📜
मिलिदटीका
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
निरन्तरं लोकहितस्स कारकं
निरन्तरं लोकहितस्स देसकं,
निरन्तरं लोकहितस्स चिन्तकं
नमामि वीरं नरदम्मसारथिं;
पञ्हधम्मविदुं नाथं गुय्हधम्मप्पकासकं,
नमस्सिवान सम्बुद्धं धम्मं साधुगुणम्पि च;
नागसेनमहाथेरं पिटकत्तयकोविदं,
वदिवा तम्पि सिरसा पञ्हधम्मप्पकासकं;
मिलिदपञ्हविवरणं मधुरथप्पकासिनिं,
रचयिस्सं समासेन तं सुणाथ समाहिता;
१. तथ पकिण्णकथविवरणं जातकुद्धरणन्ति द्वे येवमातिका.
तथ-
सम्बधो च पदञ्चेव पदथो पदविग्गहो
चोदना परिहारो’ति छब्बिधा अथवण्णना’ति;
वुत्तत्ता सम्बधो ताव वेदितब्बो. सो च यथावुत्ताज्झाहारवसेन दुविधो.
पकिण्णकथविवरणं
तेसु –’मिलिदो नाम सो राजा …पे… सागरन्ति एथ अज्झाहारसम्बधो वेदितब्बो यो’पि मिलिदो राजा भगवतो परिनिब्बानतो पञ्चवस्ससते अतिक्कन्ते राजकुले उप्पन्नो सो राजा मिलिदो नाम.
सागलायं पुरुत्तमे सागलनामके उत्तमनगरे रज्जं कारेन्तो नागसेनथेरं उपगञ्छि किं विया?ति.
गङ्गाव यथ सागरन्ति आह. यथा गङ्गा वा यमुनादीसु अञ्ञतरा वा सागरं उपगञ्छि तथा उपगञ्छि’ति अथो. व-सद्दो ¶ वेथ समुच्चयथो. गङ्गा वा’ति वत्तब्बे आकारस्स रस्सत्तं कवा गङ्गाव इति वुत्तं. उप्पलंव यथोदके’ति एथ वुत्तसमुच्चयथो वासद्दो विय.
आसज्ज राजा …पे… विदाळने’ति एथ यथावुत्तसम्बधो वेदितब्बो. सो च सुविञेञय्यो’व. पदन्ति उपसग्ग निपातनामआख्यातपदवसेन चतुब्बिधं. तेसु नामपदं सामञ्ञगुण-कित्तिम-ओपपातिक-नाम वसेन चतुब्बिधं. तथ पठमकप्पिकमहाजनेन सम्मन्तिवा ठपितत्ता महासम्मतो’ति रञ्ञो नामं सामञञनामं नाम. धम्मकथिको पंसुकुलिको विनयधरो तेपिटको सद्धो पसन्नो’ति एवरूपं गुणतो आगतं नामं गुणनामं नाम. यम्पन जातस्स कुमारस्स नामगहणदिवसे दक्खिणेय्यानं सक्कारं कवा समीपे ठिता ञातका कप्पेवा’अयं अमुको नामा’ति नामं करोन्ति इदं कित्तिम नामं नाम. या पन पुरिमपञ्ञत्ति पच्छिमपञ्ञत्तियं पतति, पुरिमवोहारो पच्छिमवोहारे सेय्यथिदं पुरिमकप्पे’पि चदो चदोयेव नाम एतरहि’पि चदो चदोयेव नाम, अतीते सूरियो समुद्दो पथवी पब्बतोयेव नाम. एतरहि’पि पब्बतो पब्बतोयेव नामाति इदं ओपपातिकनामं नाम, इदं नामचतुक्कं अभिधम्मपरियायेन वुत्तं. सद्दसथे पन नामनाम-सब्बनाम-समासनाम-तद्धितनाम-कितनामवसेन पञ्चविधं वुत्तं. तं सब्बं इध यथारहं वेदितब्बं. पदथो पन आसज्जा’ति पवा. ठानाठानगते’ति कारणाकारणगते.
पुथू’ति नानप्पकारे.
सुत्तजालसमथिता’ति सुत्तन्तपिटकसङ्खातसुत्तसमूहेन समथिता पथिता, सुत्तं आहरिवा सुत्तथविसोधनवसेन सुत्तजालसोधका
नयेहि चाति अभिधम्मविनयादीहि नयेहि युत्तीहि वा.
पणिधाया चाति अभिधम्मविनयादीहि नयेहि युत्तीहि वा.
पणिधायाति अत्तनो ञाणं ठपेन्तो.
भासयिवान मानसन्ति अत्तनो चित्तं अतिसयेन पुनप्पुनं पवत्तापनवसेन हासेवा
कङ्खाठानविदाळने’ति कङ्खाय विचिकिच्छाय वस्सा कारणभूतानं अविज्जादिकिलेसानं धम्मानं विदाळनकारणे.
अयं पदथो नाम.
विग्गहो ¶ पन एवं वेदितब्बो?
योनकसङ्खातानं मिलानं इदो
मिलिदो.
सोतं पतितानं जनानं संसीदनं राति आददाती’ति
सागरो, तं सागरं.
अभिधम्मविनयेसु अनुपविसनथेन ओगाळ्हा
अभिधम्मविनयोगाळ्हा.
सुत्तजालस्स समथिता
सुत्तजालसमथिता.
कङ्खा च कङ्खाठानञ्च कङ्खाठानानि कङ्खाठानानं विदाळनं
कङ्खाठानविदाळनं.
अयं विग्गहो.
इमा पञ्च गाथा केन कता?ति चोदना भदन्तबुद्धघोसाचरियेन कता’ति परिहारो. न केवलं पञच गाथा’व, थेरराजवचने’पि अञ्ञं पुब्बापरवचनम्पि तेन वुत्तं.
तेसु सम्बधनये–
‘एकख्यातो पदच्चयो सिया वाक्यं सकारको’ति च
‘येन यस्स हि सम्बधो दूरट्ठम्पि च तस्स तं,
अथतो असमानानं आसन्नत्तं अकारणंन्ति च;
‘नानत्ता सति या नाना-क्रिया होति यथारहं,
एकक्रियाय छन्नन्तु नथि कारकता सदा’;
‘वोहारविसयो सद्दो’नेकथपरमथतो,
बुद्धिविकप्पतो चथो तस्सथो’ति पवुच्चति;
तीणी’पि लक्खणानि सल्लक्खेवा यथा अथो च सभावो च लब्भति, तथा सद्दप्पयोगो कातब्बो. सद्दप्पयोगेन हि अत्थसभावा अनुवत्तितब्बा, न अत्थसभावेहि सद्दप्पयोगो अपि च आचरिया नानारट्ठेसु ठिता अत्तनो अत्तनो रट्ठवोहारानुरूपेन ¶ सद्दप्पयोगस्स अथं वदन्ति. इध अम्हाकं बिङ्गरट्ठे सिलिट्ठवोहारानुरूपेन सद्दप्पयोगस्स अथो वत्तब्बो. यथा वचनं सिलिट्ठं होति कुलपुत्तानञ्च हदयं पविसति तथा वत्तब्बो कथं? यदि पठमा कत्ता होति, दुतिया कम्मं सविसेसनं पठमन्तकत्तं ववा क्रियापदं वत्तब्बं. क्रियापदं ववा सविसेसनं दुतियन्तकम्मं वत्तब्बं. यदि सविसेसनं पठमन्तपदं कम्मं होति तं तस्स विसेसनञ्च ववा ततियन्तकत्ता वत्तब्बो. तं ववा क्रियापदं वत्तब्बन्ति.
पदथो पन –
‘अथप्पकारणा लिङ्गा ओजञ्ञा (?) देसकालतो;
सद्दथा विभजीयन्ति; न सद्दायेव केवला’ति च;
‘परभावपथापेक्खं स-अमादि तु कारकं,
पच्चयस्स सधातुस्स अथभुतन्तु साधनन्ति च;
‘धातु सद्दो क्रियावाची पच्चयो साधनवाचको,
अथस्स वाचकं लिङ्गं विभत्ति अथजोतका;’
ति च लक्खणानि सल्लक्खेवा एकेकपदस्स अथविग्गहो वत्तब्बो.
पद विग्गहो पन-
‘धावथो हि सिया हेतु - पच्चयथो सिया फलं,
द्विन्नं जाननथञ्च इति सद्दो पयुज्जते;
सब्बवाक्ये क्रियासद्दो इतिसद्दो च होति हि;
क्रियाब्युप्पत्ति निमित्तं इतिसद्देन दीपितन्ति,
आदीनि लक्खणानि सल्लक्खेवा वत्तब्बो;
अयं अम्हेहि वुत्तो सद्दप्पयोगअथप्पयोगो योजनानं नयो सब्बथ उपकारो कुलपुत्तेहि उग्गहेतब्बो सल्लक्खेतब्बोयेव.
इतो परं यं अथतो च रूपतो च अपाकटं, तंयेव वण्णयिस्साम.
सुविभत्त-वीथि-चच्चर-चतुक्क-सिङ्घाटकन्नि सुविभत्ता रथिकासङ्खाता वीथि चच्चरसङ्खाता चतुक्का मग्गसधिसङ्खाता सिङ्घाटका ¶ एथाति सुविविभत्तवीथिचच्चरचतुक्कसिङ्घाटं. वुत्तञ्हेतं अभिधानप्पदीपिकायं;
‘‘रच्छा च विसिखा वुत्ता रटिका वीथि चाप्यथ
व्युहो रच्छा अनिब्बिद्धा निब्बिद्धा तु पथद्धि च,
चतुक्कं चच्चरे मग्ग-सधि-सिङ्घाटकम्भवे’’ति;
कासिक-कोटुम्बरकादि - नानाविधवथापणसम्पन्नन्ति एथ महग्घवथं कासिकं कासिकरट्ठे वा उप्पन्नं कासिकं. कोटुम्बरदेसे जातं वथं कोटुम्बरं. आदिसद्देन खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति. धवलवथानि च खोमस्स अनुलोमभुतं दुकुलं कोसेय्यस्स अनुलोमभुतानि पत्तुन्नपट्ट-सोमार-चीनज वथानि च सङ्गण्हाति. वुत्तञ्हेतं खुद्दकसिक्खागथे?
दुकूलञ्चेव पत्तुन्न - पत्तं सोमारचीनजं इद्धिजं देवदिन्नञ्च तस्स तस्सानुलोमकन्ति.
तस्स टीकायञ्च’वाकमयत्ता दुकुला साणस्स अनुलोमकेहि कतसुत्तमयत्ता पत्तुण्णपट्ट-सोमारचीनवथानि कोसेय्यस्स अनुलोमानि इद्धिजदेवदिन्नवथानि छन्नं वथानं अनुलोमानि तेसं अञ्ञतरमयत्ता’ति वुत्तं.
तथ मिलिदपञ्हो लक्खणपञ्हो विमतिच्छेदनपञ्हो’ति दुविधो’ति एथ धम्मानं लक्खणपुच्छनवसेन पवत्तो पञ्हो लक्खणपञेहा.धम्मानं लक्खणपञ्हो’ति कथचि लिखितं. ठानुप्पन्तिकपटिहानो’ति तस्मिं तस्मिं गम्भीरथविचारणकाले कत्तब्बकिच्चसङ्खाते ठाने उप्पत्ति उप्पज्जनं ठानुप्पत्ति सा अस्स अथिति ठानुप्पत्तिकं. आरम्मणे पटिभातीति पटिभानं, ञाणं. ठानुप्पत्तिकं पटिभानं यस्स सो ठानुप्पत्तिकपटिभानो.
पटिबलो अतीतानागतपच्चुप्पन्नानन्ति एथ अथानं जानितुन्ति पाठसेसो कातब्बो सोयेव वा पाठो. तथ अहं अतीतभवे दिन्नदानो रक्खितसीलो भावितभावनो कतकल्याणो इदानि ञाणसम्पन्नो धनवा यसवा’ति अतीतथं जानितुं पटिबलो इदानि मया दानादि पुञ्ञं कत्तब्बं सम्पत्ति ¶ भवतो. सम्पत्ति भवे उप्पज्जिवा सुखी हुवा परिनिब्बायिस्सामी’ति. एवं पच्चुप्पन्नअनागतथे जानितुं पटिबलो नाम.
समन्तयोगविधानकिरियानं करणकाले’ति युञ्जितब्बो योगो. समन्ततो सब्बतो सब्बकाले योगो सब्बकालेसु सब्बकत्तब्बकम्मानं विदहनं विधानं नाम. इदञ्चिदञ्च करिस्सामि, इमस्मिं कते इदं भविस्सती’ति पुब्बभागे उपायेन कत्तब्बविधानं किरिया नाम करणकालेयेव लब्भति. पुब्बभागे च करणकाले च निसम्मकारीति अधिप्पायो.
सेय्यथीदन्ति यानि सथानि तेन उग्गहितानि तानि सेय्यथिदं विभजिस्सामीति अथो अनेकथतो महनिदानसुत्तवण्णनायञ्च एवमेवथो वुत्तो’ सेय्यथिदं कतमानी’ति केचि वदन्ति. तं’कतमे पञ्चुपादानक्खधा? सेय्यथिदं? रूपूपादानक्खधो’तिआदिना नयेन समेति. तेसु च एकूनवीसतिसथेसु.
सुतीति एथ सुय्यते धम्मो एतायाति सुति, वेदो.
सम्मुतीति सद्दगन्थो. सेसा सङ्ख्यादयोपि च कत्तुयोनकत्ता बाहिर सथेसु यदि दिस्सन्ति ते सुगहेतब्बा येवाति.
भत्तविस्सग्गकरणथायाति भत्तकिच्चकरणथाय.
सकिं एवं चक्खुं उदपादीति अतीतभवे तीसु वेदेसु परिचयसतिञाणबलेन सकिमेव एकुग्गहणवारमेव चक्खु वेदुग्गहञाणचक्खु उदपादि. बहुतरं अवचापेवा एकवारमेव वदापेवा धारेतुं असक्कोन्तस्स ञाणचक्खु उदपादीति अधिप्पायो.
आचरियस्स अनुयोगं दवा’ति’आचरिय, तुम्हेहि यं यं इच्छथ, तं तं मं पुच्छथ, अहं विस्सजेस्सामि. ब्याकातुं असक्कोन्तस्स मे आचिक्खथा’ति आचरियस्स अत्तनो अनुयोगं अनुयुञ्जनं चोदनं दवा. एकच्चो हि अनुयोगं दातुं सक्कोति ब्याकातुं पन न सक्कोति. नागसेनदारको पन तदुभयम्पि कातुं सक्कोतियेव.
धम्मचक्खुं उदपादीति’यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्तिधम्मचक्खु सोतापत्तिमग्गञाणं निब्बानारम्मणं हुवा एवं उप्पज्जनाकारेन उदपादियं किञ्चि सङ्खतं धम्मजातं समुदयधम्मं उप्पज्जनसभावं सब्बं तं निरोधधम्मं, सब्बं तं धम्मजातं निरुज्झनसभावं अनिच्चं खयवयधम्मन्ति उदपादि. ¶ कस्मा निब्बानारम्मणंयेव मग्गञाणमेव उदपादी?ति. तप्पटिच्छादकमोहधकारं विद्धंसेवा उप्पन्नत्ता.
(दोसिना) दोसिताति वत्तब्बे तकारस्स तकारं कवा दोसिना’ति वुत्तं.
रथं आरुय्हा’ति एथ सामिकं रमयतीति रथो’ति विग्गहो कातब्बो.
राजरथो नाम सब्बरतनविचित्तो इच्छितब्बो.
(वयहं) वहन्ती एतेनाति वयहं उपरिमण्डपसदिसपदरच्छन्नसब्बमालागुण्ठिमं वा छादेवाति अट्ठकथायं वुत्तनयेन कतसकटं वय्हं नाम.
सदमानिका’ति उभोसु पस्सेसु सुवण्णरजतादिमया गोपानसियो दवा गरुळपक्खकनयेन सदमानिका’ति अट्ठकथायं वुत्तनयेन कतो यानविसेसो वय्हादिद्वयं चेकथाय इधानीतं
तिथकरो’ति’उग्गहो सवणं पुच्छा कथनं धारणं इति पञ्चधम्मवसेनेव तिथवासो पवुच्चती’ति एवं वुत्ते तिथवासे पतिट्ठाय परे च पतिट्ठापेवा पिटकत्तयतिथछेककरणेन धम्मतिथङ्करो.
निपुणो’ति बधादीसु उपजाननसमथो.
विसारदो’ति परिसासु भयरहितो.
सामयिको’ति देसजभासासङ्खातसमयकुसलो सकसमयसमयन्तरच्छेकञाणवन्तो.
पटिभाणो’ति कल्याणवाक्य सङ्ख्यातपटिभाणवन्तो.
मेधावीति धम्मोजपञ्ञाय मेधावी. धम्मोजपञ्ञा नाय ञानगतो पण्डितो’किं सुतं किं वा सुणामि, किं कुसलं गवेसिन्ति’ याय विचारेति सा धम्मोजपञ्ञा नाम.
आयस्मापि खो नागसेनो पटिसम्मोदि…पे… आराधेसिति येनेव सम्मोदनियवचनेन थेरो रञेञा मिलिदस्स चित्तं आराधेसि तोसेसि तेनेव सम्मोदनीयवचनेन रञ्ञा सद्धिं पटिसम्मोदीति योजना.
ञायामीति ञातो पाकटो होमि.
अपि ¶ च खो महाराज …पे… नागसेनो’ति यं इदंनागसेनो’ति नामं एसा सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं होतीति योजना.
(सङ्खा) एथ च सङ्खायतीति सङ्खा. सङ्कथियतीति अथो किन्ति सङ्कथियति? परस्साति अत्ता’ति भवो’ति पोसो’ति पुग्गलो’ति नरो’ति माणवो’ति तिस्सो’ति दत्तो’ति मञ्चपीठं भिसिबिम्बो हनन्ति विहारो परिवेणं द्वारं वातपानन्ति. एवं अनेकेहि आकारेहि सङ्कथीयतिति सङ्खा.
समञ्ञा सम्मा ञायतीति किन्ति ञायती?ति. अहन्ति ममन्ति…पे… द्वारं वातपानन्ति सम्मा ञायतीति समञ्ञा.
(पञ्ञत्ति) पञ्ञापीयतीति पञ्ञत्ति.
(वोहारो). किन्ति पञ्ञापीयतीति…पे… वोहरीयतीति वोहारो. किन्नि वोहरीयतिति. अहन्ति ममन्ति…पे… द्वारं वातपातन्ति वोहरीयतीति वोहारो. इमेहि चतुहि सङ्खाआदीहि पदेही नामपञ्ञत्तियेव अधिप्पेता नाममत्तन्ति दस्सनतो.
सचे वं महाराज पण्डितवादा सल्लपिस्ससीति वं सचे मया सद्धिं पण्डितानं सल्लापेन.
आवेठनम्पि कयिरति निब्बेठनम्पि कयिरती’ति पञ्हपूच्छनवसेन वेठनं पण्डितेहि कयिरति पञ्हविस्सज्जनवसेन वेठनं पण्डितेहि कयिरति पञ्हविस्सज्जनवसेन निब्बेठनम्पि कयिरति.
निग्गहो’पि कयिरती’ति नागसेनथेरो मुसाभणतीतिआदिना निग्गहनयेन अञ्ञपण्डितानं निग्गहणवचनं अञ्ञपण्डितेहि कयिरति. अपि च कथावथुप्पकरणे आगतो सब्बनिग्गहो निग्गहोयेव.
पटिक्कमम्पी’ति वं महाराज’राजा मिलिदो जम्बुदीपे अग्गराजा कस्मा मुसा भणसी’तिआदिना पटिक्कमम्पि कयिरति.
विसेसो ‘पीति’सम्पन्नं मुनिनो चित्तं, ‘कम्मना ब्यत्तत्तेन च विज्जाचरणसम्पन्नं धम्मगतानं पसंसती’तिआदिना गुणपसंसनसङ्खात विसेसो. इध पन कल्लो’सि भन्ते’तिआदि पटिग्गहणविसेसो’ति’सम्पन्नं मुनिनो चित्तं…पे… धम्मगतानं अनुमोदसी’तिआदिना गुणपसंसनसङ्खातो पटिग्गहणविसेसो. इध पन साधु खो वं महाराज रथं जानासी’तिआदि. एकं ¶ वथुं पटिजानन्तीति कल्याणमणिआदिकं अञ्ञतरं एकं वथुं कल्याणं वा अथि नथिति पटिजानन्ति पठमदिवसे तयो पञ्हा रञ्ञा पुच्छिता नामपञ्ञत्तिपञ्हो सत्तवस्सिकपञ्हो वीमंसनपञ्हो.
भन्ते नागसेन पुच्छिस्सामीति …पे… किम्पन महाराज तया पुच्छितन्ति ततियो वीमंसनपञ्हो ठानुप्पत्तिकपटिहानजाननथाय वीमंसनवसेन पुच्छितत्ता विमंसनपञ्हो नाम. तथ’पुच्छितो मे भन्ते’ति इदं रञ्ञा अत्तना हेट्ठा पुच्छिते द्वे पञ्हे सधाय वुत्तं.
विस्सज्जितं मे’ति इदम्पि थेरेन अत्तना हेट्ठा विस्सज्जिते द्वे पञ्हे सधाय वुत्तं.
नागसेनो नागसेनो’ति सज्झायं करोन्तो पक्कामीति रञ्ञा नागसेनथेरे बहुमानगारवो कतो’ति दीपेतुं बुद्धघोसाचरियेन वुत्तं अगारवो हि पुग्गलो गरुट्ठानियं पुग्गलं दिस्वापि सुवापि जानिवापि अपस्सन्तो असुणन्तो अजानन्तो विय होतीति. तत्रायं वचनथो? आगुं पापं न करोतीति नागो. सेन्ति सयन्ति एतेन वादपच्चथिका जनाति सेनो नागो च सो सेनो चाति नागसेनो सामञ्ञादीसु चतुसु नामेसु इदं कित्तिमनामं.
सुट्ठु थेरो अबभनुमोदीति’साधु सुट्ठु’ति वचनेन. अन्तरामग्गे पुच्छितो अनथकालपञ्हो.
कतमेथ नागसेनो’ति कतमो धम्मो एतस्मिं वचने नागसेनो नाम होतीति पुच्छि.
जीवो’ति जीवभुतो वायो.
अस्सासपस्सासा नामेते कायसङ्खारो’ति थेरो अभिधम्मकथं अकासीति इमिना अनन्तकायस्स एते अन्तो-पविसन-बहि-निक्खमतवाता अस्सासपस्ससा नाम करजकायेन अभिसङ्खरीयन्ति, तस्मा कायसङ्खारा च होन्ति, तेनेव जीवेन नागसेनो नागसेनो’ति इमिना नाममत्तं गण्हाति न पुग्गलो जीवो गहेतब्बो’ति थेरो अभिधम्मकथं अकासि.
उपासकत्तं पवेदेसी’ति अत्तसन्निय्यातनेन सिस्सभावूपगमनेन पणिपातेन समादानेनाति चतुसु सरणगमनूपायेसु समादानेन रतनत्तयस्स च थेरस्स च उपासकभावं, बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामि, तञ्च सरणं गच्छामि, उपासकं मं धारेहि अज्जतग्गे पाणुपेतं सरणं गतन्ति.
अनन्तकायपञ्हो चतुथो.
किम्हि ¶ होति कथासल्लापो’ति किम्हि कारणे निमित्तभुते कथासल्लापो होति. किम्पयोजनो कथासल्लापो’ति अधिप्पायो इदं रञञा किमथाय वुत्तं? अनुयोगदानथाय चेव पुच्छनस्स ओकासदापनथाय चाति ञातब्बं.
अथेन मयं महाराज अथिका अथेन होतु कथासल्लपो’ति इमिना थेरो रञ्ञो अनुयोगञ्चेव ओकासञ्च देति तथ अथेना’ति.
’अथो पयोजनो सद्दा’भिधेय्य वुद्धियं धने,
वथम्हि कारणे नासे हिते पच्छिमपब्बते’ति;
एवं वुत्तेसु अथेसु इध पयोजनञ्च हितञ्च लब्भति. तेसु लोकियलोकुत्तरफलं पयोजनं नाम, सासनवुद्धि वा. यथिच्छितफलनिप्फादानो हिनोति पवत्ततीति हितं. दानसीलादिलोकियलोकुत्तरकारणं.
किन्ती’ति किम्हि असङ्खतधातुसङ्खाते निब्बाने फलसङ्खाते निब्बाने इदं पच्चुप्पन्नदुक्खं निरुज्झेय्य.
अनुपादापरिनिब्बानन्ति अरहत्तफलसङ्खातं अनुपादापरिनिब्बानं. निब्बानञ्हि दुविधं अपच्चयपरिनिब्बानं अनुपादापरिनिब्बानन्ति. तेसु अविज्जादिपच्चयरहितत्ता असङ्खतधातु अपच्चय-परिनिब्बानं नाम. किलेससङ्खत-परिनिब्बानसङ्खातं उपादान रहितत्ता अरहत्तफलं अनुपादापरिनिब्बानं नाम.
राजाभिनीता’ति राजूहि पीळिता राजभीता वा.
इणट्टा’ति इणेन पीळिता.
कल्लो’सीति ब्याकरण ञाणेन छेको’सि, अङ्गुत्तरटीकायं’ ब्याकरणे समथो’. पटिबलो’तिपि वत्तुं वट्टति येवाति.
पब्बज्जापञ्हो पञ्चमो.
सोपादानो’ति सकिलेसो.
पटिसदहनपञ्हो छट्ठो.
योनिसो मनसिकारेनाति अनिच्चं दुक्खन्ति उपायेन पथेन सारणलक्खणेन आरम्मणपटिपादकमनसिकारेन.
मनसिकारपञ्हो सत्तमो.
उस्सहनलक्खणे’ति ¶ सम्पयुत्तानं आरम्मणे संयोजनवसेन उस्सहनलक्खणे गण्हनलक्खणे वा.
मनसिकारलक्खणपञ्हो अट्ठमो.
यो सीलक्खधो वरपातिमोक्खियो’ति यो पातिमोक्खसीलसंवरसङ्खातो बुद्धुप्पादेयेव उप्पन्नो सीलगुणो सयं पतिट्ठाति इदुयादीनं एकदसन्नं कुसलधम्मानं निस्सयाकारेन निस्सयपच्चयो चेव बलवकारणट्ठेन उपनिस्सयो च पथवी इव सत्तानं पतिट्ठा.
सीलपतिट्ठानलक्खणपञ्हो नवमो.
अञ्ञेसं चित्तं विमुत्तं पस्सिवा’ति अञ्ञेसं अरियानं सोतापत्तिफलादिके फले विसेसेन अधिमुत्तं पक्खदन्तं ञाणचक्खुना पस्सिवा.
सद्धालक्खणपञ्हो दसमो.
सब्बे कुसला धम्मा’ति सब्बे लोकियकुसलधम्मा उप्पन्ना न परिहायन्ति.
वीरियलक्खणपञ्हो एकादसमो.
अपिलापनलक्खणो’ति आरम्मणे अनुपविसनट्ठेन ओगाहनलक्खणो सप्पटिभागधम्मो’ति पटिभागेन पच्चथिकेन सह वत्तन्तीति सप्पटिभागा सुक्को च कण्हपटिभागेन सप्पटिभागो.
कण्हसुक्कसप्पटिभागे’ति ईदिसपाठो यदि अथि सुदरोयेव.
अपिलापेतीति अनुपविसनट्ठेन ओगाहति.
हिताहितानं धम्मानं गतियो’ति कुसलाकुसलानं धम्मानं इट्ठानिट्ठ-विपाकदानभाव-संखात-निप्फत्तियो.
सब्बथकन्ति सब्बकिच्चे नियुत्तं सब्बलीनुधच्चेसु इच्छितब्बं वा.
सतिलक्खणपञ्हो द्वादसमो.
तप्पमुखा’वाति राजप्पधाना इव.
समाधिपञ्हो तेरसमो.
यो उप्पज्जति सो एव सो’ति यो पथविफस्सादिपरमथधम्मो उप्पज्जति, सो उप्पन्नपुब्बधम्मो एव.
पञ्ञालक्खणपञ्हो ¶ चुद्दसमो.
नाना-एककिच्चकरणपञ्हो पण्णरसमो.
पण्णरसपञ्हवन्तो पठमवग्गो समत्तो.
वं पन भन्ते एवं वुत्ते किं वदेय्यासी’ति यदा वं दहरो तरुणो मदो उत्तानसेय्यको अहोसि सोयेव वं एतरहि महन्तो’ति इमस्मिं वचने मया च केनविध पुच्छनवसेन वुत्ते वं किं वदेय्यासीति योजना.
दुतियवग्गे पन धम्मसन्ततिपञ्हो पठमो.
न पटिसदहनजाननपञ्हो दुतियो.
सकिच्चयन्ति अत्तनो विसयोभासनकिच्चं.
आलिम्पनं विज्झापेतुन्ति अग्गिं निब्बापेतुं
पञ्ञानिरुज्झनपञ्हो ततियो.
निब्बिसं भतको यथा’ति यथा भतको भतककम्मं कवा लक्खं निब्बिसं निब्बिसन्तो लभन्तो दुक्खं जीवितुं नाभिनदति मरणञ्च नाभिनदति मरणकालं आगमेति, एवमेवाहं कालं मरणकालं पटिकङ्खामि आगमेमीति अधिप्पायो.
परीनिब्बानपञ्हो चतुथो.
यदि कुसला न दुक्खा’ति सुखा वेदना कुसला यदि सिया सा कुसला वेदना न दुक्खभूता.यदि सिया सा कुसला न होति. कुसलं दुक्खन्ति न उपपज्जती’ति कुसलं दुक्खभुतन्ति वचनं न उपपज्जतीति वत्तुं न युज्जति. कुसलं दुक्खं न. अञ्ञमञ्ञपच्चनीकत्ता’ति रञ्ञो अधिप्पायो. सभावो पन एवं न होति. कुसला हि सुखा वेदना सङ्खारदुक्खेन विपरिणामदुक्खेन’पि दुक्खा. नेक्खम्मनिस्सितदोमनस्ससङ्खातदुक्खा’पि अनवज्जट्ठेन कुसला सियाति थेरो पन मयि राजानं अयोगुळहिमपिण्डपञ्हं पुच्छन्ते तं राजा मिच्छा ब्याकरिस्सति. तस्मिं दोसं आरोपेस्सामि. राजा तं मिच्छा ब्याकरिस्सति. तस्मिं दोसं आरोपेस्सामि. राजा तं हरितुं असक्कोन्तो मं अथजप्पनं याचिस्सति. अथ राजातं सभावथं सञ्ञापेस्सामीति मन्वा तं किम्मञ्ञसि महाराजा’तिआदिमाह. किन्नु ¶ खो महाराज उभो’पि ते दहेय्युन्ति इमस्मिं पुच्छावचने थेरेन वुत्ते राजा सीतुण्हसमञ्ञाता तेजोधातु’ति सुतत्ता सीतहिमपिण्डस्स खरखादनभावञ्च सधाय धातुनं उस्सदभावजाननञाणतो विरुज्झिवा’आम भन्ते उभो’पि ते दहेय्युन्ति विरुद्धपटिवचनं अदासि.
न हि भन्ते’ति रञ्ञो अवजाननपटिक्खपनं.
अजानाहि निग्गहन्ति थेरवचनं. यस्मा ते पुरिमाय’आमा’ति पटिञ्ञाय पच्छिमा’न हि भन्ते’ति पटिञ्ञा पच्छिमाय च पुरिमा न सधियती. तस्मा वं निग्गहं पत्तो. वं निग्गहं दोसं अपराधं सम्पिटिच्छाही’ति अथो. इदानि उभिन्नं तत्ताभावदस्सनवसेन उभिन्नं सीतलाभावदस्सनवसेन च तं निग्गहं पाकटं करोन्तो यदि तत्तं दहती’तिआदिमाह.
तथ– ‘यदि तत्तं दहती’ति सचे उभिन्नं तत्तता दहति. यदि तत्तं दहती’ति च ठपनवचनं.
न च ते उभो’ति दोसारोपनवचनं.
तेन न उप्पज्जती’ति तेन तस्मिं उभिन्नं उण्हभावकारणा उभो’पेते दहन्ति’ति वचनं तत्तभावस्स दहने न उपपज्जति, न युज्जति.
यदि सीतलं दहतीति सचे उभिन्नं सीतलभावो दहति तेन न उपपज्जती’ति तस्मा कारणा उभिन्नं सीतलाभावकारणा उभो’पि ते दहन्ति’ति वचनं सीतलभावस्स दहनेन न उपपज्जती’ति वत्तुं न युज्जति पुन तं दोसं पाकटतरं करोन्तो थेरो किस्स पन ते महाराज उभो’पि दहन्तितिआदिमाह.
(किस्स)तथ-किस्साति केन कारणेन उभोपि ते दहन्तीति.
तेन न उपपज्जतीति केन तस्मा कारणा एकस्स उण्हस्स एकस्स सीतलस्स भावकारणा उभोपि ते दहन्ती’ति तया वुत्तवचनं न उपपज्जति न वट्टति. उभोपि ते दहन्तीति वुत्तं, अयुत्तम्पि तया वुत्तमेव. कुसलं दुक्खन्ति वत्तुं वुत्तमेव कुसलं दुक्खन्ति न उपपज्जतीति इदं वं कस्मा वदसि? वत्तुं युत्तवचनं न युज्जतीति वदसि वत्तुं अयुत्तवचनं युज्जतीति वदसीति थेरस्स वचनेन अत्तनो वादे दोसं पस्सन्तो तं परिहरितुं असक्कोन्तो नीवमनो थेरं अथजप्पनं याचन्तो’नाहं पटिबलो’तिआदिमाह.
तया ¶ वादिनाति युत्तमथगम्भीरविचित्तपटिभानवादिना
साधू अथं जप्पेही ती साधु याचामि. सुखा वेदना कुसलाति वा अकुसला अब्याकताति वा इमस्स मया पुच्छितवचनस्स अथं जप्पेहि देसेहि अथेनाहं अथिको, किं विवादेनाति अधिप्पायो.
गेहनिस्सितानीति गेहसदिसकामगुणनिस्सितानि तमारब्भ पवत्तानीति अथो.
नेक्खम्मनिस्सीतानी’ति.
एथ
‘पब्बज्जा पठमं धानं निब्बानञ्च विपस्सना
सब्बेपि कुसला धम्मा नेक्खम्मन्ति पवुच्चती’ति,
वुत्तनेक्खम्मेसु निब्बानविपस्सनाकुसलधम्मसङ्खाते;
नेक्खम्मे निस्सितानि.
सुखवेदनापञ्हो पञ्चमो.
सो च अञ्ञपञ्हेहि गम्भीरतरो, कुलपुत्तेहि मया वुत्तअथमत्तेन सन्तोसं कवा अत्तनो पञ्ञानुभावेन च पुनप्पुनं चिन्तेवा पुब्बापरं सल्लक्खेवा यो मया वुत्तअथतो युत्तरो सो अथो गहेतब्बो येवाति.
नामरूपन्ति नामकरणट्ठेन नमनट्ठेन चत्तारो अरूपिनो खधा नामं. इध विपाकनामं अधिप्पेतं सीतादीहि रुप्पनट्ठेन रूपं निप्परियायतो छन्नवुतिरूपकोट्ठाससङ्खातं निप्फन्नरूपं परियायतो दसविधा अनिप्फन्नरूपञ्च चक्खुसोतघानजिव्हाकायभाववथुदसकसङ्खाता सत्त दसका, चित्त उतु-आहारजअट्ठका तयो, चित्तज उतुजसद्दवसेन द्वे सद्दा’ति छन्नवुतिरूपकोट्ठासा. इध पन कम्मजरूपं अधिप्पेतं.
तेन कम्मेन अञ्ञं नामरूपं पटिसदहतीति तेन कुसलाकुसलकम्मेन अञ्ञं नामरूपं अञ्ञं अनागतनामरूपं सुगतिदुग्गतिपरियापन्नं इमिना पच्चुप्पन्ननामरूपेन सद्धिं पटिसदहति.
पुरिमं भन्ते अम्बबीजं भूतं मूलकारणभूतं अपच्चक्खाय अविजहिवा निब्बत्तेन पच्छिमेन अम्बेन पुरिसो दणडप्पत्तो भवेय्याति योजना.
नामरूपपटिसदहनपञेहा छट्ठो.
सत्तोपमापतिमणडितो.
अधिकारन्ति महन्तं पूजासक्कारं. अयं सत्तमोपञ्हो पुन पुच्छते. उपमं सोतुकामतावसेन पुन पुच्छितो’ति ञातब्बं.
पुनपटिसदहनपञ्हो सत्तमो.
नामरूपपञ्हो अट्ठमो.
अद्धापञ्हो नवमो.
नवपञ्हवन्तो दुतियो वग्गो.
ततियवग्गे अद्धामुलपुच्छनपञ्हो पठमो.
पथविया चक्कंअलिखिवा’ति भमचक्कं पुनप्पुनं परिवत्तनवसेन आ भुसो लिखिवा.
पुब्बाकोटि नपञ्ञायन पञ्हो दुतियो.
खधा च दुक्खस्स बीजातीति पटिसधिभुता बधा केवलस्स सकलस्स पवत्तिदुक्खरासिस्स मुलकारणभावेन बीजानि एवं खणकोटिसङ्खातपटिसधिबधतो पवत्ति दुक्खवड्ढनं सक्का कातुन्ति अधिप्पायो.
कोटिवड्ढनपञ्हो ततियो.
चक्खुस्मिञ्च खो महाराज सति रूपेसु च चक्खुविञ्ञाणं होतीति एथ अभिधम्मावतारटीकापरियायेन एकतो सहजातेसु बहूसु चक्खुप्पसादेसु यं चक्खु विसदितं तं चक्खुविञ्ञाणस्स निस्सयपच्चयो. चक्खुस्मिञ्चाति एकवचनदस्सनतो. रूपेसु चा’ति बहुवचनस्स दस्सनतो पन बहूनिपि रूपानि चक्खुविञ्ञाणस्स पुरेजातपच्चयो पच्चयभाव. विसेस-सभावतोति दट्ठब्बो.
अथि-केचि-सञ्जाननपञ्हो चतुथो.
भवन्तायेव खो महाराज सङ्खारा जायन्तिति एथ अन्तप्पच्चयो अतीते होति. अतीते भूता’ति अथो.
अयञ्च गाथा’ति सदिसगाथा. अहुवा सम्भोतीति च गाथा खणिकगाथा’ति दट्ठब्बं. एवञ्हि पुब्बापरं समेति.
(उत्तरारणि) अरणिसहितेकन्तकिच्चकरो दण्डो उत्तरारणि नाम.
भवन्तजायनपञ्हो ¶ सत्तोपमासहितो पञ्चमो.
वेदगुपञ्हो छट्ठो.
चक्खुविञ्ञाणादिपञ्हो सत्तमो.
फुसनलक्खणो’ति चित्तारम्मणफुसनलक्खणो. यथा चक्खु’ति एथ चक्खुप्पसादो’पि चक्खुविञ्ञाणम्पि लब्भति.
सङ्घट्टनरसो’ति इमेसं वथारम्मणानं सङ्घट्टनरसो सम्पत्ति एतस्सा त अथो लब्भति. यदा चक्खुविञ्ञाणम्पि लब्भति. तदा चित्तारम्मणसङ्घट्टनरसो किच्चं एतस्सेति अथो लब्भति. सङ्घट्टनरसो’ति च पञ्चद्वारिकफस्से लब्भति. न मनोद्वारिकफस्से’ति अयमिदिसो अथो अत्थसालिनियं वुत्तो येवा’ति.
फुसनलक्खणपञ्हो अट्ठमो.
वेदनालक्खणपञ्हो नवमो.
सञ्ञालक्खणपञ्हो दसमो.
चेतनालक्खणपञ्हो एकादसमो.
विञ्ञाणलक्खणपञ्हो द्वादसमो.
वड्ढकी सुपरिकम्मकतं दारुं सधिस्मिं अप्पेतीति वड्ढकी जनो सुट्ठुपरिकम्मकतं दारुं सधिस्मिं अप्पेति पापेति पवेसेति.
वितक्कलक्खणपञ्हो तेरसमो.
विचारलक्खणपञ्हो चुद्दसमो.
चुद्दसपञ्हवन्तो ततियवग्गो समत्तो. विनिब्भुजिवा विनिबभुजिवा’ति अञ्ञमञ्ञातो विसुं विसुं कवा विभजिवा विभजिवा.
वग्गतो अतिरेकपठमपञ्हो विभज्जपञ्हो पठमो.
ननु लोणमेव आहरितब्बन्ति सकटेहि सुद्धलोणमेव बलिवद्देहि आहरितब्बं.
न सक्का महाराज लोणमेव आहरितुन्ति पाठेन भवितब्बन्ति नकारो पोथके दिस्सति.
लोणपञ्हो दुतियो, रञ्ञो धम्मलक्खणेसु दळ्हपतिट्ठापनथं थेरेन पठमं वुत्तो.
एत्तावता तेचत्ताळीस पञ्हा समत्ता.
चतुथवग्गे ¶ नानाकम्मेहि महाराज निब्बत्तानि न एकेन कम्मेना’ति आपायिकसत्तानं पञ्चायतनानि नानाअकुसलकम्मेहि निब्बत्तानि सुगतिपरियापन्नसत्तानं पञ्चायतनानि नानाकुसलकम्मेहि एकेन कम्मेन एकेन पटिसधिजनककम्मेनेव निब्बत्तानि. अभिधम्मावतारटीकायं पटिसधिक्खणे महग्गतचेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो’ति वचनेन पटिसधिक्खणे विज्जमानानं सब्बेसंयेव कटत्तारूपानं कम्मपच्चयो होतीति विञ्ञायति. नानाचेतनाहि तदा इद्रियुप्पत्तियं सति अतिपरित्तेन च महग्गतेन च कम्मेन निब्बत्तं कटत्तारूपं आपज्जेय्य, न चेका पटिसधि अनेकम्मनिब्बत्ता होती’ति.’सद्धिं एकेन कम्मेन अनेकिदिरयुप्पत्ति होती’ति वुत्तं. विचारेवा यं युत्ततरं तं गहेतब्बं. तत्रायं विचारणाकारो?
महग्गतसत्तानं इद्रियानि एकेन पटिसधिजनककम्मेन निब्बत्तानि. नागसेनथेरो पन अरहा खीणासवो बुद्धमतञ्ञु तस्स अधिप्पायानुरूपेन कामावचरकसत्तानं नानाकम्मेहि निब्बत्तीति गहेतब्बं.
नानाकम्मनिब्बत्तायतनपञ्हो पठमो.
महाकुलीनताति उच्चकुलीनता. सोयेव वा पाठो. आबाध-वण्ण-सुक्ख-भोग-कुलीनं पञ्ञका एते चुद्दस पञ्हा’पि सुभसुत्ते पकासिता’ति अयं गाथा सुखवाचुग्गतकरणथं पोराणेहि वुत्ता.
मनुस्सनानाभावपञ्हो दुतियो.
किं पटिगच्चेव वायमितेना’ति पुब्बे वायामेन सह पवत्तकम्मेन वायामकरणेन किं पयोजनं अथि?
अकिच्चकरो’ति एथ यथिच्छितफलसङ्खातं किच्चं न करोतीति अकिच्चकरो. अयञ्च अयुत्तसमासो. सद्धं मतकभोजनं न भुञ्जतीति असद्धभोजितिआदिको विया’ति.
बुभुक्खितो’ति बुधाभिभूतो.
पटिगच्चकिच्चकरणपञ्हो ततियो.
पच्चमाना’ति निरयग्गीना डय्हमाना.
सो न ताव कालं करोतीति ताव तत्तकं सो नेरयिकसत्तो कालं मरणं न करोति. कम्माधिकतेना’ति ¶ पुब्बे अधिकतेन कम्मेन मूलकारणभुतेन.
नविलीयनपञ्हो चतुथो.
आकास-उदक-पथविधारणपञ्हो पञ्चमो.
अज्झोसाया’ति तण्हाय गिलिवा परिनिट्ठपेवा.
निरोधनिब्बानपञ्हो छट्ठो.
अभिञ्ञेय्ये धम्मे’ति अभिविसिट्ठेन चतुसच्चञाणेन जानितब्बे धम्मे, चतुसच्चधम्मे.
निब्बानलभनपञ्हा सत्तमो.
निब्बानजाननपञ्हो अट्ठमो.
अट्ठपञ्हवन्तो चतुथो वग्गो.
पञ्चमवग्गे नथिबुद्धपञ्हो पठमो.
बुद्धानुत्तरपञ्हो दुतियो.
सक्का जानितुं बुद्धो अनुत्तरो’ति इदं रञ्ञा’भगवा बुद्धो अनुत्तरो’ति थेरं पुब्बे पुच्छितं. पुन कस्मा वुत्तं? पुब्बपञ्हो थेरस्स विजाननं सधाय पुच्छितं पुच्छापञ्हो सब्बपञ्हो थेरस्स विजाननं सधाय पुच्छितं. पुच्छापञ्हो सब्बपण्डितानं जाननं सधाय पुच्छितो’ति विञ्ञातब्बं.
सक्का बुद्धानुत्तरपञ्हो ततियो.
बुद्धनेत्तीया’ति निब्बानं नेति एताय सदेवके लोके’ति नेत्ति, सुत्तन्ताभिधम्मपालि.
(बुद्धपञ्ञत्ति) पञ्ञायपीयति एताय भगवतो आणा’ति पञ्ञत्ति. बुद्धस्स पञ्ञत्ति बुद्धपञ्ञत्ति, विनयपालि.
यावजीवं सावकेहि वत्तितब्बन्ति इदं थेरेन’आम महाराज धम्मो मया दिट्ठो’ति अविस्सज्जेवा कस्मा वुत्तं? राजा थेरस्स धम्मदस्सनभावं पच्चक्खतो ञवा विचित्रपटिभानं सोतुकामो पुच्छति, न जाननथाय थेरो तस्स अज्झासयं ञवा एवमाह. अदिट्ठधम्मो हि बुद्धनेत्तिया बुद्धपञ्ञत्तिया यावजीवं वत्तितुं सक्कोति.
धम्मदिट्ठपञ्हो चतुथो.
नवसङ्कमतिपञ्हो पञ्चमो.
वेदगु उपलब्भतीति अयम्पञ्हो पुब्बे च पुच्छितो. कस्मा पुन पुच्छितो? पुब्बपञ्हो जीववेदगुं सधाय पुच्छितो. अयं’ये ब्राह्मणा वेदगु’तिआदिना वुत्तं पुग्गलवेदगुं सधाय पुच्छितो. ¶ सवे थेरो’न उपलब्भती’ति ब्याकरिस्सति, तस्स वादे दोसं आरोपेतुकामताय पुच्छति. थेरो पन विज्जमानेन अविज्जमानपञ्ञत्तिं सधाय’परमथेन खो महाराज वेदगु न उपलब्भती’ति आह. परमथेन न उपलब्भति, वोहारतो उपलब्भती’ति थेरस्स अधिप्पायो.
पुग्गलवेदगुपञ्हो छट्ठो.
न खो-पे तेन रोपितानिति तानि अम्बानि अवहारियानि तानि अम्बानि पुरिसेन अवहरितानि तेन सामिकपुरिसेन रोपितानि रोपितअम्बभुतानि न होन्तिति अथो
इमम्हाकाय पञ्होसत्तमो.
कुहिन्तिपञ्हो अट्ठमो.
उपपज्जति-जानाति पञ्हो नवमो.
अथिबुद्धपञ्हो दसमो.
दसपञ्हसहितो पञ्चमो वग्गो.
समन्ततो पग्घरतीति अयं खो गुथमुत्तादीहि असुचिवथूहि समन्ततो पग्घरापेति.
छट्ठवग्गे कायअप्पियपञ्हो पठमो.
सम्पत्तकालपञ्हो दुतियो.
द्वत्तिंस…पे…परिरञ्जितो’ति एथ द्वत्तिंसमहापुरिसलक्खणसरूपं बहुसु सुत्तेसु आगतं. तं पाकटं असीत्यनुबञ्जनसुरूपं न पाकटं जिनालङ्कारटीकायंयेव आगतं. तस्मा तं दस्सयिस्साम. कतमानि असीत्यानुब्यञ्जननानि? चितङ्गुलिता, अनुपुब्बङ्गुलिता, वट्टङ्गुलिता, तम्बनखता, तुङ्गनखता, सिनिद्धनखता, निगुळ्हगोप्फकता, समपादता, गजसमानक्कमनता, सीहसमानक्कमनता, हंससमानक्कमनता, उसभसमानक्कमनता, दक्खिणावट्टगत्तता, समन्ततोचारुजाणुमणडलता, परिपुण्ण पुरिसब्यञ्जनता, अच्छिद्दनाभिता, गम्भीरनाभिता, दक्खिणावट्टनाभिता, सुवण्णकदलुरुता, एरावणकरसदिसभुजता, अनुपुब्बगत्तता, मट्ठकगत्तता, सुचिगत्तता, सुविभत्तगत्तता, अनुस्सन्नानुस्सन्नसब्बगत्तता, अलीनगत्तता, तिलकादिविरहितगत्तता, अनुपुब्बरुचिरगत्तता, विसुद्धगत्तता, कोटिसहस्सहथिबलधर गत्तता, तुङ्गनासता, सुसण्ठाननासता, रत्तद्विजमंसता, ¶ सुसुक्कदन्तता, सुविसुद्धिद्रियता, वट्टदाठता, रत्तोट्ठसमबिम्बिता, आयतवदनता, गम्भीरपाणिलेखता, आयतलेखता, उजुलेखता, सुरुचिरसण्ठानलेखता, परिमण्डलकायवन्तता, परिपुण्णकपोलता, आयतविसालनेत्तता, पञ्चपसादवन्तनेत्तता, आकुचितग्गपखुमता, मुदुतनुक-रत्तजीव्हता, आयतजीव्हता, आयतरुचिरकण्णता, निग्गण्ठिसिरता, निग्गुय्हसिरता, छत्तसन्तिभचारुसीसता, आयत-पुथुल-ललाट-सोभता, सुसण्ठानभमुकता, कण्हभमुकता, सुखुमालगत्तता, अतिविय उज्जलितगत्तता, अतिवियसोम्मगत्तता, अतिविमलगत्तता, कोमलगत्तता, सिनिद्धगत्तता, सुगधतनुता, समलोमता, अतिसुखुमअस्सासपस्सासधारणता, सुसण्ठानमुखता, सुगधमुखता, सुगधमुद्धता, सुनीलकेसता, दक्खिणावट्टकेसता, सुसण्ठानकेसता, सिनिद्धकेसता, सण्हकेसता, अलुलितकेसता, केतुमालारतनचित्तता. द्वत्तींसपुरिसलक्खणपञ्हो ततियो.
ब्रह्मचरियपञ्हो पञ्चमो.
अस्सुपञेहा छट्ठो.
रसपटिसंवेदिपञ्हो अट्ठमो.
पञ्ञापञ्हो अट्ठमो.
संसारपञ्हो नवमो.
सतिपञ्हो दसमो.
एवञ्हि भन्ते नागसेन सब्बा सति अभिजानन्ती उप्पज्जति नथि कटुमिका सतीति एवं मया चिन्तनाकारे सब्बा सति अभिजानन्ती सयं पाकटा परूपदेसरहिता उप्पज्जति, कटुमिका परिनिब्बज्जन-परूपदेस-सङ्खाता कटुमसहिता सति नथिति अथो.
सति अभिजाननपञ्हो एकादसमो.
एकादसपञ्हसहितो छट्ठवग्गो.
अभिजानतो’ति सतिसहितंअभिविसेसंजानतो. कटुमिकाया’ति ¶ परिपीळन-परसासन-सङ्खातकटुमिकाय. ओलारिकविञ्ञाणतो’ति महन्ते आरम्मणे पवत्तविञ्ञाणतो. अहितविञ्ञाणतो’ति दुक्खसङ्खातअहिते पवत्तविञ्ञाणतो. सभागनिमित्ततो’ति सभागारम्मणतो. विसभागनिमित्ततो’ति नामवण्णादि - अञ्ञमञ्ञविसदिसारम्मणतो. कथाभिञ्ञाणतो’ति परकथासङ्खातअभिञ्ञाणतो. लक्खणतो’ति गोण-सकट-दन्त-पिळकादिलक्खणतो. सरणतो’ति परेहि सरापनतो मुद्दातो’ति अक्खरसिक्खनतो. भावनातो’ति अभिञ्ञाससङ्खातभावनातो. पोथकनिबधनतो’ति पोथके लिखितओवादअक्खरधारणतो. अनुभूततो’ति छन्नं आरम्मणानं अनुभुतपुब्बतो. निबधन्ती’ति पीळेन्ति. लिपिया सिक्खितत्ता’ति अक्खरस्स सिक्खितत्ता.
सत्तमेवग्गे सतिआकारपञ्हो पठमो.
वस्ससतपञ्हो दुतियो.
अनागतपञ्हो ततियो.
दूरब्रह्मलोकपञ्हो चतुथो.
ब्रह्मलोककस्मीरपञ्हो पञ्चमो.
सत्तबोज्झङ्गपञ्हो छट्ठो.
पुञ्ञबहुतरपञ्हो सत्तमो.
जानाजानपञ्हो अट्ठमो.
उत्तरकुरुपञ्हो नवमो.
दीघअट्ठिकपञ्हो दसमो.
अस्सासपस्सासपञ्हो एकादसमो.
समुद्दपञ्हो द्वादसमो.
एकरसपञ्हो तेरसमो.
नथि दुतियं पञ्ञाय छेदनन्ति यं छेदनं पञ्ञाय सद्धिं द्वयं तं छेदनं नथिति अथो. छेदनपञ्हो ¶ चुद्दसमो. भुतजिवपञ्हो पन्नरसमो. दुक्करपञ्हो सोळसमो थेरेन पठमं वुत्तो. सोळसपञ्हसहितो सत्तमो वग्गो.
सम्पति का वेला’ति इदानि का वेला सम्पत्ता’ति योजना. गमिस्सन्तिति तया सद्धिं गमिस्सन्ति. भण्डतो भण्डागारतो. राजदेय्यानीति राजसन्तकानि.
तस्स पञ्हवेय्याकरणेन तुट्ठे राजा’ति तस्स नागसेनथेरस्स असीतिपञ्हवेय्याकरणेन तुट्ठो राजा. अब्भन्तरकथायञ्हि अट्ठासीति पञ्हा पठमदिवसे विसज्जिता. तयो दिवसे पासादे भत्तकिच्चतो पट्ठाय याव पठमयामावसाना अट्ठासीति पञ्हा विसज्जिता अहेसुं.
बाहिरकथापञ्हा तयो. तेन सद्धिं एकनवुति पञ्हा होन्ति.
एकनवुतीपञ्ह पटिमण्डिता.
मिलिदपञ्हवण्णना समत्ता.
मेण्डकपञ्हे पन भस्सप्पवादीति वोहारकुसलताय युत्तवचनसङ्खातभस्सवदनसीलो. वेतणडीति थेरवादेन सद्धिं विरुद्धवचनवदनसीलो.
वसन्तो तस्स छायायाति धम्मचरिय-गुरुसद्धापञ्ञादिगुणमण्डितो, अस्सद्धोपि सो तस्स’ मेधावी अमताभिमुखो’ति एवं वुत्तेहि सोभग्गगुणेहि समन्नागतो तस्स थेरस्स करुणापञ्ञावसेन पवत्तकारणाकारणहितुपमायुत्तिउपदेसवचनसङ्खातछायाय वसन्तो. तानि हि थेरस्स करुणाञाणं नामकायतो पवत्तन्ति पकतिसरीरतो पवत्तछाया विय होती ती.
अद्दक्खि मेण्डके पञ्हे’ति ञाणचक्खुना मेण्डके गम्भीरे पञ्हे अद्दक्खि. अथवा सेनकादिभासितब्बं अनेकपरियायभावेन चेव अभुतभावेन च मेणडकपञ्हसदिसे. अथवा द्वीवचनवन्तत्ता ¶ तस्स पञ्हस्स द्विमेण्डकयुद्धसदिसे’तिपि वुत्तं वट्टति.
परियाय भासितं अथि’ति’आनद, मयाद्वे’पि वेदना वुत्ता परियायेना’तिआदिकं परियायवचनं अथि. कथं इमिस्सा परियायनिप्परियायदेसनाभावो जानितब्बो? उपेक्खावेदना हि सन्तमिं पणीते सुखे वुत्ता भगवता’ति अयं हेथ परियायो.
सभावभासितं अथिति’तिस्सो इह भिक्खवे वेदना सुखा दुक्खा उपेक्खा वेदना’तिआदिकं निप्परियायवचनं अथि. कथं निप्परियायभावो जानितब्बो? वेदनासभावो हि तिविधो’ति अयमेथ निप्परियायो अथि.
सधायभासितन्ति’तीहि भिक्खवे ठानेहि जम्बुदीपिका मनुस्सा देवे तावतिंसे उत्तरकुरुके च मनुस्से अधिगण्हन्ति. कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’तिआदिकं सधाय भासितं अथि.’इध ब्रह्मचरियवासो’ति इदं पब्बज्जाब्रह्मचरियवासनं वुत्तं न मग्गब्रह्मचरियवासं. नेय्यथनीतथवचनं इध अनागतं. तम्पि आहरिवा दस्सेतब्बं.’यं किञ्चि वेदयितं सब्बं तं दुक्खन्ति’आदिकं न्येथवचनं.’सुखापि खो वेदना अनिच्चा सङ्खता’तिआदिकं यथारुतवसेन जानितब्बं नीतथवचनं अथीति.
‘नेय्यथवचनञ्चेव अथो सधायभासितं
परियायभासितञ्चेव अथो सभावभासितं’,
इति पञ्चप्पभेदं’व सासने जिनभासितं
सल्लक्खेवान तं सब्बं अथं वदेथ पण्डितो’ति;
न रहस्सकं कातब्बन्ति अथपटिच्छन्नवचनं न कातब्बं.
गरुकं परिणमतीति गरुभावेन परिपाकं गच्छति दधभावेन पाकटो होतिति अधिप्पायो.
इत्तरतायाति अप्पपञ्ञताय.
तिथवासेनाति
‘उग्गहो सवनं पुच्छा कथनं धारणं इति,
पञ्चधम्मवसेनेव तिथवासो पवुच्चती’ति;
एवंवुत्ततिथवासेन.
स्नेहसंसेवा’ति पियपुग्गलसंसेवनवसेन. मन्तिसहायो’ति मन्ती विचारणपञ्ञो सहायो एतस्साति मन्तिसहायो.
मा ¶ हायि अथो ते अभिक्कमतीति अत्तानुवादादिभये उप्पन्ने वं एत्तकेन कारणेन मा भायि. कतपुञ्ञो कतभीरुत्ताणो ञाणसम्पन्नोसम्मापयोगे ठितो न चिरस्सेव लोकियलोकुत्तररथो ते अभिक्कमति अभिक्कमिस्सति पवत्तिस्सति.
अल्लापो’ति पठमामन्ताना’ति केचि वदन्ति. रट्ठकवचनं आमन्तना.
सक्कच्चकारिना’ति हितकरण-हितदेसन-हितचिन्तनानं अखण्डकारिना.
खलिते धम्मेन पग्गहेतब्बो’ति सम्मापटिपत्तितो वा युत्तवचनतो वा खलिते अन्तेवासिकम्हि धम्मेन सभावेन तं तं कारणं ववा सीलादिगुणेसु पग्गहेतब्बो.
मेण्डकपञ्हा गम्भीरगण्ठिगुय्हपञ्हा.
अभिवड्ढिया वायमती’ति परियत्तिपटिपत्तिसासनानं अभिवड्ढनथाय चतुपच्चयदानादिना उपायेन वायामं करोति.
‘भवति सङ्घेन समसुखो दुक्खि धम्माधिपतिको’पि च;
संविभागी यथाथामं जिनचक्काभिवड्ढको
सम्मादिट्ठिपुरेक्खारो अनञ्ञसथुको तथा;
सुरक्खो कायकम्मादि समग्गाभिरतो’पि च
अकुहो न वरो चक्के बुद्धादिसरणं गतो
दस उपासकगुणा नागसेनेन भासिता’ति;
इमा तिस्सो गाथा.
‘पञ्चमं लहु सब्बथ सत्तमं द्विचतुथिसु,
छट्ठं तु गरुपादानं सेसा अनियमा मता’ति;
इमिना वुत्तलक्खणेन वुत्ता.
लोकसाधारणो’ति सत्तलोकेन सदिसो,
अप्पत्तमानसानन्ति अपपत्तअरहत्तफलानं;
ञाणरतनारम्मणेना’ति ¶ अरहत्तमगगपदट्ठानसबबञ्ञुत ञाणो भगवा सब्बञ्ञु सब्बदस्सावी दसबलसमन्नागतो चतुहि वेसरज्जेहि समननागतो पभिन्नपटिसम्भिदो छळभिञ्ञो च असाधारणञाणो अट्ठारसबुद्धधम्मसमन्नागतो, तस्स अरहत्तमगगञाणं दसबलादिसब्बगुणदायकं सब्बञ्ञुतञाणं सब्बञेय्यधम्मजाननसमथन्ति भगवतो ञाणरतनारम्मणेन सकसकचित्तुप्पादेन.
उब्बत्तीयन्ते’ति पकतिपकतितो विपरीयन्तो विनस्सन्ते वा.
निप्पभा जाता कुतिथिया वं गणीवरपवरमासज्जाति कुतिथिया मिच्छादिट्ठिका वं भदन्तं गणिवरपवरं गणिवरेहि परं सेट्ठं आसज्ज पवा निप्पभा निज्जोता भवेय्युन्ति योजना.
मेण्डकपञ्हेसु पूजावञ्धावञ्धापञ्हो अट्ठुपमासहितो पठमो.
वाहसतं खो महाराज वीहीनं अड्ढुचूळञ्च वाहा वीही सत्तम्मणानि द्वे च तुम्बा एकच्छरक्खणे पवत्तवित्तस्स एत्तकाविहीति लक्खं ठपीयमाना परिक्खयं परियादानं गच्छेय्युन्ति एथ सादिकदियड्ढवाहसतं थोकेन उद्धं उपड्ढावाहसतस्स पतनालिके तुम्बो’ति अङ्गुत्तरटीकायं वुत्तं. अड्ढचूळन्ति वाहस्स तस्स अड्ढाधिका वाहवीही’तिपि वत्तुं वट्टतियेव.
‘कुडुबो पसतो एको पथो ते चतुरो सियुं
आळ्हको चतुरो पथा दोणं वा चतुराळ्हकं,
माणिका चतुरो दोणा खारीति चतुमाणिका;
खारियो वीस वाहो’थ सिया तुम्बो दसम्मणं
आळहको निथियं तुम्बो पथो तु नाळि नारियं,
वाहो तु सकटो चेको दस दोणा तु अम्मण’न्ति;
अभिधानप्पदिपिकायं वुत्तो सकटपपमाणो वाहो’ति विनयटीकायम्पन’ द्वे सकटा वाहा एको वाहो’ति वुत्तं. विहीनं वाहसतञ्च अड्ढचूलञ्च वाहसतस्स अडढञच चूळं अडढतो थोकेन ऊनं वा होति. यथावुत्तवाहतो अधिकानि वीहिसत्तम्मणानि वीहीनं सत्त अम्मणानि द्वे च तुम्बा होन्ती’ति योजना. वीहीनं साधिकदियड्ढवाहसतन्ति अधिप्पायो.
एकच्छरक्खणे पवत्तचित्तस्सा’ति इमस्स लक्खन्ति इमिना सम्बधो. लक्खनति ¶ चि गहणसल्लक्खणथं सम्पदानथे चेतं उपयोगवचनं’ दिवाविहारं पाविसी’ति दिवाविहारथाय पाविसितिआदिसु विय. लक्खसद्दो च लक्खणवाचको. वुत्तञ्हेतं अभिधानसथे.
‘कलङ्को लञ्छनं लक्खं अङ्को’भिञ्ञाणलक्खणं,
चिण्हञ्चापि तु सोभा तु परमा सुसमा’थ चा’ति;
परिक्खयं परियादानन्ति खीणभावं गच्छेय्युं. इमिना दसाधिकदिड्ढवाहसतवीहितो अधिकानिएकच्छरक्खणे पवत्तचित्तानी’ति दस्सेति.
एवं एकच्छरक्खणे पवत्तचित्तस्स एत्तकवीहितो अनेकभावं दस्सेवा इदानि एकच्छरक्खणे पवत्तचित्तस्स पुग्गलविसेसवसेन विसेसभावं दस्सेतुं तत्रीमे’तिआदिमाह.
तथ
तत्राति सत्तविधेसु सत्तेसु.
इमे सत्तविधा चित्ता पवत्तन्तीति इमानि सत्तविधानि चित्तानि पवत्तन्ति.
अभावितकाया’ति पञ्चुपादानक्खधकायेसु अनिच्चादिवसेन अभावितकाया.
अभावितसीला’ति अभावितलोकुत्तरसीला.
तीसु ठानेसु’ति सक्कायदिट्ठि-विचिकिच्छा-सीलब्बतपरामास समुग्घाटितट्ठानवसेन तीसु ठानेसु. उपरिभुमीसु’ति सकदागामिआदीनं पञ्चक्खधसङ्खात उपरिभुमिसु?
पञ्चसु ठानेसु’ति हेट्ठा वुत्तेसु तीसु ठानेसु रागदोसतनुट्ठानद्वयं पक्खिपिवा पञ्च ठानानि वेदितब्बानि.
दससु ठानेसु’ति हेट्ठा पञ्चट्ठानानि चेव गहितग्गहणनयेन सक्कायदिट्ठि-विचिकिच्छा-सीलब्बतपरामास-लोभ-व्यापाद-सङ्खात-प- ञ्चोरम्भागयसञ्ञेजनसमुग्घाटितद्धानवसेन पञ्च्ौद्धम्हागिय संयोजन समुग्घाटितट्ठानवसेनेव. अपराति पञ्चा’ति दस ठानानि विपस्सनाय आरम्मणभुता पञ्चुपादानक्खधा येवाति गहेतब्बं.
नाराचस्सा’ति उसुअग्गपवेसित-अयोमय नारावस्स
दळ्हं चापसमारूळ्हस्सा’ति दळ्हचापधनुम्हि आरोपितस्स.
तथा’ति भगवतो लहुकपरिवत्तने. उत्तरिकारण’न्ति ¶ यमकपाटिहारियतो उत्तरियं वुत्तं
तम्पि महाराज पाटिहिरन्ति तमभगवतो अग्गिक्खध-उदकधारा-पवत्तन-सङ्खात-यमकपाटिहीरं अत्तनो परेसं रागादिपच्चनीकहरणतो पाटिहिरं.
आवज्जनविकळमत्तकेना’ति भगवता अनुप्पादितवसेन मनोद्वारावज्जनस्स हीनवसेन
सब्बञ्ञुपञ्हो दुतियो.
छकोट्ठासे कते कप्पे’ति चतुसट्ठिअन्तरकप्पपमाणे विवट्टट्ठायिकप्पे छकोट्ठासे कते.
अतिक्कन्ते पठमकोट्ठासे किञ्चि साधिकदसन्तरकप्पपमाणे विचट्टट्ठायिकप्पस्स पठमकोटठासे अतिक्कन्ते देवदत्तो सङ्घं भिदि देवदत्तपब्बज्जापञ्हो ततियो
यमनियमे’ति
‘यं देहसाधनापेक्खं निच्चं कम्ममयं यमो,
आगन्तं साधनं कम्मं अनिच्चं नियमो भवे;
अहिंसासच्चमाधेय्यं ब्रह्मचार परिग्गहो,
निच्चं सरीरसोचेय्यं यमो नामाति वुच्चरे;
सन्तोस-मोन-सज्झाया किच्छाकहारो च भावना,
सयम्पाक-वने वासा-नियमा-निच्चसाध्यता’;
एवं वुत्ते यमकम्मे च नियमकम्मे च.
यं तथागतो…पे… एवमधिप्पायो अथि यं येन गुणेन हेतु भुतेन…पे…एवं अधिप्पयो होति तं बुद्धानं गुणं अभुतं अथिति योजना.
परक्कमो दक्खापितो’ति पारमीपूरणे परक्कमो वायामो दक्खापितो पेक्खापितो.
हिय्यो ओभासिता’ति जिनानं पारमी च नया भिय्यो अतिसयेन ओभासिता.
भिदि तिथियानं वादगण्ठिन्ति वं तिथियानं मिच्छावादगण्ठिं पभिदि.
भिन्ना ¶ परप्पवादकुम्भा’ति परप्पवादा तया भिन्ना.
गम्भीरो उत्तानिकतो’ति अतिविय गम्भीरो पञ्हो तया उत्तातीकतो.
सम्मालद्धं जिनपुत्तानं निब्बाहनन्ति परमिच्छावादहरणे उपायसङ्खातं निब्बाहनमुखं जिनपुत्तानं जिनपुत्तेहि सुट्ठु लद्धं.
एवमेतन्ति सब्बं हेट्ठावुत्तवचनं तया वुत्तं यथा होति तं,
सब्बं वचनं एवं सभावतो होतीति अज्झाहारयोजना;
गणीवरपवरा’ति आलपनमेतं गणीनं गणपरिसानं वरपरम,
अतिसेट्ठ यथा तया वुत्तं मयं तथा सम्पटिचछामा’ति;
पथविकम्पनहेतुपञ्हो चतुथो.
नथञ्ञं चेथाति एतेसु सच्चेसु विज्जमानं सच्चतो अञ्ञं कारणं पटिवेधस्स च नथि.
सीहरथेना’ति सेट्ठरथेन मञ्चरथेन. सीहसद्दो वा उसभसद्दो वा अञ्ञसद्देन पयुत्तो सेट्ठवाचको होतीति.
सिविराजदिब्बचक्खुपञ्हो पञ्चमो.
कललं ओसरतीति इदं मातुया पिट्ठिकण्टकनाभीनं मज्झट्ठानभुते गब्भपतिट्ठानारहट्ठाने सन्निचितं पटिकललसदिसं मदरत्तलोहितं सधाय वुत्तं, न कललरूपं.
मुखपानेनपि द्वयसन्तिपातो भवतीति मुखपानेनपि सह माता च उतुनी गब्भो पच्चुपट्ठितो’ति द्वयसन्निपातो भवति.
पुरिमेन तथ कारणं वक्खामीति पुरिमेन सामवथुना तेसं द्विन्नं तिण्णं सन्निपातानं अन्तोगधभावे कारणं यूत्तिवचनं कथेस्सामि.
ते सब्बे’ति ये केचि सत्ता मातुगब्भं ओक्कन्ता ते सब्बे सत्ता ये वनरुक्खादयो’ति योजना.
यो कोचि गधब्बो’ति यो कोवि अत्तनो कम्मेन तथ तथ उपगन्नब्बसत्तो.
गबभावक्कन्तिपञ्हो छट्ठो.
सद्धम्मो’ति ¶ पटिसम्भिदाप्पत्तखीणासवसन्तकाधिगमसद्धम्मो सुद्धनय-पटिवत्तनवसेन पटिवेधसद्धम्मो वा.
तं खयं परिदीपयन्तो’ति तेन वचनेन पुब्बपञ्चवस्ससतप्प-माणट्ठानारह-सद्धम्मक्खयं परिदीपयन्तो.
सेसकं परिच्छिदीति सेसकं पच्छिमपञ्चवस्ससतं सद्धम्मतिट्ठनक्खणं परिच्छिदि. तं दीपनाकारं परिच्छदनाकारञ्च दस्सेन्तो वस्ससतं सहस्सन्तिआदिमाह.
नट्ठायिको’ति नट्ठधनो.
वस्ससतप्पमाणपञ्हो सत्तमो.
तत्र ये ते सत्ते कम्मं विबाधति ते इमे सत्ता कारणं पटिबाहन्ति, तेसं तं वचन मिच्छा’ति पोथकेसु लिखितं तं दुज्जानं. तस्मा ये सत्ते कम्मं विबाधति, ते सत्ता कम्मविपाकजा, दुक्ख वेदना वेदयन्तीति ये पन सत्ता कारणं पटिबाहन्ति तेसं तं वचनं मिच्छा’ति पाठेन भवितब्बं. एवञ्हि सति पुब्बापरं समेति.
तत्र ये ते नवविधा’ति तत्र दसविधेसु कुप्पवातेसु ये ते नवविधा कुप्पवाता.
न ते अतीते उप्पज्जन्तिति ते वाता अतीते भवे कम्मबलेन न उप्पज्जन्ति. सेस पदद्वये’पि एसेव नयो.
तेहि तेहि कोपेही’ति तेहि तेहि सीतादिकोपप्पकारेहि.
सकं सकं वेदनन्ति अत्तनो अत्तनो फलभूतं वेदनं.
विसमपरिहारजा’ति चतुन्नं इरियापथानं विसदिसहरणतो जाता वेदना.
ओपक्कमिकेना’ति दण्डप्पहारदिवसेन परूपक्कमेन.
कम्मविपाकजा’ति कम्मविपाकभुतपञ्चक्खधतो जाता.
बहुतरं अवसेसन्ति कम्मविपाकजवेदनातो अवसेसं वेदयितं बहुतरं.
न सम्भवतीति न सम्पज्जति.
बीजदुट्ठता’ति खेत्ततो अञ्ञकारणदुट्ठता.
कम्मविपकतो वा’ति एथ
‘वेमातुभातिकं ¶ पुब्बे धनहेतु हनिं अहं
तेन कम्मविपाकेन देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे मम पासाणसक्खरा’ति;
अयं गाथा वत्तब्बा तथ धनहेतु’ति दासिदाससङ्खात-जङ्गमधन-हेतु. धनञ्हि थावरजङ्गम-संहारिम-अङ्गसम-अनुगामिधनवसेन पञ्चविधं.
किरियतो वा’ति देवदत्तस्स उपक्कमकिरियतो वा.
भोजनं विसमं परिणमतीति कुच्छिगतभोजनं विसमं परिपक्कभावं गच्छति.
ताय च पन वेदनाया’ति इदं कत्तथे करणवचनं.
निकायवरञ्छके’ति एथ लञ्छन्ति सञ्चानन्ति एतेन एथ वा पुञ्ञपापानि पण्डितजनाति लञ्छको’ति निकायवरो च सो लञ्छको चाति विग्गहो.
सब्बाकुसलज्झापनपञ्हो अट्ठमो.
इमस्मिं पञ्हे थेरस्स एकंसिकं ब्याकरणं न होति. तस्मा विचारेवा यं युत्तरं तं गहेतब्बं. तत्रायं विचारणाकारो. मग्गवज्झा हि किलेसा अनुपादिन्नकभुता ये नेव अतीता अनागता न पच्चुप्पन्ना. उपादिन्नकनिरोधकथा च अनागतभवं सधाय कथिता भगवतो उप्पन्ना वेदना इमस्मिं पच्चुप्पन्नभवेयेव होति. अपरापरवेदनियकम्मञ्च बुद्धपच्चेकबुद्धेहि’पि न सक्का निवारेतुं. तस्मा थेरस्स कम्मविपाकतो वा एसा वेदना निब्बत्ता’ति वादो युत्ततरो’ति गहेतब्बं. यदि एवं कस्मा थेरो अनेकविहितं कथेसी?ति. राजा मिलिदो ञाणभेदं गवेसन्तो विचित्रपटिभानं सोतुकामो होति. तस्स अज्झासयवसेन अनेकविहितं कथेसी’ति परिहारो वत्तब्बो अञ्ञेसु ईदिसेसु ठानेसु युत्तियेव गवेसितब्बा, न एकचिन्तिना भवितब्बन्ति.
कतस्स पतिचयो’ति चतुसु सच्चेसु कतसोळसकिच्चस्स पतिचयो पुन वड्ढनं नथि.
निब्बाहितब्बो’ति निब्बेठेतब्बो कथेतब्बो. पटिसल्लानन्ति ¶ कायिकचेतसिकपटिसल्लानकिरिया. अथतो पन पटिसल्लानट्ठाने लहितब्बा समाधिसतिसम्पजञ्ञादयो कुसला धम्मा पटिसल्लानं नाम.
रक्खतीति सम्परायिकअपायादिदुक्खतो रक्खति.
पटिसल्लानपञ्हो नवमो.
तं इद्धिबलन्ति तेन इद्धिबलेन लभितब्बकप्पकप्पावस्सट्ठानं.
अन्तमसो अच्छरासङ्घातमत्तम्पीति सब्बन्तिमेन परिच्छेदेन अच्छरासङ्घातमत्तम्पि कालं पञ्चक्खधसङ्खातभवस्स पवत्तनं न वण्णेमि, अप्पवत्तननिब्बानमेव वण्णेमीति अधिप्पायो.
इद्धिबलकित्तनपञ्हो दसमो.
दसपञ्हपटिमण्डितअट्ठमवग्गवण्णना समत्ता.
अभिञ्ञायाहं भिक्खवे धम्मं देसेमीति पञ्चक्खधा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिद्रियानि, नव हेतु, चत्तारो आहारा, सत्तवस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानीतिआदिना अभिविसेसेन सब्बञ्ञुतञाणेन जानिवा धम्मं देसेमि.
अञ्ञं उत्तरिं…पे…सतन्ति खुद्दानुखुद्दकतो अञ्ञं उत्तरिं चतुपाराजिक - तेरस सङ्घादिसेस - तिंसनिस्सग्गिय - द्वानवुति - पाचित्तिय - चतुपाटिदेसनीय - सत्ताधिकरण -सिक्खापद - सङ्खातदियड्ढ - सिक्खापदसतं.
तेहिपि न एकज्झकता’ति अत्तनो चित्तनिट्ठा एकन्तभावेन न कता.
धम्मसण्ठितपरियायेनाति यञ्च तं आपत्तिं आपन्नो तञ्च यथाधम्मो कारेतब्बो’ति वुत्तधम्मसण्ठितिपरियायेन.
खुद्दानुखुद्दकसमूहननपञ्हो पठमो.
अनिच्चम्पन रूपन्ति विभज्जब्याकरणियो पञ्हो’ति अनिच्चं नामरूपं, किं. रूपमेवा?ति पुट्ठो अनिच्चं नामरूपम्पि अनिच्चा वेदना पी’तिआदिना नयेन विभजिवा ब्याकातब्बो विभज्जब्याकरणीयो नामा’ति अथो. किन्नु ¶ खो चक्खुना सब्बं विजानातीति पुग्गलो सब्बं चक्खुना किं विजानातीति इमस्मिं पञ्हे केनापि पुट्ठो’कतमेन चक्खुना समन्तचक्खुना उदाहु मंसचक्खुना’ति वुत्ते’आमा’ति वत्तब्बो’ति अयं पञ्हो पटिपुच्छाब्याकरणीयो पञ्हो नामाति योजना.
मालुङ्क्यपुत्तपञ्हो दुतियो.
समुहतो भयहेतु अरहतो’ति भयहेतु अरहतो अरहन्तेन समूहतो.
उन्नतावनता’ति सुखे उन्नतिठानवसेन उन्नता दुक्खे मङ्कुवसेन ओनता
कुटिपुरिसे’ति पाकटपुरिसे.
आहच्चपदन्ति भगवतो सब्बञ्ञुतञाणेन विसेसेवा वुत्तवचनं.
सब्बतसपञ्हो ततियो.
तेन तेसं पवत्तेना’ति तेसं परित्तानं तेजवन्तानं तेन पवत्तेन.
विसं चिक्खस्सन्तो’ति विसं विनासयमानो.
उद्धमधो आचयमानो’ति सरीरस्स उद्धं सुखं वड्ढयमानो.
चोरानं उक्खित्तलगुळन्ती पोथकेसु लिखितं वेरिचोरानं उक्खत्तलगुळम्पीति पाठेन भवितब्बं. वेरिचोरेहि उक्खित्तमुग्गरं न सम्भवतीति अथो.
आहारथं वा एरती’ति आहारकिच्चं सम्पादेति.
सूचिकाया’ति उद्ध-वमनाबाधेन.
दूरुपचारेना’ति दुट्ठपयुत्तेन कारणेन.
सत्तानं रक्खनं महाराजा परित्तन्ति महाराज, परित्तं नाम सत्तानं रक्खन्तानं सत्तानं अनुरक्खनं होतीति योजना.
अत्तना कतेन आरक्खं जनाती’ति कम्माचरणादितो पापपुग्गलो अत्तना कतेन दोसेन परित्तस्स रक्खनभावं जहति विनासेति.
पररित्तानुरक्खनपञ्हो चतुथो.
बुद्धबलतो ¶ च मारबलं बलवतरं न होती’ति योजना.
पञ्चसालगापञ्हो पञ्चमो.
तत्र अथन्तरं अथि’ति तथ तेसु द्वीसु वचनेसु. अथभेदो अथविसेसो अथि.’
अन्तरं मज्झवथञ्च खणोकासो’पि हेतुसु व्यवधाने विना चेथ भेदे छिद्दे मनस्यपी’ति अभिधानसथे वुत्तं.
सञ्ञाविमोक्खोति सञ्ञाय भावेन आपत्तिभावतो विमोक्खो सञ्ञविमोक्खो. सचित्तकापत्तीति अथो.
नो सञ्ञाविमोक्खोति सञ्ञायाभावेन आपत्तिभावतो नो विमोक्खो, नसञ्ञाविमोक्खो, अचित्तकापत्तीति अथो.
पापाजानपञ्हो छट्ठो.
एतस्मिञ्च महाराज पञ्हे’ति एतस्मिं तया पुच्छितपञ्हे.
एको अथो सावसेसो’ति’तथागतस्स खो आनदएवं होती’तिआदिवचनस्स एको अथो नरामिसपरिहरणसङ्खातअथेन अवसेसेन सावसेसो.
गणपरिहरणपञ्हो सत्तमो.
कतेन आदानेन वाति कतेन दोसेन वा.
अभेज्जपरिसपञ्हो अट्ठमो.
अट्ठपञ्हवन्तो दुतियवग्गो.
सेट्ठो यमो’ति
‘यं देहसाधनापेक्खं निच्चकम्ममयं यमो
आगन्तुकसाधनं कम्ममनिच्चंनियमोभवे’;
अहिंसा सच्चमाधेय्यं ब्रह्मचारि अपरिग्गहो
निच्चं सरीरे साध्यत्ता यमो नामाति वुच्चरे’ति;
एवं वुत्तो सेट्ठो यमो.
अग्गो नियमो’ति
सन्तोस मोन-सज्झाया किच्छापरो च भावना,
सयम्पाकवनवासा नियमानि च साधयतो’ति;
एवं वुत्तो अग्गो नियमो.
तथ अहिंसा’ति इमिना करुणा वुत्ता. सच्चन्ति वचीसच्चञाणसच्चपरमथसच्चानि. आधेय्यन्ति आधेय्यवचनता ब्रह्मचारीति मेथुनविरति. अपरिग्गहोति मम इदन्ति परिग्गहिततण्हारहितभावो वुत्तो सन्तोसमोनसज्झाया’ति द्वादसविधसन्तोसा पापप्पवाहा न बुद्धवचन सज्झाया. किच्छापरोति इमिना धूतङ्गपरिहरणं भावना’ति परिकम्म भावनादयो तिस्सो भावना. सयम्पाकवने वासा’ति एथ इमस्मिं सयम्पाकेवने बुद्धसासने सयम्पाकविरति गहेतब्बा. आदिआकारेनचाति.
चारो’ति सेखिय वग्गानुरूपेनगामविहारेसु चारो.
विहारो’ति समणसारुप्पेरियापथविहारो चेव दिब्बब्रह्मअरियवसेन तिविधधम्मविहारो च.
सयंमो’ति इद्रियसंयमो.
संवरो’ति पातिमोक्खसंवरो.
खन्ती’ति अधिवासनखन्ति ञाणखन्ति.
सिक्खापदानं उद्देसो’ति सिक्खापदानं पाळि.
उग्गहपरिपुच्छा’ति सिक्खापदानं अट्ठकथा उग्गहणं
कासावधारणं भण्डुभावो’ति इमिना द्विलिङ्गसरूपं दस्सेति
भण्डुभावो द्वङ्गुलकेसोवा नवमुण्डो वा’ति अधिप्पायो भवति हि.
‘‘यमो च नियमो चेव चारो चविहारो तथा,
संयमो संवरो चेव खन्ती च सोरच्चम्पि च;
एकन्तचरिया चेव एकत्ताभिरता’पि च,
पटिसल्लानसेवनं हिरिओतप्पमेव च;
अप्पमादो च वीरियं उद्देसपरिपुच्छा तथा,
सीलाद्यभिरति चेव निरालयसभावतो;
सिक्खापदाभिपूरणमिति वीसप्पभेदेन,
समणकरणा धम्मा नागसेनेन देसिता;
कासावधारणञ्चेव भण्डुभावो तथा इति,
दुवे समणलिङ्गा’च नागसेनेनदेसिता’ति;
सामञ्ञं ¶ उपगतो’ति वीसतिधम्मद्विलिङ्गेहि सदिसभावङ्गतो.
सो सामञ्ञन्ति सो समणभावो. अग्गपरिसन्ति भिक्खुपरिससङ्खातं अग्गपरिसं.
सो मे आगमो’ति वीसतिधम्मद्विलिङ्गानं मय्हं सत्ताने सो आगमो नथि.
पुथुज्जनपञ्हो पठमो.
ये ते भब्बा’ति ये ते सत्ता भव्या युत्ता
मुखलोहितपग्घरणपञ्हो दुतियो.
तप्पटिभागन्ति तेन वथगुय्हेन सदिसं.
अनुसासनियं अनुवासेतीति उपरिभागे पस्सावमग्गे वथिकम्मंवुत्तं आयुब्बेदे
‘वमनं रेचनं नस्यं निरूह अनुवासनं
ञेय्यं पञ्चविधं कम्मं विधानं तस्स वुच्चते’ति;
निरूहअनुवासनवसेन हि दुविधं वथिकम्मं.
तथ निरूहवथिकम्मं अधोभागे वच्चमग्गे कातब्बं. अनुवासनवथिकम्मं उपरिभागे पस्सावमग्गे कातब्बं. वथिकम्मं उत्तरवथिकम्मम्पि इदं नामद्वयं तेसंयेव नामन्ति. तस्स टीका?
‘‘सम्बाधस्सेव सामन्ता तथ कम्मं दुवङ्गुलं,
वारितं वथिकम्मम्पि सम्बाधेयेव सत्थुना’’;
वथिकम्मन्ति तेलभेसज्जानं विज्झनवसेनकत्तब्बं वथिकम्मन्ति विनयटीका.
गुय्हप्पकासनपञ्हो ततियो.
असारम्भेनाति निद्दोसेन.
चतुसच्चाहिसमयो’ति चतुन्नं अरियसच्चानं ञाणेन अभिसमयो.
पुरिसत्तनन्ति पुरिसत्तं, सोयेव वा पाठो.
अञ्ञं कयिरमानं अञ्ञेन सम्भवतीति अञ्ञं लोकुत्तरफलं आरब्भ विपस्सना कम्मं तेन कयिरमानं अञ्ञेन लोकियफलेन सम्भवति, लोकियफलं देतीति अधिप्पायो. सभावम्पी’ति ¶ सभावेन वचनेन.
यो अक्कोसन्तो’ति यो परं अक्कोसन्तो.
किरियायेव कता’ति दोसवन्तस्स पुग्गलस्स किरियाययेव करणेनयेव मोघपुरिसवचनकता’ति.
सवणेन…पे… जिगुच्छतीति भगवतो भगवन्तस्स सवणेन सासनसवणेन.
ओत्तप्पती’ति जिगुच्छति.
भिय्योदस्सनेनाति भगवतो दस्सनेन ओत्तप्पति जिगुच्छति.
मोघपुरिसवचनपञ्हो चतुथो.
‘‘अचेतनं ब्राह्मण अस्सुणन्तं
जानं अजानन्तमिमं पलासं,
आरद्धवीरियो धुवमप्पमत्तो
सुखसेय्यं पुच्छसि किस्सहेतु’’ति;
इदं चतुक्कनिपात्ञागतं पलासजातकं सधाय वुत्तं.
इति फदन रुक्खे’पि तावदे’ति मिलिदे आगतं. जातके पन
‘‘इति फदनरुक्खेपि देवता अज्झभासत,
मय्हम्पि वचनं अथि भारद्वाज सुणोहि मे’’ति;
आगतं इदञ्च तेरसनिपाते आगतं फदनजातकं सधाय वुत्तं.
रुक्खाचेतनपञ्हो पञ्चमो.
नवन्नं महाराज अनुपुब्बविहारसमापत्तीनन्ति अट्ठरूपावचरसमापत्तिएकनिरोधसमापत्तिवसेन नवन्नं अनुपुब्बविहारसमापत्तीनं. निब्बानसुत्तकथायम्पन फलसमापत्तिसमत्ताय परिनिब्बानसमत्ताय तेसं द्विन्नं दायकानं अनुस्सरणे समत्तायाति तीहि कारणेहिद्वे पिण्डपाता समफला वुत्ता.
द्विपिण्डपातसमफलपञ्हो छट्ठो.
पूजेथ नं पूजनीयस्स धातुं एवं किर भो सग्गमितो गमिस्सथाति इदंअनेकवण्णविमाने वुत्तं.
बुद्धपूजापञ्हो सत्तमो.
अनिमित्तकतसदिसा’ति ¶ असल्लक्खनकतसदिसा.
अपासनपपटिकपञ्हो अट्ठमो.
खीणासवपञ्हो नवमो.
उब्बिलावितपञ्हो दसमो.
मामको’ति मम सन्तको मम सावको.
कारणा’ति पीळना.
सन्नतिविकोपनन्ति नामरूपसन्ततिविनासनं धम्मो हि महाराजअहिंसालक्खणो’ति सकलो हि सभाववचनधम्मो अहिंसावचनलक्खणो. उद्धतं महाराज चित्तं निग्गहेतब्बन्ति योगावचरेहि उद्धतं चित्तं पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गेहि निग्गहेतब्बं पग्गहेतब्बन्ती पग्गहदण्डसदिसेहि धम्मविचयवीरियपीतिसम्बोज्झङ्गेहि पग्गहेतब्बं. सति पन सब्बथ लीनुद्धच्चेसुइच्छितब्बा? ‘‘सतिं खवाहं भिक्खवेसब्बथिकं वदामी’’ति वचनतो.
सयङ्कतेनसोघातीयतीति सो चोरो अत्तना कतेन दुच्चरितकम्मेनकत्तुभुतेन परिघातीयति.
अपि च धम्मानुसथि अनुसासीयतीति एकंसेन भगवतो अनुसिट्ठि पण्डितजने अपराधिकमनुस्से अनुसासयति धम्मेन अनुवदापेति.’ निग्गहे निग्गहारहन्तिवचनतो वदतो भगवतो दोसो नथिति अधिप्पायो’निग्गहे निग्गहारहन्ति’ इदञ्च धम्मेन निगहनं सधाय वुत्तं, न पीळनकम्मं सधाय वुत्तन्ति इदं थेरेन वत्तब्बं कस्मा नवुत्तन्ति चे रञ्ञो रुचिया अननुकूलत्ता. थेरो हि यथा राजा कङ्खं विनयिवा धम्मसभावं जानाति तथा पञ्हं ब्याकरोतीति. भगवता सङ्खेपविथारदेसितनयेन तथा तथा हि पञ्हं पकासेति. एस यथा यथास्स सद्धम्मतेजविहतविलयनखणेन मिलिदराजहदये विमति पयातीति.
निग्गहपञ्हो एकादसमो.
पणामेसीति पब्बाजेसि.
अप्पतिवत्तितो’ति अप्पहीणो.
निच्छुहतीति नीहरति.
थलं ¶ उस्सादेती’ति थलट्ठाने रासिं करोति.
परिलीयती’ति पटिलीयितुं अरहति
पणामीयती’ति पणमेतुं वा पब्बाजेतुं वा अरहति.
पणामनपञ्हो द्वादसमो.
द्वादसपञ्हवन्तततियवग्गवण्णना समत्ता.
कम्माधिग्गहितस्साति अभिभवनीयमानस्स.
मोग्गल्लान निब्बानपञ्हो पठमो.
अथरसो’ति फलं कथितं.
धम्मरसो’ति हेतु.
विमुत्तिरसो’ति निब्बानं.
अञ्ञं आराधेतीति समत्तकारी परिपुण्णकारी अञ्ञं अरहत्तफलं आराधेति, अत्तनो सन्ताने निप्फादेति.
सवरपुरं अनुगत’न्ति मनुस्सजानपदपुरं अनुप्पत्तं.
पातिमोक्खपिहितपञ्हो दुतियो.
उच्छिज्जती’ति यं येन कारणेन भिक्खुभावो उच्छिज्जति.
उभतो पक्खे’ति मातुपितुपक्खसङ्खाते उभतोपक्खे.
मनुस्सन्तरेना’ति मनुस्ससानत्तेन. छन्नञ्हि नानत्तं अतिविय नानत्तं होति. वुत्तञ्हेतं वेदसथे-
‘‘वाजी वा मरणलोहानं कट्ठपासाणवाससं,
नारीपुरिसगोयानं अन्तरं बहुतन्तरन्ति’’;
मुसावादतरपञ्हो ततियो.
निमेसन्तरम्पति चक्खुनिम्मिसनक्खणम्पि.
वाणिजो हथिनागो च साकटिको नियामको
हिसक्को उत्तरसेतु भिक्खु चेव बोधिसत्तो,
उत्तरसेतु पटिपन्नको पुग्गलो;
एते अनागतं अट्ठ जना विलोकिया;
विक्कयानागतमग्गो तिथं तीरमायुथिरं
अनागतं कुलम्पि च अट्ठट्ठाना विलोकिया’ति;
कुलविलोकनपञ्हो चतुथो.
यथाधम्मो ¶ कारेतब्बोतिआपत्तिधम्मो विनये तिट्ठति. यथा तिट्ठति, तथा सो भिक्खु सङ्घेन कारेतब्बो, तथा बोधेतब्बो.
अत्तनिपातनपञ्हो पञ्चमो.
नेते महाराज गुणा पुग्गलस्साति पुग्गलस्स एते गुणा एकादसादिसङ्खा न होन्ति. मेत्ता भावनाय एव एते गुणा. मेत्ताविहारि पुग्गलस्स संविज्जन्तीति अधिप्पायो.
यस्साति यस्स गुणस्स हेतु.
अन्तरधानमूलन्निति पकतिसरीरस्स अन्तरधान-दिब्बभेसज्जरुक्खमूलं.
अन्तरधानस्सा’ति अन्तरधानकरणस्स.
यन्ति येन गुणेन.
मेत्तं समापन्तो’ति अप्पणाप्पत्तं मेत्तं समापन्नो.
मेत्ताभावना हितानम्पि अहितानम्पीति हितरहितानम्पि सत्तेसु फरणकमेत्ताभावना सब्बकुसलगुणावहा सब्बनिरवज्जगुणानिसंसा’व होति.
सब्बेसन्ति सब्बेसु विञ्ञाणबद्धेसु सत्तेसु महानिसंसा मेत्ताभावना समफरणवसेन पण्डितेहि संविहजितब्बा.
सुवण्णसाममेत्ताविहारपञ्हो छट्ठो.
नट्ठायिको’ति नट्ठधनो.
यदा देवदत्तो सिगालो अहोसि खत्तियधम्मो, सो यावता जम्बुदीपे पदेसराजानो ते सब्बे अनुयुत्ते अकासि. तदा बोधिसत्तो विधुरो नाम पण्डितो अहोसीति इदं दुकनिपाते सब्बदाठजातकं सधाय वुत्तं.
यथा पणिहितन्ति यथा इच्छितं, यथा ठपितं वा.
बोधिसत्ताधिकसमपञ्हो सत्तमो.
सपक्खो’ति सपरिवारो.
मित्तसम. नो’ति अत्तना सहजात-सहजनाधिकेहि मित्तेहि समन्नागतो.
आयूहको’ति धनपुञ्ञानं आयूहको.
सङ्गाहको’ति ¶ चतुहि दानादिसङ्गहवथूहि चतुहि जनसङ्गाहकेहि सङ्गाहको.
सखिलो’ति मधुकवचनो हदयङ्गमकण्णसुखमट्ठवचनो.
हितेसी उपनिस्सितानन्ति सत्तान निस्साय वसन्तानं पुग्गलानं धनयसपञ्ञासङ्खातहितगवेसनसीलो.
धनवा’ति थावरजङ्गमसंहारिमअङ्गसमअनुगामिधनसङ्तेहि पञ्चधनेहि धनवा.
अमरादेविनिमन्तनपञ्हो अट्ठमो.
ओपतन्तीति उपगच्छन्ति.
अरहन्तसभायनपञ्हो नवमो.
ओकस्सा’ति आकड्ढिवा पागुपमेय्यकस्स. (?)
सक्योपमाहरणपञ्हो दसमो.
दसपञ्हपटिमण्डितचतुथवग्गवण्णना समत्ता.
द्वे अथवसे’ति द्वे आनिसंसे.
ब्यत्तसङ्केता’ति पाकटसङ्केता सुलभदस्सनं दस्सनकामानन्ति सीलवन्तानं दस्सनकामानं उपासकोपासिकानं सुलभदस्सनं सुखेन लभितब्बं सीलवन्तदस्सनं भविस्सति.
अनिकेतपञ्हो पठमो.
वन्तस्स…पे… आतुरस्सा’ति वन्तस्स वेज्जेन वमापेतब्बस्स.
विरित्तस्स अधोविरचितस्स.
अनुवासितस्स पस्सावमग्गकत्तब्बस्सअनुवासकम्मस्स, आतुरस्स गिलानपुग्गलस्स.
उदरसंयतपञ्हो दुतियो.
बाहिरानं आगमानन्ति’ति पिटकत्तयतो बाहिरानं.
अनुत्तरभीसक्कपञ्हो ततियो.
मग्गियन्ति गवेसितब्बं.
तस्सपकतन्ति तेनअपरचक्कवत्तिना पकतं.
योनिया जनयिवा’ति अत्तनो पस्साचमग्गद्वारेन जनेवा.
अनुप्पन्नमग्गुप्पादनपञ्हो चतुथो.
वाजपेय्यन्ति ¶ सप्पिआदिवथुसङ्खातं वाजं पिवन्ति एथाति वाजपेय्यो, तं रागवसेन विसञ्ञिना’ति रागबलेन पकतिस्ञारहितेन लोमसकस्सपबोधिसत्तेन.
रत्तो रागवसेना’ति पुत्तादिसु रत्तो पुत्तादीनं मङ्गलथाय रागबलेन पाणं हन्ति. भवती ह-
‘‘रत्तो दुट्ठो च मूळ्हो च मानी लुद्धो तथा’लसो,
राजा च घातका अट्ठ नागसेनेन देसिता;’’
ओनमेय्या’ति पाणं घातेय्य.
ससमुद्दपरियायन्ति ससमुद्दपरिक्खेपं.
लोमसकस्सपपञ्हो पञ्चमो.
जोतिपालछद्दन्तपञ्हो छट्ठो.
कस्सपबुद्धकुटिकाओवस्सनपञ्हो सत्तमो.
ब्राह्मणराजपञ्हो अट्ठमो.
गाथाभिगीतपञ्हो नवमो.
नोधम्मदेसनचित्तनमनपञ्हो दसमो.
दसपञ्हपटिमण्डितपञ्चमवग्गवण्णना.
ओनोजेवा’ति उदकं पातेवा
नम्ञाचरियोअथिपञ्हो पठमो.
समुपादिका’ति सामं उद्धंपथविं पवत्ती’ति समुपादिका. उदकस्स उपरि समगमनं निब्बत्तीति अथो.
द्विबुद्धोप्पज्जनपञ्हो दुतियो.
मारबलनिसूदने बुद्धे’ति मारबलनिम्मद्दनसमथे बुद्धे.
एको मनोपसादो बुधसरणगमनचित्तुप्पादो.
अञ्जलिपणामो अञ्जलिपणमनमत्तेन वदनाकारो
उस्सहते तारयितुन्ति अपायदुक्खवधदुक्खतो तारयितुं सक्कोति.
गोतमीदिन्नवथपञ्हो ततियो.
आराधको ¶ होति ञायं धम्मं कुसलन्ति मग्गफलनिब्बानसङ्खातं ञायं कुसलधम्मं आराधको समिज्झनको होति.
पब्बज्जानिरथपञ्हो चतुथो.
दुक्करकिरियानिरथकपञ्हो पञ्चमो.
इदमेथ कारणन्ति मनुस्सानं इदं निट्ठावचनं एथ अरियमग्गअपापुरणपब्बजने कारणं होतीति योजना.
सयन्ति सासनस्स अत्तना जिनसासनविब्भन्तं पुग्गलं किं सोधेस्सति?
निब्बिसेसा’तिसीलादिगुणविसेसरहिता.
अकतपुञ्ञा’ति पुब्बजिनसासनेसु पब्बज्जापुञ्ञस्स अकरणेन अकतपुञ्ञा.
अवेमूळ्हा जिनसासने’ति सीलादिगुणवेमूळ्हभावं पापुणितुं असमथा.
हीनायवत्तनदोसपञ्हो छट्ठो.
अरहन्तकायिकदुक्खवेदनापञ्हो सत्तमो.
पाराजिकअज्झानपञ्हो अट्ठमो.
सङ्घसमयंअनुपविट्ठताया’ति सङ्घसमयं पविट्ठभावेन.
पब्बजितगिहीदुस्सीलपञ्हो नवमो.
उदकजीवपञ्हो दसमो.
दसपञ्हवन्तछट्ठवग्गवण्णना समत्ता.
महारजक्खा’ति पञ्ञामये अक्खिम्हि महन्ता रागादिरजा एतेसन्ति महारजक्खा अथ वा अक्खं येसं अत्थिति अक्खा. महन्तं रागादिरजं एतेसन्ति महाराजा. महारजा च ते अक्खा चा त महारजक्खा. महारजा ए महारजक्खा’तिपि वत्तुं वट्टतियेव. इमस्मिं पच्छिमविकप्पे अक्खसद्दो निरथो.
निप्पपञ्चपञ्हो पठमो.
विसमकोट्ठस्सा’ति विसमअन्तस्स.
दुब्बलगहणस्सा’ति अप्पदुब्बलन्तरदेहिस्स.
गिहीअरहन्तपञ्हो दुतियो.
मग्गो ¶ पि तस्समहिया अनञ्ञातो’ति महिया मग्गो तस्स अद्धिकस्स अरहतो अनञ्ञातो.
अरहन्तसतिसम्मोसपञ्हो ततियो.
तीणिनथिपञ्हो चतुथो.
नथिधम्मन्ति अविजहनसभावं.
अथिधम्मन्ति विजहनसभावं.
अकम्मजपञ्हो पञ्चमो.
बीजजातानी’ति बीजवासियो.
कम्मजपञ्हो छट्ठो.
यक्खकुणपपञ्हो सत्तमो.
अनागतेसुपञ्ञत्तिसिक्खापञ्हो नवमो.
सूरियतपनपञ्हो दसमो.
दसपञ्हवन्तसत्तमवग्गवण्णना समत्ता.
पुनदेव लताय बधिवा अदासी’ति इदंजातके न पाकटं. रञ्ञो परम्परागतवचनं गहेवा वुत्तं सिया. अपि च बोधिसत्तो अत्तनो सन्तिकं आगते बधना अमुञ्चिवा अज्झुपेक्खितो पुनदेव लताय बधिवा अदासि विय सञ्ञाय वुत्तं सिया.
रूळरूळस्स फरुसातिफरुसस्स भीमभीमस्स जूजकस्स ब्राह्मणस्स सवणे वत्तमानो.
दारकेदारकद्वये बोधिसत्तस्स अदस्सनं गमिते सति सो बोधिसत्तो सतधा वा सहस्सधा वा सोकवसेन.
हदयं न एलि न फलेसि इदं सत्तमं दुक्करतो दुक्करतरं अहोसीति योजना.
वेस्सन्तरपुत्तदारदानपञ्हो पठमो.
दुक्करकारिपञ्हो दुतियो.
लोकियं भन्ते नागसेन लोकुत्तरेन विञ्ञापितन्ति लोकिकं अथजातं विय…पे…तया लोकुत्तरेन अथजातेन विञ्ञापितं.
पापबलपञ्हो ततियो.
पेतपापुणनकपुञ्ञपञ्हो चतुथो.
दिब्बो ¶ अथो’ति दिब्बसदिसो च एकन्तदिब्बो च अथो.
मिद्धसमापन्नो’ति भवङ्गवसेन निद्दं आपन्नो.
कपिमिद्धपरेतो’ति कपिनिद्दाय समन्नागतो.
यो कायस्स ओनाहो’ति नामकायस्स च रूपकायस्स च बधनाकारो.
पतियोनाहो’ति कम्मं कातुं असमथतावसेन समन्ततो बधनाकारो.
यो महाराज कपिनिद्दापरेतो वोकिण्णता जागरती’ति या कपिनिद्दाय पिळितस्स पुग्गलस्स निद्दा वोकिण्णकं जागरं गतिया निद्दामिस्सकजागरपवत्तनं.
सुपिनपञ्हो पञ्चमो.
अकारणमरणपञ्हो छट्ठो.
परिनिब्बुतपाटिहारियपञ्हो सत्तमो.
ऊनसत्तवस्सपञ्हो अट्ठमो.
सुखदुक्खमिस्सनिब्बानपहो नवमो.
सभावतो नथि’ति किञ्चि ओपम्मनिदस्सनमत्तं सभावतो सरूपतो नथि. गुणतो पन अनुपलित्तो द्विगुणतो किञ्चि ओपम्मनिदस्सनमत्तं सक्का तुय्हं उपदस्सयितुं पकासेतुं.
पदुमं उदकं नेव अगदं सागरो तथा
भोजनं आकास-मणिरतनवदनं
सप्पिमण्डो गिरि वथू दसूपमा
एकद्वितिचत्तारि पञ्चकदसका तीणि.
पुन तीणि पुन तीणि पञ्च गुणा पण्डितेहि विजानिया
तथ पदुमस्स उदके अनुपलित्तभावो एको गुणो निब्बानं अनुप्पविट्ठो.
उदकस्स सीतलता पिपासाविनयता’ति द्वे गुणा.
अगदस्स पटिसरणता रोगअन्तकरणता अमतता’ति तयो गुणा.
समुद्दस्स कुणपसुञ्ञता सवन्तीहि अपूरणता महन्तभूतावासता अपरिमितविचित्तपुप्फसंकुसुमितता’तिचत्तारो गुणा भोजनस्स ¶ आयुधारणता बलवड्ढनता वण्णजननता दरथवूपसमनता जिगच्छादुब्बल्यपटिविनोदनता’ति पञ्चगुणा. आकासस्स अजायनता अजीरणता अमीयनता अचवनता अनुप्पज्जनता दुप्पसहता अचोरहरणता अनिस्सितता विहगगमनता निरावरणता अनन्तता’ति दस गुणा.
मणिरतनस्स कामददता हासकारणता उज्जोतथकरणता’ति तयो गुणा.
लोहितचदनस्स दुल्लभता असमगधता सुजनप्पसथताति तयो गुणा.
सप्पिमण्डस्स वण्णसम्पन्नता गधसम्पन्नता रससम्पन्नता’ति तयो गुणा.
गिरिसिखरस्स अच्चुग्गतता अचलता दुरभिरोहता बीजारूहणता अनुनयपटिघविप्पमुत्तता’ती पञ्चगुणा नब्बानं अनुप्पविट्ठा’ति.
निब्बानानुप्पविट्ठगुणपञ्हो दसमो.
एथेवाकिरा’ति एथ एव तया सिक्खिते निब्बाने आकिराही’ति अभिकरोहि वा अयमेव वा पाठो.
अनीतितो’ति अनीतिभावतो निब्बानं दट्ठब्बं. सेसेसु’पि एसेव नयो.
कुहीयती’त विम्भयचित्तो होति.
निब्बानसच्छिकरणपञ्हो द्वादसमो.
द्वादसपञ्हवन्तअट्ठमवग्गवण्णना समत्ता.
मेण्डकपञ्हे अठमवग्गवण्णना समत्ता.
अनुमानपञ्हो.
कम्ममूलं गहेवाना’ति पुब्बबुद्धानंसन्तिके कतकुसलमूलं गहेवा.
ततो मुच्चथ विमुत्तिया’ति ततो तेन आरम्मणकिणनेन दस सञ्ञाभावनानुयोगेन विमुत्तिया समुच्छेदविमुत्तिया वट्टदुक्खतो मुच्चथ.
अनिवायन्ती’ति अप्पटिवाता हुवा वायन्ति.
सरणसीलन्ति सरणगमनं गहेवा गहेतब्बं पञ्चसीलं.
पञ्चुद्देसपरियापन्नन्ति ¶ निदानुद्देस-पराजिकुद्देस-सङ्घादिसेसुद्देस-अनियतुद्देस सङ्खातं पञ्चुद्देसपरियापन्नं.
पातिमोक्खसंवरसीलन्ति सत्तवीसाधिकद्विसतपातिमोक्खसंवरसीलं.
उपादायुपादाय विमुत्तानन्ति तण्हादिट्ठिसङ्खातोपये उपादायुपादाय विमुत्तानं सोतापन्नसकदागामिअनागामीनं
गेहजनो’ति दासकम्मकरादिको गेहे ठितजनो.
तथा बुद्धं सोकनुदं…पे… उम्म दिस्वा सदेवके’ति एथ तथा एव उम्मिं दिस्वा महन्तं धम्म्ौम्मिं ञाणचक्खुना दिस्वा बुद्धं सोकनुदं अनुमानेन अनुमानञाणेन कातब्बं ञातब्बं. सदेवकेलोके यथा धम्मो उम्मिविप्फारो तथा सदेवके लोकेबुद्धो अग्गो भविस्सती’ति अनुमानेन ञातब्बन्ति योजना.
मिगराजस्सा’ति चतुप्पादानं महन्तभावेन मिगराजस्स हथिनो.
पदन्ति धम्मपदं.
धम्मराजेन गज्जितन्ति बुद्धसीहनादवचनं धम्मराजेन कथितं.
अनुमानेन ञातब्बं बुद्धो च महन्तो बुद्धसीहनादो च महन्तो’ति विञ्ञातब्बं.
लग्गं दिस्वा भुसं पङ्कं कललद्दं गतं महिन्ति लग्गं लग्गापनसमथं महन्तं पङ्कञ्च दिस्वा कललदायकं उदकञ्च गतं महिं महिया गतं पविट्ठं दिस्वा पण्डिता महावारिक्खधो गतो पवत्तो’ति अनुमानेन जानन्ति.
जनन्ति साधुजनसमुहं.
रजपङ्कसमोहितन्ति रागादिरजसङ्खातपङ्केहि अज्झोथटं परियोनद्धं.
वहितं धम्मनद्धिया’ति परियत्तिपटिपत्तिधम्मनद्धिया वहितं.
विस्सट्ठं धम्मसागरे’ति निब्बानसङ्खाते महासमुद्दे धम्मनद्धिया विस्सट्ठं विस्सज्जितं पवेसितं.
धम्मामतगतं धम्मामते पवत्तं सदेवकं सब्रह्मकं इं महिं महिया ठितं इमं साधुजनसमूहं.
दिस्वा ञाणचक्खुना पस्सिवा.
धम्मक्खधो ¶ महा’गतो’ति सम्मासम्बुद्धचरणसङ्खातो चतुरासीतिया धम्मक्खधसहस्सानं देसितत्ता महाधम्मक्खधोआगतो पवत्तो’ति अनुमानञाणेन ञातब्बन्ति योजना.
अनुमानपञ्हो एकादसमो. (धुतङ्गकथा)
कतमेन ते परियायेन अनुयोगं ते दम्मि’ति अनुयोगं वं पुच्छि अहं ब्याकरिस्सामि. अनुयोगवचनं ते तव कतमेन कारणेन दम्मि.
वमेवेतं ब्रूहीति राजवचनं भन्ते नागसेन वमेव परियायं ब्रूहि.
तेनही’ति तस्मा तव सोतुकामताय सतेन वा…पे…कोटिसतसहस्सेन वा परियायं ते कथयिस्सामीति योजना.
या काचि कथा’ति सम्बधो
इधा’ति इमस्मिं धुतङ्गवरगुणे,
अभिवुट्ठन्ति वस्सोदकेनअभिवुट्ठं
सम्पादके सतीति पटिपादके पुग्गले सति.
मय्हं पुट्ठो’ति इमस्मिं धूतङ्गवरगुणे परिब्यत्तताय छेकताय पाकटाय बुद्धिया युत्तकारणपरिदीपनं समोसरिस्सतीति.
विजटितकिलेसजालवथू’ति तं किलेन समुहपञ्चक्खधवथु.
भिन्नभग्गसङ्कुटितसञ्छन्नगतिनिवारणो’ति अरहत्तमग्गफलेन भिन्नभग्गसङ्कुटितसञ्छिन्नगतिनिवारणो.
अभिनीतवासो’ति अभिपुञ्ञकामेहि अभिपथितवासो अभिनीत्ैरियापथवासो वा.
विमुत्तिज्झायितत्तो’ति अरहत्तफलज्झानसम्पयुत्तचित्तो अचलदळ्हभीरुत्ताणट्ठानं आरम्मणकरणवसेन उपगतो.
धूतङ्गपञ्हकथासङ्खातयोगिकथा समत्ता.
चतुरासीतिपञ्हपटिमण्डितमेण्डकपञ्हवण्णना समत्ता.
मिलिदपञ्हमेण्डकपञ्हेसु सब्बे पञ्हा सम्पिण्डिता पञ्चसत्ताधिकसतपञ्हा होन्ति. अङ्गगहणकथाय पन नाधिकसतमातिकासु सत्तसट्ठिमातिका निद्देसवसेनअविस्सज्जिता. सेसा’ रञ्ञो चत्तारि अङ्गानि गहेतब्बानी’तिआदिका एकूनचत्ताळीस मातिका निद्देसवसेन अविस्सज्जिता यथ पोथकेसु दिस्सन्ति ततो गहेतब्बा येवा’ति.
चतस्सो ¶ धम्मदेसनायो; धम्माधिट्ठाना धम्मदेसना, धम्माधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना धम्मदेसना, पुग्गलाधिट्ठाना पुग्गलदेसना’ति. तासु पुरिमा तिस्सो धम्मदेसना इध गथे लब्भन्ति, चतुथो न लब्भति.
अपरा’पि चुद्दसविधा देसना? अथसदस्सन-गुणपरिदीपन-निग्गह-सम्पहंसनचरियावोदाननिदस्सन -पुच्छाविसज्जन-अनुसासन-पुग्गलविसोधनअज्झासयपरिपूरणपवेणि सदस्सन-परप्पवादमद्दनोपनिस्सयपच्चयनिदस्सनतुट्ठा-कारसदस्सनधम्मसभा-वगुणादि-निदस्सनाकारदेसना’ति.
तथ
पच्चयाकारदेसना’ति पच्चयाकारसुत्तन्त-सतिपट्ठान-सम्मप्प-धान-इद्धिपाद-इद्रियबल-बोज्झङ्गादिसुत्तन्तसम्बधा.
(अथसदस्सना) पच्चयाकारपच्चयथपरमथं देसेन्ती पवत्ता धम्मदेसना अथसदस्सना नाम.
(गुणपरिदीपनी). सुसीम-गोसाल-गोसिङ्गसम्पसादन-पासादिक-दसबल-गोतमक- महासीहनादादिसुत्तन्तसम्बध अत्तगुणपरगुण-सासनगुणपरिदीपनी गुणपरिदीपनी नाम.
(निग्गहदेसना) सकलविनयपिटकं आदिं कवा या काचि किलेसपापपुग्गलनिग्गहदेसना एसा निग्गहदेसना नाम.
(सम्पहंसना) भयभीरुकानं पुग्गलानं भयपटिसेधनथाय उपथम्भजनन-मग्गानिसंस-सीलथोमनादिका देसना सम्पहं-सना नाम.
(चरियावोदाननिदस्सना) सकलजातकं अच्छियसुत्तं आदिं कवा द्वेधावितक्कबोधिराजकुमारसुत्तादिसम्बधादेसना चरियावोदाननिदस्सना नाम.
(पुच्छाविस्सज्जना) अट्ठहि परिसाहि पुच्छितानं पञ्हानं विस्सज्जनापटिसंयुत्ता सकलसगाथवग्गमादिं कवा वम्मिकसुत्त-परायणसुत्तादिका देसना पुच्छाविस्सज्जना नाम.
(अनुसासना). अरियवंस-पुञ्ञाभिसद-धुतङ्गानुसासन-वत्तानुसासन-सम्बधा देसना अनुसासना नाम.
(पुग्गलविसोधना) भयसदस्सनदेसनापटिसंयुत्ता देवदूतअग्गिक्खधोपमादिसुत्तसम्बधापुग्गलानं सीलवत्तादिविसोधनथाय वुत्ता पुग्गलविसोधना नाम.
(अज्झासयपरिपूरणा). ¶ तवटकनाळक-पटिपदा-धम्मदायादसुत्तादिका पुग्गलानं समथविपस्सनापरिपूरणथाय कथिता अज्झासयपरिपूरणा नाम.
(पवेनिसदस्सनकथा). बुद्धवंस-महापदानसुत्ताकारा अत्तनो च परेसञ्च अभिनीहारमारब्भ परिनिब्बानपरियोसाना पवेनिसदस्सनकथा नाम.
(परप्पवादमद्दना). चरियापिटकमादिं कवा महासीहनाद-चूल्लसीहनाद-धानाभिञ्ञासंवण्णना-पटिबद्धा देसना परप्पवादमद्दना नाम.
(उपनिस्सयपच्चयनिदस्सना). यथूपनिस्सया दिस्समाना दिस्समानकायेन देसना इतिवुत्तकमादिं कत्वा धनियसुत्त-अरुणवतियसुत्त-नदनपरियायसुत्तादिप्पभेदाउपनिस्साय– पच्चयनिदस्सना नाम.
(तुट्ठाकारसदस्सना). सकलोदान-सम्पसादनिय-सङ्गीतिसुत्तादिका देसना तुट्ठाकारसदस्सना नाम.
(धम्मसभावगुणनिदस्सना) खधधावायतनिद्रियसच्चपटिच्च समुप्पादमग्गफलादयो धम्मा विभत्ता तं तथ सभागविसभागपरिदीपिका अभिधम्मदेसना च लक्खणपरिदीपिका ये चञ्ञे धम्मा सलक्खणधारणका अत्तनो सभाववसेन वुत्ता एसा धम्मसभावगुणनिदस्सना नाम.
इमेहि चुद्दसविधेहि लोकग्गनायका धम्मं देसेन्ति तेसञ्च सावका’ति.
तेसु पच्छाविसज्जना देसना इध पाकटा. सेसा यथारहं इध गहेतब्बा येवाति.
(सापतत्तिकथा). दुविधाकथा इमस्मिं मिलिदपञ्हप्पकरणेहोन्ति सापत्तिकथा च अनापतत्तिकथा च. तथ यं थेरेन भगवतो वचनं रञ्ञो सञ्ञापनथं आभतं तंसापत्तिकथा नाम.
(अनापत्तिकथा). या थेरेन सकपटिभानेन वुत्ता सा अनापत्तिकथा नाम.
वुत्तञ्हेतं पदसोधम्मसिक्खापदस्स अट्ठकथायं-’
मेण्डकमिलिदपञ्हेसु थेरस्स सकपटिभानेन अनापत्ति. यम्पनरञ्ञो सञञापनथं आहरवा वुत्तं तथ आपत्ती’ति (द्वे ¶ कथा) पुन द्वे कथा इध होन्ति सम्मुतिकथा च परमथकथा च.
(सम्मुतिकथा). तथ सम्मुतिकथा नाम’भन्ते नागसेन वेदगु उपलब्भती’तिआदिका.
परमथकथा नाम’यो उप्पज्जति सो एव सो’तिआदिकातेनाह?
दुवे सच्चानि अक्खासि सम्बुद्धो वदतं वरो,
सम्मुतिं परमथञ्च ततियं नूपलब्भती’ति.
यम्पुब्बे वुत्तं अनुमानकथा उपमाकथा’ति, तासु उपमाकथाय विसुं कोट्ठासभावो नथि. मिलिदपञ्हमेण्डकपञ्हानं अन्तरन्तरा ठिता होति. अनुमानकथा पन विसुं कोट्ठासभावेन होतीति.
विचरेथ अनुं परमे परमे
सुजनस्स सुखं नयने नयने,
कटु होति पधानरतो नरतो
इध यो पन सारमते रमते.
पकिण्णकवचनवण्णना समत्ता.
जातकुद्धरणं.
जातकुद्धरणं पन एवं वेदितब्बं. मेण्डकपञ्हततियवग्गे पञ्च पञ्च पञ्हा.
‘‘अचेतनं ब्राह्मण असुणन्तं…पे… पुच्छसि तं किस्स हेतु‘‘ति इदंचतुक्कनिपाते आगतंपलासजातकं सधाय वुत्तं. कतमं तं जातकन्ति?’
अचेतनं ब्राह्मणा’ति इदं सथा परिनिब्बानमञ्चे निपन्नो आनदथेरं आरब्भ कथेसि.
‘‘सो पायस्मा रुक्खदेवता पना अहमेवा’’ति.
पलासजातकं समत्तं.
‘‘इति फदनरुक्खा’पि ता देवता…पे… भारद्वाज सुणोहि मे’’ति आगतं. इदञ्च तेरसनिपातेफदनजातकं सधाय वुत्तं. कतमं तं जातकन्ति?
‘‘कुठारिहथो पुरिसो’ति इदं सथा रोहिणीनदीतीरे विहरन्तो ञातकानं कलहं आरब्भ कथेसि वनसण्डे देवता अह’’न्ति.
फदनजातकं ¶ दुतियं तेरसनिपातं.
मेण्डकपञ्हचतुथवग्गे देवदत्तबोधिसत्ताधिकसम्पञ्हे बावीसतिजातकानि आगतानी’ति.
‘‘भन्ते नागसेन, तुम्हे भणथ? देवदत्तोएकन्तकण्हो एकन्तकण्हेहि धम्मेहि समन्नगतो, बोधिसत्तो एकन्तसुक्केहि धम्मेहि समन्नगतो’ति. पुन च देवदत्तो भवे भवे यसेन च पक्खेन च बोधिसत्तेन समसमो होति कदाचि अधिकतरो वा यदा देवदत्तो नगरे बाराणसियं ब्रह्मदत्तस्स रञ्ञो पुरोहितपुत्तो अहोसि, तदा बोधिसत्तो छवकचण्डालो विज्जाधरो, विज्जं परिजपिवा अकाले अम्बफलानि निब्बत्तेसि. एथ ताव बोधिसत्तो देवदत्तेन जातिया निहीनो यससा च निहीनो …पे… पुन च परं यदा देवदत्तो तापो नाम राजा अहोसि तदाबोधिसत्तो तस्स पुत्तो धम्मपालो नाम अहोसि तदा सो राजा सकपुत्तस्स हथपादे सीसञ्च छिदापेसि. तथ ताव देवदत्तोयेव उत्तरो अधिकतरो. अज्जेतरहि उभो’पि सक्यकुले जायिसु. बोधिसत्तो बुद्धो अहोसि सब्बञ्ञु लोकनायको. देवदत्तो अतिदेवस्स सासने पब्बजिवा इद्धिं निब्बत्तेवा बुद्धालयं अकासि. किन्नु खो भन्ते नागसेन यं मया भणितं तं सब्बं तथं उदाहु वितथन्ति? ‘‘अयम्पन मिलिदरञ्ञा यानि बावीसतिजातकानि निस्साय पुच्छितो होति तानि मया उद्धरिवा इध कथेतब्बानि.
तथ च,’यदा च देवदत्तो नगरे बाराणसियं ब्रह्मदत्तस्स रञ्ञो पुरोहितपुत्तो अहोसि तदा बोधिसत्तो छवकचण्डालो अहोसि विज्जाधरो विज्जं परिजपिवा अकाले अम्बफलानि निब्बत्तेसि. एथ ताव बोधिसत्तो देवदत्ततो जातिया निहीनो यससा च निहीनो. ‘‘इदम्पन वचनं जेतवनारामे विहरन्तेन सथारा तेरसनिपाते देवदत्तमारब्भ कथितं अम्बजातकं सधाय वुत्तं होति. देवदत्तो हि ‘‘अहं बुद्धो भविस्सामि…पे… चण्डालपुत्तो अहमेवा’’ति.
एवमेतं मिलिदरञ्ञा इमं अम्बजातकं सधाय कथितं होतीति इदं रञ्ञो आभतं पठमं जातकं.
‘‘पुन च परं यदा देवदत्तो राजा अहोसि महीपति सब्बकामसमङ्गी तदा बोधिसत्तो तस्सूपभोगो अहोसि हथिनागो सब्बलक्खणसम्पन्नो तस्स चारुगतिविलासं असहमानो राजा वधं इच्छन्तो हथाचरियं एवमवोव? ‘‘असिक्खितो ते आचरिय हथिनागो ¶ तस्स आकासगमनं नाम कारणं होती’’ति तथप ताच बोधिसत्तो देवदत्ततो जातिया नीहीनो, लामको तिरच्छानगतो’’ति. इदम्पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा एककनिपाते देवदत्तमारब्भकथितं दुम्मेधजातकं सधाय वुत्तं होति धम्मसभायं भिक्खु’आवुसो देवदत्तो …पे… हथि पन अहमेवा’’ति एवमेतं मिलिदरञ्ञो इमं दुम्मेधजातकं सधाय कथितं होतीति. दुतियं जातकं.
पुन च परं यदा देवदत्तो मनुस्सो अहोसि. पवने नट्ठायिको तदा बोधिसत्तो महापथवि नाम मक्कटो अहोसि. एथपि ताव दिस्सति विसेसो मनुस्सस्स च तिरच्छानगतस्स च. एथपि ताव बोधिसत्तो देवदत्ततो जातिया निहीनो’ति इमं पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा तिंसनिपाते देवदत्तस्स सिलापविज्झनमारब्भ कथितं महाकपिजातकं सधाय वुत्तं होति? ‘‘तेन हि धनुग्गहे पयोजेवा…पे… कपिराजा अहमेवा’’ति एवमेतं मिलिदरञ्ञा इमंमहाकपिजातकं सधाय वुत्तं होतीति. ततियं जातकं.
‘‘पून च परं यदा देवदत्तो मनुस्सो होति सोणुत्तरो नाम नेसादो बलवा बलवतरो नागबलो तदाबोधिसत्तो छद्दन्तो नाम नागराजा अहोसि. तदा लुद्दको तं हथिनागं घातेसि. तथपि ताव देवदत्तो अधिकतरो‘‘ति इदं वचनं मिलिदरञ्ञा जेतवने महाविहारे विहारन्तेन सथारा तिंसनिपाते एकं दहरभिक्खुनिं आरब्भ कथितं छद्दन्तजातकं सधाय वुत्तं होति तथ भगवता विथारतो देसितं छद्दन्तजातकं तं मया इध सङ्खेपतो उद्धरिवा कथेतब्बमेव. ‘‘सा किर सावथियं…पे… सा पन भिक्खुणी पच्छा विपस्सिवा अरहत्तं पत्ता’’ति. एवमेतं मिलिदरञ्ञा इमं छद्दन्तजातकं सधाय वुत्तं होति. चतुथाजातकं.
पुन च परं यदा देवदत्तो मनुस्सो अहोसि वनचरको अनिकेतवासी तदा बोधिसत्तो सकुणो अहोसि तित्तिरो मन्तज्झायी. तदा सो वनचरको तं सकुणं घातेसि. तथपि ताव देवदत्तो जातिया अधिकतरो’’ति इदम्पन वचनं मिलिदरञ्ञा गिज्झकूटे विहरन्तेन सथारा नवकनिपाते देवदत्तस्स वधाय परिसक्कनं आरब्भ कथितं दद्दरजातकं (तित्तिरजातकं) सधाय वुत्तं होति. ‘‘तस्मिं समये धम्मसभायं कथं समुट्ठापेसुं…पे… तित्तिरपण्डितो पन अहमेवा’’ति. एवमेतं मिलिदरञ्ञा इमं दद्दरजातकं सधाय कथितं होतीति. पञ्चमजातकं.
‘‘पुन ¶ च परं यदा देवदत्तो कलाबु नाम बाराणसिराजा अहोसि तदा बोधिसत्तो तापसो अहोसि खन्तिवादी. तदा सो राजा तस्सतापसस्स कुद्धो हथपादे वंसकलीरे विय छेदापेसि. तथपि ताव देवदत्तोयेव अधिकतरो जातिया च यसेन चा’’ति इदम्पन वचनं मिलिदरञ्ञा जेचवने विहरन्तेन सथारा चतुक्कनिपाते एकं कोधनभिक्खुं आरब्भ कथितं खन्तिवादिजातकं सधाय वुत्तं होति. ‘‘सथा पन तं भिक्खुं कस्मावं…पे… खन्तिवादितापसोपन अहमेवा’’ति एवमेतं मिलिदरञ्ञा इमं खन्तिवादिजातकं सधाय वुत्तं होतीति. पट्ठजातकं.
पुन च परं यदा देवदत्तो अहोसि वनचरो तदाबोधिसत्तो नदियो नाम वानरिदो अहोसि. तदापि सो वनचरो तं वानरिदं घातेसि सद्धिं मातरा कतिट्ठभातिकेनपि. तथपि ताव देवदत्तोयेवअधिकतरो जातिया‘‘ति इदं पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेनसथारा दुकनिपाते देवदत्तं आरब्भ कथितं चुल्लनदियजातकं सधाय वुत्तं होति. ‘‘एकदिवसञ्हि भिक्खू धम्मसहायं …पे… सुपण्णराजा पन अहमेवा’’ति एवमेतं मिलिदरञ्ञा इमं पण्डरजातकं सधाय परतोघोसवसेन बोधिसत्तो पण्डरको नाम नागराज अहोसी’’ति कथितं होति तथाहि इमस्मिं जातके बोधिसत्तो सुपण्णराजा येवा’ति. अट्ठमं जातकं.
पुन च परं यदा देवदत्तो मनुस्सो अहोसिपवने जटिलको तदा बोधिसत्तो तच्छको नाम महासूकरो अहोसि. तथपि ताव देवदत्तोयेव जातिया अधिकतरो’’ति इदम्पन वचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा पकिण्णकनिपाते द्वे महल्लके थेरे आरब्भ कथितं तच्छकसूकरजातकं सधाय वुत्तं होति. ‘‘महाकोसलो पन बिम्बिसारस्स धितरं देन्तो…पे…रुक्खदेवता पन अहमेवा’’ति.
एवमेतं ¶ मिलिदरञ्ञा इमं तच्छकसूकरजातकं सधाय परतोघोसवसेन बोधिसत्तो महातच्छकसूकरो नाम अहोसिति कथितं तथा हि इमस्मिं जातके बोधिसत्तो रुक्खदेवतायेव अहोसीति. नवमं जातकं.
पुन च परं यदादेवदत्तो चेतियेसु सुरपरिचरो नाम राजा अहोसि उपरि पुरिसमत्ते गगनेवेहासङ्गमो, तदा बोधिसत्तो कपिलो नाम ब्राह्मणो अहोसि. तथपि ताव देवदत्तस्स पथविप्पवेसमारब्भ कथितं चेतियजातकं सधाय वुत्तं होति. ‘‘तस्मिञ्हि दिवसे भिक्खू धम्मसहायं. पे-कपिल-ब्राह्मणो पन अहमेवा’’ति एवञ्चेतं मिलिदरञ्ञा इदंचेतियजातकं सधाय वुत्तं होतीति. दसमं जातकं.
पुन च परं यदा देवदत्तो मनुस्सो अहोसि सामो नाम, तदा बोधिसत्तो रूरुनाम मिगराजा अहोसि. तथपि ताव देवदत्तोयेव जातिया अधिकतरो’ति इदम्पन वचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा तेरसकनिपाते देवदत्तमारब्भकथितं रूरूमगराजजातकं सधाय वुत्तं होति. सो किर भिक्खूहि’बहुपकारो आवुसो-पेरूरुमिगो पन अहमेवा’’ति. एवमेतं मिलिदरञ्ञा इमंरूरुमिगजातकं सधाय वुत्तं होती’ति एकादसमं जातकं.
‘‘पुन च परं यदा देवदत्तो मनुस्सो अहोसि लुद्दको पवनचरो, तदा बोधिसत्तो हथिनागो अहोसि सो लुद्दको तस्स हथिनागस्स सत्तक्खत्तुं दन्ते छिदिवा हरि तथपि ताव देवदत्तोयेव योनिया अधिकतरो’ति इदम्पन वचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा एककनिपाते देवदत्तमारब्भ कथितं सीलवनागराजजातकं सधाय वुत्तं होति. धम्मसभायञ्हि भिक्खू’आवुसो देवदत्तो…पे… सीलवनागराजा पन अहमेवाति.
एवमेतं मिलिदरञ्ञा इमं सीलवनागराजजातकं सधाय वुत्तं होती’ति द्वादसमं जातकं.
पुन च परं यदा देवदत्तो सिगालो अहोसि खत्तियधम्मो, सो यावता जम्बुदीपे पदेसराजानो ते सब्बे अनुयुत्ते अकासि, तदा बोधिसत्तो विधुरो नाम पण्डितो अहोसि तथपि ताव देवदत्तोयेव यसेन अधिकतरो’ति इदम्पन वचनं ¶ मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा दुकनिपाते देवदत्तमारब्भ कथितं सब्बदाठजातकं सधाय वुत्तं होति. ‘‘देवदत्तो अजातसत्तुं पसादेवा…पे… पुरोहितो पन अहमेवा’’ति.
एवमेतं मिलिदरञ्ञा इमं सब्बदाठिक जातकं सधाय वुत्तं परतोघोसवसेन ‘‘सो यावता जम्बुदीपे पदेसराजानो, ते सब्बे अनुयुत्ते अकासी’’ति वुत्तं तदा हि सोन सब्बे राजानो अनुयुत्ते अकासी’ति. तेरसमं जातकं.
पुन च परं यदा देवदत्तो सथिनागो हुवा लटुकिकाय सकुणिकाय पुत्तकेघातेसि, तदा बोधिसत्तो’पि हथिनागो अहोसि युथपति तथ ताव उभो’पि समसमा अहेसुन्ति’ इदम्पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा पञ्चकनिपाते देवदत्तमाररब्भ कथितं लटुकिकजातकं सधायवुत्तं होती’ति चुद्दसमं जातकं.
पुन च परं ‘‘यदा देवदत्तो यक्खो अहोसि अधम्मो नाम, तदा बोधिसत्तोपि यक्खो अहोसि धम्मो नाम. तथपि ताव उभोपि समसमा अहेसुन्ति‘‘इदं पन वचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा एकादसकनिपाते देवदत्तस्स पथविप्पवेसमारब्भ कथितं धम्मदेवपुत्त जातकं सधाय वुत्तं होति. ‘‘तदा भिक्खु धम्मिसभायं धम्मदेवपुत्तो पन अहमेव सम्मासम्बुद्धो’’ति. एवमेतं मिलिदरञ्ञो इमं धम्मदेवपुत्तजातकं सधाय वुत्तं होतीति पण्णरसमं जातकं.
पुन च परं यदा देवदत्तो नाविको अहोसि, पञ्चन्नं कुलसतानं इस्सरो, तदा बोधिसत्तोपि नाविको अहोसि पञ्चन्नं कुलसतानं इस्सरो तथपि ताव उभोपि समसमा’च अहेसुन्ति‘‘इदम्पन मिलिदरञ्ञा जेतवने विहरन्तेन सथारा द्वादसकनिपाते देवदत्तस्स पञ्चकुलसतानि गहेवा निरये पविट्ठभावमारब्भ कथितं समुद्दवाणिजजातकं सधाय वुत्तं होति. ‘‘सो हि अग्गसावकेसु परिसं गहेवा सोपण्डितवडढकी नाम अहमेवा’’ति. एवमेतं मिलिदररञञा इमं समुद्दवाणिजजातकं सधाय वुत्तं होती’ति. सोळसमं जातकं.
पुन च परं यदा देवदत्तो सथवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो, तदा बोधिसत्तोपि सथवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो. तथपि ताव उभोपि समसमा अहेसु’’न्ति ¶ इदम्पनवचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा एककनिपाते अनाथपिण्डिकस्ससहायके तिथयसावके आरब्भ कथितं अपण्णक जातकं सधाय वुत्तं होती’ति. सत्तरसमं जातकं.
पुन च परं यदा देवदत्तो साखो नाम मिगराजा अहोसि, तदा बोधिसत्तोपि निग्रोधो नाम मिगराजा अहोसि. तथपि ताव उभोपि समसमा अहेसुन्ति ‘‘इदम्पन वचनं मिलिदरञ्ञा जेतवने विहरन्तेन सथारा एककनिपाते कुमारकस्सपमातरं भिक्खुणिं आरब्भ कथितं निग्रोधमिगजातकं सधाय वुत्तं होति सा किर राजगहनगरे महाविभवस्स सेट्ठिनो धीता अहोसि निग्रोधमिगराजा पन अहमेवा’’ति एव मेतं मिलिदरञ्ञा इमं निग्रोधमिगराजजातकं सधाय वुत्तं होती’ति. अट्ठारसमं जातकं.
पुन च परं यदा देवदत्तो साखो नाम सेनापति अहोसि, तदा बोधिसत्तो निग्रोधो नाम राजा अहोसि. तथपि ताव उभोपि समसमा अहेसुन्ति इदम्पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा दसकनिपाते देवदत्तामारब्भ कथितं निग्रोधजातकं सधाय वुत्तं होति. ‘‘एकदिवसञ्हि भिक्खू निग्रोधजातकं सधाय वुत्तं होती’ति. एकुनविसतिमं जातकं.
पुन च परं सदा देवदत्तो खण्डहालो नाम ब्राह्मणो अहोसि, तदा बोधिसत्तो चदो नाम राजकुमारो अहोसि. तथापि ताव अनेन खण्डहालो अधिकतरो’ति ‘‘इदम्पन वचनं मिलिदरञ्ञा गिज्झकूटे विहरन्तेन सथारा दसजातकेदेवदत्तमारब्भ कथितं चदकुमारजातकं सधाय वुत्तं तं सङ्खेपनो दस्सयिस्साम. ‘‘तस्स वथु सङ्घभेदक्खधके आगतमेव चदकुमारो पन अहमोवा’’ति एवमेतं मिलिदरञ्ञा इमं वदकुमारजातकं सधाय वुत्तन्ति वीसतिमजातकं.
पुन च परं यदा देवदत्तो ब्रह्मदत्तो नाम राज अहोसि, तदा बोधिसत्तो तस्स पुत्तो महापदुमो नाम कुमारो अहोसि, तदा सोराजा सकपुत्तं चोरप्पपाते खिपापेसि. यतो कुतोचि पिता पुत्तानं अधिकतरो अहोसि विसिट्ठो, तथपि ताव देवदत्तोयेव अधिकतरो’ति इदम्पन एवनं मिलिदरञ्ञा जेतवने ¶ विहरन्तेन सथारा द्वादसकनिपाते चिञ्चं माणविकमारब्भ कथितं महापदुमजातकं सधाय वुत्तं. ‘‘पठमबोधियञ्हि दसबलस्स अहं तदा राजपुत्तो, एवं धारेथ जातकन्ति, एवमेतं मिलिदरञ्ञा इमं महापदुमजातकं सधाय पुत्तन्ति एकवीसतिमजातकं.
पुन च परं यदा देवदत्तो महापतापो नाम राजा अहोसि, तदा बोधिसत्तो तस्स पुत्तो धम्मपालो नाम कुमारो अहोसि, तदा सो राजा सकपुत्तस्स हथपादे सीसञ्च छेदापेसि. तथपि ताव देवदत्तो येच उत्तरो अधिकतरो’’ति इदम्पन वचनं मिलिदरञ्ञा वेळुवने विहरन्तेन सथारा पञ्चकनिपाते देवदत्तस्सवधपरिसक्कनमारब्भ कथितं चुल्लधम्मपालजातकं सधाय वुत्तं होति. ‘‘अथेकदिवसं भिक्खु धम्मसभायं कथं धम्मपालकुमारो पन अहमेवा’’ति एवमेतं मिलिदरञ्ञा इमं चुल्लधम्मपालजातकं सधाय वुत्तन्ति बावीसतिम जातकं समत्तं.
अम्बजातक-दुम्मेधजातकानि महाकपि-
छद्दन्त-दद्दरञ्चापि खन्तिवादिकजातकं
चुल्लनदिय-पण्डरक-तच्छसुकरजातकं
चेतियजातकञ्चापि रूरुमिगिदजातकं
सीलवं सब्बदाठञ्च लटुकिकञ्च अपण्णकं
निग्रोधमिग-निग्रोध-चदकुमारजातकं
महापदुमकुमार-धम्मपालकजातकं
इति एतानि बावीस जातकानि यथाक्कमं
मिलिदो नामुपदाय नागसेनस्स अब्रवीति.
एवञ्च सो राजा इमानि जातकानि सधाय कथेवा पुनपि एवमाह? ‘‘भन्ते नागसेन, अज्जेकरहि उभोपि सक्यकुलेसु जायिंसु. बोधिसत्तोपि बुद्धो अहोसि. सब्बञ्ञु लोकनायको, देवदत्तो तस्स देवातिदेवस्स सासने पब्बजिवा बुद्धालयं अकासि. किन्नुखो भन्ते नागसेन, यं मया भणितं तं सब्बम्पि तथं उदाहु वितथन्ति.’’
जातकुद्धरणं समत्तं.
गाथासरूपं ¶
गाथासरूपम्पन एवं वेदितब्बं?
मिलिदो नाम सो राजा सागलायम्पुरुत्तमे
उपगञ्छि नागसेनं गङ्गा’व यथसागरं.
आसज्ज राजा चित्रकथी उक्काधारं तमोनुदं अपुच्छि निपुणे पञ्हे ठानाठानगते पुथू,
पुच्छा विसज्जना चेव गम्भिरथूपनिस्सिता
हदयङ्गमा कण्णसुखा अब्भुता लोमहंसना
अभिधम्मविनयोगाळ्हा सुत्तजालसमथिता
नागसेनकथा चित्रा ओपम्मेहि नयेहि च
तथ ञाणम्पणिधाय हासयिवान मानसं
सुणोथ निपुणे पञ्हे कङ्खाट्ठानविदाळने’ति
तेनाहु?-
बहुस्सुतो चित्रकथी निपुणो च विसारदो,
सामयिको च कुसलो पटिभाने च कोविदो;
तेपि तेपिटका भिक्खू पञ्चनेकायिकापि च,
चतुनेकायिका चेव नागसेनं पुरक्खरुं;
गम्भीरपञ्ञो मेधावी मग्गामग्गस्स कोविदो,
उत्तमथमनुप्पत्तो नागसेनो विसारदो;
तेहि भिक्खूहि परिवुतो निपुणेहि सच्चवादिभी,
चरन्तो गामनिगमं सागलं उपसङ्कमी;
सङ्खेय्यपरिवेणस्मिं नागसेनो तदा वसी,
कथेति सो मनुस्सेहि पब्बते केसरी यथा’ति;
चरणेन चेव सम्पन्नं सुदन्तं उत्तमे दमे,
दिस्वा राजा नागसेनं इदं वचनमब्रवि;
कथिका मया बहू दिट्ठा साकच्छा ओसटा बहू,
न तादिसं भयं आसि अज्जतासो यथा मम;
निस्संसयं पराजयो मम अज्ज भविस्सति,
जयो’व नागसेनस्स यथा चित्तं न सण्ठितन्ति;
बाहिरगाथा ¶
यथा हि अङ्गसम्भारा होति सद्दो रथो इति,
एवं खधेसु सन्तेसु होति सत्तोति सम्मुति;
सीले पतिट्ठाय नरो सपञेञा चित्तं पञ्ञञ्च भावयं,
आतापी निपको भिक्खु सो इमं विजटये जटन्ति;
अयम्पतिट्ठा धरणीव पाणिनं इदञ्च मूलं कुसलाभिवुद्धिया,
मुखञ्चिदं सब्बजिनानुसासने यो सूलक्खधो वरपातिमोक्खियो’ति;
सद्धाय तरती ओघं अप्पमादेन अण्णवं,
वीरियेन दुक्खं अच्चेति पञ्ञाय परिसुज्झति;
नाभिनदामि मरणं नाभिनदामि जीवितं,
कालञ्च पटिकङ्खामि निब्बिसं भतको यथा;
नाभिनदामि मरणं नाभिनदामि जीवितं,
कालञ्च पटिकङ्खामि सम्पजानो पतिस्सतो;
पटिगच्चेव तं कयिरा यं जञ्ञा हितमत्तनो,
न साकाटिकचिन्ताय मन्ता धीरो परक्कमे;
यथा साकटिको नाम समं हिवा महापथं,
विसमं मग्गमारुय्ह अक्खभिन्नो’व धायति;
एवं धम्मा अपक्कम्म अधम्ममनुवत्तिय,
मदो मच्चुमुखम्पत्तो अक्खच्छिन्नो’व सोचति;
अल्लवम्मपटिच्छन्नो नवद्वारो महावणो,
समन्ततो पग्घरति असुचि पूतिगधियो’ति;
मिलिदपञ्हे ठिता बावीसति गाथा समत्ता.
भस्सप्पवेदी वेतण्डी अतिबुद्धिविचक्खणो,
मिलिदो ञाणभेदाय नागसेनमुपागमी;
वसन्तो तस्स छायाय परिपुच्छन्तो पुनप्पुनं,
पभिन्नबुद्धि हुवान सो’पि आसि तिपेटको;
नवङ्गं अनुमज्जन्तो रत्तिभागे रहोगतो,
अद्दक्खि मेण्डके पञ्हे दुन्निवेठे सनिग्गहे;
परियायभासितं अथि अथि सधाय भासितं,
सभावभासितं अथि धम्मराजस्स सासने;
तेसं ¶ अथमविञ्ञाय मेण्डके जिनभासिते,
अनागतम्हि अद्धानेविग्गहो तथ हेस्सति;
हद कथिम्पसादेत्वा छेज्जापेस्सामि मेण्डके,
तस्स निद्दिट्ठमग्गेन निद्दिसिस्सन्त्यनागते;
विसमं सभयं अतिवातो पटिच्छन्नं देवनिस्सितं,
पथो च सङ्कमो तिथं अट्ठेते परिवज्जिया;
रत्तो दुट्ठो च मूळ्हो च मानी लुद्धो तथा’लसो,
एकचिन्ती च बालो च एते अथविनासका;
रत्तो दुट्ठो च मूळ्हो च भीरु आमिसचक्खुको,
इथि सोण्डो पण्डको च नवमो भवति दारको;
नवेते पुग्गला लोके इत्तरा चलिता चला,
एतेहि मन्तितं गुय्हं खिप्पं भवति पाकटं;
वसेन यसपुच्छाहि तिथवासेन योनिसो,
साकच्छा स्नेहसंसेवा पतिरूपवसेन च
एतानि अट्ठ ठानानि बुद्धिविसदकारका,
येसं एतानि सम्होन्ति तेसं बुद्धि पभिज्जति;
पूजीयन्ता असमसमा सदेवमानुसेहि ते,
न सादियन्ति सक्कारं बुद्धानं एस धम्मता’ति
अयं गाथा सारिपुत्तथेरेन वुत्ता.
इमेहि अट्ठिहि तमग्गपुग्गलं
देवातिदेवं नरदम्मसारथिं,
समन्तचक्खुं सतपुञ्ञलक्खणं
पाणेहि बुद्धं सरणं गतो’स्मि;
जालिंकण्हाजिनं धीतं मद्दिदेविं पतिब्बतं,
चजमानो नचिन्तेसिं बोधियायेव कारणा; (जातकगाथा)
न अन्तलिक्खे न समुद्दमज्झे
न पब्बतानं विवरं पविस्स,
न विज्जति सो जगतिप्पदेसो
यथट्ठितं नप्पसहेय्य मच्चु;
कायेन ¶ संवरो साधु साधुवाचाय संवरो,
मनसा संवरो साधु साधु सब्बथसंवरो;
अचेतनं ब्राह्मण अस्सुणन्तं
जानं अजानन्तमिमं पलासं,
आरद्धवीरियो धुवमप्पमत्तो
सुखसेय्यं पुच्छसि किस्स हेतु’ति; (जातकगाथा)
इति फदन रुक्खो’पि तावदे अज्झभासथ,
मय्हम्पि वचनं अथि भाजद्वाज सुणोहि मे’ति; (जातकगाथा)
चुदस्स भत्तं भुञ्जिवा कम्मारस्सा’ति मे सुतं,
आबाधं सम्फुसी धीरो पबाळ्हं मारणन्तिकत्ति
सथवातो भयं जातं निकेता जायती रजो,
अनिकेतमसथवं एतं वे मुनिदस्सनन्ति; (जिनभासिता मिनिदेन वुत्ता)
ससमुद्दपरियायं महिं सागरकुण्डलं,
न इच्छे सह निदाय एवं सय्ह विजानहीति; (जातकगाथा लोमकस्सपेन वुत्ता)
वधिस्समेतन्ति परामसन्तो
कासावमद्दक्खि धजं इसीनं,
दुक्खेन फुट्ठस्सुदपादि सञ्ञा
अरहद्धजो सब्भि अवज्झरूपो’ति; (जातकगाथा छद्दन्तनागराजेन वुत्ता)
गाथाभिगीतम्मे अभोजनेय्यं
सम्पस्सतं ब्राह्मण नेस धम्मो,
गाथाभिगीतं पनुदन्ति बुद्धा
धम्मे सति ब्राह्मण वुत्तिरेसा; (सुत्तानिपातगाथा जिनभासिता)
न मे आचरियो अथ सदिसो मे न विज्जति,
सदेवकस्मिं लोकस्मिं नथि मे पटिपुग्गलो’ति; (खधकगाथा जिनभासिता)
विपुलो ¶ राजगहिकानं गिरिसेट्ठो पवुच्चति,
सेतो हिमवतं सेट्ठो आदिच्चो अघगामिनं;
समुद्दो’दधिनं सेट्ठो नक्खत्तानञ्च चदिमा,
सदेवकस्स लोकस्स बुद्धो अग्गो पवुच्चतीति;
(द्वे गाथा माणवकदेवपुत्तेन वुत्ता नागसेनथेरेन वुत्ता)
एको मनोपसादो सरणगमनं अञ्जलिप्पणामो वा,
उस्सहते तारयितुं मारबलनिसूदने बुद्धे’ति; (अयं गाथा सारिपुत्तथेरेनाभता)
आरहथ निक्खमथ युज्जथ बुद्धसासने,
धुनाथ मच्चुनो सेनं नळागारं’व कुञ्जरो’ति; (जिनभासिता मिलिदेन वुत्ता)
यो सील वा दुस्सीलेसु ददाति दानं
धम्मेन लद्धं सुपसन्न चित्तो,
अभिसद्दहं कम्मफलं उलारं
तं वे दानं दायकतो विसुज्झती’ति; (अयं नागसेनेन आभता)
न मे देस्सा उभो पुत्ता मद्दी देवी न अप्पिया,
सब्बञ्ञुतं पियं मय्हं तस्मा पिये अदासहन्ति;
सहस्सग्घञ्हि मं तातो ब्राह्मणस्स पिता अदा,
अथो कण्हाजिनं कञ्ञं हथिनञ्च सतेन चा’ति;
जिगच्छाय पिपासाय अहिना दट्ठो विसेन च,
अग्गि उदक सत्तीहि अकाले तथ मिय्यति;
अनुमानपञ्हे वुच्चमाना इमा गाथा सल्लक्खेतब्बा?
बहु जने तारयिवा निब्बुतो उपधिक्खये,
अनुमानेनञातब्बं’अथि सो दीपदुत्तमो’ति;
कम्ममूलं गहेत्वान आपणं उपगच्छथ,
आरम्मणं किणिवान ततो मुच्चथ मुत्तियाति;
न पुप्फगधो पटिवातमेति न चदनं तगरमल्लिका वा,
सतञ्च गधो पटिवातमेति सब्बा दिसासप्पुरिसो पवाति;
चदनं ¶ तगरं वापि उप्पलं अथ वस्सिकी,
एतेसं गधजातानं सीलगधो अनुत्तरो;
अप्पमत्तो अय गधो यवायं नगरचदनी,
यो च सीलवतं गधो वात देवेसु उत्तमो’ति;
कम्ममूलं जना दवा गण्हन्ति अमतं फलं,
तेन ते सुखिता होन्ति ये कीता अमतं फलन्ति;
ये केचि लोके अगदा विसानं पटिबाहका,
धम्मागदसमं नथि एतं पिवथ भिक्खवो’ति;
ये केचि ओसधा लोके विज्जन्ति विविधा बहू,
धम्मोसध समं नथि एतं पिवथ भिक्खवो’ति;
धम्मोसधं पिविवान अजरामरणा सियुं,
भावयिवा च पस्सिवा निब्बुता उपधिक्खये’ति;
ब्याधितं जनतं दिस्वा अमतापणं पसारयी,
कम्मेन तं किणिवान अमतमादेथ भिक्खवो’ति;
एवरूपानि सीलानिसन्ति बुद्धस्स आपणे,
कम्मेन तं किणिवान रतनं वो पिलधथा’ति;
समाधिरतनमालस्स कुवितक्का न जायरे,
न च विक्खिप्पते चित्तं एतं तुम्हे पिलधथा’ति;
पञ्ञारतनमालस्स न चिरं वत्तते भवो,
खिप्पं फस्सेति अमतं न च सो रोचते भवे’ति;
मणिमालाधरं गेहजनो सामिं उदिक्खति,
विमुत्तिरतनमालन्तु उदिक्खन्ति सदेवका’ति;
येन ञाणेन बुज्झन्ति अरिया कतकिच्चतं,
तं ञाणरतनं लद्धुं वायमेथ जिनोरसा’ति;
पटिसम्भिदा किणिवानञाणेन फस्सयेय्य यो,
असम्भीतो अनुब्बिग्गो अतिरोचति सदेवके’ति;
बोज्झङ्गरतनमालस्स उदिक्खन्ति सदेवका,
कम्मेन तं किणिवान रतनं वो पिलधथा’ति;
आयु ¶ आरोगता वण्णं सग्गं उच्चाकुलीनता,
असङ्खतञ्च अमतं अथि सब्बापणे जिने;
अप्पेन बहुकेनापि कम्ममूलेन गय्हति,
किणिवा सद्धामूलेन समिद्धा होथ भिक्खवो;
भवतीह-
वीतरागा वीतदोसा वीतमोहा अनासवा,
वीततण्हा अनादाना धम्मनगरे वसन्ति ते;
आरञ्ञका धूतधरा धायिनो लूखचीवरा,
विवेकाभिरता धीरा धम्मनगरे वसन्ति ते’ति;
नेसज्जिका सथतिका अथो’पि ठानवङ्कमा,
पंसुकूलधरा सब्बे धम्मनगरे वसन्ति ते;
तिचीवरधरा सब्बे चम्मखण्डचतुथका,
रता एकासने विञ्ञु धम्मनगरे वसन्ति ते;
अप्पिच्छा निपका धीरा अप्पाहारा अलोलुपा,
लाभालाभेन सन्तुट्ठा धम्मनगरे वसन्ति ते;
धायी धानरता धीरा सन्तचित्ता समाहिता,
आकिञ्चञ्ञं पथयाना धम्मनगरे वसन्ती ते;
पटिपन्ना फलट्ठा च सेक्खा फलसमङ्गिनो,
आसिंसका उत्तमथं धम्मनगरे वसन्ति ते;
सोतापन्ना च विमला सकदागामिनो च ये,
अनागामी च अरहन्तो धम्मनगरे वसन्ति ते;
सतिपट्ठानकुसला बोज्झङ्गभावनारता,
विपस्सका धम्मधरा धम्मनगरे वसन्ति ते;
इद्धिपादेसु कुसला समाधिभावनारता,
सम्मप्पधानमनुयुत्ता धम्मनगरे वसन्ति ते;
अभिञ्ञापारमिप्पत्ता पेत्तिके गोचरे रता,
अन्तळिक्खम्हि चरणा धम्मनगरे वसन्ति ते;
ओक्खित्तचक्खु मितभाणी गुत्तद्वारा सुसंवुता,
सुदन्ता उत्तमे दमे धम्मनगरे वसन्ति ते;
तेविज्जा ¶ जळभिञ्ञा च इद्धिया पारमिं गता,
पञञाय पारमिप्पत्ता धम्मनगरे वसन्ति ते;
यथापि नगरं दिस्वा सुविभत्तं मनोरमं,
अनुमानेन जानन्ति वड्ढकिस्स महत्तनं;
तथेव लोकनाथस्स दिस्वा धम्मपुरं वरं,
अनुमानेन जानन्ति अथि सो भगवा इति;
अनुमानेनजानन्ति ऊमिं दिस्वान सागरे,
यथा’यं दिस्सते ऊमी महन्तो सो भविस्सति;
तथा बुद्धं सोकनुदं सब्बथमपराजितं,
तण्हक्खयमनुप्पत्तम्भवसंसारमोचनं;
अनुमानेन ञातब्बं ऊमिं दिस्वा सदेवके,
यथा धम्मुमिविप्फरो अग्गो बुद्धो भविस्सति;
अनुमानेन जानन्ति दिस्वा अच्चुग्गतं गिरिं,
यथा अच्चुग्गतो एस हिमवा सो भविस्सति;
तथा दिस्वाधम्मगिरिं सीतीभुतं निरूपधिं,
अच्चुग्गतं भगवतो अचलं सुप्पतिट्ठितं;
अनुमानेन ञातब्बं दिस्वान धम्मपब्बतं,
तथा हि सो महावीरो अग्गो बुद्धो भविस्सति;
यथापि गजराजस्स पदं दिस्वान मानुसा,
अनुमानेनजानन्ति महा एस गजो इति;
तथेव बुद्धनागस्स पदं दिस्वा विभाविनो,
अनुमानेन जानन्ति उळारो सो भविस्सति;
अनुमानेनजानन्ति भीते दिस्वान कुम्मिगे,
मिगराजस्स सद्देनभीता’मे कुम्मिगा इति;
तथेव तिथिये दिस्वा विथद्धे भीतमानसे,
अनुमानेन ञातब्बं धम्मराजेन गज्जितं;
निब्बुतं पथविं दिस्वा हरितपत्तं महोदकं,
अनमानेन जानन्ति महामेघेन निब्बुतं;
तथेविमं ¶ जनं दिस्वा आमोदितपमोदितं,
अनुमानेन ञातब्बं धम्मराजेन तप्पितं;
लग्गं दिस्वा भिसं पङ्कं कललद्दगतं महिं,
अनुमानेन जानन्ति वारिक्खधो महा गतो;
तथेविमं जनं दिस्वा रजोपक्खसमाहितं,
वहितं धम्मनदिया विस्सट्ठं धम्मसागरे;
धम्मामतगतं दिस्वा सदेवकमिमं महिं,
अनुमानेन ञातब्बं धम्मक्खधो महा गतो;
अनुमानेन जानन्ति घायिवा गधमुत्तमं,
यथा’यं वायती गधो हेस्सन्ति पुप्फिता दुमा;
तथेवायं सीलगधो पवायति सदेवके,
अनुमानेन ञातब्बं अथि बुद्धो अनुत्तरो’ति;
अनुमानपञ्हं.
पस्सतारञ्ञके भिक्खू अज्झोगाळ्हे धुते गुणे,
पुन पस्सति गिहि राजा अनागामिफले ठिते;
उभो’पि ते विलोकेवा उप्पज्जि संसयो महा,
बुज्झेय्य चे गिहिधम्मे धुतङ्गं निप्फलं सिया;
परवादिवादमथनं निपुणं पिटकत्तये,
हद पुच्छे कथिसेट्ठं सो मे कङ्खं विनोस्सती’ति
मेण्डकपञ्हे ठिता द्वासीति गाथा समत्ता.
मिलिदप्पकरणे सब्बा गाथा सम्पिण्डिता चतुराधिकसतगाथा होन्ति.
मिलिदप्पकरणे सब्बगाथासरूपगहणं समत्तं.
संख्यासरूपं
सङ्ख्यासरूपं पन एवं वेदितब्बं. एक-द्वि-ति-चतु-पञ्च-छ-सत्त-अट्ठ-नव-दस-एकादस-द्वादस- तेरस-चुद्दस-सोळस-सत्तरस-अट्ठारस-एकूनवीसति-पञ्चवीसति-अट्ठवीसति-तिंसा -छसट्ठि-दियड्ढसतन्ति पञ्चवीसतिविधा सङ्ख्या. तथ ¶ बुद्धो एको, पथवि एका, समुद्दो एको, सिनेरु एको, देवलोको एको, ब्रह्मलोको एको’ति छ एकका मिलिदप्पकरणे आगता.
द्वे अथवसे सम्पस्समाना भगवता विहारदानं अनुञ्ञातं? विहारदानं नाम सब्बबुद्धेहि वण्णितं अनुमतं थोमितं पसथं विहारदानं दवा देवमनुस्सा जातिजराब्याधिमरणेहि मुच्चिस्सन्ति. विहारे सति भिक्खू भिक्खुनियो वा कतोकासा दस्सनकामानं सुलभदस्सनं भविस्सन्ती’ति.
द्वे अथवसे पटिच्च सब्बबुद्धा अत्तना निम्मितं चतुपच्चयं न परिभुञ्जन्ति? अग्गदक्खिणेय्यो सथा’ति बहू देवमनुस्सा चतुपच्चयं दत्वा दुक्खा मुच्चिस्सन्ति. बुद्धा पटिहारियं कवा जीवितवुत्तिं परियेसन्ती’ति परूपवादलोपनथञ्चाति.
द्वे अकम्मजा अहेतुजा अनुतुजा? आकासो निब्बानञ्चा’ति
द्वे अथवसे सम्पस्समानेन वेस्सन्तरेन रञ्ञा द्वे पुत्ता दिन्ना? दानपथोव मे न परिहायिस्सति, इमे कुमारा मूलजलाहारभुञ्जनदुक्खतो मुचचिस्सन्ती’ति.
उदकस्स द्वे गुणा निब्बानं अनुप्पविट्ठा? सीतलभावो, पीतस्स घम्मविनयनभावो चा’ति.
असतिया अजाननेन चा’ति द्वीहि कारणेहि आपत्तिं आपज्जन्ती’ति छ दुका आगता.
सीतेन उण्हेन अतिभोजनेना’ति तीहि आकारेहि पित्तं कुप्पति.
सीतेन उण्हेन अन्नापानेन चा’ति तही आकारेहि सेम्हं कुप्पति.
बुद्धवंसताय धम्मगरुकताय भिक्खुभुमिमहन्तताया’ति तीहि कारणेहि पातिमोक्खं पटिच्छन्नं कारापेति.
अगदस्स तयो गुणा निब्बानं अनुप्पविट्ठा? गिलानकानं परिसरणं रोगविनासनं अमतकरणन्ति.
मणिरतनस्स तयो गुणा निब्बानं अनुप्पविट्ठा? सब्बकामददं नहासकरं उज्जोतथकरन्ति.
रतनचदनस्स तयो गुणा? वण्णसम्पन्नो गधसम्पन्नो रससम्पन्नो’ति सत्त तिका वुत्ता.
सप्पिमण्डस्स ¶ तयो गुणा? वण्णसमपन्नो, गधसम्पन्नो, रससम्पन्नो’ति सत्ततिका वुत्ता दिट्ठधम्मफासुविहारताय अनवज्जगुणबहुलतायअसेसअरियवीथिभावतो सब्बबुद्धपसथतायाति इमे चत्तारो अथवसे सम्पस्समाना बुद्धा पटिसल्लानं सेवन्ति.
निन्नताय द्वारताय चिण्णताय समुदाचरितत्ताति चतुहि आकारेहि मनोविञ्ञाणं द्विपञ्चविञ्ञाणे अनुपवत्तति.
कम्मवसेन योनिवसेन कुलवसेन आयाचनवसेना’ति चतुन्नं सन्निपातानं वसेन गब्भस्सावक्कन्ति होति.
अदिट्ठन्तरायो, उद्दिस्सकतस्स अन्तरायो, उपक्खटन्तरायो परिभोगन्तरायो’ति चत्तारो अन्तराया तेसु अदिट्ठन्तरायो भगवतो अथि, सेसा तयो नथि, उद्दिस्सकतस्स ब्यामप्पभाय सब्बञ्ञुतञाणस्स जीवितस्स चा’ति चतुन्नं अन्तरायाभावा.
अब्भा, महिका, मेघो, राहु चा’ति चत्तारो सूरियरोगा समुद्दसस चत्तारो गुणा? कुणपेहि असंवासियभावो, नदीहि अपूरणता, महाभुतावासता, विचित्तपुप्फसमाकिण्णता’ति.सत्त चतुक्का वुत्ता.
५. भुमिमहन्तता, परिसुद्धविमलता, पापेहिअसंवासियता, दुप्पटिविज्झता, बहुविधसंवररक्खियता’ति सासनस्स इमे अतुल्या पञ्च गुणा वत्तन्ति पकासन्ति.
भोजनस्स पञ्च गुणा निब्बानं अनुप्पविट्ठा? अच्चुग्गतता, अचलता दुरधिरोहणता बीजारूहणता कोपानुनयविवज्जनता’ति.
आहच्चपदेन रसेन आचरियवंसताय अधिप्पायाकारताय ञाणुत्तरताया’ति इमेहि पञ्चगुणेहि अथो पटिग्गहेतब्बो चा’ति चत्तारो पञ्चका वुत्ता.
६. सेनापति, पुरोहितो, अक्खदस्सो, भण्डागारिको, छत्तगाहो, खग्गगाहो अमच्चो’ति छ अमच्चा गणीयन्ति. वेपुल्लो ¶ राजगहियानं बुद्धो अग्गो पवुच्चती’ति छ अग्गा. माणवगामिकदेवपुत्तेन वुत्तगाथा नागसेनेन आहरिवा वुत्ता.
वातिको, पित्तिको, सेम्हिको, देवतूपसंहारतो, समुदाचिण्णतो, पुब्बनिमित्ततो’ति छ जना सुपिनंपस्सन्ती’ति तयो छक्का वुत्ता.
७. पुथुज्जनचित्तं, सोतापन्नचित्तं, सकदागामिचित्तं, अनागामिचित्तं, अरहन्तचित्तं, पच्चेकबुद्धचित्तं, सम्मासम्बुद्धचित्तन्ति सत्त चित्तविमुत्तियो.
नारदो, धम्मन्तरी, अंगीरसो, कपिलो, कण्डरग्गिसामो, अतुलो, पुब्बकच्चायनो’ति सत्त आचरिया ओवादकारका.
‘‘जिघच्छाय, पिपासाय, अहिना दट्ठो, विसेन च,
अग्गी-उदक-सत्तीहि अकाले तत्थ मिय्यती’’ति;
इमे सत्त जना अकालमरणिका नामा’ति तयो सत्तका वुत्ता.
८. विसमं सभयं …पे… अट्ठेते परिवज्जिया’ति इमानि अट्ठट्ठानानि पण्डितेहि परिवज्जनीयानीति परिवज्जनीयट्ठानट्ठकं नाम.
रत्तोदुट्ठो …पे… एते अथविनासका’ति इदं अथविनासकट्ठकं नाम.
वसेन यसपुच्छाहि …पे… तेसं बुद्धि पभिज्जती’ति इदं बुद्धिविसदकरणट्ठकं नाम.
कालं देसं दीपं कुलं जनेत्तिमायुं मासं नेक्खम्मं विलोकेती’ति इदं बोधिसत्तेन विलोकियट्ठकं नाम.
‘‘विक्कयानागतमग्गो तिथं तीरं आयुथिरं;
अनागतं कुसलंवा’ति अट्ठट्ठाना विलोकिया’’ति;
इदं अनागतविलोकियट्ठकं नाम.
‘‘वाणिजो हथिनागो च साकटिको नियामको
भिसक्को उत्तरसेतु भिक्खु चेव जिनङ्कुरो,
एते अट्ठ अनागते अट्ठ जना विलोकिया’’ति;
इदं विलोकियट्ठकं नाम.
रत्तो ¶ दुट्ठो’च मूळ्हो च मानी लुद्धो तथा’लसो राजा च घातका अट्ठ नागसेनेन देसिता’तिइदं घातकट्ठकं नाम.
वात पित्तेन सेम्हेन …पे… अकाले तथ विय्यती’ति इदं अकालमरणकारणट्ठकं नाम.
न वा अथो अनुसासितब्बो, न रागुपसंहितं चित्तं न दोसूपसंहितं चित्तं न मोहूपसंहितं चित्तं उपट्ठापेतब्बं, दासकम्मकरपोरिसेसु नीचवुत्तिना भवितब्बं, कायिकवाचसिकं सुट्ठु रक्खितब्बं, छळिद्रियानि सुट्ठू रक्खितब्बानि, मेत्ताभावनाय मानसं उपट्ठापेतब्बन्ति इदं रञ्ञा मिलिदेन समादिन्नं वत्तट्ठकं नाम.
पुप्फापणं गधापनं फलापणं अगदापणं ओसधापणं अमतापणं रतनापणं सब्बापणन्ति इदं आपणट्ठकं नामा’ति. दस अट्ठका वुत्ता.
९. ’रत्तो दुट्ठो च मूळ्हो च …पे… खिप्पं भवति पाकटन्ति’ इदं इत्तरनवकं नाम.
नवानुपुब्बविहारसङ्खातधम्मानुमज्जजनवकन्ति द्वे नवका वुत्ता.
’सङ्घसमुसुखो दुक्खि धम्माधिपतिकोपि च
संविभागी यथाथामं जिनचक्काभिवड्ढको
सम्मदिट्ठिपुरक्खारो अनञ्ञसथुको तथा
सुरक्खो कायकम्मादि समग्गाभिरतोपि च
अकुभो न चरे चक्के बुद्धादिसरणङ्गतो
दस उपासकगुणा नागसेनेन देसिता’ति
इदं उपासकगुणदसकं नाम.
गङ्गा यमुना अचिरवती सरभु मही सिधु सरस्सती वेत्रवती वितथा चदभागा’ती इदंनदिदसकं नाम.
सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो थिनमिद्धं जरा ब्याधि मरणन्ति इदं कायानुवत्तकदसकं नाम.
बुद्धे सगारवो, धम्मे सगारवो, सङ्घे सगारवो, सब्रह्मचारिसु सगारवो, उद्देसपरिपुच्छासु वायमति, सवणबहुलो होति, भिन्नसीलो’पि ¶ आकप्पं उपट्ठापेति, गरहभया कायिकवाचसिकञ्चस्स सुरक्खितं होति, पधानाभिमुखं चित्तं होति, करोन्तोपि पापं पटिच्छन्नं आचरती’ति इदं गिहिदुस्सीलाधिकगुणदसकं नाम.
अवज्झकवचधारणको, इसिसामञ्ञभण्डलिङ्गधारणको, सङ्घसमयमनुपविट्ठताय बुद्धधम्मसङ्घरतनगतताय पधानालयनिकेतवासताय जिनसासने धनपरियेसनतो वरधम्मदेसनतो धम्मदीपगतिपरायणताय’ अग्गो बुद्धो’ति एकन्तोजुदिट्ठिताय उपोसथसमादानतो दक्खिणं विसोधेती’ति एकन्तोजुदिट्ठिताय उपोसथसमादानतो दक्खिणं विसोधेती’ति एकन्तोजुदिट्ठिताय उपोसथसमादानतो दक्खिणं विसोधेती’ति इदं दक्खिणावसेन दसकं नाम.
अलग्गनता, निरालयता, वागो, पहाणं, अपुनरावत्तिता, सुखुमता, महन्तता, दुरनुबोधता, दुल्लभता असदिसता, बुद्धधम्मस्सा’ति इदं बोधिसत्तगुणदसकं नाम.
मज्जजदानं, समज्जदानं, इथिदां, असभदानं, चित्तकम्मदानं, विसदानं, सथदानं, सङ्खलिकदानं, कुक्कुटसूकरदानं, तुलाकूट माननकूटदाननन्ति इदं लोके अदानसम्मतदानं नाम.
माता बधनं, पिता बधनं, भरिया बधनं, पुत्ता बधनं, ञाती बधनं, मित्ताबधनं, धनं बधनं, लाभसक्कारोबधनं, इस्सरियं बधनं, पञ्चकामगुणा बधनन्ति इदं बधनदसकं नाम.
विधवा इथि, दुब्बलो पुग्गलो, अमित्तञातिपुग्गलो, महग्घसो, अनाचारियकुलवासी, पापमित्तो, धनहीनो, आचरियहीनो, कम्महीनो, पयोगहीनो पुग्गलो’ति इदं ओञातब्बपुग्गलदसकं नाम.
दमे समे खन्तिसंवरे यमे नियमे अक्कोधे विहिंसाय सच्चे सोचेय्ये’ति दसट्ठानेसु सततं चित्तं पवत्तती’ति इदं वेस्सन्तरगुणदसकं नामा’ति.
एकादस दसका वुत्ता.
११. आकासस्स एकादस गुणा निब्बानं अनुप्पविट्ठा? न जायति, नजिय्यति, न मिय्यति, न चवति, न उप्पज्जति, दुप्पसय्हो, अचोरहरणो, अनिस्सितो, विहङ्गगमनो, निरावरणो, अनन्तो’ति इदं आकासगुणकादसकं नाम.
सीलपाकारं …पे… सतिपट्ठानवीथिकन्ति इदं धम्मनगरपरिवारेकादसकं नामा’ति द्वे एकादसका वुत्ता.
१२. ¶ रत्तो रागवसेन अपचितिं न करोति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, उन्नळोमानवसेन, निग्गुणो अविसेसताय, अतिथद्धो अतिसेधताय, हीनो हीनभावताय,वचनकरो अनिस्सरताय, पापो कदरियताय, दुक्खापितो दुक्खापितताय, लुद्धो लोभवसेन, आयूहितो अथसाधनवसेन अपचितिं न करोतीति इदं अपचितिअकारकपुग्गलद्वादसकं नाम एकमेव आगतं.
१३. पंसुकूलिकङ्गं तेचीवरिकङ्गं पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खलुपचछाभत्तिकङ्गं आरञ्ञिकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासथतिकङ्गं नेसजजिकङ्गन्ति इदं धुतङ्गतेरसकं नाम एकमेव.
१४. चुद्दसबुद्धञाणवसेन चुद्दसकं वेदितब्बं.
१६. अलङ्कारपळिबोधो, मण्डनपळिबोधो, तेलमक्खनपळिबोधो, वण्णपळिबोधो, मालापळिबोधो, गधपळिबोधो, वासपळिबोधो, हरीटकिपळिबोधो, आमलकपळिबोधो, रङ्गपळिबोधो, बधनपळिबोधो, कोच्छपळिबोधो, कप्पकपळिबोधो, विजटनपळिबोधो, ऊकापळिबोधो, केसेसु लूयन्तेसु सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कदन्ति सम्मोहं आपज्जन्तीति इदं केसपळिबोधसोळकं.
तिरच्छनगतो पेतो मिच्छादिट्ठितो कुहको मातुघातको पितुघातको अरहन्तघातको लोहितुप्पादको सङ्घभेदको तिथियपक्कन्तको थेय्यसंवासको भिक्खुनीदूसको तेरसन्नं गरुकापत्तीनं अञ्ञतरं आपज्जिवा अवुट्ठितो पण्डको, उभतोब्यञ्जनको, ऊनसत्तवस्सको’ति इदं अधम्माभिसमयपुग्गलसोळसकन्ती द्वे सोळसका वुत्ता.
१७. अभिजानतो सति उप्पज्जति कटुमिकाय, ओळारिकविञ्ञाणतो हितविञ्ञाणतो अहितविञ्ञाणतो सभागनिमित्ततो वीसभागनिमित्ततो कथाभिञञाणतो लक्खणतो सरणतो मुद्दतो गणनातो धारणतो भावनतो पोत्थकनिबधनतो उपनिक्खेपतो अनुभुततो सति उप्पज्जतीति इदं सतिउप्पज्जनाकारसत्तरसकं एकमेव.
१८. ¶ अट्ठारसबुद्धधम्मवसेन अट्ठारसकं वेदितब्बं.
१९. सुति सुमुति संख्ययोगा ञायवेसेसिका गणिता गधब्बा तिकिच्छा चतुब्बेदा पुराणा इतिहासजोतिसा माया हेतु मन्तना युद्धा छदसा बुद्धवचनेन एकूनवीसतीति इदं रञ्ञो सिक्खितसथेकूनविसतिकं.
२२. अग्गो यमो सेट्ठो नियमो हारो विहारो संयमो संवरो खन्ति सोरच्चं एकन्तचरिया एकत्ताभिरति पटिसल्लानं हिरि ओत्तप्पं वीरियं अप्पमादो सिक्खापदानं उद्देसो परिपुच्छा सीलादिअभिरति निरालयता सिक्खापदपारिपूरिताति बावीसतिसमणकरणा धम्मा कासावधारणं भण्डुभावो चा’ति द्वे लिङ्गानि पक्खिपिवा वदनकारणगुणबावीसतिकं.
२५. आरक्खा सेवना चेव पमत्तप्पमत्ता तथा सेय्यावकासो गेलञ्ञं भोजनं लब्भकञ्चेव विसेसो च विजानिया पत्तभत्तं संविभजे अस्सासो च पटिचारो गामविहरं चारा बे सल्लापो पन कातब्बो छिद्दं दिस्वा खमेय्य च सक्कच्चाखण्डकारी द्वे अरहस्सासेसकारि द्वे जनेय्य जनकं चित्तं वड्ढिचिततं जनेय्य च सिक्खाबले ठपेय्य नं मेत्तं चित्तञ्च भावये. न जहे अपदाय च करणीये च उस्सुकं पग्गहे खलिकं धम्मे. इति पंचवीस गुणामिलिदेन पकासिता’ति इदं अन्तेवासिकम्हि आचरियेन कतगुणपंचवीसतिकं
कोधो उपनाहो मक्खो पलासो इस्सा मच्छरियं माया साठेय्यं थम्हो सारम्हो मानो अतिमानो मदो पमादो थिनमिद्धं नदि आलस्यं पापमित्तता रूपा सद्दा गधा रसा फोट्ठब्बा बुधा पिपासा अरतीति इदं चित्तदुब्बलीकरणधम्मपञ्चवीसतिकन्ति द्वे पञ्चवीसतिका वुत्ता.
२८. ¶ पटिसल्लानं पटिसल्लियमानं पुग्गलं रक्खति. आयुं वड्ढेति, बलं वड्ढेति, वज्जं पिदहति, अयसं अपनेति, यसं उपदहति, अरतिं अपनेति, रतिं उपदहति, भयं अपनेति, वेसारज्जं करोति, कोसज्जं अपनेति, वीरियं अभिजनेति, रागं अपनेति, दोसं अपनेति, मोहं अपनेति, मानं निहन्ति, वितक्कं भञ्जति, चित्तमेकग्गं करोति, मानसं सिनेहयति, हासंअभिजनेति, गरुकंकरोति, मानं उप्पादयति, नमस्सियं करोति, पीतिं पापेति, पामोज्जं करोति, सङ्खारानं सभावं दस्सयति, भवपटिसधिं उग्घाटेति, सब्बसामञ्ञं देतीति इदंपटिसल्लाने गुणट्ठवीसतिकं.
महोसधो महाराज सूरो, हिरिमा, ओत्तापी, सपक्खो, मित्तसम्पन्नो, खमो, सीलवा, सच्चवादी, सोचेय्यसम्पन्नो, अकोधनो, अनतिमानी, अनुसूयको, वीरियवा, आयूहको, सङ्गाहको, संविभागी, सखिलो, निवातवुत्ति, असठो, अमायावी, बुद्धिसम्पन्नो, कित्तिमा, विज्जासम्पन्नो, हितेसी उपनिस्सितानं, अभिरूपो दस्सनीयो, पथितो सब्बजनस्स, धनवा यसवा’ति इदं महोसधगुणट्ठवीसतिकं इति द्वे अट्ठवीसतिका वुत्ता.
३०. इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि परिपूरितेहि निमित्तभूतेहि अरियसावको इध भवे तिंसगुणवरेहि समुपेतो होति कतमेहि तिंसगुणवरेहि? सिनिद्धमुदुमद्दवमेत्तचित्तो होति, घातितहतविहतकिलेसो होति, हतनिहतमानदप्पो होति, अचलदळ्हनिविट्ठनिब्बेमतिकसद्धो होति, परिपुण्ण-पीणित. पहट्ठलोभनिय-सन्त-सुख-समापत्तिलाभी होति, सील-वर-पवर-असम-सुचिगधपरिभावितो होति, देवमनुस्सानं पियो होति मनापो, खीणासव-अरियपुग्गल-पथितो होति, देवमनुस्सानं वदितपूजितो थुतथवितथोमितपसथो, इध वा हुरं वा लोकेन अनुपलित्तो, अप्पथोकवज्जे’पि भयदस्सावी, विपुल-वर-सम्पत्तिकामानं मग्गफलवरथसाधनो, अयाचितविपुलपणीतपच्चयभागी, अनिकेतसनो, धानज्झायितपवरविहारी, विजटितकिलेसजालवथुको, भिन्न-भग्ग-सङ्कुटित-सम्हिन-गतिनिवारणो, अकुप्पधम्मो, अहीनीतवासो, अनवज्जभोगी, गतिविमुत्तो, उत्तिण्णसब्बविचिकिच्छो, विमुत्तिज्झायितत्तो, दिट्ठधम्मो, अचलदळ्हभीरुत्ताणमुपगतो, समुच्छिन्नानुसयो, सब्बासवक्खयम्पत्तो, सन्तसुखसमापत्तिविहारबहुलो, सब्बसमणणगुणसमुपेतो, इमेहि तिंसगुणवरेहि समुपेतो होति. इति धुतङ्गगुणानिसंसगुणवरतिंसकं.
जातिपि ¶ दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, सोकोपि परिदेवोपि दुक्खो,उपायासोपि अप्पियेहि सम्पयोगोपि पियेहि विप्पयोगोपि, मातुमरणम्पि पितुमरणम्पि भातुमरणम्पि भगिनिमरणम्पि ञातिमरणम्पि ञातिब्यसनम्पि भोगव्यसनम्पि सीलब्यसनम्पि दिट्ठिब्यसनम्पि राजब्यसनम्पि चोरब्यसनम्पि वेरिभयम्पि दुब्भिक्खभयम्पि अग्गिभयम्पि दुक्खं, उदकभयम्पि दुक्खं, ऊमिभयम्पि आवट्टभयम्पि कुम्भीलभयम्पि सुंसुमारभयम्पि अत्तानुवादभयम्पि परानुवादभयम्पि असिलोकभयम्पि दण्डभयम्पि दुग्गतिभयम्पि परिससारज्जभयम्पि आजीविकभयम्पि मरणभयम्पि महाभयम्पि वेत्तेहि ताळनम्पि कसाहि ताळनम्पि अड्ढदण्डकेहि ताळनम्पि हथच्छेदम्पि पादच्छेदम्पि नासच्छेदम्पि कण्णच्छेदम्पि कण्णनासच्छेदम्पि बिळङ्गथालिकम्पि सङ्खमुण्डिकम्पि राहुमुखम्पि जोतिमलिकम्पि हथपज्जोतिकम्पि एरकवत्तिकम्पि चीरकवासिकम्पि एनेय्यकम्पि बलिसमंसिकम्पि कहापणिकम्पि खारापतच्छिकम्पि पळिघपरिवत्तिकम्पि पलालपीठिकम्पि तत्तेनपि तेलेन ओसिञ्चनम्पि सुनखेहि खादापनम्पि जीवसूलारोपणम्पि असिनासीसच्छेदनम्पीति इदं दुक्खसट्ठिकं.
सङ्खमुण्डकन्ति सङ्खमुण्डकम्मकरणं तं करोन्ता उत्तरोट्ठस्स उभयतो कण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिदिवा सब्बकेसे एकतो गण्ठिं कवा दण्डकेन वेढवा उप्पाटेन्ति सह केसेहि चम्मं उट्ठहति ततो सीसकटाहंथूलसक्खराहि घंसिवा धोवन्ता सङ्खवण्णं करोन्ति.
तथ बिळङ्गथालिकन्ति कञ्जियोक्खलिककम्मकरणं. तं करोन्ता सिसकटाहं उप्पाटेवा तत्तं अयोगुळं सण्डासेन गहेवा तथ पक्खिपन्ति. तेन मथलुङ्गं पक्कठिवा उपरि उत्तरति.
राहुमुखन्ति राहुमुखकम्मकरणं. तं करोन्ता सङ्कुना विवरिवा अन्तोमुखे दीपं जालेन्ति. कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति लोहितंपग्घरिवा मुखं पूरेति.
जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेवा आलिम्पेन्ति.
हथपज्जोतिकन्ति हथे तेलपिलोतिकाय वेठेवा पज्जालेन्ति.
एरकवत्तिकन्ति एरकवत्तकम्मकरणं. तं करोन्ता हेट्ठागिवतो पट्ठाय चम्मवट्टे कन्तन्ता गोप्फके पातेन्ती अथ नं योत्तेहि बधिवा कड्ढन्ति. सो अत्तनो’वचम्मवट्टे अक्कमिवा पतति चीरकवासिकन्ति ¶ चिरकवासिककम्मकरणं. तं करोन्ता तथेव चम्मवट्टे कन्तिवा कटियं ठपेन्ति. कटितो पट्ठाय कन्तिवागोप्फकेसु ठपेन्ति. उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवथं विय होति.
एणेय्यकन्ति एणेय्यककम्मकरणं. तं करोन्ता उहोसु कप्परेसु च जण्णुकेसु च अयसलाकयो दवा अयसूलानि कोट्टेन्ति. सो चतुहि अययुलेहि भुमियं पतिट्ठहति. अथ नं परिवारेवा अग्गिं करोन्ति. तं सधिसधितो सूलानि अपनोवा चतुहि अट्ठिकोटीहियेव ठपेन्ति.
बळिसमंसिकन्तिउभतोमुखेहि बळिसेहि पहरिवा चम्ममंसनहारूनि उप्पाटेन्ति.
कहापणकन्ति सकल सरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापण मत्तं कहापण मत्तं पातेन्ता कोट्टेन्ति.
खारापतच्छिकन्ति सरीरं तथ तथ आवुधेहि पहरिवा कोच्छेहि खारं संसेन्ति चम्ममंसनहारूनि पग्घरिवा अट्ठकसङ्खलिका’व तिट्ठति.
पळिघपरिवत्तकती एकेन पस्सेन निपज्जापेवा कण्णणच्छिद्दे अयसूलं कोट्टेवा पथविया एकबद्धं करोन्ति अथ नं पादे गहेवा आविज्झन्ति.
पलालपीठिकन्ति छेको कारणिको छविचम्मं अच्छिदिवा निसदपोतकेहि अट्ठिनि भिदिवाकेसकलापे गहेवा उक्खिपन्ति. मंसरासियेव होति. अथ नं केसेहेव परियोनधिवा गण्हन्ति पलालवट्टिं विय कवा पळिवेठेन्ती’ति विनयटीका.
इमञ्च सट्ठिविधं दुक्खं सल्लक्खेवा भवेसु निब्बिदिवा विरज्जिवा भवतण्हं पहावा दुक्खलक्खणं दुक्खानुपस्सना ञाणेन पस्सितब्बन्ति.
दियड्ढसिक्खापदसतन्ति पञ्चसत्तति सेखिये अपनेवा सेसानं वसेन दियड्ढसिक्खापदसतं वेदितब्बन्ति.
सङ्ख्यापरिच्छेदस्स सरूपगहणं समत्तं.
चतुराधिकसतेसु गहेतब्बथेसु पन चतुत्तिंस एकथानी, चतुत्तिंस द्वेयथानि सोळस त्यथानि, पंच चतुरथानि, तेरस पञ्चथानि, द्वे सत्तथानी’ति.
मिलिदपञ्हटीका समत्ता.
कुसलेन ठिता कुसला
कुसलो अधिगच्छति सन्तिपदं,
कथितं मुनिना सुचितं
परमथ सभावगतीसु गतं;
नानाअधिप्पायवसा पवत्ते
पाठानमथे कुसलो विदिवा,
आरोचमानो वरयुत्तमथं
गण्हेय्य सीहो विय नागराजं;
हिवा असारं सुहितञ्च गण्हे
आरोग्यकामो अहितं’व रोगं,
विञ्ञु पवेसेय्य च युत्तमथं
हंसाधिपो वा उदकं’व खीरा’ति;
परमविसुद्धसद्धाबुद्धिवीरियपतिमण्डितेन सीलाचारज्जवमद्दवादि-गुणसमुदयसमुदितेनसकसमयसमयन्तरगहणज्झोगाहसमथेन- पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठ-कथे सथुसासने अप्पटिहतञाणप्पभावेन आननुभावकरण- सम्पत्तिजनितसुखविनिग्गतमधुरोळारवचनलावञञयुत्तेन युत्त-मथवादिना वादीवरेन महाकविना सुविपुलविमलबुद्धिना महातिपिटक- चूळाभयथेरो’ति गरूहि गहितनामधेय्येनथेरेन कतो मिलिदटीकागथो समत्तो.
ताव तिट्ठतु लोकस्मिं लोकनिथरणेसितं
दस्सेन्तो कुलपुत्तानं नयपञ्ञा विसुद्धिया,
याव बुद्धो’ति नामम्पि सुद्धचित्तस्स तादिनो
लोकम्हि लोकजेट्ठस्स पवत्तति महेसिनो;
भुत्ता सुधाद्वादस हन्ति पापके
खुधं पिपासं अतिदरंत्रिमं (?)
कोधुपनाहञ्चविवादपेसुनिं
सितुण्हतदिञ्च रसग्गमावहा;
देन्तस्स पाकादिसकप्फलावहा
धम्मो सुवुत्तो पन कोपधापके,
तदुत्तरिं हन्ति असेसपापके
देन्तस्स सोतादिसकप्फलावहो;
इति ¶ पञ्च तियड्ढसते सकिदे (?)
मधुराभिरमेकरसेनन युतो,
मिलिदा सुटिका सुगुणा सुकता
निभयेन द्वीपसेन (?) यता समतो;
लङ्कव्हये दिपवरे सुसणण्ठिता
महाविहारे च जिनोरसालये,
परम्परा थेरगणा सुसण्ठिता
पकासका ये वरसथुसासने;
तेसं अलङ्कारभवेन सासने
तिपेटके सुद्धविसुद्धबुद्धिना,
सहासयन्तेन नरे सराजिके
पहासयन्तेन गणे गणुत्तमे;
टीका’ति नामेन मिलिददीपिका
वरथतो गथप्पकरेन सम्भवं (?)
सुगथकारेनजिनङ्कुरेन मे
कतञ्च यं यं वरपुञ्ञ सम्पदं (?)
कुसलेन तेनेवहिपथयन्ता
वरबोधिञाणं तिविधेसु ये यं,
निभयेन तेसं तुरसिज्झतं तं (?)
परमञ्च सब्बञ्ञुतं पापुणेय्यं;
इतो चुतो’हंसुहितेन कम्मुना
भवामि देवे तुसितव्हये पुरे,
चिरं चरन्तो कुसलं पुनप्पुनं
तथेव मेत्तेय्यवरे निरन्तरं;
ततो नरन्तो’व जिनङ्कुरो वरो
यथा वीरबुद्धो’ति भवेकनायको,
ततो तरन्तो वरपुञ्ञकारको
भवामि नरानरपूजितो सदा;
सुसुरो पवरो सुमनो वरदो
पिटकेन वसे सजने कथिते,
पवरथ पकासकञाणवरो
वरधम्मसुखेसनको सीलवा (?)
सचे ¶ तिदिवे तुसिते मनोरमे
भवामि जातो मनोरथप्पति,
वरप्पदेसे पतिरूपके सदा
धीरा पजायन्ति सुपुञ्ञ कम्मिनो;
अहम्पि तथेव पदेसमुत्तमे
भवामि नारीहि नरेहि पूजितो,
धनेन ञाणेन यसेन दीपितो
विसोधयन्तो पुन सथुसासननं;
अनेन पुञ्ञेन भवावसानके
सब्बञ्ञुतंयाव च पापूणेवरं,
निरन्तरं लोकहितस्स कारको
भवे भवेय्यं सुचितो च पारमी;
पुञ्ञेननेन विपुलेन भवाभवेसु
पुञ्ञाभिवूड्ढ परिसुद्धगुणाधिवासो,
हुवा नराधिकतरो (वत) सब्बसेट्ठो;
बुद्धो भवेय्यमहमुत्तमनाथनाथो;
पुञ्ञेन चिण्णेन पिये मया’दरं (?)
सत्ता अवेरा सुखिता भवन्तु ते,
देवा नरिदा सकलं इमं महिं
रक्खन्तु धम्मेन समेन धम्मिनो’ति;