📜
धातुपाठ ¶ विलासिनिया
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सम्मासम्बुद्ध सूरियो यो सम्बोधो दयो दितो;
जगु पङ्कज सङ्घाते बोधयी पणमामि तं.
सद्धम्मभानु यो लोका लोकं कत्वान धी तमं;
धंसयी मुनिना सम्मा पातुभूतो नमामि तं.
सिलगन्धसमाकिण्णो बुद्धो सद्धम्महाय यो;
सङ्घतोयरुहो पाण ली तोसेसि नमामि तं-
नत्वा मम गरुंवासि पदुमाराम नामकं;
पाळिं निस्साय कस्सा हं धातुपाठविलासिनि-
इमञ्हि गन्थकरणं सत्थागमनये रतो;
मूकलंगमु सङ्खाते गामे सज्जनकारिते-
सुविसुद्धारामनाम विहारम्हि निवासको;
तस्मिं पधान थेरो सि कतञ्ञू सन्तवुत्ति यो-
गुणालङ्कारनामो सो थेरो थेरन्वये रतो;
याचि मं अभिगन्त्वान मित्तो मे वङ्कमानसो.
बुद्धो हेस्सं यदा लोके निद्देसो हं तदा इति;
पापुणिस्स महङ्कारं को वादो पनि हन्तरे-
अप्पच्चयो ¶ परो होति भूवादि गणतो सति;
सुद्धकत्तु किरयाख्याने सब्बधातुक निस्सितं-
पयुत्तो ¶ कत्तुना योगे ठितो येवा प्पधानिये;
किरयं साधेति एतस्स दीपकं सासने पदं-
करण वचनंयेव येभुय्येन पदिस्सति;
आख्याते कारितट्ठानं सन्धाय कथितं इदं;
न नामे कारतट्ठानं बोधेता इतिआदिकं-
सुनखेहिपि खादापेन्ति इच्चादिनि पदानितु;
आहरित्वान दीपेय्य पयोग कुसलो बुधो-यी.
कथितो ¶ सच्च सङ्खेपे पच्चन्त वचनेन वे;
भुय्यते इति सद्दस्स सम्बन्धो भावदीपनो-
निद्देसपाळियं रूपं विहोति विहवीयति;
इति दस्सनतोवापि पच्चत्तवचनं थिरं-
तथा धजग्गसुत्तन्ते मुनिना हच्च भासिते;
सो पहीयिस्सति इति पाळिदस्सनतोपिच-
पारमितानु भावेन महेसीनंव देहतो;
सन्नि निप्फादना नेव सक्कटादि वचो विय-
पच्चत्त दस्सनेनेव पुरिसत्तय योजनं;
एकवचनिकञ्चापि बहुवचनिकम्पिच;
कातब्ब मिति नो खन्ती परस्सपदआदिके-
भावे किरयापदं नाम पाळिया अतिदुद्दसं;
तस्मा तग्गहणूपायो वुत्तो एत्तावता मया-यी.
यं ¶ तिकालं तिपुरिसं किरयावाचि तिकारकं;
अत्तिलिङ्गं द्विवचनं त दाख्यातन्ति वुच्चति-यी.
आख्यात ¶ सागर मथ ज्जतनि तरङ्गं,
धातुज्जलं विकरण गम कालमीनं;
लोपा नुबन्ध रय मत्थ विभागतीरं,
धीरा तरन्ति कविनो पुथु बुद्धि नावा-यी.
चक्खक्खी ¶ नयनं नेत्तं लोचनं दिट्ठि दस्सनं;
पेक्खनं अच्छि पम्हन्तु पखुमन्ति पवुच्चति-यि.
‘‘पब्बाजितो ¶ सका रट्ठा, अञ्ञं जनपदं गतो,
महन्तं कोट्ठं कयिराथ, दुरुत्तानं निवेतवे’’-
पोराण ¶ मेतं अतुल नेतं अज्जतनामिव,
निन्दन्ति तुण्हि मासीनं निन्दन्ति बहुभाणिनं;
मितभाणिनम्पि निन्दन्ति नत्थि लोके अनिन्दितो-
नगरं ¶ यथा पच्चन्तं ‘‘गुत्तं’’ सन्तरबाहियं,
एवं ‘गोपेथ’ अत्तानं, खणे वे मा उपच्चगा-
धिरत्थु ¶ तं विसवन्तं, यमहं जीवित कारणा,
वन्तं पच्छा वमिस्सामि, मतं मे जिवितं वरं-
विलुप्पतेव ¶ पुरिसो, यावस्स उपकप्पति,
यदा चञ्ञे विलुम्पन्ती, सो विलुत्तो विलुम्पती-
‘‘अप्पमादो ¶ अमतपदं, पमादो मच्चुनो पदं,
अप्पमत्ता न मीयन्ति, ये पमत्ता यथामता’’.
१. ¶
ञाणविमल तिस्साख्यो, यो महासङ्घ नायको,
मरम्मवंसं आदोच, दीपे सण्ठापयी इध-
तस्स पधान सिस्सोसि, पाळि यट्ठकथा विदू,
धम्मधार समञ्ञातो, यो महा सङ्घसामिको-
यो तस्स मुख्यसिंस्सा सि, धम्मे सत्थेव कोविदो,
ञाणानन्द महाथेरो, खे मा विय सुपाकटो-
विमलसार तिस्साख्यो, महासंसाधिपो कवि,
सिस्सोसि दुतियो तस्स, परियत्ति विसारदो-
पदुमाराम नामो मे, आचेरो थेरपुङ्गवो,
ततियो तस्स सिस्सो सि सिक्खागारव सञ्ञुतो-
सङ्घाधिपोच विमल, साराख्यो थेरकुञ्जरो,
पदुमाराम विख्यात, महाथेरो चिमे दुवे-
धम्माधार महासङ्घ, सामिनोच उपन्तिके,
ञाणानन्द महाथेर, स्सन्तिकेव समुग्गहुं-
८. ¶
तेसु खो पदुमाराम महाथेरो अवं ममं,
सिक्खयि सद्द सत्थेच, पाळियट्ठकथासु च-
तस्मिं दिवङ्गते पच्छा, छन्दो व्याकरणादिकं,
विमलसार महाथेर, स्सन्तिकेच समुग्गहिं-
तस्स खो पदुमाराम महाथेरस्स धीमतो,
सिस्सेन ञाणतिलक थेरेन संससामिना-
बुद्धस्स परिनिब्बाण वीसहस्से चतुस्सते,
स सत्तत्याधिके वस्से जेट्ठमासे मनोरमे-
अट्ठमियं काळपक्खे, कतायं मतिसूदनी,
धातुपाठत्थ बोधाय धातुपाठ विलासिनी-
आदि मुद्दापनं अस्सा, गुणालङ्कार नामिनो,
ओनोजितं, ममायत्तं ततोपरि तपस्सिनो-
सिस्सो मय्हं गुनानन्दो उनाकुरुव गामजो,
ममु पत्थम्हितो आसि, गण्ठिट्ठानेसनादितो;
बस्त्यं समञ्ञको राजा, मच्चो मम पिता अहु,
ओन्तीन्या वी सनामा मे माता सेनापतान्यनु–
आचेरा चेव पाचेरा, जनको जननीव मे,
देवा चेत्यङ्गिनो सब्बे, नेनपप्पोन्तु निब्बुतिन्ति-
धातुपाठविलासिनिया समाप्तयि.