📜
धातुवंसो ¶
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
१. तथागतस्सागमनकथा
सम्बुद्धमतुलं सुद्धं धम्मं सङ्घं अनुत्तरं,
नमस्सित्वा पवक्खामि धातुवंसप्पकासनं;
तिक्खत्तुमगमा नाथो लङ्कादीपं मनोरमं,
सत्तानं हितमिच्छन्तो सासनस्स चिरट्ठितिं.
तत्थ तिक्खत्तुमगमा नाथो’ति अनमतग्गे संसारवट्टे परिनामेत्वा अप्पतिसरणभावप्पत्तानं लोकियलोकुत्तरसुखनिप्फादनभावेन नाथो पतिसरण भूतो भगवा बुद्धधम्मसङ्घरतनत्तयमग्गं आचिक्खन्तो लङ्कादीपं तिक्खत्तुं गतो. तत्थ पठमगमने ताव बोधिमण्डं आरुय्ह पुरत्थीमाभिमुखो निसीदित्वा सूरिये अनत्थमितेयेव मारबलं विधमेत्वा, पठमयामे पुब्बेनिवासञाणं अनुस्सरित्वा मज्झिमयामे चुतुपपातञाणं पत्वा पच्छिमयामावसाने पच्चयाकारे ञाणं ओतारेत्वा दसबलचतुवेसारज्जादि गुणपतिमण्डितं सब्बञ्ञुतञाणं पटिविज्झित्वा बोधिमण्डप्पदेसे अनुक्कमेन सत्तसत्ताहं वीतिनामेत्वा अट्ठमे सत्ताहे अजपालनिग्रोधमूले निसिन्नो धम्मगम्भिरतं पच्चवेक्खनेन अप्पोस्सुक्कतं आपज्जमानो दससहस्स ब्रह्मपरिवारेन सहम्पतिमहाब्रह्मुना आयाचितधम्मदेसनो हुत्वा ¶ बुद्धचक्खुना लोकं ओलोकेन्तो पञ्चवग्गियानं भिक्खुनं बहूपकारकं अनुस्सरित्वा उट्ठायासना कासीनं पुरं गन्त्वा अञ्ञाकोणडञ्ञप्पमुखे अट्ठारस ब्रह्मकोटियो अमतं पायेन्तो धम्मचक्कं पवत्तेत्वा पक्खस्स पञ्चमियं पञ्चवग्गिये सब्बेपि ते अरहन्ते पतिट्ठापेत्वा तं दिवसमेव यसकुलपुत्तस्स रत्तिभागे सोतापत्तिफलं दत्वा पुनदिवसे अरहन्तं दत्वा तस्स सहायके चतुपञ्ञासजने अरहन्तं पापेत्वा एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुत्थवस्सो पवारेत्वा, ‘चरथ भिक्खवे चारिक’ न्ति भिक्खु दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे भद्दवग्गिये कुमारे तिंसजने विनेत्वा एहिभिक्खुभावेन पब्बाजेत्वा उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेन्तो उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेन्तो तत्थेव विहासि. अपरभागे अङ्गमगधरट्ठवासिनो उरुवेलकस्सपस्स महायञ्ञं उपट्ठापेसुं. सो पन इच्छाचाराभिभूतो चिन्तेसि? ‘‘सचायं महासमणो इमस्स समागमस्स मज्झे पाटिहारियं करेय्य लाभसक्कारो मे परिहायिस्सति’’ति. तस्सेवं पवत्तअज्झासयं ञत्वा पातोव उत्तरकुरुतो भिक्खं आहरित्वा अनोतत्ते आहारं परिभुञ्जित्वा सायन्ह समये फुस्सपुण्णमीउपोसथदिवसे लङ्कादीपस्सत्थाय लङ्कादीपमुपागमि.
तस्स पन दीपस्स महागङ्गाय दक्खिणपस्से आयामतो तियोजने पुथुलतो एकयोजनप्पमाणे महानागवनुय्याने यक्खसमागमस्स मज्झे तस्स उपरि महियङ्गणथूपस्स पतिट्ठानट्ठाने आकासेयेव ठीतो वुट्ठिवातन्धकारं दस्सेत्वा तेसं भयं उप्पादेसि. ते भयेन उपद्दुता ‘‘कस्स नु खो इमं कम्म’’न्ति इतो चितो ओलोकेन्तो अद्दसंसु भगवन्तं आकासे निसिन्नं. दिस्वान भगवन्तं अभयं याविंसु. तेसं भगवा आह?
‘‘सचे ¶ तुम्हे अभयं इच्छथ मय्हं निसज्जट्ठानस्स ओकासं देथा’’ति. सब्बेपि ते तस्स निसज्जट्ठानं अदंसु. भगवा निसज्जाय ओकासं गहेत्वा तेसं भयं विनोदेत्वा तेहि दिन्ने भुमिभागे चम्मखण्डं पत्थरित्वा निसीदि. निसिन्नोव पन भगवा चम्मखण्डं पसारेसि. ते यक्खा भीततसिता अञ्ञत्थ गन्तुं असहमाना समन्ततो सागरतीरे रासिभूता अहेसुं. सत्था गिरिदीपं इद्धानुभावेन आहरित्वा दस्सेसि. तेसु तत्थ पतिट्ठितेसु पुन यथाट्ठानेव ठपेत्वा पत्थरितचम्मखण्डम्पि संखिपि. तस्मिं खणे ततो ततो देवा सन्निपतिंसु. तेसं समागमे धम्मं देसेसि. अनेकेसं पाणकोटीनं धम्माभिसमयो अहोसि. सरणेसु च सीलेसु च पतिट्ठिता असङ्खेय्या अहेसुं. सुमनकूटे पन महासुमनदेवो सोतापत्तिफलं पत्वा अत्तनो पूजनीयं भगवन्तं याचि. भगवा तेन याचितो सीसं पाणिना परामसित्वा केसधातुंगहेत्वा तस्स अदासि. दत्वा च पन लङ्कादीपं तिक्खत्तुं पदक्खिणं कत्वा परित्तं कत्वा आरक्खं संविधाय पुन उरुवेलमेव आगतो. सो पन केसधातुयो सुवण्णचङ्गोटकेनादाय सत्थु निसिन्नट्ठाने नानारतनेहि विचित्तं थूपं पतिट्ठापेत्वा उपरि इन्दनीलमणिथूपिकाहि पिदहित्वा गन्धमालादीहि पूजेन्तो विहासि. परिनिब्बुते पन भगवति सारिपुत्तस्स अन्तेवासिको सरभू नाम थेरो खीणासवो चितकतो इद्धिया तथागतस्स गीवट्ठिं आदाय तस्मिं इन्दनीलमणिथूपे पतिट्ठापेत्वा मेघवण्णपासाणेहि द्वादसहत्थं थूपं कारापेत्वा गतो. ततो देवानम्पियतिस्सरञ्ञो भाता चूळाभयो नाम कुमारो तमब्भुतं चेतियं दिस्वा अभिप्पसन्नो तं पटिच्छादेन्तो तिंसहत्थं चेतियं पतिट्ठापेसि. पुन दुट्ठगामणी अभयमहाराजा तं पटिच्छादेत्वा असीतिहत्थं कञ्चुकचेतियं कारापेसि. महियङ्गण ¶ थूपस्स पतिट्ठानाधिकारो एवं वित्थारतो वेदितब्बो?
बोधिं पत्वान सम्बुद्धो बोधिमूले नरासभो
निसीदित्वान सत्ताहं पाटिहीरं ततो अका.
ततो पुब्बुत्तरे ठत्वा पल्लङ्का ईसके जिनो
अनिमिसेन नेत्तेन सत्ताहं तं उदिक्खयि.
चङ्कमित्वान सत्ताहं चक्खमे रतनामये
विचिनित्वा जिनो धम्मं वरं सो रतनाघरे.
अजपालम्हि सत्ताहं अनुभोसि समाधिजं
रम्मे च मुचलिन्दस्मिं विमुत्तिसुखमुत्तमं.
राजायतनमूलम्हि सत्तरत्तिन्दिवं वसी
दन्तपोनोदकं सक्को अदासि सत्थुनो तदा.
चतुहि लोकपालेहि सिलापत्तं समाहटं चतुक्कमेककं कत्वा अधिट्ठानेन नायको.
वाणिजेहि तदा दिन्नं मन्थञ्च मधुपिण्डिकं
तहिं पन गहेत्वान भत्तकिच्चं अका जिनो.
गण्हिंसु सरणं तस्स तपुस्सभल्लिका उभो
सरणं अगमुं ते तं सत्थु दिन्नसिरोरुहा.
गन्त्वान ते सकं रट्ठं थूपं कत्वा मनोरमं
नमस्सिंसु च पूजेसुं द्वेभातिकोपासका.
इति सो सत्तसत्ताहं वीतिनामेसि नायको?
ब्रह्मुना याचितो सत्था धम्मचक्कं पवत्तितुं.
ततो बाराणसिं गन्त्वा धम्मचक्कं पवत्तयि
कोण्डञ्ञो देसिते धम्मे सोतापत्तिफलं लभि.
ब्रह्मानो’ट्ठारसकोटी देवता च असङ्खिया
सोतापत्तिफलं पत्ता धम्मचक्के पवत्तिते.
पत्तो ¶ पाटिपदे वप्पो भद्दियो दुतिये फलं,
ततिये च महानामो अस्सजी च चतुत्थीयं.
ते सब्बे सन्निपातेत्वा पञ्च’मे पञ्चवग्गिये,
अनत्तसुत्तं देसेत्वा बोधियग्ग फलेन ते.
बोधिं पापेत्वा पञ्चाहे यसत्थेरादिके जने,
ततो मग्गन्तरे तिंसकुमारे भद्दवग्गिये.
उरुवेलं ततो गन्त्वा उरुवेलाय सञ्ञितं,
उरुवेलेननुञ्ञातो उरुवेलनागं दमि.
तं तं दमी जिनो नागं दमनेन उरादिगं,
तथागतं निमन्तिंसु दिस्वा ते पाटिहारियं.
इधेव वनसण्डस्मिं विहारेत्वा महामुनी,
उपट्ठाहामसे सब्बे निच्चभत्तेन तं मयं.
उरुवेलकस्सपस्स महायञ्ञे उपट्ठिते,
तस्स’त्तनो नागमने इच्छाचारं विजानिय.
उत्तरकुरुतो भिक्खं हरित्वा दिपदुत्तमो,
अनोतत्तदहे भुत्वा सायन्ह समये सयं.
बोधितो नवमे मासे फुस्सपुण्णमियं जिनो,
लङ्कादीपं विसोधेतुं लङ्कादीपमुपागमि.
यक्खे दमित्वा सम्बुद्धो धातुं दत्वान नायको,
गन्त्वान उरुवेलं सो वसी तत्थ वने जिनो.
पठमगमनकथा समत्ता.
दुतियगमने पन बोधितो पञ्चमे वस्से जेतवनमहाविहारे वसन्तो चूळोदर’महोदरानं मातुलभागिनेय्यानं नागानं मणिपल्लङ्कं निस्साय सङ्गामं पच्चुपट्ठितं दिस्वा सयं पत्तचीवरमादाय चित्तमासस्स काळपक्खे उपोसथदिवसे ¶ नागदीपं गन्त्वा तेसं सङ्गाममज्झे आकासे निसिन्नो अन्धकारं अकासि. ते अन्धकाराभिभूते समस्सासेत्वा आलोकं दस्सेत्वा अत्तनो सरणभूतानं तेसं सामग्गिकरणत्थं फलभरितरुक्खं चालेन्तो विय धम्मं देसेसि. ते उभोपि धम्मे पसीदित्वा तम्पि पल्लङ्कं तथागतस्स अदंसु. भगवा पल्लङ्के निसिन्नो दिब्बन्नपानेहि सन्तप्पितो भत्तानुमोदनं कत्वा असीतिकोटियो नागे सरणेसु च सीलेसु च पतिट्ठापेसि. तस्मिं समागमे महोदरस्स मातुलो मणिअक्खिको नाम नागराजा भगवन्तं पुन कल्याणिदेसमागमनत्थं. अयाचि. भगवा पन तुण्हीभावेन अधिवासेत्वा ‘‘जेतवनमेव गतो.
एवञ्हि सो नागदीपं उपेतो,
माराभिभु सब्बविदु सुमेधो;
दमेत्व नागे करुणायुपेतो,
गन्त्वा वसी जेतवने मुनिन्दो.
दुतियगमनकथा समत्ता.
ततियगमने पन बोधितो अट्ठमे वस्से जेतवनमहाविहारे विहरन्तो भगवा? ‘‘मम परिनिब्बानतो पच्छा तम्बपण्णिदीपे सासनं पतिट्ठहिस्सति, सो दीपो बहु भिक्खुभिक्खुनीउपासकोपासिकादि अरियगणसेवितो कासावपज्जोतो भविस्सति, मय्हं चतुन्नं दाठाधातुनं अन्तरे एका दाठा च दक्खिणअक्खधातु च नलाटधातु च रामगामवासीहि लद्धो एककोट्ठासो च अञ्ञे बहुसरीरधातु च केसधातुयो च तत्थेव पतिट्ठहिस्सन्ति अनेकानि सङ्घारामसहस्सानि च. बुद्धधम्मसङ्घरतने पतिट्ठितसद्धो महाजनो भविस्सति. तस्मा लङ्कादीपं गन्त्वा तत्थ समापत्तिं समापज्जित्वा आगन्तुं वट्टती ‘‘ति चिन्तेत्वा आनन्दत्थेरं आमन्तेसि? ‘‘आनन्द चतुपटिसम्भिदप्पत्तानं पञ्चसतमहाखीणासवानं भिक्खूनं पटिवेदेसि. अम्हेहि सद्धिं गन्तब्ब ‘‘न्ति. आनन्दत्थेरो कपिलवत्थुकोळिय नगरवासीनं पञ्चसतमहाखीणासवानं भिक्खूनं पटिवेदेसि. ते पटिवेदिता पञ्चसतखीणासवा पत्तचीवरधारा हुत्वा सत्थारं वन्दित्वा ¶ अञ्जलिं पग्गय्ह नमस्समाना अट्ठंसु. सत्थुनो पन सललाय नाम गन्धकुटिया अविदूरे रत्तसेतनीलुप्पलकुमुदपदुमपुण्डरीकसतपत्तसहस्सपत्तजलजेहि सोगन्धिक नानापुप्फेहि सञ्चन्ना,सुभसोपाना, पसादितसमतित्तिककाकपेय्यसुरमणीयसीतलमधुरोदका सुफुल्लपुप्फफलधारित नानाविधविचित्तसालसललचम्पकासोकरुक्खानागरुक्खादीहि सुसज्जितभूमिपदेसा अच्चन्तरमणिया पोक्खरणी अत्थि. तत्थ अधिवत्थो महानुभावो सुमनोनाम नागराजा सोळससहस्समत्ताहि नागमाणविकाहि परिवुतो महन्तं सिरिसम्पत्तिं अनुभवमानो तथागतस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा महन्तं सुखसोमनस्सं अनुभवमानो अत्तनो मातरं नन्दनागमानविकं गरुट्ठाने ठपेत्वा तस्सा वेय्यावच्चं कुरुमानो तस्मिंयेव पोक्खरणिं अज्झावसति. सत्था पन अत्तनो गमनं संविधानानन्तरे सुमनं नागराजानं अविदुरे ठितं आमन्तेत्वा सपरिवारो आगच्छा हीति आह. सो साधुति सम्पटिच्छित्वा अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा सुपुप्पीतचम्पकरुक्खं तथागतस्स सूरियरंसिनिवारणत्थं छत्तं कत्वा गण्हि. अथ भगवा रविरस्मिपत्थटसुवण्णपब्बतो विय विरोचमानो अत्तनो पत्तचीवरमादाय आकासं अब्भूग्गञ्छि. सत्थारं परिवारेत्वा ठीता ते पञ्चसतखीणासवापि सकं सकं पत्तचीवरमादाय आकासं उग्गन्त्वा सत्थारं परिवारयिंसु. सत्था पञ्चसतखीणासवपरिवुतो विसाखपुण्णमुपोसथदिवसे कल्याणियं गन्त्वा महारहे मण्डपमज्झे पञ्ञत्तवर बुद्धासने पञ्चसतखीणासवपरिवुतो हुत्वा निसीदि.
अथ मणिअक्खिको नाम नागराजा बुद्धपमुखं भिक्खु सङ्घं अनेकेहि दिब्बेहि खज्जभोज्जेहि सन्तप्पेत्वा एकमन्तं निसीदि. सत्था तस्स भत्तानुमोदनं कत्वा सुमनकुटे पदलञ्छनं दस्सेत्वा तस्मिं पब्बतपादे अनेकपादपाकिण्णभूमिप्पदेसे निसिन्नो दिवाविहारं कत्वा ततो वुट्ठाय दीघवापिचेतियट्ठाने समापत्तिं समापज्जि. महापथवी उदकपरियन्तं कत्वा सतवारं सहस्सवारं सङ्कम्पि. तत्थ महासेनं नाम देवपुत्तं आरक्खत्थाय निवत्तेत्वा ततो ¶ वुट्ठाय महाथूपट्ठाने तथेव समापत्तिं समापज्जि. महापथवि तथेव कम्पि. तत्रापि विसालरूप देवपुत्तं आरक्खं गण्हनत्थाय ठपेत्वा ततो वुट्ठाय थूपाराम चेतियट्ठाने तथेव निरोधसमापत्तिं समापज्जि. महापथवी तथेव कम्पि. तत्थ च पथविपाल देवपुत्तं आरक्खत्थाय. निवत्तेत्वा ततो वुट्ठाय मरिचवट्टिचेतियट्ठानं गन्त्वा पञ्चहि भिक्खुसतेहि सद्धिं समापत्तिं अप्पयि. पथवि तथेव कम्पि. तस्मिं ठाने इन्दकदेवपुत्तं आरक्खं गण्हनत्थाय ठपेसि. ततो वुट्ठाय काचरगामचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. (तस्मिं ठाने महाघोस देवपुत्तं आरक्खं गण्हनत्थाय निय्यादेसि) एतस्मिं महाचेतियट्ठाने महाघोसं नाम देवपुत्तं आरक्खं गहणत्थाय निवत्तेत्वा ततो वुट्ठाय तिस्समहाविहारचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. तत्थ मणिमेखलं नाम देवधीतरं आरक्खं गाहापेत्वा ततो नागमहाविहारचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. तस्मिम्पि महिन्दं नाम देवपुत्तं आरक्खं गहणत्थाय ठपेसि. ततो वुट्ठाय महागङ्गाय दक्खिणदिसाभागे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिमत्थके अतिमनोरमं उदकबुब्बुळकेलासकूटपटिभागं चेतियं पतिट्ठहिस्सती’ति पञ्चसतखीणासवेहि सद्धिं निरोधसमापत्तिं समापज्जि. बहलघनमहापथवि परिब्भमितकुम्भकारचक्कं विय पभिन्तमदमहा हत्थिनागस्स कुञ्चनादकरणं विय उच्छुकोट्टन यन्त-मुखसद्दो ¶ विय (च) सतवारं सहस्सवारं नदमाना सोमनस्सप्पत्ता विय सकललङ्कादीपं उन्नादं कुरुमाना संकम्पि. ततो वुट्ठाय सुमननागरञ्ञो हत्थेसु ठित चम्पकरुक्खतो पुप्फानि आदाय तत्थ पूजेत्वा पुनप्पुनं तं ओलोकेसि. सो सत्थारं वन्दित्वा मया भन्ते किं कत्तब्बन्ति पुच्छि. इमस्स ठानस्स आरक्खं करोहीति आह. सो तं सुत्वा भन्ते तुम्हाकं गन्धकुटिं मम आरक्खं करोन्तस्स रूपसोभग्गप्पत्तं असीत्यानुब्यञ्जनब्यामप्पभाद्वत्तिंसमहापुरिसलक्खणविचित्तं दस्सनानुत्तरियभूतं पस्सन्तस्स मनोसिलातले सीहनादं नदन्तो तरुणसीहो विय गज्जन्तो पावुस्सकमहामेघो विय आकासगङ्गं ओतरन्तो विय रतनदामं गन्थेन्तो विय च अट्ठङ्गसमन्नागतं सवनीयसरं विस्सज्जेत्वा ब्रम्हघोसं निच्छारेन्तो नानानयेहि विचित्तकथं कथयमानानं सवनानुरित्तयभूतं संसारण्णवनिमुग्गानं तारणसमत्थं मधुर धम्मदेसनं सुणन्तस्स, ञाणिद्धिया कोटिप्पत्ते सारिपुत्तमोग्गल्लानादयो असीतिमहासावके पस्सन्तस्स, तत्थेव मय्हं वसनं रुच्चति. न सक्कोमि अञ्ञत्थ तुम्हेहि विना वसितुन्ति आह. भगवा तस्स कथं सुत्वा नगराज, इमं पदेसं तया चिरं वसितट्ठानं. ककुसन्धस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता, त्वमेव तस्मिं काले वरनिद्दो नाम नागराजा हुत्वा तस्सा धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं करोन्तो चिरं विहासि. पुन कोणागमनस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता त्वमेव तस्मिं काले जयसेनो नाम देवपुत्तो हुत्वा तस्सा धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं कत्वा तत्थेव चिरं विहासि. पुन कस्सपस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता. त्वमेव तस्मिं काले दीघसालो नाम नागराजा हुत्वा ताय धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं करोन्तो विहासि. मयि पन परिनिब्बुते काकवण्णतिस्समहाराजा मय्हं नलाटधातुं इमस्मिंयेव ¶ ठाने पतिट्ठापेस्सति, तस्मा त्वं इमस्स ठानस्स आरक्खं करोहीति वत्वा पञ्चसीलेसु पतिट्ठापेत्वा पञ्चसतखीणासवेहि सद्धिं चेतियट्ठानं पदक्खिणं कत्वा त्वं अप्पमत्तो होहीति वत्वा आकासं उप्पतित्वा जेतवनमेव गतो.
तस्स पन नागरञ्ञो माता इन्दमानविका नाम आगन्त्वा तथागतं वन्दित्वा एकमन्तं ठिता, भन्ते मम पुत्तो सुमनो नाम नागराजा कुहिन्ति आह. तव पुत्तो तम्बपण्णिदीपे महावालुकगङ्गाय दक्खिणभागे सेरु नाम दहस्स समीपे वराह नाम सोण्डियं समाधि अप्पितत्ता अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा सत्थारं वन्दित्वा भन्ते इतो पट्ठाय तुम्हाकं दस्सनं दुल्लभं, खमथ मेति अच्चयं देसेत्वा महतिं नागसम्पत्तिं गहेत्वा पुत्तस्स सुमननागराजस्स सन्तिकं गन्त्वा महतिं इस्सरियसम्पत्तिं अनुभवन्ति तत्थेव आरक्खं गहेत्वा चिरं विहासि.
महापञ्ञो महासद्धो महावीरो महाइसि,
महाबलेन सम्पन्नो महन्तगुणभुसितो;
गन्त्वान तम्बपण्णिं सो सत्तानुद्दयमानसो,
गन्त्वा नागवरं दीपं अगा जेतवनं विदु.
अतिसयमतिसारो सारदानं करोन्तो,
अतिअधिरमणियो सब्बलोकेकनेत्तो;
अतिगुणधरणीयो सब्बसत्ते तमग्गं,
अतिविपुलदयो तानेतुमागा सुदीपं.
ततियगमनकथा समत्ता.
इति अरियजनपसादनत्थाय कते धातुवंसे तथागतस्स गमनं नाम पठमो परिच्छेदो.
आगन्त्वा तम्बपण्णिं सो सत्तानुद्दयमानसो
पुन गन्त्वा नागदीपं अगा जेतवनं वरं
अतिसयमतिसारो सारदानेक रत्तो
अतिधितिरमणियो सब्बलोकेकनेत्तो
अतिगुणरमणीयं सब्बसन्तेकमग्गं
अतिविपुलदयत्ता लङ्कमागा सुदीपं
इति सीहळभासाय कते धातुवंसे दिस्सते.
२. ¶ परिनिब्बानकथा
सत्था पन ततो पञ्चचत्तालीसवस्सानि तिपिटकपरियत्तिधम्मं देसेत्वा वेनेय्यजने संसारतो चतुअरियमग्गफलपटिलाभवसेन उद्धारेत्वा निब्बाने पतिट्ठापेत्वा पच्छिमे काले वेसालिनगरं उपनिस्साय चापालचेतियं निस्साय विहरन्तो मारेन परिनिब्बानत्थाय आराधितो सतो सम्पजानो आयुसङ्खारे विस्सज्जेसि. तस्स विस्सट्ठभावं आनन्दोयेव अञ्ञासि. अञ्ञो कोचिपि जानन्तो नाम नत्थि. तस्मा भिक्खुसङ्घम्पि जानापेस्सामीति जेतवनमहाविहारं गन्त्वा सब्बं भिक्खुसङ्घं सन्निपातापेत्वा भिक्खवे तथागतस्स न चिरस्सेव तिण्णं मासानं अच्चयेन परिनिब्बानं भविस्सति, तुम्हे सत्ततिंसबोधि पक्खियधम्मेसु समग्गा हुत्वा एकीभावा होथ, तुम्हे विवादं मा करोथ. अप्पमादेन तिस्सो सिक्खा सम्पादेथाति वत्वा पुन दिवसे वेसालियं पिण्डाय चरित्वा पिण्डपाता पटिक्कमित्वा भण्डगामं गतो. भण्डगामतो हत्थिगामं हत्थिगामतो अम्बगामं अम्बगामतो जम्बुगामं जम्बुगामतो निग्रोधगामं निग्रोधगामतो भोगनगरं भोगनगरतो पावानगरं पावानगरतो कुसिनारानगरं पत्तो. तत्थ यमकसालानमन्तरे ठीतो आनन्दत्थेरं आमन्तेत्वा उन्तरसीसकं कत्वा मञ्चकं पञ्ञापेहि किलन्तोस्मि आनन्द निपज्जिस्सामि’ति आह. तं सुत्वा आनन्दत्थेरो उत्तरसीसकं कत्वा मञ्चकं पञ्ञापेत्वा चतुग्गुणं सङ्घाटिं अत्थरित्वा पञ्चचत्तालीसवस्सानि असयितबुद्धसेय्यं सयन्तो दक्खिणपस्सेन सतो सम्पजानो अनुट्ठानसञ्ञं मनसिकरित्वा सीहसेय्यं कप्पेसि.
अतीतमद्धान भवे चरन्तो,
अनन्तसत्ते करुणायुपेतो;
कत्वान पुञ्ञानि अनप्पकानि,
पत्तो सिवं लोकहिताय नाथो.
एवं ¶ हि सो दसबलोपि विहीनथामो,
यमस्स सालान निपज्जि मज्झे;
कत्वान सञ्ञञ्हि अनुट्ठहानं,
स इद्धिमा मारमुखं पविट्ठो.
तस्मिं खणे समकसाला सुपुप्फिता अहेसुं. न केवलं यमकसालायेव सुपुप्फीता, अथ खो दससहस्सी लोकधातु चक्कवाळेसु सालरुक्खापि पुप्फिता. न सालरुक्खायेव सुपुप्फिता, अथ खो यं किञ्चि पुप्फुपगफलूपग रुक्खजातं सब्बम्पि पुप्फञ्च फलञ्च गण्हि. जलेसु जलपदुमानि थलेसु थलपदुमानि खन्धेसु खन्धपदुमानि साखासु साखापदुमानि लतासु लतापदुमानि आकासे ओलम्बपदुमानि पिट्ठिपासाणे हिन्दित्वा सतपत्तपदुमानि सुपुप्फितानि अहेसुं. पथवितो याव ब्रह्मलोको ताव दससहस्सि चक्कवाळा एकमालागुणा विय अहेसुं. देवा आकासतो दिब्बमन्दारवपारिच्छत्तककोविळारपुप्फानि च चन्दनचुण्णानि च समाकिरन्ति. दिब्बतुरियसङ्गितियो च अन्तलिक्खे पवत्तन्ति. अनेकानि अच्छरियसहस्सानि अहेसुं. एवं पूजाविसेसे पवत्तमाने पठमयामे सुभद्दपरिब्बाजकं विनेत्वा मज्झिमयामे दससहस्सि लोकधातु देवतानं अनुसासित्वा पच्छिमयामावसाने पठमज्झानं समापज्जित्वा ततो वुट्ठाय दुतियज्झानं चतुत्थज्झानं समापज्जि. ततो वुट्ठाय आकासानञ्चायतनं विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनं समापज्जित्वा ततो वुट्ठाय निरोधसमापत्तिं समापज्जि. ततो वुट्ठाय पठमज्झानं दुतियज्झानं ततियज्झानं चतुत्थज्झानञ्च समापज्जि. ततो वुट्ठाय एत्थन्तरतो अनुपादिसेसनिब्बानधातुया परिनिब्बायि.
महामोहतमं हन्त्वा सत्तानं हदयस्सितं,
रवीव जोतमानो सो लोकस्स अनुकम्पको;
वस्सानि ¶ पञ्चतालीसं कत्वा सत्तहितं बहुं,
अधुना अग्गिक्खन्धोव परिनिब्बायि सो जिनो.
एवं पन भगवति परिनिब्बुते विस्सकम्मदेवपुत्तो तथागतस्स सरीरप्पमाणं वरदोणिं रतनेहि मापेत्वा विसुद्धकप्पासेहि तथागतस्स सरीरं वेठेत्वा रतनदोणियं पक्खिपित्वा गन्धतेलेहि पूरेत्वा अपराय दोणिया पिदहित्वा सब्बगन्धदारुचितकं कत्वा येभुय्येन देवतायो लोहितचन्दनघटिकायो आदाय चितकायं पक्खिपित्वा अग्गिं गाहापेतुं नासक्खिंसु. कस्मा? महाकस्सपत्थेरस्स अनागतत्ता. सो आयस्मा महाकस्सपत्थेरो येभुय्येन बहुन्नं देवानं पियो मनापो. थेरस्स हि दानं दत्वा सग्गे निब्बत्तानं पमाणो नाम नत्थि. तस्मा देवता तस्मिं समागमे अत्तनो कुलूपगत्थेरं अदिस्वा अम्हाकं महाकस्सपत्थेरो कुहिन्ति ओलोकेन्तो अत्तनो परिवारेहि पञ्चमत्तेहि भिक्खुसतेहि सद्धिं मग्गं पटिपन्नोति ञत्वा याव थेरो इमस्मिं न सम्पत्तो चितकं ताव न पज्जलतुति अधिट्ठहिंसु. तस्मिं काले थेरो येभुय्येन तेरसधुतङ्गधरेहि पञ्चमत्तेहि भिक्खुसतेहि सद्धिं आगन्त्वा चितकं तिक्खत्तुं पदक्खिणं कत्वा पादपस्से ठीतो, भन्ते तुम्हाकं दस्सनत्थाय इतो कप्पसतसहस्समत्थके पदुमुत्तरसत्थुनो पादमुले अभिनीहारतो पट्ठाय अविजहित्वा आगतो. इदानि मे अवसानदस्सनन्ति पादे गहेत्वा वन्दितुं अधिट्ठासि.
महाकस्सपथेरो सो भिक्खुसङ्घपुरक्खतो;
एकंसं चीवरं कत्वा पग्गहेत्वान अञ्जलिं.
पदक्खिणञ्च तिक्खत्तुं कत्वा ठत्वा पदन्तिके;
पतिट्ठहन्तु सीसे मे जिनपादेति’धिट्ठहि.
सहाधिट्ठानं चितका दुस्सानि च विभिन्दिय;
निक्खमिंसु तदा पादा घनमुत्तोव चन्दिमा.
उहो हत्थेहि पग्गय्ह ठपेत्वा अत्तनो सिरे;
वन्दित्वा सत्थुनो पादे खमापेत्वा विसज्जयी.
पुण्णचन्दो यथा अब्भं चितकं पाविसि तदा;
इदं अच्छेरकं दिस्वा रवं रवि महाजनो.
उट्ठहित्वान पाचीना वन्दो अत्थङ्गतो यथा;
पादे अन्तरधायन्ते अरोदिंसु महाजना.
तदा मल्लराजानो भगवतो सरीरकिच्चं करिस्सामाति वत्वा नानावत्थाभरणानि निवासेत्वा परिवारयिंसु. ततो राजानो मनुस्सा च अग्गिं दातुं आरहिंसु. तदा सक्को? मयि पन परिनिब्बुते सक्को देवराजा मणिजोतिरसं पसारेत्वा निक्खन्तअग्गिना मम सरीरकिच्चं करिस्सति. मणिअग्गिनो अवसाने मनुस्सा अग्गिं करिस्सन्तिति. एवं बुद्धवचनं परिभावेत्वा निक्खत्तुं पदक्खिणं कत्वा भगवतो सरीरकिच्चं कत्वा समन्ततो उट्ठहतुति अधिट्ठहि.
तस्मिं खणे सयमेव चितकं अग्गि गण्हि. सरीरं पन भगवतो झायामानं छविचम्ममंसनहारुअट्ठिअट्ठिमिञ्जं असेसेत्वा सुमनमकुळमुत्तारासिसदिसमेव धातुयो अवसेसा अहेसुं.
परिनिब्बुतकालेपि सकलं कलुनं अहु;
परिदेवो महा आसि मही उद्रियनं यथा.
देवतायानुभावेन सत्थुनो चितको सयं;
ततो एकप्पहारेन पज्जलित्थ समन्ततो.
यञ्च अब्भन्तरं दुस्सं यं दुस्सं सब्बबाहिरं
दुस्से द्वेव न झायिंसु तेसं दुस्सानमन्तरे;
यथा निरुद्धतेलस्स न मसी न च छारिका;
एवमस्स न दिस्सति बुद्धगत्तस्स झायतो.
सुमनमकुळसभावा च धोतमुत्ताभमेव च;
सुवण्णवण्णसंकासा अवसिस्संसु धातुयो.
दाठा चतस्सो उण्हीसं अक्खका द्वे च सत्तिमा;
न विकिण्णा ततो सेसा विप्पकिण्णाव धातुयो.
अहोसि तनुका धातु सासपबीजमत्तिका;
धातुयो मज्झिमा मज्झेभिन्नतण्डुलमत्तिका.
धातुयो ¶ महति मज्झे भिन्नमुग्गप्पमाणिका;
धातुवण्णा तयो आसुं बुद्धाधिट्ठानतेजसा.
सारिपुत्तस्स थेरस्स सिस्सो सरभुनामको;
आदाय जिनगीवट्ठिं चितकातोव धातु सो.
सद्धिं सिस्ससहस्सेन चेतिये महियङ्गणे;
ठपेत्वा चेतियं कत्वा कुसिनारमगा मुनि.
छळभिञ्ञो वसिप्पत्तो खेमो कारुणिको मुनि;
सहसा चितकातोव वामदाठं समग्गही.
आकासतो पतित्वापि निक्खमित्वापि सालतो;
समन्ततोम्बुमुग्गन्त्वा निब्बापेसुं जलानलं.
मल्लराजगणा सब्बे सब्बगन्धोदकेन तं;
चितकं लोकनाथस्स निब्बापेसुं महेसिनो.
एवं पन सब्बलोके करुणाधिको सम्मासम्बुद्धो वेसाखपुण्णमुपोसथे अङ्गारदिवसे परिनिब्बुतो. देवमनुस्सानं सङ्गहकरणत्थाय यमकसालानमन्तरे चितकं सत्तरत्तिन्दिवं वसी. ततो वीसं हत्थसतिकस्स उपरि सत्तरत्तिन्दिवं वसि. याव अग्गिपरिनिब्बापनं सत्तरत्तिन्दिवं होति.
ततो सत्तदिवसानि कुसिनारायं मल्लराजपुत्तेसु गन्धोदकेन चितकं निब्बापयमानेसु सालरुक्खतो उदकधारा निक्खमित्वा चितकं निब्बापयिंसु. ततो दसबलस्स धातुयो सुवण्णचङ्गोटके पक्खिपित्वा अत्तनो नगरे सन्थागारे ठपेत्वा सत्तिपञ्जरं कत्वा धनुपाकारेहि परिक्खिपापेत्वा सत्ताहं नच्चगीतवादितगन्धमालादीहि मल्लराजपुत्ता सक्कारं करिंसु.
ततो ते मल्लराजानो रम्मं देवसभोपमं;
सब्बथा मण्डुयित्वान सन्थागारं ततो पन.
मग्गं ¶ अलङ्करित्वान याव मकुटचेतिया;
हत्थीक्खन्धे ठपेत्वान हेमदोणिं सधातुकं.
गन्धादीहिपि पूजेत्वा कीळन्ता साधुकीळितं;
पवेसेत्वान नगरं सन्थागारे मनोरमे.
दसभूमस्मिं पल्लङ्के ठपेत्वा जिनधातुयो;
उस्सयुं ते तदा छत्ते सन्थागारसमन्ततो.
हत्थीहि परिक्खिपापेसुं ततो अस्से ततो रथे,
अञ्ञो’ञ्ञं परिवारेत्वा ततो योधे ततो धनु;
इति परिक्खिपापेसुं समन्ता योजनं कमा,
तदा नच्चेहि गीतेहि वादितेहि च पूजयुं.)
परिनिब्बानकथा समत्ता.
ततो भगवतो परिनिब्बुतभावं सुत्वा अजातसत्तु महाराजा कोसिनारकानं मल्लानं सासनं पेसेसि. अहम्पि खत्तियो भगवापि खत्तियो सत्थुनो सरीरधातुनं थूपञ्च महञ्च करोमीति. तेनेव उपायेन वेसालियं लिच्छविराजानो च कपिलवत्थुम्हि सक्यराजानो च अल्लकप्पके बुलयो च रामगामके कोळिया च वेठदीपके ब्राह्मणो च पावायं पावेय्यका च सासनं पेसेत्वा सब्बे एकतो हुत्वा कोसिनारकेहि सद्धिं विवादं उप्पादेसुं. तेसं पन आचरियो द्रोणब्राह्मणो नाम. सो तेसं? मा भोन्तो विग्गहविवादं करोथ, अम्हाकं भगवा खन्तिवादीयेवाति वत्वा तादिसस्स च खन्तिमेत्तानुद्दयसम्पन्नस्स सरीरभागे कलहं कातुं अयुत्तन्ति आह.
(राजा अजातसत्तु च लिच्छवी च नराधिपा;
सक्या च अल्लकप्पा च कोळियापि च रामके.
ब्राह्मणो वेठदीपो च मल्लपावेय्यकापि च;
मल्ला च धातु अत्थाय अञ्ञमञ्ञं विवादयुं.
एवं ¶ सन्ते तदा दोणो ब्राह्मणो एतदब्रवी;
सुणन्तु भोन्तो मे वाचं हितमत्थुपसंहितं.
खन्तिवादी इसिकाले धम्मपालकुमारके;
छद्दन्ते भुरिदत्ते च चम्पेय्ये सङ्खपालके.
महाकपिजातकाले अम्हाकं लोकनायको;
कोपं अकत्वा अञ्ञेसु खन्तिमेव अका जिनो.
सिट्ठासिट्ठे सुखे दुक्खे लाभालाभे यसायसे;
तादी लक्खणसम्पन्नो खन्तिवादेसु का कथा.
एवं भवतं विवादे सम्पहारो न साधुको;
सब्बेव सहिता होथ समग्गा मोदमानका.
तथागतस्स सारीरं अट्ठभागं करोमसे;
थूपा वित्थारिता होन्तु पसन्ना हि बहुज्जना.
तेन हि विभजेहि त्वं अट्ठभागन्तु ब्राह्मण;
थूपा वित्थारिता होन्तु पसन्ना हि बहुज्जना.
एवं वुत्ते तदा दोणो ब्राह्मणो गणजेट्ठको;
सुवण्णं नाळिं कत्वान समं भाजेसि राजुनं.
सोळसनाळियो आसुं सब्बा ता सेसधातुयो;
एकेकपुरवासीनं द्वे द्वे दोणो अदा तदा.
धातुयो च गहेत्वान हट्ठतुट्ठा नराधिपा;
गन्त्वा सके सके रट्ठे चेतियानि अकारयुं.
दोणो तुम्बं गहेत्वान कारेसि तुम्बचेतियं;
अङ्गारथूपं कारेसुं मोरिया हट्ठमानसा.
एका दाठा तिदसपुरे एका नागपुरे अहु;
एका गन्धारविसये एका कालिङ्गराजिनो.)
तत्थ ¶ दोणोति? तदा गणाचरियो. सो धातुयो विभजन्तो एकं दक्खिणदाठाधातुं गहेत्वा वेठन्तरे ठपेसि. तदा सक्को अज्ज दक्खिणदाठाधातुं को लभतीति चिन्तेत्वा वेठन्तरे पस्सि. सो रतनचङ्गोटकं गहेत्वा अदिस्समानकायेन गन्त्वा धातुं गहेत्वा तावतिंसभवने चूळामणिचेतिय एकयोजनुब्बेधंयेव महन्तं थूपं कत्वा ठपेसि. एकं दक्खिणदठाधातुं पादग्गन्तरे अक्कमित्वा गण्हि. एत्तावता तावतिंसभवनदन्तधातुकथा परिपुण्णा वेदितब्बा.
तदा जयसेनो नाम नागराजा भगवतो परिनिब्बुतभावं सुत्वा अज्ज पच्छिमदस्सनं पस्सिस्सामीति महन्तं नागराजसम्पत्तिं गहेत्वा कुसिनारं गन्त्वा महापूजं कत्वा एकमन्तं ठत्वा पादग्गन्तरे ठितं धातुं दिस्वा नागेद्धिबलेन गहेत्वा नागभवनं नेत्वा नागपुरस्स मज्झे रतनखचिते चेतिये ठपेसि. तं तम्बपण्णियं काकवण्णतिस्सराजकाले महादेवत्थेरस्स सिस्सो महिन्दत्थेरो नाम नागभवनं गन्त्वा दक्खिणदाठं गहेत्वा तम्बपण्णियं सेरुनगरं हरित्वा गिरिअभयस्स सेरुनगरपब्बतन्तरे चेतियं कारापेत्वा ठपेसि.
एत्तावता नागभवनदन्तधातुकथा परिपुण्णा वेदितब्बा.
तत्रायं गन्धारवासिनोति? एका वामदाठा दोणो नाम आचरियो निवत्थ वत्थन्तरे ठपेत्वा गण्हि. तदा एको गन्धारवासी पुब्बे लद्धब्याकरणो कताभिनीहारो वत्थन्तरे ठतपिदन्तधातुं दिस्वा कुसलचित्तेन ततो दन्तधातुं गहेत्वा गन्धारवासिकेहि सद्धिं अत्तनो रट्ठं गन्त्वा चेतियवने ठपेसि.
एत्तावता वामदन्तधातुकथा परिपुण्णा वेदितब्बा.
तत्थ अधो वामदन्तधातुं सारिपुत्तत्थेरस्स सिस्सो खेमो नाम मुनि जालचितकतोव उप्पतित्वा वामदाठं गहेत्वा कालिङ्गपुरं नेत्वा ब्रह्मदत्तस्स रञ्ञो समीपं गन्त्वा ¶ दन्तधातुं दस्सेत्वा? महाराज वामदन्तधातुं भगवा तमेव इमस्मिं जम्बुदीपे याव गुहसीवपरम्परा देवमनुस्सानं अत्थं करित्वा परियोसाने गुहसीवरञ्ञो पाहेस्सतीति (नीयादेतुं) आहाति नीय्यादेसि.
अपरभागे हेममाला राजकञ्ञा दन्तकुमारेन सद्धिं ब्राह्मणवेसं गहेत्वा दन्तधातुं आदाय पलायित्वा वाणिजे आरोचेत्वा नावा वेगेन गन्त्वा चेव नागसुपण्णेहि महन्तं पूजं कारेत्वा अनुक्कमेनागन्त्वा जम्बुकोळपट्टनं पत्वा दिजवरस्स आचिक्खितमग्गेन अनुराधपुरं पत्वा कित्तिस्सिरिमेघस्स पवत्तिं पुच्छित्वा नववस्सआयुसमानो तीसु सरणेसु पसन्नभावं सुत्वा मेघगिरि महाथेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा दन्तधातुं जम्बुदीपतो गहेत्वा आगतभावं आरोचेत्वा दस्सेसि. दिस्वा च पन पीतिया फुटो उभिन्नम्पि सङ्गहं कत्वा महाविहारं अलङ्कारेत्वा जिनदन्तधातुं ठपेत्वा एकं भिक्खुं पेसेत्वा तं पवत्तिं रञ्ञो आरोचापेसि. तं सुत्वा राजा पीतिपामोज्जो चक्कवत्तिस्स सिरिसम्पत्तो दळिद्दो विय तस्स पाटिहारियं दिस्वा वीमंसित्वा निक्कङ्खो हुत्वा सकललङ्कादीपेन पूजेसि. एतेन नयेन पूजं कत्वा एकदिवसेनेव नवलक्खं पूजेसि.
सीहळिन्दो उभिन्नम्पि बहूनि रतनानि च;
गामे च इस्सरे चेव दत्वान सङ्गहं अका.
एत्तावता अधोदाठाधातुकथा परिपुण्णा वेदितब्बा.
चत्तालीस समा दन्ता केसा लोमा च सब्बसो देवा हरिंसु एकेकं चक्कवाळपरम्परा.
तत्र वचने, चत्तालीस समा दन्ताति? सेसदन्ता च केसा च लोमा च नखा च सब्बसोपि मयि परिनिब्बुत-काले ¶ मा डय्हन्तु लुञ्चित्वा आकासे पतिट्ठन्तु एकेकचक्कवाळञ्च एकेककेसलोमनखदन्तधातुपरम्परा नेत्वा चेतियं कारेत्वान देवमनुस्सानं अत्थं करोतुति अधिट्ठहि. तस्मा परिनिब्बुतकालतो याव सरीरं न डय्हति ताव छब्बण्णरस्मियो लोमधातु न पजहति. दोणब्राह्मणोपि धातुविभजनावसाने वेठन्तरे च निवासनन्तरे च पादग्गन्तरे च धातुनं विनट्ठभावं ञत्वा पथवियं उत्तानकोयेवजातो. तदा सक्को देवराजा दिस्वा अयं देणाचरियो धातु अत्थाय अनुपरिवत्तेत्वा विनासं पापुणेय्य अहं वीणाचरियवेसं गहेत्वा तस्स सन्तिकं गन्त्वा सोकं विनोदेस्सामीति सक्करूपं जहित्वा वीणाचरियवेसं गहेत्वा तस्स सन्तिकं गन्त्वा एकमन्तं ठितो दिब्बगीतं गायित्वा वीणं वादेन्तो नानप्पकारं उदानेसि. यं धम्ममेतं पुरिसस्स वादं छिन्दिस्सामीति वत्वा कथाय सोतुनं लोभं परस्स अत्थं विनासेत्वा अतिलोभेन पुरिसो पापको होतीति. हंसराजजातकं दीपेत्वा यं लद्धं तं सुलद्धन्ति आह. तं सुत्वा दोणो अयं वीणाचरियो मय्हं थेनभावं अञ्ञासीति सोकं विनोदेत्वा उट्ठाय आवज्जमानो तुम्बं दिस्वा येन भगवतो सरीरधातुयो मिता सोपि धातुगतिकोव. इदं थूपं करिस्सामीति चिन्तेत्वा तुम्बं गहेत्वान चेतिये ठपेसि. मोरिया अङ्गारं गहेत्वा अङ्गारचेतियं नाम कारेसुं.
(नगरे कपिलवत्थुम्हि सम्मादिट्ठि बहुज्जनो;
तत्थ सारीरिकं थूपं अकासि रतनामयं.
नगरे ¶ अल्लके रम्मे बुद्धधातु पतिट्ठिय;
सिलाय मुग्गवण्णाय थूपं सधातुकं अका.
जनो पावेय्यरट्ठस्मिं पतिट्ठिय सारीरिकं;
सिलाय मणिवण्णाय पावेय्यं चेतियं अका.
चीवरं पत्तदण्डञ्च मधुरायं अपूजयुं;
निवासनं कुसघरे पूजयिंसु महाजना.
पच्चत्थरणं कपिले उण्णलोमञ्च कोसले;
पूजेसुं पाटलिपुत्ते करकं कायबन्धनं.
निसीदनं अवन्तिसु चम्पायं’दकसाटकं;
देवरट्ठे अत्थरणं विदेहे परिस्सावनं.
वासि-सूचिघरञ्चापि इन्दपत्थे अपूजयुं;
पासाणके पदं सेट्ठं भण्डसेसं परन्तके.
महिंसु मनुजा धातुं अट्ठदोणमितं तदा;
धातु वित्थारिता आसि लोकनाथस्स सत्थुनो).
ते पन राजानो हि अत्तनोलद्धधातुं गहेत्वा सकसकनगरं गन्त्वा चेतियं कारापेत्वा महन्तं पूजाविधानं करिंसु. चक्खुमन्तस्स भगवतो सरीरधातु अट्ठदोणमत्तं सुवण्णनाळिया एकसतअट्ठवीसतिनाळिका अहोसि? सत्था पन उत्तरासाळ्हनक्खत्तेन मातुकुच्छियं पटिसन्धिं गण्हि. विसाखनक्खत्तेन मातुकुच्छितो निक्खमि. उत्तरासाळ्हनक्खत्तेन महाभिनिक्खमनं निक्खमि. विसाखनक्खत्तेन बुद्धो अहोसि. उत्तरासाळ्हनक्खत्तेन धम्मचक्कं पवत्तेसि. तेनेव यमकपाटिहारियं अकासि. अस्सयुजनक्खत्तेन देवोरोहणं अकासि. विसाखनक्खत्तेन परिनिब्बायि. महाकस्सपत्थेरा च अनुरुद्धत्थेरो च द्वे महाथेरा भगवतो सरीरधातुयो विस्सज्जापेत्वा अदंसु.
तेसं ¶ राजुनं भगवतो सरीरधातुं लभित्वा सत्तदिवससत्तमासाधिकानि सत्तवस्सानि महारहं पूजं कत्वा गतकाले मिच्छादिट्ठिकमनुस्सा? समणो गोतमो परिनिब्बुतो. तस्स धातु अत्थाय अम्हाकं जीवितकप्पनं नासेत्वा पूजं करोती’ति सम्मासम्बुद्धे पदुस्सन्ति. सक्को आवज्जेन्तो तं कारणं ञत्वा महाकस्सपत्थेरस्स आरोचेसि;’भन्ते मिच्छादिट्ठिका मनुस्सा भगवति पदुट्ठचित्तेन इतो चुता अवीचिनिरयं उप्पज्जन्ति. बहुतरा अनागते मिच्छादिट्ठिका मातुपितुघातका राजानो भविस्सन्ति. अज्जेव धातुयो निदहितुं वट्टती’ति थेरो विचारेत्वा अद्दस.
अनन्तमत्थं धरमानकाले कत्वान सत्तानमलीनचित्तो सेसानमत्थाय सरीरधातुं ठपेत्व सो मच्चुमुखं उपेतो. (कत्वा यो बोधिञाणं विविधबलवरं बुज्झितुं पारमीयो वत्वा सङ्खेय्यपुण्णे अपरिमितभवे उत्तरित्वा सुमुत्तं. आरोहित्वान सीघं अरियसिवपदं अच्चुतं सीतिभावं पत्तो सो जातिपारं निखिलपदहनं दुक्करं कारयित्वा.
धात्वन्तरायं दिस्वान थेरो कस्सपसव्हयो;
निधानं सब्बधातुनं करोहीत्याह भूपतिं.
साधूति सो पटिस्सुत्वा मागधो तुट्ठमानसो;
धातुनिधानं कारेसि सब्बत्थ वत्तितादिय.
कारापेत्वान सो राजा कस्सपस्स निवेदयी;
धातुयो आहरी थेरो इदं कारणमद्दस.
भुजङ्गा ¶ परिगण्हिंसु रामगामम्हि धातुयो;
चेतिये धारयिस्सन्ति लङ्कादीपे अनागते.
ता धातुयो ठपेत्वान थेरो कस्सपसव्हयो;
रञ्ञो अजातसत्तुस्स अदासि धातुयो तदा.
गेहे चूपकरणानि चतुसट्ठिसतानि सो;
अब्भन्तरे ठपेसि राजा सब्बा ता बुद्धधातुयो.
करण्डासीति संकिण्णं चेतियासीतिलङ्कतं;
गेहे बहुसमाकिण्णं थूपारामप्पमाणकं.
कारेत्वा सब्बकरणं वालिकं ओकिरी तहिं;
नानापुप्फसहस्सानि नाना गन्धं समाकिरि.
असीतिथेररूपानि अट्ठचक्कसतानि च;
सुद्धोधनस्स रूपम्पि मायापजापतादिनं.
सब्बानि तानि रूपानि सुवण्णस्सेव कारयि;
पञ्च छत्तधजसते उस्सापेसि महीपती.
जातरूपमये कुम्भे कुम्भे च रतनामये;
पञ्च पञ्च सतेयेव ठपापेसि समन्ततो.
सोवण्णनिक्खमयेन च कपाले रजतामये;
पुरेसि गन्धतेलस्स जालापेत्वा पदीपके.
पञ्च पञ्च सतेयेव ठपापेसि दिसम्पति;
इमे तथेव तिट्ठन्त अधिट्ठासि महामुनि.
वित्थारिता धम्मासोको भविस्सति अनागते;
अक्खरे सोण्णपत्तम्हि छिन्दापेसि महामती.
पकप्पित्वा विसुकम्मं धातुगब्भसमन्ततो;
वातवेगेन यायन्तं यन्तरूपमकारयी.
कत्वा सिलापरिक्खेपं पिदहित्वा सिलाहि तं;
तस्सूपरि करी थूपं समं पासाणथूपियं.)
धातुनिधानकथा समत्ता.
इति अरियजनप्पसादनत्थाय कते धातुवंसे तथागतस्स परिनिब्बुताधिकारो नाम दुतियो परिच्छेदो.
३. ¶ धातुपरम्पराकथा
धातुसु पन विभजित्वा दीयमानेसु सत्थुनो नलाटधातु कोसिनारकानं मल्लानं लद्धकोट्ठासेयेव अहोसि. महाकस्सपत्थेरो ते उपसङ्कमित्वा सत्थुनो नलाटधातु तुम्हाकं कोट्ठासे अहोसि, तं गहेतुं आगतो, भगवा हि धरमानेयेव तम्बपण्णिदीपस्स अनुजानि, ‘तस्मा तं अम्हाकं देथा’ति. तं सुत्वा मल्लराजानो?’एवं पतिगण्हथ भन्ते धातु’ति महाकस्सपत्थेरस्स अदंसु. सो अत्तनो सद्धिविहारिकं महानन्दत्थेरं पक्कोसापेत्वा नलाटधातुं थेरस्स निय्यादेत्वा’ इमं धातुं तम्बपण्णि दीपे महावालुकगङ्गाय दक्खिणभागे सेरुनाम दहस्स अन्ते वराह नाम सोण्डिमत्थके काकवण्णतिस्सो नाम राजा पतिट्ठापेस्सति, चेतियं सङ्घारामं कारापेस्सति, त्वं इमं धातुं गहेत्वा वेसालियं उपनिस्साय महावनविहारे कुटागारसालायं सत्थुनो वसितगन्धकुटियं ठपेत्वा धातुपूजं कत्वा आयुसङ्खारे ओस्सट्ठे परिनिब्बापयमाने अत्तनो सद्धिविहारिकस्स चन्दगुत्तत्थेरस्स धातुवंसं कथेत्वा अप्पमत्तो होही’ति वत्वा धातुं थेरस्स दत्वा अनुपादिसेसनिब्बानधातुया परिनिब्बायि.
सावको सत्थुकप्पो सो पभीन्नपटिसम्भिदो;
गहेत्वा मानयी धातुं महानन्दो महावने.
तस्स थेरस्स सद्धिविहारिको चन्दगुत्तत्थेरो धातुं गहेत्वा आकासं उग्गन्त्वा सावत्थीयं जेतवनमहाविहारे दसबलेन वसितगन्धकुटियं ठपेत्वा धातुपूजं कत्वा चिरं विहासि. सोपि आयुसङ्खारे ओस्सट्ठे परिनिब्बापयमाने अत्तनो. सद्धिविहारिकं भद्दसेनत्थेरं पक्कोसापेत्वा धातुं थेरस्स निय्यादेत्वा धातुवंसं कथेत्वा अनुसासित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
चन्दगुत्तो महापञ्ञो छळभिञ्ञो विसारदो;
रम्मे जेतवने धातुं ठपेत्वा वन्दनं अका.
तस्स ¶ सिस्सो भद्दसेनत्थेरो धातुं गहेत्वा आकासेन गन्त्वा धम्मचक्कप्पवत्तने इसिपतने महा विहारे सत्थुनो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजेत्वा चिरं विहासि. सो परिनिब्बापयमानो अत्तनो सद्धिविहारिकस्स जयसेनत्थेरस्स धातुं निय्यादेत्वा धातुवंसं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
भद्दसेनो महाथेरो कतकिच्चो महाइसि;
धातुं ठपेत्वा इसिपतने वन्दित्वा निब्बुतिं गतो.
सो पन जयसेनत्थेरो तं धातुं गहेत्वा वेलुवनमहाविहारे सत्थुनो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजेत्वा चिरं वसित्वा परिनिब्बापयमानो अत्तनो सद्धिविहारिकस्स महासङ्घरक्खितत्थेरस्स धातुं निय्यादेत्वा धातुवंसं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
गहेत्वान धातुवरं जयसेनो महामुनि;
निधाय वेलुवने रम्मे अका पूजं मनोरमं.
सो पनायस्मा सङ्घरक्खितत्थेरो धातुं गहेत्वा आकासेन आगन्त्वा कोसम्बिं उपनिस्साय घोसित सेट्ठिना कारापिते घोसितारामे भगवतो वसितगन्धकुटियं ठपेत्वा गन्धमालादीहि पूजं कत्वा चिरं विहासि. सो’पि परिनिब्बापयमानो अत्तनो सद्धिविहारिकं महादेवत्थेरं पक्कोसापेत्वा धातुवंसं कथेत्वा अप्पमत्तो होही’ति वत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
सङ्घरक्खितव्हयो थेरो चन्दो विय सुपाकटो;
ठपेत्वा घोसितारामे अका पूजं मनोरमं.
तस्स थेरस्स सद्धिविहारिको महादेवत्थेरो धातुं गहेत्वा देवानम्पियतिस्सस्स महारञ्ञो भातु महानागस्स उपराजस्स महागामे सेतच्छत्तं उस्सापितकाले हत्थोट्ठ नामजनपदे कुक्कुटपब्बतन्तरे महासालरुक्खमूले आकासतो ओतरित्वा निसीदि. तस्मिं समये महाकाळो नाम उपासको अत्तनो पुत्तदारेहि सद्धिं मालागन्धविलेपनं धजपताकादीनि गाहापेत्वा दिवसस्स तिक्खत्तुं महन्तेहि पूजाविधानेहि धातुं परिहरित्वा चिरं वसि. मासस्स अट्ठ-उपोसथदिवसे ¶ धातुतो छब्बण्णरंसियो उग्गच्छिंसु. तस्मिं समये सो पदेसो बुद्धस्स धरमानकालो विय अहोसि. जनपदवासी मनुस्सापि थेरस्स सन्तिके सीलानि गण्हन्ति, उपोसथवासं वसन्ति, दानं देन्ति, चेतियस्स महन्तं पूजं करोन्ती. ततो अपरभागे उपराजा महागामे विहरन्तो भेरिं चरापेसि? यो अम्हाकं दसबलस्स धातुं गहेत्वा इधागतो, तस्स महन्तं सम्पत्तिं दस्सामीति. तस्मिं काले कुटुम्बिको महाकाळो उपराजं पस्सिस्सामीति तस्स अनुच्छविकं पण्णाकारं गहेत्वा राजद्वारे ठत्वा सासनं पहिणि. उपराजा तं पक्कोसापेसि. सो गन्त्वा वन्दित्वा ठितो तं पण्णाकारं राजपुरिसानं पटिच्छापेसि. उपराजा? मातुल महाकाळ, तुम्हाकं जनपदे अम्हाकं सत्थुनो धातु अत्थी’ति आह. महाकाळो उप राजस्स कथं सुत्वा अत्थि देव, मय्हं कुलुपगत्थेरस्स सन्तिके आदासमण्डलप्पमाणं सत्थुनो नलाटधातु छब्बण्णरंसीहि आकासप्पदेसे सूरियसहस्सचन्दसहस्सानं उट्ठितकालो विय ओभासेति. सो जनपदो बुद्धस्स उप्पन्नकालो विय अहोसीति आह. तस्स कुटुम्बिकस्स कथं सुणन्तस्सएव रञ्ञो सकलसरीरं पञ्चवण्णाय पीतिया परिपुण्णं अहोसि. अतिविय सोमनस्सप्पत्तो राजा मय्हं मातुलस्स महाकाळस्स सतसहस्सं कहापणानि च चतुसिन्धवयुत्तरथञ्च सुवण्णालङ्कारेहि सुसज्जितं एकं अस्सञ्च उदकफासुकट्ठानके खेत्तञ्च पञ्चदासीसतञ्च देथा’ति वत्वा अञ्ञञ्च पसादं दापेसि. सो उपराजा एत्तकं कुटुम्बिकस्स दापेत्वा तं दिवसमेव नगरे भेरिं चरापेत्वा हत्थस्सरथयानानि गहेत्वा कुटुम्बिकं मग्गदेसकं कत्वा अनुपुब्बेन हत्थोट्ठजनपदं पत्वा रमणीये भूमिप्पदेसे खन्धावारं बन्धित्वा अमच्चगणपरिवुतो कुटुम्बिकं गहेत्वा थेरस्स वसनट्ठानं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. सेसा अमच्चा कुटुम्बिको च थेरं वन्दित्वा एकमन्तं ¶ अट्ठंसु. उपराजा थेरं वन्दित्वा साराणीयं कथं कत्वा एकमन्तं निसिन्नो पटिसन्थारमकासि. महादेवत्थेरोपि सम्मोदनीयं कथं कत्वा किस्स त्वं महाराज इधागतोसि आगतकारणं मे आरोचेही’ति आह. भन्ते तुम्हाकं. सन्तिके अम्हाकं भगवतो नलाटधातु अत्थी किर. तं वन्दिस्सामि’ति आगतोम्ही’ति आह. थेरो? भद्दकं महा राज तया कतन्ति वत्वा धातुघरद्वारं विवरित्वा महाराज बुद्धस्स नलाटधातु अतिदुल्लभा’ति आह. राजा सोळसेहि गन्धोदकेहि नहायित्वा सब्बालङ्कारपतिमण्डितो एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. बुद्धारम्मणाय पीतिया सकलसरीरं फुटं अहोसि.
(राजा पीतिवेगेन इमा गाथा आह;
नमामि वीर पादे ते चक्कङ्कित तले सुभे;
वन्दिते नरदेवेहि अमतं देहि वन्दिते.
लोकनाथ तुवं एको सरणं सब्बपाणिनं;
लोके तया समो नत्थि तारेहि जनतं बहुं.
महण्णवे मयं भन्ते निमुग्गा दीघसम्भवे;
अप्पतिस्सा अप्पतिट्ठा संसराम चिरं तहिं.
एतरहि तुम्हे आपज्ज पतिट्ठं अधिगच्छरे;
तुम्हाकं वन्दनं कत्वा उत्तिण्णम्ह भवण्णवा’ति.)
तस्मिं खणे धातुतो रस्मियो निक्खमिंसु. सकल लङ्कादीपं सुवण्णरसधाराहि सञ्छन्नं विय अहोसि. महन्तं पीतिसोमनस्सं उप्पज्जि. राजा महन्तं सोमनस्सं पत्तो हुत्वा हट्ठतुट्ठो अहोसि. सो धातुघरतो निक्खमित्वा थेरेन सद्धिं अलङ्कतमण्डपे एकमन्तं निसीदि. एकमन्तं निसिन्नो (निसज्जादोसे वज्जेत्वा सेय्यथिदं? अतिदुरच्चासन्त-उपरिवात-उन्नतप्पदेस-अतिसम्मुख-अतिपचछा’ति. ¶ अतिदूरे निसिन्नो सचे कथेतुकामो उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्करं करोति. उपरिवाते निसिन्नो सरीरगन्धो वायति. उन्नतप्पदेसे निसिन्नो अगारवं करोति. अतिसम्मुखे निसिन्नो चक्खुना चक्खुं पहरित्वा दट्ठब्बं होति. अतिपच्छा निसिन्नो गीवं परिवत्तेत्वा दट्ठब्बं होति. इति निसज्जादोसं वज्जेत्वा निसिन्नो). एवमाह. भन्ते इमं धातुं मय्हं देथ. महन्तं पूजासक्करं कत्वा परिहरामीति. भद्दकं महाराज इमाय धातुया सम्मासम्बुद्धो धरमानोयेव व्याकरणं अकासि. तुम्हाकं वंसे जातो काकवण्णतिस्सो नाम राजा इमस्मिं दीपे महावालुकगङ्गाय दक्खिणतीरे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके पतिट्ठपेत्वा महन्तं थूपं करिस्सती’ति वत्वा सत्था तत्थ समापत्तिं समापज्जित्वा पञ्चसतखीणासवेहि सद्धिं तिक्खत्तुं पदक्खिणं कत्वा गतो. तस्मा गण्हथ महाराजा’ति वत्वा धातुं अदासि.
राजा धातुं गहेत्वा चतुरस्सपल्लङ्के धातुकरण्डकं निदहित्वा करण्डके धातुं पतिट्ठापेत्वा तं कुमुदपत्तसन्निहमङ्गलसिन्धवयुत्तरथे ठपेत्वा समन्ता आरक्खं संविदहित्वा (राजा धातुं गहेत्वा) पञ्चङ्गतुरिये पग्गण्हापयमानो पच्छा आगच्छतु’ति महाजनस्स सासनं वत्वा महादेवत्थेरस्स सन्तिकं गन्त्वा? तुम्हे भन्ते, धातुया उपट्ठानं करोन्तो आगच्छथा’ति आह. थेरो तस्स कथं सुत्वा;’महाराज अयं धातु परम्परा आगता. अहं भगवतो धम्मभण्डागारिकआनन्दत्थेरो विय इमं धातुं परिहरिस्सामी’ति वत्वा अत्तनो पच्चयदायकं कुटुम्बिकं आपुच्छित्वा पत्तचीवरमादाय धातुं उपट्ठहियमानो पच्छतो पच्छतो गच्छति. राजा धातुं गहेत्वा अनुपुब्बेन महागामं पत्तो महासेनगुत्तं पक्कोसापेत्वा नगरं अलङ्करापेही’ति आह. सो नगरे भेरिं चरापेत्वा अट्ठारस वीथियो सम्मज्जन्तु, पुण्णघटे ठपेन्तु, धजपताकादयो उस्सापेन्तु, तोरणानि उस्सापेन्तु, पञ्चवण्णानि पुप्फानि ¶ ओकिरन्तु, सकलनगरं अलङ्करोन्तु, गन्धमालादयो गहेत्वा सुद्धुत्तरासङ्गा हुत्वा सकलनागरा पटिपथं आगच्छन्तुति आणापेसि. ततो महाजनो सब्बतुरियानि घोसापयमानो गन्धमालादिहत्थो पटिपथं निक्खन्तो. देवमनुस्सा भिक्खुभिक्खुनियो उपासकोपासिका अप्पमाणा अहेसुं. (गन्धमालादि पुण्णघटसमुस्सितधजाकिण्णा) परिसा वेलुक्खेपसहस्सानि पवत्तयिंसु. सुगन्धवाताभिघातसमुद्दघोसो विय सकलनगरं एकनिन्नादजातं. सो राजा नगरे बन्धनागारे सब्बसत्ते बन्धना मुञ्चन्तु, धम्मेन समेन अनुसासन्तुति वत्वा धातुं गहेत्वा अत्तनो नगरं पवेसेत्वा अत्तनो राजनिवेसनं आगन्त्वा नाटकीनं सञ्ञमदासि धातुं वन्दन्तुति. नाटकी नानाभरणेहि पतिमण्डिता राजगेहतो निक्खमित्वा धातुं वन्दित्वा अत्तनो अत्तनो हत्थगतानि तुरियभण्डानि साधुकं पग्गण्हित्वा महन्तं पूजमकंसु.
ततो वड्ढकिं पक्कोसापेत्वा राजनिवेसनतो नातिदूरे नाच्चासन्ते सुभुमितले धातुघरं कारापेत्वा मालाकम्मलताकम्मादिं पतिट्ठापेत्वा धातुघरे विचित्तमण्डपं कारापेत्वान सत्तरतनमयं धातुकरण्डकं कारापेत्वा धातुकरण्डके धातुं ठपेत्वा रतनपल्लङ्क मत्थके धातुं ठपेत्वा उपरि विचित्तवितानं बन्धित्वा साणिया परिक्खिपापेत्वा महन्तेन परिवारेन महन्तं धातुपूजं अकासि. महाजना गन्धमालं गहेत्वा मासस्स अट्ठूपोसथदिवसे धातुया महन्तं पूजं अकंसु. धातुतो रंसियो समुग्गच्छन्ति. महाजना विम्भयजाता साधुकारं करोन्ति. सोमनस्सभूता सकलनगरवासिनो बुद्धारम्मण पीतिं गहेत्वा दिवसे दिवसे धातुया महन्तं पूजं करोन्ता वीतिनामेन्ति. पञ्चसीलानि रक्खन्ति, बुद्धमामका धम्ममामका सङ्घमामका हुत्वा सरणानि गच्छन्ति. राजा महाजनस्स ओवदति. ‘‘मेत्तं भावेथ, करुणं मुदितं उपेक्खं भावेथ, कुले जेट्ठापचायनकम्मं करोथा‘‘ति. ओवदित्वा भिक्खुसङ्घस्सपि चत्तारो पच्चये गङ्गाय महो-घप्पवत्तनकालो ¶ विय महादानं पवत्तेसि. मातापितुट्ठाने ठत्वा भिक्खुसङ्घं सङ्गण्हि. महाजना तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा येभुय्येन तस्मिं काले मता सग्गं गता.
कल्याणवग्गम्हि पतिट्ठिता जना,
दानादि पुञ्ञानि करित्व सब्बदा;
चुता चुता सब्बजना सुमानसा,
गता असेसं सुगतिं सुभे रता.
राजा धातुया महन्तं पूजं करोन्तो महगामे विहासि. तेन पतिट्ठापितविहारा कथेतब्बा? कथं? लेनविहारं चन्दगिरिविहारं कोटिपब्बतविहारं नगरङ्गणविहारं सेलका विहारं तलाकाविहारन्ति एवमादयो विहारे पतिट्ठापेत्वा तिपिटकमहाअरिट्ठत्थेरस्स दक्खिणोदकं दत्वा महाविहारे निय्यादेसि. एवं सो राजा यावजीवं धातुं परिहरित्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं यटालतिस्स कुमारं पक्कोसापेत्वा; तात तिस्स, अम्हेहि परिहरित नलाटधातु पूजेही’ति धातुवंसं कथेत्वा पुत्तं अनुसासित्वा कालं कत्वा सग्गपुरं गतो.
राजा महानागवरो यसस्सि,
कत्वापि रज्जं मतिमा सुसद्धो;
मानेत्व सङ्घं चतुपच्चयेहि,
अगा असोको वरदेवलोकं;
तस्स पुत्तो यटालतिस्सकुमारो पितु अच्चयेन पितरा वुत्तनियामेनेव धातुया महन्तं पूजं कारेसि. सो’पि दिवसस्स तयो वारे धातुपट्ठानं करोन्तो रज्जं कारेत्वा चिरं विहासि. इमिना’पि पतिट्ठापितविहारा कथेतब्बा; धम्मसालविहारं महाधम्मसालविहारं सेलाभयविहारन्ति एवमादयो ¶ पतिट्ठापेत्वा-तिपिटकमहाअरिट्ठत्थेरस्स सद्धिविहारिको तिपिटकमहाअभयत्थेरो उपराजस्स महानागस्स अय्यको. तस्स थेरस्स दक्खिणोदकं अदासि. सो’पि राजा यावजीवं धातुं परिहरित्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं गोठाभयकुमारं पक्कोसापेत्वा’धातुया महन्तं पूजं करोन्तो अप्पमत्तो होही’ति वत्वा धातुवंसं कथेत्वा कालं कत्वा सग्गे निब्बत्ति.
यट्ठालको नाम महामहीपति,
महाजनस्सत्थकरो गुणालयो;
सो धातुपूजं विपुलं अनेकधा,
कत्वा गतो देवपुरं अनिन्दितो.
तस्स पुत्तो गोठाभयकुमारो पितु अच्चयेन पितरा वुत्तनियामेनेव धातुया महन्तं पूजं कत्वा गोठाभय महाराजा हुत्वा रज्जं करोन्तो काचरगामे दसभातिके राजानो घातेत्वा दण्डकम्मत्थाय गोठाभयमहाथेरस्स हत्थोट्ठजनपदे वसन्तस्स मत्तिकलेनविहारं खीरसाल विहारं नागमहाविहारं कुम्भसेलविहारं चेतियपब्बतविहारं सानुपब्बतविहारं कणिकार सेलविहारं अम्बसेल विहारं तिन्दुकलेन विहारं करण्डकविहारं गोधसालविहारं वालुकतित्थविहारन्ति एवमादयो गङ्गाय परतीरे पञ्चसतविहारे ओरिमतीरे पञ्चसतविहारे चा’ति विहारसहस्सं कारेत्वा अत्तनो सदिसनामस्स गोठाभयत्थेरस्स दक्खिणोदकं दत्वा अदासि. सो यावजीवं धातुपूजं कत्वा पच्छिमे काले मरणमञ्चे निपन्नो अत्तनो पुत्तं काकवण्णतिस्स कुमारं पक्कोसापेत्वा आलिङ्गित्वा;’तात तिस्स, अयं नलाटधातु अम्हाकं परम्पराय आगता. त्वं किर धातुं गहेत्वा महागङ्गाय पस्से सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके पतिट्ठापेत्वा सङ्घारामं कारापेस्ससी’ति सत्था जीवमानो व्याकरणमकासि. तस्मा त्वं इमं धातुं गहेत्वा ममच्चयेन तस्मिं ठाने पतिट्ठापेही’ति पुत्तं अनुसासित्वा कालकिरियं कत्वा सग्गे निब्बत्ति.
गोठाभयो ¶ नाम महीपतिस्सरो,
महाजने तोसयि अप्पमत्तो;
सो धातुपूजं विपुलं करित्वा,
अगा असोको वरदेवलोकं.
महानन्दो महापञ्ञो चन्दगुत्तो बहुस्सुतो;
भद्दसेनो महाथेरो भद्दधम्मे विसारदो.
जयसेनो च सो वीरो थेरो सो सङ्घरक्खितो;
देवत्थेरो च मेधावी रक्खका धातु भद्दका.
उपराजा महानागो यट्ठालको महाबलो;
गोठाभयो महापुञ्ञो काकवण्णो च वीरियवा.
एते थेरा च राजानो पुञ्ञवन्तो सुमानसा;
धातु परम्परानीता धाता धातुसुकोविदा.
कस्सपादीनथेरानं परम्परायमागता;
महानागादि हत्थतो याव तिस्समुपागता.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
धातुपरम्परा कथा नाम
ततियो परिच्छेदो.
४. ¶ पकिण्णककथा
तत्र ठत्वा रञेञो उप्पत्ति कथेतब्बा. (सो पन) अम्हाकं सत्थुनो बोधिप्पत्तितो पुरेतरमेव महामलय रट्ठे वनचरकं पटिच्च तस्स भरियाय कुच्छियं पटिसन्धिं गण्हि. नवड्ढमासावसाने मातुकुच्छितो निक्खमित्वा कमेन वड्ढन्तो विञ्ञुभावं पापुणि. तस्स पिता एकं दारिकं आनेत्वा पुत्तस्स गेहे अकासि. अपरभागे तस्स पिता कालमकासि. कुमारो’चरको’ति पञ्ञायि. सो ततो पट्ठाय पच्चेकबुद्धं उपट्ठहि. चरको अत्तनो निवासवत्थुस्मिं कदलिपनसादीनि रोपेत्वा फलारामं अकासि. ततो अपरभागे तेन रोपितपनसरुक्खो महन्तं चाटिप्पमाणं पनसफलं गण्हि. चरको अत्तनो वत्थुं गन्त्वा साखाय सुपक्कं पनसफलं पस्सित्वा छिन्दित्वा गेहं आहरित्वा अपस्सायं लुञ्चित्वा उपधारेसि. ततो समन्ता चतुमधुरं विय यूसं ओतरित्वा अपस्सयं अपनीत आवाटं पूरेत्वा अट्ठासि. ततो चरको एवं चिन्तेसि. इमं पनसफलं अम्हाकं पच्चेकबुद्धेन विना अञ्ञेसं नानुच्छविकन्ति. पटिसामेत्वा ठपेसि.
पुनदिवसे पच्चेकबुद्धो लेनतो निक्खमित्वा सरीरपटिजग्गनं कत्वा सुरत्तपल्लवसदिसं अन्तरवासकं परिमण्डलं कत्वा निवासेत्वा बहलपवरमहापंसुकूलचीवरं पारुपित्वा नीलभमरवण्णं पत्तं हत्थेन गहेत्वा आकासेन आगन्त्वा तस्स कुटिद्वारे पाकटो अहोसि. चरको कुटितो निक्खमित्वा तं वन्दित्वा हत्थतो पत्तं गहेत्वा गेहं पवेसेत्वा पीठे निसीदापेत्वा अत्तना ठपितट्ठानतो पनसफलं गहेत्वा यूसं पत्ते पूरेत्वा पटिग्गहापेसि. पच्चेकबुद्धो ¶ तं परिभुञ्जित्वा आकासतो अत्तनो वसनट्ठानमेव गतो. अथेकदिवसं चरको परदेसा गच्छन्तो भरियं पक्कोसापेत्वा;’ अम्म, अय्यस्स अप्पमत्तो हुत्वा दानं देही’ति सब्बूपकरणं निय्यादेत्वा परदेसं गतो. पुनदिवसे पच्चेकबुद्धो लेनतो निक्खमित्वा चीवरं पारुपित्वा पत्तमादाय आकासतो आगन्त्वा कुटिद्वारे ओतरित्वा अट्ठासि. तस्मिं खणे चरकस्स भरिया कुटितो निक्खमित्वा पच्चेकबुद्धस्स हत्थतो पत्तं गहेत्वा गेहे निसीदापेत्वा भत्तं अदासि.
तेन भत्तकिच्चे परिनिट्ठिते सा तरुणपच्चेकबुद्धं पस्सित्वा किलेसपटिसंयुत्तं चित्तं उप्पादेत्वा पच्चेकबुद्धस्स अत्तनो अज्झासयं कथेसि. पच्चेकबुद्धो तस्सा कथं सुत्वा जिगुच्छमानो उप्पतित्वा आकासतो अत्तनो वसनट्ठानमेव गतो. सा पच्चेकबुद्धस्स गतकाले अत्तनो सरीरं तेलेन मक्खेत्वा भण्डनका विय नित्थुनमाना मञ्चे निपज्जि. चरको परदेसतो आगन्त्वा भरियं निपज्जमानं एवमाह?’भद्दे, किं अय्यस्स भिक्खं अदासी’ति. सा नित्थुनमाना आह? मा पुच्छ तव अय्यस्स कम्मन्ति. कथेहि भद्दे, किं तेन कम्मं कतन्ति. सो अत्तना सद्धिं किलेसवस्ने ओकासं कारापेतुं वायमित्वा मया अयुत्तन्ति वुत्ते मम केसे गहेत्वा हत्थपादेहि आकोटेत्वा सरीरं नखेन ओत्थरित्वा सीसे पहरित्वा गतो’ति वुत्ते चरको तं सुत्वा असहन्तो (एसो मया) एवरूपस्स अस्समणकम्मस्स पोसितो’ति वत्वा तस्सा सोकं विनोदेत्वा धनुं आदाय तिक्खसरं गहेत्वा एतं मारेत्वा आगमिस्सामी’ति वत्वा वसनट्ठानं अगमासि.
तस्मिं समये पच्चेकबुद्धो नहानत्थाय गतो. गन्त्वा च पन कायबन्धनं आकासे चीवरवंसं विय कत्वा निवासनपापुरणं तस्मिं ठपेत्वा जलसाटकं निवासेत्वा उदकमत्थका आकासे निसीदित्वा नहायितुं आरभि. चरको पच्चेकबुद्धस्स गरुगारवकारणं पस्सन्तो गुम्बन्तरे निलीनो ¶ अट्ठासि. ठत्वा च पन एवरूपं अच्छरियं दिस्वा चिन्तेसि? अयञ्च एवरूपं न करोति, अद्धा एसा मुसावादा’ति. अहं एतिस्सा वचनं गहेत्वा एवरूपस्स समणस्स अकारणे अपराधं कतं. एसो तादिसं न करोती’ति चिन्तेत्वा पच्चेकबुद्धस्स नहत्वा ठीतकाले गन्त्वा पादेसु निपतित्वा?’मय्हं खमथ अय्या’ति आह. पच्चेक बुद्धो? किं कथेसि उपासका’ति. सो अत्तनो मातुगामस्स कथितं आचिक्खि. एवञ्हि सति उपासक तुम्हाकं आगतकम्मं निट्ठपेत्वा गन्तुं वट्टती’ति आह. मा एवं कथेथ सामि, अहं अञ्ञाणभावेन तस्सा वचनं गहेत्वा तुम्हाकं अकारणे दुब्भितुं आगतोम्हि’ति सब्बं अत्तना चिन्तितं आचिक्खि.
पच्चेकबुद्धो? आम उपासक, सा अत्तना सद्धिं असद्धम्मपटिसंयुत्तकथं कथेसी’ति आह. सो तस्सा कुज्झित्वा अहं एतं निस्साय इमस्स अपरज्झामि. गन्त्वा तं मारेस्सामी’ति पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा निक्खमि. पच्चेकबुद्धो तं निवत्तेत्वा मातुगामं मा मारेही’ति अनेकविधानि कारणानि कथेत्वा पञ्चसीले पतिट्ठपेत्वा तस्स धम्मं देसेन्तो इमं गाथमाह?
यो अप्पदुट्ठस्स नरस्स दुस्सति,
सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं,
सुखुमो रजो पटिवातंव खित्तो’ति;
चरको तस्स धम्मदेसनं सुत्वा पसन्तचित्तो हुत्वा पञ्चपतिट्ठितेन वन्दित्वा गेहं गन्त्वा ताय सद्धिं समग्गवासं वसित्वा ततो पट्ठाय यावजीवं पच्चेकबुद्धस्स चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारादयो परिक्खारे च दत्वा पटिजग्गि. सो तस्मिंयेव लेने वसन्तो अपरभागे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
सयम्भुञाणेन ¶ विगय्ह धम्मं,
दुक्खं अनन्तं सकलं पहाय;
समाधिझानाभिरतो यसस्सि,
गतो विनासं पवरो यसस्सि.
अथ पच्छा चरको कालं कत्वा सग्गे निब्बत्ति. तत्थ चिरं दिब्बसम्पत्तिं अनुभवित्वा देवलोकतो चवित्वा इमस्मिं दीपे मलय रट्ठे अमरुप्पल लेनस्स आसन्नट्ठाने उपचरकस्स पुत्तो हुत्वा निब्बत्ति. सो नवमासड्ढपरियोसाने मातुकुच्छितो निक्खमि. तस्स नामगहणदिवसे ञातका अमरुप्पल कुमारोति नामं अकंसु. सो पन अपरभागे वड्ढेन्तो दारकेहि सद्धिं कीळन्तो पत्तपुटेन वालुकभत्तं पचित्वा, दारका इमे समणाति वत्वा पटिपाटिया निसीदापेत्वा दानं दस्सामी’ति वत्वा कीळादानं देति. एकदिवसं अमरुप्पल कुमारो वालुकथुपं कत्वा अत्तनो निवासनवत्थदुस्सं गहेत्वा खुद्दकदण्डके बन्धित्वा पटाकं कत्वा पूजनत्थाय ठपेसि. अमरुप्पल लेनवासी मलिय देवत्थेरं निस्साय दानादीनि पुञ्ञानि कत्वा ततो चुतो इमस्मिंयेव दीपे महागामे गोठाभयमहाराजस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. सो नवमासड्ढपरियोसाने मातुकुच्छितो निक्खमि. तस्स नामगहण दिवसे’काकवण्णतिस्सो’ति नामं अकंसु. सो अनुपुब्बेन वड्ढित्वा पितु अच्चयेन छत्तं उस्सापेत्वा काकवण्णतिस्समहाराजा अहोसि. तस्स छत्ते उस्सापितेयेव सकलरट्ठं सुभिक्खं अहोसि. पञ्च वा द्वादस वा दिवसे अनतिक्कमित्वा देवो सम्मा वस्सति. वेस्सन्तरबोधिसत्तस्स दानग्गे याचकानं हत्थे भिक्खाभाजनं विय तस्मिं काले वापीपोक्खरणी-नदी-कन्दर-सोब्भ-जातसरादयो वस्सोदकेन पूरिता अहेसुं. पञ्चविधपदुमसञ्छन्ना अनेकदिजसमाकिण्णा नानारुक्खेहि विरोचिता अहेसुं. नाना सस्सानि सम्पज्जिंसु, उत्तरकुरु आलकमन्दा राजधानिसदिसंव हिरञ्ञसुवण्णादि रतनट्ठानं.
सो ¶ राजा सद्धाय सम्पन्नो महाभिक्खुसङ्घस्स चत्तारो पच्चये अनूनं कत्वा दापेसि. सट्ठिमत्तानं तिपिटकधरानं चन्दनदोणिया सतपाकतेलस्स पूरापेत्वा यावपिट्ठिपादं ताव ओसीदापेत्वा निसिन्नानं लट्ठिम धुदन्तकट्ठं चतुमधुरं पक्खिपित्वा दापेसि. उच्छुकण्ड-सक्खरा-नालिकेर-फलमूलखन्धखादनञ्च नानाविधमच्छरसेहि सुगन्धसालितण्डुलेन साधितयागुभत्तञ्च पातोव अदासि. अन्तराभत्ते अट्ठारसविध-अन्तरखज्जकञ्च उच्छुकदलिपनसफलादयो च नानाविधोत्तरिभङ्गेन सद्धिं सुगन्धसालितण्डुलभत्तं नानग्गरसं दापेत्वा पच्छाभत्तं अट्ठविधकप्पीयपानके च दापेसि. अञ्ञे समणपरिक्खारे च दापेसि. इमिना नियामेनेव भिक्खुसङ्घस्स तिपिटकधरभिक्खूनञ्च निरन्तरं महा दानं दत्वा वसति.
अथापरेन समयेन कल्याणियं सिवो नाम महाराजा अत्तनो भागिनेय्यस्स अभयकुमारस्स काकवण्णतिस्स रञ्ञो भगिनिया सोमदेविया नाम राजपुत्तिया आवाहमङ्गलं कत्वा आनेत्वा पादपरिचारिकं दापेसि. दत्वा च पन अभय कुमारं गिरिनगरम्हि निसीदापेसी. सो गिरिनगरे रज्जं कारापेत्वा गिरिअभयो नाम राजा हुत्वा महन्तं सम्पत्तिं अनुभवमानो विहासि. ततो अपरभागे काकवण्णतिस्स महाराजा महागामे विहरन्तो अञ्ञतरस्स भिक्खुस्स गत्ते मङ्कुना दट्ठट्ठाने गण्डं उट्ठितं दिस्वा किमेतं अय्या’ति पुच्छि. मङ्कुना दट्ठट्ठानं महाराजाति. तं सुत्वा संवेगप्पत्तो, भन्ते मङ्कुना किस्मिं न भवन्ति’ति पुच्छि. पट्टसाटके न भवन्ति’ति. इमे पन भद्दन्ता पट्टसाटके कुतो लभन्ती’ति चिन्तेत्वा गतो. तं दिवसमेव पानीयमाळके निसिन्नो तिपिटकतिस्सत्थेरो नाम रञ्ञो बुद्धसीहनादसुत्तं नाम कथेसि. सो थेरे पसन्नो; उत्तरासङ्गे दीयमाने’एकसाटको भविस्सामि’ तस्मा इममेव दातुं न सक्का, कथं करिस्सामी’ति चिन्तेन्तो थेरेन सद्धिं कथयमानो तत्थ माळकेयेव अट्ठासि. तस्मिं खणे एको काको अम्बसाखन्तरे निसीदित्वा
सद्दं ¶ करोन्तो एवमाचिक्खि. अय्य काकवण्णतिस्समहाराज, तुम्हाकं कङ्खा नाम नत्थी, पसादक्खणे धम्मकथिकस्स उत्तरासङ्गं देही’ति आह.
(काको सो काकवण्णस्स वदेति वचनक्खमो,
पसादजातो थेरस्स तुवं सद्धम्मदेसने;
ददाहि उत्तरासङ्गं महाथेरस्स भूमिपा’ति.)
महाराज, अहं तुम्हाकं पञ्चसासनं गहेत्वा आगतो. विहारदेवि पुत्तं विजायि. इदमेकं सासनं. एका करेणुका सुवीरहत्थिपोतकं तित्थसरे विजायी. इदं दुतियं सासनं. गोठसमुद्दमज्झेन सत्तमत्ता नावा पट्टने पच्चुट्ठिता, इदं ततियं सासनं उत्तर वड्ढमानपब्बतपादे द्विकरीसप्पमाणे खेत्ते तरुणतालक्खन्धप्पमाणा सुवण्णक्खन्धा उग्गच्छिंसु, इदं चतुत्थं सासनं. गिरिपब्बतपादे कोट रट्ठक विहारे कोटरट्ठको नाम थेरो मग्गोपसमं वत्वा गिरिपब्बतमत्थके सत्ततालप्पमाणं उग्गन्त्वा आकासे निसिन्नो परिनिब्बायि, इदं पञ्चमं सासनं.
(पुत्तो हत्थी च नावा च चतुत्थं हेमखन्धकं;
थेरस्स परिनिब्बानं पञ्चमं सासनं इदं.
इमं गहेत्वान अहं आगतो तव सन्तिकं;
सासनं ईदिसं सुत्वा पुञ्ञकम्मे रतो भव.
वत्थं सहसा दापेहि कतो सब्बसमागमो;
इदं निच्चं जानन्तो किं लग्गो उत्तरासङ्गे’ति.)
राजा काकस्स वचनं सुत्वा हसि. थेरो? कस्मा महाराज हसी’ति पुच्छि. भन्ते, एतस्मिं अम्बसाखन्तरे निसीदित्वा सद्दं करोन्तस्स काकस्स कथं सुत्वा हसिन्ति सब्बं आरोचेसि. थेरो’पि रञ्ञा पुरिमत्तभावे कतकम्मं ¶ पस्सित्वा हसि. राजा कस्मा अय्यो हसी’ति पुच्छि. महाराज, तुम्हाकं अनन्तरे अत्तभावे मलयरट्ठे अमरुप्पल नाम काले कतकम्मं पस्सित्वा हसित्ति. तेन पुट्ठो कतकुसलकम्मं सब्बं वित्थारेन तस्स आचिक्खि. राजा सोमनस्सप्पत्तो अत्तनो उत्तरासङ्गं दत्वा थेरं वन्दित्वा गेहं गतो. कोटरट्ठकविहारं गन्त्वा थेरस्स सरीरज्झापनं कारापेत्वा धातुं आदाय चेतियं कारापेत्वा महन्तं पूजं कत्वा महागामं गतो. सुवण्णं आहरापेत्वा राजङ्गणे ठपापेसि. गोठसमुद्दकुच्छियं पत्त नावातो वत्थानि आहरापेत्वा भिक्खुसङ्घस्स चीवरत्थाय दापेत्वा महादानं पवत्तेत्वा महागामसमीपे विहारं कारापेत्वा विहरन्तो अत्तनो पुत्तं दुट्ठगामणिं पक्कोसापेत्वा; तात, त्वं गन्त्वा गिरिम्हि नगरे निसीदा’ति वत्वा अमच्चञ्चस्स पितुट्ठाने ठपेत्वा गिरिनगरं पाहेसि. तं दिस्वा गिरिअभय कुमारो कुमारेन सद्धिं आगतबळस्स वत्थाहारादीनि दापेत्वा महन्तं सम्मानं अकासि. राजकुमारो गिरिपब्बतपादे विहासि.
ततो अपरभागे जातिं निस्साय खत्तियानं विवादो अहोसि. सो अभयराजा किं मेविवादेना’ति अत्तनो भरियाय सोमदेविया सद्धिं बलवाहनं गहेत्वा अनुक्कमेन गच्छन्तो सेरुनगरे रज्जं कारेन्तं अत्तसहायं सिवराजं सन्धाय तस्स सन्तिकं आगञ्जि. सो’पि सिवराजा गिरिअभयरञ्ञा सद्धिं आगतबळस्स महन्तं सक्कारं कारेत्वा अहतवत्थतिलतण्डुलादीनि आहरापेत्वा दापेसि. कतिपाहच्चये; सम्म, कस्मा आगतोसि’ति पुच्छि. सो आगतकारणं सब्बमस्स आचिक्खि. भद्दकं सम्म, ते कतं आगन्तब्बमेव आगतो. अहं ते कत्तब्बं जानिस्सामि. त्वं मा चिन्तयी’ति वत्वा तस्स वसनत्थाय नगरभूमिं गवेसन्तो सरकोटियं अतिरमणीयभूमिं पस्सित्वा तस्मिं भूमिभागे सो नगरं मापेत्वा देविया एकसदिसनामं करिस्सामी’ति सोमनगरन्ति नामं अकासि. तं नगरं सुसमिद्धं सम्पन्नधनधञ्ञादीहि उपकरणेहि द्वारट्टालकगोपुरपरिखापोक्खर-णियादीहि ¶ सहितं हत्थिअस्सरथपत्तिआदीहि समाकुलं सङ्खपणवभेरिसद्दादीहि समाकिण्णं नगरं अहोसि. सो अभयो चिरं सोमनगरे महन्तं इस्सरियं अनुभवन्तो विहासि.
अथापरस्मिं काले सोमदेवी रञ्ञा सद्धिं कथेसि; अय्य अम्हाकं पटिसरणं चेतियञ्च विहारञ्च कारेतुं वट्टती’ति. भद्दकं ते कथितन्ति सोमनस्सप्पत्तो हुत्वा विहारभूमिं गवेसन्तो नगरतो नातिदुरे नाच्चासन्ने महन्तं सालवनं अत्थि. तं पस्सितुं गतो. तदा तस्मिं सालवने महाअरिट्ठत्थेरस्स वंसे महामहिन्दत्थेरो नाम एको थेरो अत्थि. सो सट्ठिमत्ते भिक्खू गहेत्वा विहरति. तं दिस्वा इरियापथे पसन्नो थेरं एवमाह; ‘अय्य तुम्हाकं इमस्मिं सालवने विहारं करिस्सामि’ति. थेरो तस्स वचनं सुत्वा तुण्हीहावेन अधिवासेसि. राजा सोमनस्सप्पत्तो थेरं वन्दित्वा नगरमेव गन्त्वा सोमदेविं आमन्तेत्वा; भद्देसोमदेवि, अम्हाकं मनोरथो मत्थकं पत्तो. विहारकरणत्थाय मनापो भूमिभागो लद्धो. तत्थ च महिन्दो नाम थेरो समणानं सट्ठिमत्तं गहेत्वा विहरति. तं वन्दित्वा विहरणत्थाय पटिञ्ञं गहेत्वा आगतो. तत्थ विहारं करिस्सामी’ति आह. सा तं सुत्वा सोमनस्सप्पत्ता साधू’ति सम्पटिच्छि. पुनदिवसे देविया सद्धिं थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. थेरो तेसं महासमयसुत्तं कथेसि. ते उभो’पि धम्मं सुत्वा सोमनस्सजाता अहेसुं. अथ राजा अय्य धातुं कुतो लभिस्सामा’ति थेरं पुच्छि. मा चिन्तयि महाराज, धातुं अम्हे जानिस्सामा’ति आचिक्खि.
सो ततो पट्ठाय विहारभुमिं सोधापेत्वा खाणुकण्टकादयो नीहरित्वा भेरितलमिव रमणीयं समं कारापेत्वा इट्ठकवड्ढकिं पक्कोसापेत्वा इट्ठचितं कारापेत्वा चेतियकम्मं पट्ठपेसि. वड्ढकी चेतियं चिनन्तो कतिपाहेन पुप्फाधानत्तयं निट्ठपेत्वा धातुगब्भे सब्बं कत्तब्बं कम्मं निट्ठपेत्वा रञ्ञो पटिवेदेसि. राजा, आगन्त्वा थेरस्स आरोचेसि. निट्ठापितो अय्य धातु गब्भो’ति. थेरो रञ्ञो वचनं सुत्वा अत्तना परिहरितं ¶ तथागतस्स दक्खिणदाठाधातुं तस्स अदासि. राजा धातुं गहेत्वा सुनक्खत्तेन सुमुहुत्तेन महता परिवारेन धातुगब्भे निदहित्वा अतिमनोरमं उदकबुब्बुळकेलासकुटपटिभागं चेतियं कारापेसि.
सद्धादिगुणसम्पन्नो लोकसासनरक्खको;
सचेतियं महाराजा कारापेसि विहारकं.
ततो थेरस्स सन्तिके सट्ठिमत्तानं भिक्खुनं अत्थाय सट्ठिमत्तानि परिवेणानि कारापेत्वा द्वारट्टालकपाकारेहि सोभितं विहारं निट्ठपेत्वा अत्तनो देविया एकनामं कत्वा महिन्दत्थेरस्स दक्खिणोदकं दत्वा गन्धमालाधूपधजेहि पूजं करोन्तो दिवसस्स तिक्खत्तुं धातुपट्ठानं गन्त्वा दानादीनि पुञ्ञानि कुरुमानो गिरिअभयराजा महन्तं सम्पत्तिं अनुभवमानो सोमनगरं पटिवसति.
(नगरे सोमनामम्हि रमणीये मनोरमे;
देविया सह मोदन्तो रज्जं कारेसि नायको.)
ततो विहारदेविया भाता चुल्लपिण्डपातियतिस्सत्थेरो नाम एकदिवसं काकवण्णतिस्समहारञ्ञो आयुसङ्खारमोलोकेन्तो न चिरप्पवत्तनभावं ञत्वा पुनदिवसे रञ्ञो सन्तिकं गन्त्वा तेन सद्धिं कथेसि. महाराज तुम्हाकं नलाटधातुया सत्थारा ब्याकरणं दिन्नं;’महावालुकगङ्गाय दक्खिणभागे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिया मत्थके अनागते काकवण्णतिस्सो नाम महाराजा मय्हं नलाटधातुं पतिट्ठपेस्सती’ति वत्वा तं सन्धाय भगवा समापत्तिं समापज्जित्वा गतो. तस्स वचनं मनसिकरोही’ति आह. तस्स कथं सुत्वा अम्हाकं कुसलसम्पत्तिं अविनासेत्वा अय्यस्स वचनमुद्दिस्स चेतियं कारापनत्थाय गन्तब्बन्ति मन्त्वा भद्दकं अय्या’ति थेरस्स वचनं सम्पटिच्छित्वा अत्तनो पुत्तं दुट्ठगामणिं गिरिनगरतो पक्कोसापेत्वा महागामे निसीदापेत्वा नगरे भेरिं चरापेसि; अहं महावालुकाय गङ्गाय समीपे सेरु नाम ¶ दहस्स अन्ते वराह नाम सोण्डिया मत्थके चेतियं कारापनत्थाय गमिस्सामि, सब्बसेनियो च महा जनो च मया सद्धिं आगच्छन्तु’ति वत्वा राजा चुलपिण्डपातियतिस्सत्थेरस्स तिस्समहाविहारे सागलत्थेरस्स च सन्तिकं गन्त्वा भन्ते तुम्हाकं परिवारे पञ्चसतमत्ते भिक्खु गहेत्वा धातुं उपट्ठहन्ता मया सद्धिंयेव आगच्छथा’ति वत्वा भद्दमासे भद्ददिवसे सुनक्खत्ते सुमुहुत्ते बन्धावारं सज्जेत्वा धातुघरतो धातुकरण्डकं नीहरित्वा सुसज्जितरथे ठपेत्वा उपरि सेतच्छत्तञ्च कत्वा पुरतो पुरतो रतनमणडपे कारापेत्वा पुरेतरमकासि.
ततो राजा पुत्तं दुट्ठगामणिं पक्कोसापेत्वा अनुसासित्वा पुत्तं सद्धातिस्सकुमारञ्च विहारदेविञ्च गहेत्वा सीघं निक्खमि. चूळपिण्डपातियतिस्सत्थेरो च अत्तनो परिवारे पञ्चसतभिक्खू गहेत्वा धातुं उपट्ठहन्तो पच्छतो आगञ्छि. सब्बसेनियो च राजा च भिक्खुसङ्घस्स महादानं दत्वा भिक्खु सङ्घेन सद्धिं गन्त्वा दीघवापिं पापुणिंसु. तस्मिं सद्धातिस्सकुमारं निसीदापेत्वा अनुक्कमेन आगन्त्वा सुमनमालापिट्ठियं खन्धवारं बन्धित्वा निसीदि. कस्मा पन तं ठानं एवं नामकं जातन्ति. सुमननागराजा सत्तदिवसानि नागसम्पत्तिं अभिरममानो (नलाटधातुं विस्सरि.) सत्ताहच्चयेन नलाटधातुं अनुस्सरित्वा पच्छा आवज्जमानो रञ्ञो धातुं गहेत्वा आगतभावं ञत्वा महन्तं सोमनस्सं पत्तो महन्तज्झासयो अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा धातुपटिपथं गन्त्वा धातुपतिट्ठितट्ठानेव पथवियं नाभिप्पमाणतो सुमनमालावस्सं वस्सेसि. तस्मा तं ठानं सुमनमालापिट्ठिति जातं. पुनदिवसे राजा धातुं गहेत्वा वराह ¶ नाम सोण्डिं पापुणि. सम्पत्ताय धातुया तस्मिं ठाने सुमननागराजा रथचक्के याव नाभिं ताव ओसीदापेत्वा अपरिवत्तनं अकासि. तं दिस्वा राजा संवेगप्पत्तो थेरं पुच्छि. मा भायि महाराज, धातु पतिट्ठानट्ठानं आगतो. इमस्मिं ठाने पतिट्ठहिस्सती’ति आह.
तं सुत्वा राजा धातुपतिट्ठान भूमिभागं भविस्सती’ति चिन्तेत्वा तत्थेव सेनंनिवेसेत्वा इदं ठानं समन्ततो सकण्टकं वनं नीहरापेत्वा भूमिभागं अतिरमणीयं भेरितलमिव समं कारापेत्वा सेनियपामोक्खं आमन्तेत्वा तुम्हे धातुं ठपनत्थाय पठमं धातुघरं कारापेत्वा धातु गब्भं पतिट्ठापेत्वा निवेदेसि. राजा अन्तो धातुघरे तस्मिं धातुगब्भे धातुकरण्डकं पतिट्ठपेत्वा बहि आरक्खं संविधाय तत्थ महन्तं पूजाविधानं कारापेत्वा धातुघरं चतुजातियगन्धेन विलिम्पापेसि. तदुपादाय तं गेहं गन्धमूलं नाम जातं. तस्मिं ठाने बहू सन्निपतिंसु. तत्थ महिन्दो नाम थेरो आगन्तुक भिक्खूनं वत्तपटिवत्तं अकासि. पुनदिवसे राजा विहारं गन्त्वा सुखेन वसित्थ अय्या’ति पुच्छित्वा सब्बे भिक्खु निमन्तेत्वा राजगेहे निसीदापेत्वा यागुभत्तं सक्कच्चं दत्वा पच्छा भत्तं अनुमोदनं सुत्वा निसिन्नकाले थेरो ओवदन्तो महाराज, पमादेन वसितुं न वट्टति जीवितं नाम न चिरट्ठितिकं, धातुपतिट्ठापनं पपञ्चं अकत्वा कारेही’ति वत्वा गाथमाह?
यस्मा हि जीवितं नाम अप्पं बुब्बुलकुपमं;
तस्मा हि पण्डितो पोसो करेय्य कुसलं सदा’ति.
इमिना ¶ नयेन धम्मं कथेत्वा चूळपिण्डपातियतिस्स त्थेरो च सागलत्थेरो च महिन्दत्थेरो चा’ति तयो थेरा अत्तनो अत्तनो परिवारे भिक्खू गहेत्वा धातु परिहरणत्थाय आगच्छिंसु.
विपुलयसो परहितावहन्तो,
सुजनहितो धितिमा अवीतसद्धो;
सुपरिवुतो महतिया हि परिसा,
राजसेट्ठो पवरथूपमारभी’ति.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
पकिण्णको नाम
चतुत्थो परिच्छेदो.
५. ¶ धातुनिधानाधिकारो
ततो विमंसेत्वा भुमिभागं गहेतुं वट्टती’ति भूमि भागं वीमंसेन्तो मङ्गलसम्मते अट्ठ गोणे आहरापेत्वा गन्धोदकेन नहापेत्वा सिङ्गेसु सुवण्णकञ्चुकं पतिमुञ्चापेत्वा गन्धपञ्चङ्गुलिकं दापेत्वा गीवाय मालादामं बन्धापेत्वा अयोदामेन बन्धापेत्वा एवं चिन्तेसि? यदि पन भगवतो नलाटधातु यस्मिं ठाने पतिट्ठहित्वा लोकत्थचरियं करोन्ती पञ्चवस्ससहस्सानि सासनं पतिट्ठहिस्सति तस्मिं ठाने गोणा सयमेव अयोदामतो मुञ्चित्वा थुपट्ठानं समन्ततो विचरित्वा चतुसु दिसासु सयन्तुति अधिट्ठहित्वा पुरिसे आणापेसि. ते तथेव अकंसु. ततो विभाताय रत्तिया राजागोणे गाहापनत्थाय आयुत्तके आणापेसि. ते मनुस्सा गन्त्वा गोणे अपस्सित्वा न पस्साम देवा’ति रञ्ञो आरोचेसुं. गच्छ भणे, गोणानं गतट्ठानं ओलोकेथा’ति आह. ते गवेसमाना बन्धनट्ठाने अदिस्वा पदानुपदं गन्त्वा थूपकरणट्ठानं समन्ता विचरित्वा चतुसु दिसासु सयितगोणे दिस्वा सयितट्ठानतो नङ्गुट्ठादीनि मद्दन्तापि उट्ठापेतुं असक्कोन्ता गन्त्वा रञ्ञो आरोचेसुं; देव, गोणा न उट्ठहन्ति, एकं ठानं समन्ता विचरित्वा चतुसु दिसासु सयिता’ति. तं सुत्वा राजा सेनङ्गपरिवुतो सयमेव गन्त्वा’पि गोणे उट्ठापेतुं असक्कोन्तो राजा एवं अधिट्ठासि; यदि इमस्मिं ठाने धातु पतिट्ठापेतब्बा भवेय्य गोणा उट्ठहित्वा गच्छन्तु’ति. गोणा चित्तक्खणेयेव उट्ठहित्वा पलायिंसु. राजा तं अच्छरियं दिस्वा पसन्नमनो हुत्वा पुनेकदिवसं वुत्तनियामेनेव अस्से ¶ अलङ्कारापेत्वा अयोदामेन बन्धापेत्वा ठपेसि. अस्सापि ते गोणा विय गन्त्वा निपज्जिंसु. राजा गन्त्वा तथेव अधिट्ठहित्वा अस्से उट्ठापेसि. पुनेकदिवसं हत्थीं अलङ्कारापेत्वा तथेव अधिट्ठासि. सोपि बन्धदामे छिन्दित्वा पच्छिमयामसमनन्तरे गन्त्वा चेतियकरणट्ठाने निपज्जि. पभाताय रत्तिया राजा हत्थीगोपके पक्कोसापेत्वा हत्थिं आनेथा’ति आह. हत्थिगोपका हत्थिं बन्धनट्ठाने अदिस्वा, हत्थिं बन्धनट्ठाने न पस्साम देवा’ति आहंसु. तेनहि भणे, सीघं उपधारेथा’ति वुत्ते हत्थिगोपका पदानुपदं गवेसमाना चेतियट्ठाने निपन्नं हत्थिं दिस्वा आगन्त्वा रञ्ञो आरोचेसुं. तं सुत्वा राजा हेट्ठा वुत्तप्पकारेन पटिपज्जित्वा हत्थिं पुरे कत्वा आगच्छि.
एवं तीहि विमंसनाहि वीमंसेत्वा भुमिगहितभावं थेरस्स सन्तिकं गन्त्वा वन्दित्वा उपट्ठहमानो आरोचेसि. तस्मिं काले सेरुनगरे सिवराजा बहू पण्णाकारे गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं अट्ठासि. राजा तेन सद्धिं सम्मोदनीयं कथं कत्वा निसिन्नकाले लोणनगरे महानागराजा’पि बहुपण्णाकारं गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं निसीदि. तेन सद्धिं सम्मोदनीयं कथं अकासि; इमस्मिं ठाने दसबलधातुं पतिट्ठापेस्सामि, तुम्हे मम सहाया होथा’ति ते गहेत्वा गन्त्वा धातुं वन्दथा’ति वन्दापेसि. तस्मिं खणे धातुतो छब्बण्णरंसियो उग्गच्छिंसु. देवा साधुकारं करोन्ता आकासतो मालायो खिपिंसु. राजानो सोमनस्सप्पत्ता अम्हाकं लङ्कायं दसबलस्स नलाटधातु अम्हाकं रट्ठे पतिट्ठहिस्सति. एसा धातु महा जनस्स सत्थुकिच्चं साधेय्याति वन्दित्वा गता. राजा तेसं गतकाले गिरिअभयं पक्कोसापेत्वा तात, इट्ठकं जनस्स पीळनं अकत्वा कारापेमा’ती आह. मा चिन्तयित्थ देव, अहं ¶ इट्ठकं कारापेस्सामीति. एवञ्हि सति पपञ्चो भविस्सती’ति आह. अम्हाकं सन्तिके सुवण्णरजतानि मन्दानि कुतो लभिस्सामा’ति वुत्ते गिरिअभयो एवमाह; देव, सत्था महापुञ्ञो महन्तं पूजासक्कारसम्मानं लभिस्सति. त्वं अचिन्तेत्वा चेतियकम्मं पट्ठपेही’ति आह.
सो तस्स तं अचिन्तनीयं कथं सुत्वा सोमनस्सप्पत्तो थेरस्स सन्तिके धम्मं सुत्वा धातुं वन्दित्वा नगरं गन्त्वा भुत्तसायमासो सयने निपन्नो निद्दं ओक्कमि. विभाताय रत्तिया पबुज्झित्वा इट्ठकं चिन्तयमानस्स दोमनस्सं अहोसि. तस्मिं काले सक्को देवराजा विस्सकम्मं देवपुत्तं आमन्तेत्वा; तात, विस्सकम्म, काकवण्णतिस्समहाराजा अम्हाकं सत्थुनो नलाट धातुं निदहित्वा महन्तं चेतियं कारापेतुकामो इट्ठकं चिन्तयि. त्वं गन्त्वा फासुकट्ठाने इट्ठकं मापेहीति आह. तं सुत्वा विस्सकम्मदेवपुत्तो दुग्गतस्स ब्राह्मणस्स खेत्ते इट्ठकं मापेत्वा देवलोकमेव गतो. तस्मिं खणे खेत्तसामिको दुग्गतब्राह्मणो पातोव अत्तनो खेत्तं ओलोकनत्थाय गतो इतोवितो ओलोकेन्तो इट्ठकरासिं दिस्वा चिन्तेसि; हीयो राजा इट्ठकं कथं लभिस्सामीति कथेसि. महन्तं वत पण्णाकारं मया लद्धन्ति तुट्ठो देव्ैट्ठकानि काजेन गहेत्वा रञ्ञो दस्सनत्थाय गन्त्वा राजद्वारे ठत्वा सासनं पहिणि. तं पक्कोसापेत्वा कस्मा पातो’व आगतोसी’ति पुच्छि. देव मय्हं खेत्ते इट्ठकरासिं दिस्वा पातो’व इट्ठकानि गहेत्वा आगतोम्ही’ति. ईदिसानि इट्ठकानि चेतियस्स अनुच्छविकानीति दस्सेसि. राजा पस्सित्वा सोमनस्सप्पत्तो ब्राह्मणस्स बहुं धनं दापेसि.
तस्मिं ¶ खणे अञ्ञं सासनं आहरि. मदनपट्टनद्वारतो चतस्सो रजतनावा सुवण्णभुमितो चतस्सो सुवण्णनावा उक्कमिंसूति पट्टनमुखद्वारे विहरन्तो आरक्खक जेट्ठको धम्मपालो नाम आगन्त्वा रञ्ञो आरोचेसि. राजा तुट्ठो सुवण्णरजते आहरापेसि.
(इट्ठकं रजतञ्चेव सुवण्णञ्च महारहं;
आहरित्वान तं सब्बं कम्मं आरभि चेतिये.
सत्थु पुञ्ञानुभावेन रञ्ञो पुञ्ञबलेन च;
चिन्तितचिन्तितं सब्बं खणेनेव समिज्झति.)
ततो राजा चूळपिण्डपातियतिस्सत्थेरस्स सन्तिकं गन्त्वा? अय्य इट्ठकभुमिं गमिस्सामीति आह. थेरो सुत्वा तुट्ठो अत्तनो परिवारेहि पञ्चसतभिक्खूहि सद्धिं इट्ठक भूमिं गतो. ततो महासागलत्थेरो च महिन्दत्थेरो च अत्तनो परिवारेहि भिक्खुहि सद्धिं इट्ठकभुमिं गता. सिव नगरे राजापि इट्ठकभुमिं गतो. लोणनगरे नागराजापि इट्ठकभुमिं गतो. सोमनगरे गिरिअभयराजापि अत्तनो सेनङ्गेहि परिवारेत्वा इट्ठकभुमिं गतो. तेसं समण ब्राह्मणानं राजबळानञ्च सम्पिण्डितत्ता सो पिट्ठिपासाणो बलवाहनो नाम जातो. ते सब्बे इट्ठकभुमिं समोसरिंसु. थेरो इट्ठकरासिं ओलोकेत्वा राजानं एवमाह? महाराज, अयं इट्ठकरासि चेतिये सब्बकम्मत्थाय पहोती’ति. राजा अत्तमनो सेनङ्गपरिवुतो सयमेव पठमं इट्ठकं गण्हि. तं दिस्वा सेसराजानो च अमच्चादयो च परिसा च सब्बे भिक्खु च इट्ठकानि गण्हिंसु तस्मिं काले भारं उक्खिपित्वा गमनं पपञ्चं भविस्सती’ति राजा चिन्तेसि. थेरो तस्स चित्तं जानित्वा एवमाह? मा चिन्तयित्थ महाराज, इट्ठकानि गहेत्वा गच्छ. पच्छा देवनागादयो इट्ठकभुमितो पट्ठाय याव चेतियट्ठानं निरन्तरा ठिता आहरिस्सन्ती’ति. ते आहरित्वा चेतियट्ठाने रासिं करोन्ति. तेनेव ¶ नीयामेन याव चेतियस्स निट्ठङ्गमा ताव देवनागसुपण्णादयो निरन्तरं ठत्वा इट्ठकानि आहरित्वा चेतियकरणट्ठानेव चतुसु दिसासु रासिं अकंसु.
ततो राजा सब्बे इट्ठकवड्ढकी रासिं कारापेत्वा तेसं वड्ढकीनं अन्तरे जयसेनं नाम इट्ठकवड्ढकिं परिगण्हित्वा तस्स पन सतसहस्सग्घनकानि द्वे साटकानि कहापणसतसहस्सानि च सुवण्णकुण्डलादयो आभरणानि च दापेसि. तस्स परिवारानं वड्ढकीनं अहतवत्थादीनि सब्बुपकरणानि दापेसि. अनेकविधं महन्तं सम्मानं कारेत्वा थेरेन सद्धिं मन्तेन्तो; अय्य अज्ज विसाखपुण्णमी उपोसथदिवसो, तस्मा नलाटधातुया मङ्गलं करित्वा चेतियट्ठाने इट्ठकं पतिट्ठापेतुं वट्टती’ति आह. तं सुत्वा थेरो; भद्दकं महाराज, बुद्धस्स भगवतो जातदिवसो’ति वत्वा चेतियकम्मकरणत्थाय पञ्च जने गण्हि. तेसु एको वरदेवो नाम, एको सङ्खो नाम, एको विज्जो नाम, एको पुस्सदेवो नाम, एको महादेवो नाम. इमेसं वड्ढकीनं मङ्गलं कारापेत्वा छणवेसं गहेत्वा सब्बालङ्कारेन अलङ्कारापेत्वा राजा सयम्पि सब्बालङ्कारेन पतिमण्डितो मङ्गलविधानं कारापेत्वा भिक्खुसङ्घं गन्धमालादीहि पूजेत्वा तिक्खत्तुं पदक्खिणं कत्वा चतुसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा विजम्हेत्वा सुवण्णघट्ठानं पविसित्वा सुवण्णखचितं मणिमुत्तारतनमयं परिब्भमनदण्डं जीवमानकमातापितरेन उभतोसुमण्डितपसाधितेन अभिमङ्गलसम्मतेन अमच्चपुत्तेन गाहापेत्वा महन्तं चेतियं तत्थ करोन्तो सयम्पि परिब्भमनदण्डं गहेत्वा परिकम्मकतभुमियं परिब्भमित्वा एकमन्तं अट्ठासि. ततो महावड्ढकी सुनक्खत्तेन सुमुहुत्तेन चेतियट्ठाने इट्ठकं पतिट्ठापेसि.
तस्मिं ¶ खणे चतुनहुताधिक द्वियोजन सतसहस्सबहुला अयं महापथवी साधुकारं पवत्तेन्ती विय महानादं पवत्तेसि. देवमनुस्सा दिवसे दिवसे पहोनक-मत्तिकं निसदेन पिंसित्वा सुप्पेहि पप्फोठेत्वा देन्ति. एवं करोन्तो कतिपयेनेव दिवसेन पुप्फाधानत्तयं चिनित्वा महाभिक्खु सङ्घस्स निवेदेसि. तं सुत्वा सङ्घो चुन्दुत्तरनामके द्वे सामणेरे आणापेसि? तुम्हे हिमवन्तं गन्त्वा मेदवण्णपासाणे आहरथा’ति. ते पन सामणेरा जातिया सोळसवस्सिका छळभिञ्ञाप्पभेदेन पटिसम्भिदप्पत्ता. महाखीणासवभिक्खुसङ्घस्स सन्तिका भिक्खुसङ्घस्स वचनं सम्पटिच्छित्वा आकासं अब्भुग्गन्त्वा हिमवन्ततो अत्तनो इद्धिबलेन मेदवण्णपासाणे आहरिंसु. एतेसु एकं पासाणं धातुगब्भस्स भुमियं पत्थरित्वा चतुसु पस्सेसु चत्तारो पासाणे पतिट्ठापेत्वा अपरं धातुगब्भं पिदहितुं अदस्सनं कत्वा ठपयिंसु.
तदा राजा धातुगब्भे कम्मं निट्ठपेन्तो नव कोटिप्पमाणं सुवण्णं आहरापेत्वा सुवण्णकारानं दत्वा धातुगब्भस्स इट्ठकानि करोथा’ति आणापेसि. ते सुवण्णकारा दीघतो रतनप्पमाणं पुथुलतो विदत्थीप्पमाणं बहलतो चतुरङ्गुलप्पमाणं इट्ठकं कत्वा धातुगब्भं चिनिंसु. तं पन धातुगब्भं उच्चतो सोळसहत्थं वित्थारतोपि इतोचितो दसदसरतनं कत्वा सुवण्णिट्ठकेहेव निट्ठपेत्वा धातुगब्भस्स मज्झे सत्तरतनमयं सिनेरुं कारापेत्वा सिनेरुस्स उपरि जातिहिङ्गुलकेन पण्डुकम्बलसिलासनं सत्तरतनेन पारिच्छत्तकरुक्खं रजतमयं सेतच्छत्तं ब्रह्मुना गाहापेत्वा सत्थुनो पटिमाय उपरि धारियमानं कारेसि. सिनेरुपादमूले गन्धकललपूरित नीलुप्पलविभुसितसुवण्णमयअट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितरत्नपदुमविभुसितरजतमयअट्ठुत्तर- ¶ सतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरित सेतुप्पलमालाविभुसितमणिमयअट्ठुत्तरसतघटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितसेतुप्पलविभुसित-मसारगल्लमय अट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितचम्पकपुप्फविभुसितलोहितङ्कमयअट्ठुत्तरसत घटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितपञ्चुप्पलविभुसितमत्तिकामयअट्ठुत्तरसतघटपन्तियो ठपापेसि. तासं घटपन्तीनं अन्तरे गन्धकललपूरितसत्तरतनमयसरावके ठपापेसि. कञ्चनमय-सत्तरतनमय-विचित्तमालालतापुण्णघटसिरिवच्छनन्दियावट्टभद्दपीठादयो च हत्थिअस्ससीहव्यग्घोसभपन्तिआदयो च कारेसि. देवोरोहणं यमकपाटिहीरादयो धनपाल-अङ्गुलिमाल-आळवकदमनादयो, सारिपुत्त-मोग्गल्लान-महाकस्सपत्थेरादयो, असीतिमहासावकरूपादीनि च कारापेसि. सिनेरुस्स मज्झिमभागे तारागणपरिवारितं रजतमयं चन्दमण्डलञ्च कारापेसि. रंसिजालविभुसितं कनकमयं सूरियमण्डलञ्च कारापेसि.
ततो सिनेरुस्स मत्थके पारिच्छत्तकमुले पण्डुकम्बलसिलासने अम्हाकं सत्थुनो पटिमं घनकोट्टिम रत्तसुवण्णमयं कारापेत्वा मातुदेवपामोक्ख दससहस्स चक्कवाळदेवतानं सत्तप्पकरणं अभिधम्मं देसनाकारेन निसीदापेसि. तस्स वीसतिनखा अक्खितलानं सेतट्ठानानि जातिफलिकमयानि. अङ्गुलियो सुवण्णमया हत्थपादतलानि च दन्तावरणानि च अक्खीनं रत्तट्ठानानि च जातिपवाळमयानि, केसमस्सुभमुकट्ठानानि इन्दनीलमयानि, समचत्तालीस दन्ता वजिरमया अहेसुं. उण्णलोमं पन सुवण्ण भित्तियं ठपितरजतबुब्बुळविलासं रजतमयं अहोसि. भगवतो अनवलोकित मुद्धनि मत्थके सत्तरतनमयं विचित्तकिंकिणिजालं परिक्खिपापेसि. मण्डपस्स अन्तो नवसतसहस्सग्घनकं मुत्ताकलापमोलम्बकं मनोरमं चेलवितानं बन्धापेत्वा मण्डपकोटियं मुत्ताजालं तदनन्तरं सत्त रतनविचित्तं किंकिणिजालं परिक्खिपापेसि.
अम्हाकं ¶ भगवतो मातुदेवपुत्तम्पि सत्तरतनेन कारापेसि. तथा एरावणविस्सकम्मदेवपुत्तादयो च सपरिवारो सक्को देवराजा च चत्तारो महाराजानो च पञ्चसिखदेवपुत्तादयो गन्धब्बदेवपुत्ता च सहम्पति महा ब्रह्मादयो महाब्रह्मनो च कारापेसि. वेस्सन्तरजातकं करोन्तो संजयमहाराजा फुसतीदेवी आदयो च मद्दीदेवी द्वे दारके च जूजकब्राह्मणादयो च कारापेसि. विधुर-सोणदत्त महानारदकस्सप-सुतसोम-सुप्पारक-सङ्खपालजातकादीनि च, धम्मचक्कप्पवत्तन-महासमयसुत्तादि देसनाकारो च, सुद्धोदनमहाराजा महामाया महापजापती गोतमी भद्दकच्चाना राहुलमातादेवी च राहुलकुमारो च छन्नञ्च कन्थकञ्च महाभिनिक्खमनं महाबोधिमण्डलं असीतिमहासावका कोसलमहाराजा अनाथपिण्डिकमहासेट्ठि चूळअनाथपिण्डिक-विसाखा सुप्पवासा च पच्छा चूळपिण्डपातिय तिस्सत्थेरञ्च अत्तानञ्च कारापेत्वा ते सब्बे धातु गब्भे पतिट्ठापेसि.
धातुगब्भवण्णणा समत्ता.
एवं धातुगब्भे पूजाविधानं सुविभत्तं सुमनोरमं कारापेत्वा थेरेन सद्धिं कथेसि? भन्ते धातुगब्भे मया कत्तब्बं निट्ठापितं. स्वे रोहिणीनक्खत्तेन धातु निधानं करिस्सामी. अय्या पन केसधातुयो गहेत्वा आगच्छन्तुति. तिस्सत्थेरस्स भारमकासि. थेरो तं सुत्वा भद्दकं महाराज, केसधातुयो विचिनित्वा आहरापेस्सामाति वत्वा अत्तनो सद्धिविहारिकं सिवत्थेरं पक्कोसापेत्वा आवुसो भूमिन्धरनागविमाने जयसेनो नाम नागराजा वसति. तस्स सन्तिके (केसधातुयो सन्ति.) तपुस्स भल्लिकानं द्वेभातिकवाणिजानं परिचरणकाले तेसं पमादं ञत्वा नागराजा द्वे केसधातुयो गहेत्वा नागभवने ठपेसि. त्वं ता धातुयो आहरित्वा रञ्ञो देहीति आणापेसि. थेरो तं वचनं सम्पटिच्छित्वा गतो.
ततो राजा अत्तनो भगिनिया सोमदेविया च भागिनेय्यस्स गिरिअभयरञ्ञो च सासनं पेसेसि? स्वे धातुनिधानंकरिस्साम. तुम्हे सेनङ्गं गहेत्वा आगच्छथा’ति. लोणनगरे ¶ महानागरञ्ञो च सेरु नगरे सिवरञ्ञो च तथेव सासनं पेसेत्वा सयम्पि अत्तनो विजिते येन मय्हं हत्थतो अन्तमसो एककरीसमत्तम्पि लद्धं तदुपादाय सब्बेपि तुम्हे सद्धिं परिवारेन आगच्छथा’ति भेरिं चरापेसि. तं सुत्वा सोमनस्सप्पत्ता महाजना अत्तनो अत्तनो विभवानुरूपेन अलङ्कतपटियत्ता अगमिंसु. राजा पभाताय रत्तिया सब्बे सेनियो गन्धमालाधूपधजादयो गहेत्वा धातुनिधानं आगच्छन्तुति वत्वा भिक्खुसङ्घस्स महादानं दत्वा तिवीवरत्थाय महग्घवत्थादीनि दत्वा सयम्पि सब्बालङ्कारपतिमण्डितो नानग्गरसभोजनं भुञ्जित्वा उपोसथं अधिट्ठाय मणिकुण्डलमेखलानूपुर वलयादिविचित्तसब्बालङ्कारविभूसिताहि कोसेय्यादिसुखुमनानाविधविचित्तवत्थनिवत्थाहि नच्चगीतवादिततुरियभण्डगहित हत्थाहि देवच्छरापटिभागनाटकित्थीहि परिवारितो वुत्तप्पकारेहि सद्धिं चेतियट्ठानं गन्त्वा महाभिक्खुसङ्घं वन्दित्वा अट्ठासि.
ततो सोमनगरे गिरिअभयराजा’पि सब्बे नागरा अत्तनो अत्तनो विभवानुरूपेन धातुनिधानट्ठानं आगच्छन्तुति नगरे भेरिं चरापेत्वा सयं सब्बालङ्कारपतिमण्डितो सुसज्जितअमच्चगणपरिवारितो निक्खमि. सोम देवीपि सीसं नहात्वा अहतवत्थनिवत्था सब्बालङ्कारपतिमण्डिता देवच्छरा विय अत्तनो परिवारा पञ्चसतकुमारियो नीलवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पुण्णघटे गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो पीतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पूजाभण्डानि गाहापेत्वा, तासं अनन्तरा पञ्चसत कुमारियो रत्तवत्थेहि परिदहापेत्वा तथेव. अलङ्कारेत्वा विचित्रपुप्फपूरितमञ्जुसायो गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो सेतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा धूम कटच्छुके गाहापेत्वा एवं पूजाविधानं संविदहित्वा परिवारेन ¶ चेतिङ्गणं गन्त्वा महाभिक्खुसङ्घं पञ्चपतिट्ठितेन वन्दित्वा गन्धमालादीहि पूजं कत्वा अत्तनो सामिना गिरिअभयराजेन सद्धिं एकपस्से ठीता.
लोणनगरे महानागराजा’पि सब्बालङ्कारेहि पतिमण्डितो सब्बाभरणेहि सुसज्जीतअमच्चमण्डलपरिवुतो नच्चगीततुरीयानि पग्गण्हापयमानो गन्धमाला धूमकटच्छु गाहापेत्वा चेतियट्ठानं आगन्त्वा भिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि.
सेरुनगरे सिवराजा’पि अत्तानं सब्बालङ्कारेहि अलङ्करित्वा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि. राजपरिसा अत्तनो विभवानुरूपेन वत्थालङ्कारेहि चन्दन मालादीहि च सोभमाना नलाटे मुत्ताकलापमोलम्बक विचित्तसुवण्णपट्टानि बन्धित्वा हत्थाभरणादि अनेकाभरणेहि दिब्बपरिसा विय सुमण्डितपसाधिता वेसानुरूपानि विविधावुधानि गहेत्वा एकपस्से ठीता. सीहव्यग्घदीपिचम्मेहि पसाधितसुवण्णालङ्कारसुवण्णधजहेमजालसञ्छन्ने रथ वरे च सब्बालङ्कारविभुसिता रथिका आरुय्ह एकपस्से ठीता. ब्राह्मणपुत्तादयो मण्डितचम्मे पारुपित्वा उपसोभयमाना एकपस्से ठीता. बहु अमच्चा अत्तनो अत्तनो वेसानुरूपेन महग्घवत्थाभरणविभूसिता सपरिवारा एकपस्से ठीता. गन्धोदक पूरित दक्खिणावत्त सङ्खं गहेत्वा उपवीतसुत्तं एकंसं करित्वा ब्राह्मणवेठनं वेठेत्वा पुरोहितब्राह्मणा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा जयघोसं सावेन्ता एवमाहंसु?
खेमं सुभिक्खं भवतु निच्चं जनपदं सिवं;
सस्सानि समुप्पज्जन्तु रञ्ञो एवं जया सियुं.
अवसेसा महाजना एवमाहंसु? समुद्दपरियन्तं ¶ हि महिं सागरकुण्डलं वसुन्धरं आवसतु अमच्चपरिवारितो. एवं वत्वा? अम्हाकं अय्यो काकवण्णतिस्सो महा राजा सदेवके लोके एकपुग्गलस्स लोकनाथस्सनलाटधातुं पतिट्ठापेती’ति अत्तनो अत्तनो विभवानुरूपेन सुमण्डितपसाधिता. खुज्जवामनकादयो’पि सब्बे जना पूजाभण्डानि गहेत्वा साधुकारं ददमाना अट्ठंसु. इमस्मिं चेतियट्ठाने रासीभूता परिसा एवं वेदितब्बा? खत्तिया ब्राह्मणा वेस्सा नेगमा च समागता पुप्फादिगहिता सब्बे अलङ्कारविभूसिता.
गणना वीतिवत्ता ते अनेके च महाजना;
समुद्दो पत्थरन्तोव खत्तिया समुपागता.
अलङ्कतो महाराजा सराजपरिवारितो;
देवराजा यथा सक्को अट्ठासि चेतियङ्गणे.
साधुवादेन सत्तानं पञ्चङ्गतुरियेहि च;
हत्थस्सरथसद्देन समाकिण्णं महीतलं.
ततो चूळपिण्डपातियतिस्सत्थेरो अत्तनो सद्धिविहारीके पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महासागलत्थेरो’पि पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महिन्दत्थेरो’पि अत्तनो सावके सट्ठिमत्ते खिणासवे गहेत्वा चेतियट्ठानमेव आगतो. इति इमिना नियामेनेव एको द्वे तयो चत्तारो पञ्च खीणासवा आगच्छन्ता सत्त सहस्समत्ता अहेसुं. ततो चूळपिण्डपातियतिस्सत्थेरो एत्तके भिक्खू परिवारेत्वा चेतियङ्गणे निसीदी. ततो राजा आगन्त्वा पञ्चपतिट्ठितेन वन्दित्वा थेरेन सद्धिं कथेसि? ¶ केसधातु कुतो लभिस्साम अय्या’ति. तस्मिं खणे तिस्सत्थेरो अत्तनो सद्धिविहारिकं सिवत्थेरं ओलोकेसि. सो ओलोकितक्खणेयेव निसिन्नट्ठानतो उट्ठाय चीवरं पारुपित्वा महाभिक्खुसङ्घं वन्दित्वा छळभिञ्ञो महाखीणासवो चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय पथवियं निमुज्जित्वा भुमिन्धरनागविमाने पातुरहोसि.
(सुत्वास्स सिवथेरो च वसिप्पत्तो विसारदो;
पाकटो अभवि नागनगरं पुरतो खणे.)
तस्मिं खो पन समये जयसेनो नागराजा अत्तनो भागिनेय्यं द्विकोटिमत्ते नागे परिवारेत्वा महा यसं अनुभवमानं निसिन्नं इङ्गितसञ्ञं दत्वा थेरं दुरतोव आगच्छन्तं दिस्वा चिन्तेसि? इमस्मिं नागभवने समणेहि कत्तब्बकिच्चं नत्थी. निस्संसयं केसधातुं निस्साय आगतो भविस्सतीति उट्ठाय धातुघरं पविसित्वा धातुकरण्डकं गिलित्वा किञ्चि अजानन्तो विय निसीदि. तस्मिं काले थेरो तस्स सन्तिकं अगमासि. नागराजा पच्चुग्गन्त्वा पटिसन्थारं करोन्तो थेरेन सद्धिं कथेसि. कस्मा अय्यो आगतो’ति वुत्ते एवमाह? तिलोकनाथस्स अम्हाकं सम्बुद्धस्स केसधातूनं अत्थाय आगतो, तुय्हं सन्तिके ठपितकेसधातुयो पपञ्चं अकत्वा मय्हं देहि, तेयेव सन्धाय उपज्झायेन पेसितोम्ही’ति वुत्ते अम्हाकं सम्मा सम्बुद्धस्स केसधातुयो मम सन्तिके नत्थी’ति आह. थेरो धातुकरण्डकं गिलितभावं ञत्वा गण्हामि महाराजा केसधातुयो’ति वुत्ते आम पस्सन्तो गहेत्वा गच्छाहीति आह. एवं तयो वारे पटिञ्ञं गहेत्वा तथेव ठीतो?
इद्धिया मापयित्वान ततो सो सुखुमं करं,
पवेसेत्वा मुखे तस्स गण्ही धातुकरण्डकं;
नागालयाभिनिक्खमि तिट्ठ नागा’ति भासिय.
तस्मिं ¶ खणे जयसेनो नागराजा समणं वञ्चेत्वा पेसितोम्ही’ति वत्वा तस्स गतकाले धातुकरण्डकं ओलोकेत्वा धातु अपस्सित्वा समणेन नासितोम्ही’ति द्वे हत्थे उक्खिपित्वा ठपेत्वा अत्तनो सकलनागभवनं एक कोलाहलं कत्वा महन्तेन सद्देन परिदेवन्तो? अम्हाकं चक्खुनि उप्पाटेत्वा गतो विय सदेवकस्स लोकस्स पतिट्ठानभूतस्स सम्मासम्बुद्धस्स केसधातुयो अपायदुक्खतो अमुञ्चन्तानं अम्हाकं अभिभवित्वा धातुयो गहेत्वा गतसमणं अनुबन्धित्वा गण्हिस्सामा’ति द्वेकोटिमत्ते नागे गहेत्वा अत्तनो भागिनेय्येन सद्धिं तस्स पिट्ठितो पिट्ठितो अनुबन्धित्वा आकासं उग्गच्छिं (सु). तस्मिं खणे पन सिवत्थेरो अकासतो ओतरित्वा पथवियं पाविसि. पुन तेपि पथवियं पविसिंसु. एवं थेरो तेहि सद्धिं उम्मुज्ज निमुज्जं करोन्तो पाटिहारियं दस्सेत्वा सेरुनगरस्स नातिदूरे पिट्ठिपासाणे उग्गञ्जि. तत्थेव ते संवेजेत्वा चेतियङ्गणे महाभिक्खुसङ्घस्स पुरतो पाकटो अहोसि. नागा तं गहेतुं असक्कोन्ता महन्तेन सद्देन रवं पतिरवं दत्वा. इतो पट्ठाय नट्ठम्हा’ति तस्मिं पिट्ठि पासाणे सब्बे समागमं कत्वा महासद्देन परिदेविंसु? नट्ठम्भा वत भो’ति. ततो पट्ठाय सो पिट्ठिपासाणो नागानं रवं पतिरवं दत्वा परिदेवितहावेन नागगल्लं नाम अहोसि.
नागो थेरस्स पिट्ठितोयेव अनुबन्धित्वा चेतियङ्गणं गन्त्वा राजानं एवमाह? देव, एसो भिक्खु मया अदिन्नधातु गहेत्वा आगतो’ति. तं सुत्वा राजा? सच्चं किर अय्य नागस्स वचनन्ति वुत्ते नहेव महाराज, इमिना दिन्नं एव धातुं अग्गहेसिन्ति वुत्ते? नागो तव सक्खिं देहीति आह. थेरो तस्स भागिन्यें समणुप्पल नागराजानं सक्खिं अकासि. राजा तस्स भागिनेय्यस्स सब्बवचनं सुत्वा सद्दहि. तस्मिं काले दुक्खाभिभूतो नागराजा गन्त्वा बहि ठीतो. ततो पट्ठाय सो नागराजा ¶ बहि हुत्वा निसिन्नत्ता बहिनागराजा नाम अहोसि. तस्स पन भागिनेय्यं अन्तो चेतियङ्गणे निसीदापेसि. इमस्स पन चेतियस्स आरक्खं गहितनागा कथेतब्बा. सुमननागरञ्ञो परिवारा छकोटिमत्ता नागा, जयसेनस्स परिवारा कोटिसतमत्ता नागा, समणुप्पलनागरञ्ञो परिवारा द्विकोटिमत्ता नागा अहेसुं. सब्बे धातुया आरक्खं गण्हिंसु. राजा थेरस्स हत्थतो केसधातुं गहेत्वा रतनचङेगाटके ठपेत्वा महिन्दस्स नाम अमच्चस्स अदासि. तस्मिं समागमे तिपिटकमहाफुस्सदेवत्थेरस्स सद्धिविहारिका पटिसम्भिदप्पत्ता चत्तारो सामणेरा अहेसुं. तेसु एको मलय राजपुत्तो सुमनसामणेरो नाम, एको सेरुनगरे सिवराजभागिनेय्यस्स पुत्तो उत्तर सामणेरो नाम. एको महागामे मालाकारपुत्तो चुन्द सामणेरो नाम एको महागामे एकस्स कुटुम्बिकस्स पुत्तो महाकस्सपसामणेरो नाम, इमे चत्तारो सामणेरा अज्ज काकवण्णतिस्समहाराजा महाचेतिये धातु निधानं करिस्सति, मयं हिमवन्तं गन्त्वा सुकुसुमानि आहरिस्सामाति थेरं वन्दित्वा आकासतो हिमवन्तं गन्त्वा चम्पकनागसललादयो पूजनीयमालं गहेत्वा तावतिंसदेव लोकं गता.
तस्मिं काले सक्को देवराजा सब्बाभरणपतिमण्डितो द्विसु देवलोकेसु देवतायो गहेत्वा एरावणहत्थीक्खन्धमारुय्ह अड्ढतेय्यकोटिदेवच्छरापरिवारितो सुदस्सनमहा वीथियं विचरन्तो सवङ्गोटके ते चत्तारो सामणेरे दुरतोव आगच्छन्ते दिस्वा हत्थीक्खन्धतो ओरुय्ह पञ्च पतिट्ठितेन वन्दित्वा तेसं हत्थे मालाचङ्गोटके दिस्वा? किं अय्या तुम्हाकं हत्थे’ति पुच्छि. तं सुत्वा सामणेरा महाराज, किं त्वं न जानासि. लङ्कायं काकवण्णतिस्स महाराजा दसबलस्स नलाटधातुं गहेत्वा महावालुकगङगाय दक्खिणपस्से सेरु नाम दहस्स अन्ते वराह नाम सोण्डिमत्थके चेतियं कारापेतुं तुम्हाकं नियोगेन विस्सकम्मदेवपुत्तेन निम्मित्ैट्ठकानि गहेत्वा चेतियं कारापेत्वा अज्ज धातुनिधानं करोति. तत्थ पूजनत्थाय हिमवन्ततो आनीतपुप्फमिदन्ति वत्वा इतोपि कुसुमं गहेतुं आगतम्हा’ति वदिंसु. सक्को तेसं वचनं सुत्वा?
अय्य ¶ तुम्हाकं हत्थे पुप्फानि चूळामणिचेतिये पुजेत्वा अम्हाकं उय्यानतो पुप्फानि गहेत्वा गच्छथाति वत्वा तेहि सद्धिं गन्त्वा तेसं पुप्फेहि चूळामणिचेतियं पूजेसि. ततो पपञ्चं न भवितब्बन्ति सक्कस्स निवेदेसुं. तं सुत्वा सक्को सामणेरानं पञ्चमहाउय्यानतो पारिच्छत्त-कोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च गहेत्वा दापेसि. सामणेरा पुप्फानि गहेत्वा देवलोकतो ओतरित्वा हिमवन्तं पविसित्वा सुवण्णमणिपब्बते सन्तच्छायाय नसीदित्वा दिवाविहारं कत्वा नक्खत्तवेलाय सम्पत्ताय मणी गवेसमाना चत्तारो मणयो अद्दसंसु. तेसं एको इन्दनीलमणी, एको पहस्सरजोतिरङ्ग मणी, एको वेलुरियमणि, एको मसारगल्लमणि, चत्तारो मणयो च दिब्बपुप्फानि च गहेत्वा थेरानं दस्सेसुं. थेरो? महाराज, इमे सामणेरा पारिच्छत्तककोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च चत्तारो मणयो च गहेत्वा आगता’ति रञ्ञो आरोचेसुं.
राजा तं सुत्वा सोमनस्सजातो सामणेरे पञ्च पतिट्ठीतेन वन्दित्वा तेसमाहतमणयो गहेत्वा महानन्द नाम अमच्चस्स दत्वा थेरेही सद्धिं महन्तेन परिवारेन चेतियङ्गणं गन्त्वा मणिकरण्डकेन धातुं गहेत्वा अत्तनो सीसे धातुं ठपेत्वा उपरि सेतच्छत्तं कारापेत्वा चेतियं तिक्खत्तुं पदक्खिणं कत्वा पाचीनद्वारे ठीतो? अयं दसबलस्स नलाटधातु अम्हेहि कारापिताय बुद्धपटिमाय नलाटे उण्णलोमाकारं हुत्वा पतिट्ठहतूति अधिट्ठासि. तस्स चिन्तितक्खणेयेव धातु करण्डतो नभमुग्गन्त्वा आकासे सत्ततालप्पमाणे ठत्वा छब्बण्ण रंसियो विस्सज्जेसि. ता रंसियो कुटेन आसिञ्चमानविलीन सुवण्णं विय अन्तलिक्खतो निक्खन्तसुवण्णरसधारा विय सकललङ्कादीपं ¶ रंसिजालेहि एकोभासं कत्वा गण्हिंसु. तस्मिं काले यमकपाटिहारियसदिसं पाटिहारियं अहोसि. महाकारुणिकस्स भगवतो अदिट्ठपुब्बं पाटिहारियं दिस्वा महाजना तथागतस्स रूपकायं पच्चक्खभुता विय अहेसुं.
अदिट्ठपुब्बं सत्थुस्स पाटिहीरं महाजना;
दिस्वा पीतिपरा जाता पसादमज्झगुं जिने.
पूजेसुं गन्धमालञ्च अलङ्कारं सकं सकं;
सब्बे वन्दिंसु सिरसा-चेतियं ईदिसं वरं.
तस्मिं समागमे एको पण्डितपुरिसो जिनं थोमेन्तो एवमाह?
निब्बुतस्सापि बुद्धस्स यसो भवति ईदिसो;
ठीतस्स लोकनाथस्स कीदिसा आसि सम्पदा.
अनुभावमिदं सब्बं पुञ्ञेनेव महेसिनो;
करेय्य ञत्वा पुञ्ञं तं पत्थेन्तो बोधिमुत्तमं.
तस्मिं काले नानारतनविचित्तं अनेकालङ्कारपतिमण्डितं महारहं समुस्सितधजपताकं नानाविधकुसुमसमाकिण्णं अनेकपूजाविधानं गहेत्वा मनुस्सा छणवेसं गण्हिंसु. अनेकविधतुरियसङ्घुट्टं अहोसि. तस्मिं खणे देवतायो पुप्फवस्सं वस्सापेन्ति. महानुभावसम्पन्ना नागा पूजं करोन्ति. एवं सब्बे देवा नागा मनुस्सा साधुकारं देन्ति, अप्फोटेन्ति, वेलुक्खेपं करोन्ति, हत्थीनो कुञ्चनादं नदन्ति. अस्सा तुट्ठिरवं रवन्ति, बहलघन महापथवी याव उदकपरियन्तं कम्पि. दिसासु विज्जुल्लता निच्छरिंसु. सकललङ्कादीपे सुमनकूटादयो महानगा कुसुमगणसमाकिण्णा अहेसुं. सब्बे जलासया पञ्चविध पदुमसञ्छन्ता, देवतानमन्तरे मनुस्सा, मनुस्सानं अन्तरे यक्खनागसुपण्णादयो च अहेसुं. भिक्खुभिक्खुनीउपासक उपासिका अपरिमाणा अहेसुं. महन्तेन साधुकारेन महा निग्घोसेन सकललङ्कादीपे तिब्बवाताभिहतसमुद्दो विय एकनिन्नादं ¶ एकनिग्घोसं अहोसि. इमिना पूजाविधानेन पसादकभूतमहाजनकायमज्झे धातु पाटिहारियं दस्सेत्वा आकासतो ओतरित्वा बुद्धपटिमाय नलाटे पुण्णचन्दसस्सिरीकं अभिभवन्तमिव विरोचमाना पतिट्ठासि.
राजा महानन्दनामकस्स अमच्चस्स हत्थतो केसधातुं गहेत्वा विहारदेविया दत्वा त्वं इमा केसधातुयो दसबलस्स अनवलोकित मत्थके पतिट्ठापेही’ति आह. सा केसधातुयो गहेत्वा तत्थेव पतिट्ठहन्तु’ति अधिट्ठानं अकासि. तस्मिं खणे केसधातुयो करण्डतो नभं उग्गन्त्वा मयूरगीवसंकासनीलरंसियो विस्सज्जेन्ती आकासतो ओतरित्वा बुद्धपटिमाय उत्तमङ्गे सिरस्मिं पतिट्ठहिंसु.
ततो राजा थेरेन सद्धिं धातुगब्भं पविसित्वा दिब्बचन्दनचुण्णसमाकिण्णं पारिच्छत्तककोविळारादि सुगन्धपुप्फसन्थरं वियूहित्वा पभासमुदयसमाकिण्णे चत्तारो मणि पासाणे ठपेसि. तेसं आलोकाभिभूतो धातुगब्भो अतिविय विरोचित्थ. सब्बनाटकित्थीयो अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा धातुगब्भेयेव पूजेसुं. ततो राजा धातुनिधानं कत्वा बुद्धरूपस्स पादतले सीसं ठपेत्वा निपन्नो एवं परिदेवि; मय्हं पितुपितामहपरम्परागताधातु अज्ज आदिं कत्वा इतो पट्ठाय वियोगा जाता अहं दानि तुम्हाकं अतिचिरं (ठीता) रमणीया रोहणजनपदा आहरित्वा इमस्मिं ठाने पतिट्ठापेसिन्ति वत्वा सिनेरु मुद्धनि ¶ समुज्जलमहापदीपो विय तुम्हे इधेव ठीता. इदानि न गमिस्साम मयं खमथ भगवा’ति परिदेवमानो धातु गब्भेयेव पतित्वा आह?
अहो वियोगं दुक्खं मे एता बाधेन्ति धातुयो;
वत्वा सो परिदेवन्तो धातुगब्भे सयी तदा.
मरिस्सामि नो गमिस्सं अय्यं हित्वा इधेव’हं;
दुल्लभं दस्सनं तस्स संसारे चरतो ममा’ति.
वत्वा परिदेवन्तो निपज्जि. तस्स पन भिक्खुसङ्घस्स अन्तरे सहदेवो नाम थेरो राजानं धातुगब्भे रोदमानं निपन्नं दिस्वा किमज्झासयो एतस्सा’ति चेतोपरियञाणेन समन्ताहरित्वा इध निपन्नो मरिस्सामी’ति निपन्नभावं जानित्वा इद्धिया संसरं पियरूपं मापेत्वा धातुगब्भतो तं बहि अकासि.
(इद्धिया सो वसिपत्तो छळभिञ्ञो विसारदो;
तं खणञ्ञेव सप्पञ्ञो राजानं तं बहिं अका.)
ततो पठमानीतजोतिरङ्ग पासाणं धातुगब्भस्स उपरि वितानं विय ठपेत्वा अरहन्ता? धातुगब्भो समन्ततो चतुरस्समञ्चं विय एकघनो होतु. धातु गब्भे गन्धा मा सुस्सन्तु, पुप्फानि मा मिलायन्तु, रतनानि मा विवण्णा होन्तु, पूजनीयभण्डानि मा नस्सन्तु, पच्चत्थिकपच्चामित्तानं ओकासो वा विवरो वा मा होतु’ति अधिट्ठहिंसु. ततो राजा धातुयो महन्तं पूजं कत्वा मङ्गलचेतिये चतुरस्सकोट्ठकं अतिमनोरमं छत्तकम्मञ्च केलासकूटं विय सुधाकम्मञ्च वालुकपादतो पट्ठाय सब्बञ्च कत्तब्बं कम्मं निट्ठापेसि. सो पन सेत निम्मलचन्दरंसि विय उदकबुब्बुळकेलासकूटपटिभागो छत्तधरो ¶ अचलप्पतिट्ठितो सुजनप्पसादको अञ्ञतित्थीय मद्दनकरो मङ्गलथूपो विरोचित्थ.
विलासमानो अट्ठासि तोसयन्तो महाजने;
मङ्गलकेलासथूपो अचलो सुप्पतिट्ठितो.
सुजनप्पसादनकरो तित्थियदिट्ठिमद्दनो;
भवि सद्धाकरो सेट्ठो सब्बजनपसादको.
चेतियो पवरो लोके महाजननिसेवितो;
धजपुप्फसमाकिण्णो सदा पूजारहो भवि.
बहू जना समागम्म नाना देसा समागता;
पूजेसुं तं महाथूपं सब्बदापि अतन्दिता.
ईदिसो पतिरूपवासो सो देसो दुल्लभो भवे;
अप्पमत्ता सदा सन्ता विनाथ कुसलं बहुन्ति.
राजा कप्पासिकसुखुमवत्थेन महारहं चेतियं वेठेत्वा, सिरिवड्ढनं नाम महाबोधिं पतिट्ठपेत्वा तत्थ बोधिघरञ्च कारापेत्वा तिभूमकं उपोसथागारं कारापेत्वा रत्तिट्ठान दिवाट्ठानादीनि कत्वा सब्बं विहारे कत्तब्बं कारेसि. एत्तकं कारापेत्वा विहारं दक्खिणोदकं दस्सामी’ति चिन्तेत्वा असीतिसहस्समत्तानं भिक्खूनं सत्तदिवसानि नानाविध सूपव्यञ्जनेहि महादानं दत्वा सत्तमे दिवसे महाभिक्खु सङ्घस्स तिचीवरत्थाय वत्थानि दापेत्वा पातोव पातरासभत्तं भुञ्जित्वा थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठीतो एवमाह? अय्या, चातुद्दसिके महाभिक्खुसङ्घस्स दक्खिणं दातुमिच्छामी’ति. सो पनायस्मा एवमाह; उपकट्ठ पुण्णमायं उपोसथदिवसे अस्सयुजनक्खत्तेन दक्खिणं धातुं भद्दकन्ति. सो थेरस्स वचनं सुत्वा पञ्चपतिट्ठितेन थेरं वन्दित्वा सोमनगरे अत्तनो भगिनिं देविं कथेसि? भगिनि, दसबलस्स नलाटधातुं निदहित्वा मङ्गलमहाचेतियानुरूपं ¶ पासादं अलङ्कतद्वारट्टालकतोरणं सेत वत्थ अनेकधजसमाकिण्णं विहारञ्च कारापेत्वा दक्खिणं दस्सामी’ति अय्यस्स कथेसिं. सो पनायस्मा; उपकट्ठ पुण्णमाय उपोसथदिवसे दातुं युत्तन्ति आहा’ति. देव, किं कथेसि, अय्यस्स कथीतनियामेनेव उपकट्ठ पुण्णमाय उपोसथदिवसे दक्खिणं देही’ति आह. सो तस्सा कथं सुत्वा सोमनस्सपत्तो साधु भद्दे’ति सम्पटिच्छित्वा सोमनगरे विहरन्तो, उपकट्ठ पुण्णमाय उपोसथे सम्पत्तेयेव अज्जुपोसथो’ति ञत्वा गिरिअभयं पक्कोसापेत्वा, तात स्वे दक्खिणं दातब्बं त्वं सेनङ्गं अलङ्करित्वा स्वे अम्हेहि सद्धिं एही’ति वत्वा सेरुनगरे सिवरञ्ञो लोणनगरे महानागरञ्ञो पण्णं पहिणी. स्वे तुम्हाकं हत्थिअस्सरथपत्तादीनि सुवण्णालङ्कारेहि अलङ्करित्वा स्वे अम्हेहि सद्धिं छण वेसं गाहापेत्वा अय्यस्स तिस्सत्थेरस्स दक्खिणं दीयमानं समोसरन्तुति. ते पन राजानो सासनं सुत्वा अत्तनो अत्तनो विभवानुरूपेन हत्थिअस्सरथपत्तादीनि अलङ्करित्वा गन्धपञ्चङ्गुलिकं दत्वा सुवण्णमालादीनि पिलन्धापेत्वा महा गोणेपि तथेव अलङ्करित्वा सिङ्गेसु सुवण्णकञ्चुकं (पटि) मुञ्चापेत्वा अमच्चगहपति-ब्राह्मणपुत्त-अजगोपक-खुज्जवामनक-सेनापतिआदयो च विचित्तवत्थानि निवासेत्वा नानाविधविलेपनानि विलिम्पेत्वा आगन्त्वा रञ्ञो दस्सयिंसु. राजापि चतुरङ्गिनिया सेनाय परिवुतो अलङ्कतहत्थिक्खन्धं आरुहि. सेसराजानो च अत्तनो अत्तनो सेनङ्गेहि परिवारेत्वा हत्थिक्खन्धे निसीदित्वा राजानं मज्झे कत्वा वामदक्खिणपस्सतो नमस्समाना निक्खमिंसु. तस्स पन गमनं अजातसत्तुनो तथागतस्स दस्सनत्थाय जीवकम्बवनगमनं विय तिंसयोजनप्पमाणं एरावणहत्थिक्खन्धं आरुहित्वा द्वीसु देवलोकेसु देवेहि परिवारेत्वा सक्कस्स देवानमिन्दस्स नन्दनवनगमनकालो विय च अहोसि. सो वड्ढमासकच्छायाय ¶ सम्पत्ताय सोमनगरतो निक्खमित्वा सेरुदहस्स अन्ते नानाविध अलङ्कतपटियत्तनाटकित्थीनं पञ्चङ्गिकतुरियं पग्गण्हापयमानो अट्ठासि.
महापथवी भिज्जमाना विय पब्बता परिवत्तमाना विय महासमुद्दो (थलं) अवत्थरित्वा भिज्जमानकालो विय च अहोसि. ब्राह्मणा जयमुखमङ्गलिका सोत्थि वचनं वदिंसु. सब्बालङ्कारपतिमण्डिता नाटकित्थियो पञ्चङ्गिकतुरियं पवत्तयिंसु. महाजनो वेलुक्खेपसहस्सानि पवत्तेसि. ततो राजा बहू गन्धदीपधूपादयो गाहापेत्वा उट्ठाय सेनाय परिवुतो थेरस्स वसनट्ठानं पविसित्वा थेरं वन्दित्वा निसिन्नो आह? अय्य राजानो च सम्पिण्डित्वा दक्खिणोदकस्स दीयमानस्स कालो’ति. थेरो तस्स कथं सुत्वा भद्दकं महाराजा’ति सम्पटिच्छि. तस्मिं दक्खिणोदकस्स दानदिवसे नानाविधविचित्तमणिदण्डकेसु नानाविध धजपताकादीनि बन्धापेत्वा समुस्सितानि अहेसुं. पुरिमादी दिसासु मनुञ्ञवाता वायिंसु. तथा महारंसिजालसमुज्जलितो सहस्सरंसिभाकरो अत्थङ्गतो अहोसि. विप्फुरितकिरणरजधूमराहुअब्भादीहि उपरोधेहि विरहितो तारागणपरिवुतो पुण्णचन्दो समुज्जलरजतमयं आदासमण्डलं विय पाचीनदिसतो समुग्गतो. तस्मिं खणे दण्डदीपिकादयो समुज्जलापेसुं. महामङ्गलचेतियं पन जातिसुमनमालादामेन परिक्खिपित्वा एकमालागुणं विय अलङ्करि. यथा तारागणपरिवुतो पुण्णचन्दो तथा पदीपमालालङ्कतो महाचेतियो अतिविय विरोचति. सकल लङ्कादीपे पन सब्बे रुक्खापि विचित्तधजेन अलङ्कता विय अकालफलपल्लवेहि विचित्ता अहेसुं. महासमुद्दलोणसागरादयो’पि पञ्चविधपदुमसञ्छन्ना अहेसुं.
विचित्रवत्थाभरणेहि सब्बे,
अलङ्कता देवसमानवण्णा;
अनेकसङ्ख्या सुमना पतीता,
जना समन्ता परिवारयिंसु.
सब्बेव ¶ उज्जलापेसुं दण्डदीपं मनोरमं;
सकलम्पि इदं दीपं आसि ओभासितं तदा.
तारागणसमाकिण्णो पुण्णचन्दोव जोतयी;
सारदे नभमज्झम्हि ठितो रुचिररंसिया.
तथा अयं थूपवरो सुप्पभासो अलङ्कतो;
मालापदीपमज्झम्हि भाति भुतिलकुत्तमो.
सब्बे’पि पादपा अस्स लङ्कादीपस्स सब्बसो;
धजेहि’व समाकिण्णा आसुं पुप्फफलन्ददा.
सचेतना यथा सब्बे अका पूजं अका तदा;
तथा अचेतना सब्बे अका पूजं अनप्पकं.
येभुय्येन भुमट्ठे देवे उपादाय याव अकणिट्ठका देवा ब्रह्मा दिब्बमालापारिच्छत्तककोविळारचन्दनचुण्णं गहेत्वा आगतादेवाति वा मनुस्साति वा जानितुं असक्कोन्ति. उक्कट्ठमहासमागमो अहोसि. तस्मिम्पि दिवसे महापथवि आकासयुगन्धरचक्कवाळपब्बतुत्तमादयो कम्पिंसु. तं दिस्वा राजा अतिविय सोमनस्सप्पत्तो थेरे च अवसेस महामत्तादयो सन्निपातेत्वा नाटकादयो च गहेत्वा, इदानेवाहं विहारदक्खिणं दस्सामि’ति चेतियङ्गणं अगमासि. थेरोपि भिक्खुसङ्घं गहेत्वा चेतियङ्गणे अलङ्कतमण्डपे निसीदि. राजा वासितगन्धोदकसुवण्णभिङ्कारं गहेत्वा उदकं थेरस्स हत्थे आसिञ्चित्वा दक्खिणं अदासि. दत्वा च पन एवमाह; अय्या एसा धातु मय्हं पितामहवंसेन आगता. इदानि अम्हाकं अतिरुचिररमणिया रोहणजनपदा आहरित्वा सुवण्णेन धातुगब्भं, सत्तरतनेन धातुमण्डपं कारापेत्वा तस्मिं सुवण्णमयं बुद्धपटिमं निसीदापेत्वा अम्हाकं दसबलस्स नलाटधातुं ¶ निदहित्वा अय्यस्स चीवरादीनमत्थाय इदानि सोळसगामवरानि दस्सामि’ति गामवरानि दत्वा समन्ततो तिगावुतप्पमाणे सेरुदहे भेरिं चरापेत्वा आरामिकं कत्वा आह? भन्ते, तुम्हाकं मया दिन्नसोळसगामं अज्जेव गन्तब्बं. गन्त्वा च पन अज्जेव परिग्गहं करोथाति वत्वा तत्थेव वासुपगतो पुन दिवसे समागन्त्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे महाभिक्खुसङ्घस्स तीचीवरप्पहोनकसाटकं पणीतं भोजनं दत्वा थेरस्स सन्तिकं आगतो, अय्य विहारे कत्तब्बं अपरिहापेत्वा मया कतं, गेहं गमिस्सामीति (निवेदेसि). थेरो तस्स कथं सुत्वा साधु महाराजाति सम्पटिच्छि.
सो पन चेतियस्स पूजनत्थाय पुप्फारामं कारापेत्वा मालाकारानं परिब्बयं दापेसि. तथा भेरिवादकनाटकानम्पि विहारसीमन्ते सुवण्णनङ्गलेन परिच्छिन्दित्वा आरामिकानम्पि गामं कारापेसि. भिक्खुसङ्घस्स वेय्यावच्चत्थाय अत्तनो सन्तिके पञ्चसतअमच्चधीतरो तत्तके अमच्चपुत्ते दासदासियो च दत्वा परिब्बयत्थाय तेसं तेसं पञ्चसतसहस्सकहापणे च दापेसि. भिक्खुसङ्घस्स च धातुपुजनत्थाय सोळससहस्सं कहापणं दापेसि.
ततो गिरिअभयं पक्कोसापेत्वा, तात तुम्हे इधेव निच्चं वसथ. अम्हाकं विहारे च आरामिकेसु च अय्येसु च अप्पमत्तो होहीति ओवदित्वा सब्बं तस्स निय्यादेसि. थेरो तस्स एवमाह? महाराज समन्ततो महासीमं बन्धितब्बन्ति. बन्धथ भन्तेति वुत्ते? महाराज अकित्तितेन निमित्तेन सीमं बन्धितुं नसक्का, विहारस्स पाचीन पच्छिमुत्तरदक्खिणतो महासीमं बन्धनाय निमित्तं सल्लक्खेत्वा देहि, मयं सीमं बन्धिस्सामाति आह. राजा तुट्ठो सत्त अमच्चे सब्बालङ्कारेन अलङ्करित्वा सीमानिमित्तं कित्तेत्वा आगमनत्थं ¶ पेसेसि. ते पन सत्त अमच्चा चतुसु दिसासु निमित्तं सल्लक्खेत्वा पण्णे लिखित्वा आहरित्वा रञ्ञो अदंसु. राजा एकेकं सतकहापणं दत्वा चतुसु दिसासु आरक्खं दापेत्वा सीमं बन्धन्तूति महाभिक्खुसङ्घस्स निवेदेसि. अथ थेरो भिक्खुसङ्घपरिवुतो चेतियङ्गणे निसीदित्वा वप्पमासकाळपक्खद्वादसदिवसे सीमं बन्धित्वा निट्ठपेसि.
तत्थ सीमानिमित्तं एवं जानितब्बं; पुरिमाय दिसाय सिगाल पासाणं गतो. ततो मच्छसेलगामस्स वाम पस्सेन कोटसीमा नाम गामक्खेत्तं विस्सज्जेत्वा गणद्वारगामं गतो. चित्तवापिया उत्तरवान कोटितो वरगामक्खेत्ते पिट्ठिपासाणं गतो. ततो सालिकं नाम मधुकरुक्खे ठीतपासाणथूपस्स गतो. ततो वुत्तिक नाम वापिया दक्खिणवान कोटितो कणिकार सेलस्स गतो. ततो छन्नज्झापितसेलस्स गतो. ततो कुक्कुटसिव नाम उपासकस्स मधुकरुक्खे ठीतं थूपं गतो. ततो सोण्डं नाम सेलं गतो. ततो सबरं नाम पासाणं गतो. ततो एलालतित्थस्स गतो. ततो सोब्भ मज्झिमेन गन्त्वा अस्सबन्धनं नाम ठानं गतो. ततो पासाणस्स मत्थके उदक काकं नाम निग्रोधं गतो. सो रुक्खो उदक काकानं वुसित भावेन एवं नाम जातो. ततो तम्बतित्थं नाम गन्ता महाचारिकस्सनाम थूपमग्गस्स गतो. ¶ ततो अस्समण्डलपिट्ठिं गतो. ततो महा कदम्ब पस्से ठीतं पासाणथूपं गतो. ततो महा राजुवापिया उत्तरकोटिया ठीतं महानिग्रोधरुक्खं गतो. ततो महावनपिट्ठिं गतो. ततो लोणसागरस्स अन्ते रजतसेलं गतो. पुन आवत्तित्वा सिगाल पासाणेयेव ठीतो. इमं एत्तकं पदेसं समन्ततो परिच्छिन्दापेत्वा राजा अदासि. विहारस्स बहू आरामिके च (तेसं) विविधानि उपकरणानि (च) दापेत्वा सब्बे पाकारतोरणादयो कारापेत्वा विहारं निट्ठापेत्वा रोहणमेव गतो.
राजा पसन्नहदयो महापुञ्ञो महाबलो;
कारेत्वा उत्तमं थूपं कञ्चनग्घीक सोभितं.
बन्धापेत्वा ततो सीमं वट्टगामञ्च सोळस;
दत्वा आरामिकानञ्च सब्बुपकरणानि च.
ततो सो रोहणं गन्त्वा महासेनापुरक्खतो;
विहारदेविया सद्धिं मोदमानो वसी तहिं.
थेरो पन तत्थेव विहरन्तो यो इमस्मिं विहारे वसन्तो तथागतस्स एकगन्धकुटियं वुत्थो विय भविस्सतीति ख्याकरित्वा ततो पट्ठाय सीलाचारसमाधिसमापत्तिपटिलद्धजळभिञ्ञापटिसम्भिदप्पत्तेहि खीणासवेहि परिवारेत्वा सब्ब बुद्धगुणं अनुस्सरन्तो चिरं वसित्वा तत्थेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
अनेकगुणसम्पन्नो ¶ तिस्सत्थेरो बहुस्सुतो;
जनानं सङ्गहंकत्वा निब्बुतो सो अनासवो.
थेरापि ते सीलसमाधियुत्ता,
बहुस्सुता साधुगुणाभिरामा;
पञ्ञापभावायुप्पन्नचित्ता,
गुणाकरा तानयुता जनानं.
पहीनभवसंसारा पभिन्नपटिसम्भिदा;
नामरूपं समासन्तो पेसला छिन्नबन्धना.
सत्तानं उत्तमं सन्तिं कत्वा च जनसङ्गहं;
निब्बुता ते महापञ्ञा पदीपोच सुमानसा.
इति अरियजनप्पसादनत्थाय कते धातुवंसे
धातुनिधानाधिकारो नाम
पञ्चमो परिच्छेदो.
इमिना ¶ कारापितविहारा कथेतब्बा; विहारदेवीमहाविहारं, छातपब्बत विहारं, समुद्दविहारं, चित्तलपब्बतविहारं, भद्दपासाणद्वारविहारं, अच्छगल्ल विहारं, कोळम्बतिस्सपब्बतविहारं, गणविहारं, कालकविहारं, दुक्खपालक विहारं, उच्चङ्गणविहारं, कोटितिस्सविहारं, तस्स पन एकनामं कत्वा कारापिते महागामे तिस्समहाविहारादिं कत्वा एकसतअट्ठवीसविहारानि कतानि अहेसुं.
अट्ठवीसएकसतविहारञ्च महारहं;
विहारदेविया सद्धिं कारापेसि महायसो.
ततो पट्ठाय राजा महादानं दत्वा पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्ति.
कत्वानि पुञ्ञकम्मानि अनेकानि महायसो;
अत्थं जनस्स कत्वान गन्त्वान तुसितं पुरं.
सो तत्थ दिब्बसम्पत्तिं चीरं भुञ्जिय नन्दितो;
महावीभवसम्पन्नो देवतानं पुरक्खतो.
तम्पि सम्पत्तिमोहाय जीववलोके मनोरमे;
लोकुत्तरं सिवं खेमं इच्छन्तो आगमिस्सति.
सो ततो चुतो जम्बुदीपे निब्बत्तित्वा मेत्तेय्य भगवतो पिता सुब्रह्मा नाम भविस्सति. विहारदेवी तस्सेव माता ब्रह्मवती नाम ब्राह्मणी भविस्सति. अभयगामणीकुमारो तस्सेव मेत्तेय्यस्स भगवतो पठमग्गसावको भविस्सति. कनिट्ठो सद्धातिस्सो दुतियग्गसावको भविस्सति.
एत्तावता नलाटधातु संवण्णना समत्ता.
धातुवंसो समत्तो.
अनेन ¶ पुञ्ञकम्मेन संसरन्तो भवाभवे;
सब्बत्थ पण्डितो होमी सारिपुत्तोव पञ्ञवा.
अरिमेदस्स बुद्धस्स पब्बजित्वान सासने;
निब्बानं पापुणित्वान मुञ्चेमि भवबन्धना.
अनेन मे सब्बभवाभवे’हं,
भवेय्यमेकन्तपरानुकम्पी;
कुली बली चेव सती मती च,
कवीहिसन्तेहि सदा समङ्गी.
पञ्ञावन्तानं अग्गो भवतु.