📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

चाणक्यनीतिपाळि

.

नानासत्थो द्धतं वक्खे,

राज नीति समुच्चयं;

सब्ब बीज मिदं सत्थं,

चाणक्यं सारसङ्गहं.

.

मूलसुत्तं पवक्खामि,

चाणक्येन यथोदितं;

यस्स विञ्ञान मत्तेन,

मूळ्हो भवति पण्डितो.

.

विदुत्तं नरपच्चञ्च,

नेवतुल्यं कुदाचनं;

सदेसे पुज्जते राजा,

विदू सब्बत्थ पुज्जते.

.

पण्डिते च गुणा सब्बे,

मूळ्हे दोसा हि केवलं;

तस्मा मूळ्हसहस्सेसु,

पञ्ञो एको विसिस्यते.

.

मातरिव परदारेसु,

परदब्बेसु लेट्टुव;

अत्तनिव सब्बभूतेसु,

यो पस्सति सपण्डितो.

.

किंकुलेन विसालेन,

गुणहीनो तु योनरो;

अकुलिनोपि सत्थञ्ञो,

देवताहिपि पुज्जते.

.

रूपयोब्बनसम्पन्ना,

विसालकुलसम्भवा;

विज्जाहीना नसोभन्ते,

निग्गन्धा इव किंसुका.

.

तारानं भूसणं चन्दो,

नारीनं भूसणं पति;

पुथब्या भूसणं राजा,

विज्जा सब्बस्स भूसणं.

.

माता सत्तु पिता वेरी,

येन बालो नपाट्ठितो;

न सोभते सभामज्झे,

हंसमज्झे बकोयथा.

१०.

वरमेको गुणी पुत्तो,

न च मूळ्हसतेहिपि;

एको चन्दो तमो हन्ति,

न च तारगणेहिपि.

११.

लालये पञ्चवस्सानि,

दसवस्सानि तालये;

पत्ते तु सोळसे वस्से,

पुत्तं मित्तंव आचरे.

१२.

लालने बहवो दोसा,

तालने बहवो गुणा;

तस्मा पुत्तञ्च सिस्सञ्च,

तालये न तु लालये.

१३.

एकेनापि सुवक्खेन,

पुप्फितेन सुगन्धिना;

वासितस्स वनं सब्बं,

सुपुत्तेन कुलंयथा.

१४.

एकस्सापि कुवक्खस्स,

कोटरट्ठेन अग्गिना;

दय्हते हि वनं सब्बं,

कुपुत्तेन कुलं यथा.

१५.

दूरतो सोभते मूळ्हो,

लम्बमान पटावुतो;

तावञ्च सोभते मूळ्हो,

याव किञ्चि नभासते.

१६.

विसतो अमतं गाय्हं,

अमेज्झाअपि कञ्चनं;

नीचतो उत्तमा विज्जा,

थीरत्नं दुक्कुलाअपि.

१७.

उस्सवे ब्यसनेचेव,

दुब्भिक्खे सत्तुविग्गहे;

राजद्वारे सुसानेच,

यो तिट्ठति सबन्धवो.

१८.

परोक्खे किच्चहन्तारं,

पच्चक्खे पियवादिनं;

वज्जये तादिसं मित्तं,

विसकुम्भं पयोमुखं.

१९.

सकिं दुट्ठञ्च मित्तं यो,

पुन सन्धातु मिच्छति;

समच्चु मुपगण्हाति,

गब्भ मस्सतरी यथा.

२०.

विस्ससे अविस्सत्थं,

मित्तञ्चापि न विस्ससे;

कदाचि कुपितं मित्तं,

सब्बदोसं पकासये.

२१.

जानिया पेसने भच्चे,

बन्धवे ब्यसनागमे;

मित्तञ्चा पदिकालेच,

भरियञ्च विभवक्खये.

२२.

उपकारग्गहितेन,

सत्तुनासत्तुमुद्धरे;

पादलग्गं करट्ठेन,

कण्टकेनेव कण्टकं.

२३.

मित्तं कोचि कस्सचि,

न कोचि रिपु कस्सचि;

कारणेन हि ञायति,

मित्तानि च रिपू तथा.

२४.

दुज्जनो पियवादी च,

नेतं विस्सासकारणं;

मधु तिट्ठति जिव्हग्गे,

हदये तु हलाहलं.

२५.

दुज्जनो परिहन्तब्बो,

विज्जाया लङ्कतोपि सं;

मणिना भूसितो सप्पो,

किमे सो नभयं करो.

२६.

सप्पो कूरो खलो कूरो,

सप्पा कूरतरो खलो;

मन्तो सधिवसो सप्पो,

खलो केन निवाय्यते.

२७.

नखीनञ्च नदीनञ्च,

सिङ्गीनं सत्थपाणिनं;

विस्सासो नेवकातब्बो,

थीसु राजकुलेसु च.

२८.

हत्थी हत्थसहस्सेन,

सतहत्थेन वाजिनो;

सिङ्गिनो दसहत्थेन,

ठानचागेन दुज्जनो.

२९.

आपदत्थं धनं रक्खे,

दारं रक्खे धनेहिपि;

अत्तानं सततं रक्खे,

दारेहिपि धनेहिपि.

३०.

परदारं परदब्बं,

परिवादं परस्स च;

परिहासं गुरुट्ठाने,

चापल्यञ्च विवज्जये.

३१.

चजे एकं कुलस्सत्थे,

गामस्सत्थे कुलं चजे;

गाम जनपदस्सत्थे,

अत्तत्थे पथविं चजे.

३२.

चलत्येकेन पादेन,

तिट्ठ त्येकेन बुद्धिमा;

नासमिक्ख्य परं ठानं,

पुब्बमायतनं चजे.

३३.

लुद्ध मत्थेन गण्हेय्य,

थद्ध मञ्जली कम्मुना;

मूळ्हं छन्दो नुवत्तेन,

तथा तथेन पण्डितं.

३४.

अत्थनासं मनोतापं,

गेहे दुच्चरितानि च;

वञ्चनञ्च पमाणञ्च,

मतिमा न पकासये.

३५.

धनधञ्ञप्पयोगेसु,

तथा विज्जागमेसु च;

आहारे ब्यवहारे च,

चत्तलज्जो सदा भवे.

३६.

धनिनो सोत्थियो राजा,

नदी वेज्जो तु पञ्चमो;

पञ्च यत्र नविज्जन्ते,

तत्र वासं नकारये.

३७.

यस्मिंदेसे न सम्मानं,

न पीति नच बन्धवा;

न च विज्जागमो कोचि,

तंदेसं परिवज्जये.

३८.

मनसा चिन्तितं कम्मं,

वचसा नपकासये;

अञ्ञलक्खित कारियस्स,

यतो सिद्धि नजायते.

३९.

कुदेसञ्च कुवुत्तिञ्च,

कुभरियं कुनदिं तथा;

कुदब्बञ्च कुभोज्जञ्च,

वज्जये तु विचक्खणो.

४०.

इणसेसोग्गि सेसो च,

ब्याधिसेसो तथेव च;

पुन च वड्ढते यस्मा,

तस्मा सेसं नकारये.

४१.

चिन्ता जरो मनुस्सानं,

वत्थानं आतपो जरो;

असोभग्यं जरो थीनं,

अस्सानं मेथुनं जरो.

४२.

अत्थि पुत्तो वसे यस्स,

भच्चो भरिया तथेव च;

अभावे प्यतिसन्तोसो,

सग्गट्ठो सो महीतले.

४३.

दुट्ठा भरिया सठं मित्तं,

भच्चो चुत्तरदायको;

स सप्पेच गहे वासो,

मच्चुरेव नसंसयो.

४४.

माता यस्स गेहे नत्थि,

भरियाचा पियवादिनी;

अरञ्ञं तेन गन्तब्बं,

यथा रञ्ञं तथागहं.

४५.

इणकत्ता पिता सत्तु,

माता च ब्यभिचारिनी;

भरिया रूपवती सत्तु,

पुत्तो सत्तु अपण्डितो.

४६.

कोकिलानं सरो रूपं,

नारी रूपं पतिब्बता;

विज्जा रूपं कुरूपानं,

खमा रूपं तपस्सिनं.

४७.

अविज्जं जीवनं सुञ्ञं,

दिसा सुञ्ञा अबन्धवा;

पुत्तहीनं गहं सुञ्ञं,

सब्बसुञ्ञा दलिद्दता.

४८.

अदाता वंसदोसेन,

कम्मदोसा दलिद्दता;

उम्मादा मातुदोसेन,

पितुदोसेन मूळ्हता.

४९.

गुरु अग्गि द्विजादीनं,

वण्णानं ब्राह्मणो गुरु;

पति रेको गुरुत्थीनं,

सब्बस्साभ्यागतो गुरु.

५०.

अतिदब्बे हता लङ्का,

अतिमाने च कोरवा;

अतिदाने बलीबद्धो,

सब्बमच्चन्त गहितं.

५१.

वत्थहीनो त्वलङ्कारो,

घतहीनञ्च भोजनं;

थनहीना च यानारी,

विज्जाहीनञ्च जीवनं.

५२.

भोज्जं भोजनसत्ति च,

रतिसत्ति वरा थियो;

विभवो दानसत्ति च,

नाप्पस्स तपसो फलं.

५३.

पुत्तप्पयोजना दारा,

पुत्तो पिण्डप्पयोजनो;

हितप्पयोजनं मित्तं,

धनं सब्बप्पयोजनं.

५४.

दुल्लभं पाकतिकं वाक्यं,

दुल्लभो खेमकरो सुतो;

दुल्लभा सदिसी जाया,

दुल्लभो सजनो पियो.

५५.

सेलेसेले नमाणिक्कं,

मुत्तिकं न गजेगजे;

साधवो न हि सब्बत्र,

चन्दनं न वनेवने.

५६.

असोचो निद्धनो पञ्ञो,

असोचो पण्डितबन्धवो;

असोचा विधवा नारी,

पुत्तनत्त पतिट्ठिता.

५७.

अविज्जो पुरिसो सोचो,

सोचं मेथुन मप्पजं;

निराहारा पजा सोचा,

सोचं रज्ज मराजकं.

५८.

कुलेहि सह सम्पक्कं,

पण्डितेहि च मित्ततं;

ञातीभि च समं मेलं,

कुब्बानो नविनस्सति.

५९.

कट्ठा वुत्ति पराधिना,

कट्ठो वासो निरासयो;

निद्धनो ब्यवसायो च,

सब्बकट्ठा दलिद्दता.

६०.

तक्करस्स कुतो धम्मो,

दुज्जनस्स कुतो खमा;

वेसिया च कुतो स्नेहो,

कुतो सच्चञ्च कामिनं.

६१.

पेसितस्स कुतो मानं,

कोपनस्स कुतो सुखं;

थीनं कुतो सतित्तञ्च,

कुतो मेत्ती खलस्स च.

६२.

दुब्बलस्स बलं राजा,

बालानं रोदनं बलं;

बलंमूळ्हस्स मोनित्तं,

चोरानं अतथं बलं.

६३.

यो धुवानि परिच्चज्ज,

अधुवं परिसेवति;

धुवानि तस्स नस्सन्ति,

अधुवं नट्ठमेव च.

६४.

सुक्कं मंसं थियो वुद्धा,

बालक्क तरुणं दधि;

पभाते मेथुनं निद्दा,

सज्जु पाणहरानि छ;

६५.

सज्जु मंसं नवन्नञ्च,

बाला थी खीरभोजनं;

घतमुण्होदकञ्चेव,

सज्जु पाणकरानि छ.

६६.

सीहादेकं बकादेकं,

छ सुना तीणि गद्रभा;

वायसा चतु सिक्खेथ,

चत्तारि कुक्कुटादपि.

६७.

पभूतमप्पकिच्चं वा,

योनरो कत्तुमिच्छति;

संयतनेन कत्तब्बं,

सीहादेकं पकित्तितं.

६८.

सब्बिन्द्रियानि संयम,

बकोव पतितो जनो;

कालदेसोपपन्नानि,

सब्बकिच्चानि साधये.

६९.

बह्वासी साप्पसन्तुट्ठो,

सुनिद्दो सीघचेतनो;

पभुभत्तो च सूरो च,

ञातब्बा छ सुना गुणा.

७०.

अविस्सामं वहे भारं,

सीतुण्हञ्च नविन्दति;

स सन्तोसो तथा निच्चं,

तीणि सिक्खेथ गद्रभा.

७१.

गुळ्हमेथुनधम्मञ्च,

कालेकाले च सङ्गहं;

अप्पमादमनालस्यं,

चतु सिक्खेथ वायसा.

७२.

युद्धञ्च पातरुट्ठानं,

भोजनं सह बन्धुहि;

थियं आपदग्गतं रक्खे,

चतु सिक्खेथ कुक्कुटा.

७३.

कोतिभारो समत्थानं,

किंदूरं ब्यवसायिनं;

को विदेसो सविज्जानं,

को परो पियवादिनं.

७४.

भयस्स कथितो पन्थो,

इन्द्रियानमसंयमो;

तज्जयो सम्पदामग्गो,

येनिट्ठं तेन गम्यते.

७५.

च विज्जासमो बन्धु,

न च ब्याधिसमो रिपु;

नचापच्चसमो स्नेहो,

न च देवा परं बलं.

७६.

समुद्दावरणा भूमि,

पाकारावरणं गहं;

नरिन्दावरणा देसा,

चारित्तावरणा थियो.

७७.

घतकुम्भसमा नारी,

तत्तङ्गार समो पुमा;

तस्मा घतञ्च अग्गिञ्च,

नेकत्र थपये बुधो.

७८.

आहारो द्विगुणो थीनं,

बुद्धि तासं चतुग्गुणो;

छगुणो ब्यवसायो च,

कामोचट्ठगुणो मतो.

७९.

जिण्णमन्नं पसंसेय्य,

भरियं गतयोब्बनं;

रणा पच्चागतं सूरं,

सस्सञ्च गेहमागतं.

८०.

असन्तुट्ठा द्विजा नट्ठा,

सन्तुट्ठाइव पाथिवा;

सलज्जा गणिका नट्ठा,

निल्लज्जा च कुलित्थियो.

८१.

अवंसपतितो राजा,

मूळ्हपुत्तो च पण्डितो;

अधनेन धनं पाप्य,

तिणंव मञ्ञते जनं.

८२.

ब्रह्महापि नरो पुज्जो,

यस्सत्थि विपुलं धनं;

ससिनो तुल्यवंसोपि,

निद्धनो परिभूयते.

८३.

पोत्थकट्ठा तु याविज्जा,

परहत्थगतं धनं;

किच्चकाले समुप्पन्ने,

न साविज्जा न तद्धनं.

८४.

पादपानं भयं वाता,

पद्मानं सिसिरा भयं;

पब्बतानं वजीरम्हा,

साधूनं दुज्जना भयं.

८५.

पञ्ञे नियुज्जमाने तु,

सन्ति रञ्ञो तयोगुणा;

यसो सग्गनिवासो च,

विपुलो च धनागमो.

८६.

मूळ्हे नियुज्जमानेतु,

खत्तियस्सागुणा तयो;

अयसो चत्थनासो च,

नरके गमनं तथा.

८७.

बहूमूळ्हसङ्घातेहि,

अञ्ञोञ्ञपसुवुत्तिभि;

पच्छाद्यन्ते गुणा सब्बे,

मेघेहिव दिवाकरो.

८८.

यस्स खेत्तं नदीतीरे,

भरियापि परप्पिया;

पुत्तस्स विनयो नत्थि,

मच्चुरेव नसंसयो.

८९.

असम्भाब्यं नवत्तब्बं,

पच्चक्खमपि दिस्सते;

सिला तरति पानीयं,

गीतं गायति वानरो.

९०.

सुभिक्खं कसके निच्चं,

निच्चं सुख मरोगिके;

भरिया भत्तु पिया यस्स,

तस्स निच्चोस्सवं गहं.

९१.

हेलस्स कम्मनासाय,

बुद्धिनासाय निद्धनं;

याचना माननासाय,

कुलनासाय भोजनं.

९२.

सेवितब्बो महावक्खो,

फलच्छाया समन्वितो;

यदि देवा फलं नत्थि,

छाया केन निवारये.

९३.

पठमे नज्जिता विज्जा,

दुतीये नज्जितं धनं;

ततीये नज्जितं पुञ्ञं,

चतुत्थे किंकरिस्सति.

९४.

नदीकूलेच ये वक्खा,

परहत्थगतं धनं;

किच्चं थीगोचरं यस्स,

सब्बं तं विफलं भवे.

९५.

कुदेसमासज्ज कुतोत्थसञ्चयो,

कुपुत्तमासज्ज कुतो जलञ्जली;

कुगेहिनिं पाप्य गहे कुतो सुखं,

कुसिस्समज्झापयतो कुतो यसो.

९६.

कूपोदकं वटच्छाया,

सामा थीचिट्ठकालयं;

सीतकाले भवे उण्हं,

गिम्हकाले च सीतलं.

९७.

विसं चङ्कमनं रत्तिं,

विसं रञ्ञोनुकुलता;

विसं थीपि अञ्ञासत्ता,

विसं ब्याधि अवेक्खितो.

९८.

दुरधीता विसं विज्जा,

अजिण्णे भोजनं विसं;

विसं गोट्ठी दलिद्दस्स,

वुद्धस्स तरुणी विसं.

९९.

पदोसे निहतो पन्थो,

पतिता निहता थियो;

अप्पबीजं हतं खेत्तं,

भच्चदोसा हतो पभू.

१००.

हतमसोत्तियं सद्धं,

हतो यञ्ञो त्वदक्खिणो;

हता रूपवती वञ्झा,

हतं सेनमनायकं.

१०१.

वेदवेदङ्ग तत्तञ्ञो,

जपहोमपरायनो;

आसीवादवचोयुत्तो,

एस राजपुरोहितो.

१०२.

कुलसीलगुणोपेतो,

सब्बधम्मपरायनो;

पवीणो पेसनाद्यक्खो,

धम्माद्यक्खो विधीयते.

१०३.

अयुब्बेदकताभ्यासो,

सब्बेसं पियदस्सनो;

अरियसीलगुणोपेतो,

एस वज्जो विधीयते.

१०४.

सकिंदुत्त गहितत्थो,

लहुहत्थो जितक्खरो;

सब्बसत्थ समालोकी,

पकट्ठो नाम लेखको.

१०५.

समत्तनीतिसत्तञ्ञो,

वाहने पूजितस्समो;

सूरवीरगुणोपेतो,

सेनाध्यक्खो विधीयते.

१०६.

सुची वाक्यपटुप्पञ्ञो,

परचित्तोपलक्खको;

धीरो यथात्थ वादी च,

एस दूतो विधीयते.

१०७.

पुत्तनत्त गुणोपेतो,

सत्थञ्ञो पिट्ठपाचको;

सूरो च कथिनोचेव,

सूपकारो स उच्चते.

१०८.

इङ्गिता कारतत्तञ्ञो,

बलवा पियदस्सनो;

अप्पमादी सदा दक्खो,

पतिहारो स उच्चते.

१०९.

यस्स नत्थि सयं पञ्ञा,

सत्थं तस्स करोति किं;

लोचनेहि विहीनस्स,

दप्पणो किंकरिस्सति.

११०.

किंकरिस्सन्ति वत्तारो,

सोतं यत्थ नविज्जते;

नग्गकपणके देसे,

रजणो किंकरिस्सति.