📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
चाणक्यनीतिपाळि
नानासत्थो ¶ द्धतं वक्खे,
राज नीति समुच्चयं;
सब्ब बीज मिदं सत्थं,
चाणक्यं सारसङ्गहं.
मूलसुत्तं पवक्खामि,
चाणक्येन यथोदितं;
यस्स विञ्ञान मत्तेन,
मूळ्हो भवति पण्डितो.
विदुत्तं ¶ नरपच्चञ्च,
नेवतुल्यं कुदाचनं;
सदेसे पुज्जते राजा,
विदू सब्बत्थ पुज्जते.
पण्डिते ¶ च गुणा सब्बे,
मूळ्हे दोसा हि केवलं;
तस्मा मूळ्हसहस्सेसु,
पञ्ञो एको विसिस्यते.
मातरिव ¶ परदारेसु,
परदब्बेसु लेट्टुव;
अत्तनिव सब्बभूतेसु,
यो पस्सति सपण्डितो.
किंकुलेन विसालेन,
गुणहीनो तु योनरो;
अकुलिनोपि सत्थञ्ञो,
देवताहिपि पुज्जते.
रूपयोब्बनसम्पन्ना ¶ ,
विसालकुलसम्भवा;
विज्जाहीना नसोभन्ते,
निग्गन्धा इव किंसुका.
तारानं ¶ भूसणं चन्दो,
नारीनं भूसणं पति;
पुथब्या भूसणं राजा,
विज्जा सब्बस्स भूसणं.
माता सत्तु पिता वेरी,
येन बालो नपाट्ठितो;
न सोभते सभामज्झे,
हंसमज्झे बकोयथा.
वरमेको ¶ गुणी पुत्तो,
न च मूळ्हसतेहिपि;
एको चन्दो तमो हन्ति,
न च तारगणेहिपि.
लालये ¶ पञ्चवस्सानि,
दसवस्सानि तालये;
पत्ते तु सोळसे वस्से,
पुत्तं मित्तंव आचरे.
लालने ¶ बहवो दोसा,
तालने बहवो गुणा;
तस्मा पुत्तञ्च सिस्सञ्च,
तालये न तु लालये.
एकेनापि ¶ सुवक्खेन,
पुप्फितेन सुगन्धिना;
वासितस्स वनं सब्बं,
सुपुत्तेन कुलंयथा.
एकस्सापि ¶ कुवक्खस्स,
कोटरट्ठेन अग्गिना;
दय्हते हि वनं सब्बं,
कुपुत्तेन कुलं यथा.
दूरतो सोभते मूळ्हो,
लम्बमान पटावुतो;
तावञ्च सोभते मूळ्हो,
याव किञ्चि नभासते.
विसतो ¶ अमतं गाय्हं,
अमेज्झाअपि कञ्चनं;
नीचतो उत्तमा विज्जा,
थीरत्नं दुक्कुलाअपि.
उस्सवे ¶ ब्यसनेचेव,
दुब्भिक्खे सत्तुविग्गहे;
राजद्वारे सुसानेच,
यो तिट्ठति सबन्धवो.
परोक्खे किच्चहन्तारं,
पच्चक्खे पियवादिनं;
वज्जये तादिसं मित्तं,
विसकुम्भं पयोमुखं.
सकिं ¶ दुट्ठञ्च मित्तं यो,
पुन सन्धातु मिच्छति;
समच्चु मुपगण्हाति,
गब्भ मस्सतरी यथा.
न ¶ विस्ससे अविस्सत्थं,
मित्तञ्चापि न विस्ससे;
कदाचि कुपितं मित्तं,
सब्बदोसं पकासये.
जानिया ¶ पेसने भच्चे,
बन्धवे ब्यसनागमे;
मित्तञ्चा पदिकालेच,
भरियञ्च विभवक्खये.
उपकारग्गहितेन,
सत्तुनासत्तुमुद्धरे;
पादलग्गं करट्ठेन,
कण्टकेनेव कण्टकं.
न ¶ मित्तं कोचि कस्सचि,
न कोचि रिपु कस्सचि;
कारणेन हि ञायति,
मित्तानि च रिपू तथा.
दुज्जनो ¶ पियवादी च,
नेतं विस्सासकारणं;
मधु तिट्ठति जिव्हग्गे,
हदये तु हलाहलं.
दुज्जनो परिहन्तब्बो,
विज्जाया लङ्कतोपि सं;
मणिना भूसितो सप्पो,
किमे सो नभयं करो.
सप्पो ¶ कूरो खलो कूरो,
सप्पा कूरतरो खलो;
मन्तो सधिवसो सप्पो,
खलो केन निवाय्यते.
नखीनञ्च ¶ नदीनञ्च,
सिङ्गीनं सत्थपाणिनं;
विस्सासो नेवकातब्बो,
थीसु राजकुलेसु च.
हत्थी ¶ हत्थसहस्सेन,
सतहत्थेन वाजिनो;
सिङ्गिनो दसहत्थेन,
ठानचागेन दुज्जनो.
आपदत्थं ¶ धनं रक्खे,
दारं रक्खे धनेहिपि;
अत्तानं सततं रक्खे,
दारेहिपि धनेहिपि.
परदारं परदब्बं,
परिवादं परस्स च;
परिहासं गुरुट्ठाने,
चापल्यञ्च विवज्जये.
चजे ¶ एकं कुलस्सत्थे,
गामस्सत्थे कुलं चजे;
गाम जनपदस्सत्थे,
अत्तत्थे पथविं चजे.
चलत्येकेन ¶ पादेन,
तिट्ठ त्येकेन बुद्धिमा;
नासमिक्ख्य परं ठानं,
पुब्बमायतनं चजे.
लुद्ध मत्थेन गण्हेय्य,
थद्ध मञ्जली कम्मुना;
मूळ्हं छन्दो नुवत्तेन,
तथा तथेन पण्डितं.
अत्थनासं ¶ मनोतापं,
गेहे दुच्चरितानि च;
वञ्चनञ्च पमाणञ्च,
मतिमा न पकासये.
धनधञ्ञप्पयोगेसु ¶ ,
तथा विज्जागमेसु च;
आहारे ब्यवहारे च,
चत्तलज्जो सदा भवे.
धनिनो सोत्थियो राजा,
नदी वेज्जो तु पञ्चमो;
पञ्च यत्र नविज्जन्ते,
तत्र वासं नकारये.
यस्मिंदेसे ¶ न सम्मानं,
न पीति नच बन्धवा;
न च विज्जागमो कोचि,
तंदेसं परिवज्जये.
मनसा ¶ चिन्तितं कम्मं,
वचसा नपकासये;
अञ्ञलक्खित कारियस्स,
यतो सिद्धि नजायते.
कुदेसञ्च ¶ कुवुत्तिञ्च,
कुभरियं कुनदिं तथा;
कुदब्बञ्च कुभोज्जञ्च,
वज्जये तु विचक्खणो.
इणसेसोग्गि सेसो च,
ब्याधिसेसो तथेव च;
पुन च वड्ढते यस्मा,
तस्मा सेसं नकारये.
चिन्ता ¶ जरो मनुस्सानं,
वत्थानं आतपो जरो;
असोभग्यं जरो थीनं,
अस्सानं मेथुनं जरो.
अत्थि ¶ पुत्तो वसे यस्स,
भच्चो भरिया तथेव च;
अभावे प्यतिसन्तोसो,
सग्गट्ठो सो महीतले.
दुट्ठा भरिया सठं मित्तं,
भच्चो चुत्तरदायको;
स सप्पेच गहे वासो,
मच्चुरेव नसंसयो.
माता ¶ यस्स गेहे नत्थि,
भरियाचा पियवादिनी;
अरञ्ञं तेन गन्तब्बं,
यथा रञ्ञं तथागहं.
इणकत्ता ¶ पिता सत्तु,
माता च ब्यभिचारिनी;
भरिया रूपवती सत्तु,
पुत्तो सत्तु अपण्डितो.
कोकिलानं ¶ सरो रूपं,
नारी रूपं पतिब्बता;
विज्जा रूपं कुरूपानं,
खमा रूपं तपस्सिनं.
अविज्जं जीवनं सुञ्ञं,
दिसा सुञ्ञा अबन्धवा;
पुत्तहीनं गहं सुञ्ञं,
सब्बसुञ्ञा दलिद्दता.
अदाता ¶ वंसदोसेन,
कम्मदोसा दलिद्दता;
उम्मादा मातुदोसेन,
पितुदोसेन मूळ्हता.
गुरु ¶ अग्गि द्विजादीनं,
वण्णानं ब्राह्मणो गुरु;
पति रेको गुरुत्थीनं,
सब्बस्साभ्यागतो गुरु.
अतिदब्बे ¶ हता लङ्का,
अतिमाने च कोरवा;
अतिदाने बलीबद्धो,
सब्बमच्चन्त गहितं.
वत्थहीनो ¶ त्वलङ्कारो,
घतहीनञ्च भोजनं;
थनहीना च यानारी,
विज्जाहीनञ्च जीवनं.
भोज्जं भोजनसत्ति च,
रतिसत्ति वरा थियो;
विभवो दानसत्ति च,
नाप्पस्स तपसो फलं.
पुत्तप्पयोजना ¶ दारा,
पुत्तो पिण्डप्पयोजनो;
हितप्पयोजनं मित्तं,
धनं सब्बप्पयोजनं.
दुल्लभं ¶ पाकतिकं वाक्यं,
दुल्लभो खेमकरो सुतो;
दुल्लभा सदिसी जाया,
दुल्लभो सजनो पियो.
सेलेसेले ¶ नमाणिक्कं,
मुत्तिकं न गजेगजे;
साधवो न हि सब्बत्र,
चन्दनं न वनेवने.
असोचो ¶ निद्धनो पञ्ञो,
असोचो पण्डितबन्धवो;
असोचा विधवा नारी,
पुत्तनत्त पतिट्ठिता.
अविज्जो पुरिसो सोचो,
सोचं मेथुन मप्पजं;
निराहारा पजा सोचा,
सोचं रज्ज मराजकं.
कुलेहि ¶ सह सम्पक्कं,
पण्डितेहि च मित्ततं;
ञातीभि च समं मेलं,
कुब्बानो नविनस्सति.
कट्ठा ¶ वुत्ति पराधिना,
कट्ठो वासो निरासयो;
निद्धनो ब्यवसायो च,
सब्बकट्ठा दलिद्दता.
तक्करस्स कुतो धम्मो,
दुज्जनस्स कुतो खमा;
वेसिया च कुतो स्नेहो,
कुतो सच्चञ्च कामिनं.
पेसितस्स ¶ कुतो मानं,
कोपनस्स कुतो सुखं;
थीनं कुतो सतित्तञ्च,
कुतो मेत्ती खलस्स च.
दुब्बलस्स ¶ बलं राजा,
बालानं रोदनं बलं;
बलंमूळ्हस्स मोनित्तं,
चोरानं अतथं बलं.
यो ¶ धुवानि परिच्चज्ज,
अधुवं परिसेवति;
धुवानि तस्स नस्सन्ति,
अधुवं नट्ठमेव च.
सुक्कं मंसं थियो वुद्धा,
बालक्क तरुणं दधि;
पभाते मेथुनं निद्दा,
सज्जु पाणहरानि छ;
सज्जु ¶ मंसं नवन्नञ्च,
बाला थी खीरभोजनं;
घतमुण्होदकञ्चेव,
सज्जु पाणकरानि छ.
सीहादेकं ¶ बकादेकं,
छ सुना तीणि गद्रभा;
वायसा चतु सिक्खेथ,
चत्तारि कुक्कुटादपि.
पभूतमप्पकिच्चं ¶ वा,
योनरो कत्तुमिच्छति;
संयतनेन कत्तब्बं,
सीहादेकं पकित्तितं.
सब्बिन्द्रियानि संयम,
बकोव पतितो जनो;
कालदेसोपपन्नानि,
सब्बकिच्चानि साधये.
बह्वासी ¶ साप्पसन्तुट्ठो,
सुनिद्दो सीघचेतनो;
पभुभत्तो च सूरो च,
ञातब्बा छ सुना गुणा.
अविस्सामं ¶ वहे भारं,
सीतुण्हञ्च नविन्दति;
स सन्तोसो तथा निच्चं,
तीणि सिक्खेथ गद्रभा.
गुळ्हमेथुनधम्मञ्च,
कालेकाले च सङ्गहं;
अप्पमादमनालस्यं,
चतु सिक्खेथ वायसा.
युद्धञ्च ¶ पातरुट्ठानं,
भोजनं सह बन्धुहि;
थियं आपदग्गतं रक्खे,
चतु सिक्खेथ कुक्कुटा.
कोतिभारो ¶ समत्थानं,
किंदूरं ब्यवसायिनं;
को विदेसो सविज्जानं,
को परो पियवादिनं.
भयस्स कथितो पन्थो,
इन्द्रियानमसंयमो;
तज्जयो सम्पदामग्गो,
येनिट्ठं तेन गम्यते.
न ¶ च विज्जासमो बन्धु,
न च ब्याधिसमो रिपु;
नचापच्चसमो स्नेहो,
न च देवा परं बलं.
समुद्दावरणा ¶ भूमि,
पाकारावरणं गहं;
नरिन्दावरणा देसा,
चारित्तावरणा थियो.
घतकुम्भसमा नारी,
तत्तङ्गार समो पुमा;
तस्मा घतञ्च अग्गिञ्च,
नेकत्र थपये बुधो.
आहारो ¶ द्विगुणो थीनं,
बुद्धि तासं चतुग्गुणो;
छगुणो ब्यवसायो च,
कामोचट्ठगुणो मतो.
जिण्णमन्नं ¶ पसंसेय्य,
भरियं गतयोब्बनं;
रणा पच्चागतं सूरं,
सस्सञ्च गेहमागतं.
असन्तुट्ठा ¶ द्विजा नट्ठा,
सन्तुट्ठाइव पाथिवा;
सलज्जा गणिका नट्ठा,
निल्लज्जा च कुलित्थियो.
अवंसपतितो राजा,
मूळ्हपुत्तो च पण्डितो;
अधनेन धनं पाप्य,
तिणंव मञ्ञते जनं.
ब्रह्महापि ¶ नरो पुज्जो,
यस्सत्थि विपुलं धनं;
ससिनो तुल्यवंसोपि,
निद्धनो परिभूयते.
पोत्थकट्ठा ¶ तु याविज्जा,
परहत्थगतं धनं;
किच्चकाले समुप्पन्ने,
न साविज्जा न तद्धनं.
पादपानं भयं वाता,
पद्मानं सिसिरा भयं;
पब्बतानं वजीरम्हा,
साधूनं दुज्जना भयं.
पञ्ञे ¶ नियुज्जमाने तु,
सन्ति रञ्ञो तयोगुणा;
यसो सग्गनिवासो च,
विपुलो च धनागमो.
मूळ्हे ¶ नियुज्जमानेतु,
खत्तियस्सागुणा तयो;
अयसो चत्थनासो च,
नरके गमनं तथा.
बहूमूळ्हसङ्घातेहि,
अञ्ञोञ्ञपसुवुत्तिभि;
पच्छाद्यन्ते गुणा सब्बे,
मेघेहिव दिवाकरो.
यस्स खेत्तं नदीतीरे,
भरियापि परप्पिया;
पुत्तस्स विनयो नत्थि,
मच्चुरेव नसंसयो.
असम्भाब्यं ¶ नवत्तब्बं,
पच्चक्खमपि दिस्सते;
सिला तरति पानीयं,
गीतं गायति वानरो.
सुभिक्खं ¶ कसके निच्चं,
निच्चं सुख मरोगिके;
भरिया भत्तु पिया यस्स,
तस्स निच्चोस्सवं गहं.
हेलस्स कम्मनासाय,
बुद्धिनासाय निद्धनं;
याचना माननासाय,
कुलनासाय भोजनं.
सेवितब्बो ¶ महावक्खो,
फलच्छाया समन्वितो;
यदि देवा फलं नत्थि,
छाया केन निवारये.
पठमे ¶ नज्जिता विज्जा,
दुतीये नज्जितं धनं;
ततीये नज्जितं पुञ्ञं,
चतुत्थे किंकरिस्सति.
नदीकूलेच ये वक्खा,
परहत्थगतं धनं;
किच्चं थीगोचरं यस्स,
सब्बं तं विफलं भवे.
कुदेसमासज्ज ¶ कुतोत्थसञ्चयो,
कुपुत्तमासज्ज कुतो जलञ्जली;
कुगेहिनिं पाप्य गहे कुतो सुखं,
कुसिस्समज्झापयतो कुतो यसो.
कूपोदकं ¶ वटच्छाया,
सामा थीचिट्ठकालयं;
सीतकाले भवे उण्हं,
गिम्हकाले च सीतलं.
विसं ¶ चङ्कमनं रत्तिं,
विसं रञ्ञोनुकुलता;
विसं थीपि अञ्ञासत्ता,
विसं ब्याधि अवेक्खितो.
दुरधीता ¶ विसं विज्जा,
अजिण्णे भोजनं विसं;
विसं गोट्ठी दलिद्दस्स,
वुद्धस्स तरुणी विसं.
पदोसे ¶ निहतो पन्थो,
पतिता निहता थियो;
अप्पबीजं हतं खेत्तं,
भच्चदोसा हतो पभू.
हतमसोत्तियं सद्धं,
हतो यञ्ञो त्वदक्खिणो;
हता रूपवती वञ्झा,
हतं सेनमनायकं.
वेदवेदङ्ग ¶ तत्तञ्ञो,
जपहोमपरायनो;
आसीवादवचोयुत्तो,
एस राजपुरोहितो.
कुलसीलगुणोपेतो,
सब्बधम्मपरायनो;
पवीणो पेसनाद्यक्खो,
धम्माद्यक्खो विधीयते.
अयुब्बेदकताभ्यासो,
सब्बेसं पियदस्सनो;
अरियसीलगुणोपेतो,
एस वज्जो विधीयते.
सकिंदुत्त ¶ गहितत्थो,
लहुहत्थो जितक्खरो;
सब्बसत्थ समालोकी,
पकट्ठो नाम लेखको.
समत्तनीतिसत्तञ्ञो,
वाहने पूजितस्समो;
सूरवीरगुणोपेतो,
सेनाध्यक्खो विधीयते.
सुची ¶ वाक्यपटुप्पञ्ञो,
परचित्तोपलक्खको;
धीरो यथात्थ वादी च,
एस दूतो विधीयते.
पुत्तनत्त गुणोपेतो,
सत्थञ्ञो पिट्ठपाचको;
सूरो च कथिनोचेव,
सूपकारो स उच्चते.
इङ्गिता ¶ कारतत्तञ्ञो,
बलवा पियदस्सनो;
अप्पमादी सदा दक्खो,
पतिहारो स उच्चते.
यस्स ¶ नत्थि सयं पञ्ञा,
सत्थं तस्स करोति किं;
लोचनेहि विहीनस्स,
दप्पणो किंकरिस्सति.
किंकरिस्सन्ति वत्तारो,
सोतं यत्थ नविज्जते;
नग्गकपणके देसे,
रजणो किंकरिस्सति.