📜

धातुपाठ विलासिनिया

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

.

सम्मासम्बुद्ध सूरियो यो सम्बोधो दयो दितो;

जगु पङ्कज सङ्घाते बोधयी पणमामि तं.

.

सद्धम्मभानु यो लोका लोकं कत्वान धी तमं;

धंसयी मुनिना सम्मा पातुभूतो नमामि तं.

.

सिलगन्धसमाकिण्णो बुद्धो सद्धम्महाय यो;

सङ्घतोयरुहो पाण ली तोसेसि नमामि तं-

.

नत्वा मम गरुंवासि पदुमाराम नामकं;

पाळिं निस्साय कस्सा हं धातुपाठविलासिनि-

.

इमञ्हि गन्थकरणं सत्थागमनये रतो;

मूकलंगमु सङ्खाते गामे सज्जनकारिते-

.

सुविसुद्धारामनाम विहारम्हि निवासको;

तस्मिं पधान थेरो सि कतञ्ञू सन्तवुत्ति यो-

.

गुणालङ्कारनामो सो थेरो थेरन्वये रतो;

याचि मं अभिगन्त्वान मित्तो मे वङ्कमानसो.

.

बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति;

पापुणिस्स महङ्कारं को वादो पनि हन्तरे-

अप्पच्चयो परो होति भूवादि गणतो सति;

सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं-

पयुत्तो कत्तुना योगे ठितो येवा प्पधानिये;

किरयं साधेति एतस्स दीपकं सासने पदं-

करण वचनंयेव येभुय्येन पदिस्सति;

आख्याते कारितट्ठानं सन्धाय कथितं इदं;

न नामे कारतट्ठानं बोधेता इतिआदिकं-

सुनखेहिपि खादापेन्ति इच्चादिनि पदानितु;

आहरित्वान दीपेय्य पयोग कुसलो बुधो-यी.

कथितो सच्च सङ्खेपे पच्चन्त वचनेन वे;

भुय्यते इति सद्दस्स सम्बन्धो भावदीपनो-

निद्देसपाळियं रूपं विहोति विहवीयति;

इति दस्सनतोवापि पच्चत्तवचनं थिरं-

तथा धजग्गसुत्तन्ते मुनिना हच्च भासिते;

सो पहीयिस्सति इति पाळिदस्सनतोपिच-

पारमितानु भावेन महेसीनंव देहतो;

सन्नि निप्फादना नेव सक्कटादि वचो विय-

पच्चत्त दस्सनेनेव पुरिसत्तय योजनं;

एकवचनिकञ्चापि बहुवचनिकम्पिच;

कातब्ब मिति नो खन्ती परस्सपदआदिके-

भावे किरयापदं नाम पाळिया अतिदुद्दसं;

तस्मा तग्गहणूपायो वुत्तो एत्तावता मया-यी.

यं तिकालं तिपुरिसं किरयावाचि तिकारकं;

अत्तिलिङ्गं द्विवचनं त दाख्यातन्ति वुच्चति-यी.

आख्यात सागर मथ ज्जतनि तरङ्गं,

धातुज्जलं विकरण गम कालमीनं;

लोपा नुबन्ध रय मत्थ विभागतीरं,

धीरा तरन्ति कविनो पुथु बुद्धि नावा-यी.

चक्खक्खी नयनं नेत्तं लोचनं दिट्ठि दस्सनं;

पेक्खनं अच्छि पम्हन्तु पखुमन्ति पवुच्चति-यि.

‘‘पब्बाजितो सका रट्ठा, अञ्ञं जनपदं गतो,

महन्तं कोट्ठं कयिराथ, दुरुत्तानं निवेतवे’’-

पोराण मेतं अतुल नेतं अज्जतनामिव,

निन्दन्ति तुण्हि मासीनं निन्दन्ति बहुभाणिनं;

मितभाणिनम्पि निन्दन्ति नत्थि लोके अनिन्दितो-

नगरं यथा पच्चन्तं ‘‘गुत्तं’’ सन्तरबाहियं,

एवं ‘गोपेथ’ अत्तानं, खणे वे मा उपच्चगा-

धिरत्थु तं विसवन्तं, यमहं जीवित कारणा,

वन्तं पच्छा वमिस्सामि, मतं मे जिवितं वरं-

विलुप्पतेव पुरिसो, यावस्स उपकप्पति,

यदा चञ्ञे विलुम्पन्ती, सो विलुत्तो विलुम्पती-

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं,

अप्पमत्ता न मीयन्ति, ये पमत्ता यथामता’’.

.

ञाणविमल तिस्साख्यो, यो महासङ्घ नायको,

मरम्मवंसं आदोच, दीपे सण्ठापयी इध-

.

तस्स पधान सिस्सोसि, पाळि यट्ठकथा विदू,

धम्मधार समञ्ञातो, यो महा सङ्घसामिको-

.

यो तस्स मुख्यसिंस्सा सि, धम्मे सत्थेव कोविदो,

ञाणानन्द महाथेरो, खे मा विय सुपाकटो-

.

विमलसार तिस्साख्यो, महासंसाधिपो कवि,

सिस्सोसि दुतियो तस्स, परियत्ति विसारदो-

.

पदुमाराम नामो मे, आचेरो थेरपुङ्गवो,

ततियो तस्स सिस्सो सि सिक्खागारव सञ्ञुतो-

.

सङ्घाधिपोच विमल, साराख्यो थेरकुञ्जरो,

पदुमाराम विख्यात, महाथेरो चिमे दुवे-

.

धम्माधार महासङ्घ, सामिनोच उपन्तिके,

ञाणानन्द महाथेर, स्सन्तिकेव समुग्गहुं-

.

तेसु खो पदुमाराम महाथेरो अवं ममं,

सिक्खयि सद्द सत्थेच, पाळियट्ठकथासु च-

.

तस्मिं दिवङ्गते पच्छा, छन्दो व्याकरणादिकं,

विमलसार महाथेर, स्सन्तिकेच समुग्गहिं-

१०.

तस्स खो पदुमाराम महाथेरस्स धीमतो,

सिस्सेन ञाणतिलक थेरेन संससामिना-

११.

बुद्धस्स परिनिब्बाण वीसहस्से चतुस्सते,

स सत्तत्याधिके वस्से जेट्ठमासे मनोरमे-

१२.

अट्ठमियं काळपक्खे, कतायं मतिसूदनी,

धातुपाठत्थ बोधाय धातुपाठ विलासिनी-

१३.

आदि मुद्दापनं अस्सा, गुणालङ्कार नामिनो,

ओनोजितं, ममायत्तं ततोपरि तपस्सिनो-

१४.

सिस्सो मय्हं गुनानन्दो उनाकुरुव गामजो,

ममु पत्थम्हितो आसि, गण्ठिट्ठानेसनादितो;

१५.

बस्त्यं समञ्ञको राजा, मच्चो मम पिता अहु,

ओन्तीन्या वी सनामा मे माता सेनापतान्यनु–

१६.

आचेरा चेव पाचेरा, जनको जननीव मे,

देवा चेत्यङ्गिनो सब्बे, नेनपप्पोन्तु निब्बुतिन्ति-

धातुपाठविलासिनिया समाप्तयि.