📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

करुणासीतलहदयं, पञ्ञापज्जोतविहतमोहतमं;

सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.

बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;

यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.

सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;

अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.

इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;

यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.

मज्झिमपमाणसुत्तङ्कितस्स इध मज्झिमागमवरस्स;

बुद्धानुबुद्धसंवण्णितस्स परवादमथनस्स.

अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;

पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.

सीहळदीपं पन आभताथ वसिना महामहिन्देन;

ठपिता सीहळभासाय, दीपवासीनमत्थाय.

अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;

तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.

समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं;

सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.

हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि;

सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.

सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;

चरियाविधानसहितो, झानसमापत्तिवित्थारो.

सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;

खन्धाधातायतनिन्द्रियानि अरियानि चेव चत्तारि.

सच्चानि पच्चयाकारदेसना सुपरिसुद्धनिपुणनया;

अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.

इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;

वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.

‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;

ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’.

इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;

अट्ठकथाय विजानथ, मज्झिमसङ्गीतिया अत्थन्ति.

निदानकथा

. तत्थ मज्झिमसङ्गीति नाम पण्णासतो मूलपण्णासा मज्झिमपण्णासा उपरिपण्णासाति पण्णासत्तयसङ्गहा. वग्गतो एकेकाय पण्णासाय पञ्च पञ्च वग्गे कत्वा पन्नरसवग्गसमायोगा. सुत्ततो दियड्ढसुत्तसतं द्वे च सुत्तन्ता. पदतो तेवीसुत्तरपञ्चसताधिकानि असीतिपदसहस्सानि. तेनाहु पोराणा –

‘‘असीतिपदसहस्सानि, भिय्यो पञ्चसतानि च;

पुन तेवीसति वुत्ता, पदमेवं ववत्थित’’न्ति.

अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्च सहस्सानि तेपञ्ञासञ्च अक्खरानि. भाणवारतो असीति भाणवारा तेवीसपदाधिको च उपड्ढभाणवारो. अनुसन्धितो पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धि. वित्थारतो पनेत्थ तीणि अनुसन्धिसहस्सानि नव च सतानि होन्ति. तेनाहु पोराणा –

‘‘तीणि सन्धिसहस्सानि, तथा नवसतानि च;

अनुसन्धिनया एते, मज्झिमस्स पकासिता’’ति.

तत्थ पण्णासासु मूलपण्णासा आदि, वग्गेसु मूलपरियायवग्गो, सुत्तेसु मूलपरियायसुत्तं. तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता. तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा.

१. मूलपरियायवग्गो

१. मूलपरियायसुत्तवण्णना

. यं पनेतं ‘‘एवं मे सुत’’न्तिआदिकं निदानं. तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. उक्कट्ठायं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो.

अत्थतो पन एवं-सद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकारनिदस्सनावधारणादिअनेकत्थप्पभेदो. तथाहेस – ‘‘एवं जातेन मच्चेन कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध. प. ५३) उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्याखो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे. ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं, आनन्दं, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुभो माणवो तोदेय्यपुत्तो, भवन्तं आनन्दं, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्च वदेहि साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’’तिआदीसु (दी. नि. १.४४५) निदस्सने. ‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ. नि. ३.६६) अवधारणे. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.

तत्थ आकारट्ठेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.

निदस्सनट्ठेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो एवं मे सुतं, मयापि एवं सुतन्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.

अवधारणट्ठेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता, ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति.

मे-सद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.८८) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति.

सुतन्ति अयं सुत-सद्दो सउपसग्गो च अनुपसग्गो च गमन-विस्सुत-किलिन्न-उपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसारविञ्ञातादिअनेकत्थप्पभेदो. तथा हिस्स ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो, ‘‘अवस्सुता अवस्सुतस्साति’’आदीसु (पाचि. ६५७) किलिन्ना किलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानपसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स सोतद्वारानुसारेन ‘‘उपधारित’’न्ति वा ‘‘उपधारण’’न्ति वाति अत्थो. मे-सद्दस्स हि मयाति अत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति. ममाति अत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.

एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं. अयञ्हेत्थ सङ्खेपो ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति.

तथा एवन्ति निद्दिसितब्बप्पकासनं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. इदं वुत्तं होति – यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति.

तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो. एवन्ति हि अयं आकारपञ्ञत्ति, मेति कत्तुनिद्देसो, सुतन्ति विसयनिद्देसो. एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तुविसये गहणसन्निट्ठानं कतं होति.

अथ वा एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. अयं पनेत्थ सङ्खेपो – मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्ति.

तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तमेत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति.

तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. एत्थ च एवन्ति वचनेन असम्मोहं दीपेति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति. सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि. तत्थ पञ्ञा पुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता, तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि.

अपरो नयो – एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति, विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति, सम्मा अपणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन पन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति. न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अत्थीति.

अपरो नयो – यस्मा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसोति वुत्तं. सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिं अत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति. पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि. ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो योनिसोमनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह.

अपरो नयो – एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं. एवन्ति च इदं योनिसोमनसिकारदीपकं वचनं भासमानो – ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. सुतन्ति इदं सवनयोगदीपकं वचनं भासमानो – ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बोति.

‘‘एवं मे सुत’’न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.

अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –

समवाये खणे काले, समूहे हेतुदिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति, ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय न परिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. –

आदीसु (सं. नि. १.१२९) पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२४) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. ३.१) पटिवेधो. इध पनस्स कालो अत्थो. तेन संवच्छर-उतु-मासड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह- पठममज्झिमपच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.

तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.

ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु अरुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं सन्धाय ‘‘एकं समय’’न्ति आह.

कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचननिद्देसो कतोति. तत्थ तथा इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो च समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो.

विनये च हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो.

इध पन अञ्ञस्मिञ्च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.

तेनेतं वुच्चति –

‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;

अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.

पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा – ‘‘तेन समयेना’’ति वा – ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव अत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.

भगवाति गरु. गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो. पोराणेहिपि वुत्तं –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरुगारवयुत्तो सो, भगवा तेन वुच्चती’’ति.

अपिच –

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –

इमिस्सा गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वुत्तोयेव.

एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्चक्खं करोति. तेन – ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति.

एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति. तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो, सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.

एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति. मे सुतन्ति सावकसम्पत्तिं. एकं समयन्ति कालसम्पत्तिं. भगवाति देसकसम्पत्तिं.

उक्कट्ठायं विहरतीति एत्थ उक्काति दीपिका, तञ्च नगरं ‘‘मङ्गलदिवसो सुखणो सुनक्खत्तं मा अतिक्कमी’’ति रत्तिम्पि उक्कासु ठितासु मापितत्ता उक्कट्ठाति वुच्चति. दण्डदीपिकासु जालेत्वा धारीयमानासु मापितत्ताति वुत्तं होति, तस्सं उक्कट्ठायं. समीपत्थे चेतं भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतं. इध पन ठानगमननिसिन्नसयनप्पभेदेसु रियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं. तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि भगवा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति वुच्चति.

सुभगवनेति एत्थ सुभगत्ता सुभगं, सुन्दरसिरिकत्ता सुन्दरकामत्ता चाति वुत्तं होति. तस्स हि वनस्स सिरिसम्पत्तिया मनुस्सा अन्नपानादीनि आदाय दिवसं तत्थेव छणसमज्जउस्सवे करोन्ता भोगसुखं अनुभोन्ति, सुन्दरसुन्दरे चेत्थ कामे पत्थेन्ति ‘‘पुत्तं लभाम, धीतरं लभामा’’ति, तेसं तं तथेव होति, एवं तं सुन्दरसिरिकत्ता सुन्दरकामत्ता च सुभगं. अपिच बहुजनकन्ततायपि सुभगं. वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो. वनुते इति वा वनं, नानाविधकुसुम-गन्धसम्मोदमत्तकोकिलादिविहङ्गमाभिरुतेहि मन्दमालुतचलितरुक्खसाखाविटपपल्लवपलासेहि च ‘‘एथ मं परिभुञ्जथा’’ति सब्बपाणिनो याचति वियाति अत्थो. सुभगञ्च तं वनञ्चाति सुभगवनं. तस्मिं सुभगवने. वनञ्च नाम रोपिमं, सयंजातन्ति दुविधं. तत्थ वेळुवनजेतवनादीनि रोपिमानि. अन्धवनमहावनअञ्जनवनादीनि सयं जातानि. इदम्पि सयंजातन्ति वेदितब्बं.

सालराजमूलेति एत्थ सालरुक्खोपि सालोति वुच्चति. यथाह ‘‘सेय्यथापि, भिक्खवे, गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं, तञ्चस्स एळण्डेहि सञ्छन्न’’न्ति (म. नि. १.२२५) ‘‘अन्तरेन यमकसालान’’न्ति च (दी. नि. २.१९५) वनप्पतिजेट्ठकरुक्खोपि. यथाह –

‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;

उजुवंसा महासाला, नीलोभासा मनोरमा’’ति. (जा. २.१९.४);

यो कोचि रुक्खोपि. यथाह ‘‘अथ खो तं, भिक्खवे, मालुवबीजं अञ्ञतरस्मिं सालमूले निपतेय्या’’ति (म. नि. १.४६९). इध पन वनप्पतिजेट्ठकरुक्खो अधिप्पेतो. राजसद्दो पनस्स तमेव जेट्ठकभावं साधेति. यथाह ‘‘सुप्पतिट्ठितस्स खो ब्राह्मण धम्मिक निग्रोधराजस्सा’’ति (अ. नि. ६.५४). तत्थ द्वेधा समासो, सालानं राजातिपि सालराजा, सालो च सो जेट्ठकट्ठेन राजा च इतिपि सालराजा. मूलन्ति समीपं. अयञ्हि मूलसद्दो, ‘‘मूलानि उद्धरेय्य, अन्तमसो उसिरनाळिमत्तानिपी’’तिआदीसु (अ. नि. ४.१९५) मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी. नि. ३.३०५) असाधारणहेतुम्हि. ‘‘याव मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. इध पन समीपे अधिप्पेतो, तस्मा सालराजस्स समीपेति एवमेत्थ अत्थो दट्ठब्बो.

तत्थ सिया – यदि ताव भगवा उक्कट्ठायं विहरति, ‘‘सुभगवने सालराजमूले’’ति न वत्तब्बं, अथ तत्थ विहरति, ‘‘उक्कट्ठाय’’न्ति न वत्तब्बं, न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं.

ननु अवोचुम्ह ‘‘समीपत्थे चेतं भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं उक्कट्ठाय समीपे सुभगवनं सालराजमूलं, तत्थ विहरन्तो वुच्चति ‘‘उक्कट्ठायं विहरति सुभगवने सालराजमूले’’ति. गोचरगामनिदस्सनत्थञ्हिस्स उक्कट्ठावचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.

तत्थ उक्कट्ठाकित्तनेन आयस्मा आनन्दो भगवतो गहट्ठानुग्गहकरणं दस्सेति, सुभगवनादिकित्तनेन पब्बजितानुग्गहकरणं. तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनुपायदस्सनं. पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं. पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्ञाय अपगमनं. पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपनं. पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं. पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं. पुरिमेन लोके जातस्स लोके संवड्ढभावं, पच्छिमेन लोकेन अनुपलित्ततं. पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो, तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७०) वचनतो यदत्थं भगवा उप्पन्नो, तदत्थपरिनिप्फादनं, पच्छिमेन यत्थ उप्पन्नो, तदनुरूपविहारं. भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तराय उप्पत्तिया वनेयेव उप्पन्नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा.

तत्राति देसकालपरिदीपनं. तञ्हि यं समयं विहरति, तत्र समये. यस्मिञ्च सालराजमूले विहरति, तत्र सालराजमूलेति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा अयुत्ते देसे काले वा धम्मं भासति. ‘‘अकालो खो ताव बाहिया’’ति (उदा. १०) आदिचेत्थ साधकं. खोति पदपूरणमत्ते अवधारणे आदिकालत्थे वा निपातो. भगवाति लोकगरुदीपनं. भिक्खूति कथासवनयुत्तपुग्गलवचनं. अपिचेत्थ, ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (पारा. ४५) नयेन वचनत्थो वेदितब्बो. आमन्तेसीति आलपि अभासि सम्बोधेसीति अयमेत्थ अत्थो. अञ्ञत्र पन ञापनेपि होति. यथाह ‘‘आमन्तयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे’’ति. पक्कोसनेपि. यथाह ‘‘एहि त्वं भिक्खु मम वचनेन सारिपुत्तं आमन्तेही’’ति (अ. नि. ९.११).

भिक्खवोति आमन्तनाकारदीपनं. तञ्च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तं. भिक्खनसीलतागुणयुत्तोपि हि भिक्खु भिक्खनधम्मतागुणयुत्तोपि. भिक्खने साधुकारितागुणयुत्तोपीति सद्दविदू मञ्ञन्ति. तेन च नेसं भिक्खनसीलतादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. भिक्खवोति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोति. तेनेव च कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति. तेनेव च सम्बोधनट्ठेन साधुकं सवनमनसिकारेपि ने नियोजेति. साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति.

अपरेसुपि देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे. जेट्ठसेट्ठासन्नसदासन्निहितभावतो. सब्बपरिससाधारणा हि भगवतो धम्मदेसना. परिसाय च जेट्ठा भिक्खू, पठमुप्पन्नत्ता. सेट्ठा, अनगारियभावं आदिं कत्वा सत्थुचरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च. आसन्ना, तत्थ निसिन्नेसु सत्थुसन्तिकत्ता. सदासन्निहिता, सत्थुसन्तिकावचरत्ताति. अपिच ते धम्मदेसनाय भाजनं, यथानुसिट्ठं पटिपत्तिसब्भावतो. विसेसतो च एकच्चे भिक्खूयेव सन्धाय अयं देसनातिपि ते एव आमन्तेसि.

तत्थ सिया – किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेतीति. सतिजननत्थं. भिक्खू हि अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने – ‘‘अयं देसना किन्निदाना किंपच्चया कतमाय अट्ठुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता दुग्गहितं वा गण्हेय्युं, न वा गण्हेय्युं. तेन नेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति.

भदन्तेति गारववचनमेतं, सत्थुनो पटिवचनदानं वा, अपिचेत्थ भिक्खवोति वदमानो भगवा ते भिक्खू आलपति. भदन्तेति वदमाना ते भगवन्तं पच्चालपन्ति. तथा भिक्खवोति भगवा आभासति. भदन्तेति ते पच्चाभासन्ति. भिक्खवोति पटिवचनं दापेति, भदन्तेति पटिवचनं देन्ति. ते भिक्खूति ये भगवा आमन्तेसि. भगवतो पच्चस्सोसुन्ति भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो. भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलं सुत्तं अवोच.

एत्तावता च यं आयस्मता आनन्देन कमलकुवलयुज्जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोभितरतनसोपानं विप्पकिण्णमुत्तातलसदिसवालिकाकिण्णपण्डरभूमिभागं तित्थं विय सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमय-सण्हमुदुफलक-कञ्चनलताविनद्ध- मणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयानूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारइस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविस्सरविज्जोतित-सुप्पतिट्ठितविसालद्वारबाहं महाद्वारं विय च अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकवत्थुपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता.

सुत्तनिक्खेपवण्णना

इदानि ‘‘सब्बधम्ममूलपरियायं वो’’तिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो. सा पनेसा सुत्तवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारयिस्साम. चत्तारो हि सुत्तनिक्खेपा अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति.

तत्थ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेसि. सेय्यथिदं, आकङ्खेय्यसुत्तं, वत्थसुत्तं, महासतिपट्ठानसुत्तं, महासळायतनविभङ्गसुत्तं, अरियवंससुत्तं, सम्मप्पधानसुत्तन्तहारको, इद्धिपादइन्द्रियबलबोज्झङ्गमग्गङ्गसुत्तन्तहारकोति एवमादीनि. तेसं अत्तज्झासयो निक्खेपो.

यानि पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरि आसवानं खये विनेय्य’’न्ति (सं. नि. ४.१२१) एवं परेसं अज्झासयं खन्तिं मनं अभिनीहारं बुज्झनभावञ्च अवेक्खित्वा परज्झासयवसेन कथितानि. सेय्यथिदं, चूळराहुलोवादसुत्तं, महाराहुलोवादसुत्तं, धम्मचक्कप्पवत्तनं, धातुविभङ्गसुत्तन्ति एवमादीनि. तेसं परज्झासयो निक्खेपो.

भगवन्तं पन उपसङ्कमित्वा चतस्सो परिसा चत्तारो वण्णा नागा सुपण्णा गन्धब्बा असुरा यक्खा महाराजानो तावतिंसादयो देवा महाब्रह्माति एवमादयो ‘‘बोज्झङ्गा बोज्झङ्गा’’ति, भन्ते, वुच्चन्ति. ‘‘नीवरणा नीवरणा’’ति, भन्ते, वुच्चन्ति. इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा. ‘‘किं सूध वित्तं पुरिसस्स सेट्ठ’’न्तिआदिना (सु. नि. १८३) नयेन पञ्हं पुच्छन्ति. एवं पुट्ठेन भगवता यानि कथितानि बोज्झङ्गसंयुत्तादीनि. यानि वा पनञ्ञानिपि देवतासंयुत्त-मारसंयुत्त-ब्रह्मसंयुत्त-सक्कपञ्ह-चूळवेदल्ल-महावेदल्ल-सामञ्ञफल- आळवक-सूचिलोम-खरलोमसुत्तादीनि, तेसं पुच्छावसिको निक्खेपो.

यानि पनेतानि उप्पन्नं कारणं पटिच्च कथितानि. सेय्यथिदं, धम्मदायादं चूळसीहनादं चन्दूपमं पुत्तमंसूपमं दारुक्खन्धूपमं अग्गिक्खन्धूपमं फेणपिण्डूपमं पारिच्छत्तकूपमन्ति एवमादीनि. तेसं अट्ठुप्पत्तिको निक्खेपो.

एवमिमेसु चतूसु निक्खेपेसु इमस्स सुत्तस्स अट्ठुप्पत्तिको निक्खेपो. अट्ठुप्पत्तियञ्हि इदं भगवता निक्खित्तं. कतराय अट्ठुप्पत्तिया? परियत्तिं निस्साय उप्पन्ने माने. पञ्चसता किर ब्राह्मणा तिण्णं वेदानं पारगू अपरभागे भगवतो धम्मदेसनं सुत्वा कामेसु आदीनवं नेक्खम्मे च आनिसंसं सम्पस्समाना भगवतो सन्तिके पब्बजित्वा नचिरस्सेव सब्बं बुद्धवचनं उग्गण्हित्वा परियत्तिं निस्साय मानं उप्पादेसुं ‘‘यं यं भगवा कथेति, तं तं मयं खिप्पमेव जानाम, भगवा हि तीणि लिङ्गानि चत्तारि पदानि सत्त विभत्तियो मुञ्चित्वा न किञ्चि कथेति, एवं कथिते च अम्हाकं गण्ठिपदं नाम नत्थी’’ति. ते भगवति अगारवा हुत्वा ततो पट्ठाय भगवतो उपट्ठानम्पि धम्मस्सवनम्पि अभिण्हं न गच्छन्ति. भगवा तेसं तं चित्तचारं ञत्वा ‘‘अभब्बा इमे इमं मानखिलं अनुपहच्च मग्गं वा फलं वा सच्छिकातु’’न्ति तेसं सुतपरियत्तिं निस्साय उप्पन्नं मानं अट्ठुप्पत्तिं कत्वा देसनाकुसलो भगवा मानभञ्जनत्थं सब्बधम्ममूलपरियायन्ति देसनं आरभि.

तत्थ सब्बधम्ममूलपरियायन्ति सब्बेसं धम्मानं मूलपरियायं. सब्बेसन्ति अनवसेसानं. अनवसेसवाचको हि अयं सब्ब-सद्दो. सो येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेति. यथा, ‘‘सब्बं रूपं अनिच्चं सब्बा वेदना अनिच्चा सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति. धम्म-सद्दो पनायं परियत्ति-सच्च-समाधि-पञ्ञा-पकति-सभावसुञ्ञता-पुञ्ञापत्ति-ञेय्यादीसु दिस्सति. ‘‘इध भिक्खु धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ५.७३) हि धम्मसद्दो परियत्तियं वत्तति. ‘‘दिट्ठधम्मो विदितधम्मो’’तिआदीसु (दी. नि. १.२९९) सच्चेसु. ‘‘एवं धम्मा ते भगवन्तो’’तिआदीसु समाधिम्हि.

‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;

सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति. –

आदीसु (जा. १.१.५७) पञ्ञाय.

‘‘जातिधम्मा जराधम्मा, अथो मरणधम्मिनो’’तिआदीसु पकतियं. ‘‘कुसला धम्मा’’तिआदीसु (ध. स. १.तिकमातिका) सभावे. ‘‘तस्मिं खो पन समये धम्मा होन्ती’’तिआदीसु (ध. स. १२१) सुञ्ञतायं. ‘‘धम्मो सुचिण्णो सुखमावहाती’’तिआदीसु (जा. १.१०.१०२) पुञ्ञे. ‘‘द्वे अनियता धम्मा’’तिआदीसु (पारा. ४४३) आपत्तियं. ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’तिआदीसु ञेय्ये. इध पनायं सभावे वत्तति. तत्रायं वचनत्थो – अत्तनो लक्खणं धारेन्तीति धम्मा. मूल-सद्दो वित्थारितो एव. इध पनायं असाधारणहेतुम्हि दट्ठब्बो.

परियायसद्दो ‘‘मधुपिण्डिकपरियायोति नं धारेही’’तिआदीसु (म. नि. १.२०५) देसनायं वत्तति. ‘‘अत्थि ख्वेस ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य अकिरियवादो समणो गोतमो’’तिआदीसु (पारा. ३) कारणे. ‘‘कस्स नु खो, आनन्द, अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु (म. नि. ३.३९८) वारे. इध पन कारणेपि देसनायम्पि वत्तति. तस्मा ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बेसं धम्मानं असाधारणहेतुसञ्ञितं कारणन्ति वा सब्बेसं धम्मानं कारणदेसनन्ति वा एवं अत्थो दट्ठब्बो. नेय्यत्थत्ता चस्स सुत्तस्स, न चतुभूमकापि सभावधम्मा सब्बधम्माति वेदितब्बा. सक्कायपरियापन्ना पन तेभूमका धम्माव अनवसेसतो वेदितब्बा, अयमेत्थ अधिप्पायोति.

वोति अयं वो-सद्दो पच्चत्तउपयोगकरणसम्पदानसामिवचनपदपूरणेसु दिस्सति. ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदीसु (म. नि. १.३२६) हि पच्चत्ते दिस्सति. ‘‘गच्छथ, भिक्खवे, पणामेमि वो’’तिआदीसु (म. नि. २.१५७) उपयोगे. ‘‘न वो मम सन्तिके वत्थब्ब’’न्तिआदीसु (म. नि. २.१५७) करणे. ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म. नि. १.१९०) सम्पदाने. ‘‘सब्बेसं वो, सारिपुत्त, सुभासित’’न्तिआदीसु (म. नि. १.३४५) सामिवचने. ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म. नि. १.३५) पदपूरणमत्ते. इध पनायं सम्पदाने दट्ठब्बो.

भिक्खवेति पतिस्सवेन अभिमुखीभूतानं पुनालपनं. देसेस्सामीति देसनापटिजाननं. इदं वुत्तं होति, भिक्खवे, सब्बधम्मानं मूलकारणं तुम्हाकं देसेस्सामि, दुतियेन नयेन कारणदेसनं तुम्हाकं देसेस्सामीति. तं सुणाथाति तमत्थं तं कारणं तं देसनं मया वुच्चमानं सुणाथ. साधुकं मनसि करोथाति एत्थ पन साधुकं साधूति एकत्थमेतं. अयञ्च साधु सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरदळ्हीकम्मादीसु दिस्सति. ‘‘साधु मे भन्ते भगवा, संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.९५) हि आयाचने दिस्सति. ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने. ‘‘साधु, साधु सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९) सम्पहंसने.

‘‘साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति.

आदीसु (जा. २.१८.१०१) सुन्दरे. ‘‘तेन हि, ब्राह्मण, साधुकं सुणाही’’तिआदीसु (अ. नि. ५.१९२) साधुकसद्दोयेव दळ्हीकम्मे, आणत्तियन्तिपि वुच्चति. इधापि अयं एत्थेव दळ्हीकम्मे च आणत्तियञ्च अत्थो वेदितब्बो. सुन्दरत्थेपि वत्तति. दळ्हीकरणत्थेन हि दळ्हमिमं धम्मं सुणाथ सुग्गहितं गण्हन्ता. आणत्तिअत्थेन मम आणत्तिया सुणाथ. सुन्दरत्थेन सुन्दरमिमं भद्दकं धम्मं सुणाथाति एवं दीपितं होति.

मनसि करोथाति आवज्जेथ, समन्नाहरथाति अत्थो, अविक्खित्तचित्ता हुत्वा निसामेथ चित्ते करोथाति अधिप्पायो. इदानेत्थ तं सुणाथाति सोतिन्द्रियविक्खेपवारणमेतं. साधुकं मनसि करोथाति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपवारणं. पुरिमञ्चेत्थ ब्यञ्जनविपल्लासग्गाहवारणं, पच्छिमं अत्थविपल्लासग्गाहवारणं. पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणूपपरिक्खादीसु. पुरिमेन च सब्यञ्जनो अयं धम्मो, तस्मा सवनीयोति दीपेति. पच्छिमेन सात्थो, तस्मा मनसि कातब्बोति. साधुकपदं वा उभयपदेहि योजेत्वा यस्मा अयं धम्मो धम्मगम्भीरो देसनागम्भीरो च, तस्मा सुणाथ साधुकं, यस्मा अत्थगम्भीरो पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोथाति एवं योजना वेदितब्बा.

भासिस्सामीति देसेस्सामि. ‘‘तं सुणाथा’’ति एत्थ पटिञ्ञातं देसनं न संखित्ततोव देसेस्सामि, अपिच खो वित्थारतोपि नं भासिस्सामीति वुत्तं होति, सङ्खेपवित्थारवाचकानि हि एतानि पदानि. यथाह वङ्गीसत्थेरो –

‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति;

साळिकायिव निग्घोसो, पटिभानं उदीरयी’’ति. (सं. नि. १.२१४);

एवं वुत्ते उस्साहजाता हुत्वा एवं भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुं सत्थु वचनं सम्पटिच्छिंसु, पटिग्गहेसुन्ति वुत्तं होति. अथ नेसं भगवा एतदवोच एतं इदानि वत्तब्बं इध भिक्खवोतिआदिकं सकलं सुत्तं अवोच. तत्थ इधाति देसापदेसे निपातो. स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति (दी. नि. १.१९०). कत्थचि सासनं. यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (अ. नि. ४.२४१). कत्थचि ओकासं. यथाह –

‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९);

कत्थचि पदपूरणमत्तमेव. यथाह ‘‘इधाहं – भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). इध पन लोकं उपादाय वुत्तोति वेदितब्बो.

. भिक्खवेति यथापटिञ्ञातं देसनं देसेतुं पुन भिक्खू आलपति. उभयेनापि, भिक्खवे, इमस्मिं लोकेति वुत्तं होति. अस्सुतवा पुथुज्जनोति एत्थ पन आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. यस्स हि खन्धधातुआयतनसच्चपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयरहितत्ता मञ्ञनापटिसेधको नेव आगमो, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता नेव अधिगमो अत्थि. सो आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. स्वायं –

पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति.

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह – पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखमुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना, पुथु नानासन्तापेहि सन्तप्पन्तीति पुथुज्जना, पुथु नानापरिळाहेहि परिदय्हन्तीति पुथुज्जना, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लगिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुटा निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जनाति (महानि. ५१). पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जना. पुथु वा अयं, विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्जनो. एवमेतेहि ‘‘अस्सुतवा पुथुज्जनो’’ति द्वीहिपि पदेहि येते –

दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनोति. –

द्वे पुथुज्जना वुत्ता. तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो. अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये नइरियनतो, अये इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति, बुद्धा एव वा इध अरिया. यथाह ‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अरियोति वुच्चती’’ति (सं. नि. ५.१०९८). सप्पुरिसाति एत्थ पन पच्चेकबुद्धा तथागतसावका च ‘‘सप्पुरिसा’’ति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च, पच्चेकबुद्धा बुद्धसावकापि. यथाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो,

कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं,

तथाविधं सप्पुरिसं वदन्ती’’ति. (जा. २.१७.७८);

कल्याणमित्तो दळ्हभत्ति च होतीति एत्तावता हि बुद्धसावको वुत्तो, कतञ्ञुतादीहि पच्चेकबुद्धा बुद्धाति. इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो अरियानं अदस्सावीति वेदितब्बो. सो च चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो, तेसु ञाणेन अदस्सावी इध अधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति. तेसं चक्खूनं वण्णमत्तग्गहणतो, न अरियभावगोचरतो. सोणसिङ्गालादयोपि च चक्खुना अरिये पस्सन्ति. न च ते अरियानं दस्साविनो.

तत्रिदं वत्थु – चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा थेरस्स पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तो थेरं पुच्छि ‘‘अरिया नाम, भन्ते, कीदिसा’’ति. थेरो आह ‘‘इधेकच्चो महल्लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिपत्तिं कत्वा सहचरन्तोपि नेव अरिये जानाति, एवं दुज्जाना, आवुसो, अरिया’’ति. एवं वुत्तेपि सो नेव अञ्ञासि. तस्मा न चक्खुना दस्सनं दस्सनं, ञाणेन दस्सनमेव दस्सनं. यथाह ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७). तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो अरियाधिगतञ्च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता ‘‘अरियानं अदस्सावी’’ति वेदितब्बो.

अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति एत्थ पन –

दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;

अभावतो तस्स अयं, ‘‘अविनीतो’’ति वुच्चति.

अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गपहानं विक्खम्भनपहानं समुच्छेदपहानं पटिप्पस्सद्धिपहानं निस्सरणपहानन्ति पञ्चविधो.

तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं सीलसंवरो. ‘‘रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्जती’’ति (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) अयं सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि,

पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१);

अयं ञाणसंवरो. ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म. नि. १.२३; अ. नि. ४.११४; ६.५८) अयं खन्तिसंवरो. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म. नि. १.२६; अ. नि. ४.११४; ६.५८) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो ‘‘संवरो’’, विनयनतो ‘‘विनयो’’ति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.

तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं. सेय्यथिदं, नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं तदङ्गपहानंनाम.

यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनपहानं नाम.

यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं समुच्छेदपहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं पटिप्पस्सद्धिपहानं नाम. यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं एतं निस्सरणपहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति. तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो.

एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो भिन्नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स अयं अविनीतोति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थपि. निन्नानाकरणञ्हि एतं अत्थतो. यथाह ‘‘येव ते अरिया, तेव ते सप्पुरिसा. येव ते सप्पुरिसा, तेव ते अरिया. यो एव सो अरियानं धम्मो, सो एव सो सप्पुरिसानं धम्मो. यो एव सो सप्पुरिसानं धम्मो, सो एव सो अरियानं धम्मो. येव ते अरियविनया, तेव ते सप्पुरिसविनया. येव ते सप्पुरिसविनया, तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकत्थे समे समभागे तज्जाते तञ्ञेवा’’ति.

‘‘कस्मा पन भगवा सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’ति वत्वा तं अदेसेत्वाव ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी’’ति एवं पुथुज्जनं निद्दिसीति? पुग्गलाधिट्ठानाय धम्मदेसनाय तमत्थं आविकातुं. भगवतो हि धम्माधिट्ठाना धम्मदेसना, धम्माधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना पुग्गलदेसना, पुग्गलाधिट्ठाना धम्मदेसनाति धम्मपुग्गलवसेनेव ताव चतुब्बिधा देसना.

तत्थ, ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना. इमा खो, भिक्खवे, तिस्सो वेदना’’ति (सं. नि. ४.२५०) एवरूपी धम्माधिट्ठाना धम्मदेसना वेदितब्बा. ‘‘छ धातुयो अयं पुतिसो छ फस्सायतनो अट्ठारस मनोपविचारो चतुराधिट्ठानो’’ति (म. नि. ३.३४३) एवरूपी धम्माधिट्ठाना पुग्गलदेसना. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? अन्धो एकचक्खु द्विचक्खु. कतमो च, भिक्खवे, पुग्गलो अन्धो’’ति? (अ. नि. ३.२९) एवरूपी पुग्गलाधिट्ठाना पुग्गलदेसना. ‘‘कतमञ्च, भिक्खवे, दुग्गतिभयं? इध, भिक्खवे, एकच्चो इति पटिसञ्चिक्खति, कायदुच्चरितस्स खो पापको विपाको अभिसम्परायं…पे… सुद्धमत्तानं परिहरति. इदं वुच्चति, भिक्खवे, दुग्गतिभय’’न्ति (अ. नि. ४.१२१) एवरूपी पुग्गलाधिट्ठाना धम्मदेसना.

स्वायं इध यस्मा पुथुज्जनो अपरिञ्ञातवत्थुको, अपरिञ्ञामूलिका च इधाधिप्पेतानं सब्बधम्मानं मूलभूता मञ्ञना होति, तस्मा पुथुज्जनं दस्सेत्वा पुग्गलाधिट्ठानाय देसनाय तमत्थं आविकातुं, ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी’’ति एवं पुथुज्जनं निद्दिसीति वेदितब्बो.

सुत्तनिक्खेपवण्णना निट्ठिता.

पथवीवारवण्णना

एवं पुथुज्जनं निद्दिसित्वा इदानि तस्स पथवीआदीसु वत्थूसु सब्बसक्कायधम्मजनितं मञ्ञनं दस्सेन्तो, पथविं पथवितोतिआदिमाह. तत्थ लक्खणपथवी ससम्भारपथवी आरम्मणपथवी सम्मुतिपथवीति चतुब्बिधा पथवी. तासु ‘‘कतमा च, आवुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगत’’न्तिआदीसु (विभ. १७३) वुत्ता लक्खणपथवी. ‘‘पथविं खणेय्य वा खणापेय्य वा’’तिआदीसु (पाचि. ८५) वुत्ता ससम्भारपथवी. ये च केसादयो वीसति कोट्ठासा, अयोलोहादयो च बाहिरा. सा हि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी. ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदीसु (दी. नि. ३.३६०) आगता पन आरम्मणपथवी, निमित्तपथवीतिपि वुच्चति. पथवीकसिणज्झानलाभी देवलोके निब्बत्तो आगमनवसेन पथवीदेवताति नामं लभति. अयं सम्मुतिपथवीति वेदितब्बा. सा सब्बापि इध लब्भति. तासु यंकञ्चि पथविं अयं पुथुज्जनो पथवितो सञ्जानाति, पथवीति सञ्जानाति, पथवीभागेन सञ्जानाति, लोकवोहारं गहेत्वा सञ्ञाविपल्लासेन सञ्जानाति पथवीति. एवं पथवीभागं अमुञ्चन्तोयेव वा एतं ‘‘सत्तोति वा सत्तस्सा’’ति वा आदिना नयेन सञ्जानाति. कस्मा एवं सञ्जानातीति न वत्तब्बं. उम्मत्तको विय हि पुथुज्जनो. सो यंकिञ्चि येन केनचि आकारेन गण्हाति. अरियानं अदस्सावितादिभेदमेव वा एत्थ कारणं. यं वा परतो ‘‘अपरिञ्ञातं तस्सा’’ति वदन्तेन भगवताव वुत्तं.

पथविं पथवितो सञ्ञत्वाति सो तं पथविं एवं विपरीतसञ्ञाय सञ्जानित्वा, ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०) वचनतो अपरभागे थामपत्तेहि तण्हामानदिट्ठिपपञ्चेहि इध मञ्ञनानामेन वुत्तेहि मञ्ञति कप्पेति विकप्पेति, नानप्पकारतो अञ्ञथा गण्हाति. तेन वुत्तं ‘‘पथविं मञ्ञती’’ति. एवं मञ्ञतो चस्स ता मञ्ञना ओळारिकनयेन दस्सेतुं ‘‘या अयं केसा लोमा’’तिआदिना नयेन वीसतिभेदा अज्झत्तिका पथवी वुत्ता. या चायं विभङ्गे ‘‘तत्थ कतमा बाहिरा पथवीधातु? यं बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्नं. सेय्यथिदं, अयो लोहं तिपु सीसं सज्झं मुत्ता मणि वेळुरियं सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्लं तिणं कट्ठं सक्खरा कठलं भूमि पासाणो पब्बतो’’ति (विभ. १७३) एवं बाहिरा पथवी वुत्ता. या च अज्झत्तारम्मणत्तिके निमित्तपथवी, तं गहेत्वा अयमत्थयोजना वुच्चति.

पथविं मञ्ञतीति तीहि मञ्ञनाहि अहं पथवीति मञ्ञति, मम पथवीति मञ्ञति, परो पथवीति मञ्ञति, परस्स पथवीति मञ्ञति, अथ वा अज्झत्तिकं पथविं तण्हामञ्ञनाय मञ्ञति, मानमञ्ञनाय मञ्ञति, दिट्ठिमञ्ञनाय मञ्ञति. कथं? अयञ्हि केसादीसु छन्दरागं जनेति केसे अस्सादेति अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. लोमे, नखे, दन्ते, तचं, अञ्ञतरं वा पन रज्जनीयवत्थुं. एवं अज्झत्तिकं पथविं तण्हामञ्ञनाय मञ्ञति. इति मे केसा सियुं अनागतमद्धानं. इति लोमातिआदिना वा पन नयेन तत्थ नन्दिं समन्नानेति. ‘‘इमिनाहं सीलेन वा…पे… ब्रह्मचरियेन वा एवं सिनिद्धमुदुसुखुमनीलकेसो भविस्सामी’’तिआदिना वा पन नयेन अप्पटिलद्धानं पटिलाभाय चित्तं पणिदहति. एवम्पि अज्झत्तिकं पथविं तण्हामञ्ञनाय मञ्ञति.

तथा अत्तनो केसादीनं सम्पत्तिं वा विपत्तिं वा निस्साय मानं जनेति, ‘‘सेय्योहमस्मीति वा सदिसोहमस्मीति वा हीनोहमस्मीति वा’’ति. एवं अज्झत्तिकं पथविं मानमञ्ञनाय मञ्ञति. ‘‘तं जीवं तं सरीर’’न्ति (म. नि. २.१८७) आगतनयेन पन केसं ‘‘जीवो’’ति अभिनिविसति. एस नयो लोमादीसु. एवं अज्झत्तिकं पथविं दिट्ठिमञ्ञनाय मञ्ञति.

अथ वा ‘‘या चेव खो पनावुसो, अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातु, पथवीधातुरेवेसा, तं नेतं ममा’’ति (म. नि. १.३०२) इमिस्सा पवत्तिया पच्चनीकनयेन केसादिभेदं पथविं एतं मम एसोहमस्मि एसो मे अत्ताति अभिनिविसति. एवम्पि अज्झत्तिकं पथविं दिट्ठिमञ्ञनाय मञ्ञति. एवं ताव अज्झत्तिकं पथविं तीहि मञ्ञनाहि मञ्ञति.

यथा च अज्झत्तिकं एवं बाहिरम्पि. कथं? ‘‘अयञ्हि अयलोहादीसु छन्दरागं जनेति. अयलोहादीनि अस्सादेति अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. मम अयो मम लोहन्तिआदिना नयेन अयादीनि ममायति रक्खति गोपयति, एवं बाहिरं पथविं तण्हामञ्ञनाय मञ्ञति. इति मे अयलोहादयो सियुं अनागतमद्धानन्ति वा पनेत्थ नन्दिं समन्नानेति, इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा एवं सम्पन्नअयलोहादिउपकरणो भविस्सामी’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति. एवम्पि बाहिरं पथविं तण्हामञ्ञनाय मञ्ञति.

तथा अत्तनो अयलोहादीनं सम्पत्तिं वा विपत्तिं वा निस्साय मानं जनेति ‘‘इमिनाहं सेय्योस्मीति वा, सदिसोस्मीति वा हीनोस्मीति वा’’ति (विभ. ८३२) एवं बाहिरं पथविं मानमञ्ञनाय मञ्ञति. अये जीवसञ्ञी हुत्वा पन अयं ‘‘जीवो’’ति अभिनिविसति. एस नयो लोहादीसु. एवं बाहिरं पथविं दिट्ठिमञ्ञनाय मञ्ञति.

अथ वा ‘‘इधेकच्चो पथवीकसिणं अत्ततो समनुपस्सति. यं पथवीकसिणं, सो अहं. यो अहं, तं पथवीकसिणन्ति पथवीकसिणञ्च अत्तञ्च अद्वयं समनुपस्सती’’ति (पटि. म. १.१३१) पटिसम्भिदायं वुत्तनयेनेव निमित्तपथविं ‘‘अत्ता’’ति अभिनिविसति. एवं बाहिरं पथविं दिट्ठिमञ्ञनाय मञ्ञति. एवम्पि बाहिरं पथविं तीहि मञ्ञनाहि मञ्ञति. एवं ताव ‘‘पथविं मञ्ञती’’ति एत्थ तिस्सोपि मञ्ञना वेदितब्बा. इतो परं सङ्खेपेनेव कथयिस्साम.

पथविया मञ्ञतीति एत्थ पथवियाति भुम्मवचनमेतं. तस्मा अहं पथवियाति मञ्ञति, मय्हं किञ्चनं पलिबोधो पथवियाति मञ्ञति, परो पथवियाति मञ्ञति, परस्स किञ्चनं पलिबोधो पथवियाति मञ्ञतीति अयमेत्थ अत्थो.

अथ वा य्वायं ‘‘कथं रूपस्मिं अत्तानं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, तस्स एवं होति, अयं खो मे अत्ता, सो खो पन मे अत्ता इमस्मिं रूपेति एवं रूपस्मिं वा अत्तानं समनुपस्सती’’ति (पटि. म. १.१३१) एतस्स अत्थनयो वुत्तो, एतेनेव नयेन वेदनादिधम्मे अत्ततो गहेत्वा ततो अज्झत्तिकबाहिरासु पथवीसु यंकिञ्चि पथविं तस्सोकासभावेन परिकप्पेत्वा सो खो पन मे अयं अत्ता इमिस्सा पथवियाति मञ्ञन्तो पथविया मञ्ञति, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्च मानं उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. यदा पन तेनेव नयेन सो खो पनस्स अत्ता पथवियाति मञ्ञति, तदा दिट्ठिमञ्ञना एव युज्जति. इतरायोपि पन इच्छन्ति.

पथवितो मञ्ञतीति एत्थ पन पथवितोति निस्सक्कवचनं. तस्मा सउपकरणस्स अत्तनो वा परस्स वा यथावुत्तप्पभेदतो पथवितो उप्पत्तिं वा निग्गमनं वा पथवितो वा अञ्ञो अत्ताति मञ्ञमानो पथवितो मञ्ञतीति वेदितब्बो, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. अपरे आहु पथवीकसिणं परित्तं भावेत्वा ततो अञ्ञं अप्पमाणं अत्तानं गहेत्वा पथवितो बहिद्धापि मे अत्ताति मञ्ञमानो पथवितो मञ्ञतीति.

पथविं मेति मञ्ञतीति एत्थ पन केवलञ्हि महापथविं तण्हावसेन ममायतीति इमिना नयेन पवत्ता एका तण्हामञ्ञना एव लब्भतीति वेदितब्बा. सा चायं मम केसा, मम लोमा, मम अयो, मम लोहन्ति एवं यथावुत्तप्पभेदाय सब्बायपि अज्झत्तिकबाहिराय पथविया योजेतब्बाति.

पथविं अभिनन्दतीति वुत्तप्पकारमेव पथविं तण्हादीहि अभिनन्दति, अस्सादेति, परामसति चाति वुत्तं होति. ‘‘पथविं मञ्ञती’’ति एतेनेव एतस्मिं अत्थे सिद्धे कस्मा एतं वुत्तन्ति चे. अविचारितमेतं पोराणेहि. अयं पन अत्तनो मति, देसनाविलासतो वा आदीनवदस्सनतो वा. यस्सा हि धम्मधातुया सुप्पटिविद्धत्ता नानानयविचित्रदेसनाविलाससम्पन्नो, अयं सा भगवता सुप्पटिविद्धा. तस्मा पुब्बे मञ्ञनावसेन किलेसुप्पत्तिं दस्सेत्वा इदानि अभिनन्दनावसेन दस्सेन्तो देसनाविलासतो वा इदमाह. यो वा पथविं मञ्ञति, पथविया मञ्ञति, पथवितो मञ्ञति, पथविं मेति मञ्ञति, सो यस्मा न सक्कोति पथवीनिस्सितं तण्हं वा दिट्ठिं वा पहातुं, तस्मा पथविं अभिनन्दतियेव. यो च पथविं अभिनन्दति, दुक्खं सो अभिनन्दति, दुक्खञ्च आदीनवोति आदीनवदस्सनतोपि इदमाह. वुत्तञ्चेतं भगवता ‘‘यो, भिक्खवे, पथवीधातुं अभिनन्दति, दुक्खं सो अभिनन्दति, यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामी’’ति.

एवं पथवीवत्थुकं मञ्ञनं अभिनन्दनञ्च वत्वा इदानि येन कारणेन सो मञ्ञति, अभिनन्दति च, तं कारणं आविकरोन्तो आह तं किस्स हेतु, अपरिञ्ञातं तस्साति वदामीति. तस्सत्थो, सो पुथुज्जनो तं पथविं किस्स हेतु मञ्ञति, केन कारणेन मञ्ञति, अभिनन्दतीति चे. अपरिञ्ञातं तस्साति वदामीति, यस्मा तं वत्थु तस्स अपरिञ्ञातं, तस्माति वुत्तं होति. यो हि पथविं परिजानाति, सो तीहि परिञ्ञाहि परिजानाति ञातपरिञ्ञाय तीरणपरिञ्ञाय पहानपरिञ्ञायाति.

तत्थ कतमा ञातपरिञ्ञा. पथवीधातुं परिजानाति, अयं पथवीधातु अज्झत्तिका, अयं बाहिरा, इदमस्सा लक्खणं, इमानि रसपच्चुपट्ठानपदट्ठानानीति, अयं ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा पथवीधातुं तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि, अयं तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन पथवीधातुया छन्दरागं पजहति, अयं पहानपरिञ्ञा.

नामरूपववत्थानं वा ञातपरिञ्ञा. कलापसम्मसनादिअनुलोमपरियोसाना तीरणपरिञ्ञा. अरियमग्गे ञाणं पहानपरिञ्ञाति. यो पथविं परिजानाति, सो इमाहि तीहि परिञ्ञाहि परिजानाति, अस्स च पुथुज्जनस्स ता परिञ्ञायो नत्थि, तस्मा अपरिञ्ञातत्ता पथविं मञ्ञति च अभिनन्दति चाति. तेनाह भगवा – इध, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… पथविं मञ्ञति, पथविया मञ्ञति, पथवितो मञ्ञति, पथविं मेति मञ्ञति, पथविं अभिनन्दति. तं किस्स हेतु? अपरिञ्ञातं तस्साति वदामी’’ति.

पथवीवारवण्णना निट्ठिता.

आपोवारादिवण्णना

आपं आपतोति एत्थापि लक्खणससम्भारारम्मणसम्मुतिवसेन चतुब्बिधो आपो. तेसु ‘‘तत्थ, कतमा अज्झत्तिका आपोधातु. यं अज्झत्तं पच्चत्तं आपो आपोगतं, सिनेहो सिनेहगतं बन्धनत्तं रूपस्स अज्झत्तं उपादिन्न’’न्तिआदीसु (विभ. १७४) वुत्तो लक्खणआपो. ‘‘आपोकसिणं उग्गण्हन्तो आपस्मिं निमित्तं गण्हाती’’तिआदीसु वुत्तो ससम्भारापो. सेसं सब्बं पथवियं वुत्तसदिसमेव. केवलं योजनानये पन ‘‘पित्तं सेम्ह’’न्तिआदिना नयेन वुत्ता द्वादसभेदा अज्झत्तिका आपोधातु, ‘‘तत्थ, कतमा बाहिरा आपोधातु? यं बाहिरं आपो आपोगतं, सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्नं. सेय्यथिदं, मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं भुम्मानि वा उदकानि अन्तलिक्खानि वा’’ति (विभ. १७४) एवं वुत्ता च बाहिरा आपोधातु वेदितब्बा, यो च अज्झत्तारम्मणत्तिके निमित्तआपो.

तेजं तेजतोति इमस्मिं तेजोवारेपि वुत्तनयेनेव वित्थारो वेदितब्बो. योजनानये पनेत्थ ‘‘येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छती’’ति (विभ. १७५) एवं वुत्ता चतुप्पभेदा अज्झत्तिका तेजोधातु. ‘‘तत्थ कतमा बाहिरा तेजोधातु? यं बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्नं. सेय्यथिदं, कट्ठग्गि पलालग्गि तिणग्गि गोमयग्गि थुसग्गि सङ्कारग्गि इन्दग्गि अग्गिसन्तापो सूरियसन्तापो कट्ठसन्निचयसन्तापो तिणसन्निचयसन्तापो धञ्ञसन्निचयसन्तापो भण्डसन्निचयसन्तापो’’ति (विभ. १७५) एवं वुत्ता च बाहिरा तेजोधातु वेदितब्बा.

वायं वायतोति इमस्स वायवारस्सापि योजनानये पन ‘‘उद्धङ्गमा वाता अधोगमा वाता कुच्छिसया वाता कोट्ठासया वाता अङ्गमङ्गानुसारिनो वाता सत्थकवाता खुरकवाता उप्पलकवाता अस्सासो पस्सासो’’ति एवं वुत्ता अज्झत्तिका वायोधातु. ‘‘तत्थ कतमा बाहिरा वायोधातु? यं बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्नं. सेय्यथिदं, पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता काळवाता वेरम्भवाता पक्खवाता सुपण्णवाता तालवण्टवाता विधूपनवाता’’ति (विभ. १७६) एवं वुत्ता च बाहिरा वायोधातु वेदितब्बा. सेसं वुत्तनयमेवाति. एत्तावता च य्वायं –

‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा तेन;

वुत्ता भवन्ति सब्बे, इति वुत्तो लक्खणो हारो’’ति. –

एवं नेत्तियं लक्खणो नाम हारो वुत्तो, तस्स वसेन यस्मा चतूसु भूतेसु गहितेसु उपादारूपम्पि गहितमेव भवति, रूपलक्खणं अनतीतत्ता. यञ्च भूतोपादारूपं सो रूपक्खन्धो. तस्मा ‘‘अस्सुतवा पुथुज्जनो पथविं आपं तेजं वायं मञ्ञती’’ति वदन्तेन अत्थतो रूपं अत्ततो समनुपस्सतीतिपि वुत्तं होति. ‘‘पथविया आपस्मिं तेजस्मिं वायस्मिं मञ्ञती’’ति वदन्तेन रूपस्मिं वा अत्तानं समनुपस्सतीति वुत्तम्पि होति. ‘‘पथवितो आपतो तेजतो वायतो मञ्ञती’’ति वदन्तेन रूपतो अञ्ञो अत्ताति सिद्धत्ता रूपवन्तं वा अत्तानं अत्तनि वा रूपं समनुपस्सतीतिपि वुत्तं होति. एवमेता चतस्सो रूपवत्थुका सक्कायदिट्ठिमञ्ञना वेदितब्बा. तत्थ एका उच्छेददिट्ठि, तिस्सो सस्सतदिट्ठियोति द्वेव दिट्ठियो होन्तीति अयम्पि अत्थविसेसो वेदितब्बो.

आपोवारादिवण्णना निट्ठिता.

भूतवारादिवण्णना

. एवं रूपमुखेन सङ्खारवत्थुकं मञ्ञनं वत्वा इदानि ये सङ्खारे उपादाय सत्ता पञ्ञपीयन्ति, तेसु सङ्खारेसु सत्तेसुपि यस्मा पुथुज्जनो मञ्ञनं करोति, तस्मा ते सत्ते निद्दिसन्तो भूते भूततो सञ्जानातीतिआदिमाह. तत्थायं भूतसद्दो पञ्चक्खन्धअमनुस्सधातुविज्जमानखीणासवसत्तरुक्खादीसु दिस्सति. ‘‘भूतमिदन्ति, भिक्खवे, समनुपस्सथा’’तिआदीसु (म. नि. १.४०१) हि अयं पञ्चक्खन्धेसु दिस्सति. ‘‘यानीध भूतानि समागतानी’’ति (सु. नि. २२४) एत्थ अमनुस्सेसु. ‘‘चत्तारो खो, भिक्खु, महाभूता हेतू’’ति (म. नि. ३.८६) एत्थ धातूसु. ‘‘भूतस्मिं पाचित्तिय’’न्तिआदीसु (पाचि. ६९) विज्जमाने. ‘‘यो च कालघसो भूतो’’ति (जा. १.१०.१९०) एत्थ खीणासवे. ‘‘सब्बेव निक्खिपिस्सन्ति भूता लोके समुस्सय’’न्ति (दी. नि. २.२२०) एत्थ सत्तेसु. ‘‘भूतगामपातब्यताया’’ति (पाचि. ९०) एत्थ रुक्खादीसु. इध पनायं सत्तेसु वत्तति, नो च खो अविसेसेन. चातुमहाराजिकानं हि हेट्ठा सत्ता इध भूताति अधिप्पेता.

तत्थ भूते भूततो सञ्जानातीतिआदि वुत्तनयमेव. भूते मञ्ञतीतिआदीसु पन तिस्सोपि मञ्ञना योजेतब्बा. कथं? अयञ्हि ‘‘सो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गिभूत’’न्ति (अ. नि. ७.५०) वुत्तनयेन भूते सुभा सुखिताति गहेत्वा रज्जति, दिस्वापि ने रज्जति, सुत्वापि, घायित्वापि, सायित्वापि, फुसित्वापि, ञत्वापि. एवं भूते तण्हामञ्ञनाय मञ्ञति. ‘‘अहो वताहं खत्तियमहासालानं वा सहब्यतं उपपज्जेय्य’’न्तिआदिना (दी. नि. ३.३३७) वा पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति, एवम्पि भूते तण्हामञ्ञनाय मञ्ञति. अत्तनो पन भूतानञ्च सम्पत्तिविपत्तिं निस्साय अत्तानं वा सेय्यं दहति. भूतेसु च यंकिञ्चि भूतं हीनं अत्तानं वा हीनं, यंकिञ्चि भूतं सेय्यं. अत्तानं वा भूतेन, भूतं वा अत्तना सदिसं दहति. यथाह ‘‘इधेकच्चो जातिया वा…पे… अञ्ञतरञ्ञतरेन वत्थुना पुब्बकालं परेहि सदिसं अत्तानं दहति. अपरकालं अत्तानं सेय्यं दहति. परे हीने दहति, यो एवरूपो मानो …पे… अयं वुच्चति मानातिमानो’’ति (विभ. ८७६-८८०). एवं भूते मानमञ्ञनाय मञ्ञति.

भूते पन ‘‘निच्चा धुवा सस्सता अविपरिणामधम्मा’’ति वा ‘‘सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’’ति (दी. नि. १.१६८) वा मञ्ञमानो दिट्ठिमञ्ञनाय मञ्ञति. एवं भूते तीहि मञ्ञनाहि मञ्ञति.

कथं भूतेसु मञ्ञति? तेसु तेसु भूतेसु अत्तनो उपपत्तिं वा सुखुप्पत्तिं वा आकङ्खति. एवं ताव तण्हामञ्ञनाय भूतेसु मञ्ञति. भूतेसु वा उपपत्तिं आकङ्खमानो दानं देति, सीलं समादियति, उपोसथकम्मं करोति. एवम्पि भूतेसु तण्हामञ्ञनाय मञ्ञति. भूते पन समूहग्गाहेन गहेत्वा तत्थ एकच्चे भूते सेय्यतो दहति, एकच्चे सदिसतो वा हीनतो वाति. एवं भूतेसु मानमञ्ञनाय मञ्ञति. तथा एकच्चे भूते निच्चा धुवाति मञ्ञति. एकच्चे अनिच्चा अधुवाति, अहम्पि भूतेसु अञ्ञतरोस्मीति वा मञ्ञति. एवं भूतेसु दिट्ठिमञ्ञनाय मञ्ञति.

भूततो मञ्ञतीति एत्थ पन सउपकरणस्स अत्तनो वा परस्स वा यतो कुतोचि भूततो उप्पत्तिं मञ्ञमानो भूततो मञ्ञतीति वेदितब्बो, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. भूते मेति मञ्ञतीति एत्थ पन एका तण्हामञ्ञनाव लब्भति. सा चायं ‘‘मम पुत्ता, मम धीता, मम अजेळका, कुक्कुटसूकरा, हत्थिगवस्सवळवा’’ति एवमादिना नयेन ममायतो पवत्ततीति वेदितब्बा. भूते अभिनन्दतीति एतं वुत्तनयमेव. अपरिञ्ञातं तस्साति एत्थ पन ये सङ्खारे उपादाय भूतानं पञ्ञत्ति, तेसं अपरिञ्ञातत्ता भूता अपरिञ्ञाता होन्तीति वेदितब्बा. योजना पन वुत्तनयेनेव कातब्बा.

एवं सङ्खेपतो सङ्खारवसेन च सत्तवसेन च मञ्ञनावत्थुं दस्सेत्वा इदानि भूमिविसेसादिना भेदेन वित्थारतोपि तं दस्सेन्तो देवे देवतोतिआदिमाह. तत्थ दिब्बन्ति पञ्चहि कामगुणेहि अत्तनो वा इद्धियाति देवा, कीळन्ति जोतेन्ति चाति अत्थो. ते तिविधा सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति. सम्मुतिदेवा नाम राजानो देवियो राजकुमारा. उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय ततुत्तरिदेवा. विसुद्धिदेवा नाम अरहन्तो खीणासवा. इध पन उपपत्तिदेवा दट्ठब्बा, नो च खो अविसेसेन. परनिम्मितवसवत्तिदेवलोके मारं सपरिसं ठपेत्वा सेसा छ कामावचरा इध देवाति अधिप्पेता. तत्थ सब्बा अत्थवण्णना भूतवारे वुत्तनयेनेव वेदितब्बा.

पजापतिन्ति एत्थ पन मारो पजापतीति वेदितब्बो. केचि पन ‘‘तेसं तेसं देवानं अधिपतीनं महाराजादीनमेतं अधिवचन’’न्ति वदन्ति. तं देवग्गहणेनेव तेसं गहितत्ता अयुत्तन्ति महाअट्ठकथायं पटिक्खित्तं, मारोयेव पन सत्तसङ्खाताय पजाय अधिपतिभावेन इध पजापतीति अधिप्पेतो. सो कुहिं वसति? परनिम्मितवसवत्तिदेवलोके. तत्र हि वसवत्तिराजा रज्जं कारेति. मारो एकस्मिं पदेसे अत्तनो परिसाय इस्सरियं पवत्तेन्तो रज्जपच्चन्ते दामरिकराजपुत्तो विय वसतीति वदन्ति. मारग्गहणेनेव चेत्थ मारपरिसायपि गहणं वेदितब्बं. योजनानयो चेत्थ पजापतिं वण्णवन्तं दीघायुकं सुखबहुलं दिस्वा वा सुत्वा वा रज्जन्तो तण्हामञ्ञनाय मञ्ञति. ‘‘अहो वताहं पजापतिनो सहब्यतं उपपज्जेय्य’’न्तिआदिना वा पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहन्तोपि पजापतिं तण्हामञ्ञनाय मञ्ञति. पजापतिभावं पन पत्तो समानो अहमस्मि पजानमिस्सरो अधिपतीति मानं जनेन्तो पजापतिं मानमञ्ञनाय मञ्ञति. ‘‘पजापति निच्चो धुवो’’ति वा ‘‘उच्छिज्जिस्सति विनस्सिस्सती’’ति वा ‘‘अवसो अबलो अवीरियो नियतिसङ्गतिभावपरिणतो छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेती’’ति वा मञ्ञमानो पन पजापतिं दिट्ठिमञ्ञनाय मञ्ञतीति वेदितब्बो.

पजापतिस्मिन्ति एत्थ पन एका दिट्ठिमञ्ञनाव युज्जति. तस्सा एवं पवत्ति वेदितब्बा. इधेकच्चो ‘‘पजापतिस्मिं ये च धम्मा संविज्जन्ति, सब्बे ते निच्चा धुवा सस्सता अविपरिणामधम्मा’’ति मञ्ञति. अथ वा ‘‘पजापतिस्मिं नत्थि पापं, न तस्मिं पापकानि कम्मानि उपलब्भन्ती’’ति मञ्ञति.

पजापतितोति एत्थ तिस्सोपि मञ्ञना लब्भन्ति. कथं? इधेकच्चो सउपकरणस्स अत्तनो वा परस्स वा पजापतितो उप्पत्तिं वा निग्गमनं वा मञ्ञति, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. पजापतिं मेति एत्थ पन एका तण्हामञ्ञनाव लब्भति. सा चायं ‘‘पजापति मम सत्था मम सामी’’तिआदिना नयेन ममायतो पवत्ततीति वेदितब्बा. सेसं वुत्तनयमेव.

ब्रह्मं ब्रह्मतोति एत्थ ब्रूहितो तेहि तेहि गुणविसेसेहीति ब्रह्मा. अपिच ब्रह्माति महाब्रह्मापि वुच्चति, तथागतोपि ब्राह्मणोपि मातापितरोपि सेट्ठम्पि. ‘‘सहस्सो ब्रह्मा द्विसहस्सो ब्रह्मा’’तिआदीसु (म. नि. ३.१६५-१६६) हि महाब्रह्मा ब्रह्माति वुच्चति. ‘‘ब्रह्माति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो.

‘‘तमोनुदो बुद्धो समन्तचक्खु,

लोकन्तगू सब्बभवातिवत्तो;

अनासवो सब्बदुक्खप्पहीनो,

सच्चव्हयो ब्रह्मे उपासितो मे’’ति. (चूळनि. १०४) –

एत्थ ब्राह्मणो.

‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे’’ति. (इतिवु. १०६; जा. २.२०.१८१) –

एत्थ मातापितरो. ‘‘ब्रह्मचक्कं पवत्तेती’’ति (म. नि. १.१४८; अ. नि. ५.११) एत्थ सेट्ठं. इध पन पठमाभिनिब्बत्तो कप्पायुको ब्रह्मा अधिप्पेतो. तग्गहणेनेव च ब्रह्मपुरोहितब्रह्मपारिसज्जापि गहिताति वेदितब्बा. अत्थवण्णना पनेत्थ पजापतिवारे वुत्तनयेनेव वेदितब्बा.

आभस्सरवारे दण्डदीपिकाय अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति विसरतीति आभस्सरा. तेसं गहणेन सब्बापि दुतियज्झानभूमि गहिता, एकतलवासिनो एव चेते सब्बेपि परित्ताभा अप्पमाणाभा आभस्सराति वेदितब्बा.

सुभकिण्हवारे सुभेन ओकिण्णा विकिण्णा सुभेन सरीरप्पभावण्णेन एकग्घना सुवण्णमञ्जूसाय ठपितसम्पज्जलितकञ्चनपिण्डसस्सिरिकाति सुभकिण्हा. तेसं गहणेन सब्बापि ततियज्झानभूमि गहिता. एकतलवासिनो एव चेते सब्बेपि परित्तसुभा अप्पमाणसुभा सुभकिण्हाति वेदितब्बा.

वेहप्फलवारे, विपुला फलाति वेहप्फला. चतुत्थज्झानभूमि ब्रह्मानो वुच्चन्ति. अत्थनययोजना पन इमेसु तीसुपि वारेसु भूतवारे वुत्तनयेनेव वेदितब्बा.

अभिभूवारे अभिभवीति अभिभू. किं अभिभवि? चत्तारो खन्धे अरूपिनो. असञ्ञभवस्सेतं अधिवचनं. असञ्ञसत्ता देवा वेहप्फलेहि सद्धिं एकतलायेव एकस्मिं ओकासे येन इरियापथेन निब्बत्ता, तेनेव यावतायुकं तिट्ठन्ति चित्तकम्मरूपसदिसा हुत्वा. ते इध सब्बेपि अभिभूवचनेन गहिता. केचि अभिभू नाम सहस्सो ब्रह्माति एवमादिना नयेन तत्थ तत्थ अधिपतिब्रह्मानं वण्णयन्ति. ब्रह्मग्गहणेनेव पन तस्स गहितत्ता अयुत्तमेतन्ति वेदितब्बं. योजनानयो चेत्थ अभिभू वण्णवा दीघायुकोति सुत्वा तत्थ छन्दरागं उप्पादेन्तो अभिभुं तण्हामञ्ञनाय मञ्ञति. ‘‘अहो वताहं अभिभुनो सहब्यतं उपपज्जेय्य’’न्तिआदिना पन नयेन अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहन्तोपि अभिभुं तण्हामञ्ञनाय मञ्ञति. अत्तानं हीनतो अभिभुं सेय्यतो दहन्तो पन अभिभुं मानमञ्ञनाय मञ्ञति. ‘‘अभिभू निच्चो धुवो’’तिआदिना नयेन परामसन्तो अभिभुं दिट्ठिमञ्ञनाय मञ्ञतीति वेदितब्बो. सेसं पजापतिवारे वुत्तनयमेव.

भूतवारादिवण्णना निट्ठिता.

आकासानञ्चायतनवारादिवण्णना

. एवं भगवा पटिपाटिया देवलोके दस्सेन्तोपि अभिभूवचनेन असञ्ञभवं दस्सेत्वा इदानि यस्मा अयं वट्टकथा, सुद्धावासा च विवट्टपक्खे ठिता, अनागामिखीणासवा एव हि ते देवा. यस्मा वा कतिपयकप्पसहस्सायुका ते देवा, बुद्धुप्पादकालेयेव होन्ति. बुद्धा पन असङ्खेयेपि कप्पे न उप्पज्जन्ति, तदा सुञ्ञापि सा भूमि होति. रञ्ञो खन्धावारट्ठानं विय हि बुद्धानं सुद्धावासभवो. ते तेनेव च कारणेन विञ्ञाणट्ठितिसत्तावासवसेनपि न गहिता, सब्बकालिका पन इमा मञ्ञना. तस्मा तासं सदाविज्जमानभूमिं दस्सेन्तो सुद्धावासे अतिक्कमित्वा, आकासानञ्चायतनन्तिआदिमाह. तत्थ आकासानञ्चायतनन्ति तब्भूमिका चत्तारो कुसलविपाककिरिया खन्धा. ते च तत्रूपपन्नायेव दट्ठब्बा भवपरिच्छेदकथा अयन्ति कत्वा. एस नयो विञ्ञाणञ्चायतनादीसु. अत्थयोजना पन चतूसुपि एतेसु वारेसु अभिभूवारे वुत्तनयेनेव वेदितब्बा. मानमञ्ञना चेत्थ पजापतिवारे वुत्तनयेनापि युज्जति.

आकासानञ्चायतनवारादिवण्णना निट्ठिता.

दिट्ठसुतवारादिवण्णना

. एवं भूमिविसेसादिना भेदेन वित्थारतोपि मञ्ञनावत्थुं दस्सेत्वा इदानि सब्बमञ्ञनावत्थुभूतं सक्कायपरियापन्नं तेभूमकधम्मभेदं दिट्ठादीहि चतूहि सङ्गण्हित्वा दस्सेन्तो, दिट्ठं दिट्ठतोतिआदिमाह.

तत्थ दिट्ठन्ति मंसचक्खुनापि दिट्ठं, दिब्बचक्खुनापि दिट्ठं. रूपायतनस्सेतं अधिवचनं. तत्थ दिट्ठं मञ्ञतीति दिट्ठं तीहि मञ्ञनाहि मञ्ञति. कथं? रूपायतनं सुभसञ्ञाय सुखसञ्ञाय च पस्सन्तो तत्थ छन्दरागं जनेति, तं अस्सादेति अभिनन्दति. वुत्तम्पि हेतं भगवता ‘‘इत्थिरूपे, भिक्खवे, सत्ता रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना, ते दीघरत्तं सोचन्ति इत्थिरूपवसानुगा’’ति (अ. नि. ५.५५). एवं दिट्ठं तण्हामञ्ञनाय मञ्ञति. ‘‘इति मे रूपं सिया अनागतमद्धानन्ति वा पनेत्थ नन्दिं समन्नानेति, रूपसम्पदं वा पन आकङ्खमानो दानं देती’’ति वित्थारो. एवम्पि दिट्ठं तण्हामञ्ञनाय मञ्ञति. अत्तनो पन परस्स च रूपसम्पत्तिं विपत्तिं निस्साय मानं जनेति. ‘‘इमिनाहं सेय्योस्मी’’ति वा ‘‘सदिसोस्मी’’ति वा ‘‘हीनोस्मी’’ति वाति एवं दिट्ठं मानमञ्ञनाय मञ्ञति. रूपायतनं पन निच्चं धुवं सस्सतन्ति मञ्ञति, अत्तानं अत्तनियन्ति मञ्ञति, मङ्गलं अमङ्गलन्ति मञ्ञति, एवं दिट्ठं दिट्ठिमञ्ञनाय मञ्ञति. एवं दिट्ठं तीहि मञ्ञनाहि मञ्ञति. कथं दिट्ठस्मिं मञ्ञति? रूपस्मिं अत्तानं समनुपस्सननयेन मञ्ञन्तो दिट्ठस्मिं मञ्ञति. यथा वा धने धञ्ञे. एवं रूपस्मिं रागादयोति मञ्ञन्तोपि दिट्ठस्मिं मञ्ञति. अयमस्स दिट्ठिमञ्ञना. तस्मिञ्ञेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. एवं दिट्ठस्मिं मञ्ञति. सेसं पथवीवारे वुत्तनयेनेव वेदितब्बं.

सुतन्ति मंससोतेनपि सुतं, दिब्बसोतेनपि सुतं, सद्दायतनस्सेतं अधिवचनं.

मुतन्ति मुत्वा मुनित्वा च गहितं, आहच्च उपगन्त्वाति अत्थो, इन्द्रियानं आरम्मणानञ्च अञ्ञमञ्ञसंसिलेसे विञ्ञातन्ति वुत्तं होति, गन्धरसफोट्ठब्बायतनानमेतं अधिवचनं.

विञ्ञातन्ति मनसा विञ्ञातं, सेसानं सत्तन्नं आयतनानमेतं अधिवचनं धम्मारम्मणस्स वा. इध पन सक्कायपरियापन्नमेव लब्भति. वित्थारो पनेत्थ दिट्ठवारे वुत्तनयेनेव वेदितब्बो.

दिट्ठसुत्तवारादिवण्णना निट्ठिता.

एकत्तवारादिवण्णना

. एवं सब्बं सक्कायभेदं दिट्ठादीहि चतूहि दस्सेत्वा इदानि तमेव समापन्नकवारेन च असमापन्नकवारेन च द्विधा दस्सेन्तो एकत्तं नानत्तन्तिआदिमाह.

एकत्तन्ति इमिना हि समापन्नकवारं दस्सेति. नानत्तन्ति इमिना असमापन्नकवारं. तेसं अयं वचनत्थो एकभावो एकत्तं. नानाभावो नानत्तन्ति. योजना पनेत्थ समापन्नकवारं चतूहि खन्धेहि, असमापन्नकवारञ्च पञ्चहि खन्धेहि भिन्दित्वा ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना सासननयेन पथवीवारादीसु वुत्तेन च अट्ठकथानयेन यथानुरूपं वीमंसित्वा वेदितब्बा. केचि पन एकत्तन्ति एकत्तनयं वदन्ति नानत्तन्ति नानत्तनयं. अपरे ‘‘एकत्तसञ्ञी अत्ता होति अरोगो परं मरणा, नानत्तसञ्ञी अत्ता होती’’ति एवं दिट्ठाभिनिवेसं. तं सब्बं इध नाधिप्पेतत्ता अयुत्तमेव होति.

एवं सब्बं सक्कायं द्विधा दस्सेत्वा इदानि तमेव एकधा सम्पिण्डेत्वा दस्सेन्तो सब्बं सब्बतोतिआदिमाह. योजनानयो पनेत्थ सब्बं अस्सादेन्तो सब्बं तण्हामञ्ञनाय मञ्ञति. ‘‘मया एते सत्ता निम्मिता’’तिआदिना नयेन अत्तना निम्मितं मञ्ञन्तो सब्बं मानमञ्ञनाय मञ्ञति. ‘‘सब्बं पुब्बेकतकम्महेतु, सब्बं इस्सरनिम्मानहेतु, सब्बं अहेतुअपच्चया, सब्बं अत्थि, सब्बं नत्थी’’तिआदिना नयेन मञ्ञन्तो सब्बं दिट्ठिमञ्ञनाय मञ्ञतीति वेदितब्बो. कथं सब्बस्मिं मञ्ञति? इधेकच्चो एवंदिट्ठिको होति ‘‘महा मे अत्ता’’ति. सो सब्बलोकसन्निवासं तस्सोकासभावेन परिकप्पेत्वा सो खो पन मे अयं अत्ता सब्बस्मिन्ति मञ्ञति, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्च मानं उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. सेसं पथवीवारे वुत्तनयेनेव वेदितब्बं.

एवं सब्बं सक्कायं एकधा दस्सेत्वा इदानि अपरेनपि नयेन तं एकधा दस्सेन्तो निब्बानं निब्बानतोति आह. तत्थ निब्बानन्ति ‘‘यतो खो, भो, अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति. एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानं पत्तो होती’’तिआदिना नयेन पञ्चधा आगतं परमदिट्ठधम्मनिब्बानं वेदितब्बं. तत्थ निब्बानं अस्सादेन्तो तण्हामञ्ञनाय मञ्ञति. तेन निब्बानेन ‘‘अहमस्मि निब्बानं पत्तो’’ति मानं जनेन्तो मानमञ्ञनाय मञ्ञति. अनिब्बानंयेव समानं तं निब्बानतो निच्चादितो च गण्हन्तो दिट्ठिमञ्ञनाय मञ्ञतीति वेदितब्बो.

निब्बानतो पन अञ्ञं अत्तानं गहेत्वा सो खो पन मे अयं अत्ता इमस्मिं निब्बानेति मञ्ञन्तो निब्बानस्मिं मञ्ञति, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्च मानं उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. एस नयो निब्बानतो मञ्ञनायपि. तत्रपि हि निब्बानतो अञ्ञं अत्तानं गहेत्वा ‘‘इदं निब्बानं, अयं अत्ता, सो खो पन मे अयं अत्ता इतो निब्बानतो अञ्ञो’’ति मञ्ञन्तो निब्बानतो मञ्ञति, अयमस्स दिट्ठिमञ्ञना. तस्मिंयेव पनस्स अत्तनि सिनेहं तब्बत्थुकञ्च मानं उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा. ‘‘अहो सुखं मम निब्बान’’न्ति मञ्ञन्तो पन निब्बानं मेति मञ्ञतीति वेदितब्बो. सेसं वुत्तनयमेव. अयं पनेत्थ अनुगीति –

यादिसो एस सक्कायो, तथा नं अविजानतो;

पुथुज्जनस्स सक्काये, जायन्ति सब्बमञ्ञना.

जेगुच्छो भिदुरो चायं, दुक्खो अपरिणायको;

तं पच्चनीकतो बालो, गण्हं गण्हाति मञ्ञनं.

सुभतो सुखतो चेव, सक्कायं अनुपस्सतो;

सलभस्सेव अग्गिम्हि, होति तण्हाय मञ्ञना.

निच्चसञ्ञं अधिट्ठाय, सम्पत्तिं तस्स पस्सतो;

गूथादी विय गूथस्मिं, होति मानेन मञ्ञना.

अत्ता अत्तनियो मेति, पस्सतो नं अबुद्धिनो;

आदासे विय बोन्धिस्स, दिट्ठिया होति मञ्ञना.

मञ्ञनाति च नामेतं, सुखुमं मारबन्धनं;

सिथिलं दुप्पमुञ्चञ्च, येन बद्धो पुथुज्जनो.

बहुं विप्फन्दमानोपि, सक्कायं नातिवत्तति;

समुस्सितं दळ्हत्थम्भं, साव गद्दुलबन्धनो.

स’सो सक्कायमलीनो, जातिया च जराय च;

रोगादीहि च दुक्खेहि, निच्चं हञ्ञति बाळ्हसो.

तं वो वदामि भद्दन्ते, सक्कायं अनुपस्सथ;

असाततो असुभतो, भेदतो च अनत्ततो.

एसो सभावो हेतस्स, पस्सं एवमिमं बुधो;

पहाय मञ्ञना सब्बा, सब्बदुक्खा पमुच्चतीति.

एकत्तवारादिवण्णना निट्ठिता.

पुथुज्जनवसेन चतुवीसतिपब्बा पठमनयकथा निट्ठिता.

सेक्खवारदुतियनयवण्णना

. एवं भगवा पथवीआदीसु वत्थूसु सब्बसक्कायधम्ममूलभूतं पुथुज्जनस्स पवत्तिं दस्सेत्वा इदानि तेस्वेव वत्थूसु सेक्खस्स पवत्तिं दस्सेन्तो योपि सो, भिक्खवे, भिक्खु सेक्खोतिआदिमाह. तत्थ योति उद्देसवचनं. सोति निद्देसवचनं. पिकारो सम्पिण्डनत्थो अयम्पि धम्मो अनियतोतिआदीसु विय. तेन च आरम्मणसभागेन पुग्गलं सम्पिण्डेति, नो पुग्गलसभागेन, हेट्ठतो हि पुग्गला दिट्ठिविपन्ना, इध दिट्ठिसम्पन्ना, न तेसं सभागता अत्थि. आरम्मणं पन हेट्ठा पुग्गलानम्पि तदेव, इमेसम्पि तदेवाति. तेन वुत्तं ‘‘आरम्मणसभागेन पुग्गलं सम्पिण्डेति नो पुग्गलसभागेना’’ति. योपि सोति इमिना पन सकलेन वचनेन इदानि वत्तब्बं सेक्खं दस्सेतीति वेदितब्बो. भिक्खवे, भिक्खूति इदं वुत्तनयमेव.

सेक्खोति केनट्ठेन सेक्खो? सेक्खधम्मप्पटिलाभतो सेक्खो. वुत्तञ्हेतं ‘‘कित्तावता नु खो, भन्ते, सेक्खो होतीति? इध, भिक्खवे, भिक्खु सेक्खाय सम्मादिट्ठिया समन्नागतो होति…पे… सेक्खेन सम्मासमाधिना समन्नागतो होति. एत्तावता खो भिक्खु, सेक्खो होती’’ति (सं. नि. ५.१३). अपिच सिक्खतीतिपि सेक्खो. वुत्तञ्हेतं ‘‘सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति, सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चती’’ति (अ. नि. ३.८६).

योपि कल्याणपुथुज्जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति – ‘‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’’ति, सोपि वुच्चति सिक्खतीति सेक्खोति. इमस्मिं पनत्थे पटिवेधप्पत्तोव सेक्खो अधिप्पेतो, नो पुथुज्जनो.

अप्पत्तं मानसं एतेनाति अप्पत्तमानसो. मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) एत्थ हि रागो मानसं. ‘‘चित्तं मनो मानस’’न्ति (ध. स. ६५) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेक्खो, कालं कयिरा जनेसुता’’ति (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं. तेन अप्पत्तारहत्तोति वुत्तं होति.

अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो. चतूहि योगेहि खेमं अननुयुत्तन्ति योगक्खेमं, अरहत्तमेव अधिप्पेतं. पत्थयमानोति द्वे पत्थना तण्हापत्थना च, छन्दपत्थना च. ‘‘पत्थयमानस्स हि पजप्पितानि, पवेधितं वापि पकप्पितेसू’’ति (सु. नि. ९०८) एत्थ तण्हापत्थना.

‘‘छिन्नं पापिमतो सोतं, विद्धस्तं विनळीकतं;

पामोज्जबहुला होथ, खेमं पत्तत्थ भिक्खवो’’ति. (म. नि. १.३५२) –

एत्थ कत्तुकम्यता कुसलच्छन्दपत्थना. अयमेव इधाधिप्पेता. तेन पत्थयमानोति तं योगक्खेमं पत्तुकामो अधिगन्तुकामो तन्निन्नो तप्पोणो तप्पब्भारोति वेदितब्बो. विहरतीति अञ्ञं इरियापथदुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं कायं हरति. अथ वा ‘‘सब्बे सङ्खारा अनिच्चाति अधिमुच्चन्तो सद्धाय विहरती’’तिआदिनापि निद्देसनयेनेत्थ अत्थो दट्ठब्बो. पथविं पथवितो अभिजानातीति पथविं पथवीभावेन अभिजानाति, न पुथुज्जनो विय सब्बाकारविपरीताय सञ्ञाय सञ्जानाति. अपिच खो अभिविसिट्ठेन ञाणेन जानाति, एवं पथवीति एतं पथवीभावं अधिमुच्चन्तो एव नं अनिच्चातिपि दुक्खातिपि अनत्तातिपि एवं अभिजानातीति वुत्तं होति. एवञ्च नं अभिञ्ञत्वा पथविं मा मञ्ञीति वुत्तं होति. मञ्ञतीति मञ्ञि. अयं पन मञ्ञी च न मञ्ञी च न वत्तब्बोति. एतस्मिञ्हि अत्थे इदं पदं निपातेत्वा वुत्तन्ति वेदितब्बं. को पनेत्थ अधिप्पायोति. वुच्चते, पुथुज्जनो ताव सब्बमञ्ञनानं अप्पहीनत्ता मञ्ञतीति वुत्तो. खीणासवो पहीनत्ता न मञ्ञतीति. सेक्खस्स पन दिट्ठिमञ्ञना पहीना, इतरा पन तनुभावं गता, तेन सो मञ्ञतीतिपि न वत्तब्बो पुथुज्जनो विय, न मञ्ञतीतिपि न वत्तब्बो खीणासवो वियाति.

परिञ्ञेय्यं तस्साति तस्स सेक्खस्स तं मञ्ञनावत्थु ओक्कन्तनियामत्ता सम्बोधिपरायणत्ता च तीहि परिञ्ञाहि परिञ्ञेय्यं, अपरिञ्ञेय्यञ्च अपरिञ्ञातञ्च न होति पुथुज्जनस्स विय, नोपि परिञ्ञातं खीणासवस्स विय. सेसं सब्बत्थ वुत्तनयमेव.

सेक्खवसेन दुतियनयकथा निट्ठिता.

खीणासववारततियादिनयवण्णना

. एवं पथवीआदीसु वत्थूसु सेक्खस्स पवत्तिं दस्सेत्वा इदानि खीणासवस्स पवत्तिं दस्सेन्तो योपि सो, भिक्खवे, भिक्खु अरहन्तिआदिमाह. तत्थ योपीति पि-सद्दो सम्पिण्डनत्थो. तेन इध उभयसभागतापि लब्भतीति दस्सेति. सेक्खो हि खीणासवेन अरियपुग्गलत्ता सभागो, तेन पुग्गलसभागता लब्भति, आरम्मणसभागता पन वुत्तनया एव. अरहन्ति आरककिलेसो, दूरकिलेसो पहीनकिलेसोति अत्थो. वुत्तञ्चेतं भगवता ‘‘कथञ्च, भिक्खवे, भिक्खु अरहं होति? आरकास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया. एवं खो, भिक्खवे, भिक्खु अरहं होती’’ति. (म. नि. १.४३४) खीणासवोति चत्तारो आसवा कामासवो…पे… अविज्जासवो, इमे चत्तारो आसवा अरहतो खीणा पहीना समुच्छिन्ना पटिप्पस्सद्धा, अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, तेन वुच्चति खीणासवोति.

वुसितवाति गरुसंवासेपि अरियमग्गसंवासेपि दससु अरियवासेसुपि वसि परिवसि वुत्थो परिवुत्थो, सो वुत्थवासो चिण्णचरणोति वुसितवा कतकरणीयोति पुथुज्जनकल्याणकं उपादाय सत्त सेक्खा चतूहि मग्गेहि करणीयं करोन्ति नाम, खीणासवस्स सब्बकरणीयानि कतानि परियोसितानि, नत्थि तस्स उत्तरि करणीयं दुक्खक्खयाधिगमायाति कतकरणीयो. वुत्तम्पि हेतं –

‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;

कतस्स पटिचयो नत्थि, करणीयं न विज्जती’’ति. (थेरगा. ६४२);

ओहितभारोति तयो भारा खन्धभारो किलेसभारो अभिसङ्खारभारोति, तस्सिमे तयो भारा ओहिता ओरोपिता निक्खित्ता पातिता, तेन वुच्चति ओहितभारोति. अनुप्पत्तसदत्थोति अनुप्पत्तो सदत्थं, सकत्थन्ति वुत्तं होति. ककारस्सायं दकारो कतो, सदत्थोति च अरहत्तं वेदितब्बं. तञ्हि अत्तुपनिबन्धनट्ठेन अत्तानं अविजहनट्ठेन अत्तनो परमत्थट्ठेन च अत्तनो अत्थो सकत्थोति वुच्चति.

परिक्खीणभवसंयोजनोति भवसंयोजनानीति दस संयोजनानि कामरागसंयोजनं पटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरियसंयोजनं अविज्जासंयोजनं. इमानि हि सत्ते भवेसु संयोजेन्ति उपनिबन्धन्ति, भवं वा भवेन संयोजेन्ति, तस्मा ‘‘भवसंयोजनानी’’ति वुच्चन्ति. इमानि भवसंयोजनानि अरहतो परिक्खीणानि पहीनानि ञाणग्गिना दड्ढानि, तेन वुच्चति ‘‘परिक्खीणभवसंयोजनो’’ति. सम्मदञ्ञा विमुत्तोति एत्थ सम्मदञ्ञाति सम्मा अञ्ञाय. किं वुत्तं होति – खन्धानं खन्धट्ठं, आयतनानं आयतनट्ठं, धातूनं धातुट्ठं, दुक्खस्स पीळनट्ठं, समुदयस्स पभवट्ठं, निरोधस्स सन्तट्ठं, मग्गस्स दस्सनट्ठं, सब्बे सङ्खारा अनिच्चाति एवमादिं वा भेदं सम्मा यथाभूतं अञ्ञाय जानित्वा तीरयित्वा तुलयित्वा विभावेत्वा विभूतं कत्वाति.

विमुत्तोति द्वे विमुत्तियो चित्तस्स च विमुत्ति निब्बानञ्च. अरहा सब्बकिलेसेहि विमुत्तचित्तत्ता चित्तविमुत्तियापि विमुत्तो. निब्बानं अधिमुत्तत्ता निब्बानेपि विमुत्तो. तेन वुच्चति ‘‘सम्मदञ्ञा विमुत्तो’’ति. परिञ्ञातं तस्साति तस्स अरहतो तं मञ्ञनावत्थु तीहि परिञ्ञाहि परिञ्ञातं. तस्मा सो तं वत्थुं न मञ्ञति, तं वा मञ्ञनं न मञ्ञतीति वुत्तं होति, सेसं वुत्तनयमेव.

निब्बानवारे पन खया रागस्सातिआदयो तयो वारा वुत्ता. ते पथवीवारादीसुपि वित्थारेतब्बा. अयञ्च परिञ्ञातवारो निब्बानवारेपि वित्थारेतब्बो. वित्थारेन्तेन च परिञ्ञातं तस्साति सब्बपदेहि योजेत्वा पुन खया रागस्स वीतरागत्ताति योजेतब्बं. एस नयो इतरेसु. देसना पन एकत्थ वुत्तं सब्बत्थ वुत्तमेव होतीति संखित्ता.

खया रागस्स वीतरागत्ताति एत्थ च यस्मा बाहिरको कामेसु वीतरागो, न खया रागस्स वीतरागो. अरहा पन खया येव, तस्मा वुत्तं ‘‘खया रागस्स वीतरागत्ता’’ति. एस नयो दोसमोहेसुपि. यथा च ‘‘परिञ्ञातं तस्साति वदामी’’ति वुत्तेपि परिञ्ञातत्ता सो तं वत्थुं तं वा मञ्ञनं न मञ्ञतीति अत्थो होति, एवमिधापि वीतरागत्ता सो तं वत्थुं तं वा मञ्ञनं न मञ्ञतीति दट्ठब्बो.

एत्थ च परिञ्ञातं तस्साति अयं वारो मग्गभावनापारिपूरिदस्सनत्थं वुत्तो. इतरे पन फलसच्छिकिरियापारिपूरिदस्सनत्थन्ति वेदितब्बा. द्वीहि वा कारणेहि अरहा न मञ्ञति वत्थुस्स च परिञ्ञातत्ता अकुसलमूलानञ्च समुच्छिन्नत्ता. तेनस्स परिञ्ञातवारेन वत्थुनो वत्थुपरिञ्ञं दीपेति, इतरेहि अकुसलमूलसमुच्छेदन्ति. तत्थ पच्छिमेसु तीसु वारेसु अयं विसेसो वेदितब्बो, तीसु हि वारेसु रागे आदीनवं दिस्वा दुक्खानुपस्सी विहरन्तो अप्पणिहितविमोक्खेन विमुत्तो खया रागस्स वीतरागो होति. दोसे आदीनवं दिस्वा अनिच्चानुपस्सी विहरन्तो अनिमित्तविमोक्खेन विमुत्तो खया दोसस्स वीतदोसो होति. मोहे आदीनवं दिस्वा अनत्तानुपस्सी विहरन्तो सुञ्ञतविमोक्खेन विमुत्तो खया मोहस्स वीतमोहो होतीति.

एवं सन्ते न एको तीहि विमोक्खेहि विमुच्चतीति द्वे वारा न वत्तब्बा सियुन्ति चे, तं न. कस्मा? अनियमितत्ता. अनियमेन हि वुत्तं ‘‘योपि सो, भिक्खवे, भिक्खु अरह’’न्ति. न पन वुत्तं अप्पणिहितविमोक्खेन वा विमुत्तो, इतरेन वाति, तस्मा यं अरहतो युज्जति, तं सब्बं वत्तब्बमेवाति.

अविसेसेन वा यो कोचि अरहा समानेपि रागादिक्खये विपरिणामदुक्खस्स परिञ्ञातत्ता खया रागस्स वीतरागोति वुच्चति, दुक्खदुक्खस्स परिञ्ञातत्ता खया दोसस्स वीतदोसोति. सङ्खारदुक्खस्स परिञ्ञातत्ता खया मोहस्स वीतमोहोति. इट्ठारम्मणस्स वा परिञ्ञातत्ता खया रागस्स वीतरागो. अनिट्ठारम्मणस्स परिञ्ञातत्ता खया दोसस्स वीतदोसो. मज्झत्तारम्मणस्स परिञ्ञातत्ता खया मोहस्स वीतमोहो. सुखाय वा वेदनाय रागानुसयस्स समुच्छिन्नत्ता खया रागस्स वीतरागो, इतरासु पटिघमोहानुसयानं समुच्छिन्नत्ता वीतदोसो वीतमोहो चाति. तस्मा तं विसेसं दस्सेन्तो आह ‘‘खया रागस्स वीतरागत्ता…पे… वीतमोहत्ता’’ति.

खीणासववसेन ततियचतुत्थपञ्चमछट्ठनयकथा निट्ठिता.

तथागतवारसत्तमनयवण्णना

१२. एवं पथवीआदीसु वत्थूसु खीणासवस्स पवत्तिं दस्सेत्वा इदानि अत्तनो पवत्तिं दस्सेन्तो तथागतोपि, भिक्खवेतिआदिमाह. तत्थ तथागतोति अट्ठहि कारणेहि भगवा तथागतोति वुच्चति – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथावादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.

कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता, यथा विपस्सी भगवा आगतो, यथा सिखी भगवा, यथा वेस्सभू भगवा, यथा ककुसन्धो भगवा, यथा कोणागमनो भगवा, यथा कस्सपो भगवा आगतोति. किं वुत्तं होति? येन अभिनीहारेन एते भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो.

अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा दानपारमिं पूरेत्वा, सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमिं पूरेत्वा, इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति, समतिंस पारमियो पूरेत्वा, अङ्गपरिच्चागं नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा, बुद्धिचरियाय कोटिं पत्वा आगतो, तथा अम्हाकम्पि भगवा आगतो.

यथा च विपस्सी भगवा…पे… यथा कस्सपो भगवा चत्तारो सतिपट्ठाने सम्मप्पधाने इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगतो, तथा अम्हाकं भगवापि आगतोति तथागतो.

यथेव लोकम्हि विपस्सिआदयो,

सब्बञ्ञुभावं मुनयो इधागता;

तथा अयं सक्यमुनीपि आगतो,

तथागतो वुच्चति तेन चक्खुमाति.

एवं तथा आगतोति तथागतो.

कथं तथा गतोति तथागतो. यथा सम्पतिजातो विपस्सी भगवा गतो…पे… कस्सपो भगवा गतो. कथञ्च सो गतोति, सो हि सम्पतिजातोव समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखो सत्तपदवीतिहारेन गतो. यथाह – सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारीयमाने, सब्बा च दिसा अनुविलोकेति, आसभिञ्च वाचं भासति ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (म. नि. ३.२०७).

तञ्चस्स गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन. यञ्हि सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि, इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं. उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं. सत्तपदवीतिहारो सत्तबोज्झङ्गरतनपटिलाभस्स. ‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति (सु. नि. ६९३) एत्थ वुत्तो चामरुक्खेपो सब्बतित्थियनिम्मथनस्स. सेतच्छत्तधारणं अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स. सब्बदिसानुविलोकनं सब्बञ्ञुतानावरणञाणपटिलाभस्स. आसभीवाचाभासनं अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं. तथा अयं भगवापि गतो. तञ्चस्स गमनं तथं अहोसि अवितथं तेसञ्ञेव विसेसाधिगमानं पुब्बनिमित्तभावेन. तेनाहु पोराणा –

‘‘मुहुत्तजातोव गवम्पती यथा,

समेहि पादेहि फुसी वसुन्धरं;

सो विक्कमी सत्त पदानि गोतमो,

सेतञ्च छत्तं अनुधारयुं मरू.

गन्त्वान सो सत्त पदानि गोतमो,

दिसा विलोकेसि समा समन्ततो;

अट्ठङ्गुपेतं गिरमब्भुदीरयी,

सीहो यथा पब्बतमुद्धनिट्ठितो’’ति. –

एवं तथा गतोति तथागतो.

अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं पहाय गतो. अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय, ञाणेन अविज्जं पदालेत्वा, पामोज्जेन अरतिं विनोदेत्वा, पठमज्झानेन नीवरणकवाटं उग्घाटेत्वा, दुतियज्झानेन वितक्कविचारधूमं वूपसमेत्वा, ततियज्झानेन पीतिं विराजेत्वा, चतुत्थज्झानेन सुखदुक्खं पहाय, आकासानञ्चायतनसमापत्तिया रूपसञ्ञापटिघसञ्ञानानत्तसञ्ञायो समतिक्कमित्वा, विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं, आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं, नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं समतिक्कमित्वा गतो.

अनिच्चानुपस्सनाय निच्चसञ्ञं पहाय, दुक्खानुपस्सनाय सुखसञ्ञं, अनत्तानुपस्सनाय अत्तसञ्ञं, निब्बिदानुपस्सनाय नन्दिं, विरागानुपस्सनाय रागं, निरोधानुपस्सनाय समुदयं, पटिनिस्सग्गानुपस्सनाय आदानं, खयानुपस्सनाय घनसञ्ञं, वयानुपस्सनाय आयूहनं, विपरिणामानुपस्सनाय धुवसञ्ञं, अनिमित्तानुपस्सनाय निमित्तं, अप्पणिहितानुपस्सनाय पणिधिं, सुञ्ञतानुपस्सनाय अभिनिवेसं, अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसं, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं, आदीनवानुपस्सनाय आलयाभिनिवेसं, पटिसङ्खानुपस्सनाय अप्पटिसङ्खं, विवट्टानुपस्सनाय संयोगाभिनिवेसं, सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे भञ्जित्वा, सकदागामिमग्गेन ओळारिके किलेसे पहाय, अनागामिमग्गेन अणुसहगते किलेसे समुग्घाटेत्वा, अरहत्तमग्गेन सब्बकिलेसे समुच्छिन्दित्वा गतो. एवम्पि तथा गतोति तथागतो.

कथं तथलक्खणं आगतोति तथागतो. पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं. आपोधातुया पग्घरणलक्खणं. तेजोधातुया उण्हत्तलक्खणं. वायोधातुया वित्थम्भनलक्खणं. आकासधातुया असम्फुट्ठलक्खणं. विञ्ञाणधातुया विजाननलक्खणं.

रूपस्स रुप्पनलक्खणं. वेदनाय वेदयितलक्खणं. सञ्ञाय सञ्जाननलक्खणं. सङ्खारानं अभिसङ्खरणलक्खणं. विञ्ञाणस्स विजाननलक्खणं.

वितक्कस्स अभिनिरोपनलक्खणं. विचारस्स अनुमज्जनलक्खणं. पीतिया फरणलक्खणं. सुखस्स सातलक्खणं. चित्तेकग्गताय अविक्खेपलक्खणं. फस्सस्स फुसनलक्खणं.

सद्धिन्द्रियस्स अधिमोक्खलक्खणं. वीरियिन्द्रियस्स पग्गहणलक्खणं. सतिन्द्रियस्स उपट्ठानलक्खणं. समाधिन्द्रियस्स अविक्खेपलक्खणं. पञ्ञिन्द्रियस्स पजाननलक्खणं.

सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं. वीरियबलस्स कोसज्जे. सतिबलस्स मुट्ठसच्चे. समाधिबलस्स उद्धच्चे. पञ्ञाबलस्स अविज्जाय अकम्पियलक्खणं.

सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं. धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं. वीरियसम्बोज्झङ्गस्स पग्गहणलक्खणं. पीतिसम्बोज्झङ्गस्स फरणलक्खणं. पस्सद्धिसम्बोज्झङ्गस्स उपसमलक्खणं. समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं. उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं.

सम्मादिट्ठिया दस्सनलक्खणं. सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं. सम्मावाचाय परिग्गाहलक्खणं. सम्माकम्मन्तस्स समुट्ठानलक्खणं. सम्माआजीवस्स वोदानलक्खणं. सम्मावायामस्स पग्गहणलक्खणं. सम्मासतिया उपट्ठानलक्खणं. सम्मासमाधिस्स अविक्खेपलक्खणं.

अविज्जाय अञ्ञाणलक्खणं. सङ्खारानं चेतनालक्खणं. विञ्ञाणस्स विजाननलक्खणं. नामस्स नमनलक्खणं. रूपस्स रुप्पनलक्खणं. सळायतनस्स आयतनलक्खणं. फस्सस्स फुसनलक्खणं. वेदनाय वेदयितलक्खणं. तण्हाय हेतुलक्खणं. उपादानस्स गहणलक्खणं. भवस्स आयूहनलक्खणं. जातिया निब्बत्तिलक्खणं. जराय जीरणलक्खणं. मरणस्स चुतिलक्खणं.

धातूनं सुञ्ञतालक्खणं. आयतनानं आयतनलक्खणं. सतिपट्ठानानं उपट्ठानलक्खणं. सम्मप्पधानानं पदहनलक्खणं. इद्धिपादानं इज्झनलक्खणं. इन्द्रियानं अधिपतिलक्खणं. बलानं अकम्पियलक्खणं. बोज्झङ्गानं निय्यानलक्खणं. मग्गस्स हेतुलक्खणं.

सच्चानं तथलक्खणं. समथस्स अविक्खेपलक्खणं. विपस्सनाय अनुपस्सनालक्खणं. समथविपस्सनानं एकरसलक्खणं. युगनन्धानं अनतिवत्तनलक्खणं.

सीलविसुद्धिया संवरलक्खणं. चित्तविसुद्धिया अविक्खेपलक्खणं. दिट्ठिविसुद्धिया दस्सनलक्खणं.

खयेञाणस्स समुच्छेदलक्खणं. अनुप्पादे ञाणस्स पस्सद्धिलक्खणं. छन्दस्स मूललक्खणं. मनसिकारस्स समुट्ठानलक्खणं. फस्सस्स समोधानलक्खणं. वेदनाय समोसरणलक्खणं. समाधिस्स पमुखलक्खणं. सतिया आधिपतेय्यलक्खणं. पञ्ञाय ततुत्तरिलक्खणं. विमुत्तिया सारलक्खणं. अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं. एवं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो, एवं तथलक्खणं आगतोति तथागतो.

कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि, इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०५०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. अभिसम्बुद्धत्थो हि एत्थ गतसद्दो. अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो. तथा अविज्जाय सङ्खारानं पच्चयट्ठो. सङ्खारानं विञ्ञाणस्स पच्चयट्ठो…पे… जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो. तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.

कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे… सदेवमनुस्साय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथं आगच्छन्तं रूपारम्मणं नाम अत्थि. तं सब्बाकारतो जानाति, पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं, यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्ति (ध. स. ६१६) आदिना नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु सद्दादीसु. वुत्तञ्चेतं भगवता ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, …तमहं अभिञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४). एवं तथदस्सिताय तथागतो. तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.

कथं तथावादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं सुत्तं गेय्यं…पे… वेदल्लं, तं सब्बं अत्थतो च ब्यञ्जनतो च अनुपवज्जं अनूनमनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि पक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिया मितं विय, एकतुलाय तुलितं विय च तथमेव होति अवितथं. तेनाह – ‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति नो अञ्ञथा. तस्मा तथागतोति वुच्चती’’ति (अ. नि. ४.२३). गदअत्थो हि एत्थ गतसद्दो. एवं तथावादिताय तथागतो. अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा.

कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा. तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथा वाचा, कायोपि तथागतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनाह ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी, तस्मा तथागतोति वुच्चती’’ति (अ. नि. ४.२३). एवं तथाकारिताय तथागतो.

कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अविचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति, सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, अतुलो अप्पमेय्यो अनुत्तरो राजराजो देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा. तेनाह ‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती. तस्मा तथागतोति वुच्चती’’ति.

तत्रेवं पदसिद्धि वेदितब्बा, अगदो विय अगदो. को पनेस? देसनाविलासमयो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति, इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्ञस्सयो च अगदो अस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.

अपिच तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो. गतोति अवगतो, अतीतो, पत्तो, पटिपन्नोति अत्थो. तत्थ सकलं लोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. तेन यं वुत्तं भगवता ‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतोति वुच्चती’’ति (अ. नि. ४.२३). तस्स एवम्पि अत्थो वेदितब्बो. इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव. सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य.

अरहं सम्मासम्बुद्धोति पदद्वये पन आरकत्ता अरीनं, अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि अरहन्ति वेदितब्बो.

सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धोति. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं पदद्वयं विसुद्धिमग्गे बुद्धानुस्सतिवण्णनायं पकासितं.

परिञ्ञातन्तं तथागतस्साति एत्थ पन तं मञ्ञनावत्थु परिञ्ञातं तथागतस्सातिपि अत्थो वेदितब्बो. परिञ्ञातन्तं नाम परिञ्ञातपारं परिञ्ञातावसानं अनवसेसतो परिञ्ञातन्ति वुत्तं होति. बुद्धानञ्हि सावकेहि सद्धिं किञ्चापि तेन तेन मग्गेन किलेसप्पहाने विसेसो नत्थि, परिञ्ञाय पन अत्थि. सावका हि चतुन्नं धातूनं एकदेसमेव सम्मसित्वा निब्बानं पापुणन्ति. बुद्धानं पन अणुप्पमाणम्पि सङ्खारगतं ञाणेन अदिट्ठमतुलितमतीरितमसच्छिकतं नत्थि.

तथागतवारसत्तमनयवण्णना निट्ठिता.

तथागतवारअट्ठमनयवण्णना

१३. नन्दी दुक्खस्स मूलन्तिआदीसु च नन्दीति पुरिमतण्हा. दुक्खन्ति पञ्चक्खन्धा. मूलन्तिआदि. इति विदित्वाति तं पुरिमभवनन्दिं ‘‘इमस्स दुक्खस्स मूल’’न्ति एवं जानित्वा. भवाति कम्मभवतो. जातीति विपाकक्खन्धा. ते हि यस्मा जायन्ति, तस्मा ‘‘जाती’’ति वुत्ता. जातिसीसेन वा अयं देसना. एतम्पि ‘‘इति विदित्वा’’ति इमिना योजेतब्बं. अयञ्हि एत्थ अत्थो ‘‘कम्मभवतो उपपत्तिभवो होतीति एवञ्च जानित्वा’’ति. भूतस्साति सत्तस्स. जरामरणन्ति जरा च मरणञ्च. इदं वुत्तं होति – तेन उपपत्तिभवेन भूतस्स सत्तस्स खन्धानं जरामरणं होतीति एवञ्च जानित्वाति.

एत्तावता यं बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो सम्मसित्वा सब्बञ्ञुतं पत्तो, तस्स पटिच्चसमुप्पादस्स पटिवेधा मञ्ञनानं अभावकारणं दस्सेन्तो चतुसङ्खेपं तिसन्धिं तियद्धं वीसताकारं तमेव पटिच्चसमुप्पादं दस्सेति.

कथं पन एत्तावता एस सब्बो दस्सितो होतीति. एत्थ हि नन्दीति अयं एको सङ्खेपो. दुक्खस्साति वचनतो दुक्खं दुतियो, भवा जातीति वचनतो भवो ततियो, जातिजरामरणं चतुत्थो. एवं ताव चत्तारो सङ्खेपा वेदितब्बा, कोट्ठासाति अत्थो. तण्हादुक्खानं पन अन्तरं एको सन्धि, दुक्खस्स च भवस्स च अन्तरं दुतियो, भवस्स च जातिया च अन्तरं ततियो. एवं चतुन्नं अङ्गुलीनं अन्तरसदिसा चतुसङ्खेपन्तरा तयो सन्धी वेदितब्बा.

तत्थ नन्दीति अतीतो अद्धा, जातिजरामरणं अनागतो, दुक्खञ्च भवो च पच्चुप्पन्नोति एवं तयो अद्धा वेदितब्बा. अतीते पन पञ्चसु आकारेसु नन्दीवचनेन तण्हा एका आगता, ताय अनागतापि अविज्जासङ्खारउपादानभवा पच्चयलक्खणेन गहिताव होन्ति. जातिजरामरणवचनेन पन येसं खन्धानं तज्जातिजरामरणं, ते वुत्ता येवाति कत्वा आयतिं विञ्ञाणनामरूपसळायतनफस्सवेदना गहिताव होन्ति.

एवमेते ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो इति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया. इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना इति इमे पञ्च धम्मा इधूपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया. इध परिपक्कत्ता आयतनानं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनमुपादानं, चेतना भवो इति इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया. आयतिं पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना इति इमे पञ्च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्चया’’ति एवं निद्दिट्ठलक्खणा वीसति आकारा इध वेदितब्बा. एवं ‘‘नन्दी दुक्खस्स मूलन्ति इति विदित्वा भवा जाति, भूतस्स जरामरण’’न्ति एत्तावता एस सब्बोपि चतुसङ्खेपो तिसन्धि तियद्धो वीसताकारो पटिच्चसमुप्पादो दस्सितो होतीति वेदितब्बो.

इदानि तस्मा तिह, भिक्खवे…पे… अभिसम्बुद्धोति वदामीति एत्थ अपुब्बपदवण्णनं कत्वा पदयोजनाय अत्थनिगमनं करिस्साम. तस्मा तिहाति तस्मा इच्चेव वुत्तं होति. तिकारहकारा हि निपाता. सब्बसोति अनवसेसवचनमेतं. तण्हानन्ति नन्दीति एवं वुत्तानं सब्बतण्हानं. खयाति लोकुत्तरमग्गेन अच्चन्तक्खया. विरागादीनि खयवेवचनानेव. या हि तण्हा खीणा, विरत्तापि ता भवन्ति निरुद्धापि चत्तापि पटिनिस्सट्ठापि. खयाति वा चतुमग्गकिच्चसाधारणमेतं. ततो पठममग्गेन विरागा, दुतियेन निरोधा, ततियेन चागा, चतुत्थेन पटिनिस्सग्गाति योजेतब्बं. याहि वा तण्हाहि पथविं पथवितो सञ्जानेय्य, तासं खया. याहि पथविं मञ्ञेय्य, तासं विरागा. याहि पथविया मञ्ञेय्य, तासं निरोधा. याहि पथवितो मञ्ञेय्य, तासं चागा. याहि पथविं मेति मञ्ञेय्य, तासं पटिनिस्सग्गा. याहि वा पथविं मञ्ञेय्य, तासं खया…पे… याहि पथविं अभिनन्देय्य, तासं पटिनिस्सग्गाति एवमेत्थ योजना कातब्बा, न किञ्चि विरुज्झति.

अनुत्तरन्ति उत्तरविरहितं सब्बसेट्ठं. सम्मासम्बोधिन्ति सम्मा सामञ्च बोधिं. अथ वा पसत्थं सुन्दरञ्च बोधिं. बोधीति रुक्खोपि मग्गोपि सब्बञ्ञुतञाणम्पि निब्बानम्पि. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति (महाव. ११; म. नि. १.२८५) च आगतट्ठानेहि रुक्खो बोधीति वुच्चति. ‘‘चतूसु मग्गेसु ञाण’’न्ति (चूळनि. १२१) आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बञ्ञुतञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. इध पन भगवतो अरहत्तमग्गञाणं अधिप्पेतं. अपरे सब्बञ्ञुतञाणन्तिपि वदन्ति.

सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति न होतीति. न होति. कस्मा? असब्बगुणदायकत्ता. तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणं. पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्ञो सब्बलोकिस्सरियभावं. तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति.

अभिसम्बुद्धोति अभिञ्ञासि पटिविज्झि, पत्तो अधिगतोति वुत्तं होति. इति वदामीति इति वदामि आचिक्खामि देसेमि पञ्ञपेमि, पट्ठपेमि विवरामि विभजामि उत्तानीकरोमीति. तत्रायं योजना – तथागतोपि, भिक्खवे…पे… पथविं न मञ्ञति…पे… पथविं नाभिनन्दति. तं किस्स हेतु, नन्दी दुक्खस्स मूलं, भवा जाति, भूतस्स जरामरणन्ति इति विदित्वाति. तत्थ इति विदित्वाति इतिकारो कारणत्थो. तेन इमस्स पटिच्चसमुप्पादस्स विदितत्ता पटिविद्धत्ताति वुत्तं होति. किञ्च भिय्यो – यस्मा च एवमिमं पटिच्चसमुप्पादं विदित्वा तथागतस्स या नन्दीति वुत्ततण्हा सब्बप्पकारा, सा पहीना, तासञ्च तथागतो सब्बसो तण्हानं खया…पे… अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो. तस्मा पथविं न मञ्ञति…पे… पथविं नाभिनन्दतीति वदामीति एवं अभिसम्बुद्धत्ता न मञ्ञति नाभिनन्दतीति वदामीति वुत्तं होति.

अथ वा यस्मा ‘‘नन्दी दुक्खस्स मूल’’न्तिआदिना नयेन पटिच्चसमुप्पादं विदित्वा सब्बसो तण्हा खयं गता, तस्मा तिह, भिक्खवे, तथागतो सब्बसो तण्हानं खया…पे… अभिसम्बुद्धोति वदामि. सो एवं अभिसम्बुद्धत्ता पथविं न मञ्ञति…पे… नाभिनन्दतीति. यत्थ यत्थ हि यस्माति अवत्वा तस्माति वुच्चति, तत्थ तत्थ यस्माति आनेत्वा योजेतब्बं, अयं सासनयुत्ति. एस नयो सब्बत्थ.

इदमवोच भगवाति इदं निदानावसानतो पभुति याव अभिसम्बुद्धोति वदामीति सकलसुत्तन्तं भगवा परेसं पञ्ञाय अलब्भणेय्यपतिट्ठं परमगम्भीरं सब्बञ्ञुतञाणं दस्सेन्तो एकेन पुथुज्जनवारेन एकेन सेक्खवारेन चतूहि खीणासववारेहि द्वीहि तथागतवारेहीति अट्ठहि महावारेहि एकमेकस्मिञ्च वारे पथवीआदीहि चतुवीसतिया अन्तरवारेहि पटिमण्डेत्वा द्वेभाणवारपरिमाणाय तन्तिया अवोच.

एवं विचित्रनयदेसनाविलासयुत्तं पनेतं सुत्तं करविकरुदमञ्जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासमानस्सापि. न ते भिक्खू भगवतो भासितं अभिनन्दुन्ति ते पञ्चसता भिक्खू इदं भगवतो वचनं नानुमोदिंसु. कस्मा? अञ्ञाणकेन. ते किर इमस्स सुत्तस्स अत्थं न जानिंसु, तस्मा नाभिनन्दिंसु. तेसञ्हि तस्मिं समये एवं विचित्रनयदेसनाविलासयुत्तम्पि एतं सुत्तं घनपुथुलेन दुस्सपट्टेन मुखे बन्धं कत्वा पुरतो ठपितमनुञ्ञभोजनं विय अहोसि. ननु च भगवा अत्तना देसितं धम्मं परे ञापेतुं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो. सो कस्मा यथा ते न जानन्ति, तथा देसेसीति. वुत्तमिदं इमस्स सुत्तस्स निक्खेपविचारणायं एव ‘‘मानभञ्जनत्थं सब्बधम्ममूलपरियायन्ति देसनं आरभी’’ति, तस्मा न यिध पुन वत्तब्बमत्थि, एवं मानभञ्जनत्थं देसितञ्च पनेतं सुत्तं सुत्वा ते भिक्खू तंयेव किर पथविं दिट्ठिगतिकोपि सञ्जानाति, सेक्खोपि अरहापि तथागतोपि सञ्जानाति. किन्नामिदं कथं नामिदन्ति चिन्तेन्ता पुब्बे मयं भगवता कथितं यंकिञ्चि खिप्पमेव जानाम, इदानि पनिमस्स मूलपरियायस्स अन्तं वा कोटिं वा न जानाम न पस्साम, अहो बुद्धा नाम अप्पमेय्या अतुलाति उद्धटदाठा विय सप्पा निम्मदा हुत्वा बुद्धुपट्ठानञ्च धम्मस्सवनञ्च सक्कच्चं आगमंसु.

तेन खो पन समयेन भिक्खू धम्मसभायं सन्निसिन्ना इमं कथं समुट्ठापेसुं ‘‘अहो बुद्धानं आनुभावो, ते नाम ब्राह्मणपब्बजिता तथा मानमदमत्ता भगवता मूलपरियायदेसनाय निहतमाना कता’’ति, अयञ्चरहि तेसं भिक्खूनं अन्तराकथा विप्पकता. अथ भगवा गन्धकुटिया निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन धम्मसभायं पञ्ञत्तवरबुद्धासने निसीदित्वा ते भिक्खू आह – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति. ते तमत्थं भगवतो आरोचेसुं. भगवा एतदवोच – ‘‘न, भिक्खवे, इदानेव, पुब्बेपि अहं इमे एवं मानपग्गहितसिरे विचरन्ते निहतमाने अकासि’’न्ति. ततो इमिस्सा अट्ठुप्पत्तिया इदं अतीतं आनेसि –

भूतपुब्बं, भिक्खवे, अञ्ञतरो दिसापामोक्खो ब्राह्मणो बाराणसियं पटिवसति तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो, सो पञ्चमत्तानि माणवकसतानि मन्ते वाचेति. पण्डिता माणवका बहुञ्च गण्हन्ति लहुञ्च, सुट्ठु च उपधारेन्ति, गहितञ्च तेसं न विनस्सति. सोपि ब्राह्मणो आचरियमुट्ठिं अकत्वा घटे उदकं आसिञ्चन्तो विय सब्बम्पि सिप्पं उग्गण्हापेत्वा ते माणवके एतदवोच ‘‘एत्तकमिदं सिप्पं दिट्ठधम्मसम्परायहित’’न्ति. ते माणवका – ‘‘यं अम्हाकं आचरियो जानाति, मयम्पि तं जानाम, मयम्पि दानि आचरिया एवा’’ति मानं उप्पादेत्वा ततो पभुति आचरिये अगारवा निक्खित्तवत्ता विहरिंसु. आचरियो ञत्वा ‘‘करिस्सामि नेसं माननिग्गह’’न्ति चिन्तेसि. सो एकदिवसं उपट्ठानं आगन्त्वा वन्दित्वा निसिन्ने ते माणवके आह ‘‘ताता पञ्हं पुच्छिस्सामि, कच्चित्थ समत्था कथेतु’’न्ति. ते ‘‘पुच्छथ आचरिय, पुच्छथ आचरिया’’ति सहसाव आहंसु, यथा तं सुतमदमत्ता. आचरियो आह –

‘‘कालो घसति भूतानि, सब्बानेव सहत्तना;

यो च कालघसो भूतो, स भूतपचनिं पची’’ति. (जा. १.१०.१९०) –

विस्सज्जेथ ताता इमं पञ्हन्ति.

ते चिन्तेत्वा अजानमाना तुण्ही अहेसुं. आचरियो आह ‘‘अलं ताता गच्छथज्ज, स्वे कथेय्याथा’’ति उय्योजेसि. ते दसपि वीसतिपि सम्पिण्डिता हुत्वा न तस्स पञ्हस्स आदिं, न अन्तमद्दसंसु. आगन्त्वा आचरियस्स आरोचेसुं ‘‘न इमस्स पञ्हस्स अत्थं आजानामा’’ति. आचरियो तेसं निग्गहत्थाय इमं गाथमभासि –

‘‘बहूनि नरसीसानि, लोमसानि ब्रहानि च;

गीवासु पटिमुक्कानि, कोचिदेवेत्थ कण्णवा’’ति. (जा. १.१०.१९१) –

गाथायत्थो – बहूनि नरानं सीसानि दिस्सन्ति, सब्बानि च तानि लोमसानि सब्बानि च महन्तानि गीवायमेव च ठपितानि, न तालफलं विय हत्थेन गहितानि, नत्थि तेसं इमेहि धम्मेहि नानाकरणं. एत्थ पन कोचिदेव कण्णवाति अत्तानं सन्धायाह. कण्णवाति पञ्ञवा. कण्णच्छिद्दं पन न कस्सचि नत्थि, तं सुत्वा ते माणवका मङ्कुभूता पत्तक्खन्धा अधोमुखा अङ्गुलिया भूमिं विलिखन्ता तुण्ही अहेसुं.

अथ नेसं अहिरिकभावं पस्सित्वा आचरियो ‘‘उग्गण्हथ ताता पञ्ह’’न्ति पञ्हं विस्सज्जेसि. कालोति पुरेभत्तकालोपि पच्छाभत्तकालोपीति एवमादि. भूतानीति सत्ताधिवचनमेतं. कालो हि भूतानं न चम्ममंसादीनि खादति, अपिच खो नेसं आयुवण्णबलानि खेपेन्तो योब्बञ्ञं मद्दन्तो आरोग्यं विनासेन्तो घसति खादतीति वुच्चति. सब्बानेव सहत्तनाति एवं घसन्तो च न किञ्चि वज्जेति, सब्बानेव घसति. न केवलञ्च भूतानियेव, अपिच खो सहत्तना अत्तानम्पि घसति. पुरेभत्तकालो हि पच्छाभत्तकालं न पापुणाति. एस नयो पच्छाभत्तकालादीसु. यो च कालघसो भूतोति खीणासवस्सेतं अधिवचनं. सो हि आयतिं पटिसन्धिकालं खेपेत्वा खादित्वा ठितत्ता ‘‘कालघसो’’ति वुच्चति. स भूतपचनिं पचीति सो यायं तण्हा अपायेसु भूते पचति, तं ञाणग्गिना पचि दय्हि भस्ममकासि, तेन ‘‘भूतपचनिं पची’’ति वुच्चति. ‘‘पजनि’’न्तिपि पाठो. जनिकं निब्बत्तिकन्ति अत्थो.

अथ ते माणवका दीपसहस्सालोकेन विय रत्तिं समविसमं आचरियस्स विस्सज्जनेन पञ्हस्स अत्थं पाकटं दिस्वा ‘‘इदानि मयं यावजीवं गुरुवासं वसिस्साम, महन्ता एते आचरिया नाम, मयञ्हि बहुस्सुतमानं उप्पादेत्वा चतुप्पदिकगाथायपि अत्थं न जानामा’’ति निहतमाना पुब्बसदिसमेव आचरियस्स वत्तप्पटिपत्तिं कत्वा सग्गपरायणा अहेसुं.

अहं खो, भिक्खवे, तेन समयेन तेसं आचरियो अहोसिं, इमे भिक्खू माणवका. एवं पुब्बेपाहं इमे एवं मानपग्गहितसिरे विचरन्ते निहतमाने अकासिन्ति.

इमञ्च जातकं सुत्वा ते भिक्खू पुब्बेपि मयं मानेनेव उपहताति भिय्योसोमत्ताय निहतमाना हुत्वा अत्तनो उपकारककम्मट्ठानपरायणा अहेसुं.

ततो भगवा एकं समयं जनपदचारिकं चरन्तो वेसालिं पत्वा गोतमके चेतिये विहरन्तो इमेसं पञ्चसतानं भिक्खूनं ञाणपरिपाकं विदित्वा इमं गोतमकसुत्तं कथेसि –

‘‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्ञाय, सनिदानाहं…पे… सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि नो अप्पाटिहारियं. तस्स मय्हं, भिक्खवे, अभिञ्ञाय धम्मं देसयतो…पे… नो अप्पाटिहारियं. करणीयो ओवादो, करणीया अनुसासनी. अलञ्च पन वो, भिक्खवे, तुट्ठिया अलं अत्तमनताय अलं सोमनस्साय. सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोति. इदमवोच भगवा, इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने दससहस्सिलोकधातु अकम्पित्था’’ति (अ. नि. ३.१२६).

इदञ्च सुत्तं सुत्वा ते पञ्चसता भिक्खू तस्मिंयेवासने सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, एवायं देसना एतस्मिं ठाने निट्ठमगमासीति.

तथागतवारअट्ठमनयवण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मूलपरियायसुत्तवण्णना निट्ठिता.

२. सब्बासवसुत्तवण्णना

१४. एवं मे सुतं…पे… सावत्थियन्ति सब्बासवसुत्तं. तत्रायं अपुब्बपदवण्णना – सावत्थीति सवत्थस्स इसिनो निवासट्ठानभूता नगरी, यथा काकन्दी माकन्दी कोसम्बीति एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति ‘‘यंकिञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थी. सत्थसमायोगे च किं भण्डमत्थीति पुच्छिते सब्बमत्थी’’ति वचनमुपादाय सावत्थी.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चति.

कोसलानं पुरं रम्मं, दस्सनेय्यं मनोरमं;

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं.

वुद्धिं वेपुल्लतं पत्तं, इद्धं फीतं मनोरमं;

अळकमन्दाव देवानं, सावत्थिपुरमुत्तम’’न्ति.

तस्सं सावत्थियं. जेतवनेति एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो, रञ्ञा वा अत्तनो पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवंनाममेव कतन्ति जेतो, जेतस्स वनं जेतवनं. तञ्हि जेतेन राजकुमारेन रोपितं संवद्धितं परिपालितं, सो च तस्स सामी अहोसि. तस्मा जेतवनन्ति वुच्चति, तस्मिं जेतवने. अनाथपिण्डिकस्स आरामेति एत्थ सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन. सब्बकामसमिद्धिताय पन विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि, तेन अनाथपिण्डिकोति सङ्खं गतो. आरमन्ति एत्थ पाणिनो विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थरेन कीणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स सङ्घस्स निय्यादितो. तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.

एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं. ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. किमेतेसं परिकित्तने पयोजनन्ति. पुञ्ञकामानं दिट्ठानुगतिआपज्जनं. तत्र हि द्वारकोट्ठकपासादमापने भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास कोटियो अनाथपिण्डिकस्स. इति तेसं परिकित्तनेन एवं पुञ्ञकामा पुञ्ञानि करोन्तीति दस्सेन्तो आयस्मा आनन्दो अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेति.

सब्बासवसंवरपरियायं वो, भिक्खवेति कस्मा इदं सुत्तमभासि? तेसं भिक्खूनं उपक्किलेसविसोधनं आदिं कत्वा आसवक्खयाय पटिपत्तिदस्सनत्थं. तत्थ सब्बासवसंवरपरियायन्ति सब्बेसं आसवानं संवरकारणं संवरभूतं कारणं, येन कारणेन ते संवरिता पिदहिता हुत्वा अनुप्पादनिरोधसङ्खातं खयं गच्छन्ति पहीयन्ति नप्पवत्तन्ति, तं कारणन्ति अत्थो. तत्थ आसवन्तीति आसवा, चक्खुतोपि…पे… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति. धम्मतो याव गोत्रभुं ओकासतो याव भवग्गं सवन्तीति वा आसवा, एते धम्मे एतञ्च ओकासं अन्तो करित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं आकारो. चिरपारिवासियट्ठेन मदिरादयो आसवा, आसवा वियातिपि आसवा. लोकस्मिञ्हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति. यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति. वुत्तञ्हेतं ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ. नि. १०.६१). आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. पुरिमानि चेत्थ निब्बचनानि यत्थ किलेसा आसवाति आगच्छन्ति, तत्थ युज्जन्ति, पच्छिमं कम्मेपि. न केवलञ्च कम्मकिलेसायेव आसवा, अपिच खो नानप्पकारका उप्पद्दवापि. सुत्तेसु हि ‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी. नि. ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता.

‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;

यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;

ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६); –

एत्थ तेभूमकञ्च कम्मं अवसेसा च अकुसला धम्मा. ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) एत्थ परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा. ते पनेते आसवा यत्थ यथा आगता, तत्थ तथा वेदितब्बा.

एते हि विनये ताव ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति द्वेधा आगता. सळायतने ‘‘तयोमे आवुसो आसवा, कामासवो भवासवो अविज्जासवो’’ति (अ. नि. ६.६३) तिधा आगता. अञ्ञेसु च सुत्तन्तेसु अभिधम्मे च तेयेव दिट्ठासवेन सह चतुधा आगता. निब्बेधिकपरियाये – ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया, अत्थि आसवा तिरच्छानयोनिगामिनिया, अत्थि आसवा पेत्तिविसयगामिनिया, अत्थि आसवा मनुस्सलोकगामिनिया, अत्थि आसवा देवलोकगामिनिया’’ति (अ. नि. ६.६३) पञ्चधा आगता. छक्कनिपाते – ‘‘अत्थि, भिक्खवे, आसवा संवरा पहातब्बा’’तिआदिना नयेन छधा आगता. इमस्मिं पन सुत्ते तेयेव दस्सनापहातब्बेहि सद्धिं सत्तधा आगताति. अयं ताव आसवपदे वचनत्थो चेव पभेदो च.

संवरपदे पन संवरयतीति संवरो, पिदहति निवारेति पवत्तितुं न देतीति अत्थो. तथा हि ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७७), ‘‘सोतानं संवरंब्रऊमि, पञ्ञायेते पिधीयरे’’ति (सु. नि. १०४१) च आदीसु पिधानट्ठेन संवरमाह. स्वायं संवरो पञ्चविधो होति सीलसंवरो सतिञाण खन्ति वीरियसंवरोति. तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो’’ति (विभ. ५११) अयं सीलसंवरो. पातिमोक्खसीलञ्हि एत्थ संवरोति वुत्तं. ‘‘चक्खुन्द्रिये संवरमापज्जती’’तिआदीसु (दी. नि. १.२१३) सतिसंवरो. सति हेत्थ संवरोति वुत्ता. ‘‘सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति अयं ञाणसंवरो. ञाणञ्हेत्थ पिधीयरेति इमिना पिधानट्ठेन संवरोति वुत्तं. ‘‘खमो होति सीतस्स…पे…, उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म. नि. १.२४-२६) पन नयेन इधेव खन्तिवीरियसंवरा आगता. तेसञ्च ‘‘सब्बासवसंवरपरियाय’’न्ति इमिना उद्देसेन सङ्गहितत्ता संवरभावो वेदितब्बो.

अपिच पञ्चविधोपि अयं संवरो इध आगतोयेव, तत्थ खन्तिवीरियसंवरा ताव वुत्तायेव. ‘‘सो तञ्च अनासनं तञ्च अगोचर’’न्ति (म. नि. १.२५) अयं पनेत्थ सीलसंवरो. ‘‘पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो’’ति (म. नि. १.२२) अयं सतिसंवरो. सब्बत्थ पटिसङ्खा ञाणसंवरो. अग्गहितग्गहणेन पन दस्सनं पटिसेवना भावना च ञाणसंवरो. परियायन्ति एतेन धम्माति परियायो, उप्पत्तिं निरोधं वा गच्छन्तीति वुत्तं होति. एत्तावता ‘‘सब्बासवसंवरपरियाय’’न्ति एत्थ यं वत्तब्बं, तं वुत्तं होति.

१५. इदानि जानतो अहन्तिआदीसु जानतोति जानन्तस्स. पस्सतोति पस्सन्तस्स. द्वेपि पदानि एकत्थानि, ब्यञ्जनमेव नानं. एवं सन्तेपि जानतोति ञाणलक्खणं उपादाय पुग्गलं निद्दिसति, जाननलक्खणञ्हि ञाणं. पस्सतोति ञाणप्पभावं उपादाय, पस्सनप्पभावञ्हि ञाणं. ञाणसमङ्गी पुग्गलो चक्खुमा विय चक्खुना रूपानि ञाणेन विवटे धम्मे पस्सति. अपिच योनिसोमनसिकारं उप्पादेतुं जानतो, अयोनिसोमनसिकारो यथा न उप्पज्जति, एवं पस्सतोति अयमेत्थ सारो. केचि पनाचरिया बहू पपञ्चे भणन्ति, ते इमस्मिं अत्थे न युज्जन्ति.

आसवानं खयन्ति आसवप्पहानं आसवानं अच्चन्तक्खयसमुप्पादं खीणाकारं नत्थिभावन्ति अयमेव हि इमस्मिञ्च सुत्ते, ‘‘आसवानं खया अनासवं चेतोविमुत्ति’’न्तिआदीसु (म. नि. १.४३८) च आसवक्खयत्थो. अञ्ञत्थ पन मग्गफलनिब्बानानिपि आसवक्खयोति वुच्चन्ति. तथा हि –

‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो;

खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२) –

आदीसु मग्गो आसवक्खयोति वुत्तो,

‘‘आसवानं खया समणो होती’’तिआदीसु (म. नि. १.४३८) फलं.

‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;

आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. (ध. प. २५३) –

आदीसु निब्बानं ‘‘आसवक्खयो’’ति वुत्तं.

नो अजानतो नो अपस्सतोति यो पन न जानाति न पस्सति, तस्स नो वदामीति अत्थो. एतेन ये अजानतो अपस्सतोपि संवरादीहियेव सुद्धिं वदन्ति, ते पटिक्खित्ता होन्ति. पुरिमेन वा पदद्वयेन उपायो वुत्तो, इमिना अनुपायपटिसेधो. सङ्खेपेन चेत्थ ञाणं आसवसंवरपरियायोति दस्सितं होति.

इदानि यं जानतो आसवानं खयो होति, तं दस्सेतुकामो किञ्च, भिक्खवे, जानतोति पुच्छं आरभि, तत्थ जानना बहुविधा. दब्बजातिको एव हि कोचि भिक्खु छत्तं कातुं जानाति, कोचि चीवरादीनं अञ्ञतरं, तस्स ईदिसानि कम्मानि वत्तसीसे ठत्वा करोन्तस्स सा जानना मग्गफलानं पदट्ठानं न होतीति न वत्तब्बा. यो पन सासने पब्बजित्वा वेज्जकम्मादीनि कातुं जानाति, तस्सेवं जानतो आसवा वड्ढन्तियेव, तस्मा यं जानतो पस्सतो च आसवानं खयो होति, तदेव दस्सेन्तो आह योनिसो च मनसिकारं अयोनिसो च मनसिकारन्ति.

तत्थ योनिसो मनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्चादीसु अनिच्चन्ति आदिना एव नयेन सच्चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो, अयं वुच्चति योनिसो मनसिकारोति.

अयोनिसो मनसिकारोति अनुपायमनसिकारो उप्पथमनसिकारो. अनिच्चे निच्चन्ति दुक्खे सुखन्ति अनत्तनि अत्ताति असुभे सुभन्ति अयोनिसो मनसिकारो उप्पथमनसिकारो. सच्चप्पटिकुलेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो, अयं वुच्चति अयोनिसो मनसिकारोति. एवं योनिसो मनसिकारं उप्पादेतुं जानतो, अयोनिसो मनसिकारो च यथा न उप्पज्जति, एवं पस्सतो आसवानं खयो होति.

इदानि इमस्सेवत्थस्स युत्तिं दस्सेन्तो आह अयोनिसो, भिक्खवे…पे… पहीयन्तीति. तेन किं वुत्तं होति, यस्मा अयोनिसो मनसिकरोतो आसवा उप्पज्जन्ति, योनिसो मनसिकरोतो पहीयन्ति, तस्मा जानितब्बं योनिसो मनसिकारं उप्पादेतुं जानतो, अयोनिसो मनसिकारो च यथा न उप्पज्जति, एवं पस्सतो आसवानं खयो होतीति, अयं तावेत्थ सङ्खेपवण्णना.

अयं पन वित्थारो – तत्थ ‘‘योनिसो अयोनिसो’’ति इमेहि ताव द्वीहि पदेहि आबद्धं होति उपरि सकलसुत्तं. वट्टविवट्टवसेन हि उपरि सकलसुत्तं वुत्तं. अयोनिसो मनसिकारमूलकञ्च वट्टं, योनिसो मनसिकारमूलकञ्च विवट्टं. कथं? अयोनिसो मनसिकारो हि वड्ढमानो द्वे धम्मे परिपूरेति अविज्जञ्च भवतण्हञ्च. अविज्जाय च सति ‘‘अविज्जापच्चया सङ्खारा…पे… दुक्खक्खन्धस्स समुदयो होति. तण्हाय सति तण्हापच्चया उपादानं…पे… समुदयो होती’’ति. एवं अयं अयोनिसो मनसिकारबहुलो पुग्गलो वातवेगाभिघातेन विप्पनट्ठनावा विय गङ्गावट्टे पतितगोकुलं विय चक्कयन्ते युत्तबलिबद्दो विय च पुनप्पुनं भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु आवट्टपरिवट्टं करोति, एवं ताव अयोनिसो मनसिकारमूलकं वट्टं.

योनिसो मनसिकारो पन वड्ढमानो – ‘‘योनिसो मनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं, अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सती’’ति (सं. नि. ५.५५) वचनतो सम्मादिट्ठिपमुखं अट्ठङ्गिकं मग्गं परिपूरेति. या च सम्मादिट्ठि, सा विज्जाति तस्स विज्जुप्पादा अविज्जानिरोधो, ‘‘अविज्जानिरोधा सङ्खारनिरोधो…पे… एवं एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति (महाव. १) एवं योनिसो मनसिकारमूलकं विवट्टं वेदितब्बं. एवं इमेहि द्वीहि पदेहि आबद्धं होति उपरि सकलसुत्तं.

एवं आबद्धे चेत्थ यस्मा पुब्बे आसवप्पहानं दस्सेत्वा पच्छा उप्पत्ति वुच्चमाना न युज्जति. न हि पहीना पुन उप्पज्जन्ति. उप्पन्नानं पन पहानं युज्जति, तस्मा उद्देसपटिलोमतोपि ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो’’तिआदिमाह.

तत्थ अयोनिसो मनसिकरोतोति वुत्तप्पकारं अयोनिसो मनसिकारं उप्पादयतो. अनुप्पन्ना चेव आसवा उप्पज्जन्तीति एत्थ ये पुब्बे अप्पटिलद्धपुब्बं चीवरादिं वा पच्चयं उपट्ठाकसद्धिविहारिकअन्तेवासिकानं वा अञ्ञतरं मनुञ्ञं वत्थुं पटिलभित्वा, तं सुभं सुखन्ति अयोनिसो मनसिकरोतो, अञ्ञतरञ्ञतरं वा पन अननुभूतपुब्बं आरम्मणं यथा वा तथा वा अयोनिसो मनसिकरोतो आसवा उप्पज्जन्ति, ते अनुप्पन्ना उप्पज्जन्तीति वेदितब्बा, अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना नाम आसवा न सन्ति. अनुभूतपुब्बेपि च वत्थुम्हि आरम्मणे वा यस्स पकतिसुद्धिया वा उद्देसपरिपुच्छापरियत्तिनवकम्मयोनिसोमनसिकारानं वा अञ्ञतरवसेन पुब्बे अनुप्पज्जित्वा पच्छा तादिसेन पच्चयेन सहसा उप्पज्जन्ति, इमेपि अनुप्पन्ना उप्पज्जन्तीति वेदितब्बा. तेसुयेव पन वत्थारम्मणेसु पुनप्पुनं उप्पज्जमाना उप्पन्ना पवड्ढन्तीति वुच्चन्ति. इतो अञ्ञथा हि पठमुप्पन्नानं वड्ढि नाम नत्थि.

योनिसो च खो, भिक्खवेति एत्थ पन यस्स पकतिसुद्धिया वा सेय्यथापि आयस्मतो महाकस्सपस्स भद्दाय च कापिलानिया, उद्देसपरिपुच्छादीहि वा कारणेहि आसवा नुप्पज्जन्ति, सो च जानाति ‘‘न खो मे आसवा मग्गेन समुग्घातं गता, हन्द नेसं समुग्घाताय पटिपज्जामी’’ति. ततो मग्गभावनाय सब्बे समुग्घातेति. तस्स ते आसवा अनुप्पन्ना न उप्पज्जन्तीति वुच्चन्ति. यस्स पन कारकस्सेव सतो सतिसम्मोसेन सहसा आसवा उप्पज्जन्ति, ततो संवेगमापज्जित्वा योनिसो पदहन्तो ते आसवे समुच्छिन्दति, तस्स उप्पन्ना पहीयन्तीति वुच्चन्ति मण्डलारामवासीमहातिस्सभूतत्थेरस्स विय. सो किर तस्मिंयेव विहारे उद्देसं गण्हाति, अथस्स गामे पिण्डाय चरतो विसभागारम्मणे किलेसो उप्पज्जि, सो तं विपस्सनाय विक्खम्भेत्वा विहारं अगमासि. तस्स सुपिनन्तेपि तं आरम्मणं न उपट्ठासि. सो ‘‘अयं किलेसो वड्ढित्वा अपायसंवत्तनिको होती’’ति संवेगं जनेत्वा आचरियं आपुच्छित्वा विहारा निक्खम्म महासङ्घरक्खितत्थेरस्स सन्तिके रागपटिपक्खं असुभकम्मट्ठानं गहेत्वा गुम्बन्तरं पविसित्वा पंसुकूलचीवरं सन्थरित्वा निसज्ज अनागामिमग्गेन पञ्चकामगुणिकरागं छिन्दित्वा उट्ठाय आचरियं वन्दित्वा पुनदिवसे उद्देसमग्गं पापुणि. ये पन वत्तमानुप्पन्ना, तेसं पटिपत्तिया पहानं नाम नत्थि.

१६. इदानि ‘‘उप्पन्ना च आसवा पहीयन्ती’’ति इदमेव पदं गहेत्वा ये ते आसवा पहीयन्ति, तेसं नानप्पकारतो अञ्ञम्पि पहानकारणं आविकातुं देसनं वित्थारेन्तो अत्थि, भिक्खवे, आसवा दस्सना पहातब्बातिआदिमाह यथा तं देसनापभेदकुसलो धम्मराजा. तत्थ दस्सना पहातब्बाति दस्सनेन पहातब्बा. एस नयो सब्बत्थ.

दस्सनापहातब्बआसववण्णना

१७. इदानि तानि पदानि अनुपुब्बतो ब्याकातुकामो ‘‘कतमे च, भिक्खवे, आसवा दस्सना पहातब्बा’’ति पुच्छं कत्वा मूलपरियायवण्णनायं वुत्तनयेनेव ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो’’ति पुग्गलाधिट्ठानं देसनं आरभि. तत्थ मनसिकरणीये धम्मे नप्पजानातीति आवज्जितब्बे समन्नाहरितब्बे धम्मे न पजानाति. अमनसिकरणीयेति तब्बिपरीते. एस नयो सेसपदेसुपि. यस्मा पन इमे धम्मा मनसिकरणीया, इमे अमनसिकरणीयाति धम्मतो नियमो नत्थि, आकारतो पन अत्थि. येना आकारेन मनसिकरियमाना अकुसलुप्पत्तिपदट्ठाना होन्ति, तेनाकारेन न मनसिकातब्बा. येन कुसलुप्पत्तिपदट्ठाना होन्ति, तेनाकारेन मनसिकातब्बा. तस्मा ‘‘य’स्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्नो वा कामासवो’’तिआदिमाह.

तत्थ य’स्साति ये अस्स अस्सुतवतो पुथुज्जनस्स. मनसिकरोतोति आवज्जयतो समन्नाहरन्तस्स. अनुप्पन्नो वा कामासवोति एत्थ समुच्चयत्थो वासद्दो, न विकप्पत्थो. तस्मा यथा ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’ति (इतिवु. ९०) वुत्ते अपदा च द्विपदा चाति अत्थो, यथा च ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति (म. नि. १.४०२) वुत्ते भूतानञ्च सम्भवेसीनञ्चाति अत्थो, यथा च ‘‘अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति (उदा. ७६) वुत्ते अग्गितो च उदकतो च मिथुभेदतो चाति अत्थो, एवमिधापि अनुप्पन्नो च कामासवो उप्पज्जति, उप्पन्नो च कामासवो पवड्ढतीति अत्थो दट्ठब्बो. एवं सेसेसु.

एत्थ च कामासवोति पञ्चकामगुणिको रागो. भवासवोति रुपारूपभवे छन्दरागो, झाननिकन्ति च सस्सतुच्छेददिट्ठिसहगता. एवं दिट्ठासवोपि भवासवे एव समोधानं गच्छति. अविज्जासवोति चतूसु सच्चेसु अञ्ञाणं. तत्थ कामगुणे अस्सादतो मनसिकरोतो अनुप्पन्नो च कामासवो उप्पज्जति, उप्पन्नो च पवड्ढति. महग्गतधम्मे अस्सादतो मनसिकरोतो अनुप्पन्नो च भवासवो उप्पज्जति, उप्पन्नो च पवड्ढति. तीसु भूमीसु धम्मे चतुविपल्लासपदट्ठानभावेन मनसिकरोतो अनुप्पन्नो च अविज्जासवो उप्पज्जति, उप्पन्नो च पवड्ढतीति वेदितब्बो. वुत्तनयपच्चनीकतो सुक्कपक्खो वित्थारेतब्बो.

कस्मा पन तयो एव आसवा इध वुत्ताति. विमोक्खपटिपक्खतो. अप्पणिहितविमोक्खपटिपक्खो हि कामासवो,. अनिमित्तसुञ्ञतविमोक्खपटिपक्खा इतरे. तस्मा इमे तयो आसवे उप्पादेन्ता तिण्णं विमोक्खानं अभागिनो होन्ति, अनुप्पादेन्ता भागिनोति एतमत्थं दस्सेन्तेन तयो एव वुत्ताति वेदितब्बा. दिट्ठासवोपि वा एत्थ वुत्तो येवाति वण्णितमेतं.

तस्स अमनसिकरणीयानं धम्मानं मनसिकाराति मनसिकारहेतु, यस्मा ते धम्मे मनसि करोति, तस्माति वुत्तं होति. एस नयो दुतियपदेपि. ‘‘अनुप्पन्ना चेव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पवड्ढन्ती’’ति हेट्ठा वुत्तआसवानंयेव अभेदतो निगमनमेतं.

१८. एत्तावता यो अयं पुग्गलाधिट्ठानाय देसनाय दस्सना पहातब्बे आसवे निद्दिसितुं अस्सुतवा पुथुज्जनो वुत्तो, सो यस्मा ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा उप्पज्जन्ती’’ति एवं सामञ्ञतो वुत्तानं अयोनिसो मनसिकारपच्चयानं कामासवादीनम्पि अधिट्ठानं, तस्मा तेपि आसवे तेनेव पुग्गलेन दस्सेत्वा इदानि दस्सना पहातब्बे आसवे दस्सेन्तो सो एवं अयोनिसो मनसि करोति, अहोसिं नु खो अहन्तिआदिमाह. विचिकिच्छासीसेन चेत्थ दिट्ठासवम्पि दस्सेतुं इमं देसनं आरभि.

तस्सत्थो, यस्स ते इमिना वुत्तनयेन आसवा उप्पज्जन्ति, सो पुथुज्जनो, यो चायं ‘‘अस्सुतवा’’तिआदिना नयेन वुत्तो, सो पुथुज्जनो एवं अयोनिसो अनुपायेन उप्पथेन मनसि करोति. कथं? अहोसिं नु खो…पे…सो कुहिं गामी भविस्सतीति. किं वुत्तं होति, सो एवं अयोनिसो मनसि करोति, यथास्स ‘‘अहं अहोसिं नु खो’’तिआदिना नयेन वुत्ता सोळसविधापि विचिकिच्छा उप्पज्जतीति.

तत्थ अहोसिं नु खो ननु खोति सस्सताकारञ्च अधिच्चसमुप्पत्तिआकारञ्च निस्साय अतीते अत्तनो विज्जमानतं अविज्जमानतञ्च कङ्खति. किं कारणन्ति न वत्तब्बं. उम्मत्तको विय हि बालपुथुज्जनो यथा वा तथा वा पवत्तति. अपिच अयोनिसो मनसिकारोयेवेत्थ कारणं. एवं अयोनिसो मनसिकारस्स पन किं कारणन्ति. स्वेव पुथुज्जनभावो अरियानं अदस्सनादीनि वा. ननु च पुथुज्जनोपि योनिसो मनसि करोतीति. को वा एवमाह न मनसि करोतीति. न पन तत्थ पुथुज्जनभावो कारणं, सद्धम्मस्सवनकल्याणमित्तादीनि तत्थ कारणानि. न हि मच्छमंसादीनि अत्तनो अत्तनो पकतिया सुगन्धानि, अभिसङ्खारपच्चया पन सुगन्धानिपि होन्ति.

किं नु खो अहोसिन्ति जातिलिङ्गूपपत्तियो निस्साय खत्तियो नु खो अहोसिं, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्ञतरोति कङ्खति.

कथं नु खोति सण्ठानाकारं निस्साय दीघो नु खो अहोसिं, रस्सओदातकण्हप्पमाणिकअप्पमाणिकादीनं अञ्ञतरोति कङ्खति. केचि पन इस्सरनिम्मानादिं निस्साय केन नु खो कारणेन अहोसिन्ति हेतुतो कङ्खतीति वदन्ति.

किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे… देवो हुत्वा मनुस्सोति अत्तनो परम्परं कङ्खति. सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं.

भविस्सामि नु खो ननु खोति सस्सताकारञ्च उच्छेदाकारञ्च निस्साय अनागते अत्तनो विज्जमानतं अविज्जमानतञ्च कङ्खति. सेसमेत्थ वुत्तनयमेव.

एतरहि वा पच्चुप्पन्नमद्धानन्ति इदानि वा पटिसन्धिं आदिं कत्वा चुतिपरियन्तं सब्बम्पि वत्तमानकालं गहेत्वा. अज्झत्तं कथंकथी होतीति अत्तनो खन्धेसु विचिकिच्छो होति. अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति. युत्तं पनेतन्ति? युत्तं अयुत्तन्ति का एत्थ चिन्ता. अपिचेत्थ इदं वत्थुम्पि उदाहरन्ति. चूळमाताय किर पुत्तो मुण्डो, महामाताय पुत्तो अमुण्डो, तं पुत्तं मुण्डेसुं. सो उट्ठाय अहं नु खो चूळमाताय पुत्तोति चिन्तेसि. एवं अहं नु खोस्मीति कङ्खा होति.

नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति. तत्रापि इदं वत्थु – एको किर मच्छे गण्हन्तो उदके चिरट्ठानेन सीतिभूतं अत्तनो ऊरुं मच्छोति चिन्तेत्वा पहरि. अपरो सुसानपस्से खेत्तं रक्खन्तो भीतो सङ्कुटितो सयि. सो पटिबुज्झित्वा अत्तनो जण्णुकानि द्वे यक्खाति चिन्तेत्वा पहरि. एवं नो नु खोस्मीति कङ्खति.

किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति. एस नयो सेसेसु. देवो पन समानो देवभावं अजानन्तो नाम नत्थि. सोपि पन ‘‘अहं रूपी नु खो अरूपी नु खो’’तिआदिना नयेन कङ्खति. खत्तियादयो कस्मा न जानन्तीति चे. अपच्चक्खा तेसं तत्थ तत्थ कुले उप्पत्ति. गहट्ठापि च पोत्थलिकादयो पब्बजितसञ्ञिनो. पब्बजितापि ‘‘कुप्पं नु खो मे कम्म’’न्तिआदिना नयेन गहट्ठसञ्ञिनो. मनुस्सापि च राजानो विय अत्तनि देवसञ्ञिनो होन्ति.

कथं नु खोस्मीति वुत्तनयमेव. केवलञ्चेत्थ अब्भन्तरे जीवो नाम अत्थीति गहेत्वा तस्स सण्ठानाकारं निस्साय दीघो नु खोस्मि, रस्सचतुरंसछळंसअट्ठंससोळसंसादीनं अञ्ञतरप्पकारोति कङ्खन्तो कथं नु खोस्मीति कङ्खतीति वेदितब्बो. सरीरसण्ठानं पन पच्चुप्पन्नं अजानन्तो नाम नत्थि.

कुतो आगतो, सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खति.

१९. एवं सोळसप्पभेदं विचिकिच्छं दस्सेत्वा इदानि यं इमिना विचिकिच्छासीसेन दिट्ठासवं दस्सेतुं अयं देसना आरद्धा. तं दस्सेन्तो तस्स एवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनन्तिआदिमाह. तत्थ तस्स पुग्गलस्स यथा अयं विचिकिच्छा उप्पज्जति, एवं अयोनिसो मनसिकरोतो तस्सेव सविचिकिच्छस्स अयोनिसो मनसिकारस्स थामगतत्ता छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जतीति वुत्तं होति. तत्थ सब्बपदेसु वासद्दो विकप्पत्थो, एवं वा एवं वा दिट्ठि उप्पज्जतीति वुत्तं होति. अत्थि मे अत्ताति चेत्थ सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति. सच्चतो थेततोति भूततो च थिरतो च, ‘‘इदं सच्च’’न्ति भूततो सुट्ठु दळ्हभावेनाति वुत्तं होति. नत्थि मे अत्ताति अयं पन उच्छेददिट्ठि, सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो. अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्चुप्पन्नमेव अत्थीति गण्हन्तो उच्छेददिट्ठि. पच्छिमापि अतीतानागतेसु नत्थीति गहणतो भस्मन्ताहुतियोति गहितदिट्ठिकानं विय, उच्छेददिट्ठि. अतीते एव नत्थीति गण्हन्तो अधिच्चसमुप्पत्तिकस्सेव सस्सतदिट्ठि.

अत्तनाव अत्तानं सञ्जानामीति सञ्ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्ञाय अवसेसक्खन्धे सञ्जानतो इमिना अत्तना इमं अत्तानं सञ्जानामीति होति. अत्तनाव अनत्तानन्ति सञ्ञाक्खन्धंयेव अत्ताति गहेत्वा, इतरे चत्तारोपि अनत्ताति गहेत्वा सञ्ञाय तेसं जानतो एवं होति. अनत्तनाव अत्तानन्ति सञ्ञाक्खन्धं अनत्ताति. इतरे चत्तारो अत्ताति गहेत्वा सञ्ञाय तेसं जानतो एवं होति, सब्बापि सस्सतुच्छेददिट्ठियोव.

वदो वेदेय्योतिआदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा. तत्थ वदतीति वदो, वचीकम्मस्स कारकोति वुत्तं होति. वेदयतीति वेदेय्यो, जानाति अनुभवति चाति वुत्तं होति. किं वेदेतीति, तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति. तत्र तत्राति तेसु तेसु योनिगतिट्ठितिनिवासनिकायेसु आरम्मणेसु वा. निच्चोति उप्पादवयरहितो. धुवोति थिरो सारभूतो. सस्सतोति सब्बकालिको. अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो, ककण्टको विय नानप्पकारतं नापज्जति. सस्सतिसमन्ति चन्दसूरियसमुद्दमहापथवीपब्बता लोकवोहारेन सस्सतियोति वुच्चन्ति. सस्सतीहि समं सस्सतिसमं. याव सस्सतियो तिट्ठन्ति, ताव तथेव ठस्सतीति गण्हतो एवंदिट्ठि होति.

इदं वुच्चति, भिक्खवे, दिट्ठिगतन्तिआदीसु. इदन्ति इदानि वत्तब्बस्स पच्चक्खनिदस्सनं. दिट्ठिगतसम्बन्धेन च इदन्ति वुत्तं, न दिट्ठिसम्बन्धेन. एत्थ च दिट्ठियेव दिट्ठिगतं, गूथगतं विय. दिट्ठीसु वा गतमिदं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्तातिपि दिट्ठिगतं. दिट्ठिया वा गतं दिट्ठिगतं. इदञ्हि अत्थि मे अत्तातिआदि दिट्ठिया गमनमत्तमेव, नत्थेत्थ अत्ता वा निच्चो वा कोचीति वुत्तं होति. सा चायं दिट्ठि दुन्निग्गमनट्ठेन गहनं. दुरतिक्कमट्ठेन सप्पटिभयट्ठेन च कन्तारो, दुब्भिक्खकन्तारवाळकन्तारादयो विय. सम्मादिट्ठिया विनिविज्झनट्ठेन विलोमनट्ठेन वा विसूकं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो विरूपं फन्दितन्ति विप्फन्दितं. बन्धनट्ठेन संयोजनं. तेनाह ‘‘दिट्ठिगहनं…पे… दिट्ठिसंयोजन’’न्ति. इदानिस्स तमेव बन्धनत्थं दस्सेन्तो दिट्ठिसंयोजनसंयुत्तोतिआदिमाह. तस्सायं सङ्खेपत्थो. इमिना दिट्ठिसंयोजनेन संयुत्तो पुथुज्जनो एतेहि जातिआदीहि न परिमुच्चतीति. किं वा बहुना, सकलवट्टदुक्खतोपि न मुच्चतीति.

२०. एवं छप्पभेदं दिट्ठासवं दस्सेत्वा यस्मा सीलब्बतपरामासो कामासवादिवचनेनेव दस्सितो होति. कामसुखत्थञ्हि भवसुखभवविसुद्धिअत्थञ्च अविज्जाय अभिभूता इतो बहिद्धा समणब्राह्मणा सीलब्बतानि परामसन्ति, तस्मा तं अदस्सेत्वा दिट्ठिग्गहणेन वा तस्स गहितत्तापि तं अदस्सेत्वाव इदानि यो पुग्गलो दस्सना पहातब्बे आसवे पजहति, तं दस्सेत्वा तेसं आसवानं पहानं दस्सेतुं पुब्बे वा अयोनिसो मनसिकरोतो पुथुज्जनस्स तेसं उप्पत्तिं दस्सेत्वा इदानि तब्बिपरीतस्स पहानं दस्सेतुं सुतवा च खो, भिक्खवेतिआदिमाह.

तस्सत्थो, याव ‘‘सो इदं दुक्ख’’न्ति आगच्छति, ताव हेट्ठा वुत्तनयेन च वुत्तपच्चनीकतो च वेदितब्बो. पच्चनीकतो च सब्बाकारेन अरियधम्मस्स अकोविदाविनीतपच्चनीकतो अयं ‘‘सुतवा अरियसावको अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो’’ति वेदितब्बो. अपिच खो सिखापत्तविपस्सनतो पभुति याव गोत्रभु, ताव तदनुरूपेन अत्थेन अयं अरियसावकोति वेदितब्बो.

२१. ‘‘सो इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदीसु पन अयं अत्थविभावना, सो चतुसच्चकम्मट्ठानिको अरियसावको तण्हावज्जा तेभूमका खन्धा दुक्खं, तण्हा दुक्खसमुदयो, उभिन्नं अप्पवत्ति निरोधो, निरोधसम्पापको मग्गोति एवं पुब्बेव आचरियसन्तिके उग्गहितचतुसच्चकम्मट्ठानो अपरेन समयेन विपस्सनामग्गं समारुळ्हो समानो ते तेभूमके खन्धे इदं दुक्खन्ति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च. एत्थ हि याव सोतापत्तिमग्गो, ताव मनसिकारसीसेनेव विपस्सना वुत्ता. या पनायं तस्सेव दुक्खस्स समुट्ठापिका पभाविका तण्हा, अयं समुदयोति योनिसो मनसि करोति. यस्मा पन दुक्खञ्च समुदयो च इदं ठानं पत्वा निरुज्झन्ति नप्पवत्तन्ति, तस्मा यदिदं निब्बानं नाम, अयं दुक्खनिरोधोति योनिसो मनसि करोति. निरोधसम्पापकं अट्ठङ्गिकं मग्गं अयं दुक्खनिरोधगामिनी पटिपदाति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च.

तत्रायं उपायो, अभिनिवेसो नाम वट्टे होति, विवट्टे नत्थि. तस्मा ‘‘अयं अत्थि इमस्मिं काये पथवीधातु, आपोधातू’’तिआदिना नयेन सकसन्ततियं चत्तारि भूतानि तदनुसारेन उपादारूपानि च परिग्गहेत्वा अयं रूपक्खन्धोति ववत्थपेति. तं ववत्थापयतो उप्पन्ने तदारम्मणे चित्तचेतसिके धम्मे इमे चत्तारो अरूपक्खन्धाति ववत्थपेति. ततो इमे पञ्चक्खन्धा दुक्खन्ति ववत्थपेति. ते पन सङ्खेपतो नामञ्च रूपञ्चाति द्वे भागायेव होन्ति. इदञ्च नामरूपं सहेतु सप्पच्चयं उप्पज्जति. तस्स अयं हेतु अयं पच्चयोति अविज्जाभवतण्हाकम्माहारादिके हेतुपच्चये ववत्थपेति. ततो तेसं पच्चयानञ्च पच्चयुप्पन्नधम्मानञ्च याथावसरसलक्खणं ववत्थपेत्वा इमे धम्मा अहुत्वा होन्तीति अनिच्चलक्खणं आरोपेति, उदयब्बयपीळितत्ता दुक्खाति दुक्खलक्खणं आरोपेति. अवसवत्तनतो अनत्ताति अनत्तलक्खणं आरोपेति. एवं तीणि लक्खणानि आरोपेत्वा पटिपाटिया विपस्सनं पवत्तेन्तो सोतापत्तिमग्गं पापुणाति.

तस्मिं खणे चत्तारि सच्चानि एकपटिवेधेनेव पटिविज्झति, एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन. दुक्खञ्च परिञ्ञाभिसमयेन अभिसमेति…पे… मग्गं भावनाभिसमयेन अभिसमेति, नो च खो अञ्ञमञ्ञेन ञाणेन. एकञाणेनेव हि एस निरोधं आरम्मणतो, सेसानि किच्चतो पटिविज्झति चेव अभिसमेति च. न हिस्स तस्मिं समये एवं होति – ‘‘अहं दुक्खं परिजानामी’’ति वा…पे… ‘‘मग्गं भावेमी’’ति वा. अपिच ख्वस्स आरम्मणं कत्वा पटिवेधवसेन निरोधं सच्छिकरोतो एवं तं ञाणं दुक्खपरिञ्ञाकिच्चम्पि समुदयपहानकिच्चम्पि मग्गभावनाकिच्चम्पि करोतियेव. तस्सेवं उपायेन योनिसो मनसिकरोतो तीणि संयोजनानि पहीयन्ति, वीसतिवत्थुका सक्कायदिट्ठि, अट्ठवत्थुका विचिकिच्छा, ‘‘सीलेन सुद्धि वतेन सुद्धी’’ति सीलब्बतानं परामसनतो सीलब्बतपरामासोति. तत्थ चतूसु आसवेसु सक्कायदिट्ठिसीलब्बतपरामासा दिट्ठासवेन सङ्गहितत्ता आसवा चेव संयोजना च. विचिकिच्छा संयोजनमेव, न आसवो. ‘‘दस्सना पहातब्बा आसवा’’ति एत्थ परियापन्नत्ता पन आसवाति.

‘‘इमे वुच्चन्ति…पे… पहातब्बा’’ति इमे सक्कायदिट्ठिआदयो दस्सना पहातब्बा नाम आसवाति दस्सेन्तो आह. अथ वा या अयं छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जतीति एवं सरूपेनेव सक्कायदिट्ठि विभत्ता. तं सन्धायाह ‘‘इमे वुच्चन्ति, भिक्खवे’’ति. सा च यस्मा सहजातपहानेकट्ठेहि सद्धिं पहीयति. दिट्ठासवे हि पहीयमाने तंसहजातो चतूसु दिट्ठिसम्पयुत्तचित्तेसु कामासवोपि अविज्जासवोपि पहीयति. पहानेकट्ठो पन चतूसु दिट्ठिविप्पयुत्तेसु नागसुपण्णादिसमिद्धिपत्थनावसेन उप्पज्जमानो भवासवो. तेनेव सम्पयुत्तो अविज्जासवोपि, द्वीसु दोमनस्सचित्तेसु पाणातिपातादिनिब्बत्तको अविज्जासवोपि, तथा विचिकिच्छाचित्तसम्पयुत्तो अविज्जासवोपीति एवं सब्बथापि अवसेसा तयोपि आसवा पहीयन्ति. तस्मा बहुवचननिद्देसो कतोति एवमेत्थ अत्थो वेदितब्बो. एस पोराणानं अधिप्पायो.

दस्सना पहातब्बाति दस्सनं नाम सोतापत्तिमग्गो, तेन पहातब्बाति अत्थो. कस्मा सोतापत्तिमग्गो दस्सनं? पठमं निब्बानदस्सनतो. ननु गोत्रभु पठमतरं पस्सतीति? नो न पस्सति. दिस्वा कत्तब्बकिच्चं पन न करोति संयोजनानं अप्पहानतो. तस्मा पस्सतीति न वत्तब्बो. यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्चनिप्फत्तिया अदिट्ठत्ता ‘‘अज्जापि राजानं न पस्सामी’’ति वदन्तो गामवासी पुरिसो चेत्थ निदस्सनं.

दस्सनापहातब्बआसववण्णना निट्ठिता.

संवरापहातब्बआसववण्णना

२२. एवं दस्सनेन पहातब्बे आसवे दस्सेत्वा इदानि तदनन्तरुद्दिट्ठे संवरा पहातब्बे दस्सेतुं, कतमे च, भिक्खवे, आसवा संवरा पहातब्बाति आह. एवं सब्बत्थ सम्बन्धो वेदितब्बो. इतो परञ्हि अत्थमत्तमेव वण्णयिस्साम.

ननु च दस्सनेन भावनायाति इमेहि द्वीहि अप्पहातब्बो आसवो नाम नत्थि, अथ कस्मा विसुं संवरादीहि पहातब्बे दस्सेतीति. संवरादीहि पुब्बभागे विक्खम्भिता आसवा चतूहि मग्गेहि समुग्घातं गच्छन्ति, तस्मा तेसं मग्गानं पुब्बभागे इमेहि पञ्चहाकारेहि विक्खम्भनप्पहानं दस्सेन्तो एवमाह. तस्मा यो चायं वुत्तो पठमो दस्सनमग्गोयेव, इदानि भावनानामेन वुच्चिस्सन्ति तयो मग्गा, तेसं सब्बेसम्पि अयं पुब्बभागपटिपदाति वेदितब्बा.

तत्थ इधाति इमस्मिं सासने. पटिसङ्खाति पटिसङ्खाय. तत्थायं सङ्खासद्दो ञाणकोट्ठासपञ्ञत्तिगणनासु दिस्सति. ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म. नि. २.१६८) हि ञाणे दिस्सति. ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु (म. नि. १.२०१) कोट्ठासे. ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु (ध. स. १३१३) पञ्ञत्तियं. ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (सं. नि. २.१२८) गणनायं. इध पन ञाणे दट्ठब्बो.

पटिसङ्खा योनिसोति हि उपायेन पथेन पटिसङ्खाय ञत्वा पच्चवेक्खित्वाति अत्थो. एत्थ च असंवरे आदीनवपटिसङ्खा योनिसो पटिसङ्खाति वेदितब्बा. सा चायं ‘‘वरं, भिक्खवे, तत्ताय अयोसलाकाय आदित्ताय सम्पज्जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठं, न त्वेव चक्खुविञ्ञेय्येसु रूपेसु अनुब्यञ्जनसो निमित्तग्गाहो’’तिआदिना (सं. नि. ४.२३५) आदित्तपरियायनयेन वेदितब्बा. चक्खुन्द्रियसंवरसंवुतो विहरतीति एत्थ चक्खुमेव इन्द्रियं चक्खुन्द्रियं, संवरणतो संवरो, पिदहनतो थकनतोति वुत्तं होति. सतिया एतं अधिवचनं. चक्खुन्द्रिये संवरो चक्खुन्द्रियसंवरो. तित्थकाको आवाटकच्छपो वनमहिंसोतिआदयो विय.

तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठसच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति. तदनन्तरं जवनं जवति.

तत्थपि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठसच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, अयं असंवरो होति. एवं होन्तोपि सो चक्खुन्द्रिये असंवरोति वुच्चति. कस्मा? तस्मिञ्हि सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा किं, यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तो घरकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति, तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु, तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपीति.

तस्मिं पन सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा किं? यथा नगरद्वारेसु सुसंवुतेसु किञ्चापि अन्तो घरादयो असंवुता, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति. नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि, एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि सुगुत्तं होति, भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रिये संवरोति वुत्तो. इध चायं सतिसंवरो अधिप्पेतोति वेदितब्बो. चक्खुन्द्रियसंवरेन संवुतो चक्खुन्द्रियसंवरसंवुतो, उपेतोति वुत्तं होति. तथा हि, पातिमोक्खसंवरसंवुतोति इमस्स विभङ्गे ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति…पे… समन्नागतो’’ति (विभ. ५११) वुत्तं. तं एकज्झं कत्वा चक्खुन्द्रियसंवरेन संवुतोति एवमत्थो वेदितब्बो.

अथ वा संवरीति संवुतो, थकेसि पिदहीति वुत्तं होति. चक्खुन्द्रिये संवरसंवुतो चक्खुन्द्रियसंवरसंवुतो, चक्खुन्द्रियसंवरसञ्ञितं सतिकवाटं चक्खुद्वारे, घरद्वारे कवाटं विय संवरि थकेसि पिदहीति वुत्तं होति. अयमेव चेत्थ अत्थो सुन्दरतरो. तथा हि ‘‘चक्खुन्द्रियसंवरं असंवुतस्स विहरतो संवुतस्स विहरतो’’ति एतेसु पदेसु अयमेव अत्थो दिस्सति.

विहरतीति एवं चक्खुन्द्रियसंवरसंवुतो येन केनचि इरियापथविहारेन विहरति. यञ्हिस्सातिआदिम्हि यं चक्खुन्द्रियसंवरं अस्स भिक्खुनो असंवुतस्स अथकेत्वा अपिदहित्वा विहरन्तस्साति एवमत्थो वेदितब्बो. अथ वा, ये-कारस्स न्ति आदेसो. हिकारो च पदपूरणो, ये अस्साति अत्थो.

उप्पज्जेय्युन्ति निब्बत्तेय्युं. आसवा विघातपरिळाहाति चत्तारो आसवा च अञ्ञे च विघातकरा किलेसपरिळाहा विपाकपरिळाहा च. चक्खुद्वारे हि इट्ठारम्मणं आपाथगतं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामासवो उप्पज्जति, ईदिसं अञ्ञस्मिम्पि सुगतिभवे लभिस्सामीति भवपत्थनाय अस्सादयतो भवासवो उप्पज्जति, सत्तोति वा सत्तस्साति वा गण्हन्तस्स दिट्ठासवो उप्पज्जति, सब्बेहेव सहजातं अञ्ञाणं अविज्जासवोति चत्तारो आसवा उप्पज्जन्ति. तेहि सम्पयुत्ता अपरे किलेसा विघातपरिळाहा, आयतिं वा तेसं विपाका. तेपि हि असंवुतस्सेव विहरतो उप्पज्जेय्युन्ति वुच्चन्ति.

एवंस तेति एवं अस्स ते. एवं एतेन उपायेन न होन्ति, नो अञ्ञथाति वुत्तं होति. एस नयो पटिसङ्खा योनिसो सोतिन्द्रियसंवरसंवुतोतिआदीसु.

इमे वुच्चन्ति, भिक्खवे, आसवा संवरा पहातब्बाति इमे छसु द्वारेसु चत्तारो चत्तारो कत्वा चतुवीसति आसवा संवरेन पहातब्बाति वुच्चन्ति. सब्बत्थेव चेत्थ सतिसंवरो एव संवरोति वेदितब्बो.

संवरापहातब्बआसववण्णना निट्ठिता.

पटिसेवनापहातब्बआसववण्णना

२३. पटिसङ्खा योनिसो चीवरन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे सीलकथायं वुत्तमेव. यञ्हिस्साति यं चीवरपिण्डपातादीसु वा अञ्ञतरं अस्स. अप्पटिसेवतोति एवं योनिसो अप्पटिसेवन्तस्स. सेसं वुत्तनयमेव. केवलं पनिध अलद्धं चीवरादिं पत्थयतो लद्धं वा अस्सादयतो कामासवस्स उप्पत्ति वेदितब्बा. ईदिसं अञ्ञस्मिम्पि सम्पत्तिभवे सुगतिभवे लभिस्सामीति भवपत्थनाय अस्सादयतो भवासवस्स, अहं लभामि न लभामीति वा मय्हं वा इदन्ति अत्तसञ्ञं अधिट्ठहतो दिट्ठासवस्स उप्पत्ति वेदितब्बा. सब्बेहेव पन सहजातो अविज्जासवोति एवं चतुन्नं आसवानं उप्पत्ति विपाकपरिळाहा च नववेदनुप्पादनतोपि वेदितब्बा.

इमे वुच्चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बाति इमे एकमेकस्मिं पच्चये चत्तारो चत्तारो कत्वा सोळस आसवा इमिना ञाणसंवरसङ्खातेन पच्चवेक्खणपटिसेवनेन पहातब्बाति वुच्चन्ति.

पटिसेवनापहातब्बआसववण्णना निट्ठिता.

अधिवासनापहातब्बआसववण्णना

२४. पटिसङ्खा योनिसो खमो होति सीतस्साति उपायेन पथेन पच्चवेक्खित्वा खमो होति सीतस्स सीतं खमति सहति, न अवीरपुरिसो विय अप्पमत्तकेनपि सीतेन चलति कम्पति कम्मट्ठानं विजहति. अपिच खो लोमसनागत्थेरो विय अनप्पकेनापि सीतेन फुट्ठो न चलति न कम्पति, कम्मट्ठानमेव मनसि करोति. थेरो किर चेतियपब्बते पियङ्गुगुहायं पधानघरे विहरन्तो अन्तरट्ठके हिमपातसमये लोकन्तरिकनिरये पच्चवेक्खित्वा कम्मट्ठानं अविजहन्तोव अब्भोकासे वीतिनामेसि. एवं उण्हादीसुपि अत्थयोजना वेदितब्बा.

केवलञ्हि यो भिक्खु अधिमत्तम्पि उण्हं सहति स्वेव थेरो विय, अयं ‘‘खमो उण्हस्सा’’ति वेदितब्बो. थेरो किर गिम्हसमये पच्छाभत्तं बहिचङ्कमे निसीदि. कम्मट्ठानं मनसिकरोन्तो सेदापिस्स कच्छेहि मुच्चन्ति. अथ नं अन्तेवासिको आह ‘‘इध, भन्ते, निसीदथ, सीतलो ओकासो’’ति. थेरो ‘‘उण्हभयेनेवम्हि आवुसो इध निसिन्नो’’ति अवीचिमहानिरयं पच्चवेक्खित्वा निसीदियेव. उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो. सूरियसन्तापवसेन पनेतं वत्थु वुत्तं.

यो च द्वे तयो वारे भत्तं वा पानीयं वा अलभमानोपि अनमतग्गे संसारे अत्तनो पेत्तिविसयूपपत्तिं पच्चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव. अधिमत्तेहि डंसमकसवातातपसम्फस्सेहि फुट्ठो चापि तिरच्छानूपपत्तिं पच्चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव. सरीसपसम्फस्सेन फुट्ठो चापि अनमतग्गे संसारे सीहब्यग्घादिमुखेसु अनेकवारं परिवत्तितपुब्बभावं पच्चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव पधानियत्थेरो विय. अयं ‘‘खमो जिघच्छाय…पे… सरीसपसम्फस्सान’’न्ति वेदितब्बो.

थेरं किर खण्डचेलविहारे कणिकारपधानियघरे अरियवंसं सुणन्तं घोरविसो सप्पो डंसि. थेरो जानित्वापि पसन्नचित्तो निसिन्नो धम्मंयेव सुणाति. विसवेगो थद्धो अहोसि. थेरो उपसम्पदमण्डलं आदिं कत्वा सीलं पच्चवेक्खित्वा परिसुद्धसीलोहमस्मीति पीतिं उप्पादेसि. सह पीतुप्पादा विसं निवत्तित्वा पथविं पाविसि. थेरो तत्थेव चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

यो पन अक्कोसवसेन दुरुत्ते दुरुत्तत्तायेव च दुरागते अपि अन्तिमवत्थुसञ्ञिते वचनपथे सुत्वा खन्तिगुणंयेव पच्चवेक्खित्वा न वेधति दीघभाणकअभयत्थेरो विय. अयं ‘‘खमो दुरुत्तानं दुरागतानं वचनपथान’’न्ति वेदितब्बो.

थेरो किर पच्चयसन्तोसभावनारामताय महाअरियवंसप्पटिपदं कथेसि, सब्बो महागामो आगच्छति. थेरस्स महासक्कारो उप्पज्जति. तं अञ्ञतरो महाथेरो अधिवासेतुं असक्कोन्तो दीघभाणको अरियवंसं कथेमीति सब्बरत्तिं कोलाहलं करोसीतिआदीहि अक्कोसि. उभोपि च अत्तनो अत्तनो विहारं गच्छन्ता गावुतमत्तं एकपथेन अगमंसु. सकलगावुतम्पि सो तं अक्कोसियेव. ततो यत्थ द्विन्नं विहारानं मग्गो भिज्जति, तत्थ ठत्वा दीघभाणकत्थेरो तं वन्दित्वा ‘‘एस, भन्ते, तुम्हाकं मग्गो’’ति आह. सो असुणन्तो विय अगमासि. थेरोपि विहारं गन्त्वा पादे पक्खालेत्वा निसीदि. तमेनं अन्तेवासिको ‘‘किं, भन्ते, सकलगावुतं परिभासन्तं न किञ्चि अवोचुत्था’’ति आह. थेरो ‘‘खन्तियेव, आवुसो, मय्हं भारो, न अक्खन्ति. एकपदुद्धारेपि कम्मट्ठानवियोगं न पस्सामी’’ति आह. एत्थ च वचनमेव वचनपथोति वेदितब्बो.

यो पन उप्पन्ना सारीरिका वेदना दुक्खमनट्ठेन दुक्खा, बहलट्ठेन तिब्बा, फरुसट्ठेन खरा, तिखिणट्ठेन कटुका, अस्सादविरहतो असाता, मनं अवड्ढनतो अमनापा, पाणहरणसमत्थताय पाणहरा अधिवासेतियेव, न वेधति. एवं सभावो होति चित्तलपब्बते पधानियत्थेरो विय. अयं ‘‘उप्पन्नानं…पे… अधिवासनजातिको’’ति वेदितब्बो.

थेरस्स किर रत्तिं पधानेन वीतिनामेत्वा ठितस्स उदरवातो उप्पज्जि. सो तं अधिवासेतुं असक्कोन्तो आवत्तति परिवत्तति. तमेनं चङ्कमपस्से ठितो पिण्डपातियत्थेरो आह ‘‘आवुसो, पब्बजितो नाम अधिवासनसीलो होती’’ति. सो ‘‘साधु, भन्ते’’ति अधिवासेत्वा निच्चलो सयि. वातो नाभितो याव हदयं फालेति. थेरो वेदनं विक्खम्भेत्वा विपस्सन्तो मुहुत्तेन अनागामी हुत्वा परिनिब्बायीति.

यञ्हिस्साति सीतादीसु यंकिञ्चि एकधम्मम्पि अस्स. अनधिवासयतोति अनधिवासेन्तस्स अक्खमन्तस्स. सेसं वुत्तनयमेव. आसवुप्पत्ति पनेत्थ एवं वेदितब्बा. सीतेन फुट्ठस्स उण्हं पत्थयन्तस्स कामासवो उप्पज्जति, एवं सब्बत्थ. नत्थि नो सम्पत्तिभवे सुगतिभवे सीतं वा उण्हं वाति भवं पत्थयन्तस्स भवासवो. मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो. सब्बेहेव सम्पयुत्तो अविज्जासवोति.

‘‘इमे वुच्चन्ति…पे… अधिवासना पहातब्बा’’ति इमे सीतादीसु एकमेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमाय खन्तिसंवरसङ्खाताय अधिवासनाय पहातब्बाति वुच्चन्तीति अत्थो. एत्थ च यस्मा अयं खन्ति सीतादिधम्मे अधिवासेति, अत्तनो उपरि आरोपेत्वा वासेतियेव. न असहमाना हुत्वा निरस्सति, तस्मा ‘‘अधिवासना’’ति वुच्चतीति वेदितब्बा.

अधिवासनापहातब्बआसववण्णना निट्ठिता.

परिवज्जनापहातब्बआसववण्णना

२५. पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्जेतीति अहं समणोति चण्डस्स हत्थिस्स आसन्ने न ठातब्बं. ततोनिदानञ्हि मरणम्पि सिया मरणमत्तम्पि दुक्खन्ति एवं उपायेन पथेन पच्चयेन पच्चवेक्खित्वा चण्डं हत्थिं परिवज्जेति पटिक्कमति. एस नयो सब्बत्थ. चण्डन्ति च दुट्ठं, वाळन्ति वुत्तं होति. खाणुन्ति खदिरखाणुआदिं. कण्टकट्ठानन्ति कण्टकानं ठानं, यत्थ कण्टका विज्जन्ति, तं ओकासन्ति वुत्तं होति. सोब्भन्ति सब्बतो परिच्छिन्नतटं. पपातन्ति एकतो छिन्नतटं. चन्दनिकन्ति उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं. ओळिगल्लन्ति तेसंयेव सकद्दमादीनं सन्दनोकासं. तं जण्णुमत्तम्पि असुचिभरितं होति, द्वेपि चेतानि ठानानि अमनुस्सदुट्ठानि होन्ति. तस्मा तानि वज्जेतब्बानि. अनासनेति एत्थ पन अयुत्तं आसनं अनासनं, तं अत्थतो अनियतवत्थुकं रहोपटिच्छन्नासनन्ति वेदितब्बं. अगोचरेति एत्थपि च अयुत्तो गोचरो अगोचरो, सो वेसियादिभेदतो पञ्चविधो. पापके मित्तेति लामके दुस्सीले मित्तपतिरूपके, अमित्ते वा. भजन्तन्ति सेवमानं. विञ्ञू सब्रह्मचारीति पण्डिता बुद्धिसम्पन्ना सब्रह्मचारयो, भिक्खूनमेतं अधिवचनं. ते हि एककम्मं एकुद्देसो समसिक्खताति इमं ब्रह्मं समानं चरन्ति, तस्मा सब्रह्मचारीति वुच्चन्ति. पापकेसु ठानेसूति लामकेसु ठानेसु. ओकप्पेय्युन्ति सद्दहेय्युं, अधिमुच्चेय्युं ‘‘अद्धा अयमायस्मा अकासि वा करिस्सति वा’’ति.

यञ्हिस्साति हत्थिआदीसु यंकिञ्चि एकम्पि अस्स. सेसं वुत्तनयमेव. आसवुप्पत्ति पनेत्थ एवं वेदितब्बा. हत्थिआदिनिदानेन दुक्खेन फुट्ठस्स सुखं पत्थयतो कामासवो उप्पज्जति. नत्थि नो सम्पत्तिभवे सुगतिभवे ईदिसं दुक्खन्ति भवं पत्थेन्तस्स भवासवो. मं हत्थी मद्दति, मं अस्सोति गाहो दिट्ठासवो. सब्बेहेव सम्पयुत्तो अविज्जासवोति.

इमे वुच्चन्ति…पे… परिवज्जना पहातब्बाति इमे हत्थिआदीसु एकेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमिना सीलसंवरसङ्खातेन परिवज्जनेन पहातब्बाति वुच्चन्तीति वेदितब्बा.

परिवज्जनापहातब्बआसववण्णना निट्ठिता.

विनोदनापहातब्बआसववण्णना

२६. पटिसङ्खा योनिसो उप्पन्नं कामवितक्कं नाधिवासेतीति ‘‘इति पायं वितक्को अकुसलो, इतिपि सावज्जो, इतिपि दुक्खविपाको, सो च खो अत्तब्याबाधाय संवत्तती’’तिआदिना नयेन योनिसो कामवितक्के आदीनवं पच्चवेक्खित्वा तस्मिं तस्मिं आरम्मणे उप्पन्नं जातमभिनिब्बत्तं कामवितक्कं नाधिवासेति, चित्तं आरोपेत्वा न वासेति, अब्भन्तरे वा न वासेतीतिपि अत्थो.

अनधिवासेन्तो किं करोतीति? पजहति छड्डेति.

किं कचवरं विय पिटकेनाति? न हि, अपिच खो नं विनोदेति तुदति विज्झति नीहरति.

किं बलिबद्दं विय पतोदेनाति? न हि, अथ खो नं ब्यन्तीकरोति विगतन्तं करोति. यथास्स अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, तथा नं करोति.

कथं पन नं तथा करोतीति? अनभावं गमेतीति अनु अनु अभावं गमेति, विक्खम्भनप्पहानेन यथा सुविक्खम्भितो होति, तथा करोतीति वुत्तं होति. एस नयो ब्यापादविहिंसावितक्केसु.

एत्थ च कामवितक्कोति ‘‘यो कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो’’ति विभङ्गे (विभ. ९१०) वुत्तो. एस नयो इतरेसु. उप्पन्नुप्पन्नेति उप्पन्ने उप्पन्ने, उप्पन्नमत्तेयेवाति वुत्तं होति. सकिं वा उप्पन्ने विनोदेत्वा दुतियवारे अज्झुपेक्खिता न होति, सतक्खत्तुम्पि उप्पन्ने उप्पन्ने विनोदेतियेव. पापके अकुसलेति लामकट्ठेन पापके, अकोसल्लताय अकुसले. धम्मेति तेयेव कामवितक्कादयो सब्बेपि वा नव महावितक्के. तत्थ तयो वुत्ता एव. अवसेसा ‘‘ञातिवितक्को जनपदवितक्को अमरवितक्को परानुद्दयतापटिसंयुत्तो वितक्को लाभसक्कारसिलोकपटिसंयुत्तो वितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्को’’ति (महानि. २०७) इमे छ.

यञ्हिस्साति एतेसु वितक्केसु यंकिञ्चि अस्स, सेसं वुत्तनयमेव. कामवितक्को पनेत्थ कामासवो एव. तब्बिसेसो भवासवो. तंसम्पयुत्तो दिट्ठासवो. सब्बवितक्केसु अविज्जासवोति एवं आसवुप्पत्तिपि वेदितब्बा.

इमे वुच्चन्ति…पे… विनोदना पहातब्बाति इमे कामवितक्कादिवसेन वुत्तप्पकारा आसवा इमिना तस्मिं तस्मिं वितक्के आदीनवपच्चवेक्खणसहितेन वीरियसंवरसङ्खातेन विनोदनेन पहातब्बाति वुच्चन्तीति वेदितब्बा.

विनोदनापहातब्बआसववण्णना निट्ठिता.

भावनापहातब्बआसववण्णना

२७. पटिसङ्खा योनिसो सतिसम्बोज्झङ्गं भावेतीति अभावनाय आदीनवं, भावनाय च आनिसंसं उपायेन पथेन पच्चवेक्खित्वा सतिसम्बोज्झङ्गं भावेति, एस नयो सब्बत्थ. एत्थ च किञ्चापि इमे उपरिमग्गत्तयसमयसम्भूता लोकुत्तरबोज्झङ्गा एव अधिप्पेता, तथापि आदिकम्मिकानं बोज्झङ्गेसु असम्मोहत्थं लोकियलोकुत्तरमिस्सकेन नेसं नयेन अत्थवण्णनं करिस्सामि. इध पन लोकियनयं पहाय लोकुत्तरनयो एव गहेतब्बो. तत्थ सतिसम्बोज्झङ्गन्तिआदिना नयेन वुत्तानं सत्तन्नं आदिपदानंयेव ताव –

अत्थतो लक्खणादीहि, कमतो च विनिच्छयो;

अनूनाधिकतो चेव, विञ्ञातब्बो विभाविना.

तत्थ सतिसम्बोज्झङ्गे ताव सरणट्ठेन सति. सा पनेसा उपट्ठानलक्खणा, अपिलापनलक्खणा वा. वुत्तम्पि हेतं ‘‘यथा, महाराज, रञ्ञो भण्डागारिको रञ्ञो सापतेय्यं अपिलापेति, एत्तकं, महाराज, हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सापतेय्यन्ति, एवमेव खो, महाराज, सति उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहीनपणीतकण्हसुक्कसप्पटिभागे धम्मे अपिलापेति. इमे चत्तारो सतिपट्ठाना’’ति (मि. प. २.१.१३) वित्थारो. अपिलापनरसा. किच्चवसेनेव हिस्स एतं लक्खणं थेरेन वुत्तं. असम्मोसरसा वा. गोचराभिमुखभावपच्चुपट्ठाना. सति एव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. तत्थ बोधिया बोधिस्स वा अङ्गोति बोज्झङ्गो.

किं वुत्तं होति? या हि अयं धम्मसामग्गी, याय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहन-कामसुखत्तकिलमथानुयोग-उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा ‘‘बोधी’’ति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति. तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गोतिपि बोज्झङ्गो, झानङ्गमग्गङ्गादयो विय.

योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गोतिपि बोज्झङ्गो, सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति. अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’तिआदिना (पटि. म. ३.१७) पटिसम्भिदानयेनापि अत्थो वेदितब्बो. पसत्थो सुन्दरो वा बोज्झङ्गोति सम्बोज्झङ्गो. एवं सति एव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. तं सतिसम्बोज्झङ्गं. एवं ताव एकस्स आदिपदस्स अत्थतो लक्खणादीहि च विनिच्छयो विञ्ञातब्बो.

दुतियादीसु पन चतुसच्चधम्मे विचिनातीति धम्मविचयो. सो पन विचयलक्खणो, ओभासनरसो, असम्मोहपच्चुपट्ठानो. वीरभावतो विधिना ईरयितब्बतो च वीरियं. तं पग्गहलक्खणं, उपत्थम्भनरसं, अनोसीदनपच्चुपट्ठानं. पीणयतीति पीति. सा फरणलक्खणा, तुट्ठिलक्खणा वा, कायचित्तानं पीणनरसा, तेसंयेव ओदग्यपच्चुपट्ठाना. कायचित्तदरथपस्सम्भनतो पस्सद्धि. सा उपसमलक्खणा, कायचित्तदरथनिम्मद्दनरसा, आयचित्तानं अपरिप्फन्दनभूतसीतिभावपच्चुपट्ठाना. समाधानतो समाधि. सो अविक्खेपलक्खणो, अविसारलक्खणो वा, चित्तचेतसिकानं सम्पिण्डनरसो, चित्तट्ठितिपच्चुपट्ठानो. अज्झुपेक्खनतो उपेक्खा. सा पटिसङ्खानलक्खणा, समवाहितलक्खणा वा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदरसा वा, मज्झत्तभावपच्चुपट्ठाना. सेसं वुत्तनयमेव. एवं सेसपदानम्पि अत्थतो लक्खणादीहि च विनिच्छयो विञ्ञातब्बो.

कमतोति एत्थ च ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४) वचनतो सब्बेसं सेसबोज्झङ्गानं उपकारकत्ता सतिसम्बोज्झङ्गोव पठमं वुत्तो. ततो परं ‘‘सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनती’’तिआदिना (विभ. ४६९) नयेन सेसबोज्झङ्गानं पुब्बापरियवचने पयोजनं सुत्तेयेव वुत्तं. एवमेत्थ कमतोपि विनिच्छयो विञ्ञातब्बो.

अनूनाधिकतोति कस्मा पन भगवता सत्तेव बोज्झङ्गा वुत्ता अनूना अनधिकाति. लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो च. एत्थ हि तयो बोज्झङ्गा लीनस्स पटिपक्खा. यथाह – ‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). तयो उद्धच्चस्स पटिपक्खा. यथाह – ‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). एको पनेत्थ सब्बत्थिको. यथाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति. ‘‘सब्बत्थक’’न्तिपि पाठो, द्विन्नम्पि सब्बत्थ इच्छितब्बन्ति अत्थो. एवं लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो च सत्तेव बोज्झङ्गा वुत्ता अनूना अनधिकाति, एवमेत्थ अनूनाधिकतोपि विनिच्छयो विञ्ञातब्बो.

एवं ताव ‘‘सतिसम्बोज्झङ्ग’’न्तिआदिना नयेन वुत्तानं सत्तन्नं आदिपदानंयेव अत्थवण्णनं ञत्वा इदानि भावेति विवेकनिस्सितन्तिआदीसु एवं ञातब्बा. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्ति विवेके निस्सितं. विवेकोति विवित्तता. स्वायं तदङ्गविवेको विक्खम्भनसमुच्छेदपटिप्पस्सद्धि निस्सरणविवेकोति पञ्चविधो. तस्स नानत्तं ‘‘अरियधम्मे अविनीतो’’ति एत्थ वुत्तनयेनेव वेदितब्बं. अयमेव हि तत्थ विनयोति वुत्तो. एवं एतस्मिं पञ्चविधे विवेके.

विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्च सतिसम्बोज्झङ्गं भावेतीति अयमत्थो वेदितब्बो. तथा हि अयं बोज्झङ्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सतिसम्बोज्झङ्गं भावेति. पञ्चविधविवेकनिस्सितन्तिपि एके, ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गे उद्धरन्ति, विपस्सनापादककसिणज्झानआनापानासुभब्रह्मविहारज्झानेसुपि उद्धरन्ति. न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च ‘‘विपस्सनाक्खणे अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं पटिप्पस्सद्धिविवेकनिस्सितम्पि भावेतीति वत्तुं वट्टति. एस नयो विरागनिस्सितादीसु. विवेकट्ठा एव हि विरागादयो.

केवलञ्हेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गोति विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं. तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति. तथा हि अयं सतिसम्बोज्झङ्गो यथावुत्तेन पकारेन किलेसे परिच्चजति, निब्बानञ्च पक्खन्दति. वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्तं परिणमन्तं परिणतञ्च परिपच्चन्तं परिपक्कञ्चाति. इदं वुत्तं होति ‘‘अयञ्हि बोज्झङ्गभावनानुयुत्तो भिक्खु यथा सतिसम्बोज्झङ्गो किलेसपरिच्चागवोस्सग्गत्तं निब्बानपक्खन्दनवोस्सग्गत्तञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेती’’ति. एस नयो सेसबोज्झङ्गेसु.

इध पन निब्बानंयेव सब्बसङ्खतेहि विवित्तत्ता विवेको, सब्बेसं विरागभावतो विरागो, निरोधभावतो निरोधोति वुत्तं. मग्गो एव च वोस्सग्गपरिणामी, तस्मा सतिसम्बोज्झङ्गं भावेति विवेकं आरम्मणं कत्वा पवत्तिया विवेकनिस्सितं. तथा विरागनिस्सितं निरोधनिस्सितं. तञ्च खो अरियमग्गक्खणुप्पत्तिया किलेसानं समुच्छेदतो परिच्चागभावेन च निब्बानपक्खन्दनभावेन च परिणतं परिपक्कन्ति अयमेव अत्थो दट्ठब्बो. एस नयो सेसबोज्झङ्गेसु.

यञ्हिस्साति एतेसु बोज्झङ्गेसु यंकिञ्चि अस्स. सेसं वुत्तनयमेव. आसवुप्पत्तियं पनेत्थ इमेसं उपरिमग्गत्तयसम्पयुत्तानं बोज्झङ्गानं अभावितत्ता ये उप्पज्जेय्युं कामासवो भवासवो अविज्जासवोति तयो आसवा, भावयतो एवंस ते आसवा न होन्तीति अयं नयो वेदितब्बो.

इमे वुच्चन्ति…पे… भावना पहातब्बाति इमे तयो आसवा इमाय मग्गत्तयसम्पयुत्ताय बोज्झङ्गभावनाय पहातब्बाति वुच्चन्तीति वेदितब्बा.

२८. इदानि इमेहि सत्तहाकारेहि पहीनासवं भिक्खुं थोमेन्तो आसवप्पहाने चस्स आनिसंसं दस्सेन्तो एतेहेव च कारणेहि आसवप्पहाने सत्तानं उस्सुक्कं जनेन्तो यतो खो, भिक्खवे…पे… अन्तमकासि दुक्खस्साति आह. तत्थ यतो खोति सामिवचने तोकारो, यस्स खोति वुत्तं होति. पोराणा पन यस्मिं कालेति वण्णयन्ति. ये आसवा दस्सना पहातब्बाति ये आसवा दस्सनेन पहातब्बा, ते दस्सनेनेव पहीना होन्ति, न अप्पहीनेसुयेव पहीनसञ्ञी होति. एवं सब्बत्थ वित्थारो.

सब्बासवसंवरसंवुतोति सब्बेहि आसवपिधानेहि पिहितो, सब्बेसं वा आसवानं पिधानेहि पिहितो. अच्छेच्छि तण्हन्ति सब्बम्पि तण्हं छिन्दि, संछिन्दि समुच्छिन्दि. विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं परिवत्तयि निम्मलमकासि. सम्माति हेतुना कारणेन. मानाभिसमयाति मानस्स दस्सनाभिसमया पहानाभिसमया च. अरहत्तमग्गो हि किच्चवसेन मानं पस्सति, अयमस्स दस्सनाभिसमयो. तेन दिट्ठो पन सो तावदेव पहीयति दिट्ठविसेन दिट्ठसत्तानं जीवितं विय. अयमस्स पहानाभिसमयो.

अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन सम्मा मानस्स दिट्ठत्ता पहीनत्ता च ये इमे ‘‘कायबन्धनस्स अन्तो जीरति (चूळव. २७८). हरितन्तं वा’’ति (म. नि. १.३०४) एवं वुत्तअन्तिममरियादन्तो च, ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (इतिवु. ९१; सं. नि. ३.८०) एवं वुत्तलामकन्तो च, ‘‘सक्कायो एको अन्तो’’ति (अ. नि. ६.६१) एवं वुत्तकोट्ठासन्तो च, ‘‘एसेवन्तो दुक्खस्स सब्बपच्चयसङ्खया’’ति (सं. नि. २.५१) एवं वुत्तकोटन्तो चाति एवं चत्तारो अन्ता, तेसु सब्बस्सेव वट्टदुक्खस्स अन्तं चतुत्थकोटिसङ्खातं अन्तिमकोटिसङ्खातं अन्तमकासि परिच्छेदं परिवटुमं अकासि. अन्तिमसमुस्सयमत्तावसेसं दुक्खं अकासीति वुत्तं होति.

अत्तमना ते भिक्खूति सकमना तुट्ठमना, पीतिसोमनस्सेहि वा सम्पयुत्तमना हुत्वा. भगवतो भासितं अभिनन्दुन्ति इदं दुक्खस्स अन्तकिरियापरियोसानं भगवतो भासितं सुकथितं सुलपितं, एवमेतं भगवा एवमेतं सुगताति मत्थकेन सम्पटिच्छन्ता अब्भनुमोदिंसूति.

सेसमेत्थ यं न वुत्तं, तं पुब्बे वुत्तत्ता च सुविञ्ञेय्यत्ता च न वुत्तं. तस्मा सब्बं वुत्तानुसारेन अनुपदसो पच्चवेक्खितब्बं.

भावनापहातब्बआसववण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सब्बासवसुत्तवण्णना निट्ठिता.

३. धम्मदायादसुत्तवण्णना

२९. एवं मे सुतन्ति धम्मदायादसुत्तं. यस्मा पनस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वा वस्स अपुब्बपदवण्णनं करिस्साम. कतराय च पनिदं अट्ठुप्पत्तिया निक्खित्तन्ति. लाभसक्कारे. भगवतो किर महालाभसक्कारो उप्पज्जि. यथा तं चत्तारो असङ्ख्येय्ये पूरितदानपारमीसञ्चयस्स. सब्बदिसासु यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो एकस्मिं अत्तभावे विपाकं दस्सामाति सम्पिण्डिता विय लाभसक्कारमहोघं निब्बत्तयिंसु. ततो ततो अन्नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा – ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, नरासभो, पुरिससीहो’’ति भगवन्तं परियेसन्ति. सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरमाहच्चतिट्ठन्ति चेव अनुबन्धन्ति च. अन्धकविन्दब्राह्मणादयो विय. सब्बं खन्धके तेसु तेसु सुत्तेसु च आगतनयेनेव वेदितब्बं. यथा च भगवतो, एवं भिक्खुसङ्घस्सापि.

वुत्तम्पि चेतं – ‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घोपि खो सक्कतो होति…पे… परिक्खारान’’न्ति (उदा. १४). तथा – ‘‘यावता खो, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्नो, नाहं, चुन्द, अञ्ञं एकसङ्घम्पि समनुपस्सामि, एवं लाभग्गयसग्गपत्तं, यथरिव, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).

स्वायं भगवतो च भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकमिव अप्पमेय्यो अहोसि. कमेन भिक्खू पच्चयगरुका पच्चयबाहुलिका अहेसुं. पच्छाभत्तम्पि तेलमधुफाणितादीसु आहटेसु गण्डिंयेव पहरित्वा ‘‘अम्हाकं आचरियस्स देथ, उपज्झायस्स देथा’’ति उच्चासद्दमहासद्दं करोन्ति. सा च नेसं पवत्ति भगवतोपि पाकटा अहोसि. ततो भगवा अननुच्छविकन्ति धम्मसंवेगं उप्पादेत्वा चिन्तेसि –

‘‘पच्चया अकप्पियाति न सक्का सिक्खापदं पञ्ञपेतुं. पच्चयपटिबद्धा हि कुलपुत्तानं समणधम्मवुत्ति. हन्दाहं धम्मदायादपटिपदं देसेमि. सा सिक्खाकामानं कुलपुत्तानं सिक्खापदपञ्ञत्ति विय भविस्सति नगरद्वारे ठपितसब्बकायिकआदासो विय च, यथा हि नगरद्वारे ठपिते सब्बकायिके आदासे चत्तारो वण्णा अत्तनो छायं दिस्वा वज्जं पहाय निद्दोसा होन्ति, एवमेव सिक्खाकामा कुलपुत्ता पयोगमण्डनेन अत्तानं मण्डेतुकामा इमं सब्बकायिकादासूपमं देसनं आवज्जित्वा आमिसदायादपटिपदं वज्जेत्वा धम्मदायादपटिपदं पूरेन्ता खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्ती’’ति. इमिस्सा अट्ठुप्पत्तिया इदं सुत्तं अभासि.

तत्थ धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादाति धम्मस्स मे दायादा, भिक्खवे, भवथ, मा आमिसस्स. यो मय्हं धम्मो, तस्स पटिग्गाहका भवथ, यञ्च खो मय्हं आमिसं, तस्स मा पटिग्गाहका भवथाति वुत्तं होति. तत्थ धम्मोपि दुविधो – निप्परियायधम्मो, परियायधम्मोति. आमिसम्पि दुविधं – निप्परियायामिसं, परियायामिसन्ति. कथं? मग्गफलनिब्बानभेदो हि नवविधोपि लोकुत्तरधम्मो निप्परियायधम्मो निब्बत्तितधम्मो, न येन केनचि परियायेन कारणेन वा लेसेन वा धम्मो. यं पनिदं विवट्टूपनिस्सितं कुसलं, सेय्यथिदं, इधेकच्चो विवट्टं पत्थेन्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, गन्धमालादीहि वत्थुपूजं करोति, धम्मं सुणाति देसेति झानसमापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन निप्परियायधम्मं अमतं निब्बानं पटिलभति, अयं परियायधम्मो. तथा चीवरादयो चत्तारो पच्चया निप्परियायामिसमेव, न अञ्ञेन परियायेन कारणेन वा लेसेन वा आमिसं. यं पनिदं वट्टगामिकुसलं, सेय्यथिदं, इधेकच्चो वट्टं पत्थेन्तो सम्पत्तिभवं इच्छमानो दानं देति…पे… समापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन देवमनुस्ससम्पत्तिं पटिलभति, इदं परियायामिसं नाम.

तत्थ निप्परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता भिक्खू मग्गफलनिब्बानानि अधिगच्छन्ति. वुत्तम्पि चेतं ‘‘सो हि ब्राह्मण भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो. मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता’’ति (म. नि. ३.७९) च – ‘‘सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति (म. नि. १.२०३) च. परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता एवं जानन्ति ‘‘विवट्टं पत्थेत्वा दानं देन्तो…पे… समापत्तियो निब्बत्तेन्तो अनुक्कमेन अमतं निब्बानं पटिलभती’’ति. निप्परियायामिसम्पि च भगवतोयेव सन्तकं. भगवता हि अनुञ्ञातत्तायेव भिक्खूहि जीवकवत्थुं आदिं कत्वा पणीतचीवरं लद्धं. यथाह ‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं. यो इच्छति, पंसुकूलिको होतु, यो इच्छति, गहपतिचीवरं सादियतु. इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिंयेव वण्णेमी’’ति (महाव. ३३७).

पुब्बे च भिक्खू पणीतपिण्डपातं नालत्थुं. सपदानपिण्डियालोपभोजना एवाहेसुं. तेहि राजगहे विहरन्तेन भगवता – ‘‘अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिक’’न्ति (चूळव. ३२५) एवं अनुञ्ञातत्तायेव पणीतभोजनं लद्धं. तथा सेनासनं. पुब्बे हि अकतपब्भाररुक्खमूलादिसेनासनायेव भिक्खू अहेसुं. ते ‘‘अनुजानामि, भिक्खवे, पञ्च लेणानी’’ति (चूळव. २९४) एवं भगवता अनुञ्ञातत्तायेव विहारो अड्ढयोगो पासादो हम्मियं गुहाति इमानि सेनासनानि लभिंसु. पुब्बे च मुत्तहरीतकेनेव भेसज्जं अकंसु. ते भगवतायेव – ‘‘अनुजानामि, भिक्खवे, पञ्च भेसज्जानि, सेय्यथिदं, सप्पि, नवनीतं, तेलं, मधु, फाणित’’न्ति (महाव. २६०) एवमादिना नयेन अनुञ्ञातत्ता नानाभेसज्जानि लभिंसु.

परियायामिसम्पि भगवतोयेव सन्तकं. भगवता हि कथितत्ता येव जानन्ति – ‘‘सम्पत्तिभवं पत्थेन्तो दानं दत्वा सीलं…पे… समापत्तियो निब्बत्तेत्वा अनुक्कमेन परियायामिसं दिब्बसम्पत्तिं मनुस्ससम्पत्तिं पटिलभती’’ति. तदेव, यस्मा निप्परियायधम्मोपि परियायधम्मोपि निप्परियायामिसम्पि परियायामिसम्पि भगवतोयेव सन्तकं, तस्मा तत्थ अत्तनो सामिभावं दस्सेन्तो आह – ‘‘धम्मदायादा मे, भिक्खवे, भवथ मा आमिसदायादा’’ति.

यो मय्हं सन्तको दुविधोपि धम्मो, तस्स दायादा भवथ. यञ्च खो एतं मय्हमेव सन्तकं आमिसं, तस्स दायादा मा भवथ. धम्मकोट्ठासस्सेव सामिनो भवथ, मा आमिसकोट्ठासस्स. यो हि जिनसासने पब्बजित्वा पच्चयपरमो विहरति चतूसु तण्हुप्पादेसु सन्दिस्समानो निक्खित्तधुरो धम्मानुधम्मप्पटिपत्तियं, अयं आमिसदायादो नाम. तादिसा मा भवथ. यो पन अनुञ्ञातपच्चयेसु अप्पिच्छतादीनि निस्साय पटिसङ्खा सेवमानो पटिपत्तिपरमो विहरति चतूसु अरियवंसेसु सन्दिस्समानो, अयं धम्मदायादो नाम. तादिसा भवथाति वुत्तं होति.

इदानि येसं तत्थ एतदहोसि, भविस्सति वा अनागतमद्धानं ‘‘किं नु खो भगवा सावकानं अलाभत्थिको एवमाहा’’ति, तेसं अतिपणीतलाभत्थिको अहं एवं वदामीति दस्सेतुमाह अत्थि मे तुम्हेसु…पे… नो आमिसदायादाति.

तस्सायमत्थो – अत्थि मे तुम्हेसु अनुकम्पा अनुद्दया हितेसिता, केन नु खो कारणेन केन उपायेन सावका धम्मदायादा अस्सु धम्मकोट्ठाससामिनो, नो आमिसदायादाति. अयं पन अधिप्पायो, पस्सति किर भगवा आमिसगरुकानं आमिसे उपक्खलितानं अतीतकाले ताव कपिलस्स भिक्खुनो, ‘‘सङ्घाटिपि आदित्ता होती’’तिआदिना (पारा. २३०; सं. नि. २.२१८) नयेन आगतपापभिक्खुभिक्खुनीसिक्खमानादीनञ्च अनेकसतानं अपायपरिपूरणत्तं अत्तनो सासने पब्बजितानञ्च देवदत्तादीनं. धम्मगरुकानं पन सारिपुत्तमोग्गल्लानमहाकस्सपादीनं अभिञ्ञापटिसम्भिदादिगुणप्पटिलाभं. तस्मा तेसं अपाया परिमुत्तिं सब्बगुणसम्पत्तिञ्च इच्छन्तो आह – ‘‘अत्थि मे तुम्हेसु अनुकम्पा किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति. पच्चयगरुको च चतुपरिसन्तरे कूटकहापणो विय निब्बुतङ्गारो विय च नित्तेजो निप्पभो होति. ततो विवत्तितचित्तो धम्मगरुको तेजवा सीहोव अभिभुय्यचारी, तस्मापि एवमाह – ‘‘अत्थि मे…पे… नो आमिसदायादा’’ति.

एवं ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’ति इदं अनुकम्पाय पणीततरं लाभं इच्छन्तेन वुत्तं, नो अलाभत्थिकेनाति सावेत्वा इदानि इमस्स ओवादस्स अकरणे आदीनवं दस्सेन्तो आह ‘‘तुम्हे च मे, भिक्खवे…पे… नो धम्मदायादा’’ति. तत्थ तुम्हेपि तेन आदिया भवेय्याथाति तुम्हेपि तेन आमिसदायादभावेन नो धम्मदायादभावेन आदिया भवेय्याथ. अपदिसितब्बा विसुं कातब्बा ववत्थपेतब्बा, विञ्ञूहि गारय्हा भवेय्याथाति वुत्तं होति. किन्ति? आमिसदायादा सत्थुसावका विहरन्ति, नो धम्मदायादाति.

अहम्पि तेन आदियो भवेय्यन्ति अहम्पि तेन तुम्हाकं आमिसदायादभावेन नो धम्मदायादभावेन गारय्हो भवेय्यं. किन्ति? आमिस…पे… दायादाति. इदं भगवा तेसं अतीव मुदुकरणत्थमाह. अयञ्हि एत्थ अधिप्पायो – सचे, भिक्खवे, तुम्हे आमिसलोला चरिस्सथ, तत्थ विञ्ञू मं गरहिस्सन्ति ‘‘कथञ्हि नाम सब्बञ्ञू समानो अत्तनो सावके धम्मदायादे नो आमिसदायादे कातुं न सक्कोती’’ति. सेय्यथापि नाम अनाकप्पसम्पन्ने भिक्खू दिस्वा आचरियुपज्झाये गरहन्ति ‘‘कस्सिमे सद्धिविहारिका, कस्सन्तेवासिका’’ति; सेय्यथा वा पन कुलकुमारके वा कुलकुमारिकायो वा दुस्सीले पापधम्मे दिस्वा मातापितरो गरहन्ति ‘‘कस्सिमे पुत्ता, कस्स धीतरो’’ति; एवमेव मं विञ्ञू गरहिस्सन्ति ‘‘कथञ्हि नाम सब्बञ्ञू समानो अत्तनो सावके धम्मदायादे नो आमिसदायादे कातुं न सक्कोती’’ति.

एवं इमस्स ओवादस्स अकरणे आदीनवं दस्सेत्वा करणे आनिसंसं दस्सेन्तो तुम्हे च मेतिआदिमाह. तत्थ अहम्पि तेन न आदियो भवेय्यन्ति सेय्यथापि नाम वत्तपरिपूरके दहरभिक्खू उद्देसपरिपुच्छासम्पन्ने वस्ससतिकत्थेरे विय आकप्पसम्पन्ने दिस्वा, कस्स सद्धिविहारिका, कस्सन्तेवासिकाति, असुकस्साति, ‘‘पतिरूपं थेरस्स, पटिबलो वत ओवदितुं अनुसासितु’’न्ति आचरियुपज्झाया न आदिया न गारय्हा भवन्ति, एवमेव अहम्पि तेन तुम्हाकं धम्मदायादभावेन नो आमिसदायादभावेन कस्स सावका नालकपटिपदं तुवट्टकपटिपदं चन्दूपमपटिपदं रथविनीतपटिपदं महागोसिङ्गसालपटिपदं महासुञ्ञतपटिपदं पटिपन्ना चतुपच्चयसन्तोसभावनारामअरियवंसेसु सक्खिभूता पच्चयगेधतो विवत्तमानसा अब्भा मुत्तचन्दसमा विहरन्तीति; ‘‘समणस्स गोतमस्सा’’ति वुत्ते ‘‘सब्बञ्ञू वत भगवा, असक्खि वत सावके आमिसदायादपटिपदं छड्डापेत्वा धम्मदायादपटिपत्तिपूरके कातु’’न्ति विञ्ञूनं न आदियो न गारय्हो भवेय्यन्ति. एवमिमस्मिं पदे अधिप्पायं ञत्वा सेसं कण्हपक्खे वुत्तनयपच्चनीकेन वेदितब्बं. एवं इमस्स ओवादस्स करणे आनिसंसं दस्सेत्वा इदानि तं ओवादं निय्यातेन्तो आह – ‘‘तस्मा तिह मे, भिक्खवे…पे… नो आमिसदायादा’’ति.

३०. एवमिमं ओवादं निय्यातेत्वा इदानि तस्सा धम्मदायादपटिपत्तिया परिपूरकारिं थोमेतुं इधाहं, भिक्खवेतिआदिमाह. भगवतो हि थोमनं सुत्वापि होन्तियेव तदत्थाय पटिपज्जितारो.

तत्थ इधाति निपातपदमेतं. भुत्तावीति भुत्तवा, कतभत्तकिच्चोति वुत्तं होति. पवारितोति यावदत्थपवारणाय पवारितो, यावदत्थं भुञ्जित्वा पटिक्खित्तभोजनो तित्तोवाति वुत्तं होति. चतुब्बिधा हि पवारणा वस्संवुट्ठपवारणा पच्चयपवारणा अनतिरित्तपवारणा यावदत्थपवारणाति. तत्थ, ‘‘अनुजानामि भिक्खवे, वस्संवुट्ठानं भिक्खूनं तीहि ठानेहि पवारेतु’’न्ति (महाव. २०९) अयं वस्संवुट्ठपवारणा. ‘‘इच्छामहं, भन्ते, सङ्घं चतुमासं भेसज्जेन पवारेतु’’न्ति (पाचि. ३०३) च ‘‘अञ्ञत्र पुनपवारणाय अञ्ञत्र निच्चपवारणाया’’ति (पाचि. ३०७) च अयं पच्चयपवारणा. ‘‘पवारितो नाम असनं पञ्ञायति, भोजनं पञ्ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्ञायति, एसो पवारितो नामा’’ति (पाचि. २३९) अयं अनतिरित्तपवारणा. ‘‘पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसी’’ति (दी. नि. १.२९७, ३५८) अयं यावदत्थपवारणा. अयमिध अधिप्पेता. तेन वुत्तं ‘‘पवारितोति यावदत्थपवारणाय पवारितो’’ति.

परिपुण्णोति भोजनेन परिपुण्णो. परियोसितोति परियोसितभोजनो, उत्तरपदलोपो दट्ठब्बो. यावतकं भुञ्जितब्बं, तावतकं भुत्तं होति, अवसिता मे भोजनकिरियाति अत्थो. सुहितोति धातो, जिघच्छादुक्खाभावेन वा सुखितोति वुत्तं होति. यावदत्थोति यावतको मे भोजनेन अत्थो, सो सब्बो पत्तोति. एत्थ च पुरिमानं तिण्णं पच्छिमानि साधकानि. यो हि परियोसितो, सो भुत्तावी होति. यो च सुहितो, सो यावदत्थपवारणाय पवारितो. यो यावदत्थो, सो परिपुण्णोति. पुरिमानि वा पच्छिमानं. यस्मा हि भुत्तावी, तस्मा परियोसितो. यस्मा पवारितो, तस्मा सुहितो. यस्मा परिपुण्णो, तस्मा यावदत्थोति. सब्बञ्चेतं परिकप्पेत्वा वुत्तन्ति वेदितब्बं.

सियाति एकंसे च विकप्पने च. ‘‘पथवीधातु सिया अज्झत्तिका, सिया बाहिरा’’ति (म. नि. ३.३४९) एकंसे. ‘‘सिया अञ्ञतरस्स भिक्खुनो आपत्ति वीतिक्कमो’’ति (म. नि. ३.३९) विकप्पने. इध उभयम्पि वट्टति. अतिरेकोव अतिरेकधम्मो. तथा छड्डनीय धम्मो. अधिको च छड्डेतब्बो च, न अञ्ञं किञ्चि कातब्बोति अत्थो. अथाति तम्हि काले. जिघच्छादुब्बल्यपरेताति जिघच्छाय च दुब्बल्येन च परेता फुट्ठा अनुगता च अट्ठपि दसपि दिवसानि. तत्थ केचि जिघच्छितापि न दुब्बला होन्ति, सक्कोन्ति जिघच्छं सहितुं. इमे पन न तादिसाति दस्सेतुं उभयमाह. त्याहन्ति ते अहं. सचे आकङ्खथाति यदि इच्छथ.

अप्पहरितेति अप्परुळ्हहरिते, यस्मिं ठाने पिण्डपातज्झोत्थरणेन विनस्सनधम्मानि तिणानि नत्थि, तस्मिन्ति अत्थो. तेन नित्तिणञ्च महातिणगहनं च, यत्थ सकटेनपि छड्डिते पिण्डपाते तिणानि न विनस्सन्ति, तञ्च ठानं परिग्गहितं होति. भूतगामसिक्खापदस्स हि अविकोपनत्थमेतं वुत्तं.

अप्पाणकेति निप्पाणके पिण्डपातज्झोत्थरणेन मरितब्बपाणकरहिते वा महाउदकक्खन्धे. परित्तोदके एव हि भत्तपक्खेपेन आळुलिते सुखुमपाणका मरन्ति, न महातळाकादीसूति. पाणकानुरक्खणत्थञ्हि एतं वुत्तं. ओपिलापेस्सामीति निमुज्जापेस्सामि.

तत्रेकस्साति तेसु द्वीसु एकस्स. यो इमं धम्मदेसनं सुट्ठु सुतवा पुनप्पुनं आवज्जेति च, तं सन्धायाह वुत्तं खो पनेतन्ति. अयं वुत्त-सद्दो केसोहारणेपि दिस्सति ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म. नि. २.४२६). रोपितेपि ‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहती’’तिआदीसु (जा. १.३.३१). कथितेपि ‘‘वुत्तमिदं भगवता, वुत्तमिदं अरहता’’तिआदीसु. इध पन कथिते दट्ठब्बो. कथितं खो पनेतन्ति अयञ्हिस्स अत्थो. आमिसञ्ञतरन्ति चतुन्नं पच्चयामिसानं अञ्ञतरं, एकन्ति अत्थो. यदिदन्ति निपातो, सब्बलिङ्गविभत्तिवचनेसु तादिसोव तत्थ तत्थ अत्थतो परिणामेतब्बो. इध पनास्स यो एसोति अत्थो. यो एसो पिण्डपातो नाम. इदं आमिसञ्ञतरन्ति वुत्तं होति. यंनूनाहन्ति साधु वताहं. एवन्ति यथा इदानि इमं खणं वीतिनामेमि, एवमेव रत्तिन्दिवं. वीतिनामेय्यन्ति खेपेय्यं अतिवत्तापेय्यं.

सो तं पिण्डपातन्ति सो तं सदेवकेन लोकेन सिरसा सम्पटिच्छितब्बरूपं सुगतातिरित्तम्पि पिण्डपातं अभुञ्जित्वा धम्मदायादभावं आकङ्खमानो आदित्तसीसूपमं पच्चवेक्खित्वा तेनेव जिघच्छादुब्बल्येन एवं तं रत्तिन्दिवं वीतिनामेय्य.

अथ दुतियस्साति इमस्मिं पन वारे एस सङ्खेपो, सचे सो भिक्खु, यंनूनाहं…पे… वीतिनामेय्यन्ति चिन्तेन्तो एवम्पि चिन्तेय्य, पब्बजितेन खो वाळमिगाकुले अरञ्ञे भेसज्जं विय पञ्चकामगुणवाळाकुले गामे पिण्डपातोपि दुक्खं परियेसितुं. अयं पन पिण्डपातो इति परियेसनादीनवविमुत्तो च सुगतातिरित्तो चाति उभतो सुजातखत्तियकुमारो विय होति, येहि च पञ्चहि कारणेहि पिण्डपातो न परिभुञ्जितब्बो होति. सेय्यथिदं, पुग्गलं गरहित्वा न परिभुञ्जितब्बो होति ‘‘अलज्जिपुग्गलस्स सन्तको’’ति. अपरिसुद्धउप्पत्तिताय न परिभुञ्जितब्बो होति ‘‘भिक्खुनिपरिपाचनअसन्तसम्भावनुप्पन्नो’’ति. सामिकानुकम्पाय न परिभुञ्जितब्बो होति ‘‘पिण्डपातसामिको भिक्खु जिघच्छितो’’ति. सो धातो तस्सेव अन्तेवासिकादीसु अनुकम्पाय न परिभुञ्जितब्बो होति ‘‘अन्तेवासिका अञ्ञे वा तप्पटिबद्धा जिघच्छिता’’ति, तेपि धाता सुहिता, अपिच खो अस्सद्धताय न परिभुञ्जितब्बो होति ‘‘पिण्डपातसामिको भिक्खु अस्सद्धो’’ति. तेहि च कारणेहि अयं विमुत्तो. भगवा हि लज्जीनं अग्गो, परिसुद्धुप्पत्तिको पिण्डपातो, भगवा च धातो सुहितो, पच्चासीसकोपि अञ्ञो पुग्गलो नत्थि, ये लोके सद्धा, भगवा तेसं अग्गोति एवं चिन्तेत्वा च सो तं पिण्डपातं भुञ्जित्वा…पे… वीतिनामेय्य. एत्तावता योपि अभुञ्जित्वा समणधम्मं करोति, सोपि भुञ्जितब्बकमेव पिण्डपातं न भुत्तो होति. योपि भुञ्जित्वा समणधम्मं करोति, सोपि भुञ्जितब्बकमेव भुत्तो होति. नत्थि पिण्डपाते विसेसो. पुग्गले पन अत्थि विसेसो. तस्मा तं दस्सेन्तो किञ्चापि सोतिआदिमाह.

तत्थ किञ्चापीति अनुजाननप्पसंसनत्थे निपातो. किं अनुजानाति? तस्स भिक्खुनो तं अनवज्जपरिभोगं. किं पसंसति? भुत्वा समणधम्मकरणं. इदं वुत्तं होति यदिपि सो भिक्खु एवं भुञ्जितब्बमेव भुञ्जित्वा कातब्बमेव करेय्य. अथ खो असुयेव मे पुरिमो भिक्खूति यो पुरिमो भिक्खु तम्पि पिण्डपातं पटिक्खिपित्वा समणधम्मं करोति, सोयेव मम द्वीसु सूरेसु सूरतरो विय द्वीसु पण्डितेसु पण्डिततरो विय च पुज्जतरो च पासंसतरो च, दुतियभिक्खुतो अतिरेकेन पूजनीयो च पसंसनीयो चाति वुत्तं होति.

इदानि तमत्थं कारणेन साधेन्तो तं किस्स हेतूतिआदिमाह. तस्सत्थो, तत्थ सिया तुम्हाकं, कस्मा सो भिक्खु भगवतो पुज्जतरो च पासंसतरो चाति? तञ्हि तस्साति यस्मा तं पिण्डपातपटिक्खिपनं तस्स भिक्खुनो दीघरत्तं अप्पिच्छताय…पे… वीरियारम्भाय संवत्तिस्सति. कथं? तस्स हि सचे अपरेन समयेन पच्चयेसु अत्रिच्छता वा पापिच्छता वा महिच्छता वा उप्पज्जिस्सति. ततो नं इमिना पिण्डपातपटिक्खेपङ्कुसेन निवारेस्सति ‘‘अरे त्वं सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा ईदिसं इच्छं उप्पादेसी’’ति एवं पच्चवेक्खमानो. एस नयो असन्तुट्ठिया असंलेखस्स चुप्पन्नस्स निवारणे. एवं तावस्स अप्पिच्छताय सन्तुट्ठिया संलेखाय संवत्तिस्सति.

सुभरतायाति एत्थ अयं संवण्णना – इधेकच्चो अत्तनोपि उपट्ठाकानम्पि दुब्भरो होति दुप्पोसो. एकच्चो अत्तनोपि उपट्ठाकानम्पि सुभरो होति सुपोसो. कथं? यो हि अम्बिलादीनि लद्धा अनम्बिलादीनि परियेसति, अञ्ञस्स घरे लद्धं अञ्ञस्स घरे छड्डेन्तो सब्बं गामं विचरित्वा रित्तपत्तोव विहारं पविसित्वा निपज्जति, अयं अत्तनो दुब्भरो. यो पन सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्नेपि दुम्मुखभावं अनत्तमनभावमेव च दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनम्पि देति, अयं उपट्ठाकानं दुब्भरो. एतं दिस्वा मनुस्सा दूरतो परिवज्जन्ति दुब्भरो भिक्खु न सक्का पोसितुन्ति. यो पन यंकिञ्चि लूखं वा पणीतं वा लद्धा तुट्ठचित्तोव भुञ्जित्वा विहारं गन्त्वा अत्तनो कम्मं करोति, अयं अत्तनो सुभरो. यो च परेसम्पि अप्पं वा बहुं वा लूखं वा पणीतं वा दानं अहीळेत्वा अत्तमनो विप्पसन्नमुखो हुत्वा तेसं सम्मुखाव परिभुञ्जित्वा याति, अयं उपट्ठाकानं सुभरो. एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति – ‘‘अम्हाकं भदन्तो सुभरो थोकेनपि तुस्सति, मयमेव नं पोसिस्सामा’’ति पटिञ्ञं कत्वा पोसेन्ति.

तत्थ सचे अपरेन समयेन अस्स अत्तनो वा उपट्ठाकानं वा दुब्भरतानयेन चित्तं उप्पज्जिस्सति. ततो नं इमिना पिण्डपातपटिक्खेपङ्कुसेन निवारेस्सति – ‘‘अरे त्वं सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा ईदिसं चित्तं उप्पादेसी’’ति एवं पच्चवेक्खमानो, एवमस्स सुभरताय संवत्तिस्सति. सचे पनस्स कोसज्जं उप्पज्जिस्सति, तम्पि एतेनेवङ्कुसेन निवारेस्सति – ‘‘अरे त्वं नाम तदा सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा तथा जिघच्छादुब्बल्यपरेतोपि समणधम्मं कत्वा अज्ज कोसज्जमनुयुञ्जसी’’ति एवं पच्चवेक्खमानो, एवमस्स वीरियारम्भाय संवत्तिस्सति. एवमस्स इदं पिण्डपातपटिक्खिपनं दीघरत्तं अप्पिच्छताय…पे… वीरियारम्भाय संवत्तिस्सति. एवमस्सिमे पञ्च गुणा परिपूरा दस कथावत्थूनि परिपूरेस्सन्ति.

कथं? अत्र हि पाळियंयेव अप्पिच्छतासन्तुट्ठितावीरियारम्भवसेन तीणि आगतानि, सेसानि सल्लेखेन सङ्गहितानि. इदञ्हि सब्बकथावत्थूनं नाममेव, यदिदं सल्लेखो. यथाह – ‘‘या च खो अयं, आनन्द, कथा अभिसल्लेखिका चेतोविनीवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. सेय्यथिदं, अप्पिच्छकथा’’ति (म. नि. ३.१८९, १९२) वित्थारो. एवं इमे पञ्च गुणा परिपूरा दस कथावत्थूनि परिपूरेस्सन्ति. दस कथावत्थूनि परिपूरानि तिस्सो सिक्खा परिपूरेस्सन्ति.

कथं? एतेसु हि अप्पिच्छकथा सन्तोसकथा असंसग्गकथा सीलकथाति इमा चतस्सो कथा अधिसीलसिक्खासङ्गहितायेव. पविवेककथा वीरियारम्भकथा समाधिकथाति इमा तिस्सो अधिचित्तसिक्खसङ्गहिता. पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथाति इमा तिस्सो अधिपञ्ञासिक्खासङ्गहिताति. एवं दस कथावत्थूनि परिपूरानि तिस्सो सिक्खा परिपूरेस्सन्ति. तिस्सो सिक्खा परिपूरा पञ्च असेक्खधम्मक्खन्धे परिपूरेस्सन्ति.

कथं? परिपूरा हि अधिसीलसिक्खा असेक्खो सीलक्खन्धोयेव होति, अधिचित्तसिक्खा असेक्खो समाधिक्खन्धो, अधिपञ्ञासिक्खा असेक्खा पञ्ञा-विमुत्ति-विमुत्तिञाणदस्सनक्खन्धा एवाति एवं तिस्सो सिक्खा परिपूरा पञ्च असेक्खधम्मक्खन्धे परिपूरेस्सन्ति. पञ्च धम्मक्खन्धा परिपूरा अमतं निब्बानं परिपूरेस्सन्ति. सेय्यथापि उपरिपब्बते पावुस्सको महामेघो अभिवुट्ठो पब्बतकन्दरसरसाखा परिपूरेति. ता परिपूरा कुसोब्भे, कुसोब्भा महासोब्भे, महासोब्भा कुन्नदियो, कुन्नदियो महानदियो, महानदियो महासमुद्दसागरं परिपूरेन्ति; एवमेव तस्स भिक्खुनो इमे पञ्च गुणा परिपूरा दस कथावत्थुनि आदिं कत्वा याव अमतं निब्बानं परिपूरेस्सन्ति. एवमयं भिक्खु धम्मदायादपटिपदं पटिपन्नो परमधम्मदायादं लभतीति एतमत्थं सम्पस्समानो भगवा ‘‘तं किस्स हेतु तञ्हि तस्स, भिक्खवे, भिक्खुनो’’तिआदिमाह.

एवं तस्स भिक्खुनो पुज्जतरपासंसतरभावं कारणेन साधेत्वा इदानि ते भिक्खू तथत्ताय सन्नियोजेन्तो तस्मा तिह मे भिक्खवेतिआदिमाह. किं वुत्तं होति, यस्मा यो तं पिण्डपातं भुञ्जित्वा समणधम्मं करेय्य, सो इमेहि पञ्चहि मूलगुणेहि परिबाहिरो. यो पन अभुञ्जित्वा करेय्य, सो इमेसं भागी होति – ‘‘तस्मा तिह मे, भिक्खवे…पे… नो आमिसदायादा’’ति.

इदमवोच भगवाति इदं निदानपरियोसानतो पभुति याव नो आमिसदायादाति सुत्तप्पदेसं भगवा अवोच. इदं वत्वान सुगतोति इदञ्च सुत्तप्पदेसं वत्वाव सोभनाय पटिपदाय गतत्ता सुगतोति सङ्खं पत्तोयेव भगवा. उट्ठायासना विहारं पाविसी पञ्ञत्तवरबुद्धासनतो उट्ठहित्वा विहारं अत्तनो महागन्धकुटिं पाविसि असम्भिन्नाय एव परिसाय. कस्मा धम्मथोमनत्थं.

बुद्धा किर अपरिनिट्ठिताय देसनाय विहारं पविसन्ता द्वीहि कारणेहि पविसन्ति पुग्गलथोमनत्थं वा धम्मथोमनत्थं वा. पुग्गलथोमनत्थं पविसन्तो एवं चिन्तेसि – ‘‘इमं मया संखित्तेन उद्देसं उद्दिट्ठं, वित्थारेन अविभत्तं, धम्मपटिग्गाहका भिक्खू उग्गहेत्वा आनन्दं वा कच्चानं वा उपसङ्कमित्वा पुच्छिस्सन्ति, ते मय्हं ञाणेन संसन्देत्वा कथेस्सन्ति, ततो धम्मपटिग्गाहका पुन मं पुच्छिस्सन्ति, तेसं अहं सुकथितं, भिक्खवे, आनन्देन सुकथितं कच्चानेन, मं चेपि तुम्हे एतमत्थं पुच्छेय्याथ, अहम्पि नं एवमेव ब्याकरेय्यन्ति एवं ते पुग्गले थोमेस्सामि, ततो तेसु गारवं जनेत्वा भिक्खू उपसङ्कमिस्सन्ति, तेपि भिक्खू अत्थे च धम्मे च नियोजेस्सन्ति, ते तेहि नियोजिता तिस्सो सिक्खा परिपूरेन्ता दुक्खस्सन्तं करिस्सन्ती’’ति.

धम्मथोमनत्थं पविसन्तो एवं चिन्तेसि, यथा इधेव चिन्तेसि – ‘‘मयि विहारं पविट्ठे तमेव आमिसदायादं गरहन्तो धम्मदायादञ्च थोमेन्तो इमिस्संयेव परिसति निसिन्नो सारिपुत्तो धम्मं देसेस्सति, एवं द्विन्नम्पि अम्हाकं एकज्झासयाय मतिया देसिता अयं देसना अग्गा च गरुका च भविस्सति पासाणच्छत्तसदिसा. चतुरोघनित्थरणट्ठेन तित्थे ठपिता नावा विय मग्गगमनट्ठेन चतुयुत्तआजञ्ञरथो विय च भविस्सति. यथा च ‘एवं करोन्तस्स अयं दण्डो’ति परिसति आणं ठपेत्वा उट्ठायासना पासादं आरुळ्हे राजिनि तत्थेव निसिन्नो सेनापति तं रञ्ञा ठपितं आणं पवत्तेति; एवम्पि मया ठपितं देसनं इमिस्संयेव परिसति निसिन्नो सारिपुत्तो थोमेत्वा देसेस्सति, एवं द्विन्नम्पि अम्हाकं मतिया देसिता अयं देसना बलवतरा मज्झन्हिकसूरियो विय पज्जलिस्सती’’ति. एवमिध धम्मथोमनत्थं उट्ठायासना विहारं पाविसि.

ईदिसेसु च ठानेसु भगवा निसिन्नासनेयेव अन्तरहितो चित्तगतिया विहारं पविसतीति वेदितब्बो. यदि हि कायगतिया गच्छेय्य, सब्बा परिसा भगवन्तं परिवारेत्वा गच्छेय्य, सा एकवारं भिन्ना पुन दुस्सन्निपाता भवेय्याति भगवा चित्तगतिया एव पाविसि.

३१. एवं पविट्ठे पन भगवति भगवतो अधिप्पायानुरूपं तं धम्मं थोमेतुकामो तत्र खो आयस्मा सारिपुत्तो…पे…एतदवोच. तत्थ आयस्माति पियवचनमेतं. सारिपुत्तोति तस्स थेरस्स नामं, तञ्च खो मातितो, न पितितो. रूपसारिया हि ब्राह्मणिया सो पुत्तो, तस्मा सारिपुत्तोति वुच्चति. अचिरपक्कन्तस्साति पक्कन्तस्स सतो नचिरेन. आवुसो, भिक्खवेति एत्थ पन बुद्धा भगवन्तो सावके आलपन्ता भिक्खवेति आलपन्ति. सावका पन बुद्धेहि सदिसा मा होमाति आवुसोति पठमं वत्वा पच्छा भिक्खवेति भणन्ति. बुद्धेहि च आलपितो भिक्खुसङ्घो भदन्तेति पटिवचनं देति, सावकेहि आवुसोति.

कित्तावता नु खो, आवुसोति एत्थ कित्तावताति परिच्छेदवचनं, कित्तकेनाति वुत्तं होति. नुकारो पुच्छायं. खोकारो निपातमत्तं. सत्थु पविवित्तस्स विहरतोति, तीहि विवेकेहि कायचित्तउपधिविवेकेहि सत्थुनो विहरन्तस्स. विवेकं नानुसिक्खन्तीति तिण्णं विवेकानं अञ्ञतरम्पि नानुसिक्खन्ति, आमिसदायादाव होन्तीति इममत्थं आयस्मा सारिपुत्तो भिक्खू पुच्छि. एस नयो सुक्कपक्खेपि.

एवं वुत्ते तमत्थं सोतुकामा भिक्खू दूरतोपि खोतिआदिमाहंसु. तत्थ दूरतोपीति तिरोरट्ठतोपि तिरोजनपदतोपि अनेकयोजनगणनतोपीति वुत्तं होति. सन्तिकेति समीपे. अञ्ञातुन्ति जानितुं बुज्झितुं. आयस्मन्तंयेव सारिपुत्तं पटिभातूति आयस्मतोयेव सारिपुत्तस्स भागो होतु, आयस्मा पन सारिपुत्तो अत्तनो भागं कत्वा विभजतूति वुत्तं होति. आयस्मतो हि भागो यदिदं अत्थक्खानं, अम्हाकं पन सवनं भागोति अयमेत्थ अधिप्पायो, एवं सद्दलक्खणेन समेति. केचि पन भणन्ति ‘‘पटिभातूति दिस्सतू’’ति. अपरे ‘‘उपट्ठातू’’ति. धारेस्सन्तीति उग्गहेस्सन्ति परियापुणिस्सन्ति. ततो नेसं कथेतुकामो थेरो तेन हीतिआदिमाह. तत्थ तेनाति कारणवचनं. हिकारो निपातो. यस्मा सोतुकामात्थ, यस्मा च मय्हं भारं आरोपयित्थ, तस्मा सुणाथाति वुत्तं होति. तेपि भिक्खू थेरस्स वचनं सम्पटिच्छिंसु, तेनाह ‘‘एवमावुसोति…पे…पच्चस्सोसु’’न्ति.

अथ नेसं, आमिसदायादं गरहन्तेन भगवता ‘‘तुम्हेपि तेन आदिया भवेय्याथा’’ति एकेनेवाकारेन वुत्तमत्थं तीहि आकारेहि दस्सेन्तो आयस्मा सारिपुत्तो एतदवोच – ‘‘इधावुसो, सत्थु पविवित्तस्स विहरतो…पे… एत्तावता खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’ति.

एत्तावता यञ्च भगवा आमिसदायादपटिपदं गरहन्तो ‘‘तुम्हेपि तेन आदिया भवेय्याथा’’ति आह, यञ्च अत्तना पुच्छं पुच्छि ‘‘कित्तावता नु खो…पे… नानुसिक्खन्ती’’ति, तस्स वित्थारतो अत्थो सुविभत्तो होति. सो च खो भगवतो आदियभावं अनामसित्वाव. भगवतोयेव हि युत्तं सावके अनुग्गण्हन्तस्स ‘‘अहम्पि तेन आदियो भविस्सामी’’ति वत्तुं, न सावकानं. एस नयो सुक्कपक्खेपि, अयं तावेत्थ अनुसन्धिक्कमयोजना.

अयं पनत्थवण्णना इधाति इमस्मिं सासने, सत्थु पविवित्तस्साति सत्थुनो तीहि विवेकेहि अच्चन्तपविवित्तस्स. विवेकं नानुसिक्खन्तीति कायविवेकं नानुसिक्खन्ति, न परिपूरेन्तीति वुत्तं होति. यदि पन तिविधं विवेकं सन्धाय वदेय्य, पुच्छाय अविसेसो सिया. ब्याकरणपक्खो हि अयं. तस्मा इमिना पदेन कायविवेकं, ‘‘येसञ्च धम्मान’’न्तिआदिना चित्तविवेकं, ‘‘बाहुलिका’’तिआदिना उपधिविवेकञ्च दस्सेतीति एवमेत्थ सङ्खेपतो अत्थो वेदितब्बो.

येसञ्च धम्मानन्ति लोभादयो सन्धायाह, ये परतो ‘‘तत्रावुसो लोभो च पापको’’तिआदिना नयेन वक्खति. नप्पजहन्तीति न परिच्चजन्ति, चित्तविवेकं न परिपूरेन्तीति वुत्तं होति. बाहुलिकाति चीवरादिबाहुल्लाय पटिपन्ना. सासनं सिथिलं गण्हन्तीति साथलिका. ओक्कमने पुब्बङ्गमाति एत्थ ओक्कमनं वुच्चन्ति अवगमनट्ठेन पञ्च नीवरणानि, तेन पञ्चनीवरणपुब्बङ्गमाति वुत्तं होति. पविवेकेति उपधिविवेके निब्बाने. निक्खित्तधुराति ओरोपितधुरा, तदधिगमाय आरम्भम्पि अकुरुमानाति, एत्तावता उपधिविवेकं न परिपूरेन्तीति वुत्तं होति.

एत्तावता अनियमेनेव वत्वा इदानि देसनं नियमेन्तो ‘‘तत्रावुसो’’तिआदिमाह. कस्मा? सावका ‘‘तीहि ठानेही’’ति एवञ्हि अनियमेत्वाव वुच्चमाने ‘‘कम्पि मञ्ञे भणति, न अम्हे’’ति उदासिनापि होन्ति. ‘‘थेरा नवा मज्झिमा’’ति एवं पन नियमेत्वा वुच्चमाने अम्हे भणतीति आदरं करोन्ति. यथा रञ्ञा ‘‘अमच्चेहि नगरवीथियो सोधेतब्बा’’ति वुत्तेपि ‘‘केन नु खो सोधेतब्बा’’ति मञ्ञमाना न सोधेन्ति, अत्तनो अत्तनो घरद्वारं सोधेतब्बन्ति पन भेरिया निक्खन्ताय सब्बे मुहुत्तेन सोधेन्ति च अलङ्करोन्ति च, एवंसम्पदमिदं वेदितब्बं.

तत्थ तत्राति तेसु सावकेसु. थेराति दसवस्से उपादाय वुच्चन्ति. तीहि ठानेहीति तीहि कारणेहि. अयञ्हि ठानसद्दो इस्सरियट्ठितिखणकारणेसु दिस्सति. ‘‘किं पनायस्मा देवानमिन्दो कम्मं कत्वा इमं ठानं पत्तो’’तिआदीसु हि इस्सरिये दिस्सति. ‘‘ठानकुसलो होति अक्खणवेधी’’तिआदीसु ठितियं. ‘‘ठानसोवेतं तथागतं पटिभाती’’तिआदीसु (म. नि. २.८७) खणे. ‘‘ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो’’तिआदीसु (विभ. ८०९; म. नि. १.१४८) कारणे. इध पन कारणेयेव. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिभावेन, तस्मा ठानन्ति वुच्चति.

इमिना पठमेन ठानेन थेरा भिक्खू गारय्हाति एत्थ गारय्हाति गरहितब्बा. थेरा नाम समाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि न उपेन्ति, गामन्तसेनासनं न मुञ्चन्ति, सङ्गणिकारामतं वड्ढेन्ता विहरन्ति, कायविवेकम्पि न परिपूरेन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं आवुसो लभन्तीति दस्सेति. दुतियेन ठानेनाति एत्थापि इमे नाम आवुसो थेरापि समाना येसं धम्मानं सत्था पहानमाह, ते लोभादिधम्मे न जहन्ति, अच्छरासङ्घातमत्तम्पि एकमन्तं निसीदित्वा चित्तेकग्गतं न लभन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं आवुसो लभन्तीति दस्सेतीति एवं योजना कातब्बा. ततियेन ठानेनाति एत्थापि इमे नामावुसो, थेरापि समाना इतरीतरेन न यापेन्ति, चीवरपत्तसेनासनपूतिकायमण्डनानुयोगमनुयुत्ता विहरन्ति उपधिविवेकं अपूरयमाना, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं, आवुसो, लभन्तीति दस्सेतीति एवं योजना वेदितब्बा. एस नयो मज्झिमनववारेसु.

अयं पन विसेसो. मज्झिमाति पञ्चवस्से उपादाय याव नव वस्सा वुच्चन्ति. नवाति ऊनपञ्चवस्सा वुच्चन्ति. यथा च तत्थ नवमज्झिमकाले कीदिसा अहेसुन्ति वुत्तं, एवमिध नवकाले कीदिसा अहेसुं, थेरकाले कीदिसा भविस्सन्ति, मज्झिमथेरकाले कीदिसा भविस्सन्तीति वत्वा योजेतब्बं.

३२. इमस्मिञ्च कण्हपक्खे वुत्तपच्चनीकनयेन सुक्कपक्खे अत्थो वेदितब्बो. अयं पनेत्थ सङ्खेपो. इमे वत थेरापि समाना योजनपरम्पराय अरञ्ञवनपत्थानि पन्तानि सेनासनानि सेवन्ति, गामन्तसेनासनं उपगन्तुं युत्तकालेपि न उपगच्छन्ति, एवं जिण्णसरीरापि आरद्धवीरिया पच्चयदायकानं पसादं जनेन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति इमिना पठमेन ठानेन थेरा पासंसा भवन्ति, पसंसं लभन्ति. लोभादयो पहाय चित्तविवेकं पूरेन्ति, अयम्पि महाथेरो सद्धिविहारिकअन्तेवासिकपरिवारितो हुत्वा निसीदितुं युत्तकालेपि ईदिसेपि वये वत्तमाने भत्तकिच्चं कत्वा पविट्ठो सायं निक्खमति, सायं पविट्ठो पातो निक्खमति, कसिणपरिकम्मं करोति, समापत्तियो निब्बत्तेति, मग्गफलानि अधिगच्छति, सब्बथापि चित्तविवेकं पूरेतीति इमिना दुतियेन ठानेन थेरा भिक्खू पासंसा भवन्ति, पसंसं लभन्ति. यस्मिं काले थेरस्स पट्टदुकूलकोसेय्यादीनि सुखसम्फस्सानि लहुचीवरादीनि युत्तानि, तस्मिम्पि नाम काले अयं महाथेरो पंसुकूलानि धारेति, असिथिलं सासनं गहेत्वा विगतनीवरणो फलसमापत्तिं अप्पेत्वा उपधिविवेकं परिपूरयमानो विहरति, नवमज्झिमकाले कीदिसो अहोसीति इमिना ततियेन ठानेन थेरा पासंसा भवन्ति, पसंसं लभन्तीति. एस नयो मज्झिमनववारेसु.

३३. तत्रावुसोति को अनुसन्धि, एवं नवहाकारेहि आमिसदायादपटिपदं गरहन्तो, नवहि धम्मदायादपटिपदं थोमेन्तो, अट्ठारसहाकारेहि देसनं निट्ठापेत्वा, ये ते ‘‘येसञ्च धम्मानं सत्था पहानमाह, ते च धम्मे न पजहन्ती’’ति एवं पहातब्बधम्मा वुत्ता. ते सरूपतो ‘‘इमे ते’’ति दस्सेतुमिदं ‘‘तत्रावुसो, लोभो चा’’तिआदिमाह, अयं अनुसन्धि.

अपिच हेट्ठा परियायेनेव धम्मो कथितो. आमिसं पन परियायेनपि निप्परियायेनपि कथितं. इदानि निप्परियायधम्मं लोकुत्तरमग्गं कथेतुमिदमाह. अयं पेत्थ अनुसन्धि.

तत्थ तत्राति अतीतदेसनानिदस्सनं, ‘‘सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदिना नयेन वुत्तदेसनायन्ति वुत्तं होति. लोभो च पापको, दोसो च पापकोति इमे द्वे धम्मा पापका लामका, इमे पहातब्बाति दस्सेति. तत्थ लुब्भनलक्खणो लोभो. दुस्सनलक्खणो दोसो. तेसु लोभो आमिसदायादस्स पच्चयानं लाभे होति, दोसो अलाभे. लोभेन अलद्धं पत्थेति, दोसेन अलभन्तो विघातवा होति. लोभो च देय्यधम्मे होति, दोसो अदायके वा अमनुञ्ञदायके वा. लोभेन नवतण्हामूलके धम्मे परिपूरेति, दोसेन पञ्च मच्छरियानि.

इदानि तेसं पहानूपायं दस्सेन्तो लोभस्स च पहानायातिआदिमाह. तस्सत्थो, तस्स पन पापकस्स लोभस्स च दोसस्स च पहानाय. अत्थि मज्झिमा पटिपदाति मग्गं सन्धाय इदं वुत्तं. मग्गो हि लोभो एको अन्तो, दोसो एको अन्तोति एते द्वे अन्ते न उपेति, न उपगच्छति, विमुत्तो एतेहि अन्तेहि, तस्मा ‘‘मज्झिमा पटिपदा’’ति वुच्चति. एतेसं मज्झे भवत्ता ‘‘मज्झिमा, पटिपज्जितब्बतो च पटिपदाति. तथा कामसुखल्लिकानुयोगो एको अन्तो, अत्तकिलमथानुयोगो एको अन्तो, सस्सतं एको अन्तो, उच्छेदो एको अन्तोति पुरिमनयेनेव वित्थारेतब्बं.

चक्खुकरणीतिआदीहि पन तमेव पटिपदं थोमेति. सा हि सच्चानं दस्सनाय संवत्तति दस्सनपरिणायकट्ठेनाति चक्खुकरणी. सच्चानं ञाणाय संवत्तति विदितकरणट्ठेनाति ञाणकरणी. रागादीनञ्च वूपसमनतो उपसमाय संवत्तति. चतुन्नम्पि सच्चानं अभिञ्ञेय्यभावदस्सनतो अभिञ्ञाय संवत्तति. सम्बोधोति मग्गो, तस्सत्थाय संवत्तनतो सम्बोधाय संवत्तति. मग्गोयेव हि मग्गत्थाय संवत्तति मग्गेन कातब्बकिच्चकरणतो. निब्बानं नाम अप्पच्चयं तस्स पन सच्छिकिरियाय पच्चक्खकम्माय संवत्तनतो निब्बानाय संवत्ततीति वुच्चति. अयमेत्थ सारो. इतो अञ्ञथा वण्णना पपञ्चा.

इदानि तं मज्झिमं पटिपदं सरूपतो दस्सेतुकामो ‘‘कतमा च सा’’ति पुच्छित्वा ‘‘अयमेवा’’तिआदिना नयेन विस्सज्जेति.

तत्थ अयमेवाति अवधारणवचनं, अञ्ञमग्गप्पटिसेधनत्थं, बुद्धपच्चेकबुद्धबुद्धसावकानं साधारणभावदस्सनत्थञ्च. वुत्तञ्चेतं ‘‘एसेव मग्गो नत्थञ्ञो दस्सनस्स विसुद्धिया’’ति (ध. प. २७४). स्वायं किलेसानं आरकत्तापि अरियो. अरिपहानाय संवत्ततीतिपि अरियेन देसितोतिपि अरियभावप्पटिलाभाय संवत्ततीतिपि अरियो. अट्ठहि अङ्गेहि उपेतत्ता अट्ठङ्गिको, न च अङ्गविनिमुत्तो पञ्चङ्गिकतूरियादीनि विय. किलेसे मारेन्तो गच्छति, मग्गति वा निब्बानं, मग्गीयति वा निब्बानत्थिकेहि, गम्मति वा तेहि पटिपज्जीयतीति मग्गो. सेय्यथिदन्ति निपातो, तस्स कतमो सो इति चेति अत्थो, कतमानि वा तानि अट्ठङ्गानीति. एकमेकञ्हि अङ्गं मग्गोयेव. यथाह ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध. स. १०३९). पोराणापि भणन्ति – ‘‘दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे… अविक्खेपमग्गो सम्मासमाधी’’ति.

सम्मादिट्ठादीसु चेतेसु सम्मा दस्सनलक्खणा सम्मादिट्ठि. सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मा परिग्गहलक्खणा सम्मावाचा. सम्मा समुट्ठानलक्खणो सम्माकम्मन्तो. सम्मा वोदानलक्खणो सम्माआजीवो. सम्मा पग्गहलक्खणो सम्मावायामो. सम्मा उपट्ठानलक्खणा सम्मासति. सम्मा समाधानलक्खणो सम्मासमाधि. निब्बचनम्पि नेसं सम्मा पस्सतीति सम्मादिट्ठीति एतेनेव नयेन वेदितब्बं.

तत्थ सम्मादिट्ठि उप्पज्जमाना मिच्छादिट्ठिं तप्पच्चनीयकिलेसे च अविज्जञ्च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति, ते च खो असम्मोहतो, नो आरम्मणतो, तस्मा ‘‘सम्मादिट्ठी’’ति वुच्चति.

सम्मासङ्कप्पो मिच्छासङ्कप्पं तप्पच्चनीयकिलेसे च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा अभिनिरोपेति, तस्मा ‘‘सम्मासङ्कप्पो’’ति वुच्चति.

सम्मावाचा मिच्छावाचं तप्पच्चनीयकिलेसे च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा परिग्गण्हाति, तस्मा ‘‘सम्मावाचा’’ति वुच्चति.

सम्माकम्मन्तो मिच्छाकम्मन्तं तप्पच्चनीयकिलेसे च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा समुट्ठापेति, तस्मा ‘‘सम्माकम्मन्तो’’ति वुच्चति.

सम्माआजीवो मिच्छाआजीवं तप्पच्चनीयकिलेसे च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा वोदापेति, तस्मा ‘‘सम्माआजीवो’’ति वुच्चति.

सम्मावायामो मिच्छावायामं तप्पच्चनीयकिलेसे च कोसज्जञ्च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा पग्गण्हाति, तस्मा ‘‘सम्मावायामो’’ति वुच्चति.

सम्मासति मिच्छासतिं तप्पच्चनीयकिलेसे च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा उपट्ठापेति, तस्मा ‘‘सम्मासती’’ति वुच्चति.

सम्मासमाधि मिच्छासमाधिं तप्पच्चनीयकिलेसे च उद्धच्चञ्च पजहति, निब्बानञ्च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा समाधियति, तस्मा ‘‘सम्मासमाधी’’ति वुच्चति.

इदानि अयं खो सा, आवुसोति तमेव पटिपदं निगमेन्तो आह. तस्सत्थो, य्वायं चत्तारोपि लोकुत्तरमग्गे एकतो कत्वा कथितो ‘‘अट्ठङ्गिको मग्गो’’, अयं खो सा, आवुसो…पे… निब्बानाय संवत्ततीति.

एवं पहातब्बधम्मेसु लोभदोसे तप्पहानुपायञ्च दस्सेत्वा इदानि अञ्ञेपि पहातब्बधम्मे तेसं पहानुपायञ्च दस्सेन्तो तत्रावुसो, कोधो चातिआदिमाह. तत्थ कुज्झनलक्खणो कोधो, चण्डिक्कलक्खणो वा, आघातकरणरसो, दुस्सनपच्चुपट्ठानो. उपनन्धनलक्खणो उपनाहो, वेर अप्पटिनिस्सज्जनरसो, कोधानुपबन्धभावपच्चुपट्ठानो. वुत्तञ्चेतं – ‘‘पुब्बकाले कोधो, अपरकाले उपनाहो’’तिआदि (विभ. ८९१).

परगुणमक्खनलक्खणो मक्खो, तेसं विनासनरसो, तदवच्छादनपच्चुपट्ठानो. युगग्गाहलक्खणो पळासो, परगुणेहि अत्तनो गुणानं समीकरणरसो, परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो.

परसम्पत्तिखीयनलक्खणा इस्सा, तस्सा अक्खमनलक्खणा वा, तत्थ अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना. अत्तनो सम्पत्तिनिगूहनलक्खणं मच्छेरं, अत्तनो सम्पत्तिया परेहि साधारणभावअसुखायनरसं, सङ्कोचनपच्चुपट्ठानं.

कतपापपटिच्छादनलक्खणा माया, तस्स निगूहनरसा, तदावरणपच्चुपट्ठाना. अत्तनो अविज्जमानगुणपकासनलक्खणं साठेय्यं, तेसं समुदाहरणरसं, सरीराकारेहिपि तेसं विभूतकरणपच्चुपट्ठानं.

चित्तस्स उद्धुमातभावलक्खणो थम्भो, अप्पतिस्सयवुत्तिरसो, अमद्दवतापच्चुपट्ठानो. करणुत्तरियलक्खणो सारम्भो, विपच्चनीकतारसो, अगारवपच्चुपट्ठानो.

उण्णतिलक्खणो मानो, अहंकाररसो, उद्धुमातभावपच्चुपट्ठानो. अब्भुण्णतिलक्खणो अतिमानो, अतिविय अहङ्काररसो. अच्चुद्धुमातभावपच्चुपट्ठानो.

मत्तभावलक्खणो मदो, मदग्गाहणरसो, उम्मादपच्चुपट्ठानो. पञ्चसु कामगुणेसु चित्तवोस्सग्गलक्खणो पमादो, वोस्सग्गानुप्पदानरसो, सतिविप्पवासपच्चुपट्ठानोति एवं इमेसं धम्मानं लक्खणादीनि वेदितब्बानि. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘तत्थ कतमो कोधो’’तिआदिना विभङ्गे (विभ. ८९१) वुत्तनयेनेव वेदितब्बो.

विसेसतो चेत्थ आमिसदायादो अत्तना अलभन्तो अञ्ञस्स लाभिनो कुज्झति, तस्स सकिं उप्पन्नो कोधो कोधोयेव, ततुत्तरि उपनाहो. सो एवं कुद्धो उपनय्हन्तो च सन्तेपि अञ्ञस्स लाभिनो गुणे मक्खेति, अहम्पि तादिसोति च युगग्गाहं गण्हाति, अयमस्स मक्खो च पळासो च, एवं मक्खी पळासी तस्स लाभसक्कारादीसु किं इमस्स इमिनाति इस्सति पदुस्सति, अयमस्स इस्सा. सचे पनस्स काचि सम्पत्ति होति, तस्सा तेन साधारणभावं न सहति, इदमस्स मच्छेरं. लाभहेतु खो पन अत्तनो सन्तेपि दोसे पटिच्छादेति, अयमस्स माया. असन्तेपि गुणे पकासेति. इदमस्स साठेय्यं. सो एवं पटिपन्नो सचे यथाधिप्पायं लाभं लभति, तेन थद्धो होति अमुदुचित्तो, नयिदं एवं कातब्बन्ति ओवदितुं असक्कुणेय्यो, अयमस्स थम्भो. सचे पन नं कोचि किञ्चि वदति ‘‘नयिदं एवं कातब्ब’’न्ति, तेन सारद्धचित्तो होति भाकुटिकमुखो ‘‘को मे त्व’’न्ति पसय्ह भाणी, अयमस्स सारम्भो. ततो थम्भेन ‘‘अहमेव सेय्यो’’ति अत्तानं मञ्ञन्तो मानी होति. सारम्भेन ‘‘के इमे’’ति परे अतिमञ्ञन्तो अतिमानी, अयमस्स मानोअतिमानो च. सो तेहि मानातिमानेहि जातिमदादिअनेकरूपं मदं जनेति. मत्तो समानो कामगुणादिभेदेसु वत्थूसु पमज्जति, अयमस्स मदोपमादो चाति.

एवं आमिसदायादो अपरिमुत्तो होति इमेहि पापकेहि धम्मेहि अञ्ञेहि च एवरूपेहि. एवं तावेत्थ पहातब्बधम्मा वेदितब्बा. पहानुपायो पाठतो च अत्थतो च सब्बत्थ निब्बिसेसोयेव.

ञाणपरिचयपाटवत्थं पनेत्थ अयं भेदो च कमो च भावनानयो च वेदितब्बो. तत्थ भेदो ताव, अयञ्हि मज्झिमा पटिपदा कदाचि अरियो अट्ठङ्गिको मग्गो होति, कदाचि सत्तङ्गिको. अयञ्हि लोकुत्तरपठमज्झानवसेन उप्पज्जमानो अट्ठङ्गिको मग्गो होति, अवसेसज्झानवसेन सत्तङ्गिको. उक्कट्ठनिद्देसतो पनिध अट्ठङ्गिकोति वुत्तो. इतो परञ्हि मग्गङ्गं नत्थि. एवं तावेत्थ भेदो वेदितब्बो.

यस्मा पन सब्बकुसलानं सम्मादिट्ठि सेट्ठा, यथाह ‘‘पञ्ञा हि सेट्ठा कुसला वदन्ती’’ति (जा. २.१७.८१). कुसलवारे च पुब्बङ्गमा, यथाह ‘‘कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति, सम्मादिट्ठिं सम्मादिट्ठीति पजानाति, मिच्छादिट्ठिं मिच्छादिट्ठीति पजानाती’’ति (म. नि. ३.१३६) वित्थारो. यथा चाह ‘‘विज्जा च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया’’ति. तप्पभवाभिनिब्बत्तानि सेसङ्गानि, यथाह ‘‘सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोति…पे… सम्मासतिस्स सम्मासमाधि पहोती’’ति (म. नि. ३.१४१). तस्मा इमिना कमेन एतानि अङ्गानि वुत्तानीति एवमेत्थ कमो वेदितब्बो.

भावनानयोति कोचि समथपुब्बङ्गमं विपस्सनं भावेति, कोचि विपस्सनापुब्बङ्गमं समथं. कथं? इधेकच्चो पठमं उपचारसमाधिं वा अप्पनासमाधिं वा उप्पादेति, अयं समथो; सो तञ्च तंसम्पयुत्ते च धम्मे अनिच्चादीहि विपस्सति, अयं विपस्सना. इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्जायति, सो तं मग्गं आसेवति भावेति बहुलीकरोति, तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति, एवं समथपुब्बङ्गमं विपस्सनं भावेति.

इध पनेकच्चो वुत्तप्पकारं समथं अनुप्पादेत्वाव पञ्चुपादानक्खन्धे अनिच्चादीहि विपस्सति, अयं विपस्सना. तस्स विपस्सनापारिपूरिया तत्थ जातानं धम्मानं वोस्सग्गारम्मणतो उप्पज्जति चित्तस्स एकग्गता, अयं समथो. इति पठमं विपस्सना पच्छा समथो. तेन वुच्चति ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्जायति, सो तं मग्गं आसेवति…पे… बहुलीकरोति, तस्स तं मग्गं आसेवतो…पे… अनुसया ब्यन्तीहोन्ति (अ. नि. ४.१७०; पटि. म. २.१), एवं विपस्सनापुब्बङ्गमं समथं भावेति.

समथपुब्बङ्गमं पन विपस्सनं भावयतोपि विपस्सनापुब्बङ्गमं समथं भावयतोपि लोकुत्तरमग्गक्खणे समथविपस्सना युगनद्धाव होन्ति. एवमेत्थ भावनानयो वेदितब्बोति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

धम्मदायादसुत्तवण्णना निट्ठिता.

४. भयभेरवसुत्तवण्णना

३४. एवं मे सुतन्ति भयभेरवसुत्तं. तत्रायं अपुब्बपदवण्णना – अथाति अविच्छेदनत्थे निपातो. खोति अवधारणत्थे, भगवतो सावत्थियं विहारे अविच्छिन्नेयेवाति वुत्तं होति. जाणुस्सोणीति नेतं तस्स मातापितूहि कतनामं, अपिच खो ठानन्तरपटिलाभलद्धं. जाणुस्सोणिट्ठानं किर नामेतं पुरोहितट्ठानं, तं तस्स रञ्ञा दिन्नं, तस्मा ‘‘जानुस्सोणी’’ति वुच्चति. ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. इदमेव हि जातिब्राह्मणानं निरुत्तिवचनं. अरिया पन बाहितपापत्ता ब्राह्मणाति वुच्चन्ति.

येन भगवा तेनुपसङ्कमीति येनाति भुम्मत्थे करणवचनं, तस्मा यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय.

उपसङ्कमीति च गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति. भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि, सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च ‘‘कच्चि ते, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो गोतमस्स गोतमसावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च साराणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो च सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठापेत्वा येनत्थेन आगतो, तं पुच्छितुकामो एकमन्तं निसीदि.

एकमन्तन्ति भावनपुंसकनिद्देसो, ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति उपाविसि. पण्डिता हि पुरिसा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति, अयञ्च नेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.

कथं निसिन्नो पन एकमन्तं निसिन्नो होतीति. छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं, अतिदूरं अच्चासन्नं उपरिवातं उन्नतपदेसं अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति. उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि, तेन वुत्तं ‘‘एकमन्तं निसीदी’’ति.

येमेति ये इमे. कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता आचारकुलपुत्ता. तत्थ ‘‘तेन खो पन समयेन रट्ठपालो नाम कुलपुत्तो तस्मिंयेव थुल्लकोट्ठिके अग्गकुलस्स पुत्तो’’ति (म. नि. २.२९४) एवं आगता उच्चाकुलप्पसुता जातिकुलपुत्ता नाम. ‘‘ये ते कुलपुत्ता सद्धा अगारस्मा अनगारियं पब्बजिता’’ति (म. नि. ३.७८) एवं आगता पन यत्थ कत्थचि कुले पसुतापि आचारसम्पन्ना आचारकुलपुत्ता नाम. इध पन द्वीहिपि कारणेहि कुलपुत्तायेव.

सद्धाति सद्धाय. अगारस्माति अगारतो. अनगारियन्ति पब्बज्जं भिक्खुभावञ्च. पब्बज्जापि हि नत्थेत्थ अगारियन्ति अनगारिया, अगारस्स हितं कसिगोरक्खादिकम्ममेत्थ नत्थीति अत्थो. भिक्खुपि नत्थेतस्स अगारन्ति अनगारो, अनगारस्स भावो अनगारियं. पब्बजिताति उपगता, एवं सब्बथापि अनगारियसङ्खातं पब्बज्जं भिक्खुभावं वा उपगताति वुत्तं होति. पुब्बङ्गमोति पुरतो गामी नायको. बहुकारोति हितकिरियाय बहूपकारो. भवं तेसं गोतमो समादपेताति ते कुलपुत्ते भवं गोतमो अधिसीलादीनि गाहेता सिक्खापेता. सा जनताति सो जनसमूहो. दिट्ठानुगतिं आपज्जतीति दस्सनानुगतिं पटिपज्जति, यन्दिट्ठिको भवं गोतमो यंखन्तिको यंरुचिको, तेपि तन्दिट्ठिका होन्ति तंखन्तिका तंरुचिकाति अत्थो.

कस्मा पनायं एवमाहाति? एस किर पुब्बे अनेके कुलपुत्ते अगारमज्झे वसन्ते देवपुत्ते विय पञ्चहि कामगुणेहि परिचारियमाने अन्तो च बहि च सुसंविहितारक्खे दिस्वा, ते अपरेन समयेन भगवतो मधुररसं धम्मदेसनं सुत्वा सद्धाय घरा निक्खम्म पब्बजित्वा घासच्छादनपरमताय सन्तुट्ठे आरञ्ञकेसु सेनासनेसु केनचि अरक्खियमानेपि अनुस्सङ्कितापरिसङ्किते हट्ठपहट्ठे उदग्गुदग्गे अद्दस, दिस्वा च इमेसं कुलपुत्तानं ‘‘अयं फासुविहारो कं निस्साय उप्पन्नो’’ति चिन्तेन्तो ‘‘समणं गोतम’’न्ति भगवति पसादं अलत्थ. सो तं पसादं निवेदेतुं भगवतो सन्तिकं आगतो, तस्मा एवमाह.

अथस्स भगवा तं वचनं सम्पटिच्छन्तो अब्भनुमोदन्तो च एवमेतं ब्राह्मणातिआदिमाह. वचनसम्पटिच्छनानुमोदनत्थोयेव हि एत्थ अयं एवन्ति निपातो. ममं उद्दिस्साति मं उद्दिस्स. सद्धाति सद्धायेव. न इणट्ठा न भयट्टातिआदीनि सन्धायाह. ईदिसानंयेव हि भगवा पुब्बङ्गमो, न इतरेसं. दुरभिसम्भवानि हीति सम्भवितुं दुक्खानि दुस्सहानि, न सक्का अप्पेसक्खेहि अज्झोगाहितुन्ति वुत्तं होति. अरञ्ञवनपत्थानीति अरञ्ञानि च वनपत्थानि च. तत्थ किञ्चापि अभिधम्मे निप्परियायेन, ‘‘निक्खमित्वा बहि इन्दखिला सब्बमेतं अरञ्ञ’’न्ति वुत्तं, तथापि यन्तं ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आरञ्ञिकङ्गनिप्फादकं सेनासनं वुत्तं, तदेव अधिप्पेतन्ति वेदितब्बं.

वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसीयति न वपीयति. वुत्तम्पि चेतं ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचनं, वनपत्थन्ति वनसण्डानमेतं सेनासनानं, वनपत्थन्ति भिंसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं, वनपत्थन्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचन’’न्ति. एत्थ च परियन्तानन्ति इममेकं परियायं ठपेत्वा सेसपरियायेहि वनपत्थानि वेदितब्बानी. पन्तानीति परियन्तानि अतिदूरानि. दुक्करं पविवेकन्ति कायविवेकं दुक्करं. दुरभिरमन्ति अभिरमितुं न सुखं. एकत्तेति एकीभावे. किं दस्सेति? कायविवेके कतेपि तत्थ चित्तं अभिरमापेतुं दुक्करं. द्वयंद्वयारामो हि अयं लोकोति. हरन्ति मञ्ञेति हरन्ति विय घसन्ति विय. मनोति मनं. समाधिं अलभमानस्साति उपचारसमाधिं वा अप्पनासमाधिं वा अलभन्तस्स. किं दस्सेति? ईदिसस्स भिक्खुनो तिणपण्णमिगादिसद्देहि विविधेहि च भिंसनकेहि वनानि चित्तं विक्खिपन्ति मञ्ञेति, सब्बं ब्राह्मणो सद्धापब्बजितानं कुलपुत्तानं अरञ्ञवासे (विभ. ५२९) विम्हितो आह.

कायकम्मन्तवारकथा

३५. अथस्स भगवा पुरिमनयेनेव ‘‘एवमेतं ब्राह्मणा’’तिआदीहि तं तं वचनं सम्पटिच्छित्वा अब्भनुमोदित्वा च यस्मा सोळससु ठानेसु आरम्मणपरिग्गहरहितानंयेव तादिसानि सेनासनानि दुरभिसम्भवानि, न तेसु आरम्मणपरिग्गाहयुत्तानं, अत्तना च बोधिसत्तो समानो तादिसो अहोसि, तस्मा अत्तनो तादिसानं सेनासनानं दुरभिसम्भवतं दस्सेतुं, मय्हम्पि खोतिआदिमाह.

तत्थ पुब्बेव सम्बोधाति सम्बोधतो पुब्बेव, अरियमग्गप्पत्तितो अपरभागेयेवाति वुत्तं होति. अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्चस्स. बोधिसत्तस्सेव सतोति बुज्झनकसत्तस्सेव सम्मासम्बोधिं अधिगन्तुं अरहसत्तस्सेव सतो, बोधिया वा सत्तस्सेव लग्गस्सेव सतो. दीपङ्करस्स हि भगवतो पादमूले अट्ठधम्मसमोधानेन अभिनीहारसमिद्धितो पभुति तथागतो बोधिया सत्तो लग्गो ‘‘पत्तब्बा मया एसा’’ति तदधिगमाय परक्कमं अमुञ्चन्तोयेव आगतो, तस्मा बोधिसत्तोति वुच्चति. तस्स मय्हन्ति तस्स एवं बोधिसत्तस्सेव सतो मय्हं. ये खो केचि समणा वा ब्राह्मणा वाति ये केचि पब्बज्जूपगता वा भोवादिनो वा.

अपरिसुद्धकायकम्मन्ताति अपरिसुद्धेन पाणातिपातादिना कायकम्मन्तेन समन्नागता. अपरिसुद्धकायकम्मन्तसन्दोसहेतूति अपरिसुद्धस्स कायकम्मन्तसङ्खातस्स अत्तनो दोसस्स हेतु, अपरिसुद्धकायकम्मन्तकारणाति वुत्तं होति. हवेति एकंसवचने निपातो. अकुसलन्ति सावज्जं अक्खेमञ्च. भयभेरवन्ति भयञ्च भेरवञ्च. चित्तुत्रासस्स च भयानकारम्मणस्स चेतं अधिवचनं. तत्र भयं सावज्जट्ठेन अकुसलं, भेरवं अक्खेमट्ठेनाति वेदितब्बं. अव्हायन्तीति पक्कोसन्ति. कथं? ते हि पाणातिपातादीनि कत्वा ‘‘मयं अयुत्तमकम्हा, सचे नो ते जानेय्युं, येसं अपरज्झिम्हा, इदानि अनुबन्धित्वा अनयब्यसनं आपादेय्यु’’न्ति अरञ्ञं पविसित्वा गच्छन्तरे वा गुम्बन्तरे वा निसीदन्ति. ते ‘‘अप्पमत्तकम्पि तिणसद्दं वा पण्णसद्दं वा सुत्वा, इदानिम्हा नट्ठा’’ति तसन्ति वित्तसन्ति, आगन्त्वा परेहि परिवारिता विय बद्धा वधिता विय च होन्ति. एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति पक्कोसन्ति.

खो पनाहं…पे… पटिसेवामीति अहं खो पन अपरिसुद्धकायकम्मन्तो हुत्वा अरञ्ञवनपत्थानि पन्तानि सेनासनानि न पटिसेवामि. ये हि वोति एत्थ वोति निपातमत्तं. अरिया वुच्चन्ति बुद्धा च बुद्धसावका च. परिसुद्धकायकम्मन्ताति ईदिसा हुत्वा. तेसमहं अञ्ञतरोति तेसं अहम्पि एको अञ्ञतरो. बोधिसत्तो हि गहट्ठोपि पब्बजितोपि परिसुद्धकायकम्मन्तोव होति. भिय्योति अतिरेकत्थे निपातो. पल्लोमन्ति पन्नलोमतं, खेमं सोत्थिभावन्ति अत्थो. आपादिन्ति आपज्जिं, अतिरेकं सोत्थिभावं अतिरेकेन वा सोत्थिभावमापज्जिन्ति वुत्तं होति. अरञ्ञे विहारायाति अरञ्ञे विहारत्थाय.

कायकम्मन्तवारकथा निट्ठिता.

वचीकम्मन्तवारादिवण्णना

३६. एस नयो सब्बत्थ. अयं पन विसेसो, वचीकम्मन्तवारे ताव अपरिसुद्धवचीकम्मन्ताति अपरिसुद्धेन मुसावादादिना वचीकम्मन्तेन समन्नागता. ते कथं भयभेरवं अव्हायन्ति? ते मुसावादेन परस्स अत्थं भञ्जित्वा, पिसुणवाचाय मित्तभेदं कत्वा फरुसवाचाय परेसं परिसमज्झे मम्मानि तुदित्वा निरत्थकवाचाय परसत्तानं कम्मन्ते नासेत्वा ‘‘मयं अयुत्तमकम्हा, सचे नो ते जानेय्युं, येसं अपरज्झिम्हा, इदानि अनुबन्धित्वा अनयब्यसनं पापेय्यु’’न्ति अरञ्ञं पविसित्वा गच्छन्तरे वा गुम्बन्तरे वा निसीदन्ति. ते ‘‘अप्पमत्तकम्पि तिणसद्दं वा पण्णसद्दं वा सुत्वा इदानिम्हा नट्ठा’’ति तसन्ति वित्तसन्ति आगन्त्वा परेहि परिवारिता विय बद्धा वधिता विय च होन्ति. एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति, पक्कोसन्ति.

मनोकम्मन्तवारे अपरिसुद्धमनोकम्मन्ताति अपरिसुद्धेन अभिज्झादिना मनोकम्मन्तेन समन्नागता. ते कथं भयभेरवं अव्हायन्ति? ते परेसं रक्खितगोपितेसु भण्डेसु अभिज्झाविसमलोभं उप्पादेत्वा परस्स कुज्झित्वा परसत्ते मिच्छादस्सनं गाहापेत्वा मयं अयुत्तमकम्हा…पे… अत्तनि समारोपनट्ठेन अव्हायन्ति पक्कोसन्ति.

आजीववारे अपरिसुद्धाजीवाति अपरिसुद्धेन वेज्जकम्मदूतकम्मवड्ढिपयोगादिना एकवीसतिअनेसनभेदेन आजीवेन समन्नागता. ते कथं भयभेरवं अव्हायन्ति? ते एवं जीविकं कप्पेत्वा सुणन्ति – ‘‘सासनसोधका किर तेपिटका भिक्खू सासनं सोधेतुं निक्खन्ता, अज्ज वा स्वे वा इधागमिस्सन्ती’’ति अरञ्ञं पविसित्वा गच्छन्तरे वा…पे… तसन्ति वित्तसन्ति. ते हि आगन्त्वा परिवारेत्वा गहिता विय ओदातवत्थनिवासिता विय च होन्तीति. सेसं तादिसमेव.

३७. इतो परं अभिज्झालूतिआदीसु किञ्चापि अभिज्झाब्यापादा मनोकम्मन्तेन सङ्गहिता तथापि नीवरणवसेन पुन वुत्ताति वेदितब्बा. तत्थ अभिज्झालूति परभण्डादिअभिज्झायनसीला. कामेसु तिब्बसारागाति वत्थुकामेसु बहलकिलेसरागा, ते कथं भयभेरवं अव्हायन्ति? ते अववत्थितारम्मणा होन्ति, तेसं अववत्थितारम्मणानं अरञ्ञे विहरन्तानं दिवा दिट्ठं रत्तिं भयभेरवं हुत्वा उपट्ठाति – ‘‘ते आकुलचित्ता अप्पमत्तकेनपि तसन्ति वित्तसन्ति, रज्जुं वा लतं वा दिस्वा सप्पसञ्ञिनो होन्ति, खाणुं दिस्वा यक्खसञ्ञिनो, थलं वा पब्बतं वा दिस्वा हत्थिसञ्ञिनो सप्पादीहि अनयब्यसनं आपादिता विय होन्ती’’ति. सेसं तादिसमेव.

३८. ब्यापन्नचित्ताति पकतिभावविजहनेन विपन्नचित्ता. किलेसानुगतञ्हि चित्तं पकतिभावं विजहति, पुराणभत्तब्यञ्जनं विय पूतिकं होति. पदुट्ठमनसङ्कप्पाति पदुट्ठचित्तसङ्कप्पा, अभद्रकेन परेसं अनत्थजनकेन चित्तसङ्कप्पेन समन्नागताति वुत्तं होति. ते कथं भयभेरवं अव्हायन्ति? भयभेरवाव्हायनं इतो पभुति अभिज्झालुवारे वुत्तनयेनेव वेदितब्बं. यत्थ पन विसेसो भविस्सति, तत्थ वक्खाम. न खो पनाहं ब्यापन्नचित्तोति एत्थ पन मेत्तचित्तो अहं हितचित्तोति दस्सेति, ईदिसा हि बोधिसत्ता होन्ति. एवं सब्बत्थ वुत्तदोसपटिपक्खवसेन बोधिसत्तस्स गुणा वण्णेतब्बा.

३९. थिनमिद्धपरियुट्ठिताति चित्तगेलञ्ञभूतेन थिनेन सेसनामकायगेलञ्ञभूतेन मिद्धेन च परियुट्ठिता, अभिभूता गहिताति वुत्तं होति. ते निद्दाबहुला होन्ति.

४०. उद्धताति उद्धच्चपकतिका विप्फन्दमानचित्ता, उद्धच्चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पटाका विय. अवूपसन्तचित्ताति अनिब्बुतचित्ता, इध कुक्कुच्चं गहेतुं वट्टति.

४१. कङ्खी विचिकिच्छीति एत्थ एकमेविदं पञ्चमं नीवरणं. किं नु खो इदन्ति आरम्मणं कङ्खनतो कङ्खा, इदमेविदन्ति निच्छेतुं असमत्थभावतो विचिकिच्छाति वुच्चति, तेन समन्नागता समणब्राह्मणा ‘‘कङ्खी विचिकिच्छी’’ति वुत्ता.

४२. अत्तुक्कंसनका परवम्भीति ये अत्तानं उक्कंसेन्ति उक्खिपन्ति, उच्चे ठाने ठपेन्ति, परञ्च वम्भेन्ति गरहन्ति निन्दन्ति, नीचे ठाने ठपेन्ति, तेसमेतं अधिवचनं. ते कथं भयभेरवं अव्हायन्ति? ते परेहि ‘‘असुको च किर असुको च अत्तानं उक्कंसेन्ति, अम्हे गरहन्ति, दासे विय करोन्ति, गण्हथ ने’’ति अनुबद्धा पलायित्वा अरञ्ञं पविसित्वा गच्छन्तरे वा गुम्बन्तरे वाति कायकम्मन्तसदिसं वित्थारेतब्बं.

४३. छम्भीति कायथम्भनलोमहंसनकरेन थम्भेन समन्नागता. भीरुकजातिकाति भीरुकपकतिका, गामदारका विय भयबहुला असूरा कातराति वुत्तं होति.

४४. लाभसक्कारसिलोकन्ति एत्थ लब्भतीति लाभो, चतुन्नं पच्चयानमेतं अधिवचनं. सक्कारोति सुन्दरकारो, पच्चया एव हि पणीतपणीता सुन्दरसुन्दरा च अभिसङ्खरित्वा कता सक्काराति वुच्चन्ति. या च परेहि अत्तनो गारवकिरिया पुप्फादीहि वा पूजा. सिलोकोति वण्णभणनं एतं, लाभञ्च सक्कारञ्च सिलोकञ्च लाभसक्कारसिलोकं. निकामयमानाति पत्थयमाना. भयभेरवाव्हायनं अभिज्झालुवारसदिसमेव. तदत्थदीपकं पनेत्थ पियगामिकवत्थुं कथेन्ति –

एको किर पियगामिको नाम भिक्खु समादिन्नधुतङ्गानं भिक्खूनं लाभं दिस्वा ‘‘अहम्पि धुतङ्गं समादियित्वा लाभं उप्पादेमी’’ति चिन्तेत्वा सोसानिकङ्गं समादाय सुसाने वसति. अथेकदिवसं एको कम्ममुत्तो जरग्गवो दिवा गोचरे चरित्वा रत्तिं तस्मिं सुसाने पुप्फगुम्बे सीसं कत्वा रोमन्थयमानो अट्ठासि. पियगामिको रत्तिं चङ्कमना निक्खन्तो तस्स हनुसद्दं सुत्वा चिन्तेसि ‘‘अद्धा मं लाभगिद्धो एस सुसाने वसतीति ञत्वा देवराजा विहेठेतुं आगतो’’ति, सो जरग्गवस्स पुरतो अञ्जलिं पग्गहेत्वा ‘‘सप्पुरिस देवराज अज्ज मे एकरत्तिं खम, स्वे पट्ठाय न एवं करिस्सामी’’ति नमस्समानो सब्बरत्तिं याचन्तो अट्ठासि. ततो सूरिये उट्ठिते तं दिस्वा कत्तरयट्ठिया पहरित्वा पलापेसि ‘‘सब्बरत्तिं मं भिंसापेसी’’ति.

४५. कुसीताति कोसज्जानुगता. हीनवीरियाति हीना वीरियेन विरहिता वियुत्ता, निब्बीरियाति वुत्तं होति. तत्थ कुसीता कायिकवीरियारम्भविरहिता होन्ति, हीनवीरिया चेतसिकवीरियारम्भविरहिता. ते आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्ति. तेसं अववत्थितारम्मणानन्ति सब्बं पुब्बसदिसमेव.

४६. मुट्ठस्सतीति नट्ठस्सती. असम्पजानाति पञ्ञारहिता, इमस्स च पटिपक्खे ‘‘उपट्ठितस्सतीहमस्मी’’ति वचनतो सतिभाजनियमेवेतं. पञ्ञा पनेत्थ सतिदुब्बल्यदीपनत्थं वुत्ता. दुविधा हि सति पञ्ञासम्पयुत्ता पञ्ञाविप्पयुत्ता च. तत्थ पञ्ञासम्पयुत्ता बलवती, विप्पयुत्ता दुब्बला, तस्मा यदापि तेसं सति होति, तदापि असम्पजानन्ता मुट्ठस्सतीयेव ते, दुब्बलाय सतिया सतिकिच्चाभावतोति एतमत्थं दीपेतुं ‘‘असम्पजाना’’ति वुत्तं. ते एवं मुट्ठस्सती असम्पजाना आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्तीति सब्बं पुब्बसदिसमेव.

४७. असमाहिताति उपचारप्पनासमाधिविरहिता. विब्भन्तचित्ताति उब्भन्तचित्ता. समाधिविरहेन लद्धोकासेन उद्धच्चेन तेसं समाधिविरहानं चित्तं नानारम्मणेसु परिब्भमति, वनमक्कटो विय वनसाखासु उद्धच्चेन एकारम्मणे विप्फन्दति. पुब्बे वुत्तनयेनेन ते एवं असमाहिता विब्भन्तचित्ता आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्तीति सब्बं पुब्बसदिसमेव.

४८. दुप्पञ्ञाति निप्पञ्ञानमेतं अधिवचनं. पञ्ञा पन दुट्ठा नाम नत्थि. एळमूगाति एलमुखा, ख-कारस्स ग-कारो कतो. लालमुखाति वुत्तं होति. दुप्पञ्ञानञ्हि कथेन्तानं लाला मुखतो गलति, लाला च एलाति वुच्चति. यथाह ‘‘पस्सेलमूगं उरगं दुज्जिव्ह’’न्ति. तस्मा ते ‘‘एळमूगा’’ति वुच्चन्ति. ‘‘एलमुखा’’तिपि पाठो. ‘‘एलमुगा’’ति केचि पठन्ति, अपरे ‘‘एलमुका’’तिपि, सब्बत्थ ‘‘एलमुखा’’ति अत्थो. ते कथं भयभेरवं अव्हायन्ति? ते दुप्पञ्ञा एळमूगा आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्ति. तेसं अववत्थितारम्मणानं अरञ्ञे विहरन्तानं दिवा दिट्ठं रत्तिं भयभेरवं हुत्वा उपट्ठाति ‘‘ते आकुलचित्ता अप्पमत्तकेनपि तसन्ति वित्तसन्ति, रज्जुं वा लतं वा दिस्वा सप्पसञ्ञिनो होन्ति, खाणुं दिस्वा यक्खसञ्ञिनो, थलं वा पब्बतं वा दिस्वा हत्थिसञ्ञिनो सप्पादीहि अनयव्यसनं आपादिता विय होन्ती’’ति. एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति पक्कोसन्ति. पञ्ञासम्पन्नोहमस्मीति एत्थ पञ्ञासम्पन्नोति पञ्ञाय सम्पन्नो समन्नागतो, नो च खो विपस्सनापञ्ञाय, न मग्गपञ्ञाय, अपिच खो पन इमेसु सोळससु ठानेसु आरम्मणववत्थानपञ्ञायाति अत्थो. सेसं सब्बत्थ वुत्तनयमेवाति.

वचीकम्मन्तवारादिवण्णना निट्ठिता.

सोळसट्ठानारम्मणपरिग्गहो निट्ठितो.

भयभेरवसेनासनादिवण्णना

४९. तस्स मय्हन्ति को अनुसन्धि? बोधिसत्तो किर इमानि सोळसारम्मणानि परिग्गण्हन्तो च भयभेरवं अदिस्वा भयभेरवं नाम एवरूपासु रत्तीसु एवरूपे सेनासने च पञ्ञायति, हन्द नं तत्थापि गवेसिस्सामीति भयभेरवगवेसनमकासि, एतमत्थं भगवा इदानि ब्राह्मणस्स दस्सेन्तो तस्स मय्हन्तिआदिमाह.

तत्थ या ताति उभयमेतं रत्तीनंयेव उद्देसनिद्देसवचनं. अभिञ्ञाताति एत्थ अभीति लक्खणत्थे उपसग्गो. तस्मा अभिञ्ञाताति चन्दपारिपूरिया चन्दपरिक्खयेनाति एवमादीहि लक्खणेहि ञाताति वेदितब्बा. अभिलक्खिताति एत्थ उपसग्गमत्तमेव, तस्मा अभिलक्खिताति लक्खणीया इच्चेव अत्थो, उपोसथसमादानधम्मस्सवनपूजासक्कारादिकरणत्थं लक्खेतब्बा सल्लक्खेतब्बा उपलक्खेतब्बाति वुत्तं होति.

चातुद्दसीति पक्खस्स पठमदिवसतो पभुति चतुद्दसन्नं पूरणी एका रत्ति. एवं पञ्चदसी अट्ठमी च. पक्खस्साति सुक्कपक्खस्स कण्हपक्खस्स च. एता तिस्सो तिस्सो कत्वा छ रत्तियो, तस्मा सब्बत्थ पक्खवचनं योजेतब्बं ‘‘पक्खस्स चातुद्दसी पक्खस्स पञ्चदसी पक्खस्स अट्ठमी’’ति. अथ पञ्चमी कस्मा न गहिताति? असब्बकालिकत्ता. बुद्धे किर भगवति अनुप्पन्नेपि उप्पज्जित्वा अपरिनिब्बुतेपि पञ्चमी अनभिलक्खितायेव, परिनिब्बुते पन धम्मसङ्गाहकत्थेरा चिन्तेसुं ‘‘धम्मस्सवनं चिरेन होती’’ति. ततो सम्मन्नित्वा पञ्चमीति धम्मस्सवनदिवसं ठपेसुं, ततो पभुति सा अभिलक्खिता जाता, एवं असब्बकालिकत्ता एत्थ न गहिताति.

तथारूपासूति तथाविधासु. आरामचेतियानीति पुप्फारामफलारामादयो आरामा एव आरामचेतियानि. चित्तीकतट्ठेन हि चेतियानीति वुच्चन्ति, पूजनीयट्ठेनाति वुत्तं होति. वनचेतियानीति बलिहरणवनसण्डसुभगवनदेवसालवनादीनि वनानियेव वनचेतियानि. रुक्खचेतियानीति गामनिगमादिद्वारेसु पूजनीयरुक्खायेव रुक्खचेतियानि. लोकिया हि दिब्बाधिवत्थाति वा मञ्ञमाना तेसुयेव वा दिब्बसञ्ञिनो हुत्वा आरामवनरुक्खे चित्तीकरोन्ति, पूजेन्ति, तेन ते सब्बेपि चेतियानीति वुच्चन्ति. भिंसनकानीति भयजनकानि, पस्सतोपि सुणतोपि भयं जनेन्ति. सलोमहंसानीति सहेव लोमहंसेन वत्तन्ति, पविसमानस्सेव लोमहंसजननतो. अप्पेव नाम पस्सेय्यन्ति अपि नाम तं भयभेरवं पस्सेय्यमेव. अपरेन समयेनाति, ‘‘एतदहोसि यंनूनाह’’न्ति एवं चिन्तितकालतो पट्ठाय अञ्ञेन कालेन.

तत्थ च मे ब्राह्मण विहरतोति तथारूपेसु सेनासनेसु यं यं मनुस्सानं आयाचनउपहारकरणारहं यक्खट्ठानं पुप्फधूपमंसरुहिरवसामेदपिहकपप्फाससुरामेरयादीहि ओकिण्णकिलिन्नधरणितलं एकनिपातं विय यक्खरक्खसपिसाचानं, यं दिवापि पस्सन्तानं हदयं मञ्ञे फलति, तं ठानं सन्धायाह ‘‘तत्थ च मे, ब्राह्मण, विहरतो’’ति. मगो वा आगच्छतीति सिङ्गानि वा खुरानि वा कोट्टेन्तो गोकण्णखग्गदीपिवराहादिभेदो मगो वा आगच्छति, सब्बचतुप्पदानञ्हि इध मगोति नामं. कत्थचि पन काळसिङ्गालोपि वुच्चति. यथाह –

‘‘उसभस्सेव ते खन्धो, सीहस्सेव विजम्भितं;

मगराज नमो त्यत्थु, अपि किञ्चि लभामसे’’ति. (जा. १.३.१३३);

मोरो वा कट्ठं पातेतीति मोरो वा सुक्खकट्ठं रुक्खतो चालेत्वा पातेति. मोरग्गहणेन च इध सब्बपक्खिग्गहणं अधिप्पेतं, तेन यो कोचि पक्खीति वुत्तं होति. अथ वा मोरो वाति वा सद्देन अञ्ञो वा कोचि पक्खीति. एस नयो पुरिमे मगग्गहणेपि. वातो वा पण्णकसटं एरेतीति वातो वा पण्णकचवरं घट्टेति. एतं नून तं भयभेरवं आगच्छतीति यमेतं आगच्छति, तं भयभेरवं नूनाति. इतो पभुति च आरम्मणमेव भयभेरवन्ति वेदितब्बं. परित्तस्स च अधिमत्तस्स च भयस्स आरम्मणत्ता सुखारम्मणं रूपं सुखमिव. किं नु खो अहं अञ्ञदत्थु भयपटिकङ्खी विहरामीति अहं खो किं कारणं एकंसेनेव भयं आकङ्खमानो इच्छमानो हुत्वा विहरामि.

यथाभूतं यथाभूतस्साति येन येन इरियापथेन भूतस्स भवितस्स सतो वत्तमानस्स समङ्गीभूतस्स वा. मेति मम सन्तिके. तथाभूतं तथाभूतो वाति तेन तेनेव इरियापथेन भूतो भवितो सन्तो वत्तमानो समङ्गीभूतो वाति अत्थो. सो खो अहं…पे… पटिविनेमीति बोधिसत्तस्स किर चङ्कमन्तस्स तस्मिं मगसिङ्गखुरसद्दादिभेदे भयभेरवारम्मणे आगते नेव महासत्तो तिट्ठति, न निसीदति न सयति, अथ खो चङ्कमन्तोव परिवीमंसन्तो परिविचिनन्तो भयभेरवं न पस्सति, मगसिङ्गखुरसद्दादिमत्तमेव चेतं होति, सो तं ञत्वा इदं नामेतं, न भयभेरवन्ति ततो तिट्ठति वा निसीदति वा सयति वा. एतमत्थं दस्सेन्तो ‘‘सो खो अह’’न्तिआदिमाह. एस नयो सब्बपेय्यालेसु. इतो परञ्च इरियापथपटिपाटिया अवत्वा आसन्नपटिपाटिया इरियापथा वुत्ताति वेदितब्बा, चङ्कमन्तस्स हि भयभेरवे आगते न ठितो न निसिन्नो न निपन्नो ठितस्सापि आगते न चङ्कमीति एवं तस्स आसन्नपटिपाटिया वुत्ताति.

भयभेरवसेनासनादिवण्णना निट्ठिता.

असम्मोहविहारवण्णना

५०. एवं भिंसनकेसुपि ठानेसु अत्तनो भयभेरवाभावं दस्सेत्वा इदानि झायीनं सम्मोहट्ठानेसु अत्तनो असम्मोहविहारं दस्सेतुं सन्ति खो पन, ब्राह्मणातिआदिमाह.

तत्थ सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति. रत्तिंयेव समानन्ति रत्तिंयेव सन्तं, दिवाति सञ्जानन्तीति ‘‘दिवसो अय’’न्ति सञ्जानन्ति. दिवायेव समानन्ति दिवसंयेव सन्तं. रत्तीति सञ्जानन्तीति ‘‘रत्ति अय’’न्ति सञ्जानन्ति. कस्मा पनेते एवंसञ्ञिनो होन्तीति. वुट्ठानकोसल्लाभावतो वा सकुणरुततो वा. कथं? इधेकच्चो ओदातकसिणलाभी दिवा परिकम्मं कत्वा दिवा समापन्नो दिवायेव वुट्ठहामीति मनसिकारं उप्पादेति, नो च खो अद्धानपरिच्छेदे कुसलो होति. सो दिवसं अतिक्कमित्वा रत्तिभागे वुट्ठाति. ओदातकसिणफरणवसेन चस्स विसदं होति विभूतं सुविभूतं. सो, दिवा वुट्ठहामीति उप्पादितमनसिकारताय ओदातकसिणफरणविसदविभूतताय च रत्तिंयेव समानं दिवाति सञ्जानाति. इध पनेकच्चो नीलकसिणलाभी रत्तिं परिकम्मं कत्वा रत्तिं समापन्नो रत्तिंयेव वुट्ठहामीति मनसिकारं उप्पादेति, नो च खो अद्धानपरिच्छेदे कुसलो होति. सो रत्तिं अतिक्कमित्वा दिवसभागे वुट्ठाति. नीलकसिणफरणवसेन चस्स अविसदं होति अविभूतं. सो रत्तिं वुट्ठहामीति उप्पादितमनसिकारताय नीलकसिणफरणाविसदाविभूतताय च दिवायेव समानं रत्तीति सञ्जानाति. एवं ताव वुट्ठानकोसल्लाभावतो एवंसञ्ञिनो होन्ति.

सकुणरुततो पन इधेकच्चो अन्तोसेनासने निसिन्नो होति. अथ दिवा रवनकसकुणा काकादयो चन्दालोकेन दिवाति मञ्ञमाना रत्तिं रवन्ति, अञ्ञेहि वा कारणेहि. सो तेसं सद्दं सुत्वा रत्तिंयेव समानं दिवाति सञ्जानाति. इध पनेकच्चो पब्बतन्तरे गम्भीराय घनवनप्पटिच्छन्नाय गिरिगुहाय सत्ताहवद्दलिकाय वत्तमानाय अन्तरहितसूरियालोके काले निसिन्नो होति. अथ रत्तिं रवनकसकुणा उलूकादयो मज्झन्हिकसमयेपि तत्थ तत्थ समन्धकारे निलीना रत्तिसञ्ञाय वा अञ्ञेहि वा कारणेहि रवन्ति. सो तेसं सद्दं सुत्वा दिवायेव समानं रत्तीति सञ्जानाति. एवं सकुणरुततो एवंसञ्ञिनो होन्तीति. इदमहन्ति इदं अहं एवं सञ्जाननं. सम्मोहविहारस्मिं वदामीति सम्मोहविहारपरियापन्नं अन्तोगधं, सम्मोहविहारानं अञ्ञतरं वदामीति वुत्तं होति.

अहं खो पन ब्राह्मण…पे… सञ्जानामीति पाकटो बोधिसत्तस्स रत्तिन्दिवपरिच्छेदो सत्ताहवद्दलेपि चन्दिमसूरियेसु अदिस्समानेसुपि जानातियेव ‘‘एत्तकं पुरेभत्तकालो गतो, एत्तकं पच्छाभत्तकालो, एत्तकं पठमयामो, एत्तकं मज्झिमयामो, एत्तकं पच्छिमयामो’’ति, तस्मा एवमाह. अनच्छरियञ्चेतं यं पूरितपारमी बोधिसत्तो एवं जानाति. पदेसञाणे ठितानं सावकानम्पि हि रत्तिन्दिवपरिच्छेदो पाकटो होति.

कल्याणियमहाविहारे किर गोदत्तत्थेरो द्वङ्गुलकाले भत्तं गहेत्वा अङ्गुलकाले भुञ्जति. सूरिये अदिस्समानेपि पातोयेव सेनासनं पविसित्वा ताय वेलाय निक्खमति. एकदिवसं आरामिका ‘‘स्वे थेरस्स निक्खमनकाले पस्सामा’’ति भत्तं सम्पादेत्वा कालत्थम्भमूले निसीदिंसु. थेरो द्वङ्गुलकालेयेव निक्खमति. ततो पभुति किर सूरिये अदिस्समानेपि थेरस्स निक्खमनसञ्ञाय एव भेरिं आकोटेन्ति.

अजगरविहारेपि काळदेवत्थेरो अन्तोवस्से यामगण्डिकं पहरति, आचिण्णमेतं थेरस्स. न च यामयन्तनाळिकं पयोजेति, अञ्ञे भिक्खू पयोजेन्ति. अथ निक्खन्ते पठमे यामे थेरे मुग्गरं गहेत्वा ठितमत्तेयेव एकं द्वे वारे पहरन्तेयेव वा यामयन्तं पतति, एवं तीसु यामेसु समणधम्मं कत्वा थेरो पातोयेव गामं पविसित्वा पिण्डपातं आदाय विहारं आगन्त्वा भोजनवेलाय पत्तं गहेत्वा दिवा विहारट्ठानं गन्त्वा समणधम्मं करोति. भिक्खू कालत्थम्भं दिस्वा थेरस्स अदिस्वा आगमनत्थाय पेसेन्ति. सो भिक्खु थेरं दिवा विहारट्ठाना निक्खमन्तमेव वा अन्तरामग्गे वा पस्सति. एवं पदेसञाणे ठितानं सावकानम्पि रत्तिन्दिवपरिच्छेदो पाकटो होति, किमङ्गं पन बोधिसत्तानन्ति.

यं खो तं ब्राह्मण…पे… वदेय्याति एत्थ पन ‘‘यं खो तं, ब्राह्मण, असम्मोहधम्मो सत्तो लोके उप्पन्नो…पे… सुखाय देवमनुस्सान’’न्ति वचनं वदमानो कोचि सम्मा वदेय्य, सम्मा वदमानो सिया, न वितथवादी अस्स. ममेव तं वचनं वदमानो सम्मा वदेय्य, सम्मा वदमानो सिया, न वितथवादी अस्साति एवं पदसम्बन्धो वेदितब्बो.

तत्थ असम्मोहधम्मोति असम्मोहसभावो. लोकेति मनुस्सलोके. बहुजनहितायाति बहुजनस्स हितत्थाय, पञ्ञासम्पत्तिया दिट्ठधम्मिकसम्परायिकहितूपदेसकोति. बहुजनसुखायाति बहुजनस्स सुखत्थाय, चागसम्पत्तिया उपकरणसुखस्स दायकोति. लोकानुकम्पायाति लोकस्स अनुकम्पत्थाय, मेत्ताकरुणासम्पत्तिया मातापितरो विय लोकस्स रक्खिता गोपयिताति. अत्थाय हिताय सुखाय देवमनुस्सानन्ति इध देवमनुस्सग्गहणेन च भब्बपुग्गलवेनेय्यसत्तेयेव गहेत्वा तेसं निब्बानमग्गफलाधिगमाय अत्तनो उप्पत्तिं दस्सेतीति वेदितब्बो. अत्थायाति हि वुत्ते परमत्थत्थाय निब्बानायाति वुत्तं होति. हितायाति वुत्ते तं सम्पापकमग्गत्थायाति वुत्तं होति, निब्बानसम्पापकमग्गतो हि उत्तरि हितं नाम नत्थि. सुखायाति वुत्ते फलसमापत्तिसुखत्थायाति वुत्तं होति, ततो उत्तरि सुखाभावतो. वुत्तञ्चेतं ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति (दी. नि. ३.३५५; अ. नि. ५.२७; विभ. ८०४).

असम्मोहविहारवण्णना निट्ठिता.

पुब्बभागपटिपदादिवण्णना

५१. एवं भगवा बुद्धगुणपटिलाभावसानं अत्तनो असम्मोहविहारं ब्राह्मणस्स दस्सेत्वा इदानि याय पटिपदाय तं कोटिप्पत्तं असम्मोहविहारं अधिगतो, तं पुब्बभागतो पभुति दस्सेतुं आरद्धं खो पन मे ब्राह्मणातिआदिमाह.

केचि पनाहु ‘‘इमं असम्मोहविहारं सुत्वा ब्राह्मणस्स चित्तमेवं उप्पन्नं ‘काय नु खो पटिपदाय इमं पत्तो’ति, तस्स चित्तमञ्ञाय इमायाहं पटिपदाय इमं उत्तमं असम्मोहविहारं पत्तोति दस्सेन्तो एवमाहा’’ति.

तत्थ आरद्धं खो पन मे, ब्राह्मण, वीरियं अहोसीति, ब्राह्मण, न मया अयं उत्तमो असम्मोहविहारो कुसीतेन मुट्ठस्सतिना सारद्धकायेन विक्खित्तचित्तेन वा अधिगतो, अपिच खो तदधिगमाय आरद्धं खो पन मे वीरियं अहोसि, बोधिमण्डे निसिन्नेन मया चतुरङ्गवीरियं आरद्धं अहोसि, पग्गहितं असिथिलप्पवत्तितन्ति वुत्तं होति. आरद्धत्तायेव च मेतं असल्लीनं अहोसि.

उपट्ठिता सति असम्मुट्ठाति न केवलञ्च वीरियमेव, सतिपि मे आरम्मणाभिमुखीभावेन उपट्ठिता अहोसि. उपट्ठितत्तायेव च असम्मुट्ठा. पस्सद्धो कायोति कायचित्तप्पस्सद्धिसम्भवेन कायोपि मे पस्सद्धो अहोसि. तत्थ यस्मा नामकाये पस्सद्धे रूपकायोपि पस्सद्धोयेव होति, तस्मा नामकायो रूपकायोति अविसेसेत्वाव पस्सद्धो कायोति वुत्तं. असारद्धोति सो च खो पस्सद्धत्तायेव असारद्धो, विगतदरथोति वुत्तं होति. समाहितं चित्तं एकग्गन्ति चित्तम्पि मे सम्मा आहितं सुट्ठु ठपितं अप्पितं विय अहोसि. समाहितत्ता एव च एकग्गं अचलं निप्फन्दनन्ति, एत्तावता झानस्स पुब्बभागपटिपदा कथिता होति.

इदानि इमाय पटिपदाय अधिगतं पठमज्झानं आदिं कत्वा विज्जात्तयपरियोसानं विसेसं दस्सेन्तो सो खो अहन्तिआदिमाह. तत्थ विविच्चेव कामेहि…पे… चतुत्थज्झानं उपसम्पज्ज विहासिन्ति एत्थ ताव यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे पथवीकसिणकथायं वुत्तं. केवलञ्हि तत्थ ‘‘उपसम्पज्ज विहरती’’ति आगतं, इध ‘‘विहासि’’न्ति, अयमेव विसेसो. किं कत्वा पन भगवा इमानि झानानि उपसम्पज्ज विहासीति, कम्मट्ठानं भावेत्वा. कतरं? आनापानस्सतिकम्मट्ठानं.

इमानि च पन चत्तारि झानानि केसञ्चि चित्तेकग्गतत्थानि होन्ति, केसञ्चि विपस्सनापादकानि, केसञ्चि अभिञ्ञापादकानि, केसञ्चि निरोधपादकानि, केसञ्चि भवोक्कमनत्थानि. तत्थ खीणासवानं चित्तेकग्गतत्थानि होन्ति. ते हि समापज्जित्वा एकग्गचित्ता सुखं दिवसं विहरिस्सामाति इच्चेवं कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेन्ति. सेक्खपुथुज्जनानं समापत्तितो वुट्ठाय समाहितेन चित्तेन विपस्सिस्सामाति निब्बत्तेन्तानं विपस्सनापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानं समापज्जित्वा समापत्तितो वुट्ठाय ‘‘एकोपि हुत्वा बहुधा होती’’ति (दी. नि. १.२३८; पटि. म. १.१०२) वुत्तनया अभिञ्ञायो पत्थेन्ता निब्बत्तेन्ति, तेसं अभिञ्ञापादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा निरोधसमापत्तिं समापज्जित्वा सत्ताहं अचित्ता हुत्वा दिट्ठेव धम्मे निरोधं निब्बानं पत्वा सुखं विहरिस्सामाति निब्बत्तेन्ति, तेसं निरोधपादकानि होन्ति. ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अपरिहीनज्झाना ब्रह्मलोके उप्पज्जिस्सामाति निब्बत्तेन्ति, तेसं भवोक्कमनत्थानि होन्ति.

भगवता पनिदं चतुत्थज्झानं बोधिरुक्खमूले निब्बत्तितं, तं तस्स विपस्सनापादकञ्चेव अहोसि अभिञ्ञापादकञ्च सब्बकिच्चसाधकञ्च, सब्बलोकियलोकुत्तरगुणदायकन्ति वेदितब्बं.

पुब्बभागपटिपदादिवण्णना निट्ठिता.

पुब्बेनिवासकथावण्णना

५२. येसञ्च गुणानं दायकं अहोसि, तेसं एकदेसं दस्सेन्तो सो एवं समाहिते चित्तेतिआदिमाह. तत्थ द्विन्नं विज्जानं अनुपदवण्णना चेव भावनानयो च विसुद्धिमग्गे वित्थारितो. केवलञ्हि तत्थ ‘‘सो एवं समाहिते चित्ते…पे… अभिनिन्नामेती’’ति वुत्तं, इध ‘‘अभिनिन्नामेसि’’न्ति. अयं खो मे ब्राह्मणाति अयञ्च अप्पनावारो तत्थ अनागतोति अयमेव विसेसो. तत्थ सोति सो अहं. अभिनिन्नामेसिन्ति अभिनीहरिं. अभिनिन्नामेसिन्ति च वचनतो सोति एत्थ सो अहन्ति एवमत्थो वेदितब्बो.

यस्मा चिदं भगवतो वसेन पुब्बेनिवासानुस्सतिञाणं आगतं, तस्मा ‘‘सो ततो चुतो इधूपपन्नो’’ति एत्थ एवं योजना वेदितब्बा. एत्थ हि सो ततो चुतोति पटिनिवत्तन्तस्स पच्चवेक्खणं. तस्मा इधूपपन्नोति इमिस्सा इधूपपत्तिया अनन्तरं. अमुत्र उदपादिन्ति तुसितभवनं सन्धायाहाति वेदितब्बो. तत्रापासिं एवंनामोति तत्रापि तुसितभवने सेतकेतु नाम देवपुत्तो अहोसिं. एवंगोत्तोति ताहि देवताहि सद्धिं एकगोत्तो. एवंवण्णोति सुवण्णवण्णो. एवमाहारोति दिब्बसुधाहारो. एवंसुखदुक्खप्पटिसंवेदीति एवं दिब्बसुखपटिसंवेदी. दुक्खं पन सङ्खारदुक्खमत्तमेव. एवमायुपरियन्तोति एवं सत्तपञ्ञासवस्सकोटिसट्ठिवस्ससतसहस्सायुपरियन्तो. सो ततो चुतोति सो अहं ततो तुसितभवनतो चुतो. इधूपपन्नोति इध महामायाय देविया कुच्छिम्हि निब्बत्तो.

अयं खो मे ब्राह्मणातिआदीसु मेति मया. विज्जाति विदितकरणट्ठेन विज्जा. किं विदितं करोति? पुब्बेनिवासं. अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तप्पटिच्छादको मोहो वुच्चति. तमोति स्वेव मोहो पटिच्छादकट्ठेन ‘‘तमो’’ति वुच्चति. आलोकोति सायेव विज्जा ओभासकरणट्ठेन ‘‘आलोको’’ति वुच्चति. एत्थ च विज्जा अधिगताति अयं अत्थो, सेसं पसंसावचनं. योजना पनेत्थ अयं खो मे विज्जा अधिगता, तस्स मे अधिगतविज्जस्स अविज्जा विहता, विनट्ठाति अत्थो. कस्मा? यस्मा विज्जा उप्पन्ना. एस नयो इतरस्मिम्पि पदद्वये.

यथा न्ति एत्थ यथाति ओपम्मे. न्ति निपातो. सतिया अविप्पवासेन अप्पमत्तस्स. वीरियातापेन आतापिनो. काये च जीविते च अनपेक्खताय पहितत्तस्स, पेसितत्तस्साति अत्थो. इदं वुत्तं होति ‘‘यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य, विज्जा उप्पज्जेय्य. तमो विहञ्ञेय्य, आलोको उप्पज्जेय्य. एवमेव मम अविज्जा विहता, विज्जा उप्पन्ना. तमो विहतो, आलोको उप्पन्नो. एतस्स मे पधानानुयोगस्स अनुरूपमेव फलं लद्ध’’न्ति.

पुब्बेनिवासकथावण्णना निट्ठिता.

दिब्बचक्खुञाणकथावण्णना

५३. चुतूपपातकथायं यस्मा इध भगवतो वसेन पाळि आगता, तस्मा ‘‘पस्सामि पजानामी’’ति वुत्तं, अयं विसेसो. सेसं विसुद्धिमग्गे वुत्तसदिसमेव.

एत्थ पन विज्जाति दिब्बचक्खुञाणविज्जा. अविज्जाति सत्तानं चुतिपटिसन्धिपटिच्छादिका अविज्जा. सेसं वुत्तनयमेवाति. यस्मा च पूरितपारमीनं महासत्तानं परिकम्मकिच्चं नाम नत्थि. ते हि चित्ते अभिनिन्नामितमत्तेयेव अनेकविहितं पुब्बेनिवासं अनुस्सरन्ति, दिब्बेन चक्खुना सत्ते पस्सन्ति. तस्मा यो तत्थ परिकम्मं आदिं कत्वा भावनानयो वुत्तो, न तेन इध अत्थोति.

दिब्बचक्खुञाणकथावण्णना निट्ठिता.

आसवक्खयञाणकथावण्णना

५४. ततियविज्जाय सो एवं समाहिते चित्तेति विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं. आसवानं खयञाणायाति अरहत्तमग्गञाणत्थाय. अरहत्तमग्गो हि आसवविनासनतो आसवानं खयोति वुच्चति, तत्र चेतं ञाणं, तप्परियापन्नत्ताति. चित्तं अभिनिन्नामेसिन्ति विपस्सनाचित्तं अभिनीहरिं. सो इदं दुक्खन्ति एवमादीसु ‘‘एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बम्पि दुक्खसच्चं सरसलक्खणपटिवेधेन यथाभूतं अब्भञ्ञासिं जानिं पटिविज्झिं. तस्स च दुक्खस्स निब्बत्तिकं तण्हं अयं दुक्खसमुदयोति. तदुभयम्पि यं ठानं पत्वा निरुज्झति, तं तेसं अप्पवत्तिं निब्बानं अयं दुक्खनिरोधोति. तस्स सम्पापकं अरियमग्गं अयं दुक्खनिरोधगामिनी पटिपदाति सरसलक्खणपटिवेधेन यथाभूतं अब्भञ्ञासिं जानिं पटिविज्झिन्ति एवमत्थो वेदितब्बो.

एवं सरूपतो सच्चानि दस्सेत्वा इदानि किलेसवसेन परियायतो दस्सेन्तो इमे आसवातिआदिमाह. तस्स मे एवं जानतो एवं पस्सतोति तस्स मय्हं एवं जानन्तस्स एवं पस्सन्तस्स. सह विपस्सनाय कोटिप्पत्तं मग्गं कथेति. कामासवाति कामासवतो. विमुच्चित्थाति इमिना फलक्खणं दस्सेति, मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होति. विमुत्तस्मिं विमुत्तमिति ञाणन्ति इमिना पच्चवेक्खणञाणं दस्सेति. खीणा जातीतिआदीहि तस्स भूमिं, तेन हि ञाणेन भगवा पच्चवेक्खन्तो ‘‘खीणा जाती’’तिआदीनि अब्भञ्ञासि. कतमा पन भगवतो जाति खीणा, कथञ्च नं अब्भञ्ञासीति? न तावस्स अतीता जाति खीणा, पुब्बेव खीणत्ता, न अनागता, अनागते वायामाभावतो, न पच्चुप्पन्ना, विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा, तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो अब्भञ्ञासि.

वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं, पुथुज्जनकल्याणकेन हि सद्धिं सत्तसेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो. तस्मा भगवा अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति अब्भञ्ञासि. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो. तस्मा भगवा अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति अब्भञ्ञासि.

नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवंसोळसकिच्चभावाय, किलेसक्खयाय वा मग्गभावनाकिच्चं मे नत्थीति अब्भञ्ञासि. अथ वा इत्थत्तायाति इत्थभावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि. इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय. ते चरिमकविञ्ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति अब्भञ्ञासि.

इदानि एवं पच्चवेक्खणञाणपरिग्गहितं आसवानं खयञाणाधिगमं ब्राह्मणस्स दस्सेन्तो, अयं खो मे ब्राह्मणातिआदिमाह. तत्थ विज्जाति अरहत्तमग्गञाणविज्जा. अविज्जाति चतुसच्चपटिच्छादिका अविज्जा. सेसं वुत्तनयमेव. एत्तावता च पुब्बेनिवासञाणेन अतीतंसञाणं, दिब्बचक्खुना पच्चुप्पन्नानागतंसञाणं, आसवक्खयेन सकललोकियलोकुत्तरगुणन्ति एवं तीहि विज्जाहि सब्बेपि सब्बञ्ञुगुणे सङ्गहेत्वा पकासेन्तो अत्तनो असम्मोहविहारं ब्राह्मणस्स दस्सेसि.

आसवक्खयञाणकथावण्णना निट्ठिता.

अरञ्ञवासकारणवण्णना

५५. एवं वुत्ते किर ब्राह्मणो चिन्तेसि – ‘‘समणो गोतमो सब्बञ्ञुतं पटिजानाति, अज्जापि च अरञ्ञवासं न विजहति, अत्थि नु ख्वस्स अञ्ञम्पि किञ्चि करणीय’’न्ति. अथस्स भगवा अज्झासयं विदित्वा इमिना अज्झासयानुसन्धिना, सिया खो पन तेतिआदिमाह. तत्थ सिया खो पन ते, ब्राह्मण, एवमस्साति, ब्राह्मण, कदाचि तुय्हं एवं भवेय्य. न खो पनेतं ब्राह्मण एवं दट्ठब्बन्ति एतं खो पन, ब्राह्मण, तया मय्हं पन्तसेनासनपटिसेवनं अवीतरागादितायाति एवं न दट्ठब्बं. एवं पन्तसेनासनपटिसेवने अकारणं पटिक्खिपित्वा कारणं दस्सेन्तो द्वे खो अहन्तिआदिमाह. तत्थ अत्थोयेव अत्थवसो. तस्मा द्वे खो अहं, ब्राह्मण, अत्थवसेति अहं खो, ब्राह्मण, द्वे अत्थे द्वे कारणानि सम्पस्समानोति वुत्तं होति. अत्तनो च दिट्ठधम्मसुखविहारन्ति एत्थ दिट्ठधम्मो नाम अयं पच्चक्खो अत्तभावो. सुखविहारो नाम चतुन्नम्पि इरियापथविहारानं फासुता, एककस्स हि अरञ्ञे अन्तमसो उच्चारपस्सावकिच्चं उपादाय सब्बेव इरियापथा फासुका होन्ति, तस्मा दिट्ठधम्मस्स सुखविहारन्ति अयमत्थो वेदितब्बो. पच्छिमञ्च जनतं अनुकम्पमानोति कथं अरञ्ञवासेन पच्छिमा जनता अनुकम्पिता होति? सद्धापब्बजिता हि कुलपुत्ता भगवतो अरञ्ञवासं दिस्वा भगवापि नाम अरञ्ञसेनासनानि न मुञ्चति, यस्स नेवत्थि परिञ्ञातब्बं न पहातब्बं न भावेतब्बं न सच्छिकातब्बं, किमङ्गं पन मयन्ति चिन्तेत्वा तत्थ वसितब्बमेव मञ्ञिस्सन्ति. एवं खिप्पमेव दुक्खस्सन्तकरा भविस्सन्ति. एवं पच्छिमा जनता अनुकम्पिता होति. एतमत्थं दस्सेन्तो आह ‘‘पच्छिमञ्च जनतं अनुकम्पमानो’’ति.

अरञ्ञवासकारणवण्णना निट्ठिता.

देसनानुमोदनावण्णना

५६. तं सुत्वा अत्तमनो ब्राह्मणो अनुकम्पितरूपातिआदिमाह. तत्थ अनुकम्पितरूपाति अनुकम्पितजातिका अनुकम्पितसभावा. जनताति जनसमूहो. यथा तं अरहता सम्मासम्बुद्धेनाति यथा अरहं सम्मासम्बुद्धो अनुकम्पेय्य, तथेव अनुकम्पितरूपाति.

एवञ्च पन वत्वा पुन तं भगवतो धम्मदेसनं अब्भनुमोदमानो भगवन्तं एतदवोच अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमाति. तत्थायं अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु (चूळव. ३८३; अ. नि. ८.२०) हि खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु (अ. नि. ४.१००) सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –

आदीसु (वि. व. ८५७) अभिरूपे. ‘‘अभिक्कन्तं, भन्ते’’तिआदीसु (दी. नि. १.२५०; पारा. १५) अब्भनुमोदने. इधापि अब्भनुमोदनेयेव. यस्मा च अब्भनुमोदने, तस्मा साधु साधु भो, गोतमाति वुत्तं होतीति वेदितब्बं.

‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;

हासे सोके पसादे च, करे आमेडितं बुधो’’ति. –

इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथ वा अभिक्कन्तन्ति अभिकन्तं. अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति वुत्तं होति.

तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हेत्थ अधिप्पायो – अभिक्कन्तं, भो गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादोति. भगवतोयेव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति – भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो, तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसीयमानहिततोति एवमादीहि योजेतब्बं.

ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरि मुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिच्छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसीअड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमे, अयं ताव अनुत्तानपदत्थो.

अयं पन अधिप्पाययोजना – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य. एवं कस्सपस्स भगवतो सासनन्तरधानतो पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आचिक्खन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारणेन मय्हं भोता गोतमेन एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.

देसनानुमोदनावण्णना निट्ठिता.

पसन्नाकारवण्णना

एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तयपसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भवन्तं गोतमं सरणं गच्छामीति भवं मे गोतमो सरणं परायणं, अघस्स ताता, हितस्स च विधाताति इमिना अधिप्पायेन भवन्तं गोतमं गच्छामि, भजामि, सेवामि, पयिरुपासामि, एवं वा जानामि, बुज्झामीति. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. तस्मा गच्छामीति इमस्स जानामि, बुज्झामीति अयमत्थो वुत्तो. धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने च अपायेसु अपतमाने धारेतीति धम्मो, सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्हेतं – ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४) वित्थारो. न केवलञ्च अरियमग्गो चेव निब्बानञ्च, अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं छत्तमाणवकविमाने –

‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;

मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);

एत्थ रागविरागोति मग्गो कथितो. अनेजमसोकन्ति फलं. धम्ममसङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता सब्बधम्मक्खन्धाति. दिट्ठिसीलसङ्घातेन संहतोति सङ्घो, सो अत्थतो अट्ठ अरियपुग्गलसमूहो. वुत्तञ्हेतं तस्मिंयेव विमाने.

‘‘यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;

अट्ठ च पुग्गल धम्मदसा ते, सङ्घमिमं सरणत्थमुपेही’’ति. (वि. व. ८८८);

भिक्खूनं सङ्घो भिक्खुसङ्घो. एत्तावता ब्राह्मणो तीणि सरणगमनानि पटिवेदेसि.

पसन्नाकारवण्णना निट्ठिता.

सरणगमनकथावण्णना

इदानि तेसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं. यो च सरणं गच्छति, सरणगमनप्पभेदो, सरणगमनस्स फलं, संकिलेसो, भेदोति अयं विधि वेदितब्बो. सेय्यथिदं – पदत्थतो ताव हिंसतीति सरणं, सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिपरिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेवेतं अधिवचनं.

अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसति बुद्धो. भवकन्तारा उत्तारणेन अस्सासदानेन च धम्मो. अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो. तस्मा इमिनापि परियायेन रतनत्तयं सरणं. तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं. तंसमङ्गिसत्तो सरणं गच्छति, वुत्तप्पकारेन चित्तुप्पादेन एतानि मे तीणि सरणानि सरणं, एतानि परायणन्ति एवं उपेतीति अत्थो. एवं ताव सरणं सरणगमनं यो च सरणं गच्छतीति इदं तयं वेदितब्बं.

सरणगमनप्पभेदे पन दुविधं सरणगमनं लोकुत्तरं लोकियञ्च. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति, तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो, सद्धामूलिका च सम्मादिट्ठि दससु पुञ्ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चति.

तयिदं चतुधा पवत्तति अत्तसन्निय्यातनेन तप्परायणताय सिस्सभावूपगमनेन पणिपातेनाति. तत्थ अत्तसन्निय्यातनं नाम ‘‘अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनं अत्तपरिच्चजनं. तप्परायणता नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो इति मं धारेथा’’ति एवं तप्परायणभावो. सिस्सभावूपगमनं नाम ‘‘अज्ज आदिं कत्वा अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्साति मं धारेथा’’ति एवं सिस्सभावूपगमो. पणिपातो नाम ‘‘अज्ज आदिं कत्वा अहं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमि, इति मं धारेथा’’ति एवं बुद्धादीसु परमनिपच्चकारो. इमेसञ्हि चतुन्नं आकारानं अञ्ञतरम्पि करोन्तेन गहितंयेव होति सरणगमनं.

अपिच भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स अत्तानं परिच्चजामि. जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव मे जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताणन्ति एवम्पि अत्तसन्निय्यातनं वेदितब्बं. ‘‘सत्थारञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यं, सुगतञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यं, सम्मासम्बुद्धञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्य’’न्ति (सं. नि. २.१५४) एवम्पि महाकस्सपस्स सरणगमनं विय सिस्सभावूपगमनं दट्ठब्बं.

‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;

नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति. (सु. नि. १९४; सं. नि. १.२४६) –

एवम्पि आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा. ‘‘अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति ब्रह्मायु अहं, भो गोतम, ब्राह्मणो, ब्रह्मायु अहं, भो गोतम, ब्राह्मणो’’ति (म. नि. २.३९४) एवम्पि पणिपातो दट्ठब्बो.

सो पनेस ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति. तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि. सेट्ठवसेनेव हि सरणं गय्हति, सेट्ठवसेन भिज्जति, तस्मा यो साकियो वा कोलियो वा ‘‘बुद्धो अम्हाकं ञातको’’ति वन्दति, अग्गहितमेव होति सरणं. यो वा ‘‘समणो गोतमो राजपूजितो महानुभावो, अवन्दियमानो अनत्थम्पि करेय्या’’ति भयेन वन्दति, अग्गहितमेव होति सरणं. यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा –

‘‘एकेन भोगे भुञ्जेय्य, द्वीहि कम्मं पयोजये;

चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति. (दी. नि. ३.२६५) –

एवरूपं अनुसासनिं उग्गहेत्वा ‘‘आचरियो मे’’ति वन्दति, अग्गहितमेव होति सरणं. यो पन ‘‘अयं लोके अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव गहितं होति सरणं.

एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ञातिं ‘‘ञातको मे अय’’न्ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं. तथा राजानं भयवसेन वन्दतो, सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति. तथा यंकिञ्चि सिप्पं सिक्खापकं तित्थियं ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्जतीति एवं सरणगमनप्पभेदो वेदितब्बो.

एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. वुत्तञ्हेतं –

‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

एतं खो सरणं खेमं, एतं सरणमुत्तमं;

एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति. (ध. प. १९०-१९२);

अपिच निच्चतो अनुपगमनादिवसेन पेतस्स आनिसंसफलं वेदितब्बं. वुत्तञ्हेतं, ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं अरहन्तं जीविता वोरोपेय्य, दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’’ति (म. नि. ३.१२८; अ. नि. १.२६८-२७६).

लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव. वुत्तञ्हेतं –

‘‘येकेचि बुद्धं सरणं गतासे,

न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं,

देवकायं परिपूरेस्सन्ती’’ति. (सं. नि. १.३७);

अपरम्पि वुत्तं ‘‘अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो, तेनुपसङ्कमि…पे… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच ‘साधु खो देवानमिन्द बुद्धं सरणगमनं होति, बुद्धं सरणगमनहेतु खो देवानमिन्द एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति दिब्बेन आयुना दिब्बेन वण्णेन सुखेन यसेन आधिपतेय्येन दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही’’ति (सं. नि. ४.३४१). एस नयो धम्मे सङ्घे च. अपिच वेलामसुत्तादिवसेनापि (अ. नि. ९.२०) सरणगमनस्स फलविसेसो वेदितब्बो. एवं सरणगमनफलं वेदितब्बं.

तत्थ लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति, न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स च सरणगमनस्स दुविधो भेदो सावज्जो अनवज्जो च. तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो अनिट्ठफलो. अनवज्जो कालं किरियाय, सो अविपाकत्ता अफलो. लोकुत्तरस्स पन नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञसत्थारं न उद्दिसतीति एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बोति. उपासकं मं भवं गोतमो धारेतूति मं भवं गोतमो ‘‘उपासको अय’’न्ति एवं धारेतु, जानातूति अत्थो.

सरणगमनकथावण्णना निट्ठिता.

उपासकविधिकथावण्णना

उपासकविधिकोसल्लत्थं पनेत्थ को उपासको, कस्मा उपासकोति वुच्चति, किमस्स सीलं, को आजीवो, का विपत्ति, का सम्पत्तीति इदं पकिण्णकं वेदितब्बं.

तत्थ को उपासकोति यो कोचि तिसरणगतो गहट्ठो. वुत्तञ्हेतं – ‘‘यतो खो महानाम उपासको बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति. एत्तावता खो महानाम उपासको होती’’ति (सं. नि. ५.१०३३).

कस्मा उपासकोति रतनत्तयस्स उपासनतो. सो हि बुद्धं उपासतीति उपासको. धम्मं, सङ्घं उपासतीति उपासको.

किमस्स सीलन्ति पञ्च वेरमणियो. यथाह ‘‘यतो खो महानाम उपासको पाणातिपाता पटिविरतो होति अदिन्नादाना, कामेसु मिच्छाचारा, मुसावादा, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. एत्तावता खो महानाम उपासको सीलवा होती’’ति (सं. नि. ५.१०३३).

को आजीवोति पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीवितकप्पनं. वुत्तञ्हेतं ‘‘पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया. कतमा पञ्च? सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा. इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया’’ति (अ. नि. ५.१७७).

का विपत्तीति या तस्सेव सीलस्स च आजीवस्स च विपत्ति, अयमस्स विपत्ति. अपिच याय एस चण्डालो चेव होति मलञ्च पतिकुट्ठो च. सापिस्स विपत्तीति वेदितब्बा. ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति. यथाह ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपतिकुट्ठो च. कतमेहि पञ्चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति नो कम्मं, इतो च बहिद्धा दक्खिणेय्यं परियेसति तत्थ च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).

का सम्पत्तीति या चस्स सीलसम्पदा च आजीवसम्पदा च, सा सम्पत्ति. ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा. यथाह ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीकञ्च. कतमेहि पञ्चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).

अज्जतग्गेति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म. नि. २.७०) हि आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य, (कथा. ४४१) उच्छग्गं वेळग्ग’’न्तिआदीसु कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं. नि. ५.३७४), अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव. ३१८) कोट्ठासे. ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ. नि. ४.३४) सेट्ठे. इध पनायं आदिम्हि दट्ठब्बो. तस्मा अज्जतग्गेति अज्जतं आदिं कत्वा, एवमेत्थ अत्थो वेदितब्बो. अज्जतन्ति अज्जभावं. अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो.

पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव उपेतं. अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भवं गोतमो धारेतु जानातु. अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं ‘‘न बुद्धो’’ति वा धम्मं ‘‘न धम्मो’’ति वा, सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति. एवं अत्तसन्निय्यातनेन सरणं गन्त्वा चतूहि च पच्चयेहि पवारेत्वा उट्ठायासना भगवन्तं अभिवादेत्वा तिक्खत्तुं पदक्खिणं कत्वा पक्कामीति.

उपासकविधिकथावण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

भयभेरवसुत्तवण्णना निट्ठिता.

५. अनङ्गणसुत्तवण्णना

५७. एवं मे सुतं…पे… आयस्मा सारिपुत्तोति अनङ्गणसुत्तं. तत्रायं अनुत्तानपदवण्णना – यथा चेत्थ, एवं सब्बसुत्तेसु. तस्मा इतो परं एत्तकम्पि अवत्वा अपुब्बपदवण्णनंयेव करिस्साम.

चत्तारोति गणनपरिच्छेदो. पुग्गलाति सत्ता नरा पोसा. एत्तावता च पुग्गलवादी महाथेरोति न गहेतब्बं, अयञ्हि आयस्मा बुद्धपुत्तानं सेट्ठो, सो बुद्धस्स भगवतो देसनं अविलोमेन्तोयेव देसेति.

सम्मुतिपरमत्थदेसनाकथावण्णना

बुद्धस्स भगवतो दुविधा देसना सम्मुतिदेसना, परमत्थदेसना चाति. तत्थ पुग्गलो सत्तो इत्थी पुरिसो खत्तियो ब्राह्मणो देवो मारोति एवरूपा सम्मुतिदेसना. अनिच्चं दुक्खं अनत्ता, खन्धा धातू आयतनानि सतिपट्ठानाति एवरूपा परमत्थदेसना.

तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसं अधिगन्तुं समत्था, तेसं सम्मुतिदेसनं देसेति. ये पन परमत्थवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति. तत्थायं उपमा, यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णनको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति. ये अन्धकभासादीसु अञ्ञतराय, तेसं ताय ताय भासाय. एवं ते माणवका छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति. तत्थ आचरियो विय बुद्धो भगवा. तयो वेदा विय कथेतब्बभावेन ठितानि तीणि पिटकानि. देसभासाकोसल्लमिव सम्मुतिपरमत्थकोसल्लं. नानादेसभासा माणवका विय सम्मुतिपरमत्थदेसनापटिविज्झनसमत्था वेनेय्यसत्ता. आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेन देसना वेदितब्बा. आह चेत्थ –

‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति.

सङ्केतवचनं सच्चं, लोकसम्मुतिकारणा;

परमत्थवचनं सच्चं, धम्मानं भूतकारणा.

तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;

सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति.

अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्चाति. ‘‘खन्धधातुआयतनानि हिरीयन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहमापज्जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि हिरीयन्ति ओत्तप्पन्ति नामा’’ति. ‘‘इत्थी हिरीयति ओत्तप्पति पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति वुत्ते पन जानाति, न सम्मोहमापज्जति, न पटिसत्तु होति. तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा कम्मस्सका धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा कम्मस्सकतादीपनत्थं पुग्गलकथं कथेति.

‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पच्चत्तपुरिसकारदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा मातरं जीविता वोरोपेन्ति पितरं अरहन्तं रुहिरुप्पादकम्मं करोन्ति, सङ्घभेदकम्मं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा आनन्तरियदीपनत्थं पुग्गलकथं कथेति. ‘‘खन्धा मेत्तायन्ति धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा ब्रह्मविहारदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा पुब्बेनिवासमनुस्सरन्ति धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पुब्बेनिवासदीपनत्थं पुग्गलकथं कथेति. ‘‘खन्धा दानं पटिग्गण्हन्ति धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहमापज्जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि पटिग्गण्हन्ति नामा’’ति. ‘‘पुग्गला पटिग्गण्हन्ति सीलवन्तो कल्याणधम्मा’’ति वुत्ते पन जानाति, न सम्मोहमापज्जति, न पटिसत्तु होति. तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति.

लोकसम्मुतिञ्च बुद्धा भगवन्तो नप्पजहन्ति, लोकसमञ्ञाय लोकनिरुत्तियं लोकाभिलापे ठितायेव धम्मं देसेन्ति. तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति. तस्मा अयम्पि आयस्मा लोकवोहारकुसलताय बुद्धस्स भगवतो देसनं अविलोमेन्तो लोकसम्मुतियं ठत्वाव चत्तारोमे, आवुसो, पुग्गलाति आह. तस्मा एत्थ परमत्थवसेन अग्गहेत्वा सम्मुतिवसेनेव पुग्गलो वेदितब्बो.

सन्तो संविज्जमानाति लोकसङ्केतवसेन अत्थि उपलब्भमाना. लोकस्मिन्ति सत्तलोके. साङ्गणोव समानोतिआदीसु पन अङ्गणन्ति कत्थचि किलेसा वुच्चन्ति. यथाह ‘‘तत्थ कतमानि तीणि अङ्गणानि? रागो अङ्गणं, दोसो अङ्गणं, मोहो अङ्गण’’न्ति (विभ. ९२४). कत्थचि यंकिञ्चि मलं वा पङ्को वा, यथाह ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’ति. कत्थचि तथारूपो भूमिभागो, सो बोधियङ्गणं चेतियङ्गणन्तिआदीनं वसेन वेदितब्बो. इध पन नानप्पकारा तिब्बकिलेसा ‘‘अङ्गण’’न्ति अधिप्पेता. तथा हि वक्खति ‘‘पापकानं खो एतं, आवुसो, अकुसलानं इच्छावचरानं अधिवचनं, यदिदं अङ्गण’’न्ति (म. नि. १.६०). सह अङ्गणेन साङ्गणो.

साङ्गणोव समानोति सकिलेसोयेव सन्तो. अत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं नप्पजानातीति मय्हं अत्तनो चित्तसन्ताने किलेसो अत्थीतिपि न जानाति. ‘‘इमे किलेसा नाम कक्खळा वाळा जहितब्बा न गहितब्बा विसदुट्ठसल्लसदिसा’’ति एवं याथावसरसतोपि न जानाति. यो अत्थीति च जानाति, एवञ्च जानाति. सो ‘‘अत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं पजानाती’’ति वुच्चति. यस्स पन न च मग्गेन समूहता किलेसा, न च उप्पज्जन्ति येन वा तेन वा वारितत्ता, अयमिध अनङ्गणोति अधिप्पेतो. नत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं नप्पजानातीति ‘‘मय्हं किलेसा येन वा तेन वा वारितत्ता नत्थि, न मग्गेन समूहतत्ता’’ति न जानाति, ‘‘ते उप्पज्जमाना महाअनत्थं करिस्सन्ति कक्खळा वाळा विसदुट्ठसल्लसदिसा’’ति एवं याथावसरसतोपि न जानाति. यो पन ‘‘इमिना कारणेन नत्थी’’ति च जानाति, एवञ्च जानाति, सो ‘‘नत्थि मे अज्झत्तं अङ्गणन्ति यथाभूतं पजानाती’’ति वुच्चति. तत्राति तेसु चतूसु पुग्गलेसु, तेसु वा द्वीसु साङ्गणेसु, य्वायन्ति यो अयं, यायन्तिपि पाठो.

५८. को नु खो, आवुसो, सारिपुत्त, हेतु को पच्चयोति उभयेनापि कारणमेव पुच्छति. येनिमेसन्ति येन हेतुना येन पच्चयेन इमेसं द्विन्नं एको सेट्ठपुरिसो एको हीनपुरिसोति अक्खायति, सो को हेतु को पच्चयोति एवमेत्थ सम्बन्धो वेदितब्बो. तत्थ किञ्चापि ‘‘नप्पजानाति पजानाती’’ति एवं वुत्तं, पजानना नप्पजाननाति इदमेव उभयं हेतु चेव पच्चयो च.

५९. थेरो पन अत्तनो विचित्रपटिभानताय तं पाकटतरं कत्वा दस्सेतुं पुन तत्रावुसोतिआदिमाह. तत्थ तस्सेतं पाटिकङ्खन्ति तस्स पुग्गलस्स एतं पाटिकङ्खितब्बं. इदमेव एस पापुणिस्सति, न अञ्ञन्ति इच्छितब्बं, अवस्सं भावीति वुत्तं होति. ‘‘न छन्दं जनेस्सती’’तिआदिना नयेन वुत्तं अछन्दजननादिं सन्धायाह.

तत्थ च न छन्दं जनेस्सतीति अप्पजानन्तो तस्स अङ्गणस्स पहानत्थं कत्तुकम्यताछन्दं न जनेस्सति. न वायमिस्सतीति ततो बलवतरं वायामं न करिस्सति, न वीरियं आरभिस्सतीति थामगतवीरियं पन नेव आरभिस्सति, न पवत्तेस्सतीति वुत्तं होति. साङ्गणोति इमेहि रागादीहि अङ्गणेहि साङ्गणो. संकिलिट्ठचित्तोति तेहियेव सुट्ठुतरं किलिट्ठचित्तो मलीनचित्तो विबाधितचित्तो उपतापितचित्तो च हुत्वा. कालं करिस्सतीति मरिस्सति.

सेय्यथापीति यथा नाम. कंसपातीति कंसलोहभाजनं. आभताति आनीता. आपणा वा कम्मारकुला वाति आपणतो वा कंसपातिकारकानं कम्मारानं घरतो वा. रजेनाति आगन्तुकरजेन पंसुआदिना. मलेनाति तत्थेव उट्ठितेन लोहमलेन. परियोनद्धाति सञ्छन्ना. न चेव परिभुञ्जेय्युन्ति उदकखादनीयपक्खिपनादीहि परिभोगं न करेय्युं. न च परियोदपेय्युन्ति धोवनघंसनादीहि न परिसुद्धं कारापेय्युं. रजापथेति रजपथे. अयमेव वा पाठो, रजस्स आगमनट्ठाने वा वुट्ठानुट्ठाने वा हेट्ठामञ्चे वा थुसकोट्ठके वा भाजनन्तरे वा, यत्थ रजेन ओकिरीयतीति अत्थो. संकिलिट्ठतरा अस्स मलग्गहिताति एत्थ रजापथे निक्खिपनेन संकिलिट्ठतरा, अपरिभोगापरियोदपनेहि मलग्गहिततराति वुत्तं होति, पटिपुच्छावचनञ्चेतं. तेनस्स एवमत्थो वेदितब्बो, आवुसो, सा कंसपाति एवं करीयमाना अपरेन कालेन संकिलिट्ठतरा च मलग्गहिततरा च मत्तिकपातीति वा कंसपातीति वा इतिपि दुज्जाना भवेय्य नु खो नोति, थेरो तं पटिजानन्तो आह ‘‘एवमावुसो’’ति. पुन धम्मसेनापति ओपम्मं सम्पटिपादेन्तो, एवमेव खोतिआदिमाह. तत्थेवं ओपम्मसंसन्दना वेदितब्बा – किलिट्ठकंसपातिसदिसो साङ्गणो पुग्गलो. संकिलिट्ठकंसपातिया नपरिभुञ्जनमादिं कत्वा रजापथनिक्खेपो विय तस्स पुग्गलस्स पब्बज्जं लभमानस्स वेज्जकम्मादीसु पसुतपुग्गलसन्तिके पब्बज्जापटिलाभो. संकिलिट्ठकंसपातिया पुन संकिलिट्ठतरभावो विय तस्स पुग्गलस्स अनुक्कमेन आचरियुपज्झायानं अनुसिक्खतो वेज्जकम्मादिकरणं, एत्थ ठितस्स साङ्गणकालकिरिया. अथ वा अनुक्कमेन दुक्कटदुब्भासितवीतिक्कमनं, एत्थ ठितस्स साङ्गणकालकिरिया. अथ वा अनुक्कमेन पाचित्तियथुल्लच्चयवीतिक्कमनं, सङ्घादिसेसवीतिक्कमनं, पाराजिकवीतिक्कमनं, मातुघातादिआनन्तरियकरणं, एत्थ ठितस्स साङ्गणकालकिरियाति.

संकिलिट्ठचित्तो कालं करिस्सतीति एत्थ च अकुसलचित्तेन कालं करिस्सतीति न एवमत्थो दट्ठब्बो. सब्बसत्ता हि पकतिचित्तेन भवङ्गचित्तेनेव कालं करोन्ति. अयं पन अविसोधेत्वा चित्तसन्तानं कालं करिस्सतीति एतमत्थं सन्धाय एवं वुत्तोति वेदितब्बो.

दुतियवारे परियोदपेय्युन्ति धोवनघंसनसण्हछारिकापरिमज्जनादीहि परिसुद्धं आदासमण्डलसदिसं करेय्युं. न च नं रजापथेति पुब्बे वुत्तप्पकारे ठाने अनिक्खिपित्वा करण्डमञ्जूसादीसु वा ठपेय्युं, पलिवेठेत्वा वा नागदन्ते लगेय्युं. सेसं वुत्तनयानुसारेनेव गहेतब्बं.

उपमासंसन्दना चेत्थ एवं वेदितब्बा – किलिट्ठकंसपातिसदिसो साङ्गणो भब्बपुग्गलो. किलिट्ठकंसपातिया परिभुञ्जनमादिं कत्वा सुद्धट्ठाने ठपनं विय तस्स पुग्गलस्स पब्बज्जं लभमानस्स पेसलभिक्खूनं सन्तिके पब्बज्जापटिलाभो. ये ओवदन्ति अनुसासन्ति अप्पमत्तकम्पि पमादं दिस्वा दण्डकम्मं कत्वा पुनप्पुनं सिक्खापेन्ति, संकिलिट्ठकंसपातिया अपरकाले परिसुद्धपरियोदातभावो विय तस्स पुग्गलस्स आचरियुपज्झायानं अनुसिक्खतो अनुक्कमेन सम्मावत्तपटिपत्ति, एत्थ ठितस्स अनङ्गणकालकिरिया. अथ वा अनुक्कमेन परिसुद्धे सीले पतिट्ठाय अत्तनो अनुरूपं बुद्धवचनं उग्गण्हित्वा धुतङ्गानि समादाय अत्तनो अनुकूलकम्मट्ठानं गहेत्वा गामन्तसेनासनवासं मुञ्चित्वा पन्तसेनासनवासो, एत्थ ठितस्स अनङ्गणकालकिरिया. अथ वा अनुक्कमेन कसिणपरिकम्मं कत्वा अट्ठसमापत्तिनिब्बत्तनेन किलेसविक्खम्भनं, विपस्सनापादकज्झाना वुट्ठाय विपस्सनाय किलेसानं तदङ्गनिवारणं, सोतापत्तिफलाधिगमो…पे… अरहत्तसच्छिकिरियाति एत्थ ठितस्स अच्चन्तं अनङ्गणकालकिरिया एव.

ततियवारे सुभनिमित्तन्ति रागट्ठानियं इट्ठारम्मणं. मनसि करिस्सतीति तस्मिं विपन्नस्सति तं निमित्तं आवज्जिस्सति. तस्स सुभनिमित्तस्स मनसिकाराति तस्स पुग्गलस्स सुभनिमित्तमनसिकारकारणा. अनुद्धंसेस्सतीति हिंसिस्सति अधिभविस्सति. रागो हि उप्पज्जन्तो कुसलवारं पच्छिन्दित्वा सयमेव अकुसलजवनं हुत्वा तिट्ठन्तो कुसलचित्तं अनुद्धंसेतीति वेदितब्बो. सेसं वुत्तनयानुसारेनेव गहेतब्बं.

ओपम्मसंसन्दना पनेत्थ एवं वेदितब्बा – परिसुद्धकंसपातिसदिसो पकतिया अप्पकिलेसो अनङ्गणपुग्गलो. परिसुद्धकंसपातिया नपरिभुञ्जनं आदिं कत्वा रजापथे निक्खेपो विय तस्स पुग्गलस्स पब्बज्जं लभमानस्साति इतो परं सब्बं पठमवारसदिसमेव.

चतुत्थवारे सुभनिमित्तं न मनसि करिस्सतीति तस्मिं सतिविरहाभावतो तं निमित्तं नावज्जिस्सति, सेसं दुतियवारानुसारेन वेदितब्बं. ‘‘अयं खो, आवुसो’’तिआदि ‘‘को नु खो, आवुसो’’तिआदिम्हि वुत्तनयमेव.

६०. इदानि तं अङ्गणं नानप्पकारतो पाकटं कारापेतुकामेनायस्मता महामोग्गल्लानेन ‘‘अङ्गणं अङ्गण’’न्तिआदिना नयेन पुट्ठो तं ब्याकरोन्तो पापकानं खो एतं, आवुसोतिआदिमाह. तत्थ इच्छावचरानन्ति इच्छाय अवचरानं, इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्चयानन्ति अत्थो. यं इधेकच्चस्साति येन इधेकच्चस्स एवं इच्छा उप्पज्जेय्य, तं ठानं तं कारणं विज्जति अत्थि, उपलब्भतीति वुत्तं होति. आपन्नो अस्सन्ति आपन्नो भवेय्यं. न च मं भिक्खू जानेय्युन्ति भिक्खू च मं न जानेय्युं. किं पनेत्थ ठानं, लाभत्थिकता. लाभत्थिको हि भिक्खु पकतियापि च कतपुञ्ञो मनुस्सेहि सक्कतो गरुकतो एवं चिन्तेति ‘‘आपत्तिं आपन्नं भिक्खुं थेरा ञत्वा मज्झिमानं आरोचेन्ति, ते नवकानं, नवका विहारे विघासादादीनं, ते ओवादं आगतानं भिक्खुनीनं, एवं कमेन चतस्सो परिसा जानन्ति. एवमस्स लाभन्तरायो होति. अहो वताहं आपत्तिञ्च वत आपन्नो अस्सं, न च मं भिक्खू जानेय्यु’’न्ति.

यं तं भिक्खुं भिक्खू जानेय्युन्ति येन कारणेन तं भिक्खुं अञ्ञे भिक्खू जानेय्युं, तं कारणं विज्जति खो पन अत्थियेव, नो नत्थि. थेरा हि ञत्वा मज्झिमानं आरोचेन्ति. एवं सो पुब्बे वुत्तनयेन चतूसु परिसासु पाकटो होति. एवं पाकटो च अयसाभिभूतो गामसतम्पि पविसित्वा उम्मारसतेसु ठानेसु उञ्छित्वा यथाधोतेन पत्तेन निक्खमति. ततो जानन्ति मं भिक्खू आपत्तिं आपन्नोति तेहि चम्हि एवं नासितोति चिन्तेत्वा, इति सो कुपितो होति अप्पतीतो सो इमिना कारणेन कुपितो चेव होति कोधाभिभूतो अप्पतीतो च दोमनस्साभिभूतो.

यो चेव खो, आवुसो, कोपो यो च अप्पच्चयो उभयमेतं अङ्गणन्ति, आवुसो, यो चायं सङ्खारक्खन्धसङ्गहितो कोपो, यो च वेदनाक्खन्धसङ्गहितो अप्पच्चयो, एतं उभयं अङ्गणन्ति एवमेत्थ अत्थो दट्ठब्बो. इदञ्च तादिसानं पुग्गलानं वसेन वुत्तं. लोभो पन इमस्स अङ्गणस्स पुब्बभागवसेन, मोहो सम्पयोगवसेनापि गहितोयेव होति.

अनुरहो न्ति पुरिमसदिसमेव भिक्खुं गहेत्वा विहारपच्चन्ते सेनासनं पवेसेत्वा द्वारं थकेत्वा चोदेन्ते इच्छति. ठानं खो पनेतन्ति एतं कारणं विज्जति, यं तं भिक्खुं चतुपरिसमज्झे आनेत्वा ब्यत्ता विनीता ‘‘तया असुकम्हि नाम ठाने वेज्जकम्मं कत’’न्तिआदिना नयेन चोदेय्युं. सो चतूसु परिसासु पाकटो होति. एवं पाकटो च अयसाभिभूतोति सब्बं पुरिमसदिसमेव.

सप्पटिपुग्गलोति समानो पुग्गलो. समानोति सापत्तिको. पटिपुग्गलोति चोदको. अयं सापत्तिकेनेव चोदनं इच्छति, त्वम्पि इमञ्चिमञ्च आपत्तिं आपन्नो, तं ताव पटिकरोहि पच्छा मं चोदेस्ससीति वत्तुं सक्काति मञ्ञमानो. अपिच जातिआदीहिपि समानो पुग्गलो सप्पटिपुग्गलो. अयञ्हि अत्तनो जातिया कुलेन बाहुसच्चेन ब्यत्तताय धुतङ्गेनाति एवमादीहिपि समानेनेव चोदनं इच्छति, तादिसेन वुत्तं नातिदुक्खं होतीति मञ्ञमानो. अप्पटिपुग्गलोति एत्थ अयुत्तो पटिपुग्गलो अप्पटिपुग्गलो. इमेहि आपत्तादीहि असदिसत्ता पटिसत्तु पटिसल्लो चोदको भवितुं अयुत्तोति वुत्तं होति. इति सो कुपितोति इति सो इमाय अप्पटिपुग्गलचोदनाय एवं कुपितो होति.

चतुत्थवारे अहो वताति ‘‘अहो वत रे अम्हाकं पण्डितका, अहो वत रे अम्हाकं बहुस्सुतका तेविज्जका’’ति (दी. नि. १.२९१) गरहायं दिस्सति. ‘‘अहो वत मं दहरंयेव समानं रज्जे अभिसिञ्चेय्यु’’न्ति (महाव. ५७) पत्थनायं. इध पत्थनायमेव. पटिपुच्छित्वा पटिपुच्छित्वाति पुनप्पुनं पुच्छित्वा. अयं भिक्खु लाभत्थिको भगवतो अत्तानं पटिपुच्छितब्बं इच्छति, तञ्च खो अनुमतिपुच्छाय, नो मग्गं वा फलं वा विपस्सनं वा अन्तरं कत्वा. अयञ्हि पस्सति भगवन्तं सारिपुत्तादयो महाथेरे ‘‘तं किं मञ्ञसि, सारिपुत्त, मोग्गल्लान, कस्सप, राहुल चक्खुं निच्चं वा अनिच्चं वा’’ति एवं परिसमज्झे पटिपुच्छित्वा पटिपुच्छित्वा धम्मं देसेन्तं, मनुस्से च ‘‘तेस पण्डिता थेरा सत्थु चित्तं आराधेन्ती’’ति वण्णं भणन्ते, लाभसक्कारञ्च उपहरन्ते. तस्मा तं लाभसक्कारं इच्छन्तो एवं चिन्तेत्वा निखणित्वा ठपितखाणु विय भगवतो पुरतोव होति.

इति सो कुपितोति अथ भगवा तं अमनसिकरित्वाव अञ्ञं थेरं पटिपुच्छित्वा धम्मं देसेति, तेन सो कुपितो होति भगवतो च थेरस्स च. कथं भगवतो कुप्पति? ‘‘अहं पब्बजितकालतो पभुति गन्धकुटिपरिवेणतो बहिनिक्खमनं न जानामि, सब्बकालं छायाव न विजहामि, मं नाम पुच्छित्वा धम्मदेसनामत्तम्पि नत्थि. तंमुहुत्तं दिट्ठमत्तकमेव थेरं पुच्छित्वा धम्मं देसेती’’ति एवं भगवतो कुप्पति. कथं थेरस्स कुप्पति? ‘‘अयं महल्लकत्थेरो भगवतो पुरतो खाणु विय निसीदति, कदा नु खो इमं धम्मकम्मिका अभब्बट्ठानं पापेत्वा नीहरिस्सन्ति, अयञ्हि यदि इमस्मिं विहारे न भवेय्य, अवस्सं भगवा मया सद्धिं सल्लपेय्या’’ति एवं थेरस्स कुप्पति.

पुरक्खत्वा पुरक्खत्वाति पुरतो पुरतो कत्वा, सम्परिवारेत्वाति वुत्तं होति. अयम्पि लाभत्थिकोयेव, अयञ्हि पस्सति बहुस्सुते भिक्खू महापरिवारेन गामं पविसन्ते, चेतियं वन्दन्ते, तेसञ्च तं सम्पत्तिं दिस्वा उपासके पसन्ने पसन्नाकारं करोन्ते. तस्मा एवं इच्छति. कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति भिक्खूनं थेरस्स च. कथं भिक्खूनं? ‘‘इमे यदेव मय्हं उप्पज्जति चीवरं वा पिण्डपातो वा, तं गहेत्वा परिभुञ्जन्ति, मय्हं पन पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तोपि नत्थी’’ति एवं भिक्खूनं कुप्पति. कथं थेरस्स? ‘‘एसो महल्लकत्थेरो तेसु तेसु ठानेसु सयमेव पञ्ञायति, कुदास्सु नाम नं धम्मकम्मिका निक्कड्ढिस्सन्ति, इमस्मिं असति अवस्सं मंयेव परिवारेस्सन्ती’’ति.

भत्तग्गेति भोजनट्ठाने. अग्गासनन्ति सङ्घत्थेरासनं. अग्गोदकन्ति दक्खिणोदकं. अग्गपिण्डन्ति सङ्घत्थेरपिण्डं. सब्बत्थ वा अग्गन्ति पणीताधिवचनमेतं. तत्थ अहमेव लभेय्यन्ति इच्छा नातिमहासावज्जा. न अञ्ञो भिक्खु लभेय्याति पन अतिमहासावज्जा. अयम्पि लाभत्थिको पासादिको होति चीवरधारणादीहि, कदाचि पब्बजति, कदाचि विब्भमति. तेन सो पुब्बे लद्धपुब्बं आसनादिं पच्छा अलभन्तो एवं चिन्तेसि. न सो भिक्खु लभेय्याति न सो भिक्खु थेरानं अग्गासनादीसु तदनुसारेन मज्झिमानं अञ्ञेसञ्च नवानं कदाचि यं वा तं वा सब्बनिहीनं आसनादिं लभति. कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति मनुस्सानञ्च थेरानञ्च. कथं मनुस्सानं? ‘‘इमे मङ्गलादीसु मं निस्साय भिक्खू लभन्ति, एते, ‘भन्ते, एत्तके भिक्खू गहेत्वा अम्हाकं अनुकम्पं करोथा’ति वदन्ति, इदानि तंमुहुत्तं दिट्ठमत्तकं महल्लकत्थेरं गहेत्वा गता, होतु इदानि, नेसं किच्चे उप्पन्ने जानिस्सामी’’ति एवं मनुस्सानं कुप्पति. कथं थेरानं? ‘‘इमे नाम यदि न भवेय्युं, मंयेव मनुस्सा निमन्तेय्यु’’न्ति एवं थेरानं कुप्पति.

अनुमोदेय्यन्ति अनुमोदनं करेय्यं. अयम्पि लाभत्थिको यं वा तं वा खण्डानुमोदनं जानाति, ‘‘सो अनुमोदनट्ठाने बहू मातुगामा आगच्छन्ति, ता मं सञ्जानित्वा ततो पभुति थालकभिक्खं दस्सन्ती’’ति पत्थेन्तो एवं चिन्तेसि. ठानन्ति बहुस्सुतानं अनुमोदना भारो, तेन बहुस्सुतो अनुमोदेय्याति वुत्तं होति. कुपितोति अयम्पि तीसु ठानेसु कुप्पति मनुस्सानं थेरस्स धम्मकथिकस्स च. कथं मनुस्सानं? ‘‘इमे पुब्बे मंयेव उपसङ्कमित्वा याचन्ति ‘अम्हाकं नागत्थेरो अम्हाकं सुमनत्थेरो अनुमोदतू’ति, अज्ज पन नावोचु’’न्ति एवं मनुस्सानं कुप्पति. कथं थेरस्स? ‘‘अयं सङ्घत्थेरो ‘तुम्हाकं कुलुपकं नागत्थेरं सुमनत्थेरं उपसङ्कमथ, अयं अनुमोदिस्सती’ति न भणती’’ति एवं थेरस्स कुप्पति. कथं धम्मकथिकस्स? ‘‘थेरेन वुत्तमत्तेयेव पहारं लद्धकुक्कुटो विय तुरिततुरितं वस्सति, इमं नाम निक्कड्ढन्ता नत्थि, इमस्मिञ्हि असति अहमेव अनुमोदेय्य’’न्ति एवं धम्मकथिकस्स कुप्पति.

आरामगतानन्ति विहारे सन्निपतितानं. अयम्पि लाभत्थिको यं वा तं वा खण्डधम्मकथं जानाति, सो पस्सति तादिसेसु ठानेसु द्वियोजनतियोजनतो सन्निपतित्वा भिक्खू सब्बरत्तिकानि धम्मस्सवनानि सुणन्ते, तुट्ठचित्ते च दहरे वा सामणेरे वा साधु साधूति महासद्देन साधुकारं देन्ते, ततो दुतियदिवसे अन्तोगामगते भिक्खू उपासका पुच्छन्ति ‘‘के, भन्ते, धम्मं कथेसु’’न्ति. ते भणन्ति ‘‘असुको च असुको चा’’ति. तं सुत्वा पसन्ना मनुस्सा धम्मकथिकानं महासक्कारं करोन्ति. सो तं इच्छमानो एवं चिन्तेसि. ठानन्ति बहुस्सुतानं विनिच्छयकुसलानं धम्मदेसना भारो, तेन बहुस्सुतो देसेय्याति वुत्तं होति. कुपितोति चतुप्पदिकं गाथम्पि वत्तुं ओकासं अलभमानो कुपितो होति अत्तनो मन्दभावस्स ‘‘अहञ्हि मन्दो दुप्पञ्ञो कुतो लभिस्सामि देसेतु’’न्ति.

भिक्खुनीनन्ति ओवादत्थं वा उद्देसत्थं वा परिपुच्छत्थं वा पूजाकरणत्थं वा आरामं आगन्त्वा सन्निपतितभिक्खुनीनं. अयम्पि लाभत्थिको, तस्सेवं होति इमा महाकुला पब्बजिता भिक्खुनियो, तासु कुलेसु पविसेत्वा निसिन्नासु मनुस्सा पुच्छिस्सन्ति ‘‘कस्स सन्तिके ओवादं वा उद्देसं वा परिपुच्छं वा गण्हथा’’ति. ततो वक्खन्ति ‘‘असुको नाम अय्यो बहुस्सुतो, तस्स देथ करोथा’’ति, तेनस्स एवं इच्छा उप्पज्जति. ठानन्ति ओवादादयो नाम बहुस्सुतानं भारो, तेन बहुस्सुतो देसेय्याति वुत्तं होति. कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति, तासञ्च भिक्खुनीनं ‘‘इमा पुब्बे मं निस्साय उपोसथप्पवारणादीनि लभन्ति, ता इदानि तंमुहुत्तं दिट्ठमत्तकमहल्लकत्थेरस्स सन्तिकं गता’’ति. धम्मकथिकस्स च ‘‘एस इमासं सहसा ओवादं अदासियेवा’’ति.

उपासकानन्ति, आरामगतानं उपासकानं. निस्सट्ठकम्मन्ता नाम महाउपासका होन्ति, ते पुत्तभातुकानं कम्मं निय्यातेत्वा धम्मं सुणन्ता विचरन्ति, अयं तेसं देसेतुं इच्छति, किं कारणा? इमे पसीदित्वा उपासिकानम्पि आरोचेस्सन्ति, ततो सद्धिं उपासिकाहि मय्हमेव लाभसक्कारं उपहरिस्सन्तीति. ठानं बहुस्सुतेनेव योजेतब्बं. कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति, उपासकानञ्च ‘‘इमे अञ्ञत्थ सुणन्ति, अम्हाकं कुलुपकस्स सन्तिके सुणामाति नागच्छन्ति, होतु इदानि, तेसं उप्पन्ने किच्चे जानिस्सामी’’ति धम्मकथिकस्स च, ‘‘अयमेतेसं देसेती’’ति.

उपासिकानन्ति आरामगतानं. उपासिका नाम आसनपूजादिकरणत्थं वा उपोसथदिवसे वा धम्मस्सवनत्थं सन्निपतिता. सेसं उपासकवारे वुत्तनयमेव.

सक्करेय्युन्ति सक्कच्चञ्च करेय्युं, सुन्दरञ्च करेय्युं. इमिना अत्तनि कारं करीयमानं सक्कच्चं कतञ्च सुन्दरञ्च पत्थेति. गरुं करेय्युन्ति भारियं करेय्युं. इमिना भिक्खूहि अत्तानं गरुट्ठाने ठपीयमानं पत्थेति. मानेय्युन्ति पियायेय्युं. पूजेय्युन्ति एवं सक्करोन्ता गरुं करोन्ता मानेन्ता पच्चयेहि पूजेय्युन्ति पच्चयपूजं पत्थेति. ठानन्ति ‘‘पियो गरु भावनियो’’ति वुत्तप्पकारो बहुस्सुतो च सीलवा च एतं विधिं अरहति तेन भिक्खू एवरूपं एवं करेय्युन्ति वुत्तं होति. कुपितोति अयम्पि द्वीसु ठानेसु कुप्पति भिक्खूनञ्च ‘‘इमे एतं सक्करोन्ती’’ति थेरस्स च ‘‘इमस्मिं असति मंयेव सक्करेय्यु’’न्ति. एस नयो इतो परेसु तीसु वारेसु.

पणीतानं चीवरानन्ति पट्टदुकूलपट्टुण्णकोसेय्यादीनं महग्घसुखुमसुखसम्फस्सानं चीवरानं. इधापि अहमेव लाभी अस्सन्ति इच्छा नातिमहासावज्जा. न अञ्ञो भिक्खु लाभी अस्साति पन महासावज्जा.

पणीतानं पिण्डपातानन्ति सप्पितेलमधुसक्करादिपूरितानं सेट्ठपिण्डपातानं. पणीतानं सेनासनानन्ति अनेकसतसहस्सग्घनकानं मञ्चपीठादीनं पणीतानं. गिलानप्पच्चयभेसज्जपरिक्खारानन्ति सप्पितेलमधुफाणितादीनं उत्तमभेसज्जानं. सब्बत्थापि ठानं बहुस्सुतेहि पुञ्ञवन्तेहि च योजेतब्बं. कुपितोति सब्बत्थापि द्वीसु ठानेसु कुप्पति, मनुस्सानञ्च ‘‘इमेसं नाम परिचितभावोपि नत्थि, दीघरत्तं एकतो वसन्तस्स पंसुकूलत्थाय वा पिण्डपातत्थाय वा सप्पितेलादिकारणा वा घरपटिपाटिया चरन्तस्सापि मे एकदिवसम्पि किञ्चि पणीतं पच्चयं न देन्ति. आगन्तुकं महल्लकं पन दिस्वाव यं इच्छति, तं देन्ती’’ति, थेरस्स च ‘‘अयम्पि महल्लको इमेसं अत्तानं दस्सेन्तोयेव चरति, कुदास्सु नाम नं धम्मकम्मिका निक्कड्ढेय्युं, एवं इमस्मिं असति अहमेव लाभी अस्स’’न्ति.

इमेसं खो, एतं आवुसोति इमेसं हेट्ठा एकूनवीसतिवारेहि वुत्तानं इच्छावचरानं.

६१. दिस्सन्ति चेव सूयन्ति चाति न इच्छावचरा चक्खुना दिस्सन्ति, न सोतेन सूयन्ति, मनोविञ्ञाणविसयत्ता. अप्पहीनइच्छावचरस्स पन पुग्गलस्स इच्छावचरवसेन पवत्तकायकम्मं दिस्वा दिट्ठा विय वचीकम्मं सुत्वा सुता विय च होन्ति, तेन वुत्तं ‘‘दिस्सन्ति चेव सूयन्ति चा’’ति. पच्चक्खकाले दिस्सन्ति, ‘‘असुको किर भिक्खु ईदिसो’’ति तिरोक्खकाले सूयन्ति. किञ्चापीति अनुग्गहगरहवचनं. तेन आरञ्ञिकत्तं अनुग्गण्हाति, इच्छावचरानं अप्पहानं गरहति.

तत्रायं योजना, किञ्चापि सो भिक्खु गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञिको होति, अन्ते पन्तसेनासने वसति, इमे चस्स एत्तका इच्छावचरा अप्पहीना. किञ्चापि सो अतिरेकलाभं पटिक्खिपित्वा पिण्डपातिको होति. किञ्चापि सो लोलुप्पचारं वज्जेत्वा सपदानचारी होति. किञ्चापि सो गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिको होति.

लूखचीवरधरोति एत्थ पन लूखन्ति सत्थलूखं सुत्तलूखं रजनलूखन्ति तीहि कारणेहि लूखं वेदितब्बं. तत्थ सत्थेन खण्डाखण्डिकं छिन्नं सत्थलूखं नाम, तं अग्घेन परिहायति, थूलदीघसुत्तकेन सिब्बितं सुत्तलूखं नाम, तं फस्सेन परिहायति खरसम्फस्सं होति. रजनेन रत्तं रजनलूखं नाम, तं वण्णेन परिहायति दुब्बण्णं होति. किञ्चापि सो भिक्खु एवं सत्थलूखसुत्तलूखरजनलूखचीवरधरो होति, इमे चस्स एत्तका इच्छावचरा अप्पहीना दिस्सन्ति चेव सूयन्ति च, अथ खो नं विञ्ञू सब्रह्मचारी नेव सक्करोन्ति…पे… न पूजेन्तीति. तं किस्स हेतूति एत्थ न्ति निपातमत्तं, किस्स हेतूति किं कारणा. ते हि तस्स…पे… सूयन्ति च यस्मा तस्स ते पापका सूयन्ति चाति वुत्तं होति. इमेसं इच्छावचरानं अप्पहीनत्ताति अयमेत्थ अधिप्पायो.

इदानि तमत्थं उपमाय पाकटं करोन्तो सेय्यथापीतिआदिमाह. तत्थ कुणपन्ति मतकळेवरं. अहिस्स कुणपं अहिकुणपं. एवं इतरानि. अतिपटिकूलजिगुच्छनीयभावतो चेत्थ इमानेव तीणि वुत्तानीति वेदितब्बानि. अञ्ञेसञ्हि सससूकरादीनं कुणपं मनुस्सा कटुकभण्डादीहि अभिसङ्खरित्वा परिभुञ्जन्तिपि. इमेसं पन कुणपं अभिनवम्पि जिगुच्छन्तियेव, को पन वादो कालातिक्कमेन पूतिभूते. रचयित्वाति वड्ढेत्वा, परिपूरेत्वाति अत्थो, कुणपं गहेत्वा कंसपातियं पक्खिपित्वाति वुत्तं होति. अञ्ञिस्साति अपराय. पटिकुज्जित्वाति पिदहित्वा. अन्तरापणन्ति आपणानमन्तरे महाजनसंकिण्णं रच्छामुखं. पटिपज्जेय्युन्ति गच्छेय्युं. जञ्ञजञ्ञं वियाति चोक्खचोक्खं विय मनापमनापं विय. अपिच वधुकापण्णाकारं वियाति वुत्तं होति. वधुकाति जनेत्ति वुच्चति, तस्सा नीयमानं पण्णाकारं जञ्ञं, उभयत्थापि आदरवसेन वा पसंसावसेन वा पुनरुत्तं. ‘‘जञ्ञजञ्ञं ब्या’’तिपि पाठो.

अपापुरित्वाति विवरित्वा. तस्स सह दस्सनेन अमनापता च सण्ठहेय्याति तस्स कुणपस्स दस्सनेन सहेव तस्स जनस्स अमनापता तिट्ठेय्य. अमनापताति च ‘‘अमनापमिद’’न्ति उप्पन्नचित्तचेतसिकानमेतं अधिवचनं. एस नयो पटिकुल्यजेगुच्छतासु. जिघच्छितानम्पीति छातानम्पि. न भोत्तुकम्यता अस्साति भुञ्जितुकामता न भवेय्य. पगेव सुहितानन्ति धातानं पन पठमतरमेव भुञ्जितुकामता न भवेय्याति वुत्तं होति.

तत्रायं उपमासंसन्दना – परिसुद्धकंसपातिसदिसं इमस्स पब्बज्जालिङ्गं, कुणपरचनं विय इच्छावचरानं अप्पहानं, अपरकंसपातिया पटिकुज्झनं विय आरञ्ञिकङ्गादीहि इच्छावचरप्पटिच्छादनं, कंसपातिं विवरित्वा कुणपदस्सनेन जनस्स अमनापता विय आरञ्ञिकङ्गादीनि अनादियित्वा इच्छावचरदस्सनेन सब्रह्मचारीनं असक्कारकरणादिताति.

६२. सुक्कपक्खे पन, किञ्चापीति अनुग्गहपसंसावचनं, तेन आरञ्ञिकत्तं अनुग्गण्हाति, इच्छावचरप्पहानं पसंसति. नेमन्तनिकोति निमन्तनपटिग्गाहको. विचितकाळकन्ति विचिनित्वा अपनीतकाळकं. अनेकसूपं अनेकब्यञ्जनन्ति एत्थ सूपो नाम हत्थहारियो वुच्चति. ब्यञ्जनन्ति उत्तरिभङ्गं, तेन मच्छमंसमुग्गसूपादीहि अनेकसूपं, नानप्पकारमंसादिब्यञ्जनेहि अनेकब्यञ्जनन्ति वुत्तं होति. सेसं वुत्तनयेनेव वेदितब्बं.

उपमासंसन्दने च सालिवरभत्तरचनं विय इच्छावचरप्पहानं, अपरकंसपातिया पटिकुज्झनं विय अप्पिच्छतासमुट्ठानेहि गामन्तविहारादीहि इच्छावचरप्पहानप्पटिच्छादकं, कंसपातिं विवरित्वा सालिवरभत्तदस्सनेन जनस्स मनापता विय गामन्तविहारादीनि अनादियित्वा इच्छावचरप्पहानदस्सनेन सब्रह्मचारीनं सक्कारकरणादिता वेदितब्बा.

६३. उपमा मं, आवुसो सारिपुत्त, पटिभातीति मय्हं, आवुसो सारिपुत्त, उपमा उपट्ठाति. एकं उपमं वत्तुकामो अहन्ति अधिप्पायो. पटिभातु तन्ति तुय्हं पटिभातु उपट्ठातु, वद त्वन्ति अधिप्पायो. एकमिदाहन्ति एत्थ इदाति निपातमत्तं, एकस्मिं समये अहन्ति वुत्तं होति, भुम्मत्थे उपयोगवचनं. राजगहे विहरामि गिरिब्बजेति, राजगहन्ति तस्स नगरस्स नामं. समन्ततो पन गिरिपरिक्खेपेन वजो विय सण्ठितत्ता गिरिब्बजन्ति वुच्चति. तस्मिं नगरे विहरामि, तं निस्साय अहं विहरामीति वुत्तं होति. अथ ख्वाहन्ति अथ खो अहं. एत्थ च अथाति अञ्ञाधिकारवचनारम्भे निपातो. खोति पदपूरणमत्ते. पुब्बण्हसमयन्ति दिवसस्स पुब्बभागसमयं. पुब्बण्हसमयेति अत्थो, पुब्बण्हे वा समयं पुब्बण्हसमयं, पुब्बण्हे एकं खणन्ति वुत्तं होति, एवं अच्चन्तसंयोगे उपयोगवचनं लब्भति. निवासेत्वाति परिदहित्वा, विहारनिवासनपरिवत्तनवसेनेतं वेदितब्बं. गामप्पवेसनत्थाय वा सण्ठपेत्वा निवासनवसेन, न हि सो ततो पुब्बे अनिवत्थो अहोसि.

पत्तचीवरमादायाति पत्तं हत्थेन चीवरं कायेन आदियित्वा. पिण्डायाति पिण्डपातत्थाय. समीतीति तस्स नामं. यानकारपुत्तोति रथकारपुत्तो. पण्डुपुत्तोति पण्डुस्स पुत्तो. आजीवकोति नग्गसमणको. पुराणयानकारपुत्तोति पोराणयानकारकुलस्स पुत्तो. पच्चुपट्ठितोति उपगन्त्वा ठितो. वङ्कं नाम एकतो कुटिलं. जिम्हं नाम सप्पगतमग्गसदिसं. दोसन्ति फेग्गुविसमगण्ठिकादि. यथा यथाति कालत्थे निपातो, यदा यदा यस्मिं तस्मिं कालेति वुत्तं होति. तथा तथाति अयम्पि कालत्थोयेव, तस्मिं तस्मिं कालेति वुत्तं होति. सो अत्तनो सुत्तानुलोमेन चिन्तेसि, इतरो तेन चिन्तितक्खणे चिन्तितट्ठानमेव तच्छति. अत्तमनोति सकमनो तुट्ठमनो पीतिसोमनस्सेहि गहितमनो. अत्तमनवाचं निच्छारेसीति अत्तमनताय वाचं, अत्तमनभावस्स वा युत्तं वाचं निच्छारेसि उदीरयि, पब्याहरीति वुत्तं होति. हदया हदयं मञ्ञे अञ्ञायाति चित्तेन चित्तं जानित्वा विय.

अस्सद्धाति बुद्धधम्मसङ्घेसु सद्धाविरहिता. जीविकत्थाति इणभयादीहि पीळिता बहि जीवितुं असक्कोन्ता इध जीविकत्थिका हुत्वा. न सद्धाति न सद्धाय. सठा मायाविनोति मायासाठेय्येहि युत्ता. केतबिनोति सिक्खितकेराटिका, निप्फन्नथामगतसाठेय्याति वुत्तं होति. साठेय्यञ्हि अभूतगुणदस्सनतो अभूतभण्डगुणदस्सनसमं कत्वा ‘‘केराटिय’’न्ति वुच्चति. उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति. चपलाति पत्तचीवरमण्डनादिना चापल्लेन युत्ता. मुखराति मुखखरा, खरवचनाति वुत्तं होति, विकिण्णवाचाति असंयतवचना, दिवसम्पि निरत्थकवचनप्पलापिनो. इन्द्रियेसु अगुत्तद्वाराति छसु इन्द्रियेसु असंवुतकम्मद्वारा. भोजने अमत्तञ्ञुनोति भोजने या मत्ता जानितब्बा परियेसनपटिग्गहणपरिभोगेसु युत्तता, तस्सा अजाननका. जागरियं अननुयुत्ताति जागरे अननुयुत्ता. सामञ्ञे अनपेक्खवन्तोति समणधम्मे निरपेक्खा, धम्मानुधम्मप्पटिपत्तिरहिताति अत्थो. सिक्खाय न तिब्बगारवाति सिक्खापदेसु बहुलगारवा न होन्ति, आपत्तिवीतिक्कमबहुला वा. बाहुलिकातिआदि धम्मदायादे वुत्तं, कुसीतातिआदि भयभेरवे. धम्मपरियायेनाति धम्मदेसनाय.

सद्धा अगारस्माति पकतियापि सद्धा, पब्बजितापि सद्धाय अगारस्मा अनगारियं पब्बजिता. पिवन्ति मञ्ञे घसन्ति मञ्ञेति पिवन्ति विय घसन्ति विय. अत्तमनवाचं निच्छारेन्ता वचसा पिवन्ति विय, अब्भनुमोदन्ता मनसा घसन्ति विय. साधु वताति सुन्दरं वत. सब्रह्मचारीति रस्सम्पि वट्टति दीघम्पि. रस्से सति सारिपुत्तस्स उपरि होति, दीघे सति सब्रह्मचारीनं. यदा सारिपुत्तस्स उपरि होति, तदा सब्रह्मचारी सारिपुत्तो अम्हे अकुसला वुट्ठापेत्वाति अत्थो. यदा सब्रह्मचारीनं, तदा सब्रह्मचारयो अकुसला वुट्ठापेत्वाति अत्थो. दहरोति तरुणो. युवाति योब्बनभावे ठितो. मण्डनकजातिकोति अलङ्कारकसभावो. तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो, कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो, आलसियब्यसनादीहि वा अभिभूतो, इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह. उप्पलादीनि लोकसम्मतत्ता वुत्तानि. इतिह तेति एवं ते. उभो महानागाति द्वेपि महानागा, द्वेपि हि एते अग्गसावका ‘‘महानागा’’ति वुच्चन्ति. तत्रायं वचनत्थो, छन्दादीहि न गच्छन्तीति नागा, तेन तेन मग्गेन पहीने किलेसे न आगच्छन्तीति नागा, नानप्पकारकं आगुं न करोन्तीति नागा, अयमेत्थ सङ्खेपो. वित्थारो पन महानिद्देसे (महानि. ८०) वुत्तनयेनेव वेदितब्बो. अपिच –

‘‘आगुं न करोति किञ्चि लोके,

सब्बसंयोगे विसज्ज बन्धनानि;

सब्बत्थ न सज्जती विमुत्तो,

नागो तादि पवुच्चते तथत्ता’’ति. (सु. नि. ५२७; महानि. ८०);

एवमेत्थ अत्थो वेदितब्बो. महन्ता नागा महानागा, अञ्ञेहि खीणासवनागेहि पुज्जतरा च पासंसतरा चाति अत्थो. अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्स. समनुमोदिंसूति समं अनुमोदिंसु. तत्थ इमाय उपमाय महामोग्गल्लानो अनुमोदि, पटिभातु तं आवुसोति धम्मसेनापति. तेन वुत्तं ‘‘अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसू’’ति.

सम्मुतिपरमत्थदेसनाकथावण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अनङ्गणसुत्तवण्णना निट्ठिता.

६. आकङ्खेय्यसुत्तवण्णना

६४. एवं मे सुतन्ति आकङ्खेय्यसुत्तं. तत्थ सम्पन्नसीलाति तिविधं सम्पन्नं परिपुण्णसमङ्गिमधुरवसेन. तत्थ –

‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे’’ति. (जा. १.१४.१);

इदं परिपुण्णसम्पन्नं नाम. ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो’’ति (विभ. ५११) इदं समङ्गिसम्पन्नं नाम. ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं, सेय्यथापि खुद्दमधुं अनेळकं, एवमस्साद’’न्ति (पारा. १७) इदं मधुरसम्पन्नं नाम. इध पन परिपुण्णसम्पन्नम्पि समङ्गिसम्पन्नम्पि वट्टति. तस्मा सम्पन्नसीलाति परिपुण्णसीला हुत्वातिपि सीलसमङ्गिनो हुत्वातिपि एवमेत्थ अत्थो वेदिब्बो. सीलन्ति केनट्ठेन सीलं? सीलनट्ठेन सीलं. तस्स वित्थारकथा विसुद्धिमग्गे वुत्ता.

तत्थ ‘‘परिपुण्णसीला’’ति इमिना अत्थेन खेत्तदोसविगमेन खेत्तपारिपूरी विय सीलदोसविगमेन सीलपारिपूरी वुत्ता होति. यथा हि खेत्तं बीजखण्डं वप्पखण्डं उदकखण्डं ऊसखण्डन्ति चतुदोससमन्नागतं अपरिपूरं होति.

तत्थ बीजखण्डं नाम यत्थ अन्तरन्तरा बीजानि खण्डानि वा पूतीनि वा होन्ति, तानि यत्थ वपन्ति, तत्थ सस्सं न उट्ठेति, खेत्तं खण्डं होति. वप्पखण्डं नाम यत्थ अकुसलो बीजानि वपन्तो अन्तरन्तरा निपातेति. एवञ्हि सब्बत्थ सस्सं न उट्ठेति, खेत्तं खण्डं होति. उदकखण्डं नाम यत्थ कत्थचि उदकं अतिबहु वा न वा होति, तत्रापि हि सस्सानि न उट्ठेन्ति, खेत्तं खण्डं होति. ऊसखण्डं नाम यत्थ कस्सको किस्मिञ्चि पदेसे नङ्गलेन भूमिं चत्तारो पञ्च वारे कसन्तो अतिगम्भीरं करोति, ततो ऊसं उप्पज्जति, तत्रापि हि सस्सं न उट्ठेति, खेत्तं खण्डं होति, तादिसञ्च खेत्तं न महप्फलं होति न महानिसंसं, तत्रापि हि बहुम्पि वपित्वा अप्पं लभति. इमेसं पन चतुन्नं दोसानं विगमा खेत्तं परिपुण्णं होति. तादिसञ्च खेत्तं महप्फलं होति महानिसंसं. एवमेव खण्डं छिद्दं सबलं कम्मासन्ति चतुदोससमन्नागतं सीलं अपरिपूरं होति. तादिसञ्च सीलं न महप्फलं होति, न महानिसंसं. इमेसं पन चतुन्नं दोसानं विगमा सीलखेत्तं परिपुण्णं होति, तादिसञ्च सीलं महप्फलं होति महानिसंसं.

‘‘सीलसमङ्गिनो’’ति इमिना पनत्थेन सीलेन समङ्गिभूता समोधानं गता समन्नागता हुत्वा विहरथाति इदमेव वुत्तं होति. तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया च आदीनवदस्सनेन सीलसम्पत्तिया च आनिसंसदस्सनेन. तदुभयम्पि विसुद्धिमग्गे वित्थारितं.

तत्थ ‘‘सम्पन्नसीला’’ति एत्तावता किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुता’’ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेसीति दीपविहारवासी सुमनत्थेरो आह. अन्तेवासिको पनस्स तेपिटकचूळनागत्थेरो आह – उभयत्थापि पातिमोक्खसंवरो भगवता वुत्तो, पातिमोक्खसंवरोयेव हि सीलं. इतरानि पन तीणि सीलन्ति वुत्तट्ठानं नाम अत्थीति अननुजानन्तो वत्वा आह – ‘‘इन्द्रियसंवरो नाम छद्वाररक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयनिस्सितं पटिलद्धपच्चये इदमत्थन्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं. निप्परियायेन पातिमोक्खसंवरोव सीलं. यस्स सो भिन्नो, अयं छिन्नसीसो विय पुरिसो हत्थपादे सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं सेसानि पुन पाकतिकानि कत्वा रक्खितुं सक्कोति. तस्मा ‘सम्पन्नसीला’ति इमिना पातिमोक्खसंवरं उद्दिसित्वा ‘सम्पन्नपातिमोक्खा’ति तस्सेव वेवचनं वत्वा तं वित्थारेत्वा दस्सेन्तो ‘पातिमोक्खसंवरसंवुता’तिआदिमाहा’’ति.

तत्थ पातिमोक्खसंवरसंवुताति पातिमोक्खसंवरेन समन्नागता. आचारगोचरसम्पन्नाति आचारेन च गोचरेन च सम्पन्ना. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सिनो. समादायाति सम्मा आदियित्वा. सिक्खथ सिक्खापदेसूति सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खथ. अपिच समादाय सिक्खथ सिक्खापदेसूति यंकिञ्चि सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वाचसिकञ्च, तं सब्बं समादाय सिक्खथाति अयमेत्थ सङ्खेपो, वित्थारतो पन सब्बानेतानि पातिमोक्खसंवरादीनि पदानि विसुद्धिमग्गे वुत्तानि.

६५. आकङ्खेय्य चेति इदं कस्मा आरद्धं? सीलानिसंसदस्सनत्थं. सचेपि अचिरपब्बजितानं वा दुप्पञ्ञानं वा एवमस्स ‘‘भगवा सीलं पूरेथाति वदति, को नु खो सीलपूरणे आनिसंसो, को विसेसो, का वड्ढी’’ति? तेसं सत्तरस आनिसंसे दस्सेतुं एवमाह. अप्पेव नाम एतं सब्रह्मचारीनं पियमनापतादिआसवक्खयपरियोसानं आनिसंसं सुत्वापि सीलं परिपूरेय्युन्ति. विसकण्टकवाणिजो विय. विसकण्टकवाणिजो नाम गुळवाणिजो वुच्चति.

सो किर गुळफाणितखण्डसक्खरादीनि सकटेनादाय पच्चन्तगामं गन्त्वा ‘‘विसकण्टकं गण्हथ, विसकण्टकं गण्हथा’’ति उग्घोसेसि. तं सुत्वा गामिका ‘‘विसं नाम कक्खळं, यो नं खादति, सो मरति, कण्टकम्पि विज्झित्वा मारेति, उभोपेते कक्खळा, को एत्थ आनिसंसो’’ति गेहद्वारानि थकेसुं, दारके च पलापेसुं. तं दिस्वा वाणिजो ‘‘अवोहारकुसला इमे गामिका, हन्द ने उपायेन गण्हापेमी’’ति ‘‘अतिमधुरं गण्हथ, अतिसादुं गण्हथ, गुळं फाणितं सक्खरं समग्घं लब्भति, कूटमासककूटकहापणादीहिपि लब्भती’’ति उग्घोसेसि. तं सुत्वा गामिका हट्ठतुट्ठा आगन्त्वा बहुम्पि मूलं दत्वा गहेसुं. तत्थ वाणिजस्स ‘‘विसकण्टकं गण्हथा’’ति उग्घोसनं विय भगवतो ‘‘सम्पन्नसीला, भिक्खवे, विहरथ…पे… समादाय सिक्खथ सिक्खापदेसू’’ति वचनं. ‘‘उभोपेते कक्खळा, को एत्थ आनिसंसो’’ति गामिकानं चिन्तनं विय भगवा ‘‘सम्पन्नसीला विहरथा’’ति आह, ‘‘सीलञ्च नामेतं कक्खळं फरुसं खिड्डादिपच्चनीकं, को नु खो सम्पन्नसीलानं आनिसंसो’’ति भिक्खूनं चिन्तनं. अथ तस्स वाणिजस्स ‘‘अतिमधुरं गण्हथा’’तिआदिवचनं विय भगवतो पियमनापतादिआसवक्खयपरियोसानं सत्तरसआनिसंसप्पकासनत्थं ‘‘आकङ्खेय्य चे’’तिआदिवचनं वेदितब्बं.

तत्थ आकङ्खेय्य चेति यदि आकङ्खेय्य यदि इच्छेय्य. पियो च अस्सन्ति पियचक्खूहि सम्पस्सितब्बो, सिनेहुप्पत्तिया पदट्ठानभूतो भवेय्यन्ति वुत्तं होति. मनापोति तेसं मनवड्ढनको, तेसं वा मनेन पत्तब्बो, मेत्तचित्तेन फरितब्बोति वुत्तं होति. गरूति तेसं गरुट्ठानियो पासाणच्छत्तसदिसो. भावनीयोति ‘‘अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’’ति एवं सम्भावनीयो. सीलेस्वेवस्स परिपूरकारीति चतुपारिसुद्धिसीलेसुयेव परिपूरकारी अस्स, अनूनेन परिपूरिताकारेन समन्नागतो भवेय्याति वुत्तं होति. अज्झत्तं चेतोसमथमनुयुत्तोति अत्तनो चित्तसमथे युत्तो, एत्थ हि अज्झत्तन्ति वा अत्तनोति वा एतं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे पनेतं समथन्ति उपयोगवचनं. अनूति इमिना उपसग्गेन योगे सिद्धं. अनिराकतज्झानोति बहि अनीहटज्झानो, अविनासितज्झानो वा, नीहरणविनासत्थञ्हि इदं निराकरणं नाम. थम्भं निरंकत्वा निवातवुत्तीतिआदीसु चस्स पयोगो दट्ठब्बो.

विपस्सनाय समन्नागतोति सत्तविधाय अनुपस्सनाय युत्तो, सत्तविधा अनुपस्सना नाम अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना निब्बिदानुपस्सना विरागानुपस्सना निरोधानुपस्सना पटिनिस्सग्गानुपस्सनाति. ता विसुद्धिमग्गे वित्थारिता. ब्रूहेता सुञ्ञागारानन्ति वड्ढेता सुञ्ञागारानं, एत्थ च समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा निसीदमानो भिक्खु ‘‘ब्रूहेता सुञ्ञागारान’’न्ति वेदितब्बो. एकभूमकादिपासादे कुरुमानोपि पन नेव सुञ्ञागारानं ब्रूहेताति दट्ठब्बोति.

एत्तावता च यथा तण्हाविचरितदेसना पठमं तण्हावसेन आरद्धापि तण्हापदट्ठानत्ता मानदिट्ठीनं मानदिट्ठियो ओसरित्वा कमेन पपञ्चत्तयदेसना जाता, एवमयं देसना पठमं अधिसीलसिक्खावसेन आरद्धापि सीलपदट्ठानत्ता समथविपस्सनानं समथविपस्सनायो ओसरित्वा कमेन सिक्खत्तयदेसना जाताति वेदितब्बा.

एत्थ हि ‘‘सीलेस्वेवस्स परिपूरकारी’’ति एत्तावता अधिसीलसिक्खा वुत्ता. ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति एत्तावता अधिचित्तसिक्खा, ‘‘विपस्सनाय समन्नागतो’’ति एत्तावता अधिपञ्ञासिक्खा, ‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन समथवसेन सुञ्ञागारवड्ढने अधिचित्तसिक्खा, विपस्सनावसेन अधिपञ्ञासिक्खाति एवं द्वेपि सिक्खा सङ्गहेत्वा वुत्ता. एत्थ च ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति इमेहि पदेहि सीलानुरक्खिका एव चित्तेकग्गता कथिता. ‘‘विपस्सनाया’’ति इमिना पदेन सीलानुरक्खिको सङ्खारपरिग्गहो.

कथं चित्तेकग्गता सीलमनुरक्खति? यस्स हि चित्तेकग्गता नत्थि, सो ब्याधिम्हि उप्पन्ने विहञ्ञति, सो ब्याधिविहतो विक्खित्तचित्तो सीलं विनासेत्वापि ब्याधिवूपसमं कत्ता होति. यस्स पन चित्तेकग्गता अत्थि, सो तं ब्याधिदुक्खं विक्खम्भेत्वा समापत्तिं समापज्जति, समापन्नक्खणे दुक्खं दूरापकतं होति, बलवतरसुखमुप्पज्जति. एवं चित्तेकग्गता सीलं अनुरक्खति.

कथं सङ्खारपरिग्गहो सीलमनुरक्खति? यस्स हि सङ्खारपरिग्गहो नत्थि, तस्स ‘‘मम रूपं मम विञ्ञाण’’न्ति अत्तभावे बलवममत्तं होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सीलं विनासेत्वापि अत्तभावं पोसेता होति. यस्स पन सङ्खारपरिग्गहो अत्थि, तस्स अत्तभावे बलवममत्तं वा सिनेहो वा न होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सचेपिस्स अन्तानि बहि निक्खमन्ति, सचेपि उस्सुस्सति विसुस्सति, खण्डाखण्डिको वा होति सतधापि सहस्सधापि, नेव सीलं विनासेत्वा अत्तभावं पोसेता होति. एवं सङ्खारपरिग्गहो सीलमनुरक्खति. ‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन तस्सेव उभयस्स ब्रूहना वड्ढना सातच्चकिरिया दस्सिता.

एवं भगवा यस्मा ‘‘सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चा’’ति इमे चत्तारो धम्मे आकङ्खन्तेन नत्थञ्ञं किञ्चि कातब्बं, अञ्ञदत्थु सीलादिगुणसमन्नागतेन भवितब्बं, इदिसो हि सब्रह्मचारीनं पियो होति मनापो गरु भावनीयो. वुत्तम्पि हेतं –

‘‘सीलदस्सनसम्पन्नं, धम्मट्ठं सच्चवादिनं;

अत्तनो कम्म कुब्बानं, तं जनो कुरुते पिय’’न्ति. (ध. प. २१७);

तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चाति सीलेस्वेवस्स परिपूरकारी…पे… सुञ्ञागारान’’न्ति वत्वा इदानि यस्मा पच्चयलाभादिं पत्थयन्तेनापि इदमेव करणीयं, न अञ्ञं किञ्चि, तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु लाभी अस्स’’न्तिआदिमाह. न चेत्थ भगवा लाभनिमित्तं सीलादिपरिपूरणं कथेतीति वेदितब्बो. भगवा हि घासेसनं छिन्नकथो न वाचं पयुत्तं भणेति, एवं सावके ओवदति, सो कथं लाभनिमित्तं सीलादिपरिपूरणं कथेस्सति, पुग्गलज्झासयवसेन पनेतं वुत्तं. येसञ्हि एवं अज्झासयो भवेय्य ‘‘सचे मयं चतूहि पच्चयेहि न किलमेय्याम, सीलादिं पूरेतुं सक्कुणेय्यामा’’ति, तेसं अज्झासयवसेन भगवा एवमाह. अपिच रसानिसंसो एस सीलस्स, यदिदं चत्तारो पच्चया नाम. तथा हि पण्डितमनुस्सा कोट्ठादीसु ठपितं नीहरित्वा पुत्तादीनम्पि अदत्वा अत्तनापि अपरिभुञ्जित्वा सीलवन्तानं देन्तीति सीलस्स सरसानिसंसदस्सनत्थं पेतं वुत्तं.

ततियवारे येसाहन्ति येसं अहं. तेसं ते काराति तेसं देवानं वा मनुस्सानं वा ते मयि कता पच्चयदानकारा. देवापि हि सीलादिगुणयुत्तानं पच्चये देन्ति, न केवलं मनुस्सायेव, सक्को विय आयस्मतो महाकस्सपस्स. महप्फला महानिसंसाति उभयमेतं अत्थतो एकं, ब्यञ्जनमेव नानं. महन्तं वा लोकियसुखं फलन्तीति महप्फला. महतो लोकुत्तरसुखस्स च पच्चया होन्तीति महानिसंसा. सीलादिगुणयुत्तस्स हि कटच्छुभिक्खापि पञ्चरतनमत्ताय भूमिया पण्णसालापि कत्वा दिन्ना अनेकानि कप्पसहस्सानि दुग्गतिविनिपाततो रक्खति, परियोसाने च अमताय परिनिब्बानधातुयापच्चयो होति. ‘‘खीरोदनं अहमदासि’’न्तिआदीनि (वि. व. ४१३) चेत्थ वत्थूनि, सकलमेव वा पेतवत्थु विमानवत्थु च साधकं. तस्मा पच्चयदायकेहि अत्तनि कतानं कारानं महप्फलतं इच्छन्तेनापि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति.

चतुत्थवारे ञातीति सस्सुससुरपक्खिका. सालोहिताति एकलोहितसम्बद्धा पीतिपितामहादयो. पेताति पेच्चभावं गता. कालङ्कताति मता. तेसं तन्ति तेसं तं मयि पसन्नचित्ततं वा पसन्नेन चित्तेन अनुस्सरणं वा. यस्स हि भिक्खुनो कालङ्कतो पिता वा माता वा ‘‘अम्हाकं ञातको थेरो सीलवा कल्याणधम्मो’’ति पसन्नचित्तो हुत्वा तं भिक्खुं अनुस्सरति, तस्स सो चित्तप्पसादोपि तं अनुस्सरणमत्तम्पि महप्फलं महानिसंसमेव होति, अनेकानि कप्पसतसहस्सानि दुग्गतितो वारेतुं अन्ते च अमतं पापेतुं समत्थमेव होति. वुत्तञ्हेतं भगवता ‘‘ये ते, भिक्खवे, भिक्खू सीलसम्पन्ना समाधिसम्पन्ना पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनसम्पन्ना, दस्सनंपाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि. सवनं, अनुस्सतिं, अनुपब्बज्जं, उपसङ्कमनं, पयिरुपासनंपाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामी’’ति (इतिवु. १०४). तस्मा ञातिसालोहितानं अत्तनि चित्तप्पसादस्स अनुस्सतिया च महप्फलतं इच्छन्तेनापि सीलादिगुणयुत्तेनेव, भवितब्बन्ति दस्सेति.

६६. पञ्चमवारे अरतिरतिसहो अस्सन्ति अरतिया रतिया च सहो अभिभविता अज्झोत्थरिता भवेय्यं. एत्थ च अरतीति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्कण्ठा. रतीति पञ्चकामगुणरति. न च मं अरति सहेय्याति मञ्च अरति न अभिभवेय्य न मद्देय्य न अज्झोत्थरेय्य. उप्पन्नन्ति जातं निब्बत्तं. सीलादिगुणयुत्तो हि अरतिञ्च रतिञ्च सहति अज्झोत्थरति मद्दित्वा तिट्ठति. तस्मा ईदिसं अत्तानं इच्छन्तेनापि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति.

छट्ठवारे भयं चित्तुत्रासोपि आरम्मणम्पि. भेरवं आरम्मणमेव. सेसं पञ्चमवारे वुत्तनयमेव. सीलादिगुणयुत्तो हि भयभेरवं सहति अज्झोत्थरति मद्दित्वा तिट्ठति अरियकोटियवासीमहादत्तत्थेरो विय.

थेरो किर मग्गं पटिपन्नो अञ्ञतरं पासादिकं अरञ्ञं दिस्वा ‘‘इधेवज्ज समणधम्मं कत्वा गमिस्सामी’’ति मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले सङ्घाटिं पञ्ञपेत्वा पल्लङ्कं आभुजित्वा निसीदि. रुक्खदेवताय दारका थेरस्स सीलतेजेन सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु. देवतापि रुक्खं चालेसि. थेरो अचलोव निसीदि. सा देवता धूमायि, पज्जलि, नेव सक्खि थेरं चालेतुं, ततो उपासकवण्णेनागन्त्वा वन्दित्वा अट्ठासि. ‘‘को एसो’’ति वुत्ता ‘‘अहं, भन्ते, एतस्मिं रुक्खे अधिवत्था देवता’’ति अवोच. त्वं एते विकारे अकासीति. आम भन्तेति. कस्माति च वुत्ता आह – ‘‘तुम्हाकं, भन्ते, सीलतेजेन दारका सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु, साहं तुम्हे पलापेतुं एवमकासि’’न्ति. थेरो आह – ‘‘अथ कस्मा इध, भन्ते, मा वसथ, मय्हं अफासूति पटिकच्चेव नावचासि. इदानि पन मा किञ्चि अवच, अरियकोटियमहादत्तो अमनुस्सभयेन गतोति वचनतो लज्जामि, तेनाहं इधेव वसिस्सं, त्वं पन अज्जेकदिवसं यत्थ कत्थचि वसाही’’ति. एवं सीलादिगुणयुत्तो भयभेरवसहो होति. तस्मा ईदिसमत्तानं इच्छन्तेनापि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति.

सत्तमवारे आभिचेतसिकानन्ति अभिचेतोति अभिक्कन्तं विसुद्धचित्तं वुच्चति, अधिचित्तं वा, अभिचेतसि जातानि आभिचेतसिकानि, अभिचेतो सन्निस्सितानीति वा आभिचेतसिकानि. दिट्ठधम्मसुखविहारानन्ति दिट्ठधम्मे सुखविहारानं. दिट्ठधम्मोति पच्चक्खो अत्तभावो वुच्चति, तत्थ सुखविहारभूतानन्ति अत्थो, रूपावचरज्झानानमेतं अधिवचनं. तानि हि अप्पेत्वा निसिन्ना झायिनो इमस्मिंयेव अत्तभावे असंकिलिट्ठं नेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्चन्ति. निकामलाभीति निकामेन लाभी अत्तनो इच्छावसेन लाभी, इच्छितिच्छितक्खणे समापज्जितुं समत्थोति वुत्तं होति. अकिच्छलाभीति सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वा समापज्जितुं समत्थोति वुत्तं होति. अकसिरलाभीति अकसिरानं विपुलानं लाभी, यथापरिच्छेदेयेव वुट्ठातुं समत्थोति वुत्तं होति. एकच्चो हि लाभीयेव होति, न पन सक्कोति इच्छितिच्छितक्खणे समापज्जितुं. एकच्चो सक्कोति तथा समापज्जितुं, पारिबन्धिके पन किच्छेन विक्खम्भेति. एकच्चो तथा समापज्जति, पारिबन्धिके च अकिच्छेनेव विक्खम्भेति, न सक्कोति नाळिकायन्तं विय यथापरिच्छेदेयेव च वुट्ठातुं. यो पन इमं तिविधम्पि सम्पदं इच्छति, सोपि सीलेस्वेवस्स परिपूरकारीति.

एवं अभिञ्ञापादके झाने वुत्ते किञ्चापि अभिञ्ञानं वारो आगतो, अथ खो नं भगवा अग्गहेत्वाव यस्मा न केवलं अभिञ्ञापादकज्झानानि च अभिञ्ञायोयेव च सीलानं आनिसंसो, अपिच खो चत्तारि आरुप्पझानानिपि तयो च हेट्ठिमा अरियमग्गा, तस्मा तं सब्बं परियादियित्वा दस्सेतुं आकङ्खेय्य चे…पे… ये ते सन्ताति एवमादिमाह.

तत्थ सन्ताति अङ्गसन्तताय चेव आरम्मणसन्तताय च. विमोक्खाति पच्चनीकधम्मेहि विमुत्तत्ता आरम्मणे च अधिमुत्तत्ता. अतिक्कम्म रूपेति रूपावचरज्झाने अतिक्कमित्वा, ये ते विमोक्खा अतिक्कम्म रूपे सन्ताति पदसम्बन्धो, इतरथा हि अतिक्कम्म रूपे किं करोतीति न पञ्ञायेय्युं. आरुप्पाति आरम्मणतो च विपाकतो च रूपविरहिता. कायेन फुसित्वाति नामकायेन फुसित्वा पापुणित्वा, अधिगन्त्वाति वुत्तं होति. सेसं वुत्तानमेव. इदं वुत्तं होति ‘‘योपि भिक्खु इमे विमोक्खे फुसित्वा विहरितुकामो, सोपि सीलेस्वेवस्स परिपूरकारी’’ति.

६७. नवमवारे तिण्णं संयोजनानन्ति सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससङ्खातानं तिण्णं बन्धनानं. तानि हि संयोजेन्ति खन्धगतिभवादीहि खन्धगतिभवादयो, कम्मं वा फलेन, तस्मा संयोजनानीति वुच्चन्ति, बन्धनानीति अत्थो. परिक्खयाति परिक्खयेन. सोतापन्नोति सोतं आपन्नो. सोतोति च मग्गस्सेतं अधिवचनं. सोतापन्नोति तंसमङ्गिपुग्गलस्स. यथाह ‘‘सोतो सोतोति हिदं, सारिपुत्त, वुच्चति. कतमो नु खो, सारिपुत्त, सोतोति? अयमेव हि, भन्ते, अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधीति. सोतापन्नो सोतापन्नोति हिदं, सारिपुत्त, वुच्चति. कतमो नु खो, सारिपुत्त, सोतापन्नोति? यो हि, भन्ते, इमिना अट्ठङ्गिकेन मग्गेन समन्नागतो, अयं वुच्चति सोतापन्नो, योयं आयस्मा एवंनामो एवंगोत्तो’’ति. इध पन मग्गेन फलस्स नामं दिन्नं, तस्मा फलट्ठो ‘‘सोतापन्नो’’ति वेदितब्बो. अविनिपातधम्मोति विनिपातेतीति विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, न अत्तानं अपाये विनिपातसभावोति वुत्तं होति. कस्मा? ये धम्मा अपायगमनिया, तेसं पहीनत्ता. सम्बोधि परं अयनं गति अस्साति सम्बोधिपरायणो, उपरिमग्गत्तयं अवस्सं सम्पापकोति अत्थो. कस्मा? पटिलद्धपठममग्गत्ता. सीलेस्वेवाति ईदिसो होतुकामोपि सीलेस्वेवस्स परिपूरणारीति.

दसमवारे पठममग्गेन परिक्खीणानिपि तीणि संयोजनानि सकदागामिमग्गस्स वण्णभणनत्थं वुत्तानि. रागदोसमोहानं तनुत्ताति एतेसं तनुभावेन, तनुत्तकरणेनाति वुत्तं होति. तत्थ द्वीहि कारणेहि तनुत्तं वेदितब्बं अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय च. सकदागामिस्स हि वट्टानुसारिमहाजनस्सेव किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति विरळाकारा हुत्वा, विरळवापिते खेत्ते अङ्कुरा विय. उप्पज्जमानापि च वट्टानुसारिमहाजनस्सेव मद्दन्ता फरन्ता छादेन्ता अन्धकारं करोन्ता न उप्पज्जन्ति, मन्दमन्दा उप्पज्जन्ति तनुकाकारा हुत्वा, अब्भपटलमिव मक्खिकापत्तमिव च.

तत्थ केचि थेरा भणन्ति ‘‘सकदागामिस्स किलेसा किञ्चापि चिरेन उप्पज्जन्ति, बहलाव उप्पज्जन्ति, तथा हिस्स पुत्ता च धीतरो च दिस्सन्ती’’ति, एतं पन अप्पमाणं. पुत्तधीतरो हि अङ्गपच्चङ्गपरामसनमत्तेनपि होन्तीति. द्वीहियेव कारणेहिस्स किलेसानं तनुत्तं वेदितब्बं अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय चाति.

सकदागामीति सकिं आगमनधम्मो. सकिदेव इमं लोकं आगन्त्वाति एकवारंयेव इमं मनुस्सलोकं पटिसन्धिवसेन आगन्त्वा. योपि हि इध सकदागामिमग्गं भावेत्वा इधेव परिनिब्बाति, सोपि इध न गहितो. योपि इध मग्गं भावेत्वा देवेसु उपपज्जित्वा तत्थेव परिनिब्बाति. योपि देवलोके मग्गं भावेत्वा तत्थेव परिनिब्बाति. योपि देवलोके मग्गं भावेत्वा इधेव मनुस्सलोके निब्बत्तित्वा परिनिब्बाति. यो पन इध मग्गं भावेत्वा देवलोके निब्बत्तो, तत्थ यावतायुकं ठत्वा पुन इधेव उपपज्जित्वा परिनिब्बाति, अयमिध गहितोति वेदितब्बो. दुक्खस्सन्तं करेय्यन्ति वट्टदुक्खस्स परिच्छेदं करेय्यं. सीलेस्वेवाति ईदिसो होतुकामोपि सीलेस्वेवस्स परिपूरकारीति.

एकादसमवारे पञ्चन्नन्ति गणनपरिच्छेदो. ओरम्भागियानन्ति ओरं वुच्चति हेट्ठा, हेट्ठाभागियानन्ति अत्थो, कामावचरलोके उप्पत्तिपच्चयानन्ति अधिप्पायो. संयोजनानन्ति बन्धनानं, तानि कामरागब्यापादसंयोजनेहि सद्धिं पुब्बे वुत्तसंयोजनानेव वेदितब्बानि. यस्स हि एतानि अप्पहीनानि, सो किञ्चापि भवग्गे उप्पन्नो होति, अथ खो आयुपरिक्खया कामावचरे निब्बत्ततियेव, गिलितबलिसमच्छूपमो स्वायं पुग्गलो दीघसुत्तकेन पादे बद्धविहङ्गूपमो चाति वेदितब्बो. पुब्बे वुत्तानम्पि चेत्थ वचनं वण्णभणनत्थमेवाति वेदितब्बं. ओपपातिकोति सेसयोनिपटिक्खेपवचनमेतं. तत्थपरिनिब्बायीति तत्थेव ब्रह्मलोके परिनिब्बायी. अनावत्तिधम्मो तस्मा लोकाति ततो ब्रह्मलोका पटिसन्धिवसेन पुन अनावत्तिसभावो. सीलेस्वेवाति ईदिसो होतुकामोपि सीलेस्वेवस्स परिपूरकारीति.

६८. एवं अनागामिमग्गे वुत्ते किञ्चापि चतुत्थमग्गस्स वारो आगतो, अथ खो नं भगवा अग्गहेत्वाव यस्मा न केवला आसवक्खयाभिञ्ञा एव सीलानं आनिसंसो, अपिच खो लोकियपञ्चाभिञ्ञायोपि, तस्मा तापि दस्सेतुं, यस्मा च आसवक्खये कथिते देसना निट्ठिता होति, एवञ्च सति इमेसं गुणानं अकथितत्ता अयं कथा मुण्डाभिञ्ञाकथा नाम भवेय्य, तस्मा च अभिञ्ञापारिपूरिं कत्वा दस्सेतुम्पि, यस्मा च अनागामिमग्गे ठितस्स सुखेन इद्धिविकुप्पना इज्झति, समाधिपरिबन्धानं कामरागब्यापादानं समूहतत्ता, अनागामी हि सीलेसु च समाधिम्हि च परिपूरकारी, तस्मा युत्तट्ठानेयेव लोकियाभिञ्ञायो दस्सेतुम्पि ‘‘आकङ्खेय्य चे…पे… अनेकविहित’’न्ति एवमादिमाहाति अयमनुसन्धि.

तत्थ ‘‘अनेकविहितं इद्धिविध’’न्तिआदिना नयेन आगतानं पञ्चन्नम्पि लोकियाभिञ्ञानं पाळिवण्णना सद्धिं भावनानयेन विसुद्धिमग्गे वुत्ता.

६९. छट्ठाभिञ्ञाय आसवानं खयाति अरहत्तमग्गेन सब्बकिलेसानं खया. अनासवन्ति आसवविरहितं. चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एत्थ चेतोवचनेन अरहत्तफलसम्पयुत्तोव समाधि, पञ्ञावचनेन तंसम्पयुत्ता पञ्ञाव वुत्ता. तत्थ च समाधि रागतो विमुत्तत्ता चेतोविमुत्ति, पञ्ञा अविज्जाय विमुत्तत्ता पञ्ञाविमुत्तीति वेदितब्बा. वुत्तञ्चेतं भगवता ‘‘यो हिस्स, भिक्खवे, समाधि, तदस्स समाधिन्द्रियं. या हिस्स, भिक्खवे, पञ्ञा, तदस्स पञ्ञिन्द्रियं. इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति, अविज्जाविरागा पञ्ञाविमुत्ती’’ति, अपिचेत्थ समथफलं चेतोविमुत्ति, विपस्सनाफलं पञ्ञाविमुत्तीति वेदितब्बा.

दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनोयेव पञ्ञाय पच्चक्खं कत्वा, अपरपच्चयेन ञत्वाति अत्थो. उपसम्पज्ज विहरेय्यन्ति पापुणित्वा सम्पादेत्वा विहरेय्यं. सीलेस्वेवाति एवं सब्बासवे निद्धुनित्वा चेतोविमुत्तिं पञ्ञाविमुत्तिं अधिगन्तुकामोपि सीलेस्वेवस्स परिपूरकारीति.

एवं भगवा सीलानिसंसकथं याव अरहत्ता कथेत्वा इदानि सब्बम्पि तं सीलानिसंसं सम्पिण्डेत्वा दस्सेन्तो निगमनं आह ‘‘सम्पन्नसीला, भिक्खवे…पे… इदमेतं पटिच्च वुत्त’’न्ति. तस्सायं सङ्खेपत्थो, ‘‘सम्पन्नसीला, भिक्खवे, विहरथ…पे… समादाय सिक्खथ सिक्खापदेसू’’ति इति यं तं मया पुब्बे एवं वुत्तं, इदं सब्बम्पि सम्पन्नसीलो भिक्खु सब्रह्मचारीनं पियो होति मनापो, गरु भावनीयो पच्चयानं लाभी, पच्चयदायकानं महप्फलकरो, पुब्बञातीनं अनुस्सरणचेतनाय फलमहत्तकरो, अरतिरतिसहो, भयभेरवसहो, रूपावचरज्झानानं अरूपावचरज्झानानञ्च लाभी, हेट्ठिमानि तीणि सामञ्ञफलानि पञ्च लोकियाभिञ्ञा आसवक्खयञाणन्ति च इमे च गुणे सयं अभिञ्ञा सच्छिकत्ता होति, एतं पटिच्च इदं सन्धाय वुत्तन्ति. इदमवोच भगवा, अत्तमना ते भिक्खु भगवतो भासितं अभिनन्दुन्ति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

आकङ्खेय्यसुत्तवण्णना निट्ठिता.

७. वत्थसुत्तवण्णना

७०. एवं मे सुतन्ति वत्थसुत्तं. तत्थ सेय्यथापि, भिक्खवे, वत्थन्ति उपमावचनमेवेतं. उपमं करोन्तो च भगवा कत्थचि पठमंयेव उपमं दस्सेत्वा पच्छा अत्थं दस्सेति, कत्थचि पठममत्थं दस्सेत्वा पच्छा उपमं, कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेति, कत्थचि अत्थेन उपमं.

तथा हेस – ‘‘सेय्यथापिस्सु, भिक्खवे, द्वे अगारा सद्वारा, तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्या’’ति (म. नि. ३.२६१) सकलम्पि देवदूतसुत्तं उपमं पठमं दस्सेत्वा पच्छा अत्थं दस्सेन्तो आह. ‘‘तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे’’तिआदिना (दी. नि. १.२३८; पटि. म. १.१०२) पन नयेन सकलम्पि इद्धिविधमत्थं पठमं दस्सेत्वा पच्छा उपमं दस्सेन्तो आह. ‘‘सेय्यथापि ब्राह्मणपुरिसो सारत्थिको सारगवेसी’’तिआदिनाव (म. नि. १.३१८) नयेन सकलम्पि चूळसारोपमसुत्तं उपमाय अत्थं परिवारेत्वा दस्सेन्तो आह. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं…पे… सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको’’तिआदिना (म. नि. १.२३८) नयेन सकलम्पि अलगद्दसुत्तं महासारोपमसुत्तन्ति एवमादीनि सुत्तानि अत्थेन उपमं परिवारेत्वा दस्सेन्तो आह.

स्वायं इध पठमं उपमं दस्सेत्वा पच्छा अत्थं दस्सेति. कस्मा पनेवं भगवा दस्सेतीति? पुग्गलज्झासयेन वा देसनाविलासेन वा. ये हि पुग्गला पठमं उपमं दस्सेत्वा वुच्चमानमत्थं सुखेन पटिविज्झन्ति, तेसं पठमं उपमं दस्सेति. एस नयो सब्बत्थ. यस्सा च धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासं पत्तो होति, तस्सा सुप्पटिविद्धा. तस्मा एस देसनाविलासम्पत्तो धम्मिस्सरो धम्मराजा, सो यथा यथा इच्छति, तथा तथा धम्मं देसेतीति एवं इमिना पुग्गलज्झासयेन वा देसनाविलासेन वा एवं दस्सेतीति वेदितब्बो.

तत्थ वत्थन्ति पकतिपरिसुद्धं वत्थं. संकिलिट्ठं मलग्गहितन्ति आगन्तुकेन पंसुरजादिना संकिलेसेन संकिलिट्ठं, सेदजल्लिकादिना मलेन गहितत्ता मलग्गहितं. रङ्गजातेति एत्थ रङ्गमेव रङ्गजातं. उपसंहरेय्याति उपनामेय्य. यदि नीलकायाति नीलकाय वा, नीलकत्थाय वाति वुत्तं होति. एवं सब्बत्थ. रजको हि नीलकत्थाय उपसंहरन्तो कंसनीलपलासनीलादिके नीलरङ्गे उपसंहरति. पीतकत्थाय उपसंहरन्तो कणिकारपुप्फसदिसे पीतकरङ्गे. लोहितकत्थाय उपसंहरन्तो बन्धुजीवकपुप्फसदिसे लोहितकरङ्गे. मञ्जिट्ठकत्थाय उपसंहरन्तो कणवीरपुप्फसदिसे मन्दरत्तरङ्गे. तेन वुत्तं ‘‘यदि नीलकाय…पे… यदि मञ्जिट्ठकाया’’ति.

दुरत्तवण्णमेवस्साति दुट्ठु रञ्जितवण्णमेव अस्स. अपरिसुद्धवण्णमेवस्साति नीलवण्णोपिस्स परिसुद्धो न भवेय्य, सेसवण्णोपि. तादिसञ्हि वत्थं नीलकुम्भिया पक्खित्तम्पि सुनीलं न होति, सेसकुम्भीसु पक्खित्तम्पि पीतकादिवण्णं न होति, मिलातनील कुरण्ड-कणिकार-बन्धुजीवक-कणवीरपुप्फवण्णमेव होति. तं किस्स हेतूति तं वत्थं किस्स हेतु किं कारणा ईदिसं होति, तस्मिं वा वत्थे रङ्गजातं किस्स हेतु ईदिसं दुरत्तवण्णं अपरिसुद्धवण्णं होतीति? यस्मा पनस्स वत्थस्स संकिलिट्ठभावोयेवेत्थ कारणं, न अञ्ञं किञ्चि, तस्मा ‘‘अपरिसुद्धत्ता, भिक्खवे, वत्थस्सा’’ति आह.

एवमेव खोति उपमासम्पटिपादनं. चित्ते संकिलिट्ठेति चित्तम्हि संकिलिट्ठम्हि. कस्मा पन भगवा संकिलिट्ठवत्थेन ओपम्मं अकासीति चे, वायाममहप्फलदस्सनत्थं. यथा हि आगन्तुकेहि मलेहि संकिलिट्ठं वत्थं पकतिया पण्डरत्ता पुन धोवीयमानं पण्डरं होति, न तत्थ जातिकाळके विय एळकलोमे वायामो निप्फलो होति, एवं चित्तम्पि आगन्तुकेहि किलेसेहि संकिलिट्ठं. पकतिया पन तं सकलेपि पटिसन्धिभवङ्गवारे पण्डरमेव. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.५१). तं विसोधीयमानं सक्का पभस्सरतरं कातुं, न तत्थ वायामो निप्फलोति एवं वायाममहप्फलदस्सनत्थं संकिलिट्ठवत्थेन ओपम्मं अकासीति वेदितब्बो.

दुग्गति पाटिकङ्खाति ईदिसे चित्ते दुग्गति पाटिकङ्खितब्बा, दुग्गतिं एव एस पापुणिस्सति, नाञ्ञन्ति एवं दुग्गति इच्छितब्बा, अवस्सं भावीति वुत्तं होति. सा चायं दुग्गति नाम पटिपत्तिदुग्गति, गतिदुग्गतीति दुविधा होति. पटिपत्तिदुग्गतिपि अगारियपटिपत्तिदुग्गति, अनगारियपटिपत्तिदुग्गतीति दुविधा होति.

अगारियो हि संकिलिट्ठचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, सकलेपि दस अकुसलकम्मपथे पूरेति, अयमस्स अगारियपटिपत्तिदुग्गति. सो तत्थ ठितो कायस्स भेदा निरयम्पि गच्छति, तिरच्छानयोनिम्पि, पेत्तिविसयम्पि गच्छति, अयमस्स गतिदुग्गति.

अनगारियोपि इमस्मिं सासने पब्बजितो संकिलिट्ठचित्तो दूतेय्यपहिणगमनं गच्छति, वेज्जकम्मं करोति, सङ्घभेदाय चेतियभेदाय परक्कमति, वेळुदानादीहि जीविकं कप्पेति, सकलम्पि अनाचारं अगोचरञ्च परिपूरेति, अयमस्स अनगारियपटिपत्तिदुग्गति.सो तत्थ ठितो कायस्स भेदा निरयम्पि गच्छति, तिरच्छानयोनिम्पि, पेत्तिविसयम्पि गच्छति समणयक्खो नाम होति समणपेतो, आदित्तेहि सङ्घाटिआदीहि सम्पज्जलितकायो अट्टस्सरं करोन्तो विचरति, अयमस्स गतिदुग्गति.

सेय्यथापीति सुक्कपक्खं दस्सेतुमारद्धो, तस्सत्थो कण्हपक्खे वुत्तपच्चनीकेनेव वेदितब्बो. एत्थापि च सुगति नाम पटिपत्तिसुगति गतिसुगतीति दुविधा होति. पटिपत्तिसुगतिपि अगारियपटिपत्तिसुगति अनगारियपटिपत्तिसुगतीति दुविधा होति. अगारियो हि परिसुद्धचित्तो पाणातिपातापि विरमति, अदिन्नादानापि, सकलेपि दस कुसलकम्मपथे परिपूरेति, अयमस्स अगारियपटिपत्तिसुगति. सो तत्थ ठितो कायस्स भेदा मनुस्समहन्ततम्पि देवमहन्ततम्पि उपपज्जति, अयमस्स गतिसुगति.

अनगारियोपि इमस्मिं सासने पब्बजित्वा परिसुद्धचित्तो चतुपारिसुद्धिसीलं सोधेति, तेरस धुतङ्गानि समादियति, अट्ठतिंसारम्मणेसु अत्तनो अनुकूलकम्मट्ठानं गहेत्वा पन्तसेनासने पटिसेवमानो कसिणपरिकम्मं कत्वा झानसमापत्तियो निब्बत्तेति, सोतापत्तिमग्गं भावेति…पे… अनागामिमग्गं भावेति, अयमस्स अनगारियपटिपत्तिसुगति. सो तत्थ ठितो कायस्स भेदा मनुस्सलोके वा तीसु महाकुलेसु, छसु वा कामावचरदेवेसु, दससु वा ब्रह्मभवनेसु, पञ्चसु वा सुद्धावासेसु, चतूसु वा आरुप्पेसु उपपज्जति, अयमस्स गतिसुगतीति.

७१. एवं संकिलिट्ठे चित्ते दुग्गति पाटिकङ्खा, असंकिलिट्ठे च सुगतीति वत्वा इदानि येहि उपक्किलेसेहि चित्तं संकिलिट्ठं होति, ते दस्सेन्तो कतमे च, भिक्खवे, चित्तस्स उपक्किलेसा? अभिज्झा विसमलोभोतिआदिमाह.

तत्थ सकभण्डे छन्दरागो अभिज्झा, परभण्डे विसमलोभो. अथ वा सकभण्डे वा परभण्डे वा होतु, युत्तपत्तट्ठाने छन्दरागो अभिज्झा, अयुत्तापत्तट्ठाने विसमलोभो. थेरो पनाह ‘‘किस्स विनिब्भोगं करोथ, युत्ते वा अयुत्ते वा होतु, ‘रागो विसमं दोसो विसमं मोहो विसम’न्ति (विभ. ९२४) वचनतो न कोचि लोभो अविसमो नाम, तस्मा लोभोयेव अभिज्झायनट्ठेन अभिज्झा, विसमट्ठेन विसमं, एकत्थमेतं ब्यञ्जनमेव नान’’न्ति. सो पनेस अभिज्झाविसमलोभो उप्पज्जित्वा चित्तं दूसेति, ओभासितुं न देति. तस्मा ‘‘चित्तस्स उपक्किलेसो’’ति वुच्चति.

यथा चेस, एवं नवविधआघातवत्थुसम्भवो ब्यापादो. दसविधआघातवत्थुसम्भवो कोधो. पुनप्पुनं चित्तपरियोनन्धनो उपनाहो. अगारियस्स वा अनगारियस्स वा सुकतकरणविनासनो मक्खो. अगारियोपि हि केनचि अनुकम्पकेन दलिद्दो समानो उच्चे ठाने ठपितो, अपरेन समयेन ‘‘किं तया मय्हं कत’’न्ति तस्स सुकतकरणं विनासेति. अनगारियोपि सामणेरकालतो पभुति आचरियेन वा उपज्झायेन वा चतूहि पच्चयेहि उद्देसपरिपुच्छाहि च अनुग्गहेत्वा धम्मकथानयपकरणकोसल्लादीनि सिक्खापितो, अपरेन समयेन राजराजमहामत्तादीहि सक्कतो गरुकतो आचरियुपज्झायेसु अचित्तीकतो चरमानो ‘‘अयं अम्हेहि दहरकाले एवं अनुग्गहितो संवड्ढितो च, अथ पनिदानि निस्सिनेहो जातो’’ति वुच्चमानो ‘‘किं मय्हं तुम्हेहि कत’’न्ति तेसं सुकतकरणं विनासेति, तस्स सो सुकतकरणविनासनो मक्खो उप्पज्जित्वा चित्तं दूसेति, ओभासितुं न देति. तस्मा ‘‘चित्तस्स उपक्किलेसो’’ति वुच्चति.

यथा चायं, एवं बहुस्सुतेपि पुग्गले अज्झोत्थरित्वा ‘‘ईदिसस्स चेव बहुस्सुतस्स अनियता गति, तव वा मम वा को विसेसो’’तिआदिना नयेन उप्पज्जमानो युगग्गाहगाही पळासो. परेसं सक्कारादीनि खीयना इस्सा. अत्तनो सम्पत्तिया परेहि साधारणभावं असहमानं मच्छरियं. वञ्चनिकचरियभूता माया. केराटिकभावेन उप्पज्जमानं साठेय्यं. केराटिको हि आयतनमच्छो विय होति. आयतनमच्छो नाम किर मच्छानं नङ्गुट्ठं दस्सेति सप्पानं सीसं, ‘‘तुम्हेहि सदिसो अह’’न्ति जानापेतुं. एवमेव केराटिको पुग्गलो यं यं सुत्तन्तिकं वा आभिधम्मिकं वा उपसङ्कमति, तं तं एवं वदति ‘‘अहं तुम्हाकं बद्धचरो, तुम्हे मय्हं अनुकम्पका, नाहं तुम्हे मुञ्चामी’’ति ‘‘एवमेते ‘सगारवो अयं अम्हेसु सप्पतिस्सो’ति मञ्ञिस्सन्ती’’ति. तस्सेतं केराटिकभावेन उप्पज्जमानं साठेय्यं उप्पज्जित्वा चित्तं दूसेति, ओभासितुं न देति. तस्मा ‘‘चित्तस्स उपक्किलेसो’’ति वुच्चति.

यथा चेतं, एवं वातभरितभस्तसदिसथद्धभावपग्गहितसिरअनिवातवुत्तिकारकरणो थम्भो. तदुत्तरिकरणो सारम्भो. सो दुविधेन लब्भति अकुसलवसेन चेव कुसलवसेन च. तत्थ अगारियस्स परेन कतं अलङ्कारादिं दिस्वा तद्दिगुणकरणेन उप्पज्जमानो, अनगारियस्स च यत्तकं यत्तकं परो परियापुणाति वा कथेति वा, मानवसेन तद्दिगुणतद्दिगुणकरणेन उप्पज्जमानो अकुसलो. अगारियस्स पन परं एकं सलाकभत्तं देन्तं दिस्वा अत्तना द्वे वा तीणि वा दातुकामताय उप्पज्जमानो, अनगारियस्स च परेन एकनिकाये गहिते मानं अनिस्साय केवलं तं दिस्वा अत्तना आलसियं अभिभुय्य द्वे निकाये गहेतुकामताय उप्पज्जमानो कुसलो. इध पन अकुसलो अधिप्पेतो. अयञ्हि उप्पज्जित्वा चित्तं दूसेति, ओभासितुं न देति. तस्मा ‘‘चित्तस्स उपक्किलेसो’’ति वुच्चति.

यथा चायं, एवं जातिआदीनि निस्साय चित्तस्स उण्णतिवसेन पवत्तमानो मानो, अच्चुण्णतिवसेन अतिमानो, मदग्गहणाकारो मदो, कामगुणेसु चित्तवोस्सग्गवसेन उप्पज्जमानो पमादो उप्पज्जित्वा चित्तं दूसेति, ओभासितुं न देति. तस्मा ‘‘चित्तस्स उपक्किलेसो’’ति वुच्चति.

कस्मा पन भगवा उपक्किलेसं दस्सेन्तो लोभमादिं कत्वा दस्सेतीति? तस्स पठमुप्पत्तितो. सब्बसत्तानञ्हि यत्थ कत्थचि उपपन्नानं अन्तमसो सुद्धावासभूमियम्पि सब्बपठमं भवनिकन्तिवसेन लोभो उप्पज्जति, ततो अत्तनो अत्तनो अनुरूपपच्चयं पटिच्च यथासम्भवं इतरे, न च एते सोळसेव चित्तस्स उपक्किलेसा, एतेन पन नयेन सब्बेपि किलेसा गहितायेव होन्तीति वेदितब्बा.

७२. एत्तावता संकिलेसं दस्सेत्वा इदानि वोदानं दस्सेन्तो स खो सो, भिक्खवेतिआदिमाह. तत्थ इति विदित्वाति एवं जानित्वा. पजहतीति समुच्छेदप्पहानवसेन अरियमग्गेन पजहति. तत्थ किलेसपटिपाटिया मग्गपटिपाटियाति द्विधा पहानं वेदितब्बं. किलेसपटिपाटिया ताव अभिज्झाविसमलोभो थम्भो सारम्भो मानो अतिमानो मदोति इमे छ किलेसा अरहत्तमग्गेन पहीयन्ति. ब्यापादो कोधो उपनाहो पमादोति इमे चत्तारो किलेसा अनागामिमग्गेन पहीयन्ति. मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति इमे छ सोतापत्तिमग्गेन पहीयन्तीति. मग्गपटिपाटिया पन, सोतापत्तिमग्गेन मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति इमे छ पहीयन्ति. अनागामिमग्गेन ब्यापादो कोधो उपनाहो पमादोति इमे चत्तारो. अरहत्तमग्गेन अभिज्झाविसमलोभो थम्भो सारम्भो मानो अतिमानो मदोति इमे छ पहीयन्तीति.

इमस्मिं पन ठाने इमे किलेसा सोतापत्तिमग्गवज्झा वा होन्तु, सेसमग्गवज्झा वा, अथ खो अनागामिमग्गेनेव पहानं सन्धाय ‘‘अभिज्झाविसमलोभं चित्तस्स उपक्किलेसं पजहती’’तिआदिमाहाति वेदितब्बा. अयमेत्थ पवेणिमग्गागतो सम्भवो, सो च उपरि चतुत्थमग्गस्सेव निद्दिट्ठत्ता युज्जति, ततियमग्गेन पहीनावसेसानञ्हि विसमलोभादीनं तेन पहानं होति, सेसानं इमिनाव. येपि हि सोतापत्तिमग्गेन पहीयन्ति, तेपि तंसमुट्ठापकचित्तानं अप्पहीनत्ता अनागामिमग्गेनेव सुप्पहीना होन्तीति. केचि पन पठममग्गेन चेत्थ पहानं वण्णयन्ति, तं पुब्बापरेन न सन्धियति. केचि विक्खम्भनप्पहानम्पि, तं तेसं इच्छामत्तमेव.

७३. यतो खो, भिक्खवेति एत्थ यतोति यम्हि काले. पहीनो होतीति अनागामिमग्गक्खणे पहानं सन्धायेवाह.

७४. सो बुद्धे अवेच्चप्पसादेनाति एतं ‘‘यतो खो, भिक्खवे, अभिज्झाविसमलोभो पहीनो होति, सो बुद्धे अवेच्चप्पसादेन समन्नागतो होती’’ति एवं एकमेकेन पदेन योजेतब्बं. इमस्स हि भिक्खुनो अनागामिमग्गेन लोकुत्तरप्पसादो आगतो, अथस्स अपरेन समयेन बुद्धगुणे धम्मगुणे सङ्घगुणे च अनुस्सरतो लोकियो उप्पज्जति, तमस्स सब्बम्पि लोकियलोकुत्तरमिस्सकं पसादं दस्सेन्तो भगवा ‘‘बुद्धे अवेच्चप्पसादेना’’तिआदिमाह.

तत्थ अवेच्चप्पसादेनाति बुद्धधम्मसङ्घगुणानं याथावतो ञातत्ता अचलेन अच्चुतेन पसादेन. इदानि यथा तस्स भिक्खुनो अनुस्सरतो सो अवेच्चप्पसादो उप्पन्नो, तं विधिं दस्सेन्तो ‘‘इतिपि सो भगवा’’तिआदिना नयेन तीणि अनुस्सतिट्ठानानि वित्थारेसि. तेसं अत्थवण्णना सब्बाकारेन विसुद्धिमग्गे अनुस्सतिकथायं वुत्ता.

७५. एवमस्स लोकियलोकुत्तरमिस्सकं पसादं दस्सेत्वा इदानि किलेसप्पहानं अवेच्चप्पसादसमन्नागतञ्च पच्चवेक्खतो उप्पज्जमानं सोमनस्सादिआनिसंसं दस्सेन्तो यथोधि खो पनस्सातिआदिमाह. अनागामिस्स हि पच्चन्ते वुट्ठितं चोरुपद्दवं वूपसमेत्वा तं पच्चवेक्खतो महानगरे वसन्तस्स रञ्ञो विय इमे चिमे च मम किलेसा पहीनाति अत्तनो किलेसप्पहानं पच्चवेक्खतो बलवसोमनस्सं उप्पज्जति. तं दस्सेन्तो भगवा ‘‘यथोधि खो पनस्सा’’तिआदिमाह.

तस्सत्थो – य्वायं अनागामी भिक्खु एवं ‘‘बुद्धे अवेच्चप्पसादेन समन्नागतो होति…पे… धम्मे…पे… सङ्घे…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति, तस्स यथोधि खो चत्तं होति पटिनिस्सट्ठं, सकसकओधिवसेन चत्तमेव होति, तं तं किलेसजातं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं. सकसकओधिवसेनाति द्वे ओधी किलेसोधि च मग्गोधि च. तत्थ किलेसोधिवसेनापि ये किलेसा यं मग्गवज्झा, ते अञ्ञमग्गवज्झेहि अमिस्सा हुत्वा सकेनेव ओधिना पहीना. मग्गोधिवसेनापि ये किलेसा येन मग्गेन पहातब्बा, तेन तेयेव पहीना होन्ति. एवं सकसकओधिवसेन तं तं किलेसजातं चत्तमेव होति पटिनिस्सट्ठं, तं पच्चवेक्खित्वा च लद्धसोमनस्सो ततुत्तरिपि सो ‘‘बुद्धे अवेच्चप्पसादेन समन्नागतोम्ही’’ति लभति अत्थवेदन्ति सम्बन्धो.

यतोधि खोतिपि पाठो. तस्स वसेन अयमत्थो, अस्स भिक्खुनो यतोधि खो पन चत्तं होति पटिनिस्सट्ठं. तत्थ यतोति कारणवचनं, यस्माति वुत्तं होति. ओधीति हेट्ठा तयो मग्गा वुच्चन्ति. कस्मा? ते हि ओधिं कत्वा कोट्ठासं कत्वा उपरिमग्गेन पहातब्बकिलेसे ठपेत्वा पजहन्ति, तस्मा ओधीति वुच्चन्ति. अरहत्तमग्गो पन किञ्चि किलेसं अनवसेसेत्वा पजहति, तस्मा अनोधीति वुच्चति. इमस्स च भिक्खुनो हेट्ठामग्गत्तयेन चत्तं. तेन वुत्तं ‘‘यतोधि खो पनस्स चत्तं होती’’ति. तत्थ खो पनाति निपातमत्तं. अयं पन पिण्डत्थो. यस्मा अस्स ओधि चत्तं होति पटिनिस्सट्ठं, तस्मा तं पच्चवेक्खित्वा च लद्धसोमनस्सो ततुत्तरिपि सो ‘‘बुद्धे अवेच्चप्पसादेन समन्नागतोम्ही’’ति लभति अत्थवेदन्ति यथापाळि नेतब्बं.

तत्थ चत्तन्ति इदं सकभावपरिच्चजनवसेन वुत्तं. वन्तन्ति इदं पन अनादियनभावदस्सनवसेन. मुत्तन्ति इदं सन्ततितो विनिमोचनवसेन. पहीनन्ति इदं मुत्तस्सपि क्वचि अनवट्ठानदस्सनवसेन. पटिनिस्सट्ठन्ति इदं पुब्बे आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेन पटिमुखं वा निस्सट्ठभावदस्सनवसेन भावनाबलेन अभिभुय्य निस्सट्ठभावदस्सनवसेनाति वुत्तं होति. लभति अत्थवेदं लभति धम्मवेदन्ति एत्थ बुद्धादीसु अवेच्चप्पसादोयेव अरणीयतो अत्थो, उपगन्तब्बतोति वुत्तं होति. धारणतो धम्मो, विनिपतितुं अप्पदानतोति वुत्तं होति. वेदोति गन्थोपि ञाणम्पि सोमनस्सम्पि. ‘‘तिण्णं वेदानं पारगू’’तिआदीसु (दी. नि. १.२५६) हि गन्थो ‘‘वेदो’’ति वुच्चति. ‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभावे असत्त’’न्तिआदीसु (सु. नि. १०६५) ञाणं. ‘‘ये वेदजाता विचरन्ति लोके’’तिआदीसु सोमनस्सं. इध पन सोमनस्सञ्च सोमनस्ससम्पयुत्तञाणञ्च अधिप्पेतं, तस्मा ‘‘लभति अत्थवेदं लभति धम्मवेदन्ति अवेच्चप्पसादारम्मणसोमनस्सञ्च सोमनस्समयञाणञ्च लभती’’ति एवमेत्थ अत्थो वेदितब्बो.

अथ वा अत्थवेदन्ति अवेच्चप्पसादं पच्चवेक्खतो उप्पन्नं वुत्तप्पकारमेव वेदं. धम्मवेदन्ति अवेच्चप्पसादस्स हेतुं ओधिसो किलेसप्पहानं पच्चवेक्खतो उप्पन्नं वुत्तप्पकारमेव वेदन्ति एवम्पि एत्थ अत्थो वेदितब्बो. वुत्तञ्हेतं ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा, हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१८-७१९). धम्मूपसंहितं पामोज्जन्ति तमेव अत्थञ्च धम्मञ्च अत्थधम्मानिसंसभूतं वेदञ्च पच्चवेक्खतो उप्पन्नं पामोज्जं. तञ्हि अनवज्जलक्खणेन पच्चवेक्खणाकारप्पवत्तेन धम्मेन उपसञ्हितन्ति वुच्चति. पमुदितस्स पीति जायतीति इमिना पामोज्जेन पमुदितस्स निरामिसा पीति जायति. पीतिमनस्साति ताय पीतिया पीणितमनस्स. कायो पस्सम्भतीति कायोपि पस्सद्धो होति वूपसन्तदरथो. पस्सद्धकायो सुखन्ति एवं वूपसन्तकायदरथो चेतसिकं सुखं पटिसंवेदेति. चित्तं समाधियतीति चित्तं सम्मा आधियति अप्पितं विय अचलं तिट्ठति.

७६. एवमस्स किलेसप्पहानं अवेच्चप्पसादसमन्नागतं पच्चवेक्खतो उप्पज्जमानं सोमनस्सादिआनिसंसं दस्सेत्वा इदानि ‘‘यथोधि खो पन मे’’ति वारेन तस्स पच्चवेक्खणाय पवत्ताकारं पकासेत्वा तस्सेव अनागामिमग्गानुभावसूचकं फलं दस्सेन्तो स खो सो, भिक्खवेतिआदिमाह.

तत्थ एवंसीलोति तस्स अनागामिमग्गसम्पयुत्तं सीलक्खन्धं दस्सेति. एवंधम्मो एवंपञ्ञोति तंसम्पयुत्तमेव समाधिक्खन्धं पञ्ञाक्खन्धञ्च दस्सेति. सालीनन्ति लोहितसालिगन्धसालिआदीनं अनेकरूपानं. पिण्डपातन्ति ओदनं. विचितकाळकन्ति अपनीतकाळकं. नेवस्स तं होति अन्तरायायाति तस्स एवंविधस्स भिक्खुनो तं वुत्तप्पकारपिण्डपातभोजनं मग्गस्स वा फलस्स वा नेव अन्तरायाय होति, पटिलद्धगुणस्स हि तं किमन्तरायं करिस्सति? योपिस्स अप्पटिलद्धो चतुत्थमग्गो च फलं च तप्पटिलाभाय विपस्सनं आरभतोपि नेवस्स तं होति अन्तरायाय, अन्तरायं कातुं असमत्थमेव होति. कस्मा? वुत्तप्पकारसीलधम्मपञ्ञासङ्गहेन मग्गेन विसुद्धचित्तत्ता.

यस्मा चेत्थ एतदेव कारणं, तस्मा तदनुरूपं उपमं दस्सेन्तो सेय्यथापीतिआदिमाह.

तत्थ अच्छन्ति विप्पसन्नं. परिसुद्धं मलविगमेन. परियोदातं पभस्सरताय. उक्कामुखन्ति सुवण्णकारानं मूसामुखं. सुवण्णकारानं मूसा हि इध उक्का, अञ्ञत्थ पन दीपिकादयोपि वुच्चन्ति. ‘‘उक्कासु धारीयमानासू’’ति (दी. नि. १.१५९) हि आगतट्ठाने दीपिका ‘‘उक्का’’ति वुच्चति. ‘‘उक्कं बन्धेय्य, उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्या’’ति (म. नि. ३.३६०) आगतट्ठाने अङ्गारकपल्लं. ‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बही’’ति (जा. २.२२.६४९) आगतट्ठाने कम्मारुद्धनं. ‘‘एवंविपाको उक्कापातो भविस्सती’’ति (दी. नि. १.२४) आगतट्ठाने वातवेगो ‘‘उक्का’’ति वुच्चति. इमस्मिं पन ठाने अञ्ञेसु च एवरूपेसु ‘‘सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपती’’ति आगतट्ठानेसु सुवण्णकारानं मूसा ‘‘उक्का’’ति वेदितब्बा.

तत्रायं उपमासंसन्दना – संकिलिट्ठवत्थं विय हि संकिलिट्ठजातरूपं विय च इमस्स भिक्खुनो पुथुज्जनकाले कामरागादिमलानुगतं चित्तं दट्ठब्बं. अच्छोदकं विय उक्कामुखं विय च अनागामिमग्गो. तं उदकं उक्कामुखञ्च आगम्म वत्थसुवण्णानं परिसुद्धता विय तस्स भिक्खुनो वुत्तप्पकारसीलधम्मपञ्ञासङ्गहं अनागामिमग्गं आगम्म विसुद्धचित्तताति.

७७. सो मेत्तासहगतेन चेतसाति यथानुसन्धिवसेन देसना आगता. तयो हि अनुसन्धी पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धीति. तत्थ ‘‘एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच ‘सिया नु खो, भन्ते, बहिद्धा असति परितस्सना’ति? ‘सिया भिक्खू’ति भगवा अवोचा’’ति (म. नि. १.२४२). एवं पुच्छन्तानं विस्सज्जितसुत्तवसेन पुच्छानुसन्धि वेदितब्बो. ‘‘सिया खो पन ते ब्राह्मण एवमस्स, अज्जापि नून समणो गोतमो अवीतरागो’’ति (म. नि. १.५५) एवं परेसं अज्झासयं विदित्वा वुत्तस्स सुत्तस्स वसेन अज्झासयानुसन्धि वेदितब्बो. येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिपक्खवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो. सेय्यथिदं, आकङ्खेय्यसुत्ते हेट्ठा सीलेन देसना उट्ठिता, उपरि छ अभिञ्ञा आगता. ककचूपमे हेट्ठा अक्खन्तिया उट्ठिता, उपरि ककचूपमोवादो आगतो. अलगद्दे हेट्ठा दिट्ठिपरिदीपनेन उट्ठिता, उपरि तिपरिवट्टसुञ्ञतापकासना आगता, चूळअस्सपुरे हेट्ठा किलेसपरिदीपनेन उट्ठिता, उपरि ब्रह्मविहारा आगता. कोसम्बियसुत्ते हेट्ठा भण्डनेन उट्ठिता, उपरि सारणीयधम्मा आगता. इमस्मिम्पि वत्थसुत्ते हेट्ठा किलेसपरिदीपनेन उट्ठिता, उपरि ब्रह्मविहारा आगता. तेन वुत्तं ‘‘यथानुसन्धिवसेन देसना आगता’’ति. ब्रह्मविहारेसु पन अनुपदवण्णना च भावनानयो च सब्बो सब्बाकारेन विसुद्धिमग्गे वुत्तो.

७८. एवं भगवा अभिज्झादीनं उपक्किलेसानं पटिपक्खभूतं सब्बसो च कामरागब्यापादप्पहानेन विहतपच्चत्थिकत्ता लद्धपदट्ठानं तस्स अनागामिनो ब्रह्मविहारभावनं दस्सेत्वा इदानिस्स अरहत्ताय विपस्सनं दस्सेत्वा अरहत्तप्पत्तिं दस्सेतुं सो अत्थि इदन्तिआदिमाह.

तस्सत्थो – सो अनागामी एवं भावितब्रह्मविहारो एतेसं ब्रह्मविहारानं यतो कुतोचि वुट्ठाय ते एव ब्रह्मविहारधम्मे नामवसेन तेसं निस्सयं हदयवत्थुं वत्थुनिस्सयानि भूतानीति इमिना नयेन भूतुपादायधम्मे रूपवसेन च ववत्थपेत्वा अत्थि इदन्ति पजानाति, एत्तावतानेन दुक्खसच्चववत्थानं कतं होति. ततो तस्स दुक्खस्स समुदयं पटिविज्झन्तो अत्थि हीनन्ति पजानाति, एत्तावतानेन समुदयसच्चववत्थानं कतं होति. ततो तस्स पहानुपायं विचिनन्तो अत्थि पणीतन्ति पजानाति, एत्तावतानेन मग्गसच्चववत्थानं कतं होति. ततो तेन मग्गेन अधिगन्तब्बट्ठानं विचिनन्तो अत्थि उत्तरि इमस्स सञ्ञागतस्स निस्सरणन्ति पजानाति, इमस्स मया अधिगतस्स ब्रह्मविहारसञ्ञागतस्स उत्तरि निस्सरणं निब्बानं अत्थीति एवं पजानातीति अधिप्पायो, एत्तावतानेन निरोधसच्चववत्थानं कतं होति. तस्स एवं जानतो एवं पस्सतोति तस्स विपस्सनापञ्ञाय एवं चतूहि आकारेहि चत्तारि सच्चानि जानतो, मग्गपञ्ञाय एवं पस्सतो, भयभेरवे वुत्तनयेनेव कामासवापि चित्तं विमुच्चति…पे… इत्थत्तायाति पजानातीति.

एवं याव अरहत्ता देसनं पापेत्वा इदानि यस्मा तस्सं परिसति न्हानसुद्धिको ब्राह्मणो निसिन्नो, सो एवं न्हानसुद्धिया वण्णं वुच्चमानं सुत्वा पब्बजित्वा अरहत्तं पापुणिस्सतीति भगवता विदितो, तस्मा तस्स चोदनत्थाय ‘‘अयं वुच्चति, भिक्खवे, भिक्खु सिनातो अन्तरेन सिनानेना’’ति इमं पाटियेक्कं अनुसन्धिमाह. तत्थ अन्तरेन सिनानेनाति अब्भन्तरेन किलेसवुट्ठानसिनानेन.

७९. सुन्दरिकभारद्वाजोति भारद्वाजो नाम सो ब्राह्मणो अत्तनो गोत्तवसेन, सुन्दरिकाय पन नदिया सिनातस्स पापप्पहानं होतीति अयमस्स दिट्ठि, तस्मा ‘‘सुन्दरिकभारद्वाजो’’ति वुच्चति. सो तं भगवतो वचनं सुत्वा चिन्तेसि ‘‘मयं सिनानसुद्धिं वण्णेम, समणोपि गोतमो तथेव वण्णेति, समानच्छन्दो दानि एस अम्हेही’’ति. अथ भगवन्तं बाहुकं नदिं गन्त्वा तं तत्थ पापं पवाहेत्वा आगतं विय मञ्ञमानो आह ‘‘गच्छति पन भवं गोतमो बाहुकं नदिं सिनायितु’’न्ति? भगवा तस्स गच्छामीति वा न गच्छामीति वा अवत्वायेव ब्राह्मणस्स दिट्ठिसमुग्घातं कत्तुकामो ‘‘किं ब्राह्मण बाहुकाय नदिया, किं बाहुका नदी करिस्सती’’ति आह. तस्सत्थो किं पयोजनं बाहुकाय, किं सा करिस्सति? असमत्था सा कस्सचि अत्थाय, किं तत्थ गमिस्सामीति?

अथ ब्राह्मणो तं पसंसन्तो लोक्खसम्मतातिआदिमाह. तत्थ लोक्खसम्मताति लूखभावसम्मता, लूखभावन्ति चोक्खभावं, विसुद्धिभावं देतीति एवं सम्मताति वुत्तं होति. लोक्यसम्मतातिपि पाठो. तस्सत्थो, सेट्ठं लोकं गमयतीति एवं सम्मताति. पुञ्ञसम्मताति पुञ्ञन्ति सम्मता. पवाहेतीति गमयति विसोधेति. गाथाहि अज्झभासीति गाथाहि अभासि. गाथा च वुच्चमाना तदत्थदीपनत्थमेव वा गाथारुचिकानं वुच्चति, विसेसत्थदीपनत्थं वा. इध पनेता उभयत्थदीपनत्थं वुत्ताति वेदितब्बा.

बाहुकन्ति इदमेव हि एत्थ वचनं तदत्थदीपकं, सेसानि विसेसत्थदीपकानि. यथेव हि बाहुकं, एवं अधिकक्कादीनिपि लोको गच्छति न्हानेन पापं पवाहेतुं. तत्थ ये तेसं ठानानं आसन्ना होन्ति, ते दिवसस्स तिक्खत्तुं न्हायन्ति. ये दूरा, ते यथाक्कमं द्विक्खत्तुं सकिं एकदिवसन्तरं, एवं याव संवच्छरन्तरं न्हायन्ति. ये पन सब्बथापि गन्तुं न सक्कोन्ति, ते घटेहिपि ततो उदकं आहरापेत्वा न्हायन्ति. सब्बञ्चेतं निरत्थकं, तस्मा इमं विसेसत्थं दीपेतुं अधिकक्कादीनिपीति आह.

तत्थ अधिकक्कन्ति न्हानसम्भारवसेन लद्धवोहारं एकं तित्थं वुच्चति. गयातिपि मण्डलवापिसण्ठानं तित्थमेव वुच्चति. पयागाति एतम्पि गङ्गाय एकं तित्थमेव महापनादस्स रञ्ञो गङ्गायं निमुग्गपासादस्स सोपानसम्मुखट्ठानं, बाहुका सुन्दरिका सरस्सती बाहुमतीति इमा पन चतस्सो नदियो. बालोति दुप्पञ्ञो. पक्खन्दोति पविसन्तो. न सुज्झतीति किलेससुद्धिं न पापुणाति, केवलं रजोजल्लमेव पवाहेति.

किं सुन्दरिका करिस्सतीति सुन्दरिका किलेसविसोधने किं करिस्सति? न किञ्चि कातुं समत्थाति अधिप्पायो. एस नयो पयागबाहुकासु. इमेहि च तीहि पदेहि वुत्तेहि इतरानिपि चत्तारि लक्खणाहारनयेन वुत्तानेव होन्ति, तस्मा यथेव सुन्दरिका पयागा बाहुका न किञ्चि करोन्ति, तथा अधिकक्कादयोपीति वेदितब्बा.

वेरिन्ति पाणातिपातादिपञ्चवेरसमन्नागतं. कतकिब्बिसन्ति कतलुद्दकम्मं. न हि नं सोधयेति सुन्दरिका वा पयागा वा बाहुका वा न सोधये, न सोधेतीति वुत्तं होति. पापकम्मिनन्ति पापकेहि वेरकिब्बिसकम्मेहि युत्तं, लामककम्मे युत्तं वा वेरकिब्बिसभावं अप्पत्तेहि खुद्दकेहिपि पापेहि युत्तन्ति वुत्तं होति.

सुद्धस्साति निक्किलेसस्स. सदा फग्गूति निच्चम्पि फग्गुनीनक्खत्तमेव. फग्गुनमासे किर ‘‘उत्तरफग्गुनदिवसे यो न्हायति, सो संवच्छरं कतपापं सोधेती’’ति एवं दिट्ठिको सो ब्राह्मणो, तेनस्स भगवा तं दिट्ठिं पटिहनन्तो आह ‘‘सुद्धस्स वे सदा फग्गू’’ति. निक्किलेसस्स निच्चं फग्गुनीनक्खत्तं, इतरो किं सुज्झतीति? उपोसथो सदाति सुद्धस्स च चातुद्दसपन्नरसादीसु उपोसथङ्गानि असमादियतोपि निच्चमेव उपोसथो. सुद्धस्स सुचिकम्मस्साति निक्किलेसताय सुद्धस्स सुचीहि च कायकम्मादीहि समन्नागतस्स. सदा सम्पज्जते वतन्ति ईदिसस्स च कुसलूपसञ्हितं वतसमादानम्पि निच्चं सम्पन्नमेव होतीति. इधेव सिनाहीति इमस्मिंयेव मम सासने सिनाहि. किं वुत्तं होति? ‘‘सचे अज्झत्तिककिलेसमलप्पवाहनं इच्छसि, इधेव मम सासने अट्ठङ्गिकमग्गसलिलेन सिनाहि, अञ्ञत्र हि इदं नत्थी’’ति.

इदानिस्स सप्पायदेसनावसेन तीसुपि द्वारेसु सुद्धिं दस्सेन्तो सब्बभूतेसु करोहि खेमतन्तिआदिमाह. तत्थ खेमतन्ति अभयं हितभावं, मेत्तन्ति वुत्तं होति. एतेनस्स मनोद्वारसुद्धि दस्सिता होति.

सचे मुसा न भणसीति एतेनस्स वचीद्वारसुद्धि. सचे पाणं न हिंससि सचे अदिन्नं नादियसीति एतेहि कायद्वारसुद्धि. सद्दहानो अमच्छरीति एतेहि पन नं एवं परिसुद्धद्वारं सद्धासम्पदाय चागसम्पदाय च नियोजेसि. किं काहसि गयं गन्त्वा, उदपानोपि ते गयाति अयं पन उपड्ढगाथा, सचे सब्बभूतेसु खेमतं करिस्ससि, मुसा न भणिस्ससि, पाणं न हनिस्ससि, अदिन्नं नादियिस्ससि, सद्धहानो अमच्छरी भविस्ससि, किं काहसि गयं गन्त्वा उदपानोपि ते गया, गयायपि हि ते न्हायन्तस्स उदपानेपि इमाय एव पटिपत्तिया किलेससुद्धि, सरीरमलसुद्धि पन उभयत्थ समाति एवं योजेतब्बं. यस्मा च लोके गया सम्मततरा, तस्मा तस्स भगवा ‘‘गच्छति पन भवं गोतमो बाहुक’’न्ति पुट्ठोपि ‘‘किं काहसि बाहुकं गन्त्वा’’ति अवत्वा ‘‘किं काहसि गयं गन्त्वा’’ति आहाति वेदितब्बो.

८०. एवं वुत्तेति एवमादि भयभेरवे वुत्तत्ता पाकटमेव. एको वूपकट्ठोतिआदीसु पन एको कायविवेकेन. वूपकट्ठो चित्तविवेकेन. अप्पमत्तो कम्मट्ठाने सति अविजहनेन. आतापी कायिकचेतसिकवीरियसङ्खातेन आतापेन. पहितत्तो काये च जीविते च अनपेक्खताय. विहरन्तो अञ्ञतरइरियापथविहारेन. नचिरस्सेवाति पब्बज्जं उपादाय वुच्चति. कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता च आचारकुलपुत्ता च, अयं पन उभयथापि कुलपुत्तो. अगारस्माति घरा. अगारस्स हितं अगारियं, कसिगोरक्खादिकुटुम्बपोसनकम्मं वुच्चति, नत्थि एत्थ अगारियन्ति अनगारियं, पब्बज्जायेतं अधिवचनं. पब्बजन्तीति उपगच्छन्ति उपसङ्कमन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति वुत्तं होति. तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं कत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा विहासीति, एवं विहरन्तो च खीणा जाति…पे… अब्भञ्ञासि. एतेनस्स पच्चवेक्खणभूमिं दस्सेति.

कतमा पनस्स जाति खीणा? कथञ्च नं अब्भञ्ञासीति? वुच्चते, कामञ्चेतं भयभेरवेपि वुत्तं, तथापि नं इध पठमपुरिसवसेन योजनानयस्स दस्सनत्थं पुन सङ्खेपतो भणाम. न तावस्स अतीता जाति खीणा, पुब्बेव खीणत्ता. न अनागता, तत्थ वायामाभावतो. न पच्चुप्पन्ना, विज्जमानत्ता. मग्गस्स पन अभावितत्ता या उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा, तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होतीति जानन्तो जानाति.

वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. नापरं इत्थत्तायाति इदानि पुनइत्थभावाय एवंसोळसकिच्चभावाय, किलेसक्खयाय वा मग्गभावना नत्थीति. अथ वा, इत्थत्तायाति इत्थभावतो इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं नत्थि. इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति, छिन्नमूलको रुक्खो वियाति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहतं अब्भन्तरो अहोसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वत्थसुत्तवण्णना निट्ठिता.

८. सल्लेखसुत्तवण्णना

८१. एवं मे सुतन्ति सल्लेखसुत्तं. तत्थ महाचुन्दोति तस्स थेरस्स नामं. सायन्हसमयन्ति सायन्हकाले. पटिसल्लाना वुट्ठितोति एत्थ पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लानं निलीयनं, एकीभावो पविवेकोति वुत्तं होति. यो ततो वुट्ठितो, सो पटिसल्लाना वुट्ठितो नाम होति. अयं पन यस्मा पटिसल्लानानं उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा ‘‘पटिसल्लाना वुट्ठितो’’ति वुत्तो. भगवन्तं अभिवादेत्वाति समदसनखुज्जलविभूसितेन सिरसा भगवन्तं सक्कच्चं वन्दित्वा, अभिवादापेत्वा वा ‘‘सुखी भव, चुन्दा’’ति एवं वचीभेदं कारापेत्वा, भगवा पन किर वन्दितो समानो सुवण्णदुन्दुभिसदिसं गीवं पग्गय्ह कण्णसुखं पेमनियं अमताभिसेकसदिसं ब्रह्मघोसं निच्छारेन्तो ‘‘सुखी होही’’ति तस्स तस्स नामं गहेत्वा वदति, एतं आचिण्णं तथागतानं. तत्रिदं साधकसुत्तं, ‘‘सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दतीति, सुखी होतु पञ्चसिख सक्को देवानमिन्दो सामच्चो सपरिजनो, सुखकामा हि देवा मनुस्सा असुरा नागा गन्धब्बा, ये चञ्ञे सन्ति पुथुकाया’’ति. एवञ्च पन तथागता एवरूपे महेसक्खे यक्खे अभिवदन्तीति.

या इमाति इदानि वत्तब्बाभिमुखं करोन्तो विय आह. अनेकविहिताति नानप्पकारा. दिट्ठियोति मिच्छादिट्ठियो. लोके उप्पज्जन्तीति सत्तेसु पातुभवन्ति. अत्तवादप्पटिसंयुत्ताति ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिनयप्पवत्तेन अत्तवादेन पटिसंयुत्ता, ता वीसति भवन्ति. लोकवादप्पटिसंयुत्ताति ‘‘सस्सतो अत्ता च लोको चा’’तिआदिनयप्पवत्तेन लोकवादेन पटिसंयुत्ता, ता अट्ठ होन्ति सस्सतो, असस्सतो, सस्सतो च असस्सतो च, नेव सस्सतो नासस्सतो, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा नानन्तवा अत्ता च लोको चाति एवं पवत्तत्ता.

आदिमेवातिआदीसु अयमत्थो किं नु खो भन्ते आदिमेव मनसिकरोन्तस्स अप्पत्वापि सोतापत्तिमग्गं विपस्सनामिस्सकपठममनसिकारमेव मनसिकरोन्तस्स भिक्खुनो एवमेतासं एत्तकेनेव उपायेन एतासं दिट्ठीनं पहानञ्च पटिनिस्सग्गो च होतीति. इदञ्च थेरो अत्तना अनधिमानिकोपि समानो अधिमानिकानं अधिमानप्पहानत्थं अधिमानिको विय हुत्वा पुच्छतीति वेदितब्बो. अपरे पनाहु ‘‘थेरस्स अन्तेवासिका आदिमनसिकारेनेव दिट्ठीनं समुच्छेदप्पहानं होतीति एवंसञ्ञिनोपि, समापत्तिविहारा सल्लेखविहाराति एवंसञ्ञिनोपि अत्थि. सो तेसं अत्थाय भगवन्तं पुच्छती’’ति.

८२. अथस्स भगवा तासं दिट्ठीनं पहानूपायं दस्सेन्तो या इमातिआदिमाह. तत्थ यत्थ चेता दिट्ठियो उप्पज्जन्तीतिआदि पञ्चक्खन्धे सन्धाय वुत्तं. एतेसु हि एता दिट्ठियो उप्पज्जन्ति. यथाह ‘‘रूपे खो, भिक्खवे, सति रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति, सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’ति (सं. नि. ३.१५२) वित्थारो. आरम्मणवसेन पन एकवचनं कत्वा यत्थ चाति आह, यस्मिं आरम्मणे उप्पज्जन्तीति वुत्तं होति. एत्थ च उप्पज्जन्ति अनुसेन्ति समुदाचरन्तीति इमेसं एवं नानाकरणं वेदितब्बं. जातिवसेन हि अजाता जायमाना उप्पज्जन्तीति वुच्चन्ति. पुनप्पुनं आसेविता थामगता अप्पटिविनीता अनुसेन्तीति. कायवचीद्वारं सम्पत्ता समुदाचरन्तीति, इदमेतेसं नानाकरणं. तं नेतं ममातिआदीसु तं पञ्चक्खन्धप्पभेदं आरम्मणमेतं मय्हं न होति, अहम्पि एसो न अस्मि, एसो मे अत्तापि न होतीति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतोति एवं ताव पदत्थो वेदितब्बो.

यस्मा पन एत्थ एतं ममाति तण्हागाहो, तञ्च गण्हन्तो अट्ठसततण्हाविचरितप्पभेदं तण्हापपञ्चं गण्हाति. एसोहमस्मीति मानगाहो, तञ्च गण्हन्तो नवप्पभेदं मानपपञ्चं गण्हाति. एसो मे अत्ताति दिट्ठिगाहो, तञ्च गण्हन्तो द्वासट्ठिदिट्ठिगतप्पभेदं दिट्ठिपपञ्चं गण्हाति. तस्मा नेतं ममाति वदन्तो भगवा यथावुत्तप्पभेदं तण्हापपञ्चं पटिक्खिपति. नेसोहमस्मीति मानपपञ्चं. न मेसो अत्ताति दिट्ठिपपञ्चं. दिट्ठेकट्ठायेव चेत्थ तण्हामाना वेदितब्बा. एवमेतन्ति एवं ‘‘नेतं ममा’’तिआदिना आकारेन एतं खन्धपञ्चकं. यथाभूतन्ति यथा सभावं, यथा अत्थीति वुत्तं होति. खन्धपञ्चकञ्हि एतेनेव आकारेन अत्थि. ममन्तिआदिना पन गय्हमानम्पि तेनाकारेन नेवत्थीति अधिप्पायो. सम्मप्पञ्ञाय पस्सतोति सोतापत्तिमग्गपञ्ञापरियोसानाय विपस्सनापञ्ञाय सुट्ठु पस्सन्तस्स. एवमेतासन्ति एतेन उपायेन एतासं. पहानं पटिनिस्सग्गोति उभयम्पेतं समुच्छेदप्पहानस्सेवाधिवचनं.

एवं भगवा आदिमनसिकारेनेव दिट्ठीनं पहानं होति नु खो नोति आयस्मता महाचुन्देन अधिमानिकानं वसेन पञ्हं पुट्ठो सोतापत्तिमग्गेन दिट्ठिप्पहानं दस्सेत्वा इदानि सयमेव अधिमानिकानं झानं विभजन्तो ठानं खो पनेतन्तिआदिमाह. तत्थ अधिमानिका नाम येसं अप्पत्ते पत्तसञ्ञाय अधिमानो उप्पज्जति, स्वायं उप्पज्जमानो नेव लोकवट्टानुसारीनं बालपुथुज्जनानं उप्पज्जति, न अरियसावकानं. न हि सोतापन्नस्स ‘‘सकदागामी अह’’न्ति अधिमानो उप्पज्जति, न सकदागामिस्स ‘‘अनागामी अह’’न्ति, न अनागामिनो ‘‘अरहा अह’’न्ति, कारकस्सेव पन समथवसेन वा विपस्सनावसेन वा विक्खम्भितकिलेसस्स निच्चं युत्तपयुत्तस्स आरद्धविपस्सकस्स उप्पज्जति. तस्स हि समथविक्खम्भितानं वा विपस्सनाविक्खम्भितानं वा किलेसानं समुदाचारं अपस्सतो ‘‘सोतापन्नो अहन्ति वा, सकदागामी, अनागामी, अरहा अह’’न्ति वा अधिमानो उप्पज्जति, तलङ्गरतिस्सपब्बतवासिधम्मदिन्नत्थेरेन ओवादियमानत्थेरानं विय.

थेरस्स किर अचिरूपसम्पन्नस्सेव ओवादे ठत्वा बहू भिक्खू विसेसं अधिगच्छिंसु. तं पवत्तिं सुत्वा तिस्समहाविहारवासी भिक्खुसङ्घो ‘‘न अट्ठाननियोजको थेरोति थेरं आनेथा’’ति सम्बहुले भिक्खू पाहेसि. ते गन्त्वा, ‘‘आवुसो, धम्मदिन्न भिक्खुसङ्घो तं पक्कोसापेती’’ति आहंसु. सो आह ‘‘किं पन तुम्हे, भन्ते, अत्तानं गवेसथ पर’’न्ति? अत्तानं सप्पुरिसाति, सो तेसं कम्मट्ठानमदासि, सब्बेव अरहत्तं पापुणिंसु. भिक्खुसङ्घो पुन अञ्ञे भिक्खू पाहेसि, एवं यावततियं पहिता सब्बेपि तत्थेव अरहत्तं पत्वा विहरिंसु.

ततो सङ्घो गतगता नागच्छन्तीति अञ्ञतरं वुड्ढपब्बजितं पाहेसि. सो गन्त्वा च, ‘‘भन्ते, धम्मदिन्न तिक्खत्तुं तिस्समहाविहारवासी भिक्खुसङ्घो तुय्हं सन्तिके पेसेसि, त्वं नाम सङ्घस्स आणं गरुं न करोसि, नागच्छसी’’ति आह. थेरो किमेतन्ति पण्णसालं अप्पविसित्वाव पत्तचीवरं गाहापेत्वा तावदेव निक्खमि, सो अन्तरामग्गे हङ्कनविहारं पाविसि. तत्थ चेको महाथेरो सट्ठिवस्सातीतो अधिमानेन अरहत्तं पटिजानाति. थेरो तं उपसङ्कमित्वा वन्दित्वा पटिसन्थारं कत्वा अधिगमं पुच्छि. थेरो आह ‘‘आम धम्मदिन्न, यं पब्बजितेन कातब्बं, चिरकतं तं मया, अतीतसट्ठिवस्सोम्हि एतरही’’ति. किं, भन्ते, इद्धिम्पि वळञ्जेथाति. आम धम्मदिन्नाति. साधु वत, भन्ते, हत्थिं तुम्हाकं पटिमुखं आगच्छन्तं मापेथाति. साधावुसोति थेरो सब्बसेतं सत्तप्पतिट्ठं तिधापभिन्नं नङ्गुट्ठं बीजयमानं सोण्डं मुखे पक्खिपित्वा द्वीहि दन्तेहि विज्झितुकामं विय पटिमुखं आगच्छन्तं महाहत्थिं मापेसि. सो तं अत्तनायेव मापितं हत्थिं दिस्वा भीतो पलायितुं आरभि. तदाव अत्तानं ‘‘नाहं अरहा’’ति ञत्वा धम्मदिन्नस्स पादमूले उक्कुटिकं निसीदित्वा ‘‘पतिट्ठा मे होहि, आवुसो’’ति आह. धम्मदिन्नो ‘‘मा, भन्ते, सोचि, मा अनत्तमनो अहोसि, कारकानंयेव अधिमानो उप्पज्जती’’ति थेरं समस्सासेत्वा कम्मट्ठानमदासि. थेरो तस्सोवादे ठत्वा अरहत्तं पापुणि.

चित्तलपब्बतेपि तादिसोव थेरो वसति. धम्मदिन्नो तम्पि उपसङ्कमित्वा तथेव पुच्छि. सोपि तथेव ब्याकासि. ततो नं धम्मदिन्नो किं, भन्ते, इद्धिम्पि वळञ्जेथाति आह. आमावुसोति. साधु वत, भन्ते, एकं पोक्खरणिं मापेथाति. थेरो मापेसि. एत्थ, भन्ते, पदुमगुम्बं मापेथाति. तम्पि मापेसि. पदुमगुम्बे महापदुमं मापेथाति. तम्पि मापेसि. एतस्मिं पदुमगुम्बे ठत्वा मधुरस्सरेन गायन्तं नच्चन्तञ्च एकं इत्थिविग्गहं मापेथाति. तम्पि मापेसि. सो एतं, भन्ते, पुनप्पुनं उपनिज्झायथाति वत्वा सयं पासादं पाविसि. थेरस्स तं उपनिज्झायतो सट्ठिवस्सानि विक्खम्भितकिलेसा चलिंसु, सो तदा अत्तानं ञत्वा पुरिमत्थेरो विय धम्मदिन्नत्थेरस्स सन्तिके कम्मट्ठानं गहेत्वा अरहत्तं पापुणि.

धम्मदिन्नोपि अनुपुब्बेन तिस्समहाविहारं अगमासि. तस्मिञ्च समये थेरा चेतियङ्गणं सम्मज्जित्वा बुद्धारम्मणं पीतिं उप्पादेत्वा निसिन्ना होन्ति, एतं किर तेसं वत्तं. तेन नेसं एकोपि ‘‘इध पत्तचीवरं ठपेही’’ति धम्मदिन्नं वत्ता पुच्छितापि नाहोसि. धम्मदिन्नो एसो भवेय्याति ञत्वा पन पञ्हं पुच्छिंसु. सो पुच्छितपञ्हे तिण्हेन असिना कुमुदनाळकलापं विय छिन्दित्वा पादङ्गुलिया महापथविं पहरि. भन्ते अयं अचेतना महापथवीपि धम्मदिन्नस्स गुणं जानाति. तुम्हे पन न जानित्थाति च वत्वा इमं गाथमाह –

‘‘अचेतनायं पथवी, विजानाति गुणागुणं;

सचेतनाथ खो भन्ते, न जानाथ गुणागुण’’न्ति.

तावदेव च आकासे अब्भुग्गन्त्वा तलङ्गरतिस्सपब्बतमेव अगमासि. एवं कारकस्सेव अधिमानो उप्पज्जति. तस्मा भगवा तादिसानं भिक्खूनं वसेन झानं विभजन्तो ठानं खो पनेतन्तिआदिमाह.

तस्सत्थो, अत्थेतं कारणं, नो नत्थि. येन इधेकच्चो भिक्खु बाहिरपरिब्बाजकेहि साधारणं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरेय्य, यं पन तस्स एवमस्स सल्लेखेन विहरामीति, यं पटिपत्तिविधानं किलेसे संलिखति, तेनाहं विहरामीति, तं न युज्जति, न हि अधिमानिकस्स भिक्खुनो झानं सल्लेखो वा सल्लेखपटिपदा वा होति. कस्मा? अविपस्सनापादकत्ता. न हि सो झानं समापज्जित्वा ततो वुट्ठाय सङ्खारे सम्मसति, झानं पनस्स चित्तेकग्गमत्तं करोति, दिट्ठधम्मसुखविहारो होति. तस्मा तमत्थं दस्सेन्तो भगवा ‘‘न खो पनेते, चुन्द, अरियस्स विनये सल्लेखा वुच्चन्ति, दिट्ठधम्मसुखविहारा एते अरियस्स विनये वुच्चन्ती’’ति आह.

तत्थ एतेति झानधम्मवसेन बहुवचनं वेदितब्बं, एते पठमज्झानधम्माति वुत्तं होति. समापत्तिवसेन वा, एकम्पि हि पठमज्झानं पुनप्पुनं समापत्तिवसेन पवत्तत्ता बहुत्तं गच्छति. आरम्मणवसेन वा, एकम्पि हि पठमज्झानं पथवीकसिणादीसु पवत्तिवसेन बहुत्तं गच्छतीति. एस नयो दुतियततियचतुत्थज्झानेसु. आरुप्पझानेसु पन आरम्मणभेदाभावतो पुरिमकारणद्वयवसेनेव बहुवचनं वेदितब्बं.

यस्मा चेतेसं अङ्गानिपि सन्तानि आरम्मणानिपि, निब्बुतानि चेव सुखुमानि चाति वुत्तं होति, तस्मा तानि सन्ता एते विहाराति एवं वुत्तानीति वेदितब्बानि. अयं ताव तेसं चतुन्नम्पि साधारणा वण्णना. विसेसवण्णना पन ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिपदानुसारतो वत्तब्बा सिया. सा विसुद्धिमग्गे सब्बाकारेन वुत्तायेव.

८३. एवं यस्मा अधिमानिकस्स भिक्खुनो झानविहारो अविपस्सनापादकत्ता सल्लेखविहारो न होति, न हि सो झानं समापज्जित्वा ततो वुट्ठाय सङ्खारे सम्मसति, चित्तेकग्गकरो दिट्ठधम्मे सुखविहारो पनस्स होति, तस्मा तमत्थं दस्सेन्तो रूपज्झानानि च अरूपज्झानानि च विभजित्वा इदानि च यत्थ सल्लेखो कातब्बो चतुचत्तालीसाय आकारेहि, तञ्च वत्थुं तञ्च सल्लेखं दस्सेन्तो इध खो पन वोतिआदिमाह.

कस्मा पन ‘‘अट्ठहि समापत्तीहि अविहिंसादयो सल्लेखा’’ति वुत्ता? लोकुत्तरपादकत्ता. बाहिरकानञ्हि अट्ठ समापत्तियो वट्टपादकायेव. सासने सरणगमनम्पि लोकुत्तरपादकं, पगेव अविहिंसादयो. इमिनायेव च सुत्तेन वेदितब्बं ‘‘यथा बाहिरकस्स अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञस्सापि दिन्नदानतो सासने तिसरणगतस्स दिन्नदानं महप्फलतरं होती’’ति. इदञ्हि सन्धाय दक्खिणाविसुद्धिसुत्ते ‘‘बाहिरके कामेसु वीतरागे दानं दत्वा कोटिसतसहस्सगुणा पाटिकङ्खितब्बा. सोतापत्तिफलसच्छिकिरियाय पटिपन्ने दानं दत्वा असङ्खेय्या अप्पमेय्या दक्खिणा पाटिकङ्खितब्बा, को पन वादो सोतापन्ने’’ति वुत्तं (म. नि. ३.३७९). सरणगमनतो पट्ठाय हि तत्थ सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अधिप्पेतोति, अयं तावेत्थ पाळियोजना.

अनुपदवण्णनायं पन इधाति विहिंसादिवत्थुदीपनमेतं. खो पनाति निपातमत्तं. वोति करणत्थे सामिवचनं, अयं पन सङ्खेपत्थो, यदेतं ‘‘परे विहिंसका भविस्सन्ती’’तिआदिना नयेन विहिंसादिवत्थुं वदाम. इध, चुन्द, तुम्हेहि सल्लेखो कातब्बोति.

एवं सङ्खेपतो वत्वा इदानि वित्थारेन्तो ‘‘परे विहिंसका भविस्सन्ति, मयमेत्थ अविहिंसका भविस्सामाति सल्लेखो करणीयो’’तिआदिमाह.

तत्थ परेति ये केचि इमं सल्लेखमननुयुत्ता. विहिंसका भविस्सन्तीति पाणिना वा लेड्डुना वातिआदीहि सत्तानं विहेसका भविस्सन्ति. मयमेत्थ अविहिंसका भविस्सामाति मयं पन यत्थेव वत्थुस्मिं परे एवं विहिंसका भविस्सन्ति, एत्थेव अविहिंसका भविस्साम, अविहिंसं उप्पादेत्वा विहरिस्साम. इति सल्लेखो करणीयोति एवं तुम्हेहि सल्लेखो कातब्बो. सल्लेखोति च इध अविहिंसाव वेदितब्बा. अविहिंसा हि विहिंसं सल्लेखति, तं छिन्दति, तस्मा सल्लेखोति वुच्चति. एस नयो सब्बत्थ. अयं पन विसेसो. परे मिच्छादिट्ठीति एत्थ कम्मपथानं अन्तमिच्छादिट्ठिञ्च मिच्छत्तानं आदिमिच्छादिट्ठिञ्च मिस्सेत्वा दिट्ठि वुत्ताति वेदितब्बा. तथा मयमेत्थ सम्मादिट्ठीति वुत्तट्ठाने सम्मादिट्ठि. एत्थ च कम्मपथकथा वित्थारतो सम्मादिट्ठिसुत्ते आवि भविस्सति. मिच्छत्तेसु मिच्छादिट्ठिआदयो द्वेधावितक्के.

अयं पनेत्थ सङ्खेपो, पाणं अतिपातेन्तीति पाणातिपाती पाणघातकाति अत्थो. अदिन्नं आदियन्तीति अदिन्नादायी, परस्स हारिनोति अत्थो. अब्रह्मं हीनं लामकधम्मं चरन्तीति अब्रह्मचारी, मेथुनधम्मप्पटिसेवकाति अत्थो. ब्रह्मं सेट्ठं पटिपदं चरन्तीति ब्रह्मचारी, मेथुना पटिविरताति अत्थो. एत्थ च ब्रह्मचरियं सल्लेखोति वेदितब्बं. ब्रह्मचरियञ्हि अब्रह्मचरियं सल्लेखति. मुसा वदन्तीति मुसावादी, परेसं अत्थभञ्जनकं तुच्छं अलिकं वाचं भासितारोति अत्थो. पिसुणा वाचा एतेसन्ति पिसुणवाचा. परेसं मम्मच्छेदिका फरुसा वाचा एतेसन्ति फरुसवाचा. सम्फं निरत्थकवचनं पलपन्तीति सम्फप्पलापी. अभिज्झायन्तीति अभिज्झालू, परभण्डलुब्भनसीलाति अत्थो. ब्यापन्नं पूतिभूतं चित्तमेतेसन्ति ब्यापन्नचित्ता. मिच्छा पापिका विञ्ञुगरहिता एतेसं दिट्ठीति मिच्छादिट्ठी, कम्मपथपरियापन्नाय नत्थि दिन्नन्तिआदिवत्थुकाय, मिच्छत्तपरियापन्नाय अनिय्यानिकदिट्ठिया च समन्नागताति अत्थो. सम्मा सोभना विञ्ञुप्पसत्था एतेसं दिट्ठीति सम्मादिट्ठी, कम्मपथपरियापन्नाय अत्थि दिन्नन्तिआदिकाय कम्मस्सकतादिट्ठिया, सम्मत्तपरियापन्नाय मग्गदिट्ठिया च समन्नागताति अत्थो.

मिच्छासङ्कप्पाति अयाथावअनिय्यानिकअकुसलसङ्कप्पा. एस नयो मिच्छावाचातिआदीसु. अयं पन विसेसो, मिच्छासङ्कप्पादयो विय हि मिच्छासति नाम पाटिएक्को कोचि धम्मो नत्थि, अतीतं पन चिन्तयतो पवत्तानं चतुन्नम्पि अकुसलक्खन्धानमेतं अधिवचनं. यम्पि वुत्तं भगवता – ‘‘अत्थेसा, भिक्खवे, अनुस्सति, नेसा नत्थीति वदामि, पुत्तलाभं वा, भिक्खवे, अनुस्सरतो, धनलाभं वा, भिक्खवे, अनुस्सरतो, यसलाभं वा, भिक्खवे, अनुस्सरतो’’ति, तम्पि तं तं चिन्तेन्तस्स सतिपतिरूपकेन उप्पत्तिं सन्धाय वुत्तन्ति वेदितब्बं. मिच्छाञाणीति एत्थ च मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणाकारेन च उप्पन्नो मोहो वेदितब्बो, तेन समन्नागता पुग्गला मिच्छाञाणी. सम्माञाणीति एत्थ पन एकूनवीसतिभेदं पच्चवेक्खणाञाणं ‘‘सम्माञाण’’न्ति वुच्चति, तेन समन्नागता पुग्गला सम्माञाणी. मिच्छाविमुत्तीति अविमुत्तायेव समाना ‘‘विमुत्ता मय’’न्ति एवंसञ्ञिनो, अविमुत्तियं वा विमुत्तिसञ्ञिनो. तत्रायं वचनत्थो, मिच्छा पापिका विपरीता विमुत्ति एतेसं अत्थीति मिच्छाविमुत्ती. मिच्छाविमुत्तीति च यथावुत्तेनाकारेन पवत्तानं अकुसलक्खन्धानमेतं अधिवचनं. फलसम्पयुत्तानि पन सम्मादिट्ठिआदीनि अट्ठङ्गानि ठपेत्वा सेसधम्मा सम्माविमुत्तीति वेदितब्बा. सा च मिच्छाविमुत्तिं सल्लिखित्वा ठितत्ता सल्लेखोति वेदितब्बा. तत्थ नियोजेन्तो आह ‘‘मयमेत्थ सम्माविमुत्ती भविस्सामाति सल्लेखो करणीयो’’ति.

इतो परानि तीणि नीवरणवसेन वुत्तानि. अभिज्झालू ब्यापन्नचित्ताति एवं कम्मपथेसु वुत्तत्ता पनेत्थ पठमानि द्वे नीवरणानि न वुत्तानीति वेदितब्बानि. तत्थ थिनमिद्धेन परियुट्ठिता अभिभूताति थिनमिद्धपरियुट्ठिता. उद्धच्चेन समन्नागताति उद्धता. विचिनन्ता किच्छन्ति न सक्कोन्ति सन्निट्ठानं कातुन्ति विचिकिच्छी. कोधनातिआदीनि दस चित्तस्स उपक्किलेसवसेन वुत्तानि. तत्थ कोधादीसु यं वत्तब्बं सिया, तं सब्बं धम्मदायादवत्थसुत्तेसु वुत्तं. अयं पनेत्थ वचनत्थो – कोधनाति कुज्झनसीला. उपनाहीति उपनाहनसीला, उपनाहो वा एतेसं अत्थीति उपनाही. तथा मक्खी पलासी च. इस्सन्तीति इस्सुकी. मच्छरायन्तीति मच्छरी, मच्छेरं वा एतेसं अत्थीति मच्छरी. सठयन्तीति सठा, न सम्मा भासन्तीति वुत्तं होति, केराटिकयुत्तानमेतं अधिवचनं. माया एतेसं अत्थीति मायावी. थम्भसमङ्गिताय थद्धा. अतिमानयोगेन अतिमानी. वुत्तपच्चनीकनयेन सुक्कपक्खो वेदितब्बो.

दुब्बचाति वत्तुं दुक्खा किञ्चि वुच्चमाना न सहन्ति. तब्बिपरीता सुवचा. देवदत्तादिसदिसा पापका मित्ता एतेसन्ति पापमित्ता. बुद्धा वा सारिपुत्तादिसदिसा वा कल्याणा मित्ता एतेसन्ति कल्याणमित्ता. कायदुच्चरितादीसु चित्तवोस्सग्गवसेन पमत्ता. विपरीता अप्पमत्ताति वेदितब्बा. इमानि तीणि पकिण्णकवसेन वुत्तानि. अस्सद्धातिआदीनि सत्त असद्धम्मवसेन. तत्थ तीसु वत्थूसु सद्धा एतेसं नत्थीति अस्सद्धा. सुक्कपक्खे सद्दहन्तीति सद्धा, सद्धा वा एतेसं अत्थीतिपि सद्धा. नत्थि एतेसं हिरीति अहिरिका, अकुसलसमापत्तिया अजिगुच्छमानानमेतं अधिवचनं. हिरी एतेसं मने, हिरिया वा युत्तमनाति हिरिमना. न ओत्तप्पन्तीति अनोत्तप्पी, अकुसलसमापत्तिया न भायन्तीति वुत्तं होति. तब्बिपरीता ओत्तप्पी. अप्पं सुतमेतेसन्ति अप्पस्सुता, अप्पन्ति च थोकन्ति न गहेतब्बं, नत्थीति गहेतब्बं. ‘‘अप्पस्सुता’’ति हि निस्सुता सुतविरहिता वुच्चन्ति. बहु सुतमेतेसन्ति बहुस्सुता, तथागतभासितं एकम्पि गाथं याथावतो ञत्वा अनुरूपपटिपन्नानमेतं अधिवचनं. कुच्छिता सीदन्तीति कुसीता, हीनवीरियानमेतं अधिवचनं. आरद्धं वीरियमेतेसन्ति आरद्धवीरिया, सम्मप्पधानयुत्तानमेतं अधिवचनं, मुट्ठा सति एतेसन्ति मुट्ठस्सती, नट्ठस्सतीति वुत्तं होति. उपट्ठिता सति एतेसन्ति उपट्ठितस्सती, निच्चं आरम्मणाभिमुखप्पवत्तसतीनमेतं अधिवचनं. दुट्ठा पञ्ञा एतेसन्ति दुप्पञ्ञा, नट्ठपञ्ञाति वुत्तं होति. पञ्ञाय सम्पन्नाति पञ्ञासम्पन्ना, पञ्ञाति च इध विपस्सनापञ्ञा वेदितब्बा. विपस्सनासम्भारो हि परिपूरो इमस्मिं ठाने आगतो, तस्मा विपस्सनापञ्ञाव अयन्ति पोराणानं आणा.

इदानि एकमेव लोकुत्तरगुणानं अन्तरायकरं अनिय्यानिकदिट्ठिं तीहाकारेहि दस्सेन्तो सन्दिट्ठिपरामासीतिआदिमाह. तत्थ सन्दिट्ठिं परामसन्तीति सन्दिट्ठिपरामासी. आधानं गण्हन्तीति आधानग्गाही, आधानन्ति दळ्हं वुच्चति, दळ्हग्गाहीति अत्थो. युत्तकारणं दिस्वाव लद्धिं पटिनिस्सज्जन्तीति पटिनिस्सग्गी, दुक्खेन किच्छेन कसिरेन बहुम्पि कारणं दस्सेत्वा न सक्का पटिनिस्सग्गं कातुन्ति दुप्पटिनिस्सग्गी, ये अत्तनो उप्पन्नं दिट्ठिं इदमेव सच्चन्ति दळ्हं गण्हित्वा अपि बुद्धादीहि कारणं दस्सेत्वा वुच्चमाना न पटिनिस्सज्जन्ति, तेसमेतं अधिवचनं. तादिसा हि पुग्गला यं यदेव धम्मं वा अधम्मं वा गण्हन्ति, तं सब्बं ‘‘एवं अम्हाकं आचरियेहि कथितं, एवं अम्हेहि सुत’’न्ति कुम्मोव अङ्गानि सके कपाले अन्तोयेव समोदहन्ति, कुम्भीलग्गाहं गण्हन्ति न विस्सज्जन्ति. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.

८४. एवं चतुचत्तालीसाय आकारेहि सल्लेखं दस्सेत्वा इदानि तस्मिं सल्लेखे चित्तुप्पादस्सापि बहूपकारतं दस्सेतुं चित्तुप्पादम्पि खो अहन्तिआदिमाह.

तस्सत्थो, अहं, चुन्द, कुसलेसु धम्मेसु चित्तुप्पादम्पि बहूपकारं वदामि, या पनेता कायेन च वाचाय च अनुविधियना, यथा पठमं चित्तं उप्पन्नं, तथेव तेसं धम्मानं कायेन करणं, वाचाय च ‘‘करोथा’’ति आणापनं वा, उग्गहपरिपुच्छादीनि वा, तत्थ वादोयेव को, एकन्तबहूपकारायेव हि ता अनुविधियनाति दस्सेति. कस्मा पनेत्थ चित्तुप्पादोपि बहूपकारोति? एकन्तहितसुखावहत्ता अनुविधियनानं हेतुत्ता च.

‘‘दानं दस्सामी’’ति हि चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवञ्हि उप्पन्नचित्तत्तायेव दुतियदिवसे महावीथिं पिदहित्वा महामण्डपं कत्वा भिक्खुसतस्स वा भिक्खुसहस्सस्स वा दानं देति, ‘‘भिक्खुसङ्घं निमन्तेथ पूजेथ परिविसथा’’ति परिजने आणापेति. एवं ‘‘सङ्घस्स चीवरं सेनासनं भेसज्जं दस्सामी’’ति चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवं उप्पन्नचित्तत्तायेव हि चीवरादीनि अभिसङ्खरोति देति दापेति च. एस नयो सरणगमनादीसु.

‘‘सरणं गच्छामी’’ति हि चित्तं उप्पादेत्वाव पच्छा कायेन वा वाचाय वा सरणं गण्हाति. तथा ‘‘पञ्चङ्गं अट्ठङ्गं दसङ्गं वा सीलं समादियिस्सामी’’ति चित्तं उप्पादेत्वा कायेन वा वाचाय वा समादियति, ‘‘पब्बजित्वा चतूसु सीलेसु पतिट्ठहिस्सामी’’ति च चित्तं उप्पादेत्वा कायेन वाचाय च पूरेतब्बं सीलं पूरेति. ‘‘बुद्धवचनं उग्गहेस्सामी’’ति चित्तं उप्पादेत्वाव एकं वा निकायं द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये वाचाय उग्गण्हाति. एवं धुतङ्गसमादान-कम्मट्ठानुग्गह-कसिणपरिकम्म-झानसमापत्तिविपस्सनामग्गफल- पच्चेकबोधि-सम्मासम्बोधिवसेन नेतब्बं.

‘‘बुद्धो भविस्सामी’’ति हि चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवञ्हि उप्पन्नचित्तत्तायेव अपरेन समयेन कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि कायेन वाचाय च पारमियो पूरेत्वा सदेवकं लोकं तारेन्तो विचरति. एवं सब्बत्थ चित्तुप्पादोपि बहूपकारो. कायवाचाहि पन अनुविधियना अतिबहूपकारायेवाति वेदितब्बा.

एवं कुसलेसु धम्मेसु चित्तुप्पादस्सापि बहूपकारतं दस्सेत्वा इदानि तत्थ नियोजेन्तो ‘‘तस्मा तिह चुन्दा’’तिआदिमाह. तं अत्थतो पाकटमेव.

८५. एवं चतुचत्तालीसाय आकारेहि दस्सिते सल्लेखे चित्तुप्पादस्सापि बहूपकारतं दस्सेत्वा इदानि तस्सेव सल्लेखस्स हिताधिगमाय मग्गभावं दस्सेन्तो सेय्यथापीतिआदिमाह.

तस्सत्थो, यथा नाम, चुन्द, खाणुकण्टकपासाणादीहि विसमो मग्गो भवेय्य, तस्स परिक्कमनाय परिवज्जनत्थाय अञ्ञो सुपरिकम्मकतो विय भूमिभागो समो मग्गो भवेय्य, यथा च रुक्खमूलपासाणपपातकुम्भीलमकरादि परिब्याकुलं विसमं तित्थमस्स, तस्स परिक्कमनाय परिवज्जनत्थाय अञ्ञं अविसमं अनुपुब्बगम्भीरं सोपानफलकसदिसं तित्थं भवेय्य, यं पटिपन्नो सुखेनेव तं नदिं वा तळाकं वा अज्झोगाहेत्वा न्हायेय्य वा उत्तरेय्य वा, एवमेव खो, चुन्द, विसममग्गविसमतित्थसदिसाय विहिंसाय समन्नागतस्स विहिंसकपुग्गलस्स सममग्गसमतित्थसदिसा अविहिंसा होति परिक्कमनाय. यथेव हि विसममग्गतित्थपरिवज्जनत्थाय समो मग्गो च तित्थञ्च पटियत्तं, एवं विहिंसापरिवज्जनत्थाय अविहिंसा पटियत्ता, यं पटिपन्नो सुखेनेव मनुस्सगतिं वा देवगतिं वा अज्झोगाहेत्वा सम्पत्तिं वा अनुभवेय्य उत्तरेय्य वा लोका. एतेनेव उपायेन सब्बपदानि योजेतब्बानि.

८६. एवं तस्सेव हिताधिगमाय मग्गभावं दस्सेत्वा इदानि उपरिभागङ्गमनीयतं दस्सेन्तो, सेय्यथापीतिआदिमाह.

तस्सत्थो, यथा नाम, चुन्द, ये केचि अकुसला धम्मा पटिसन्धिया जनका वा अजनका वा, दिन्नायपि पटिसन्धिया विपाकजनका वा अजनका वा, सब्बे ते जातिवसेन अधोभागङ्गमनीयाति एवंनामाव होन्ति, विपाककाले अनिट्ठाकन्तविपाकत्ता. यथा च ये केचि कुसला धम्मा पटिसन्धिया जनका वा अजनका वा दिन्नायपि पटिसन्धिया विपाकजनका वा अजनका वा, सब्बे ते जातिवसेन उपरिभागङ्गमनीयाति एवंनामाव होन्ति, विपाककाले इट्ठकन्तविपाकत्ता, एवमेव खो, चुन्द, विहिंसकस्स…पे… उपरिभागायाति. तत्रायं ओपम्मसंसन्दना – यथा सब्बे अकुसला अधोभागङ्गमनीया, एवं विहिंसकस्स एका विहिंसापि. यथा च सब्बे कुसला उपरिभागङ्गमनीया, एवं अविहिंसकस्स एका अविहिंसापि. एतेनेव उपायेन अकुसलं अकुसलेन कुसलञ्च कुसलेन उपमेतब्बं, अयं किरेत्थ अधिप्पायोति.

८७. एवं तस्सेव सल्लेखस्स उपरिभागङ्गमनीयतं दस्सेत्वा इदानि परिनिब्बापने समत्थभावं दस्सेतुं सो वत चुन्दातिआदिमाह. तत्थ सोति वुत्तप्पकारपुग्गलनिद्देसो. तस्स योति इमं उद्देसवचनं आहरित्वा यो अत्तना पलिपपलिपन्नो, सो वत, चुन्द, परं पलिपपलिपन्नं उद्धरिस्सतीति एवं सब्बपदेसु सम्बन्धो वेदितब्बो. पलिपपलिपन्नोति गम्भीरकद्दमे निमुग्गो वुच्चति, नो च खो अरियस्स विनये. अरियस्स पन विनये पलिपन्ति पञ्च कामगुणा वुच्चन्ति. पलिपन्नोति तत्थ निमुग्गो बालपुथुज्जनो, तस्मा एवमेत्थ अत्थयोजना वेदितब्बा. यथा, चुन्द, कोचि पुरिसो याव नासिकग्गा गम्भीरे कद्दमे निमुग्गो अपरं तत्थेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरिस्सतीति नेतं ठानं विज्जति, न हि तं कारणमत्थि, येन सो तं उद्धरित्वा थले पतिट्ठपेय्य, एवमेव यो अत्तना पञ्चकामगुणपलिपे पलिपन्नो, सो वत परं तथेव पलिपपलिपन्नं उद्धरिस्सतीति नेतं ठानं विज्जति.

तत्थ सिया अयुत्तमेतं, पुथुज्जनानम्पि भिक्खुभिक्खुनीउपासकउपासिकानं धम्मदेसनं सुत्वा होन्तियेव धम्मं अभिसमेतारो, तस्मा पलिपपलिपन्नो उद्धरतीति, तं न तथा दट्ठब्बं. भगवायेव हि तत्थ उद्धरति, पसंसामत्तमेव पन धम्मकथिका लभन्ति रञ्ञा पहितलेखवाचको विय. यथा हि रञ्ञो पच्चन्तजनपदे पहितं लेखं तत्थ मनुस्सा लेखं वाचेतुं अजानन्ता यो वाचेतुं जानाति, तेन वाचापेत्वा तमत्थं सुत्वा ‘‘रञ्ञो आणा’’ति आदरेन सम्पादेन्ति, न च नेसं होति ‘‘लेखवाचकस्स अयं आणा’’ति. लेखवाचको पन ‘‘विस्सट्ठाय वाचाय वाचेसि अनेलगळाया’’ति पसंसामत्तमेव लभति, एवमेव किञ्चापि सारिपुत्तपभुतयो धम्मकथिका धम्मं देसेन्ति, अथ खो लिखितपण्णवाचको विय ते होन्ति. भगवतोयेव पन सा धम्मदेसना रञ्ञो आणा विय. ये च तं सुत्वा धम्मं अभिसमेन्ति, ते भगवायेव उद्धरतीति वेदितब्बा. धम्मकथिका पन ‘‘विस्सट्ठाय वाचाय धम्मं देसेन्ति अनेलगळाया’’ति पसंसामत्तमेव लभन्तीति. तस्मा युत्तमेवेतन्ति. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.

अदन्तो अविनीतो अपरिनिब्बुतोति एत्थ पन अनिब्बिसताय अदन्तो. असिक्खितविनयताय अविनीतो. अनिब्बुतकिलेसताय अपरिनिब्बुतोति वेदितब्बो. सो तादिसो परं दमेस्सति, निब्बिसं करिस्सति, विनेस्सति वा तिस्सो सिक्खा सिक्खापेस्सति, परिनिब्बापेस्सति वा तस्स किलेसे निब्बापेस्सतीति नेतं ठानं विज्जति. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.

एवमेव खो, चुन्द, विहिंसकस्स…पे… परिनिब्बानायाति एत्थ पन एवमत्थो वेदितब्बो – यथा हि अत्तना अपलिपपलिपन्नो परं पलिपपलिपन्नं उद्धरिस्सति, दन्तो दमेस्सति, विनीतो विनेस्सति, परिनिब्बुतो परिनिब्बापेस्सतीति ठानमेतं विज्जतीति. किं पन तन्ति? अपलिपपलिपन्नत्तं, दन्तत्तं विनीतत्तं परिनिब्बुतत्तञ्च, एवमेव खो, चुन्द, विहिंसकस्स पुरिसपुग्गलस्स अविहिंसा होति परिनिब्बानाय. किं वुत्तं होति? यो अत्तना अविहिंसको, तस्स या अविहिंसा, अयं या एसा विहिंसकस्स परस्स विहिंसा, तस्सा परिनिब्बानाय होति, अत्तना हि अविहिंसको परस्स विहिंसाचेतनं निब्बापेस्सतीति ठानमेतं विज्जति. किं पन तन्ति? अविहिंसकत्तमेव. यञ्हि येन अत्तना अधिगतं होति, सो परं तदत्थाय समादपेतुं सक्कोतीति.

अथ वा यथा अत्तना अपलिपन्नो दन्तो विनीतो परिनिब्बुतो परं पलिपपलिपन्नं अदन्तं अविनीतं अपरिनिब्बुतञ्च उद्धरिस्सति दमेस्सति विनेस्सति परिनिब्बापेस्सतीति ठानमेतं विज्जति, एवमेव विहिंसकस्स पुरिसपुग्गलस्स विहिंसापहानाय मग्गं भावयतो उप्पन्ना अविहिंसा होति परिनिब्बानाय. परिनिब्बुतो विय हि अपरिनिब्बुतं अविहिंसाचेतनाव विहिंसाचेतनं परिनिब्बापेतुं समत्था. एतमत्थं दस्सेन्तो ‘‘एवमेव खो, चुन्दा’’तिआदिमाहाति एवमेत्थ अत्थो दट्ठब्बो. यथा चेत्थ, एवं सब्बपदेसु. अतिवित्थारभयेन पन अनुपदयोजना न कताति.

८८. एवं तस्स परिनिब्बापने समत्थभावं दस्सेत्वा इदानि तं देसनं निगमेत्वा धम्मपटिपत्तियं नियोजेतुं इति खो, चुन्दातिआदिमाह. तत्थ सल्लेखपरियायोति सल्लेखकारणं. एस नयो सब्बत्थ एत्थ अविहिंसादयो एव विहिंसादीनं सल्लेखनतो सल्लेखकारणं. तेसं वसेन चित्तस्स उप्पादेतब्बतो चित्तुपादकारणं, विहिंसादि, परिक्कमनस्स हेतुतो परिक्कमनकारणं, उपरिभागनिप्फादनतो उपरिभागकारणं, विहिंसादीनं परिनिब्बापनतो परिनिब्बानकारणन्ति वेदितब्बा. हितेसिनाति हितं एसन्तेन. अनुकम्पकेनाति अनुकम्पमानेन. अनुकम्पं उपादायाति अनुकम्पं चित्तेन परिग्गहेत्वा, परिच्चातिपि वुत्तं होति. कतं वो तं मयाति तं मया इमे पञ्च परियाये दस्सेन्तेन तुम्हाकं कतं. एत्तकमेव हि अनुकम्पकस्स सत्थु किच्चं, यदिदं अविपरीतधम्मदेसना. इतो परं पन पटिपत्ति नाम सावकानं किच्चं. तेनाह एतानि, चुन्द, रुक्खमूलानि…पे… अम्हाकं अनुसासनीति.

तत्थ च रुक्खमूलानीति इमिना रुक्खमूलसेनासनं दस्सेति. सुञ्ञागारानीति इमिना जनविवित्तट्ठानं. उभयेनापि च योगानुरूपसेनासनमाचिक्खति, दायज्जं निय्यातेति. झायथाति आरम्मणूपनिज्झानेन अट्ठतिंसारम्मणानि, लक्खणूपनिज्झानेन च अनिच्चादितो खन्धायतनादीनि उपनिज्झायथ, समथञ्च विपस्सनञ्च वड्ढेथाति वुत्तं होति. मा पमादत्थाति मा पमज्जित्थ. मा पच्छा विप्पटिसारिनो अहुवत्थाति ये हि पुब्बे दहरकाले, आरोग्यकाले, सत्तसप्पायादिसम्पत्तिकाले, सत्थु सम्मुखीभावकाले च योनिसोमनसिकारविरहिता रत्तिन्दिवं मङ्गुलभत्ता हुत्वा सेय्यसुखं मिद्धसुखमनुभोन्ता पमज्जन्ति, ते पच्छा जराकाले, रोगकाले, मरणकाले, विपत्तिकाले, सत्थु परिनिब्बुतकाले च तं पुब्बे पमादविहारं अनुस्सरन्ता, सप्पटिसन्धिकालकिरियञ्च भारियं सम्पस्समाना विप्पटिसारिनो होन्ति, तुम्हे पन तादिसा मा अहुवत्थाति एतमत्थं दस्सेन्तो आह ‘‘मा पच्छा विप्पटिसारिनो अहुवत्था’’ति. अयं वो अम्हाकं अनुसासनीति अयं अम्हाकं सन्तिका ‘‘झायथ मा पमादत्था’’ति तुम्हाकं अनुसासनी, ओवादोति वुत्तं होति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सल्लेखसुत्तवण्णना निट्ठिता.

९. सम्मादिट्ठिसुत्तवण्णना

८९. एवं मे सुतन्ति सम्मादिट्ठिसुत्तं. तत्थ ‘‘सम्मादिट्ठि सम्मादिट्ठीति, आवुसो, वुच्चति, कित्तावता नु खो, आवुसो’’ति वा ‘‘कतमं पनावुसो, अकुसल’’न्ति वा एवं यत्तका थेरेन पुच्छा वुत्ता, सब्बा कथेतुकम्यता पुच्छा एव.

तत्थ यस्मा जानन्तापि सम्मादिट्ठीति वदन्ति अजानन्तापि बाहिरकापि सासनिकापि अनुस्सवादिवसेनापि अत्तपच्चक्खेनापि, तस्मा तं बहूनं वचनं उपादाय द्विक्खत्तुं आमसन्तो ‘‘सम्मादिट्ठि सम्मादिट्ठीति, आवुसो, वुच्चती’’ति आह. अयञ्हि एत्थ अधिप्पायो, अपरेहिपि सम्मादिट्ठीति वुच्चति, अथापरेहिपि सम्मादिट्ठीति वुच्चति, स्वायं एवं वुच्चमानो अत्थञ्च लक्खणञ्च उपादाय कित्तावता नु खो, आवुसो, अरियसावको सम्मादिट्ठि होतीति. तत्थ सम्मादिट्ठीति सोभनाय पसत्थाय च दिट्ठिया समन्नागतो. यदा पन धम्मेयेव अयं सम्मादिट्ठिसद्दो वत्तति, तदास्स सोभना पसत्था च दिट्ठि सम्मादिट्ठीति एवमत्थो वेदितब्बो.

सा चायं सम्मादिट्ठि दुविधा होति लोकिया लोकुत्तराति. तत्थ कम्मस्सकताञाणं सच्चानुलोमिकञाणञ्च लोकिया सम्मादिट्ठि, सङ्खेपतो वा सब्बापि सासवा पञ्ञा. अरियमग्गफलसम्पयुत्ता पञ्ञा लोकुत्तरा सम्मादिट्ठि. पुग्गलो पन तिविधो होति पुथुज्जनो सेक्खो असेक्खो च. तत्थ पुथुज्जनो दुविधो होति बाहिरको सासनिको च. तत्थ बाहिरको कम्मवादी कम्मस्सकतादिट्ठिया सम्मादिट्ठि होति, नो सच्चानुलोमिकाय अत्तदिट्ठिपरामासकत्ता. सासनिको द्वीहिपि. सेक्खो नियताय सम्मादिट्ठिया सम्मादिट्ठि. असेक्खो असेक्खाय. इध पन नियताय निय्यानिकाय लोकुत्तरकुसलसम्मादिट्ठिया समन्नागतो ‘‘सम्मादिट्ठी’’ति अधिप्पेतो. तेनेवाह ‘‘उजुगतास्स दिट्ठि धम्मे अवेच्चप्पसादेन समन्नागतो आगतो इमं सद्धम्म’’न्ति, लोकुत्तरकुसलसम्मादिट्ठियेव हि अन्तद्वयमनुपगम्म उजुभावेन गतत्ता, कायवङ्कादीनि च सब्बवङ्कानि समुच्छिन्दित्वा गतत्ता उजुगता होति, तायेव च दिट्ठिया समन्नागतो नवप्पकारेपि लोकुत्तरधम्मे अवेच्चप्पसादेन अचलप्पसादेन समन्नागतो होति, सब्बदिट्ठिगहनानि च विनिब्बेठेन्तो सब्बकिलेसे पजहन्तो जातिसंसारा निक्खमन्तो पटिपत्तिं परिनिट्ठपेन्तो अरियेन मग्गेन आगतो इमं सम्बुद्धप्पवेदितं अमतोगधं निब्बानसङ्खातं सद्धम्मन्ति वुच्चति.

यतो खोति कालपरिच्छेदवचनमेतं, यस्मिं कालेति वुत्तं होति. अकुसलञ्च पजानातीति दसाकुसलकम्मपथसङ्खातं अकुसलञ्च पजानाति, निरोधारम्मणाय पजाननाय किच्चवसेन ‘‘इदं दुक्ख’’न्ति पटिविज्झन्तो अकुसलं पजानाति. अकुसलमूलञ्च पजानातीति तस्स मूलपच्चयभूतं अकुसलमूलञ्च पजानाति, तेनेव पकारेन ‘‘अयं दुक्खसमुदयो’’ति पटिविज्झन्तो. एस नयो कुसलञ्च कुसलमूलञ्चाति एत्थापि. यथा चेत्थ, एवं इतो परेसु सब्बवारेसु किच्चवसेनेव वत्थुपजानना वेदितब्बा. एत्तावतापीति एत्तकेन इमिना अकुसलादिप्पजाननेनापि. सम्मादिट्ठि होतीति वुत्तप्पकाराय लोकुत्तरसम्मादिट्ठिया समन्नागतो होति. उजुगतास्स…पे… इमं सद्धम्मन्ति एत्तावता संखित्तदेसना निट्ठिता होति. देसनायेव चेसा संखित्ता, तेसं पन भिक्खूनं वित्थारवसेनेव सम्मामनसिकारप्पटिवेधो वेदितब्बो.

दुतियवारे पन देसनापि वित्थारेन मनसिकारप्पटिवेधोपि वित्थारेनेव वुत्तोति वेदितब्बो. तत्थ ‘‘संखित्तदेसनाय द्वे हेट्ठिममग्गा, वित्थारदेसनाय द्वे उपरिममग्गा कथिता’’ति भिक्खू आहंसु वित्थारदेसनावसाने ‘‘सब्बसो रागानुसयं पहाया’’तिआदिवचनं सम्पस्समाना. थेरो पनाह ‘‘संखित्तदेसनायपि चत्तारो मग्गा रासितो कथिता, वित्थारदेसनायपी’’ति. या चायं इध संखित्तवित्थारदेसनासु विचारणा आविकता, सा सब्बवारेसु इध वुत्तनयेनेव वेदितब्बा. अपुब्बानुत्तानपदवण्णनामत्तमेव हि इतो परं करिस्साम.

अकुसलकम्मपथवण्णना

तत्थ पठमवारस्स ताव वित्थारदेसनाय ‘‘पाणातिपातो खो, आवुसो, अकुसल’’न्तिआदीसु अकोसल्लप्पवत्तिया अकुसलं वेदितब्बं, परतो वत्तब्बकुसलप्पटिपक्खतो वा. तं लक्खणतो सावज्जदुक्खविपाकं संकिलिट्ठं वा. अयं तावेत्थ साधारणपदवण्णना.

असाधारणेसु पन पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो. तस्स पञ्च सम्भारा होन्ति पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनेत्थ वित्थारीयमाने अतिपपञ्चो होति, तस्मा नं न वित्थारयाम, अञ्ञञ्च एवरूपं. अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. २.१७२) ओलोकेत्वा गहेतब्बो.

अदिन्नस्स आदानं अदिन्नादानं, परस्स हरणं थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति. तस्मिं पन परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं. तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं. तस्स पञ्च सम्भारा होन्ति परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ताति अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. १.९२) वुत्तो.

कामेसुमिच्छाचारोति एत्थ पन कामेसूति मेथुनसमाचारेसु. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.

तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस; धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभटचुम्बटा, दासी च भरिया च, कम्मकारी च भरिया च, धजाहता, मुहुत्तिकाति एता च धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खासपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा, इदं अगमनीयट्ठानं नाम. सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनपयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.

मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादनककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदीमञ्ञे सन्दती’’ति पुराणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो. तस्स चत्तारो सम्भारा होन्ति अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो कायेन वा कायप्पटिबद्धेन वा वाचाय वा विसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियासमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति.

पिसुणा वाचातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणा वाचा. याय पन अत्तानम्पि परम्पि फरुसम्पि करोति, सा वाचा सयम्पि फरुसा नेव कण्णसुखा न हदयसुखा वा, अयं फरुसा वाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूता चेतनापि पिसुणावाचादिनाममेव लभति, सा एव च इध अधिप्पेताति. तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणा वाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा चत्तारो सम्भारा भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा, ‘‘अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसा चेतना फरुसा वाचा. तस्स आविभावत्थमिदं वत्थु – एको किर दारको मातुवचनं अनादियित्वा अरञ्ञं गच्छति, तं माता निवत्तेतुं असक्कोन्ती ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्कोसि. अथस्स तत्थेव अरञ्ञे महिंसी उट्ठासि. दारको ‘‘यं मम माता मुखेन कथेसि तं मा होतु, यं चित्तेन चिन्तेसि तं होतू’’ति सच्चकिरियमकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसा वाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति निद्धमथ ने’’ति. अथ खो नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसा वाचा न होति, एवं वचनसण्हताय अफरुसा वाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसा वाचा होति. चित्तफरुसताय पनेसा फरुसा वाचाव. सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति.

अनत्थविञ्ञापककायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनन्ति.

अभिज्झायतीति अभिज्झा, परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वत इदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा. अदिन्नादानं विय अप्पसावज्जा च महासावज्जा च. तस्सा द्वे सम्भारा परभण्डं, अत्तनो परिणामनञ्च. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतीदं ममस्सा’’ति अत्तनो न परिणामेति.

हितसुखं ब्यापादयतीति ब्यापादो. सो परविनासाय मनोपदोसलक्खणो, फरुसा वाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा परसत्तो च, तस्स च विनासचिन्ता. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासं न चिन्तेति.

यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति, तथाभावेन तस्सुपट्ठानन्ति.

इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो.

तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त, चेतनाधम्माव होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता.

कोट्ठासतोति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति, नो मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा लोभो अकुसलमूलं होति. ब्यापादो दोसो अकुसलमूलं.

आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति. अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा. मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो. सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा पिसुणा वाचा. फरुसा वाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणा.

वेदनातोति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ नं घातेथा’’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो, सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो तिवेदनो, तथा पिसुणा वाचा. फरुसा वाचा दुक्खवेदनाव. सम्फप्पलापो तिवेदनो. अभिज्झा सुखमज्झत्तवसेन द्विवेदना, तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.

मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति. अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा. मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा, तथा पिसुणा वाचा सम्फप्पलापो च. फरुसा वाचा दोसमोहवसेन. अभिज्झा मोहवसेन एकमूला, तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.

लोभो अकुसलमूलन्तिआदीसु लुब्भतीति लोभो. दुस्सतीति दोसो. मुय्हतीति मोहो. तेसु लोभो सयञ्च अकुसलो सावज्जदुक्खविपाकट्ठेन, इमेसञ्च पाणातिपातादीनं अकुसलानं केसञ्चि सम्पयुत्तप्पभावकट्ठेन केसञ्चि उपनिस्सयपच्चयट्ठेन मूलन्ति अकुसलमूलं. वुत्तम्पि चेतं ‘‘रत्तो खो आवुसो रागेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनती’’तिआदि. दोसमोहानं अकुसलमूलभावेपि एसेव नयो.

अकुसलकम्मपथवण्णना निट्ठिता.

कुसलकम्मपथवण्णना

पाणातिपाता वेरमणी कुसलन्तिआदीसु पाणातिपातादयो वुत्तत्था एव. वेरं मणतीति वेरमणी, वेरं पजहतीति अत्थो. विरमति वा एताय करणभूताय, विकारस्स वेकारं कत्वापि वेरमणी. अयं तावेत्थ ब्यञ्जनतो वण्णना. अत्थतो पन वेरमणीति कुसलचित्तसम्पयुत्ता विरति. या ‘‘पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरती’’ति एवं वुत्ता कुसलचित्तसम्पयुत्ता विरति, सा भेदतो तिविधो होति सम्पत्तविरति समादानविरति समुच्छेदविरतीति. तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘‘अयुत्तं अम्हाकं एवरूपं कातु’’न्ति सम्पत्तवत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति सम्पत्तविरतीति वेदितब्बा सीहळदीपे चक्कनउपासकस्स विय.

तस्स किर दहरकालेयेव मातुया रोगो उप्पज्जि. वेज्जेन च ‘‘अल्लससमंसं लद्धुं वट्टती’’ति वुत्तं. ततो चक्कनस्स भाता ‘‘गच्छ तात खेत्तं आहिण्डाही’’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति, सो तं दिस्वा वेगेन धावेन्तो वल्लिया बद्धो ‘‘किरि किरी’’ति सद्दमकासि. चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि ‘‘मातु भेसज्जं करोमी’’ति. पुन चिन्तेसि ‘‘न मेतं पतिरूपं, य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’’न्ति. अथ नं ‘‘गच्छ अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’’ति मुञ्चि. भातरा च ‘‘किं तात ससो लद्धो’’ति पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातुसन्तिकं गन्त्वा ‘‘यतोहं जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’’ति सच्चं वत्वा अधिट्ठासि. तावदेवस्स माता अरोगा अहोसि.

समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरि च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति समादानविरतीति वेदितब्बा उत्तरवड्ढमानपब्बतवासीउपासकस्स विय.

सो किर अम्बरियविहारवासीपिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कस्सति. अथस्स गोणो नट्ठो, सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि, तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि ‘‘इमायस्स तिखिणवासिया सीसं छिन्दामी’’ति. पुन चिन्तेसि ‘‘न मेतं पतिरूपं, य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदं गहेत्वा भिन्देय्य’’न्ति. एवं यावततियं चिन्तेत्वा ‘‘जीवितं परिच्चजामि, न सिक्खापद’’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव नं महावाळो मुञ्चित्वा अगमासीति.

अरियमग्गसम्पयुत्ता पन विरति समुच्छेदविरतीति वेदितब्बा. यस्सा उप्पत्तितो पभुति ‘‘पाणं घातेस्सामी’’ति अरियपुग्गलानं चित्तम्पि न उप्पज्जतीति. सा पनायं विरति कोसल्लप्पवत्तिया कुसलन्ति वुत्ता. कुच्छितसयनतो वा कुसन्ति लद्धवोहारं दुस्सील्यं लुनातीतिपि कुसलं. कतमञ्चावुसो कुसलन्ति इमस्स पन पञ्हस्स अननुरूपत्ता कुसलाति न वुत्ता.

यथा च अकुसलानं, एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो.

तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति, विरतियोपि. अन्ते तयो चेतनासम्पयुत्ताव.

कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि. अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति. अब्यापादो अदोसो कुसलमूलं. सम्मादिट्ठि अमोहो कुसलमूलं.

आरम्मणतोति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि, वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.

वेदनातोति सब्बे सुखवेदना वा होन्ति, मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.

मूलतोति पटिपाटिया सत्त कम्मपथा ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति. ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला. ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति, अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूलावाति.

अलोभो कुसलमूलन्तिआदीसु न लोभोति अलोभो, लोभपटिपक्खस्स धम्मस्सेतं अधिवचनं. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो सयञ्च कुसलं, इमेसञ्च पाणातिपाता वेरमणीआदीनं कुसलानं केसञ्चि सम्पयुत्तप्पभावकट्ठेन केसञ्चि उपनिस्सयपच्चयट्ठेन मूलन्ति कुसलमूलं. अदोसामोहानम्पि कुसलमूलभावे एसेव नयो.

इदानि सब्बम्पि तं सङ्खेपेन च वित्थारेन च देसितमत्थं निगमेन्तो यतो खो आवुसोतिआदिअप्पनावारमाह. तत्थ एवं अकुसलं पजानातीति एवं यथानिद्दिट्ठदसाकुसलकम्मपथवसेन अकुसलं पजानाति. एवं अकुसलमूलन्तिआदीसुपि एसेव नयो. एत्तावता एकेन नयेन चतुसच्चकम्मट्ठानिकस्स याव अरहत्ता निय्यानं कथितं होति. कथं? एत्थ हि ठपेत्वा अभिज्झं दस अकुसलकम्मपथा च कुसलकम्मपथा च दुक्खसच्चं. अभिज्झा च लोभो अकुसलमूलञ्चाति इमे द्वे धम्मा निप्परियायेन समुदयसच्चं. परियायेन पन सब्बेपि कम्मपथा दुक्खसच्चं. सब्बानि कुसलाकुसलमूलानि समुदयसच्चं. उभिन्नं अप्पवत्ति निरोधसच्चं. दुक्खं परिजानन्तो समुदयं पजहमानो निरोधं पजानन्तो अरियमग्गो मग्गसच्चन्ति इति द्वे सच्चानि सरूपेन वुत्तानि, द्वे आवत्तहारवसेन वेदितब्बानि.

सो सब्बसो रागानुसयं पहायाति सो एवं अकुसलादीनि पजानन्तो सब्बाकारेन रागानुसयं पजहित्वा. पटिघानुसयं पटिविनोदेत्वाति पटिघानुसयञ्च सब्बाकारेनेव नीहरित्वाति वुत्तं होति. एत्तावता अनागामिमग्गो कथितो. अस्मीति दिट्ठिमानानुसयं समूहनित्वाति पञ्चसु खन्धेसु कञ्चि धम्मं अनवकारीकरित्वा ‘‘अस्मी’’ति इमिना समूहग्गहणाकारेन पवत्तं दिट्ठिमानानुसयं समुग्घाटेत्वा.

तत्थ दिट्ठिमानानुसयन्ति दिट्ठिसदिसं मानानुसयन्ति वुत्तं होति. अयञ्हि मानानुसयो अस्मीति पवत्तत्ता दिट्ठिसदिसो होति, तस्मा एवं वुत्तो. इमञ्च अस्मिमानं वित्थारतो विञ्ञातुकामेन खन्धियवग्गे खेमकसुत्तं (सं. नि. ३.८९) ओलोकेतब्बन्ति.

अविज्जं पहायाति वट्टमूलं अविज्जं पजहित्वा. विज्जं उप्पादेत्वाति तस्सा अविज्जाय समुग्घाटिकं अरहत्तमग्गविज्जं उप्पादेत्वा. एत्तावता अरहत्तमग्गो कथितो. दिट्ठेव धम्मे दुक्खस्सन्तकरो होतीति अस्मिंयेव अत्तभावे वट्टदुक्खस्स परिच्छेदकरो होति. एत्तावतापि खो, आवुसोति देसनं निय्यातेति, इमाय कम्मपथदेसनाय वुत्तमनसिकारप्पटिवेधवसेनपीति वुत्तं होति. सेसं वुत्तनयमेव. एवं अनागामिमग्गअरहत्तमग्गेहि देसनं निट्ठपेसीति.

कुसलकम्मपथवण्णना निट्ठिता.

आहारवारवण्णना

९०. साधावुसोति खो…पे… आगतो इमं सद्धम्मन्ति एवं आयस्मतो सारिपुत्तस्स कुसलाकुसलमुखेन चतुसच्चदेसनं सुत्वा तं आयस्मतो सारिपुत्तस्स भासितं ‘‘साधावुसो’’ति इमिना वचनेन ते भिक्खू अभिनन्दित्वा इमस्सेव वचनस्स समुट्ठापकेन चित्तेन अनुमोदित्वा वचसा सम्पटिच्छित्वा चेतसा सम्पियायित्वाति वुत्तं होति. इदानि यस्मा थेरो नानप्पकारेन चतुसच्चदेसनं देसेतुं पटिबलो, यथाह ‘‘सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्चानि वित्थारेन आचिक्खितुं देसेतु’’न्ति यस्मा वा उत्तरिम्पि देसेतुकामोव हुत्वा ‘‘एत्तावतापि खो’’ति अवच, तस्मा अपरेनपि नयेन सच्चदेसनं सोतुकामा ते भिक्खू आयस्मन्तं सारिपुत्तं उत्तरिं पञ्हं अपुच्छिंसु. तेन सयमेव पुच्छित्वा विस्सज्जितपञ्हतो उत्तरिं सिया खो पनावुसो, अञ्ञोपि परियायो भवेय्य अञ्ञम्पि कारणन्ति इमिना नयेन अञ्ञं अतिरेकं पञ्हं पुच्छिंसु, पुरिमपञ्हस्स वा उपरिभागे पुच्छिंसूति वुत्तं होति. अथ नेसं ब्याकरमानो थेरो सिया, आवुसोतिआदिमाह. तत्थायं अनुत्तानपदवण्णना, आहारन्ति पच्चयं. पच्चयो हि आहरति अत्तनो फलं, तस्मा ‘‘आहारो’’ति वुच्चति.

भूतानं वा सत्तानन्तिआदीसु भूताति सञ्जाता, निब्बत्ता. सम्भवेसीनन्ति ये सम्भवं जातिं निब्बत्तिं एसन्ति गवेसन्ति. तत्थ चतूसु योनीसु अण्डजजलाबुजा सत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसिनो नाम. अण्डकोसं वत्थिकोसञ्च भिन्दित्वा बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसिनो नाम. दुतियचित्तक्खणतो पभुति भूता नाम. येन येन वा इरियापथेन जायन्ति, याव ते ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसिनो नाम. ततो परं भूता नाम.

अथ वा भूताति जाता अभिनिब्बत्ता, ये भूतायेव न पुन भविस्सन्तीति सङ्ख्यं गच्छन्ति, तेसं खीणासवानमेतं अधिवचनं. सम्भवमेसन्तीति सम्भवेसिनो. अप्पहीनभवसंयोजनत्ता आयतिम्पि सम्भवं एसन्तानं सेक्खपुथुज्जनानमेतं अधिवचनं. एवं सब्बथापि इमेहि द्वीहि पदेहि सब्बसत्ते परियादियति. वासद्दो चेत्थ सम्पिण्डनत्थो, तस्मा भूतानञ्च सम्भवेसीनञ्चाति अयमत्थो वेदितब्बो.

ठितियाति ठितत्थं. अनुग्गहायाति अनुग्गहत्थं उपकारत्थं. वचनभेदो चेस, अत्थो पन द्विन्नम्पि पदानं एकोयेव. अथ वा ठितियाति तस्स तस्स सत्तस्स उप्पन्नधम्मानं अनुप्पबन्धवसेन अविच्छेदाय. अनुग्गहायाति अनुप्पन्नानं उप्पादाय. उभोपि चेतानि भूतानं ठितिया चेव अनुग्गहाय च. सम्भवेसीनं वा ठितिया चेव अनुग्गहाय चाति एवं उभयत्थ दट्ठब्बानि. कबळीकारो आहारोति कबळं कत्वा अज्झोहरितब्बतो कबळीकारो आहारो, ओदनकुम्मासादिवत्थुकाय ओजायेतं अधिवचनं. ओळारिको वा सुखुमो वाति वत्थुओळारिकताय ओळारिको, वत्थुसुखुमताय सुखुमो. सभावेन पन सुखुमरूपपरियापन्नत्ता कबळीकारो आहारो सुखुमोव होति. सापि चस्स वत्थुतो ओळारिकता सुखुमता च उपादायुपादाय वेदितब्बा.

कुम्भीलानञ्हि आहारं उपादाय मोरानं आहारो सुखुमो. कुम्भीला किर पासाणे गिलन्ति. ते च नेसं कुच्छिप्पत्ताव विलीयन्ति. मोरा सप्पविच्छिकादिपाणे खादन्ति. मोरानं पन आहारं उपादाय तरच्छानं आहारो सुखुमो. ते किर तिवस्सछड्डितानि विसाणानि चेव अट्ठीनि च खादन्ति. तानि च नेसं खेळेन तेमितमत्तेनेव कन्दमूलं विय मुदुकानि होन्ति. तरच्छानम्पि आहारं उपादाय हत्थीनं आहारो सुखुमो. तेपि नानारुक्खसाखायो खादन्ति. हत्थीनं आहारतो गवयगोकण्णमिगादीनं आहारो सुखुमो. ते किर निस्सारानि नानारुक्खपण्णादीनि खादन्ति. तेसम्पि आहारतो गुन्नं आहारो सुखुमो. ते अल्लसुक्खतिणानि खादन्ति. तेसं आहारतो ससानं आहारो सुखुमो. ससानं आहारतो सकुणानं आहारो सुखुमो. सकुणानं आहारतो पच्चन्तवासीनं आहारो सुखुमो. पच्चन्तवासीनं आहारतो गामभोजकानं आहारो सुखुमो. गामभोजकानं आहारतो राजराजमहामत्तानं आहारो सुखुमो. तेसम्पि आहारतो चक्कवत्तिनो आहारो सुखुमो. चक्कवत्तिनो आहारतो भुम्मदेवानं आहारो सुखुमो. भुम्मदेवानं आहारतो चातुमहाराजिकानं आहारो सुखुमो. एवं याव परनिम्मितवसवत्तीनं आहारो वित्थारेतब्बो, तेसं आहारो सुखुमोत्वेव निट्ठं पत्तो.

एत्थ च ओळारिके वत्थुस्मिं ओजा परित्ता होति दुब्बला, सुखुमे बलवती. तथा हि एकपत्तपूरम्पि यागुं पीवतो मुहुत्तेनेव जिघच्छितो होति, यंकञ्चिदेव खादितुकामो. सप्पिं पन पसटमत्तं पिवित्वा दिवसं अभोत्तुकामो होति. तत्थ वत्थु परिस्समं विनोदेति, न पन सक्कोति पालेतुं. ओजा पालेति, न सक्कोति परिस्समं विनोदेतुं. द्वे पन एकतो हुत्वा परिस्समञ्चेव विनोदेन्ति पालेन्ति चाति.

फस्सो दुतियोति चक्खुसम्फस्सादि छब्बिधोपि फस्सो. एतेसु चतूसु आहारेसु दुतियो आहारोति वेदितब्बो. देसनानयो एव चेस. तस्मा इमिना नाम कारणेन दुतियो वा ततियो वाति इदमेत्थ न गवेसितब्बं. मनोसञ्चेतनाति चेतना एव वुच्चति. विञ्ञाणन्ति यंकिञ्चि चित्तं.

एत्थाह, यदि पच्चयट्ठो आहारट्ठो, अथ कस्मा अञ्ञेसुपि सत्तानं पच्चयेसु विज्जमानेसु इमेयेव चत्तारो वुत्ताति? वुच्चते, अज्झत्तिकसन्ततिया विसेसपच्चयत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकारो आहारो. नामकाये वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह –

‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति. तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति.

को पनेत्थ आहारो, किं आहरतीति? कबळीकाराहारो ओजट्ठमकरूपानि आहरति. फस्साहारो तिस्सो वेदना, मनोसञ्चेतनाहारो तयो भवे, विञ्ञाणाहारो पटिसन्धिनामरूपन्ति.

कथं? कबळीकाराहारो ताव मुखे ठपितमत्तोयेव अट्ठ रूपानि समुट्ठापेति. दन्तविचुण्णितं पन अज्झोहरियमानं एकेकं सित्थं अट्ठट्ठ रूपानि समुट्ठापेतियेव. एवं ओजट्ठमकरूपानि आहरति.

फस्साहारो पन सुखवेदनियो फस्सो उप्पज्जमानो सुखवेदनं आहरति, तथा दुक्खवेदनियो दुक्खं, अदुक्खमसुखवेदनियो अदुक्खमसुखन्ति एवं सब्बथापि फस्साहारो तिस्सो वेदना आहरति.

मनोसञ्चेतनाहारो कामभवूपगं कम्मं कामभवं आहरति, रूपारूपभवूपगानि तं तं भवं. एवं सब्बथापि मनोसञ्चेतनाहारो तयो भवे आहरति.

विञ्ञाणाहारो पन ये च पटिसन्धिक्खणे तंसम्पयुत्तका तयो खन्धा, यानि च तिसन्ततिवसेन तिंसरूपानि उप्पज्जन्ति, सहजातादिपच्चयनयेन तानि आहरतीति वुच्चति. एवं विञ्ञाणाहारो पटिसन्धिनामरूपं आहरतीति.

एत्थ च मनोसञ्चेतनाहारो तयो भवे आहरतीति सासवा कुसलाकुसलचेतनाव वुत्ता. विञ्ञाणं पटिसन्धिनामरूपं आहरतीति पटिसन्धिविञ्ञाणमेव वुत्तं. अविसेसेन पन तंसम्पयुत्ततंसमुट्ठानधम्मानं आहरणतो पेते आहाराति वेदितब्बा.

एतेसु चतूसु आहारेसु कबळीकाराहारो उपत्थम्भेन्तो आहारकिच्चं साधेति. फस्सो फुसन्तोयेव, मनोसञ्चेतना आयूहमानाव. विञ्ञाणं विजानन्तमेव.

कथं? कबळीकाराहारो हि उपत्थम्भेन्तोयेव कायट्ठपनेन सत्तानं ठितिया होति. कम्मजनितोपि हि अयं कायो कबळीकाराहारेन उपत्थम्भितो दसपि वस्सानि वस्ससतम्पि याव आयुपरिमाणं तिट्ठति. यथा किं? यथा मातुया जनितोपि दारको धातिया थञ्ञादीनि पायेत्वा पोसियमानोव चिरं तिट्ठति, यथा चुपत्थम्भेन उपत्थम्भितगेहं. वुत्तम्पि चेतं –

‘‘यथा महाराज गेहे पतन्ते अञ्ञेन दारुना उपत्थम्भेन्ति, अञ्ञेन दारुना उपत्थम्भितं सन्तं एवं तं गेहं न पतति, एवमेव खो महाराज अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठती’’ति.

एवं कबळीकारो आहारो उपत्थम्भेन्तो आहारकिच्चं साधेति. एवं साधेन्तोपि च कबळीकारो आहारो द्विन्नं रूपसन्ततीनं पच्चयो होति आहारसमुट्ठानस्स च उपादिन्नस्स च. कम्मजानं अनुपालको हुत्वा पच्चयो होति. आहारसमुट्ठानानं जनको हुत्वा पच्चयो होति.

फस्सो पन सुखादिवत्थुभूतं आरम्मणं फुसन्तोयेव सुखादिवेदनापवत्तनेन सत्तानं ठितिया होति. मनोसञ्चेतना कुसलाकुसलकम्मवसेन आयूहमानायेव भवमूलनिप्फादनतो सत्तानं ठितिया होति. विञ्ञाणं विजानन्तमेव नामरूपप्पवत्तनेन सत्तानं ठितिया होति.

एवं उपत्थम्भनादिवसेन आहारकिच्चं साधयमानेसु पनेतेसु चत्तारि भयानि दट्ठब्बानि. सेय्यथिदं, कबळीकाराहारे निकन्तियेव भयं, फस्से उपगमनमेव, मनोसञ्चेतनाय आयूहनमेव, विञ्ञाणे अभिनिपातोयेव भयन्ति. किं कारणा? कबळीकाराहारे हि निकन्तिं कत्वा सीतादीनं पुरेक्खता सत्ता आहारत्थाय मुद्दागणनादिकम्मानि करोन्ता अनप्पकं दुक्खं निगच्छन्ति. एकच्चे च इमस्मिं सासने पब्बजित्वापि वेज्जकम्मादिकाय अनेसनाय आहारं परियेसन्ता दिट्ठेपि धम्मे गारय्हा होन्ति. सम्परायेपि तस्स सङ्घाटिपि आदित्ता सम्पज्जलितातिआदिना लक्खणसंयुत्ते वुत्तनयेन समणपेता होन्ति. इमिनाव ताव कारणेन कबळीकाराहारे निकन्तियेव भयन्ति वेदितब्बा.

फस्सं उपगच्छन्तापि फस्सस्सादिनो परेसं रक्खितगोपितेसु दारादीसु भण्डेसु अपरज्झन्ति. ते सह भण्डेन भण्डसामिका गहेत्वा खण्डाखण्डिकं वा छिन्दित्वा सङ्कारकूटेसु छड्डेन्ति. रञ्ञो वा निय्यातेन्ति. ततो ने राजा विविधा कम्मकारणा कारापेति. कायस्स च भेदा दुग्गति नेसं पाटिकङ्खा होति. इति फस्सस्सादमूलकं दिट्ठधम्मिकम्पि सम्परायिकम्पि भयं सब्बमागतमेव होति. इमिना कारणेन फस्साहारे उपगमनमेव भयन्ति वेदितब्बं.

कुसलाकुसलकम्मायूहनेनेव पन तम्मूलकं तीसु भवेसु भयं सब्बमागतंयेव होति. इमिना कारणेन मनोसञ्चेतनाहारे आयूहनमेव भयन्ति वेदितब्बं.

पटिसन्धिविञ्ञाणञ्च यस्मिं यस्मिं ठाने अभिनिपतति, तस्मिं तस्मिं ठाने पटिसन्धिनामरूपं गहेत्वाव निब्बत्तति, तस्मिञ्च निब्बत्ते सब्बभयानि निब्बत्तानियेव होन्ति, तम्मूलकत्ताति, इमिना कारणेन विञ्ञाणाहारे अभिनिपातोयेव भयन्ति वेदितब्बो.

एवं सभयेसु पन इमेसु आहारेसु सम्मासम्बुद्धो कबळीकाराहारे निकन्तिपरियादानत्थं ‘‘सेय्यथापि, भिक्खवे, द्वे जायम्पतिका’’तिआदिना (सं. नि. २.६३) नयेन पुत्तमंसूपमं देसेसि. फस्साहारे निकन्तिपरियादानत्थं ‘‘सेय्यथापि, भिक्खवे, गावी निच्चम्मा’’तिआदिना नयेन निच्चम्मगावूपमं देसेसि. मनोसञ्चेतनाहारे निकन्तिपरियादानत्थं ‘‘सेय्यथापि, भिक्खवे, अङ्गारकासू’’तिआदिना नयेन अङ्गारकासूपमं देसेसि. विञ्ञाणाहारे निकन्तिपरियादानत्थं ‘‘सेय्यथापि, भिक्खवे, चोरं आगुचारि’’न्तिआदिना नयेन सत्तिसताहतूपमं देसेसि.

तत्रायं भूतमत्थं कत्वा सङ्खेपतो अत्थयोजना, द्वे किर जायम्पतिका पुत्तं गहेत्वा परित्तेन पाथेय्येन योजनसतिकं कन्तारमग्गं पटिपज्जिंसु. तेसं पञ्ञास योजनानि गन्त्वा पाथेय्यं निट्ठासि. ते खुप्पिपासातुरा विरळच्छायायं निसीदिंसु. ततो पुरिसो भरियं आह ‘‘भद्दे इतो समन्ता पञ्ञास योजनानि गामो वा निगमो वा नत्थि, तस्मा यं तं पुरिसेन कातब्बं बहुम्पि कसिगोरक्खादिकम्मं, न दानि सक्का तं मया कातुं, एहि मं मारेत्वा उपड्ढमंसं खादित्वा उपड्ढं पाथेय्यं कत्वा पुत्तेन सद्धिं कन्तारं नित्थराही’’ति. सापि आह ‘‘सामि मया दानि यं तं इत्थिया कातब्बं बहुम्पि सुत्तकन्तनादिकम्मं, तं कातुं न सक्का, एहि मं मारेत्वा उपड्ढमंसं खादित्वा उपड्ढं पाथेय्यं कत्वा पुत्तेन सद्धिं कन्तारं नित्थराही’’ति. ततो सो तं आह ‘‘भद्दे मातुगाममरणेन द्विन्नं मरणं पञ्ञायति. न हि मन्दो कुमारो मातरं विना जीवितुं सक्कोति. यदि पन मयं जीवाम, पुन दारकं लभेय्याम, हन्द दानि पुत्तकं मारेत्वा मंसं गहेत्वा कन्तारं नित्थरामा’’ति.

ततो माता पुत्तमाह ‘‘तात पितु सन्तिकं गच्छाही’’ति. सो अगमासि. अथस्स पिता ‘‘मया पुत्तकं पोसेस्सामीति कसिगोरक्खादीहि अनप्पकं दुक्खमनुभूतं, न सक्कोमि पुत्तं मारेतुं, त्वंयेव तव पुत्तकं मारेही’’ति वत्वा ‘‘तात मातुसन्तिकमेव गच्छाही’’ति आह. सो अगमासि. अथस्स मातापि ‘‘मया पुत्तं पत्थेन्तिया गोवतकुक्कुरवतदेवतायाचनादीहिपि ताव अनप्पकं दुक्खं अनुभूतं, को पन वादो कुच्छिना परिहरन्तिया? न सक्काहं पुत्तं मारेतु’’न्ति वत्वा ‘‘तात पितुसन्तिकंयेव गच्छाही’’ति आह. एवं सो द्विन्नं अन्तरा गच्छन्तोयेव मतो. ते तं दिस्वा परिदेवित्वा पुब्बे वुत्तनयेनेव मंसानि गहेत्वा खादन्ता पक्कमिंसु. तेसं सो पुत्तमंसाहारो नवहि कारणेहि पटिकुलत्ता नेव दवाय होति, न मदाय न मण्डनाय न विभूसनाय, केवलं कन्तारनित्थरणत्थायेव होति.

कतमेहि नवहि कारणेहि पटिकूलोति चे? सजातिमंसताय ञातिमंसताय पुत्तमंसताय पियपुत्तमंसताय तरुणमंसताय आमकमंसताय अगोरसमंसताय अलोणताय अधूपिततायाति. तस्मा यो भिक्खु कबळीकाराहारं एवं पुत्तमंससदिसं पस्सति, सो तत्थ निकन्तिं परियादियति. अयं ताव पुत्तमंसूपमायं अत्थयोजना.

निच्चम्मगावूपमायं पन यथा सा गावी गीवतो याव खुरा, ताव चम्मं उद्दालेत्वा मुत्ता यं यदेव निस्साय तिट्ठति, तत्थ पाणकेहि खज्जमाना दुक्खस्सेवाधिकरणं होति, एवं फस्सोपि यं यदेव वत्थुं आरम्मणं वा निस्साय तिट्ठति, तंतंवत्थारम्मणसम्भवस्स वेदयितदुक्खस्स अधिकरणमेव होति. तस्मा यो भिक्खु फस्साहारं एवं निच्चम्मगाविसदिसं पस्सति, सो तत्थ निकन्तिं परियादियति, अयं निच्चम्मगावूपमायं अत्थयोजना.

अङ्गारकासूपमायं पन यथा सा अङ्गारकासु, एवं महापरिळाहट्ठेन तयो भवा. यथा नानाबाहासु गहेत्वा तत्थ उपकड्ढका द्वे पुरिसा, एवं भवेसु उपकड्ढनट्ठेन मनोसञ्चेतना. तस्मा यो भिक्खु मनोसञ्चेतनाहारं एवं अङ्गारकासूपकड्ढकपुरिससदिसं पस्सति, सो तत्थ निकन्तिं परियादियति, अयं अङ्गारकासूपमायं अत्थयोजना.

सत्तिसताहतूपमायं पन येन सो पुरिसो पुब्बण्हसमये सत्तिसतेन हञ्ञति, तमस्स सरीरे वणमुखसतं कत्वा अन्तरा अट्ठत्वा विनिविज्झित्वा अपरभागेयेव पतति, एवं इतरानि द्वे सत्तिसतानि, एवमस्स पतितोकासे अपतित्वा अपतित्वा गताहि सत्तीहि सब्बसरीरं छिद्दावछिद्दमेव होति, तस्स एकवणमुखेपि उप्पन्नस्स दुक्खस्स पमाणं नत्थि, को पन वादो तीसु वणमुखसतेसु? तत्थ सत्तिनिपातकालो विय पटिसन्धिविञ्ञाणनिब्बत्तकालो. वणमुखजननं विय खन्धजननं. वणमुखेसु दुक्खवेदनुप्पादो विय जातेसु खन्धेसु वट्टमूलकनानाविधदुक्खुप्पादो. अपरो नयो, आगुचारी पुरिसो विय पटिसन्धिविञ्ञाणं. तस्स सत्तिघातेहि उप्पन्नवणमुखानि विय विञ्ञाणपच्चया नामरूपं. वणमुखपच्चया तस्स पुरिसस्स कक्खळदुक्खुप्पादो विय नामरूपपच्चया विञ्ञाणस्स द्वत्तिंसकम्मकारणअट्ठनवुतिरोगादिवसेन नानप्पकारकदुक्खुप्पादो दट्ठब्बो. तस्मा यो भिक्खु विञ्ञाणाहारं एवं सत्तिसताहतसदिसं पस्सति. सो तत्थ निकन्तिं परियादियति, अयं सत्तिसताहतूपमायं अत्थयोजना.

सो एवं इमेसु आहारेसु निकन्तिं परियादियन्तो चत्तारोपि आहारे परिजानाति, येसु परिञ्ञातेसु सब्बम्पि परिञ्ञातं वत्थु परिञ्ञातमेव होति. वुत्तञ्हेतं भगवता –

‘‘कबळीकारे, भिक्खवे, आहारे परिञ्ञाते पञ्चकामगुणिको रागो परिञ्ञातो होति. पञ्चकामगुणिके रागे परिञ्ञाते नत्थि तं संयोजनं, येन संयोजनेन संयुत्तो अरियसावको पुन इमं लोकं आगच्छेय्य. फस्से, भिक्खवे, आहारे परिञ्ञाते तिस्सो वेदना परिञ्ञाता होन्ति. तीसु वेदनासु परिञ्ञातासु अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति वदामि. मनोसञ्चेतनाय, भिक्खवे, आहारे परिञ्ञाते तिस्सो तण्हा परिञ्ञाता होन्ति. तीसु तण्हासु परिञ्ञातासु अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति वदामि. विञ्ञाणे, भिक्खवे, आहारे परिञ्ञाते नामरूपं परिञ्ञातं होति. नामरूपे परिञ्ञाते अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति वदामी’’ति (सं. नि. २.६३).

तण्हासमुदया आहारसमुदयोति पुरिमतण्हासमुदया पटिसन्धिकानं आहारानं समुदयो निब्बत्तो होतीति अत्थो. कथं? पटिसन्धिक्खणे हि तिसन्ततिवसेन उप्पन्नसमतिंसरूपब्भन्तरे जाता ओजा अत्थि. अयं तण्हापच्चया निब्बत्तो उपादिन्नककबळीकाराहारो. पटिसन्धिचित्तसम्पयुत्ता पन फस्सचेतना सयञ्च चित्तं विञ्ञाणन्ति इमे तण्हापच्चया निब्बत्ता उपादिन्नकफस्समनोसञ्चेतना विञ्ञाणाहाराति. एवं ताव पुरिमतण्हासमुदया पटिसन्धिकानं आहारानं समुदयो वेदितब्बो. यस्मा पनिध उपादिन्नकापि अनुपादिन्नकापि आहारा मिस्सेत्वा कथिता, तस्मा अनुपादिन्नकानम्पि एवं तण्हासमुदया आहारसमुदयो वेदितब्बो. अट्ठलोभसहगतचित्तसमुट्ठितेसु हि रूपेसु ओजा अत्थि, अयं सहजाततण्हापच्चया निब्बत्तो अनुपादिन्नककबळीकाराहारो. लोभसहगतचित्तसम्पयुत्ता पन फस्सचेतना सयञ्च चित्तं विञ्ञाणन्ति इमे तण्हापच्चया निब्बत्ता अनुपादिन्नकफस्समनोसञ्चेतना विञ्ञाणाहाराति.

तण्हानिरोधा आहारनिरोधोति इमिस्सा उपादिन्नकानञ्च अनुपादिन्नकानञ्च आहारानं पच्चयभूताय तण्हाय निरोधेन आहारनिरोधो पञ्ञायति. सेसं वुत्तनयमेव. अयं पन विसेसो, इध चत्तारिपि सच्चानि सरूपेनेव वुत्तानि. यथा च इध, एवं इतो उत्तरिम्पि सब्बवारेसूति. तस्मा सब्बत्थ असम्मुय्हन्तेन सच्चानि उद्धरितब्बानि. सब्बवारेसु च ‘‘एत्तावतापि खो आवुसो’’ति इदं देसनानिय्यातनं तत्थ तत्थ देसितधम्मवसेन योजेतब्बं. तस्स इध ताव अयं योजना एत्तावतापीति इमाय आहारदेसनाय वुत्तमनसिकारप्पटिवेधवसेनापीति वुत्तं होति. एस नयो सब्बत्थापि.

आहारवारवण्णना निट्ठिता.

सच्चवारवण्णना

९१. इदानि ‘‘साधावुसो’’ति पुरिमनयेनेव थेरस्स भासितं अभिनन्दित्वा अनुमोदित्वा ते भिक्खू उत्तरिम्पि पञ्हं पुच्छिंसु. थेरो च नेसं अञ्ञेनपि परियायेन ब्याकासि. एस नयो इतो परेसुपि सब्बवारेसु. तस्मा इतो परं एवरूपानि वचनानि अनामसित्वा येन येन परियायेन ब्याकरोति, तस्स तस्सेव अत्थं वण्णयिस्साम. इमस्स पन वारस्स सङ्खेपदेसनायं दुक्खञ्च पजानातीति एत्थ दुक्खन्ति दुक्खसच्चं. वित्थारदेसनायं पन यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे सच्चनिद्देसे वुत्तमेवाति.

सच्चवारवण्णना निट्ठिता.

जरामरणवारवण्णना

९२. इतो परं पटिच्चसमुप्पादवसेन देसना होति. तत्थ जरामरणवारे ताव तेसं तेसन्ति अयं सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसोति ञातब्बो. या देवदत्तस्स जरा, या सोमदत्तस्स जराति एवञ्हि दिवसम्पि कथेन्तस्स नेव सत्ता परियादानं गच्छन्ति. इमेहि पन द्वीहि पदेहि न कोचि सत्तो अपरियादिन्नो होति. तस्मा वुत्तं ‘‘अयं सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसो’’ति.

तम्हि तम्हीति अयं गतिजातिवसेन अनेकेसं निकायानं साधारणनिद्देसो. सत्तनिकायेति साधारणनिद्देसेन निद्दिट्ठस्स सरूपनिदस्सनं. जरा जीरणतातिआदीसु पन जराति सभावनिद्देसो. जीरणताति आकारनिद्देसो. खण्डिच्चन्तिआदयो कालातिक्कमे किच्चनिद्देसा. पच्छिमा द्वे पकतिनिद्देसा. अयञ्हि जराति इमिना पदेन सभावतो दीपिता, तेनस्सायं सभावनिद्देसो. जीरणताति इमिना आकारतो. तेनस्सायं आकारनिद्देसो. खण्डिच्चन्ति इमिना कालातिक्कमे दन्तनखानं खण्डितभावकरणकिच्चतो. पालिच्चन्ति इमिना केसलोमानं पलितभावकरणकिच्चतो. वलित्तचताति इमिना मंसं मिलापेत्वा तचे वलित्तभावकरणकिच्चतो दीपिता. तेनस्सा इमे खण्डिच्चन्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा. तेहि इमेसं विकारानं दस्सनवसेन पाकटीभूता पाकटजरा दस्सिता. यथेव हि उदकस्स वा अग्गिनो वा वातस्स वा तिणरुक्खादीनं सम्भग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीसु खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मीलेत्वापि गय्हति. न च खण्डिच्चादीनेव जरा, न हि जरा चक्खुविञ्ञेय्या होति.

आयुनो संहानि इन्द्रियानं परिपाकोति इमेहि पन पदेहि कालातिक्कमेयेव अभिब्यत्तताय आयुक्खयचक्खादिइन्द्रियपरिपाकसञ्ञिताय पकतिया दीपिता. तेनस्सिमे पच्छिमा द्वे पकतिनिद्देसाति वेदितब्बा.

तत्थ यस्मा जरं पत्तस्स आयु हायति, तस्मा जरा ‘‘आयुनो संहानी’’ति फलूपचारेन वुत्ता. यस्मा च दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुळितानि अविसदानि ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘‘इन्द्रियानं परिपाको’’तिपि फलूपचारेनेव वुत्ता. सा पनायं एवं निद्दिट्ठा सब्बापि जरा पाकटा पटिच्छन्नाति दुविधा होति.

तत्थ दन्तादीसु खण्डभावादिदस्सनतो रूपधम्मेसु जरा पाकटजरा नाम. अरूपधम्मेसु पन तादिसस्स विकारस्स अदस्सनतो पटिच्छन्नजरा नाम. तत्थ य्वायं खण्डादिभावो दिस्सति, सो तादिसानं दन्तादीनं सुविञ्ञेय्यत्ता वण्णोयेव, तं चक्खुना दिस्वा मनोद्वारेन चिन्तेत्वा ‘‘इमे दन्ता जराय पहटा’’ति जरं जानाति उदकट्ठाने बद्धानि गोसीसादीनि ओलोकेत्वा हेट्ठा उदकस्स अत्थिभावं जाननं विय. पुन अवीचि सवीचीति एवम्पि दुविधा होति. तत्थ मणिकनकरजतपवाळसूरियादीनं मन्ददसकादीसु पाणीनं विय पुप्फफलपल्लवादीसु च अपाणीनं विय अन्तरन्तरा वण्णविसेसादीनं दुविञ्ञेय्यत्ता जरा अवीचिजरा नाम, निरन्तरजराति अत्थो. ततो अञ्ञेसु पन यथावुत्तेसु अन्तरन्तरा वण्णविसेसादीनं सुविञ्ञेय्यत्ता जरा सवीचिजरा नामाति वेदितब्बा.

इतो परं, तेसं तेसन्तिआदि वुत्तनयेनेव वेदितब्बं. चुति चवनतातिआदीसु पन चुतीति चवनकवसेन वुच्चति, एकचतुपञ्चक्खन्धानं सामञ्ञवचनमेतं. चवनताति भाववचनेन लक्खणनिदस्सनं. भेदोति चुतिक्खन्धानं भङ्गुप्पत्तिपरिदीपनं. अन्तरधानन्ति घटस्सेव भिन्नस्स भिन्नानं चुतिक्खन्धानं येन केनचि परियायेन ठानाभावपरिदीपनं. मच्चु मरणन्ति मच्चुसङ्खातं मरणं. तेन समुच्छेदमरणादीनि निसेधेति. कालो नाम अन्तको, तस्स किरियाति कालकिरिया. एतेन लोकसम्मुतिया मरणं दीपेति.

इदानि परमत्थेन दीपेतुं, खन्धानं भेदोतिआदिमाह. परमत्थेन हि खन्धायेव भिज्जन्ति, न सत्तो नाम कोचि मरति. खन्धेसु पन भिज्जमानेसु सत्तो मरति, भिन्नेसु मतोति वोहारो होति.

एत्थ च चतुवोकारवसेन खन्धानं भेदो, एकवोकारवसेन कळेवरस्स निक्खेपो. चतुवोकारवसेन वा खन्धानं भेदो, सेसद्वयवसेन कळेवरस्स निक्खेपो वेदितब्बो. कस्मा? भवद्वयेपि रूपकायसङ्खातस्स कळेवरस्स सम्भवतो. अथ वा यस्मा च चातुमहाराजिकादीसु खन्धा भिज्जन्तेव, न किञ्चि निक्खिपन्ति, तस्मा तेसं वसेन खन्धानं भेदो, मनुस्सादीसु कळेवरस्स निक्खेपो. एत्थ च कळेवरस्स निक्खेपकारणतो मरणं कळेवरस्स निक्खेपोति वुत्तन्ति एवमत्थो दट्ठब्बो.

इति अयञ्च जरा इदञ्च मरणं. इदं वुच्चतावुसोति इदं उभयम्पि एकतो कत्वा जरामरणन्ति कथीयति. सेसं वुत्तनयमेवाति.

जरामरणवारवण्णना निट्ठिता.

जातिवारवण्णना

९३. जातिवारे जाति सञ्जातीतिआदीसु जायनट्ठेन जाति, सा अपरिपुण्णायतनवसेन युत्ता. सञ्जायनट्ठेन सञ्जाति, सा परिपुण्णायतनवसेन युत्ता. ओक्कमनट्ठेन ओक्कन्ति, सा अण्डजजलाबुजवसेन युत्ता. ते हि अण्डकोसञ्च वत्थिकोसञ्च ओक्कमन्ता पविसन्ता विय पटिसन्धिं गण्हन्ति. अभिनिब्बत्तनट्ठेन अभिनिब्बत्ति, सा संसेदजओपपातिकवसेन युत्ता, ते हि पाकटायेव हुत्वा निब्बत्तन्ति. अयं ताव वोहारदेसना.

इदानि परमत्थदेसना होति. खन्धायेव हि परमत्थतो पातुभवन्ति, न सत्तो. तत्थ च खन्धानन्ति एकवोकारभवे एकस्स चतुवोकारभवे चतुन्नं पञ्चवोकारभवे पञ्चन्नम्पि गहणं वेदितब्बं. पातुभावोति उप्पत्ति. आयतनानन्ति एत्थ तत्र तत्र उप्पज्जमानायतनवसेनेव सङ्गहो वेदितब्बो. पटिलाभोति सन्ततियं पातुभावोयेव. पातुभवन्तानेव हि तानि पटिलद्धानि नाम होन्ति. अयं वुच्चतावुसो जातीति इमिना पदेन वोहारतो परमत्थतो च देसिताय जातिया निगमनं करोतीति. भवसमुदयाति एत्थ पन जातिया पच्चयभूतो कम्मभवो वेदितब्बो. सेसं वुत्तनयमेवाति.

जातिवारवण्णना निट्ठिता.

भववारवण्णना

९४. भववारे कामभवोति कम्मभवो च उपपत्तिभवो च. तत्थ कम्मभवो नाम कामभवूपगं कम्ममेव. तञ्हि उपपत्तिभवस्स कारणत्ता ‘‘सुखो बुद्धानमुप्पादो (ध. प. १९४) दुक्खो पापस्स उच्चयो’’तिआदीनि (ध. प. ११७) विय फलवोहारेन भवोति वुत्तं. उपपत्तिभवो नाम तेन कम्मेन निब्बत्तं उपादिन्नखन्धपञ्चकं. तञ्हि तत्थ भवतीति कत्वा भवोति वुत्तं. एवं सब्बथापि इदं कम्मञ्च उपपत्ति च उभयम्पेतमिध ‘‘कामभवो’’ति वुत्तं. एस नयो रूपारूपभवेसु. उपादानसमुदयाति एत्थ पन उपादानं कुसलकम्मभवस्स उपनिस्सयवसेनेव पच्चयो होति. अकुसलकम्मभवस्स उपनिस्सयवसेनपि सहजातादिवसेनपि. उपपत्तिभवस्स पन सब्बस्सापि उपनिस्सयवसेनेव. सेसं वुत्तनयमेवाति.

भववारवण्णना निट्ठिता.

उपादानवारवण्णना

९५. उपादानवारे कामुपादानन्तिआदीसु वत्थुकामं उपादियति एतेन, सयं वा तं उपादियतीति कामुपादानं. कामो च सो उपादानञ्चाति वा कामुपादानं. उपादानन्ति दळ्हग्गहणं वुच्चति. दळ्हत्थो हि एत्थ उपसद्दो, ‘‘उपायास उपकट्ठा’’तिआदीसु विय पञ्चकामगुणिकरागस्सेतं अधिवचनं. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं ‘‘तत्थ कतमं कामुपादानं, यो कामेसु कामच्छन्दो’’ति (ध. स. १२२०; विभ. ९३८) वुत्तनयेन वेदितब्बं.

तथा दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं. अथ वा दिट्ठिं उपादियति, उपादियन्ति वा एतेन दिट्ठिन्ति दिट्ठुपादानं. उपादियति हि पुरिमदिट्ठिं उत्तरदिट्ठि. उपादियन्ति च ताय दिट्ठिं. यथाह ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञ’’न्तिआदि (म. नि. ३.२७), सीलब्बतुपादानअत्तवादुपादानवज्जस्स सब्बदिट्ठिगतस्सेतं अधिवचनं. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं ‘‘तत्थ कतमं दिट्ठुपादानं नत्थि दिन्न’’न्ति (ध. स. १२२०; विभ. ९३८) वुत्तनयेन वेदितब्बं.

तथा सीलब्बतं उपादियन्ति एतेन, सयं वा तं उपादियति, सीलब्बतञ्च तं उपादानञ्चाति वा सीलब्बतुपादानं. गोसीलगोवतादीनि हि एवं सुद्धीति अभिनिवेसतो सयमेव उपादानानि अयमेत्थ सङ्खेपो. वित्थारतो पनेतं ‘‘तत्थ कतमं सीलब्बतुपादानं, इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धी’’ति वुत्तनयेन वेदितब्बं.

इदानि वदन्ति एतेनाति वादो. उपादियन्ति एतेनाति उपादानं. किं वदन्ति, उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं. अत्तवादमत्तमेव वा अत्ताति उपादियति एतेनाति अत्तवादुपादानं, वीसतिवत्थुकाय सक्कायदिट्ठिया एतं अधिवचनं. अयमेत्थ सङ्खेपो. वित्थारतो पनेतं ‘‘तत्थ कतमं अत्तवादुपादानं, इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी’’ति (ध. स. १२२३) वुत्तनयेन वेदितब्बं.

तण्हासमुदयाति एत्थ तण्हा कामुपादानस्स उपनिस्सयवसेन अनन्तरसमनन्तरनत्थिविगतासेवनवसेन वा पच्चयो. अवसेसानं पन सहजातादिवसेनापि. सेसं वुत्तनयमेवाति.

उपादानवारवण्णना निट्ठिता.

तण्हावारवण्णना

९६. तण्हावारे रूपतण्हा…पे… धम्मतण्हाति एवं चक्खुद्वारादीसु जवनवीथियं पवत्ताय तण्हाय ‘‘सेट्ठिपुत्तो ब्राह्मणपुत्तो’’ति एवमादीसु पितितो नामं विय पितिसदिसारम्मणतो नामं. एत्थ च रूपारम्मणा तण्हा, रूपे तण्हाति रूपतण्हा. सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा. सस्सतदिट्ठिसहगतरागभावेन रूपं निच्चं धुवं सस्सतन्ति एवं अस्सादेन्ती पवत्तमाना भवतण्हा. उच्छेददिट्ठिसहगतरागभावेन रूपं उच्छिज्जति विनस्सति पेच्च न भविस्सतीति एवं अस्सादेन्ती पवत्तमाना विभवतण्हाति एवं तिविधा होति. यथा च रूपतण्हा, तथा सद्दतण्हादयोपीति एतानि अट्ठारस तण्हाविचरितानि होन्ति. तानि अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस. इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति अट्ठसतं. ‘‘अज्झत्तिकस्सुपादाय ‘अस्मी’ति होति, ‘इत्थस्मी’ति होती’’ति (विभ. ९७३-९७४) वा एवमादीना अज्झत्तिकरूपादिनिस्सितानि अट्ठारस, ‘‘बाहिरस्सुपादाय ‘इमिना अस्मी’ति होति, ‘इमिना इत्थस्मी’ति होती’’ति वा (विभ. ९७५) एवमादिना बाहिररूपादिनिस्सितानि अट्ठारसाति छत्तिंस. इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति एवम्पि अट्ठसततण्हाविचरितानि होन्ति. पुन सङ्गहे करीयमाने रूपादीसु आरम्मणेसु छळेव तण्हाकाया तिस्सोयेव कामतण्हादयो होन्तीति एवं –

निद्देसत्थेन निद्देस-वित्थारा वित्थारस्स च;

पुन सङ्गहतो तण्हा, विञ्ञातब्बा विभाविनाति.

वेदनासमुदयाति एत्थ पन वेदनाति विपाकवेदना अधिप्पेता. सा कथं छसु द्वारेसु तण्हाय पच्चयो होतीति चे? अस्सादनीयतो. सुखाय हि वेदनाय अस्सादनेन सत्ता वेदनं ममायन्ता वेदनाय तण्हं उप्पादेत्वा वेदनारागरत्ता हुत्वा चक्खुद्वारे इट्ठमेव रूपं पत्थेन्ति, लद्धा च नं अस्सादेन्ति, आरम्मणदायकानञ्च चित्तकारादीनं सक्कारं करोन्ति. तथा सोतद्वारादीसु इट्ठे च सद्दादयो पत्थेन्ति, लद्धा च ने अस्सादेन्ति, आरम्मणदायकानञ्च वीणावादक-गन्धिकसूद-तन्तवाय-नानाविधसिप्पसन्दस्सकादीनं सक्कारं करोन्ति. यथा किं? यथा पुत्तसिनेहेन पुत्तं ममायन्ता धातिया सक्कारं करोन्ति, सप्पायसप्पिखीरादीनियेव नं पायेन्ति चेव भोजेन्ति च. सेसं वुत्तनयमेव.

तण्हावारवण्णना निट्ठिता.

वेदनावारवण्णना

९७. वेदनावारे वेदनाकायाति वेदनासमूहा. चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदनाति एतं ‘‘चक्खुसम्फस्सजा वेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता’’ति (विभ. ३४) एवं विभङ्गे आगतत्ता चक्खुद्वारादीसु पवत्तानं कुसलाकुसलाब्याकतवेदनानं ‘‘सारिपुत्तो, मन्ताणिपुत्तो’’ति एवमादीसु मातितो नामं विय मातिसदिसवत्थुतो नामं. वचनत्थो पनेत्थ चक्खुसम्फस्सहेतु जाता वेदना चक्खुसम्फस्सजा वेदनाति. एस नयो सब्बत्थ. अयं तावेत्थ सब्बसङ्गाहिककथा. विपाकवसेन पन चक्खुद्वारे द्वे चक्खुविञ्ञाणानि, द्वे मनोधातुयो, तिस्सो मनोविञ्ञाणधातुयोति एताहि सम्पयुत्तवसेन वेदना वेदितब्बा. एस नयो सोतद्वारादीसु. मनोद्वारे मनोविञ्ञाणधातुसम्पयुत्ताव.

फस्ससमुदयाति एत्थ पन पञ्चद्वारे पञ्चवत्थुकवेदनानं सहजातचक्खुसम्फस्सादिसमुदया समुदयो होति. अवसेसानं चक्खुसम्फस्सादयो उपनिस्सयादिवसेन पच्चया. मनोद्वारे तदारम्मणवेदनानं अद्वारिकानञ्च पटिसन्धिभवङ्गचुतिवेदनानं सहजातमनोसम्फस्ससमुदया समुदयो होतीति वेदितब्बो. सेसं वुत्तनयमेव.

वेदनावारवण्णना निट्ठिता.

फस्सवारवण्णना

९८. फस्सवारे चक्खुसम्फस्सोति चक्खुम्हि सम्फस्सो. एस नयो सब्बत्थ. चक्खुसम्फस्सो…पे… कायसम्फस्सोति एत्तावता च कुसलाकुसलविपाका पञ्चवत्थुका दस सम्फस्सा वुत्ता होन्ति. मनोसम्फस्सोति इमिना सेसा बावीसति लोकियविपाकमनसम्पयुत्तफस्सा. सळायतनसमुदयाति छन्नं चक्खादीनं आयतनानं समुदयेन इमस्स छब्बिधस्सापि सम्फस्सस्स समुदयो होतीति वेदितब्बो. सेसं वुत्तनयमेवाति.

फस्सवारवण्णना निट्ठिता.

सळायतनवारवण्णना

९९. सळायतनवारे चक्खायतनन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे खन्धनिद्देसे चेव आयतननिद्देसे च वुत्तनयमेव. नामरूपसमुदयाति एत्थ पन यं नामं यञ्च रूपं, यञ्च नामरूपं यस्स आयतनस्स पच्चयो होति, तस्स वसेन विसुद्धिमग्गे पटिच्चसमुप्पादनिद्देसे वुत्तनयेन नामरूपसमुदया सळायतनसमुदयो वेदितब्बो. सेसं वुत्तप्पकारमेवाति.

सळायतनवारवण्णना निट्ठिता.

नामरूपवारवण्णना

१००. नामरूपवारे नमनलक्खणं नामं. रुप्पनलक्खणं रूपं. वित्थारवारे पनस्स वेदनाति वेदनाक्खन्धो. सञ्ञाति सञ्ञाक्खन्धो. चेतना फस्सो मनसिकारोति सङ्खारक्खन्धो वेदितब्बो. कामञ्च अञ्ञेपि सङ्खारक्खन्धसङ्गहिता धम्मा सन्ति, इमे पन तयो सब्बदुब्बलेसुपि चित्तेसु सन्ति. तस्मा एतेसंयेव वसेनेत्थ सङ्खारक्खन्धोपि दस्सितो. चत्तारि च महाभूतानीति एत्थ चत्तारीति गणनपरिच्छेदो. महाभूतानीति पथवीआपतेजवायानमेतं अधिवचनं. येन पन कारणेन तानि महाभूतानीति वुच्चन्ति, यो चेत्थ अञ्ञो विनिच्छयनयो, सो सब्बो विसुद्धिमग्गे रूपक्खन्धनिद्देसे वुत्तो.

चतुन्नञ्च महाभूतानं उपादायाति एत्थ पन चतुन्नन्ति उपयोगत्थे सामिवचनं, चत्तारि च महाभूतानीति वुत्तं होति. उपादायाति उपादियित्वा, गहेत्वाति अत्थो. निस्सायातिपि एके. वत्तमानन्ति अयञ्चेत्थ पाठसेसो. समूहत्थे वा एतं सामिवचनं. तेन चतुन्नञ्च महाभूतानं समूहं उपादाय पवत्तमानं रूपन्ति अयमत्थो वेदितब्बो. एवं सब्बत्थापि यानि चत्तारि पथवीआदीनि महाभूतानि, यञ्च चतुन्नं महाभूतानं उपादाय वत्तमानं चक्खायतनादिभेदेन अभिधम्मपाळियमेव वुत्तं तेवीसतिविधं रूपं, तं सब्बम्पि ‘‘रूप’’न्ति वेदितब्बं. विञ्ञाणसमुदयाति एत्थ पन यं विञ्ञाणं यस्स नामस्स यस्स च रूपस्स यस्स च नामरूपस्स पच्चयो होति, तस्स वसेन विसुद्धिमग्गे पटिच्चसमुप्पादनिद्देसे वुत्तनयेनेव विञ्ञाणसमुदया नामरूपसमुदयो वेदितब्बो. सेसं वुत्तनयमेवाति.

नामरूपवारवण्णना निट्ठिता.

विञ्ञाणवारवण्णना

१०१. विञ्ञाणवारे चक्खुविञ्ञाणन्ति चक्खुम्हि विञ्ञाणं, चक्खुतो वा जातं विञ्ञाणन्ति चक्खुविञ्ञाणं. एवं सोतघानजिव्हाकायविञ्ञाणानि. इतरं पन मनोयेव विञ्ञाणन्ति मनोविञ्ञाणं. द्विपञ्चविञ्ञाणवज्जस्स तेभूमकविपाकचित्तस्सेतं अधिवचनं. सङ्खारसमुदयाति एत्थ पन यो सङ्खारो यस्स विञ्ञाणस्स पच्चयो होति, तस्स वसेन सङ्खारसमुदया विञ्ञाणसमुदयो वेदितब्बो. सेसं वुत्तनयमेवाति.

विञ्ञाणवारवण्णना निट्ठिता.

सङ्खारवारवण्णना

१०२. सङ्खारवारे अभिसङ्खरणलक्खणो सङ्खारो. वित्थारवारे पनस्स कायसङ्खारोति कायतो पवत्तसङ्खारो, कायद्वारे चोपनवसेन पवत्तानं कामावचरकुसलतो अट्ठन्नं, अकुसलतो द्वादसन्नन्ति वीसतिया कायसञ्चेतनानमेतं अधिवचनं. वचीसङ्खारोति वचितो पवत्तसङ्खारो, वचीद्वारे वचनभेदवसेन पवत्तानं वीसतिया एव वचीसञ्चेतनानमेतं अधिवचनं. चित्तसङ्खारोति चित्ततो पवत्तसङ्खारो, कायवचीद्वारे चोपनं अकत्वा रहो निसीदित्वा चिन्तयन्तस्स पवत्तानं लोकियकुसलाकुसलवसेन एकूनतिंसमनोसञ्चेतनानमेतं अधिवचनं. अविज्जासमुदयाति एत्थ पन कुसलानं उपनिस्सयवसेन अकुसलानं सहजातादिवसेनापि अविज्जापच्चयो होतीति वेदितब्बा. सेसं वुत्तनयमेवाति.

सङ्खारवारवण्णना निट्ठिता.

अविज्जावारवण्णना

१०३. अविज्जावारे दुक्खे अञ्ञाणन्ति दुक्खसच्चे अञ्ञाणं, मोहस्सेतं अधिवचनं. एस नयो समुदये अञ्ञाणन्तिआदीसु. तत्थ चतूहि कारणेहि दुक्खे अञ्ञाणं वेदितब्बं अन्तोगधतो वत्थुतो आरम्मणतो पटिच्छादनतो च. तथा हि तं दुक्खसच्चपरियापन्नत्ता दुक्खे अन्तोगधं, दुक्खसच्चञ्चस्स निस्सयपच्चयभावेन वत्थु, आरम्मणपच्चयभावेन आरम्मणं, दुक्खसच्चञ्च एतं पटिच्छादेति, तस्स याथावलक्खणप्पटिवेधनिवारणेन, ञाणप्पवत्तिया चेत्थ अप्पदानेन.

समुदये अञ्ञाणं तीहि कारणेहि वेदितब्बं वत्थुतो आरम्मणतो पटिच्छादनतो च. निरोधे पटिपदायञ्च अञ्ञाणं एकेनेव कारणेन वेदितब्बं पटिच्छादनतो. निरोधपटिपदाय हि पटिच्छादकमेव अञ्ञाणं तेसं याथावलक्खणप्पटिवेधनिवारणेन, तेसु च ञाणप्पवत्तिया अप्पदानेन. न पन तत्थ अन्तोगधं, तस्मिं सच्चद्वये अपरियापन्नत्ता. न तस्स तं सच्चद्वयं वत्थु, असहजातत्ता. नारम्मणं, तदारब्भ अप्पवत्तनतो. पच्छिमञ्हि सच्चद्वयं गम्भीरत्ता दुद्दसं, न चेत्थ अन्धभूतं अञ्ञाणं पवत्तति. पुरिमं पन वञ्चनियट्ठेन सभावलक्खणस्स दुद्दसत्ता गम्भीरं, तत्थ विपल्लासग्गाहवसेन पवत्तति.

अपिच दुक्खेति एत्तावता सङ्गहतो वत्थुतो आरम्मणतो किच्चतो च अविज्जा दीपिता. दुक्खसमुदयेति एत्तावता वत्थुतो आरम्मणतो किच्चतो च. दुक्खनिरोधे दुक्खनिरोधगामिनिया पटिपदायाति एत्तावता किच्चतो. अविसेसतो पन अञ्ञाणन्ति एतेन सभावतो निद्दिट्ठाति ञातब्बा. आसवसमुदयाति एत्थ पन कामासवभवासवा सहजातादिवसेन अविज्जाय पच्चया होन्ति. अविज्जासवो उपनिस्सयवसेनेव. पुब्बुप्पन्ना चेत्थ अविज्जा अविज्जासवोति वेदितब्बा. सा अपरापरुप्पन्नाय अविज्जाय उपनिस्सयपच्चयो होति. सेसं वुत्तनयमेवाति.

अविज्जावारवण्णना निट्ठिता.

आसववारवण्णना

१०४. आसववारे अविज्जासमुदयाति एत्थ अविज्जा कामासवभवासवानं सहजातादिवसेन पच्चयो होति. अविज्जासवस्स उपनिस्सयवसेनेव. अपरापरुप्पन्ना चेत्थ अविज्जा अविज्जासवोति वेदितब्बा. पुब्बुप्पन्ना अविज्जायेवस्स अपरापरुप्पन्नस्स अविज्जासवस्स उपनिस्सयपच्चयो होति. सेसं वुत्तनयमेवाति. अयं वारो या एसा पटिच्चसमुप्पादपदेसु जेट्ठिका अविज्जा, तस्सापि पच्चयदस्सनवसेन वुत्तो. एवं वुत्तेन वारेन संसारस्स अनमतग्गता साधिता होति. कथं? आसवसमुदयेन हि अविज्जासमुदयो. अविज्जासमुदयेनापि आसवसमुदयो. एवं आसवा अविज्जाय अविज्जापि आसवानं पच्चयोति कत्वा पुब्बकोटि न पञ्ञायति अविज्जाय, तस्सा अपञ्ञायनतो संसारस्स अनमतग्गता सिद्धा होतीति.

एवं सब्बेपिमे इमस्मिं सुत्ते कम्मपथवारो आहारवारो दुक्खवारो जरा-मरण-जाति-भव-उपादान-तण्हा-वेदना-फस्स-सळायतन-नामरूप- विञ्ञाण-सङ्खार-अविज्जा-आसववारोति सोळसवारा वुत्ता.

तेसु एकेकस्स वारस्स सङ्खेपवित्थारवसेन द्विधा विभत्ता द्वत्तिंसट्ठानानि होन्ति. इति इमस्मिं सुत्ते इमेसु द्वत्तिंसट्ठानेसु चत्तारि सच्चानि कथितानि. एतेसंयेव वित्थारवसेन वुत्तेसु सोळससु ठानेसु अरहत्तं कथितं. थेरस्स पन मतेन द्वत्तिंसायपि ठानेसु चत्तारि सच्चानि चत्तारो च मग्गा कथिताति. इति सकलेपि पञ्चमहानिकायसङ्गहिते बुद्धवचने नत्थि तं सुत्तं, यत्थ द्वत्तिंसक्खत्तुं चत्तारि सच्चानि द्वत्तिंसक्खत्तुञ्च अरहत्तं पकासितं अञ्ञत्र इमम्हा सम्मादिट्ठिसुत्ताति.

इदमवोचायस्मा सारिपुत्तोति इदं द्वत्तिंसाय चतुसच्चपरियायेहि द्वत्तिंसाय अरहत्तपरियायेहीति चतुसट्ठिया कारणेहि अलङ्करित्वा सम्मादिट्ठिसुत्तं आयस्मा सारिपुत्तो अवोच, अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति.

आसववारवण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सम्मादिट्ठिसुत्तवण्णना निट्ठिता.

१०. सतिपट्ठानसुत्तवण्णना

१०५. एवं मे सुतन्ति सतिपट्ठानसुत्तं. तत्थ कुरूसु विहरतीति कुरुनामका जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन कुरूति वुच्चति, तस्मिं कुरूसु जनपदे. अट्ठकथाचरिया पनाहु – मन्धातुकाले तीसु दीपेसु मनुस्सा जम्बुदीपो नाम बुद्धपच्चेकबुद्धमहासावकचक्कवत्तिपभुतीनं उत्तमपुरिसानं उप्पत्तिभूमि उत्तमदीपो अतिरमणीयोति सुत्वा रञ्ञा मन्धातुचक्कवत्तिना चक्करतनं पुरक्खत्वा चत्तारो दीपे अनुसंयायन्तेन सद्धिं आगमंसु. ततो राजा परिणायकरतनं पुच्छि –

‘‘अत्थि नु खो मनुस्सलोकतो रमणीयतरं ठान’’न्ति?

‘‘कस्मा देव एवं भणसि?

‘‘किं न पस्ससि चन्दिमसूरियानं आनुभावं?

‘‘ननु एतेसं ठानं इतो रमणीयतर’’न्ति?

राजा चक्करतनं पुरक्खत्वा तत्थ अगमासि. चत्तारो महाराजानो ‘‘मन्धातुमहाराजा आगतो’’ति सुत्वाव ‘‘महिद्धिको महानुभावो राजा न सक्का युद्धेन पटिबाहितु’’न्ति सकरज्जं निय्यातेसुं. सो तं गहेत्वा पुन पुच्छि – ‘‘अत्थि नु खो इतो रमणीयतरं ठान’’न्ति. अथस्स तावतिंसभवनं कथयिंसु – ‘‘तावतिंसभवनं, देव, रमणीयतरं, तत्थ सक्कस्स देवरञ्ञो इमे चत्तारो महाराजानो परिचारका दोवारिकभूमियं तिट्ठन्ति. सक्को देवराजा महिद्धिको महानुभावो. तस्सिमानि पन उपभोगट्ठानानि, योजनसहस्सुब्बेधो वेजयन्तपासादो, पञ्चयोजनसतुब्बेधा सुधम्मा देवसभा, दियड्ढयोजनसतिको वेजयन्तरथो, तथा एरावणो हत्थी, दिब्बरुक्खसहस्सपटिमण्डितं नन्दनवनं चित्तलतावनं फारुसकवनं मिस्सकवनं. योजनसतुब्बेधो पारिच्छत्तको कोविळारो, तस्स हेट्ठा सट्ठियोजनायामा पण्णासयोजनवित्थता पञ्चदसयोजनुब्बेधा जयसुमनपुप्फवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्कस्स निसीदतो उपड्ढकायो अनुपविसती’’ति.

तं सुत्वा राजा तत्थ गन्तुकामो चक्करतनं अब्भुक्किरि. तं आकासे पतिट्ठासि सद्धिं चतुरङ्गिनिया सेनाय. अथ द्विन्नं देवलोकानं वेमज्झतो चक्करतनं ओतरित्वा पथवियं पतिट्ठासि सद्धिं परिणायकरतनप्पमुखाय चतुरङ्गिनिया सेनाय. राजा एककोव तावतिंसभवनं अगमासि. सक्को ‘‘मन्धाता आगतो’’ति सुत्वाव तस्स पच्चुग्गमनं कत्वा – ‘‘स्वागतं ते, महाराज, सकं ते, महाराज. अनुसास, महाराजा’’ति वत्वा सद्धिं नाटकेहि रज्जं द्वेभागे कत्वा एकं भागमदासि. रञ्ञो तावतिंसभवने पतिट्ठितमत्तस्सेव मनुस्सभावो विगच्छि, देवभावो पातुरहोसि.

तस्स किर सक्केन सद्धिं पण्डुकम्बलसिलायं निसिन्नस्स अक्खिनिमिसमत्तेन नानत्तं पञ्ञायति. तं असल्लक्खेन्ता देवा सक्कस्स च तस्स च नानत्ते मुय्हन्ति. सो तत्थ दिब्बसम्पत्तिं अनुभवमानो याव छत्तिंस सक्का उप्पज्जित्वा चुता, ताव रज्जं कारेत्वा अतित्तोयेव कामेहि ततो चवित्वा अत्तनो उय्याने पतिट्ठितो वातातपेन फुट्ठगत्तो कालमकासि.

चक्करतने पन पथवियं पतिट्ठिते परिणायकरतनं सुवण्णपट्टे मन्धातुउपाहनं लिखापेत्वा इदं मन्धातुरज्जन्ति रज्जमनुसासि. तेपि तीहि दीपेहि आगतमनुस्सा पुन गन्तुं असक्कोन्ता परिणायकरतनं उपसङ्कमित्वा ‘‘देव मयं रञ्ञो आनुभावेन आगता, इदानि गन्तुं न सक्कोम, वसनट्ठानं नो देही’’ति याचिंसु. सो तेसं एकेकं जनपदमदासि. तत्थ पुब्बविदेहतो आगतमनुस्सेहि आवसितपदेसो तायेव पुरिमसञ्ञाय विदेहरट्ठन्ति नामं लभि. अपरगोयानतो आगतमनुस्सेहि आवसितपदेसो अपरन्तजनपदोति नामं लभि. उत्तरकुरुतो आगतमनुस्सेहि आवसितपदेसो कुरुरट्ठन्ति नामं लभीति. बहुके पन गामनिगमादयो उपादाय बहुवचनेन वोहरीयति. तेन वुत्तं ‘‘कुरूसु विहरती’’ति.

कम्मासधम्मं नाम कुरूनं निगमोति. कम्मासधम्मन्ति एत्थ केचि ध-कारस्स द-कारेन अत्थं वण्णयन्ति. कम्मासो एत्थ दमितोति कम्मासदम्मो. कम्मासोति कम्मासपादो पोरिसादो वुच्चति. तस्स किर पादे खाणुकेन विद्धट्ठाने वणो रुहन्तो चित्तदारुसदिसो हुत्वा रुहि, तस्मा कम्मासपादोति पञ्ञायित्थ. सो च तस्मिं ओकासे दमितो पोरिसादभावतो पटिसेधितो. केन? महासत्तेन. कतरस्मिं जातकेति? महासुतसोमजातकेति एके. इमे पन थेरा जयद्दिसजातकेति वदन्ति. तदा हि महासत्तेन कम्मासपादो दमितो. यथाह –

‘‘पुत्तो यदा होमि जयद्दिसस्स,

पञ्चालरट्ठाधिपतिस्स अत्रजो;

चजित्वान पाणं पितरं पमोचयिं,

कम्मासपादम्पि चहं पसादयि’’न्ति.

केचि पन ध-कारेनेव अत्थं वण्णयन्ति. कुरुरट्ठवासीनं किर कुरुवत्तधम्मो तस्मिं कम्मासो जातो, तस्मा तं ठानं कम्मासो एत्थ धम्मो जातोति कम्मासधम्मन्ति वुच्चति. तत्थ निविट्ठनिगमस्सापि एतदेव नामं. भुम्मवचनेन कस्मा न वुत्तन्ति? अवसनोकासतो. भगवतो किर तस्मिं निगमे वसनोकासो कोचि विहारो नाहोसि. निगमतो पन अपक्कम्म अञ्ञतरस्मिं उदकसम्पन्ने रमणीये भूमिभागे महावनसण्डो अहोसि. तत्थ भगवा विहासि. तं निगमं गोचरगामं कत्वा, तस्मा एवमेत्थ अत्थो वेदितब्बो ‘‘कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो, तं गोचरगामं कत्वा’’ति.

उद्देसवारकथावण्णना

१०६. एकायनो अयं, भिक्खवे, मग्गोति. कस्मा भगवा इदं सुत्तमभासि? कुरुरट्ठवासीनं गम्भीरदेसनापटिग्गहणसमत्थताय. कुरुरट्ठवासिनो किर भिक्खू भिक्खुनियो उपासका उपासिकायो उतुपच्चयादिसम्पन्नत्ता तस्स रट्ठस्स सप्पायउतुपच्चयसेवनेन निच्चं कल्लसरीरा कल्लचित्ता च होन्ति. ते चित्तसरीरकल्लताय अनुग्गहितपञ्ञाबला गम्भीरकथं परिग्गहेतुं समत्था होन्ति. तेन तेसं भगवा इमं गम्भीरदेसनापटिग्गहणसमत्थतं सम्पस्सन्तो एकवीसतिया ठानेसु कम्मट्ठानं अरहत्ते पक्खिपित्वा इदं गम्भीरत्थं सतिपट्ठानसुत्तं अभासि. यथा हि पुरिसो सुवण्णचङ्कोटकं लभित्वा तत्थ नानापुप्फानि पक्खिपेय्य, सुवण्णमञ्जूसं वा पन लभित्वा सत्तरतनानि पक्खिपेय्य, एवं भगवा कुरुरट्ठवासिपरिसं लभित्वा गम्भीरदेसनं देसेसि. तेनेवेत्थ अञ्ञानिपि गम्भीरत्थानि दीघनिकाये महानिदानं महासतिपट्ठानं इमस्मिं मज्झिमनिकाये सारोपमं रुक्खूपमं रट्ठपालं मागण्डियं आनेञ्जसप्पायन्ति अञ्ञानिपि सुत्तानि देसेसि.

अपिच तस्मिं जनपदे चतस्सो परिसा पकतियाव सतिपट्ठानभावनानुयोगमनुयुत्ता विहरन्ति, अन्तमसो दासकम्मकरपरिजनापि सतिपट्ठानप्पटिसंयुत्तमेव कथं कथेन्ति. उदकतित्थसुत्तकन्तनट्ठानादीसुपि निरत्थककथा नाम न पवत्तति. सचे काचि इत्थी ‘‘अम्म त्वं कतरं सतिपट्ठानभावनं मनसिकरोसी’’ति पुच्छिता ‘‘न किञ्ची’’ति वदति. तं गरहन्ति ‘‘धिरत्थु तव जीवितं, जीवमानापि त्वं मतसदिसा’’ति. अथ नं ‘‘मा दानि पुन एवमकासी’’ति ओवदित्वा अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति. या पन ‘‘अहं असुकं सतिपट्ठानं मनसिकरोमी’’ति वदति. तस्सा ‘‘साधु साधू’’ति साधुकारं दत्वा ‘‘तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्नो’’तिआदीहि पसंसन्ति. न केवलञ्चेत्थ मनुस्सजातियायेव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि. तत्रिदं वत्थु – एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति. सो भिक्खुनुपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो. तं सामणेरियो गहेत्वा पटिजग्गिंसु. बुद्धरक्खितोतिस्स नामं अकंसु. तं एकदिवसं पुरतो निसिन्नं दिस्वा महाथेरी आह – ‘‘बुद्धरक्खिता’’ति?

किं अय्येति.

अत्थि कोचि तव मनसिकारोति?

नत्थि अय्येति.

आवुसो, पब्बजितानं सन्तिके वसन्तेन नाम विस्सट्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अञ्ञं न सक्खिस्ससि ‘‘अट्ठि अट्ठी’’ति सज्झायं करोहीति. सो थेरिया ओवादे ठत्वा ‘‘अट्ठि अट्ठी’’ति सज्झायन्तो चरति.

तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्जरेन अग्गहेसि. सो ‘‘किरि किरी’’ति सद्दमकासि. सामणेरियो सुत्वा ‘‘अय्ये बुद्धरक्खितो सकुणेन गहितो, मोचेम न’’न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुं. तं आनेत्वा पुरतो ठपितं थेरी आह –

‘‘बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी’’ति?

न अय्ये अञ्ञं चिन्तेसिं, ‘‘अट्ठिपुञ्जोव अट्ठिपुञ्जं गहेत्वा गच्छति, कतरस्मिम्पि ठाने विप्पकिरिस्सती’’ति एवं अय्ये अट्ठिपुञ्जमेव चिन्तेसिन्ति.

साधु साधु, बुद्धरक्खित, अनागते भवक्खयस्स ते पच्चयो भविस्सतीति. एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता, तस्मा नेसं भगवा सतिपट्ठानबुद्धिमेव जनेन्तो इदं सुत्तं अभासि.

तत्थ एकायनोति एकमग्गो. मग्गस्स हि –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतू च, कुल्लो च भिसिसङ्कमो’’ति. (चूळनि. १०१) –

बहूनि नामानि. स्वायं इध अयननामेन वुत्तो. तस्मा एकायनो अयं, भिक्खवे, मग्गोति एत्थ एकमग्गो अयं, भिक्खवे, मग्गो, न द्वेधापथभूतोति एवमत्थो दट्ठब्बो. अथ वा एकेन अयितब्बोति एकायनो. एकेनाति गणसङ्गणिकं पहाय वूपकट्ठेन पविवित्तचित्तेन. अयितब्बोति पटिपज्जितब्बो. अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकस्स अयनो एकायनो, एकस्साति सेट्ठस्स. सब्बसत्तानं सेट्ठो च भगवा, तस्मा भगवतोति वुत्तं होति. किञ्चापि हि तेन अञ्ञेपि अयन्ति, एवं सन्तेपि भगवतोव सो अयनो तेन उप्पादितत्ता. यथाह ‘‘सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदि (म. नि. ३.७९). अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनोति एकायनो, इमस्मिंयेव धम्मविनये पवत्तति, न अञ्ञत्राति वुत्तं होति. यथाह ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी. नि. २.२१४). देसनाभेदोयेव हेसो, अत्थो पनेको. अपिच एकं अयतीति एकायनो. पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति. यथाह ब्रह्मा सहम्पति –

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.४०९);

केचि पन ‘‘न पारं दिगुणं यन्ती’’ति गाथानयेन यस्मा एकवारं निब्बानं गच्छति. तस्मा ‘‘एकायनो’’ति वदन्ति, तं न युज्जति. इमस्स हि अत्थस्स सकिं अयनोति इमिना ब्यञ्जनेन भवितब्बं. यदि पन एकं अयनमस्स एका गति पवत्तीति एवमत्थं योजेत्वा वुच्चेय्य, ब्यञ्जनं युज्जेय्य, अत्थो पन उभयथापि न युज्जति. कस्मा? इध पुब्बभागमग्गस्स अधिप्पेतत्ता. कायादिचतुआरम्मणप्पवत्तो हि पुब्बभागसतिपट्ठानमग्गो इध अधिप्पेतो, न लोकुत्तरो. सो च अनेकवारम्पि अयति, अनेकञ्चस्स अयनं होति.

पुब्बेपि च इमस्मिं पदे महाथेरानं साकच्छा अहोसियेव. तिपिटकचूळनागत्थेरो ‘‘पुब्बभागसतिपट्ठानमग्गो’’ति आह. आचरियो पनस्स तिपिटकचूळसुमत्थेरो ‘‘मिस्सकमग्गो’’ति आह. पुब्बभागो भन्तेति. मिस्सको आवुसोति. आचरिये पुनप्पुनं भणन्ते अप्पटिबाहित्वा तुण्ही अहोसि. पञ्हं अविनिच्छिनित्वाव उट्ठहिंसु. अथाचरियत्थेरो न्हानकोट्ठकं गच्छन्तो ‘‘मया मिस्सकमग्गो कथितो, चूळनागो पुब्बभागोति आदाय वोहरति, को नु खो एत्थ निच्छयो’’ति सुत्तन्तं आदितो पट्ठाय परिवत्तेन्तो ‘‘यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्त वस्सानी’’ति इमस्मिं ठाने सल्लक्खेसि, लोकुत्तरमग्गो उप्पज्जित्वा सत्त वस्सानि तिट्ठमानो नाम नत्थि, मया वुत्तो मिस्सकमग्गो न लब्भति, चूळनागेन दिट्ठो पुब्बभागमग्गोव लब्भतीति ञत्वा अट्ठमियं धम्मस्सवने सङ्घुट्ठे अगमासि.

पोराणकत्थेरा किर पियधम्मस्सवना होन्ति. सद्दं सुत्वाव ‘‘अहं पठमं, अहं पठम’’न्ति एकप्पहारेनेव ओसरन्ति. तस्मिञ्च दिवसे चूळनागत्थेरस्स वारो. तेन धम्मासने निसीदित्वा वीजनिं गहेत्वा पुब्बगाथासु वुत्तासु थेरस्स आसनपिट्ठियं ठितस्स एतदहोसि ‘‘रहो निसीदित्वा न वक्खामी’’ति. पोराणकत्थेरा हि अनुसूयका होन्ति, न अत्तनो रुचिमेव उच्छुभारं विय एवं उक्खिपित्वा विचरन्ति, कारणमेव गण्हन्ति, अकारणं विस्सज्जेन्ति. तस्मा थेरो ‘‘आवुसो चूळनागा’’ति आह. सो आचरियस्स विय सद्दोति धम्मं ठपेत्वा ‘‘किं भन्ते’’ति आह. आवुसो चूळनाग मया वुत्तो मिस्सकमग्गो न लब्भति, तया वुत्तो पुब्बभागसतिपट्ठानमग्गोव लब्भतीति.

थेरो चिन्तेसि ‘‘अम्हाकं आचरियो सब्बपरियत्तिको तेपिटको सुतबुद्धो, एवरूपस्सपि नाम भिक्खुनो अयं पञ्हो आलुळेति, अनागते मम भातिका इमं पञ्हं आलुळेस्सन्तीति सुत्तं गहेत्वा इमं पञ्हं निच्चलं करिस्सामी’’ति पटिसम्भिदामग्गतो ‘‘एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गो –

‘‘मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.

एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;

एतञ्हि तुम्हे पटिपज्जथ, मारसेनप्पमद्दनं;

एतञ्हि तुम्हे पटिपन्ना, दुक्खस्सन्तं करिस्सथा’’ति. (ध. प. २७३-२७५) –

सुत्तं आहरित्वा ठपेसि.

मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन निब्बानत्थिकेहि मग्गनियट्ठेन च. सत्तानं विसुद्धियाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलेसेहि किलिट्ठचित्तानं सत्तानं विसुद्धत्थाय. तथा हि इमिनाव मग्गेन इतो सतसहस्सकप्पाधिकानं चतुन्नं असङ्ख्येय्यानं उपरि एकस्मिञ्ञेव कप्पे निब्बत्ते तण्हङ्करमेधङ्करसरणङ्करदीपङ्करनामके बुद्धे आदिं कत्वा सक्यमुनिपरियोसाना अनेके सम्मासम्बुद्धा अनेकसता पच्चेकबुद्धा गणनपथं वीतिवत्ता अरियसावका चाति इमे सत्ता सब्बे चित्तमलं पवाहेत्वा परमविसुद्धिं पत्ता. रूपमलवसेन पन संकिलेसवोदानपञ्ञत्तियेव नत्थि. तथा हि –

रूपेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा;

रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना.

चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा;

चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना.

यथाह ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति, चित्तवोदाना विसुज्झन्ती’’ति (सं. नि. ३.१००). तञ्च चित्तवोदानं इमिना सतिपट्ठानमग्गेन होति. तेनाह ‘‘सत्तानं विसुद्धिया’’ति.

सोकपरिदेवानं समतिक्कमायाति सोकस्स च परिदेवस्स च समतिक्कमाय, पहानायाति अत्थो. अयञ्हि मग्गो भावितो सन्ततिमहामत्तादीनं विय सोकसमतिक्कमाय, पटाचारादीनं विय च परिदेवसमतिक्कमाय च संवत्तति. तेनाह ‘‘सोकपरिदेवानं समतिक्कमाया’’ति. किञ्चापि हि सन्ततिमहामत्तो –

‘‘यं पुब्बे तं विसोधेहि, पच्छा ते माहु किञ्चनं;

मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति. (सु. नि. ९५५);

इमं गाथं सुत्वा सह पटिसम्भिदाहि अरहत्तं पत्तो.

पटाचारा –

‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;

अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता’’ति. (ध. प. २८८);

इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता. यस्मा पन कायवेदनाचित्तधम्मेसु कञ्चि धम्मं अनामसित्वा भावना नाम नत्थि, तस्मा तेपि इमिनाव मग्गेन सोकपरिदेवे समतिक्कन्ताति वेदितब्बा.

दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. अयञ्हि मग्गो भावितो तिस्सत्थेरादीनं विय दुक्खस्स, सक्कादीनं विय च दोमनस्सस्स अत्थङ्गमाय संवत्तति.

तत्रायं अत्थदीपना – सावत्थियं किर तिस्सो नाम कुटुम्बिकपुत्तो चत्तालीस हिरञ्ञकोटियो पहाय पब्बजित्वा अगामके अरञ्ञे विहरति. तस्स कनिट्ठभातुभरिया ‘‘गच्छथ नं जीविता वोरोपेथा’’ति पञ्चसते चोरे पेसेसि. ते गन्त्वा थेरं परिवारेत्वा निसीदिंसु. थेरो आह ‘‘कस्मा आगतत्थ उपासका’’ति? तं जीविता वोरोपेस्सामाति. पाटिभोगं मे उपासका गहेत्वा अज्जेकरत्तिं जीवितं देथाति. को ते, समण, इमस्मिं ठाने पाटिभोगो भविस्सतीति? थेरो महन्तं पासाणं गहेत्वा द्वे ऊरुट्ठीनि भिन्दित्वा ‘‘वट्टति उपासका पाटिभोगो’’ति आह. ते अपक्कमित्वा चङ्कमनसीसे अग्गिं कत्वा निपज्जिंसु. थेरस्स वेदनं विक्खम्भेत्वा सीलं पच्चवेक्खतो परिसुद्धं सीलं निस्साय पीतिपामोज्जं उप्पज्जि. ततो अनुक्कमेन विपस्सनं वड्ढेन्तो तियामरत्तिं समणधम्मं कत्वा अरुणुग्गमने अरहत्तं पत्तो इमं उदानं उदानेसि –

‘‘उभो पादानि भिन्दित्वा, सञ्ञपेस्सामि वो अहं;

अट्टियामि हरायामि, सरागमरणं अहं.

एवाहं चिन्तयित्वान, यथाभूतं विपस्सिसं;

सम्पत्ते अरुणुग्गम्हि, अरहत्तमपापुणि’’न्ति.

अपरेपि तिंस भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञविहारे वस्सं उपगन्त्वा ‘‘आवुसो, तियामरत्तिं समणधम्मोव कातब्बो, न अञ्ञमञ्ञस्स सन्तिकं आगन्तब्ब’’न्ति वत्वा विहरिंसु. तेसं समणधम्मं कत्वा पच्चूससमये पचलायन्तानं एको ब्यग्घो आगन्त्वा एकेकं भिक्खुं गहेत्वा गच्छति. न कोचि ‘‘मं ब्यग्घो गण्ही’’ति वाचम्पि निच्छारेसि. एवं पञ्चसु दससु भिक्खूसु खादितेसु उपोसथदिवसे ‘‘इतरे, आवुसो, कुहि’’न्ति पुच्छित्वा ञत्वा च ‘‘इदानि गहितेन, गहितोम्हीति वत्तब्ब’’न्ति वत्वा विहरिंसु.

अथ अञ्ञतरं दहरभिक्खुं पुरिमनयेनेव ब्यग्घो गण्हि. सो ‘‘ब्यग्घो, भन्ते’’ति आह. भिक्खू कत्तरदण्डे च उक्कायो च गहेत्वा मोचेस्सामाति अनुबन्धिंसु. ब्यग्घो भिक्खूनं अगतिं छिन्नतटट्ठानं आरुय्ह तं भिक्खुं पादङ्गुट्ठकतो पट्ठाय खादितुं आरभि. इतरेपि ‘‘इदानि, सप्पुरिस, अम्हेहि कत्तब्बं नत्थि, भिक्खूनं विसेसो नाम एवरूपे ठाने पञ्ञायती’’ति आहंसु. सो ब्यग्घमुखे निपन्नोव तं वेदनं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो याव गोप्फका खादितसमये सोतापन्नो हुत्वा, याव जण्णुका खादितसमये सकदागामी, याव नाभिया खादितसमये अनागामी हुत्वा, हदयरूपे अखादितेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा इमं उदानं उदानेसि –

‘‘सीलवा वतसम्पन्नो, पञ्ञवा सुसमाहितो;

मुहुत्तं पमादमन्वाय, ब्यग्घेनोरुद्धमानसो.

पञ्जरस्मिं गहेत्वान, सिलाय उपरीकतो;

कामं खादतु मं ब्यग्घो, भक्खो कायो अमित्तानं;

पटिलद्धे कम्मट्ठाने, मरणं हेहिति भद्दक’’न्ति.

अपरोपि पीतमल्लत्थेरो नाम गिहिकाले तीसु रज्जेसु पटाकं गहेत्वा तम्बपण्णिदीपं आगम्म राजानं दिस्वा रञ्ञा कतानुग्गहो एकदिवसं किलञ्जकापणसालद्वारेन गच्छन्तो ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ, तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सती’’ति (सं. नि. ३.३३-३४) नतुम्हाकवग्गं सुत्वा चिन्तेसि ‘‘नेव किर रूपं अत्तनो, न वेदना’’ति. सो तंयेव अङ्कुसं कत्वा निक्खमित्वा महाविहारं गन्त्वा पब्बज्जं याचित्वा पब्बजितो उपसम्पन्नो द्वेमातिका पगुणं कत्वा तिंस भिक्खू गहेत्वा गबलवालियअङ्गणं गन्त्वा समणधम्ममकासि. पादेसु अवहन्तेसु जण्णुकेहि चङ्कमति. तमेनं रत्तिं एको मिगलुद्दको मिगोति मञ्ञमानो सत्तिया पहरि. सत्ति विनिविज्झित्वा गता. सो तं सत्तिं हरापेत्वा पहारमुखानि तिणवट्टिया पूरापेत्वा पासाणपिट्ठियं अत्तानं निसीदापेत्वा ओकासं कारेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उक्कासितसद्देन आगतानं भिक्खूनं ब्याकरित्वा इमं उदानं उदानेसि –

‘‘भासितं बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो;

न तुम्हाकमिदं रूपं, तं जहेय्याथ भिक्खवो.

अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति.

अथ नं भिक्खू आहंसु ‘‘सचे, भन्ते, सम्मासम्बुद्धो अरोगो अभविस्सा, अद्धा ते मुद्धमत्थके हत्थं पसारेत्वा सीसं परामसेय्या’’ति. एत्तावता अयं मग्गो तिस्सत्थेरादीनं विय दुक्खस्स अत्थङ्गमाय संवत्तति.

सक्को पन देवानमिन्दो अत्तनो पञ्चविधं पुब्बनिमित्तं दिस्वा मरणभयसन्तज्जितो दोमनस्सजातो भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि. सो उपेक्खापञ्हविस्सज्जनावसाने असीतिसहस्साहि देवताहि सद्धिं सोतापत्तिफले पतिट्ठासि. सा चस्स उपपत्ति पुन पाकतिकाव अहोसि.

सुब्रह्मापि देवपुत्तो अच्छरासहस्सपरिवारो सग्गसम्पत्तिं अनुभोति, तत्थ पञ्चसता अच्छरायो रुक्खतो पुप्फानि ओचिनन्तियो चवित्वा निरये उपपन्ना. सो ‘‘किं इमा चिरायन्ती’’ति उपधारेन्तो तासं निरये निब्बत्तभावं दिस्वा ‘‘कित्तकं नु खो मम आयू’’ति उपपरिक्खन्तो अत्तनोपि आयुपरिक्खयं विदित्वा तत्थेव निरये निब्बत्तनभावं दिस्वा भीतो अतिविय दोमनस्सजातो हुत्वा ‘‘इमं मे दोमनस्सं सत्था विनयिस्सति न अञ्ञो’’ति अवसेसा पञ्चसता अच्छरायो गहेत्वा भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि –

‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गिदं मनो;

अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;

सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति. (सं. नि. १.९८);

ततो नं भगवा आह –

‘‘नाञ्ञत्र बोज्झा तपसा, नाञ्ञत्रिन्द्रियसंवरा;

नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति. (सं. नि. १.९८);

सो देसनापरियोसाने पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय तं सम्पत्तिं थावरं कत्वा देवलोकमेव अगमासीति. एवमयं मग्गो भावितो सक्कादीनं विय दोमनस्सस्स अत्थङ्गमाय संवत्ततीति वेदितब्बो.

ञायस्स अधिगमायाति ञायो वुच्चति अरियो अट्ठङ्गिको मग्गो, तस्स अधिगमाय, पत्तियाति वुत्तं होति. अयञ्हि पुब्बभागे लोकियो सतिपट्ठानमग्गो भावितो लोकुत्तरस्स मग्गस्स अधिगमाय संवत्तति. तेनाह ‘‘ञायस्स अधिगमाया’’ति. निब्बानस्स सच्छिकिरियायाति तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्चक्खतायाति वुत्तं होति. अयञ्हि मग्गो भावितो अनुपुब्बेन निब्बानसच्छिकिरियं साधेति. तेनाह ‘‘निब्बानस्स सच्छिकिरियाया’’ति.

तत्थ किञ्चापि ‘‘सत्तानं विसुद्धिया’’ति वुत्ते सोकसमतिक्कमादीनि अत्थतो सिद्धानेव होन्ति, ठपेत्वा पन सासनयुत्तिकोविदे अञ्ञेसं न पाकटानि, न च भगवा पठमं सासनयुत्तिकोविदं जनं कत्वा पच्छा धम्मं देसेति. तेन तेनेव पन सुत्तेन तं तं अत्थं ञापेति. तस्मा इध यं यं अत्थं एकायनमग्गो साधेति, तं तं पाकटं कत्वा दस्सेन्तो ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदिमाह. यस्मा वा या सत्तानं विसुद्धि एकायनमग्गेन संवत्तति, सा सोकपरिदेवानं समतिक्कमेन होति, सोकपरिदेवानं समतिक्कमो दुक्खदोमनस्सानं अत्थङ्गमेन, दुक्खदोमनस्सानं अत्थङ्गमो ञायस्साधिगमेन, ञायस्साधिगमो निब्बानस्स सच्छिकिरियाय. तस्मा इमम्पि कमं दस्सेन्तो ‘‘सत्तानं विसुद्धिया’’ति वत्वा ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदिमाह.

अपिच वण्णभणनमेतं एकायनमग्गस्स. यथेव हि भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छछक्कानी’’ति (म. नि. ३.४२०) छछक्कदेसनाय अट्ठहि पदेहि वण्णं अभासि, यथा च अरियवंसदेसनाय ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा असंकिण्णा असंकिण्णपुब्बा न संकीयन्ति, न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूही’’ति (अ. नि. ४.२८) नवहि पदेहि वण्णं अभासि, एवं इमस्सपि एकायनमग्गस्स सत्तानं विसुद्धियातिआदीहि सत्तहि पदेहि वण्णं अभासि.

कस्मा इति चे? तेसं भिक्खूनं उस्साहजननत्थं. वण्णभासनञ्हि सुत्वा ते भिक्खू ‘‘अयं किर मग्गो हदयसन्तापभूतं सोकं, वाचाविप्पलापभूतं परिदेवं, कायिकअसातभूतं दुक्खं, चेतसिकअसातभूतं दोमनस्सन्ति चत्तारो उपद्दवे हनति, विसुद्धिं ञायं निब्बानन्ति तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्ति. इति तेसं भिक्खूनं उस्साहजननत्थं वण्णं अभासि, कम्बलवाणिजादयो कम्बलादीनं वण्णं विय.

यथा हि सतसहस्सग्घनिकपण्डुकम्बलवाणिजेन कम्बलं गण्हथाति उग्घोसितेपि असुककम्बलोति न ताव मनुस्सा जानन्ति. केसकम्बलवालकम्बलादयोपि हि दुग्गन्धा खरसम्फस्सा कम्बलात्वेव वुच्चन्ति. यदा पन तेन गन्धारको रत्तकम्बलो सुखुमो उज्जलो सुखसम्फस्सोति उग्घोसितं होति, तदा ये पहोन्ति, ते गण्हन्ति. ये न पहोन्ति, तेपि दस्सनकामा होन्ति, एवमेवं ‘‘एकायनो अयं, भिक्खवे, मग्गो’’ति वुत्तेपि असुकमग्गोति न ताव पाकटो होति. नानप्पकारका हि अनिय्यानमग्गापि मग्गात्वेव वुच्चन्ति. ‘‘सत्तानं विसुद्धिया’’तिआदिम्हि पन वुत्ते ‘‘अयं किर मग्गो चत्तारो उपद्दवे हनति, तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्तीति वण्णं भासन्तो ‘‘सत्तानं विसुद्धिया’’तिआदिमाह. यथा च सतसहस्सग्घनिकपण्डुकम्बलवाणिजोपमा, एवं रत्तजम्बुनदसुवण्णउदकप्पसादकमणिरतनसुविसुद्धमुत्तारतनधोतपवाळादिवाणिजूपमादयोपेत्थ आहरितब्बा.

यदिदन्ति निपातो, ये इमेति अयमस्स अत्थो. चत्तारोति गणनपरिच्छेदो, तेन न ततो हेट्ठा न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति. सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि, तं सुणाथ…पे…. को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायसमुदयो’’तिआदीसु (सं. नि. ३.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुच्चति. तथा ‘‘कायो पट्ठानं, नो सति. सति पट्ठानञ्चेव सति चा’’तिआदीसुपि (पटि. म. ३.३५). तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं. पधानट्ठानन्ति वा पट्ठानं. सतिया पट्ठानं सतिपट्ठानं, हत्थिट्ठानअस्सट्ठानादीनि विय. ‘‘तयो सतिपट्ठाना, यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३११) एत्थापि तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बतोति? सतिया. सतिया पट्ठानं सतिपट्ठानन्ति. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (सं. नि. ५.९८९) पन सतियेव ‘‘सतिपट्ठान’’न्ति वुच्चति. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानं सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं. इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं.

यदि एवं, कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनं? सतिबहुत्ता. आरम्मणभेदेन हि बहुका एता सतियो. अथ मग्गोति कस्मा एकवचनं? मग्गट्ठेन एकत्ता. चतस्सोपि हि एता सतियो मग्गट्ठेन एकत्तं गच्छन्ति. वुत्तञ्हेतं ‘‘मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन चा’’ति. चतस्सोपि चेता अपरभागे कायादीसु आरम्मणेसु किच्चं साधयमाना निब्बानं गच्छन्ति. आदितो पट्ठाय च निब्बानत्थिकेहि मग्गीयन्ति, तस्मा चतस्सोपि एको मग्गोति वुच्चन्ति. एवञ्च सति वचनानुसन्धिना सानुसन्धिकाव देसना होति, ‘‘मारसेनप्पमद्दनं वो, भिक्खवे, मग्गं देसेस्सामि, तं सुणाथ…पे… कतमो च, भिक्खवे, मारसेनप्पमद्दनो मग्गो? यदिदं सत्तबोज्झङ्गा’’तिआदीसु (सं. नि. ५.२२४) विय हि यथा मारसेनप्पमद्दनोति च सत्तबोज्झङ्गाति च अत्थतो एकं, ब्यञ्जनमेवेत्थ नानं. एवं एकायनमग्गोति च चत्तारो सतिपट्ठानाति च अत्थतो एकं, ब्यञ्जनमेवेत्थ नानं. तस्मा मग्गट्ठेन एकत्ता एकवचनं, आरम्मणभेदेन सतिबहुत्ता बहुवचनं वेदितब्बं.

कस्मा पन भगवता चत्तारोव सतिपट्ठाना वुत्ता अनूना अनधिकाति? वेनेय्यहितत्ता. तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकेसु हि मन्दतिक्खवसेन द्वेधा द्वेधा पवत्तेसु वेनेय्येसु मन्दस्स तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनं सतिपट्ठानं. दिट्ठिचरितस्सापि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स ओळारिकारम्मणे असण्ठहनतो दुतियं. विपस्सनायानिकस्सपि मन्दस्स नातिप्पभेदगतारम्मणं ततियं, तिक्खस्स अतिप्पभेदगतारम्मणं चतुत्थं. इति चत्तारोव वुत्ता अनूना अनधिकाति.

सुभसुखनिच्चअत्तभावविपल्लासपहानत्थं वा. कायो हि असुभो, तत्थ च सुभविपल्लासविपल्लत्था सत्ता, तेसं तत्थ असुभभावदस्सनेन तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं. सुखं निच्चं अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्चं, धम्मा अनत्ता, तेसु च सुखनिच्चअत्तविपल्लासविपल्लत्था सत्ता, तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वुत्तानीति एवं सुभसुखनिच्चअत्तभावविपल्लासपहानत्थं वा चत्तारोव वुत्ता अनूना अनधिकाति वेदितब्बा.

न केवलञ्च विपल्लासपहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादानअगतिपहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वुत्ताति वेदितब्बा. अयं ताव पकरणनयो.

अट्ठकथायं पन सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति एतदेव वुत्तं. यथा हि चतुद्वारे नगरे पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, दक्खिणतो पच्छिमतो उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवंसम्पदमिदं वेदितब्बं. नगरं विय हि निब्बानमहानगरं. द्वारं विय अट्ठङ्गिको लोकुत्तरमग्गो. पाचीनदिसादयो विय कायादयो.

यथा पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, एवं कायानुपस्सनामुखेन आगच्छन्ता चुद्दसविधेन कायानुपस्सनं भावेत्वा कायानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति.

यथा दक्खिणतो आगच्छन्ता दक्खिणदिसाय उट्ठानकं भण्डं गहेत्वा दक्खिणद्वारेन नगरमेव पविसन्ति, एवं वेदनानुपस्सनामुखेन आगच्छन्ता नवविधेन वेदनानुपस्सनं भावेत्वा वेदनानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति.

यथा पच्छिमतो आगच्छन्ता पच्छिमदिसाय उट्ठानकं भण्डं गहेत्वा पच्छिमद्वारेन नगरमेव पविसन्ति, एवं चित्तानुपस्सनामुखेन आगच्छन्ता सोळसविधेन चित्तानुपस्सनं भावेत्वा चित्तानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति.

यथा उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं धम्मानुपस्सनामुखेन आगच्छन्ता पञ्चविधेन धम्मानुपस्सनं भावेत्वा धम्मानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति.

एवं सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोव वुत्ताति वेदितब्बा.

कतमे चत्तारोति कथेतुकम्यता पुच्छा. इधाति इमस्मिं सासने. भिक्खवेति धम्मपटिग्गाहकपुग्गलालपनमेतं. भिक्खूति पटिपत्तिसम्पादकपुग्गलनिदस्सनमेतं. अञ्ञेपि च देवमनुस्सा पटिपत्तिं सम्पादेन्तियेव, सेट्ठत्ता पन पटिपत्तिया भिक्खुभावदस्सनतो च, ‘‘भिक्खू’’ति आह. भगवतो हि अनुसासनिं सम्पटिच्छन्तेसु भिक्खु सेट्ठो, सब्बप्पकाराय अनुसासनिया भाजनभावतो, तस्मा सेट्ठत्ता ‘‘भिक्खू’’ति आह. तस्मिं गहिते पन सेसा गहिताव होन्ति राजगमनादीसु राजग्गहणेन सेसपरिसा विय. यो च इमं पटिपत्तिं पटिपज्जति, सो भिक्खु नाम होतीति पटिपत्तिया भिक्खुभावदस्सनतोपि ‘‘भिक्खू’’ति आह. पटिपन्नको हि देवो वा होतु मनुस्सो वा, ‘‘भिक्खू’’ति सङ्खं गच्छतियेव. यथाह –

‘‘अलङ्कतो चेपि समं चरेय्य,

सन्तो दन्तो नियतो ब्रह्मचारी;

सब्बेसु भूतेसु निधाय दण्डं,

सो ब्राह्मणो सो समणो स भिक्खू’’ति. (ध. प. १४२);

कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय कायोति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो, आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो. इति कुच्छितानं आयोति कायो. कायानुपस्सीति कायमनुपस्सनसीलो, कायं वा अनुपस्समानो.

‘‘काये’’ति च वत्वापि पुन ‘‘कायानुपस्सी’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं. तेन न काये वेदनानुपस्सी वा, चित्तधम्मानुपस्सी वा, अथ खो कायानुपस्सीयेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा न काये अङ्गपच्चङ्गविमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थपि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारानुपस्सको विय अङ्गपच्चङ्गसमूहानुपस्सी, नगरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिब्भुजनको विय रित्तमुट्ठिविनिवेठको विय च भूतुपादायसमूहानुपस्सीयेवाति नानप्पकारतो समूहवसेनेव कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –

‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;

अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति. –

घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं. आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो – अयञ्हि एकस्मिं काये कायानुपस्सीयेव, न अञ्ञधम्मानुपस्सी. किं वुत्तं होति? यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्चदुक्खानत्तअसुभभूतेयेव इमस्मिं काये निच्चसुखअत्तसुभभावानुपस्सी, अथ खो कायानुपस्सी अनिच्चदुक्खानत्तअसुभाकारसमूहानुपस्सीयेवाति. अथ वा य्वायं परतो ‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती’’तिआदिना नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च ‘‘इधेकच्चो पथविकायं अनिच्चतो अनुपस्सति आपोकायं तेजोकायं वायोकायं केसकायं लोमकायं छविकायं चम्मकायं मंसकायं रुहिरकायं नहारुकायं अट्ठिकायं अट्ठिमिञ्जकाय’’न्ति पटिसम्भिदायं (पटि. म. ३.३५) कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो ‘‘काये कायानुपस्सी’’ति एवम्पि अत्थो दट्ठब्बो.

अथ वा काये अहन्ति वा ममन्ति वा एवं गहेतब्बस्स यस्स कस्सचि अननुपस्सनतो तस्स तस्सेव पन केसालोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्खातकायानुपस्सीति एवमत्थो दट्ठब्बो. अपिच ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो’’तिआदिना नयेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्सानुपस्सनतोपि ‘‘काये कायानुपस्सी’’ति एवम्पि अत्थो दट्ठब्बो.

तथा हि अयं काये कायानुपस्सनापटिपदं पटिपन्नो भिक्खु इमं कायं अनिच्चानुपस्सनादीनं सत्तन्नं अनुपस्सनानं वसेन अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति. सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहतीति वेदितब्बो.

विहरतीति इरियति. आतापीति तीसु भवेसु किलेसे आतापेतीति आतापो, वीरियस्सेतं नामं. आतापो अस्स अत्थीति आतापी. सम्पजानोति सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, न हि सतिविरहितस्स अनुपस्सना नाम अत्थि. तेनेवाह ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानकम्मट्ठानं वुत्तं होति. अथ वा यस्मा अनातापिनो अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्जने च सम्मुय्हति, मुट्ठस्सति उपायापरिच्चागे अनुपायापरिग्गहे च असमत्थो होति, तेनस्स तं कम्मट्ठानं न सम्पज्जति, तस्मा येसं धम्मानं आनुभावेन तं सम्पज्जति. तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमाति इदं वुत्त’’न्ति वेदितब्बं.

इति कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्चस्स दस्सेत्वा इदानि पहानङ्गं दस्सेतुं विनेय्य लोके अभिज्झादोमनस्सन्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति तस्मिंयेव काये. कायो हि इध लुज्जनपलुज्जनट्ठेन लोकोति अधिप्पेतो. यस्मा पनस्स न कायमत्तेयेव अभिज्झादोमनस्सं पहीयति, वेदनादीसुपि पहीयतियेव, तस्मा ‘‘पञ्चपि उपादानक्खन्धा लोको’’ति विभङ्गे (विभ. ३६२) वुत्तं. लोकसङ्खातत्ता वा तेसं धम्मानं अत्थुद्धारनयेनेतं वुत्तं. यं पनाह ‘‘तत्थ कतमो लोको? स्वेव कायो लोको’’ति. अयमेवेत्थ अत्थो, तस्मिं लोके अभिज्झादोमनस्सं विनेय्याति एवं सम्बन्धो दट्ठब्बो. यस्मा पनेत्थ अभिज्झागहणेन कामच्छन्दो, दोमनस्सग्गहणेन ब्यापादो सङ्गहं गच्छति, तस्मा नीवरणपरियापन्नबलवधम्मद्वयदस्सनेन नीवरणप्पहानं वुत्तं होतीति वेदितब्बं.

विसेसेन चेत्थ अभिज्झाविनयेन कायसम्पत्तिमूलकस्स अनुरोधस्स, दोमनस्सविनयेन पन कायविपत्तिमूलकस्स विरोधस्स, अभिज्झाविनयेन च काये अभिरतिया, दोमनस्सविनयेन कायभावनाय अनभिरतिया, अभिज्झाविनयेन काये अभूतानं सुभसुखभावादीनं पक्खेपस्स, दोमनस्सविनयेन च काये भूतानं असुभासुखभावादीनं अपनयनस्स च पहानं वुत्तं. तेन योगावचरस्स योगानुभावो योगसमत्थता च दीपिता होति. योगानुभावो हि एस, यदिदं अनुरोधविरोधविप्पमुत्तो अरतिरतिसहो अभूतपक्खेपभूतापनयनविरहितो च होति. अनुरोधविरोधविप्पमुत्तो चेस अरतिरतिसहो अभूतं अपक्खिपन्तो भूतञ्च अनपनेन्तो योगसमत्थो होतीति.

अपरो नयो ‘‘काये कायानुपस्सी’’ति एत्थ अनुपस्सनाय कम्मट्ठानं वुत्तं. ‘‘विहरती’’ति एत्थ वुत्तविहारेन कम्मट्ठानिकस्स कायपरिहरणं. ‘‘आतापी’’तिआदीसु आतापेन सम्मप्पधानं, सतिसम्पजञ्ञेन सब्बत्थिककम्मट्ठानं, कम्मट्ठानपरिहरणूपायो वा, सतिया वा कायानुपस्सनावसेन पटिलद्धसमथो, सम्पजञ्ञेन विपस्सना, अभिज्झादोमनस्सविनयेन भावनाफलं वुत्तन्ति वेदितब्बं.

विभङ्गे पन ‘‘अनुपस्सी’’ति तत्थ कतमा अनुपस्सना? या पञ्ञा पजानना…पे… सम्मादिट्ठि. अयं वुच्चति अनुपस्सना. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति अनुपस्सीति.

विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति विहरतीति.

आतापीति तत्थ कतमो आतापो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो. अयं वुच्चति आतापो. इमिना आतापेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति आतापीति.

सम्पजानोति तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… सम्मादिट्ठि. इदं वुच्चति सम्पजञ्ञं. इमिना सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति सम्पजानोति.

सतिमाति तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति. अयं वुच्चति सति. इमाय सतिया उपेतो होति…पे… समन्नागतो. तेन वुच्चति सतिमाति.

विनेय्य लोके अभिज्झादोमनस्सन्ति तत्थ कतमो लोको? स्वेव कायो लोको, पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति लोको. तत्थ कतमा अभिज्झा? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दीरागो चित्तस्स सारागो, अयं वुच्चति अभिज्झा. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं, चेतसिकं दुक्खं, चेतोसम्फस्सजं असातं…पे… दुक्खा वेदना. इदं वुच्चति दोमनस्सं. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता वूपसन्ता समिता वूपसमिता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति विनेय्य लोके अभिज्झादोमनस्सन्ति (विभ. ३५६) एवमेतेसं पदानमत्थो वुत्तो. तेन सह अयं अट्ठकथानयो यथा संसन्दति, एवं वेदितब्बो. अयं ताव कायानुपस्सनासतिपट्ठानुद्देसस्स अत्थवण्णना.

वेदनासु… चित्ते… धम्मेसु धम्मानुपस्सी विहरति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति एत्थ पन वेदनानुपस्सीति एवमादीसु वेदनादीनं पुन वचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव वेदितब्बं. वेदनासु वेदनानुपस्सी, चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सीति एत्थ पन वेदनाति तिस्सो वेदना, ता च लोकिया एव. चित्तम्पि लोकियं, तथा धम्मा. तेसं विभागो निद्देसवारे पाकटो भविस्सति. केवलं पनिध यथा वेदना अनुपस्सितब्बा, तथा अनुपस्सन्तो वेदनासु वेदनानुपस्सीति वेदितब्बो. एस नयो चित्तधम्मेसुपि. कथञ्च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्लतो, अदुक्खमसुखा अनिच्चतो. यथाह –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अदक्खि नं अनिच्चतो;

स वे सम्मद्दसो भिक्खु, उपसन्तो चरिस्सती’’ति. (सं. नि. ४.२५३);

सब्बा एव चेता दुक्खातिपि अनुपस्सितब्बा. वुत्तञ्हेतं ‘‘यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा. यथाह ‘‘सुखा वेदना ठितिसुखा विपरिणामदुक्खा’’ति (म. नि. १.४६४) सब्बं वित्थारेतब्बं. अपिच अनिच्चादिसत्तानुपस्सनावसेनपि अनुपस्सितब्बा. सेसं निद्देसवारेयेव पाकटं भविस्सति. चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिसत्तानुपस्सनानं निद्देसवारे आगतसरागादिभेदानञ्च वसेन अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञतधम्मस्स अनिच्चादिसत्तानुपस्सनानं निद्देसवारे आगतसन्तासन्तादिभेदानञ्च वसेन अनुपस्सितब्बा. सेसं वुत्तनयमेव. कामञ्चेत्थ यस्स कायसङ्खाते लोके अभिज्झादोमनस्सं पहीनं, तस्स वेदनादिलोकेसुपि तं पहीनमेव. नानापुग्गलवसेन पन नानाचित्तक्खणिकसतिपट्ठानभावनावसेन च सब्बत्थ वुत्तं. यतो वा एकत्थ पहीनं सेसेसुपि पहीनं होति. तेनेवस्स तत्थ पहानदस्सनत्थम्पि एवं वुत्तन्ति वेदितब्बन्ति.

उद्देसवारकथावण्णना निट्ठिता.

कायानुपस्सनाआनापानपब्बवण्णना

१०७. इदानि सेय्यथापि नाम छेको विलीवकारको थूलकिलञ्जसण्हकिलञ्जचङ्कोटकपेळापुटादीनि उपकरणानि कत्तुकामो एकं महावेणुं लभित्वा चतुधा भिन्दित्वा ततो एकेकं वेणुखण्डं गहेत्वा फालेत्वा तं तं उपकरणं करेय्य, एवमेव भगवा सतिपट्ठानदेसनाय सत्तानं अनेकप्पकारविसेसाधिगमं कत्तुकामो एकमेव सम्मासतिं ‘‘चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरती’’तिआदिना नयेन आरम्मणवसेन चतुधा भिन्दित्वा ततो एकेकं सतिपट्ठानं गहेत्वा विभजन्तो ‘‘कथञ्च भिक्खवे’’तिआदिना नयेन निद्देसवारं वत्तुमारद्धो.

तत्थ कथञ्चातिआदि वित्थारेतुकम्यता पुच्छा. अयं पनेत्थ सङ्खेपत्थो – भिक्खवे, केन च पकारेन भिक्खु काये कायानुपस्सी विहरतीति? एस नयो सब्बपुच्छावारेसु. इध, भिक्खवे, भिक्खूति, भिक्खवे, इमस्मिं सासने भिक्खु. अयञ्हेत्थ इध-सद्दो सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९). तेन वुत्तं ‘‘इमस्मिं सासने भिक्खू’’ति.

‘‘अरञ्ञगतो वा…पे… सुञ्ञागारगतो वा’’ति इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं कम्मट्ठानवीथिं ओतरितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति, तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य. अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा रुक्खमूलं वा सुञ्ञागारं वा पवेसेत्वा तत्थ सतिपट्ठानारम्मणत्थम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा –

‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;

बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति.

एवमस्स तं सेनासनं भावनानुरूपं होति. तेन वुत्तं ‘‘इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति.

अपिच यस्मा इदं कायानुपस्सनाय मुद्धभूतं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्टकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव झानं पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं पापुणितुं. तस्मास्स अनुरूपसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह.

वत्थुविज्जाचरियो विय हि भगवा. सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति, एवमेव योगावचरस्स अनुरूपं सेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानं अनुयुञ्जितब्ब’’न्ति उपदिसति. ततो तत्थ कम्मट्ठानं अनुयुञ्जन्तेन योगिना अनुक्कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति.

अयं पन भिक्खु दीपिसदिसोति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेव अयं अरञ्ञादीसु कम्मट्ठानं अनुयुञ्जन्तो भिक्खु यथाक्कमेन चत्तारो मग्गे चेव चत्तारि अरियफलानि च गण्हाति. तेनाहु पोराणा –

‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे;

तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;

अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति.

तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह. इतो परं इमस्मिं ताव आनापानपब्बे यं वत्तब्बं सिया, तं विसुद्धिमग्गे वुत्तमेव.

तस्स पन इमेसं ‘‘दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे… पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खती’’ति एवं वुत्तानं अस्सासपस्सासानं वसेन सिक्खतो अस्सासपस्सासनिमित्ते चत्तारि झानानि उप्पज्जन्ति. सो झाना वुट्ठहित्वा अस्सासपस्सासे वा परिग्गण्हाति झानङ्गानि वा. तत्थ अस्सासपस्सासकम्मिको ‘‘इमे अस्सासपस्सासा किं निस्सिता, वत्थुं निस्सिता, वत्थु नाम करजकायो, करजकायो नाम चत्तारि महाभूतानि उपादारूपञ्चा’’ति एवं रूपं परिग्गण्हाति, ततो तदारम्मणे फस्सपञ्चमके नामन्ति एवं नामरूपं परिग्गहेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपटिच्चसमुप्पादं दिस्वा ‘‘पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्कमेन अरहत्तं पापुणाति. इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं.

झानकम्मिकोपि ‘‘इमानि झानङ्गानि किं निस्सितानि, वत्थुं निस्सितानि. वत्थु नाम करजकायोति झानङ्गानि नामं, करजकायो रूप’’न्ति नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसन्तो अविज्जादिपच्चयाकारं दिस्वा ‘‘पच्चयपच्चयुप्पन्नधम्ममत्तमेवेतं, अञ्ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्कमेन अरहत्तं पापुणाति, इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं.

इति अज्झत्तं वाति एवं अत्तनो वा अस्सासपस्सासकाये कायानुपस्सी विहरति. बहिद्धा वाति परस्स वा अस्सासपस्सासकाये. अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स अस्सासपस्सासकाये. एतेनस्स पगुणकम्मट्ठानं अट्ठपेत्वा अपरापरं सञ्चरणकालो कथितो. एकस्मिं काले पनिदं उभयं न लब्भति.

समुदयधम्मानुपस्सी वाति यथा नाम कम्मारभस्तञ्च गग्गरनाळिञ्च तज्जञ्च वायामं पटिच्च वातो अपरापरं सञ्चरति, एवं भिक्खुनो करजकायञ्च नासापुटञ्च चित्तञ्च पटिच्च अस्सासपस्सासकायो अपरापरं सञ्चरति. कायादयो धम्मा समुदयधम्मा, ते पस्सन्तो ‘‘समुदयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्चति. वयधम्मानुपस्सी वाति यथा भस्ताय अपनीताय गग्गरनाळिया भिन्नाय तज्जे च वायामे असति सो वातो नप्पवत्तति, एवमेव काये भिन्ने नासापुटे विद्धस्ते चित्ते च निरुद्धे अस्सासपस्सासकायो नाम नप्पवत्ततीति कायादिनिरोधा अस्सासपस्सासनिरोधोति एवं पस्सन्तो ‘‘वयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्चति. समुदयवयधम्मानुपस्सी वाति कालेन समुदयं, कालेन वयं अनुपस्सन्तो. अत्थि कायोति वा पनस्साति कायोव अत्थि, न सत्तो, न पुग्गलो, न इत्थी, न पुरिसो, न अत्ता, न अत्तनियं, नाहं, न मम, न कोचि, न कस्सचीति एवमस्स सति पच्चुपट्ठिता होति.

यावदेवाति पयोजनपरिच्छेदववत्थापनमेतं. इदं वुत्तं होति – या सति पच्चुपट्ठिता होति, सा न अञ्ञत्थाय. अथ खो यावदेव ञाणमत्ताय अपरापरं उत्तरुत्तरि ञाणपमाणत्थाय चेव सतिपमाणत्थाय च, सतिसम्पजञ्ञानं वुड्ढत्थायाति अत्थो. अनिस्सितो च विहरतीति तण्हानिस्सयदिट्ठिनिस्सयानं वसेन अनिस्सितो विहरति. न च किञ्चि लोके उपादियतीति लोकस्मिं किञ्चि रूपं वा…पे… विञ्ञाणं वा ‘‘अयं मे अत्ता वा अत्तनियं वा’’ति न गण्हाति. एवम्पीति उपरिअत्थं उपादाय सम्पिण्डनत्थो पिकारो. इमिना पन पदेन भगवा आनापानपब्बदेसनं निय्यातेत्वा दस्सेति.

तत्थ अस्सासपस्सासपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स अस्सासपस्सासवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति.

आनापानपब्बवण्णना निट्ठिता.

इरियापथपब्बवण्णना

१०८. एवं अस्सासपस्सासवसेन कायानुपस्सनं विभजित्वा इदानि इरियापथवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ कामं सोणसिङ्गालादयोपि गच्छन्ता ‘‘गच्छामा’’ति जानन्ति. न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तूपलद्धिं न पजहति, अत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं पजहति, अत्तसञ्ञं उग्घाटेति, कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. इदञ्हि ‘‘को गच्छति, कस्स गमनं, किं कारणा गच्छती’’ति एवं सम्पजाननं सन्धाय वुत्तं. ठानादीसुपि एसेव नयो.

तत्थ को गच्छतीति न कोचि सत्तो वा पुग्गलो वा गच्छति. कस्स गमनन्ति न कस्सचि सत्तस्स वा पुग्गलस्स वा गमनं. किं कारणा गच्छतीति चित्तकिरियवायोधातुविप्फारेन गच्छति. तस्मा एस एवं पजानाति ‘‘गच्छामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स पुरतो अभिनीहारो गमनन्ति वुच्चति. ठानादीसुपि एसेव नयो.

तत्रापि हि ‘‘तिट्ठामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स कोटितो पट्ठाय उस्सितभावो ठानन्ति वुच्चति. ‘‘निसीदामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन हेट्ठिमकायस्स समिञ्जनं उपरिमकायस्स उस्सितभावो निसज्जाति वुच्चति. ‘‘सयामी’’ति चित्तं उप्पज्जति, तं वायं जनेति, वायो विञ्ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलसरीरस्स तिरियतो पसारणं सयनन्ति वुच्चतीति.

तस्स एवं पजानतो एवं होति ‘‘सत्तो गच्छति सत्तो तिट्ठती’’ति वुच्चति. अत्थि पन कोचि सत्तो गच्छन्तो वा ठितो वा नत्थि. यथा पन ‘‘सकटं गच्छति सकटं तिट्ठती’’ति वुच्चति, न च किञ्चि सकटं नाम गच्छन्तं वा तिट्ठन्तं वा अत्थि. चत्तारो पन गोणे योजेत्वा छेकम्हि सारथिम्हि पाजेन्ते ‘‘सकटं गच्छति सकटं तिट्ठती’’ति वोहारमत्तमेव होति, एवमेव अजाननट्ठेन सकटं विय कायो. गोणा विय चित्तजवाता. सारथि विय चित्तं. गच्छामि तिट्ठामीति चित्ते उप्पन्ने वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति, चित्तकिरियवायोधातुविप्फारेन गमनादीनि पवत्तन्ति. ततो ‘‘सत्तो गच्छति, सत्तो तिट्ठति, अहं गच्छामि, अहं तिट्ठामी’’ति वोहारमत्तं होतीति. तेनाह –

‘‘नावा मालुतवेगेन, जियावेगेन तेजनं;

यथा याति तथा कायो, याति वाताहतो अयं.

यन्तं सुत्तवसेनेव, चित्तसुत्तवसेनिदं;

पयुत्तं काययन्तम्पि, याति ठाति निसीदति.

को नाम एत्थ सो सत्तो, यो विना हेतुपच्चये;

अत्तनो आनुभावेन, तिट्ठे वा यदि वा वजे’’ति.

तस्मा एवं हेतुपच्चयवसेनेव पवत्तानि गमनादीनि सल्लक्खेन्तो एस गच्छन्तो वा गच्छामीति पजानाति, ठितो वा, निसिन्नो वा, सयानो वा सयानोम्हीति पजानातीति वेदितब्बो.

यथा यथा वा पनस्स कायो पणिहितो होति, तथा तथा नं पजानातीति सब्बसङ्गाहिकवचनमेतं. इदं वुत्तं होति – येन येन वा आकारेन तस्स कायो ठितो होति, तेन तेन नं पजानाति. गमनाकारेन ठितं गच्छतीति पजानाति. ठाननिसज्जासयनाकारेन ठितं सयानोति पजानातीति.

इति अज्झत्तं वाति एवं अत्तनो वा चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति. बहिद्धा वाति परस्स वा चतुइरियापथपरिग्गण्हनेन. अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति. समुदयधम्मानुपस्सी वातिआदीसु पन ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिना (पटि. म. १.४९) नयेन पञ्चहाकारेहि रूपक्खन्धस्स समुदयो च वयो च नीहरितब्बो. तञ्हि सन्धाय इध ‘‘समुदयधम्मानुपस्सी वा’’तिआदि वुत्तं. अत्थि कायोति वा पनस्सातिआदि वुत्तसदिसमेव.

इध पन चतुइरियापथपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतूइरियापथपरिग्गाहकस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति.

इरियापथपब्बवण्णना निट्ठिता.

चतुसम्पजञ्ञपब्बवण्णना

१०९. एवं इरियापथवसेन कायानुपस्सनं विभजित्वा इदानि चतुसम्पजञ्ञवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनं. पटिक्कन्तं निवत्तनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम. पटिनिवत्तेन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम. पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम. पच्छिमअङ्गप्पदेसं पच्छा संसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.

सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञमेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति. तत्थ सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा ‘‘किं नु मे एत्थ गतेन अत्थो अत्थि नत्थी’’ति अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थकं. केचि पन ‘‘आमिसतोपि वड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता’’ति वदन्ति.

तस्मिं पन गमने सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं. सेय्यथिदं, चेतियदस्सनं ताव सात्थकं. सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति. अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतप्पटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति. तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो होति, एवं तं ठानं असप्पायं होति. वुत्तप्पकारअन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं कारेन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं. अन्तरायाभावे सप्पायं. महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो.

असुभदस्सनम्पि सात्थं. तदत्थदीपनत्थञ्च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो ‘‘सामणेरा’’ति पक्कोसि. सो ‘‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा. अञ्ञस्मिम्पि दिवसे उपरिविसेसं निब्बत्तेस्सामी’’ति चिन्तेत्वा ‘‘किं, भन्ते’’ति पटिवचनं अदासि. एहीति च वुत्ते एकवचनेनेव आगन्त्वा ‘‘भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा’’ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जायति. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं. मातुगामस्स च पुरिसासुभं सभागमेव सप्पायन्ति एवं सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं नाम.

एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचितकम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वा गमनं गोचरसम्पजञ्ञं नाम. तस्साविभावत्थं इदं चतुक्कं वेदितब्बं. इधेकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो न हरति पच्चाहरति, एकच्चो नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च.

तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमं यामं मज्झिमे यामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं अभिसिञ्चित्वा पानीयं परिभोजनीयं पच्चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्जित्वा भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति. अञ्ञं चे कम्मट्ठानं होति, सोपानपादमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं. खुद्दकं चेतियं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा बोधि वन्दितब्बो. सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति.

अथ नं मनुस्सा दिस्वा ‘‘अय्यो नो आगतो’’ति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालायं वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति, जनसङ्गहत्थं धम्मकथा नाम कातब्बायेवाति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि. तस्मा कम्मट्ठानसीसेनेव धम्मं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थेव निवत्तेत्वा मग्गं पटिपज्जति. अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति.

पोराणा भिक्खू किर ‘‘न अम्हाकं उपज्झायो आचरियो’’ति मुखं उल्लोकेत्वा वत्तं करोन्ति. सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति मातुपक्खतो सम्बन्धा पितिपक्खतो’’ति. किं दिस्वा पुच्छथाति. तुम्हेसु एतेसं पेमं बहुमानन्ति. आवुसो, यं मातापितूहिपि दुक्करं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम, एदिसा नाम अम्हाकं उपकारिनो नत्थीति तेसं गुणे कथेन्तो गच्छति, अयं वुच्चति हरति न पच्चाहरतीति.

यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुच्चन्ति, कम्मट्ठानवीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति. अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजो उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति. घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बापनं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति, अयं वुच्चति न हरति पच्चाहरतीति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता, सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तप्पत्तभिक्खू नत्थीति.

यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखिलविनिबन्धचित्तो विहरन्तो ‘‘कम्मट्ठानं नाम अत्थी’’तिपि सञ्ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति, अयं वुच्चति नेव हरति न पच्चाहरतीति.

यो पनायं हरति च पच्चाहरति चाति वुत्तो, सो गतपच्चागतिकवत्तवसेन वेदितब्बो. अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति, आवुसो, तुम्हे न इणट्ठा न भयट्टा न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, ठाने, निसज्जायं, सयने उप्पन्नकिलेसं सयनेयेव निग्गण्हथाति. ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति. ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो ‘‘अयं भिक्खु तुय्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति. न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तेत्वा पुरिमपदेसं येव एति आळिन्दकवासी महाफुस्सदेवत्थेरो विय.

सो किर एकूनवीसतिवस्सानि गतपच्चागतिकवत्तं पूरेन्तो एव विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति. किं नु खो मग्गमूळ्हो उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तप्पत्तदिवसेयेवस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं अगमंसु. तञ्च ओभासं दिस्वा वनवासीमहातिस्सत्थेरो तं दुतियदिवसे पुच्छि ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति. थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति मणिओभासोपी’’ति एवमादिमाह. ततो पटिच्छादेथ तुम्हेति निबद्धो आमाति पटिजानित्वा आरोचेसि कालवल्लिमण्डपवासी महानागत्थेरो विय च.

सोपि किर गतपच्चागतिकवत्तं पूरेन्तो पठमं ताव भगवतो महापधानं पूजेस्सामीति सत्त वस्सानि ठानचङ्कमनमेव अधिट्ठासि. पुन सोळस वस्सानि गतपच्चागतिकवत्तं पूरेत्वा अरहत्तं पापुणि. सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो वियुत्तेन उद्धते पटिनिवत्तन्तो गामस्स समीपं गन्त्वा ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति. किं कारणा? मा मे भिक्खं दातुं वन्दितुं वा आगते मनुस्से दीघायुका होथाति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसीति. अज्ज, भन्ते, कतिमीति दिवसं वा भिक्खुगणनं वा पञ्हे वा पुच्छितो पन उदकं गिलित्वा आरोचेसि. सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलाय गामद्वारे निट्ठुभित्वाव याति कलम्बतित्थविहारे वस्सूपगतपञ्ञासभिक्खू विय.

ते किर आसाळ्हीपुण्णमायं कतिकवत्तं अकंसु ‘‘अरहत्तं अप्पत्वा अञ्ञमञ्ञं न आलपिस्सामा’’ति. गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु. दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्जिंसु. तत्थ मनुस्सा निट्ठुभनं दिस्वा जानिंसु, ‘‘अज्जेको आगतो, अज्ज द्वे’’ति. एवञ्च चिन्तेसुं ‘‘किं नु खो एते अम्हेहियेव सद्धिं न सल्लपन्ति, उदाहु अञ्ञमञ्ञम्पि, यदि अञ्ञमञ्ञं न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति, एथ ने अञ्ञमञ्ञं खमापेस्सामा’’ति सब्बे विहारं गन्त्वा पञ्ञासाय भिक्खुसु द्वेपि भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो, सो आह ‘‘न भो कलहकारकानं ओकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयं परिभोजनीय’’न्ति. ते ततोव निवत्ता, तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.

एवं कालवल्लिमण्डपवासी महानागत्थेरो विय कलम्बतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं पत्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति. न हि जवेन पिण्डपातियधुतङ्गं नाम किञ्चि अत्थि. विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति. अनुघरं पविट्ठो च तं दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथाफासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्ञं उपट्ठापेत्वा अक्खब्भञ्जनवणलेपनपुत्तमंसूपमावसेन नं पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय. भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं. यथा पुरिमयामं, एवं पच्छिमयामञ्च कम्मट्ठानमेव मनसि करोति, अयं वुच्चति हरति च पच्चाहरति चाति.

इदं पन हरणपच्चाहरणसङ्खातं गतपच्चागतिकवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति. पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये. नो चे मज्झिमवये पापुणाति, अथ पच्छिमवये. नो चे पच्छिमवये पापुणाति, अथ मरणसमये. नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा. नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति. नो चे पच्चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो वा होति सेय्यथापि थेरो बाहियो दारुचीरियो, महापञ्ञो वा सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा सेय्यथापि थेरो महामोग्गल्लानो, धुतङ्गधरो वा सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा सेय्यथापि थेरो उपालि, धम्मकथिको वा सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्ञिको वा सेय्यथापि थेरो रेवतो, बहुस्सुतो वा सेय्यथापि थेरो आनन्दो, सिक्खाकामो वा सेय्यथापि थेरो राहुलो बुद्धपुत्तोति. इति इमस्मिं चतुक्के य्वायं हरति च पच्चाहरति च, तस्स गोचरसम्पजञ्ञं सिखापत्तं होति.

अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं. तं एवं वेदितब्बं – इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धपुथुज्जना अभिक्कमादीसु ‘‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’’ति वा ‘‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति. तथा असम्मुय्हन्तो ‘‘अभिक्कमामी’’ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति, इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्कमति, तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोवायोधातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो. तथा सन्निक्खेपनसन्निरुम्भनेसु. तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति. तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुम्भनं न पापुणन्ति. तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय पटपटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति? कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जनं, धातूनं सयनं, तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेन –

अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;

अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति.

एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति;

निट्ठितो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होतीति पदस्स अत्थो;

आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं. विलोकितं नाम अनुदिसापेक्खनं. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति, तानि इध न गहितानि. सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति.

तत्थ ‘‘आलोकेस्सामी’’ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं. वुत्तञ्हेतं भगवता – ‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति, एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युन्ति इति सो तत्थ सम्पजानो होति, सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो अनुदिसं आलोकेति. एवं मे अनुदिसं आलोकयतो…पे… सम्पजानो होती’’ति (अ. नि. ८.९).

अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा. कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजञ्ञं. तस्मा खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं. अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, आलोकेस्सामीति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियवायोधातुविप्फारवसेनेव हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति, कोचि यन्तकेन विवरन्तो नाम नत्थि, ततो चक्खुविञ्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जतीति. एवं सम्पजाननं पनेत्थ असम्मोहसम्पजञ्ञं नाम.

अपिच मूलपरिञ्ञाआगन्तुकतावकालिकभाववसेनपेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. मूलपरिञ्ञावसेन ताव –

भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.

तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति, तं आवट्टेत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना, तन्निरोधा चक्खुविञ्ञाणं दस्सनकिच्चं साधयमानं, तन्निरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना, तन्निरोधा विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधयमाना, तन्निरोधा किरियमनोविञ्ञाणधातु वोट्ठब्बपनकिच्चं साधयमाना, तन्निरोधा सत्तक्खत्तुं जवनं जवति. तत्थ पठमजवनेपि ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनदुस्सनमुय्हनवसेन आलोकितविलोकितं न होति. दुतियजवनेपि…पे… सत्तमजवनेपि. एतेसु पन युद्धमण्डले योधेसु विय हेट्ठुपरियवसेन भिज्जित्वा पतितेसु ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनादिवसेन आलोकितविलोकितं होति. एवं तावेत्थ मूलपरिञ्ञावसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

चक्खुद्वारे पन रूपे आपाथगते भवङ्गचलनतो उद्धं सककिच्चं निप्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति. तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति. तस्स यथा परगेहे किञ्चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं. एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्जनदुस्सनमुय्हनं अयुत्तन्ति एवं आगन्तुकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

यानि पन तानि चक्खुद्वारे वोट्ठब्बपनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्ञमञ्ञं न पस्सन्तीति इत्तरानि तावकालिकानि होन्ति. तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणेञ्ञेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणेञ्ञेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति एवं तावकालिकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपेतं वेदितब्बं. एत्थ हि चक्खु चेव रूपञ्च रूपक्खन्धो, दस्सनं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादिका सङ्खारक्खन्धो. एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं. एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मधातु. एवमेतासं चतुन्नं धातूनं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, आवज्जनं अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयो, आलोको उपनिस्सयपच्चयो वेदनादयो सहजातपच्चयो. एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेतीति? एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपि असम्मोहसम्पजञ्ञं वेदितब्बं.

समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्ञं. तत्थ हत्थपादे अतिचिरं समिञ्जेत्वा पसारेत्वा एव वा ठितस्स खणे खणे वेदना उप्पज्जन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति. काले समिञ्जेन्तस्स काले पसारेन्तस्स पन ता वेदना न उप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति एवं अत्थानत्थपरिग्गहणं वेदितब्बं.

अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्ञं. तत्रायं नयो – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरोपि भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिं आहच्च पादो झायि. अपरो वम्मिके पसारेसि, सो आसीविसेन दट्ठो. अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं.

गोचरसम्पजञ्ञं पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाट्ठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु ‘‘कस्मा भन्ते सहसा हत्थं समिञ्जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जयित्था’’ति. यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो, इदानि पन तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो, तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसिन्ति. साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति. एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्ञन्ति वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि समिञ्जेन्तो वा पसारेन्तो वा नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्तकड्ढनवसेन दारुयन्तस्स हत्थपादलळनं विय समिञ्जनपसारणं होतीति एवं परिजाननं पनेत्थ असम्मोहसम्पजञ्ञन्ति वेदितब्बं.

सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो आमिसलाभो ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं. सीतालुकस्स घनं दुपट्टं. विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव. अग्गळादिदाने हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरं वापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं. विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति ‘‘मया कायो पारुतो’’ति. कायोपि न जानाति ‘‘अहं चीवरेन पारुतो’’ति, धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं. नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं, न ते नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति; एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति एवं पवत्तपटिसङ्खानवसेन पनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामीति एवं पत्तगहणपच्चया पटिलभितब्बअत्थवसेन सात्थकसम्पजञ्ञं वेदितब्बं.

किसदुब्बलसरीरस्स पन गरु पत्तो असप्पायो. यस्स कस्सचि चतुपञ्चगण्डिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तो हि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयो चीवरे वुत्तनयेनेव असप्पायो. निमित्तकम्मादिवसेन लद्धो पन यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तअसप्पायोव. विपरीतो सप्पायो. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि. वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति ‘‘अहं हत्थेहि गहितो’’ति. हत्थापि न जानन्ति ‘‘पत्तो अम्हेहि गहितो’’ति. धातुयोव धातुसमूहं गण्हन्ति सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं निपन्ने अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणपट्टचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि, केसञ्चि थूलानि पापुणन्ति. भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि, केसञ्चि दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति. वणप्पटिच्छादनमत्तेनेव हि चोळकेन भेसज्जपटिग्गहणमत्तेनेव च कपालकेन तेसमत्थो, एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय पत्तं, कपाले भेसज्जमिव च पत्ते लद्धं भिक्खं सल्लक्खेति. अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो.

असितादीसु असितेति पिण्डपातभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. तत्थ ‘‘नेव दवाया’’तिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव. विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारवसेनेव पन पत्तपटिग्गहणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोपउद्धरणं मुखविवरणञ्च होति. न कोचि कुञ्चिकाय यन्तकेन च हनुकट्ठीनि विवरति, चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठादन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति.

इति तं तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तितं खेळउदकतेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तोपवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थरं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिट्ठति. ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डेन वा यट्ठिया वा बहि नीहारको नाम नत्थि, वायोधातुयेव नीहरति.

इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्चुण्णेति विसोसेति च नीहरति च. पथवीधातु धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च. आपोधातु सिनेहेति च अल्लत्तञ्च अनुपालेति. तेजोधातु अन्तोपविट्ठं परिपाचेति. आकासधातु अञ्जसो होति. विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच गमनतो परियेसनतो परिभोगतो आसयतो निधानतो अपरिपक्कतो परिपक्कतो फलतो निस्सन्दतो सम्मक्खणतोति एवं दसविधपटिकूलभावपच्चवेक्खणतोपेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा.

उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पत्तकाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति. करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति. पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं. तस्स वसेन सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि उच्चारपस्सावं करोन्तो नत्थि. चित्तकिरियवायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति. यथा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति, न परस्स. केवलं सरीरनिस्सन्दोव होति. यथा किं? यथा उदककुम्भतो पुराणउदकं छड्डेन्तस्स नेव तं अत्तनो होति, न परेसं. केवलं पटिजग्गनमत्तमेव होति. एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

गतादीसु गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरितेति जागरणे. भासितेति कथने. तुण्हीभावेति अकथने. ‘‘गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्नो वा निसिन्नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाती’’ति इमस्मिञ्हि ठाने अद्धानइरियापथा कथिता. ‘‘अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते’’ति इमस्मिं मज्झिमा. ‘‘गते ठिते निसिन्ने सुत्ते जागरिते’’ति इध पन खुद्दकचुण्णिकइरियापथा कथिता. तस्मा एतेसुपि वुत्तनयेनेव सम्पजानकारिता वेदितब्बा.

तिपिटकमहासीवत्थेरो पनाह – यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्चिक्खति ‘‘चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं गते सम्पजानकारी नाम. यो सज्झायं वा करोन्तो पञ्हं वा विस्सज्जेन्तो कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्नो इति पटिसञ्चिक्खति ‘‘ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं ठिते सम्पजानकारी नाम. यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे निपन्नो इति पटिसञ्चिक्खति ‘‘निसिन्नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं निसिन्ने सम्पजानकारी नाम. यो पन निपन्नको सज्झायं वा करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्कमित्वा अपरभागे वुट्ठाय इति पटिसञ्चिक्खति ‘‘सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं सुत्ते जागरिते च सम्पजानकारी नाम. किरियमयचित्तानञ्हि अप्पवत्तं सुत्तं नाम, पवत्तं जागरितं नामाति. यो पन भासमानो ‘‘अयं सद्दो नाम ओट्ठे च पटिच्च दन्ते च जिव्हञ्च तालुञ्च पटिच्च चित्तस्स तदनुरूपं पयोगं पटिच्च जायती’’ति सतो सम्पजानो भासति, चिरं वा पन कालं सज्झायं वा कत्वा धम्मं वा कथेत्वा कम्मट्ठानं वा परिवत्तेत्वा पञ्हं वा विस्सज्जेत्वा अपरभागे तुण्हीभूतो इति पटिसञ्चिक्खति ‘‘भासितकाले उप्पन्ना रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं भासिते सम्पजानकारी नाम. यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्चिक्खति ‘‘तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा, उपादारूपपवत्तिया सति भासति नाम, असति तुण्ही भवति नामा’’ति, अयं तुण्हीभावे सम्पजानकारी नामाति.

तयिदं महासीवत्थेरेन वुत्तं असम्मोहधुरं इमस्मिं सतिपट्ठानसुत्ते अधिप्पेतं. सामञ्ञफले पन सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति. तस्मा विसेसतो एत्थ असम्मोहसम्पजञ्ञस्सेव वसेन सम्पजानकारिता वेदितब्बा. सम्पजानकारी सम्पजानकारीति च सब्बपदेसु सतिसम्पयुत्तस्सेव सम्पजञ्ञस्स वसेनत्थो वेदितब्बो. विभङ्गप्पकरणे पन, ‘‘सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती’’ति (विभ. ५२३) एवमेतानि पदानि विभत्तानेव.

इति अज्झत्तं वाति एवं चतुसम्पजञ्ञपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इध समुदयवयधम्मानुपस्सीतिआदीसु रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो. सेसं वुत्तसदिसमेव.

इध चतुसम्पजञ्ञपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, वुत्तप्पकारो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुसम्पजञ्ञपरिग्गाहकस्स भिक्खुनो वसेन याव अरहत्ता निय्यानमुखन्ति.

चतुसम्पजञ्ञपब्बवण्णना निट्ठिता.

पटिकूलमनसिकारपब्बवण्णना

११०. एवं चतुसम्पजञ्ञवसेन कायानुपस्सनं विभजित्वा इदानि पटिकूलमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ इममेव कायन्तिआदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तं. उभतोमुखाति हेट्ठा च उपरि चाति द्वीहि मुखेहि युत्ता. नानाविहितस्साति नानाविधस्स.

इदं पनेत्थ ओपम्मसंसन्दनं – उभतोमुखा पुतोळि विय हि चातुमहाभूतिको कायो, तत्थ मिस्सेत्वा पक्खित्तनानाविधधञ्ञं विय केसादयो द्वत्तिंसाकारा, चक्खुमा पुरिसो विय योगावचरो, तस्स तं पुतोळिं मुञ्चित्वा पच्चवेक्खतो नानाविधधञ्ञस्स पाकटकालो विय योगिनो द्वत्तिंसाकारस्स विभूताकारो वेदितब्बो.

इति अज्झत्तं वाति एवं केसादिपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति, इतो परं वुत्तनयमेव. केवलञ्हि इध द्वत्तिंसाकारपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं. सेसं पुरिमसदिसमेवाति.

पटिकूलमनसिकारपब्बवण्णना निट्ठिता.

धातुमनसिकारपब्बवण्णना

१११. एवं पटिकूलमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि धातुमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्रायं ओपम्मसंसन्दनेन सद्धिं अत्थवण्णना – यथा कोचि गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं वधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्खाते चतुमहापथे कोट्ठासं कोट्ठासं कत्वा निसिन्नो अस्स, एवमेव भिक्खु चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठितं, यथाठितत्ता च यथापणिहितं कायं – ‘‘अत्थि इमस्मिं काये पथवीधातु…पे… वायोधातू’’ति एवं पच्चवेक्खति.

किं वुत्तं होति – यथा गोघातकस्स गाविं पोसेन्तस्सापि आघातनं आहरन्तस्सापि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्सापि वधेन्तस्सापि वधितं मतं पस्सन्तस्सापि तावदेव गावीति सञ्ञा न अन्तरधायति, याव नं पदालेत्वा बीलसो न विभजति. विभजित्वा निसिन्नस्स पन गावीति सञ्ञा अन्तरधायति, मंससञ्ञा पवत्तति, नास्स एवं होति ‘‘अहं गाविं विक्किणामि, इमे गाविं हरन्ती’’ति. अथ ख्वस्स ‘‘अहं मंसं विक्किणामि, इमे मंसं हरन्ति’’च्चेव होति, एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्जनकाले गिहिभूतस्सापि पब्बजितस्सापि तावदेव सत्तोति वा पुग्गलोति वा सञ्ञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्चवेक्खति. धातुसो पच्चवेक्खतो पनस्स सत्तसञ्ञा अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति. तेनाह भगवा – ‘‘इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति, अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातूति. सेय्यथापि, भिक्खवे, दक्खो गोघातको वा…पे… वायोधातू’’ति.

गोघातको विय हि योगी, गावीति सञ्ञा विय सत्तसञ्ञा, चतुमहापथो विय चतुइरियापथो, बीलसो विभजित्वा निसिन्नभावो विय धातुसो पच्चवेक्खणन्ति अयमेत्थ पाळिवण्णना, कम्मट्ठानकथा पन विसुद्धिमग्गे वित्थारिता.

इति अज्झत्तं वाति एवं चतुधातुपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति. इतो परं वुत्तनयमेव. केवलञ्हि इध चतुधातुपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं. सेसं पुरिमसदिसमेवाति.

धातुमनसिकारपब्बवण्णना निट्ठिता.

नवसिवथिकपब्बवण्णना

११२. एवं धातुमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि नवहि सिवथिकपब्बेहि विभजितुं, पुन चपरन्तिआदिमाह. तत्थ सेय्यथापि पस्सेय्याति यथा पस्सेय्य. सरीरन्ति मतसरीरं. सिवथिकाय छड्डीतन्ति सुसाने अपविद्धं. एकाहं मतस्स अस्साति एकाहमतं. द्वीहं मतस्स अस्साति द्वीहमतं. तीहं मतस्स अस्साति तीहमतं. भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातकं. विनीलं वुच्चति विपरिभिन्नवण्णं. विलीनमेव विनीलकं. पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठानेसु नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेहि नवहि वा वणमुखेहि विसन्दमानं पुब्बं विपुब्बं. विपुब्बमेव विपुब्बकं, पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. विपुब्बकं जातं तथाभावं गतन्ति विपुब्बकजातं.

सो इममेव कायन्ति सो भिक्खु इमं अत्तनो कायं तेन कायेन सद्धिं ञाणेन उपसंहरति उपनेति. कथं? अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति. इदं वुत्तं होति – आयु, उस्मा, विञ्ञाणन्ति इमेसं तिण्णं धम्मानं अत्थिताय अयं कायो ठानगमनादिखमो होति इमेसं पन विगमा अयम्पि एवंधम्मो एवंपूतिकसभावोयेव, एवंभावी एवंउद्धुमातादिभेदो भविस्सति, एवंअनतीतो एवंउद्धुमातादिभावं अनतिक्कन्तोति.

इति अज्झत्तं वाति एवं उद्धुमातादिपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति.

खज्जमानन्ति उदरादीसु निसीदित्वा उदरमंसओट्ठमंसअक्खिकूटादीनि लुञ्चित्वा लुञ्चित्वा खादियमानं. समंसलोहितन्ति सेसावसेसमंसलोहितयुत्तं. निमंसलोहितमक्खितन्ति मंसे खीणेपि लोहितं न सुस्सति, तं सन्धाय वुत्तं ‘‘निमंसलोहितमक्खित’’न्ति. अञ्ञेनाति अञ्ञेन दिसाभागेन. हत्थट्ठिकन्ति चतुसट्ठिभेदम्पि हत्थट्ठिकं पाटियेक्कं विप्पकिण्णं. पादट्ठिकादीसुपि एसेव नयो. तेरोवस्सिकानीति अतिक्कन्तसंवच्छरानि. पूतीनीति अब्भोकासे ठितानि वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति. अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति. चुण्णकजातानीति चुण्णं चुण्णं हुत्वा विप्पकिण्णानि. सब्बत्थ सो इममेवाति वुत्तनयेन खज्जमानादीनं वसेन योजना कातब्बा.

इति अज्झत्तं वाति एवं खज्जमानादिपरिग्गहणेन याव चुण्णकभावा अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति.

इध पन ठत्वा नवसिवथिका समोधानेतब्बा. ‘‘एकाहमतं वा’’तिआदिना नयेन वुत्ता सब्बापि एका, ‘‘काकेहि वा खज्जमान’’न्तिआदिका एका, ‘‘अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्ध’’न्ति एका, ‘‘निमंसलोहितमक्खितं न्हारुसम्बन्ध’’न्ति एका, ‘‘अपगतमंसलोहितं न्हारुसम्बन्ध’’न्ति एका, ‘‘अट्ठिकानि अपगतसम्बन्धानी’’तिआदिका एका, ‘‘अट्ठिकानि सेतानि सङ्खवण्णपटिभागानी’’ति एका, ‘‘पुञ्जकितानि तेरोवस्सिकानी’’ति एका, ‘‘पूतीनि चुण्णकजातानी’’ति एका.

एवं खो, भिक्खवेति इदं नवसिवथिका दस्सेत्वा कायानुपस्सनं निट्ठपेन्तो आह. तत्थ नवसिवथिकपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं. एवं चतुसच्चवसेनेव उस्सक्कित्वा निब्बुतिं पापुणातीति इदं नवसिवथिकपरिग्गाहकानं भिक्खूनं याव अरहत्ता निय्यानमुखन्ति.

नवसिवथिकपब्बवण्णना निट्ठिता.

एत्तावता च आनापानपब्बं इरियापथपब्बं चतुसम्पजञ्ञपब्बं पटिकूलमनसिकारपब्बं धातुमनसिकारपब्बं नवसिवथिकपब्बानीति चुद्दसपब्बा कायानुपस्सना निट्ठिता होति.

तत्थ आनापानपब्बं पटिकूलमनसिकारपब्बन्ति इमानेव द्वे अप्पनाकम्मट्ठानानि. सिवथिकानं पन आदीनवानुपस्सनावसेन वुत्तत्ता सेसानि द्वादसापि उपचारकम्मट्ठानानेवाति.

कायानुपस्सना निट्ठिता.

वेदनानुपस्सनावण्णना

११३. एवं भगवा चुद्दसविधेन कायानुपस्सनासतिपट्ठानं कथेत्वा इदानि नवविधेन वेदनानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. तत्थ सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं वेदयमानो ‘‘अहं सुखं वेदनं वेदयामी’’ति पजानातीति अत्थो. तत्थ कामं उत्तानसेय्यकापि दारका थञ्ञपिवनादिकाले सुखं वेदयमाना ‘‘सुखं वेदयामा’’ति पजानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपं जाननं हि सत्तूपलद्धिं न जहति, सत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं जहति, सत्तसञ्ञं उग्घाटेति, कम्मट्ठानं चेव सतिपट्ठानभावना च होति. इदञ्हि ‘‘को वेदयति, कस्स वेदना, किं कारणा वेदना’’ति एवं सम्पजानवेदियनं सन्धाय वुत्तं.

तत्थ को वेदयतीति न कोचि सत्तो वा पुग्गलो वा वेदयति. कस्स वेदनाति न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना. किं कारणा वेदनाति वत्थुआरम्मणाव पनस्स वेदना. तस्मा एस एवं पजानाति – ‘‘तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति. तं पन वेदनापवत्तिं उपादाय ‘अहं वेदयामी’ति वोहारमत्तं होती’’ति. एवं वेदनाव वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति सल्लक्खेन्तो एस ‘‘सुखं वेदनं वेदयामी’’ति पजानातीति वेदितब्बो. चित्तलपब्बते अञ्ञतरो थेरो विय. थेरो किर अफासुककाले बलववेदनाय नित्थुनन्तो अपरापरं परिवत्तति. तमेको दहरो आह ‘‘कतरं वो, भन्ते, ठानं रुज्जती’’ति. आवुसो, पाटियेक्कं रुज्जनट्ठानं नाम नत्थि, वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति. एवं जाननकालतो पट्ठाय अधिवासेतुं वट्टति नो, भन्तेति. अधिवासेमि आवुसोति. अधिवासना, भन्ते, सेय्याति. थेरो अधिवासेसि. ततो वातो याव हदया फालेसि, मञ्चके अन्तानि रासिकतानि अहेसुं. थेरो दहरस्स दस्सेसि ‘‘वट्टतावुसो, एत्तका अधिवासना’’ति. दहरो तुण्ही अहोसि. थेरो वीरियसमतं योजेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा समसीसी हुत्वा परिनिब्बायि.

यथा च सुखं, एवं दुक्खं…पे… निरामिसं अदुक्खमसुखं वेदनं वेदयमानो ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति. इति भगवा रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि. दुविधञ्हि कम्मट्ठानं रूपकम्मट्ठानञ्च अरूपकम्मट्ठानञ्च. रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्चति. तत्थ भगवा रूपकम्मट्ठानं कथेन्तो सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं कथेसि. तदुभयम्पि सब्बाकारतो विसुद्धिमग्गे दस्सितमेव.

अरूपकम्मट्ठानं पन कथेन्तो येभुय्येन वेदनावसेन कथेति. तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो फस्सवसेन वेदनावसेन चित्तवसेनाति. कथं? एकच्चस्स हि संखित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम्मणे चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्जमानो फस्सो पाकटो होति. एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति. एकच्चस्स तं आरम्मणं परिग्गहेत्वा विजानन्तं उप्पज्जमानं विञ्ञाणं पाकटं होति. तत्थ यस्स फस्सो पाकटो होति, सोपि ‘‘न केवलं फस्सोव उप्पज्जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जाननमाना सञ्ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्ञाणम्पि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स वेदना पाकटा होति. सो ‘‘न केवलं वेदनाव उप्पज्जति, ताय सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, सञ्जाननमाना सञ्ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्ञाणम्पि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स विञ्ञाणं पाकटं होति, सो ‘‘न केवलं विञ्ञाणमेव उप्पज्जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, अनुभवमाना वेदनापि, सञ्जाननमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जती’’ति फस्सपञ्चमकेयेव परिग्गण्हाति.

सो ‘‘इमे फस्सपञ्चमका धम्मा किं निस्सिता’’ति उपधारेन्तो ‘‘वत्थुं निस्सिता’’ति पजानाति. वत्थु नाम करजकायो, यं सन्धाय वुत्तं ‘‘इदञ्च मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध’’न्ति (दी. नि. १.२३४,२३५; म. नि. २.२५२). सो अत्थतो भूतानि चेव उपादारूपानि च. एवमेत्थ ‘‘वत्थु रूपं, फस्सपञ्चमका नाम’’न्ति नामरूपमत्तमेव पस्सति. रूपं चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति. नामरूपविनिमुत्ता हि पञ्चक्खन्धा, पञ्चक्खन्धविनिमुत्तञ्च नामरूपं नत्थि.

सो ‘‘इमे पञ्चक्खन्धा किं हेतुका’’ति उपपरिक्खन्तो ‘‘अविज्जादिहेतुका’’ति पस्सति. ततो पच्चयो चेव पच्चयुप्पन्नञ्च इदं, अञ्ञो सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्जमत्तमेवाति सप्पच्चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया ‘‘अनिच्चं दुक्खं अनत्ता’’ति सम्मसन्तो विचरति.

सो ‘‘अज्ज अज्जा’’ति पटिवेधं आकङ्खमानो तथारूपे दिवसे उतुसप्पाय पुग्गलसप्पाय भोजनसप्पाय धम्मस्सवनसप्पायं लभित्वा एकपल्लङ्केन निसिन्नो विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति. एवं इमेसम्पि तिण्णं जनानं याव अरहत्ता कम्मट्ठानं कथितं होति.

इध पन भगवा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि. फस्सवसेन वा हि विञ्ञाणवसेन वा कथीयमानं न पाकटं होति, अन्धकारं विय खायति. वेदनावसेन पन पाकटं होति. कस्मा? वेदनानं उप्पत्तिपाकटताय. सुखदुक्खवेदनानञ्हि उप्पत्ति पाकटा. यदा सुखं उप्पज्जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं सतधोतं सप्पिं खादापयन्तं विय सतपाकतेलं मक्खयमानं विय घटसहस्सेन परिळाहं निब्बापयमानं विय ‘‘अहो सुखं अहो सुख’’न्ति वाचं निच्छारयमानमेव उप्पज्जति. यदा दुक्खं उप्पज्जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं तत्तफालं पवेसेन्तं विय विलीनतम्बलोहेन आसिञ्चन्तं विय सुक्खतिणवनप्पतिम्हि अरञ्ञे दारुउक्काकलापं खिपमानं विय ‘‘अहो दुक्खं अहो दुक्ख’’न्ति विप्पलापयमानमेव उप्पज्जति. इति सुखदुक्खवेदनानं उप्पत्ति पाकटा होति.

अदुक्खमसुखा पन दुद्दीपना अन्धकाराव अविभूता. सा सुखदुक्खानं अपगमे सातासातप्पटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. यथा किं? यथा अन्तरा पिट्ठिपासाणं आरोहित्वा पलातस्स मिगस्स अनुपथं गच्छन्तो मिगलुद्दको पिट्ठिपासाणस्स ओरभागेपि परभागेपि पदं दिस्वा मज्झे अपस्सन्तोपि ‘‘इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे पिट्ठिपासाणे इमिना पदेसेन गतो भविस्सती’’ति नयतो जानाति, एवं आरुळ्हट्ठाने पदं विय हि सुखवेदनाय उप्पत्ति पाकटा होति. ओरुळ्हट्ठाने पदं विय दुक्खवेदनाय उप्पत्ति पाकटा होति. ‘‘इतो आरुय्ह इतो ओरुय्ह मज्झे एवं गतो’’ति नयतो गहणं विय सुखदुक्खानं अपगमे सातासातप्पटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. एवं भगवा पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वाव दस्सेसि.

न केवलञ्च इधेव एवं दस्सेसि, चूळतण्हासङ्खये, महातण्हासङ्खये, चूळवेदल्ले, महावेदल्ले, रट्ठपालसुत्ते, मागण्डियसुत्ते, धातुविभङ्गे, आनेञ्जसप्पाये, दीघनिकायम्हि महानिदाने, सक्कपञ्हे, महासतिपट्ठाने, संयुत्तम्हि चूळनिदानसुत्ते, रुक्खोपमे, परिवीमंसनसुत्ते, सकले वेदनासंयुत्तेति एवं अनेकेसु सुत्तेसु पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेसि. यथा च तेसु, एवं इमस्मिम्पि सतिपट्ठानसुत्ते पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेसि.

तत्थ सुखं वेदनन्तिआदीसु अयं अपरोपि पजाननपरियायो – सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो सुखं वेदनं वेदयमानो ‘‘सुखं वेदनं वेदयामी’’ति पजानाति. तेन या पुब्बे अनुभूतपुब्बा दुक्खा वेदना, तस्सा इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो वेदना नाम अनिच्चा अधुवा विपरिणामधम्मा, इतिह तत्थ सम्पजानो होति.

वुत्तम्पि चेतं भगवता –

‘‘यस्मिं अग्गिवेस्सन समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति, यस्मिं अग्गिवेस्सन समये दुक्खं…पे… अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखञ्ञेव तस्मिं समये वेदनं वेदेति. सुखापि खो अग्गिवेस्सन वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. दुक्खापि खो…पे… अदुक्खमसुखापि खो अग्गिवेस्सन वेदना अनिच्चा…पे… निरोधधम्मा. एवं पस्सं अग्गिवेस्सन सुतवा अरियसावको सुखायपि वेदनाय दुक्खायपि वेदनाय अदुक्खमसुखायपि वेदनाय निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति (म. नि. २.२०५).

सामिसं वा सुखन्तिआदीसु सामिसा सुखा नाम पञ्चकामगुणामिसनिस्सिता छ गेहसितसोमनस्सवेदना. निरामिसा सुखा नाम छ नेक्खम्मसितसोमनस्सवेदना. सामिसा दुक्खा नाम छ गेहसितदोमनस्सवेदना. निरामिसा दुक्खा नाम छ नेक्खम्मसितदोमनस्सवेदना. सामिसा अदुक्खमसुखा नाम छ गेहसितउपेक्खा वेदना. निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मसितउपेक्खा वेदना. तासं विभागो उपरिपण्णासके पाळियं आगतोयेव.

इति अज्झत्तं वाति एवं सुखवेदनादिपरिग्गहणेन अत्तनो वा वेदनासु, परस्स वा वेदनासु, कालेन वा अत्तनो, कालेन वा परस्स वेदनासु वेदनानुपस्सी विहरति. समुदयवयधम्मानुपस्सी वाति एत्थ पन ‘‘अविज्जासमुदया वेदनासमुदयो’’तिआदीहि (पटि. म. १.५०) पञ्चहि पञ्चहि आकारेहि वेदनानं समुदयञ्च वयञ्च पस्सन्तो समुदयधम्मानुपस्सी वा वेदनासु विहरति, वयधम्मानुपस्सी वा वेदनासु विहरति, कालेन समुदयधम्मानुपस्सी वा, कालेन वयधम्मानुपस्सी वा वेदनासु विहरतीति वेदितब्बो. इतो परं कायानुपस्सनायं वुत्तनयमेव.

केवलञ्हि इध वेदनापरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा वेदनापरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

वेदनानुपस्सना निट्ठिता.

चित्तानुपस्सनावण्णना

११४. एवं नवविधेन वेदनानुपस्सनासतिपट्ठानं कथेत्वा इदानि सोळसविधेन चित्तानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. तत्थ सरागन्ति अट्ठविधं लोभसहगतं. वीतरागन्ति लोकियकुसलाब्याकतं. इदं पन यस्मा सम्मसनं न धम्मसमोधानं, तस्मा इध एकपदेपि लोकुत्तरं न लब्भति. सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. सदोसन्ति दुविधं दोससहगतं. वीतदोसन्ति लोकियकुसलाब्याकतं. सेसानि दसाकुसलचित्तानि नेव पुरिमं पदं, न पच्छिमं पदं भजन्ति. समोहन्ति विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चाति दुविधं. यस्मा पन मोहो सब्बाकुसलेसु उप्पज्जति, तस्मा तानिपि इध वट्टन्तियेव. इमस्मिंयेव हि दुके द्वादसाकुसलचित्तानि परियादिण्णानीति. वीतमोहन्ति लोकियकुसलाब्याकतं. संखित्तन्ति थिनमिद्धानुपतितं, एतञ्हि संकुटितचित्तं नाम. विक्खित्तन्ति उद्धच्चसहगतं, एतञ्हि पसटचित्तं नाम.

महग्गतन्ति रूपारूपावचरं. अमहग्गतन्ति कामावचरं. सउत्तरन्ति कामावचरं. अनुत्तरन्ति रूपावचरञ्च अरूपावचरञ्च. तत्रापि सउत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव. समाहितन्ति यस्स अप्पनासमाधि उपचारसमाधि वा अत्थि. असमाहितन्ति उभयसमाधिविरहितं. विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं. अविमुत्तन्ति उभयविमुत्तिविरहितं, समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि.

इति अज्झत्तं वाति एवं सरागादिपरिग्गहणेन यस्मिं यस्मिं खणे यं यं चित्तं पवत्तति, तं तं सल्लक्खेन्तो अत्तनो वा चित्ते, परस्स वा चित्ते, कालेन वा अत्तनो, कालेन वा परस्स चित्ते चित्तानुपस्सी विहरति. समुदयवयधम्मानुपस्सीति एत्थ पन ‘‘अविज्जासमुदया विञ्ञाणसमुदयो’’ति (पटि. म. १.५०) एवं पञ्चहि पञ्चहि आकारेहि विञ्ञाणस्स समुदयो च वयो च नीहरितब्बो. इतो परं वुत्तनयमेव.

केवलञ्हि इध चित्तपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा चित्तपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

चित्तानुपस्सनावण्णना निट्ठिता.

धम्मानुपस्सना नीवरणपब्बवण्णना

११५. एवं सोळसविधेन चित्तानुपस्सनासतिपट्ठानं कथेत्वा इदानि पञ्चविधेन धम्मानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह. अपिच भगवता कायानुपस्सनाय सुद्धरूपपरिग्गहो कथितो, वेदनाचित्तानुपस्सनाहि सुद्धअरूपपरिग्गहो. इदानि रूपारूपमिस्सकपरिग्गहं कथेतुं ‘‘कथञ्च, भिक्खवे’’तिआदिमाह. कायानुपस्सनाय वा रूपक्खन्धपरिग्गहोव कथितो, वेदनानुपस्सनाय वेदनाक्खन्धपरिग्गहोव, चित्तानुपस्सनाय विञ्ञाणक्खन्धपरिग्गहोवाति इदानि सञ्ञासङ्खारक्खन्धपरिग्गहम्पि कथेतुं ‘‘कथञ्च, भिक्खवे’’तिआदिमाह.

तत्थ सन्तन्ति अभिण्हसमुदाचारवसेन संविज्जमानं. असन्तन्ति असमुदाचारवसेन वा पहीनत्ता वा अविज्जमानं. यथा चाति येन कारणेन कामच्छन्दस्स उप्पादो होति. तञ्च पजानातीति तञ्च कारणं पजानाति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.

तत्थ सुभनिमित्ते अयोनिसोमनसिकारेन कामच्छन्दस्स उप्पादो होति. सुभनिमित्तं नाम सुभम्पि सुभनिमित्तं, सुभारम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे निच्चन्ति वा दुक्खे सुखन्ति वा अनत्तनि अत्ताति वा असुभे सुभन्ति वा मनसिकारो, तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, सुभनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

असुभनिमित्ते पन योनिसोमनसिकारेनस्स पहानं होति. असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि. योनिसोमनसिकारो नाम उपायमनसिकारो पथमनसिकारो अनिच्चे अनिच्चन्ति वा दुक्खे दुक्खन्ति वा अनत्तनि अनत्ताति वा असुभे असुभन्ति वा मनसिकारो, तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असुभनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमनाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा कामच्छन्दस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति असुभनिमित्तस्स उग्गहो असुभभावनानुयोगो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता कल्याणमित्तता सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि, इन्द्रियेसु पिहितद्वारस्सापि, चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेनेतं वुत्तं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स कामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

पटिघनिमित्ते अयोनिसोमनसिकारेन पन ब्यापादस्स उप्पादो होति. तत्थ पटिघम्पि पटिघनिमित्तं, पटिघारम्मणम्पि पटिघनिमित्तं. अयोनिसोमनसिकारो सब्बत्थ एकलक्खणोव. तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्जति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, पटिघनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति. तत्थ तत्थ ‘‘मेत्ता’’ति वुत्ते अप्पनापि उपचारोपि वट्टति. ‘‘चेतोविमुत्ती’’ति अप्पनाव. योनिसोमनसिकारो वुत्तलक्खणोव. तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति. तेनाह भगवा – ‘‘अत्थि, भिक्खवे, मेत्ता चेतोविमुत्ति, तत्थ योनिसोमनसिकारबहुलीकारो, अयमनाहारो अनुप्पन्नस्स वा ब्यापादस्स अनुप्पादाय उप्पन्नस्स वा ब्यापादस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति मेत्तानिमित्तस्स उग्गहो मेत्ताभावनानुयोगो कम्मस्सकतापच्चवेक्खणा पटिसङ्खानबहुता कल्याणमित्तता सप्पायकथाति. ओधिसकअनोधिसकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सापि. ‘‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि नासेतुं सक्खिस्ससि, ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि, परस्स कुज्झनं नाम वीतच्चितङ्गार-तत्तअयसलाक-गूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि विनासेतुं सक्खिस्सति, एस अत्तनो कम्मेनेव आगन्त्वा अत्तनो कम्मेन गमिस्सति, अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति. ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

अरतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति. अरति नाम उक्कण्ठिता. तन्दी नाम कायालसियता. विजम्भिता नाम कायविनामना. भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो. चेतसो लीनत्तं नाम चित्तस्स लीनाकारो. इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्जति. तेनाह – ‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिता भत्तसम्मदो चेतसो लीनत्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

आरम्भधातुआदीसु पन योनिसोमनसिकारेनस्स पहानं होति. आरम्भधातु नाम पठमारम्भवीरियं. निक्कमधातु नाम कोसज्जतो निक्खन्तताय ततो बलवतरं. परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति. तेनाह – ‘‘अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स अनुप्पादाय उप्पन्नस्स वा थिनमिद्धस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति, अतिभोजने निमित्तग्गाहो इरियापथसम्परिवत्तनता आलोकसञ्ञामनसिकारो अब्भोकासवासो कल्याणमित्तता सप्पायकथाति. आहरहत्थकतत्रवट्टकअलंसाटककाकमासकभुत्तवमितकभोजनं भुञ्जित्वा रत्तिट्ठाने दिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति. चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सापि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति. ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्चकुक्कुच्चस्स उप्पादो होति. अवूपसमो नाम अवूपसन्ताकारो. उद्धच्चकुक्कुच्चमेवेतं अत्थतो. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्चकुक्कुच्चं उप्पज्जति. तेनाह ‘‘अत्थि, भिक्खवे, चेतसो अवूपसमो, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति. तेनाह – ‘‘अत्थि, भिक्खवे, चेतसो वूपसमो, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स अनुप्पादाय उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति बहुस्सुतता परिपुच्छकता विनये पकतञ्ञुता वुद्धसेविता कल्याणमित्तता सप्पायकथाति. बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति. कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसिभावताय पकतञ्ञुनोपि, वुद्धे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति. ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीने उद्धच्चकुक्कुच्चे उद्धच्चस्स अरहत्तमग्गेन कुक्कुच्चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

विचिकिच्छाट्ठानीयेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति. विचिकिच्छाट्ठानीया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्जति. तेनाह – ‘‘अत्थि, भिक्खवे, विचिकिच्छाट्ठानीया धम्मा, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).

कुसलादीसु धम्मेसु योनिसोमनसिकारेन पनस्सा पहानं होति. तेनाह – ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा सेवितब्बासेवितब्बा धम्मा हीनप्पणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय अनुप्पादाय उप्पन्नाय वा विचिकिच्छाय पहानाया’’ति (सं. नि. ५.२३२).

अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता परिपुच्छकता विनये पकतञ्ञुता अधिमोक्खबहुलता कल्याणमित्तता सप्पायकथाति. बाहुसच्चेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति. तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसिभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति. ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.

इति अज्झत्तं वाति एवं पञ्चनीवरणपरिग्गहणेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ सुभनिमित्त असुभनिमित्तादीसु अयोनिसोमनसिकारयोनिसोमनसिकारवसेन पञ्चसु नीवरणेसु वुत्तनयेन नीहरितब्बा. इतो परं वुत्तनयमेव.

केवलञ्हि इध नीवरणपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा नीवरणपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

नीवरणपब्बवण्णना निट्ठिता.

खन्धपब्बवण्णना

११६. एवं पञ्चनीवरणवसेन धम्मानुपस्सनं विभजित्वा इदानि पञ्चक्खन्धवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ पञ्चसु उपादानक्खन्धेसूति उपादानस्स खन्धा उपादानक्खन्धा, उपादानस्स पच्चयभूता धम्मपुञ्जा धम्मरासयोति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता. इति रूपन्ति ‘‘इदं रूपं, एत्तकं रूपं, न इतो परं रूपं अत्थी’’ति सभावतो रूपं पजानाति. वेदनादीसुपि एसेव नयो. अयमेत्थ सङ्खेपो. वित्थारेन पन रूपादीनि विसुद्धिमग्गे खन्धकथायमेव वुत्तानि. इति रूपस्स समुदयोति एवं अविज्जासमुदयादिवसेन पञ्चहाकारेहि रूपस्स समुदयो. इति रूपस्स अत्थङ्गमोति एवं अविज्जानिरोधादिवसेन पञ्चहाकारेहि रूपस्स अत्थङ्गमो, वेदनादीसुपि एसेव नयो. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे उदयब्बयञाणकथायं वुत्तो.

इति अज्झत्तं वाति एवं पञ्चक्खन्धपरिग्गहणेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदीनं (पटि. म. १.५०) पञ्चसु खन्धेसु वुत्तानं पञ्ञासाय लक्खणानं वसेन नीहरितब्बा. इतो परं वुत्तनयमेव.

केवलञ्हि इध खन्धपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा खन्धपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

खन्धपब्बवण्णना निट्ठिता.

आयतनपब्बवण्णना

११७. एवं पञ्चक्खन्धवसेन धम्मानुपस्सनं विभजित्वा इदानि आयतनवसेन विभजितुं पुन चपरन्तिआदिमाह. तत्थ छसु अज्झत्तिकबाहिरेसु आयतनेसूति चक्खु सोतं घानं जिव्हा कायो मनोति इमेसु छसु अज्झत्तिकेसु रूपं सद्दो गन्धो रसो फोट्ठब्बो धम्माति इमेसु छसु बाहिरेसु. चक्खुं च पजानातीति चक्खुपसादं याथावसरसलक्खणवसेन पजानाति. रूपे च पजानातीति बहिद्धा चतुसमुट्ठानिकरूपञ्च याथावसरसलक्खणवसेन पजानाति. यञ्च तदुभयं पटिच्च उप्पज्जति संयोजनन्ति यञ्च तं चक्खुं चेव रूपे चाति उभयं पटिच्च कामरागसंयोजनं पटिघ-मान-दिट्ठि-विचिकिच्छा-सीलब्बतपरामास-भवराग-इस्सा-मच्छरियाविज्जासंयोजनन्ति दसविधं संयोजनं उप्पज्जति, तञ्च याथावसरसलक्खणवसेन पजानाति.

कथं पनेतं उप्पज्जतीति? चक्खुद्वारे ताव आपाथगतं इट्ठारम्मणं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामरागसंयोजनं उप्पज्जति. अनिट्ठारम्मणे कुज्झतो पटिघसंयोजनं उप्पज्जति. ‘‘ठपेत्वा मं न कोचि अञ्ञो एतं आरम्मणं विभावेतुं समत्थो अत्थी’’ति मञ्ञतो मानसंयोजनं उप्पज्जति. ‘‘एतं रूपारम्मणं निच्चं धुव’’न्ति गण्हतो दिट्ठिसंयोजनं उप्पज्जति. ‘‘एतं रूपारम्मणं सत्तो नु खो, सत्तस्स नु खो’’ति विचिकिच्छतो विचिकिच्छासंयोजनं उप्पज्जति. ‘‘सम्पत्तिभवे वत नो इदं सुलभं जात’’न्ति भवं पत्थेन्तस्स भवरागसंयोजनं उप्पज्जति. ‘‘आयतिम्पि एवरूपं सीलब्बतं समादियित्वा सक्का लद्धु’’न्ति सीलब्बतं समादियन्तस्स सीलब्बतपरामाससंयोजनं उप्पज्जति. ‘‘अहो वत एतं रूपारम्मणं अञ्ञे न लभेय्यु’’न्ति उसूयतो इस्सासंयोजनं उप्पज्जति. अत्तना लद्धं रूपारम्मणं अञ्ञस्स मच्छरायतो मच्छरियसंयोजनं उप्पज्जति. सब्बेहेव सहजातअञ्ञाणवसेन अविज्जासंयोजनं उप्पज्जति.

यथा च अनुप्पन्नस्साति येन कारणेन असमुदाचारवसेन अनुप्पन्नस्स तस्स दसविधस्सापि संयोजनस्स उप्पादो होति, तञ्च कारणं पजानाति. यथा च उप्पन्नस्साति अप्पहीनट्ठेन पन समुदाचारवसेन वा उप्पन्नस्स तस्स दसविधस्सापि संयोजनस्स येन कारणेन पहानं होति, तञ्च कारणं पजानाति. यथा च पहीनस्साति तदङ्गविक्खम्भनप्पहानवसेन पहीनस्सापि तस्स दसविधस्स संयोजनस्स येन कारणेन आयतिं अनुप्पादो होति, तञ्च पजानाति. केन कारणेन पनस्स आयतिं अनुप्पादो होति? दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियभेदस्स ताव पञ्चविधस्स संयोजनस्स सोतापत्तिमग्गेन आयतिं अनुप्पादो होति. कामरागपटिघसंयोजनद्वयस्स ओळारिकस्स सकदागामिमग्गेन, अणुसहगतस्स अनागामिमग्गेन, मानभवरागाविज्जासंयोजनत्तयस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति.

सोतञ्च पजानाति सद्दे चा तिआदीसुपि एसेव नयो. अपिचेत्थ आयतनकथा वित्थारतो विसुद्धिमग्गे आयतननिद्देसे वुत्तनयेनेव वेदितब्बा.

इति अज्झत्तं वाति एवं अज्झत्तिकायतनपरिग्गहणेन अत्तनो वा धम्मेसु, बाहिरायतनपरिग्गहणेन परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ ‘‘अविज्जासमुदया चक्खुसमुदयो’’ति रूपायतनस्स रूपक्खन्धे, अरूपायतनेसु मनायतनस्स विञ्ञाणक्खन्धे, धम्मायतनस्स सेसक्खन्धेसु वुत्तनयेन नीहरितब्बा. लोकुत्तरधम्मा न गहेतब्बा. इतो परं वुत्तनयमेव.

केवलञ्हि इध आयतनपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा आयतनपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

आयतनपब्बवण्णना निट्ठिता.

बोज्झङ्गपब्बवण्णना

११८. एवं छ अज्झत्तिकबाहिरायतनवसेन धम्मानुपस्सनं विभजित्वा इदानि बोज्झङ्गवसेन विभजितुं पुन चपरन्ति आदिमाह. तत्थ बोज्झङ्गेसूति बुज्झनकसत्तस्स अङ्गेसु. सन्तन्ति पटिलाभवसेन संविज्जमानं. सतिसम्बोज्झङ्गन्ति सतिसङ्खातं सम्बोज्झङ्गं. एत्थ हि सम्बुज्झति आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधि, याय वा सो सतिआदिकाय सत्तधम्मसामग्गिया सम्बुज्झति किलेसनिद्दातो उट्ठाति, सच्चानि वा पटिविज्झति, सा धम्मसामग्गी सम्बोधि. तस्स सम्बोधिस्स, तस्सा वा सम्बोधिया अङ्गन्ति सम्बोज्झङ्गं. तेन वुत्तं ‘‘सतिसङ्खातं सम्बोज्झङ्ग’’न्ति. सेससम्बोज्झङ्गेसुपि इमिनाव नयेन वचनत्थो वेदितब्बो.

असन्तन्ति अप्पटिलाभवसेन अविज्जमानं. यथा च अनुप्पन्नस्सातिआदीसु पन सतिसम्बोज्झङ्गस्स ताव – ‘‘अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.१८३) एवं उप्पादो होति. तत्थ सतियेव सतिसम्बोज्झङ्गट्ठानीया धम्मा. योनिसोमनसिकारो वुत्तलक्खणोयेव, तं तत्थ बहुलं पवत्तयतो सतिसम्बोज्झङ्गो उप्पज्जति.

अपिच चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन तिस्सदत्तत्थेरअभयत्थेरसदिसे उपट्ठितस्सतिपुग्गले सेवनेन ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

धम्मविचयसम्बोज्झङ्गस्स पन – ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे… कण्हसुक्कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति.

अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणा तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता.

वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमा अतिदीघा होन्ति, सरीरं वा उस्सन्नदोसञ्चेव सेदमलमक्खितञ्च, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं. यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिच्छेदापनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन उच्छादनन्हापनेन च अज्झत्तिकं वत्थु विसदं कातब्बं.

सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरं वत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुस्मिं अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अपरिसुद्धं होति, अपरिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति, परिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं – ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.

इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि. ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति. तस्मा तं धम्मसभावपच्चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं. वक्कलित्थेरस्स वत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्रापि सोणत्थेरस्स वत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.

विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानं च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुधापसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति. भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्जति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अधिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अधिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति. वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति.

अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति, एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति, एवञ्हि सो लक्खणप्पटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो, कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा. तेनाह – ‘‘सति च पन सब्बत्थिका वुत्ता भगवता. किं कारणा? चित्तञ्हि सति पटिसरणं, आरक्खपच्चुपट्ठाना च सति, न च विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.

दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरकाव परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

वीरियसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, आरब्भधातु निक्कमधातु परक्कमधातु, तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति.

अपिच एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति अपायभयपच्चवेक्खणता आनिसंसदस्साविता गमनवीथिपच्चवेक्खणता पिण्डपातापचायनता दायज्जमहत्तपच्चवेक्खणता सत्थुमहत्तपच्चवेक्खणता जातिमहत्तपच्चवेक्खणता सब्रह्मचारिमहत्तपच्चवेक्खणता कुसीतपुग्गलपरिवज्जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति.

तत्थ निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालक्खिपकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स पन सकटवाहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरितकालेपि, कालकञ्जिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं. अयमेव ते भिक्खु कालो वीरियकरणायाति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति.

‘‘न सक्का कुसीतेन नवलोकुत्तरधम्मं लद्धुं, आरद्धवीरियेनेव सक्का अयमानिसंसो वीरियस्सा’’ति एवं आनिसंसदस्साविनोपि उप्पज्जति. ‘‘सब्बबुद्धपच्चेकबुद्धमहासावकेहि ते गतमग्गो गन्तब्बो, सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति. ‘‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि ‘तं निस्साय जीविस्सामा’ति ते पणीतानि पिण्डपातादीनि देन्ति, अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति, सत्थारापि ‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हीबहुलो सुखं विहरिस्सती’ति न एवं सम्पस्सता तुय्हं पच्चया अनुञ्ञाता, अथ खो ‘अयं इमे परिभुञ्जमानो समणधम्मं कत्वा वट्टदुक्खतो मुच्चिस्सती’ति ते पच्चया अनुञ्ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्ससि, आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होती’’ति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति महामित्तत्थेरस्स विय.

थेरो किर कस्सकलेणे नाम पटिवसति. तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वं च भुञ्जेय्यासि, अहं पन हिय्यो पक्कं पारिवासिकभत्तं कञ्जिकेन भुत्ताम्ही’’ति. दिवा किं भुञ्जिस्ससि अम्माति? साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि अम्माति.

थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि – ‘‘महाउपासिका किर कञ्जियेन पारिवासिकभत्तं भुञ्जि, दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति, तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति, तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति, त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का गण्हितुन्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे चीवरं चीवरवंसे ठपेत्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि. दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसितं विय पदुमं महाखीणासवो सितं करोन्तोव निक्खमि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति. –

एवं उदानं उदानेत्वा ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’’ति आह.

थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो पातोयेवाति ञत्वा पत्तचीवरमादाय गामं पाविसि. दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति, इदानि आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि. सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘‘सुखं होतू’’ति अनुमोदनं कत्वा पक्कामि. सापि तं ओलोकयमानाव अट्ठासि. थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना पमुत्ततालपक्कं विय अतिविय विरोचित्थ. महाउपासिका अरञ्ञा आगन्त्वा ‘‘किं अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. सा उपासिका ‘‘अज्ज मे पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते अम्म भाता बुद्धसासने न उक्कण्ठती’’ति आह.

‘‘महन्तं खो पनेतं सत्थु दायज्जं, यदिदं सत्तअरियधनं नाम, तं न सक्का कुसीतेन गहेतुं. यथा हि विप्पटिपन्नं पुत्तं मातापितरो ‘अयं अम्हाकं अपुत्तो’ति परिबाहिरं करोन्ति, सो तेसं अच्चयेन दायज्जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्जं न लभति, आरद्धवीरियोव लभती’’ति दायज्जमहत्ततं पच्चवेक्खतोपि उप्पज्जति. ‘‘महा खो पन ते सत्था, सत्थुनो हि मातुकुच्छिस्मिं पटिसन्धिग्गहणकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्कप्पवत्तनयमकपाटिहारियदेवोरोहण-आयुसङ्खारवोस्सज्जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु कम्पित्थ, युत्तं नु ते एवरूपस्स सत्थुनो सासने ‘पब्बजित्वा कुसीतेन भवितु’’’न्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.

जातियापि – ‘‘त्वं इदानि न लामकजातिको, असम्भिन्नाय महासम्मतपवेणिया आगतो, उक्काकराजवंसे जातोसि, सुद्धोधनमहाराजस्स महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’’न्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति. ‘‘सारिपुत्तमोग्गल्लाना चेव असीति च महासावका वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु, त्वं एतेसं सब्रह्मचारीनं मग्गं पटिपज्जिस्ससि न पटिपज्जिस्ससी’’ति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति. कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जन्तस्सापि, आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि, ठाननिसज्जादीसु वीरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

पीतिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति. तत्थ पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा नाम, तस्स उप्पादकमनसिकारो योनिसोमनसिकारो नाम.

अपिच एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति बुद्धानुस्सति धम्मसङ्घसीलचागदेवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति.

बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति. धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनो दससीलपञ्चसीलं पच्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘‘एवं नाम अदम्हा’’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवता देवत्तं पत्ता, तथारूपानं गुणानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, ‘‘समापत्तिया विक्खम्भिता किलेसा सट्ठिपि, सत्ततिपि वस्सानि न समुदाचरन्ती’’ति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठे रजसदिसे लूखपुग्गले परिवज्जन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीये सुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

पस्सद्धिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति.

अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति पणीतभोजनसेवनता उतुसुखसेवनता इरियापथसुखसेवनता मज्झत्तपयोगता सारद्धकायपुग्गलपरिवज्जनता पस्सद्धकायपुग्गलसेवनता तदधिमुत्तताति.

पणीतञ्हि सिनिद्धं सप्पायभोजनं भुञ्जन्तस्सापि, सीतुण्हेसु उतूसु ठानादीसु इरियापथेसु सप्पायं उतुं च इरियापथं च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमोव होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्सापि उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतापच्चवेक्खणा, इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानोव विचरति. एवरूपं सारद्धकायं पुग्गलं परिवज्जन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

समाधिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति. तत्थ समथोव समथनिमित्तं, अविक्खेपट्ठेन च अब्यग्गनिमित्तन्ति.

अपिच एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति वत्थुविसदकिरियता इन्द्रियसमत्तपटिपादनता निमित्तकुसलता समये चित्तस्स पग्गहणता समये चित्तस्स निग्गहणता समये सम्पहंसनता समये अज्झुपेक्खनता असमाहितपुग्गलपरिवज्जनता समाहितपुग्गलसेवनता झानविमोक्खपच्चवेक्खणता तदधिमुत्तताति. तत्थ वत्थुविसदकिरियता च इन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.

निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता. समये चित्तस्स पग्गहणताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गहणं. समये चित्तस्स निग्गहणताति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गहणं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति. अयं वुच्चति ‘‘समये सम्पहंसनता’’ति.

समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु. अस्सेसु. अयं वुच्चति ‘‘समये अज्झुपेक्खनता’’ति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

उपेक्खासम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) एवं उप्पादो होति. तत्थ उपेक्खायेव उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा नाम.

अपिच पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता सङ्खारमज्झत्तता सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति.

तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति – ‘‘त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेन गमिस्ससि, एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतापच्चवेक्खणेन च, ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति एवं निस्सत्तपच्चवेक्खणेन च. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारं चेव जिण्णभावं च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्या’’ति एवं असामिकभावं पच्चवेक्खणेन, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकतापच्चवेक्खणेन च. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.

सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं, असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च आलोकेति, अञ्ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं ताव असुकं पेसेथा’’ति याचीयमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे तं गहेत्वा किलमेस्सथा’’ति न देति. अयं सत्तकेलायनो नाम. यो पन पत्तचीवरथालककत्तरयट्ठिआदीनि ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितो ‘‘मयम्पि इदं ममायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’’ति वदति. अयं सङ्खारकेलायनो नाम. यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो. अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनं पुग्गलं आरका परिवज्जन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति.

इति अज्झत्तं वाति एवं अत्तनो वा सत्त सम्बोज्झङ्गे परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स बोज्झङ्गे परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ बोज्झङ्गानं निब्बत्तिनिरोधवसेन वेदितब्बा. इतो परं वुत्तनयमेव.

केवलञ्हि इध बोज्झङ्गपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा बोज्झङ्गपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

बोज्झङ्गपब्बवण्णना निट्ठिता.

चतुसच्चपब्बवण्णना

११९. एवं सत्तबोज्झङ्गवसेन धम्मानुपस्सनं विभजित्वा इदानि चतुसच्चवसेन विभजितुं पुन चपरन्तिआदिमाह.

तत्थ इदं दुक्खन्ति यथाभूतं पजानातीति ठपेत्वा तण्हं तेभूमके धम्मे ‘‘इदं दुक्ख’’न्ति यथासभावतो पजानाति, तस्सेव खो पन दुक्खस्स जनिकं समुट्ठापिकं पुरिमतण्हं ‘‘अयं दुक्खसमुदयो’’ति, उभिन्नं अप्पवत्तिं निब्बानं ‘‘अयं दुक्खनिरोधो’’ति, दुक्खपरिजाननं समुदयपजहनं निरोधसच्छिकरणं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथासभावतो पजानातीति अत्थो. अवसेसा अरियसच्चकथा विसुद्धिमग्गे वित्थारितायेव.

इति अज्झत्तं वाति एवं अत्तनो वा चत्तारि सच्चानि परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स चत्तारि सच्चानि परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति. समुदयवया पनेत्थ चतुन्नं सच्चानं यथासम्भवतो उप्पत्तिनिवत्तिवसेन वेदितब्बा. इतो परं वुत्तनयमेव.

केवलञ्हि इध चतुसच्चपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा सच्चपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं. सेसं तादिसमेवाति.

चतुसच्चपब्बवण्णना निट्ठिता.

एत्तावता आनापानं चतुइरियापथं चतुसम्पजञ्ञं द्वत्तिंसाकारं चतुधातुववत्थानं नवसिवथिका वेदनानुपस्सना चित्तानुपस्सना नीवरणपरिग्गहो खन्धपरिग्गहो आयतनपरिग्गहो बोज्झङ्गपरिग्गहो सच्चपरिग्गहोति एकवीसति कम्मट्ठानानि वुत्तानि. तेसु आनापानं द्वत्तिंसाकारो नवसिवथिकाति एकादस अप्पनाकम्मट्ठानानि होन्ति. दीघभाणकमहासीवत्थेरो पन ‘‘नवसिवथिका आदीनवानुपस्सनावसेन वुत्ता’’ति आह. तस्मा तस्स मतेन द्वेयेव अप्पनाकम्मट्ठानानि, सेसानि उपचारकम्मट्ठानानि. किं पनेतेसु सब्बेसु अभिनिवेसो जायतीति? न जायति. इरियापथसम्पजञ्ञनीवरणबोज्झङ्गेसु हि अभिनिवेसो न जायति, सेसेसु जायतीति. महासीवत्थेरो पनाह – ‘‘एतेसुपि अभिनिवेसो जायति, अयञ्हि अत्थि नु खो मे चत्तारो इरियापथा, उदाहु नत्थि, अत्थि नु खो मे चतुसम्पजञ्ञं, उदाहु नत्थि, अत्थि नु खो मे पञ्चनीवरणा, उदाहु नत्थि, अत्थि नु खो मे सत्तबोज्झङ्गा, उदाहु नत्थीति एवं परिग्गण्हाति, तस्मा सब्बत्थ अभिनिवेसो जायती’’ति.

१३७. यो हि कोचि, भिक्खवेति यो हि कोचि भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा. एवं भावेय्याति आदितो पट्ठाय वुत्तेन भावनानुक्कमेन भावेय्य. पाटिकङ्खन्ति पटिकङ्खितब्बं, अवस्सं भावीति अत्थो. अञ्ञाति अरहत्तं. सति वा उपादिसेसेति उपादानसेसे वा सति अपरिक्खीणे. अनागामिताति अनागामिभावो.

एवं सत्तन्नं वस्सानं वसेन सासनस्स निय्यानिकभावं दस्सेत्वा पुन ततो अप्पतरेपि काले दस्सेन्तो ‘‘तिट्ठन्तु, भिक्खवे’’तिआदिमाह. सब्बम्पि चेतं मज्झिमस्सेव नेय्यपुग्गलस्स वसेन वुत्तं. तिक्खपञ्ञं पन सन्धाय – ‘‘पातो अनुसिट्ठो सायं विसेसं अधिगमिस्सति, सायं अनुसिट्ठो पातो विसेसं अधिगमिस्सती’’ति (म. नि. २.३४५) वुत्तं.

इति भगवा ‘‘एवंनिय्यानिकं, भिक्खवे, मम सासन’’न्ति दस्सेत्वा एकवीसतियापि ठानेसु अरहत्तनिकूटेन देसितं देसनं निय्यातेन्तो ‘‘एकायनो अयं, भिक्खवे, मग्गो…पे… इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति आह. सेसं उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सतिपट्ठानसुत्तवण्णना निट्ठिता.

पठमवग्गवण्णना निट्ठिता.

२. सीहनादवग्गो

१. चूळसीहनादसुत्तवण्णना

१३९. एवं मे सुतन्ति चूळसीहनादसुत्तं. यस्मा पनस्स अत्थुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वा चस्स अनुपुब्बपदवण्णनं करिस्साम. कतराय पनिदं अत्थुप्पत्तिया निक्खित्तन्ति? लाभसक्कारपच्चया तित्थियपरिदेविते. भगवतो किर धम्मदायादसुत्ते वुत्तनयेन महालाभसक्कारो उप्पज्जि. चतुप्पमाणिको हि अयं लोकसन्निवासो, रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति इमेसं पुग्गलानं वसेन चतुधा ठितो.

तेसं इदं नानाकरणं – कतमो च पुग्गलो रूपप्पमाणो रूपप्पसन्नो? इधेकच्चो पुग्गलो आरोहं वा पस्सित्वा परिणाहं वा पस्सित्वा सण्ठानं वा पस्सित्वा पारिपूरिं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो रूपप्पमाणो रूपप्पसन्नो.

कतमो च पुग्गलो घोसप्पमाणो घोसप्पसन्नो? इधेकच्चो पुग्गलो परवण्णनाय परथोमनाय परपसंसनाय परवण्णहारिकाय, तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो घोसप्पमाणो घोसप्पसन्नो.

कतमो च पुग्गलो लूखप्पमाणो लूखप्पसन्नो? इधेकच्चो पुग्गलो चीवरलूखं वा पस्सित्वा पत्तलूखं वा पस्सित्वा, सेनासनलूखं वा पस्सित्वा विविधं वा दुक्करकारिकं पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो लूखप्पमाणो लूखप्पसन्नो.

कतमो च पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो? इधेकच्चो पुग्गलो सीलं वा पस्सित्वा समाधिं वा पस्सित्वा पञ्ञं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो धम्मप्पमाणो धम्मप्पसन्नोति.

इमेसु चतूसु पुग्गलेसु रूपप्पमाणोपि भगवतो आरोहपरिणाहसण्ठानपारिपूरिवण्णपोक्खरतं, असीतिअनुब्यञ्जनप्पटिमण्डितत्ता नानारतनविचित्तमिव सुवण्णमहापटं, द्वत्तिंसमहापुरिसलक्खणसमाकिण्णताय तारागणसमुज्जलं विय गगनतलं सब्बफालिफुल्लं विय च योजनसतुब्बेधं पारिच्छत्तकं अट्ठारसरतनुब्बेधं ब्यामप्पभापरिक्खेपं सस्सिरिकं अनोपमसरीरं दिस्वा सम्मासम्बुद्धेयेव पसीदति.

घोसप्पमाणोपि, भगवता कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो दस उपपारमियो दस परमत्थपारमियो पूरिता अङ्गपरिच्चागो पुत्तदारपरिच्चागो, रज्जपरिच्चागो अत्तपरिच्चागो नयनपरिच्चागो च कतोतिआदिना नयेन पवत्तं घोसं सुत्वा सम्मासम्बुद्धेयेव पसीदति.

लूखप्पमाणोपि भगवतो चीवरलूखं दिस्वा ‘‘सचे भगवा अगारं अज्झावसिस्स, कासिकवत्थमेव अधारयिस्स. पब्बजित्वा पनानेन साणपंसुकूलचीवरेन सन्तुस्समानेन भारियं कत’’न्ति सम्मासम्बुद्धेयेव पसीदति. पत्तलूखम्पि दिस्वा – ‘‘इमिना अगारं अज्झावसन्तेन रत्तवरसुवण्णभाजनेसु चक्कवत्तिभोजनारहं सुगन्धसालिभोजनं परिभुत्तं, पब्बजित्वा पन पासाणमयं पत्तं आदाय उच्चनीचकुलद्वारेसु सपदानं पिण्डाय चरित्वा लद्धपिण्डियालोपेन सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. सेनासनलूखं दिस्वापि – ‘‘अयं अगारं अज्झावसन्तो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु तिविधनाटकपरिवारो दिब्बसम्पत्तिं विय रज्जसिरिं अनुभवित्वा इदानि पब्बज्जूपगतो रुक्खमूलसेनासनादीसु दारुफलकसिलापट्टपीठमञ्चकादीहि सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. दुक्करकारिकमस्स दिस्वापि – ‘‘छब्बस्सानि नाम मुग्गयूसकुलत्थयूसहरेणुयूसादीनं पसटमत्तेन यापेस्सति, अप्पाणकं झानं झायिस्सति, सरीरे च जीविते च अनपेक्खो विहरिस्सति, अहो दुक्करकारको भगवा’’ति सम्मासम्बुद्धेयेव पसीदति.

धम्मप्पमाणोपि भगवतो सीलगुणं समाधिगुणं पञ्ञागुणं झानविमोक्खसमाधिसमापत्तिसम्पदं अभिञ्ञापारिपूरिं यमकपाटिहारियं देवोरोहणं पाथिकपुत्तदमनादीनि च अनेकानि अच्छरियानि दिस्वा सम्मासम्बुद्धेयेव पसीदति, ते एवं पसन्ना भगवतो महन्तं लाभसक्कारं अभिहरन्ति. तित्थियानं पन बावेरुजातके काकस्स विय लाभसक्कारो परिहायित्थ. यथाह –

‘‘अदस्सनेन मोरस्स, सिखिनो मञ्जुभाणिनो;

काकं तत्थ अपूजेसुं, मंसेन च फलेन च.

यदा च सरसम्पन्नो, मोरो बावेरुमागमा;

अथ लाभो च सक्कारो, वायसस्स अहायथ.

याव नुप्पज्जति बुद्धो, धम्मराजा पभङ्करो;

ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.

यदा च सरसम्पन्नो, बुद्धो धम्ममदेसयि;

अथ लाभो च सक्कारो, तित्थियानं अहायथा’’ति. (जा. १.४.१५३-१५६);

ते एवं पहीनलाभसक्कारा रत्तिं एकद्वङ्गुलमत्तं ओभासेत्वापि सूरियुग्गमने खज्जोपनका विय हतप्पभा अहेसुं.

यथा हि खज्जोपनका, काळपक्खम्हि रत्तिया;

निदस्सयन्ति ओभासं, एतेसं विसयो हि सो.

यदा च रस्मिसम्पन्नो, अब्भुदेति पभङ्करो;

अथ खज्जुपसङ्घानं, पभा अन्तरधायति.

एवं खज्जुपसदिसा, तित्थियापि पुथू इध;

काळपक्खूपमे लोके, दीपयन्ति सकं गुणं.

यदा च बुद्धो लोकस्मिं, उदेति अमितप्पभो;

निप्पभा तित्थिया होन्ति, सूरिये खज्जुपका यथाति.

ते एवं निप्पभा हुत्वा कच्छुपिळकादीहि किण्णसरीरा परमपारिजुञ्ञपत्ता येन बुद्धो येन धम्मो येन सङ्घो येन च महाजनस्स सन्निपातो, तेन तेन गन्त्वा अन्तरवीथियम्पि सिङ्घाटकेपि चतुक्केपि सभायम्पि ठत्वा परिदेवन्ति –

‘‘किं भो समणोयेव गोतमो समणो, मयं अस्समणा; समणस्सेव गोतमस्स सावका समणा, अम्हाकं सावका अस्समणा? समणस्सेव गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, न अम्हाकं, सावकानञ्च नो दिन्नं महप्फलं? ननु समणोपि गोतमो समणो, मयम्पि समणा. समणस्सपि गोतमस्स सावका समणा, अम्हाकम्पि सावका समणा. समणस्सपि गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, अम्हाकम्पि सावकानञ्च नो दिन्नं महप्फलञ्चेव? समणस्सपि गोतमस्स सावकानञ्चस्स देथ करोथ, अम्हाकम्पि सावकानञ्च नो देथ सक्करोथ? ननु समणो गोतमो पुरिमानि दिवसानि उप्पन्नो, मयं पन लोके उप्पज्जमानेयेव उप्पन्ना’’ति.

एवं नानप्पकारं विरवन्ति. अथ भिक्खू भिक्खुनियो उपासका उपासिकायोति चतस्सो परिसा तेसं सद्दं सुत्वा भगवतो आरोचेसुं ‘‘तित्थिया भन्ते इदञ्चिदञ्च कथेन्ती’’ति. तं सुत्वा भगवा – ‘‘मा तुम्हे, भिक्खवे, तित्थियानं वचनेन ‘अञ्ञत्र समणो अत्थी’ति सञ्ञिनो अहुवत्था’’ति वत्वा अञ्ञतित्थियेसु समणभावं पटिसेधेन्तो इधेव च अनुजानन्तो इमिस्सा अत्थुप्पत्तिया इधेव, भिक्खवे, समणोति इदं सुत्तं अभासि.

तत्थ इधेवाति इमस्मिंयेव सासने. अयं पन नियमो सेसपदेसुपि वेदितब्बो. दुतियादयोपि हि समणा इधेव, न अञ्ञत्थ. समणोति सोतापन्नो. तेनेवाह – ‘‘कतमो च, भिक्खवे, पठमो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, अयं, भिक्खवे, पठमो समणो’’ति (अ. नि. ४.२४१).

दुतियोति सकदागामी. तेनेवाह – ‘‘कतमो च? भिक्खवे, दुतियो समणो. इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं, भिक्खवे, दुतियो समणो’’ति.

ततियोति अनागामी. तेनेवाह – ‘‘कतमो च, भिक्खवे, ततियो समणो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं, भिक्खवे, ततियो समणो’’ति.

चतुत्थोति अरहा. तेनेवाह – ‘‘कतमो च, भिक्खवे, चतुत्थो समणो? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, चतुत्थो समणो’’ति (अ. नि. ४.२४१). इति इमस्मिं ठाने चत्तारो फलट्ठकसमणाव अधिप्पेता.

सुञ्ञाति रित्ता तुच्छा. परप्पवादाति चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमे सब्बेपि ब्रह्मजाले आगता द्वासट्ठि दिट्ठियो. इतो बाहिरानं परेसं वादा परप्पवादा नाम. ते सब्बेपि इमेहि चतूहि फलट्ठकसमणेहि सुञ्ञा, न हि ते एत्थ सन्ति. न केवलञ्च एतेहेव सुञ्ञा, चतूहि पन मग्गट्ठकसमणेहिपि चतुन्नं मग्गानं अत्थाय आरद्धविपस्सकेहिपीति द्वादसहिपि समणेहि सुञ्ञा एव. इममेव अत्थं सन्धाय भगवता महापरिनिब्बाने वुत्तं –

‘‘एकूनतिंसो वयसा सुभद्द,

यं पब्बजिं किं कुसलानुएसी;

वस्सानि पञ्ञास समाधिकानि,

यतो अहं पब्बजितो सुभद्द;

ञायस्स धम्मस्स पदेसवत्ती,

इतो बहिद्धा समणोपि नत्थि.

‘‘दुतियोपि समणो नत्थि, ततियोपि समणो नत्थि, चतुत्थोपि समणो नत्थि. सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).

एत्थ हि पदेसवत्तीति आरद्धविपस्सको अधिप्पेतो. तस्मा सोतापत्तिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा समणोपि नत्थीति आह. सकदागामिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा दुतियोपि समणो नत्थीति आह. इतरेसुपि द्वीसु एसेव नयो.

कस्मा पनेते अञ्ञत्थ नत्थीति? अखेत्तताय. यथा हि न आरग्गे सासपो तिट्ठति, न उदकपिट्ठे अग्गि जलति, न पिट्ठिपासाणे बीजानि रुहन्ति, एवमेव बाहिरेसु तित्थायतनेसु न इमे समणा उप्पज्जन्ति, इमस्मिंयेव पन सासने उप्पज्जन्ति. कस्मा? खेत्तताय. तेसं अखेत्तता च खेत्तता च अरियमग्गस्स अभावतो च भावतो च वेदितब्बा. तेनाह भगवा –

‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणोपि तत्थ न उपलब्भति, दुतियोपि तत्थ समणो न उपलब्भति, ततियोपि तत्थ समणो न उपलब्भति, चतुत्थोपि तत्थ समणो न उपलब्भति. यस्मिञ्च खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, समणोपि तत्थ उपलब्भति, दुतियोपि तत्थ…पे…. चतुत्थोपि तत्थ समणो उपलब्भति. इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, इधेव, सुभद्द, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).

एवं यस्मा तित्थायतनं अखेत्तं, सासनं खेत्तं, तस्मा यथा सुरत्तहत्थपादो सूरकेसरको सीहो मिगराजा न सुसाने वा सङ्कारकूटे वा पटिवसति, तियोजनसहस्सवित्थतं पन हिमवन्तं अज्झोगाहेत्वा मणिगुहायंयेव पटिवसति. यथा च छद्दन्तो नागराजा न गोचरियहत्थिकुलादीसु नवसु नागकुलेसु उप्पज्जति, छद्दन्तकुलेयेव उप्पज्जति. यथा च वलाहको अस्सराजा न गद्रभकुले वा घोटककुले वा उप्पज्जति, सिन्धुया तीरे पन सिन्धवकुलेयेव उप्पज्जति. यथा च सब्बकामददं मनोहरं मणिरतनं न सङ्कारकूटे वा पंसुपब्बतादीसु वा उप्पज्जति, वेपुल्लपब्बतब्भन्तरेयेव उप्पज्जति. यथा च तिमिरपिङ्गलो मच्छराजा न खुद्दकपोक्खरणीसु उप्पज्जति, चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव उप्पज्जति. यथा च दियड्ढयोजनसतिको सुपण्णराजा न गामद्वारे एरण्डवनादीसु पटिवसति, महासमुद्दं पन अज्झोगाहेत्वा सिम्बलिदहवनेयेव पटिवसति. यथा च धतरट्ठो सुवण्णहंसो न गामद्वारे आवाटकादीसु पटिवसति, नवुतिहंससहस्सपरिवारो हुत्वा चित्तकूटपब्बतेयेव पटिवसति. यथा च चतुद्दीपिस्सरो चक्कवत्तिराजा न नीचकुले उप्पज्जति, असम्भिन्नजातिखत्तियकुलेयेव पन उप्पज्जति. एवमेव इमेसु समणेसु एकसमणोपि न अञ्ञतित्थायतने उप्पज्जति, अरियमग्गपरिक्खित्ते पन बुद्धसासनेयेव उप्पज्जति. तेनाह भगवा ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि समणेभि अञ्ञेही’’ति.

सम्मा सीहनादं नदथाति एत्थ सम्माति हेतुना नयेन कारणेन. सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादं. इमेसञ्हि चतुन्नं समणानं इधेव अत्थिताय अयं नादो सेट्ठनादो नाम होति उत्तमनादो. ‘‘इमे समणा इधेव अत्थी’’ति वदन्तस्स अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. ‘‘अम्हाकम्पि सासने इमे समणा अत्थी’’ति पूरणादीसु एकस्सापि उट्ठहित्वा वत्तुं असमत्थताय अयं नादो अप्पटिनादो नाम होति. तेन वुत्तं ‘‘सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनाद’’न्ति.

१४०. ठानं खो पनेतं विज्जतीति इदं खो पन कारणं विज्जति. यं अञ्ञतित्थियाति येन कारणेन अञ्ञतित्थिया. एत्थ च तित्थं जानितब्बं, तित्थकरो जानितब्बो तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तित्थंनाम द्वासट्ठि दिट्ठियो. एत्थ हि सत्ता तरन्ति उप्पलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा तित्थन्ति वुच्चन्ति. तासं दिट्ठीनं उप्पादेता तित्थकरो नाम. तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम. तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा. परिब्बाजकाति गिहिबन्धनं पहाय पब्बज्जूपगता. अस्सासोति अवस्सयो पतिट्ठा उपत्थम्भो. बलन्ति थामो. येन तुम्हेति येन अस्सासेन वा बलेन वा एवं वदेथ.

अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेनाति एत्थ अयं सङ्खेपत्थो – यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता. तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता. सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि वापि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता. अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता. अरीनं हतत्ता पच्चयादीनं अरहत्ता च अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता. किलेसारीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति, एवं चतुवेसारज्जवसेन चतूहि आकारेहि थोमितेन चत्तारो धम्मा अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम, न राजराजमहामत्तादीनं उपत्थम्भं कायबलन्ति.

सत्थरि पसादोति ‘‘इतिपि सो भगवा’’तिआदिना नयेन बुद्धगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. धम्मे पसादोति ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना नयेन धम्मगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. सीलेसु परिपूरकारिताति अरियकन्तेसु सीलेसु परिपूरकारिता. अरियकन्तसीलानि नाम पञ्चसीलानि. तानि हि भवन्तरगतोपि अरियसावको अत्तनो अरियसावकभावं अजानन्तोपि न वीतिक्कमति. सचेपि हि नं कोचि वदेय्य – ‘‘इमं सकलं चक्कवत्तिरज्जं सम्पटिच्छित्वा खुद्दकमक्खिकं जीविता वोरोपेही’’ति, अट्ठानमेतं, यं सो तस्स वचनं करेय्य. एवं अरियानं सीलानि कन्तानि पियानि मनापानि. तानि सन्धाय वुत्तं ‘‘सीलेसु परिपूरकारिता’’ति.

सहधम्मिका खो पनाति भिक्खु भिक्खुनी सिक्खमाना सामणेरो सामणेरी उपासको उपासिकाति एते सत्त सहधम्मचारिनो. एतेसु हि भिक्खु भिक्खूहि सद्धिं सहधम्मं चरति समानसिक्खताय. तथा भिक्खुनी भिक्खुनीहि…पे… उपासिका उपासिकाहि, सोतापन्नो सोतापन्नेहि, सकदागामी…पे… अनागामीहि सहधम्मं चरति. तस्मा सब्बेपेते सहधम्मिकाति वुच्चन्ति. अपिचेत्थ अरियसावकायेव अधिप्पेता. तेसञ्हि भवन्तरेपि मग्गदस्सनम्हि विवादो नत्थि, तस्मा ते अच्चन्तं एकधम्मचारिताय सहधम्मिका. इमिना, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना नयेन सङ्घं अनुस्सरन्तानं उप्पन्नप्पसादो कथितो. एत्तावता चत्तारि सोतापन्नस्स अङ्गानि कथितानि होन्ति.

इमे खो नो, आवुसोति, आवुसो, इमे चत्तारो धम्मा तेन भगवता अम्हाकं अस्सासो चेव बलञ्चाति अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम.

१४१. यो अम्हाकं सत्थाति इमिना पूरणकस्सपादिके छ सत्थारो अपदिस्सन्ति. यथा पन इदानि सासने आचरियुपज्झायादीसु ‘‘अम्हाकं आचरियो, अम्हाकं उपज्झायो’’ति गेहसितपेमं होति. एवरूपं पेमं सन्धाय ‘‘सत्थरि पसादो’’ति वदन्ति. थेरो पनाह – ‘‘यस्मा सत्था नाम न एकस्स, न द्विन्नं होति, सदेवकस्स लोकस्स एकोव सत्था, तस्मा तित्थिया ‘अम्हाकं सत्था’ ति एकपदेनेव सत्थारं विसुं कत्वा इमिनाव पदेन विरुद्धा पराजिता’’ति. धम्मे पसादोति इदं पन यथा इदानि सासने ‘‘अम्हाकं दीघनिकायो अम्हाकं मज्झिमनिकायो’’ति ममायन्ति, एवं अत्तनो अत्तनो परियत्तिधम्मे गेहसितपेमं सन्धाय वदन्ति. सीलेसूति अजसीलगोसीलमेण्डकसीलकुक्कुरसीलादीसु. इध नो आवुसोति एत्थ इधाति पसादं सन्धाय वदन्ति. को अधिप्पयासोति को अधिकप्पयोगो. यदिदन्ति यमिदं तुम्हाकञ्चेव अम्हाकञ्च नानाकरणं वदेय्याथ. तं किं नाम? तुम्हाकम्पि हि चतूसु ठानेसु पसादो, अम्हाकम्पि. ननु एतस्मिं पसादे तुम्हे च अम्हे च द्वेधा भिन्नसुवण्णं विय एकसदिसाति वाचाय समधुरा हुत्वा अट्ठंसु.

अथ नेसं तं समधुरतं भिन्दन्तो भगवा एवं वादिनोतिआदिमाह. तत्थ एका निट्ठाति या तस्स पसादस्स परियोसानभूता निट्ठा, किं सा एका, उदाहु पुथूति एवं पुच्छथाति वदति. यस्मा पन तस्मिं तस्मिं समये निट्ठं अपञ्ञपेन्तो नाम नत्थि, ब्राह्मणानञ्हि ब्रह्मलोको निट्ठा, महातापसानं आभस्सरा, परिब्बाजकानं सुभकिण्हा, आजीवकानं ‘‘अनन्तमानसो’’ति एवं परिकप्पितो असञ्ञीभवो. इमस्मिं सासने पन अरहत्तं निट्ठा. सब्बेव चेते अरहत्तमेव निट्ठाति वदन्ति. दिट्ठिवसेन पन ब्रह्मलोकादीनि पञ्ञपेन्ति. तस्मा अत्तनो अत्तनो लद्धिवसेन एकमेव निट्ठं पञ्ञपेन्ति, तं दस्सेतुं भगवा सम्मा ब्याकरमानातिआदिमाह.

इदानि भिक्खूनम्पि एका निट्ठा, तित्थियानम्पि एका निट्ठाति द्वीसु अट्टकारकेसु विय ठितेसु भगवा अनुयोगवत्तं दस्सेन्तो सा पनावुसो, निट्ठा सरागस्स, उदाहु वीतरागस्सातिआदिमाह. तत्थ यस्मा रागरत्तादीनं निट्ठा नाम नत्थि. यदि सिया, सोणसिङ्गालादीनम्पि सियाति इमं दोसं पस्सन्तानं तित्थियानं ‘‘वीतरागस्स आवुसो सा निट्ठा’’तिआदिना नयेन ब्याकरणं दस्सितं.

तत्थ विद्दसुनोति पण्डितस्स. अनुरुद्धपटिविरुद्धस्साति रागेन अनुरुद्धस्स कोधेन पटिविरुद्धस्स. पपञ्चारामस्स पपञ्चरतिनोति एत्थ आरमन्ति एत्थाति आरामो. पपञ्चो आरामो अस्साति पपञ्चारामो. पपञ्चे रति अस्साति पपञ्चरति. पपञ्चोति च मत्तपमत्ताकारभावेन पवत्तानं तण्हादिट्ठिमानानमेतं अधिवचनं. इध पन तण्हादिट्ठियोव अधिप्पेता. सरागस्सातिआदीसु पञ्चसु ठानेसु एकोव किलेसो आगतो. तस्स आकारतो नानत्तं वेदितब्बं. सरागस्साति हि वुत्तट्ठाने पञ्चकामगुणिकरागवसेन गहितो. सतण्हस्साति भवतण्हावसेन. सउपादानस्साति गहणवसेन. अनुरुद्धपटिविरुद्धस्साति युगळवसेन. पपञ्चारामस्साति पपञ्चुप्पत्तिदस्सनवसेन. सरागस्साति वा एत्थ अकुसलमूलवसेन गहितो. सतण्हस्साति एत्थ तण्हापच्चया उपादानदस्सनवसेन. सेसं पुरिमसदिसमेव. थेरो पनाह ‘‘कस्मा एवं विद्धंसेथ? एकोयेव हि अयं लोभो रज्जनवसेन रागोति वुत्तो. तण्हाकरणवसेन तण्हा. गहणट्ठेन उपादानं. युगळवसेन अनुरोधपटिविरोधो. पपञ्चुप्पत्तिदस्सनट्ठेन पपञ्चो’’ति.

१४२. इदानि इमेसं किलेसानं मूलभूतं दिट्ठिवादं दस्सेन्तो द्वेमा, भिक्खवे, दिट्ठियोतिआदिमाह.

तत्थ भवदिट्ठीति सस्सतदिट्ठि. विभवदिट्ठीति उच्छेददिट्ठि. भवदिट्ठिं अल्लीनाति तण्हादिट्ठिवसेन सस्सतदिट्ठिं अल्लीना. उपगताति तण्हादिट्ठिवसेनेव उपगता. अज्झोसिताति तण्हादिट्ठिवसेनेव अनुपविट्ठा. विभवदिट्ठिया ते पटिविरुद्धाति ते सब्बे उच्छेदवादीहि सद्धिं – ‘‘तुम्हे अन्धबाला न जानाथ, सस्सतो अयं लोको, नायं लोको उच्छिज्जती’’ति पटिविरुद्धा निच्चं कलहभण्डनपसुता विहरन्ति. दुतियवारेपि एसेव नयो.

समुदयञ्चातिआदीसु द्वे दिट्ठीनं समुदया खणिकसमुदयो पच्चयसमुदयो च. खणिकसमुदयो दिट्ठीनं निब्बत्ति. पच्चयसमुदयो अट्ठ ठानानि. सेय्यथिदं, खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि, सञ्ञापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्ठिट्ठानं. ‘‘खन्धा हेतु खन्धा पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं खन्धापि दिट्ठिट्ठानं. अविज्जा… फस्सो… सञ्ञा… वितक्को… अयोनिसोमनसिकारो… पापमित्तो… परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं परतोघोसोपि दिट्ठिट्ठानं’’ (पटि. म. १.१२४). अत्थङ्गमापि द्वेयेव खणिकत्थङ्गमो पच्चयत्थङ्गमो च. खणिकत्थङ्गमो नाम खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं. पच्चयत्थङ्गमो नाम सोतापत्तिमग्गो. सोतापत्तिमग्गो हि दिट्ठिट्ठानसमुग्घातोति वुत्तो.

अस्सादन्ति दिट्ठिमूलकं आनिसंसं. यं सन्धाय वुत्तं – ‘‘यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. यंदिट्ठिका सत्थारं सावका सक्करोन्ति, गरुं करोन्ति, मानेन्ति, पूजेन्ति, लभन्ति ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं, भिक्खवे, दिट्ठिया दिट्ठधम्मिको आनिसंसो’’ति. आदीनवन्ति दिट्ठिग्गहणमूलकं उपद्दवं. सो वग्गुलिवतं उक्कुटिकप्पधानं कण्टकापस्सयता पञ्चातपतप्पनं सानुपपातपतनं केसमस्सुलुञ्चनं अप्पोणकं झानन्तिआदीनं वसेनं वेदितब्बो. निस्सरणन्ति दिट्ठीनं निस्सरणं नाम निब्बानं. यथाभूतं नप्पजानन्तीति ये एतं सब्बं यथासभावं न जानन्ति. न परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो न परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम नत्थीति दस्सेति. परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम अत्थीति द्विन्नं अट्टकारकानं अट्टं छिन्दन्तो विय सासनस्मिंयेव निट्ठाय अत्थितं पतिट्ठपेति.

१४३. इदानि दिट्ठिच्छेदनं दस्सेन्तो चत्तारिमानि, भिक्खवे, उपादानानीतिआदिमाह. तेसं वित्थारकथा विसुद्धिमग्गे वुत्तायेव.

सब्बुपादानपरिञ्ञावादा पटिजानमानाति मयं सब्बेसं उपादानानं परिञ्ञं समतिक्कमं वदामाति एवं पटिजानमाना. न सम्मा सब्बुपादानपरिञ्ञन्ति सब्बेसं उपादानानं समतिक्कमं सम्मा न पञ्ञपेन्ति. केचि कामुपादानमत्तस्स परिञ्ञं पञ्ञपेन्ति. केचि दिट्ठुपादानमत्तस्स पञ्ञपेन्ति, केचि सीलब्बतुपादानस्सापि. अत्तवादुपादानस्स पन परिञ्ञं पञ्ञपेन्तो नाम नत्थि. तेसं पन भेदं दस्सेन्तो कामुपादानस्स परिञ्ञं पञ्ञपेन्तीतिआदिमाह. तत्थ सब्बेपि कामुपादानस्स परिञ्ञं पञ्ञपेन्तियेव, छन्नवुति पासण्डापि हि ‘‘कामा खो पब्बजितेन न सेवितब्बा’’ति वत्थुपटिसेवनं कामं कप्पतीति न पञ्ञपेन्ति, अकप्पियमेव कत्वा पञ्ञपेन्ति. ये पन सेवन्ति, ते थेय्येन सेवन्ति. तेन वुत्तं ‘‘कामुपादानस्स परिञ्ञं पञ्ञपेन्ती’’ति.

यस्मा ‘‘नत्थि दिन्न’’न्तिआदीनि गहेत्वा चरन्ति. ‘‘सीलेन सुद्धि वतेन सुद्धि, भावनाय सुद्धी’’ति गण्हन्ति, अत्तुपलद्धिं न पजहन्ति, तस्मा न दिट्ठुपादानस्स, न सीलब्बतुपादानस्स, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति. तं किस्स हेतूति तं अपञ्ञापनं एतेसं किस्स हेतु, किं कारणा? इमानि हि ते भोन्तोति यस्मा ते भोन्तो इमानि तीणि कारणानि यथासभावतो न जानन्तीति अत्थो. ये पनेत्थ द्विन्नं परिञ्ञानं पञ्ञापनकारणं दिट्ठिञ्चेव सीलब्बतञ्च ‘‘एतं पहातब्ब’’न्ति यथासभावतो जानन्ति. ते सन्धाय परतो द्वे वारा वुत्ता. तत्थ ये ‘‘अत्थि दिन्न’’न्तिआदीनि गण्हन्ति, ते दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति. ये पन ‘‘न सीलेन सुद्धि, न वतेन सुद्धि, न भावनाय सुद्धी’’ति गण्हन्ति, ते सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति. अत्तवादुपादानस्स परिञ्ञं पन एकोपि पञ्ञपेतुं न सक्कोति. अट्ठसमापत्तिलाभिनोपि हि चन्दिमसूरिये पाणिना परिमज्जित्वा चरमानापि च तित्थिया तिस्सो परिञ्ञा पञ्ञपेन्ति. अत्तवादं मुञ्चितुं न सक्कोन्ति. तस्मा पुनप्पुनं वट्टस्मिंयेव पतन्ति. पथविजिगुच्छनससको विय हि एते.

तत्थायं अत्थसल्लापिका उपमा – पथवी किर ससकं आह – ‘‘भो ससका’’ति. ससको आह – ‘‘को एसो’’ति. ‘‘कस्मा ममेव उपरि सब्बइरियापथे कप्पेन्तो उच्चारपस्सावं करोन्तो मं न जानासी’’ति. ‘‘सुट्ठु तया अहं दिट्ठो, मया अक्कन्तट्ठानम्पि अङ्गुलग्गेहि फुट्ठट्ठानं विय होति, विस्सट्ठउदकं अप्पमत्तकं, करीसं कतकफलमत्तं. हत्थिअस्सादीहि पन अक्कन्तट्ठानम्पि महन्तं, पस्सावोपि नेसं घटमत्तो होति, उच्चारोपि पच्छिमत्तो होति, अलं मय्हं तया’’ति उप्पतित्वा अञ्ञस्मिं ठाने पतितो. ततो नं पथवी आह – ‘‘अरे दूरं गतोपि ननु मय्हं उपरियेव पतितोसी’’ति. सो पुन तं जिगुच्छन्तो उप्पतित्वा अञ्ञत्थ पतितो, एवं वस्ससहस्सम्पि उप्पतित्वा पतमानो ससको पथविं मुञ्चितुं न सक्कोति. एवमेवं तित्थिया सब्बूपादानपरिञ्ञं पञ्ञपेन्तोपि कामुपादानादीनं तिण्णंयेव समतिक्कमं पञ्ञपेन्ति. अत्तवादं पन मुञ्चितुं न सक्कोन्ति, असक्कोन्ता पुनप्पुनं वट्टस्मिंयेव पतन्तीति.

एवं यं तित्थिया समतिक्कमितुं न सक्कोन्ति, तस्स वसेन दिट्ठिच्छेदवादं वत्वा इदानि पसादपच्छेदवादं दस्सेन्तो एवरूपे खो, भिक्खवे, धम्मविनयेतिआदिमाह. तत्थ धम्मविनयेति धम्मे चेव विनये च, उभयेनपि अनिय्यानिकसासनं दस्सेति. ‘‘यो सत्थरि पसादो सो न सम्मग्गतो’’ति अनिय्यानिकसासनम्हि हि सत्था कालं कत्वा सीहोपि होति, ब्यग्घोपि होति, दीपिपि अच्छोपि तरच्छोपि. सावका पनस्स मिगापि सूकरापि पसदापि होन्ति, सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा तेसं उपरि पतित्वा लोहितं पिवति, थूलथूलमंसानिपि खादति. सत्था वा पन बिळारो होति, सावका कुक्कुटा वा मूसिका वा. अथ ने वुत्तनयेनेव अनुकम्पं अकत्वा खादति. अथ वा सत्था निरयपालो होति, सावका नेरयिकसत्ता. सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति अनुकम्पं अकत्वा विविधा कम्मकारणा करोति, आदित्तेपि रथे योजेति, अङ्गारपब्बतम्पि आरोपेति, लोहकुम्भियम्पि खिपति, अनेकेहिपि दुक्खधम्मेहि सम्पयोजेति. सावका वा पन कालं कत्वा सीहादयो होन्ति, सत्था मिगादीसु अञ्ञतरो. ते ‘‘इमं मयं पुब्बे चतूहि पच्चयेहि उपट्ठहिम्हा, सत्था नो अय’’न्ति तस्मिं खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा वुत्तनयेनेव अनयब्यसनं पापेन्ति. एवं अनिय्यानिकसासने यो सत्थरि पसादो, सो न सम्मग्गतो होति, कञ्चि कालं गन्त्वापि पच्छा विनस्सतियेव.

यो धम्मे पसादोति अनिय्यानिकसासनस्मिञ्हि धम्मे पसादो नाम, उग्गहितपरियापुट – धारितवाचित्तमत्तके तन्तिधम्मे पसादो होति, वट्टमोक्खो पनेत्थ नत्थि. तस्मा यो एत्थ पसादो, सो पुनप्पुनं वट्टमेव गम्भीरं करोतीति सासनस्मिं असम्मग्गतो असभावतो अक्खायति.

या सीलेसु परिपूरकारिताति यापि च अनिय्यानिकसासने अजसीलादीनं वसेन परिपूरकारिता, सापि यस्मा वट्टमोक्खं भवनिस्सरणं न सम्पापेति, सम्पज्जमाना पन तिरच्छानयोनिं आवहति, विपच्चमाना निरयं, तस्मा सा न सम्मग्गता अक्खायति. या सहधम्मिकेसूति अनिय्यानिकसासनस्मिञ्हि ये सहधम्मिका, तेसु यस्मा एकच्चे कालं कत्वा सीहादयोपि होन्ति, एकच्चे मिगादयो, तत्थ सीहादिभूता ‘‘इमे अम्हाकं सहधम्मिका अहेसु’’न्ति मिगादिभूतेसु खन्तिआदीनि अकत्वा पुब्बे वुत्तनयेनेव नेसं महादुक्खं उप्पादेन्ति. तस्मा एत्थ सहधम्मिकेसु पियमनापतापि असम्मग्गता अक्खायति.

इदं पन सब्बम्पि कारणभेदं एकतो कत्वा दस्सेन्तो भगवा तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होतीतिआदिमाह. तत्रायं संखेपत्थो – एवञ्हेतं, भिक्खवे, होति, यं मया वुत्तं ‘‘यो सत्थरि पसादो सो न सम्मग्गतो अक्खायती’’तिआदि, तं एवमेव होति. कस्मा? यस्मा ते पसादादयो दुरक्खाते धम्मविनये …पे… असम्मासम्बुद्धप्पवेदितेति, एत्थ हि यथा तन्ति कारणत्थे निपातो. तत्थ दुरक्खातेति दुक्कथिते, दुक्खथितत्तायेव दुप्पवेदिते. सो पनेस यस्मा मग्गफलत्थाय न निय्याति, तस्मा अनिय्यानिको. रागादीनं उपसमाय असंवत्तनतो अनुपसमसंवत्तनिको. न सम्मासम्बुद्धेन सब्बञ्ञुना पवेदितोति असम्मासम्बुद्धप्पवेदितो. तस्मिं अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते. एत्तावता भगवा तित्थियेसु पसादो सुरापीतसिङ्गाले पसादो विय निरत्थकोति दस्सेति.

एको किर काळसिङ्गालो रत्तिं नगरं पविट्ठो सुराजल्लिकं खादित्वा पुन्नागवने निपज्जित्वा निद्दायन्तो सूरियुग्गमने पबुज्झित्वा चिन्तेसि ‘‘इमस्मिं काले न सक्का गन्तुं, बहू अम्हाकं वेरिनो, एकं वञ्चेतुं वट्टती’’ति. सो एकं ब्राह्मणं गच्छन्तं दिस्वा इमं वञ्चेस्सामीति ‘‘अय्य ब्राह्मणा’’ति आह. को एसो ब्राह्मणं पक्कोसतीति. ‘‘अहं, सामी, इतो ताव एहीति. किं भोति? मं बहिगामं नेहि, अहं ते द्वे कहापणसतानि दस्सामीति. सोपि नयिस्सामीति तं पादेसु गण्हि. अरे बाल ब्राह्मण, न मय्हं कहापणा छड्डितका अत्थि, दुल्लभा कहापणा, साधुकं मं गण्हाहीति. कथं भो गण्हामीति? उत्तरासङ्गेन गण्ठिकं कत्वा अंसे लग्गेत्वा गण्हाहीति. ब्राह्मणो तं तथा गहेत्वा दक्खिणद्वारसमीपट्ठानं गन्त्वा एत्थ ओतारेमीति पुच्छि. कतरट्ठानं नाम एतन्ति? महाद्वारं एतन्ति. अरे बाल, ब्राह्मण, किं तव ञातका अन्तरद्वारे कहापणं ठपेन्ति, परतो मं हरा’’ति. सो पुनप्पुनं थोकं थोकं गन्त्वा ‘‘एत्थ ओतारेमि एत्थ ओतारेमी’’ति पुच्छित्वा तेन तज्जितो खेमट्ठानं गन्त्वा तत्थ ओतारेहीति वुत्तो ओतारेत्वा साटकं गण्हि. काळसिङ्गालो आह ‘‘अहं ते द्वे कहापणसतानि दस्सामीति अवोचं. मय्हं पन कहापणा बहू, न द्वे कहापणसतानेव, याव अहं कहापणे आहरामि, ताव त्वं सूरियं ओलोकेन्तो तिट्ठा’’ति वत्वा थोकं गन्त्वा निवत्तेत्वा पुन ब्राह्मणं आह ‘‘अय्य ब्राह्मण मा इतो ओलोकेहि, सूरियमेव ओलोकेन्तो तिट्ठा’’ति. एवञ्च पन वत्वा केतकवनं पविसित्वा यथारुचिं पक्कन्तो. ब्राह्मणस्सपि सूरियं ओलोकेन्तस्सेव नलाटतो चेव कच्छेहि च सेदा मुच्चिंसु. अथ नं रुक्खदेवता आह –

‘‘सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण;

सिप्पिकानं सतं नत्थि, कुतो कंससता दुवे’’ति. (जा. १.१.११३);

एवं यथा काळसिङ्गाले पसादो निरत्थको, एवं तित्थियेसुपीति.

१४४. अनिय्यानिकसासने पसादस्स निरत्थकभावं दस्सेत्वा निय्यानिकसासने तस्स सात्थकतं दस्सेतुं तथागतो च खो, भिक्खवेतिआदिमाह. तत्थ कामुपादानस्स परिञ्ञं पञ्ञपेतीति अरहत्तमग्गेन कामुपादानस्स पहानपरिञ्ञं समतिक्कमं पञ्ञपेति, इतरेसं तिण्णं उपादानानं सोतापत्तिमग्गेन परिञ्ञं पञ्ञपेति. एवरूपे खो, भिक्खवे, धम्मविनयेति, भिक्खवे, एवरूपे धम्मे च विनये च. उभयेनपि निय्यानिकसासनं दस्सेति. सत्थरि पसादोति एवरूपे सासने यो सत्थरि पसादो, सो सम्मग्गतो अक्खायति, भवदुक्खनिस्सरणाय संवत्तति.

तत्रिमानि वत्थूनि – भगवा किर वेदियकपब्बते इन्दसालगुहायं पटिवसति. अथेको उलूकसकुणो भगवति गामं पिण्डाय पविसन्ते उपड्ढमग्गं अनुगच्छति, निक्खमन्ते उपड्ढमग्गं पच्चुग्गमनं करोति. सो एकदिवसं सम्मासम्बुद्धं सायन्हसमये भिक्खुसङ्घपरिवुतं निसिन्नं पब्बता ओरुय्ह वन्दित्वा पक्खे पणामेत्वा अञ्जलिं पग्गय्ह सीसं हेट्ठा कत्वा दसबलं नमस्समानो अट्ठासि. भगवा तं ओलोकेत्वा सितं पात्वाकासि. आनन्दत्थेरो ‘‘को नु खो, भन्ते, हेतु को पच्चयो सितस्स पातुकम्माया’’ति पुच्छि. ‘‘पस्सानन्द, इमं उलूकसकुणं, अयं मयि च भिक्खुसङ्घे च चित्तं पसादेत्वा सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा सोमनस्सो नाम पच्चेकबुद्धो भविस्सती’’ति आह –

उलूकमण्डलक्खिक, वेदियके चिरदीघवासिक;

सुखितोसि त्वं अय्य कोसिय, कालुट्ठितं पस्ससि बुद्धवरं.

मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;

कप्पानं सतसहस्सानि, दुग्गतेसो न गच्छति.

देवलोका चवित्वान, कुसलमूलेन चोदितो;

भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतोति.

अञ्ञानिपि चेत्थ राजगहनगरे सुमनमालाकारवत्थु महाभेरिवादकवत्थु मोरजिकवत्थु वीणावादकवत्थु सङ्खधमकवत्थूति एवमादीनि वत्थूनि वित्थारेतब्बानि. एवं निय्यानिकसासने सत्थरि पसादो सम्मग्गतो होति.

धम्मे पसादोति निय्यानिकसासनम्हि धम्मे पसादो सम्मग्गतो होति. सरमत्ते निमित्तं गहेत्वा सुणन्तानं तिरच्छानगतानम्पि सम्पत्तिदायको होति, परमत्थे किं पन वत्तब्बं. अयमत्थो मण्डूकदेवपुत्तादीनं वत्थुवसेन वेदितब्बो.

सीलेसु परिपूरकारिताति निय्यानिकसासनम्हि सीलेसु परिपूरकारितापि सम्मग्गता होति, सग्गमोक्खसम्पत्तिं आवहति. तत्थ छत्तमाणवकवत्थुसामणेरवत्थुआदीनि दीपेतब्बानि.

सहधम्मिकेसूति निय्यानिकसासने सहधम्मिकेसु पियमनापतापि सम्मग्गता होति, महासम्पत्तिं आवहति. अयमत्थो विमानपेतवत्थूहि दीपेतब्बो. वुत्तञ्हेतं –

‘‘खीरोदनमहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…

फाणितं…पे… उच्छुखण्डिकं… तिम्बरुसकं… कक्कारिकं…

एळालुकं… वल्लिपक्कं… फारुसकं… हत्थपताकं…

साकमुट्ठिं … पुप्फकमुट्ठिं… मूलकं… निम्बमुट्ठिं…

अम्बिकञ्जिकं… दोणिनिम्मज्जनिं… कायबन्धनं…

अंसबद्धकं… आयोगपट्टं… विधूपनं… तालवण्टं…

मोरहत्थं… छत्तं… उपाहनं… पूवं मोदकं…

सक्खलिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…

तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मी’’ति (वि. व. ४०६).

तं किस्स हेतूतिआदि वुत्तनयानुसारेनेव योजेत्वा वेदितब्बं.

१४५. इदानि येसं उपादानानं तित्थिया न सम्मा परिञ्ञं पञ्ञपेन्ति, तथागतो पञ्ञपेति, तेसं पच्चयं दस्सेतुं इमे च, भिक्खवेतिआदिमाह. तत्थ किंनिदानातिआदीसु निदानादीनि सब्बानेव कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति हन्द, नं गण्हथाति अप्पेति विय, तस्मा निदानन्ति वुच्चति. यस्मा तं ततो जायति समुदेति पभवति, तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ पदत्थो – किं निदानं एतेसन्ति किंनिदाना. को समुदयो एतेसन्ति किंसमुदया. का जाति एतेसन्ति किंजातिका. को पभवो एतेसन्ति किंपभवा. यस्मा पन तेसं तण्हा यथावुत्तेन अत्थेन निदानञ्चेव समुदयो च जाति च पभवो च, तस्मा ‘‘तण्हानिदाना’’तिआदिमाह. एवं सब्बपदेसु अत्थो वेदितब्बो. यस्मा पन भगवा न केवलं उपादानस्सेव पच्चयं जानाति, उपादानस्स पच्चयभूताय तण्हायपि, तण्हादिपच्चयानं वेदनादीनम्पि पच्चयं जानातियेव, तस्मा तण्हा चायं, भिक्खवेतिआदिमाह.

यतो च खोति यस्मिं काले. अविज्जा पहीना होतीति वट्टमूलिका अविज्जा अनुप्पादनिरोधेन पहीना होति. विज्जा उप्पन्नाति अरहत्तमग्गविज्जा उप्पन्ना. सो अविज्जाविरागा विज्जुप्पादाति. सो भिक्खु अविज्जाय च पहीनत्ता विज्जाय च उप्पन्नत्ता. नेव कामुपादानं उपादियतीति नेव कामुपादानं गण्हाति न उपेति, न सेसानि उपादानानि. अनुपादियं न परितस्सतीति एवं किञ्चि उपादानं अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. अपरितस्सन्ति अपरितस्सन्तो तण्हं अनुप्पादेन्तो. पच्चत्तंयेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. एवमस्स आसवक्खयं दस्सेत्वा इदानि खीणासवस्स भिक्खुनो पच्चवेक्खणं दस्सेन्तो खीणा जातीतिआदिमाह. तं वुत्तत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसीहनादसुत्तवण्णना निट्ठिता.

२. महासीहनादसुत्तवण्णना

वेसालिनगरवण्णना

१४६. एवं मे सुतन्ति महासीहनादसुत्तं. तत्थ वेसालियन्ति एवंनामके नगरे. तं किर अपरापरं विसालीभूतताय ‘‘वेसाली’’ति सङ्खं गतं. तत्रायं अनुपुब्बकथा – बाराणसिरञ्ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि. सा ञत्वा रञ्ञो निवेदेसि. राजा गब्भपरिहारं अदासि. सा सम्मा परिहरीयमाना गब्भपरिपाककाले विजायनघरं पाविसि. पुञ्ञवन्तीनं पच्चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि. ततो ‘‘अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या’’ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा पटिकुज्जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि. मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु. सुवण्णपट्टकञ्चेत्थ जातिहिङ्गुलकेन ‘‘बाराणसिरञ्ञो अग्गमहेसिया पजा’’ति लिखित्वा बन्धिंसु. ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गासोतेन पायासि.

तेन च समयेन अञ्ञतरो तापसो गोपालककुलं निस्साय गङ्गातीरे विहरति. सो पातोव गङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्ञाय अग्गहेसि. अथेत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनं च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस, दिस्वानस्स एतदहोसि ‘‘सिया गब्भो, तथा हिस्स दुग्गन्धपूतिकभावो नत्थी’’ति. अस्समं नेत्वा सुद्धे ओकासे ठपेसि. अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुं. तापसो दिस्वा साधुतरं ठपेसि. ततो पुन अड्ढमासच्चयेन एकमेकिस्सा मंसपेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु. अथ ततो अड्ढमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको, एका दारिका अहोसि.

तेसु तापसस्स पुत्तसिनेहो उप्पज्जि, अङ्गुट्ठकतो चस्स खीरं निब्बत्ति. ततो पभुति च खीरभत्तं अलभित्थ, सो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति. तेसं उदरं यं यं पविसति, तं तं सब्बं मणिभाजनगतं विय दिस्सति, एवं निच्छवी अहेसुं. अपरे आहु ‘‘सिब्बेत्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी’’ति. एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु.

तापसो दारके पोसेन्तो उस्सूरे गामं सिक्खाय पविसति, अतिदिवा पटिक्कमति. तस्स तं ब्यापारं ञत्वा गोपालका आहंसु – ‘‘भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा’’ति. तापसो साधूति पटिस्सुणि. गोपालका दुतियदिवसे मग्गं समं कत्वा पुप्फेहि ओकिरित्वा धजपटाका उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता. तापसो – ‘‘महापुञ्ञा दारका अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्ञमञ्ञं आवाहविवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्थ कुमारं अभिसिञ्चथा’’ति वत्वा दारके अदासि. ते साधूति पटिस्सुणित्वा दारके नेत्वा पोसेसुं.

दारका वुद्धिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालकदारके हत्थेनपि पादेनपि पहरन्ति. ते रोदन्ति. ‘‘किस्स रोदथा’’ति च मातापितूहि वुत्ता ‘‘इमे निम्मातापितिका तापसपोसिता अम्हे अतिपहरन्ती’’ति वदन्ति. ततो तेसं मातापितरो ‘‘इमे दारका अञ्ञे दारके विनासेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जेतब्बा इमे’’ति आहंसु. ततो पभुति किर सो पदेसो वज्जीति वुच्चति योजनसतिको परिमाणेन. अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं. तत्थ च नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु. ताय चस्स दारिकाय सद्धिं विवाहं कत्वा कतिकं अकंसु ‘‘बाहिरकदारिका न आनेतब्बा, इतो दारिका न कस्सचि दातब्बा’’ति. तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च. एवं सोळसक्खत्तुं द्वे द्वे जाता. ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्ता नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु. तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातं. तेन वुत्तं ‘‘वेसालियन्ति एवं नामके नगरे’’ति.

०१ बहिनगरेति नगरस्स बहि, न अम्बपालिवनं विय अन्तोनगरस्मिं. अयं पन जीवकम्बवनं विय नगरस्स बहिद्धा वनसण्डो. तेन वुत्तं ‘‘बहिनगरे’’ति. अपरपुरेति पुरस्स अपरे, पच्छिमदिसायन्ति अत्थो. वनसण्डेति सो किर वनसण्डो नगरस्स पच्छिमदिसायं गावुतमत्ते ठाने. तत्थ मनुस्सा भगवतो गन्धकुटिं कत्वा तं परिवारेत्वा भिक्खूनं रत्तिट्ठानदिवाट्ठानचङ्कमलेणकुटिमण्डपादीनि पतिट्ठपेसुं, भगवा तत्थ विहरति. तेन वुत्तं ‘‘अपरपुरे वनसण्डे’’ति. सुनक्खत्तोति तस्स नामं. लिच्छवीनं पन पुत्तत्ता लिच्छविपुत्तोति वुत्तो. अचिरपक्कन्तोति विब्भमित्वा गिहिभावूपगमनेन अधुनापक्कन्तो. परिसतीति परिसमज्झे. उत्तरिमनुस्सधम्माति एत्थ मनुस्सधम्मा नाम दसकुसलकम्मपथा. ते पटिसेधेतुं न सक्कोति. कस्मा? उपारम्भभया. वेसालियञ्हि बहू मनुस्सा रतनत्तये पसन्ना बुद्धमामका धम्ममामका सङ्घमामका. ते दसकुसलकम्मपथमत्तम्पि नत्थि समणस्स गोतमस्साति वुत्ते त्वं कत्थ भगवन्तं पाणं हनन्तं अद्दस, कत्थ अदिन्नं आदियन्तन्तिआदीनि वत्वा अत्तनो पमाणं न जानासि? किं दन्ता मे अत्थीति पासाणसक्खरा खादसि, अहिनङ्गुट्ठे गण्हितुं वायमसि, ककचदन्तेसु पुप्फावळिकं कीळितुं इच्छसि? मुखतो ते दन्ते पातेस्सामाति वदेय्युं. सो तेसं उपारम्भभया एवं वत्तुं न सक्कोति.

वेसालिनगरवण्णना निट्ठिता.

उत्तरिमनुस्सधम्मादिवण्णना

ततो उत्तरिं पन विसेसाधिगमं पटिसेधेन्तो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसोति आह.

तत्थ अलमरियं ञातुन्ति अलमरियो, अरियभावाय समत्थोति वुत्तं होति. ञाणदस्सनमेव ञाणदस्सनविसेसो. अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो. ञाणदस्सनन्ति दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति. ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म. नि. १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम. ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी. नि. १.२३५) एत्थ विपस्सनाञाणं. ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति (अ. नि. ४.१९६) एत्थ मग्गो. ‘‘अयमञ्ञो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासु विहारो’’ति (म. नि. १.३२८) एत्थ फलं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (महाव. १६) एत्थ पच्चवेक्खणञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि सत्ताहकालङ्कतो आळारो काळामो’’ति (म. नि. २.३४०) एत्थ सब्बञ्ञुतञ्ञाणं. इध पन लोकुत्तरमग्गो अधिप्पेतो. तञ्हि सो भगवतो पटिसेधेति.

तक्कपरियाहतन्ति इमिना आचरियं पटिबाहति. एवं किरस्स अहोसि – समणेन गोतमेन आचरिये उपसङ्कमित्वा सुखुमं धम्मन्तरं गहितं नाम नत्थि, तक्कपरियाहतं पन तक्केत्वा एवं भविस्सति एवं भविस्सतीति तक्कपरियाहतं धम्मं देसेतीति. वीमंसानुचरितन्ति इमिना चस्स लोकियपञ्ञं अनुजानाति. समणो गोतमो पञ्ञवा, सो तं पञ्ञासङ्खातं इन्दवजिरूपमं वीमंसं एवं वट्टिस्सति, एवं वट्टिस्सतीति इतो चितो च अनुचरापेत्वा वीमंसाय अनुचरितं धम्मं देसेति. सयंपटिभानन्ति इमिनास्स धम्मेसु पच्चक्खभावं पटिबाहति. एवं हिस्स अहोसि – समणस्स गोतमस्स सुखुमं धम्मन्तरं विपस्सना वा मग्गो वा फलं वा पच्चवेक्खणा वा नत्थि, अयं पन लद्धपरिसो, राजानं चक्कवत्तिं विय नं चत्तारो वण्णा परिवारेन्ति, सुफुसितं पनस्स दन्तावरणं, मुदुका जिव्हा, मधुरो सरो, अनेलगळा वाचा, सो यं यदेवस्स उपट्ठाति, तं तं गहेत्वा सयंपटिभानं कथेन्तो महाजनं रञ्जेतीति.

यस्स च ख्वास्स अत्थाय धम्मो देसितोति यस्स च खो अत्थाय अस्स धम्मो देसितो. सेय्यथिदं, रागपटिघातत्थाय असुभकम्मट्ठानं, दोसप्पटिघातत्थाय मेत्ताभावना, मोहपटिघातत्थाय पञ्च धम्मा, वितक्कूपच्छेदाय आनापानस्सति.

सो निय्याति तक्करस्स सम्मा दुक्खक्खयायाति सो धम्मो यो तं यथादेसितं करोति, तस्स तक्करस्स सम्मा हेतुना नयेन कारणेन वट्टदुक्खक्खयाय निय्याति गच्छति तमत्थं साधेतीति दीपेति. इदं पनेस न अत्तनो अज्झासयेन वदति. बुद्धानञ्हि धम्मो अनिय्यानिकोति एवमेवं पवेदेय्य, न पन सक्कोति वत्तुं. कस्मा? उपारम्भभया. वेसालियञ्हि बहू सोतापन्न-सकदागामि-अनागामिउपासका. ते एवं वदेय्युं ‘‘सुनक्खत्त त्वं भगवता देसितधम्मो अनिय्यानिकोति वदसि, यदि अयं धम्मो अनिय्यानिको, इमस्मिं नगरे इमे कस्मा एत्तका सोतापन्ना जाता, एत्तका सकदागामी, एत्तका अनागामीति पुब्बे वुत्तनयेन उपारम्भं करेय्यु’’न्ति. सो इमिना उपारम्भभयेन अनिय्यानिकोति वत्तुं असक्कोन्तो अज्जुनेन विस्सट्ठकण्डं विय अस्स धम्मो अमोघो निय्याति, अब्भन्तरे पनस्स किञ्चि नत्थीति वदति.

अस्सोसि खोति वेसालियं ब्राह्मणकुलसेट्ठिकुलादीसु तत्थ तत्थ परिसमज्झे एवं भासमानस्स तं वचनं सुणि, न पन पटिसेधेसि. कस्मा? कारुञ्ञताय. एवं किरस्स अहोसि अयं कुद्धो झायमानं वेळुवनं विय पक्खित्तलोणं उद्धनं विय च कोधवसेन पटपटायति, मया पटिबाहितो पन मयिपि आघातं बन्धिस्सति, एवमस्स तथागते च मयि चाति द्वीसु जनेसु आघातो अतिभारियो भविस्सतीति कारुञ्ञताय न पटिसेधेसि. अपि चस्स एवं अहोसि, बुद्धानं अवण्णकथनं नाम पुण्णचन्दे दोसारोपनसदिसं, को इमस्स कथं गण्हिस्सति? सयमेव खेळे पच्छिन्ने मुखे सुक्खे ओरमिस्सतीति इमिना कारणेन न पटिसेधेसि. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो अपगतो.

१४७. कोधनोति चण्डो फरुसो. मोघपुरिसोति तुच्छपुरिसो. यस्स हि तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थि, तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति. उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्तियेव. इमस्स पन तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो समुच्छिन्नोयेव, तेन तं ‘‘मोघपुरिसो’’ति आह. कोधा च पनस्स एसा वाचा भासिताति एसा च पनस्स वाचा कोधेन भासिता.

कस्मा पनेस भगवतो कुद्धोति? अयञ्हि पुब्बे भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं पुच्छि. अथस्स भगवा कथेसि. सो दिब्बचक्खुं निब्बत्तेत्वा आलोकं वड्ढेत्वा देवलोके ओलोकेन्तो नन्दनवनचित्तलतावनफारुसकवनमिस्सकवनेसु दिब्बसम्पत्तिं अनुभवमाने देवपुत्ते च देवधीतरो च दिस्वा एतेसं एवरूपाय अत्तभावसम्पत्तिया ठितानं कीवमधुरो नु खो सद्दो भविस्सतीति सद्दं सोतुकामो हुत्वा दसबलं उपसङ्कमित्वा दिब्बसोतधातुपरिकम्मं पुच्छि. भगवा पनस्स दिब्बसोतधातुया उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसि. न हि बुद्धा उपनिस्सयविरहित तस्स परिकम्मं कथेन्ति. सो भगवति आघातं बन्धित्वा चिन्तेसि ‘‘अहं समणं गोतमं पठमं दिब्बचक्खुपरिकम्मं पुच्छिं, सो ‘मय्हं तं सम्पज्जतु वा मा वा सम्पज्जतू’ति कथेसि. अहं पन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा दिब्बसोतधातुपरिकम्मं पुच्छिं, तं मे न कथेसि. अद्धास्स एवं होति ‘अयं राजपब्बजितो दिब्बचक्खुञाणं निब्बत्तेत्वा दिब्बसोतधातुञाणं निब्बत्तेत्वा चेतोपरियञाणं निब्बत्तेत्वा आसवानं खयञाणं निब्बत्तेत्वा मया समसमो भविस्सती’ति इस्सामच्छरियवसेन मय्हं न कथेती’’ति. भिय्योसो आघातं बन्धित्वा कासायानि छड्डेत्वा गिहिभावं पत्वापि न तुण्हीभूतो विचरति. दसबलं पन असता तुच्छेन अब्भाचिक्खन्तो विचरति. तेनाह भगवा ‘‘कोधा च पनस्स एसा वाचा भासिता’’ति.

वण्णो हेसो, सारिपुत्ताति, सारिपुत्त, तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेन्तेन एतदत्थमेव वायामो कतो ‘‘देसनाधम्मो मे निय्यानिको भविस्सती’’ति. तस्मा यो एवं वदेय्य, सो वण्णंयेव तथागतस्स भासति. वण्णो हेसो, सारिपुत्त, तथागतस्स गुणो एसो तथागतस्स, न अगुणोति दस्सेति.

अयम्पि हि नाम सारिपुत्तातिआदिना किं दस्सेति? सुनक्खत्तेन पटिसिद्धस्स उत्तरिमनुस्सधम्मस्स अत्तनि अत्थितं दस्सेति. भगवा किर अयं, सारिपुत्त, सुनक्खत्तो मोघपुरिसो नत्थि तथागतस्स उत्तरिमनुस्सधम्मोति वदति. मय्हञ्च सब्बञ्ञुतञ्ञाणं नाम अत्थि, इद्धिविधञाणं नाम अत्थि, दिब्बसोतधातुञाणं नाम अत्थि, चेतोपरियञाणं नाम अत्थि, दसबलञाणं नाम अत्थि, चतुवेसारज्जञाणं नाम अत्थि, अट्ठसु परिसासु अकम्पनञाणं नाम अत्थि, चतुयोनिपरिच्छेदकञाणं नाम अत्थि, पञ्चगतिपरिच्छेदकञाणं नाम अत्थि, सब्बेपि चेते उत्तरिमनुस्सधम्मायेव. एवरूपेसु उत्तरिमनुस्सधम्मेसु एकस्सापि विजाननसमत्थं धम्मन्वयमत्तम्पि नाम एतस्स मोघपुरिसस्स न भविस्सतीति एतमत्थं दस्सेतुं अयम्पि हि नाम सारिपुत्तातिआदिना नयेन इमं देसनं आरभि. तत्थ अन्वेतीति अन्वयो, जानाति, अनुबुज्झतीति अत्थो. धम्मस्स अन्वयो धम्मन्वयो, तं तं सब्बञ्ञुतञ्ञाणादिधम्मं जाननपञ्ञायेतं अधिवचनं. ‘‘इतिपि सो भगवा’’तिआदीहि एवरूपम्पि नाम मय्हं सब्बञ्ञुतञ्ञाणसङ्खातं उत्तरिमनुस्सधम्मं विज्जमानमेव अत्थीति जानितुं तस्स मोघपुरिसस्स धम्मन्वयोपि न भविस्सतीति दस्सेति. इद्धिविधञाणादीसुपि एवं योजना वेदितब्बा.

उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता.

दसबलञाणादिवण्णना

१४८. एत्थ च किञ्चापि चेतोपरियञाणानन्तरं तिस्सो विज्जा वत्तब्बा सियुं, यस्मा पन तासु वुत्तासु उपरि दसबलञाणं न परिपूरति, तस्मा ता अवत्वा तथागतस्स दसबलञाणं परिपूरं कत्वा दस्सेन्तो दस खो पनिमानि सारिपुत्तातिआदिमाह. तत्थ तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो. तत्थ दुविधं तथागतबलं कायबलञ्च ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –

‘‘कालावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.

इमानि हि दस हत्थिकुलानि. तत्थ कालावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स कालावकहत्थिनो. यं दसन्नं कालावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.

ञाणबलं पन पाळियं ताव आगतमेव. दसबलञाणं, चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं. संयुत्तके (सं. नि. २.३४) आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानीति एवं अञ्ञानिपि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

येहि बलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो समुपेतो. आसभं ठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो. सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि अकम्पनियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं. इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानोव तं आसभं ठानं पटिजानाति, उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति.

परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानञ्च हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो इति रूपन्तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं ‘‘परिसासु सीहनादं नदती’’ति. ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसिट्ठं. चक्क-सद्दो पनायं –

सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;

दाने रतनधम्मूर-चक्कादीसु च दिस्सति;

धम्मचक्के इध मतो, तञ्च द्वेधा विभावये.

‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) हि अयं सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’ति (दी. नि. २.३५) एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘ददं भुञ्ज मा च पमादो, चक्कं पवत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. २.२४३) एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ उरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति (दी. नि. ३.६१; सं. नि. २.१६२) एत्थ असनिमण्डले. इध पनायं धम्मचक्के अधिप्पेतो.

तं पन धम्मचक्कं दुविधं होति पटिवेधञाणञ्चेव देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियबलावहं पटिवेधञाणं. करुणापभावितं सावकानं अरियबलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करदसबलतो पट्ठाय वा याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञातकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं.

इदानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, यानि आदितोव ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारतो दस्सेतुं कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्च ठानतोतिआदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तियाय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. तं भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं. ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. अभिधम्मे पनेतं, ‘‘तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाण’’न्तिआदिना (विभ. ८०९) नयेन वित्थारितमेव. यम्पीति येन ञाणेन. इदम्पि, सारिपुत्त, तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं सब्बपदेसु योजना वेदितब्बा.

कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं. कम्मं हेतु. इमस्स पन ञाणस्स वित्थारकथा ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ती’’तिआदिना (विभ. ८१०) नयेन अभिधम्मे आगतायेव.

सब्बत्थगामिनिन्ति सब्बगतिगामिनिं अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स चेतना तिरच्छानयोनिगामिनीति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति. इमस्स च ञाणस्स वित्थारकथा ‘‘तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो अयं मग्गो अयं पटिपदा निरयगामीति पजानाती’’तिआदिना (विभ. ८११) नयेन अभिधम्मे आगतायेव.

अनेकधातुन्ति चक्खुधातुआदीहि कामधातुआदीहि वा धातूहि बहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं, इध तथागतो खन्धनानत्तं पजानाती’’तिआदिना नयेन अभिधम्मे वित्थारितमेव.

नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. इदम्पि ञाणं, ‘‘तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं, इध तथागतो पजानाति सन्ति सत्ता हीनाधिमुत्तिका’’ति आदिना नयेन अभिधम्मे वित्थारितमेव.

परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं. वेनेय्यवसेन पन द्वेधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावं अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. इमस्सपि ञाणस्स वित्थारकथा – ‘‘तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं, इध तथागतो सत्तानं आसयं पजानाति अनुसयं पजानाती’’तिआदिना (विभ. ८१४) नयेन अभिधम्मे आगतायेव.

झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं रूपी रूपानि पस्सतीतिआदीनं अट्ठन्नं विमोक्खानं सवितक्कसविचारादीनं तिण्णं समाधीनं पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियधम्मं. वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं. तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तपगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति. तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तं. भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति. फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति. तं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तं. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं, झायीति चत्तारो झायी, अत्थेकच्चो झायी सम्पत्तिंयेव समानं विपत्तीति पच्चेती’’तिआदिना (विभ. ८२८) नयेन अभिधम्मे वित्थारितं. सत्तन्नं ञाणानं वित्थारकथाविनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं वुत्तो. पुब्बेनिवासानुस्सतिदिब्बचक्खुञाणकथा विसुद्धिमग्गे वित्थारिता. आसवक्खयकथा भयभेरवे.

१४९. इमानि खो सारिपुत्ताति यानि पुब्बे ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानी’’ति अवोचं, इमानि तानीति अप्पनं करोति. तत्थ परवादीकथा होति – दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदोति. तं न तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति. सब्बञ्ञुतञाणं तम्पि ततो अवसेसम्पि पजानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति. दुतियं कम्मन्तरविपाकन्तरमेव. ततियं कम्मपरिच्छेदमेव. चतुत्थं धातुनानत्तकारणमेव. पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव. छट्ठं इन्द्रियानं तिक्खमुदुभावमेव. सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव. अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव. नवमं सत्तानं चुतिपटिसन्धिमेव. दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति. एतेसं पन किच्चं न सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. अपिच परवादी एवं पुच्छितब्बो – ‘‘दसबलञाणं नाम एतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्कअविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तर’’न्ति? जानन्तो पटिपाटिया सत्त ञाणानि सवितक्कसविचारानीति वक्खति. ततो परानि द्वे अवितक्कअविचारानीति वक्खति. आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारन्ति वक्खति. तथा पटिपाटिया सत्त कामावचरानि, ततो परानि द्वे रूपावचरानि, अवसाने एकं लोकुत्तरन्ति वक्खति, सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव कामावचरमेव लोकियमेवाति वक्खति.

एवमेत्थ अनुपदवण्णनं कत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति, लोकियसम्मादिट्ठिट्ठानदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च. अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति, तिहेतुकपटिसन्धिदस्सनतो. सब्बत्थगामिनीपटिपदाञाणेन कम्मावरणाभावं पस्सति, अनन्तरियकम्माभावदस्सनतो. एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियविसेसं पस्सति, धातुवेमत्तदस्सनतो. अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति, पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं. अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति, सद्धादीनं तिक्खमुदुभावदस्सनतो. एवं परिञ्ञातिन्द्रियपरोपरियत्ता पन ते सचे दूरे होन्ति, पठमज्झानादीसु वसीभूतत्ता इद्धिविसेसेन ते खिप्पं उपगच्छति. उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभावनं, दिब्बचक्खुञाणानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति. तस्मा इमिना अनुक्कमेन इमानि दसबलानि वुत्तानीति वेदितब्बानि.

तं, सारिपुत्त, वाचं अप्पहायातिआदीसु पुन एवरूपिं वाचं न वक्खामीति वदन्तो तं वाचं पजहति नाम. पुन एवरूपं चित्तं न उप्पादेस्सामीति चिन्तेन्तो चित्तं पजहति नाम. पुन एवरूपं दिट्ठिं न गण्हिस्सामीति पजहन्तो दिट्ठिं पटिनिस्सज्जति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्जति. सो यथाभतं निक्खित्तो एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति वेदितब्बो.

इदानिस्स अत्थसाधकं उपमं दस्सेन्तो सेय्यथापीतिआदिमाह. तत्थ सीलसम्पन्नोतिआदीसु लोकियलोकुत्तरा सीलसमाधिपञ्ञा वेदितब्बा. लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टति. अयञ्हि सम्मावाचाकम्मन्ताजीवेहि सीलसम्पन्नो, सम्मावायामसतिसमाधीहि समाधिसम्पन्नो, सम्मादिट्ठिसङ्कप्पेहि पञ्ञासम्पन्नो, सो एवं सीलादिसम्पन्नो भिक्खु यथा दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अञ्ञं आराधेति अरहत्तं पापुणाति, एवंसम्पदमिदं, सारिपुत्त, वदामि इमम्पि कारणं एवरूपमेव. यथा हि मग्गानन्तरं अविरज्झित्वाव फलं निब्बत्तति, एवमेव इमस्सापि पुग्गलस्स चुतिअनन्तरं अविरज्झित्वाव निरये पटिसन्धि होतीति दस्सेति. सकलस्मिञ्हि बुद्धवचने इमाय उपमाय गाळ्हतरं कत्वा वुत्तउपमा नाम नत्थि.

१५०. वेसारज्जानीति एत्थ सारज्जपटिपक्खो वेसारज्जं, चतूसु ठानेसु सारज्जाभावं पच्चवेक्खन्तस्स उप्पन्नसोमनस्समयञाणस्सेतं नामं. सम्मासम्बुद्धस्स ते पटिजानतोति अहं सम्मासम्बुद्धो, सब्बे धम्मा मया अभिसम्बुद्धाति एवं पटिजानतो तव. अनभिसम्बुद्धाति इमे नाम धम्मा तया अनभिसम्बुद्धा. तत्र वताति तेसु वत अनभिसम्बुद्धाति एवं दस्सितधम्मेसु. सहधम्मेनाति सहेतुना सकारणेन वचनेन सुनक्खत्तो विय विप्पलपन्तो अप्पमाणं. निमित्तमेतन्ति एत्थ पुग्गलोपि धम्मोपि निमित्तन्ति अधिप्पेतो. तं पुग्गलं न पस्सामि, यो मं पटिचोदेस्सति, तं धम्मं न पस्सामि, यं दस्सेत्वा अयं नाम धम्मो तया अनभिसम्बुद्धोति मं पटिचोदेस्सतीति अयमेत्थ अत्थो. खेमप्पत्तोति खेमं पत्तो, सेसपदद्वयं इमस्सेव वेवचनं. सब्बञ्हेतं वेसारज्जञाणमेव सन्धाय वुत्तं. दसबलस्स हि अयं नाम धम्मो तया अनभिसम्बुद्धोति चोदकं पुग्गलं वा चोदनाकारणं अनभिसम्बुद्धधम्मं वा अपस्सतो सभावबुद्धोयेव वा समानो अहं बुद्धोस्मीति वदामीति पच्चवेक्खन्तस्स बलवतरं सोमनस्सं उप्पज्जति. तेन सम्पयुत्तं ञाणं वेसारज्जं नाम. तं सन्धाय ‘‘खेमप्पत्तो’’तिआदिमाह. एवं सब्बत्थ अत्थो वेदितब्बो.

अन्तरायिका धम्माति एत्थ पन अन्तरायं करोन्तीति अन्तरायिका, ते अत्थतो सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा. सञ्चिच्च वीतिक्कन्तञ्हि अन्तमसो दुक्कट-दुब्भासितम्पि मग्गफलानं अन्तरायं करोति. इध पन मेथुनधम्मो अधिप्पेतो. मेथुनं सेवतो हि यस्स कस्सचि निस्संसयमेव मग्गफलानं अन्तरायो होति. यस्स खो पन तेसु अत्थायाति रागक्खयादीसु यस्स अत्थाय. धम्मो देसितोति असुभभावनादिधम्मो कथितो. तत्र वत मन्ति तस्मिं अनिय्यानिकधम्मे मं. सेसं वुत्तनयेनेव वेदितब्बं.

दसबलञाणादिवण्णना निट्ठिता.

अट्ठपरिसवण्णना

१५१. ‘‘अट्ठ खो इमा सारिपुत्ता’’ति इदं कस्मा आरद्धं? वेसारज्जञाणस्स बलदस्सनत्थं. यथा हि ब्यत्तं परिसं अज्झोगाहेत्वा विञ्ञूनं चित्तं आराधनसमत्थाय कथाय धम्मकथिकस्स छेकभावो पञ्ञायति, एवं इमा अट्ठ परिसा पत्वा वेसारज्जञाणस्स वेसारज्जभावो सक्का ञातुन्ति वेसारज्जञाणस्स बलं दस्सेन्तो, अट्ठ खो इमा सारिपुत्तातिआदिमाह.

तत्थ खत्तियपरिसाति खत्तियानं सन्निपतित्वा निसिन्नट्ठानं, एस नयो सब्बत्थ. मारकायिकानं पन सन्निपतित्वा निसिन्नट्ठानं मारपरिसा वेदितब्बा, न मारानं. सब्बापि चेता परिसा उग्गट्ठानदस्सनवसेन गहिता. मनुस्सा हि ‘‘एत्थ राजा निसिन्नो’’ति पकतिवचनम्पि वत्तुं न सक्कोन्ति, कच्छेहि सेदा मुच्चन्ति. एवं उग्गा खत्तियपरिसा. ब्राह्मणा तीसु वेदेसु कुसला होन्ति, गहपतयो नानावोहारेसु चेव अक्खरचिन्ताय च. समणा सकवादपरवादेसु कुसला होन्ति. तेसं मज्झे धम्मकथाकथनं नाम अतिविय भारो. अमनुस्सापि उग्गा होन्ति. अमनुस्सोति हि वुत्तमत्तेपि मनुस्सानं सकलसरीरं सङ्कम्पति, तेसं रूपं वा दिस्वा सद्दं वा सुत्वा सत्ता विसञ्ञिनो होन्ति. एवं अमनुस्सपरिसा उग्गा. तासुपि धम्मकथाकथनं नाम अतिविय भारो. इति उग्गट्ठानदस्सनवसेन ता गहिताति वेदितब्बा.

अज्झोगाहतीति अनुपविसति. अनेकसतं खत्तियपरिसन्ति बिम्बिसारसमागम ञातिसमागम लिच्छवीसमागमसदिसं. अञ्ञेसुपि चक्कवाळेसु लब्भतियेव. किं पन भगवा अञ्ञानि चक्कवाळानिपि गच्छतीति? आम गच्छति. कीदिसो हुत्वा? यादिसा ते, तादिसोयेव. तेनेवाह ‘‘अभिजानामि खो पनाहं, आनन्द, अनेकसतं खत्तियपरिसं उपसङ्कमिता, तत्थ यादिसको तेसं वण्णो होति, तादिसको मय्हं वण्णो होति. यादिसको तेसं सरो होति, तादिसको मय्हं सरो होति. धम्मिया कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि. भासमानञ्च मं न जानन्ति ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि. अन्तरहितञ्च मं न जानन्ति ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’’’ति (दी. नि. २.१७२).

खत्तिया केयूरङ्गदमालागन्धादिविभूसिता नानाविरागवसना आमुक्कमणिकुण्डला मोळिधरा होन्ति. किं भगवापि एवं अत्तानं मण्डेति? ते च ओदातापि होन्ति काळापि मंगुलच्छवीपि. किं सत्थापि एवरूपो होतीति? सत्था अत्तनो पब्बजितवसेनेव गच्छति, तेसं पन तादिसो हुत्वा उपट्ठाति, गन्त्वा राजासने निसिन्नं अत्तानं दस्सेति, तेसं ‘‘अज्ज अम्हाकं राजा अतिविय विरोचती’’ति होति. ते च भिन्नस्सरापि होन्ति गग्गस्सरापि काकस्सरापि. सत्था ब्रह्मस्सरेनेव धम्मं कथेति. तादिसको मय्हं सरो होतीति इदं पन भासन्तरं सन्धाय कथितं. मनुस्सानं पन तं सुत्वा ‘‘अज्ज राजा मधुरेन सरेन कथेती’’ति होति. कथेत्वा पक्कन्ते च भगवति पुन राजानं आगतं दिस्वा ‘‘को नु खो अय’’न्ति वीमंसा उप्पज्जति.

इदं वुत्तं होति – को नु खो अयं इमस्मिं ठाने इदानेव मागधभासाय सीहळभासाय मधुरेन सरेन कथेन्तो अन्तरहितो, किं देवो, उदाहु मनुस्सोति? किमत्थं पनेवं अजानन्तानं धम्मं देसेतीति? वासनत्थाय. एवं सुतोपि हि धम्मो अनागते पच्चयो होतियेवाति अनागतं पटिच्च देसेतीति.

सन्निसिन्नपुब्बन्ति सङ्गम्म निसिन्नपुब्बं. सल्लपितपुब्बन्ति आलापसल्लापो कतपुब्बो. साकच्छाति धम्मसाकच्छापि समापज्जितपुब्बा. अनेकसतं ब्राह्मणपरिसन्तिआदीनम्पि सोणदण्डसमागमादिवसेन चेव अञ्ञचक्कवाळवसेन च सम्भवो वेदितब्बो.

अट्ठपरिसवण्णना निट्ठिता.

चतुयोनिवण्णना

१५२. चतस्सो खो इमा, सारिपुत्त, योनियोति एत्थ योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं. ‘‘चतस्सो नागयोनियो चतस्सो सुपण्णयोनियो’’ति (सं. नि. ३.३४२, ३९२) एत्थ हि खन्धकोट्ठासो योनि नाम. ‘‘योनि हेसा भूमिज फलस्स अधिगमाया’’ति (म. नि. २.२२७) एत्थ कारणं. ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति (म. नि. २.४५७; ध. प. ३९६) एत्थ पस्सावमग्गो. इध पन खन्धकोट्ठासो योनीति अधिप्पेतो. तत्थ अण्डे जाता अण्डजा. जलाबुम्हि जाता जलाबुजा. संसेदे जाता संसेदजा. विना एतेहि कारणेहि उप्पतित्वा विय निब्बत्ता अभिनिब्बत्ताति ओपपातिका. अभिनिब्भिज्ज जायन्तीति भिन्दित्वा निक्खमनवसेन जायन्ति. पूतिकुणपे वातिआदीहि अनिट्ठट्ठानानेव दस्सितानि. इट्ठेसुपि सप्पितेलमधुफाणितादीसु सत्ता जायन्ति एव. देवातिआदीसु चातुमहाराजिकतो पट्ठाय उपरिदेवा ओपपातिकाव होन्ति. भूमदेवा पन चतुयोनिका. एकच्चे च मनुस्साति मनुस्सेसु केचि देवा विय ओपपातिका च होन्ति. येभुय्येन पनेते जलाबुजाव, अण्डजापि एत्थ कोन्तपुत्ता द्वेभातियत्थेरा विय, संसेदजापि पदुमगब्भे निब्बत्तपोक्खरसातिब्राह्मणपदुमवतिदेवीआदयो विय, एवं विनिपातिकेसु निज्झामतण्हिकपेता नेरयिका विय ओपपातिकायेव, अवसेसा चतुयोनिकापि होन्ति. यथा ते एवं यक्खापि सब्बचतुप्पदपक्खिजातिदीघजातिआदयोपि सब्बे चतुयोनिकायेव.

चतुयोनिवण्णना निट्ठिता.

पञ्चगतिवण्णना

१५३. पञ्च खो इमा, सारिपुत्त, गतियोति एत्थ सुकतदुक्कटकम्मवसेन गन्तब्बाति गतियो. अपिच गतिगति निब्बत्तिगति अज्झासयगति विभवगति निप्फत्तिगतीति बहुविधा गति नाम. तत्थ ‘‘तं गतिं पेच्च गच्छामी’’ति (अ. नि. ४.१८४) च, ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति (ध. प. ४२०) च अयं गतिगति नाम. ‘‘इमेसं खो अहं भिक्खूनं सीलवन्तानं नेव जानामि गतिं वा अगतिं वा’’ति (म. नि. १.५०८) अयं निब्बत्तिगति नाम. ‘‘एवम्पि खो ते अहं ब्रह्मे गतिं च पजानामि जुतिञ्च पजानामी’’ति (म. नि. १.५०३) अयं अज्झासयगति नाम. ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति (परि. ३३९) अयं विभवगति नाम. ‘‘द्वेयेव गतियो भवन्ति अनञ्ञा’’ति (दी. नि. १.२५८; २.३४) अयं निप्फत्तिगति नाम. तासु इध गतिगति अधिप्पेता.

निरयोतिआदीसु निरतिअत्थेन निरस्सादट्ठेन निरयो. तिरियं अञ्छिताति तिरच्छाना. तेसं योनि तिरच्छानयोनि. पेच्चभावं पत्तानं विसयोति पेत्तिविसयो. मनसो उस्सन्नत्ता मनुस्सा. पञ्चहि कामगुणेहि अत्तनो अत्तनो आनुभावेहि च दिब्बन्तीति देवा. निरयञ्चाहं, सारिपुत्तातिआदीसु निरयोति सद्धिं ओकासेन खन्धा. तिरच्छानयोनिं चातिआदीसुपि एसेव नयो. मग्गं पटिपदन्ति उभयेनापि वुत्तगतिसंवत्तनिक कम्ममेव दस्सेति. यथा च पटिपन्नोति येन मग्गेन याय पटिपदाय पटिपन्नोति उभयम्पि एकतो कत्वा निद्दिसति. अपायन्तिआदीसु वड्ढिसङ्खाता सुखसङ्खाता वा अया अपेतत्ता अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति. दुक्कटकारिनो एत्थ विनिपतन्तीति विनिपातो. निब्बानञ्चाहन्ति इदं पन न केवलं गतिगतिमेव, गतिनिस्सरणं निब्बानम्पि जानामीति दस्सनत्थमाह. इध मग्गो पटिपदाति उभयेनापि अरियमग्गोव वुत्तो.

पञ्चगतिवण्णना निट्ठिता.

ञाणप्पवत्ताकारवण्णना

१५४. इदानि यथावुत्तेसु सत्तसु ठानेसु अट्ठसु ठानेसु अत्तनो ञाणप्पवत्ताकारं दस्सेन्तो इधाहं, सारिपुत्तातिआदिमाह.

तत्थ एकन्तदुक्खाति निच्चदुक्खा निरन्तरदुक्खा. तिब्बाति बहला. कटुकाति खरा. सेय्यथापीतिआदीनि ओपम्मदस्सनत्थं वुत्तानि. तत्थ कासूति आवाटोपि वुच्चति रासिपि.

‘‘किन्नु सन्तरमानोव, कासुं खणसि सारथि;

पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति. (जा. २.२२.३) –

एत्थ हि आवाटो कासु नाम.

‘‘अङ्गारकासुं अपरे फुनन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति. (जा. २.२२.४६२) –

एत्थ रासि. इध पन आवाटो अधिप्पेतो. तेनेवाह ‘‘साधिकपोरिसा’’ति. तत्थ साधिकं पोरिसं पमाणं अस्साति साधिकपोरिसा, अतिरेकपञ्चरतनाति अत्थो. वीतच्चिकानं वीतधूमानन्ति एतं परिळाहस्स बलवभावदीपनत्थं वुत्तं, अच्चिया वा सति धूमे वा सति, वातो समुट्ठाति, तेन परिळाहो न बलवा होति. घम्मपरेतोति घम्मानुगतो. तसितोति जाततण्हो. पिपासितोति उदकं पातुकामो. एकायनेन मग्गेनाति एकपथेनेव मग्गेन, अनुक्कमनियेन उभोसु पस्सेसु निरन्तरकण्टकरुक्खगहनेन. पणिधायाति अङ्गारकासुयं पत्थना नाम नत्थि, अङ्गारकासुं आरब्भ पन इरियापथस्स ठपितत्ता एवं वुत्तं.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – अङ्गारकासु विय हि निरयो दट्ठब्बो. अङ्गारकासुमग्गो विय निरयूपगं कम्मं. मग्गारुळ्हो विय कम्मसमङ्गी पुग्गलो. चक्खुमा पुरिसो विय दिब्बचक्खुको भगवा. यथा सो पुरिसो मग्गारुळ्हं दिस्वा विजानाति ‘‘अयं इमिना मग्गेन गन्त्वा अङ्गारकासुयं पतिस्सती’’ति, एवमेवं भगवा पाणातिपातादीसु यंकिञ्चि कम्मं आयूहन्तं एवं जानाति ‘‘अयं इमं कम्मं कत्वा निरये निब्बत्तिस्सत्ती’’ति. यथा सो पुरिसो अपरभागे तं अङ्गारकासुया पतितं पस्सति, एवमेव भगवा अपरभागे ‘‘सो पुरिसो तं कम्मं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो निरये निब्बत्तं पस्सति पञ्चविधबन्धनादिमहादुक्खं अनुभवन्तं. तत्थ किञ्चापि तस्स कम्मायूहनकाले अञ्ञो वण्णो, निरये निब्बत्तस्स अञ्ञो. अथापि ‘‘सो सत्तो तं कम्मं कत्वा कत्थ निब्बत्तो’’ति ओलोकेन्तस्स अनेकसहस्सानं सत्तानं मज्झे ठितोपि ‘‘अयं सो’’ति सोयेव सत्तो आपाथं आगच्छति, ‘‘दिब्बचक्खुबलं नाम एत’’न्ति वदन्ति.

दुतियउपमायं यस्मा अङ्गारकासुयं विय गूथकूपे परिळाहो नत्थि, तस्मा ‘‘एकन्तदुक्खा’’ति अवत्वा ‘‘दुक्खा’’तिआदिमाह. एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं. इमम्पि हि पुग्गलं भगवा हत्थियोनिआदीसु यत्थ कत्थचि निब्बत्तं वधबन्धनआकड्ढनविकड्ढनादीहि महादुक्खं अनुभवमानं पस्सतियेव.

ततियउपमायं तनुपत्तपलासोति न अब्भपटलं विय तनुपण्णो, विरळपण्णत्तं पनस्स सन्धाय इदं वुत्तं. कबरच्छायोति विरळच्छायो. दुक्खबहुलाति पेत्तिविसयस्मिञ्हि दुक्खमेव बहुलं, सुखं परित्तं कदाचि अनुभवितब्बं होति, तस्मा एवमाह. एत्थापि पुरिमनयेनेव ओपम्मसंसन्दनं वेदितब्बं.

चतुत्थउपमायं बहलपत्तपलासोति निरन्तरपण्णो पत्तसञ्छन्नो. सन्तच्छायोति पासाणच्छत्तं विय घनच्छायो. सुखबहुला वेदनाति मनुस्सलोके खत्तियकुलादीसु सुखबहुला वेदना वेदयितब्बा होति, ता वेदयमानं निपन्नं वा निसिन्नं वा पस्सामीति दस्सेति. इधापि ओपम्मसंसन्दनं पुरिमनयेनेव वेदितब्बं.

पञ्चमउपमायं पासादोति दीघपासादो. उल्लित्तावलित्तन्ति अन्तो चेव उल्लित्तं बहि च अवलित्तं. फुसितग्गळन्ति द्वारबाहाहि सद्धिं सुपिहितकवाटं. गोनकत्थतोति चतुरङ्गुलाधिकलोमेन काळकोजवेन अत्थतो. पटिकत्थतोति उण्णामयेन सेतअत्थरणेन अत्थतो. पटलिकत्थतोति घनपुप्फकेन उण्णामयअत्थरणेन अत्थतो. कदलिमिगपवरपच्चत्थरणोति कदलिमिगचम्ममयेन उत्तमपच्चत्थरणेन अत्थतो. तं किर पच्चत्थरणं सेतवत्थस्स उपरि कदलिमिगचम्मं अत्थरित्वा सिब्बेत्वा करोन्ति. सउत्तरच्छदोति सह उत्तरच्छदेन, उत्तरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो. उभतोलोहितकूपधानोति सीसूपधानञ्च पादूपधानञ्चाति पल्लङ्कस्स उभतो ठपितलोहितकूपधानो. इधापि उपमासंसन्दनं पुरिमनयेनेव वेदितब्बं.

अयं पनेत्थ अपरभागयोजना, यथा सो पुरिसो मग्गारुळ्हमेव जानाति ‘‘अयं एतेन मग्गेन गन्त्वा पासादं आरुय्ह कूटागारं पविसित्वा पल्लङ्के निसीदिस्सति वा निपज्जिस्सति वा’’ति, एवमेवं भगवा दानादीसु पुञ्ञकिरियवत्थूसु यंकिञ्चि कुसलकम्मं आयूहन्तंयेव पुग्गलं दिस्वा ‘‘अयं इमं कत्वा देवलोके निब्बत्तिस्सती’’ति जानाति. यथा सो पुरिसो अपरभागे तं पासादं आरुय्ह कूटागारं पविसित्वा पल्लङ्के निसिन्नं वा निपन्नं वा एकन्तसुखं निरन्तरसुखं वेदनं वेदयमानं पस्सति, एवमेवं भगवा अपरभागे ‘‘सो तं कल्याणं कत्वा कुहिं निब्बत्तो’’ति आलोकं वड्ढेत्वा दिब्बचक्खुना ओलोकेन्तो देवलोके निब्बत्तं पस्सति, नन्दनवनादीसु अच्छरासङ्घपरिवुतं दिब्बसम्पत्तिं अनुभवमानं.

ञाणप्पवत्ताकारवण्णना निट्ठिता.

आसवक्खयवारवण्णना

आसवक्खयवारे ‘‘दिब्बेन चक्खुना’’ति अवत्वा ‘‘तमेनं पस्सामी’’ति वुत्तं. तं कस्माति चे? नियमाभावा. इमञ्हि पुग्गलं दिब्बचक्खुनापि पस्सिस्सति, चेतोपरियञाणेनापि जानिस्सति, सब्बञ्ञुतञ्ञाणेनपि जानिस्सतियेव. एकन्तसुखा वेदनाति इदं किञ्चापि देवलोकसुखेन सद्धिं ब्यञ्जनतो एकं, अत्थतो पन नाना होति. देवलोकसुखञ्हि रागपरिळाहादीनं अत्थिताय न एकन्तेनेव सुखं. निब्बानसुखं पन सब्बपरिळाहानं वूपसमाय सब्बाकारेन एकन्तसुखं. उपमायम्पि ‘‘यथा पासादे एकन्तसुखा’’ति वुत्तं. तं मग्गपरिळाहस्स अवूपसन्तताय छातज्झत्तताय पिपासाभिभूतताय च न एकन्तमेव सुखं. वनसण्डे पन पोक्खरणियं ओरुय्ह रजोजल्लस्स पवाहितत्ता मग्गदरथस्स वूपसन्तताय भिसमूलखादनेन चेव मधुरोदकपानेन च खुप्पिपासानं विनीतताय उदकसाटकं परिवत्तेत्वा मट्ठदुकूलं निवासेत्वा तण्डुलत्थविकं उस्सीसके कत्वा उदकसाटकं पीळेत्वा हदये ठपेत्वा मन्दमन्देन च वातेन बीजयमानस्स निपन्नत्ता सब्बाकारेन एकन्तसुखं होति.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पोक्खरणी विय हि अरियमग्गो दट्ठब्बो. पोक्खरणिमग्गो विय पुब्बभागपटिपदा. मग्गारुळ्हो विय पटिपदासमङ्गीपुग्गलो. चक्खुमा पुरिसो विय दिब्बचक्खु भगवा. वनसण्डो विय निब्बानं. यथा सो पुरिसो मग्गारुळ्हं दिस्वाव जानाति ‘‘अयं इमिना मग्गेन गन्त्वा पोक्खरणियं न्हत्वा रमणीये वनसण्डे रुक्खमूले निसीदिस्सति वा निपज्जिस्सति वा’’ति, एवमेवं भगवा पटिपदं पूरेन्तमेव नामरूपं परिच्छिन्दन्तमेव पच्चयपरिग्गहं करोन्तमेव लक्खणारम्मणाय विपस्सनाय कम्मं करोन्तमेव जानाति ‘‘अयं इमं पटिपदं पूरेत्वा सब्बआसवे खेपेत्वा अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एवं वुत्तं फलसमापत्तिं उपसम्पज्ज विहरिस्सती’’ति. यथा सो पुरिसो अपरभागे तायं पोक्खरणियं न्हत्वा वनसण्डं पविसित्वा निसिन्नं वा निपन्नं वा एकन्तसुखं वेदनं वेदयमानं पस्सति, एवमेव भगवा अपरभागे तं पुग्गलं पटिपदं पूरेत्वा मग्गं भावेत्वा फलं सच्छिकत्वा निरोधसयनवरगतं निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा एकन्तसुखं वेदनं वेदयमानं पस्सति.

आसवक्खयवारवण्णना निट्ठिता.

दुक्करकारिकादिसुद्धिवण्णना

१५५. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागत’’न्ति इदं कस्मा आरद्धं? पाटियेक्कं अनुसन्धिवसेन आरद्धं. अयं किर सुनक्खत्तो दुक्करकारिकाय सुद्धि होतीति एवं लद्धिको. अथस्स भगवा मया एकस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्नागतं दुक्करं कतं, दुक्करकारको नाम मया सदिसो नत्थि. दुक्करकारेन सुद्धिया सति अहमेव सुद्धो भवेय्यन्ति दस्सेतुं इमं देसनं आरभि. अपिच अयं सुनक्खत्तो दुक्करकारिकाय पसन्नो, सो चस्स पसन्नभावो, ‘‘अद्दसा खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो अचेलं कोरक्खत्तियं चतुक्कुण्डिकं छमानिकिण्णं भक्खसं मुखेन खादन्तं मुखेन भुञ्जन्तं. दिस्वानस्स एतदहोसि ‘साधु रूपो वत, भो, अयं समणो चतुक्कुण्डिको छमानिकिण्णं भक्खसं मुखेनेव खादति, मुखेनेव भुञ्जती’’’ति एवमादिना पाथिकसुत्ते (दी. नि. ३.७) आगतनयेन वेदितब्बो.

अथ भगवा अयं दुक्करकारिकाय पसन्नो, मया च एतस्मिं अत्तभावे ठत्वा चतुरङ्गसमन्नागतं दुक्करं कतं, दुक्करकारे पसीदन्तेनापि अनेन मयि पसीदितब्बं सिया, सोपिस्स पसादो मयि नत्थीति दस्सेन्तो इमं देसनं आरभि.

तत्र ब्रह्मचरियन्ति दानम्पि वेय्यावच्चम्पि सिक्खापदम्पि ब्रह्मविहारापि धम्मदेसनापि मेथुनविरतिपि सदारसन्तोसोपि उपोसथोपि अरियमग्गोपि सकलसासनम्पि अज्झासयोपि वीरियम्पि वुच्चति.

‘‘किं ते वतं किं पन ब्रह्मचरियं,

किस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च ते नाग महाविमानं.

अहञ्च भरिया च मनुस्सलोके,

सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि,

सन्तप्पिता समणब्राह्मणा च.

तं मे वतं तं पन ब्रह्मचरियं,

तस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च मे धीर महाविमान’’न्ति. (जा. २.२२.१५९२, १५९३, १५९५) –

इमस्मिञ्हि पुण्णकजातके दानं ब्रह्मचरियन्ति वुत्तं.

‘‘केन पाणि कामददो, केन पाणि मधुस्सवो;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

तेन पाणि कामददो, तेन पाणि मधुस्सवो;

तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति. (पे. व. २७५) –

इमस्मिं अङ्कुरपेतवत्थुस्मिं वेय्यावच्चं ब्रह्मचरियन्ति वुत्तं. ‘‘एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव. ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदं ब्रह्मचरियन्ति वुत्तं. ‘‘तं खो पन मे पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय, यावदेव ब्रह्मलोकूपपत्तिया’’ति (दी. नि. २.३२९) इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारा ब्रह्मचरियन्ति वुत्तं. ‘‘एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्चुहायिन’’न्ति (सं. नि. १.१८४) एत्थ धम्मदेसना ब्रह्मचरियन्ति वुत्ता. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति (म. नि. १.८३) सल्लेखसुत्ते मेथुनविरति ब्रह्मचरियन्ति वुत्ता.

‘‘मयञ्च भरिया नातिक्कमाम,

अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम,

तस्मा हि अम्हं दहरा न मीयरे’’ति. (जा. १.१०.९७) –

महाधम्मपालजातके सदारसन्तोसो ब्रह्मचरियन्ति वुत्तो.

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५) –

एवं निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ब्रह्मचरियन्ति वुत्तो. ‘‘इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति (दी. नि. २.३२९) महागोविन्दसुत्तस्मिञ्ञेव अरियमग्गो ब्रह्मचरियन्ति वुत्तो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति (दी. नि. ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहं सासनं ब्रह्मचरियन्ति वुत्तं.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति. (जा. १.१.८) –

एत्थ अज्झासयो ब्रह्मचरियन्ति वुत्तो. इध पन वीरियं ब्रह्मचरियन्ति अधिप्पेतं. वीरियब्रह्मचरियस्स हि इदमेव सुत्तं. तदेतं एकस्मिं अत्तभावे चतुब्बिधस्स दुक्करस्स कतत्ता चतुरङ्गसमन्नागतन्ति वुत्तं.

तपस्सी सुदं होमीति सुदन्ति निपातमत्तं, तपनिस्सितको होमीति अत्थो. परमतपस्सीति परमो तपस्सी, तपनिस्सितकानं उत्तमो. लूखो सुदं होमीति लूखो होमि. जेगुच्छीति पापजेगुच्छिको. पविवित्तो सुदं होमीति पविवित्तो अहं होमि. तत्रास्सु मे इदं, सारिपुत्ताति तत्र चतुरङ्गे ब्रह्मचरिये इदं मम तपस्सिताय होति, तपनिस्सितकभावे मय्हं इदं अचेलकादितपस्सितकत्तं होतीति दस्सेति.

तत्थ अचेलकोति निच्चेलो नग्गो. मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो, ठितकोव उच्चारं करोमि, पस्सावं करोमि, खादामि भुञ्जामि च. हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखामि, उच्चारं वा कत्वा हत्थस्मिञ्ञेव दण्डकसञ्ञी हुत्वा हत्थेन अपलिखामीति दस्सेति. ते किर दण्डकं सत्तोति पञ्ञपेन्ति, तस्मा तेसं पटिपदं पूरेन्तो एवमकासि. भिक्खागहणत्थं एहि भद्दन्तेति वुत्तो न एतीति न एहिभद्दन्तिको. तेन हि तिट्ठ भद्दन्तेति वुत्तोपि न तिट्ठतीति न तिट्ठभद्दन्तिको. तदुभयम्पि तित्थिया एवं एतस्स वचनं कतं भविस्सतीति न करोन्ति. अहम्पि एवं अकासिन्ति दस्सेति. अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं. उद्दिस्सकतन्ति इदं तुम्हे उद्दिस्स कतन्ति एवं आरोचितभिक्खं. न निमन्तनन्ति असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथाति एवं निमन्तितभिक्खम्पि न सादियामि न गण्हामि.

न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हामि. न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा. ततोपि न गण्हामि. कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति. न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हामि. कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति. दण्डमुसलेसुपि एसेव नयो. न द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हामि. कस्मा? कबळन्तरायो होतीति. न गब्भिनियातिआदीसु पन गब्भिनिया कुच्छियं दारको किलमति, पायन्तिया दारकस्स खीरन्तरायो होति, पुरिसन्तरगताय रतिअन्तरायो होतीति न गण्हामि. न संकित्तीसूति संकित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति. उक्कट्ठाचेलको ततोपि न पटिग्गण्हाति.

न यत्थ साति यत्थ सुनखो पिण्डं लभिस्सामीति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हामि. कस्मा? एतस्स पिण्डन्तरायो होतीति. सण्डसण्डचारिनीति समूहसमूहचारिनी, सचे हि अचेलकं दिस्वा इमस्स भिक्खं दस्सामाति मानुसका भत्तगेहं पविसन्ति. तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति. ततो आहटं भिक्खं न गण्हामि. कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति, अहम्पि तथा अकासिं. न थुसोदकन्ति सब्बसस्ससम्भारेहि कतं लोणसोवीरकं. एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञ्ञी.

एकागारिकोति यो एकस्मिञ्ञेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति यो एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति. एकाहिकन्ति एकदिवसन्तरिकं. अद्धमासिकन्ति अद्धमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं. एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आभतं भत्तभोजनं.

साकभक्खोति अल्लसाकभक्खो. सामाकभक्खोति सामाकतण्डुलभक्खो. नीवारादीसु नीवारा नाम ताव अरञ्ञे सयंजातवीहिजाति. दद्दुलन्ति चम्मकारेहि चम्मं लिखित्वा छड्डितकसटं. हटं वुच्चति सिलेसोपि सेवालोपि कणिकारादिरुक्खनिय्यासोपि. कणन्ति कुण्डकं. आचामोति भत्तउक्खलिकाय लग्गो झामओदनो, तं छड्डितट्ठाने गहेत्वा खादति. ‘‘ओदनकञ्जिय’’न्तिपि वदन्ति. पिञ्ञाकादयो पाकटा एव. पवत्तफलभोजीति पतितफलभोजी.

साणानीति साणवाकचोळानि. मसाणानीति मिस्सकचोळानि. छवदुस्सानीति मतसरीरतो छड्डितवत्थानि. एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि. पंसुकूलानीति पथवियं छड्डितनन्तकानि. तिरितानीति रुक्खत्तचवत्थानि. अजिनन्ति अजिनमिगचम्मं. अजिनक्खिपन्ति तदेव मज्झे फालितं. सखुरकन्तिपि वदन्ति. कुसचीरन्ति कुसतिणं गन्थेत्वा कतचीरं. वाकचीरफलकचीरेसुपि एसेव नयो. केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलं. यं सन्धाय वुत्तं ‘‘यानि कानिचि, भिक्खवे, तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकुट्ठो अक्खायति. केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो दुक्खसम्फसो’’ति (अ. नि. ३.१३८). वालकम्बलन्ति अस्सवालादीहि कतकम्बलं. उलूकपक्खकन्ति उलूकपत्तानि गन्थेत्वा कतनिवासनं. उब्भट्ठकोति उद्धं ठितको. उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियं अनुयुत्तो, गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोमीति दस्सेति. सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेमि. सायं ततियमस्साति सायततियकं. पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामीति उदकोरोहनानुयोगं अनुयुत्तो विहरामीति दस्सेति.

१५६. नेकवस्सगणिकन्ति नेकवस्सगणसञ्जातं. रजोजल्लन्ति रजमलं, इदं अत्तनो रजोजल्लकवतसमादानकालं सन्धाय वदति. जेगुच्छिस्मिन्ति पापजिगुच्छनभावे. याव उदकबिन्दुम्हिपीति याव उदकथेवकेपि मम दया पच्चुपट्ठिता होति, को पन वादो अञ्ञेसु सक्खरकठलदण्डकवालिकादीसु. ते किर उदकबिन्दुं च एते च सक्खरकठलादयो खुद्दकपाणाति पञ्ञपेन्ति. तेनाह ‘‘याव उदकबिन्दुम्हिपि मे दया पच्चुपट्ठिता होती’’ति. उदकबिन्दुम्पि न हनामि न विनासेमि, किं कारणा. माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसिन्ति. निन्नथलतिणग्गरुक्खसाखादीसु विसमट्ठाने गते उदकबिन्दुसङ्खाते खुद्दकपाणे सङ्घातं वधं मा आपादेसिन्ति. एतमत्थं ‘‘सतोव अभिक्कमामी’’ति दस्सेति. अचेलकेसु किर भूमिं अक्कन्तकालतो पभुति सीलवा नाम नत्थि. भिक्खाचारं गच्छन्तापि दुस्सीलाव हुत्वा गच्छन्ति, उपट्ठाकानं गेहे भुञ्जन्तापि दुस्सीलाव हुत्वा भुञ्जन्ति. आगच्छन्तापि दुस्सीलाव हुत्वा आगच्छन्ति. यदा पन मोरपिञ्छेन फलकं सम्मज्जित्वा सीलं अधिट्ठाय निसीदन्ति, तदा सीलवन्ता नाम होन्ति.

वनकम्मिकन्ति कन्दमूलफलाफलादीनं अत्थाय वने विचरन्तं. वनेन वनन्ति वनतो वनं, एस नयो सब्बत्थ. संपतामीति गच्छामि. आरञ्ञकोति अरञ्ञे जातवुद्धो, इदं अत्तनो आजीवककालं सन्धाय वदति. बोधिसत्तो किर पासण्डपरिग्गण्हणत्थाय तं पब्बज्जं पब्बजि, निरत्थकभावं पन ञत्वापि न उप्पब्बज्जितो, बोधिसत्ता हि यं यं ठानं उपेन्ति, ततो अनिवत्तितधम्मा होन्ति, पब्बजित्वा पन मा मं कोचि अद्दसाति ततोव अरञ्ञं पविट्ठो. तेनेवाह ‘‘मा मं ते अद्दसंसु अहञ्च मा ते अद्दस’’न्ति.

गोट्ठाति गोवजा. पट्ठितगावोति निक्खन्तगावो. तत्थ चतुक्कुण्डिकोति वनन्तेयेव ठितो गोपालकानं गावीहि सद्धिं अपगतभावं दिस्वा द्वे हत्थे द्वे च जण्णुकानि भूमियं ठपेत्वा एवं चतुक्कुण्डिको उपसङ्कमित्वाति अत्थो. तानि सुदं आहारेमीति महल्लकवच्छकानं गोमयानि कसटानि निरोजानि होन्ति, तस्मा तानि वज्जेत्वा यानि तरुणवच्छकानं खीरपानेनेव वड्ढन्तानं सओजानि गोमयानि तानि कुच्छिपूरं खादित्वा पुन वनसण्डमेव पविसति. तं सन्धायाह ‘‘तानि सुदं आहारेमी’’ति. यावकीवञ्च मेति यत्तकं कालं मम सकं मुत्तकरीसं अपरिक्खीणं होति. याव मे द्वारवळञ्जो पवत्तित्थ, ताव तदेव आहारेमीति अत्थो. काले पन गच्छन्ते गच्छन्ते परिक्खीणमंसलोहितो उपच्छिन्नद्वारवळञ्जो वच्छकानं गोमयानि आहारेमि. महाविकटभोजनस्मिन्ति महन्ते विकटभोजने, अपकतिभोजनेति अत्थो.

१५७. तत्रास्सुदं, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होतीति. तत्राति पुरिमवचनापेक्खनं. सुदन्ति पदपूरणमत्ते निपातो. सारिपुत्ताति आलपनं. अयं पनेत्थ अत्थयोजना – तत्राति यं वुत्तं अञ्ञतरं भिंसनकं वनसण्डन्ति, तत्र यो सो भिंसनको वनसण्डो वुत्तो, तस्स भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति, भिंसनककिरियाय होतीति अत्थो. किं होति? इदं होति, यो कोचि अवीतरागो…पे… लोमानि हंसन्तीति.

अथ वा तत्राति सामिअत्थे भुम्मं. सु इति निपातो. किं सु नाम ते भोन्तो समणब्राह्मणातिआदीसु विय. इदन्ति अधिप्पेतमत्थं पच्चक्खं विय कत्वा दस्सनवचनं. सुदन्ति सु इदं, सन्धिवसेन इकारलोपो वेदितब्बो. चक्खुन्द्रियं इत्थिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं किं सूधवित्तन्तिआदीसु विय. अयं पनेत्थ अत्थयोजना, तस्स, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं इदंसु होतीति. भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो. एकस्स तकारस्स लोपो दट्ठब्बो. ‘‘भिंसनकत्तस्मि’’न्तियेव वा पाठो, भिंसनकताय इति वा वत्तब्बे लिङ्गविपल्लासो कतो, निमित्तत्थे चेतं भुम्मवचनं. तस्मा एवं सम्बन्धो वेदितब्बो, भिंसनकभावे इदंसु होति, भिंसनकभावनिमित्तं भिंसनकभावहेतु, भिंसनकभावपच्चया इदंसु होति. यो कोचि अवीतरागो तं वनसण्डं पविसति. येभुय्येन लोमानि हंसन्ति बहुतरानि लोमानि हंसन्ति, उद्धं मुखानि सूचिसदिसानि कण्टकसदिसानि च हुत्वा तिट्ठन्ति, अप्पानि न हंसन्ति, बहुतरानं वा सत्तानं हंसन्ति, अप्पकानं अतिसूरपुरिसानं न हंसन्तीति.

अन्तरट्ठकाति माघमासस्स अवसाने चतस्सो, फग्गुणमासस्स आदिम्हि चतस्सोति एवं उभिन्नं अन्तरे अट्ठरत्ति. अब्भोकासेति महासत्तो हिमपातसमये रत्तिं अब्भोकासे विहरति, अथस्स लोमकूपेसु आवुतमुत्ता विय हिमबिन्दूनि तिट्ठन्ति, सरीरं सेतदुकूलपारुतं विय होति. दिवा वनसण्डेति दिवा हिमबिन्दूसु सूरियातपसम्फस्सेन विगतेसु अस्सासोपि भवेय्य, अयं पन सूरिये उग्गच्छन्तेयेव वनसण्डं पविसति, तत्रापिस्स सूरियातपेन पग्घरन्तं हिमं सरीरेयेव पतति. दिवा अब्भोकासे विहरामि रत्तिं वनसण्डेति गिम्हकाले किरेस दिवा अब्भोकासे विहासि, तेनस्स कच्छेहि सेदधारा मुच्चिंसु, रत्तिं अस्सासो भवेय्य, अयं पन सूरिये अत्थं गच्छन्तेयेव वनसण्डं पविसति. अथस्स दिवा गहितउस्मे वनसण्डे अङ्गारकासुयं पक्खित्तो विय अत्तभावो परिदय्हित्थ. अनच्छरियाति अनुअच्छरिया. पटिभासीति उपट्ठासि.

सोतत्तोति दिवा आतपेन रत्तिं वनउस्माय सुतत्तो. सोसिन्नोति रत्तिं हिमेन दिवा हिमोदकेन सुट्ठु तिन्तो. भिंसनकेति भयजनके. नग्गोति निच्चेलो. निवासनपारुपने हि सति सीतं वा उण्हं वा न अतिबाधेय्य, तम्पि मे नत्थीति दस्सेति. न चग्गिमासिनोति अग्गिम्पि न उपगतो. एसनापसुतोति सुद्धिएसनत्थाय पसुतो, पयुत्तो. मुनीति, तदा अत्तानं मुनीति कत्वा कथेति.

छवट्ठिकानीति उपड्ढदड्ढानि अट्ठीनि. उपधायाति यथा सीसूपधानञ्च पादूपधानञ्च पञ्ञायति, एवं सन्थरित्वा तत्थ सेय्यं कप्पेमीति दस्सेति. गामण्डलाति गोपालदारका. ते किर बोधिसत्तस्स सन्तिकं गन्त्वा, सुमेध, त्वं इमस्मिं ठाने कस्मा निसिन्नो, कथेहीति वदन्ति. बोधिसत्तो अधोमुखो निसीदति, न कथेति. अथ नं ते अकथेतुं न दस्सामाति परिवारेत्वा ओट्ठुभन्ति सरीरे खेळं पातेन्ति. बोधिसत्तो एवम्पि न कथेति. अथ नं त्वं न कथेसीति ओमुत्तेन्ति पस्सावमस्स उपरि विस्सज्जेन्ति. बोधिसत्तो एवम्पि न कथेतियेव. ततो नं कथेहि कथेहीति पंसुकेन ओकिरन्ति. बोधिसत्तो एवम्पि न कथेतियेव. अथस्स न कथेसीति दण्डकसलाका गहेत्वा कण्णसोतेसु पवेसेन्ति. बोधिसत्तो दुक्खा तिब्बा कटुका वेदना अधिवासेन्तो कस्सचि किञ्चि न करिस्सामीति मतको विय अच्छति. तेनाह ‘‘न खो पनाहं, सारिपुत्त, अभिजानामि तेसु पापकं चित्तं उप्पादेता’’ति. न मया तेसु पापकं चित्तम्पि उप्पादितन्ति अत्थो. उपेक्खाविहारस्मिं होतीति उपेक्खाविहारो होति. विहारो एव हि विहारस्मिन्ति वुत्तो. तेनेव च ‘‘इदंसु मे’’ति एत्थापि अयंसु मेति एवं अत्थो वेदितब्बो. इमिना नयेन अञ्ञानिपि एवरूपानि पदानि वेदितब्बानि. इमिना इतो एकनवुतिकप्पे पूरितं उपेक्खाविहारं दस्सेति. यं सन्धायाह –

‘‘सुखपत्तो न रज्जामि, दुक्खे न होमि दुम्मनो;

सब्बत्थ तुलितो होमि, एसा मे उपेक्खापारमी’’ति.

दुक्करकारिकादिसुद्धिवण्णना निट्ठिता.

आहारसुद्धिवण्णना

१५८. आहारेन सुद्धीति कोलादिना एकच्चेन परित्तकआहारेन सक्का सुज्झितुन्ति एवंदिट्ठिनो होन्ति. एवमाहंसूति एवं वदन्ति. कोलेहीति पदरेहि. कोलोदकन्ति कोलानि मद्दित्वा कतपानकं. कोलविकतिन्ति कोलसाळवकोलपूवकोलगुळादिकोलविकारं. एतपरमोति एतं पमाणं परमं अस्साति एतपरमो. तदा एकनवुतिकप्पमत्थके पन न बेलुवपक्कतालपक्कपमाणो कोलो होति, यं एतरहि कोलस्स पमाणं, एत्तकोव होतीति अत्थो.

१५९. अधिमत्तकसिमानन्ति अतिविय किसभावं. आसीतिकपब्बानि वा काळपब्बानि वाति यथा आसीतिकवल्लिया वा काळवल्लिया वा सन्धिट्ठानेसु मिलायित्वा मज्झे उन्नतुन्नतानि होन्ति, एवं मय्हं अङ्गपच्चङ्गानि होन्तीति दस्सेति. ओट्ठपदन्ति यथा ओट्ठस्स पदं मज्झे गम्भीरं होति, एवमेवं बोधिसत्तस्स मिलाते मंसलोहिते वच्चद्वारस्स अन्तोपविट्ठत्ता आनिसदं मज्झे गम्भीरं होति. अथस्स भूमियं निसिन्नट्ठानं सरपोङ्खेन अक्कन्तं विय मज्झे उन्नतं होति. वट्टनावळीति यथा रज्जुया आवुनित्वा कता वट्टनावळी वट्टनानं अन्तरन्तरा निन्ना होति, वट्टनट्ठानेसु उन्नता, एवं पिट्ठिकण्टको उन्नतावनतो होति, जरसालाय गोपानसियोति जिण्णसालाय गोपानसियो, ता वंसतो मुच्चित्वा मण्डले पतिट्ठहन्ति, मण्डलतो मुच्चित्वा भूमियन्ति; एवं एका उपरि होति, एका हेट्ठाति ओलुग्गविलुग्गा भवन्ति. बोधिसत्तस्स पन न एवं फासुळियो, तस्स हि लोहिते छिन्ने मंसे मिलाते फासुळन्तरेहि चम्मानि हेट्ठा ओतिण्णानि, तं सन्धायेतं वुत्तं.

ओक्खायिकाति हेट्ठा अनुपविट्ठा. तस्स किर लोहिते छिन्ने मंसे मिलाते अक्खिआवाटका मत्थलुङ्गं आहच्च अट्ठंसु, तेनस्स एवरूपा अक्खितारका अहेसुं. आमकच्छिन्नोति अतितरुणकाले छिन्नो, सो हि वातातपेन संफुसति चेव मिलायति च. यावस्सु मे, सारिपुत्ताति, सारिपुत्त, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना होति. अथ वा यावस्सु मे, सारिपुत्त, भारियभारिया अहोसि दुक्करकारिका, मय्हं उदरच्छवि याव पिट्ठिकण्टकं अल्लीना अहोसीति एवमेत्थ सम्बन्धो वेदितब्बो. पिट्ठिकण्टकंयेव परिग्गण्हामीति सहउदरच्छविं गण्हामि. उदरच्छविंयेव परिग्गण्हामीति सहपिट्ठिकण्टकं गण्हामि. अवकुज्जो पपतामीति तस्स हि उच्चारपस्सावत्थाय निसिन्नस्स पस्सावो नेव निक्खमति, वच्चं पन एकं द्वे कटकट्ठिमत्तं निक्खमति. बलवदुक्खं उप्पादेति. सरीरतो सेदा मुच्चन्ति, तत्थेव अवकुज्जो भूमियं पतति. तेनाह ‘‘अवकुज्जो पपतामी’’ति. तमेव कायन्ति तं एकनवुतिकप्पमत्थके कायं. महासच्चकसुत्ते पन पच्छिमभविककायं सन्धाय इममेव कायन्ति आह. पूतिमूलानीति मंसे वा लोहिते वा सति तिट्ठन्ति. तस्स पन अभावे चम्मखण्डे लोमानि विय हत्थेयेव लग्गन्ति, तं सन्धायाह ‘‘पूतिमूलानि लोमानि कायस्मा पतन्ती’’ति.

अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं लोकुत्तरमग्गं. इमिस्सायेव अरियाय पञ्ञायाति विपस्सनापञ्ञाय अनधिगमा. यायं अरियाति या अयं मग्गपञ्ञा अधिगता. इदं वुत्तं होति – यथा एतरहि विपस्सनापञ्ञाय अधिगतत्ता मग्गपञ्ञा अधिगता, एवं एकनवुतिकप्पमत्थके विपस्सनापञ्ञाय अनधिगतत्ता लोकुत्तरमग्गपञ्ञं नाधिगतोस्मीति, मज्झिमभाणकत्थेरा पनाहु, इमिस्सायेवाति वुत्तपञ्ञापि यायं अरियाति वुत्तपञ्ञापि मग्गपञ्ञायेव. अथ ने भिक्खू आहंसु ‘‘एवं सन्ते मग्गस्स अनधिगतत्ता मग्गं नाधिगतोस्मीति इदं वुत्तं होति, भन्ते’’ति. आवुसो, किञ्चापि दीपेतुं न सक्कोमि, द्वेपि पन मग्गपञ्ञायेवाति, एतदेव चेत्थ युत्तं. इतरथा हि या अयन्ति निद्देसो अननुरूपो सिया.

आहारसुद्धिवण्णना निट्ठिता.

संसारसुद्धिआदिवण्णना

१६०. संसारेन सुद्धीति बहुकं संसरित्वा सुज्झन्तीति वदन्ति. उपपत्तिया सुद्धीति बहुकं उपपज्जित्वा सुज्झन्तीति वदन्ति. आवासेन सुद्धीति बहूसु ठानेसु वसित्वा सुज्झन्तीति वदन्ति. तीसुपि ठानेसु संसरणकवसेन संसारो. उपपज्जनकवसेन उपपत्ति. वसनकवसेन आवासोति खन्धायेव वुत्ता. यञ्ञेनाति बहुयागे यजित्वा सुज्झन्तीति वदन्ति. मुद्धावसित्तेनाति तीहि सङ्खेहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेन. अग्गिपारिचरियायाति बहुअग्गिपरिचरणेन सुज्झन्तीति वदन्ति.

१६१. दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. सुसुकाळकेसोति सुट्ठु काळकेसो. भद्रेन योब्बनेन समन्नागतोति इमिनास्स येन योब्बनेन समन्नागतो युवा, तं योब्बनं भद्दं लद्धकन्ति दस्सेति. पठमेन वयसाति पठमवयो नाम तेत्तिंस वस्सानि, तेन समन्नागतोति अत्थो, पञ्ञावेय्यत्तियेनाति पञ्ञावेय्यत्तिभावेन. जिण्णोति जराजिण्णो. वुद्धोति वड्ढित्वा ठितअङ्गपच्चङ्गो. महल्लकोति जातिमहल्लको. अद्धगतोति बहुअद्धानं गतो चिरकालातिक्कन्तो. वयो अनुप्पत्तोति वस्ससतस्स ततियकोट्ठासं पच्छिमवयं अनुप्पत्तो. आसीतिको मे वयो वत्ततीति इमं किर सुत्तं भगवा परिनिब्बानसंवच्छरे कथेसि. तस्मा एवमाह. परमायाति उत्तमाय. सतियातिआदीसु पदसतम्पि पदसहस्सम्पि वदन्तस्सेव गहणसमत्थता सति नाम. तदेव आधारणउपनिबन्धनसमत्थता गति नाम. एवं गहितं धारितं सज्झायं कातुं समत्थवीरियं धिति नाम. तस्स अत्थञ्च कारणञ्च दस्सनसमत्थता पञ्ञावेय्यत्तियं नाम.

दळ्हधम्मा धनुग्गहोति दळ्हं धनुं गहेत्वा ठितो इस्सासो. दळ्हधनु नाम द्विसहस्सथामं वुच्चति, द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. सिक्खितोति दस द्वादस वस्सानि आचरियकुले उग्गहितसिप्पो. कतहत्थोति कोचि सिप्पमेव उग्गण्हाति. कतहत्थो न होति, अयं पन कतहत्थो चिण्णवसीभावो. कतूपासनोति राजकुलादीसु दस्सितसिप्पो. लहुकेन असनेनाति अन्तो सुसिरं कत्वा तूलादीनि पूरेत्वा कतलाखापरिकम्मेन सल्लहुककण्डेन. एवं कतञ्हि एकउसभगामी द्वे उसभानि गच्छति, अट्ठउसभगामी सोळसउसभानि गच्छति. अप्पकसिरेनाति निदुक्खेन. अतिपातेय्याति अतिक्कमेय्य. एवं अधिमत्तसतिमन्तोति यथा सो धनुग्गहो तं विदत्थिचतुरङ्गुलछायं सीघं एव अतिक्कमेति, एवं पदसतम्पि पदसहस्सम्पि उग्गहेतुं उपधारेतुं सज्झायितुं अत्थकारणानि च उपपरिक्खितुं समत्थाति अत्थो. अञ्ञत्र असितपीतखायितसायिताति असितपीतादीनि हि भगवतापि कातब्बानि होन्ति, भिक्खूहिपि. तस्मा तेसं करणमत्तकालं ठपेत्वाति दस्सेति.

अपरियादिन्नायेवाति अपरिक्खीणायेव. सचे हि एको भिक्खु कायानुपस्सनं पुच्छति, अञ्ञो वेदनानुपस्सनं, अञ्ञो चित्तानुपस्सनं, अय्यो धम्मानुपस्सनं. इमिना पुट्ठं अहं पुच्छिस्सामीति एको एकं न ओलोकेति. एवं सन्तेपि तेसं वारो पञ्ञायति. एवं बुद्धानं पन वारो न पञ्ञायति, विदत्थिचतुरङ्गुलछायं अतिक्कमतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्चविधेन धम्मानुपस्सनं कथेति. तिट्ठन्तु वा ताव एते चत्तारो. सचे हि अञ्ञे चत्तारो सम्मप्पधानेसु, अञ्ञे इद्धिपादेसु, अञ्ञे पञ्च इन्द्रियेसु, अञ्ञे पञ्च बलेसु, अञ्ञे सत्त बोज्झङ्गेसु, अञ्ञे अट्ठ मग्गङ्गेसु पञ्हं पुच्छेय्युं, तम्पि भगवा कथेय्य. तिट्ठन्तु वा एते अट्ठ. सचे अञ्ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हं पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य. कस्मा? यावता हि लोकियमहाजना एकं पदं कथेन्ति. ताव आनन्दत्थेरो अट्ठ पदानि कथेति. आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळसपदानि कथेति. कस्मा? भगवतो हि जिव्हा मुदुका दन्तावरणं सुफुसितं वचनं अगलितं भवङ्गपरिवासो लहुको. तेनाह ‘‘अपरियादिन्नायेवस्स, सारिपुत्त, तथागतस्स धम्मदेसना’’ति.

तत्थ धम्मदसेनाति तन्तिठपना. धम्मपदब्यञ्जनन्ति पाळिया पदब्यञ्जनं, तस्स तस्स अत्थस्स ब्यञ्जनकं अक्खरं. पञ्हपटिभानन्ति पञ्हब्याकरणं. इमिना किं दस्सेति? तथागतो पुब्बे दहरकाले अक्खरानि सम्पिण्डेत्वा पदं वत्तुं सक्कोति, पदानि सम्पिण्डेत्वा गाथं वत्तुं सक्कोति, चतुअक्खरेहि वा अट्ठअक्खरेहि वा सोळसअक्खरेहि वा पदेहि युत्ताय गाथाय अत्थं वत्तुं सक्कोति. इदानि पन महल्लककाले अक्खरानि सम्पिण्डेत्वा पदं वा, पदानि सम्पिण्डेत्वा गाथं वा, गाथाय अत्थं वा वत्तुं न सक्कोतीति एवं नत्थि. दहरकाले च महल्लककाले च सब्बमेतं तथागतस्स अपरियादिन्नमेवाति इमं दस्सेति. मञ्चकेन चेपि मन्ति इदं बुद्धबलदीपनत्थमेव परिकप्पेत्वा आह. दसबलं पन मञ्चके आरोपेत्वा गामनिगमराजधानियो परिहरणकालो नाम नत्थि. तथागता हि पञ्चमे आयुकोट्ठासे खण्डिच्चादीहि अनभिभूता सुवण्णवण्णसरीरस्स वेवण्णिये अननुप्पत्ते देवमनुस्सानं पियमनापकालेयेव परिनिब्बायन्ति.

१६२. नागसमालोति तस्स थेरस्स नामं. पठमबोधियञ्हि वीसतिवस्सब्भन्तरे उपवाननागितमेघियत्थेरा विय अयम्पि भगवतो उपट्ठाको अहोसि. बीजयमानोति मन्दमन्देन तालवण्टवातेन भगवतो उतुसुखं समुट्ठापयमानो. एतदवोचाति सकलसुत्तन्तं सुत्वा भगवतो पुब्बचरितं दुक्करकारकं आगम्म पसन्नो एतं ‘‘अच्छरियं भन्ते’’तिआदिवचनं अवोच. तत्थ अच्छरं पहरितुं युत्तन्ति अच्छरियं. अभूतपुब्बं भूतन्ति अब्भुतं. उभयेनपि अत्तनो विम्हयमेव दीपेति. को नामो अयं भन्तेति इदं भद्दको वतायं धम्मपरियायो, हन्दस्स भगवन्तं आयाचित्वा नामं गण्हापेमीति अधिप्पायेन आह. अथस्स भगवा नामं गण्हन्तो तस्मा तिह त्वन्तिआदिमाह. तस्सत्थो, यस्मा इदं सुत्तं सुत्वा तव लोमानि हट्ठानि, तस्मा तिह त्वं, नागसमाल, इमं धम्मपरियायं ‘‘लोमहंसन परियायो’’त्वेव नं धारेहीति.

संसारसुद्धिआदिवण्णना निट्ठिता.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासीहनादसुत्तवण्णना निट्ठिता.

३. महादुक्खक्खन्धसुत्तवण्णना

१६३. एवं मे सुतन्ति महादुक्खक्खन्धसुत्तं. तत्थ विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन तयो तयो एव, ततो उद्धं सम्बहुलाति वुच्चन्ति. इध सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. पिण्डाय पाविसिंसूति पविट्ठा, ते पन न ताव पविट्ठा, पविसिस्सामाति निक्खन्तत्ता पन पविसिंसूति वुत्ता. यथा गामं गमिस्सामीति निक्खन्तपुरिसो तं गामं अप्पत्तोपि ‘‘कुहिं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. परिब्बाजकानं आरामोति जेतवनतो अविदूरे अञ्ञतित्थियानं परिब्बाजकानं आरामो अत्थि, तं सन्धाय एवमाहंसु. समणो, आवुसोति, आवुसो, तुम्हाकं सत्था समणो गोतमो. कामानं परिञ्ञन्ति कामानं पहानं समतिक्कमं पञ्ञपेति. रूपवेदनासुपि एसेव नयो.

तत्थ तित्थिया सकसमयं जानन्ता कामानं परिञ्ञं पञ्ञपेय्युं पठमज्झानं वदमाना, रूपानं परिञ्ञं पञ्ञपेय्युं अरूपभवं वदमाना, वेदनानं परिञ्ञं पञ्ञपेय्युं असञ्ञभवं वदमाना. ते पन ‘‘इदं नाम पठमज्झानं अयं रूपभवो अयं अरूपभवो’’तिपि न जानन्ति. ते पञ्ञपेतुं असक्कोन्तापि केवलं ‘‘पञ्ञपेम पञ्ञपेमा’’ति वदन्ति. तथागतो कामानं परिञ्ञं अनागामिमग्गेन पञ्ञपेति, रूपवेदनानं अरहत्तमग्गेन. ते एवं महन्ते विसेसे विज्जमानेपि इध नो, आवुसो, को विवेसोतिआदिमाहंसु.

तत्थ इधाति इमस्मिं पञ्ञापने. धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स वा गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेथ, तं किन्नामाति वदन्ति. दुतियपदेपि एसेव नयो. इति वेमज्झे भिन्नसुवण्णं विय सासनेन सद्धिं अत्तनो लद्धिवचनमत्तेन समधुरं ठपयिंसु. नेव अभिनन्दिंसूति एवमेतन्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति नयिदं एवन्ति नप्पटिसेधेसुं. कस्मा? ते किर तित्थिया नाम अन्धसदिसा, जानित्वा वा अजानित्वा वा कथेय्युन्ति नाभिनन्दिंसु, परिञ्ञन्ति वचनेन ईसकं सासनगन्धो अत्थीति नप्पटिक्कोसिंसु. जनपदवासिनो वा ते सकसमयपरसमयेसु न सुट्ठु कुसलातिपि उभयं नाकंसु.

१६५. न चेव सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरिञ्च विघातन्ति असम्पायनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानं नाम हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ यथाति कारणवचनं, न्ति निपातमत्तं. यस्मा अविसये पञ्हो पुच्छितो होतीति अत्थो. सदेवकेति सह देवेहि सदेवके. समारकादीसुपि एसेव नयो. एवं तीणि ठानानि लोके पक्खिपित्वा द्वे पजायाति पञ्चहिपि सत्तलोकमेव परियादियित्वा एतस्मिं सदेवकादिभेदे लोके तं देवं वा मनुस्सं वा न पस्सामीति दीपेति. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा अतथागतोपि अतथागतसावकोपि आराधेय्य परितोसेय्य. अञ्ञथा आराधनं नाम नत्थीति दस्सेति.

१६६. इदानि अत्तनो तेसं पञ्हानं वेय्याकरणेन चित्ताराधनं दस्सेन्तो को च, भिक्खवेतिआदिमाह. कामगुणाति कामयितब्बट्ठेन कामा. बन्धनट्ठेन गुणा. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं द्विगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो. ‘‘अन्तं अन्तगुणं (खु. पा. ३ द्वत्तिंसाकारे; दी. नि. २.३७७) कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसेव अधिप्पेतो, तेन वुत्तं ‘‘बन्धनट्ठेन गुणा’’ति. चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. एतेनुपायेन सोतविञ्ञेय्यादीसुपि अत्थो वेदितब्बो. इट्ठाति परियिट्ठा वा होन्तु मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कमनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसंहिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसंहिता. रजनीयाति रज्जनिया, रागुप्पत्तिकारणभूताति अत्थो.

१६७. यदि मुद्दायातिआदीसु मुद्दाति अङ्गुलिपब्बेसु सञ्ञं ठपेत्वा हत्थमुद्दा. गणनाति अच्छिद्दगणना. सङ्खानन्ति पिण्डगणना. याय खेत्तं ओलोकेत्वा इध एत्तका वीही भविस्सन्ति, रुक्खं ओलोकेत्वा इध एत्तकानि फलानि भविस्सन्ति, आकासं ओलोकेत्वा इमे आकासे सकुणा एत्तका नाम भविस्सन्तीति जानन्ति.

कसीति कसिकम्मं. वणिज्जाति जङ्घवणिज्जथलवणिज्जादिवणिप्पथो. गोरक्खन्ति अत्तनो वा परेसं वा गावो रक्खित्वा पञ्चगोरसविक्कयेन जीवनकम्मं. इस्सत्थो वुच्चति आवुधं गहेत्वा उपट्ठानकम्मं. राजपोरिसन्ति आवुधेन राजकम्मं कत्वा उपट्ठानं. सिप्पञ्ञतरन्ति गहितावसेसं हत्थिअस्ससिप्पादि. सीतस्स पुरक्खतोति लक्खं विय सरस्स सीतस्स पुरतो, सीतेन बाधीयमानोति अत्थो. उण्हेपि एसेव नयो. डंसादीसु डंसाति पिङ्गलमक्खिका. मकसाति सब्बमक्खिका, सरीसपाति ये केचि सरित्वा गच्छन्ति. रिस्समानोति रुप्पमानो, घट्टियमानो. मीयमानोति मरमानो. अयं, भिक्खवेति, भिक्खवे, अयं मुद्दादीहि जीविककप्पनं आगम्म सीतादिपच्चयो आबाधो. कामानं आदीनवोति कामेसु उपद्दवो, उपस्सग्गोति अत्थो. सन्दिट्ठिकोति पच्चक्खो सामं पस्सितब्बो. दुक्खक्खन्धोति दुक्खरासि. कामहेतूतिआदीसु पच्चयट्ठेन कामा अस्स हेतूति कामहेतु. मूलट्ठेन कामा निदानमस्साति कामनिदानो. लिङ्गविपल्लासेन पन कामनिदानन्ति वुत्तो. कारणट्ठेन कामा अधिकरणं अस्साति कामाधिकरणो. लिङ्गविपल्लासेनेव पन कामाधिकरणन्ति वुत्तो. कामानमेव हेतूति इदं नियमवचनं, कामपच्चया उप्पज्जतियेवाति अत्थो.

उट्ठहतोति आजीवसमुट्ठापकवीरियेन उट्ठहन्तस्स. घटतोति तं वीरियं पुब्बेनापरं घटेन्तस्स. वायमतोति वायामं परक्कमं पयोगं करोन्तस्स. नाभिनिप्फज्जन्तीति न निप्फज्जन्ति, हत्थं नाभिरुहन्ति. सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति. किलमतीति काये उप्पन्नदुक्खेन किलमति. परिदेवतीति वाचाय परिदेवति. उरत्ताळिन्ति उरं ताळेत्वा. कन्दतीति रोदति. सम्मोहं आपज्जतीति विसञ्ञी विय सम्मूळ्हो होति. मोघन्ति तुच्छं. अफलोति निप्फलो. आरक्खाधिकरणन्ति आरक्खकारणा. किन्तीति केन नु खो उपायेन. यम्पि मेति यम्पि मय्हं कसिकम्मादीनि कत्वा उप्पादितं धनं अहोसि. तम्पि नो नत्थीति तम्पि अम्हाकं इदानि नत्थि.

१६८. पुन चपरं, भिक्खवे, कामहेतूतिआदिनापि कारणं दस्सेत्वाव आदीनवं दीपेति. तत्थ कामहेतूति कामपच्चया राजानोपि राजूहि विवदन्ति. कामनिदानन्ति भावनपुंसकं, कामे निदानं कत्वा विवदन्तीति अत्थो. कामाधिकरणन्तिपि भावनपुंसकमेव, कामे अधिकरणं कत्वा विवदन्तीति अत्थो. कामानमेव हेतूति गामनिगमनगरसेनापतिपुरोहितट्ठानन्तरादीनं कामानमेव हेतु विवदन्तीति अत्थो. उपक्कमन्तीति पहरन्ति. असिचम्मन्ति असिञ्चेव खेटकफलकादीनि च. धनुकलापं सन्नय्हित्वाति धनुं गहेत्वा सरकलापं सन्नय्हित्वा. उभतोब्यूळन्ति उभतो रासिभूतं. पक्खन्दन्तीति पविसन्ति. उसूसूति कण्डेसु. विज्जोतलन्तेसूति विपरिवत्तन्तेसु. ते तत्थाति ते तस्मिं सङ्गामे.

अद्दावलेपना उपकारियोति चेत्थ मनुस्सा पाकारपादं अस्सखुरसण्ठानेन इट्ठकाहि चिनित्वा उपरि सुधाय लिम्पन्ति. एवं कता पाकारपादा उपकारियोति वुच्चन्ति. ता तिन्तेन कललेन सित्ता अद्दावलेपना नाम होन्ति. पक्खन्दन्तीति तासं हेट्ठा तिखिणअयसूलादीहि विज्झीयमानापि पाकारस्स पिच्छिलभावेन आरोहितुं असक्कोन्तापि उपधावन्तियेव. छकणकायाति कुथितगोमयेन. अभिवग्गेनाति सतदन्तेन. तं अट्ठदन्ताकारेन कत्वा ‘‘नगरद्वारं भिन्दित्वा पविसिस्सामा’’ति आगते उपरिद्वारे ठिता तस्स बन्धनयोत्तानि छिन्दित्वा तेन अभिवग्गेन ओमद्दन्ति.

१६९. सन्धिम्पि छिन्दन्तीति घरसन्धिम्पि छिन्दन्ति. निल्लोपन्ति गामे पहरित्वा महाविलोपं करोन्ति. एकागारिकन्ति पण्णासमत्तापि सट्ठिमत्तापि परिवारेत्वा जीवग्गाहं गहेत्वा आहरापेन्ति. परिपन्थेपि तिट्ठन्तीति पन्थदूहनकम्मं करोन्ति. अड्ढदण्डकेहीति मुग्गरेहि पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जियउक्खलिकम्मकारणं, तं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुथित्वा उपरि उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं, तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगळवाटपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वल्लित्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति.

राहुमुखन्ति राहुमुखकम्मकारणं, तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति. कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति. लोहितं पग्घरित्वा मुखं पूरेति. जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं, तं करोन्ता गीवतो पट्ठाय चम्मबद्धे कन्तित्वा गोप्फके ठपेन्ति. अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मबद्धे अक्कमित्वा अक्कमित्वा पतति. चीरकवासिकन्ति चीरकवासिककम्मकारणं, तं करोन्ता तथेव चम्मबद्धे कन्तित्वा कटियं ठपेन्ति. कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति. उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च जाणूसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति. सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं. तं कालेन कालं सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कारणा नाम नत्थि.

बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति. चम्मसंसन्हारूनि पग्घरित्वा सवन्ति. अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्दे अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविज्झन्ति. पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपन्ति. मंसरासियेव होति, अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति. पलालवट्टिं विय कत्वा पन वेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातकेहि सुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिसङ्खलिकमेव करोन्ति. सम्परायिकोति सम्पराये दुतियत्तभावे विपाकोति अत्थो.

१७०. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं. निब्बानञ्हि आगम्म कामेसु छन्दरागो विनीयति चेव पहीयति च, तस्मा निब्बानं छन्दरागविनयो छन्दरागप्पहानन्ति च वुत्तं. सामं वा कामे परिजानिस्सन्तीति सयं वा ते कामे तीहि परिञ्ञाहि परिजानिस्सन्ति. तथत्तायाति तथभावाय. यथापटिपन्नोति याय पटिपदाय पटिपन्नो.

१७१. खत्तियकञ्ञा वातिआदि अपरित्तेन विपुलेन कुसलेन गहितपटिसन्धिकं वत्थालङ्कारादीनि लभनट्ठाने निब्बत्तं दस्सेतुं वुत्तं. पन्नरसवस्सुद्देसिकाति पन्नरसवस्सवया. दुतियपदेपि एसेव नयो. वयपदेसं कस्मा गण्हाति? वण्णसम्पत्तिदस्सनत्थं. मातुगामस्स हि दुग्गतकुले निब्बत्तस्सापि एतस्मिं काले थोकं थोकं वण्णायतनं पसीदति. पुरिसानं पन वीसतिवस्सकाले पञ्चवीसतिवस्सकाले पसन्नं होति. नातिदीघातिआदीहि छदोसविरहितं सरीरसम्पत्तिं दीपेति. वण्णनिभाति वण्णोयेव.

जिण्णन्ति जराजिण्णं. गोपानसिवङ्कन्ति गोपानसी विय वङ्कं. भोग्गन्ति भग्गं, इमिनापिस्स वङ्कभावमेव दीपेति. दण्डपरायणन्ति दण्डपटिसरणं दण्डदुतियं. पवेधमानन्ति कम्पमानं. आतुरन्ति जरातुरं. खण्डदन्तन्ति जिण्णभावेन खण्डितदन्तं. पलितकेसन्ति पण्डरकेसं. विलूनन्ति लुञ्चित्वा गहितकेसं विय खल्लाटं. खलितसिरन्ति महाखल्लाटसीसं. वलिनन्ति सञ्जातवलिं. तिलकाहतगत्तन्ति सेतकाळतिलकेहि विकिण्णसरीरं. आबाधिकन्ति ब्याधिकं. दुक्खितन्ति दुक्खपत्तं.

बाळ्हगिलानन्ति अधिमत्तगिलानं. सिवथिकाय छड्डितन्ति आमकसुसाने पातितं. सेसमेत्थ सतिपट्ठाने वुत्तमेव. इधापि निब्बानंयेव छन्दरागविनयो.

१७३. नेव तस्मिं समये अत्तब्याबाधायाति तस्मिं समये अत्तनोपि दुक्खत्थाय न चेतेति. अब्याबज्झंयेवाति निद्दुक्खमेव.

१७४. यं, भिक्खवे, वेदना अनिच्चाति, भिक्खवे, यस्मा वेदना अनिच्चा, तस्मा अयं अनिच्चादिआकारोव वेदनाय आदीनवोति अत्थो, निस्सरणं वुत्तप्पकारमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महादुक्खक्खन्धसुत्तवण्णना निट्ठिता.

४. चूळदुक्खक्खन्धसुत्तवण्णना

१७५. एवं मे सुतन्ति चूळदुक्खक्खन्धसुत्तं. तत्थ सक्केसूति एवंनामके जनपदे. सो हि जनपदो सक्यानं राजकुमारानं वसनट्ठानत्ता सक्यात्वेव सङ्ख्यं गतो. सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगताव. कपिलवत्थुस्मिन्ति एवंनामके नगरे. तञ्हि कपिलस्स इसिनो निवासट्ठाने कतत्ता कपिलवत्थूति वुत्तं, तं गोचरगामं कत्वा. निग्रोधारामेति निग्रोधो नाम सक्को, सो ञातिसमागमकाले कपिलवत्थुं आगते भगवति अत्तनो आरामे विहारं कारेत्वा भगवतो निय्यातेसि, तस्मिं विहरतीति अत्थो. महानामोति अनुरुद्धत्थेरस्स भाता भगवतो चुळपितुपुत्तो. सुद्धोदनो सुक्कोदनो सक्कोदनो धोतोदनो अमितोदनोति इमे पञ्च जना भातरो. अमिता नाम देवी तेसं भगिनी. तिस्सत्थेरो तस्सा पुत्तो. तथागतो च नन्दत्थेरो च सुद्धोदनस्स पुत्ता, महानामो च अनुरुद्धत्थेरो च सुक्कोदनस्स. आनन्दत्थेरो अमितोदनस्स, सो भगवतो कनिट्ठो. महानामो महल्लकतरो सकदागामी अरियसावको.

दीघरत्तन्ति मय्हं सकदागामिफलुप्पत्तितो पट्ठाय चिररत्तं जानामीति दस्सेति. लोभधम्माति लोभसङ्खाता धम्मा, नानप्पकारकं लोभंयेव सन्धाय वदति. इतरेसुपि द्वीसु एसेव नयो. परियादाय तिट्ठन्तीति खेपेत्वा तिट्ठन्ति. इदञ्हि परियादानं नाम ‘‘सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं सब्बं रथकायं सब्बं पत्तिकायं परियादियित्वा जीवन्तंयेव नं ओसज्जेय्य’’न्ति (सं. नि. १.१२६) एत्थ गहणे आगतं. ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियती’’ति (सं. नि. ३.१०२) एत्थ खेपने. इधापि खेपने अधिप्पेतं. तेन वुत्तं ‘‘परियादियित्वाति खेपेत्वा’’ति.

येन मे एकदा लोभधम्मापीति येन मय्हं एकेकस्मिं काले लोभधम्मापि चित्तं परियादाय तिट्ठन्तीति पुच्छति. अयं किर राजा ‘‘सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्ती’’ति सञ्ञी अहोसि, अयं ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति, अप्पहीनकं उपादाय पहीनकम्पि पुन पच्छतोवावत्ततीति सञ्ञी होति. अरियसावकस्स एवं सन्देहो उप्पज्जतीति? आम उप्पज्जति. कस्मा? पण्णत्तिया अकोविदत्ता. ‘‘अयं किलेसो असुकमग्गवज्झो’’ति इमिस्सा पण्णत्तिया अकोविदस्स हि अरियसावकस्सपि एवं होति. किं तस्स पच्चवेक्खणा नत्थीति? अत्थि. सा पन न सब्बेसं परिपुण्णा होति. एको हि पहीनकिलेसमेव पच्चवेक्खति. एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव. इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टति. इति यस्स पच्चवेक्खणा न परिपुण्णा, तस्स मग्गवज्झकिलेसपण्णत्तियं अकोविदत्ता एवं होति.

१७६. सो एव खो तेति सोयेव लोभो दोसो मोहो च तव सन्ताने अप्पहीनो, त्वं पन पहीनसञ्ञी अहोसीति दस्सेति. सो च हि तेति सो तुय्हं लोभदोसमोहधम्मो. कामेति दुविधे कामे. न परिभुञ्जेय्यासीति मयं विय पब्बजेय्यासीति दस्सेति.

१७७. अप्पस्सादाति परित्तसुखा. बहुदुक्खाति दिट्ठधम्मिकसम्परायिकदुक्खमेवेत्थ बहुकं. बहुपायासाति दिट्ठधम्मिकसम्परायिको उपायासकिलेसोयेवेत्थ बहु. आदीनवोति दिट्ठधम्मिकसम्परायिको उपद्दवो. एत्थ भिय्योति एतेसु कामेसु अयं आदीनवोयेव बहु. अस्सादो पन हिमवन्तं उपनिधाय सासपो विय अप्पो, परित्तको. इति चेपि महानामाति महानाम एवं चेपि अरियसावकस्स. यथाभूतन्ति यथासभावं. सम्मा नयेन कारणेन पञ्ञाय सुट्ठु दिट्ठं होतीति दस्सेति. तत्थ पञ्ञायाति विपस्सनापञ्ञाय, हेट्ठामग्गद्वयञाणेनाति अत्थो. सो चाति सो एव मग्गद्वयेन दिट्ठकामादीनवो अरियसावको. पीतिसुखन्ति इमिना सप्पीतिकानि द्वे झानानि दस्सेति. अञ्ञं वा ततो सन्ततरन्ति ततो झानद्वयतो सन्ततरं अञ्ञं उपरिझानद्वयञ्चेव मग्गद्वयञ्च. नेव ताव अनावट्टी कामेसु होतीति अथ खो सो द्वे मग्गे पटिविज्झित्वा ठितोपि अरियसावको उपरि झानानं वा मग्गानं वा अनधिगतत्ता नेव ताव कामेसु अनावट्टी होति, अनावट्टिनो अनाभोगो न होति. आवट्टिनो साभोगोयेव होति. कस्मा? चतूहि झानेहि विक्खम्भनप्पहानस्स, द्वीहि मग्गेहि समुच्छेदप्पहानस्स अभावा.

मय्हम्पि खोति न केवलं तुय्हेव, अथ खो मय्हम्पि. पुब्बेव सम्बोधाति मग्गसम्बोधितो पठमतरमेव. पञ्ञाय सुदिट्ठं होतीति एत्थ ओरोधनाटका पजहनपञ्ञा अधिप्पेता. पीतिसुखं नाज्झगमन्ति सप्पीतिकानि द्वे झानानि न पटिलभिं. अञ्ञं वा ततो सन्ततरन्ति इध उपरि झानद्वयं चेव चत्तारो च मग्गा अधिप्पेता. पच्चञ्ञासिन्ति पटिअञ्ञासिं.

१७९. एकमिदाहं महानाम समयन्ति कस्मा आरद्धं? अयं पाटियेक्को अनुसन्धि. हेट्ठा कामानं अस्सादोपि आदीनवोपि कथितो, निस्सरणं न कथितं, तं कथेतुं अयं देसना आरद्धा. कामसुखल्लिकानुयोगो हि एको अन्तो अत्तकिलमथानुयोगो एकोति इमेहि अन्तेहि मुत्तं मम सासनन्ति उपरि फलसमापत्तिसीसेन सकलसासनं दस्सेतुम्पि अयं देसना आरद्धा.

गिज्झकूटे पब्बतेति तस्स पब्बतस्स गिज्झसदिसं कूटं अत्थि, तस्मा गिज्झकूटोति वुच्चति. गिज्झा वा तस्स कूटेसु निवसन्तीतिपि गिज्झकूटोति वुच्चति. इसिगिलिपस्सेति इसिगिलिपब्बतस्स पस्से. काळसिलायन्ति काळवण्णे पिट्ठिपासाणे. उब्भट्ठका होन्तीति उद्धंयेव ठितका होन्ति अनिसिन्ना. ओपक्कमिकाति उब्भट्ठकादिना अत्तनो उपक्कमेन निब्बत्तिता. निगण्ठो, आवुसोति अञ्ञं कारणं वत्तुं असक्कोन्ता निगण्ठस्स उपरि पक्खिपिंसु. सब्बञ्ञू सब्बदस्सावीति सो अम्हाकं सत्था अतीतानागतपच्चुप्पन्नं सब्बं जानाति पस्सतीति दस्सेति. अपरिसेसं ञाणदस्सनं पटिजानातीति सो अम्हाकं सत्था अपरिसेसं धम्मं जानन्तो अपरिसेससङ्खातं ञाणदस्सनं पटिजानाति, पटिजानन्तो च एवं पटिजानाति ‘‘चरतो च मे तिट्ठतो च…पे… पच्चुपट्ठित’’न्ति. तत्थ सततन्ति निच्चं. समितन्ति तस्सेव वेवचनं.

१८०. किं पन तुम्हे, आवुसो, निगण्ठा जानाथ एत्तकं वा दुक्खं निज्जिण्णन्ति इदं भगवा पुरिसो नाम यं करोति, तं जानाति. वीसतिकहापणे इणं गहेत्वा दस दत्वा ‘‘दस मे दिन्ना दस अवसिट्ठा’’ति जानाति, तेपि दत्वा ‘‘सब्बं दिन्न’’न्ति जानाति. खेत्तस्स ततियभागं लायित्वा ‘‘एको भागो लायितो, द्वे अवसिट्ठा’’ति जानाति. पुन एकं लायित्वा ‘‘द्वे लायिता, एको अवसिट्ठो’’ति जानाति. तस्मिम्पि लायिते ‘‘सब्बं निट्ठित’’न्ति जानाति, एवं सब्बकिच्चेसु कतञ्च अकतञ्च जानाति, तुम्हेहिपि तथा ञातब्बं सियाति दस्सेति. अकुसलानं धम्मानं पहानन्ति इमिना अकुसलं पहाय कुसलं भावेत्वा सुद्धन्तं पत्तो निगण्ठो नाम तुम्हाकं सासने अत्थीति पुच्छति.

एवं सन्तेति तुम्हाकं एवं अजाननभावे सति. लुद्दाति लुद्दाचारा. लोहितपाणिनोति पाणे जीविता वोरोपेन्ता लोहितेन मक्खितपाणिनो. पाणं हि हनन्तस्सपि यस्स लोहितेन पाणि न मक्खियति, सोपि लोहितपाणीत्वेव वुच्चति. कुरूरकम्मन्ताति दारुणकम्मा. मातरि पितरि धम्मिकसमणब्राह्मणादीसु च कतापराधा. मागविकादयो वा कक्खळकम्मा.

न खो, आवुसो, गोतमाति इदं निगण्ठा ‘‘अयं अम्हाकं वादे दोसं देति, मयम्पिस्स दोसं आरोपेमा’’ति मञ्ञमाना आरभिंसु. तस्सत्थो, ‘‘आवुसो, गोतम यथा तुम्हे पणीतचीवरानि धारेन्ता सालिमंसोदनं भुञ्जन्ता देवविमानवण्णाय गन्धकुटिया वसमाना सुखेन सुखं अधिगच्छथ, न एवं सुखेन सुखं अधिगन्तब्बं. यथा पन मयं उक्कुटिकप्पधानादीहि नानप्पकारणं दुक्खं अनुभवाम, एवं दुक्खेन सुखं अधिगन्तब्ब’’न्ति. सुखेन च हावुसोति इदं सचे सुखेन च सुखं अधिगन्तब्बं सिया. राजा अधिगच्छेय्याति दस्सनत्थं वुत्तं. तत्थ मागधोति मगधरट्ठस्स इस्सरो. सेनियोति तस्स नामं. बिम्बीति अत्तभावस्स नामं. सो तस्स सारभूतो दस्सनीयो पासादिको अत्तभावसमिद्धिया बिम्बिसारोति वुच्चति. सुखविहारितरोति इदं ते निगण्ठा रञ्ञो तीसु पासादेसु तिविधवयेहि नाटकेहि सद्धिं सम्पत्तिअनुभवनं सन्धाय वदन्ति. अद्धाति एकंसेन. सहसा अप्पटिसङ्खाति साहसं कत्वा, अप्पच्चवेक्खित्वाव यथा रत्तो रागवसेन दुट्ठो दोसवसेन मूळ्हो मोहवसेन भासति, एवमेवं वाचा भासिताति दस्सेति.

तत्थ पटिपुच्छिस्सामीति तस्मिं अत्थे पुच्छिस्सामि. यथा वो खमेय्याति यथा तुम्हाकं रुच्चेय्य. पहोतीति सक्कोति.

अनिञ्जमानोति अचलमानो. एकन्तसुखं पटिसंवेदीति निरन्तरसुखं पटिसंवेदी. ‘‘अहं खो, आवुसो, निगण्ठा पहोमि…पे… एकन्तसुखं पटिसंवेदी’’ति इदं अत्तनो फलसमापत्तिसुखं दस्सेन्तो आह. एत्थ च कथापतिट्ठापनत्थं राजवारे सत्त आदिं कत्वा पुच्छा कता. सत्त रत्तिन्दिवानि नप्पहोतीति हि वुत्ते छ पञ्च चत्तारीति सुखं पुच्छितुं होति. सुद्धवारे पन सत्ताति वुत्ते पुन छ पञ्च चत्तारीति वुच्चमानं अनच्छरियं होति, तस्मा एकं आदिं कत्वा देसना कता. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळदुक्खक्खन्धसुत्तवण्णना निट्ठिता.

५. अनुमानसुत्तवण्णना

१८१. एवं मे सुतन्ति अनुमानसुत्तं. तत्थ भग्गेसूति एवंनामके जनपदे, वचनत्थो पनेत्थ वुत्तानुसारेनेव वेदितब्बो. सुसुमारगिरेति एवंनामके नगरे. तस्स किर नगरस्स वत्थुपरिग्गहदिवसे अविदूरे उदकरहदे सुंसुमारो सद्दमकासि, गिरं निच्छारेसि. अथ नगरे निट्ठिते सुंसुमारगिरं त्वेवस्स नामं अकंसु. भेसकळावनेति भेसकळानामके वने. ‘‘भेसगळावने’’तिपि पाठो. मिगदायेति तं वनं मिगपक्खीनं अभयदिन्नट्ठाने जातं, तस्मा मिगदायोति वुच्चति.

पवारेतीति इच्छापेति. वदन्तूति ओवादानुसासनिवसेन वदन्तु, अनुसासन्तूति अत्थो. वचनीयोम्हीति अहं तुम्हेहि वत्तब्बो, अनुसासितब्बो ओवदितब्बोति अत्थो. सो च होति दुब्बचोति सो च दुक्खेन वत्तब्बो होति, वुत्तो न सहति. दोवचस्सकरणेहीति दुब्बचभावकारकेहि उपरि आगतेहि सोळसहि धम्मेहि. अप्पदक्खिणग्गाही अनुसासनिन्ति यो हि वुच्चमानो तुम्हे मं कस्मा वदथ, अहं अत्तनो कप्पियाकप्पियं सावज्जानवज्जं अत्थानत्थं जानामीति वदति. अयं अनुसासनिं पदक्खिणतो न गण्हाति, वामतो गण्हाति, तस्मा अप्पदक्खिणग्गाहीति वुच्चति.

पापिकानं इच्छानन्ति लामकानं असन्तसम्भवनपत्थनानं. पटिप्फरतीति पटिविरुद्धो, पच्चनीको हुत्वा तिट्ठति, अपसादेतीति किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञिस्ससीति एवं घट्टेति. पच्चारोपेतीति, त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, तं ताव पटिकरोहीति एवं पटिआरोपेति.

अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’ति वा वदति. ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनेति. बहिद्धा कथं अपनामेतीति ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ‘‘ततो राजगेहं गतोम्ही’’ति, राजगेहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसीति. तत्थ मे सूकरमंसं लद्धन्तिआदीनि वदन्तो कथं बहिद्धा विक्खिपति.

अपदानेति अत्तनो चरियाय. न सम्पायतीति, आवुसो, त्वं कुहिं वससि, कं निस्साय वससीति वा, यं त्वं वदेसि ‘‘मया एस आपत्तिं आपज्जन्नो दिट्ठो’’ति. त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ वा त्वं अच्छसि कत्थ वा अयन्तिआदिना नयेन चरियं पुट्ठो सम्पादेत्वा कथेतुं न सक्कोति.

१८३. तत्रावुसोति, आवुसो, तेसु सोळससु धम्मेसु. अत्तनाव अत्तानं एवं अनुमिनितब्बन्ति एवं अत्तनाव अत्ता अनुमेतब्बो तुलेतब्बो तीरेतब्बो.

१८४. पच्चवेक्खितब्बन्ति पच्चवेक्खितब्बो. अहोरत्तानुसिक्खिनाति दिवापि रत्तिम्पि सिक्खन्तेन, रतिञ्च दिवा च कुसलेसु धम्मेसु सिक्खन्तेन पीतिपामोज्जमेव उप्पादेतब्बन्ति अत्थो.

अच्छे वा उदकपत्तेति पसन्ने वा उदकभाजने. मुखनिमित्तन्ति मुखपटिबिम्बं. रजन्ति आगन्तुकरजं. अङ्गणन्ति तत्थ जातकं तिलकं वा पिळकं वा. सब्बेपिमे पापके अकुसले धम्मे पहीनेति इमिना सब्बप्पहानं कथेसि. कथं? एत्तका अकुसला धम्मा पब्बजितस्स नानुच्छविकाति पटिसङ्खानं उप्पादयतो हि पटिसङ्खानप्पहानंकथितं होति. सीलं पदट्ठानं कत्वा कसिणपरिकम्मं आरभित्वा अट्ठ समापत्तियो निब्बत्तेन्तस्स विक्खम्भनप्पहानं कथितं. समापत्तिं पदट्ठानं कत्वा विपस्सनं वड्ढेन्तस्स तदङ्गप्पहानं कथितं. विपस्सनं वड्ढेत्वा मग्गं भावेन्तस्स समुच्छेदप्पहानं कथितं. फले आगते पटिप्पस्सद्धिप्पहानं, निब्बाने आगते निस्सरणप्पहानन्ति एवं इमस्मिं सुत्ते सब्बप्पहानं कथितंव होति.

इदञ्हि सुत्तं भिक्खुपातिमोक्खं नामाति पोराणा वदन्ति. इदं दिवसस्स तिक्खत्तुं पच्चवेक्खितब्बं. पातो एव वसनट्ठानं पविसित्वा निसिन्नेन ‘‘इमे एत्तका किलेसा अत्थि नु खो मय्हं नत्थी’’ति पच्चवेक्खितब्बा. सचे अत्थीति पस्सति, तेसं पहानाय वायमितब्बं. नो चे पस्सति, सुपब्बजितोस्मीति अत्तमनेन भवितब्बं. भत्तकिच्चं कत्वा रत्तिट्ठाने वा दिवाट्ठाने वा निसीदित्वापि पच्चवेक्खितब्बं. सायं वसनट्ठाने निसीदित्वापि पच्चवेक्खितब्बं. तिक्खत्तुं असक्कोन्तेन द्वे वारे पच्चवेक्खितब्बं. द्वे वारे असक्कोन्तेन पन अवस्सं एकवारं पच्चवेक्खितब्बं, अप्पच्चवेक्खितुं न वट्टतीति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अनुमानसुत्तवण्णना निट्ठिता.

६. चेतोखिलसुत्तवण्णना

१८५. एवं मे सुतन्ति चेतोखिलसुत्तं. तत्थ चेतोखिलाति चित्तस्स थद्धभावा कचवरभावा खाणुकभावा. चेतसो विनिबन्धाति चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसो विनिबन्धा. वुद्धिन्तिआदीसु सीलेन वुद्धिं, मग्गेन विरुळ्हिं, निब्बानेन वेपुल्लं. सीलसमाधीहि वा वुद्धिं, विपस्सनामग्गेहि विरुळ्हिं, फलनिब्बानेहि वेपुल्लं. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा कङ्खति. सरीरे कङ्खमानो द्वत्तिंसवरलक्खणप्पटिमण्डितं नाम सरीरं अत्थि नु खो नत्थीति कङ्खति, गुणे कङ्खमानो अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञ्ञाणं अत्थि नु खो नत्थीति कङ्खति. विचिकिच्छतीति विचिनन्तो किच्छति, दुक्खं आपज्जति, विनिच्छेतुं न सक्कोति. नाधिमुच्चतीति एवमेतन्ति अधिमोक्खं न पटिलभति. न सम्पसीदतीति गुणेसु ओतरित्वा निब्बिचिकिच्छभावेन पसीदितुं, अनाविलो भवितुं न सक्कोति. आतप्पायाति किलेससन्तापकवीरियकरणत्थाय. अनुयोगायाति पुनप्पुनं योगाय. सातच्चायाति सततकिरियाय पधानायाति पदहनत्थाय. अयं पठमो चेतोखिलोति अयं सत्थरि विचिकिच्छासङ्खातो पठमो चित्तस्स थद्धभावो, एवमेतस्स भिक्खुनो अप्पहीनो होति. धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च. परियत्तिधम्मे कङ्खमानो, तेपिटकं बुद्धवचनं चतुरासीति धम्मक्खन्धसहस्सानीति वदन्ति, अत्थि नु खो एतं नत्थीति कङ्खति. पटिवेधधम्मे कङ्खमानो विपस्सनानिस्सन्दो मग्गो नाम, मग्गनिस्सन्दो फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति. तं अत्थि नु खो नत्थीति कङ्खति. सङ्घे कङ्खतीति सुप्पटिपन्नोतिआदीनं पदानं वसेन एवरूपं पटिपदं पटिपन्ना चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम, सो अत्थि नु खो नत्थीति कङ्खति. सिक्खाय कङ्खमानो अधिसीलसिक्खा नाम अधिचित्तसिक्खा नाम अधिपञ्ञासिक्खा नामाति वदन्ति. सा अत्थि नु खो नत्थीति कङ्खति. अयं पञ्चमोति अयं सब्रह्मचारीसु कोपसङ्खातो पञ्चमो चित्तस्स थद्धभावो कचवरभावो खाणुकभावो.

१८६. विनिबन्धेसु कामेति वत्थुकामेपि किलेसकामेपि. कायेति अत्तनो काये. रूपेति बहिद्धा रूपे. यावदत्थन्ति यत्तकं इच्छति, तत्तकं. उदरावदेहकन्ति उदरपूरं. तञ्हि उदरं अवदेहनतो उदरावदेहकन्ति वुच्चति. सेय्यसुखन्ति मञ्चपीठसुखं, उतुसुखं वा. पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्सवामपस्सानं सुखं होति, एवं उप्पन्नसुखं. मिद्धसुखन्ति निद्दासुखं. अनुयुत्तोति युत्तपयुत्तो विहरति.

पणिधायाति पत्थयित्वा. सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. वतन्ति वतसमादानं. तपोति तपचरणं. ब्रह्मचरियन्ति मेथुनविरति. देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि. देवञ्ञतरो वापि अप्पेसक्खदेवेसु वा अञ्ञतरो.

१८९. इद्धिपादेसु छन्दं निस्साय पवत्तो समाधि छन्दसमाधि. पधानभूता सङ्खारा पधानसङ्खारा. समन्नागतन्ति तेहि धम्मेहि उपेतं. इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादं. सेसेसुपि एसेव नयो, अयमेत्थ सङ्खेपो. वित्थारो पन इद्धिपादविभङ्गे आगतो येव. विसुद्धिमग्गेपिस्स अत्थो दीपितो. इति इमेहि चतूहि इद्धिपादेहि विक्खम्भनप्पहानं कथितं. उस्सोळ्हीयेव पञ्चमीति एत्थ उस्सोळ्हीति सब्बत्थ कत्तब्बवीरियं दस्सेति. उस्सोळ्हीपन्नरसङ्गसमन्नागतोति पञ्च चेतोखिलप्पहानानि पञ्च विनिबन्धप्पहानानि चत्तारो इद्धिपादा उस्सोळ्हीति एवं उस्सोळ्हिया सद्धिं पन्नरसहि अङ्गेहि समन्नागतो. भब्बोति अनुरूपो, अनुच्छविको. अभिनिब्भिदायाति ञाणेन किलेसभेदाय. सम्बोधायाति चतुमग्गसम्बोधाय. अनुत्तरस्साति सेट्ठस्स. योगक्खेमस्साति चतूहि योगेहि खेमस्स अरहत्तस्स. अधिगमायाति पटिलाभाय. सेय्यथाति ओपम्मत्थे निपातो. पीति सम्भावनत्थे. उभयेनपि सेय्यथापि नाम, भिक्खवेति दस्सेति.

कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वाति एत्थ पन किञ्चापि कुक्कुटिया वुत्तप्पकारतो ऊनाधिकानिपि अण्डानि होन्ति, वचनसिलिट्ठताय पन एवं वुत्तं. एवञ्हि लोके सिलिट्ठं वचनं होति. तानस्सूति तानि अस्सु, भवेय्युन्ति अत्थो. कुक्कुटिया सम्मा अधिसयितानीति ताय जनेत्तिया कुक्कुटिया पक्खे पसारेत्वा तेसं उपरि सयन्तिया सम्मा अधिसयितानि. सम्मा परिसेदितानीति कालेन कालं उतुं गाहापेन्तिया सुट्ठु समन्ततो सेदितानि उस्मीकतानि. सम्मा परिभावितानीति कालेन कालं सुट्ठु समन्ततो भावितानि, कुक्कुटगन्धं गाहापितानीति अत्थो. किञ्चापि तस्सा कुक्कुटियाति तस्सा कुक्कुटिया इमं तिविधकिरियाकरणेन अप्पमादं कत्वा किञ्चापि न एवं इच्छा उप्पज्जेय्य. अथ खो भब्बाव तेति अथ खो ते कुक्कुटपोतका वुत्तनयेन सोत्थिना अभिनिब्भिज्जितुं भब्बाव. ते हि यस्मा ताय कुक्कुटिया एवं तीहाकारेहि तानि अण्डानि परिपालीयमानानि न पूतीनि होन्ति. योपि नेसं अल्लसिनेहो, सोपि परियादानं गच्छति, कपालं तनुकं होति, पादनखसिखा च मुखतुण्डकञ्च खरं होति, सयं परिपाकं गच्छति, कपालस्स तनुत्ता बहि आलोको अन्तो पञ्ञायति, तस्मा ‘‘चिरं वत मयं सङ्कुटितहत्थपादा सम्बाधे सयिम्हा, अयञ्च बहि आलोको दिस्सति, एत्थ दानि नो सुखविहारो भविस्सती’’ति निक्खमितुकामा हुत्वा कपालं पादेन पहरन्ति, गीवं पसारेन्ति, ततो तं कपालं द्वेधा भिज्जति. अथ ते पक्खे विधुनन्ता तङ्खणानुरूपं विरवन्ता निक्खमन्तियेव, निक्खमित्वा च गामक्खेत्तं उपसोभयमाना विचरन्ति.

एवमेव खोति इदं ओपम्मसम्पटिपादनं. तं एवं अत्थेन संसन्देत्वा वेदितब्बं – तस्सा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं विय हि इमस्स भिक्खुनो उस्सोळ्हीपन्नरसेहि अङ्गेहि समन्नागतभावो. कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय पन्नरसङ्गसमन्नागतस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि. तस्सा तिविधकिरियाकरणेन अण्डानं अल्लसिनेहपरियादानं विय तस्स भिक्खुनो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं. अण्डकलापानं तनुभावो विय भिक्खुनो अविज्जण्डकोसस्स तनुभावो. कुक्कुटपोतकानं पादनखमुतुण्डकानं थद्धखरभावो विय भिक्खुनो विपस्सनाञाणस्स तिक्खखरविप्पसन्नसूरभावो. कुक्कुटपोतकानं परिणामकालो विय भिक्खुनो विपस्सनाञाणस्स परिणामकालो वड्ढितकालो गब्भग्गहणकालो. कुक्कुटपोतकानं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिक्खमनकालो विय तस्स भिक्खुनो विपस्सनाञाणगब्भं गण्हापेत्वा विचरन्तस्स तज्जातिकं उतुसप्पायं वा भोजनसप्पायं वा पुग्गलसप्पायं वा धम्मस्सवनसप्पायं वा लभित्वा एकासने निसिन्नस्सेव विपस्सनं वड्ढेन्तस्स अनुपुब्बाधिगतेन अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना अरहत्तप्पत्तकालो वेदितब्बो. यथा पन कुक्कुटपोतकानं परिणतभावं ञत्वा मातापि अण्डकोसं भिन्दति, एवं तथारूपस्स भिक्खुनो ञाणपरिपाकं ञत्वा सत्थापि –

‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;

सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति. (ध. प. २८५) –

आदिना नयेन ओभासं फरित्वा गाथाय अविज्जण्डकोसं पहरति, सो गाथापरियोसाने अविज्जाण्डकोसं भिन्दित्वा अरहत्तं पापुणाति. ततो पट्ठाय यथा ते कुक्कुटपोतका गामक्खेत्तं उपसोभयमाना तत्थ तत्थ विचरन्ति, एवं अयम्पि महाखीणासवो निब्बानरम्मणं फलसमापत्तिं अप्पेत्वा सङ्घारामं उपसोभयमानो विचरति.

इति इमस्मिं सुत्ते चत्तारि पहानानि कथितानि. कथं? चेतोखिलानञ्हि चेतोविनिबन्धानं पहानेन पटिसङ्खानप्पपहानं कथितं, इद्धिपादेहि विक्खम्भनप्पहानं कथित, मग्गे आगते समुच्छेदप्पहानं कथितं, फले आगते पटिप्पस्सद्धिप्पहानं कथितं. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चेतोखिलसुत्तवण्णना निट्ठिता.

७. वनपत्थपरियायसुत्तवण्णना

१९०. एवं मे सुतन्ति वनपत्थपरियायं. तत्थ वनपत्थपरियायन्ति वनपत्थकारणं, वनपत्थदेसनं वा.

१९१. वनपत्थं उपनिस्साय विहरतीति मनुस्सूपचारातिक्कन्तं वनसण्डसेनासनं निस्साय समणधम्मं करोन्तो विहरति. अनुपट्ठितातिआदीसु पुब्बे अनुपट्ठिता सति तं उपनिस्साय विहरतोपि न उपट्ठाति, पुब्बे असमाहितं चित्तं न समाधियति, पुब्बे अपरिक्खीणा आसवा न परिक्खयं गच्छन्ति, पुब्बे अननुप्पत्तं अनुत्तरं योगक्खेमसङ्खातं अरहत्तञ्च न पापुणातीति अत्थो. जीवितपरिक्खाराति जीवितसम्भारा. समुदानेतब्बाति समाहरितब्बा. कसिरेन समुदागच्छन्तीति दुक्खेन उप्पज्जन्ति. रत्तिभागं वा दिवसभागं वाति रत्तिकोट्ठासे वा दिवसकोट्ठासे वा. एत्थ च रत्तिभागे पटिसञ्चिक्खमानेन ञत्वा रत्तिंयेव पक्कमितब्बं, रत्तिं चण्डवाळादीनं परिबन्धे सति अरुणुग्गमनं आगमेतब्बं. दिवसभागे ञत्वा दिवाव पक्कमितब्बं, दिवा परिबन्धे सति सूरियत्थङ्गमनं आगमेतब्बं.

१९२. सङ्खापीति एवं समणधम्मस्स अनिप्फज्जनभावं जानित्वा. अनन्तरवारे पन सङ्खापीति एवं समणधम्मस्स निप्फज्जनभावं जानित्वा.

१९४. यावजीवन्ति याव जीवितं पवत्तति, ताव वत्थब्बमेव.

१९५. सो पुग्गलोति पदस्स नानुबन्धितब्बोति इमिना सम्बन्धो. अनापुच्छाति इध पन तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो.

१९७. सङ्खापीति एवं समणधम्मस्स अनिप्फज्जनभावं ञत्वा सो पुग्गलो नानुबन्धितब्बो, तं आपुच्छा पक्कमितब्बं.

१९८. अपि पनुज्जमानेनापीति अपि निक्कड्ढीयमानेनापि. एवरूपो हि पुग्गलो सचेपि दारुकलापसतं वा उदकघटसतं वा वालिकम्बणसतं वा दण्डं आहरापेति, मा इध वसीति निक्कड्ढापेति वा, तं तं खमापेत्वा यावजीवं वत्थब्बमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वनपत्थपरियायसुत्तवण्णना निट्ठिता.

८. मधुपिण्डिकसुत्तवण्णना

१९९. एवं मे सुतन्ति मधुपिण्डिकसुत्तं. तत्थ महावनन्ति हिमवन्तेन सद्धिं एकाबद्धं अरोपिमं जातिवनं, न यथा वेसालियं रोपितारोपितमिस्सकं. दिवाविहारायाति दिवा पटिसल्लानत्थाय. बेलुवलट्ठिकायाति तरुणबेलुवरुक्खस्स. दण्डपाणीति न जरादुब्बलताय दण्डहत्थो. अयञ्हि तरुणो पठमवये ठितो, दण्डचित्तताय पन सुवण्णदण्डं गहेत्वा विचरति, तस्मा दण्डपाणीति वुत्तो. जङ्घाविहारन्ति जङ्घाकिलमथविनोदनत्थं जङ्घाचारं. अनुचङ्कममानो अनुविचरमानोति आरामदस्सन-वनदस्सन-पब्बतदस्सनादीनं अत्थाय इतो चितो च विचरमानो. अधिच्चनिक्खमनो किरेस कदाचि देव निक्खमित्वा एवं विचरति. दण्डमोलुब्भाति दण्डं ओलुम्भित्वा गोपालकदारको विय दण्डं पुरतो ठपेत्वा दण्डमत्थके द्वे हत्थे पतिट्ठापेत्वा पिट्ठिपाणिं हनुकेन उप्पीळेत्वा एकमन्तं अट्ठासि.

२००. किंवादीति किंदिट्ठिको. किमक्खायीति किं कथेति. अयं राजा भगवन्तं अवन्दित्वा पटिसन्थारमत्तकमेव कत्वा पञ्हं पुच्छति. तम्पि न अञ्ञातुकामताय, अचित्तीकारेन पुच्छति. कस्मा? देवदत्तस्स पक्खिको किरेस. देवदत्तो अत्तनो सन्तिकं आगच्छमाने तथागते भिन्दति. सो किर एवं वदेति ‘‘समणो गोतमो अम्हाकं कुलेन सद्धिं वेरी, न नो कुलस्स वुद्धिं इच्छति. भगिनीपि मे चक्कवत्तिपरिभोगा, तं पहाय ‘नस्सतेसा’ति निक्खमित्वा पब्बजि. भागिनेय्योपि मे चक्कवत्तिबीजन्ति ञत्वा अम्हाकं कुलस्स वड्ढिया अतुस्सन्तो ‘नस्सतेत’न्ति तम्पि दहरकालेयेव पब्बाजेसि. अहं पन तेन विना वत्तितुं असक्कोन्तो अनुपब्बजितो. एवं पब्बजितम्पि मं पब्बजितदिवसतो पट्ठाय न उजुकेहि अक्खीहि ओलोकेति. परिसमज्झे भासन्तोपि महाफरसुना पहरन्तो विय आपायिको देवदत्तोतिआदीनि भासती’’ति. एवं अयम्पि राजा देवदत्तेन भिन्नो, तस्मा एवमकासि.

अथ भगवा यथा अयं राजा मया पञ्हे पुच्छिते न कथेतीति वत्तुं न लभति, यथा च भासितस्स अत्थं न जानाति, एवमस्स कथेस्सामीति तस्सानुच्छविकं कथेन्तो यथावादी खोतिआदिमाह.

तत्थ न केनचि लोके विग्गय्ह तिट्ठतीति लोके केनचि सद्धिं विग्गाहिककथं न करोति न विवदति. तथागतो हि लोकेन सद्धिं न विवदति; लोको पन तथागतेन सद्धिं अनिच्चन्ति वुत्ते निच्चन्ति वदमानो, दुक्खं, अनत्ता, असुभन्ति वुत्ते सुभन्ति वदमानो विवदति. तेनेवाह ‘‘नाहं, भिक्खवे, लोकेन विवदामि, लोकोव खो, भिक्खवे, मया विवदति, तथा न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदति, अधम्मवादीव खो, भिक्खवे, विवदती’’ति (सं. नि. ३.९४). यथाति येन कारणेन. कामेहीति वत्थुकामेहिपि किलेसकामेहिपि. तं ब्राह्मणन्ति तं खीणासवं ब्राह्मणं. अकथंकथिन्ति निब्बिचिकिच्छं. छिन्नकुक्कुच्चन्ति विप्पटिसारकुक्कुच्चस्स चेव हत्थपादकुक्कुच्चस्स च छिन्नत्ता छिन्नकुक्कुच्चं. भवाभवेति पुनप्पुनब्भवे, हीनपणीते वा भवे, पणीतो हि भवो वुद्धिप्पत्तो अभवोति वुच्चति. सञ्ञाति किलेससञ्ञा. किलेसायेव वा इध सञ्ञानामेन वुत्ता, तस्मा येन कारणेन कामेहि विसंयुत्तं विहरन्तं तं लोके निन्नावादिं खीणासवब्राह्मणं किलेससञ्ञा नानुसेन्ति, तञ्च कारणं अहं वदामीति अयमेत्थ अत्थो. इति भगवा अत्तनो खीणासवभावं दीपेति. निल्लाळेत्वाति नीहरित्वा कीळापेत्वा. तिविसाखन्ति तिसाखं. नलाटिकन्ति वलिभङ्गं नलाटे तिस्सो राजियो दस्सेन्तो वलिभङ्गं वुट्ठापेत्वाति अत्थो. दण्डमोलुब्भाति दण्डं उप्पीळेत्वा. ‘‘दण्डमालुब्भा’’तिपि पाठो, गहेत्वा पक्कामीति अत्थो.

२०१. अञ्ञतरोति नामेन अपाकटो एको भिक्खु. सो किर अनुसन्धिकुसलो, भगवता यथा दण्डपाणी न जानाति, तथा मया कथितन्ति वुत्ते किन्ति नु खो भगवता अविञ्ञेय्यं कत्वा पञ्हो कथितोति अनुसन्धिं गहेत्वा दसबलं याचित्वा इमं पञ्हं भिक्खुसङ्घस्स पाकटं करिस्सामीति उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दसनखसमुज्जलं अञ्जलिं पग्गय्ह किंवादी पन, भन्ते भगवातिआदिमाह.

यतोनिदानन्ति भावनपुंसकं एतं, येन कारणेन यस्मिं कारणे सतीति अत्थो. पपञ्चसञ्ञासङ्खाति एत्थ सङ्खाति कोट्ठासो. पपञ्चसञ्ञाति तण्हामानदिट्ठिपपञ्चसम्पयुत्ता सञ्ञा, सञ्ञानामेन वा पपञ्चायेव वुत्ता. तस्मा पपञ्चकोट्ठासाति अयमेत्थ अत्थो. समुदाचरन्तीति पवत्तन्ति. एत्थ चे नत्थि अभिनन्दितब्बन्ति यस्मिं द्वादसायतनसङ्खाते कारणे सति पपञ्चसञ्ञासङ्खा समुदाचरन्ति, एत्थ एकायतनम्पि चे अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं नत्थीति अत्थो. तत्थ अभिनिन्दितब्बन्ति अहं ममन्ति अभिनन्दितब्बं. अभिवदितब्बन्ति अहं ममाति वत्तब्बं. अज्झोसितब्बन्ति अज्झोसित्वा गिलित्वा परिनिट्ठपेत्वा गहेतब्बयुत्तं. एतेनेत्थ तण्हादीनंयेव अप्पवत्तिं कथेति. एसेवन्तोति अयं अभिनन्दनादीनं नत्थिभावोव रागानुसयादीनं अन्तो. एसेव नयो सब्बत्थ.

दण्डादानादीसु पन याय चेतनाय दण्डं आदियति, सा दण्डादानं. याय सत्थं आदियति परामसति, सा सत्थादानं. मत्थकप्पत्तं कलहं. नानागाहमत्तं विग्गहं. नानावादमत्तं विवादं. तुवं तुवन्ति एवं पवत्तं तुवं तुवं. पियसुञ्ञकरणं पेसुञ्ञं. अयथासभावं मुसावादं करोति, सा मुसावादोति वेदितब्बा. एत्थेतेति एत्थ द्वादससु आयतनेसु एते किलेसा. किलेसा हि उप्पज्जमानापि द्वादसायतनानि निस्साय उप्पज्जन्ति, निरुज्झमानापि द्वादससु आयतनेसुयेव निरुज्झन्ति. एवं यत्थुप्पन्ना, तत्थेव निरुद्धा होन्ति. स्वायमत्थो समुदयसच्चपञ्हेन दीपेतब्बो –

‘‘सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसती’’ति वत्वा – ‘‘यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. किञ्च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूप’’न्तिआदिना (विभ. २०३) नयेन द्वादससुयेव आयतनेसु तस्सा उप्पत्ति च निरोधो च वुत्तो. यथेव च तण्हा द्वादससु आयतनेसु उप्पज्जित्वा निब्बानं आगम्म निरुद्धापि आयतनेसु पुन समुदाचारस्स अभावतो आयतनेसुयेव निरुद्धाति वुत्ता, एवमिमेपि पापका अकुसला धम्मा आयतनेसु निरुज्झन्तीति वेदितब्बा. अथ वा य्वायं अभिनन्दनादीनं अभावोव रागानुसयादीनं अन्तोति वुत्तो. एत्थेते रागानुसयादीनं अन्तोति लद्धवोहारे निब्बाने पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. यञ्हि यत्थ नत्थि, तं तत्थ निरुद्धं नाम होति, स्वायमत्थो निरोधपञ्हेन दीपेतब्बो. वुत्तञ्हेतं ‘‘दुतियं झानं समापन्नस्स वितक्कविचारा वचीसङ्खारा पटिप्पस्सद्धा होन्ती’’तिआदि (पटि. म. १.८३).

२०२. सत्थु चेव संवण्णितोति सत्थारा च पसंसितो. विञ्ञूनन्ति इदम्पि करणत्थे सामिवचनं, पण्डितेहि सब्रह्मचारीहि च सम्भावितोति अत्थो. पहोतीति सक्कोति.

२०३. अतिक्कम्मेव मूलं अतिक्कम्म खन्धन्ति सारो नाम मूले वा खन्धे वा भवेय्य, तम्पि अतिक्कमित्वाति अत्थो. एवंसम्पदन्ति एवंसम्पत्तिकं, ईदिसन्ति अत्थो. अतिसित्वाति अतिक्कमित्वा. जानं जानातीति जानितब्बमेव जानाति. पस्सं पस्सतीति पस्सितब्बमेव पस्सति. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवं भगवा. भगवा पन जानन्तो जानातियेव, पस्सन्तो पस्सतियेव. स्वायं दस्सनपरिणायकट्ठेन चक्खुभूतो. विदितकरणट्ठेन ञाणभूतो. अविपरीतसभावट्ठेन परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा चक्खु विय भूतोति चक्खुभूतोति एवमेतेसु पदेसु अत्थो वेदितब्बो. स्वायं धम्मस्स वत्तनतो वत्ता. पवत्तापनतो पवत्ता. अत्थं नीहरित्वा दस्सनसमत्थताय अत्थस्स निन्नेता. अमताधिगमाय पटिपत्तिं ददातीति अमतस्स दाता. अगरुं कत्वाति पुनप्पुनं आयाचापेन्तोपि हि गरुं करोति नाम, अत्तनो सावकपारमीञाणे ठत्वा सिनेरूपादतो वालुकं उद्धरमानो विय दुब्बिञ्ञेय्यं कत्वा कथेन्तोपि गरुं करोतियेव नाम. एवं अकत्वा अम्हे पुनप्पुनं अयाचापेत्वा सुविञ्ञेय्यम्पि नो कत्वा कथेहीति वुत्तं होति.

२०४. यं खो नो आवुसोति एत्थ किञ्चापि ‘‘यं खो वो’’ति वत्तब्बं सिया, ते पन भिक्खू अत्तना सद्धिं सङ्गण्हन्तो ‘‘यं खो नो’’ति आह. यस्मा वा उद्देसोव तेसं उद्दिट्ठोव. भगवा पन थेरस्सापि तेसम्पि भगवाव. तस्मा भगवाति पदं सन्धायपि एवमाह, यं खो अम्हाकं भगवा तुम्हाकं संखित्तेन उद्देसं उद्दिसित्वाति अत्थो.

चक्खुञ्चावुसोतिआदीसु अयमत्थो, आवुसो, निस्सयभावेन चक्खुपसादञ्च आरम्मणभावेन चतुसमुट्ठानिकरूपे च पटिच्च चक्खुविञ्ञाणं नाम उप्पज्जति. तिण्णं सङ्गति फस्सोति तेसं तिण्णं सङ्गतिया फस्सो नाम उप्पज्जति. तं फस्सं पटिच्च सहजातादिवसेन फस्सपच्चया वेदना उप्पज्जति. ताय वेदनाय यं आरम्मणं वेदेति, तदेव सञ्ञा सञ्जानाति, यं सञ्ञा सञ्जानाति, तदेव आरम्मणं वितक्को वितक्केति. यं वितक्को वितक्केति, तदेवारम्मणं पपञ्चो पपञ्चेति. ततोनिदानन्ति एतेहि चक्खुरूपादीहि कारणेहि. पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्तीति तं अपरिञ्ञातकारणं पुरिसं पपञ्चकोट्ठासा अभिभवन्ति, तस्स पवत्तन्तीति अत्थो. तत्थ फस्सवेदनासञ्ञा चक्खुविञ्ञाणेन सहजाता होन्ति. वितक्को चक्खुविञ्ञाणानन्तरादीसु सवितक्कचित्तेसु दट्ठब्बो. पपञ्चसङ्खा जवनेन सहजाता होन्ति. यदि एवं कस्मा अतीतानागतग्गहणं कतन्ति? तथा उप्पज्जनतो. यथेव हि एतरहि चक्खुद्वारिको पपञ्चो चक्खुञ्च रूपे च फस्सवेदनासञ्ञावितक्के च पटिच्च उप्पन्नो, एवमेवं अतीतानागतेसुपि चक्खुविञ्ञेय्येसु रूपेसु तस्सुप्पत्तिं दस्सेन्तो एवमाह.

सोतञ्चावुसोतिआदीसुपि एसेव नयो. छट्ठद्वारे पन मनन्ति भवङ्गचित्तं. धम्मेति तेभूमकधम्मारम्मणं. मनोविञ्ञाणन्ति आवज्जनं वा जवनं वा. आवज्जने गहिते फस्सवेदनासञ्ञावितक्का आवज्जनसहजाता होन्ति. पपञ्चो जवनसहजातो. जवने गहिते सहावज्जनकं भवङ्ग मनो नाम होति, ततो फस्सादयो सब्बेपि जवनेन सहजाताव. मनोद्वारे पन यस्मा अतीतादिभेदं सब्बम्पि आरम्मणं होति, तस्मा अतीतानागतपच्चुप्पन्नेसूति इदं युत्तमेव.

इदानि वट्टं दस्सेन्तो सो वतावुसोति देसनं आरभि. फस्सपञ्ञत्तिं पञ्ञपेस्सतीति फस्सो नाम एको धम्मो उप्पज्जतीति एवं फस्सपञ्ञत्तिं पञ्ञपेस्सति, दस्सेस्सतीति अत्थो. एस नयो सब्बत्थ. एवं इमस्मिं सति इदं होतीति द्वादसायतनवसेन सकलं वट्टं दस्सेत्वा इदानि द्वादसायतनपटिक्खेपवसेन विवट्टं दस्सेन्तो सो वतावुसो चक्खुस्मिं असतीति देसनं आरभि. तत्थ वुत्तनयेनेव अत्थो वेदितब्बो.

एवं पञ्हं विस्सज्जेत्वा इदानि सावकेन पञ्हो कथितोति मा निक्कङ्खा अहुवत्थ, अयं भगवा सब्बञ्ञुतञाणतुलं गहेत्वा निसिन्नो, इच्छमाना तमेव उपसङ्कमित्वा निक्कङ्खा होथाति उय्योजेन्तो आकङ्खमाना च पनातिआदिमाह.

२०५. इमेहि आकारेहीति इमेहि कारणेहि पपञ्चुप्पत्तिया पाटियेक्ककारणेहि चेव वट्टविवट्टकारणेहि च. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनेहि. ब्यञ्जनेहीति पाटियेक्कअक्खरेहि. पण्डितोति पण्डिच्चेन समन्नागतो. चतूहि वा कारणेहि पण्डितो धातुकुसलो आयतनकुसलो पच्चयाकारकुसलो कारणाकारणकुसलोति. महापञ्ञोति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गहणसमत्थाय महापञ्ञाय समन्नागतो. यथा तं महाकच्चानेनाति यथा महाकच्चानेन ब्याकतं, तं सन्धाय न्ति वुत्तं. यथा महाकच्चानेन ब्याकतं, अहम्पि तं एवमेवं ब्याकरेय्येन्ति अत्थो.

मधुपिण्डिकन्ति महन्तं गुळपूवं बद्धसत्तुगुळकं वा. असेचनकन्ति असेचितब्बकं. सप्पिफाणितमधुसक्करादीसु इदं नामेत्थ मन्दं इदं बहुकन्ति न वत्तब्बं समयोजितरसं. चेतसोति चिन्तकजातिको. दब्बजातिकोति पण्डितसभावो. को नामो अयन्ति इदं थेरो अतिभद्दको अयं धम्मपरियायो, दसबलस्स सब्बञ्ञुतञ्ञाणेनेवस्स नामं गण्हापेस्सामीति चिन्तेत्वा आह. तस्माति यस्मा मधुपिण्डिको विय मधुरो, तस्मा मधुपिण्डिकपरियायोत्वेव नं धारेहीति वदति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मधुपिण्डिकसुत्तवण्णना निट्ठिता.

९. द्वेधावितक्कसुत्तवण्णना

२०६. मे सुतन्ति द्वेधावितक्कसुत्तं. तत्थ द्विधा कत्वा द्विधा कत्वाति द्वे द्वे भागे कत्वा. कामवितक्कोति कामपटिसंयुत्तो वितक्को. ब्यापादवितक्कोति ब्यापादपटिसंयुत्तो वितक्को. विहिंसावितक्कोति विहिंसापटिसंयुत्तो वितक्को. एकं भागन्ति अज्झत्तं वा बहिद्धा वा ओळारिको वा सुखुमो वा सब्बो पायं वितक्को अकुसलपक्खिकोयेवाति तयोपि कामब्यापादविहिंसावितक्के एकं कोट्ठासमकासिं. कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को नाम, सो याव पठमज्झाना वट्टति. अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को, सो मेत्तापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति. अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को, सो करुणापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति. दुतियं भागन्ति सब्बोपायं कुसलपक्खिकोयेवाति दुतियं कोट्ठासमकासिं. इमिना बोधिसत्तस्स वितक्कनिग्गहणकालो कथितो.

बोधिसत्तस्स हि छब्बस्सानि पधानं पदहन्तस्स नेक्खम्मवितक्कादयो पुञ्जपुञ्जा महानदियं ओघा विय पवत्तिंसु. सतिसम्मोसेन पन सहसा कामवितक्कादयो उप्पज्जित्वा कुसलवारं पच्छिन्दित्वा सयं अकुसलजवनवारा हुत्वा तिट्ठन्ति. ततो बोधिसत्तो चिन्तेसि – ‘‘मय्हं इमे कामवितक्कादयो कुसलवारं पच्छिन्दित्वा तिट्ठन्ति, हन्दाहं इमे वितक्के द्वे भागे कत्वा विहरामी’’ति कामवितक्कादयो अकुसलपक्खिकाति एकं भागं करोति नेक्खम्मवितक्कादयो कुसलपक्खिकाति एकं. अथ पुन चिन्तेसि – ‘‘अकुसलपक्खतो आगतं वितक्कं मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय अमित्तं गीवाय अक्कमन्तो विय च निग्गहेस्सामि, नास्स वड्ढितुं दस्सामि. कुसलपक्खतो आगतं वितक्कं मेघसमये मेघं विय सुखेत्ते सालकल्याणिपोतकं विय च सीघं वड्ढेस्सामी’’ति. सो तथा कत्वा अकुसलवितक्के निग्गण्हि, कुसलवितक्के वड्ढेसि. एवं इमिना बोधिसत्तस्स वितक्कनिग्गहणनकालो कथितोति वेदितब्बो.

२०७. इदानि यथास्स ते वितक्का उप्पज्जिंसु, यथा च ने निग्गहेसि, तं दस्सेन्तो तस्स मय्हं, भिक्खवेतिआदिमाह. तत्थ अप्पमत्तस्साति सतिया अविप्पवासे ठितस्स. आतापिनोति आतापवीरियवन्तस्स. पहितत्तस्साति पेसितचित्तस्स. उप्पज्जति कामवितक्कोति बोधिसत्तस्स छब्बस्सानि पधानं पदहतो रज्जसुखं वा आरब्भ, पासादे वा नाटकानि वा ओरोधे वा किञ्चिदेव वा सम्पत्तिं आरब्भ कामवितक्को नाम न उप्पन्नपुब्बो. दुक्करकारिकाय पनस्स आहारूपच्छेदेन अधिमत्तकसिमानं पत्तस्स एतदहोसि – ‘‘न सक्का आहारूपच्छेदेन विसेसं निब्बत्तेतुं, यंनूनाहं ओळारिकं आहारं आहारेय्य’’न्ति. सो उरुवेलं पिण्डाय पाविसि. मनुस्सा – ‘‘महापुरिसो पुब्बे आहरित्वा दिन्नम्पि न गण्हि, अद्धास्स इदानि मनोरथो मत्थकं पत्तो, तस्मा सयमेव आगतो’’ति पणीतपणीतं आहारं उपहरिंसु. बोधिसत्तस्स अत्तभावो नचिरस्सेव पाकतिको अहोसि. जराजिण्णत्तभावो हि सप्पायभोजनं लभित्वापि पाकतिको न होति. बोधिसत्तो पन दहरो. तेनस्स सप्पायभोजनं भुञ्जतो अत्तभावो न चिरस्सेव पाकतिको जातो, विप्पसन्नानि इन्द्रियानि, परिसुद्धो छविवण्णो, समुग्गततारागणं विय नभं परिपुण्णद्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितसरीरं अहोसि. सो तं ओलोकेत्वा ‘‘ताव किलन्तो नाम अत्तभावो एवं पटिपाकतिको जातो’’ति चिन्तेत्वा अत्तनो पञ्ञामहन्तताय एवं परित्तकम्पि वितक्कं गहेत्वा कामवितक्कोति अकासि.

पण्णसालाय पुरतो निसिन्नो चमरपसदगवयरोहितमिगादिके मगगणे मनुञ्ञसद्दरवने मोरवनकुक्कुटादिके पक्खिगणे नीलुप्पलकुमुदकमलादिसञ्छन्नानि पल्ललानि नानाकुसुमसञ्छन्नविटपा वनराजियो मणिक्खन्धनिम्मलजलपवाहञ्च नदिं नेरञ्जरं पस्सति. तस्स एवं होति ‘‘सोभना वतिमे मिगजाता पक्खिगणा पल्ललानि वनराजियो नदी नेरञ्जरा’’ति. सो तम्पि एवं परित्तकं वितक्कं गहेत्वा कामवितक्कमकासि, तेनाह ‘‘उप्पज्जति कामवितक्को’’ति.

अत्तब्याबाधायपीति अत्तदुक्खायपि. एसेवनयो सब्बत्थ. किं पन महासत्तस्स उभयदुक्खाय संवत्तनकवितक्को नाम अत्थीति? नत्थि. अपरिञ्ञायं ठितस्स पन वितक्को याव उभयब्याबाधाय संवत्ततीति एतानि तीणि नामानि लभति, तस्मा एवमाह. पञ्ञानिरोधिकोति अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देति, लोकियपञ्ञं पन अट्ठसमापत्तिपञ्चाभिञ्ञावसेन उप्पन्नम्पि समुच्छिन्दित्वा खिपतीति पञ्ञानिरोधिको. विघातपक्खिकोति दुक्खकोट्ठासिको. असङ्खतं निब्बानं नाम, तं पच्चक्खं कातुं न देतीति अनिब्बानसंवत्तनिको. अब्भत्थं गच्छतीति खयं नत्थिभावं गच्छति. उदकपुप्फुळको विय निरुज्झति. पजहमेवाति पजहिमेव. विनोदमेवाति नीहरिमेव. ब्यन्तमेव नं अकासिन्ति विगतन्तं निस्सेसं परिवटुमं परिच्छिन्नमेव नं अकासिं.

२०८. ब्यापादवितक्कोति न बोधिसत्तस्स परूपघातप्पटिसंयुत्तो नाम वितक्को चित्ते उप्पज्जति, अथस्स अतिवस्सअच्चुण्हअतिसीतादीनि पन पटिच्च चित्तविपरिणामभावो होति, तं सन्धाय ‘‘ब्यापादवितक्को’’ति आह. विहिंसावितक्कोति न महासत्तस्स परेसं दुक्खुप्पादनप्पटिसंयुत्तो वितक्को उप्पज्जति, चित्ते पन उद्धताकारो अनेकग्गताकारो होति, तं गहेत्वा विहिंसावितक्कमकासि. पण्णसालाद्वारे निसिन्नो हि सीहब्यग्घादिके वाळमिगे सूकरादयो खुद्दमिगे विहिंसन्ते पस्सति. अथ बोधिसत्तो इमस्मिम्पि नाम अकुतोभये अरञ्ञे इमेसं तिरच्छानगतानं पच्चत्थिका उप्पज्जन्ति, बलवन्तो दुब्बले खादन्ति, बलवन्तखादिता वत्तन्तीति कारुञ्ञं उप्पादेति. अञ्ञेपि बिळारादयो कुक्कुटमूसिकादीनि खादन्ते पस्सति, गामं पिण्डाय पविट्ठो मनुस्से राजकम्मिकेहि उपद्दुते वधबन्धादीनि अनुभवन्ते अत्तनो कसिवणिज्जादीनि कम्मानि कत्वा जीवितुं न लभन्तीति कारुञ्ञं उप्पादेति, तं सन्धाय ‘‘उप्पज्जति विहिंसावितक्को’’ति आह. तथा तथाति तेन तेन आकारेन. इदं वुत्तं होति – कामवितक्कादीसु यं यं वितक्केति, यं यं वितक्कं पवत्तेति, तेन तेने चस्साकारेन कामवितक्कादिभावो चेतसो न हि होतीति. पहासि नेक्खम्मवितक्कन्ति नेक्खम्मवितक्कं पजहति. बहुलमकासीति बहुलं करोति. तस्स तं कामवितक्काय चित्तन्ति तस्स तं चित्तं कामवितक्कत्थाय. यथा कामवितक्कसम्पयुत्तं होति, एवमेवं नमतीति अत्थो. सेसपदेसुपि एसेव नयो.

इदानि अत्थदीपिकं उपमं दस्सेन्तो सेय्यथापी तिआदिमाह. तत्थ किट्ठसम्बाधेति सस्ससम्बाधे. आकोटेय्याति उजुकं पिट्ठियं पहरेय्य. पटिकोटेय्याति तिरियं फासुकासु पहरेय्य. सन्निरुन्धेय्याति आवरित्वा तिट्ठेय्य. सन्निवारेय्याति इतो चितो च गन्तुं न ददेय्य. ततोनिदानन्ति तेन कारणेन, एवं अरक्खितानं गुन्नं परेसं सस्सखादनकारणेनाति अत्थो. बालो हि गोपालोको एवं गावो अरक्खमानो ‘‘अयं अम्हाकं भत्तवेतनं खादति, उजुं गावो रक्खितुम्पि न सक्कोति, कुलेहि सद्धिं वेरं गण्हापेती’’ति गोसामिकानम्पि सन्तिका वधादीनि पापुणाति, किट्ठसामिकानम्पि. पण्डितो पन इमानि चत्तारि भयानि सम्पस्सन्तो गावो साधुकं रक्खति, तं सन्धायेतं वुत्तं. आदीनवन्ति उपद्दवं. ओकारन्ति लामकं, खन्धेसु वा ओतारं. संकिलेसन्ति किलिट्ठभावं. नेक्खम्मेति नेक्खम्मम्हि. आनिसंसन्ति विसुद्धिपक्खं. वोदानपक्खन्ति इदं तस्सेव वेवचनं, कुसलानं धम्मानं नेक्खम्मम्हि विसुद्धिपक्खं अद्दसन्ति अत्थो.

२०९. नेक्खम्मन्ति च कामेहि निस्सटं सब्बकुसलं, एकधम्मे सङ्गय्हमाने निब्बानमेव. तत्रिदं ओपम्मसंसन्दनं – किट्ठसम्बाधं विय हि रूपादिआरम्मणं, कूटगावो विय कूटचित्तं, पण्डितगोपालको विय बोधिसत्तो, चतुब्बिधभयं विय अत्तपरूभयब्याबाधाय संवत्तनवितक्को, पण्डितगोपालकस्स चतुब्बिधं भयं दिस्वा किट्ठसम्बाधे अप्पमादेन गोरक्खणं विय बोधिसत्तस्स छब्बस्सानि पधानं पदहतो अत्तब्याबाधादिभयं दिस्वा रूपादीसु आरम्मणेसु यथा कामवितक्कादयो न उप्पज्जन्ति, एवं चित्तरक्खणं. पञ्ञावुद्धिकोतिआदीसु अनुप्पन्नाय लोकियलोकुत्तरपञ्ञाय उप्पादाय, उप्पन्नाय च वुद्धिया संवत्ततीति पञ्ञावुद्धिको. न दुक्खकोट्ठासाय संवत्ततीति अविघातपक्खिको. निब्बानधातुसच्छिकिरियाय संवत्ततीति निब्बानसंवत्तनिको. रत्तिं चेपि नं, भिक्खवे, अनुवितक्केय्यन्ति सकलरत्तिं चेपि तं वितक्कं पवत्तेय्यं. ततोनिदानन्ति तंमूलकं. ओहञ्ञेय्याति उग्घातीयेय्य, उद्धच्चाय संवत्तेय्याति अत्थो. आराति दूरे. समाधिम्हाति उपचारसमाधितोपि अप्पनासमाधितोपि. सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तन्ति सो अहं, भिक्खवे, मा मे चित्तं समाधिम्हा दूरे होतूति अज्झत्तमेव चित्तं सण्ठपेमि, गोचरज्झत्ते ठपेमीति अत्थो. सन्निसादेमीति तत्थेव च नं सन्निसीदापेमि. एकोदिं करोमीति एकग्गं करोमि. समादहामीति सम्मा आदहामि, सुट्ठु आरोपेमीति अत्थो. मा मे चित्तं ऊहञ्ञीति मा मय्हं चित्तं उग्घातीयित्थ, मा उद्धच्चाय संवत्ततूति अत्थो.

२१०. उप्पज्जति अब्यापादवितक्को…पे… अविहिंसावितक्कोति एत्थ यो सो इमाय हेट्ठा वुत्ततरुणविपस्सनाय सद्धिं उप्पन्नवितक्को कामपच्चनीकट्ठेन नेक्खम्मवितक्कोति वुत्तो. सोयेव ब्यापादपच्चनीकट्ठेन अब्यापादवितक्कोति च विहिंसापच्चनीकट्ठेन अविहिंसावितक्कोति च वुत्तो.

एत्तावता बोधिसत्तस्स समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितो. यस्स हि समाधिपि तरुणो, विपस्सनापि. तस्स विपस्सनं पट्ठपेत्वा अतिचिरं निसिन्नस्स कायो किलमति, अन्तो अग्गि विय उट्ठहति, कच्छेहि सेदा मुच्चन्ति, मत्थकतो उसुमवट्टि विय उट्ठहति, चित्तं हञ्ञति विहञ्ञति विप्फन्दति. सो पुन समापत्तिं समापज्जित्वा तं परिदमेत्वा मुदुकं कत्वा समस्सासेत्वा पुन विपस्सनं पट्ठपेति. तस्स पुन अतिचिरं निसिन्नस्स तथेव होति. सो पुन समापत्तिं समापज्जित्वा तथेव करोति. विपस्सनाय हि बहूपकारा समापत्ति.

यथा योधस्स फलककोट्ठको नाम बहूपकारो होति, सो तं निस्साय सङ्गामं पविसति, तत्थ हत्थीहिपि अस्सेहिपि योधेहिपि सद्धिं कम्मं कत्वा आवुधेसु वा खीणेसु भुञ्जितुकामतादिभावे वा सति निवत्तित्वा फलककोट्ठकं पविसित्वा आवुधानिपि गण्हाति, विस्समतिपि, भुञ्जतिपि, पानीयम्पि पिवति, सन्नाहम्पि पटिसन्नय्हति, तं तं कत्वा पुन सङ्गामं पविसति, तत्थ कम्मं कत्वा पुन उच्चारादिपीळितो वा केनचिदेव वा करणीयेन फलककोट्ठकं पविसति. तत्थ सन्थम्भित्वा पुन सङ्गामं पविसति, एवं योधस्स फलककोट्ठको विय विपस्सनाय बहूपकारा समापत्ति.

समापत्तिया पन सङ्गामनित्थरणकयोधस्स फलककोट्ठकतोपि विपस्सना बहूपकारतरा. किञ्चापि हि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति. थामजातं करोति.

यथा हि थले नावम्पि नावाय भण्डम्पि सकटभारं करोन्ति. उदकं पत्वा पन सकटम्पि सकटभण्डम्पि युत्तगोणेपि नावाभारं करोन्ति. नावा तिरियं सोतं छिन्दित्वा सोत्थिना सुपट्टनं गच्छति, एवमेवं किञ्चापि समापत्तिं निस्साय विपस्सनं पट्ठपेति, विपस्सना पन थामजाता समापत्तिम्पि रक्खति, थामजातं करोति. थलं पत्वा सकटं विय हि समापत्ति. उदकं पत्वा नावा विय विपस्सना. इति बोधिसत्तस्स एत्तावता समापत्तिं निस्साय विपस्सनापट्ठपनकालो कथितोति वेदितब्बो.

यञ्ञदेवातिआदि कण्हपक्खे वुत्तानुसारेनेव वेदितब्बं, इधापि अत्थदीपिकं उपमं दस्सेतुं सेय्यथापीतिआदिमाह. तत्थ गामन्तसम्भतेसूति गामन्तं आहटेसु. सतिकरणीयमेव होतीति एता गावोति सतिउप्पादनमत्तमेव कातब्बं होति. इतो चितो च गन्त्वा आकोटनादिकिच्चं नत्थि. एते धम्माति एते समथविपस्सना धम्माति सतुप्पादनमत्तमेव कातब्बं होति. इमिना बोधिसत्तस्स समथविपस्सनानं थामजातकालो कथितो. तदा किरस्स समापत्तिं अप्पनत्थाय निसिन्नस्स अट्ठ समापत्तियो एकावज्जनेन आपाथं आगच्छन्ति, विपस्सनं पट्ठपेत्वा निसिन्नो सत्त अनुपस्सना एकप्पहारेनेव आरुळ्हो होति.

२१५. सेय्यथापीति इध किं दस्सेति? अयं पाटियेक्को अनुसन्धि, सत्तानञ्हि हितूपचारं अत्तनो सत्थुभावसम्पदञ्च दस्सेन्तो भगवा इमं देसनं आरभि. तत्थ अरञ्ञेति अटवियं. पवनेति वनसण्डे. अत्थतो हि इदं द्वयं एकमेव, पठमस्स पन दुतियं वेवचनं. अयोगक्खेमकामोति चतूहि योगेहि खेमं निब्भयट्ठानं अनिच्छन्तो भयमेव इच्छन्तो. सोवत्थिकोति सुवत्थिभावावहो. पीतिगमनीयोति तुट्ठिं गमनीयो. ‘‘पीतगमनीयो’’ति वा पाठो. पिदहेय्याति साखादीहि थकेय्य. विवरेय्याति विसदमुखं कत्वा विवटं करेय्य. कुम्मग्गन्ति उदकवनपब्बतादीहि सन्निरुद्धं अमग्गं. ओदहेय्य ओकचरन्ति तेसं ओके चरमानं विय एकं दीपकमिगं एकस्मिं ठाने ठपेय्य. ओकचारिकन्ति दीघरज्जुया बन्धितंयेव मिगिं.

मिगलुद्दको हि अरञ्ञं मिगानं वसनट्ठानं गन्त्वा ‘‘इध वसन्ति, इमिना मग्गेन निक्खमन्ति, एत्थ चरन्ति, एत्थ पिवन्ति, इमिना मग्गेन पविसन्ती’’ति सल्लक्खेत्वा मग्गं पिधाय कुम्मग्गं विवरित्वा ओकचरञ्च ओकचारिकञ्च ठपेत्वा सयं पटिच्छन्नट्ठाने सत्तिं गहेत्वा तिट्ठति. अथ सायन्हसमये मिगा अकुतोभये अरञ्ञे चरित्वा पानीयं पिवित्वा मिगपोतकेहि सद्धिं कीळमाना वसनट्ठानसन्तिकं आगन्त्वा ओकचरञ्च ओकचारिकञ्च दिस्वा ‘‘सहायका नो आगता भविस्सन्ती’’ति निरासङ्का पविसन्ति, ते मग्गं पिहितं दिस्वा ‘‘नायं मग्गो, अयं मग्गो भविस्सती’’ति कुम्मग्गं पटिपज्जन्ति. मिगलुद्दको न ताव किञ्चि करोति, पविट्ठेसु पन सब्बपच्छिमं सणिकं पहरति. सो उत्तसति, ततो सब्बे उत्तसित्वा ‘‘भयं उप्पन्न’’न्ति पुरतो ओलोकेन्ता उदकेन वा वनेन वा पब्बतेन वा सन्निरुद्धं मग्गं दिस्वा उभोहि पस्सेहि अङ्गुलिसङ्खलिकं विय गहनवनं पविसितुं असक्कोन्ता पविट्ठमग्गेनेव निक्खमितुं आरभन्ति. लुद्दको तेसं निवत्तनभावं ञत्वा आदितो पट्ठाय तिंसम्पि चत्तालीसम्पि मिगे घातेति. इदं सन्धाय एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन अनयब्यसनं आपज्जेय्याति वुत्तं.

‘‘नन्दीरागस्सेतं अधिवचनं, अविज्जायेतं अधिवचन’’न्ति एत्थ यस्मा इमे सत्ता अविज्जाय अञ्ञाणा हुत्वा नन्दीरागेन आबन्धित्वा रूपारम्मणादीनि उपनीता वट्टदुक्खसत्तिया घातं लभन्ति. तस्मा भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्जाति कत्वा दस्सेसि.

मिगलुद्दको हि एकदापि तेसं साखाभङ्गेन सरीरं पुञ्छित्वा मनुस्सगन्धं अपनेत्वा ओकचरं एकस्मिं ठाने ठपेत्वा ओकचारिकं सह रज्जुया विस्सज्जेत्वा अत्तानं पटिच्छादेत्वा सत्तिं आदाय ओकचरस्स सन्तिके तिट्ठति, ओकचारिका मिगगणस्स चरणट्ठानाभिमुखी गच्छति. तं दिस्वा मिगा सीसानि उक्खिपित्वा तिट्ठन्ति, सापि सीसं उक्खिपित्वा तिट्ठति, ते ‘‘अम्हाकं समजातिका अय’’न्ति गोचरं गण्हन्ति. सापि तिणानि खादन्ती विय सणिकं उपगच्छति. आरञ्ञिको यूथपतिमिगो तस्सा वातं लभित्वा सकभरियं विस्सज्जेत्वा तदभिमुखो होति.

सत्तानञ्हि नवनवमेव पियं होति. ओकचारिका आरञ्ञिकस्स मिगस्स अच्चासन्नभावं अदत्वा तदभिमुखीव पच्छतो पटिक्कमित्वा ओकचरस्स सन्तिकं गच्छति, यत्थ यत्थस्सा रज्जु लग्गति, तत्थ तत्थ खुरेन पहरित्वा मोचेति, आरञ्ञिको मिगो ओकचरं दिस्वा ओकचारिकाय सम्मत्तो हुत्वा ओकचरे उसूयं कत्वा पिट्ठिं नामेत्वा सीसं कम्पेन्तो तिट्ठति, तस्मिं खणे सत्तिं जिव्हाय लेहन्तोपि ‘‘किं एत’’न्ति न जानाति, ओकचरोपि सचस्स उपरिभागेन तं मिगं पहरितुं सुखं होति, पिट्ठिं नामेति. सचस्स हेट्ठाभागेन पहरितुं सुखं होति, हदयं उन्नामेति. अथ लुद्दको आरञ्ञिकं मिगं सत्तिया पहरित्वा तत्थेव घातेत्वा मंसं आदाय गच्छति. एवमेव यथा सो मिगो ओकचारिकाय सम्मत्तो ओकचरे उसूयं कत्वा सत्तिं जिव्हाय लेहन्तोपि किञ्चि न जानाति, तथा इमे सत्ता अविज्जाय सम्मत्ता अन्धभूता किञ्चि अजानन्ता रूपादीसु नन्दीरागं उपगम्म वट्टदुक्खसत्तिया वधं लभन्तीति भगवा ओकचरं नन्दीरागोति, ओकचारिकं अविज्जाति कत्वा दस्सेसि.

इति खो, भिक्खवे, विवटो मया खेमो मग्गोति इति खो, भिक्खवे, मया इमेसं सत्तानं हितचरणेन सम्मासम्बोधिं पत्वा अहं बुद्धोस्मीति तुण्हीभूतेन अनिसीदित्वा धम्मचक्कप्पवत्तनतो पट्ठाय धम्मं देसेन्तेन विवटो खेमो अरियो अट्ठङ्गिको मग्गो, पिहितो कुम्मग्गो, अञ्ञातकोण्डञ्ञादीनं भब्बपुग्गलानं ऊहतो ओकचरो नन्दीरागो द्वेधा छेत्वा पातितो, नासिता ओकचारिका अविज्जा सब्बेन सब्बं समुग्घातिताति अत्तनो हितूपचारं दस्सेसि. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

द्वेधावितक्कसुत्तवण्णना निट्ठिता.

१०. वितक्कसण्ठानसुत्तवण्णना

२१६. एवं मे सुतन्ति वितक्कसण्ठानसुत्तं. तत्थ अधिचित्तमनुयुत्तेनाति दसकुसलकम्मपथवसेन उप्पन्नं चित्तं चित्तमेव, विपस्सनापादकअट्ठसमापत्तिचित्तं ततो चित्ततो अधिकं चित्तन्ति अधिचित्तं. अनुयुत्तेनाति तं अधिचित्तं अनुयुत्तेन, तत्थ युत्तप्पयुत्तेनाति अत्थो.

तत्रायं भिक्खु पुरेभत्तं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदनं आदाय असुकस्मिं रुक्खमूले वा वनसण्डे वा पब्बतपादे वा पब्भारे वा समणधम्मं करिस्सामीति निक्खमन्तोपि, तत्थ गन्त्वा हत्थेहि वा पादेहि वा निसज्जट्ठानतो तिणपण्णानि अपनेन्तोपि अधिचित्तं अनुयुत्तोयेव. निसीदित्वा पन हत्थपादे धोवित्वा पल्लङ्कं आभुजित्वा मूलकम्मट्ठानं गहेत्वा विहरन्तोपि अधिचित्तं अनुयुत्तोयेव.

निमित्तानीति कारणानि. कालेन कालन्ति समये समये. न नु च कम्मट्ठानं नाम मुहुत्तम्पि अछड्डेत्वा निरन्तरं मनसिकातब्बं, कस्मा भगवा ‘‘कालेन काल’’न्ति आहाति. पाळियञ्हि अट्ठतिंस कम्मट्ठानानि विभत्तानि, तेसु भिक्खुना अत्तनो चित्तरुचितं कम्मट्ठानं गहेत्वा निसिन्नेन याव कोचिदेव उपक्किलेसो नुप्पज्जति, ताव इमेसं निमित्तानं मनसिकारकिच्चं नत्थि. यदा पन उप्पज्जति, तदा इमानि गहेत्वा चित्ते उप्पन्नं अब्बुदं नीहरितब्बन्ति दस्सेन्तो एवमाह.

छन्दूपसंहिताति छन्दसहगता रागसम्पयुत्ता. इमेसं पन तिण्णं वितक्कानं खेत्तञ्च आरम्मणञ्च जानितब्बं. तत्थ छन्दूपसञ्हितानं अट्ठ लोभसहगतचित्तानि खेत्तं, दोसूपसञ्हितानं द्वे दोमनस्ससहगतानि, मोहूपसञ्हितानं द्वादसपि अकुसलचित्तानि. विचिकिच्छाउद्धच्चसम्पयुत्तचित्तानि पन द्वे एतेसं पाटिपुग्गलिकं खेत्तं. सब्बेसम्पि सत्ता चेव सङ्खारा च आरम्मणं, इट्ठानिट्ठअसमपेक्खितेसु हि सत्तेसु च सङ्खारेसु च ते उप्पज्जन्ति. अञ्ञम्पि निमित्तं मनसिकातब्बं कुसलूपसंहितन्ति ततो निमित्ततो अञ्ञं कुसलनिस्सितं निमित्तं मनसिकातब्बं. तत्थ अञ्ञं निमित्तं नाम छन्दूपसञ्हिते वितक्के सत्तेसु उप्पन्ने असुभभावना अञ्ञं निमित्तं नाम. सङ्खारेसु उप्पन्ने अनिच्चमनसिकारो अञ्ञं निमित्तं नाम. दोसूपसञ्हिते सत्तेसु उप्पन्ने मेत्ताभावना अञ्ञं निमित्तं नाम. सङ्खारेसु उप्पन्ने धातुमनसिकारो अञ्ञं निमित्तं नाम. मोहूपसञ्हिते यत्थ कत्थचि उप्पन्ने पञ्चधम्मूपनिस्सयो अञ्ञं निमित्तं नाम.

इमस्स हत्था वा सोभना पादा वातिआदिना नयेन हि सत्तेसु लोभे उप्पन्ने असुभतो उपसंहरितब्बं. किम्हि सारत्तोसि? केसेसु सारत्तोसि. लोमेसु…पे… मुत्तेसु सारत्तोसि. अयं अत्तभावो नाम तीहि अट्ठिसतेहि उस्सापितो, नवहि न्हारुसतेहि आबद्धो, नवहि मंसपेसिसतेहि अनुलित्तो, अल्लचम्मेन परियोनद्धो, छविरागेन पटिच्छन्नो, नवहि वणमुखेहि नवनवुतिलोमकूपसहस्सेहि च असुचि पग्घरति, कुणपपूरितो, दुग्गन्धो, जेगुच्छो, पटिकूलो, द्वत्तिंसकुणपसञ्चयो, नत्थेत्थ सारं वा वरं वाति एवं असुभतो उपसंहरन्तस्स सत्तेसु उप्पन्नो लोभो पहीयति, तेनस्स असुभतो उपसंहरणं अञ्ञं निमित्तं नाम होति.

पत्तचीवरादीसु सङ्खारेसु लोभे उप्पन्ने द्वीहाकारेहि सङ्खारमज्झत्ततं समुट्ठापेतीति सतिपट्ठानवण्णनायं वुत्तनयेन अस्सामिकतावकालिकभाववसेन मनसिकरोतो सो पहीयति. तेनस्स अनिच्चतो मनसिकारो अञ्ञं निमित्तं नाम होति. सत्तेसु दोसे उप्पन्ने पन आघातविनयककचोपमोवादादीनं वसेन मेत्ता भावेतब्बा, तं भावयतो दोसो पहीयति, तेनस्स मेत्ताभावना अञ्ञं निमित्तं नाम होति. खाणुकण्टकतिणपण्णादीसु पन दोसे उप्पन्ने त्वं कस्स कुप्पसि, किं पथवीधातुया, उदाहु आपोधातुया, को वा पनायं कुप्पति नाम, किं पथवीधातु उदाहु आपोधातूतिआदिना नयेन धातुमनसिकारं करोन्तस्स दोसो पहीयति. तेनस्स धातुमनसिकारो अञ्ञं निमित्तं नाम होति.

मोहे पन यत्थ कत्थचि उप्पन्ने –

‘‘गरूसंवासो उद्देसो, उद्दिट्ठपरिपुच्छनं;

कालेन धम्मस्सवनं, ठानाट्ठानविनिच्छयो;

पञ्च धम्मूपनिस्साय, मोहधातु पहीयती’’ति. –

इमे पञ्च धम्मा उपनिस्सितब्बा. गरुं उपनिस्साय विहरन्तो हि भिक्खु – ‘‘आचरियो गामप्पवेसनं अनापुच्छन्तस्स पत्तकाले वत्तं अकरोन्तस्स घटसतउदकाहरणादिदण्डकम्मं करोती’’ति यत्तप्पटियत्तो होति, अथस्स मोहो पहीयति. उद्देसं गण्हन्तोपि – ‘‘आचरियो उद्देसकाले उद्देसं अग्गण्हन्तस्स असाधुकं सज्झायन्तस्स च दण्डकम्मं करोती’’ति यत्तप्पटियत्तो होति, एवम्पिस्स मोहो पहीयति. गरुभावनीये भिक्खू उपसंकमित्वा ‘‘इदं भन्ते कथं इमस्स को अत्थो’’ति परिपुच्छन्तो कंखं विनोदेति, एवम्पिस्स मोहो पहीयति. कालेन धम्मसवनट्ठानं गन्त्वा सक्कच्चं धम्मं सुणन्तस्सापि तेसु तेसु ठानेसु अत्थो पाकटो होति. एवम्पिस्स मोहो पहीयति. इदमस्स कारणं, इदं न कारणन्ति ठानाट्ठानविनिच्छये छेको होति, एवम्पिस्स मोहो पहीयति. तेनस्स पञ्चधम्मूपनिस्सयो अञ्ञं निमित्तं नाम होति.

अपिच अट्ठतिंसाय आरम्मणेसु यंकिञ्चि भावेन्तस्सापि इमे वितक्का पहीयन्ति एव. इमानि पन निमित्तानि उजुविपच्चनीकानि पटिपक्खभूतानि. इमेहि पहीना रागादयो सुप्पहीना होन्ति. यथा हि अग्गिं अल्लकट्ठेहिपि पंसूहिपि साखादीहिपि पोथेत्वा निब्बापेन्तियेव, उदकं पन अग्गिस्स उजुविपच्चनीकं, तेन निब्बुतो सुनिब्बुतो होति, एवमिमेहि निमित्तेहि पहीना रागादयो सुप्पहीना होन्ति. तस्मा एतानि कथितानीति वेदितब्बानि.

कुसलूपसंहितन्ति कुसलनिस्सितं कुसलस्स पच्चयभूतं. अज्झत्तमेवाति गोचरज्झत्तंयेव. पलगण्डोति वड्ढकी. सुखुमाय आणियाति यं आणिं नीहरितुकामो होति, ततो सुखुमतराय सारदारुआणिया. ओळारिकं आणिन्ति चन्दफलके वा सारफलके वा आकोटितं विसमाणिं. अभिनिहनेय्याति मुग्गरेन आकोटेन्तो हनेय्य. अभिनीहरेय्याति एवं अभिनिहनन्तो फलकतो नीहरेय्य. अभिनिवसेय्याति इदानि बहु निक्खन्ताति ञत्वा हत्थेन चालेत्वा निक्कड्ढेय्य. तत्थ फलकं विय चित्तं, फलके विसमाणी विय अकुसलवितक्का, सुखुमाणी विय अञ्ञं असुभभावनादिकुसलनिमित्तं, सुखुमाणिया ओळारिकाणिनीहरणं विय असुभभावनादीहि कुसलनिमित्तेहि तेसं वितक्कानं नीहरणं.

२१७. अहिकुणपेनातिआदि अतिजेगुच्छपटिकूलकुणपदस्सनत्थं वुत्तं. कण्ठे आसत्तेनाति केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन पटिमुक्केन. अट्टियेय्याति अट्टो दुक्खितो भवेय्य. हरायेय्याति लज्जेय्य. जिगुच्छेय्याति सञ्जातजिगुच्छो भवेय्य.

पहीयन्तीति एवं इमिनापि कारणेन एते अकुसला धम्मा सावज्जा दुक्खविपाकाति अत्तनो पञ्ञाबलेन उपपरिक्खतो अहिकुणपादीनि विय जिगुच्छन्तस्स पहीयन्ति. यो पन अत्तनो पञ्ञाबलेन उपपरिक्खितुं न सक्कोति, तेन आचरियं वा उपज्झायं वा अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं सङ्घत्थेरं वा उपसङ्कमित्वा घण्डिं पहरित्वा भिक्खुसङ्घमेव वा सन्निपातेत्वा आरोचेतब्बं, बहुनञ्हि सन्निपाते भविस्सतेव एको पण्डितमनुस्सो, स्वायं एवं एतेसु आदीनवो दट्ठब्बोति कथेस्सति, कायविच्छिन्दनीयकथादीहि वा पन ते वितक्के निग्गण्हिस्सतीति.

२१८. असतिअमनसिकारो आपज्जितब्बोति नेव सो वितक्को सरितब्बो न मनसिकातब्बो, अञ्ञविहितकेन भवितब्बं. यथा हि रूपं अपस्सितुकामो पुरिसो अक्खीनि निमीलेय्य, एवमेव मूलकम्मट्ठानं गहेत्वा निसिन्नेन भिक्खुना चित्तम्हि वितक्के उप्पन्ने अञ्ञविहितकेन भवितब्बं. एवमस्स सो वितक्को पहीयति, तस्मिं पहीने पुन कम्मट्ठानं गहेत्वा निसीदितब्बं.

सचे न पहीयति, उग्गहितो धम्मकथापबन्धो होति, सो महासद्देन सज्झायितब्बो. एवम्पि चे अञ्ञविहितकस्स सतो सो न पहीयति. थविकाय मुट्ठिपोत्थको होति, यत्थ च बुद्धवण्णापि धम्मवण्णापि लिखिता होन्ति, तं नीहरित्वा वाचेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, थविकतो अरणिसहितानि नीहरित्वा ‘‘अयं उत्तरारणी अयं अधरारणी’’ति आवज्जेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, सिपाटिकं नीहरित्वा ‘‘इदं आरकण्टकं नाम, अयं पिप्फलको नाम, इदं नखच्छेदनं नाम, अयं सूचि नामा’’ति परिक्खारं समन्नानेन्तेन अञ्ञविहितकेन भवितब्बं. एवम्पि चे न पहीयति, सूचिं गहेत्वा चीवरे जिण्णट्ठानं सिब्बन्तेन अञ्ञविहितकेन भवितब्बं. एवं याव न पहीयति, ताव तं तं कुसलकम्मं करोन्तेन अञ्ञविहितकेन भवितब्बं. पहीने पुन मूलकम्मट्ठानं गहेत्वा निसीदितब्बं, नवकम्मं पन न पट्ठपेतब्बं. कस्मा? वितक्के पच्छिन्ने कम्मट्ठानमनसिकारस्स ओकासो न होति.

पोराणकपण्डिता पन नवकम्मं कत्वापि वितक्कं पच्छिन्दिंसु. तत्रिदं वत्थु – तिस्ससामणेरस्स किर उपज्झायो तिस्समहाविहारे वसति. तिस्ससामणेरो ‘‘भन्ते उक्कण्ठितोम्ही’’ति आह. अथ नं थेरो ‘‘इमस्मिं विहारे न्हानउदकं दुल्लभं, मं गहेत्वा चित्तलपब्बतं गच्छाही’’ति आह. सो तथा अकासि. तत्थ नं थेरो आह ‘‘अयं विहारो अच्चन्तसङ्घिको, एकं पुग्गलिकट्ठानं करोही’’ति. सो साधु भन्तेति आदितो पट्ठाय संयुत्तनिकायं पब्भारसोधनं तेजोधातुकसिणपरिकम्मन्ति तीणीपि एकतो आरभित्वा कम्मट्ठानं अप्पनं पापेसि, संयुत्तनिकायं परियोसापेसि, लेणकम्मं निट्ठापेसि, सब्बं कत्वा उपज्झायस्स सञ्ञं अदासि. उपज्झायो ‘‘दुक्खेन ते सामणेर कतं, अज्ज ताव त्वंयेव वसाही’’ति आह. सो तं रत्तिं लेणे वसन्तो उतुसप्पायं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा तत्थेव परिनिब्बायि. तस्स धातुयो गहेत्वा चेतियं अकंसु. अज्जापि तिस्सत्थेरचेतियन्ति पञ्ञायति. इदं पब्बं असतिपब्बं नाम.

२१९. इमस्मिं ठत्वा वितक्के निग्गण्हितुं असक्कोन्तो इध ठत्वा निग्गण्हिस्सतीति वितक्कमूलभेदं पब्बं दस्सेन्तो पुन तस्स चे भिक्खवेतिआदिमाह. तत्थ वितक्कसङ्खारसण्ठानं मनसिकातब्बन्ति सङ्खरोतीति सङ्खारो, पच्चयो, कारणं मूलन्ति अत्थो. सन्तिट्ठति एत्थाति सण्ठानं, वितक्कसङ्खारस्स सण्ठानं वितक्कसङ्खारसण्ठानं, तं मनसिकातब्बन्ति. इदं वुत्तं होति, अयं वितक्को किं हेतु किं पच्चया किं कारणा उप्पन्नोति वितक्कानं मूलञ्च मूलमूलञ्च मनसिकातब्बन्ति. किं नु खो अहं सीघं गच्छामीति केन नु खो कारणेन अहं सीघं गच्छामि? यंनूनाहं सणिकं गच्छेय्यन्ति किं मे इमिना सीघगमनेन, सणिकं गच्छिस्सामीति चिन्तेसि. सो सणिकं गच्छेय्याति सो एवं चिन्तेत्वा सणिकं गच्छेय्य. एस नयो सब्बत्थ.

तत्थ तस्स पुरिसस्स सीघगमनकालो विय इमस्स भिक्खुनो वितक्कसमारुळ्हकालो. तस्स सणिकगमनकालो विय इमस्स वितक्कचारपच्छेदनकालो. तस्स ठितकालो विय इमस्स वितक्कचारे पच्छिन्ने मूलकम्मट्ठानं चित्तोतरणकालो. तस्स निसिन्नकालो विय इमस्स विपस्सनं वड्ढेत्वा अरहत्तप्पत्तकालो. तस्स निपन्नकालो विय इमस्स निब्बानारम्मणाय फलसमापत्तिया दिवसं वीतिवत्तनकालो. तत्थ इमे वितक्का किं हेतुका किं पच्चयाति वितक्कानं मूलमूलं गच्छन्तस्स वितक्कचारो सिथिलो होति. तस्मिं सिथिलीभूते मत्थकं गच्छन्ते वितक्का सब्बसो निरुज्झन्ति. अयमत्थो दुद्दुभजातकेनपि दीपेतब्बो –

ससकस्स किर बेलुवरुक्खमूले निद्दायन्तस्स बेलुवपक्कं वण्टतो छिज्जित्वा कण्णमूले पतितं. सो तस्स सद्देन ‘‘पथवी भिज्जती’’ति सञ्ञाय उट्ठहित्वा वेगेन पलायि. तं दिस्वा पुरतो अञ्ञेपि चतुप्पदा पलायिंसु. तदा बोधिसत्तो सीहो होति. सो चिन्तेसि – ‘‘अयं पथवी नाम कप्पविनासे भिज्जति, अन्तरा पथवीभेदो नाम नत्थि, यंनूनाहं मूलमूलं गन्त्वा अनुविज्जेय्य’’न्ति. सो हत्थिनागतो पट्ठाय याव ससकं पुच्छि ‘‘तया, तात, पथवी भिज्जमाना दिट्ठा’’ति. ससो ‘‘आम देवा’’ति आह. सीहो ‘‘एहि, भो, दस्सेही’’ति. ससो ‘‘न सक्कोमि सामी’’ति. ‘‘एहि, रे, मा भायी’’ति सण्हमुदुकेन गहेत्वा गतो ससो रुक्खस्स अविदूरे ठत्वा –

‘‘दुद्दुभायति भद्दन्ते, यस्मिं देसे वसामहं;

अहम्पेतं न जानामि, किमेतं दुद्दुभायती’’ति. (जा. १.४.८५) –

गाथमाह. बोधिसत्तो ‘‘त्वं एत्थेव तिट्ठा’’ति रुक्खमूलं गन्त्वा ससकस्स निपन्नट्ठानं अद्दस, बेलुवपक्कं अद्दस, उद्धं ओलेकेत्वा वण्टं अद्दस, दिस्वा ‘‘अयं ससो एत्थ निपन्नो, निद्दायमानो इमस्स कण्णमूले पतितस्स सद्देन ‘पथवी भिज्जती’ति एवंसञ्ञी हुत्वा पलायी’’ति ञत्वा तं कारणं ससं पुच्छि. ससो ‘‘आम, देवा’’ति आह. बोधिसत्तो इमं गाथमाह –

‘‘बेलुव पतितं सुत्वा, दुद्दुभन्ति ससो जवि;

ससस्स वचनं सुत्वा, सन्तत्ता मिगवाहिनी’’ति. (जा. १.४.८६);

ततो बोधिसत्तो ‘‘मा भायथा’’ति मिगगणे अस्सासेसि. एवं वितक्कानं मूलमूलं गच्छन्तस्स वितक्का पहीयन्ति.

२२०. इमस्मिं वितक्कमूलभेदपब्बे ठत्वा वितक्के निग्गण्हितुं असक्कोन्तेन पन एवं निग्गण्हितब्बाति अपरम्पि कारणं दस्सेन्तो पुन तस्स चे, भिक्खवेतिआदिमाह.

दन्तेभिदन्तमाधायाति हेट्ठादन्ते उपरिदन्तं ठपेत्वा. चेतसा चित्तन्ति कुसलचित्तेन अकुसलचित्तं अभिनिग्गण्हितब्बं. बलवा पुरिसोति यथा थामसम्पन्नो महाबलो पुरिसो दुब्बलं पुरिसं सीसे वा गले वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य सन्तत्तं किलन्तं मुच्छापरेतं विय करेय्य, एवमेव भिक्खुना वितक्केहि सद्धिं पटिमल्लेन हुत्वा ‘‘के च तुम्हे को चाह’’न्ति अभिभवित्वा – ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु सरीरे उपसुस्सतु मंसलोहित’’न्ति (अ. नि. २.५) एवं महावीरियं पग्गय्ह वितक्का निग्गण्हितब्बाति दस्सेन्तो इम अत्थदीपिकं उपमं आहरि.

२२१. यतो खो, भिक्खवेति इदं परियादानभाजनियं नाम, तं उत्तानत्थमेव. यथा पन सत्थाचरियो तिरोरट्ठा आगतं राजपुत्तं पञ्चावुधसिप्पं उग्गण्हापेत्वा ‘‘गच्छ, अत्तनो रट्ठे रज्जं गण्ह. सचे ते अन्तरामग्गे चोरा उट्ठहन्ति, धनुना कम्मं कत्वा गच्छ. सचे ते धनु नस्सति वा भिज्जति वा सत्तिया असिना’’ति एवं पञ्चहिपि आवुधेहि कत्तब्बं दस्सेत्वा उय्योजेति. सो तथा कत्वा सकरट्ठं गन्त्वा रज्जं गहेत्वा रज्जसिरिं अनुभोति. एवमेवं भगवा अधिचित्तमनुयुत्तं भिक्खुं अरहत्तगहणत्थाय उय्योजेन्तो – ‘‘सचस्स अन्तरा अकुसलवितक्का उप्पज्जन्ति, अञ्ञनिमित्तपब्बे ठत्वा ते निग्गण्हित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणिस्सति. तत्थ असक्कोन्तो आदीनवपब्बे ठत्वा, तत्रापि असक्कोन्तो असतिपब्बे ठत्वा, तत्रापि असक्कोन्तो वितक्कमूलभेदपब्बे ठत्वा, तत्रापि असक्कोन्तो अभिनिग्गण्हनपब्बे ठत्वा वितक्के निग्गण्हित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणिस्सती’’ति इमानि पञ्च पब्बानि देसेसि.

वसी वितक्कपरियायपथेसूति वितक्कचारपथेसु चिण्णवसी पगुणवसीति वुच्चति. यं वितक्कं आकङ्खिस्सतीति इदं अस्स वसीभावाकारदस्सनत्थं वुत्तं. अयञ्हि पुब्बे यं वितक्कं वितक्केतुकामो होति, तं न वितक्केति. यं न वितक्केतुकामो होति, तं वितक्केति. इदानि पन वसीभूतत्ता यं वितक्कं वितक्केतुकामो होति, तंयेव वितक्केति. यं न वितक्केतुकामो, न तं वितक्केति. तेन वुत्तं ‘‘यं वितक्कं आकङ्खिस्सति, तं वितक्कं वितक्केस्सति. यं वितक्कं नाकङ्खिस्सति, न तं वितक्कं वितक्खेस्सती’’ति. अच्छेच्छि तण्हन्तिआदि सब्बासवसुत्ते वुत्तमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वितक्कसण्ठानसुत्तवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

मूलपण्णासट्ठकथाय पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-अट्ठकथा

(दुतियो भागो)

३. ओपम्मवग्गो

१. ककचूपमसुत्तवण्णना

२२२. एवं मे सुतन्ति ककचूपमसुत्तं. तत्थ मोळियफग्गुनोति मोळीति चूळा वुच्चति. यथाह –

‘‘छेत्वान मोळिं वरगन्धवासितं,

वेहायसं उक्खिपि सक्यपुङ्गवो;

रतनचङ्कोटवरेन वासवो,

सहस्सनेत्तो सिरसा पटिग्गही’’ति.

सा तस्स गिहिकाले महती अहोसि, तेनस्स मोळियफग्गुनोति सङ्खा उदपादि. पब्बजितम्पि नं तेनेव नामेन सञ्जानन्ति. अतिवेलन्ति वेलं अतिक्कमित्वा. तत्थ कालवेला, सीमवेला, सीलवेलाति तिविधा वेला. ‘‘तायं वेलायं इमं उदानं उदानेसी’’ति (धम्मपदे वग्गानमुद्दानं, गाथानमुद्दानं; महाव. १-३) अयं कालवेला नाम. ‘‘ठितधम्मो वेलं नातिवत्तती’’ति (चूळव. ३८४; उदा. ४५; अ. नि. ८.१९) अयं सीमवेला नाम. ‘‘वेलाअनतिक्कमो सेतुघातो’’ति (ध. स. २९९-३०१) च, ‘‘वेला चेसा अवीतिक्कमनट्ठेना’’ति च, अयं सीलवेला नाम. तं तिविधम्पि सो अतिक्कमियेव. भिक्खुनियो हि ओवदितुं कालो नाम अत्थि, सो अत्थङ्गतेपि सूरिये ओवदन्तो तं कालवेलम्पि अतिक्कमि. भिक्खुनीनं ओवादे पमाणं नाम अत्थि सीमा मरियादा. सो उत्तरिछप्पञ्चवाचाहि ओवदन्तो तं सीमवेलम्पि अतिक्कमि. कथेन्तो पन दवसहगतं कत्वा दुट्ठुल्लापत्तिपहोनकं कथेति, एवं सीलवेलम्पि अतिक्कमि.

संसट्ठोति मिस्सीभूतो समानसुखदुक्खो हुत्वा. सम्मुखाति पुरतो. अवण्णं भासतीति ता पन पचनकोट्टनादीनि करोन्तियो दिस्वा नत्थि इमासं अनापत्ति नाम, इमा भिक्खुनियो अनाचारा दुब्बचा पगब्भाति अगुणं कथेति. अधिकरणम्पि करोतीति इमेसं भिक्खूनं इमा भिक्खुनियो दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति, इमस्मिं विहारे पुप्फपूजा वा आसनधोवनपरिभण्डकरणादीनि वा इमासं वसेन वत्तन्ति. कुलधीतरो एता लज्जिनियो, तुम्हे इमा इदञ्चिदञ्च वदथ, अयं नाम तुम्हाकं आपत्ति होति, विनयधरानं सन्तिकं आगन्त्वा विनिच्छयं मे देथाति अधिकरणं आकड्ढति.

मोळियफग्गुनस्स अवण्णं भासतीति नत्थि इमस्स भिक्खुनो अनापत्ति नाम. निच्चकालं इमस्स परिवेणद्वारं असुञ्ञं भिक्खुनीहीति अगुणं कथेति. अधिकरणम्पि करोन्तीति इमेसं भिक्खूनं मोळियफग्गुनत्थेरस्स दिट्ठकालतो पट्ठाय अक्खीनि दय्हन्ति. इमस्मिं विहारे अञ्ञेसं वसनट्ठानं ओलोकेतुम्पि न सक्का. विहारं आगतभिक्खुनियो ओवादं वा पटिसन्थारं वा उद्देसपदं वा थेरमेव निस्साय लभन्ति, कुलपुत्तको लज्जी कुक्कुच्चको, एवरूपं नाम तुम्हे इदञ्चिदञ्च वदथ, एथ विनयधरानं सन्तिके विनिच्छयं देथाति अधिकरणं आकड्ढन्ति.

सो भिक्खु भगवन्तं एतदवोचाति नेव पियकम्यताय न भेदाधिप्पायेन, अत्थकामताय अवोच. एकं किरस्स अहोसि – ‘‘इमस्स भिक्खुस्स एवं संसट्ठस्स विहरतो अयसो उप्पज्जिस्सति. सो सासनस्सापि अवण्णोयेव. अञ्ञेन पन कथितो अयं न ओरमिस्सति, भगवता धम्मं देसेत्वा ओवदितो ओरमिस्सती’’ति तस्स अत्थकामताय भगवन्तं एतं, ‘‘आयस्मा, भन्ते’’तिआदिवचनं अवोच.

२२३. आमन्तेहीति जानापेहि. आमन्तेतीति पक्कोसति.

२२४. सद्धाति सद्धाय. तस्माति यस्मा त्वं कुलपुत्तो चेव सद्धापब्बजितो च, यस्मा वा ते एताहि सद्धिं संसट्ठस्स विहरतो ये ता अक्कोसिस्सन्ति वा, पहरिस्सन्ति वा, तेसु दोमनस्सं उप्पज्जिस्सति, संसग्गे पहीने नुप्पज्जिस्सति, तस्मा. तत्राति तस्मिं अवण्णभासने. गेहसिताति पञ्चकामगुणनिस्सिता. छन्दाति तण्हाछन्दापि पटिघछन्दापि. विपरिणतन्ति रत्तम्पि चित्तं विपरिणतं. दुट्ठम्पि, मूळ्हम्पि चित्तं विपरिणतं. इध पन तण्हाछन्दवसेन रत्तम्पि वट्टति, पटिघछन्दवसेन दुट्ठम्पि वट्टति. हितानुकम्पीति हितेन अनुकम्पमानो हितेन फरमानो. न दोसन्तरोति न दोसचित्तो भविस्सामि.

२२५. अथ खो भगवाति कस्मा आरभि? फग्गुनस्स किर एत्तकं ओवादं सुत्वापि, ‘‘भिक्खुनिसंसग्गतो ओरमिस्सामि विरमिस्सामी’’ति चित्तम्पि न उप्पन्नं, भगवता पन सद्धिं पटाणी विय पटिविरुद्धो अट्ठासि, अथस्स भगवतो यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे दुक्खितस्स सुखे पत्थना उप्पज्जति. एवमेव इमं दुब्बचं भिक्खुं दिस्वा पठमबोधियं सुब्बचा भिक्खू आपाथं आगमिंसु. अथ तेसं वण्णं कथेतुकामो हुत्वा इमं देसनं आरभि.

तत्थ आराधयिंसूति गण्हिंसु पूरयिंसु. एकं समयन्ति एकस्मिं समये. एकासनभोजनन्ति एकं पुरेभत्तभोजनं. सूरियुग्गमनतो हि याव मज्झन्हिका सत्तक्खत्तुं भुत्तभोजनम्पि इध एकासनभोजनन्तेव अधिप्पेतं. अप्पाबाधतन्ति निराबाधतं. अप्पातङ्कतन्ति निद्दुक्खतं. लहुट्ठानन्ति सरीरस्स सल्लहुकं उट्ठानं. बलन्ति कायबलं. फासुविहारन्ति कायस्स सुखविहारं. इमिना किं कथितं? दिवा विकालभोजनं पजहापितकालो कथितो. भद्दालिसुत्ते पन रत्तिं विकालभोजनं पजहापितकालो कथितो. इमानि हि द्वे भोजनानि भगवा न एकप्पहारेन पजहापेसि. कस्मा? इमानेव हि द्वे भोजनानि वट्टे सत्तानं आचिण्णानि. सन्ति कुलपुत्ता सुखुमाला, ते एकतो द्वेपि भोजनानि पजहन्ता किलमन्ति. तस्मा एकतो अपजहापेत्वा एकस्मिं काले दिवा विकालभोजनं, एकस्मिं रत्तिं विकालभोजनन्ति विसुं पजहापेसि. तेसु इध दिवा विकालभोजनं पजहापितकालो कथितो. तत्थ यस्मा बुद्धा न भयं दस्सेत्वा तज्जेत्वा पजहापेन्ति, आनिसंसं पन दस्सेत्वा पजहापेन्ति, एवञ्हि सत्ता सुखेन पजहन्ति. तस्मा आनिसंसं दस्सेन्तो इमे पञ्च गुणे दस्सेसि. अनुसासनी करणीयाति पुनप्पुनं सासने कत्तब्बं नाहोसि. ‘‘इदं करोथ, इदं मा करोथा’’ति सतुप्पादकरणीयमत्तमेव अहोसि. तावत्तकेनेव ते कत्तब्बं अकंसु, पहातब्बं पजहिंसु, पठमबोधियं, भिक्खवे, सुब्बचा भिक्खू अहेसुं अस्सवा ओवादपटिकराति.

इदानि नेसं सुब्बचभावदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह. तत्थ सुभूमियन्ति समभूमियं. ‘‘सुभूम्यं सुखेत्ते विहतखाणुके बीजानि पतिट्ठपेय्या’’ति (दी. नि. २.४३८) एत्थ पन मण्डभूमि सुभूमीति आगता. चतुमहापथेति द्विन्नं महामग्गानं विनिविज्झित्वा गतट्ठाने. आजञ्ञरथोति विनीतअस्सरथो. ओधस्तपतोदोति यथा रथं अभिरुहित्वा ठितेन सक्का होति गण्हितुं, एवं आलम्बनं निस्साय तिरियतो ठपितपतोदो. योग्गाचरियोति अस्साचरियो. स्वेव अस्सदम्मे सारेतीति अस्सदम्मसारथि. येनिच्छकन्ति येन येन मग्गेन इच्छति. यदिच्छकन्ति यं यं गतिं इच्छति. सारेय्याति उजुकं पुरतो पेसेय्य. पच्चासारेय्याति पटिनिवत्तेय्य.

एवमेव खोति यथा हि सो योग्गाचरियो येन येन मग्गेन गमनं इच्छति, तं तं अस्सा आरुळ्हाव होन्ति. याय याय च गतिया इच्छति, सा सा गति गहिताव होति. रथं पेसेत्वा अस्सा नेव वारेतब्बा न विज्झितब्बा होन्ति. केवलं तेसं समे भूमिभागे खुरेसु निमित्तं ठपेत्वा गमनमेव पस्सितब्बं होति. एवं मय्हम्पि तेसु भिक्खूसु पुनप्पुनं वत्तब्बं नाहोसि. इदं करोथ इदं मा करोथाति सतुप्पादनमत्तमेव कत्तब्बं होति. तेहिपि तावदेव कत्तब्बं कतमेव होति, अकत्तब्बं जहितमेव. तस्माति यस्मा सुब्बचा युत्तयानपटिभागा हुत्वा सतुप्पादनमत्तेनेव पजहिंसु, तस्मा तुम्हेपि पजहथाति अत्थो. एलण्डेहीति एलण्डा किर सालदूसना होन्ति, तस्मा एवमाह. विसोधेय्याति एलण्डे चेव अञ्ञा च वल्लियो छिन्दित्वा बहि नीहरणेन सोधेय्य. सुजाताति सुसण्ठिता. सम्मा परिहरेय्याति मरियादं बन्धित्वा उदकासिञ्चनेनपि कालेनकालं मूलमूले खणनेनपि वल्लिगुम्बादिच्छेदनेनपि किपिल्लपूटकहरणेनपि मक्कटकजालसुक्खदण्डकहरणेनपि सम्मा वड्ढेत्वा पोसेय्य. वुद्धिआदीनि वुत्तत्थानेव.

२२६. इदानि अक्खन्तिया दोसं दस्सेन्तो भूतपुब्बन्तिआदिमाह. तत्थ वेदेहिकाति विदेहरट्ठवासिकस्स धीता. अथ वा वेदोति पञ्ञा वुच्चति, वेदेन ईहति इरियतीति वेदेहिका, पण्डिताति अत्थो. गहपतानीति घरसामिनी. कित्तिसद्दोति कित्तिघोसो. सोरताति सोरच्चेन समन्नागता. निवाताति निवातवुत्ति. उपसन्ताति निब्बुता. दक्खाति भत्तपचनसयनत्थरणदीपुज्जलनादिकम्मेसु छेका. अनलसाति उट्ठाहिका, सुसंविहितकम्मन्ताति सुट्ठु संविहितकम्मन्ता. एका अनलसा होति, यं यं पन भाजनं गण्हाति, तं तं भिन्दति वा छिद्दं वा करोति, अयं न तादिसाति दस्सेति.

दिवा उट्ठासीति पातोव कत्तब्बानि धेनुदुहनादिकम्मानि अकत्वा उस्सूरे उट्ठिता. हे जे काळीति अरे काळि. किं जे दिवा उट्ठासीति किं ते किञ्चि अफासुकं अत्थि, किं दिवा उट्ठासीति? नो वत रे किञ्चीति अरे यदि ते न किञ्चि अफासुकं अत्थि, नेव सीसं रुज्झति, न पिट्ठि, अथ कस्मा पापि दासि दिवा उट्ठासीति कुपिता अनत्तमना भाकुटिमकासि. दिवातरं उट्ठासीति पुनदिवसे उस्सूरतरं उट्ठासि. अनत्तमनवाचन्ति अरे पापि दासि अत्तनो पमाणं न जानासि; किं अग्गिं सीतोति मञ्ञसि, इदानि तं सिक्खापेस्सामीतिआदीनि वदमाना कुपितवचनं निच्छारेसि.

पटिविसकानन्ति सामन्तगेहवासीनं. उज्झापेसीति अवजानापेसि. चण्डीति असोरता किब्बिसा. इति यत्तका गुणा, ततो दिगुणा दोसा उप्पज्जिंसु. गुणा नाम सणिकं सणिकं आगच्छन्ति; दोसा एकदिवसेनेव पत्थटा होन्ति. सोरतसोरतोति अतिविय सोरतो, सोतापन्नो नु खो, सकदागामी अनागामी अरहा नु खोति वत्तब्बतं आपज्जति. फुसन्तीति फुसन्ता घट्टेन्ता आपाथं आगच्छन्ति.

अथ भिक्खु सोरतोति वेदितब्बोति अथ अधिवासनक्खन्तियं ठितो भिक्खु सोरतोति वेदितब्बो. यो चीवर…पे… परिक्खारहेतूति यो एतानि चीवरादीनि पणीतपणीतानि लभन्तो पादपरिकम्मपिट्ठिपरिकम्मादीनि एकवचनेनेव करोति. अलभमानोति यथा पुब्बे लभति, एवं अलभन्तो. धम्मञ्ञेव सक्करोन्तोति धम्मंयेव सक्कारं सुकतकारं करोन्तो. गरुं करोन्तोति गरुभारियं करोन्तो. मानेन्तोति मनेन पियं करोन्तो. पूजेन्तोति पच्चयपूजाय पूजेन्तो. अपचायमानोति धम्मंयेव अपचायमानो अपचितिं नीचवुत्तिं दस्सेन्तो.

२२७. एवं अक्खन्तिया दोसं दस्सेत्वा इदानि ये अधिवासेन्ति, ते एवं अधिवासेन्तीति पञ्च वचनपथे दस्सेन्तो पञ्चिमे, भिक्खवेतिआदिमाह. तत्थ कालेनाति युत्तपत्तकालेन. भूतेनाति सता विज्जमानेन. सण्हेनाति सम्मट्ठेन. अत्थसञ्हितेनाति अत्थनिस्सितेन कारणनिस्सितेन. अकालेनातिआदीनि तेसंयेव पटिपक्खवसेन वेदितब्बानि. मेत्तचित्ताति उप्पन्नमेत्तचित्ता हुत्वा. दोसन्तराति दुट्ठचित्ता, अब्भन्तरे उप्पन्नदोसा हुत्वा. तत्राति तेसु वचनपथेसु. फरित्वाति अधिमुच्चित्वा. तदारम्मणञ्चाति कथं तदारम्मणं सब्बावन्तं लोकं करोति? पञ्च वचनपथे गहेत्वा आगतं पुग्गलं मेत्तचित्तस्स आरम्मणं कत्वा पुन तस्सेव मेत्तचित्तस्स अवसेससत्ते आरम्मणं करोन्तो सब्बावन्तं लोकं तदारम्मणं करोति नाम. तत्रायं वचनत्थो. तदारम्मणञ्चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वा. सब्बावन्तन्ति सब्बसत्तवन्तं. लोकन्ति सत्तलोकं. विपुलेनाति अनेकसत्तारम्मणेन. महग्गतेनाति महग्गतभूमिकेन. अप्पमाणेनाति सुभावितेन. अवेरेनाति निद्दोसेन. अब्याबज्झेनाति निद्दुक्खेन. फरित्वा विहरिस्सामाति एवरूपेन मेत्तासहगतेन चेतसा तञ्च पुग्गलं सब्बञ्च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्चित्वा विहरिस्साम.

२२८. इदानि तदत्थदीपिकं उपमं आहरन्तो सेय्यथापीतिआदिमाह. तत्थ अपथविन्ति निप्पथविं करिस्सामीति अत्थो. तत्र तत्राति तस्मिं तस्मिं ठाने. विकिरेय्याति पच्छिया पंसुं उद्धरित्वा बीजानि विय विकिरेय्य. ओट्ठुभेय्याति खेळं पातेय्य. अपथविं करेय्याति एवं कायेन च वाचाय च पयोगं कत्वापि सक्कुणेय्य अपथविं कातुन्ति? गम्भीराति बहलत्तेन द्वियोजनसतसहस्सानि चत्तारि च नहुतानि गम्भीरा. अप्पमेय्याति तिरियं पन अपरिच्छिन्ना. एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – पथवी विय हि मेत्तचित्तं दट्ठब्बं. कुदालपिटकं गहेत्वा आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो कुदालपिटकेन महापथविं अपथविं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कातुं न सक्खिस्सतीति.

२२९. दुतियउपमायं हलिद्दिन्ति यंकिञ्चि पीतकवण्णं. नीलन्ति कंसनीलं वा पलासनीलं वा. अरूपीति अरूपो. ननु च, द्विन्नं कट्ठानं वा द्विन्नं रुक्खानं वा द्विन्नं सेय्यानं वा द्विन्नं सेलानं वा अन्तरं परिच्छिन्नाकासरूपन्ति आगतं, कस्मा इध अरूपीति वुत्तोति? सनिदस्सनभावपटिक्खेपतो. तेनेवाह ‘‘अनिदस्सनो’’ति. तस्मिञ्हि रूपं लिखितुं, रूपपातुभावं दस्सेतुं न सक्का, तस्मा ‘‘अरूपी’’ति वुत्तो. अनिदस्सनोति दस्सनस्स चक्खुविञ्ञाणस्स अनापाथो. उपमासंसन्दने पनेत्थ आकासो विय मेत्तचित्तं. तुलिकपञ्चमा चत्तारो रङ्गजाता विय पञ्च वचनपथा, तुलिकपञ्चमे रङ्गे गहेत्वा आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो तुलिकपञ्चमेहि रङ्गेहि आकासे रूपपातुभावं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कत्वा दोसुप्पत्तिं दस्सेतुं न सक्खिस्सतीति.

२३०. ततियउपमायं आदित्तन्ति पज्जलितं. गम्भीरा अप्पमेय्याति इमिस्सा गङ्गाय गम्भीरट्ठानं गावुतम्पि अत्थि, अड्ढयोजनम्पि, योजनम्पि. पुथुलं पनस्सा एवरूपंयेव, दीघतो पन पञ्चयोजनसतानि. सा कथं गम्भीरा अप्पमेय्याति? एतेन पयोगेन परिवत्तेत्वा उद्धने उदकं विय तापेतुं असक्कुणेय्यतो. ठितोदकं पन केनचि उपायेन अङ्गुलमत्तं वा अड्ढङ्गुलमत्तं वा एवं तापेतुं सक्का भवेय्य, अयं पन न सक्का, तस्मा एवं वुत्तं. उपमासंसन्दने पनेत्थ गङ्गा विय मेत्तचित्तं, तिणुक्कं आदाय आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो आदित्ताय तिणुक्काय गङ्गं तापेतुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कातुं न सक्खिस्सतीति.

२३१. चतुत्थउपमायं बिळारभस्ताति बिळारचम्मपसिब्बका. सुमद्दिताति सुट्ठु मद्दिता. सुपरिमद्दिताति अन्तो च बहि च समन्ततो सुपरिमद्दिता. तूलिनीति सिम्बलितूललतातूलसमाना. छिन्नसस्सराति छिन्नसस्सरसद्दा. छिन्नभब्भराति छिन्नभब्भरसद्दा. उपमासंसन्दने पनेत्थ बिळारभस्ता विय मेत्तचित्तं, कट्ठकठलं आदाय आगतपुरिसो विय पञ्च वचनपथे गहेत्वा आगतपुग्गलो. यथा सो कट्ठेन वा कठलेन वा बिळारभस्तं सरसरं भरभरं सद्दं कातुं न सक्कोति, एवं वो पञ्च वचनपथे गहेत्वा आगतपुग्गलो मेत्तचित्तस्स अञ्ञथत्तं कत्वा दोसानुगतभावं कातुं न सक्खिस्सतीति.

२३२. ओचरकाति अवचरका हेट्ठाचरका, नीचकम्मकारकाति अत्थो. यो मनो पदूसेय्याति यो भिक्खु वा भिक्खुनी वा मनो पदूसेय्य, तं ककचेन ओकन्तनं नाधिवासेय्य. न मे सो तेन सासनकरोति सो तेन अनधिवासनेन मय्हं ओवादकरो न होति. आपत्ति पनेत्थ नत्थि.

२३३. अणुं वा थूलं वाति अप्पसावज्जं वा महासावज्जं वा. यं तुम्हे नाधिवासेय्याथाति यो तुम्हेहि अधिवासेतब्बो न भवेय्याति अत्थो. नो हेतं, भन्तेति, भन्ते, अनधिवासेतब्बं नाम वचनपथं न पस्सामाति अधिप्पायो. दीघरत्तं हिताय सुखायाति इति भगवा अरहत्तेन कूटं गण्हन्तो यथानुसन्धिना देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

ककचूपमसुत्तवण्णना निट्ठिता.

२. अलगद्दूपमसुत्तवण्णना

२३४. एवं मे सुतन्ति अलगद्दूपमसुत्तं. तत्थ गद्धे बाधयिंसूति गद्धबाधिनो, गद्धबाधिनो पुब्बपुरिसा अस्साति गद्धबाधिपुब्बो, तस्स गद्धबाधिपुब्बस्स, गिज्झघातककुलप्पसुतस्साति अत्थो. सग्गमोक्खानं अन्तरायं करोन्तीति अन्तरायिका. ते कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधा. तत्थ पञ्चानन्तरियधम्मा कम्मन्तरायिका नाम. तथा भिक्खुनीदूसककम्मं, तं पन मोक्खस्सेव अन्तरायं करोति, न सग्गस्स. नियतमिच्छादिट्ठिधम्मा किलेसन्तरायिका नाम. पण्डकतिरच्छानगतउभतोब्यञ्जनकानं पटिसन्धिधम्मा विपाकन्तरायिका नाम. अरियूपवादधम्मा उपवादन्तरायिका नाम, ते पन याव अरिये न खमापेन्ति, तावदेव, न ततो परं. सञ्चिच्च वीतिक्कन्ता सत्त आपत्तिक्खन्धा आणावीतिक्कमन्तरायिका नाम. तेपि याव भिक्खुभावं वा पटिजानाति, न वुट्ठाति वा, न देसेति वा, तावदेव, न ततो परं.

तत्रायं भिक्खु बहुस्सुतो धम्मकथिको सेसन्तरायिके जानाति, विनये पन अकोविदत्ता पण्णत्तिवीतिक्कमन्तरायिके न जानाति, तस्मा रहोगतो एवं चिन्तेसि – इमे आगारिका पञ्च कामगुणे परिभुञ्जन्ता सोतापन्नापि सकदागामिनोपि अनागामिनोपि होन्ति. भिक्खूपि मनापिकानि चक्खुविञ्ञेय्यानि रूपानि पस्सन्ति…पे… कायविञ्ञेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणादीनि परिभुञ्जन्ति, एतं सब्बं वट्टति. कस्मा इत्थीनंयेव रूपसद्दगन्धरसफोट्ठब्बा न वट्टन्ति? एतेपि वट्टन्तीति. एवं रसेन रसं संसन्देत्वा सच्छन्दरागपरिभोगञ्च निच्छन्दरागपरिभोगञ्च एकं कत्वा थूलवाकेहि सद्धिं अतिसुखुमसुत्तं उपनेन्तो विय, सासपेन सद्धिं सिनेरुं उपसंहरन्तो विय, पापकं दिट्ठिगतं उप्पादेत्वा, ‘‘किं भगवता महासमुद्दं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञ्ञत्तं, नत्थि एत्थ दोसो’’ति सब्बञ्ञुतञ्ञाणेन सद्धिं पटिविरुज्झन्तो वेसारज्जञाणं पटिबाहन्तो अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो मेथुनधम्मे दोसो नत्थीति जिनस्स आणाचक्के पहारं अदासि. तेनाह – ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’तिआदि.

एवं ब्या खोति एवं विय खो. समनुयुञ्जन्तीतिआदीसु किं लद्धिको त्वं, लद्धिं वदेहीति पुच्छमाना समनुयुञ्जन्ति नाम. दिट्ठिं पतिट्ठापेन्ता समनुग्गाहन्ति नाम. केन कारणेन एवं वदसीति कारणं पुच्छन्ता समनुभासन्ति नाम. अट्ठिकङ्कलूपमातिआदीसु (म. नि. २.४२-४८) अट्ठिकङ्कलूपमा अप्पस्सादट्ठेन. मंसपेसूपमा बहुसाधारणट्ठेन. तिणुक्कूपमा अनुदहनट्ठेन. अङ्गारकासूपमा महाभितापनट्ठेन. सुपिनकूपमा इत्तरपच्चुपट्ठानट्ठेन. याचितकूपमा तावकालिकट्ठेन. रुक्खफलूपमा सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन. असिसूनूपमा अधिकुट्टनट्ठेन. सत्तिसूलूपमा विनिविज्झनट्ठेन. सप्पसिरूपमा सासङ्कसप्पटिभयट्ठेन. थामसाति दिट्ठिथामेन. परामासाति दिट्ठिपरामासेन. अभिनिविस्स वोहरतीति अधिट्ठहित्वा वोहरति दीपेति वा.

२३५. यतो खो ते भिक्खूति यदा ते भिक्खू. एवं ब्या खो अहं, भन्ते, भगवताति इदं एस अत्तनो अज्झासयेन नत्थीति वत्तुकामोपि भगवतो आनुभावेन सम्पटिच्छति, बुद्धानं किर सम्मुखा द्वे कथा कथेतुं समत्थो नाम नत्थि.

२३६. कस्स खो नाम त्वं मोघपुरिसाति त्वं मोघपुरिस कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा मया एवं धम्मं देसितं आजानासि. अथ खो भगवा भिक्खू आमन्तेसीति अयं पाटियेक्को अनुसन्धि. अरिट्ठो किर चिन्तेसि – ‘‘भगवा मं मोघपुरिसोति वदति, न खो पन मोघपुरिसाति वुत्तमत्तकेन मग्गफलानं उपनिस्सयो न होति. उपसेनम्पि हि वङ्गन्तपुत्तं, ‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’ति (महाव. ७५) भगवा मोघपुरिसवादेन ओवदि. थेरो अपरभागे घटेन्तो वायमन्तो छ अभिञ्ञा सच्छाकासि. अहम्पि तथारूपं वीरियं पग्गण्हित्वा मग्गफलानि निब्बत्तेस्सामी’’ति. अथस्स भगवा बन्धना पवुत्तस्स पण्डुपलासस्स विय अविरुळ्हिभावं दस्सेन्तो इमं देसनं आरभि.

उस्मीकतोपीति, भिक्खवे, तुम्हे किन्ति मञ्ञथ, अयं अरिट्ठो एवंलद्धिको सब्बञ्ञुतञ्ञाणेन पटिविरुज्झित्वा वेसारज्जञाणं पटिबाहित्वा तथागतस्स आणाचक्के पहारं ददमानो अपि नु इमस्मिं धम्मविनये उस्मीकतोपि? यथा निब्बुतेपि महन्ते अग्गिक्खन्धे खज्जुपनकमत्तापि अग्गिपपटिका होतियेव, यं निस्साय पुन महाअग्गिक्खन्धो भवेय्य. किं नु खो एवं इमस्स अप्पमत्तिकापि ञाणुस्मा अत्थि, यं निस्साय वायमन्तो मग्गफलानि निब्बत्तेय्याति? नो हेतं, भन्तेति, भन्ते, एवंलद्धिकस्स कुतो एवरूपा ञाणुस्माति? मग्गफलानं पच्चयसमत्थाय ञाणुस्माय उस्मीकतभावं पटिक्खिपन्ता वदन्ति. मङ्कुभूतोति नित्तेजभूतो. पत्तक्खन्धोति पतितक्खन्धो. अप्पटिभानोति किञ्चि पटिभानं अपस्सन्तो भिन्नपटिभानो एवरूपम्पि नाम निय्यानिकसासनं लभित्वा अविरुळ्हिधम्मो किरम्हि समुग्घातितपच्चयो जातोति अत्तनो अभब्बतं पच्चवेक्खन्तो पादङ्गुट्ठकेन भूमिं खणमानो निसीदि.

पञ्ञायिस्ससि खोति अयम्पि पाटियेक्को अनुसन्धि. अरिट्ठो किर चिन्तेसि – ‘‘भगवा मय्हं मग्गफलानं उपनिस्सयो पच्छिन्नोति वदति, न खो पन बुद्धा सउपनिस्सयानंयेव धम्मं देसेन्ति, अनुपनिस्सयानम्पि देसेन्ति, अहं सत्थु सन्तिका सुगतोवादं लभित्वा अत्तनो सम्पत्तूपगं कुसलं करिस्सामी’’ति. अथस्स भगवा ओवादं पटिपस्सम्भेन्तो ‘‘पञ्ञायिस्ससी’’तिआदिमाह. तस्सत्थो, त्वंयेव, मोघपुरिस, इमिना पापकेन दिट्ठिगतेन निरयादीसु पञ्ञायिस्ससि, मम सन्तिका तुय्हं सुगतोवादो नाम नत्थि, न मे तया अत्थो, इधाहं भिक्खू पटिपुच्छिस्सामीति.

२३७. अथ खो भगवाति अयम्पि पाटियेक्को अनुसन्धि. इमस्मिञ्हि ठाने भगवा परिसं सोधेति, अरिट्ठं गणतो निस्सारेति. सचे हि परिसगतानं कस्सचि एवं भवेय्य – ‘‘अयं अरिट्ठो भगवता अकथितं कथेतुं किं सक्खिस्सति, कच्चि नु खो परिसमज्झे भगवता कथाय समारद्धाय सहसा कथित’’न्ति. एवं कथितं पन न अरिट्ठोव सुणाति, अञ्ञेनपि सुतं भविस्सति. अथापिस्स सिया ‘‘यथा सत्था अरिट्ठं निग्गण्हाति, मम्पि एवं निग्गण्हेय्याति सुत्वापि तुण्हीभावं आपज्जेय्या’’ति. ‘‘तं सब्बं न करिस्सन्ती’’ति. मयापि न कथितं, अञ्ञेन सुतम्पि नत्थीति ‘‘तुम्हेपिमे, भिक्खवे’’तिआदिना परिसाय लद्धिं सोधेति. परिसाय पन लद्धिसोधनेनेव अरिट्ठो गणतो निस्सारितो नाम होति.

इदानि अरिट्ठस्स लद्धिं पकासेन्तो सो वत, भिक्खवेतिआदिमाह. तत्थ अञ्ञत्रेव कामेहीतिआदीसु यो सो, भिक्खवे, भिक्खु ‘‘ते पटिसेवतो नालं अन्तरायाया’’ति एवंलद्धिको, सो वत किलेसकामेहि चेव किलेसकामसम्पयुत्तेहि सञ्ञावितक्केहि च अञ्ञत्र, एते धम्मे पहाय, विना एतेहि धम्मेहि, वत्थुकामे पटिसेविस्सति, मेथुनसमाचारं समाचरिस्सतीति नेतं ठानं विज्जति. इदं कारणं नाम नत्थि, अट्ठानमेतं अनवकासोति.

२३८. एवं भगवा अयं अरिट्ठो यथा नाम रजको सुगन्धानिपि दुग्गन्धानिपि जिण्णानिपि नवानिपि सुद्धानिपि असुद्धानिपि वत्थानि एकतो भण्डिकं करोति, एवमेव भिक्खूनं निच्छन्दरागपणीतचीवरादिपरिभोगञ्च अनिबद्धसीलानं गहट्ठानं अन्तरायकरं सच्छन्दरागपरिभोगञ्च निबद्धसीलानं भिक्खूनं आवरणकरं सच्छन्दरागपरिभोगञ्च सब्बं एकसदिसं करोतीति अरिट्ठस्स लद्धिं पकासेत्वा इदानि दुग्गहिताय परियत्तिया दोसं दस्सेन्तो इध, भिक्खवे, एकच्चेतिआदिमाह. तत्थ परियापुणन्तीति उग्गण्हन्ति. सुत्तन्तिआदीसु उभतोविभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुआतुवट्टकसुत्तानि, अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं, विसेसेन संयुत्तके सकलोपि सगाथावग्गो. सकलं अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं, थेरगाथा, थेरिगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वेअसीतिसुत्तन्ता उदानन्ति वेदितब्बा. ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता (इतिवु. १,२) दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बा. अपण्णकजातकादीनि पण्णासाधिकानि पञ्चजातकसतानि जातकन्ति वेदितब्बानि. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयप्पवत्ता (अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मप्पटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बा. चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनियमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बा.

अत्थं न उपपरिक्खन्तीति अत्थत्थं कारणत्थं न पस्सन्ति न परिग्गण्हन्ति. अनुपपरिक्खतन्ति अनुपपरिक्खन्तानं. न निज्झानं खमन्तीति न उपट्ठहन्ति न आपाथं आगच्छन्ति, इमस्मिं ठाने सीलं समाधि विपस्सना मग्गो फलं वट्टं विवट्टं कथितन्ति एवं जानितुं न सक्का होन्तीति अत्थो. ते उपारम्भानिसंसा चेवाति ते परेसं वादे दोसारोपनानिसंसा हुत्वा परियापुणन्तीति अत्थो. इतिवादप्पमोक्खानिसंसा चाति एवं वादपमोक्खानिसंसा, परेहि सकवादे दोसे आरोपिते तं दोसं एवं मोचेस्सामाति इमिनाव कारणेन परियापुणन्तीति अत्थो. तञ्चस्स अत्थं नानुभोन्तीति यस्स च मग्गस्स वा फलस्स वा अत्थाय कुलपुत्ता धम्मं परियापुणन्ति, तञ्चस्स धम्मस्स अत्थं एते दुग्गहितग्गाहिनो नानुभोन्ति. अपिच परस्स वादे उपारम्भं आरोपेतुं अत्तनो वादं मोचेतुं असक्कोन्तापि तञ्च अत्थं नानुभोन्तियेव.

२३९. अलगद्दत्थिकोति आसिविसअत्थिको. गदोति हि विसस्स नामं, तं तस्स अलं परिपुण्णं अत्थीति अलगद्दो. भोगेति सरीरे. इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्तीति नित्थरणपरियत्तिवसेन उग्गण्हन्ति. तिस्सो हि परियत्तियो अलगद्दपरियत्ति नित्थरणपरियत्ति भण्डागारिकपरियत्तीति.

तत्थ यो बुद्धवचनं उग्गहेत्वा एवं चीवरादीनि वा लभिस्सामि, चतुपरिसमज्झे वा मं जानिस्सन्तीति लाभसक्कारहेतु परियापुणाति, तस्स सा परियत्ति अलगद्दपरियत्ति नाम. एवं परियापुणतो हि बुद्धवचनं अपरियापुणित्वा निद्दोक्कमनं वरतरं.

यो पन बुद्धवचनं उग्गण्हित्वा सीलस्स आगतट्ठाने सीलं पूरेत्वा समाधिस्स आगतट्ठाने समाधिगब्भं गण्हापेत्वा विपस्सनाय आगतट्ठाने विपस्सनं पट्ठपेत्वा मग्गफलानं आगतट्ठाने मग्गं भावेस्सामि फलं सच्छिकरिस्सामीति उग्गण्हाति, तस्स सा परियत्ति नित्थरणपरियत्ति नाम होति.

खीणासवस्स पन परियत्ति भण्डागारिकपरियत्ति नाम. तस्स हि अपरिञ्ञातं अप्पहीनं अभावितं असच्छिकतं वा नत्थि. सो हि परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो सच्छिकतफलो, तस्मा बुद्धवचनं परियापुणन्तो तन्तिधारको पवेणिपालको वंसानुरक्खकोव हुत्वा उग्गण्हाति. इतिस्स सा परियत्ति भण्डागारिकपरियत्ति नाम होति.

यो पन पुथुज्जनो छातभयादीसु गन्थधरेसु एकस्मिं ठाने वसितुं असक्कोन्तेसु सयं भिक्खाचारेन अकिलममानो अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामीति परियापुणाति, तस्स परियत्ति भण्डागारिकपरियत्ति होति, न होतीति? न होति. कस्मा? न अत्तनो ठाने ठत्वा परियापुतत्ता. पुथुज्जनस्स हि परियत्ति नाम अलगद्दा वा होति नित्थरणा वा, सत्तन्नं सेक्खानं नित्थरणाव, खीणासवस्स भण्डागारिकपरियत्तियेव. इमस्मिं पन ठाने नित्थरणपरियत्ति अधिप्पेता.

निज्झानं खमन्तीति सीलादीनं आगतट्ठानेसु इध सीलं कथितं, इध समाधि, इध विपस्सना, इध मग्गो, इध फलं, इध वट्टं, इध विवट्टन्ति आपाथं आगच्छन्ति. तञ्चस्स अत्थं अनुभोन्तीति येसं मग्गफलानं अत्थाय परियापुणन्ति. सुग्गहितपरियत्तिं निस्साय मग्गं भावेत्वा फलं सच्छिकरोन्ता तञ्चस्स धम्मस्स अत्थं अनुभवन्ति. परवादे उपारम्भं आरोपेतुं सक्कोन्तापि सकवादे आरोपितं दोसं इच्छितिच्छितट्ठानं गहेत्वा मोचेतुं सक्कोन्तापि अनुभोन्तियेव. दीघरत्तं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि, परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि, सकवादतो दोसं हरन्तानम्पि, अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्नेहि उपनीते चत्तारो पच्चये परिभुञ्जन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्ति.

एवं सुग्गहिते बुद्धवचने आनिसंसं दस्सेत्वा इदानि तत्थेव नियोजेन्तो तस्मा तिह, भिक्खवेतिआदिमाह. तत्थ तस्माति यस्मा दुग्गहितपरियत्ति दुग्गहितअलगद्दो विय दीघरत्तं अहिताय दुक्खाय संवत्तति, सुग्गहितपरियत्ति सुग्गहितअलगद्दो विय दीघरत्तं हिताय सुखाय संवत्तति, तस्माति अत्थो. तथा नं धारेय्याथाति तथेव नं धारेय्याथ, तेनेव अत्थेन गण्हेय्याथ. ये वा पनास्सु वियत्ता भिक्खूति ये वा पन अञ्ञे सारिपुत्तमोग्गल्लानमहाकस्सपमहाकच्चानादिका ब्यत्ता पण्डिता भिक्खू अस्सु, ते पुच्छितब्बा. अरिट्ठेन विय पन मम सासने न कललं वा कचवरं वा पक्खिपितब्बं.

२४०. कुल्लूपमन्ति कुल्लसदिसं. नित्थरणत्थायाति चतुरोघनित्थरणत्थाय. उदकण्णवन्ति यञ्हि उदकं गम्भीरं न पुथुलं. पुथुलं वा पन न गम्भीरं, न तं अण्णवोति वुच्चति. यं पन गम्भीरञ्चेव पुथुलञ्च, तं अण्णवोति वुच्चति. तस्मा महन्तं उदकण्णवन्ति महन्तं पुथुलं गम्भीरं उदकन्ति अयमेत्थ अत्थो. सासङ्कं नाम यत्थ चोरानं निवुत्थोकासो दिस्सति. ठितोकासो, निसिन्नोकासो, निपन्नोकासो दिस्सति. सप्पटिभयं नाम यत्थ चोरेहि मनुस्सा हता दिस्सन्ति, विलुत्ता दिस्सन्ति, आकोटिता दिस्सन्ति. उत्तरसेतूति उदकण्णवस्स उपरि बद्धो सेतु. कुल्लं बन्धित्वाति कुल्लो नाम तरणत्थाय कलापं कत्वा बद्धो. पत्थरित्वा बद्धा पन पदरचाटिआदयो उळुम्पोति वुच्चन्ति. उच्चारेत्वाति ठपेत्वा. किच्चकारीति पत्तकारी युत्तकारी, पतिरूपकारीति अत्थो. धम्मापि वो पहातब्बाति एत्थ धम्माति समथविपस्सना. भगवा हि समथेपि छन्दरागं पजहापेसि, विपस्सनायपि. समथे छन्दरागं कत्थ पजहापेसि? ‘‘इति खो, उदायि, नेवसञ्ञानासञ्ञायतनस्सपि पहानं वदामि, पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा, यस्साहं नो पहानं वदामी’’ति (म. नि. २.१५६) एत्थ समथे छन्दरागं पजहापेसि. ‘‘इमं चे तुम्हे, भिक्खवे, दिट्ठिं एवं परिसुद्धं एवं परियोदातं न अल्लीयेथ न केलायेथ न धनायेथा’’ति (म. नि. १.४०१) एत्थ विपस्सनाय छन्दरागं पजहापेसि. इध पन उभयत्थ पजहापेन्तो ‘‘धम्मापि वो पहातब्बा, पगेव अधम्मा’’ति आह.

तत्रायं अधिप्पायो – भिक्खवे, अहं एवरूपेसु सन्तप्पणीतेसु धम्मेसु छन्दरागप्पहानं वदामि, किं पन इमस्मिं असद्धम्मे गामधम्मे वसलधम्मे दुट्ठुल्ले ओदकन्तिके, यत्थ अयं अरिट्ठो मोघपुरिसो निद्दोससञ्ञी पञ्चसु कामगुणेसु छन्दरागं नालं अन्तरायायाति वदति. अरिट्ठेन विय न तुम्हेहि मय्हं सासने कललं वा कचवरं वा पक्खिपितब्बन्ति एवं भगवा इमिनापि ओवादेन अरिट्ठंयेव निग्गण्हाति.

२४१. इदानि यो पञ्चसु खन्धेसु तिविधग्गाहवसेन अहं ममन्ति गण्हाति, सो मय्हं सासने अयं अरिट्ठो विय कललं कचवरं पक्खिपतीति दस्सेन्तो छयिमानि, भिक्खवेतिआदिमाह. तत्थ दिट्ठिट्ठानानीति दिट्ठिपि दिट्ठिट्ठानं, दिट्ठिया आरम्मणम्पि दिट्ठिट्ठानं, दिट्ठिया पच्चयोपि. रूपं एतं ममातिआदीसु एतं ममाति तण्हाग्गाहो. एसोहमस्मीति मानग्गाहो. एसो मे अत्ताति दिट्ठिग्गाहो. एवं रूपारम्मणा तण्हामानदिट्ठियो कथिता होन्ति. रूपं पन अत्ताति न वत्तब्बं. वेदनादीसुपि एसेव नयो. दिट्ठं रूपायतनं, सुतं सद्दायतनं, मुतं गन्धायतनं रसायतनं फोट्ठब्बायतनं, तञ्हि पत्वा गहेतब्बतो मुतन्ति वुत्तं. अवसेसानि सत्तायतनानि विञ्ञातं नाम. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. लोकस्मिञ्हि परियेसित्वा पत्तम्पि अत्थि, परियेसित्वा नोपत्तम्पि. अपरियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा नोपत्तम्पि. तत्थ परियेसित्वा पत्तं पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा पत्तञ्च, अपरियेसित्वा नोपत्तञ्च मनसानुविचरितं नाम.

अथ वा परियेसित्वा पत्तम्पि अपरियेसित्वा पत्तम्पि पत्तट्ठेन पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम. अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम. सब्बं वा एतं मनसा अनुविचरितत्ता मनसानुविचरितं नाम. इमिना विञ्ञाणारम्मणा तण्हामानदिट्ठियो कथिता, देसनाविलासेन हेट्ठा दिट्ठादिआरम्मणवसेन विञ्ञाणं दस्सितं. यम्पि तं दिट्ठिट्ठानन्ति यम्पि एतं सो लोकोतिआदिना नयेन पवत्तं दिट्ठिट्ठानं.

सो लोको सो अत्ताति या एसा ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन पवत्ता दिट्ठि लोको च अत्ता चाति गण्हाति, तं सन्धाय वुत्तं. सो पेच्च भविस्सामीति सो अहं परलोकं गन्त्वा निच्चो भविस्सामि, धुवो सस्सतो अविपरिणामधम्मो भविस्सामि, सिनेरुमहापथवीमहासमुद्दादीहि सस्सतीहि समं तथेव ठस्सामि. तम्पि एतं ममाति तम्पि दस्सनं एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्सति. इमिना दिट्ठारम्मणा तण्हामानदिट्ठियो कथिता. विपस्सनाय पटिविपस्सनाकाले विय पच्छिमदिट्ठिया पुरिमदिट्ठिग्गहणकाले एवं होति.

सुक्कपक्खे रूपं नेतं ममाति रूपे तण्हामानदिट्ठिग्गाहा पटिक्खित्ता. वेदनादीसुपि एसेव नयो. समनुपस्सतीति इमस्स पन पदस्स तण्हासमनुपस्सना मानसमनुपस्सना दिट्ठिसमनुपस्सना ञाणसमनुपस्सनाति चतस्सो समनुपस्सनाति अत्थो. ता कण्हपक्खे तिस्सन्नं समनुपस्सनानं, सुक्कपक्खे ञाणसमनुपस्सनाय वसेन वेदितब्बा. असति न परितस्सतीति अविज्जमाने भयपरितस्सनाय तण्हापरितस्सनाय वा न परितस्सति. इमिना भगवा अज्झत्तक्खन्धविनासे अपरितस्समानं खीणासवं दस्सेन्तो देसनं मत्थकं पापेसि.

२४२. एवं वुत्ते अञ्ञतरो भिक्खूति एवं भगवता वुत्ते अञ्ञतरो अनुसन्धिकुसलो भिक्खु – ‘‘भगवता अज्झत्तक्खन्धविनासे अपरितस्सन्तं खीणासवं दस्सेत्वा देसना निट्ठापिता, अज्झत्तं अपरितस्सन्ते खो पन सति अज्झत्तं परितस्सकेन बहिद्धा परिक्खारविनासे परितस्सकेन अपरितस्सकेन चापि भवितब्बं. इति इमेहि चतूहि कारणेहि अयं पञ्हो पुच्छितब्बो’’ति चिन्तेत्वा एकंसं चीवरं कत्वा अञ्जलिं पग्गय्ह भगवन्तं एतदवोच. बहिद्धा असतीति बहिद्धा परिक्खारविनासे. अहु वत मेति अहोसि वत मे भद्दकं यानं वाहनं हिरञ्ञं सुवण्णन्ति अत्थो. तं वत मे नत्थीति तं वत इदानि मय्हं नत्थि, राजूहि वा चोरेहि वा हटं, अग्गिना वा दड्ढं, उदकेन वा वुळ्हं, परिभोगेन वा जिण्णं. सिया वत मेति भवेय्य वत मय्हं यानं वाहनं हिरञ्ञं सुवण्णं सालि वीहि यवो गोधुमो. तं वताहं न लभामीति तमहं अलभमानो तदनुच्छविकं कम्मं अकत्वा निसिन्नत्ता इदानि न लभामीति सोचति, अयं अगारियसोचना, अनगारियस्स पत्तचीवरादीनं वसेन वेदितब्बा.

अपरितस्सनावारे न एवं होतीति येहि किलेसेहि एवं भवेय्य, तेसं पहीनत्ता न एवं होति. दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति दिट्ठीनञ्च दिट्ठिट्ठानानञ्च दिट्ठाधिट्ठानानञ्च दिट्ठिपरियुट्ठानानञ्च अभिनिवेसानुसयानञ्च. सब्बसङ्खारसमथायाति निब्बानत्थाय. निब्बानञ्हि आगम्म सब्बसङ्खाराइञ्जितानि, सब्बसङ्खारचलनानि सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा तं, ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. तदेव च आगम्म खन्धूपधि किलेसूपधि अभिसङ्खारूपधि, पञ्चकामगुणूपधीति इमे उपधयो पटिनिस्सज्जियन्ति, तण्हा खीयति विरज्जति निरुज्झति, तस्मा तं, ‘‘सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो’’ति वुच्चति. निब्बानायाति अयं पनस्स सरूपनिद्देसो, इति सब्बेहेव इमेहि पदेहि निब्बानस्स सच्छिकिरियत्थाय धम्मं देसेन्तस्साति अयमत्थो दीपितो. तस्सेवं होतीति तस्स दिट्ठिगतिकस्स उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नास्सु नाम भविस्सामीति एवं होति. दिट्ठिगतिकस्स हि तिलक्खणं आरोपेत्वा सुञ्ञतापटिसंयुत्तं कत्वा देसियमानं धम्मं सुणन्तस्स तासो उप्पज्जति. वुत्तञ्हेतं – ‘‘तासो हेसो, भिक्खवे, असुतवतो पुथुज्जनस्स नो चस्सं, नो च मे सिया’’ति (सं. नि. ३.५५).

२४३. एत्तावता बहिद्धापरिक्खारविनासे तस्सनकस्स च नोतस्सनकस्स च अज्झत्तक्खन्धविनासे तस्सनकस्स च नोतस्सनकस्स चाति इमेसं वसेन चतुक्कोटिका सुञ्ञता कथिता. इदानि बहिद्धा परिक्खारं परिग्गहं नाम कत्वा, वीसतिवत्थुकं सक्कायदिट्ठिं अत्तवादुपादानं नाम कत्वा, सक्कायदिट्ठिपमुखा द्वासट्ठि दिट्ठियो दिट्ठिनिस्सयं नाम कत्वा तिकोटिकं सुञ्ञतं दस्सेतुं तं, भिक्खवे, परिग्गहन्तिआदिमाह. तत्थ परिग्गहन्ति बहिद्धा परिक्खारं. परिग्गण्हेय्याथाति यथा विञ्ञू मनुस्सो परिग्गण्हेय्य. अहम्पि खो तं, भिक्खवेति, भिक्खवे, तुम्हेपि न पस्सथ, अहम्पि न पस्सामि, इति एवरूपो परिग्गहो नत्थीति दस्सेति. एवं सब्बत्थ अत्थो वेदितब्बो.

२४४. एवं तिकोटिकं सुञ्ञतं दस्सेत्वा इदानि अज्झत्तक्खन्धे अत्ताति बहिद्धा परिक्खारे अत्तनियन्ति कत्वा द्विकोटिकं दस्सेन्तो अत्तनि वा, भिक्खवे, सतीतिआदिमाह. तत्थ अयं सङ्खेपत्थो, भिक्खवे, अत्तनि वा सति इदं मे परिक्खारजातं अत्तनियन्ति अस्स, अत्तनियेव वा परिक्खारे सति अयं मे अत्ता इमस्स परिक्खारस्स सामीति, एवं अहन्ति. सति ममाति, ममाति सति अहन्ति युत्तं भवेय्य. सच्चतोति भूततो, थेततोति तथतो थिरतो वा.

इदानि इमे पञ्चक्खन्धे अनिच्चं दुक्खं अनत्ताति एवं तिपरिवट्टवसेन अग्गण्हन्तो अयं अरिट्ठो विय मय्हं सासने कललं कचवरं पक्खिपतीति दस्सेन्तो तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वातिआदिमाह. तत्थ अनिच्चं, भन्तेति, भन्ते, यस्मा हुत्वा न होति, तस्मा अनिच्चं. उप्पादवयवत्तितो विपरिणामतावकालिकनिच्चपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनिच्चं. दुक्खं, भन्तेति, भन्ते, पटिपीळनाकारेन दुक्खं, सन्तापदुक्खमदुक्खवत्थुकसुखपटिक्खेपट्ठेन वाति चतूहि कारणेहि दुक्खं. विपरिणामधम्मन्ति भवसङ्कन्तिउपगमनसभावं पकतिभावविजहनसभावं. कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ताति युत्तं नु खो तं इमेसं तिण्णं तण्हामानदिट्ठिग्गाहानं वसेन अहं ममाति एवं गहेतुं. नो हेतं, भन्तेति इमिना ते भिक्खू अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ति. सुञ्ञअस्सामिकअनिस्सरअत्तपटिक्खेपट्ठेन वाति चतूहि कारणेहि अनत्ता.

भगवा हि कत्थचि अनिच्चवसेन अनत्तत्तं दस्सेति, कत्थचि दुक्खवसेन, कत्थचि उभयवसेन. ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्जति, चक्खुस्स उप्पादोपि वयोपि पञ्ञायति. यस्स खो पन उप्पादोपि वयोपि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चाति इच्चस्स एवमागतं होति, तस्मा तं न उपपज्जति चक्खु अत्ताति यो वदेय्य, इति चक्खु अनत्ता’’ति (म. नि. ३.४२२) इमस्मिञ्हि छछक्कसुत्ते अनिच्चवसेन अनत्ततं दस्सेति. ‘‘रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’’ति (महाव. २०; सं. नि. ३.५९) इमस्मिं अनत्तलक्खणसुत्ते दुक्खवसेन अनत्ततं दस्सेति. ‘‘रूपं, भिक्खवे, अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्ब’’न्ति (सं. नि. ३.७६) इमस्मिं अरहत्तसुत्ते उभयवसेन अनत्ततं दस्सेति. कस्मा? अनिच्चं दुक्खञ्च पाकटं. अनत्ताति न पाकटं.

परिभोगभाजनादीसु हि भिन्नेसु अहो अनिच्चन्ति वदन्ति, अहो अनत्ताति वत्ता नाम नत्थि. सरीरे गण्डपिळकादीसु वा उट्ठितासु कण्टकेन वा विद्धा अहो दुक्खन्ति वदन्ति, अहो अनत्ताति पन वत्ता नाम नत्थि. कस्मा? इदञ्हि अनत्तलक्खणं नाम अविभूतं दुद्दसं दुप्पञ्ञापनं. तेन तं भगवा अनिच्चवसेन वा दुक्खवसेन वा उभयवसेन वा दस्सेति. तयिदं इमस्मिम्पि तेपरिवट्टे अनिच्चदुक्खवसेनेव दस्सितं. वेदनादीसुपि एसेव नयो.

तस्मा तिह, भिक्खवेति, भिक्खवे, यस्मा एतरहि अञ्ञदापि रूपं अनिच्चं दुक्खं अनत्ता, तस्माति अत्थो. यंकिञ्चि रूपन्तिआदीनि विसुद्धिमग्गे खन्धनिद्देसे वित्थारितानेव.

२४५. निब्बिन्दतीति उक्कण्ठति. एत्थ च निब्बिदाति वुट्ठानगामिनीविपस्सना अधिप्पेता. वुट्ठानगामिनीविपस्सनाय हि बहूनि नामानि. एसा हि कत्थचि सञ्ञग्गन्ति वुत्ता. कत्थचि धम्मट्ठितिञाणन्ति. कत्थचि पारिसुद्धिपधानियङ्गन्ति. कत्थचि पटिपदाञाणदस्सनविसुद्धीति. कत्थचि तम्मयतापरियादानन्ति. कत्थचि तीहि नामेहि. कत्थचि द्वीहीति.

तत्थ पोट्ठपादसुत्ते ताव ‘‘सञ्ञा खो, पोट्ठपाद, पठमं उप्पज्जति, पच्छा ञाण’’न्ति (दी. नि. १.४१६) एवं सञ्ञग्गन्ति वुत्ता. सुसिमसुत्ते ‘‘पुब्बे खो, सुसिम, धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति (सं. नि. २.७०) एवं धम्मट्ठितिञाणन्ति वुत्ता. दसुत्तरसुत्ते ‘‘पटिपदाञाणदस्सनविसुद्धिपधानियङ्ग’’न्ति (दी. नि. ३.३५९) एवं पारिसुद्धिपदानियङ्गन्ति वुत्ता. रथविनीते ‘‘किं नु खो, आवुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५७) एवं पटिपदाञाणदस्सनविसुद्धीति वुत्ता. सळायतनविभङ्गे ‘‘अतम्मयतं, भिक्खवे, निस्साय अतम्मयतं आगम्म यायं उपेक्खा नानत्ता नानत्तसिता, तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता, तं निस्साय तं आगम्म एवमेतिस्सा पहानं होति, एवमेतिस्सा समतिक्कमो होती’’ति (दी. नि. ३.३१०) एवं तम्मयतापरियादानन्ति वुत्ता. पटिसम्भिदामग्गे ‘‘या च मुञ्चितुकम्यता, या च पटिसङ्खानुपस्सना, या च सङ्खारुपेक्खा, इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति (पटि. म. १.५४) एवं तीहि नामेहि वुत्ता. पट्ठाने ‘‘अनुलोमं गोत्रभुस्स अनन्तरपच्चयेन पच्चयो, अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) एवं द्वीहि नामेहि वुत्ता. इमस्मिं पन अलगद्दसुत्ते निब्बिन्दतीति निब्बिदानामेन आगता.

निब्बिदा विरज्जतीति एत्थ विरागोति मग्गो विरागा विमुच्चतीति एत्थ विरागेन मग्गेन विमुच्चतीति फलं कथितं. विमुत्तस्मिं विमुत्तमिति ञाणं होतीति इध पच्चवेक्खणा कथिता.

एवं विमुत्तचित्तं महाखीणासवं दस्सेत्वा इदानि तस्स यथाभूतेहि पञ्चहि कारणेहि नामं गण्हन्तो अयं वुच्चति, भिक्खवेतिआदिमाह. अविज्जाति वट्टमूलिका अविज्जा. अयञ्हि दुरुक्खिपनट्ठेन पलिघोति वुच्चति. तेनेस तस्स उक्खित्तत्ता उक्खित्तपलिघोति वुत्तो. तालावत्थुकताति सीसच्छिन्नतालो विय कता, समूलं वा तालं उद्धरित्वा तालस्स वत्थु विय कता, यथा तस्मिं वत्थुस्मिं पुन सो तालो न पञ्ञायति, एवं पुन अपञ्ञत्तिभावं नीताति अत्थो. पोनोब्भविकोति पुनब्भवदायको. जातिसंसारोतिआदीसु जायनवसेन चेव संसरणवसेन च एवं लद्धनामानं पुनब्भवखन्धानं पच्चयो कम्माभिसङ्खारो. सो हि पुनप्पुनं उप्पत्तिकरणवसेन परिक्खिपित्वा ठितत्ता परिक्खाति वुच्चति, तेनेस तस्सा संकिण्णत्ता विकिण्णत्ता संकिण्णपरिक्खोति वुत्तो. तण्हाति वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन एसिकाति वुच्चति. तेनेस तस्सा अब्बूळ्हत्ता लुञ्चित्वा छड्डितत्ता अब्बूळ्हेसिकोति वुत्तो. ओरम्भागियानीति ओरं भजनकानि कामभवे उपपत्तिपच्चयानि. एतानि हि कवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता अग्गळाति वुच्चन्ति. तेनेस तेसं निराकतत्ता भिन्नत्ता निरग्गळोति वुत्तो. अरियोति निक्किलेसो परिसुद्धो. पन्नद्धजोति पतितमानद्धजो. पन्नभारोति खन्धभारकिलेसभारअभिसङ्खारभारपञ्चकामगुणभारा पन्ना ओरोहिता अस्साति पन्नभारो. अपिच इध मानभारस्सेव ओरोपितत्ता पन्नभारोति अधिप्पेतो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. इध पन मानसंयोगेनेव विसंयुत्तत्ता विसंयुत्तोति अधिप्पेतो. अस्मिमानोति रूपे अस्मीति मानो, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अस्मीति मानो.

एत्तावता भगवता मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा विहरतो खीणासवस्स कालो दस्सितो. यथा हि द्वे नगरानि एकं चोरनगरं, एकं खेमनगरं. अथ एकस्स महायोधस्स एवं भवेय्य – ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति, चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकत्थम्भे खग्गेन छिन्दित्वा सद्वारबाहकं कवाटं छिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दन्तो परिक्खं संकिरित्वा नगरसोभनत्थाय उस्सिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा पासादं अभिरुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य, एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति, ‘‘याव सक्कायवट्टं वत्तति, ताव द्वत्तिंसकम्मकारणअट्ठनवुतिरोगपञ्चवीसतिमहाभयेहि परिमुच्चनं नत्थी’’ति. सो महायोधो विय सन्नाहं सीलसन्नाहं कत्वा, पञ्ञाखग्गं गहेत्वा खग्गेन एसिकत्थम्भे विय अरहत्तमग्गेन तण्हेसिकं लुञ्चित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनग्गळं उग्घाटेत्वा, सो योधो पलिघं विय, अविज्जापलिघं उक्खिपित्वा, सो योधो पाकारं भिन्दन्तो परिक्खं विय कम्माभिसङ्खारं भिन्दन्तो जातिसंसारपरिक्खं संकिरित्वा, सो योधो नगरसोभनत्थाय उस्सापिते धजे विय मानद्धजे पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरे उपरिपासादे सुरसभोजनं विय किलेसनिब्बानं नगरं पविसित्वा अमतनिरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति.

२४६. इदानि एवं विमुत्तचित्तस्स खीणासवस्स परेहि अनधिगमनीयविञ्ञाणतं दस्सेन्तो एवं विमुत्तचित्तं खोतिआदिमाह. तत्थ अन्वेसन्ति अन्वेसन्ता गवेसन्ता. इदं निस्सितन्ति इदं नाम निस्सितं. तथागतस्साति एत्थ सत्तोपि तथागतोति अधिप्पेतो, उत्तमपुग्गलो खीणासवोपि. अननुविज्जोति असंविज्जमानो वा अविन्देय्यो वा. तथागतोति हि सत्ते गहिते असंविज्जमानोति अत्थो वट्टति, खीणासवे गहिते अविन्देय्योति अत्थो वट्टति.

तत्थ पुरिमनये अयमधिप्पायो – भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं तथागतो सत्तो पुग्गलोति न पञ्ञपेमि. अप्पटिसन्धिकं पन परिनिब्बुतं खीणासवं सत्तोति वा पुग्गलोति वा किं पञ्ञपेस्सामि? अननुविज्जो तथागतो. न हि परमत्थतो सत्तो नाम कोचि अत्थि, तस्स अविज्जमानस्स इदं निस्सितं विञ्ञाणन्ति अन्वेसन्तापि किं अधिगच्छिस्सन्ति? कथं पटिलभिस्सन्तीति अत्थो. दुतियनये अयमधिप्पायो – भिक्खवे, अहं दिट्ठेव धम्मे धरमानकंयेव खीणासवं विञ्ञाणवसेन इन्दादीहि अविन्दियं वदामि. न हि सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसन्तापि खीणासवस्स विपस्सनाचित्तं वा मग्गचित्तं वा फलचित्तं वा, इदं नाम आरम्मणं निस्साय वत्ततीति जानितुं सक्कोन्ति. ते अप्पटिसन्धिकस्स परिनिब्बुतस्स किं जानिस्सन्तीति?

असताति असन्तेन. तुच्छाति तुच्छकेन. मुसाति मुसावादेन. अभूतेनाति यं नत्थि, तेन. अब्भाचिक्खन्तीति अभिआचिक्खन्ति, अभिभवित्वा वदन्ति. वेनयिकोति विनयति विनासेतीति विनयो, सो एव वेनयिको, सत्तविनासकोति अधिप्पायो. यथा चाहं न, भिक्खवेति, भिक्खवे, येन वाकारेन अहं न सत्तविनासको. यथा चाहं न वदामीति येन वा कारणेन अहं सत्तविनासं न पञ्ञपेमि. इदं वुत्तं होति – यथाहं न सत्तविनासको, यथा च न सत्तविनासं पञ्ञपेमि, तथा मं ते भोन्तो समणब्राह्मणा ‘‘वेनयिको समणो गोतमो’’ति वदन्ता सत्तविनासको समणो गोतमोति च, ‘‘सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेती’’ति वदन्ता सत्तविनासं पञ्ञपेतीति च असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति.

पुब्बे चाति पुब्बे महाबोधिमण्डम्हियेव च. एतरहि चाति एतरहि धम्मदेसनायञ्च. दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोधन्ति धम्मचक्कं अप्पवत्तेत्वा बोधिमण्डे विहरन्तोपि धम्मचक्कप्पवत्तनतो पट्ठाय धम्मं देसेन्तोपि चतुसच्चमेव पञ्ञपेमीति अत्थो. एत्थ हि दुक्खग्गहणेन तस्स मूलभूतो समुदयो, निरोधग्गहणेन तंसम्पापको मग्गो गहितोव होतीति वेदितब्बो. तत्र चेति तस्मिं चतुसच्चप्पकासने. परेति सच्चानि आजानितुं पटिविज्झितुं असमत्थपुग्गला. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति वाचाय परिभासन्ति. रोसेन्ति विहेसेन्तीति रोसेस्साम विहेसेस्सामाति अधिप्पायेन घट्टेन्ति दुक्खापेन्ति. तत्राति तेसु अक्कोसादीसु, तेसु वा परपुग्गलेसु. आघातोति कोपो. अप्पच्चयोति दोमनस्सं. अनभिरद्धीति अतुट्ठि.

तत्र चेति चतुसच्चप्पकासनेयेव. परेति चतुसच्चप्पकासनं आजानितुं पटिविज्झितुं समत्थपुग्गला. आनन्दोति आनन्दपीति. उप्पिलावितत्तन्ति उप्पिलापनपीति. तत्र चेति चतुसच्चप्पकासनम्हियेव. तत्राति सक्कारादीसु. यं खो इदं पुब्बे परिञ्ञातन्ति इदं खन्धपञ्चकं पुब्बे बोधिमण्डे तीहि परिञ्ञाहि परिञ्ञातं. तत्थमेति तस्मिं खन्धपञ्चके इमे. किं वुत्तं होति? तत्रापि तथागतस्स इमे सक्कारा मयि करीयन्तीति वा अहं एते अनुभवामीति वा न होति. पुब्बे परिञ्ञातक्खन्धपञ्चकंयेव एते सक्कारे अनुभोतीति एत्तकमेव होतीति. तस्माति यस्मा सच्चानि पटिविज्झितुं असमत्था तथागतम्पि अक्कोसन्ति, तस्मा. सेसं वुत्तनयेनेव वेदितब्बं.

२४७. तस्मा तिह, भिक्खवे, यं न तुम्हाकन्ति यस्मा अत्तनियेपि छन्दरागप्पहानं दीघरत्तं हिताय सुखाय संवत्तति, तस्मा यं न तुम्हाकं, तं पजहथाति अत्थो. यथापच्चयं वा करेय्याति यथा यथा इच्छेय्य तथा तथा करेय्य. न हि नो एतं, भन्ते, अत्ता वाति, भन्ते, एतं तिणकट्ठसाखापलासं अम्हाकं नेव अत्ता न अम्हाकं रूपं न विञ्ञाणन्ति वदन्ति. अत्तनियं वाति अम्हाकं चीवरादिपरिक्खारोपि न होतीति अत्थो. एवमेव खो, भिक्खवे, यं न तुम्हाकं तं पजहथाति भगवा, खन्धपञ्चकंयेव न तुम्हाकन्ति दस्सेत्वा पजहापेति, तञ्च खो न उप्पाटेत्वा, लुञ्चित्वा वा. छन्दरागविनयेन पनेतं पजहापेति.

२४८. एवं स्वाक्खातोति एत्थ तिपरिवट्टतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति, पटिलोमेन पेममत्तकेन सग्गपरायणतो पट्ठाय याव इमं ठानं आहरितुम्पि वट्टति. स्वाक्खातोति सुकथितो. सुकथितत्ता एव उत्तानो विवटो पकासितो. छिन्नपिलोतिकोति पिलोतिका वुच्चति छिन्नं भिन्नं तत्थ तत्थ सिब्बितं गण्ठिकतं जिण्णं वत्थं, तं यस्स नत्थि, अट्ठहत्थं वा नवहत्थं वा अहतसाटकं निवत्थो, सो छिन्नपिलोतिको नाम. अयम्पि धम्मो तादिसो, न हेत्थ कोहञ्ञादिवसेन छिन्नभिन्नसिब्बितगण्ठिकतभावो अत्थि. अपिच कचवरो पिलोतिकोति वुच्चति. इमस्मिञ्च सासने समणकचवरं नाम पतिट्ठातुं न लभति. तेनेवाह –

‘‘कारण्डवं निद्धमथ, कसम्बुञ्चापकस्सथ;

ततो पलापे वाहेथ, अस्समणे समणमानिने.

निद्धमित्वान पापिच्छे, पापआचारगोचरे;

सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;

ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. (सु. नि. २८३-२८५);

इति समणकचवरस्स छिन्नत्तापि अयं धम्मो छिन्नपिलोतिको नाम होति. वट्टं तेसं नत्थि पञ्ञापनायाति तेसं वट्टं अपञ्ञत्तिभावं गतं निप्पञ्ञत्तिकं जातं. एवरूपो महाखीणासवो एवं स्वाक्खाते सासनेयेव उप्पज्जति. यथा च खीणासवो, एवं अनागामिआदयोपि.

तत्थ धम्मानुसारिनो सद्धानुसारिनोति इमे द्वे सोतापत्तिमग्गट्ठा होन्ति. यथाह – ‘‘कतमो च पुग्गलो धम्मानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो धम्मानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो धम्मानुसारी, फले ठितो दिट्ठिप्पत्तो. कतमो च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी, फले ठितो सद्धाविमुत्तो’’ति (पु. प. ३०). येसं मयि सद्धामत्तं पेममत्तन्ति इमिना येसं अञ्ञो अरियधम्मो नत्थि, तथागते पन सद्धामत्तं पेममत्तमेव होति. ते विपस्सकपुग्गला अधिप्पेता. विपस्सकभिक्खूनञ्हि एवं विपस्सनं पट्ठपेत्वा निसिन्नानं दसबले एका सद्धा एकं पेमं उप्पज्जति. ताय सद्धाय तेन पेमेन हत्थे गहेत्वा सग्गे ठपिता विय होन्ति, नियतगतिका किर एते. पोराणकत्थेरा पन एवरूपं भिक्खुं चूळसोतापन्नोति वदन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

अलगद्दूपमसुत्तवण्णना निट्ठिता.

३. वम्मिकसुत्तवण्णना

२४९. एवं मे सुतन्ति वम्मिकसुत्तं. तत्थ आयस्माति पियवचनमेतं. कुमारकस्सपोति तस्स नामं. कुमारकाले पब्बजितत्ता पन भगवता, ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते, कतरस्स कस्सपस्साति कुमारकस्सपस्साति एवं गहितनामत्ता ततो पट्ठाय वुड्ढकालेपि ‘‘कुमारकस्सपो’’ त्वेव वुच्चति. अपिच रञ्ञा पोसावनिकपुत्तत्तापि तं ‘‘कुमारकस्सपो’’ति सञ्जानिंसु. अयं पनस्स पुब्बयोगतो पट्ठाय आविभावकथा –

थेरो किर पदुमुत्तरस्स भगवतो काले सेट्ठिपुत्तो अहोसि. अथेकदिवसं भगवन्तं चित्रकथिं एकं अत्तनो सावकं ठानन्तरे ठपेन्तं दिस्वा भगवतो सत्ताहं दानं दत्वा, ‘‘अहम्पि भगवा अनागते एकस्स बुद्धस्स अयं थेरो विय चित्रकथी सावको भवेय्य’’न्ति पत्थनं कत्वा पुञ्ञानि करोन्तो कस्सपस्स भगवतो सासने पब्बजित्वा विसेसं निब्बत्तेतुं नासक्खि.

तदा किर परिनिब्बुतस्स भगवतो सासने ओसक्कन्ते पञ्च भिक्खू निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह समणधम्मं अकंसु. सङ्घत्थेरो ततियदिवसे अरहत्तं पत्तो. अनुथेरो चतुत्थदिवसे अनागामी अहोसि. इतरे तयो विसेसं निब्बत्तेतुं असक्कोन्ता देवलोके निब्बत्तिंसु. तेसं एकं बुद्धन्तरं देवेसु च मनुस्सेसु च सम्पत्तिं अनुभोन्तानं एको तक्कसिलायं राजकुले निब्बत्तित्वा पुक्कुसाति नाम राजा हुत्वा भगवन्तं उद्दिस्स पब्बजित्वा राजगहं गच्छन्तो कुम्भकारसालायं भगवतो धम्मदेसनं सुत्वा अनागामिफलं पत्तो. एको एकस्मिं समुद्दपट्टने कुलघरे निब्बत्तित्वा नावं आरुय्ह भिन्ननावो दारुचीरानि निवासेत्वा लाभसम्पत्तिं पत्तो, ‘‘अहं अरहा’’ति चित्तं उप्पादेत्वा, ‘‘न त्वं अरहा, गच्छ सत्थारं पञ्हं पुच्छा’’ति अत्थकामाय देवताय चोदितो तथा कत्वा अरहत्तफलं पत्तो.

एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो. सा च पठमं मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गता गब्भसण्ठितम्पि अजानन्ती सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता. तस्सा गब्भिनिनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु, सो ‘‘अस्समणी’’ति आह. दसबलं पुच्छिंसु, सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सोधेन्तो, – ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह. सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि. सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि, तं गहेत्वा राजा पसेनदि कोसलो पोसापेसि. ‘‘कस्सपो’’ति चस्स नामं कत्वा अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. इति रञ्ञो पोसावनिकपुत्तत्तापि तं ‘‘कुमारकस्सपो’’ति सञ्जानिंसूति.

अन्धवनेति एवंनामके वने. तं किर वनं द्विन्नं बुद्धानं काले अविजहितनामं अन्धवनंत्वेव पञ्ञायति. तत्रायं पञ्ञत्तिविभावना – अप्पायुकबुद्धानञ्हि सरीरधातु न एकग्घना होति. अधिट्ठानानुभावेन विप्पकिरियति. तेनेव अम्हाकम्पि भगवा, – ‘‘अहं न चिरट्ठितिको, अप्पकेहि सत्तेहि अहं दिट्ठो, येहि न दिट्ठो, तेव बहुतरा, ते मे धातुयो आदाय तत्थ तत्थ पूजेन्ता सग्गपरायणा भविस्सन्ती’’ति परिनिब्बानकाले, ‘‘अत्तनो सरीरं विप्पकिरियतू’’ति अधिट्ठासि. दीघायुकबुद्धानं पन सुवण्णक्खन्धो विय एकग्घनं धातुसरीरं तिट्ठति.

कस्सपस्सापि भगवतो तथेव अट्ठासि. ततो महाजना सन्निपतित्वा, ‘‘धातुयो एकग्घना न सक्का वियोजेतुं, किं करिस्सामा’’ति सम्मन्तयित्वा एकग्घनमेव चेतियं करिस्साम, कित्तकं पन होतु तन्ति आहंसु. एके सत्तयोजनियन्ति आहंसु. एतं अतिमहन्तं, अनागते जग्गितुं न सक्का, छयोजनं होतु, पञ्चयोजनं… चतुयोजनं… तियोजनं… द्वियोजनं… एकयोजनं होतूति सन्निट्ठानं कत्वा इट्ठका कीदिसा होन्तूति बाहिरन्ते इट्ठका रत्तसुवण्णमया एकग्घना सतसहस्सग्घनिका होन्तु, अब्भन्तरिमन्ते पञ्ञाससहस्सग्घनिका. हरितालमनोसिलाहि मत्तिकाकिच्चं कयिरतु, तेलेन उदककिच्चन्ति निट्ठं गन्त्वा चत्तारि मुखानि चतुधा विभजिंसु. राजा एकं मुखं गण्हि, राजपुत्तो पथविन्दरकुमारो एकं, अमच्चानं जेट्ठको हुत्वा सेनापति एकं, जनपदानं जेट्ठको हुत्वा सेट्ठि एकं.

तत्थ धनसम्पन्नताय राजापि सुवण्णं नीहरापेत्वा अत्तना गहितमुखे कम्मं आरभि, उपराजापि, सेनापतिपि. सेट्ठिना गहितमुखे पन कम्मं ओलीयति. ततो यसोरतो नाम एको उपासको तेपिटको भाणको अनागामी अरियसावको, सो कम्मं ओलीयतीति ञत्वा पञ्च सकटसतानि योजापेत्वा जनपदं गन्त्वा ‘‘कस्सपसम्मासम्बुद्धो वीसतिवस्ससहस्सानि ठत्वा परिनिब्बुतो. तस्स योजनिकं रतनचेतियं कयिरति, यो यं दातुं उस्सहति सुवण्णं वा हिरञ्ञं वा सत्तरतनं वा हरितालं वा मनोसिलं वा, सो तं देतू’’ति समादपेसि. मनुस्सा अत्तनो अत्तनो थामेन हिरञ्ञसुवण्णादीनि अदंसु. असक्कोन्ता तेलतण्डुलादीनि देन्तियेव. उपासको तेलतण्डुलादीनि कम्मकारानं भत्तवेतनत्थं पहिणाति, अवसेसेहि सुवण्णं चेतापेत्वा पहिणाति, एवं सकलजम्बुदीपं अचरि.

चेतिये कम्मं निट्ठितन्ति चेतियट्ठानतो पण्णं पहिणिंसु – ‘‘निट्ठितं कम्मं आचरियो आगन्त्वा चेतियं वन्दतू’’ति. सोपि पण्णं पहिणि – ‘‘मया सकलजम्बुदीपो समादपितो, यं अत्थि, तं गहेत्वा कम्मं निट्ठापेन्तू’’ति. द्वेपि पण्णानि अन्तरामग्गे समागमिंसु. आचरियस्स पण्णतो पन चेतियट्ठानतो पण्णं पठमतरं आचरियस्स हत्थं अगमासि. सो पण्णं वाचेत्वा चेतियं वन्दिस्सामीति एककोव निक्खमि. अन्तरामग्गे अटवियं पञ्च चोरसतानि उट्ठहिंसु. तत्रेकच्चे तं दिस्वा इमिना सकलजम्बुदीपतो हिरञ्ञसुवण्णं सम्पिण्डितं, निधिकुम्भी नो पवट्टमाना आगताति अवसेसानं आरोचेत्वा तं अग्गहेसुं. कस्मा ताता, मं गण्हथाति? तया सकलजम्बुदीपतो सब्बं हिरञ्ञसुवण्णं सम्पिण्डितं, अम्हाकम्पि थोकं थोकं देहीति. किं तुम्हे न जानाथ, कस्सपो भगवा परिनिब्बुतो, तस्स योजनिकं रतनचेतियं कयिरति, तदत्थाय मया समादपितं, नो अत्तनो अत्थाय. तं तं लद्धलद्धट्ठानतो तत्थेव पेसितं, मय्हं पन निवत्थसाटकमत्तं ठपेत्वा अञ्ञं वित्तं काकणिकम्पि नत्थीति.

एके, ‘‘एवमेतं विस्सजेथ आचरिय’’न्ति आहंसु. एके, ‘‘अयं राजपूजितो अमच्चपूजितो, अम्हेसु कञ्चिदेव नगरवीथियं दिस्वा राजराजमहामत्तादीनं आरोचेत्वा अनयव्यसनं पापुणापेय्या’’ति आहंसु. उपासको, ‘‘ताता, नाहं एवं करिस्सामी’’ति आह. तञ्च खो तेसु कारुञ्ञेन, न अत्तनो जीवितनिकन्तिया. अथ तेसु गहेतब्बो विस्सज्जेतब्बोति विवदन्तेसु गहेतब्बोति लद्धिका एव बहुतरा हुत्वा जीविता वोरोपयिंसु.

तेसं बलवगुणे अरियसावके अपराधेन निब्बुतदीपसिखा विय अक्खीनि अन्तरधायिंसु. ते, ‘‘कहं भो चक्खु, कहं भो चक्खू’’ति विप्पलपन्ता एकच्चे ञातकेहि गेहं नीता. एकच्चे नोञातका अनाथाति तत्थेव अटवियं रुक्खमूले पण्णसालायं वसिंसु. अटविं आगतमनुस्सा कारुञ्ञेन तेसं तण्डुलं वा पुटभत्तं वा परिब्बयं वा देन्ति. दारुपण्णादीनं अत्थाय गन्त्वा आगता मनुस्सा कुहिं गतत्थाति वुत्ते अन्धवनं गतम्हाति वदन्ति. एवं द्विन्नम्पि बुद्धानं काले तं वनं अन्धवनंत्वेव पञ्ञायति. कस्सपबुद्धकाले पनेतं छड्डितजनपदे अटवि अहोसि. अम्हाकं भगवतो काले सावत्थिया अविदूरे जेतवनस्स पिट्ठिभागे पविवेककामानं कुलपुत्तानं वसनट्ठानं पधानघरं अहोसि, तत्थ आयस्मा कुमारकस्सपो तेन समयेन सेखपटिपदं पूरयमानो विहरति. तेन वुत्तं ‘‘अन्धवने विहरती’’ति.

अञ्ञतरा देवताति नामगोत्तवसेन अपाकटा एका देवताति अत्थो. ‘‘अभिजानाति नो, भन्ते, भगवा अहुञातञ्ञतरस्स महेसक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति (म. नि. १.३६५) एत्थ पन अभिञ्ञातो सक्कोपि देवराजा अञ्ञतरोति वुत्तो. देवताति च इदं देवानम्पि देवधीतानम्पि साधारणवचनं. इमस्मिं पनत्थे देवो अधिप्पेतो. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (अ. नि. ८.२०) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति (अ. नि. ४.१००) एवमादीसु सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७) –

एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (पारा. १५) अब्भनुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तियाति परिक्खीणाय रत्तियाति वुत्तं होति. तत्थायं देवपुत्तो मज्झिमयामसमनन्तरे आगतोति वेदितब्बो. अभिक्कन्तवण्णाति इध अभिक्कन्तसद्दो अभिरूपे. वण्णसद्दो पन छवि-थुति-कुलवग्गकारण-सण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ, ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु छविया. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति (म. नि. २.७७) एवमादीसु थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा. ६०२) पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन अभिक्कन्तवण्णाति अभिरूपछविइट्ठवण्णा, मनापवण्णाति वुत्तं होति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं पजहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णं अतिरेकइद्धिं मापेत्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति. अयम्पि देवपुत्तो तथेव आगतो. तेन वुत्तं ‘‘अभिक्कन्तवण्णा’’ति.

केवलकप्पन्ति एत्थ केवलसद्दो अनवसेस-येभूय्य-अब्यामिस्सानतिरेकदळ्हत्थ-विसंयोगादिअनेकत्थो. तथा हिस्स, ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति (पारा. १) एवमादीसु अनवसेसत्तमत्थो. ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५) एवमादीसु अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति (महाव. २४४) एवमादीसु अनतिरेकता. ‘‘आयस्मतो अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति (अ. नि. ४.२४३) एवमादीसु दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति (सं. नि. ३.५७) एवमादीसु विसंयोगो. इध पनस्स अनवसेसत्तमत्थोति अधिप्पेतो.

कप्पसद्दो पनायं अभिसद्दहन-वोहार-काल-पञ्ञत्ति- छेदन-विकप्प-लेस-समन्तभावादि-अनेकत्थो. तथा हिस्स, ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति (म. नि. १.३८७) एवमादीसु अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति (चूळव. २५०) एवमादीसु वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति (सं. नि. ३.१२४) एवमादीसु पञ्ञत्ति. ‘‘अलङ्कता कप्पितकेसमस्सू’’ति (सं. नि. ४.३६५) एवमादीसु छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति (चूळव. ४४६) एवमादीसु विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति (अ. नि. ८.८०) एवमादीसु लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति (सं. नि. १.९४) एवमादीसु समन्तभावो. इध पनस्स समन्तभावो अत्थो अधिप्पेतो. तस्मा केवलकप्पं अन्धवनन्ति एत्थ अनवसेसं समन्ततो अन्धवनन्ति एवमत्थो दट्ठब्बो.

ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय च सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो. एकमन्तं अट्ठासीति एकस्मिं अन्ते, एकस्मिं ओकासे अट्ठासि. एतदवोचाति एतं ‘‘भिक्खु भिक्खू’’तिआदिवचनमवोच. कस्मा पनायं अवन्दित्वा समणवोहारेनेव कथेतीति? समणसञ्ञासमुदाचारेनेव. एवं किरस्स अहोसि – ‘‘अयं अन्तरा कामावचरे वसि. अहं पन अस्मि ततो कालतो पट्ठाय ब्रह्मचारी’’ति समणसञ्ञावस्स समुदाचरति, तस्मा अवन्दित्वा समणवोहारेनेव कथेति. पुब्बसहायो किरेसो देवपुत्तो थेरस्स. कुतो पट्ठायाति? कस्सपसम्मासम्बुद्धकालतो पट्ठाय. यो हि पुब्बयोगे आगतेसु पञ्चसु सहायेसु अनुथेरो चतुत्थदिवसे अनागामी अहोसीति वुत्तो, अयं सो. तदा किर तेसु सङ्घत्थेरस्स अरहत्तेनेव सद्धिं अभिञ्ञा आगमिंसु. सो, ‘‘मय्हं किच्चं मत्थकं पत्त’’न्ति वेहासं उप्पतित्वा अनोतत्तदहे मुखं धोवित्वा उत्तरकुरुतो पिण्डपातं आदाय आगन्त्वा, ‘‘इमं, आवुसो, पिण्डपातं भुञ्जित्वा अप्पमत्ता समणधम्मं करोथा’’ति आह. इतरे आहंसु – ‘‘न, आवुसो, अम्हाकं एवं कतिका अत्थि – ‘यो पठमं विसेसं निब्बत्तेत्वा पिण्डपातं आहरति, तेनाभतं भुञ्जित्वा सेसेहि समणधम्मो कातब्बो’ति. तुम्हे अत्तनो उपनिस्सयेन किच्चं मत्थकं पापयित्थ. मयम्पि सचे नो उपनिस्सयो भविस्सति, किच्चं मत्थकं पापेस्साम. पपञ्चो एस अम्हाकं, गच्छथ तुम्हे’’ति. सो यथाफासुकं गन्त्वा आयुपरियोसाने परिनिब्बायि.

पुनदिवसे अनुथेरो अनागामिफलं सच्छकासि, तस्स अभिञ्ञायो आगमिंसु. सोपि तथेव पिण्डपातं आहरित्वा तेहि पटिक्खित्तो यथाफासुकं गन्त्वा आयुपरियोसाने सुद्धावासे निब्बत्ति. सो सुद्धावासे ठत्वा ते सहाये ओलोकेन्तो, एको तदाव परिनिब्बुतो, एको अधुना भगवतो सन्तिके अरियभूमिं पत्तो, एको लाभसक्कारं निस्साय, ‘‘अहं अरहा’’ति चित्तं उप्पादेत्वा सुप्पारकपट्टने वसतीति दिस्वा तं उपसङ्कमित्वा, ‘‘न त्वं अरहा, न अरहत्तमग्गं पटिपन्नो, गच्छ भगवन्तं उपसङ्कमित्वा धम्मं सुणाही’’ति उय्योजेसि. सोपि अन्तरघरे भगवन्तं ओवादं याचित्वा, ‘‘तस्मा तिह ते बाहिय एवं सिक्खितब्बं दिट्ठे दिट्ठमत्तं होतू’’ति (उदा. १०) भगवता संखित्तेन ओवदितो अरियभूमिं सम्पापुणि.

ततो अञ्ञो एको अत्थि, सो कुहिन्ति ओलोकेन्तो अन्धवने सेक्खपटिपदं पूरयमानो विहरतीति दिस्वा चिन्तेसि – ‘‘सहायकस्स सन्तिके गमिस्सामीति, गच्छन्तेन पन तुच्छहत्थेन अगन्त्वा किञ्चि पण्णाकारं गहेत्वा गन्तुं वट्टति, सहायो खो पन मे निरामिसो पब्बतमत्थके वसन्तो मया आकासे ठत्वा दिन्नं पिण्डपातम्पि अपरिभुञ्जित्वा समणधम्मं अकासि, इदानि आमिसपण्णाकारं किं गण्हिस्सति? धम्मपण्णाकारं गहेत्वा गमिस्सामी’’ति ब्रह्मलोके ठितोव रतनावळिं गन्थेन्तो विय पन्नरस पञ्हे विभजित्वा तं धम्मपण्णाकारं आदाय आगन्त्वा सहायस्स अविदूरे ठत्वा अत्तनो समणसञ्ञासमुदाचारवसेन तं अनभिवादेत्वाव, ‘‘भिक्खु भिक्खू’’ति आलपित्वा अयं वम्मिकोतिआदिमाह. तत्थ तुरितालपनवसेन भिक्खु भिक्खूति आमेडितं वेदितब्बं. यथा वा एकनेव तिलकेन नलाटं न सोभति, तं परिवारेत्वा अञ्ञेसुपि दिन्नेसु फुल्लितमण्डितं विय सोभति, एवं एकेनेव पदेन वचनं न सोभति, परिवारिकपदेन सद्धिं फुल्लितमण्डितं विय सोभतीति तं परिवारिकपदवसेन वचनं फुल्लितमण्डितं विय करोन्तोपि एवमाह.

अयं वम्मिकोति पुरतो ठितो वम्मिको नाम नत्थि, देसनावसेन पन पुरतो ठितं दस्सेन्तो विय अयन्ति आह. लङ्गिन्ति सत्थं आदाय खणन्तो पलिघं अद्दस. उक्खिप लङ्गिं अभिक्खण सुमेधाति तात, पण्डित, लङ्गी नाम रत्तिं धूमायति दिवा पज्जलति. उक्खिपेत परं परतो खणाति. एवं सब्बपदेसु अत्थो दट्ठब्बो. उद्धुमायिकन्ति मण्डूकं. चङ्कवारन्ति खारपरिस्सावनं. कुम्मन्ति कच्छपं. असिसूनन्ति मंसच्छेदकं असिञ्चेव अधिकुट्टनञ्च. मंसपेसिन्ति निसदपोतप्पमाणं अल्लमंसपिण्डं. नागन्ति सुमनपुप्फकलापसदिसं महाफणं तिविधसोवत्थिकपरिक्खित्तं अहिनागं अद्दस. मा नागं घट्टेसीति दण्डककोटिया वा वल्लिकोटिया वा पंसुचुण्णं वा पन खिपमानो मा नागं घट्टयि. नमो करोहि नागस्साति उपरिवाततो अपगम्म सुद्धवत्थं निवासेत्वा नागस्स नमक्कारं करोहि. नागेन अधिसयितं धनं नाम याव सत्तमा कुलपरिवट्टा खादतो न खीयति, नागो ते अधिसयितं धनं दस्सति, तस्मा नमो करोहि नागस्साति. इतो वा पन सुत्वाति यथा दुक्खक्खन्धे इतोति सासने निस्सकं, न तथा इध. इध पन देवपुत्ते निस्सक्कं, तस्मा इतो वा पनाति मम वा पन सन्तिका सुत्वाति अयमेत्थ अत्थो.

२५१. चातुम्महाभूतिकस्साति चतुमहाभूतमयस्स. कायस्सेतं अधिवचनन्ति सरीरस्स नामं. यथेव हि बाहिरको वम्मिको, वमतीति वन्तकोति वन्तुस्सयोति वन्तसिनेहसम्बन्धोति चतूहि कारणेहि वम्मिकोति वुच्चति. सो हि अहिमङ्गुसउन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेन उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरियति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा तस्मिं मुट्ठिना पीळियमाने सिनेहो निक्खमति, एवं वन्तसिनेहेन सम्बद्धोति वम्मिको. एवमयं कायोपि, ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना नयेन नानप्पकारकं असुचिकलिमलं वमतीति वम्मिको. बुद्धपच्चेकबुद्धखीणासवा इमस्मिं अत्तभावे निकन्तिपरियादानेन अत्तभावं छड्डेत्वा गताति अरियेहि वन्तकोतिपि वम्मिको. येहि चायं तीहि अट्ठिसतेहि उस्सितो न्हारुसम्बद्धो मंसावलेपनो अल्लचम्मपरियोनद्धो छविरञ्जितो सत्ते वञ्चेति, तं सब्बं अरियेहि वन्तमेवाति वन्तुस्सयोतिपि वम्मिको. ‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावती’’ति (सं. नि. १.५५) एवं तण्हाय जनितत्ता अरियेहि वन्तेनेव तण्हासिनेहेन सम्बद्धो अयन्ति वन्तसिनेहेन सम्बद्धोतिपि वम्मिको. यथा च वम्मिकस्स अन्तो नानप्पकारा पाणका तत्थेव जायन्ति, उच्चारपस्सावं करोन्ति, गिलाना सयन्ति, मता पतन्ति. इति सो तेसं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होति. एवं खत्तियमहासालादीनम्पि कायो अयं गोपितरक्खितो मण्डितप्पसाधितो महानुभावानं कायोति अचिन्तेत्वा छविनिस्सिता पाणा चम्मनिस्सिता पाणा मंसनिस्सिता पाणा न्हारुनिस्सिता पाणा अट्ठिनिस्सिता पाणा अट्ठिमिञ्जनिस्सिता पाणाति एवं कुलगणनाय असीतिमत्तानि किमिकुलसहस्सानि अन्तोकायस्मिंयेव जायन्ति, उच्चारपस्सावं करोन्ति, गेलञ्ञेन आतुरितानि सयन्ति, मतानि पतन्ति, इति अयम्पि तेसं पाणानं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होतीति ‘‘वम्मिको’’ त्वेव सङ्खं गतो. तेनाह भगवा – ‘‘वम्मिकोति खो, भिक्खु, इमस्स चातुमहाभूतिकस्स कायस्सेतं अधिवचन’’न्ति.

मातापेत्तिकसम्भवस्साति मातितो च पितितो च निब्बत्तेन मातापेत्तिकेन सुक्कसोणितेन सम्भूतस्स. ओदनकुम्मासूपचयस्साति ओदनेन चेव कुम्मासेन च उपचितस्स वड्ढितस्स. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्साति एत्थ अयं कायो हुत्वा अभावट्ठेन अनिच्चधम्मो. दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मो. अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मो. दहरकाले वा ऊरूसु सयापेत्वा गब्भवासेन दुस्सण्ठितानं तेसं तेसं अङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मो. एवं परिहरतोपि च भेदनविद्धंसनधम्मो भिज्जति चेव विकिरति च, एवं सभावोति अत्थो. तत्थ मातापेत्तिकसम्भवओदनकुम्मासूपचयउच्छादनपरिमद्दनपदेहि समुदयो कथितो, अनिच्चभेदविद्धंसनपदेहि अत्थङ्गमो. एवं सत्तहिपि पदेहि चातुमहाभूतिकस्स कायस्स उच्चावचभावो वड्ढिपरिहानि समुदयत्थङ्गमो कथितोति वेदितब्बो.

दिवा कम्मन्तेति दिवा कत्तब्बकम्मन्ते. धूमायनाति एत्थ अयं धूमसद्दो कोधे तण्हाय वितक्के पञ्चसु कामगुणेसु धम्मदेसनाय पकतिधूमेति इमेसु अत्थेसु वत्तति. ‘‘कोधो धूमो भस्मनिमोसवज्ज’’न्ति (सं. नि. १.१६५) एत्थ हि कोधे वत्तति. ‘‘इच्छाधूमायिता सत्ता’’ति एत्थ तण्हाय. ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे धूमायन्तो निसिन्नो होती’’ति एत्थ वितक्के.

‘‘पङ्को च कामा पलिपो च कामा,

भयञ्च मेतं तिमूलं पवुत्तं;

रजो च धूमो च मया पकासिता;

हित्वा तुवं पब्बज ब्रह्मदत्ता’’ति. (जा. १.६.१४) –

एत्थ पञ्चकामगुणेसु. ‘‘धूमं कत्ता होती’’ति (म. नि. १.३४९) एत्थ धम्मदेसनाय. ‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो’’ति (सं. नि. १.७२) एत्थ पकतिधूमे. इध पनायं वितक्के अधिप्पेतो. तेनाह ‘‘अयं रत्तिं धूमायना’’ति.

तथागतस्सेतं अधिवचनन्ति तथागतो हि सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो नाम. यथाह – ‘‘सत्तन्नं खो, भिक्खु, धम्मानं बाहितत्ता ब्राह्मणो. कतमेसं सत्तन्नं? रागो बाहितो होति, दोसो… मोहो… मानो… सक्कायदिट्ठि… विचिकिच्छा… सीलब्बतपरामासो बाहितो होति. इमेसं भिक्खु सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २८). सुमेधोति सुन्दरपञ्ञो. सेक्खस्साति एत्थ सिक्खतीति सेक्खो. यथाह – ‘‘सिक्खतीति खो, भिक्खु, तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खती’’ति (अ. नि. ३.८६).

पञ्ञाय अधिवचनन्ति लोकियलोकुत्तराय पञ्ञाय एतं अधिवचनं, न आवुधसत्थस्स. वीरियारम्भस्साति कायिकचेतसिकवीरियस्स. तं पञ्ञागतिकमेव होति. लोकियाय पञ्ञाय लोकियं, लोकुत्तराय पञ्ञाय लोकुत्तरं. एत्थ पनायं अत्थदीपना –

एको किर जानपदो ब्राह्मणो पातोव माणवकेहि सद्धिं गामतो निक्खम्म दिवसं अरञ्ञे मन्ते वाचेत्वा सायं गामं आगच्छति. अन्तरामग्गे च एको वम्मिको अत्थि. सो रत्तिं धूमायति, दिवा पज्जलति. ब्राह्मणो अन्तेवासिं सुमेधं माणवं आह – ‘‘तात, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति, विकारमस्स पस्सिस्साम, भिन्दित्वा नं चत्तारो कोट्ठासे कत्वा खिपाही’’ति. सो साधूति कुदालं गहेत्वा समेहि पादेहि पथवियं पतिट्ठाय तथा अकासि. तत्र आचरियब्राह्मणो विय भगवा. सुमेधमाणवको विय सेक्खो भिक्खु. वम्मिको विय कायो. ‘‘तात, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति, विकारमस्स पस्सिस्साम, भिन्दित्वा नं चत्तारो कोट्ठासे कत्वा खिपाही’’ति ब्राह्मणेन वुत्तकालो विय, ‘‘भिक्खु चातुमहाभूतिकं कायं चत्तारो कोट्ठासे कत्वा परिग्गण्हाही’’ति भगवता वुत्तकालो. तस्स साधूति कुदालं गहेत्वा तथाकरणं विय सेक्खस्स भिक्खुनो, ‘‘यो वीसतिया कोट्ठासेसु थद्धभावो, अयं पथवीधातु. यो द्वादससु कोट्ठासेसु आबन्धनभावो, अयं आपोधातु. यो चतूसु कोट्ठासेसु परिपाचनभावो, अयं तेजोधातु. यो छसु कोट्ठासेसु वित्थम्भनभावो, अयं वायोधातू’’ति एवं चतुधातुववत्थानवसेन कायपरिग्गहो वेदितब्बो.

लङ्गीति खो, भिक्खूति कस्मा भगवा अविज्जं लङ्गीति कत्वा दस्सेसीति? यथा हि नगरस्स द्वारं पिधाय पलिघे योजिते महाजनस्स गमनं पच्छिज्जति, ये नगरस्स अन्तो, ते अन्तोयेव होन्ति. ये बहि, ते बहियेव. एवमेव यस्स ञाणमुखे अविज्जालङ्गी पतति, तस्स निब्बानसम्पापकं ञाणगमनं पच्छिज्जति, तस्मा अविज्जं लङ्गीति कत्वा दस्सेसि. पजह अविज्जन्ति एत्थ कम्मट्ठानउग्गहपरिपुच्छावसेन अविज्जापहानं कथितं.

उद्धुमायिकाति खो, भिक्खूति एत्थ उद्धुमायिकमण्डूको नाम नो महन्तो, नखपिट्ठिप्पमाणो होति, पुराणपण्णन्तरे वा गच्छन्तरे वा वल्लिअन्तरे वा वसति. सो दण्डकोटिया वा वल्लिकोटिया वा पंसुचुण्णकेन वा घट्टितो आयमित्वा महन्तो परिमण्डलो बेलुवपक्कप्पमाणो हुत्वा चत्तारो पादे आकासगते कत्वा पच्छिन्नगमनो हुत्वा अमित्तवसं याति, काककुललादिभत्तमेव होति. एवमेव अयं कोधो पठमं उप्पज्जन्तो चित्ताविलमत्तकोव होति. तस्मिं खणे अनिग्गहितो वड्ढित्वा मुखविकुलनं पापेति. तदा अनिग्गहितो हनुसञ्चोपनं पापेति. तदा अनिग्गहितो फरुसवाचानिच्छारणं पापेति. तदा अनिग्गहितो दिसाविलोकनं पापेति. तदा अनिग्गहितो आकड्ढनपरिकड्ढनं पापेति. तदा अनिग्गहितो पाणिना लेड्डुदण्डसत्थपरामसनं पापेति. तदा अनिग्गहितो दण्डसत्थाभिनिपातं पापेति. तदा अनिग्गहितो परघातनम्पि अत्तघातनम्पि पापेति. वुत्तम्पि हेतं – ‘‘यतो अयं कोधो परं घातेत्वा अत्तानं घातेति, एत्तावतायं कोधो परमुस्सदगतो होति परमवेपुल्लप्पत्तो’’ति. तत्थ यथा उद्धुमायिकाय चतूसु पादेसु आकासगतेसु गमनं पच्छिज्जति, उद्धुमायिका अमित्तवसं गन्त्वा काकादिभत्तं होति, एवमेव कोधसमङ्गीपुग्गलो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति, अमित्तवसं याति, सब्बेसं मारानं यथाकामकरणीयो होति. तेनाह भगवा – ‘‘उद्धुमायिकाति खो, भिक्खु, कोधूपायासस्सेतं अधिवचन’’न्ति. तत्थ बलवप्पत्तो कोधोव कोधूपायासो. पजह कोधूपायासन्ति एत्थ पटिसङ्खानप्पहानं कथितं.

द्विधापथोति एत्थ, यथा पुरिसो सधनो सभोगो कन्तारद्धानमग्गप्पटिपन्नो द्वेधापथं पत्वा, ‘‘इमिना नु खो गन्तब्बं, इमिना गन्तब्ब’’न्ति निच्छेतुं असक्कोन्तो तत्थेव तिट्ठति, अथ नं चोरा उट्ठहित्वा अनयब्यसनं पापेन्ति, एवमेव खो मूलकम्मट्ठानं गहेत्वा निसिन्नो भिक्खु बुद्धादीसु कङ्खाय उप्पन्नाय कम्मट्ठानं वड्ढेतुं न सक्कोति, अथ नं किलेसमारादयो सब्बे मारा अनयब्यसनं पापेन्ति, इति विचिकिच्छा द्वेधापथसमा होति. तेनाह भगवा – ‘‘द्विधापथोति खो, भिक्खु, विचिकिच्छायेतं अधिवचन’’न्ति. पजह विचिकिच्छन्ति एत्थ कम्मट्ठानउग्गहपरिपुच्छावसेन विचिकिच्छापहानं कथितं.

चङ्गवारन्ति एत्थ, यथा रजकेहि खारपरिस्सावनम्हि उदके पक्खित्ते एको उदकघटो द्वेपि दसपि वीसतिपि घटसतम्पि पग्घरतियेव, पसटमत्तम्पि उदकं न तिट्ठति, एवमेव नीवरणसमङ्गिनो पुग्गलस्स अब्भन्तरे कुसलधम्मो न तिट्ठति. तेनाह भगवा – ‘‘चङ्गवारन्ति खो, भिक्खु, पञ्चन्नेतं नीवरणानं अधिवचन’’न्ति. पजह पञ्चनीवरणेति एत्थ विक्खम्भनतदङ्गवसेन नीवरणप्पहानं कथितं.

कुम्मोति एत्थ, यथा कच्छपस्स चत्तारो पादा सीसन्ति पञ्चेव अङ्गानि होन्ति, एवमेव सब्बेपि सङ्खता धम्मा गय्हमाना पञ्चेव खन्धा भवन्ति. तेनाह भगवा – ‘‘कुम्मोति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति. पजह पञ्चुपादानक्खन्धेति एत्थ पञ्चसु खन्धेसु छन्दरागप्पहानं कथितं.

असिसूनाति एत्थ, यथा सूनाय उपरि मंसं ठपेत्वा असिना कोट्टेन्ति, एवमिमे सत्ता वत्थुकामत्थाय किलेसकामेहि घातयमाना वत्थुकामानं उपरि कत्वा किलेसकामेहि कन्तिता कोट्टिता च होन्ति. तेनाह भगवा – ‘‘असिसूनाति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति. पजह पञ्च कामगुणेति एत्थ पञ्चसु कामगुणेसु छन्दरागप्पहानं कथितं.

मंसपेसीति खो, भिक्खूति एत्थ अयं मंसपेसि नाम बहुजनपत्थिता खत्तियादयो मनुस्सापि नं पत्थेन्ति काकादयो तिरच्छानापि. इमे हि सत्ता अविज्जाय सम्मत्ता नन्दिरागं उपगम्म वट्टं वड्ढेन्ति. यथा वा मंसपेसि ठपितठपितट्ठाने लग्गति, एवमिमे सत्ता नन्दिरागबद्धा वट्टे लग्गन्ति, दुक्खं पत्वापि न उक्कण्ठन्ति, इति नन्दिरागो मंसपेसिसदिसो होति. तेनाह भगवा – ‘‘मंसपेसीति खो, भिक्खु, नन्दिरागस्सेतं अधिवचन’’न्ति. पजह नन्दीरागन्ति एत्थ चतुत्थमग्गेन नन्दीरागप्पहानं कथितं.

नागोति खो, भिक्खु, खीणासवस्सेतं भिक्खुनो अधिवचनन्ति एत्थ येनत्थेन खीणासवो नागोति वुच्चति, सो अनङ्गणसुत्ते (म. नि. अट्ठ. १.६३) पकासितो एव. नमो करोहि नागस्साति खीणासवस्स बुद्धनागस्स, ‘‘बुद्धो सो भगवा बोधाय धम्मं देसेति, दन्तो सो भगवा दमथाय धम्मं देसेति, सन्तो सो भगवा समथाय धम्मं देसेति, तिण्णो सो भगवा तरणाय धम्मं देसेति, परिनिब्बुतो सो भगवा परिनिब्बानाय धम्मं देसेती’’ति (म. नि. १.३६१) एवं नमक्कारं करोहीति अयमेत्थ अत्थो. इति इदं सुत्तं थेरस्स कम्मट्ठानं अहोसि. थेरोपि इदमेव सुत्तं कम्मट्ठानं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो. अयमेतस्स अत्थोति अयं एतस्स पञ्हस्स अत्थो. इति भगवा रतनरासिम्हि मणिकूटं गण्हन्तो विय यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वम्मिकसुत्तवण्णना निट्ठिता.

४. रथविनीतसुत्तवण्णना

२५२. एवं मे सुतन्ति रथविनीतसुत्तं. तत्थ राजगहेति एवंनामके नगरे, तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता राजगहन्ति वुच्चति. अञ्ञेपेत्थ पकारे वण्णयन्ति. किं तेहि? नाममेतं तस्स नगरस्स. तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळूहि परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन, गोपुरट्टालकयुत्तं नीलोभासं मनोरमं, तेन वेळुवनन्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तेन कलन्दकनिवापोति वुच्चति.

पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो सुरामदेन मत्तो दिवासेय्यं उपगतो सुपि. परिजनोपिस्स, ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि, अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञाभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता, ‘‘रञ्ञो जीवितं दम्मी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा, ‘‘इमाय मम जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च घोसापेसि. तस्मा तं ततो पभुति कलन्दकनिवापन्ति सङ्ख्यं गतं. कलन्दकाति काळकानं नामं.

जातिभूमिकाति जातिभूमिवासिनो. तत्थ जातिभूमीति जातट्ठानं. तं खो पनेतं नेव कोसलमहाराजादीनं न चङ्कीब्राहमणादीनं न सक्कसुयामसन्तुसितादीनं न असीतिमहासावकादीनं न अञ्ञेसं सत्तानं जातट्ठानं ‘‘जातिभूमी’’ति वुच्चति. यस्स पन जातदिवसे दससहस्सिलोकधातु एकद्धजमालाविप्पकिण्णकुसुमवासचुण्णगन्धसुगन्धा सब्बपालिफुल्लमिव नन्दनवनं विरोचमाना पदुमिनिपण्णे उदकबिन्दु विय अकम्पित्थ, जच्चन्धादीनञ्च रूपदस्सनादीनि अनेकानि पाटिहारियानि पवत्तिंसु, तस्स सब्बञ्ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो कपिलवत्थाहारो, सा ‘‘जातिभूमी’’ति वुच्चति.

धम्मगरुभाववण्णना

वस्संवुट्ठाति तेमासं वस्संवुट्ठा पवारितपवारणा हुत्वा. भगवा एतदवोचाति ‘‘कच्चि, भिक्खवे, खमनीय’’न्तिआदीहि वचनेहि आगन्तुकपटिसन्थारं कत्वा एतं, ‘‘को नु खो, भिक्खवे’’तिआदिवचनमवोच. ते किर भिक्खु, – ‘‘कच्चि, भिक्खवे, खमनीयं कच्चि यापनीयं, कच्चित्थ अप्पकिलमथेन अद्धानं आगता, न च पिण्डकेन किलमित्थ, कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति पटिसन्थारवसेन पुच्छिता – ‘‘भगवा साकियजनपदे कपिलवत्थाहारतो जातिभूमितो आगच्छामा’’ति आहंसु. अथ भगवा नेव सुद्धोदनमहाराजस्स, न सक्कोदनस्स, न सुक्कोदनस्स, न धोतोदनस्स, न अमितोदनस्स, न अमित्ताय देविया, न महापजापतिया, न सकलस्स साकियमण्डलस्स आरोग्यं पुच्छि. अथ खो अत्तना च दसकथावत्थुलाभिं परञ्च तत्थ समादपेतारं पटिपत्तिसम्पन्नं भिक्खुं पुच्छन्तो इदं – ‘‘को नु खो, भिक्खवे’’तिआदिवचनं अवोच.

कस्मा पन भगवा सुद्धोदनादीनं आरोग्यं अपुच्छित्वा एवरूपं भिक्खुमेव पुच्छति? पियताय. बुद्धानञ्हि पटिपन्नका भिक्खू भिक्खुनियो उपासका उपासिकायो च पिया होन्ति मनापा. किं कारणा? धम्मगरुताय. धम्मगरुनो हि तथागता, सो च नेसं धम्मगरुभावो, ‘‘दुक्खं खो अगारवो विहरति, अप्पतिस्सो’’ति (अ. नि. ४.२१) इमिना अजपालनिग्रोधमूले उप्पन्नज्झासयेन वेदितब्बो. धम्मगरुतायेव हि भगवा महाकस्सपत्थेरस्स अभिनिक्खमनदिवसे पच्चुग्गमनं करोन्तो तिगावुतं मग्गं अगमासि. अतिरेकतियोजनसतं मग्गं गन्त्वा गङ्गातीरे धम्मं देसेत्वा महाकप्पिनं सपरिसं अरहत्ते पतिट्ठपेसि. एकस्मिं पच्छाभत्ते पञ्चचत्तालीसयोजनं मग्गं गन्त्वा कुम्भकारस्स निवेसने तियामरत्तिं धम्मकथं कत्वा पुक्कुसातिकुलपुत्तं अनागामिफले पतिट्ठपेसि. वीसयोजनसतं गन्त्वा वनवासिसामणेरस्स अनुग्गहं अकासि. सट्ठियोजनमग्गं गन्त्वा खदिरवनियत्थेरस्स धम्मं देसेसि. अनुरुद्धत्थेरो पाचीनवंसदाये निसिन्नो महापुरिसवितक्कं वितक्केतीति ञत्वा तत्थ आकासेन गन्त्वा थेरस्स पुरतो ओरुय्ह साधुकारमदासि. कोटिकण्णसोणत्थेरस्स एकगन्धकुटियं सेनासनं पञ्ञपापेत्वा पच्चूसकाले धम्मदेसनं अज्झेसित्वा सरभञ्ञपरियोसाने साधुकारमदासि. तिगावुतं मग्गं गन्त्वा तिण्णं कुलपुत्तानं वसनट्ठाने गोसिङ्गसालवने सामग्गिरसानिसंसं कथेसि. कस्सपोपि भगवा – ‘‘अनागामिफले पतिट्ठितो अरियसावको अय’’न्ति विस्सासं उप्पादेत्वा घटिकारस्स कुम्भकारस्स निवेसनं गन्त्वा सहत्था आमिसं गहेत्वा परिभुञ्जि.

अम्हाकंयेव भगवा उपकट्ठाय वस्सूपनायिकाय जेतवनतो भिक्खुसङ्घपरिवुतो चारिकं निक्खमि. कोसलमहाराजअनाथपिण्डिकादयो निवत्तेतुं नासक्खिंसु. अनाथपिण्डिको घरं आगन्त्वा दोमनस्सप्पत्तो निसीदि. अथ नं पुण्णा नाम दासी दोमनस्सप्पत्तोसि सामीति आह. ‘‘आम जे, सत्थारं निवत्तेतुं नासक्खिं, अथ मे इमं तेमासं धम्मं वा सोतुं, यथाधिप्पायं वा दानं दातुं न लभिस्सामी’’ति चिन्ता उप्पन्नाति. अहम्पि सामि सत्थारं निवत्तेस्सामीति. सचे निवत्तेतुं सक्कोसि, भुजिस्सायेव त्वन्ति. सा गन्त्वा दसबलस्स पादमूले निपज्जित्वा ‘‘निवत्तथ भगवा’’ति आह. पुण्णे त्वं परपटिबद्धजीविका किं मे करिस्ससीति. भगवा मय्हं देय्यधम्मो नत्थीति तुम्हेपि जानाथ, तुम्हाकं निवत्तनपच्चया पनाहं तीसु सरणेसु पञ्चसु सीलेसु पतिट्ठहिस्सामीति. भगवा साधु साधु पुण्णेति साधुकारं कत्वा निवत्तेत्वा जेतवनमेव पविट्ठो. अयं कथा पाकटा अहोसि. सेट्ठि सुत्वा पुण्णाय किर भगवा निवत्तितोति तं भुजिस्सं कत्वा धीतुट्ठाने ठपेसि. सा पब्बज्जं याचित्वा पब्बजि, पब्बजित्वा विपस्सनं आरभि. अथस्सा सत्था आरद्धविपस्सकभावं ञत्वा इमं ओभासगाथं विस्सज्जेसि –

‘‘पुण्णे पूरेसि सद्धम्मं, चन्दो पन्नरसो यथा;

परिपुण्णाय पञ्ञाय, दुक्खस्सन्तं करिस्ससी’’ति. (थेरीगा. ३);

गाथापरियोसाने अरहत्तं पत्वा अभिञ्ञाता साविका अहोसीति. एवं धम्मगरुनो तथागता.

नन्दकत्थेरे उपट्ठानसालायं धम्मं देसेन्तेपि भगवा अनहातोव गन्त्वा तियामरत्तिं ठितकोव धम्मकथं सुत्वा देसनापरियोसाने साधुकारमदासि. थेरो आगन्त्वा वन्दित्वा, ‘‘काय वेलाय, भन्ते, आगतत्था’’ति पुच्छि. तया सुत्तन्ते आरद्धमत्तेति. दुक्करं करित्थ, भन्ते, बुद्धसुखुमाला तुम्हेति. सचे त्वं, नन्द, कप्पं देसेतुं सक्कुणेय्यासि, कप्पमत्तम्पाहं ठितकोव सुणेय्यन्ति भगवा अवोच. एवं धम्मगरुनो तथागता. तेसं धम्मगरुताय पटिपन्नका पिया होन्ति, तस्मा पटिपन्नके पुच्छि. पटिपन्नको च नाम अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नो अत्तहिताय च पटिपन्नो नो परहिताय च, अत्तहिताय च पटिपन्नो परहिताय चाति चतुब्बिधो होति.

तत्थ यो सयं दसन्नं कथावत्थूनं लाभी होति, परं तत्थ न ओवदति न अनुसासति आयस्मा बाकुलो विय. अयं अत्तहिताय पटिपन्नो नाम नो परहिताय पटिपन्नो, एवरूपं भिक्खुं भगवा न पुच्छति. कस्मा? न मय्हं सासनस्स वड्ढिपक्खे ठितोति.

यो पन दसन्नं कथावत्थूनं अलाभी, परं तेहि ओवदति तेन कतवत्तसादियनत्थं उपनन्दो सक्यपुत्तो विय, अयं परहिताय पटिपन्नो नाम नो अत्तहिताय, एवरूपम्पि न पुच्छति. कस्मा? अस्स तण्हा महापच्छि विय अप्पहीनाति.

यो अत्तनापि दसन्नं कथावत्थूनं अलाभी, परम्पि तेहि न ओवदति, लाळुदायी विय, अयं नेव अत्तहिताय पटिपन्नो न परहिताय, एवरूपम्पि न पुच्छति. कस्मा? अस्स अन्तो किलेसा फरसुछेज्जा विय महन्ताति.

यो पन सयं दसन्नं कथावत्थूनं लाभी, परम्पि तेहि ओवदति, अयं अत्तहिताय चेव परहिताय च पटिपन्नो नाम सारिपुत्तमोग्गल्लानमहाकस्सपादयो असीतिमहाथेरा विय, एवरूपं भिक्खुं पुच्छति. कस्मा? मय्हं सासनस्स वुड्ढिपक्खे ठितोति. इधापि एवरूपमेव पुच्छन्तो – ‘‘को नु खो, भिक्खवे’’तिआदिमाह.

एवं भगवता पुट्ठानं पन तेसं भिक्खूनं भगवा अत्तनो जातिभूमियं उभयहिताय पटिपन्नं दसकथावत्थुलाभिं भिक्खुं पुच्छति, को नु खो तत्थ एवरूपोति न अञ्ञमञ्ञं चिन्तना वा समन्तना वा अहोसि. कस्मा? आयस्मा हि मन्ताणिपुत्तो तस्मिं जनपदे आकासमज्झे ठितो चन्दो विय सूरियो विय च पाकटो पञ्ञातो. तस्मा ते भिक्खू मेघसद्दं सुत्वा एकज्झं सन्निपतितमोरघटा विय घनसज्झायं कातुं, आरद्धभिक्खू विय च अत्तनो आचरियं पुण्णत्थेरं भगवतो आरोचेन्ता थेरस्स च गुणं भासितुं अप्पहोन्तेहि मुखेहि एकप्पहारेनेव पुण्णो नाम, भन्ते, आयस्मातिआदिमाहंसु. तत्थ पुण्णोति तस्स थेरस्स नामं. मन्ताणिया पन सो पुत्तो, तस्मा मन्ताणिपुत्तोति वुच्चति. सम्भावितोति गुणसम्भावनाय सम्भावितो.

अप्पिच्छतादिवण्णना

अप्पिच्छोति इच्छाविरहितो निइच्छो नित्तण्हो. एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो. न हि तस्स अन्तो अणुमत्तापि पापिका इच्छा नाम अत्थि. खीणासवो हेस सब्बसो पहीनतण्हो. अपिचेत्थ अत्रिच्छता पापिच्छता महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो.

तत्थ सकलाभे अतित्तस्स परलाभे पत्थना अत्रिच्छता नाम. ताय समन्नागतस्स एकभाजेन पक्कपूवोपि अत्तनो पत्ते पतितो न सुपक्को विय खुद्दको विय च खायति. स्वेव परस्स पत्ते पक्खित्तो सुपक्को विय महन्तो विय च खायति. असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता पापिच्छता नाम, सा, ‘‘इधेकच्चो अस्सद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना नयेन अभिधम्मे आगतायेव, ताय समन्नागतो पुग्गलो कोहञ्ञे पतिट्ठाति. सन्तगुणसम्भावना पन पटिग्गहणे च अमत्तञ्ञुता महिच्छता नाम. सापि, ‘‘इधेकच्चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं जनो जानातू’’ति (विभ. ८५१) इमिना नयेन आगतायेव, ताय समन्नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –

‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;

सकटेन पच्चयं देतु, तयोपेते अतप्पया’’ति.

सन्तगुणनिगूहनता पन पटिग्गहणे च मत्तञ्ञुता अप्पिच्छता नाम, ताय समन्नागतो पुग्गलो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय, ‘‘सद्धो समानो सद्धोति मं जनो जानातूति न इच्छति. सीलवा, पविवित्तो, बहुस्सुतो, आरद्धवीरियो, समाधिसम्पन्नो, पञ्ञवा, खीणासवो समानो खीणासवोति मं जनो जानातू’’ति न इच्छति, सेय्यथापि मज्झन्तिकत्थेरो.

थेरो किर महाखीणासवो अहोसि, पत्तचीवरं पनस्स पादमत्तमेव अग्घति, सो असोकस्स धम्मरञ्ञो विहारमहदिवसे सङ्घत्थेरो अहोसि. अथस्स अतिलूखभावं दिस्वा मनुस्सा, ‘‘भन्ते, थोकं बहि होथा’’ति आहंसु. थेरो, ‘‘मादिसे खीणासवे रञ्ञो सङ्गहं अकरोन्ते अञ्ञो को करिस्सती’’ति पथवियं निमुज्जित्वा सङ्घत्थेरस्स उक्खित्तपिण्डं गण्हन्तोयेव उम्मुज्जि. एवं खीणासवो समानो, ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति. एवं अप्पिच्छो पन भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं लाभं थावरं करोति, दायकानं चित्तं आराधेति, यथा यथा हि सो अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्ना मनुस्सा बहू देन्ति.

अपरोपि चतुब्बिधो अप्पिच्छो – पच्चयअप्पिच्छो धुतङ्गअप्पिच्छो परियत्तिअप्पिच्छो अधिगमअप्पिच्छोति. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो नाम, सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति. यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति.

धुतङ्गसमादानस्स अत्तनि अत्थिभावं नजानापेतुकामो धुतङ्गअप्पिच्छो नाम. तस्स विभावनत्थं इमानि वत्थूनि – सोसानिकमहासुमनत्थेरो किर सट्ठि वस्सानि सुसाने वसि, अञ्ञो एकभिक्खुपि न अञ्ञासि, तेनेवाह –

‘‘सुसाने सट्ठि वस्सानि, अब्बोकिण्णं वसामहं;

दुतियो मं न जानेय्य, अहो सोसानिकुत्तमो’’ति.

चेतियपब्बते द्वेभातियत्थेरा वसिंसु. तेसु कनिट्ठो उपट्ठाकेन पेसिता उच्छुखण्डिका गहेत्वा जेट्ठस्स सन्तिकं अगमासि. परिभोगं, भन्ते, करोथाति. थेरस्स च भत्तकिच्चं कत्वा मुखं विक्खालनकालो अहोसि. सो अलं, आवुसोति आह. कच्चि, भन्ते, एकासनिकत्थाति. आहरावुसो, उच्छुखण्डिकाति पञ्ञास वस्सानि एकासनिको समानोपि धुतङ्गं निगूहमानो परिभोगं कत्वा मुखं विक्खालेत्वा पुन धुतङ्गं अधिट्ठाय गतो.

यो पन साकेतकतिस्सत्थेरो विय बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो नाम. थेरो किर खणो नत्थीति उद्देसपरिपुच्छासु ओकासं अकरोन्तो मरणक्खयं, भन्ते, लभिस्सथाति चोदितो गणं विस्सज्जेत्वा कणिकारवालिकसमुद्दविहारं गतो. तत्थ अन्तोवस्सं थेरनवमज्झिमानं उपकारो हुत्वा महापवारणाय उपोसथदिवसे धम्मकथाय जनतं खोभेत्वा गतो.

यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमअप्पिच्छो नाम, तयो कुलपुत्ता विय घटिकारकुम्भकारो विय च.

आयस्मा पन पुण्णो अत्रिच्छतं पापिच्छतं महिच्छतञ्च पहाय सब्बसो इच्छापटिपक्खभूताय अलोभसङ्खाताय परिसुद्धाय अप्पिच्छताय समन्नागतत्ता अप्पिच्छो नाम अहोसि. भिक्खूनम्पि, ‘‘आवुसो, अत्रिच्छता पापिच्छता महिच्छताति इमे धम्मा पहातब्बा’’ति तेसु आदीनवं दस्सेत्वा एवरूपं अप्पिच्छतं समादाय वत्तितब्बन्ति अप्पिच्छकथं कथेसि. तेन वुत्तं ‘‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता’’ति.

द्वादसविधसन्तोसवण्णना

इदानि अत्तना च सन्तुट्ठोतिआदीसु विसेसत्थमेव दीपयिस्साम. योजना पन वुत्तनयेनेव वेदितब्बा. सन्तुट्ठोति इतरीतरपच्चयसन्तोसेन समन्नागतो. सो पनेस सन्तोसो द्वादसविधो होति. सेय्यथिदं, चीवरे यथालाभसन्तोसो यथाबलसन्तोसो यथसारुप्पसन्तोसोति तिविधो, एवं पिण्डपातादीसु. तस्सायं पभेदसंवण्णना.

इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ यो पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा इदं थेरानं चिरपब्बजितानं इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं इदं अप्पलाभानं होतूति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न पटिघं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति, अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि, ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति, अयम्पिस्स सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव सन्तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा तेहि भेसज्जं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं आभतकेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं, ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णितन्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेनेव भेसज्जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.

इमेसं पन पच्चेकं पच्चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो. आयस्मा पुण्णो एकेकस्मिं पच्चये इमेहि तीहि सन्तोसेहि सन्तुट्ठो अहोसि. सन्तुट्ठिकथञ्चाति भिक्खूनम्पि च इमं सन्तुट्ठिकथं कत्ताव अहोसि.

तिविधपविवेकवण्णना

पविवित्तोति कायपविवेको चित्तपविवेको उपधिपविवेकोति इमेहि तीहि पविवेकेहि समन्नागतो. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको चङ्कममधिट्ठाति, एको चरति, एको विहरतीति अयं कायपविवेको नाम. अट्ठ समापत्तियो पन चित्तपविवेको नाम. निब्बानं उपधिपविवेको नाम. वुत्तम्पि हेतं – ‘‘कायपविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तपविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). पविवेककथन्ति भिक्खूनम्पि च इमं पविवेककथं कत्ता.

पञ्चविधसंसग्गवण्णना

असंसट्ठोति पञ्चविधेन संसग्गेन विरहितो. सवनसंसग्गो दस्सनसंसग्गो समुल्लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्चविधो संसग्गो. तेसु इध भिक्खु सुणाति, ‘‘असुकस्मिं गामे वा निगमे वा इत्थी वा कुमारिका वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति. सो तं सुत्वा संसीदति विसीदति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं परेहि वा कथीयमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम. सो अनित्थिगन्धपच्चेकबोधिसत्तस्स च पञ्चग्गळलेणवासीतिस्सदहरस्स च वसेन वेदितब्बो –

दहरो किर आकासेन गच्छन्तो गिरिगामवासिकम्मारधीताय पञ्चहि कुमारीहि सद्धिं पदुमसरं गन्त्वा न्हत्वा पदुमानि च पिलन्धित्वा मधुरस्सरेन गायन्तिया सद्दं सुत्वा कामरागेन विद्धो विसेसा परिहायित्वा अनयब्यसनं पापुणि. इध भिक्खु न हेव खो सुणाति, अपिच खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. सो तं दिस्वा संसीदति विसीदति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम. सो एवं वेदितब्बो –

एको किर दहरो कालदीघवापिद्वारविहारं उद्देसत्थाय गतो. आचरियो तस्स अन्तरायं दिस्वा ओकासं न करोति. सो पुनप्पुन्नं अनुबन्धति. आचरियो सचे अन्तोगामे न चरिस्ससि. दस्सामि ते उद्देसन्ति आह. सो साधूति सम्पटिच्छित्वा उद्देसे निट्ठिते आचरियं वन्दित्वा गच्छन्तो आचरियो मे इमस्मिं गामे चरितुं न देति, किं नु खो कारणन्ति चीवरं पारुपित्वा गामं पाविसि, एका कुलधीता पीतकवत्थं निवासेत्वा गेहे ठिता दहरं दिस्वा सञ्जातरागा उळुङ्केन यागुं आहरित्वा तस्स पत्ते पक्खिपित्वा निवत्तित्वा मञ्चके निपज्जि. अथ नं मातापितरो किं अम्माति पुच्छिंसु, द्वारेन गतं दहरं लभमाना जीविस्सामि, अलभमाना मरिस्सामीति. मातापितरो वेगेन गन्त्वा गामद्वारे दहरं पत्वा वन्दित्वा, ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु. दहरो अलं गच्छामीति. ते, ‘‘इदं नाम, भन्ते, कारण’’न्ति याचित्वा – ‘‘अम्हाकं, भन्ते, गेहे एत्तकं नाम धनं अत्थि, एकायेव नो धीता, त्वं नो जेट्ठपुत्तट्ठाने ठस्ससि, सुखेन सक्का जीवितु’’न्ति आहंसु. दहरो, ‘‘न मय्हं इमिना पलिबोधेन अत्थो’’ति अनादियित्वाव पक्कन्तो.

मातापितरो गन्त्वा, ‘‘अम्म, नासक्खिम्हा दहरं निवत्तेतुं, यं अञ्ञं सामिकं इच्छसि, तं लभिस्ससि, उट्ठेहि खाद च पिव चा’’ति आहंसु. सा अनिच्छन्ती सत्ताहं निराहारा हुत्वा कालमकासि. मातापितरो तस्सा सरीरकिच्चं कत्वा तं पीतकवत्थं धुरविहारे भिक्खुसङ्घस्स अदंसु, भिक्खू वत्थं खण्डाखण्डं कत्वा भाजयिंसु. एको महल्लको अत्तनो कोट्ठासं गहेत्वा कल्याणीविहारं आगतो. सोपि दहरो चेतियं वन्दिस्सामीति तत्थेव गन्त्वा दिवाट्ठाने निसीदि. महल्लको तं वत्थखण्डं गहेत्वा, ‘‘इमिना मे परिस्सावनं विचारेथा’’ति दहरं अवोच. दहरो महाथेर ‘‘कुहिं लद्ध’’न्ति आह. सो सब्बं पवत्तिं कथेसि. सो तं सुत्वाव, ‘‘एवरूपाय नाम सद्धिं संवासं नालत्थ’’न्ति रागग्गिना दड्ढो तत्थेव कालमकासि.

अञ्ञमञ्ञं आलापसल्लापवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं, भिक्खुनिया वा भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. सो एवं वेदितब्बो – मरिचवट्टिविहारमहे किर भिक्खूनं सतसहस्सं भिक्खुनीनं नवुतिसहस्सानि एव अहेसुं. एको सामणेरो उण्हयागुं गहेत्वा गच्छन्तो सकिं चीवरकण्णे ठपेसि, सकिं भूमियं. एका सामणेरी दिस्वा एत्थ पत्तं ठपेत्वा याहीति थालकं अदासि. ते अपरभागे एकस्मिं भये उप्पन्ने परसमुद्दं अगमंसु. तेसु भिक्खुनी पुरेतरं अगमासि. सा, ‘‘एको किर सीहळभिक्खु आगतो’’ति सुत्वा थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा निसिन्ना, – ‘‘भन्ते, मरिचवट्टिविहारमहकाले तुम्हे कतिवस्सा’’ति पुच्छि. तदाहं सत्तवस्सिकसामणेरो. त्वं पन कतिवस्साति? अहं सत्तवस्सिकसामणेरीयेव एकस्स सामणेरस्स उण्हयागुं गहेत्वा गच्छन्तस्स पत्तठपनत्थं थालकमदासिन्ति. थेरो, ‘‘अहं सो’’ति वत्वा थालकं नीहरित्वा दस्सेसि. ते एत्तकेनेव संसग्गेन ब्रह्मचरियं सन्धारेतुं असक्कोन्ता द्वेपि सट्ठिवस्सकाले विब्भमिंसु.

हत्थगाहादिवसेन पन उप्पन्नरागो कायसंसग्गो नाम. तत्रिदं वत्थु – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो एकिस्सा दहरभिक्खुनिया कायं छुपि. सा तं हत्थं गहेत्वा अत्तनो उरस्मिं ठपेसि, एत्तकेन संसग्गेन द्वेपि विब्भमित्वा गिहिभावं पत्ता.

गाहगाहकादिवण्णना

इमेसु पन पञ्चसु संसग्गेसु भिक्खुनो भिक्खूहि सद्धिं सवनदस्सनसमुल्लपनसम्भोगकायपरामासा निच्चम्पि होन्तियेव, भिक्खुनीहि सद्धिं ठपेत्वा कायसंसग्गं सेसा कालेन कालं होन्ति; तथा उपासकउपासिकाहि सद्धिं सब्बेपि कालेन कालं होन्ति. तेसु हि किलेसुप्पत्तितो चित्तं रक्खितब्बं. एको हि भिक्खु गाहगाहको होति, एको गाहमुत्तको, एको मुत्तगाहको, एको मुत्तमुत्तको.

तत्थ यं भिक्खुं मनुस्सापि आमिसेन उपलापेत्वा गहणवसेन उपसङ्कमन्ति, भिक्खुपि पुप्फफलादीहि उपलापेत्वा गहणवसेन उपसङ्कमति, अयं गाहगाहको नाम. यं पन मनुस्सा वुत्तनयेन उपसङ्कमन्ति, भिक्खु दक्खिणेय्यवसेन उपसङ्कमति, अयं गाहमुत्तको नाम. यस्स मनुस्सा दक्खिणेय्यवसेन चत्तारो पच्चये देन्ति, भिक्खु पुप्फफलादीहि उपलापेत्वा गहणवसेन उपसङ्कमति, अयं मुत्तगाहको नाम. यस्स मनुस्सापि दक्खिणेय्यवसेन चत्तारो पच्चये देन्ति, भिक्खुपि चूळपिण्डपातियतिस्सत्थेरो विय दक्खिणेय्यवसेन परिभुञ्जति, अयं मुत्तमुत्तको नाम.

थेरं किर एका उपासिका द्वादस वस्सानि उपट्ठहि. एकदिवसं तस्मिं गामे अग्गि उट्ठहित्वा गेहानि झापेसि. अञ्ञेसं कुलूपकभिक्खू आगन्त्वा – ‘‘किं उपासिके, अपि किञ्चि भण्डकं अरोगं कातुं असक्खित्था’’ति पटिसन्थारं अकंसु. मनुस्सा, ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्जनवेलायमेव आगमिस्सती’’ति आहंसु. थेरोपि पुनदिवसे भिक्खाचारवेलं सल्लक्खेत्वाव आगतो. उपासिका कोट्ठच्छायाय निसीदापेत्वा भिक्खं सम्पादेत्वा अदासि. थेरे भत्तकिच्चं कत्वा पक्कन्ते मनुस्सा आहंसु – ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्जनवेलायमेव आगतो’’ति. उपासिका, ‘‘तुम्हाकं कुलूपका तुम्हाकंयेव अनुच्छविका, मय्हं थेरो मय्हेव अनुच्छविको’’ति आह. आयस्मा पन मन्ताणिपुत्तो इमेहि पञ्चहि संसग्गेहि चतूहिपि परिसाहि सद्धिं असंसट्ठो गाहमुत्तको चेव मुत्तमुत्तको च अहोसि. यथा च सयं असंसट्ठो, एवं भिक्खूनम्पि तं असंसग्गकथं कत्ता अहोसि.

आरद्धवीरियोति पग्गहितवीरियो, परिपुण्णकायिकचेतसिकवीरियोति अत्थो. यो हि भिक्खु गमने उप्पन्नकिलेसं ठानं पापुणितुं न देति, ठाने उप्पन्नकिलेसं निसज्जं, निसज्जाय उप्पन्नकिलेसं सयनं पापुणितुं न देति, मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय, अमित्तं गीवाय अक्कमन्तो विय च विचरति, अयं आरद्धवीरियो नाम. थेरो च तादिसो अहोसि. भिक्खूनम्पि तथेव वीरियारम्भकथं कत्ता अहोसि.

सीलसम्पन्नोतिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. समाधीति विपस्सनापादका अट्ठ समापत्तियो. पञ्ञाति लोकियलोकुत्तरञाणं. विमुत्तीति अरियफलं. विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं. थेरो सयम्पि सीलादीहि सम्पन्नो अहोसि भिक्खूनम्पि सीलादिकथं कत्ता. स्वायं दसहि कथावत्थूहि ओवदतीति ओवादको. यथा पन एको ओवदतियेव, सुखुमं अत्थं परिवत्तेत्वा जानापेतुं न सक्कोति. न एवं थेरो. थेरो पन तानि दस कथावत्थूनि विञ्ञापेतीति विञ्ञापको. एको विञ्ञापेतुं सक्कोति, कारणं दस्सेतुं न सक्कोति. थेरो कारणम्पि सन्दस्सेतीति सन्दस्सको. एको विज्जमानं कारणं दस्सेति, गाहेतुं पन न सक्कोति. थेरो गाहेतुम्पि सक्कोतीति समादपको. एवं समादपेत्वा पन तेसु कथावत्थूसु उस्साहजननवसेन भिक्खू समुत्तेजेतीति समुत्तेजको. उस्साहजाते वण्णं वत्वा सम्पहंसेतीति सम्पहंसको.

पञ्चलाभवण्णना

२५३. सुलद्धलाभाति अञ्ञेसम्पि मनुस्सत्तभावपब्बज्जादिगुणलाभा नाम होन्ति. आयस्मतो पन पुण्णस्स सुलद्धलाभा एते, यस्स सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति अत्थो. अपिच अपण्डितेहि वण्णकथनं नाम न तथा लाभो, पण्डितेहि वण्णकथनं पन लाभो. गिही हि वा वण्णकथनं न तथा लाभो, गिही हि ‘‘वण्णं कथेस्सामी’’ति, ‘‘अम्हाकं अय्यो सण्हो सखिलो सुखसम्भासो, विहारं आगतानं यागुभत्तफाणितादीहि सङ्गहं करोती’’ति कथेन्तो अवण्णमेव कथेति. ‘‘अवण्णं कथेस्सामी’’ति ‘‘अयं थेरो मन्दमन्दो विय अबलबलो विय भाकुटिकभाकुटिको विय नत्थि इमिना सद्धिं विस्सासो’’ति कथेन्तो वण्णमेव कथेति. सब्रह्मचारीहिपि सत्थु परम्मुखा वण्णकथनं न तथा लाभो, सत्थु सम्मुखा पन अतिलाभोति इमम्पि अत्थवसं पटिच्च ‘‘सुलद्धलाभा’’ति आह. अनुमस्स अनुमस्साति दस कथावत्थूनि अनुपविसित्वा अनुपविसित्वा. तञ्च सत्था अब्भनुमोदतीति तञ्चस्स वण्णं एवमेतं अप्पिच्छो च सो भिक्खु सन्तुट्ठो च सो भिक्खूति अनुमोदति. इति विञ्ञूहि वण्णभासनं एको लाभो, सब्रह्मचारीहि एको, सत्थु सम्मुखा एको, अनुमस्स अनुमस्स एको, सत्थारा अब्भनुमोदनं एकोति इमे पञ्च लाभे सन्धाय ‘‘सुलद्धलाभा’’ति आह. कदाचीति किस्मिञ्चिदेव काले. करहचीति तस्सेव वेवचनं. अप्पेव नाम सिया कोचिदेव कथासल्लापोति अपि नाम कोचि कथासमुदाचारोपि भवेय्य. थेरेन किर आयस्मा पुण्णो नेव दिट्ठपुब्बो, नस्स धम्मकथा सुतपुब्बा. इति सो तस्स दस्सनम्पि धम्मकथम्पि पत्थयमानो एवमाह.

चारिकादिवण्णना

२५४. यथाभिरन्तन्ति यथाअज्झासयं विहरित्वा. बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकादिविपत्तिं वा अप्फासुकसेनासनं वा, मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि. तेसं सम्पत्तिया ‘‘इध फासु विहरामा’’ति अभिरमित्वा चिरविहारोपि नत्थि. यत्थ पन तथागते विहरन्ते सत्ता सरणेसु वा पतिट्ठहन्ति, सीलानि वा समादियन्ति, पब्बजन्ति वा, ततो सोतापत्तिमग्गादीनं वा पन तेसं उपनिस्सयो होति. तत्थ बुद्धा सत्ते तासु सम्पत्तीसु पतिट्ठापनअज्झासयेन वसन्ति; तासं अभावे पक्कमन्ति. तेन वुत्तं – ‘‘यथाअज्झासयं विहरित्वा’’ति. चारिकं चरमानोति अद्धानगमनं गच्छन्तो. चारिका च नामेसा भगवतो दुविधा होति तुरितचारिका च, अतुरितचारिका च.

तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम. सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. भगवा हि महाकस्सपं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतं मग्गं अगमासि, आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स. पुक्कुसातिस्स पन पञ्चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, खदिरवनियस्सत्थाय सत्त योजनसतानि अगमासि; धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं.

एकदिवसं किर थेरो, ‘‘तिस्ससामणेरस्स सन्तिकं, भन्ते, गच्छामी’’ति आह. भगवा, ‘‘अहम्पि गमिस्सामी’’ति वत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, वीसतिसहस्सानं छळभिञ्ञानं आरोचेहि – ‘भगवा वनवासीतिस्ससामणेरस्स सन्तिकं गमिस्सती’’’ति. ततो दुतियदिवसे वीसतिसहस्सखीणासवपरिवुतो आकासे उप्पतित्वा वीसयोजनसतमत्थके तस्स गोचरगामद्वारे ओतरित्वा चीवरं पारुपि. कम्मन्तं गच्छमाना मनुस्सा दिस्वा, ‘‘सत्था, भो, आगतो, मा कम्मन्तं अगमित्था’’ति वत्वा आसनानि पञ्ञपेत्वा यागुं दत्वा पानवत्तं करोन्ता, ‘‘कुहिं, भन्ते, भगवा गच्छती’’ति दहरभिक्खू पुच्छिंसु. उपासका, न भगवा अञ्ञत्थ गच्छति, इधेव तिस्ससामणेरस्स दस्सनत्थाय आगतोति. ते ‘‘अम्हाकं किर कुलूपकत्थेरस्स दस्सनत्थाय सत्था आगतो, नो वत नो थेरो ओरमत्तको’’ति सोमनस्सजाता अहेसुं.

अथ भगवतो भत्तकिच्चपरियोसाने सामणेरो गामं पिण्डाय चरित्वा ‘‘उपासका महा भिक्खुसङ्घो’’ति पुच्छि. अथस्स ते, ‘‘सत्था, भन्ते, आगतो’’ति आरोचेसुं, सो भगवन्तं उपसङ्कमित्वा पिण्डपातेन आपुच्छि. सत्था तस्स पत्तं हत्थेन गहेत्वा, ‘‘अलं, तिस्स, निट्ठितं भत्तकिच्च’’न्ति आह. ततो उपज्झायं आपुच्छित्वा अत्तनो पत्तासने निसीदित्वा भत्तकिच्चमकासि. अथस्स भत्तकिच्चपरियोसाने सत्था मङ्गलं वत्वा निक्खमित्वा गामद्वारे ठत्वा, ‘‘कतरो ते, तिस्स, वसनट्ठानं गमनमग्गो’’ति आह. ‘‘अयं भगवा’’ति. मग्गं देसयमानो पुरतो याहि तिस्साति. भगवा किर सदेवकस्स लोकस्स मग्गदेसको समानोपि ‘‘सकलतिगावुते मग्गे सामणेरं दट्ठुं लच्छामी’’ति तं मग्गदेसकमकासि.

सो अत्तनो वसनट्ठानं गन्त्वा भगवतो वत्तमकासि. अथ नं भगवा, ‘‘कतरो ते, तिस्स, चङ्कमो’’ति पुच्छित्वा तत्थ गन्त्वा सामणेरस्स निसीदनपासाणे निसीदित्वा, ‘‘तिस्स, इमस्मिं ठाने सुखं वससी’’ति पुच्छि. सो आह – ‘‘आम, भन्ते, इमस्मिं मे ठाने वसन्तस्स सीहब्यग्घहत्थिमिगमोरादीनं सद्दं सुणतो अरञ्ञसञ्ञा उप्पज्जति, ताय सुखं वसामी’’ति. अथ नं भगवा, ‘‘तिस्स, भिक्खुसङ्घं सन्निपातेहि, बुद्धदायज्जं ते दस्सामी’’ति वत्वा सन्निपतिते भिक्खुसङ्घे उपसम्पादेत्वा अत्तनो वसनट्ठानमेव अगमासीति. अयं तुरितचारिका नाम.

यं पन गामनिगमपटिपाटिया देवसिकं योजनड्ढयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम. इमं पन चारिकं चरन्तो भगवा महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्ञतरस्मिं चरति. तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं छयोजनसतिकं, अन्तिममण्डलं तियोजनसतिकं. यदा महामण्डले चारिकं चरितुकामो होति, महापवारणाय पवारेत्वा पाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमति. समन्ता योजनसतं एककोलाहलं अहोसि, पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति; इतरेसु द्वीसु मण्डलेसु सक्कारो महामण्डले ओसरति. तत्र भगवा तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्तो महाजनं आमिसपटिग्गहेन अनुग्गण्हन्तो धम्मदानेन चस्स विवट्टूपनिस्सितं कुसलं वड्ढेन्तो नवहि मासेहि चारिकं परियोसापेति.

सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होति, महापवारणाय अपवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमाय पवारेत्वा मिगसिरस्स पठमदिवसे महाभिक्खुसङ्घपरिवारो निक्खमित्वा मज्झिममण्डलं ओसरति. अञ्ञेनपि कारणेन मज्झिममण्डले चारिकं चरितुकामो चतुमासं वसित्वाव निक्खमति. वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो मज्झिममण्डले ओसरति. भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो अट्ठहि मासेहि चारिकं परियोसापेति.

सचे पन चतुमासं वुट्ठवस्सस्सापि भगवतो वेनेय्यसत्ता अपरिपक्किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमानो अपरम्पि एकं मासं वा द्वितिचतुमासं वा तत्थेव वसित्वा महाभिक्खुसङ्घपरिवारो निक्खमति. वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो अन्तोमण्डले ओसरति. भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो सत्तहि वा छहि वा पञ्चहि वा चतूहि वा मासेहि चारिकं परियोसापेति. इति इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्तो न चीवरादिहेतु चरति. अथ खो ये दुग्गता बाला जिण्णा ब्याधिता, ते कदा तथागतं आगन्त्वा पस्सिस्सन्ति? मयि पन चारिकं चरन्ते महाजनो तथागतदस्सनं लभिस्सति, तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति, तं तेसं भविस्सति दीघरत्तं हिताय सुखायाति एवं लोकानुकम्पाय चारिकं चरति.

अपिच चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – जङ्घाविहारवसेन सरीरफासुकत्थाय, अत्थुप्पत्तिकालं अभिकङ्खनत्थाय, भिखूनं सिक्खापदं पञ्ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति. अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं सरणं गच्छिस्सन्तीति वा, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामीति वाति. अपरेहि पञ्चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पाणातिपाता विरमिस्सन्तीति वा, अदिन्नादाना… कामेसुमिच्छाचारा… मुसावादा… सुरामेरयमज्जपमादट्ठाना विरमिस्सन्तीति वाति. अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पठमज्झानं पटिलभिस्सन्तीति वा, दुतियं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलभिस्सन्तीति वाति. अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे… अरहत्तफलं सच्छिकरिस्सन्तीति वाति. अयं अतुरितचारिका, सा इध अधिप्पेता. सा पनेसा दुविधा होति निबद्धचारिका, अनिबद्धचारिका च. तत्थ यं एकस्सेव बोधनेय्यसत्तस्स अत्थाय गच्छति, अयं निबद्धचारिका नाम. यं पन गामनिगमनगरपटिपाटिवसेन चरति, अयं अनिबद्धचारिका नाम. एसा इध अधिप्पेता.

सेनासनं संसामेत्वाति सेनासनं पटिसामेत्वा. तं पन पटिसामेन्तो थेरो न चूळपत्तमहापत्त-चूळथालकमहाथालक-पट्टुण्णचीवर-दुकूलचीवरादीनं भण्डिकं कत्वा सप्पितेलादीनं वा पन घटे पूरापेत्वा गब्भे निदहित्वा द्वारं पिधाय कुञ्चिकमुद्दिकादीनि योजापेसि. ‘‘सचे न होति भिक्खु वा सामणेरो वा आरामिको वा उपासको वा, चतूसु पासाणेसु मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा चीवरवंसे वा चीवररज्जुया वा उपरि पुञ्जं कत्वा द्वारवातपानं थकेत्वा पक्कमितब्ब’’न्ति (चूळव. ३६१) वचनतो पन नेवासिकं भिक्खुं आपुच्छनमत्तकेनेव पटिसामेसि.

येन सावत्थि तेन चारिकं पक्कामीति सत्थु दस्सनकामो हुत्वा येन दिसाभागेन सावत्थि तेन पक्कामि. पक्कमन्तो च न सुद्धोदनमहाराजस्स आरोचापेत्वा सप्पितेलमधुफाणितादीनि गाहापेत्वा पक्कन्तो. यूथं पहाय निक्खन्तो पन मत्तहत्थी विय, असहायकिच्चो सीहो विय, पत्तचीवरमत्तं आदाय एककोव पक्कामि. कस्मा पनेस पञ्चसतेहि अत्तनो अन्तेवासिकेहि सद्धिं राजगहं अगन्त्वा इदानि निक्खन्तोति? राजगहं कपिलवत्थुतो दूरं सट्ठियोजनानि, सावत्थि पन पञ्चदस. सत्था राजगहतो पञ्चचत्तालीसयोजनं आगन्त्वा सावत्थियं विहरति, इदानि आसन्नो जातोति सुत्वा निक्खमीति अकारणमेतं. बुद्धानं सन्तिकं गच्छन्तो हि एस योजनसहस्सम्पि गच्छेय्य, तदा पन कायविवेको न सक्का लद्धुन्ति. बहूहि सद्धिं गमनकाले हि एकस्मिं गच्छामाति वदन्ते एको इधेव वसामाति वदति. एकस्मिं वसामाति वदन्ते एको गच्छामाति वदति. तस्मा इच्छितिच्छितक्खणे समापत्तिं अप्पेत्वा निसीदितुं वा फासुकसेनासने कायविवेकं लद्धुं वा न सक्का होति, एककस्स पन तं सब्बं सुलभं होतीति तदा अगन्त्वा इदानि पक्कामि.

चारिकं चरमानोति एत्थ किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हीसद्देन सावकानम्पि वुच्चति किलञ्जादीहि कतं बीजनम्पि तालवण्टं विय. येन भगवाति सावत्थिया अविदूरे एकस्मिं गामके पिण्डाय चरित्वा कतभत्तकिच्चो जेतवनं पविसित्वा सारिपुत्तत्थेरस्स वा महामोग्गल्लानत्थेरस्स वा वसनट्ठानं गन्त्वा पादे धोवित्वा मक्खेत्वा पानीयं वा पानकं वा पिवित्वा थोकं विस्समित्वा सत्थारं पस्सिस्सामीति चित्तम्पि अनुप्पादेत्वा उजुकं गन्धकुटिपरिवेणमेव अगमासि. थेरस्स हि सत्थारं दट्ठुकामस्स अञ्ञेन भिक्खुना किच्चं नत्थि. तस्मा राहुलं वा आनन्दं वा गहेत्वा ओकासं कारेत्वा सत्थारं पस्सिस्सामीति एवम्पि चित्तं न उप्पादेसि.

थेरो हि सयमेव बुद्धसासने वल्लभो रञ्ञो सङ्गामविजयमहायोधो विय. यथा हि तादिसस्स योधस्स राजानं दट्ठुकामस्स अञ्ञं सेवित्वा दस्सनकम्मं नाम नत्थि; वल्लभताय सयमेव पस्सति. एवं थेरोपि बुद्धसासने वल्लभो, तस्स अञ्ञं सेवित्वा सत्थुदस्सनकिच्चं नत्थीति पादे धोवित्वा पादपुञ्छनम्हि पुञ्छित्वा येन भगवा तेनुपसङ्कमि. भगवापि ‘‘पच्चूसकालेयेव मन्ताणिपुत्तो आगमिस्सती’’ति अद्दस. तस्मा गन्धकुटिं पविसित्वा सूचिघटिकं अदत्वाव दरथं पटिप्पस्सम्भेत्वा उट्ठाय निसीदि. थेरो कवाटं पणामेत्वा गन्धकुटिं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. धम्मिया कथायाति भगवा धम्मिं कथं कथेन्तो चूळगोसिङ्गसुत्ते (म. नि. १.३२५ आदयो) तिण्णं कुलपुत्तानं सामग्गिरसानिसंसं कथेसि; सेक्खसुत्ते (म. नि. २.२२ आदयो) आवसथानिसंसं, घटिकारसुत्ते (म. नि. २.२८२ आदयो) सतिपटिलाभिकं पुब्बेनिवासप्पटिसंयुत्तकथं; रट्ठपालसुत्ते (म. नि. २.३०४) चत्तारो धम्मुद्देसे, सेलसुत्ते (म. नि. २.३९६ आदयो) पानकानिसंसकथं, उपक्किलेससुत्ते (म. नि. ३.२३६ आदयो) भगुत्थेरस्स धम्मकथं कथेन्तो एकीभावे आनिसंसं कथेसि. इमस्मिं पन रथविनीते आयस्मतो पुण्णस्स कथेन्तो दसकथावत्थुनिस्सयं अनन्तनयं नाम दस्सेसि पुण्ण, अयम्पि अप्पिच्छकथायेव सन्तोसकथायेवाति. पटिसम्भिदापत्तस्स सावकस्स वेलन्ते ठत्वा महासमुद्दे हत्थप्पसारणं विय अहोसि.

येन अन्धवनन्ति तदा किर पच्छाभत्ते जेतवनं आकिण्णं होति, बहू खत्तियब्राह्मणादयो जेतवनं ओसरन्ति; रञ्ञो चक्कवत्तिस्स खन्धावारट्ठानं विय होति, न सक्का पविवेकं लभितुं. अन्धवनं पन पधानघरसदिसं पविवित्तं, तस्मा येनन्धवनं तेनुपसङ्कमि. कस्मा पन महाथेरे न अद्दस? एवं किरस्स अहोसि – ‘‘सायन्हसमये आगन्त्वा महाथेरे दिस्वा पुन दसबलं पस्सिस्सामि, एवं महाथेरानं एकं उपट्ठानं भविस्सति, सत्थु द्वे भविस्सन्ति, ततो सत्थारं वन्दित्वा मम वसनट्ठानमेव गमिस्सामी’’ति.

सत्तविसुद्धिपञ्हवण्णना

२५६. अभिण्हं कित्तयमानो अहोसीति पुनप्पुनं वण्णं कित्तयमानो विहासि. थेरो किर ततो पट्ठाय दिवसे दिवसे सङ्घमज्झे ‘‘पुण्णो किर नाम मन्ताणिपुत्तो चतूहि परिसाहि सद्धिं असंसट्ठो, सो दसबलस्स दस्सनत्थाय आगमिस्सति; कच्चि नु खो मं अदिस्वाव गमिस्सती’’ति थेरनवमज्झिमानं सतिकरणत्थं आयस्मतो पुण्णस्स गुणं भासति. एवं किरस्स अहोसि – ‘‘महल्लकभिक्खू नाम न सब्बकालं अन्तोविहारे होन्ति; गुणकथाय पनस्स कथिताय यो च नं भिक्खुं पस्सिस्सति; सो आगन्त्वा आरोचेस्सती’’ति. अथायं थेरस्सेव सद्धिविहारिको तं आयस्मन्तं मन्ताणिपुत्तं पत्तचीवरमादाय गन्धकुटिं पविसन्तं अद्दस. कथं पन नं एस अञ्ञासीति? पुण्ण, पुण्णाति वत्वा कथेन्तस्स भगवतो धम्मकथाय अञ्ञासि – ‘‘अयं सो थेरो, यस्स मे उपज्झायो अभिण्हं कित्तयमानो होती’’ति. इति सो आगन्त्वा थेरस्स आरोचेसि. निसीदनं आदायाति निसीदनं नाम सदसं वुच्चति अवायिमं. थेरो पन चम्मखण्डं गहेत्वा अगमासि. पिट्ठितो पिट्ठितोति पच्छतो पच्छतो. सीसानुलोकीति यो उन्नतट्ठाने पिट्ठिं पस्सन्तो निन्नट्ठाने सीसं पस्सन्तो गच्छति, अयम्पि सीसानुलोकीति वुच्चति. तादिसो हुत्वा अनुबन्धि. थेरो हि किञ्चापि संयतपदसद्दताय अच्चासन्नो हुत्वा गच्छन्तोपि पदसद्देन न बाधति, ‘‘नायं सम्मोदनकालो’’ति ञत्वा पन न अच्चासन्नो, अन्धवनं नाम महन्तं, एकस्मिं ठाने निलीनं अपस्सन्तेन, आवुसो पुण्ण, पुण्णाति अफासुकसद्दो कातब्बो होतीति निसिन्नट्ठानजाननत्थं नातिदूरे हुत्वा सीसानुलोकी अगमासि. दिवाविहारं निसीदीति दिवाविहारत्थाय निसीदि.

तत्थ आयस्मापि पुण्णो उदिच्चब्राह्मणजच्चो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि सुवण्णवण्णो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि अरहत्तफलसमापत्तिसमापन्नो, सारिपुत्तत्थेरोपि. पुण्णत्थेरोपि कप्पसतसहस्सं अभिनीहारसम्पन्नो, सारिपुत्तत्थेरोपि कप्पसतसहस्साधिकं एकमसङ्ख्येय्यं. पुण्णत्थेरोपि पटिसम्भिदापत्तो महाखीणासवो, सारिपुत्तत्थेरोपि. इति एकं कनकगुहं पविट्ठा द्वे सीहा विय, एकं विजम्भनभूमिं ओतिण्णा द्वे ब्यग्घा विय, एकं सुपुप्फितसालवनं पविट्ठा द्वे छद्दन्तनागराजानो विय, एकं सिम्बलिवनं पविट्ठा द्वे सुपण्णराजानो विय, एकं नरवाहनयानं अभिरुळ्हा द्वे वेस्सवणा विय, एकं पण्डुकम्बलसिलं अभिनिसिन्ना द्वे सक्का विय, एकविमानब्भन्तरगता द्वे हारितमहाब्रह्मानो विय च ते द्वेपि ब्राह्मणजच्चा द्वेपि सुवण्णवण्णा द्वेपि समापत्तिलाभिनो द्वेपि अभिनीहारसम्पन्ना द्वेपि पटिसम्भिदापत्ता महाखीणासवा एकं वनसण्डं अनुपविट्ठा तं वनट्ठानं सोभयिंसु.

भगवति नो, आवुसो, ब्रह्मचरियं वुस्सतीति, आवुसो, किं अम्हाकं भगवतो सन्तिके आयस्मता ब्रह्मचरियं वुस्सतीति? इदं आयस्मा सारिपुत्तो तस्स भगवति ब्रह्मचरियवासं जानन्तोपि कथासमुट्ठापनत्थं पुच्छि. पुरिमकथाय हि अप्पतिट्ठिताय पच्छिमकथा न जायति, तस्मा एवं पुच्छि. थेरो अनुजानन्तो ‘‘एवमावुसो’’ति आह. अथस्स पञ्हविस्सज्जनं सोतुकामो आयस्मा सारिपुत्तो ‘‘किं नु खो आवुसो सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति पटिपाटिया सत्त विसुद्धियो पुच्छि. तासं वित्थारकथा विसुद्धिमग्गे वुत्ता. आयस्मा पन पुण्णो यस्मा चतुपारिसुद्धिसीलादीसु ठितस्सापि ब्रह्मचरियवासो मत्थकं न पापुणाति, तस्मा, ‘‘नो हिदं, आवुसो’’ति सब्बं पटिक्खिपि.

किमत्थं चरहावुसोति यदि सीलविसुद्धिआदीनं अत्थाय ब्रह्मचरियं न वुस्सति, अथ किमत्थं वुस्सतीति पुच्छि. अनुपादापरिनिब्बानत्थं खो, आवुसोति एत्थ अनुपादापरिनिब्बानं नाम अप्पच्चयपरिनिब्बानं. द्वेधा उपादानानि गहणूपादानञ्च पच्चयूपादानञ्च. गहणूपादानं नाम कामुपादानादिकं चतुब्बिधं, पच्चयूपादानं नाम अविज्जापच्चया सङ्खाराति एवं वुत्तपच्चया. तत्थ गहणूपादानवादिनो आचरिया अनुपादापरिनिब्बानन्ति चतूसु उपादानेसु अञ्ञतरेनापि कञ्चि धम्मं अग्गहेत्वा पवत्तं अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति. तञ्हि न च उपादानसम्पयुत्तं हुत्वा कञ्चि धम्मं उपादियति, किलेसानञ्च परिनिब्बुतन्ते जातत्ता परिनिब्बानन्ति वुच्चति. पच्चयूपादानवादिनो पन अनुपादापरिनिब्बानन्ति अप्पच्चयपरिनिब्बानं. पच्चयवसेन अनुप्पन्नं असङ्खतं अमतधातुमेव अनुपादापरिनिब्बानन्ति कथेन्ति. अयं अन्तो, अयं कोटि, अयं निट्ठा. अप्पच्चयपरिनिब्बानं पत्तस्स हि ब्रह्मचरियवासो मत्थकं पत्तो नाम होति, तस्मा थेरो ‘‘अनुपादापरिनिब्बानत्थ’’न्ति आह. अथ नं अनुयुञ्जन्तो आयस्मा सारिपुत्तो ‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’’न्ति पुन पुच्छं आरभि.

२५८. थेरोपि सब्बपरिवत्तेसु तथेव पटिक्खिपित्वा परियोसाने दोसं दस्सेन्तो सीलविसुद्धिं चे, आवुसोतिआदिमाह. तत्थ पञ्ञपेय्याति यदि पञ्ञपेय्य. सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्ञपेय्याति सङ्गहणधम्ममेव निग्गहणधम्मं सप्पच्चयधम्ममेव अप्पच्चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्ञपेय्याति अत्थो. ञाणदस्सनविसुद्धियं पन सप्पच्चयधम्ममेव अप्पच्चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्ञपेय्याति अयमेव अत्थो गहेतब्बो. पुथुज्जनो हि, आवुसोति एत्थ वट्टानुगतो लोकियबालपुथुज्जनो दट्ठब्बो. सो हि चतुपारिसुद्धिसीलमत्तस्सापि अभावतो सब्बसो अञ्ञत्र इमेहि धम्मेहि. तेन हीति येन कारणेन एकच्चे पण्डिता उपमाय अत्थं जानन्ति, तेन कारणेन उपमं ते करिस्सामीति अत्थो.

सत्तरथविनीतवण्णना

२५९. सत्त रथविनीतानीति विनीतअस्साजानिययुत्ते सत्त रथे. यावदेव, चित्तविसुद्धत्थाति, आवुसो, अयं सीलविसुद्धि नाम, यावदेव, चित्तविसुद्धत्था. चित्तविसुद्धत्थाति निस्सक्कवचनमेतं. अयं पनेत्थ अत्थो, यावदेव, चित्तविसुद्धिसङ्खाता अत्था, ताव अयं सीलविसुद्धि नाम इच्छितब्बा. या पन अयं चित्तविसुद्धि, एसा सीलविसुद्धिया अत्थो, अयं कोटि, इदं परियोसानं, चित्तविसुद्धियं ठितस्स हि सीलविसुद्धिकिच्चं कतं नाम होतीति. एस नयो सब्बपदेसु.

इदं पनेत्थ ओपम्मसंसन्दनं – राजा पसेनदि कोसलो विय हि जरामरणभीरुको योगावचरो दट्ठब्बो. सावत्थिनगरं विय सक्कायनगरं, साकेतनगरं विय निब्बाननगरं, रञ्ञो साकेते वड्ढिआवहस्स सीघं गन्त्वा पापुणितब्बस्स अच्चायिकस्स किच्चस्स उप्पादकालो विय योगिनो अनभिसमेतानं चतुन्नं अरियसच्चानं अभिसमयकिच्चस्स उप्पादकालो. सत्त रथविनीतानि विय सत्त विसुद्धियो, पठमं रथविनीतं आरुळ्हकालो विय सीलविसुद्धियं ठितकालो, पठमरथविनीतादीहि दुतियादीनि आरुळ्हकालो विय सीलविसुद्धिआदीहि चित्तविसुद्धिआदीसु ठितकालो. सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुय्ह उपरिपासादे ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगकालो विय योगिनो ञाणदस्सनविसुद्धिया सब्बकिलेसे खेपेत्वा धम्मवरपासादं आरुय्ह परोपण्णासकुसलधम्मपरिवारस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निरोधसयने निसिन्नस्स लोकुत्तरसुखानुभवनकालो दट्ठब्बो.

इति आयस्मन्तं पुण्णं दसकथावत्थुलाभिं धम्मसेनापतिसारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छि. आयस्मा पुण्णो दस कथावत्थूनि विस्सज्जेसि. एवं पुच्छन्तो पन धम्मसेनापति किं जानित्वा पुच्छि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु अतित्थकुसलो हुत्वा अविसयस्मिं? पुण्णत्थेरोपि च किं जानित्वा विस्सज्जेसि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं विस्सज्जेसि, उदाहु अतित्थकुसलो हुत्वा अविसयेति? जानित्वा तित्थकुसलो हुत्वा विसये पुच्छीति हि वदमानो धम्मसेनापतिंयेव वदेय्य. जानित्वा तित्थकुसलो हुत्वा विसये विस्सज्जेसीति वदमानो पुण्णत्थेरंयेव वदेय्य. यञ्हि विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तदमिना नयेन वेदितब्बं.

विसुद्धीसु हि एका सीलविसुद्धि चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छकथा सन्तुट्ठिकथा असंसग्गकथा, सीलकथाति. एका चित्तविसुद्धि तीणि कथावत्थूनि हुत्वा आगता – पविवेककथा, वीरियारम्भकथा, समाधिकथाति, एवं ताव यं विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. कथावत्थूसु पन एका पञ्ञाकथा पञ्च विसुद्धियो हुत्वा आगता – दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति, एवं यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तस्मा सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो न अञ्ञं पुच्छि, दस कथावत्थूनियेव पुच्छि. पुण्णत्थेरोपि सत्त विसुद्धियो विस्सज्जेन्तो न अञ्ञं विस्सज्जेसि, दस कथावत्थूनियेव विस्सज्जेसीति. इति उभोपेते जानित्वा तित्थकुसला हुत्वा विसयेव पञ्हं पुच्छिंसु चेव विस्सज्जेसुं चाति वेदितब्बो.

२६०. को नामो आयस्माति न थेरो तस्स नामं न जानाति. जानन्तोयेव पन सम्मोदितुं लभिस्सामीति पुच्छि. कथञ्च पनायस्मन्तन्ति इदं पन थेरो सम्मोदमानो आह. मन्ताणिपुत्तोति मन्ताणिया ब्राह्मणिया पुत्तो. यथा तन्ति एत्थ न्ति निपातमत्तं, यथा सुतवता सावकेन ब्याकातब्बा, एवमेव ब्याकताति अयमेत्थ सङ्खेपत्थो. अनुमस्स अनुमस्साति दस कथावत्थूनि ओगाहेत्वा अनुपविसित्वा. चेलण्डुपकेनाति एत्थ चेलं वुच्चति वत्थं, अण्डुपकं चुम्बटकं. वत्थचुम्बटकं सीसे कत्वा आयस्मन्तं तत्थ निसीदापेत्वा परिहरन्तापि सब्रह्मचारी दस्सनाय लभेय्युं, एवं लद्धदस्सनम्पि तेसं लाभायेवाति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि. एवं अपरिहरन्तेन हि पञ्हं वा पुच्छितुकामेन धम्मं वा सोतुकामेन ‘‘थेरो कत्थ ठितो कत्थ निसिन्नो’’ति परियेसन्तेन चरितब्बं होति. एवं परिहरन्ता पन इच्छितिच्छितक्खणेयेव सीसतो ओरोपेत्वा महारहे आसने निसीदापेत्वा सक्का होन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं. इति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि.

सारिपुत्तोति च पन मन्ति सारिया ब्राह्मणिया पुत्तोति च पन एवं मं सब्रह्मचारी जानन्ति. सत्थुकप्पेनाति सत्थुसदिसेन. इति एकपदेनेव आयस्मा पुण्णो सारिपुत्तत्थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि. थेरस्स हि इमस्मिं ठाने एकन्तधम्मकथिकभावो पाकटो अहोसि. अमच्चञ्हि पुरोहितं महन्तोति वदमानो राजसदिसोति वदेय्य, गोणं हत्थिप्पमाणोति, वापिं समुद्दप्पमाणोति, आलोकं चन्दिमसूरियालोकप्पमाणोति, इतो परं एतेसं महन्तभावकथा नाम नत्थि. सावकम्पि महाति वदन्तो सत्थुपटिभागोति वदेय्य, इतो परं तस्स महन्तभावकथा नाम नत्थि. इच्चायस्मा पुण्णो एकपदेनेव थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि.

एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदापत्तस्स अप्पटिभानं नाम नत्थि. या पनायं उपमा आहटा, तं न आहरेय्याम, अत्थमेव कथेय्याम. उपमा हि अजानन्तानं आहरीयतीति अयमेत्थ अधिप्पायो. अट्ठकथायं पन इदम्पि पटिक्खिपित्वा उपमा नाम बुद्धानम्पि सन्तिके आहरीयति, थेरं पनेस अपचायमानो एवमाहाति.

अनुमस्स अनुमस्स पुच्छिताति दस कथावत्थूनि ओगाहेत्वा ओगाहेत्वा पुच्छिता. किं पन पञ्हस्स पुच्छनं भारियं, उदाहु विस्सज्जनन्ति? उग्गहेत्वा पुच्छनं नो भारियं, विस्सज्जनं पन भारियं. सहेतुकं वा सकारणं कत्वा पुच्छनम्पि विस्सज्जनम्पि भारियमेव. समनुमोदिंसूति समचित्ता हुत्वा अनुमोदिंसु. इति यथानुसन्धिनाव देसना निट्ठिताति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

रथविनीतसुत्तवण्णना निट्ठिता.

५. निवापसुत्तवण्णना

२६१. एवं मे सुतन्ति निवापसुत्तं. तत्थ नेवापिकोति यो मिगानं गहणत्थाय अरञ्ञे तिणबीजानि वपति ‘‘इदं तिणं खादितुं आगते मिगे सुखं गण्हिस्सामी’’ति. निवापन्ति वप्पं. निवुत्तन्ति वपितं. मिगजाताति मिगघटा. अनुपखज्जाति अनुपविसित्वा. मुच्छिताति तण्हामुच्छनाय मुच्छिता, तण्हाय हदयं पविसित्वा मुच्छनाकारं पापिताति अत्थो. मदं आपज्जिस्सन्तीति मानमदं आपज्जिस्सन्ति. पमादन्ति विस्सट्ठसतिभावं. यथाकामकरणीया भविस्सन्तीति यथा इच्छिस्साम, तथा कातब्बा भविस्सन्ति. इमस्मिं निवापेति इमस्मिं निवापट्ठाने. एकं किर निवापतिणं नाम अत्थि निदाघभद्दकं, तं यथा यथा निदाघो होति, तथा तथा नीवारवनं विय मेघमाला विय च एकग्घनं होति, तं लुद्दका एकस्मिं उदकफासुकट्ठाने कसित्वा वपित्वा वतिं कत्वा द्वारं योजेत्वा रक्खन्ति. अथ यदा महानिदाघे सब्बतिणानि सुक्खानि होन्ति, जिव्हातेमनमत्तम्पि उदकं दुल्लभं होति, तदा मिगजाता सुक्खतिणानि चेव पुराणपण्णानि च खादन्ता कम्पमाना विय विचरन्ता निवापतिणस्स गन्धं घायित्वा वधबन्धनादीनि अगणयित्वा वतिं अज्झोत्थरन्ता पविसन्ति. तेसञ्हि निवापतिणं अतिविय पियं होति मनापं. नेवापिको ते दिस्वा द्वे तीणि दिवसानि पमत्तो विय होति, द्वारं विवरित्वा तिट्ठति. अन्तोनिवापट्ठाने तहिं तहिं उदकआवाटकापि होन्ति, मिगा विवटद्वारेन पविसित्वा खादितमत्तकं पिवितमत्तकमेव कत्वा पक्कमन्ति, पुनदिवसे किञ्चि न करोन्तीति कण्णे चालयमाना खादित्वा पिवित्वा अतरमाना गच्छन्ति, पुनदिवसे कोचि किञ्चि कत्ता नत्थीति यावदत्थं खादित्वा पिवित्वा मण्डलगुम्बं पविसित्वा निपज्जन्ति. लुद्दका तेसं पमत्तभावं जानित्वा द्वारं पिधाय सम्परिवारेत्वा कोटितो पट्ठाय कोट्टेत्वा गच्छन्ति, एवं ते तस्मिं निवापे नेवापिकस्स यथाकामकरणीया भवन्ति.

२६२. तत्र, भिक्खवेति, भिक्खवे, तेसु मिगजातेसु. पठमा मिगजाताति, मिगजाता पठमदुतिया नाम नत्थि. भगवा पन आगतपटिपाटिवसेन कप्पेत्वा पठमा, दुतिया, ततिया, चतुत्थाति नामं आरोपेत्वा दस्सेसि. इद्धानुभावाति यथाकामं कत्तब्बभावतो; वसीभावोयेव हि एत्थ इद्धीति च आनुभावोति च अधिप्पेतो.

२६३. भयभोगाति भयेन भोगतो. बलवीरियन्ति अपरापरं सञ्चरणवायोधातु, सा परिहायीति अत्थो.

२६४. उपनिस्साय आसयं कप्पेय्यामाति अन्तो निपज्जित्वा खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि भयमेव, मयं पन अमुं निवापट्ठानं निस्साय एकमन्ते आसयं कप्पेय्यामाति चिन्तयिंसु. उपनिस्साय आसयं कप्पयिंसूति लुद्दका नाम न सब्बकालं अप्पमत्ता होन्ति. मयं तत्थ तत्थ मण्डलगुम्बेसु चेव वतिपादेसु च निपज्जित्वा एतेसु मुखधोवनत्थं वा आहारकिच्चकरणत्थं वा पक्कन्तेसु निवापवत्थुं पविसित्वा खादितमत्तं कत्वा अम्हाकं वसनट्ठानं पविसिस्सामाति निवापवत्थुं उपनिस्साय गहनेसु गुम्बवतिपादादीसु आसयं कप्पयिंसु. भुञ्जिंसूति वुत्तनयेन लुद्दकानं पमादकालं ञत्वा सीघं सीघं पविसित्वा भुञ्जिंसु. केतबिनोति सिक्खितकेराटिका. इद्धिमन्ताति इद्धिमन्तो विय. परजनाति यक्खा. इमे न मिगजाताति. आगतिं वा गतिं वाति इमिना नाम ठानेन आगच्छन्ति, अमुत्र गच्छन्तीति इदं नेसं न जानाम. दण्डवाकराहीति दण्डवाकरजालेहि. समन्ता सप्पदेसं अनुपरिवारेसुन्ति अतिमायाविनो एते, न दूरं गमिस्सन्ति, सन्तिकेयेव निपन्ना भविस्सन्तीति निवापक्खेत्तस्स समन्ता सप्पदेसं महन्तं ओकासं अनुपरिवारेसुं. अद्दसंसूति एवं परिवारेत्वा वाकरजालं समन्ततो चालेत्वा ओलोकेन्ता अद्दसंसु. यत्थ तेति यस्मिं ठाने ते गाहं अगमंसु, तं ठानं अद्दसंसूति अत्थो.

२६५. यंनून मयं यत्थ अगतीति ते किर एवं चिन्तयिंसु – ‘‘अन्तो निपज्जित्वा अन्तो खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि सन्तिके वसित्वा खादन्तानम्पि भयमेव, तेपि हि वाकरजालेन परिक्खिपित्वा गहितायेवा’’ति, तेन तेसं एतदहोसि – ‘‘यंनून मयं यत्थ नेवापिकस्स च नेवापिकपरिसाय च अगति अविसयो, तत्थ तत्थ सेय्यं कप्पेय्यामा’’ति. अञ्ञे घट्टेस्सन्तीति ततो ततो दूरतरवासिनो अञ्ञे घट्टेस्सन्ति. ते घट्टिता अञ्ञेति तेपि घट्टिता अञ्ञे ततो दूरतरवासिनो घट्टेस्सन्ति. एवं इमं निवापं निवुत्तं सब्बसो मिगजाता परिमुच्चिस्सन्तीति एवं इमं अम्हेहि निवुत्तं निवापं सब्बे मिगघटा मिगसङ्घा विस्सज्जेस्सन्ति परिच्चजिस्सन्ति. अज्झुपेक्खेय्यामाति तेसं गहणे अब्यावटा भवेय्यामाति; यथा तथा आगच्छन्तेसु हि तरुणपोतको वा महल्लको वा दुब्बलो वा यूथपरिहीनो वा सक्का होन्ति लद्धुं, अनागच्छन्तेसु किञ्चि नत्थि. अज्झुपेक्खिंसु खो, भिक्खवेति एवं चिन्तेत्वा अब्यावटाव अहेसुं.

२६७. अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानीति एत्थ निवापोति वा लोकामिसानीति वा वट्टामिसभूतानं पञ्चन्नं कामगुणानमेतं अधिवचनं. मारो न च बीजानि विय कामगुणे वपेन्तो आहिण्डति, कामगुणगिद्धानं पन उपरि वसं वत्तेति, तस्मा कामगुणा मारस्स निवापा नाम होन्ति. तेन वुत्तं – ‘‘अमुं निवापं निवुत्तं मारस्सा’’ति. न परिमुच्चिंसु मारस्स इद्धानुभावाति मारस्स वसं गता अहेसुं, यथाकामकरणीया. अयं सपुत्तभरियपब्बज्जाय आगतउपमा.

२६८. चेतोविमुत्ति परिहायीति एत्थ चेतोविमुत्ति नाम अरञ्ञे वसिस्सामाति उप्पन्नअज्झासयो; सो परिहायीति अत्थो. तथूपमे अहं इमे दुतियेति अयं ब्राह्मणधम्मिकपब्बज्जाय उपमा. ब्राह्मणा हि अट्ठचत्तालीसवस्सानि कोमारब्रह्मचरियं चरित्वा वट्टुपच्छेदभयेन पवेणिं घटयिस्सामाति धनं परियेसित्वा भरियं गहेत्वा अगारमज्झे वसन्ता एकस्मिं पुत्ते जाते ‘‘अम्हाकं पुत्तो जातो वट्टं न उच्छिन्नं पवेणि घटिता’’ति पुन निक्खमित्वा पब्बजन्ति वा तमेव वा स’कलत्तवासं वसन्ति.

२६९. एवञ्हि ते, भिक्खवे, ततियापि समणब्राह्मणा न परिमुच्चिंसूति पुरिमा विय तेपि मारस्स इद्धानुभावा न मुच्चिंसु; यथाकामकरणीयाव अहेसुं. किं पन ते अकंसूति? गामनिगमराजधानियो ओसरित्वा तेसु तेसु आरामउय्यानट्ठानेसु अस्समं मापेत्वा निवसन्ता कुलदारके हत्थिअस्सरथसिप्पादीनि नानप्पकारानि सिप्पानि सिक्खापेसुं. इति ते वाकरजालेन ततिया मिगजाता विय मारस्स पापिमतो दिट्ठिजालेन परिक्खिपित्वा यथाकामकरणीया अहेसुं.

२७०. तथूपमे अहं इमे चतुत्थेति अयं इमस्स सासनस्स उपमा आहटा.

२७१. अन्धमकासि मारन्ति न मारस्स अक्खीनि भिन्दि. विपस्सनापादकज्झानं समापन्नस्स पन भिक्खुनो इमं नाम आरम्मणं निस्साय चित्तं वत्ततीति मारो पस्सितुं न सक्कोति. तेन वुत्तं – ‘‘अन्धमकासि मार’’न्ति. अपदं वधित्वा मारचक्खुन्ति तेनेव परियायेन यथा मारस्स चक्खु अपदं होति निप्पदं, अप्पतिट्ठं, निरारम्मणं, एवं वधित्वाति अत्थो. अदस्सनं गतो पापिमतोति तेनेव परियायेन मारस्स पापिमतो अदस्सनं गतो. न हि सो अत्तनो मंसचक्खुना तस्स विपस्सनापादकज्झानं समापन्नस्स भिक्खुनो ञाणसरीरं दट्ठुं सक्कोति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति मग्गपञ्ञाय चत्तारि अरियसच्चानि दिस्वा चत्तारो आसवा परिक्खीणा होन्ति. तिण्णो लोके विसत्तिकन्ति लोके सत्तविसत्तभावेन विसत्तिकाति एवं सङ्खं गतं. अथ वा ‘‘विसत्तिकाति केनट्ठेन विसत्तिका? विसताति विसत्तिका विसटाति विसत्तिका, विपुलाति विसत्तिका, विसालाति विसत्तिका, विसमाति विसत्तिका, विसक्कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे’’ति (महानि. ३; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२, खग्गविसाणसुत्तनिद्देस १२४) विसत्तिका. एवं विसत्तिकाति सङ्खं गतं तण्हं तिण्णो नित्तिण्णो उत्तिण्णो. तेन वुच्चति – ‘‘तिण्णो लोके विसत्तिक’’न्ति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

निवापसुत्तवण्णना निट्ठिता.

६. पासरासिसुत्तवण्णना

२७२. एवं मे सुतन्ति पासरासिसुत्तं. तत्थ साधु मयं, आवुसोति आयाचन्ता भणन्ति. एते किर पञ्चसता भिक्खू जनपदवासिनो ‘‘दसबलं पस्सिस्सामा’’ति सावत्थिं अनुप्पत्ता. सत्थुदस्सनं पन एतेहि लद्धं, धम्मिं कथं न ताव सुणन्ति. ते सत्थुगारवेन ‘‘अम्हाकं, भन्ते, धम्मकथं कथेथा’’ति वत्तुं न सक्कोन्ति. बुद्धा हि गरू होन्ति, एकचारिको सीहो मिगराजा विय, पभिन्नकुञ्जरो विय, फणकतआसीविसो विय, महाअग्गिक्खन्धो विय च दुरासदा वुत्तम्पि चेतं –

‘‘आसीविसो यथा घोरो, मिगराजाव केसरी;

नागोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा’’ति.

एवं दुरासदं सत्थारं ते भिक्खू सयं याचितुं असक्कोन्ता आयस्मन्तं आनन्दं याचमाना ‘‘साधु मयं, आवुसो’’ति आहंसु.

अप्पेव नामाति अपि नाम लभेय्याथ. कस्मा पन थेरो ते भिक्खू ‘‘रम्मकस्स ब्राह्मणस्स अस्समं उपसङ्कमेय्याथा’’ति आह? पाकटकिरियताय. दसबलस्स हि किरिया थेरस्स पाकटा होति; जानाति थेरो, ‘‘अज्ज सत्था जेतवने वसित्वा पुब्बारामे दिवाविहारं करिस्सति; अज्ज पुब्बारामे वसित्वा जेतवने दिवाविहारं करिस्सति; अज्ज एककोव पिण्डाय पविसिस्सति; अज्ज भिक्खुसङ्घपरिवुतो इमस्मिं काले जनपदचारिकं निक्खमिस्सती’’ति. किं पनस्स एवं जाननत्थं चेतोपरियञाणं अत्थीति? नत्थि. अनुमानबुद्धिया पन कतकिरियाय नयग्गाहेन जानाति. यञ्हि दिवसं भगवा जेतवने वसित्वा पुब्बारामे दिवाविहारं कातुकामो होति, तदा सेनासनपरिक्खारभण्डानं पटिसामनाकारं दस्सेति, थेरो सम्मज्जनिसङ्कारछड्डनकादीनि पटिसामेति. पुब्बारामे वसित्वा जेतवनं दिवाविहाराय आगमनकालेपि एसेव नयो.

यदा पन एकको पिण्डाय पविसितुकामो होति, तदा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा द्वारं पिधाय फलसमापत्तिं अप्पेत्वा निसीदति. थेरो ‘‘अज्ज भगवा बोधनेय्यबन्धवं दिस्वा निसिन्नो’’ति ताय सञ्ञाय ञत्वा ‘‘अज्ज, आवुसो, भगवा एकको पविसितुकामो, तुम्हे भिक्खाचारसज्जा होथा’’ति भिक्खूनं सञ्ञं देति. यदा पन भिक्खुसङ्घपरिवारो पविसितुकामो होति, तदा गन्धकुटिद्वारं उपड्ढपिदहितं कत्वा फलसमापत्तिं अप्पेत्वा निसीदति, थेरो ताय सञ्ञाय ञत्वा पत्तचीवरग्गहणत्थाय भिक्खूनं सञ्ञं देति. यदा जनपदचारिकं निक्खमितुकामो होति, तदा एकं द्वे आलोपे अतिरेकं भुञ्जति, सब्बकालं चङ्कमनञ्चारुय्ह अपरापरं चङ्कमति, थेरो ताय सञ्ञाय ञत्वा ‘‘भगवा, आवुसो, जनपदचारिकं चरितुकामो, तुम्हाकं कत्तब्बं करोथा’’ति भिक्खूनं सञ्ञं देति.

भगवा पठमबोधियं वीसति वस्सानि अनिबद्धवासो अहोसि, पच्छा पञ्चवीसति वस्सानि अब्बोकिण्णं सावत्थिंयेव उपनिस्साय वसन्तो एकदिवसे द्वे ठानानि परिभुञ्जति. जेतवने रत्तिं वसित्वा पुनदिवसे भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन सावत्थिं पिण्डाय पविसित्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे दिवाविहारं करोति. पुब्बारामे रत्तिं वसित्वा पुनदिवसे पाचीनद्वारेन सावत्थिं पिण्डाय पविसित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने दिवाविहारं करोति. कस्मा? द्विन्नं कुलानं अनुकम्पाय. मनुस्सत्तभावे ठितेन हि अनाथपिण्डिकेन विय अञ्ञेन केनचि, मातुगामत्तभावे ठिताय च विसाखाय विय अञ्ञाय इत्थिया तथागतं उद्दिस्स धनपरिच्चागो कतो नाम नत्थि, तस्मा भगवा तेसं अनुकम्पाय एकदिवसे इमानि द्वे ठानानि परिभुञ्जति. तस्मिं पन दिवसे जेतवने वसि, तस्मा थेरो – ‘‘अज्ज भगवा सावत्थियं पिण्डाय चरित्वा सायन्हकाले गत्तानि परिसिञ्चनत्थाय पुब्बकोट्ठकं गमिस्सति; अथाहं गत्तानि परिसिञ्चित्वा ठितं भगवन्तं याचित्वा रम्मकस्स ब्राह्मणस्स अस्समं गहेत्वा गमिस्सामि. एवमिमे भिक्खू भगवतो सम्मुखा लभिस्सन्ति धम्मकथं सवनाया’’ति चिन्तेत्वा ते भिक्खू एवमाह.

मिगारमातुपासादोति विसाखाय पासादो. सा हि मिगारेन सेट्ठिना मातुट्ठाने ठपितत्ता मिगारमाताति वुच्चति. पटिसल्लाना वुट्ठितोति तस्मिं किर पासादे द्विन्नं महासावकानं सिरिगब्भानं मज्झे भगवतो सिरिगब्भो अहोसि. थेरो द्वारं विवरित्वा अन्तोगब्भं सम्मज्जित्वा मालाकचवरं नीहरित्वा मञ्चपीठं पञ्ञपेत्वा सत्थु सञ्ञं अदासि. सत्था सिरिगब्भं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं उपगम्म दरथं पटिप्पस्सम्भेत्वा उट्ठाय फलसमापत्तिं अप्पेत्वा निसीदित्वा सायन्हसमये ततो वुट्ठासि. तं सन्धाय वुत्तं ‘‘पटिसल्लाना वुट्ठितो’’ति.

परिसिञ्चितुन्ति यो हि चुण्णमत्तिकादीहि गत्तानि उब्बट्टेन्तो मल्लकमुट्ठादीहि वा घंसन्तो न्हायति, सो न्हायतीति वुच्चति. यो तथा अकत्वा पकतियाव न्हायति, सो परिसिञ्चतीति वुच्चति. भगवतोपि सरीरे तथा हरितब्बं रजोजल्लं नाम न उपलिम्पति, उतुग्गहणत्थं पन भगवा केवलं उदकं ओतरति. तेनाह – ‘‘गत्तानि परिसिञ्चितु’’न्ति. पुब्बकोट्ठकोति पाचीनकोट्ठको.

सावत्थियं किर विहारो कदाचि महा होति कदाचि खुद्दको. तथा हि सो विपस्सिस्स भगवतो काले योजनिको अहोसि, सिखिस्स तिगावुतो, वेस्सभुस्स अड्ढयोजनिको, ककुसन्धस्स गावुतप्पमाणो, कोणागमनस्स अड्ढगावुतप्पमाणो, कस्सपस्स वीसतिउसभप्पमाणो, अम्हाकं भगवतो काले अट्ठकरीसप्पमाणो जातो. तम्पि नगरं तस्स विहारस्स कदाचि पाचीनतो होति, कदाचि दक्खिणतो, कदाचि पच्छिमतो, कदाचि उत्तरतो. जेतवने गन्धकुटियं पन चतुन्नं मञ्चपादानं पतिट्ठितट्ठानं अचलमेव.

चत्तारि हि अचलचेतियट्ठानानि नाम महाबोधिपल्लङ्कट्ठानं इसिपतने धम्मचक्कप्पवत्तनट्ठानं सङ्कस्सनगरद्वारे देवोरोहणकाले सोपानस्स पतिट्ठट्ठानं मञ्चपादट्ठानन्ति. अयं पन पुब्बकोट्ठको कस्सपदसबलस्स वीसतिउसभविहारकाले पाचीनद्वारे कोट्ठको अहोसि. सो इदानिपि पुब्बकोट्ठकोत्वेव पञ्ञायति. कस्सपदसबलस्स काले अचिरवती नगरं परिक्खिपित्वा सन्दमाना पुब्बकोट्ठकं पत्वा उदकेन भिन्दित्वा महन्तं उदकरहदं मापेसि समतित्थं अनुपुब्बगम्भीरं. तत्थ एकं रञ्ञो न्हानतित्थं, एकं नागरानं, एकं भिक्खुसङ्घस्स, एकं बुद्धानन्ति एवं पाटियेक्कानि न्हानतित्थानि होन्ति रमणीयानि विप्पकिण्णरजतपट्टसदिसवालिकानि. इति भगवा आयस्मता आनन्देन सद्धिं येन अयं एवरूपो पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. अथायस्मा आनन्दो उदकसाटिकं उपनेसि. भगवा रत्तदुपट्टं अपनेत्वा उदकसाटिकं निवासेसि. थेरो दुपट्टेन सद्धिं महाचीवरं अत्तनो हत्थगतमकासि. भगवा उदकं ओतरि. सहोतरणेनेवस्स उदके मच्छकच्छपा सब्बे सुवण्णवण्णा अहेसुं. यन्तनालिकाहि सुवण्णरसधारानिसिञ्चमानकालो विय सुवण्णपटपसारणकालो विय च अहोसि. अथ भगवतो न्हानवत्तं दस्सेत्वा न्हत्वा पच्चुत्तिण्णस्स थेरो रत्तदुपट्टं उपनेसि. भगवा तं निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा महाचीवरं अन्तन्तेन संहरित्वा पदुमगब्भसदिसं कत्वा उपनीतं द्वीसु कण्णेसु गहेत्वा अट्ठासि. तेन वुत्तं – ‘‘पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासी’’ति.

एवं ठितस्स पन भगवतो सरीरं विकसितकमलुप्पलसरं सब्बपालिफुल्लं पारिच्छत्तकं तारामरीचिविकसितं च गगनतलं सिरिया अवहसमानं विय विरोचित्थ. ब्यामप्पभापरिक्खेपविलासिनी चस्स द्वत्तिंसवरलक्खणमाला गन्थेत्वा ठपिता द्वत्तिंसचन्दमाला विय, द्वत्तिंससूरियमाला विय, पटिपाटिया ठपिता द्वत्तिंसचक्कवत्ति द्वत्तिंसदेवराजा द्वत्तिंसमहाब्रह्मानो विय च अतिविय विरोचित्थ, वण्णभूमिनामेसा. एवरूपेसु ठानेसु बुद्धानं सरीरवण्णं वा गुणवण्णं वा चुण्णियपदेहि वा गाथाहि वा अत्थञ्च उपमायो च कारणानि च आहरित्वा पटिबलेन धम्मकथिकेन पूरेत्वा कथेतुं वट्टतीति एवरूपेसु ठानेसु धम्मकथिकस्स थामो वेदितब्बो.

२७३. गत्तानि पुब्बापयमानोति पकतिभावं गमयमानो निरुदकानि कुरुमानो, सुक्खापयमानोति अत्थो. सोदकेन गत्तेन चीवरं पारुपन्तस्स हि चीवरे कण्णिका उट्ठहन्ति, परिक्खारभण्डं दुस्सति. बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति; पदुमपत्ते पक्खित्तउदकबिन्दु विय उदकं विनिवत्तेत्वा गच्छति, एवं सन्तेपि सिक्खागारवताय भगवा, ‘‘पब्बजितवत्तं नामेत’’न्ति महाचीवरं उभोसु कण्णेसु गहेत्वा पुरतो कायं पटिच्छादेत्वा अट्ठासि. तस्मिं खणे थेरो चिन्तेसि – ‘‘भगवा महाचीवरं पारुपित्वा मिगारमातुपासादं आरब्भ गमनाभिहारतो पट्ठाय दुन्निवत्तियो भविस्सति; बुद्धानञ्हि अधिप्पायकोपनं नाम एकचारिकसीहस्स गहणत्थं हत्थप्पसारणं विय; पभिन्नवरवारणस्स सोण्डाय परामसनं विय; उग्गतेजस्स आसीविसस्स गीवाय गहणं विय च भारियं होति. इधेव रम्मकस्स ब्राह्मणस्स अस्समस्स वण्णं कथेत्वा तत्थ गमनत्थाय भगवन्तं याचिस्सामी’’ति. सो तथा अकासि. तेन वुत्तं – ‘‘अथ खो आयस्मा आनन्दो…पे… अनुकम्पं उपादाया’’ति.

तत्थ अनुकम्पं उपादायाति भगवतो सम्मुखा धम्मिं कथं सोस्सामाति तं अस्समं गतानं पञ्चन्नं भिक्खुसतानं अनुकम्पं पटिच्च, तेसु कारुञ्ञं कत्वाति अत्थो. धम्मिया कथायाति दससु पारमितासु अञ्ञतराय पारमिया चेव महाभिनिक्खमनस्स च वण्णं कथयमाना सन्निसिन्ना होन्ति. आगमयमानोति ओलोकयमानो. अहं बुद्धोति सहसा अप्पविसित्वा याव सा कथा निट्ठाति, ताव अट्ठासीति अत्थो. अग्गळं आकोटेसीति अग्गनखेन कवाटे सञ्ञं अदासि. विवरिंसूति सोतं ओदहित्वाव निसिन्नत्ता तङ्खणंयेव आगन्त्वा विवरिंसु.

पञ्ञत्ते आसनेति बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति, सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा किर अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने विहरन्ते मनसि करोति ‘‘असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, सक्खिस्सति नु खो विसेसं निब्बत्तेतुं नो वा’’ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्के वितक्कयमानं, ततो ‘‘कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अभिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती’’ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु – ‘‘सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति; तस्मिं खणे, ‘भन्ते, इध निसीदथ, इध निसीदथा’ति आसनपरियेसनं नाम भारो’’ति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा कट्ठं वा पासाणं वा वालिकपुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि सङ्कड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति. इध पन पकतिपञ्ञत्तमेव आसनं अहोसि, तं सन्धाय वुत्तं – ‘‘पञ्ञत्ते आसने निसीदी’’ति.

काय नुत्थाति कतमाय नु कथाय सन्निसिन्ना भवथाति अत्थो. ‘‘काय नेत्था’’तिपि पाळि, तस्सा कतमाय नु एत्थाति अत्थो. ‘‘काय नोत्था’’तिपि पाळि, तस्सापि पुरिमोयेव अत्थो. अन्तरा कथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा. विप्पकताति मम आगमनपच्चया अपरिनिट्ठिता सिखं अप्पत्ता. अथ भगवा अनुप्पत्तोति अथ एतस्मिं काले भगवा आगतो. धम्मी वा कथाति दसकथावत्थुनिस्सिता वा धम्मी कथा. अरियो वा तुण्हीभावोति एत्थ पन दुतियज्झानम्पि अरियो तुण्हीभावो मूलकम्मट्ठानम्पि. तस्मा तं झानं अप्पेत्वा निसिन्नोपि, मूलकम्मट्ठानं गहेत्वा निसिन्नोपि भिक्खु अरियेन तुण्हीभावेन निसिन्नोति वेदितब्बो.

२७४. द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धि? ते भिक्खू सम्मुखा धम्मिं कथं सोस्सामाति थेरस्स भारं अकंसु, थेरो तेसं अस्समगमनमकासि. ते तत्थ निसीदित्वा अतिरच्छानकथिका हुत्वा धम्मिया कथाय निसीदिंसु. अथ भगवा ‘‘अयं तुम्हाकं परियेसना अरियपरियेसना नामा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ कतमा च, भिक्खवे, अनरियपरियेसनाति एत्थ यथा मग्गकुसलो पुरिसो पठमं वज्जेतब्बं अपायमग्गं दस्सेन्तो ‘‘वामं मुञ्चित्वा दक्खिणं गण्हा’’ति वदति. एवं भगवा देसनाकुसलताय पठमं वज्जेतब्बं अनरियपरियेसनं आचिक्खित्वा पच्छा इतरं आचिक्खिस्सामीति उद्देसानुक्कमं भिन्दित्वा एवमाह. जातिधम्मोति जायनसभावो. जराधम्मोति जीरणसभावो. ब्याधिधम्मोति ब्याधिसभावो. मरणधम्मोति मरणसभावो. सोकधम्मोति सोचनकसभावो. संकिलेसधम्मोति संकिलिस्सनसभावो.

पुत्तभरियन्ति पुत्ता च भरिया च. एस नयो सब्बत्थ. जातरूपरजतन्ति एत्थ पन जातरूपन्ति सुवण्णं. रजतन्ति यंकिञ्चि वोहारूपगं लोहमासकादि. जातिधम्मा हेते, भिक्खवे, उपधयोति एते पञ्चकामगुणूपधयो नाम होन्ति, ते सब्बेपि जातिधम्माति दस्सेति. ब्याधिधम्मवारादीसु जातरूपरजतं न गहितं, न हेतस्स सीसरोगादयो ब्याधयो नाम होन्ति, न सत्तानं विय चुतिसङ्खातं मरणं, न सोको उप्पज्जति. अयादीहि पन संकिलेसेहि संकिलिस्सतीति संकिलेसधम्मवारे गहितं. तथा उतुसमुट्ठानत्ता जातिधम्मवारे. मलं गहेत्वा जीरणतो जराधम्मवारे च.

२७५. अयं , भिक्खवे, अरिया परियेसनाति, भिक्खवे, अयं निद्दोसतायपि अरियेहि परियेसितब्बतायपि अरियपरियेसनाति वेदितब्बा.

२७६. अहम्पि सुदं, भिक्खवेति कस्मा आरभि? मूलतो पट्ठाय महाभिनिक्खमनं दस्सेतुं. एवं किरस्स अहोसि – ‘‘भिक्खवे, अहम्पि पुब्बे अनरियपरियेसनं परियेसिं. स्वाहं तं पहाय अरियपरियेसनं परियेसित्वा सब्बञ्ञुतं पत्तो. पञ्चवग्गियापि अनरियपरियेसनं परियेसिंसु. ते तं पहाय अरियपरियेसनं परियेसित्वा खीणासवभूमिं पत्ता. तुम्हेपि मम चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा. अरियपरियेसना तुम्हाकं परियेसना’’ति मूलतो पट्ठाय अत्तनो महाभिनिक्खमनं दस्सेतुं इमं देसनं आरभि.

२७७. तत्थ दहरोव समानोति तरुणोव समानो. सुसुकाळकेसोति सुट्ठु काळकेसो, अञ्जनवण्णकेसोव हुत्वाति अत्थो. भद्रेनाति भद्दकेन. पठमेन वयसाति तिण्णं वयानं पठमवयेन. अकामकानन्ति अनिच्छमानानं, अनादरत्थे सामिवचनं. अस्सूनि मुखे एतेसन्ति अस्सुमुखा; तेसं अस्सुमुखानं, अस्सुकिलिन्नमुखानन्ति अत्थो. रुदन्तानन्ति कन्दित्वा रोदमानानं. किं कुसलगवेसीति किं कुसलन्ति गवेसमानो. अनुत्तरं सन्तिवरपदन्ति उत्तमं सन्तिसङ्खातं वरपदं, निब्बानं परियेसमानोति अत्थो. येन आळारो कालामोति एत्थ आळारोति तस्स नामं, दीघपिङ्गलो किरेसो. तेनस्स आळारोति नामं अहोसि. कालामोति गोत्तं. विहरतायस्माति विहरतु आयस्मा. यत्थ विञ्ञू पुरिसोति यस्मिं धम्मे पण्डितो पुरिसो. सकं आचरियकन्ति अत्तनो आचरियसमयं. उपसम्पज्ज विहरेय्याति पटिलभित्वा विहरेय्य. एत्तावता तेन ओकासो कतो होति. तं धम्मन्ति तं तेसं समयं तन्तिं. परियापुणिन्ति सुत्वाव उग्गण्हिं.

ओट्ठपहतमत्तेनाति तेन वुत्तस्स पटिग्गहणत्थं ओट्ठपहरणमत्तेन; अपरापरं कत्वा ओट्ठसञ्चरणमत्तकेनाति अत्थो. लपितलापनमत्तेनाति तेन लपितस्स पटिलापनमत्तकेन. ञाणवादन्ति जानामीति वादं. थेरवादन्ति थिरभाववादं, थेरो अहमेत्थाति एतं वचनं. अहञ्चेव अञ्ञे चाति न केवलं अहं, अञ्ञेपि बहू एवं वदन्ति. केवलं सद्धामत्तकेनाति पञ्ञाय असच्छिकत्वा सुद्धेन सद्धामत्तकेनेव. बोधिसत्तो किर वाचाय धम्मं उग्गण्हन्तोयेव, ‘‘न कालामस्स वाचाय परियत्तिमत्तमेव अस्मिं धम्मे, अद्धा एस सत्तन्नं समापत्तीनं लाभी’’ति अञ्ञासि, तेनस्स एतदहोसि.

आकिञ्चञ्ञायतनं पवेदेसीति आकिञ्चञ्ञायतनपरियोसाना सत्त समापत्तियो मं जानापेसि. सद्धाति इमासं सत्तन्नं समापत्तीनं निब्बत्तनत्थाय सद्धा. वीरियादीसुपि एसेव नयो. पदहेय्यन्ति पयोगं करेय्यं. नचिरस्सेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिन्ति बोधिसत्तो किर वीरियं पग्गहेत्वा कतिपाहञ्ञेव सत्त सुवण्णनिस्सेणियो पसारेन्तो विय सत्त समापत्तियो निब्बत्तेसि; तस्मा एवमाह.

लाभा नो, आवुसोति अनुसूयको किरेस कालामो. तस्मा ‘‘अयं अधुनागतो, किन्ति कत्वा इमं धम्मं निब्बत्तेसी’’ति उसूयं अकत्वा पसन्नो पसादं पवेदेन्तो एवमाह. उभोव सन्ता इमं गणं परिहरामाति ‘‘महा अयं गणो, द्वेपि जना परिहरामा’’ति वत्वा गणस्स सञ्ञं अदासि, ‘‘अहम्पि सत्तन्नं समापत्तीनं लाभी, महापुरिसोपि सत्तन्नमेव, एत्तका जना महापुरिसस्स सन्तिके परिकम्मं उग्गण्हथ, एत्तका मय्ह’’न्ति मज्झे भिन्दित्वा अदासि. उळारायाति उत्तमाय. पूजायाति कालामस्स किर उपट्ठाका इत्थियोपि पुरिसापि गन्धमालादीनि गहेत्वा आगच्छन्ति. कालामो – ‘‘गच्छथ, महापुरिसं पूजेथा’’ति वदति. ते तं पूजेत्वा यं अवसिट्ठं होति, तेन कालामं पूजेन्ति. महग्घानि मञ्चपीठानि आहरन्ति; तानिपि महापुरिसस्स दापेत्वा यदि अवसिट्ठं होति, अत्तना गण्हाति. गतगतट्ठाने वरसेनासनं बोधिसत्तस्स जग्गापेत्वा सेसकं अत्तना गण्हाति. एवं उळाराय पूजाय पूजेसि. नायं धम्मो निब्बिदायातिआदीसु अयं सत्तसमापत्तिधम्मो नेव वट्टे निब्बिन्दनत्थाय, न विरज्जनत्थाय, न रागादिनिरोधत्थाय, न उपसमत्थाय, न अभिञ्ञेय्यधम्मं अभिजाननत्थाय, न चतुमग्गसम्बोधाय, न निब्बानसच्छिकिरियाय संवत्ततीति अत्थो.

यावदेव आकिञ्चञ्ञायतनूपपत्तियाति याव सट्ठिकप्पसहस्सायुपरिमाणे आकिञ्चञ्ञायतनभवे उपपत्ति, तावदेव संवत्तति, न ततो उद्धं. एवमयं पुनरावत्तनधम्मोयेव; यञ्च ठानं पापेति, तं जातिजरामरणेहि अपरिमुत्तमेव मच्चुपासपरिक्खित्तमेवाति. ततो पट्ठाय च पन महासत्तो यथा नाम छातज्झत्तपुरिसो मनुञ्ञभोजनं लभित्वा सम्पियायमानोपि भुञ्जित्वा पित्तवसेन वा सेम्हवसेन वा मक्खिकावसेन वा छड्डेत्वा पुन एकं पिण्डम्पि भुञ्जिस्सामीति मनं न उप्पादेति; एवमेव इमा सत्त समापत्तियो महन्तेन उस्साहेन निब्बत्तेत्वापि, तासु इमं पुनरावत्तिकादिभेदं आदीनवं दिस्वा, पुन इमं धम्मं आवज्जिस्सामि वा समापज्जिस्सामि वा अधिट्ठहिस्सामि वा वुट्ठहिस्सामि वा पच्चवेक्खिस्सामि वाति चित्तमेव न उप्पादेसि. अनलङ्करित्वाति अलं इमिना, अलं इमिनाति पुनप्पुनं अलङ्करित्वा. निब्बिज्जाति निब्बिन्दित्वा. अपक्कमिन्ति अगमासिं.

२७८. न खो रामो इमं धम्मन्ति इधापि बोधिसत्तो तं धम्मं उग्गण्हन्तोयेव अञ्ञासि – ‘‘नायं अट्ठसमापत्तिधम्मो उदकस्स वाचाय उग्गहितमत्तोव, अद्धा पनेस अट्ठसमापत्तिलाभी’’ति. तेनस्स एतदहोसि – ‘‘न खो रामो…पे… जानं पस्सं विहासी’’ति. सेसमेत्थ पुरिमवारे वुत्तनयेनेव वेदितब्बं.

२७९. येन उरुवेला सेनानिगमोति एत्थ उरुवेलाति महावेला, महावालिकरासीति अत्थो. अथ वा उरूति वालिका वुच्चति; वेलाति मरियादा, वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सा कुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु – ‘‘कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको नाम नत्थि; सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालिकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालिकं आकिरति, एवं तत्थ अनुक्कमेन महावालिकरासि जातो. ततो तं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि; तं सन्धाय वुत्तं – ‘‘उरुवेलाति महावेला, महावालिकरासीति अत्थो’’ति. तमेव सन्धाय वुत्तं – ‘‘अथ वा उरूति वालिका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो’’ति.

सेनानिगमोति सेनाय निगमो. पठमकप्पिकानं किर तस्मिं ठाने सेनानिवेसो अहोसि; तस्मा सो पदेसो सेनानिगमोति वुच्चति. ‘‘सेनानि-गामो’’तिपि पाठो. सेनानी नाम सुजाताय पिता, तस्स गामोति अत्थो. तदवसरिन्ति तत्थ ओसरिं. रमणीयं भूमिभागन्ति सुपुप्फितनानप्पकारजलजथलजपुप्फविचित्तं मनोरम्मं भूमिभागं. पासादिकञ्च वनसण्डन्ति मोरपिञ्छकलापसदिसं पसादजननवनसण्डञ्च अद्दसं. नदिञ्च सन्दन्तिन्ति सन्दमानञ्च मणिक्खन्धसदिसं विमलनीलसीतलसलिलं नेरञ्जरं नदिं अद्दसं. सेतकन्ति परिसुद्धं निक्कद्दमं. सुपतित्थन्ति अनुपुब्बगम्भीरेहि सुन्दरेहि तित्थेहि उपेतं. रमणीयन्ति रजतपट्टसदिसं विप्पकिण्णवालिकं पहूतमच्छकच्छपं अभिरामदस्सनं. समन्ता च गोचरगामन्ति तस्स पदेसस्स समन्ता अविदूरे गमनागमनसम्पन्नं सम्पत्तपब्बजितानं सुलभपिण्डं गोचरगामञ्च अद्दसं. अलं वताति समत्थं वत. तत्थेव निसीदिन्ति बोधिपल्लङ्के निसज्जं सन्धायाह. उपरिसुत्तस्मिञ्हि तत्थेवाति दुक्करकारिकट्ठानं अधिप्पेतं, इध पन बोधिपल्लङ्को. तेनाह – ‘‘तत्थेव निसीदि’’न्ति. अलमिदं पधानायाति इदं ठानं पधानत्थाय समत्थन्ति एवं चिन्तेत्वा निसीदिन्ति अत्थो.

२८०. अज्झगमन्ति अधिगच्छिं पटिलभिं. ञाणञ्च पन मे दस्सनन्ति सब्बधम्मदस्सनसमत्थञ्च मे सब्बञ्ञुतञ्ञाणं उदपादि. अकुप्पा मे विमुत्तीति मय्हं अरहत्तफलविमुत्ति अकुप्पताय च अकुप्पारम्मणताय च अकुप्पा, सा हि रागादीहि न कुप्पतीति अकुप्पतायपि अकुप्पा, अकुप्पं निब्बानमस्सारम्मणन्तिपि अकुप्पा. अयमन्तिमा जातीति अयं सब्बपच्छिमा जाति. नत्थि दानि पुनब्भवोति इदानि मे पुन पटिसन्धि नाम नत्थीति एवं पच्चवेक्खणञाणम्पि मे उप्पन्नन्ति दस्सेति.

२८१. अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानभावपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो, दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति. तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि आलयन्ति, तस्मा आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति; एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह.

यदिदन्ति निपातो, तस्स ठानं सन्धाय ‘‘यं इद’’न्ति, पटिच्चसमुप्पादं सन्धाय ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं पच्चया इदप्पच्चया; इदप्पच्चया एव इदप्पच्चयता; इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सङ्खारादिपच्चयानमेतं अधिवचनं. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि सम्मन्ति वूपसम्मन्ति, तस्मा सब्बसङ्खारसमथोति वुच्चति. यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति; तस्मा सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधोति वुच्चति. सा पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो. कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति. चित्ते पन उभयम्पेतं बुद्धानं नत्थि. अपिस्सूति अनुब्रूहनत्थे निपातो, सो ‘‘न केवलं एतदहोसि, इमापि गाथा पटिभंसू’’ति दीपेति. न्ति मम. अनच्छरियाति अनुअच्छरिया. पटिभंसूति पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं; परिवितक्कयितब्बतं पापुणिंसु.

किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय. बुद्धानञ्हि चत्तारोपि मग्गा सुखप्पटिपदाव होन्ति. पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं, अलङ्कतप्पटियत्तं सीसं कन्तित्वा, गललोहितं नीहरित्वा, सुअञ्जितानि अक्खीनि उप्पाटेत्वा, कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स, अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनियपटिपदं सन्धायेतं वुत्तं. हलन्ति एत्थ ह-कारो निपातमत्तो, अलन्ति अत्थो. पकासितुन्ति देसितुं, एवं किच्छेन अधिगतस्स धम्मस्स अलं देसितुं, परियत्तं देसितुं, को अत्थो देसितेनाति वुत्तं होति. रागदोसपरेतेहीति रागदोसपरिफुट्ठेहि रागदोसानुगतेहि वा.

पटिसोतगामिन्ति निच्चादीनं पटिसोतं अनिच्चं दुक्खमनत्ता असुभन्ति एवं गतं चतुसच्चधम्मं. रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता. न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति, ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थता.

२८२. अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो. कस्मा पनस्स एवं चित्तं नमि, ननु एस मुत्तो मोचेस्सामि, तिण्णो तारेस्सामि.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५६) –

पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति. सच्चमेतं, तदेवं पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि. तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं, धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता. अथस्स ‘‘इमे सत्ता कञ्जिकपुण्णा लाबु विय, तक्कभरिता चाटि विय, वसातेलपीतपिलोतिका विय, अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि.

‘‘अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिपटिपादनं विय दुरनुबोधो. ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि? तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं सोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ. इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो, तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति धम्मगम्भीरतापच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं.

अपिच ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि. जानाति हि भगवा – ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति, इमे च सत्ता ब्रह्मगरुका, ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेसि, सन्तो वत, भो, धम्मो पणीतो वत, भो, धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति. इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं.

सहम्पतिस्साति सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो. तत्र नं सहम्पतिब्रह्माति पटिसञ्जानन्ति, तं सन्धायाह – ‘‘ब्रह्मुनो सहम्पतिस्सा’’ति. नस्सति वत, भोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु. यत्र हि नामाति यस्मिं नाम लोके. पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि. अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं, एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय. भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगतपदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति.

पातुरहोसीति पातुभवि. समलेहि चिन्तितोति समलेहि छहि सत्थारेहि चिन्तितो. ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय, विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु. अपापुरेतन्ति विवर एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति.

सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथा ठितोव. न हि तस्स ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि ठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य, तथा त्वम्पि, सुमेध, सुन्दरपञ्ञ-सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं जातिजराभिभूतं जनतं अवेक्खस्सु उपधारय उपपरिक्ख. अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं. चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं, न केदारपाळियो, न कुटियो, न तत्थ सयितमनुस्सा पञ्ञायेय्युं. कुटिकासु पन अग्गिजालामत्तकमेव पञ्ञायेय्य. एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स, ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्ता सरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति, सो अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –

‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४);

उट्ठेहीति भगवतो धम्मदेसनत्थं चारिकचरणं याचन्तो भणति. वीरातिआदीसु भगवा वीरियवन्तताय वीरो. देवपुत्तमच्चुकिलेसमारानं विजितत्ता विजितसङ्गामो. जातिकन्तारादिनित्थरणत्थाय वेनेय्यसत्थवाहनसमत्थताय सत्थवाहो. कामच्छन्दइणस्स अभावतो अणणोति वेदितब्बो.

२८३. अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्ञुतञ्ञाणस्स समन्तचक्खूति, तिण्णं मग्गञाणानं धम्मचक्खूति. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.

अयं पनेत्थ पाळि – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो…, कुसितो…, उपट्ठितस्सति…, मुट्ठस्सति…, समाहितो…, असमाहितो…, पञ्ञवा…, दुप्पञ्ञो पुग्गलो महारजक्खो. तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी. लोकोति खन्धलोको, आयतनलोको, धातुलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको, एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्त विञ्ञाणट्ठितियो. अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादस लोका – द्वादसायतनानि. अट्ठारस लोका – अट्ठारस्स धातुयो. वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा. इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञासि पटिविज्झि. इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाण’’न्ति (पटि. म. १.११२).

उप्पलिनियन्ति उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म ठितानीति उदकं अतिक्कमित्वा ठितानि. तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति. तानि पाळिं नारुळ्हानि. आहरित्वा पन दीपेतब्बानीति दीपितानि.

यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. तत्थ ‘‘यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो’’ (पु. प. १५१). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो ‘‘अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो’’ति अद्दस. पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतोव अद्दस.

तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागते वासनत्थाय होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं – ‘‘कतमे ते सत्ता अभब्बा, ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा’’ति (विभ. ८२७; पटि. म. १.११५). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा ‘‘एत्तका रागचरिता, एत्तका दोसमोहचरिता वितक्कसद्धाबुद्धिचरिता’’ति छ कोट्ठासे अकासि; एवं कत्वा धम्मं देसिस्सामीति चिन्तेसि.

पच्चभासिन्ति पतिअभासिं. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु, विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो, अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति.

२८४. तस्स मय्हं, भिक्खवे, एतदहोसीति एतं अहोसि – कस्स नु खो अहं पठमं धम्मं देसेय्यन्ति अयं धम्मदेसनापटिसंयुत्तो वितक्को उदपादीति अत्थो. कदा पनेस उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे.

तत्रायं अनुपुब्बिकथा – बोधिसत्तो किर महाभिनिक्खमनदिवसे विवटं इत्थागारं दिस्वा संविग्गहदयो, ‘‘कण्डकं आहरा’’ति छन्नं आमन्तेत्वा छन्नसहायो अस्सराजपिट्ठिगतो नगरतो निक्खमित्वा कण्डकनिवत्तनचेतियट्ठानं नाम दस्सेत्वा तीणि रज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा अनुपुब्बेन चारिकं चरमानो राजगहे पिण्डाय चरित्वा पण्डवपब्बते निसिन्नो मगधिस्सरेन रञ्ञा नामगोत्तं पुच्छित्वा, ‘‘इमं रज्जं सम्पटिच्छाही’’ति वुत्तो, ‘‘अलं महाराज, न मय्हं रज्जेन अत्थो, अहं रज्जं पहाय लोकहितत्थाय पधानं अनुयुञ्जित्वा लोके विवटच्छदो भविस्सामीति निक्खन्तो’’ति वत्वा, ‘‘तेन हि बुद्धो हुत्वा पठमं मय्हं विजितं ओसरेय्यासी’’ति पटिञ्ञं गहितो कालामञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेळाय छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं पटिविज्झितुं असक्कोन्तो ओळारिकाहारपटिसेवनेन कायं सन्तप्पेसि.

तदा च उरुवेलगामे सुजाता नाम कुटुम्बियधीता एकस्मिं निग्रोधरुक्खे पत्थनमकासि – ‘‘सचाहं समानजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा विसाखपुण्णमदिवसे पातोव बलिकम्मं करिस्सामीति रत्तिया पच्चूससमये एव पायसं पटियादेसि. तस्मिं पायसे पच्चमाने महन्तमहन्ता पुप्फुळा उट्ठहित्वा दक्खिणावट्टा हुत्वा सञ्चरन्ति. एकफुसितम्पि बहि न गच्छति. महाब्रह्मा छत्तं धारेसि. चत्तारो लोकपाला खग्गहत्था आरक्खं गण्हिंसु. सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता चतूसु दीपेसु ओजं संहरित्वा तत्थ पक्खिपिंसु. बोधिसत्तो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा रुक्खमूले निसीदि. रुक्खमूले सोधनत्थाय गता धाती आगन्त्वा सुजाताय आरोचेसि – ‘‘देवता रुक्खमूले निसिन्ना’’ति. सुजाता, सब्बं पसाधनं पसाधेत्वा सतसहस्सग्घनिके सुवण्णथाले पायसं वड्ढेत्वा अपराय सुवण्णपातिया पिदहित्वा उक्खिपित्वा गता महापुरिसं दिस्वा सहेव पातिया हत्थे ठपेत्वा वन्दित्वा ‘‘यथा मय्हं मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू’’ति वत्वा पक्कामि.

बोधिसत्तो नेरञ्जराय तीरं गन्त्वा सुवण्णथालं तीरे ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपण्णासपिण्डे करोन्तो पायसं परिभुञ्जित्वा ‘‘सचाहं अज्ज बुद्धो भवामि, थालं पटिसोतं गच्छतू’’ति खिपि. थालं पटिसोतं गन्त्वा थोकं ठत्वा कालनागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालानि उक्खिपित्वा अट्ठासि.

महासत्तो वनसण्डे दिवाविहारं कत्वा सायन्हसमये सोत्तियेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे अट्ठासि. सो पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महासत्तो, ‘‘अयं मम गुणं धारेतुं न सक्कोती’’ति पच्छिमदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. उत्तरदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. पुरत्थिमदिसाभागं अगमासि, तत्थ पल्लङ्कप्पमाणं ठानं सुनिखातइन्दखिलो विय निच्चलमहोसि. महासत्तो ‘‘इदं ठानं सब्बबुद्धानं किलेसभञ्जनविद्धंसनट्ठान’’न्ति तानि तिणानि अग्गे गहेत्वा चालेसि. तानि चित्तकारेन तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो, ‘‘बोधिं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामी’’ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा निसीदि.

तङ्खणञ्ञेव मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं आरुय्ह नवयोजनं मारबलं गहेत्वा अद्धक्खिकेन ओलोकयमानो पब्बतो विय अज्झोत्थरन्तो उपसङ्कमि. महासत्तो, ‘‘मय्हं दस पारमियो पूरेन्तस्स अञ्ञो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा सक्खि नत्थि, वेस्सन्तरत्तभावे पन मय्हं सत्तसु वारेसु महापथवी सक्खि अहोसि; इदानिपि मे अयमेव अचेतना कट्ठकलिङ्गरूपमा महापथवी सक्खी’’ति हत्थं पसारेति. महापथवी तावदेव अयदण्डेन पहतं कंसथालं विय रवसतं रवसहस्सं मुञ्चमाना विरवित्वा परिवत्तमाना मारबलं चक्कवाळमुखवट्टियं मुञ्चनमकासि. महासत्तो सूरिये धरमानेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसित्वा अरुणोदये बुद्धो हुत्वा, ‘‘मया अनेककप्पकोटिसतसहस्सं अद्धानं इमस्स पल्लङ्कस्स अत्थाय वायामो कतो’’ति सत्ताहं एकपल्लङ्केन निसीदि. अथेकच्चानं देवतानं, ‘‘किं नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी’’ति कङ्खा उदपादि.

अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.

अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि, तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि, धम्मं विचिनन्तो चेत्थ एवं अभिधम्मे नयमग्गं सम्मसि – पठमं धम्मसङ्गणीपकरणं नाम, ततो विभङ्गपकरणं, धातुकथापकरणं, पुग्गलपञ्ञत्तिपकरणं, कथावत्थु नाम पकरणं, यमकं नाम पकरणं, ततो महापकरणं पट्ठानं नामाति.

तत्थस्स सण्हसुखुमपट्ठानम्हि चित्ते ओतिण्णे पीति उप्पज्जि; पीतिया उप्पन्नाय लोहितं पसीदि, लोहिते पसन्ने छवि पसीदि. छविया पसन्नाय पुरत्थिमकायतो कूटागारादिप्पमाणा रस्मियो उट्ठहित्वा आकासे पक्खन्दछद्दन्तनागकुलं विय पाचीनदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पच्छिमकायतो उट्ठहित्वा पच्छिमदिसाय, दक्खिणंसकूटतो उट्ठहित्वा दक्खिणदिसाय, वामंसकूटतो उट्ठहित्वा उत्तरदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पादतलेहि पवाळङ्कुरवण्णा रस्मियो निक्खमित्वा महापथविं विनिविज्झित्वा उदकं द्विधा भिन्दित्वा वातक्खन्धं पदालेत्वा अजटाकासं पक्खन्दा, सीसतो सम्परिवत्तियमानं मणिदामं विय नीलवण्णा रस्मिवट्टि उट्ठहित्वा छ देवलोके विनिविज्झित्वा नव ब्रह्मलोके वेहप्फले पञ्च सुद्धावासे च विनिविज्झित्वा चत्तारो आरुप्पे अतिक्कम्म अजटाकासं पक्खन्दा. तस्मिं दिवसे अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता सब्बे सुवण्णवण्णाव अहेसुं. तं दिवसञ्च पन भगवतो सरीरा निक्खन्ता यावज्जदिवसापि ता रस्मियो अनन्ता लोकधातुयो गच्छन्तियेव.

एवं भगवा अजपालनिग्रोधे सत्ताहं वीतिनामेत्वा ततो अपरं सत्ताहं मुचलिन्दे निसीदि, निसिन्नमत्तस्सेव चस्स सकलं चक्कवाळगब्भं पूरेन्तो महाअकालमेघो उदपादि. एवरूपो किर महामेघो द्वीसुयेव कालेसु वस्सति चक्कवत्तिम्हि वा उप्पन्ने बुद्धे वा. इध बुद्धकाले उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि – ‘‘अयं मेघो सत्थरि मय्हं भवनं पविट्ठमत्तेव उप्पन्नो, वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि एवं कते मय्हं महप्फलं न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामीति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं धारेसि. परिक्खेपस्स अन्तो ओकासो हेट्ठा लोहपासादप्पमाणो अहोसि. इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सतीति नागराजस्स अज्झासयो अहोसि. तस्मा एवं महन्तं ओकासं परिक्खिपि. मज्झे रतनपल्लङ्को पञ्ञत्तो होति, उपरि सुवण्णतारकविचित्तं समोसरितगन्धदामकुसुमदामचेलवितानं अहोसि. चतूसु कोणेसु गन्धतेलेन दीपा जलिता, चतूसु दिसासु विवरित्वा चन्दनकरण्डका ठपिता. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि.

अट्ठमे सत्ताहे सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नस्स सब्बबुद्धानं आचिण्णो अयं वितक्को उदपादि.

तत्थ पण्डितोति पण्डिच्चेन समन्नागतो. वियत्तोति वेय्यत्तियेन समन्नागतो. मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो. अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्किलेसजातिको विसुद्धसत्तो. आजानिस्सतीति सल्लक्खेस्सति पटिविज्झिस्सति. ञाणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उप्पज्जि. भगवा किर देवताय कथितेनेव निट्ठं अगन्त्वा सयम्पि सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो इतो सत्तमदिवसमत्थके कालं कत्वा आकिञ्चञ्ञायतने निब्बत्तोति अद्दस. तं सन्धायाह – ‘‘ञाणञ्च पन मे दस्सनं उदपादी’’ति. महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानियो. अक्खणे निब्बत्तत्ता गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतप्पसादो नत्थि, इध धम्मदेसनट्ठानं आगमनपादापि नत्थि, एवं महाजानियो जातोति दस्सेति. अभिदोसकालङ्कतोति अड्ढरत्ते कालङ्कतो. ञाणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उदपादि. इधापि किर भगवा देवताय वचनेन सन्निट्ठानं अकत्वा सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो ‘‘हिय्यो अड्ढरत्ते कालङ्कत्वा उदको रामपुत्तो नेवसञ्ञानासञ्ञायतने निब्बत्तो’’ति अद्दस. तस्मा एवमाह. सेसं पुरिमनयसदिसमेव. बहुकाराति बहूपकारा. पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं वसनट्ठाने परिवेणसम्मज्जनेन पत्तचीवरं गहेत्वा अनुबन्धनेन मुखोदकदन्तकट्ठदानादिना च उपट्ठहिंसु. के पन ते पञ्चवग्गिया नाम? येते –

रामो धजो लक्खणो जोतिमन्ति,

यञ्ञो सुभोजो सुयामो सुदत्तो;

एते तदा अट्ठ अहेसुं ब्राह्मणा,

छळङ्गवा मन्तं वियाकरिंसूति.

बोधिसत्तस्स जातकाले सुपिनपटिग्गाहका चेव लक्खणपटिग्गाहका च अट्ठ ब्राह्मणा. तेसु तयो द्वेधा ब्याकरिंसु – ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो’’ति. पञ्च ब्राह्मणा एकंसब्याकरणा अहेसुं – ‘‘इमेहि लक्खणेहि समन्नागतो अगारे न तिट्ठति, बुद्धोव होती’’ति. तेसु पुरिमा तयो यथामन्तपदं गता, इमे पन पञ्च मन्तपदं अतिक्कन्ता. ते अत्तना लद्धं पुण्णपत्तं ञातकानं विस्सज्जेत्वा ‘‘अयं महापुरिसो अगारं न अज्झावसिस्सति, एकन्तेन बुद्धो भविस्सती’’ति निब्बितक्का बोधिसत्तं उद्दिस्स समणपब्बज्जं पब्बजिता. तेसं पुत्तातिपि वदन्ति. तं अट्ठकथाय पटिक्खित्तं.

एते किर दहरकालेयेव बहू मन्ते जानिंसु, तस्मा ते ब्राह्मणा आचरियट्ठाने ठपयिंसु. ते पच्छा अम्हेहि पुत्तदारजटं छड्डेत्वा न सक्का भविस्सति पब्बजितुन्ति दहरकालेयेव पब्बजित्वा रमणीयानि सेनासनानि परिभुञ्जन्ता विचरिंसु. कालेन कालं पन ‘‘किं, भो, महापुरिसो महाभिनिक्खमनं निक्खन्तो’’ति पुच्छन्ति. मनुस्सा, ‘‘कुहिं तुम्हे महापुरिसं पस्सिस्सथ, तीसु पासादेसु तिविधनाटकमज्झे देवो विय सम्पत्तिं अनुभोती’’ति वदन्ति. ते सुत्वा, ‘‘न ताव महापुरिसस्स ञाणं परिपाकं गच्छती’’ति अप्पोस्सुक्का विहरिंसुयेव. कस्मा पनेत्थ भगवा, ‘‘बहुकारा खो इमे पञ्चवग्गिया’’ति आह? किं उपकारकानंयेव एस धम्मं देसेति, अनुपकारकानं न देसेतीति? नो न देसेति. परिचयवसेन हेस आळारञ्चेव कालामं उदकञ्च रामपुत्तं ओलोकेसि. एतस्मिं पन बुद्धक्खेत्ते ठपेत्वा अञ्ञासिकोण्डञ्ञं पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. कस्मा? तथाविधउपनिस्सयत्ता.

पुब्बे किर पुञ्ञकरणकाले द्वे भातरो अहेसुं. ते एकतोव सस्सं अकंसु. तत्थ जेट्ठकस्स ‘‘एकस्मिं सस्से नववारे अग्गसस्सदानं मया दातब्ब’’न्ति अहोसि. सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिट्ठेन सद्धिं मन्तेसि – ‘‘गब्भकाले गब्भं फालेत्वा दस्सामा’’ति. कनिट्ठो ‘‘तरुणसस्सं नासेतुकामोसी’’ति आह. जेट्ठो कनिट्ठस्स अननुवत्तनभावं ञत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिफाणितेहि योजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि, लायने लायनग्गं वेणिकरणे वेणग्गं कलापादीसु कलापग्गं खळग्गं भण्डग्गं कोट्ठग्गन्ति एवं एकसस्से नववारे अग्गदानं अदासि. कनिट्ठो पनस्स उद्धरित्वा अदासि, तेसु जेट्ठो अञ्ञासिकोण्डञ्ञत्थेरो जातो, कनिट्ठो सुभद्दपरिब्बाजको. इति एकस्मिं सस्से नवन्नं अग्गदानानं दिन्नत्ता ठपेत्वा थेरं अञ्ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. ‘‘बहुकारा खो इमे पञ्चवग्गिया’’ति इदं पन उपकारानुस्सरणमत्तकेनेव वुत्तं.

इसिपतने मिगदायेति तस्मिं किर पदेसे अनुप्पन्ने बुद्धे पच्चेकसम्बुद्धा गन्धमादनपब्बते सत्ताहं निरोधसमापत्तिया वीतिनामेत्वा निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा पत्तचीवरमादाय आकासेन आगन्त्वा निपतन्ति. तत्थ चीवरं पारुपित्वा नगरे पिण्डाय चरित्वा कतभत्तकिच्चा गमनकालेपि ततोयेव उप्पतित्वा गच्छन्ति. इति इसयो एत्थ निपतन्ति उप्पतन्ति चाति तं ठानं इसिपतनन्ति सङ्खं गतं. मिगानं पन अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति. तेन वुत्तं ‘‘इसिपतने मिगदाये’’ति.

२८५. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिस्स च विवरे तिगावुतन्तरे ठाने. बोधिमण्डतो हि गया तीणि गावुतानि. बाराणसी अट्ठारस योजनानि. उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस. अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरासद्दं पयुज्जन्ति. सो दुतियपदेनपि योजेतब्बो होति. अयोजियमाने उपयोगवचनं न पापुणाति. इध पन योजेत्वा एव वुत्तोति. अद्धानमग्गपटिपन्नन्ति अद्धानसङ्खातं मग्गं पटिपन्नं, दीघमग्गपटिपन्नन्ति अत्थो. अद्धानमग्गगमनसमयस्स हि विभङ्गे ‘‘अद्धयोजनं गच्छिस्सामीति भुञ्जितब्ब’’न्तिआदिवचनतो (पाचि. २१८) अद्धयोजनम्पि अद्धानमग्गो होति. बोधिमण्डतो पन गया तिगावुतं.

सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो. सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्ञासिं. सब्बेसु धम्मेसु अनुपलित्तोति सब्बेसु तेभूमकधम्मेसु किलेसलेपनेन अनुपलित्तो. सब्बं जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो. तण्हाक्खये विमुत्तोति तण्हाक्खये निब्बाने आरम्मणतो विमुत्तो. सयं अभिञ्ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा. कमुद्दिसेय्यन्ति कं अञ्ञं ‘‘अयं मे आचरियो’’ति उद्दिसेय्यं.

न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि. नत्थि मे पटिपुग्गलोति मय्हं पटिभागपुग्गलो नाम नत्थि. सम्मासम्बुद्धोति सहेतुना नयेन चत्तारि सच्चानि सयं बुद्धो. सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो. किलेसानंयेव निब्बुतत्ता निब्बुतो. कासिनं पुरन्ति कासिरट्ठे नगरं. आहञ्छं अमतदुन्दुभिन्ति धम्मचक्कपटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि. अरहसि अनन्तजिनोति अनन्तजिनोति भवितुं युत्तो. हुपेय्य पावुसोति, आवुसो, एवम्पि नाम भवेय्य. पक्कामीति वङ्कहारजनपदं नाम अगमासि.

तत्थेकं मिगलुद्दकगामकं निस्साय वासं कप्पेसि. जेट्ठकलुद्दको तं उपट्ठासि. तस्मिञ्च जनपदे चण्डा मक्खिका होन्ति. अथ नं एकाय चाटिया वसापेसुं, मिगलुद्दको दूरे मिगवं गच्छन्तो ‘‘अम्हाकं अरहन्ते मा पमज्जी’’ति छावं नाम धीतरं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि. सा चस्स धीता दस्सनीया होति कोट्ठाससम्पन्ना. दुतियदिवसे उपको घरं आगतो तं दारिकं सब्बं उपचारं कत्वा परिविसितुं उपगतं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्ते निक्खिपित्वा सचे छावं लभामि, जीवामि, नो चे, मरामीति निराहारो सयि. सत्तमे दिवसे मागविको आगन्त्वा धीतरं उपकस्स पवत्तिं पुच्छि. सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह. मागविको आगतवेसेनेव नं उपसङ्कमित्वा पुच्छिस्सामीति तंखणंयेव गन्त्वा ‘‘किं, भन्ते, अप्फासुक’’न्ति पादे परामसन्तो पुच्छि. उपको नित्थुनन्तो परिवत्ततियेव. सो ‘‘वदथ भन्ते, यं मया सक्का कातुं, तं सब्बं करिस्सामी’’ति आह. उपको, ‘‘सचे छावं लभामि, जीवामि, नो चे, इधेव मरणं सेय्यो’’ति आह. जानासि पन, भन्ते, किञ्चि सिप्पन्ति. न जानामीति. न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरावासं अधिट्ठातुन्ति.

सो आह – ‘‘नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्कीणिस्सामी’’ति. मागविको, ‘‘अम्हाकम्पि एतदेव रुच्चती’’ति उत्तरसाटकं दत्वा घरं आनेत्वा धीतरं अदासि. तेसं संवासमन्वाय पुत्तो विजायि. सुभद्दोतिस्स नामं अकंसु. छावा तस्स रोदनकाले ‘‘मंसहारकस्स पुत्त, मिगलुद्दकस्स पुत्त मा रोदी’’तिआदीनि वदमाना पुत्ततोसनगीतेन उपकं उप्पण्डेसि. भद्दे त्वं मं अनाथोति मञ्ञसि. अत्थि मे अनन्तजिनो नाम सहायो. तस्साहं सन्तिके गमिस्सामीति आह. छावा एवमयं अट्टीयतीति ञत्वा पुनप्पुनं कथेति. सो एकदिवसं अनारोचेत्वाव मज्झिमदेसाभिमुखो पक्कामि.

भगवा च तेन समयेन सावत्थियं विहरति जेतवने महाविहारे. अथ खो भगवा पटिकच्चेव भिक्खू आणापेसि – ‘‘यो, भिक्खवे, ‘अनन्तजिनो’ति पुच्छमानो आगच्छति, तस्स मं दस्सेय्याथा’’ति. उपकोपि खो ‘‘कुहिं अनन्तजिनो वसती’’ति पुच्छन्तो अनुपुब्बेन सावत्थिं आगन्त्वा विहारमज्झे ठत्वा कुहिं अनन्तजिनोति पुच्छि. तं भिक्खू भगवतो सन्तिकं नयिंसु. सो भगवन्तं दिस्वा – ‘‘सञ्जानाथ मं भगवा’’ति आह. आम, उपक, सञ्जानामि, कुहिं पन त्वं वसित्थाति. वङ्कहारजनपदे, भन्तेति. उपक, महल्लकोसि जातो पब्बजितुं सक्खिस्ससीति. पब्बजिस्सामि, भन्तेति. भगवा पब्बाजेत्वा तस्स कम्मट्ठानं अदासि. सो कम्मट्ठाने कम्मं करोन्तो अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो. निब्बत्तक्खणेयेव अरहत्तं पापुणीति. अविहेसु निब्बत्तमत्ता हि सत्त जना अरहत्तं पापुणिंसु, तेसं सो अञ्ञतरो.

वुत्तञ्हेतं –

‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;

रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.

उपको पलगण्डो च, पुक्कुसाति च ते तयो;

भद्दियो खण्डदेवो च, बहुरग्गि च सङ्गियो;

ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगु’’न्ति. (सं. नि. १.१०५);

२८६. सण्ठपेसुन्ति कतिकं अकंसु. बाहुल्लिकोति चीवरबाहुल्लादीनं अत्थाय पटिपन्नो. पधानविब्भन्तोति पधानतो विब्भन्तो भट्ठो परिहीनो. आवत्तो बाहुल्लायाति चीवरादीनं बहुलभावत्थाय आवत्तो. अपिच खो आसनं ठपेतब्बन्ति अपिच खो पनस्स उच्चकुले निब्बत्तस्स आसनमत्तं ठपेतब्बन्ति वदिंसु. नासक्खिंसूति बुद्धानुभावेन बुद्धतेजसा अभिभूता अत्तनो कतिकाय ठातुं नासक्खिंसु. नामेन च आवुसोवादेन च समुदाचरन्तीति गोतमाति, आवुसोति च वदन्ति. आवुसो गोतम, मयं उरुवेलायं पधानकाले तुय्हं पत्तचीवरं गहेत्वा विचरिम्हा, मुखोदकं दन्तकट्ठं अदम्हा, वुत्थपरिवेणं सम्मज्जिम्हा, पच्छा को ते वत्तप्पटिपत्तिमकासि, कच्चि अम्हेसु पक्कन्तेसु न चिन्तयित्थाति एवरूपिं कथं कथेन्तीति अत्थो. इरियायाति दुक्करइरियाय. पटिपदायाति दुक्करपटिपत्तिया. दुक्करकारिकायाति पसतपसत-मुग्गयूसादिआहरकरणादिना दुक्करकरणेन. अभिजानाथ मे नोति अभिजानाथ नु मम. एवरूपं पभावितमेतन्ति एतं एवरूपं वाक्यभेदन्ति अत्थो. अपि नु अहं उरुवेलाय पधाने तुम्हाकं सङ्गण्हनत्थं अनुक्कण्ठनत्थं रत्तिं वा दिवा वा आगन्त्वा, – ‘‘आवुसो, मा वितक्कयित्थ, मय्हं ओभासो वा निमित्तं वा पञ्ञायती’’ति एवरूपं कञ्चि वचनभेदं अकासिन्ति अधिप्पायो. ते एकपदेनेव सतिं लभित्वा उप्पन्नगारवा, ‘‘हन्द अद्धा एस बुद्धो जातो’’ति सद्दहित्वा नो हेतं, भन्तेति आहंसु. असक्खिं खो अहं, भिक्खवे, पञ्चवग्गिये भिक्खू सञ्ञापेतुन्ति अहं, भिक्खवे, पञ्चवग्गिये भिक्खू बुद्धो अहन्ति जानापेतुं असक्खिं. तदा पन भगवा उपोसथदिवसेयेव आगच्छि. अत्तनो बुद्धभावं जानापेत्वा कोण्डञ्ञत्थेरं कायसक्खिं कत्वा धम्मचक्कप्पवत्तनसुत्तं कथेसि. सुत्तपरियोसाने थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सूरिये धरमानेयेव देसना निट्ठासि. भगवा तत्थेव वस्सं उपगच्छि.

द्वेपि सुदं, भिक्खवे, भिक्खू ओवदामीतिआदि पाटिपददिवसतो पट्ठाय पिण्डपातत्थायपि गामं अप्पविसनदीपनत्थं वुत्तं. तेसञ्हि भिक्खूनं कम्मट्ठानेसु उप्पन्नमलविसोधनत्थं भगवा अन्तोविहारेयेव अहोसि. उप्पन्ने उप्पन्ने कम्मट्ठानमले तेपि भिक्खू भगवतो सन्तिकं गन्त्वा पुच्छन्ति. भगवापि तेसं निसिन्नट्ठानं गन्त्वा मलं विनोदेति. अथ नेसं भगवता एवं नीहटभत्तेन ओवदियमानानं वप्पत्थेरो पाटिपददिवसे सोतापन्नो अहोसि. भद्दियत्थेरो दुतियायं, महानामत्थेरो ततियायं, अस्सजित्थेरो चतुत्थियं. पक्खस्स पन पञ्चमियं सब्बेव ते एकतो सन्निपातेत्वा अनत्तलक्खणसुत्तं कथेसि, सुत्तपरियोसाने सब्बेपि अरहत्तफले पतिट्ठहिंसु. तेनाह – ‘‘अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना…पे… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे… नत्थि दानि पुनब्भवो’’ति. एत्तकं कथामग्गं भगवा यं पुब्बे अवच – ‘‘तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसना’’ति इमं एकमेव अनुसन्धिं दस्सेन्तो आहरि.

२८७. इदानि यस्मा न अगारियानंयेव पञ्चकामगुणपरियेसना होति, अनगारियानम्पि चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभुञ्जन्तानं पञ्चकामगुणवसेन अनरियपरियेसना होति, तस्मा तं दस्सेतुं पञ्चिमे, भिक्खवे, कामगुणातिआदिमाह. तत्थ नवरत्तेसु पत्तचीवरादीसु चक्खुविञ्ञेय्या रूपातिआदयो चत्तारो कामगुणा लब्भन्ति. रसो पनेत्थ परिभोगरसो होति. मनुञ्ञे पिण्डपाते भेसज्जे च पञ्चपि लब्भन्ति. सेनासनम्हि चीवरे विय चत्तारो. रसो पन एत्थापि परिभोगरसोव. ये हि केचि, भिक्खवेति कस्मा आरभि? एवं पञ्च कामगुणे दस्सेत्वा इदानि ये एवं वदेय्युं, ‘‘पब्बजितकालतो पट्ठाय अनरियपरियेसना नाम कुतो, अरियपरियेसनाव पब्बजितान’’न्ति, तेसं पटिसेधनत्थाय ‘‘पब्बजितानम्पि चतूसु पच्चयेसु अप्पच्चवेक्खणपरिभोगो अनरियपरियेसना एवा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ गधिताति तण्हागेधेन गधिता. मुच्छिताति तण्हामुच्छाय मुच्छिता. अज्झोपन्नाति तण्हाय अज्झोगाळ्हा. अनादीनवदस्साविनोति आदीनवं अपस्सन्ता. अनिस्सरणपञ्ञाति निस्सरणं वुच्चति पच्चवेक्खणञाणं. ते तेन विरहिता.

इदानि तस्सत्थस्स साधकं उपमं दस्सेन्तो सेय्यथापि, भिक्खवेतिआदिमाह. तत्रेवं ओपम्मसंसन्दनं वेदितब्बं – आरञ्ञकमगो विय हि समणब्राह्मणा, लुद्दकेन अरञ्ञे ठपितपासो विय चत्तारो पच्चया, तस्स लुद्दस्स पासरासिं अज्झोत्थरित्वा सयनकालो विय तेसं चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभोगकालो. लुद्दके आगच्छन्ते मगस्स येन कामं अगमनकालो विय समणब्राह्मणानं मारस्स यथाकामकरणीयकालो, मारवसं उपगतभावोति अत्थो. मगस्स पन अबद्धस्स पासरासिं अधिसयितकालो विय समणब्राह्मणानं चतूसु पच्चयेसु पच्चवेक्खणपरिभोगो, लुद्दके आगच्छन्ते मगस्स येन कामं गमनं विय समणब्राह्मणानं मारवसं अनुपगमनं वेदितब्बं. विस्सत्थोति निब्भयो निरासङ्को. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

पासरासिसुत्तवण्णना निट्ठिता.

अरियपरियेसनातिपि एतस्सेव नामं.

७. चूळहत्थिपदोपमसुत्तवण्णना

२८८. एवं मे सुतन्ति चूळहत्थिपदोपमसुत्तं. तत्थ सब्बसेतेन वळवाभिरथेनाति, ‘‘सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा. सेतो रथो सेतालङ्कारो सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं, सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजियती’’ति (सं. नि. ५.४) एवं वुत्तेन सकलसेतेन चतूहि वळवाहि युत्तरथेन.

रथो च नामेसो दुविधो होति – योधरथो, अलङ्काररथोति. तत्थ योधरथो चतुरस्ससण्ठानो होति नातिमहा, द्विन्नं तिण्णं वा जनानं गहणसमत्थो. अलङ्काररथो महा होति, दीघतो दीघो, पुथुलतो पुथुलो. तत्थ छत्तग्गाहको वालबीजनिग्गाहको तालवण्टग्गाहकोति एवं अट्ठ वा दस वा सुखेन ठातुं वा निसीदितुं वा निपज्जितुं वा सक्कोन्ति, अयम्पि अलङ्काररथोयेव. सो सब्बो सचक्कपञ्जरकुब्बरो रजतपरिक्खित्तो अहोसि. वळवा पकतिया सेतवण्णाव. पसाधनम्पि तादिसं रजतमयं अहोसि. रस्मियोपि रजतपनाळि सुपरिक्खित्ता. पतोदलट्ठिपि रजतपरिक्खित्ता. ब्राह्मणोपि सेतवत्थं निवासेत्वा सेतंयेव उत्तरासङ्गमकासि, सेतविलेपनं विलिम्पि, सेतमालं पिलन्धि, दससु अङ्गुलीसु अङ्गुलिमुद्दिका, कण्णेसु कुण्डलानीति एवमादिअलङ्कारोपिस्स रजतमयोव अहोसि. परिवारब्राह्मणापिस्स दससहस्समत्ता तथेव सेतवत्थविलेपनमालालङ्कारा अहेसुं. तेन वुत्तं ‘‘सब्बसेतेन वळवाभिरथेना’’ति.

सावत्थिया निय्यातीति सो किर छन्नं छन्नं मासानं एकवारं नगरं पदक्खिणं करोति. इतो एत्तकेहि दिवसेहि नगरं पदक्खिणं करिस्सतीति पुरेतरमेव घोसना करीयति; तं सुत्वा ये नगरतो न पक्कन्ता, ते न पक्कमन्ति. ये पक्कन्ता, तेपि, ‘‘पुञ्ञवतो सिरिसम्पत्तिं पस्सिस्सामा’’ति आगच्छन्ति. यं दिवसं ब्राह्मणो नगरं अनुविचरति, तदा पातोव नगरवीथियो सम्मज्जित्वा वालिकं ओकिरित्वा लाजपञ्चमेहि पुप्फेहि अभिप्पकिरित्वा पुण्णघटे ठपेत्वा कदलियो च धजे च उस्सापेत्वा सकलनगरं धूपितवासितं करोन्ति. ब्राह्मणो पातोव सीसं न्हायित्वा पुरेभत्तं भुञ्जित्वा वुत्तनयेनेव सेतवत्थादीहि अत्तानं अलङ्करित्वा पासादा ओरुय्ह रथं अभिरुहति. अथ नं ते ब्राह्मणा सब्बसेतवत्थविलेपनमालालङ्कारा सेतच्छत्तानि गहेत्वा परिवारेन्ति; ततो महाजनस्स सन्निपातनत्थं पठमंयेव तरुणदारकानं फलाफलानि विकिरित्वा तदनन्तरं मासकरूपानि; तदनन्तरं कहापणे विकिरन्ति; महाजना सन्निपतन्ति. उक्कुट्ठियो चेव चेलुक्खेपा च पवत्तन्ति. अथ ब्राह्मणो मङ्गलिकसोवत्थिकादीसु मङ्गलानि चेव सुवत्थियो च करोन्तेसु महासम्पत्तिया नगरं अनुविचरति. पुञ्ञवन्ता मनुस्सा एकभूमकादिपासादे आरुय्ह सुकपत्तसदिसानि वातपानकवाटानि विवरित्वा ओलोकेन्ति. ब्राह्मणोपि अत्तनो यससिरिसम्पत्तिया नगरं अज्झोत्थरन्तो विय दक्खिणद्वाराभिमुखो होति. तेन वुत्तं ‘‘सावत्थिया निय्याती’’ति.

दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हकालेति अत्थो. पिलोतिकं परिब्बाजकन्ति पिलोतिकाति एवं इत्थिलिङ्गवोहारवसेन लद्धनामं परिब्बाजकं. सो किर परिब्बाजको दहरो पठमवये ठितो सुवण्णवण्णो बुद्धुपट्ठाको, पातोव तथागतस्स चेव महाथेरानञ्च उपट्ठानं कत्वा तिदण्डकुण्डिकादिपरिक्खारं आदाय जेतवना निक्खमित्वा नगराभिमुखो पायासि. तं एस दूरतोव आगच्छन्तं अद्दस. एतदवोचाति अनुक्कमेन सन्तिकं आगतं सञ्जानित्वा एतं, ‘‘हन्द कुतो नु भवं वच्छायनो आगच्छती’’ति गोत्तं कित्तेन्तो वचनं अवोच. पण्डितो मञ्ञेति भवं वच्छायनो समणं गोतमं पण्डितोति मञ्ञति, उदाहु नोति अयमेत्थ अत्थो.

को चाहं, भोति, भो, समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानने अहं को नाम? को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामीति कुतो चाहं समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामि, केन कारणेन जानिस्सामीति? एवं सब्बथापि अत्तनो अजाननभावं दीपेति. सोपि नूनस्स तादिसोवाति यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्य, सोपि नून दस पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो तादिसो बुद्धोयेव भवेय्य. सिनेरुं वा हिमवन्तं वा पथविं वा आकासं वा पमेतुकामेन तप्पमाणोव दण्डो वा रज्जु वा लद्धुं वट्टति. समणस्स गोतमस्स पञ्ञं जानन्तेनपि तस्स ञाणसदिसमेव सब्बञ्ञुतञ्ञाणं लद्धुं वट्टतीति दीपेति. आदरवसेन पनेत्थ आमेडितं कतं. उळारायाति उत्तराय सेट्ठाय. को चाहं, भोति, भो, अहं समणस्स गोतमस्स पसंसने को नाम? को च समणं गोतमं पसंसिस्सामीति केन कारणेन पसंसिस्सामि? पसत्थपसत्थोति सब्बगुणानं उत्तरितरेहि सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो, न तस्स अञ्ञेहि पसंसनकिच्चं अत्थि. यथा हि चम्पकपुप्फं वा नीलुप्पलं वा पदुमं वा लोहितचन्दनं वा अत्तनो वण्णगन्धसिरियाव पासादिकञ्चेव सुगन्धञ्च, न तस्स आगन्तुकेहि वण्णगन्धेहि थोमनकिच्चं अत्थि. यथा च मणिरतनं वा चन्दमण्डलं वा अत्तनो आलोकेनेव ओभासति, न तस्स अञ्ञेन ओभासनकिच्चं अत्थि. एवं समणो गोतमो सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो थोमितो सब्बलोकस्स सेट्ठतं पापितो, न तस्स अञ्ञेन पसंसनकिच्चं अत्थि. पसत्थेहि वा पसत्थोतिपि पसत्थपसत्थो.

के पसत्था नाम? राजा पसेनदि कोसलो कासिकोसलवासिकेहि पसत्थो, बिम्बिसारो अङ्गमगधवासीहि. वेसालिका लिच्छवी वज्जिरट्ठवासीहि पसत्था. पावेय्यका मल्ला, कोसिनारका मल्ला, अञ्ञेपि ते ते खत्तिया तेहि तेहि जानपदेहि पसत्था. चङ्कीआदयो ब्राह्मणा ब्राह्मणगणेहि, अनाथपिण्डिकादयो उपासका अनेकसतेहि उपासकगणेहि, विसाखादयो उपासिका अनेकसताहि उपासिकाहि, सकुलुदायिआदयो परिब्बाजका अनेकेहि परिब्बाजकसतेहि, उप्पलवण्णाथेरिआदिका महासाविका अनेकेहि भिक्खुनिसतेहि, सारिपुत्तत्थेरादयो महासावका अनेकसतेहि भिक्खूहि, सक्कादयो देवा अनेकसहस्सेहि देवेहि, महाब्रह्मादयो ब्रह्मानो अनेकसहस्सेहि ब्रह्मेहि पसत्था. ते सब्बेपि दसबलं थोमेन्ति वण्णेन्ति, पसंसन्तीति भगवा ‘‘पसत्थपसत्थो’’ति वुच्चति.

अत्थवसन्ति अत्थानिसंसं. अथस्स परिब्बाजको अत्तनो पसादकारणं आचिक्खन्तो सेय्यथापि, भो, कुसलो नागवनिकोतिआदिमाह. तत्थ नागवनिकोति नागवनवासिको अनुग्गहितसिप्पो पुरिसो. परतो पन उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो. चत्तारि पदानीति चत्तारि ञाणपदानि ञाणवलञ्जानि, ञाणेन अक्कन्तट्ठानानीति अत्थो.

२८९. खत्तियपण्डितेतिआदीसु पण्डितेति पण्डिच्चेन समन्नागते. निपुणेति सण्हे सुखुमबुद्धिनो, सुखुमअत्थन्तरपटिविज्झनसमत्थे. कतपरप्पवादेति विञ्ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये च. वालवेधिरूपेति वालवेधिधनुग्गहसदिसे. ते भिन्दन्ता मञ्ञे चरन्तीति वालवेधि विय वालं सुखुमानिपि परेसं दिट्ठिगतानि अत्तनो पञ्ञागतेन भिन्दन्ता विय चरन्तीति अत्थो. पञ्हं अभिसङ्खरोन्तीति दुपदम्पि तिपदम्पि चतुप्पदम्पि पञ्हं करोन्ति. वादं आरोपेस्सामाति दोसं आरोपेस्साम. न चेव समणं गोतमं पञ्हं पुच्छन्तीति; कस्मा न पुच्छन्ति? भगवा किर परिसमज्झे धम्मं देसेन्तो परिसाय अज्झासयं ओलोकेति, ततो पस्सति – ‘‘इमे खत्तियपण्डिता गुळ्हं रहस्सं पञ्हं ओवट्टिकसारं कत्वा आगता’’ति. सो तेहि अपुट्ठोयेव एवरूपे पञ्हे पुच्छाय एत्तका दोसा, विस्सज्जने एत्तका, अत्थे पदे अक्खरे एत्तकाति इमे पञ्हे पुच्छन्तो एवं पुच्छेय्य, विस्सज्जेन्तो एवं विस्सज्जेय्याति, इति ओवट्टिकसारं कत्वा आनीते पञ्हे धम्मकथाय अन्तरे पक्खिपित्वा विद्धंसेति. खत्तियपण्डिता ‘‘सेय्यो वत नो, ये मयं इमे पञ्हे न पुच्छिम्हा, सचे हि मयं पुच्छेय्याम, अप्पतिट्ठेव नो कत्वा समणो गोतमो खिपेय्या’’ति अत्तमना भवन्ति.

अपिच बुद्धा नाम धम्मं देसेन्ता परिसं मेत्ताय फरन्ति, मेत्ताफरणेन दसबले महाजनस्स चित्तं पसीदति, बुद्धा च नाम रूपग्गप्पत्ता होन्ति दस्सनसम्पन्ना मधुरस्सरा मुदुजिव्हा सुफुसितदन्तावरणा अमतेन हदयं सिञ्चन्ता विय धम्मं कथेन्ति. तत्र नेसं मेत्ताफरणेन पसन्नचित्तानं एवं होति – ‘‘एवरूपं अद्वेज्झकथं अमोघकथं निय्यानिककथं कथेन्तेन भगवता सद्धिं न सक्खिस्साम पच्चनीकग्गाहं गण्हितु’’न्ति अत्तनो पसन्नभावेनेव न पुच्छन्ति.

अञ्ञदत्थूति एकंसेन. सावका सम्पज्जन्तीति सरणगमनवसेन सावका होन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं, तदत्थाय हि ते पब्बजन्ति. मनं वत, भो, अनस्सामाति, भो, सचे मयं न उपसङ्कमेय्याम, इमिना थोकेन अनुपसङ्कमनमत्तेन अपयिरुपासनमत्तेनेव नट्ठा भवेय्याम. उपसङ्कमनमत्तकेन पनम्हा न नट्ठाति अत्थो. दुतियपदं पुरिमस्सेव वेवचनं. अस्समणाव समानातिआदीसु पापानं असमितत्ता अस्समणाव. अबाहितत्ता च पन अब्राह्मणाव. किलेसारीनं अहतत्ता अनरहन्तोयेव समानाति अत्थो.

२९०. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति, यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति. एवमेव यं पीतिमयं वचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो. हत्थिपदोपमोति हत्थिपदं उपमा अस्स धम्मस्साति हत्थिपदोपमो. सो न एत्तावता वित्थारेन परिपूरो होतीति दस्सेति. नागवनिकोति उग्गहितहत्थिसिप्पो हत्थिवनचारिको. अथ कस्मा इध कुसलोति न वुत्तोति? परतो ‘‘यो होति कुसलो’’ति विभागदस्सनतो. यो हि कोचि पविसति, यो पन कुसलो होति, सो नेव ताव निट्ठं गच्छति. तस्मा इध कुसलोति अवत्वा परतो वुत्तो.

२९१. वामनिकाति रस्सा आयामतोपि न दीघा महाकुच्छिहत्थिनियो. उच्चा च निसेवितन्ति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे घंसितट्ठानं. उच्चा काळारिकाति उच्चा च यट्ठिसदिसपादा हुत्वा, काळारिका च दन्तानं कळारताय. तासं किर एको दन्तो उन्नतो होति, एको ओनतो. उभोपि च विरळा होन्ति, न आसन्ना. उच्चा च दन्तेहि आरञ्जितानीति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे फरसुना पहतट्ठानं विय दाट्ठाहि छिन्नट्ठानं. उच्चा कणेरुका नामाति उच्चा च यट्ठिसदिसदीघपादा हुत्वा, कणेरुका च दन्तानं कणेरुताय, ता किर मकुळदाठा होन्ति. तस्मा कणेरुकाति वुच्चन्ति. सो निट्ठं गच्छतीति सो नागवनिको यस्स वताहं नागस्स अनुपदं आगतो, अयमेव सो, न अञ्ञो. यञ्हि अहं पठमं पदं दिस्वा वामनिकानं पदं इदं भविस्सतीति निट्ठं न गतो, यम्पि ततो ओरभागे दिस्वा काळारिकानं भविस्सति, कणेरुकानं भविस्सतीति निट्ठं न गतो, सब्बं तं इमस्सेव महाहत्थिनो पदन्ति महाहत्थिं दिस्वाव निट्ठं गच्छति.

एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं – नागवनं विय हि आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना वेदितब्बा. कुसलो नागवनिको विय योगावचरो; महानागो विय सम्मासम्बुद्धो; महन्तं हत्थिपदं विय झानाभिञ्ञा. नागवनिकस्स तत्थ तत्थ हत्थिपदं दिस्वापि वामनिकानं पदं भविस्सति, काळारिकानं कणेरुकानं पदं भविस्सतीति अनिट्ठङ्गतभावो विय योगिनो, इमा झानाभिञ्ञा नाम बाहिरकपरिब्बाजकानम्पि सन्तीति अनिट्ठङ्गतभावो. नागवनिकस्स, तत्थ तत्थ मया दिट्ठं पदं इमस्सेव महाहत्थिनो, न अञ्ञस्साति महाहत्थिं दिस्वा निट्ठङ्गमनं विय अरियसावकस्स अरहत्तं पत्वाव निट्ठङ्गमनं. इदञ्च पन ओपम्मसंसन्दनं मत्थके ठत्वापि कातुं वट्टति. इमस्मिम्पि ठाने वट्टतियेव. अनुक्कमागतं पन पाळिपदं गहेत्वा इधेव कतं. तत्थ इधाति देसापदेसे निपातो. स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति (दी. नि. १.२७९). कत्थचि सासनं. यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (अ. नि. ४.२४१). कत्थचि ओकासं. यथाह –

‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९; दी. नि. अट्ठ. १.१९०);

कत्थचि पदपूरणमत्तमेव. यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). इध पन लोकं उपादाय वुत्तोति वेदितब्बो. इदं वुत्तं होति ‘‘ब्राह्मण इमस्मिं लोके तथागतो उप्पज्जति अरहं…पे… बुद्धो भगवा’’ति.

तत्थ तथागतसद्दो मूलपरियाये, अरहन्तिआदयो विसुद्धिमग्गे वित्थारिता. लोके उप्पज्जतीति एत्थ पन लोकोति ओकासलोको सत्तलोको सङ्खारलोकोति तिविधो. इध पन सत्तलोको अधिप्पेतो. सत्तलोके उप्पज्जमानोपि च तथागतो न देवलोके, न ब्रह्मलोके, मनुस्सलोकेयेव उप्पज्जति. मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे. तत्रापि न सब्बट्ठानेसु, ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो. तस्सापरेन महासालो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति (महाव. २५९) एवं परिच्छिन्ने आयामतो तियोजनसते वित्थारतो अड्ढतेय्ययोजनसते परिक्खेपतो नवयोजनसते मज्झिमपदेसे उप्पज्जति. न केवलञ्च तथागतोव, पच्चेकबुद्धा अग्गसावका असीति महाथेरा बुद्धमाता बुद्धपिता चक्कवत्ती राजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेव उप्पज्जन्ति. तत्थ तथागतो सुजाताय दिन्नमधुपायसभोजनतो पट्ठाय याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. महाभिनिक्खमनतो वा याव अरहत्तमग्गो. तुसितभवनतो वा याव अरहत्तमग्गो. दीपङ्करपादमूलतो वा याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. इध सब्बपठमं उप्पन्नभावं सन्धाय उप्पज्जतीति वुत्तं, तथागतो लोके उप्पन्नो होतीति अयञ्हेत्थ अत्थो.

सो इमं लोकन्ति सो भगवा इमं लोकं, इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं. एवं सह मारेन समारकं. सह ब्रह्मुना सब्रह्मकं. सह समणब्राह्मणेहि सस्समणब्राह्मणिं. पजातत्ता पजा, तं पजं. सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं. समारकवचनेन छट्ठकामावचरदेवग्गहणं. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं. सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं. सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो.

अपरो नयो – सदेवकग्गहणेन अरूपावचरदेवलोको गहितो. समारकग्गहणेन छकामावचरदेवलोको. सब्रह्मकग्गहणेन रूपी ब्रह्मलोको. सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको अवसेससब्बसत्तलोको वा.

अपिचेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्स लोकस्स सच्छिकतभावमाह. ततो येसं अहोसि – ‘‘मारो महानुभावो छकामावचरिस्सरो वसवत्ती. किं सोपि एतेन सच्छिकतो’’ति? तेसं विमतिं विधमन्तो समारकन्ति आह. येसं पन अहोसि – ‘‘ब्रह्मा महानुभावो, एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति. किं सोपि सच्छिकतो’’ति? तेसं विमतिं विधमन्तो सब्रह्मकन्ति आह. ततो ये चिन्तेसुं – ‘‘पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेपि सच्छिकता’’ति? तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति आह. एवं उक्कट्ठुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति आह. अयमेत्थ भावानुक्कमो. पोराणा पनाहु – सदेवकन्ति देवताहि सद्धिं अवसेसलोकं. समारकन्ति मारेन सद्धिं अवसेसलोकं. सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपेत्वा पुन द्वीहि पदेहि परियादियन्तो ‘‘सस्समणब्राह्मणिं पजं सदेवमनुस्स’’न्ति आह. एवं पञ्चहि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति.

सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा. एतेन अनुमानादिपटिक्खेपो कतो होति. पवेदेतीति बोधेति विञ्ञापेति पकासेति. सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति. मज्झेपि… परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति.

तत्थ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स. देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम. एकानुसन्धिकस्स सुत्तस्स निदानमादि, इदमवोचाति परियोसानं, उभिन्नं अन्तरा मज्झं. अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव. सासनस्स पन सीलसमाधिविपस्सना आदि नाम. वुत्तम्पि चेतं – ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’ति (सं. नि. ५.३६९). ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा’’ति एवं वुत्तो पन अरियमग्गो मज्झं नाम, फलञ्चेव निब्बानञ्च परियोसानं नाम. ‘‘एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियमेतं सारं, एतं परियोसान’’न्ति (म. नि. १.३२४) हि एत्थ फलं परियोसानन्ति वुत्तं. ‘‘निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) एत्थ निब्बानं परियोसानन्ति वुत्तं. इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं. भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति. तेन वुत्तं – ‘‘सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति. तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो –

‘‘आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये;

परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती’’ति. (दी. नि. अट्ठ. १.१९०);

सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णना निस्सिता देसना होति, न सो सात्थं देसेति. भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति. तस्मा ‘‘सात्थं देसेती’’ति वुच्चति. यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठसब्बनिग्गहीतब्यञ्जना वा, तस्स दमिळकिरासवरादिमिलक्खूनं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति. भगवा पन –

‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;

सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. अट्ठ. १.१९०) –

एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति. तस्मा ‘‘सब्यञ्जनं धम्मं देसेती’’ति वुच्चति.

केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं. परिपुण्णन्ति अनूनाधिकवचनं. इदं वुत्तं होति – ‘‘सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थी’’ति. परिसुद्धन्ति निरुपक्किलेसं. यो हि इदं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामीति देसेति, तस्स अपरिसुद्धा देसना होति. भगवा पन लोकामिसनिरपेक्खो हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति. तस्मा ‘‘परिसुद्धं धम्मं देसेती’’ति वुच्चति. ब्रह्मचरियं पकासेतीति एत्थ ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सकलसासनं. तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं, एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो. ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं. ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति.

तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसतीति? निहतमानत्ता उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति. हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका, इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.

अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मस्सामिम्हि तथागते ‘‘सम्मासम्बुद्धो वत भगवा’’ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजोपथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तं. आगमनपथोतिपि वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न सज्जति न बज्झति. तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति. अपिच सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो. रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो.

नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं. यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि. तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. आबन्धनट्ठेन ञाति एव परिवट्टो ञातिपरिवट्टो. सो वीसतिया हेट्ठा अप्पो होति, वीसतिया पट्ठाय महा.

२९२. भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो. समापन्नोति सिक्खं परिपूरेन्तो, साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो. पाणातिपातं पहायातिआदीसु पाणातिपातादिकथा हेट्ठा वित्थारिता एव. पहायाति इमं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतो होतीति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव होति. निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति अत्थो. एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहिंसनभावतो सत्थन्ति वेदितब्बं. यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठवासिं वा पिप्फलकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय. तस्मा निहितदण्डो निहितसत्थोत्वेव सङ्खं गच्छति. लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो. दयापन्नोति दयं मेत्तचित्ततं आपन्नो. सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते हितेन अनुकम्पको. ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो. विहरतीति इरियति पालेति.

दिन्नमेव आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति थेनो. न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति.

अब्रह्मचरियन्ति असेट्ठचरियं. ब्रह्मं सेट्ठं आचारं चरतीति ब्रह्मचारी. आराचारीति अब्रह्मचरियतो दूरचारी. मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्खं गता असद्धम्मा. गामधम्माति गामवासीनं धम्मा.

सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति. तस्मा न सो सच्चसन्धो, अयं पन न तादिसो, जीवितहेतुपि मुसावादं अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो. थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति. एको पासाणलेखा विय इन्दखिलो विय च थिरकथो होति; असिना सीसे छिज्जन्तेपि द्वे कथा न कथेति; अयं वुच्चति थेतो. पच्चयिकोति पत्तियायितब्बको, सद्धायिकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते, ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.

इमेसं भेदायाति येसं इतो सुत्वाति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नम्पि मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा, ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. ‘‘समग्गरामो’’तिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपकमेव वाचं भासति, न इतरन्ति.

नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. ‘‘नेलङ्गो सेतपच्छादो’’ति एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति, अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी, पुरे संवद्धनारी विय सुकुमारातिपि पोरी, पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति, मातिमत्तं माताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुद्धिकराति बहुजनमनापा.

कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती, हदये निधातब्ब युत्तवाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अवेक्खित्वा भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं, यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.

२९३. बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो. एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि. तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति, तं सन्धाय वुत्तं ‘‘एकभत्तिको’’ति. रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियत्थंगमना भोजनं विकालभोजनं नाम. ततो विरतत्ता विरतो विकालभोजना. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च, अन्तमसो मयूरनच्चनादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टन्ति. मालादीसु मालाति यंकिञ्चि पुप्फं. गन्धन्ति यंकिञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्तो धारेति नाम. ऊनट्ठानं पूरेन्तो मण्डेति नाम. गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम. ठानं वुच्चति कारणं. तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो.

उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियत्थरणं. ततो पटिविरतोति अत्थो. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सपि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो. आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.

इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति. अजेळकादीसु खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव. दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं, तस्मा दूतेय्यपहिणगमनानं अनुयोगाति एवमेत्थ अत्थो वेदितब्बो.

कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु कूटन्ति वञ्चनं. तत्थ तुलाकूटं ताव रूपकूटं अङ्गकूटं गहणकूटं पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला सरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे. कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोति, ततो जनपदं गन्त्वा किञ्चिदेव अद्धकुलं पविसित्वा, ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते – ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति.

मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठा छिद्देन मानेन, ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति; ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति.

उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो, ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे मिगपोतको एक’’न्ति च वुत्ते कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो, ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. तेन हि ‘‘द्वे कहापणे देही’’ति. सो आह – ‘‘ननु ते, भो, मया पठमं एको कहापणो दिन्नो’’ति. आम दिन्नोति. ‘‘इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती’’ति. सो कारणं वदतीति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति.

निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पटिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो, एतेसंयेव उक्कोटनादीनमेतं नामं, तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं. छेदनादीसु छेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गपटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया, गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो होति.

२९४. सो सन्तुट्ठो होतीति स्वायं भिक्खु हेट्ठा वुत्तेन चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति. इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति तीणि चीवरानि पत्तो दन्तकट्ठच्छेदनवासि एका सूचि कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं –

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति.

ते सब्बेपि कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति, चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति. पत्तोपि तेन उदकं उद्धरित्वा नहानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति, आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको होति. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति, उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति, पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं, उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा नहानकाले, सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं. अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता.

नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रट्ठकपच्चत्थरणं वा कुञ्चिका वा वट्टति. दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति. एकादसपरिक्खारिकस्स कत्तरयट्ठि वा तेलनाळिका वा वट्टति. द्वादसपरिक्खारिकस्स छत्तं वा उपाहना वा वट्टति. एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा, महिच्छा महाभाराति न वत्तब्बा. एतेपि हि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव. भगवा पन नयिमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि. सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायपटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति. पटिनिवत्तेत्वा गहेतब्बं नामस्स न होति, इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा, सन्तुट्ठो होति कायपरिहारिकेन चीवरेनातिआदिमाह.

तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति तं अट्ठपरिक्खारमत्तकं सब्बं गहेत्वा कायपटिबद्धं कत्वाव गच्छति, ‘‘मम विहारो परिवेणं उपट्ठाको’’तिस्स सङ्गो वा बद्धो वा न होति, सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मत्तहत्थी विय इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति, सब्बिरियापथेसु एकोव अदुतियो.

‘‘चातुद्दिसो अप्पटिघो च होति,

सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी,

एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२);

एवं वण्णितं खग्गविसाणकप्पतं आपज्जति.

इदानि तमत्थं उपमाय साधेन्तो सेय्यथापीतिआदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. डेतीति उप्पतति. अयं पनेत्थ सङ्खेपत्थो – सकुणा नाम ‘‘असुकस्मिं पदेसे रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति. ‘‘इदं अज्जतनाय इदं स्वातनाय भविस्सती’’ति नेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति, अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव – उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खोयेव पक्कमति. तेन वुत्तं ‘‘समादायेव पक्कमती’’ति. अरियेनाति निद्दोसेन. अज्झत्तन्ति सके अत्तभावे. अनवज्जसुखन्ति निद्दोससुखं.

२९५. सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो. सेसपदेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं. अब्यासेकसुखन्ति किलेसेहि अनवसित्तसुखं, अविकिण्णसुखन्तिपि वुत्तं. इन्द्रियसंवरसुखञ्हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति. सो अभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति. तत्थ यं वत्तब्बं सिया, तं सतिपट्ठाने वुत्तमेव.

२९६. सो इमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति, अरञ्ञे अधिवत्था देवता, ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति. ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्मं अकासी’’ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति, सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति, अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति, इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति.

तत्थ विवित्तन्ति सुञ्ञं अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे, ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्त’’न्ति (विभ. ५२६) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चपीठादीनमेतं अधिवचनं. तेनाह – ‘‘सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि भिसिपि बिम्बोहनम्पि, विहारोपि अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि, लेणम्पि, वेळुगुम्बोपि, रुक्खमूलम्पि, मण्डपोपि सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति. अपिच ‘‘विहारो अड्ढयोगो पासादो हम्मियं गुहा’’ति इदं विहारसेनासनं नाम. ‘‘मञ्चो पीठं, भिसि बिम्बोहन’’न्ति इदं मञ्चपीठसेनासनं नाम. ‘‘चिमिलिका, चम्मखण्डो, तिणसन्थारो, पण्णसन्थारो’’ति इदं सन्थतसेनासनं नाम. ‘‘यत्थ वा पन भिक्खू पटिक्कमन्ती’’ति इदं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति, तं सब्बम्पि सेनासनग्गहणेन गहितमेव. इमस्स पन सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकं दस्सेन्तो अरञ्ञं रुक्खमूलन्तिआदिमाह.

तत्थ अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति इदं भिक्खुनीनं वसेन आगतं अरञ्ञं. ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) इदं पन इमस्स भिक्खुनो अनुरूपं, तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं. रुक्खमूलन्ति यंकिञ्चि सन्दच्छायं विवित्तं रक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन वीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतप्पदेसं, यं नदीतुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होन्ति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञापेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरा, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे वुत्तं. वनपत्थन्ति अतिक्कमित्वा मनुस्सानं उपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवाह – ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि (विभ. ५३१). अब्भोकासन्ति अच्छन्नं, आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति, तं सन्धायेतं वुत्तं.

पच्छाभत्तन्ति भत्तस्स पच्छतो. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसनहारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानत्थो, सतीति उपट्ठानत्थो, तेन वुच्चति परिमुखं सति’’न्ति (पटि. म. १.१६४) एवं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो ‘‘परिग्गहितनिय्यानसतिं कत्वा’’ति.

अभिज्झं लोकेति एत्थ लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको, तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति. यथा नं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो. ब्यापज्जति इमिना चित्तं पूतिकम्मासादयो विय पुरिमपकतिं पजहतीति ब्यापादो. विकारापत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं. थिनं चित्तगेलञ्ञं. मिद्धं चेतसिकगेलञ्ञं. थिनञ्च मिद्धञ्च थिनमिद्धं. आलोकसञ्ञीति रत्तिम्पि दिवा दिट्ठआलोकसञ्जाननसमत्थताय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारत्ता वुत्तं. उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. ‘‘कथमिदं कथमिद’’न्ति एवं नप्पवत्ततीति अकथंकथी. कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु. ‘‘इमे नु खो कुसला, कथमिमे कुसला’’ति एवं न विचिकिच्छति न कङ्खतीति अत्थो. अयमेत्थ सङ्खेपो, इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं.

२९७. पञ्ञाय दुब्बलीकरणेति इमे पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्ना अपि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उच्छिन्दित्वा पातेन्ति; तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. तथागतपदं इतिपीति इदम्पि तथागतस्स ञाणपदं ञाणवळञ्जं ञाणेन अक्कन्तट्ठानन्ति वुच्चति. तथागतनिसेवितन्ति तथागतस्स ञाणफासुकाय निघंसितट्ठानं. तथागतारञ्जितन्ति तथागतस्स ञाणदाठाय आरञ्जितट्ठानं.

२९९. यथाभूतं पजानातीति यथासभावं पजानाति. नत्वेव ताव अरियसावको निट्ठं गतो होतीति इमा झानाभिञ्ञा बाहिरकेहिपि साधारणाति न ताव निट्ठं गतो होति. मग्गक्खणेपि अपरियोसितकिच्चताय न ताव निट्ठं गतो होति. अपिच खो निट्ठं गच्छतीति अपिच खो पन मग्गक्खणे महाहत्थिं पस्सन्तो नागवनिको विय सम्मासम्बुद्धो भगवाति इमिना आकारेन तीसु रतनेसु निट्ठं गच्छति. निट्ठं गतो होतीति एवं मग्गक्खणे निट्ठं गच्छन्तो अरहत्तफलक्खणे परियोसितसब्बकिच्चताय सब्बाकारेन तीसु रतनेसु निट्ठं गतो होति. सेसं उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळहत्थिपदोपमसुत्तवण्णना निट्ठिता.

८. महाहत्थिपदोपमसुत्तवण्णना

३००. एवं मे सुतन्ति महाहत्थिपदोपमसुत्तं. तत्थ जङ्गलानन्ति पथवीतलचारीनं. पाणानन्ति सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं पक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. यदिदं महन्तत्तेनाति महन्तभावेन अग्गं अक्खायति, न गुणवसेनाति अत्थो. ये केचि कुसला धम्माति ये केचि लोकिया वा लोकुत्तरा वा कुसला धम्मा. सङ्गहं गच्छन्तीति एत्थ चतुब्बिधो सङ्गहो – सजातिसङ्गहो, सञ्जातिसङ्गहो, किरियसङ्गहो, गणनसङ्गहोति. तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु सब्बे ब्राह्मणा’’ति एवं समानजातिवसेन सङ्गहो सजातिसङ्गहो नाम. ‘‘सब्बे कोसलका सब्बे मागधका’’ति एवं सञ्जातिदेसवसेन सङ्गहो सञ्जातिसङ्गहो नाम. ‘‘सब्बे रथिका सब्बे धनुग्गहा’’ति एवं किरियवसेन सङ्गहो किरियसङ्गहो नाम. ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छतीति? चक्खायतनं रूपक्खन्धगणनं गच्छति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१), अयं गणनसङ्गहो नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेतो.

ननु च ‘‘चतुन्नं अरियसच्चानं कति कुसला कति अकुसला कति अब्याकताति पञ्हस्स विस्सज्जने समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकत’’न्ति (विभ. २१६-२१७) आगतत्ता चतुभूमकम्पि कुसलं दियड्ढमेव सच्चं भजति. अथ कस्मा महाथेरो चतूसु अरियसच्चेसु गणनं गच्छतीति आहाति? सच्चानं अन्तोगधत्ता. यथा हि ‘‘साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति, यत्थ अत्तकामा कुलपुत्ता सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा’’ति (अ. नि. ३.८८) एत्थ साधिकमिदं दियड्ढसिक्खापदसतं एका अधिसीलसिक्खाव होति, तं सिक्खन्तोपि तिस्सो सिक्खा सिक्खतीति दस्सितो, सिक्खानं अन्तोगधत्ता. यथा च एकस्स हत्थिपदस्स चतूसु कोट्ठासेसु एकस्मिं कोट्ठासे ओतिण्णानिपि द्वीसु तीसु चतूसु कोट्ठासेसु ओतिण्णानिपि सिङ्गालससमिगादीनं पादानि हत्थिपदे समोधानं गतानेव होन्ति. हत्थिपदतो अमुच्चित्वा तस्सेव अन्तोगधत्ता. एवमेव एकस्मिम्पि द्वीसुपि तीसुपि चतूसुपि सच्चेसु गणनं गता धम्मा चतूसु सच्चेसु गणनं गताव होन्ति; सच्चानं अन्तोगधत्ताति दियड्ढसच्चगणनं गतेपि कुसलधम्मे ‘‘सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’ति आह. ‘‘दुक्खे अरियसच्चे’’तिआदीसु उद्देसपदेसु चेव जातिपि दुक्खातिआदीसु निद्देसपदेसु च यं वत्तब्बं, तं विसुद्धिमग्गे वुत्तमेव. केवलं पनेत्थ देसनानुक्कमोव वेदितब्बो.

३०१. यथा हि छेको विलीवकारो सुजातं वेळुं लभित्वा चतुधा छेत्वा ततो तयो कोट्ठासे ठपेत्वा एकं गण्हित्वा पञ्चधा भिन्देय्य, ततोपि चत्तारो ठपेत्वा एकं गण्हित्वा फालेन्तो पञ्च पेसियो करेय्य, ततो चतस्सो ठपेत्वा एकं गण्हित्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेत्वा पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय ततो समुग्गबीजनितालवण्टादिनानप्पकारं वेळुविकतिं करेय्य, सो पिट्ठिभागञ्च इतरा च चतस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे कम्माय न उपनेस्सतीति न वत्तब्बो. एकप्पहारेन पन उपनेतुं न सक्का, अनुपुब्बेन उपनेस्सति. एवमेव अयं महाथेरोपि विलीवकारो सुजातं वेळुं लभित्वा चत्तारो कोट्ठासे विय, इमं महन्तं सुत्तन्तं आरभित्वा चतुअरियसच्चवसेन मातिकं ठपेसि. विलीवकारस्स तयो कोट्ठासे ठपेत्वा एकं गहेत्वा तस्स पञ्चधा करणं विय थेरस्स तीणि अरियसच्चानि ठपेत्वा एकं दुक्खसच्चं गहेत्वा भाजेन्तस्स खन्धवसेन पञ्चधा करणं. ततो यथा सो विलीवकारो चत्तारो कोट्ठासे ठपेत्वा एकं भागं गहेत्वा पञ्चधा फालेसि, एवं थेरो चत्तारो अरूपक्खन्धे ठपेत्वा रूपक्खन्धं विभजन्तो चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपन्ति पञ्चधा अकासि. ततो यथा सो विलीवकारो चतस्सो पेसियो ठपेत्वा एकं गहेत्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेसि, एवं थेरो उपादाय रूपञ्च तिस्सो च धातुयो ठपेत्वा एकं पथवीधातुं विभजन्तो अज्झत्तिकबाहिरवसेन द्विधा दस्सेसि. यथा सो विलीवकारो पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय नानप्पकारं विलीवविकतिं अकासि, एवं थेरो बाहिरं पथवीधातुं ठपेत्वा अज्झत्तिकं पथवीधातुं वीसतिया आकारेहि विभजित्वा दस्सेतुं कतमा चावुसो, अज्झत्तिका पथवीधातूतिआदिमाह.

यथा पन विलीवकारो पिट्ठिभागञ्च इतरा च चत्तस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे अनुपुब्बेन कम्माय उपनेस्सति, न हि सक्का एकप्पहारेन उपनेतुं, एवं थेरोपि बाहिरञ्च पथवीधातुं इतरा च तिस्सो धातुयो उपादारूपञ्च इतरे च चत्तारो अरूपिनो खन्धे इतरानि च तीणि अरियसच्चानि अनुपुब्बेन विभजित्वा दस्सेस्सति, न हि सक्का एकप्पहारेन दस्सेतुं. अपिच राजपुत्तूपमायपि अयं कमो विभावेतब्बो –

एको किर महाराजा, तस्स परोसहस्सं पुत्ता. सो तेसं पिळन्धनपरिक्खारं चतूसु पेळासु ठपेत्वा जेट्ठपुत्तस्स अप्पेसि – ‘‘इदं ते, तात, भातिकानं पिळन्धनभण्डं तथारूपे छणे सम्पत्ते पिळन्धनं नो देहीति याचन्तानं ददेय्यासी’’ति. सो ‘‘साधु देवा’’ति सारगब्भे पटिसामेसि, तथारूपे छणदिवसे राजपुत्ता रञ्ञो सन्तिकं गन्त्वा ‘‘पिळन्धनं नो, तात, देथ, नक्खत्तं कीळिस्सामा’’ति आहंसु. ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं, तं आहरापेत्वा पिळन्धथाति. ते साधूति पटिस्सुणित्वा तस्स सन्तिकं गन्त्वा, ‘‘तुम्हाकं किर नो हत्थे पिळन्धनभण्डं, तं देथा’’ति आहंसु. सो एवं करिस्सामीति गब्भं विवरित्वा, चतस्सो पेळायो नीहरित्वा तिस्सो ठपेत्वा एकं विवरित्वा, ततो पञ्च समुग्गे नीहरित्वा चत्तारो ठपेत्वा एकं विवरित्वा, ततो पञ्चसु करण्डेसु नीहरितेसु चत्तारो ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा ततो हत्थूपगपादूपगादीनि नानप्पकारानि पिळन्धनानि नीहरित्वा अदासि. सो किञ्चापि इतरेहि चतूहि करण्डेहि इतरेहि चतूहि समुग्गेहि इतराहि तीहि पेळाहि न ताव भाजेत्वा देति, अनुपुब्बेन पन दस्सति, न हि सक्का एकप्पहारेन दातुं.

तत्थ महाराजा विय भगवा दट्ठब्बो. वुत्तम्पि चेतं – ‘‘राजाहमस्मि सेलाति भगवा, धम्मराजा अनुत्तरो’’ति (सु. नि. ५५९). जेट्ठपुत्तो विय सारिपुत्तत्थेरो, वुत्तम्पि चेतं – ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य, ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, नो आमिसदायादो’ति सारिपुत्तमेव तं सम्मा वदमानो वदेय्य, भगवतो पुत्तो…पे… नो आमिसदायादो’’ति (म. नि. ३.९७). परोसहस्सराजपुत्ता विय भिक्खुसङ्घो दट्ठब्बो. वुत्तम्पि चेतं –

‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;

देसेन्तं विरजं धम्मं, निब्बानं अकुतोभय’’न्ति. (सं. नि. १.२१६);

रञ्ञो तेसं पुत्तानं पिळन्धनं चतूसु पेळासु पक्खिपित्वा जेट्ठपुत्तस्स हत्थे ठपितकालो विय भगवतो धम्मसेनापतिस्स हत्थे चतुसच्चप्पकासनाय ठपितकालो, तेनेवाह – ‘‘सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्चानि वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातु’’न्ति (म. नि. ३.३७१). तथारूपे खणे तेसं राजपुत्तानं तं राजानं उपसङ्कमित्वा पिळन्धनं याचनकालो विय भिक्खुसङ्घस्स वस्सूपनायिकसमये आगन्त्वा धम्मदेसनाय याचितकालो. उपकट्ठाय किर वस्सूपनायिकाय इदं सुत्तं देसितं. रञ्ञो, ‘‘ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं तं आहरापेत्वा पिळन्धथा’’ति वुत्तकालो विय सम्बुद्धेनापि, ‘‘सेवेथ, भिक्खवे, सारिपुत्तमोग्गल्लाने, भजथ, भिक्खवे, सारिपुत्तमोग्गल्लाने. पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीन’’न्ति एवं धम्मसेनापतिनो सन्तिके भिक्खूनं पेसितकालो.

राजपुत्तेहि रञ्ञो कथं सुत्वा जेट्ठभातिकस्स सन्तिकं गन्त्वा पिळन्धनं याचितकालो विय भिक्खूहि सत्थुकथं सुत्वा धम्मसेनापतिं उपसङ्कम्म धम्मदेसनं आयाचितकालो. जेट्ठभातिकस्स गब्भं विवरित्वा चतस्सो पेळायो नीहरित्वा ठपनं विय धम्मसेनापतिस्स इमं सुत्तन्तं आरभित्वा चतुन्नं अरियसच्चानं वसेन मातिकाय ठपनं. तिस्सो पेळायो ठपेत्वा एकं विवरित्वा ततो पञ्चसमुग्गनीहरणं विय तीणि अरियसच्चानि ठपेत्वा दुक्खं अरियसच्चं विभजन्तस्स पञ्चक्खन्धदस्सनं. चत्तारो समुग्गे ठपेत्वा एकं विवरित्वा ततो पञ्चकरण्डनीहरणं विय चत्तारो अरूपक्खन्धे ठपेत्वा एकं रूपक्खन्धं विभजन्तस्स चतुमहाभूतउपादारूपवसेन पञ्चकोट्ठासदस्सनं.

३०२. चत्तारो करण्डे ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा हत्थूपगपादूपगादिपिळन्धनदानं विय तीणि महाभूतानि उपादारूपञ्च ठपेत्वा एकं पथवीधातुं विभजन्तस्स बाहिरं ताव पिधानं विय ठपेत्वा अज्झत्तिकाय पथवीधातुया नानासभावतो वीसतिया आकारेहि दस्सनत्थं ‘‘कतमा चावुसो अज्झत्तिका पथवीधातू’’तिआदिवचनं.

तस्स पन राजपुत्तस्स तेहि चतूहि करण्डेहि चतूहि समुग्गेहि तीहि च पेळाहि पच्छा अनुपुब्बेन नीहरित्वा पिळन्धनदानं विय थेरस्सापि इतरेसञ्च तिण्णं महाभूतानं उपादारूपानञ्च चतुन्नं अरूपक्खन्धानञ्च तिण्णं अरियसच्चानञ्च पच्छा अनुपुब्बेन भाजेत्वा दस्सनं वेदितब्बं. यं पनेतं ‘‘कतमा चावुसो, अज्झत्तिका पथवीधातू’’तिआदि वुत्तं. तत्थ अज्झत्तं पच्चत्तन्ति उभयम्पेतं नियकाधिवचनमेव. कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. उपादिन्नन्ति न कम्मसमुट्ठानमेव, अविसेसेन पन सरीरट्ठकस्सेतं गहणं. सरीरट्ठकञ्हि उपादिन्नं वा होतु, अनुपादिन्नं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिन्नमेव नाम. सेय्यथिदं – केसा लोमा…पे… उदरियं करीसन्ति इदं धातुकम्मट्ठानिकस्स कुलपुत्तस्स अज्झत्तिकपथवीधातुवसेन ताव कम्मट्ठानं विभत्तं. एत्थ पन मनसिकारं आरभित्वा विपस्सनं वड्ढेत्वा अरहत्तं गहेतुकामेन यं कातब्बं, तं सब्बं विसुद्धिमग्गे वित्थारितमेव. मत्थलुङ्गं पन न इध पाळिआरुळ्हं. तम्पि आहरित्वा, विसुद्धिमग्गे वुत्तनयेनेव वण्णसण्ठानादिवसेन ववत्थपेत्वा, ‘‘अयम्पि अचेतना अब्याकता सुञ्ञा थद्धा पथवीधातु एवा’’ति मनसि कातब्बं. यं वा पनञ्ञम्पीति इदं इतरेसु तीसु कोट्ठासेसु अनुगताय पथवीधातुया गहणत्थं वुत्तं. या चेव खो पन अज्झत्तिका पथवीधातूति या च अयं वुत्तप्पकारा अज्झत्तिका पथवीधातु. या च बाहिराति या च विभङ्गे, ‘‘अयो लोहं तिपु सीस’’न्तिआदिना (विभ. १७३) नयेन आगता बाहिरा पथवीधातु.

एत्तावता थेरेन अज्झत्तिका पथवीधातु नानासभावतो वीसतिया आकारेहि वित्थारेन दस्सिता, बाहिरा सङ्खेपेन. कस्मा? यस्मिञ्हि ठाने सत्तानं आलयो निकन्ति पत्थना परियुट्ठानं गहणं परामासो बलवा होति, तत्थ तेसं आलयादीनं उद्धरणत्थं बुद्धा वा बुद्धसावका वा वित्थारकथं कथेन्ति. यत्थ पन न बलवा, तत्थ कत्तब्बकिच्चाभावतो सङ्खेपेन कथेन्ति. यथा हि कस्सको खेत्तं कसमानो यत्थ मूलसन्तानकानं बलवताय नङ्गलं लग्गति, तत्थ गोणे ठपेत्वा पंसुं वियूहित्वा मूलसन्तानकानि छेत्वा छेत्वा उद्धरन्तो बहुं वायामं करोति. यत्थ तानि नत्थि, तत्थ बलवं पयोगं कत्वा गोणे पिट्ठियं पहरमानो कसतियेव, एवंसम्पदमिदं वेदितब्बं.

पथवीधातुरेवेसाति दुविधापेसा थद्धट्ठेन कक्खळट्ठेन फरुसट्ठेन एकलक्खणा पथवीधातुयेव, आवुसोति अज्झत्तिकं बाहिराय सद्धिं योजेत्वा दस्सेति. यस्मा बाहिराय पथवीधातुया अचेतनाभावो पाकटो, न अज्झत्तिकाय, तस्मा सा बाहिराय सद्धिं एकसदिसा अचेतनायेवाति गण्हन्तस्स सुखपरिग्गहो होति. यथा किं? यथा दन्तेन गोणेन सद्धिं योजितो अदन्तो कतिपाहमेव विसूकायति विप्फन्दति, अथ न चिरस्सेव दमथं उपेति. एवं अज्झत्तिकापि बाहिराय सद्धिं एकसदिसाति गण्हन्तस्स कतिपाहमेव अचेतनाभावो न उपट्ठाति, अथ न चिरेनेवस्सा अचेतनाभावो पाकटो होति. तं नेतं ममाति तं उभयम्पि न एतं मम, न एसोहमस्मि, न एसो मे अत्ताति एवं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यथाभूतन्ति यथासभावं, तञ्हि अनिच्चादिसभावं, तस्मा अनिच्चं दुक्खमनत्ताति एवं दट्ठब्बन्ति अत्थो.

होति खो सो, आवुसोति कस्मा आरभि? बाहिरआपोधातुवसेन बाहिराय पथवीधातुया विनासं दस्सेत्वा ततो विसेसतरेन उपादिन्नाय सरीरट्ठकपथवीधातुया विनासदस्सनत्थं. पकुप्पतीति आपोसंवट्टवसेन वड्ढमाना कुप्पति. अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होतीति तस्मिं समये कोटिसतसहस्सचक्कवाळे खारोदकेन विलीयमाना उदकानुगता हुत्वा सब्बा पब्बतादिवसेन सण्ठिता पथवीधातु अन्तरहिता होति. विलीयित्वा उदकमेव होति. ताव महल्लिकायाति ताव महन्ताय.

दुवे सतसहस्सानि, चत्तारि नहुतानि च;

एत्तकं बहलत्तेन, सङ्खातायं वसुन्धराति. –

एवं बहलत्तेनेव महन्ताय, वित्थारतो पन कोटिसतसहस्सचक्कवाळप्पमाणाय. अनिच्चताति हुत्वा अभावता. खयधम्मताति खयं गमनसभावता. वयधम्मताति वयं गमनसभावता. विपरिणामधम्मताति पकतिविजहनसभावता, इति सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्तं. यं पन अनिच्चं, तं दुक्खं. यं दुक्खं, तं अनत्ताति तीणिपि लक्खणानि आगतानेव होन्ति. मत्तट्ठकस्साति परित्तट्ठितिकस्स, तत्थ द्वीहाकारेहि इमस्स कायस्स परित्तट्ठितिता वेदितब्बा ठितिपरित्तताय च सरसपरित्तताय च. अयञ्हि अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति. अनागते चित्तक्खणे जीविस्सति, न जीवति, न जीवित्थ. पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ, न जीविस्सतीति वुच्चति.

‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;

एकचित्तसमायुत्ता, लहु सो वत्तते खणो’’ति. –

इदं एतस्सेव परित्तट्ठितिदस्सनत्थं वुत्तं. एवं ठितिपरित्तताय परित्तट्ठितिता वेदितब्बा.

अस्सासपस्सासूपनिबद्धादिभावेन पनस्स सरसपरित्तता वेदितब्बा. सत्तानञ्हि अस्सासूपनिबद्धं जीवितं, पस्सासूपनिबद्धं जीवितं, अस्सासपस्सासूपनिबद्धं जीवितं, महाभूतूपनिबद्धं जीवितं, कबळीकाराहारूपनिबद्धं जीवितं, विञ्ञाणूपनिबद्धं जीवितन्ति विसुद्धिमग्गे वित्थारितं.

तण्हुपादिन्नस्साति तण्हाय आदिन्नगहितपरामट्ठस्स अहन्ति वा ममन्ति वा अस्मीति वा. अथ ख्वास्स नोतेवेत्थ होतीति अथ खो अस्स भिक्खुनो एवं तीणि लक्खणानि आरोपेत्वा पस्सन्तस्स एत्थ अज्झत्तिकाय पथवीधातुया अहन्ति वातिआदि तिविधो तण्हामानदिट्ठिग्गाहो नोतेव होति, न होतियेवाति अत्थो. यथा च आपोधातुवसेन, एवं तेजोधातुवायोधातुवसेनपि बाहिराय पथवीधातुया अन्तरधानं होति. इध पन एकंयेव आगतं. इतरानिपि अत्थतो वेदितब्बानि.

तञ्चे, आवुसोति इध तस्स धातुकम्मट्ठानिकस्स भिक्खुनो सोतद्वारे परिग्गहं पट्ठपेन्तो बलं दस्सेति. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति तया इदञ्चिदञ्च कतं, एवञ्च एवञ्च तं करिस्सामाति वाचाय परिभासन्ति. रोसेन्तीति घट्टेन्ति. विहेसेन्तीति दुक्खापेन्ति, सब्बं वाचाय घट्टनमेव वुत्तं. सो एवन्ति सो धातुकम्मट्ठानिको एवं सम्पजानाति. उप्पन्ना खो मे अयन्ति सम्पतिवत्तमानुप्पन्नभावेन च समुदाचारुप्पन्नभावेन च उप्पन्ना. सोतसम्फस्सजाति उपनिस्सयवसेन सोतसम्फस्सतो जाता सोतद्वारजवनवेदना, फस्सो अनिच्चोति सोतसम्फस्सो हुत्वा अभावट्ठेन अनिच्चोति पस्सति. वेदनादयोपि सोतसम्फस्ससम्पयुत्ताव वेदितब्बा. धातारम्मणमेवाति धातुसङ्खातमेव आरम्मणं. पक्खन्दतीति ओतरति. पसीदतीति तस्मिं आरम्मणे पसीदति, भुम्मवचनमेव वा एतं. ब्यञ्जनसन्धिवसेन ‘‘धातारम्मणमेवा’’ति वुत्तं, धातारम्मणेयेवाति अयमेत्थ अत्थो. अधिमुच्चतीति धातुवसेन एवन्ति अधिमोक्खं लभति, न रज्जति, न दुस्सति. अयञ्हि सोतद्वारम्हि आरम्मणे आपाथगते मूलपरिञ्ञाआगन्तुकतावकालिकवसेन परिग्गहं करोति, तस्स वित्थारकथा सतिपट्ठाने सतिसम्पजञ्ञपब्बे वुत्ता. सा पन तत्थ चक्खुद्वारवसेन वुत्ता, इध सोतद्वारवसेन वेदितब्बा.

एवं कतपरिग्गहस्स हि धातुकम्मट्ठानिकस्स बलवविपस्सकस्स सचेपि चक्खुद्वारादीसु आरम्मणे आपाथगते अयोनिसो आवज्जनं उप्पज्जति, वोट्ठब्बनं पत्वा एकं द्वे वारे आसेवनं लभित्वा चित्तं भवङ्गमेव ओतरति, न रागादिवसेन उप्पज्जति, अयं कोटिप्पत्तो तिक्खविपस्सको. अपरस्स रागादिवसेन एकं वारं जवनं जवति, जवनपरियोसाने पन रागादिवसेन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, पुन वारं तथा न जवति. अपरस्स एकवारं एवं आवज्जतो पुन दुतियवारं रागादिवसेन जवनं जवतियेव, दुतियवारावसाने पन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, ततियवारे तथा न उप्पज्जति. एत्थ पन पठमो अतितिक्खो, ततियो अतिमन्दो, दुतियस्स पन वसेन इमस्मिं सुत्ते, लटुकिकोपमे, इन्द्रियभावने च अयमत्थो वेदितब्बो.

एवं सोतद्वारे परिग्गहितवसेन धातुकम्मट्ठानिकस्स बलं दस्सेत्वा इदानि कायद्वारे दीपेन्तो तञ्चे, आवुसोतिआदिमाह. अनिट्ठारम्मणञ्हि पत्वा द्वीसु वारेसु किलमति सोतद्वारे च कायद्वारे च. तस्मा यथा नाम खेत्तस्सामी पुरिसो कुदालं गहेत्वा खेत्तं अनुसञ्चरन्तो यत्थ वा तत्थ वा मत्तिकपिण्डं अदत्वा दुब्बलट्ठानेसुयेव कुदालेन भूमिं भिन्दित्वा सतिणमत्तिकपिण्डं देति. एवमेव महाथेरो अनागते सिक्खाकामा पधानकम्मिका कुलपुत्ता इमेसु द्वारेसु संवरं पट्ठपेत्वा खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्तीति इमेसुयेव द्वीसु द्वारेसु गाळ्हं कत्वा संवरं देसेन्तो इमं देसनं आरभि.

तत्थ समुदाचरन्तीति उपक्कमन्ति. पाणिसम्फस्सेनाति पाणिप्पहारेन, इतरेसुपि एसेव नयो. तथाभूतोति तथासभावो. यथाभूतस्मिन्ति यथासभावे. कमन्तीति पवत्तन्ति. एवं बुद्धं अनुस्सरतोतिआदीसु इतिपि सो भगवातिआदिना नयेन अनुस्सरन्तोपि बुद्धं अनुस्सरति, वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि अनुस्सरतियेव. स्वाक्खातो भगवता धम्मोतिआदिना नयेन अनुस्सरन्तोपि धम्मं अनुस्सरति, ककचूपमोवादं अनुस्सरन्तोपि अनुस्सरतियेव. सुप्पटिपन्नोतिआदिना नयेन अनुस्सरन्तोपि सङ्घं अनुस्सरति, ककचोकन्तनं अधिवासयमानस्स भिक्खुनो गुणं अनुस्सरमानोपि अनुस्सरतियेव.

उपेक्खा कुसलनिस्सिता न सण्ठातीति इध विपस्सनुपेक्खा अधिप्पेता. उपेक्खा कुसलनिस्सिता सण्ठातीति इध छळङ्गुपेक्खा, सा पनेसा किञ्चापि खीणासवस्स इट्ठानिट्ठेसु आरम्मणेसु अरज्जनादिवसेन पवत्तति, अयं पन भिक्खु वीरियबलेन भावनासिद्धिया अत्तनो विपस्सनं खीणासवस्स छळङ्गुपेक्खाठाने ठपेतीति विपस्सनाव छळङ्गुपेक्खा नाम जाता.

३०३. आपोधातुनिद्देसे आपोगतन्ति सब्बआपेसु गतं अल्लयूसभावलक्खणं. पित्तं सेम्हन्तिआदीसु पन यं वत्तब्बं, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं. पकुप्पतीति ओघवसेन वड्ढति, समुद्दतो वा उदकं उत्तरति, अयमस्स पाकतिको पकोपो, आपोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं उदकपूरमेव होति. ओगच्छन्तीति हेट्ठा गच्छन्ति, उद्धने आरोपितउदकं विय खयं विनासं पापुणन्ति. सेसं पुरिमनयेनेव वेदितब्बं.

३०४. तेजोधातुनिद्देसे तेजोगतन्ति सब्बतेजेसु गतं उण्हत्तलक्खणं. तेजो एव वा तेजोभावं गतन्ति तेजोगतं. पुरिमे आपोगतेपि पच्छिमे वायोगतेपि एसेव नयो. येन चाति येन तेजोगतेन. तस्मिं कुप्पिते अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरति, इन्द्रियवेकल्लत्तं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुप्पितेन अयं कायो दय्हति, सो च पुग्गलो दय्हामि दय्हामीति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपञ्च तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन तं असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.

हरितन्तन्ति हरितमेव. अल्लतिणादिं आगम्म निब्बायतीति अत्थो. पन्थन्तन्ति महामग्गमेव. सेलन्तन्ति पब्बतं. उदकन्तन्ति उदकं. रमणीयं वा भूमिभागन्ति तिणगुम्बादिरहितं, विवित्तं अब्भोकासं भूमिभागं. अनाहाराति निराहारा निरुपादाना, अयम्पि पकतियाव तेजोविकारो वुत्तो, तेजोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं झापेत्वा छारिकामत्तम्पि न तिट्ठति. न्हारुदद्दुलेनाति चम्मनिल्लेखनेन. अग्गिं गवेसन्तीति एवरूपं सुखुमं उपादानं गहेत्वा अग्गिं परियेसन्ति, यं अप्पमत्तकम्पि उसुमं लभित्वा पज्जलति, सेसमिधापि पुरिमनयेनेव वेदितब्बं.

३०५. वायोधातुनिद्देसे उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनोति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तकवाता. अस्सासोति अन्तोपविसननासिकवातो. पस्सासोति बहिनिक्खमननासिकवातो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.

गामम्पि वहतीति सकलगामम्पि चुण्णविचुण्णं कुरुमाना आदाय गच्छति, निगमादीसुपि एसेव नयो. इध वायोसंवट्टकाले कोटिसतसहस्सचक्कवाळविद्धंसनवसेन वायोधातुविकारो दस्सितो. विधूपनेनाति अग्गिबीजनकेन. ओस्सवनेति छदनग्गे, तेन हि उदकं सवति, तस्मा तं ‘‘ओस्सवन’’न्ति वुच्चति. सेसमिधापि पुरिमनयेनेव योजेतब्बं.

३०६. सेय्यथापि, आवुसोति इध किं दस्सेति? हेट्ठा कथितानं महाभूतानं निस्सत्तभावं. कट्ठन्ति दब्बसम्भारं. वल्लिन्ति आबन्धनवल्लिं. तिणन्ति छदनतिणं. मत्तिकन्ति अनुलेपमत्तिकं. आकासो परिवारितोति एतानि कट्ठादीनि अन्तो च बहि च परिवारेत्वा आकासो ठितोति अत्थो. अगारंत्वेव सङ्खं गच्छतीति अगारन्ति पण्णत्तिमत्तं होति. कट्ठादीसु पन विसुं विसुं रासिकतेसु कट्ठरासिवल्लिरासीत्वेव वुच्चति. एवमेव खोति एवमेव अट्ठिआदीनि अन्तो च बहि च परिवारेत्वा ठितो आकासो, तानेव अट्ठिआदीनि पटिच्च रूपंत्वेव सङ्खं गच्छति, सरीरन्ति वोहारं गच्छति. यथा कट्ठादीनि पटिच्च गेहन्ति सङ्खं गतं अगारं खत्तियगेहं ब्राह्मणगेहन्ति वुच्चति, एवमिदम्पि खत्तियसरीरं ब्राह्मणसरीरन्ति वुच्चति, न हेत्थ कोचि सत्तो वा जीवो वा विज्जति.

अज्झत्तिकञ्चेव, आवुसो, चक्खूति इदं कस्मा आरद्धं? हेट्ठा उपादारूपं चत्तारो च अरूपिनो खन्धा तीणि च अरियसच्चानि न कथितानि, इदानि तानि कथेतुं अयं देसना आरद्धाति. तत्थ चक्खुं अपरिभिन्नन्ति चक्खुपसादे निरुद्धेपि उपहतेपि पित्तसेम्हलोहितेहि पलिबुद्धेपि चक्खु चक्खुविञ्ञाणस्स पच्चयो भवितुं न सक्कोति, परिभिन्नमेव होति, चक्खुविञ्ञाणस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च रूपाति बाहिरा चतुसमुट्ठानिकरूपा. तज्जो समन्नाहारोति तं चक्खुञ्च रूपे च पटिच्च भवङ्गं आवट्टेत्वा उप्पज्जनमनसिकारो, भवङ्गावट्टनसमत्थं चक्खुद्वारे किरियमनोधातुचित्तन्ति अत्थो. तं रूपानं अनापाथगतत्तापि अञ्ञाविहितस्सपि न होति, तज्जस्साति तदनुरूपस्स. विञ्ञाणभागस्साति विञ्ञाणकोट्ठासस्स.

यं तथाभूतस्सातिआदीसु द्वारवसेन चत्तारि सच्चानि दस्सेति. तत्थ तथाभूतस्साति चक्खुविञ्ञाणेन सहभूतस्स, चक्खुविञ्ञाणसमङ्गिनोति अत्थो. रूपन्ति चक्खुविञ्ञाणस्स न रूपजनकत्ता चक्खुविञ्ञाणक्खणे तिसमुट्ठानरूपं, तदनन्तरचित्तक्खणे चतुसमुट्ठानम्पि लब्भति. सङ्गहं गच्छतीति गणनं गच्छति. वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव. विञ्ञाणम्पि चक्खुविञ्ञाणमेव. एत्थ च सङ्खाराति चेतनाव वुत्ता. सङ्गहोति एकतो सङ्गहो. सन्निपातोति समागमो. समवायोति रासि. यो पटिच्चसमुप्पादं पस्सतीति यो पच्चये पस्सति. सो धम्मं पस्सतीति सो पटिच्चसमुप्पन्नधम्मे पस्सति, छन्दोतिआदि सब्बं तण्हावेवचनमेव, तण्हा हि छन्दकरणवसेन छन्दो. आलयकरणवसेन आलयो. अनुनयकरणवसेन अनुनयो. अज्झोगाहित्वा गिलित्वा गहनवसेन अज्झोसानन्ति वुच्चति. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानस्सेव वेवचनं, इति तीणि सच्चानि पाळियं आगतानेव मग्गसच्चं आहरित्वा गहेतब्बं, या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि भावनापटिवेधो, अयं मग्गोति. बहुकतं होतीति एत्तावतापि बहुं भगवतो सासनं कतं होति, अज्झत्तिकञ्चेव, आवुसो, सोतन्तिआदिवारेसुपि एसेव नयो.

मनोद्वारे पन अज्झत्तिको मनो नाम भवङ्गचित्तं. तं निरुद्धम्पि आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि परिभिन्नं नाम होति. आवज्जनस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च धम्माति धम्मारम्मणं. नेव ताव तज्जस्साति इदं भवङ्गसमयेनेव कथितं. दुतियवारो पगुणज्झानपच्चवेक्खणेन वा, पगुणकम्मट्ठानमनसिकारेन वा, पगुणबुद्धवचनसज्झायकरणादिना वा, अञ्ञविहितकं सन्धाय वुत्तो. इमस्मिं वारे रूपन्ति चतुसमुट्ठानम्पि लब्भति. मनोविञ्ञाणञ्हि रूपं समुट्ठापेति, वेदनादयो मनोविञ्ञाणसम्पयुत्ता, विञ्ञाणं मनोविञ्ञाणमेव. सङ्खारा पनेत्थ फस्सचेतनावसेनेव गहिता. सेसं वुत्तनयेनेव वेदितब्बं. इति महाथेरो हेट्ठा एकदेसमेव सम्मसन्तो आगन्त्वा इमस्मिं ठाने ठत्वा हेट्ठा परिहीनदेसनं सब्बं तंतंद्वारवसेन भाजेत्वा दस्सेन्तो यथानुसन्धिनाव सुत्तन्तं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाहत्थिपदोपमसुत्तवण्णना निट्ठिता.

९. महासारोपमसुत्तवण्णना

३०७. एवं मे सुतन्ति महासारोपमसुत्तं. तत्थ अचिरपक्कन्तेति सङ्घं भिन्दित्वा रुहिरुप्पादकम्मं कत्वा नचिरपक्कन्ते सलिङ्गेनेव पाटियेक्के जाते.

इध, भिक्खवे, एकच्चो कुलपुत्तोति किञ्चापि असुककुलपुत्तोति न नियामितो, देवदत्तंयेव पन सन्धाय इदं वुत्तन्ति वेदितब्बं. सो हि असम्भिन्नाय महासम्मतपवेणिया ओक्काकवंसे जातत्ता जातिकुलपुत्तो. ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा, सो जातिया ओतिण्णो नाम. जरादीसुपि एसेव नयो. लाभसक्कारादीसुपि लाभोति चत्तारो पच्चया. सक्कारोति तेसंयेव सुकतभावो. सिलोकोति वण्णभणनं. अभिनिब्बत्तेतीति उप्पादेति. अपञ्ञाताति द्विन्नं जनानं ठितट्ठाने न पञ्ञायन्ति, घासच्छादनमत्तम्पि न लभन्ति. अप्पेसक्खाति अप्पपरिवारा, पुरतो वा पच्छतो वा गच्छन्तं न लभन्ति.

सारेन सारकरणीयन्ति रुक्खसारेन कत्तब्बं अक्खचक्कयुगनङ्गलादिकं यंकिञ्चि. साखापलासं अग्गहेसि ब्रह्मचरियस्साति मग्गफलसारस्स सासनब्रह्मचरियस्स चत्तारो पच्चया साखापलासं नाम, तं अग्गहेसि. तेन च वोसानं आपादीति तेनेव च अलमेत्तावता सारो मे पत्तोति वोसानं आपन्नो.

३१०. ञाणदस्सनं आराधेतीति देवदत्तो पञ्चाभिञ्ञो, दिब्बचक्खु च पञ्चन्नं अभिञ्ञानं मत्थके ठितं, तं इमस्मिं सुत्ते ‘‘ञाणदस्सन’’न्ति वुत्तं. अजानं अपस्सं विहरन्तीति किञ्चि सुखुमं रूपं अजानन्ता अन्तमसो पंसुपिसाचकम्पि अपस्सन्ता विहरन्ति.

३११. असमयविमोक्खं आराधेतीति, ‘‘कतमो असमयविमोक्खो? चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि, निब्बानञ्च, अयं असमयविमोक्खो’’ति (पटि. म. १.२१३) एवं वुत्ते नवलोकुत्तरधम्मे आराधेति सम्पादेति पटिलभति. लोकियसमापत्तियो हि अप्पितप्पितक्खणेयेव पच्चनीकधम्मेहि विमुच्चन्ति, तस्मा, ‘‘कतमो समयविमोक्खो? चत्तारि च झानानि चतस्सो च अरूपावचरसमापत्तियो, अयं समयविमोक्खो’’ति एवं समयविमोक्खोति वुत्ता. लोकुत्तरधम्मा पन कालेन कालं विमुच्चन्ति, सकिं विमुत्तानि हि मग्गफलानि विमुत्तानेव होन्ति. निब्बानं सब्बकिलेसेहि अच्चन्तं विमुत्तमेवाति इमे नव धम्मा असमयविमोक्खोति वुत्ता.

अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति. अयमत्थो एतस्साति एतदत्थं, अरहत्तफलत्थमिदं ब्रह्मचरियं. अयं एतस्स अत्थोति वुत्तं होति. एतं सारन्ति एतं अरहत्तफलं ब्रह्मचरियस्स सारं. एतं परियोसानन्ति एतं अरहत्तफलं ब्रह्मचरियस्स परियोसानं, एसा कोटि, न इतो परं पत्तब्बं अत्थीति यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासारोपमसुत्तवण्णना निट्ठिता.

१०. चूळसारोपमसुत्तवण्णना

३१२. एवं मे सुतन्ति चूळसारोपमसुत्तं. तत्थ पिङ्गलकोच्छोति सो ब्राह्मणो पिङ्गलधातुको. कोच्छोति पनस्स नामं, तस्मा ‘‘पिङ्गलकोच्छो’’ति वुच्चति. सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ञाताति पञ्ञाता पाकटा. ‘‘अप्पिच्छा सन्तुट्ठा, अप्पिच्छताय वत्थम्पि न निवासेन्ती’’तिआदिना नयेन समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति इमे साधु सुन्दरा सप्पुरिसाति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. इदानि ते दस्सेन्तो सेय्यथिदं पूरणोतिआदिमाह. तत्थ पूरणोति तस्स सत्थुपटिञ्ञस्स नामं. कस्सपोति गोत्तं. सो किर अञ्ञतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो, तेनस्स ‘‘पूरणो’’ति नामं अकंसु. मङ्गलदासत्ता चस्स ‘‘दुक्कट’’न्ति वत्ता नत्थि, अकतं वा न कतन्ति. ‘‘सो किमहमेत्थ वसामी’’ति पलायि. अथस्स चोरा वत्थानि अच्छिन्दिंसु. सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा, ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति. सो ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि पञ्चसता मनुस्सा पब्बजिंसु, तं सन्धायाह ‘‘पूरणो कस्सपो’’ति.

मक्खलीति तस्स नामं. गोसालाय जातत्ता गोसालोति दुतियं नामं. तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा साटककण्णे अग्गहेसि. सोपि साटकं छड्डेत्वा अचेलको हुत्वा पलायि, सेसं पूरणसदिसमेव.

अजितोति तस्स नामं. केसकम्बलं धारेतीति केसकम्बलो. इति नामद्वयं संसन्दित्वा ‘‘अजितो केसकम्बलो’’ति वुच्चति. तत्थ केसकम्बलो नाम मनुस्सकेसेहि कतकम्बलो, ततो पटिकिट्ठतरं वत्थं नाम नत्थि. यथाह – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति, केसकम्बलो, भिक्खवे, सीते सीतो उण्हे उण्हो दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो’’ति (अ. नि. ३.१३८).

पकुधोति तस्स नामं. कच्चायनोति गोत्तं. इति नामगोत्तं संसन्दित्वा, ‘‘पकुधो कच्चायनो’’ति वुच्चति. सीतुदकपटिक्खित्तको एस, वच्चं कत्वापि उदककिच्चं न करोति, उण्होदकं वा कञ्जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्कम्म, ‘‘सीलं मे भिन्न’’न्ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति, एवरूपो निस्सिरिकलद्धिको एस.

सञ्जयोति तस्स नामं. बेलट्ठस्स पुत्तोति बेलट्ठपुत्तो. अम्हाकं गण्ठनकिलेसो पलिबुज्झनकिलेसो नत्थि, किलेसगण्ठरहिता मयन्ति एवं वादिताय लद्धनामवसेन निगण्ठो. नाटस्स पुत्तोति नाटपुत्तो. अब्भञ्ञंसूति यथा तेसं पटिञ्ञा, तथेव जानिंसु. इदं वुत्तं होति – सचे नेसं सा पटिञ्ञा निय्यानिका सब्बे अब्भञ्ञंसु. नो चे, न अब्भञ्ञंसु. तस्मा किं तेसं पटिञ्ञा निय्यानिका न निय्यानिकाति, अयमेतस्स पञ्हस्स अत्थो. अथ भगवा नेसं अनिय्यानिकभावकथनेन अत्थाभावतो अलन्ति पटिक्खिपित्वा उपमाय अत्थं पवेदेन्तो धम्ममेव देसेतुं, धम्मं, ते ब्राह्मण, देसेस्सामीति आह.

३२०. तत्थ सच्छिकिरियायाति सच्छिकरणत्थं. न छन्दं जनेतीति कत्तुकम्यताछन्दं न जनयति. न वायमतीति वायामं परक्कमं न करोति. ओलीनवुत्तिको च होतीति लीनज्झासयो होति. साथलिकोति सिथिलग्गाही, सासनं सिथिलं कत्वा गण्हाति, दळ्हं न गण्हाति.

३२३. इध, ब्राह्मण भिक्खु, विविच्चेव कामेहीति कथं इमे पठमज्झानादिधम्मा ञाणदस्सनेन उत्तरितरा जाताति? निरोधपादकत्ता. हेट्ठा पठमज्झानादिधम्मा हि विपस्सनापादका, इध निरोधपादका, तस्मा उत्तरितरा जाताति वेदितब्बा. इति भगवा इदम्पि सुत्तं यथानुसन्धिनाव निट्ठपेसि. देसनावसाने ब्राह्मणो सरणेसु पतिट्ठितोति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसारोपमसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.

४. महायमकवग्गो

१. चूळगोसिङ्गसुत्तवण्णना

३२५. एवं मे सुतन्ति चूळगोसिङ्गसुत्तं. तत्थ नातिके विहरतीति नातिका नाम एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामे. गिञ्जकावसथेति इट्ठकामये आवसथे. एकस्मिं किर समये भगवा महाजनसङ्गहं करोन्तो वज्जिरट्ठे चारिकं चरमानो नातिकं अनुप्पत्तो. नातिकवासिनो मनुस्सा भगवतो महादानं दत्वा धम्मकथं सुत्वा पसन्नहदया, ‘‘सत्थु वसनट्ठानं करिस्सामा’’ति मन्तेत्वा इट्ठकाहेव भित्तिसोपानत्थम्भे वाळरूपादीनि दस्सेन्तो पासादं कत्वा सुधाय लिम्पित्वा मालाकम्मलताकम्मादीनि निट्ठापेत्वा भुम्मत्थरणमञ्चपीठादीनि पञ्ञपेत्वा सत्थु निय्यातेसुं. अपरापरं पनेत्थ मनुस्सा भिक्खुसङ्घस्स रत्तिट्ठानदिवाट्ठानमण्डपचङ्कमादीनि कारयिंसु. इति सो विहारो महा अहोसि. तं सन्धाय वुत्तं ‘‘गिञ्जकावसथे’’ति.

गोसिङ्गसालवनदायेति तत्थ एकस्स जेट्ठकरुक्खस्स खन्धतो गोसिङ्गसण्ठानं हुत्वा विटपं उट्ठहि, तं रुक्खं उपादाय सब्बम्पि तं वनं गोसिङ्गसालवनन्ति सङ्खं गतं. दायोति अविसेसेन अरञ्ञस्सेतं नामं. तस्मा गोसिङ्गसालवनदायेति गोसिङ्गसालवनअरञ्ञेति अत्थो. विहरन्तीति सामग्गिरसं अनुभवमाना विहरन्ति. इमेसञ्हि कुलपुत्तानं उपरिपण्णासके पुथुज्जनकालो कथितो, इध खीणासवकालो. तदा हि ते लद्धस्सादा लद्धपतिट्ठा अधिगतपटिसम्भिदा खीणासवा हुत्वा सामग्गिरसं अनुभवमाना तत्थ विहरिंसु. तं सन्धायेतं वुत्तं.

येन गोसिङ्गसालवनदायो तेनुपसङ्कमीति धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा असीतिमहासावकेसु वा, अन्तमसो धम्मभण्डागारिकआनन्दत्थेरम्पि कञ्चि अनामन्तेत्वा सयमेव पत्तचीवरं आदाय अनीका निस्सटो हत्थी विय, यूथा निस्सटो काळसीहो विय, वातच्छिन्नो वलाहको विय एककोव उपसङ्कमि. कस्मा पनेत्थ भगवा सयं अगमासीति? तयो कुलपुत्ता सामग्गिरसं अनुभवन्ता विहरन्ति, तेसं पग्गण्हनतो, पच्छिमजनतं अनुकम्पनतो धम्मगरुभावतो च. एवं किरस्स अहोसि – ‘‘अहं इमे कुलपुत्ते पग्गण्हित्वा उक्कंसित्वा पटिसन्थारं कत्वा धम्मं नेसं देसेस्सामी’’ति. एवं ताव पग्गण्हनतो अगमासि. अपरम्पिस्स अहोसि – ‘‘अनागते कुलपुत्ता सम्मासम्बुद्धो समग्गवासं वसन्तानं सन्तिकं सयं गन्त्वा पटिसन्थारं कत्वा धम्मं कथेत्वा तयो कुलपुत्ते पग्गण्हि, को नाम समग्गवासं न वसेय्याति समग्गवासं वसितब्बं मञ्ञमाना खिप्पमेव दुक्खस्सन्तं करिस्सन्ती’’ति. एवं पच्छिमजनतं अनुकम्पनतोपि अगमासि. बुद्धा च नाम धम्मगरुनो होन्ति, सो च नेसं धम्मगरुभावो रथविनीते आविकतोव. इति इमस्मा धम्मगरुभावतोपि धम्मं पग्गण्हिस्सामीति अगमासि.

दायपालोति अरञ्ञपालो. सो तं अरञ्ञं यथा इच्छितिच्छितप्पदेसेन मनुस्सा पविसित्वा तत्थ पुप्फं वा फलं वा निय्यासं वा दब्बसम्भारं वा न हरन्ति, एवं वतिया परिक्खित्तस्स तस्स अरञ्ञस्स योजिते द्वारे निसीदित्वा तं अरञ्ञं रक्खति, पालेति. तस्मा ‘‘दायपालो’’ति वुत्तो. अत्तकामरूपाति अत्तनो हितं कामयमानसभावा हुत्वा विहरन्ति. यो हि इमस्मिं सासने पब्बजित्वापि वेज्जकम्मदूतकम्मपहिणगमनादीनं वसेन एकवीसतिअनेसनाहि जीविकं कप्पेति, अयं न अत्तकामरूपो नाम. यो पन इमस्मिं सासने पब्बजित्वा एकवीसतिअनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायधुतङ्गं अधिट्ठाय अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा गामन्तं पहाय अरञ्ञं पविसित्वा समापत्तियो निब्बत्तेत्वा विपस्सनाय कम्मं कुरुमानो विहरति, अयं अत्तकामो नाम. तेपि तयो कुलपुत्ता एवरूपा अहेसुं. तेन वुत्तं – ‘‘अत्तकामरूपा विहरन्ती’’ति.

मा तेसं अफासुमकासीति तेसं मा अफासुकं अकासीति भगवन्तं वारेसि. एवं किरस्स अहोसि – ‘‘इमे कुलपुत्ता समग्गा विहरन्ति, एकच्चस्स च गतट्ठाने भण्डनकलहविवादा वत्तन्ति, तिखिणसिङ्गो चण्डगोणो विय ओविज्झन्तो विचरति, अथेकमग्गेन द्विन्नं गमनं न होति, कदाचि अयम्पि एवं करोन्तो इमेसं कुलपुत्तानं समग्गवासं भिन्देय्य. पासादिको च पनेस सुवण्णवण्णो सुरसगिद्धो मञ्ञे, गतकालतो पट्ठाय पणीतदायकानं अत्तनो उपट्ठाकानञ्च वण्णकथनादीहि इमेसं कुलपुत्तानं अप्पमादविहारं भिन्देय्य. वसनट्ठानानि चापि एतेसं कुलपुत्तानं निबद्धानि परिच्छिन्नानि तिस्सो च पण्णसाला तयो चङ्कमा तीणि दिवाट्ठानानि तीणि मञ्चपीठानि. अयं पन समणो महाकायो वुड्ढतरो मञ्ञे भविस्सति. सो अकाले इमे कुलपुत्ते सेनासना वुट्ठापेस्सति. एवं सब्बथापि एतेसं अफासु भविस्सती’’ति. तं अनिच्छन्तो, ‘‘मा तेसं अफासुकमकासी’’ति भगवन्तं वारेसि.

किं पनेस जानन्तो वारेसि, अजानन्तोति? अजानन्तो. किञ्चापि हि तथागतस्स पटिसन्धिग्गहणतो पट्ठाय दससहस्सचक्कवाळकम्पनादीनि पाटिहारियानि पवत्तिंसु, अरञ्ञवासिनो पन दुब्बलमनुस्सा सकम्मप्पसुता तानि सल्लक्खेतुं न सक्कोन्ति. सम्मासम्बुद्धो च नाम यदा अनेकभिक्खुसहस्सपरिवारो ब्यामप्पभाय असीतिअनुब्यञ्जनेहि द्वत्तिंसमहापुरिसलक्खणसिरिया च बुद्धानुभावं दस्सेन्तो विचरति, तदा को एसोति अपुच्छित्वाव जानितब्बो होति. तदा पन भगवा सब्बम्पि तं बुद्धानुभावं चीवरगब्भेन पटिच्छादेत्वा वलाहकगब्भेन पटिच्छन्नो पुण्णचन्दो विय सयमेव पत्तचीवरमादाय अञ्ञातकवेसेन अगमासि. इति नं अजानन्तोव दायपालो निवारेसि.

एतदवोचाति थेरो किर मा समणाति दायपालस्स कथं सुत्वाव चिन्तेसि – ‘‘मयं तयो जना इध विहराम, अञ्ञे पब्बजिता नाम नत्थि, अयञ्च दायपालो पब्बजितेन विय सद्धिं कथेति, को नु खो भविस्सती’’ति दिवाट्ठानतो वुट्ठाय द्वारे ठत्वा मग्गं ओलोकेन्तो भगवन्तं अद्दस. भगवापि थेरस्स सह दस्सनेनेव सरीरोभासं मुञ्चि, असीतिअनुब्यञ्जनविराजिता ब्यामप्पभा पसारितसुवण्णपटो विय विरोचित्थ. थेरो, ‘‘अयं दायपालो फणकतं आसिविसं गीवाय गहेतुं हत्थं पसारेन्तो विय लोके अग्गपुग्गलेन सद्धिं कथेन्तोव न जानाति, अञ्ञतरभिक्खुना विय सद्धिं कथेती’’ति निवारेन्तो एतं, ‘‘मा, आवुसो दायपाला’’तिआदिवचनं अवोच.

तेनुपसङ्कमीति कस्मा भगवतो पच्चुग्गमनं अकत्वा उपसङ्कमि? एवं किरस्स अहोसि – ‘‘मयं तयो जना समग्गवासं वसाम, सचाहं एककोव पच्चुग्गमनं करिस्सामि, समग्गवासो नाम न भविस्सती’’ति पियमित्ते गहेत्वाव पच्चुग्गमनं करिस्सामि. यथा च भगवा मय्हं पियो, एवं सहायानम्पि मे पियोति, तेहि सद्धिं पच्चुग्गमनं कातुकामो सयं अकत्वाव उपसङ्कमि. केचि पन तेसं थेरानं पण्णसालद्वारे चङ्कमनकोटिया भगवतो आगमनमग्गो होति, तस्मा थेरो तेसं सञ्ञं ददमानोव गतोति. अभिक्कमथाति इतो आगच्छथ. पादे पक्खालेसीति विकसितपदुमसन्निभेहि जालहत्थेहि मणिवण्णं उदकं गहेत्वा सुवण्णवण्णेसु पिट्ठिपादेसु उदकमभिसिञ्चित्वा पादेन पादं घंसन्तो पक्खालेसि. बुद्धानं काये रजोजल्लं नाम न उपलिम्पति, कस्मा पक्खालेसीति? सरीरस्स उतुग्गहणत्थं, तेसञ्च चित्तसम्पहंसनत्थं. अम्हेहि अभिहटेन उदकेन भगवा पादे पक्खालेसि, परिभोगं अकासीति तेसं भिक्खूनं बलवसोमनस्सवसेन चित्तं पीणितं होति, तस्मा पक्खालेसि. आयस्मन्तं अनुरुद्धं भगवा एतदवोचाति सो किर तेसं वुड्ढतरो.

३२६. तस्स सङ्गहे कते सेसानं कतोव होतीति थेरञ्ञेव एतं कच्चि वो अनुरुद्धातिआदिवचनं अवोच. तत्थ कच्चीति पुच्छनत्थे निपातो. वोति सामिवचनं. इदं वुत्तं होति – कच्चि अनुरुद्धा तुम्हाकं खमनीयं, इरियापथो वो खमति? कच्चि यापनीयं, कच्चि वो जीवितं यापेति घटियति? कच्चि पिण्डकेन न किलमथ, कच्चि तुम्हाकं सुलभपिण्डं, सम्पत्ते वो दिस्वा मनुस्सा उळुङ्कयागुं वा कटच्छुभिक्खं वा दातब्बं मञ्ञन्तीति भिक्खाचारवत्तं पुच्छति. कस्मा? पच्चयेन अकिलमन्तेन हि सक्का समणधम्मो कातुं, वत्तमेव वा एतं पब्बजितानं. अथ तेन पटिवचने दिन्ने, ‘‘अनुरुद्धा, तुम्हे राजपब्बजिता महापुञ्ञा, मनुस्सा तुम्हाकं अरञ्ञे वसन्तानं अदत्वा कस्स अञ्ञस्स दातब्बं मञ्ञिस्सन्ति, तुम्हे पन एतं भुञ्जित्वा किं नु खो मिगपोतका विय अञ्ञमञ्ञं सङ्घट्टेन्ता विहरथ, उदाहु सामग्गिभावो वो अत्थी’’ति सामग्गिरसं पुच्छन्तो, कच्चि पन वो, अनुरुद्धा, समग्गातिआदिमाह.

तत्थ खीरोदकीभूताति यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, कच्चि एवं सामग्गिवसेन एकत्तूपगतचित्तुप्पादा विहरथाति पुच्छति. पियचक्खूहीति मेत्तचित्तं पच्चुपट्ठपेत्वा ओलोकनचक्खूनि पियचक्खूनि नाम. कच्चि तथारूपेहि चक्खूहि अञ्ञमञ्ञं सम्पस्सन्ता विहरथाति पुच्छति. तग्घाति एकंसत्थे निपातो. एकंसेन मयं, भन्तेति वुत्तं होति. यथा कथं पनाति एत्थ यथाति निपातमत्तं. कथन्ति कारणपुच्छा. कथं पन तुम्हे एवं विहरथ, केन कारणेन विहरथ, तं मे कारणं ब्रूथाति वुत्तं होति. मेत्तं कायकम्मन्ति मेत्तचित्तवसेन पवत्तं कायकम्मं. आवि चेव रहो चाति सम्मुखा चेव परम्मुखा च. इतरेसुपि एसेव नयो.

तत्थ सम्मुखा कायवचीकम्मानि सहवासे लब्भन्ति, इतरानि विप्पवासे. मनोकम्मं सब्बत्थ लब्भति. यञ्हि सहवसन्तेसु एकेन मञ्चपीठं वा दारुभण्डं वा मत्तिकाभण्डं वा बहि दुन्निक्खित्तं होति, तं दिस्वा केनिदं वळञ्जितन्ति अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तं विय गहेत्वा पटिसामेन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स सम्मुखा मेत्तं कायकम्मं नाम होति. एकस्मिं पक्कन्ते तेन दुन्निक्खित्तं सेनासनपरिक्खारं तथेव निक्खिपन्तस्स पटिजग्गितब्बयुत्तट्ठानं वा पन पटिजग्गन्तस्स परम्मुखा मेत्तं कायकम्मं नाम होति. सहवसन्तस्स पन तेहि सद्धिं मधुरं सम्मोदनीयं कथं पटिसन्थारकथं सारणीयकथं धम्मीकथं सरभञ्ञं साकच्छं पञ्हपुच्छनं पञ्हविस्सज्जनन्ति एवमादिकरणे सम्मुखा मेत्तं वचीकम्मं नाम होति. थेरेसु पन पक्कन्तेसु मय्हं पियसहायो नन्दियत्थेरो किमिलत्थेरो एवं सीलसम्पन्नो, एवं आचारसम्पन्नोतिआदिगुणकथनं परम्मुखा मेत्तं वचीकम्मं नाम होति. मय्हं पियमित्तो नन्दियत्थेरो किमिलत्थेरो अवेरो होतु, अब्यापज्जो सुखी होतूति एवं समन्नाहरतो पन सम्मुखापि परम्मुखापि मेत्तं मनोकम्मं होतियेव.

नाना हि खो नो, भन्ते, कायाति कायञ्हि पिट्ठं विय मत्तिका विय च ओमद्दित्वा एकतो कातुं न सक्का. एकञ्च पन मञ्ञे चित्तन्ति चित्तं पन नो हितट्ठेन निरन्तरट्ठेन अविग्गहट्ठेन समग्गट्ठेन एकमेवाति दस्सेति. कथं पनेतं सकं चित्तं निक्खिपित्वा इतरेसं चित्तवसेन वत्तिंसूति? एकस्स पत्ते मलं उट्ठहति, एकस्स चीवरं किलिट्ठं होति, एकस्स परिभण्डकम्मं होति. तत्थ यस्स पत्ते मलं उट्ठितं, तेन ममावुसो, पत्ते मलं उट्ठितं पचितुं वट्टतीति वुत्ते इतरे मय्हं चीवरं किलिट्ठं धोवितब्बं, मय्हं परिभण्डं कातब्बन्ति अवत्वा अरञ्ञं पविसित्वा दारूनि आहरित्वा छिन्दित्वा पत्तकटाहे परिभण्डं कत्वा ततो परं चीवरं वा धोवन्ति, परिभण्डं वा करोन्ति. ममावुसो, चीवरं किलिट्ठं धोवितुं वट्टति, मम पण्णसाला उक्लापा परिभण्डं कातुं वट्टतीति पठमतरं आरोचितेपि एसेव नयो.

३२७. साधु साधु, अनुरुद्धाति भगवा हेट्ठा न च मयं, भन्ते, पिण्डकेन किलमिम्हाति वुत्ते न साधुकारमदासि. कस्मा? अयञ्हि कबळीकारो आहारो नाम इमेसं सत्तानं अपायलोकेपि देवमनुस्सलोकेपि आचिण्णसमाचिण्णोव. अयं पन लोकसन्निवासो येभुय्येन विवादपक्खन्दो, अपायलोके देवमनुस्सलोकेपि इमे सत्ता पटिविरुद्धा एव, एतेसं सामग्गिकालो दुल्लभो, कदाचिदेव होतीति समग्गवासस्स दुल्लभत्ता इध भगवा साधुकारमदासि. इदानि तेसं अप्पमादलक्खणं पुच्छन्तो कच्चि पन वो, अनुरुद्धातिआदिमाह. तत्थ वोति निपातमत्तं पच्चत्तवचनं वा, कच्चि तुम्हेति अत्थो. अम्हाकन्ति अम्हेसु तीसु जनेसु. पिण्डाय पटिक्कमतीति गामे पिण्डाय चरित्वा पच्चागच्छति. अवक्कारपातिन्ति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेति.

यो पच्छाति ते किर थेरा न एकतोव भिक्खाचारं पविसन्ति, फलसमापत्तिरता हेते. पातोव सरीरप्पटिजग्गनं कत्वा वत्तप्पटिपत्तिं पूरेत्वा सेनासनं पविसित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं अप्पेत्वा निसीदन्ति. तेसु यो पठमतरं निसिन्नो अत्तनो कालपरिच्छेदवसेन पठमतरं उट्ठाति; सो पिण्डाय चरित्वा पटिनिवत्तो भत्तकिच्चट्ठानं आगन्त्वा जानाति – ‘‘द्वे भिक्खू पच्छा, अहं पठमतरं आगतो’’ति. अथ पत्तं पिदहित्वा आसनपञ्ञापनादीनि कत्वा यदि पत्ते पटिविसमत्तमेव होति, निसीदित्वा भुञ्जति. यदि अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पातिं पिधाय भुञ्जति. कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा पत्तचीवरं गहेत्वा अत्तनो वसनट्ठानं पविसति. दुतियोपि आगन्त्वाव जानाति – ‘‘एको पठमं आगतो, एको पच्छतो’’ति. सो सचे पत्ते भत्तं पमाणमेव होति, भुञ्जति. सचे मन्दं, अवक्कारपातितो गहेत्वा भुञ्जति. सचे अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पमाणमेव भुञ्जित्वा पुरिमत्थेरो विय वसनट्ठानं पविसति. ततियोपि आगन्त्वाव जानाति – ‘‘द्वे पठमं आगता, अहं पच्छतो’’ति. सोपि दुतियत्थेरो विय भुञ्जित्वा कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा आसनानि उक्खिपित्वा पटिसामेति; पानीयघटे वा परिभोजनीयघटे वा अवसेसं उदकं छड्डेत्वा घटे निकुज्जित्वा अवक्कारपातियं सचे अवसेसभत्तं होति, तं वुत्तनयेन जहित्वा पातिं धोवित्वा पटिसामेति; भत्तग्गं सम्मज्जति. ततो कचवरं छड्डेत्वा सम्मज्जनिं उक्खिपित्वा उपचिकाहि मुत्तट्ठाने ठपेत्वा पत्तचीवरमादाय वसनट्ठानं पविसति. इदं थेरानं बहिविहारे अरञ्ञे भत्तकिच्चकरणट्ठाने भोजनसालायं वत्तं. इदं सन्धाय, ‘‘यो पच्छा’’तिआदि वुत्तं.

यो पस्सतीतिआदि पन नेसं अन्तोविहारे वत्तन्ति वेदितब्बं. तत्थ वच्चघटन्ति आचमनकुम्भिं. रित्तन्ति रित्तकं. तुच्छन्ति तस्सेव वेवचनं. अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं, अतिभारियं. हत्थविकारेनाति हत्थसञ्ञाय. ते किर पानीयघटादीसु यंकिञ्चि तुच्छकं गहेत्वा पोक्खरणिं गन्त्वा अन्तो च बहि च धोवित्वा उदकं परिस्सावेत्वा तीरे ठपेत्वा अञ्ञं भिक्खुं हत्थविकारेन आमन्तेन्ति, ओदिस्स वा अनोदिस्स वा सद्दं न करोन्ति. कस्मा ओदिस्स सद्दं न करोन्ति? तं भिक्खुं सद्दो बाधेय्याति. कस्मा अनोदिस्स सद्दं न करोन्ति? अनोदिस्स सद्दे दिन्ने, ‘‘अहं पुरे, अहं पुरे’’ति द्वेपि निक्खमेय्युं, ततो द्वीहि कत्तब्बकम्मे ततियस्स कम्मच्छेदो भवेय्य. संयतपदसद्दो पन हुत्वा अपरस्स भिक्खुनो दिवाट्ठानसन्तिकं गन्त्वा तेन दिट्ठभावं ञत्वा हत्थसञ्ञं करोति, ताय सञ्ञाय इतरो आगच्छति, ततो द्वे जना हत्थेन हत्थं संसिब्बन्ता द्वीसु हत्थेसु ठपेत्वा उपट्ठपेन्ति. तं सन्धायाह – ‘‘हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठपेमा’’ति.

पञ्चाहिकं खो पनाति चातुद्दसे पन्नरसे अट्ठमियन्ति इदं ताव पकतिधम्मस्सवनमेव, तं अखण्डं कत्वा पञ्चमे पञ्चमे दिवसे द्वे थेरा नातिविकाले न्हायित्वा अनुरुद्धत्थेरस्स वसनट्ठानं गच्छन्ति. तत्थ तयोपि निसीदित्वा तिण्णं पिटकानं अञ्ञतरस्मिं अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञं विस्सज्जेन्ति, तेसं एवं करोन्तानंयेव अरुणं उग्गच्छति. तं सन्धायेतं वुत्तं. एत्तावता थेरेन भगवता अप्पमादलक्खणं पुच्छितेन पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जितं होति. अञ्ञेसञ्हि भिक्खूनं भिक्खाचारं पविसनकालो, निक्खमनकालो, निवासनपरिवत्तनं, चीवरपारुपनं, अन्तोगामे पिण्डाय चरणं धम्मकथनं, अनुमोदनं, गामतो निक्खमित्वा भत्तकिच्चकरणं, पत्तधोवनं, पत्तओसापनं, पत्तचीवरपटिसामनन्ति पपञ्चकरणट्ठानानि एतानि. तस्मा थेरो अम्हाकं एत्तकं ठानं मुञ्चित्वा पमादकालो नाम नत्थीति दस्सेन्तो पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जेसि.

३२८. अथस्स भगवा साधुकारं दत्वा पठमज्झानं पुच्छन्तो पुन अत्थि पन वोतिआदिमाह. तत्थ उत्तरि मनुस्सधम्माति मनुस्सधम्मतो उत्तरि. अलमरियञाणदस्सनविसेसोति अरियभावकरणसमत्थो ञाणविसेसो. किञ्हि नो सिया, भन्तेति कस्मा, भन्ते, नाधिगतो भविस्सति, अधिगतोयेवाति. याव देवाति याव एव.

३२९. एवं पठमज्झानाधिगमे ब्याकते दुतियज्झानादीनि पुच्छन्तो एतस्स पन वोतिआदिमाह. तत्थ समतिक्कमायाति समतिक्कमत्थाय. पटिप्पस्सद्धियाति पटिप्पस्सद्धत्थाय. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. पच्छिमपञ्हे पन लोकुत्तरञाणदस्सनवसेन अधिगतं निरोधसमापत्तिं पुच्छन्तो अलमरियञाणदस्सनविसेसोति आह. थेरोपि पुच्छानुरूपेनेव ब्याकासि. तत्थ यस्मा वेदयितसुखतो अवेदयितसुखं सन्ततरं पणीततरं होति, तस्मा अञ्ञं फासुविहारं उत्तरितरं वा पणीततरं वा न समनुपस्सामाति आह.

३३०. धम्मिया कथायाति सामग्गिरसानिसंसप्पटिसंयुत्ताय धम्मिया कथाय. सब्बेपि ते चतूसु सच्चेसु परिनिट्ठितकिच्चा, तेन तेसं पटिवेधत्थाय किञ्चि कथेतब्बं नत्थि. सामग्गिरसेन पन अयञ्च अयञ्च आनिसंसोति सामग्गिरसानिसंसमेव नेसं भगवा कथेसि. भगवन्तं अनुसंयायित्वाति अनुगन्त्वा. ते किर भगवतो पत्तचीवरं गहेत्वा थोकं अगमंसु, अथ भगवा विहारस्स परिवेणपरियन्तं गतकाले, ‘‘आहरथ मे पत्तचीवरं, तुम्हे इधेव तिट्ठथा’’ति पक्कामि. ततो पटिनिवत्तित्वाति ततो ठितट्ठानतो निवत्तित्वा. किं नु खो मयं आयस्मतोति भगवन्तं निस्साय पब्बज्जादीनि अधिगन्त्वापि अत्तनो गुणकथाय अट्टियमाना अधिगमप्पिच्छताय आहंसु. इमासञ्च इमासञ्चाति पठमज्झानादीनं लोकियलोकुत्तरानं. चेतसा चेतो परिच्च विदितोति अज्ज मे आयस्मन्तो लोकियसमापत्तिया वीतिनामेसुं, अज्ज लोकुत्तरायाति एवं चित्तेन चित्तं परिच्छिन्दित्वा विदितं. देवतापि मेति, भन्ते अनुरुद्ध, अज्ज अय्यो नन्दियत्थेरो, अज्ज अय्यो किमिलत्थेरो इमाय च इमाय च समापत्तिया वीतिनामेसीति एवमारोचेसुन्ति अत्थो. पञ्हाभिपुट्ठेनाति तम्पि मया सयं विदितन्ति वा देवताहि आरोचितन्ति वा एत्तकेनेव मुखं मे सज्जन्ति कथं समुट्ठापेत्वा अपुट्ठेनेव मे न कथितं. भगवता पन पञ्हाभिपुट्ठेन पञ्हं अभिपुच्छितेन सता ब्याकतं, तत्र मे किं न रोचथाति आह.

३३१. दीघोति ‘‘मणि माणिवरो दीघो, अथो सेरीसको सहा’’ति (दी. नि. ३.२९३) एवं आगतो अट्ठवीसतिया यक्खसेनापतीनं अब्भन्तरो एको देवराजा. परजनोति तस्सेव यक्खस्स नामं. येन भगवा तेनुपसङ्कमीति सो किर वेस्सवणेन पेसितो एतं ठानं गच्छन्तो भगवन्तं सयं पत्तचीवरं गहेत्वा गिञ्जकावसथतो गोसिङ्गसालवनस्स अन्तरे दिस्वा भगवा अत्तना पत्तचीवरं गहेत्वा गोसिङ्गसालवने तिण्णं कुलपुत्तानं सन्तिकं गच्छति. अज्ज महती धम्मदेसना भविस्सति. मयापि तस्सा देसनाय भागिना भवितब्बन्ति अदिस्समानेन कायेन सत्थु पदानुपदिको गन्त्वा अविदूरे ठत्वा धम्मं सुत्वा सत्थरि गच्छन्तेपि न गतो, – ‘‘इमे थेरा किं करिस्सन्ती’’ति दस्सनत्थं पन तत्थेव ठितो. अथ ते द्वे थेरे अनुरुद्धत्थेरं पलिवेठेन्ते दिस्वा, – ‘‘इमे थेरा भगवन्तं निस्साय पब्बज्जादयो सब्बगुणे अधिगन्त्वापि भगवतोव मच्छरायन्ति, न सहन्ति, अतिविय निलीयन्ति पटिच्छादेन्ति, न दानि तेसं पटिच्छादेतुं दस्सामि, पथवितो याव ब्रह्मलोका एतेसं गुणे पकासेस्सामी’’ति चिन्तेत्वा येन भगवा तेनुपसङ्कमि.

लाभा वत, भन्तेति ये, भन्ते, वज्जिरट्ठवासिनो भगवन्तञ्च इमे च तयो कुलपुत्ते पस्सितुं लभन्ति, वन्दितुं लभन्ति, देय्यधम्मं दातुं लभन्ति, धम्मं सोतुं लभन्ति, तेसं लाभा, भन्ते, वज्जीनन्ति अत्थो. सद्दं सुत्वाति सो किर अत्तनो यक्खानुभावेन महन्तं सद्दं कत्वा सकलं वज्जिरट्ठं अज्झोत्थरन्तो तं वाचं निच्छारेसि. तेन चस्स तेसु रुक्खपब्बतादीसु अधिवत्था भुम्मा देवता सद्दं अस्सोसुं. तं सन्धाय वुत्तं – ‘‘सद्दं सुत्वा’’ति. अनुस्सावेसुन्ति महन्तं सद्दं सुत्वा सावेसुं. एस नयो सब्बत्थ. याव ब्रह्मलोकाति याव अकनिट्ठब्रह्मलोका. तञ्चेपि कुलन्ति, ‘‘अम्हाकं कुलतो निक्खमित्वा इमे कुलपुत्ता पब्बजिता एवं सीलवन्तो गुणवन्तो आचारसम्पन्ना कल्याणधम्मा’’ति एवं तञ्चेपि कुलं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्याति एवं सब्बत्थ अत्थो दट्ठब्बो. इति भगवा यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळगोसिङ्गसुत्तवण्णना निट्ठिता.

२. महागोसिङ्गसुत्तवण्णना

३३२. एवं मे सुतन्ति महागोसिङ्गसुत्तं. तत्थ गोसिङ्गसालवनदायेति इदं वसनट्ठानदस्सनत्थं वुत्तं. अञ्ञेसु हि सुत्तेसु, ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति एवं पठमं गोचरगामं दस्सेत्वा पच्छा वसनट्ठानं दस्सेति. इमस्मिं पन महागोसिङ्गसुत्ते भगवतो गोचरगामो अनिबन्धो, कोचिदेव गोचरगामो भविस्सति. तस्मा वसनट्ठानमेव परिदीपितं. अरञ्ञनिदानकं नामेतं सुत्तन्ति. सम्बहुलेहीति बहुकेहि. अभिञ्ञातेहि अभिञ्ञातेहीति सब्बत्थ विस्सुतेहि पाकटेहि. थेरेहि सावकेहि सद्धिन्ति पातिमोक्खसंवरादीहि थिरकारकेहेव धम्मेहि समन्नागतत्ता थेरेहि, सवनन्ते जातत्ता सावकेहि सद्धिं एकतो. इदानि ते थेरे सरूपतो दस्सेन्तो, आयस्मता च सारिपुत्तेनातिआदिमाह. तत्थायस्मा सारिपुत्तो अत्तनो सीलादीहि गुणेहि बुद्धसासने अभिञ्ञातो. चक्खुमन्तानं गगनमज्झे ठितो सूरियो विय चन्दो विय, समुद्दतीरे ठितानं सागरो विय च पाकटो पञ्ञातो. न केवलञ्चस्स इमस्मिं सुत्ते आगतगुणवसेनेव महन्तता वेदितब्बा, इतो अञ्ञेसं धम्मदायादसुत्तं अनङ्गणसुत्तं सम्मादिट्ठिसुत्तं सीहनादसुत्तं रथविनीतं महाहत्थिपदोपमं महावेदल्लं चातुमसुत्तं दीघनखं अनुपदसुत्तं सेवितब्बासेवितब्बसुत्तं सच्चविभङ्गसुत्तं पिण्डपातपारिसुद्धि सम्पसादनीयं सङ्गीतिसुत्तं दसुत्तरसुत्तं पवारणासुत्तं (सं. नि. १.२१५ आदयो) सुसिमसुत्तं थेरपञ्हसुत्तं महानिद्देसो पटिसम्भिदामग्गो थेरसीहनादसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि सुत्तानं वसेन थेरस्स महन्तता वेदितब्बा. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९) वुत्तं.

महामोग्गल्लानोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अनुमानसुत्तं, चूळतण्हासङ्खयसुत्तं मारतज्जनियसुत्तं पासादकम्पनं सकलं इद्धिपादसंयुत्तं नन्दोपनन्ददमनं यमकपाटिहारियकाले देवलोकगमनं विमानवत्थु पेतवत्थु थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१९०) वुत्तं.

महाकस्सपोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चीवरपरिवत्तनसुत्तं जिण्णचीवरसुत्तं (सं. नि. २.१५४ आदयो) चन्दोपमं सकलं कस्सपसंयुत्तं महाअरियवंससुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१९१) वुत्तं.

अनुरुद्धत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चूळगोसिङ्गसुत्तं नळकपानसुत्तं अनुत्तरियसुत्तं उपक्किलेससुत्तं अनुरुद्धसंयुत्तं महापुरिसवितक्कसुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१९२) वुत्तं.

आयस्मता च रेवतेनाति एत्थ पन द्वे रेवता खदिरवनियरेवतो च कङ्खारेवतो च. तत्थ खदिरवनियरेवतो धम्मसेनापतित्थेरस्स कनिट्ठभातिको, न सो इध अधिप्पेतो. ‘‘अकप्पियो गुळो, अकप्पिया मुग्गा’’ति (महाव. २७२) एवं कङ्खाबहुलो पन थेरो इध रेवतोति अधिप्पेतो. सोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अभिनिक्खमनेनपि एतदग्गेनपि महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.२०४) वुत्तं.

आनन्दत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स सेक्खसुत्तं बाहितिकसुत्तं आनेञ्जसप्पायं गोपकमोग्गल्लानं बहुधातुकं चूळसुञ्ञतं महासुञ्ञतं अच्छरियब्भुतसुत्तं भद्देकरत्तं महानिदानं महापरिनिब्बानं सुभसुत्तं चूळनियलोकधातुसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) वुत्तं.

अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहीति न केवलञ्च एतेहेव, अञ्ञेहि च महागुणताय पाकटेहि अभिञ्ञातेहि बहूहि थेरेहि सावकेहि सद्धिं भगवा गोसिङ्गसालवनदाये विहरतीति अत्थो. आयस्मा हि सारिपुत्तो सयं महापञ्ञो अञ्ञेपि बहू महापञ्ञे भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि. आयस्मा महामोग्गल्लानो सयं इद्धिमा, आयस्मा महाकस्सपो सयं धुतवादो, आयस्मा अनुरुद्धो सयं दिब्बचक्खुको, आयस्मा रेवतो सयं झानाभिरतो, आयस्मा आनन्दो सयं बहुस्सुतो अञ्ञेपि बहू बहुस्सुते भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि, एवं तदा एते च अञ्ञे च अभिञ्ञाता महाथेरा तिंससहस्समत्ता भिक्खू दसबलं परिवारेत्वा विहरिंसूति वेदितब्बा.

पटिसल्लाना वुट्ठितोति फलसमापत्तिविवेकतो वुट्ठितो. येनायस्मा महाकस्सपो तेनुपसङ्कमीति थेरो किर पटिसल्लाना वुट्ठितो पच्छिमलोकधातुं ओलोकेन्तो वनन्ते कीळन्तस्स मत्तखत्तियस्स कण्णतो पतमानं कुण्डलं विय, संहरित्वा समुग्गे पक्खिपमानं रत्तकम्बलं विय, मणिनागदन्ततो पतमानं सतसहस्सग्घनिकं सुवण्णपातिं विय च अत्थं गच्छमानं परिपुण्णपण्णासयोजनं सूरियमण्डलं अद्दस. तदनन्तरं पाचीनलोकधातुं ओलोकेन्तो नेमियं गहेत्वा परिवत्तयमानं रजतचक्कं विय, रजतकूटतो निक्खमन्तं खीरधारामण्डं विय, सपक्खे पप्फोटेत्वा गगनतले पक्खन्दमानं सेतहंसं विय च मेघवण्णाय समुद्दकुच्छितो उग्गन्त्वा पाचीनचक्कवाळपब्बतमत्थके ससलक्खणप्पटिमण्डितं एकूनपण्णासयोजनं चन्दमण्डलं अद्दस. ततो सालवनं ओलोकेसि. तस्मिञ्हि समये सालरुक्खा मूलतो पट्ठाय याव अग्गा सब्बपालिफुल्ला दुकूलपारुता विय, मुत्ताकलापविनद्धा विय च विरोचिंसु. भूमितलं पुप्फसन्थरपूजाय पटिमण्डितं विय, तत्थ तत्थ निपतन्तेन पुप्फरेणुना लाखारसेन सिञ्चमानं विय च अहोसि. भमरमधुकरगणा कुसुमरेणुमदमत्ता उपगायमाना विय वनन्तरेसु विचरन्ति. तदा च उपोसथदिवसोव होति. अथ थेरो, ‘‘काय नु खो अज्ज रतिया वीतिनामेस्सामी’’ति चिन्तेसि, अरियसावका च नाम पियधम्मस्सवना होन्ति. अथस्स एतदहोसि – ‘‘अज्ज मय्हं जेट्ठभातिकस्स धम्मसेनापतित्थेरस्स सन्तिकं गन्त्वा धम्मरतिया वीतिनामेस्सामी’’ति. गच्छन्तो पन एककोव अगन्त्वा ‘‘मय्हं पियसहायं महाकस्सपत्थेरं गहेत्वा गमिस्सामी’’ति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा येनायस्मा महाकस्सपो तेनुपसङ्कमि.

एवमावुसोति खो आयस्मा महाकस्सपोति थेरोपि यस्मा पियधम्मस्सवनोव अरियसावको, तस्मा तस्स वचनं सुत्वा गच्छावुसो, त्वं, मय्हं सीसं वा रुज्जति पिट्ठि वाति किञ्चि लेसापदेसं अकत्वा तुट्ठहदयोव, ‘‘एवमावुसो’’तिआदिमाह. पटिस्सुत्वा च निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महामोग्गल्लानं अनुबन्धि. तस्मिं समये द्वे महाथेरा पटिपाटिया ठितानि द्वे चन्दमण्डलानि विय, द्वे सूरियमण्डलानि विय, द्वे छद्दन्तनागराजानो विय, द्वे सीहा विय, द्वे ब्यग्घा विय च विरोचिंसु. अनुरुद्धत्थेरोपि तस्मिं समये दिवाट्ठाने निसिन्नो द्वे महाथेरे सारिपुत्तत्थेरस्स सन्तिकं गच्छन्ते दिस्वा पच्छिमलोकधातुं ओलोकेन्तो सूरियं वनन्तं पविसन्तं विय, पाचीनलोकधातुं ओलोकेन्तो चन्दं वनन्ततो उग्गच्छन्तं विय, सालवनं ओलोकेन्तो सब्बपालिफुल्लमेव सालवनञ्च दिस्वा अज्ज उपोसथदिवसो, इमे च मे जेट्ठभातिका धम्मसेनापतिस्स सन्तिकं गच्छन्ति, महन्तेन धम्मस्सवनेन भवितब्बं, अहम्पि धम्मस्सवनस्स भागी भविस्सामीति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महाथेरानं पदानुपदिको हुत्वा निक्खमि. तेन वुत्तं – ‘‘अथ खो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसू’’ति. उपसङ्कमिंसूति. पटिपाटिया ठिता तयो चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु.

३३३. एवं उपसङ्कमन्ते पन ते महाथेरे आयस्मा आनन्दो अत्तनो दिवाट्ठाने निसिन्नोयेव दिस्वा, ‘‘अज्ज महन्तं धम्मस्सवनं भविस्सति, मयापि तस्स भागिना भवितब्बं, न खो पन एककोव गमिस्सामि, मय्हं पियसहायम्पि रेवतत्थेरं गहेत्वा गमिस्सामी’’ति सब्बं महामोग्गल्लानस्स महाकस्सपस्स अनुरुद्धस्स उपसङ्कमने वुत्तनयेनेव वित्थारतो वेदितब्बं. इति ते द्वे जना पटिपाटिया ठिता द्वे चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु. तेन वुत्तं – ‘‘अद्दसा खो आयस्मा सारिपुत्तो’’तिआदि. दिस्वान आयस्मन्तं आनन्दं एतदवोचाति दूरतोव दिस्वा अनुक्कमेन कथाउपचारं सम्पत्तमेतं, ‘‘एतु खो आयस्मा’’तिआदिवचनं अवोच. रमणीयं, आवुसोति एत्थ दुविधं रामणेय्यकं वनरामणेय्यकं पुग्गलरामणेय्यकञ्च. तत्थ वनं नाम नागसलळसालचम्पकादीहि सञ्छन्नं होति बहलच्छायं पुप्फफलूपगं विविधरुक्खं उदकसम्पन्नं गामतो निस्सटं, इदं वनरामणेय्यकं नाम. यं सन्धाय वुत्तं –

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति. (ध. प. ९९);

वनं पन सचेपि उज्जङ्गले होति निरुदकं विरलच्छायं कण्टकसमाकिण्णं, बुद्धादयोपेत्थ अरिया विहरन्ति, इदं पुग्गलरामणेय्यकं नाम. यं सन्धाय वुत्तं –

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८);

इध पन तं दुविधम्पि लब्भति. तदा हि गोसिङ्गसालवनं सब्बपालिफुल्लं होति कुसुमगन्धसुगन्धं, सदेवके चेत्थ लोके अग्गपुग्गलो सम्मासम्बुद्धो तिंससहस्समत्तेहि अभिञ्ञातभिक्खूहि सद्धिं विहरति. तं सन्धाय वुत्तं – ‘‘रमणीयं, आवुसो आनन्द, गोसिङ्गसालवन’’न्ति.

दोसिनाति दोसापगता, अब्भं महिका धूमो रजो राहूति इमेहि पञ्चहि उपक्किलेसेहि विरहिताति वुत्तं होति. सब्बपालिफुल्लाति सब्बत्थ पालिफुल्ला, मूलतो पट्ठाय याव अग्गा अपुप्फितट्ठानं नाम नत्थि. दिब्बा मञ्ञे गन्धा सम्पवन्तीति दिब्बा मन्दारपुप्फकोविळारपारिच्छत्तकचन्दनचुण्णगन्धा विय समन्ता पवायन्ति, सक्कसुयासन्तुसितनिम्मानरतिपरनिम्मितमहाब्रह्मानं ओतिण्णट्ठानं विय वायन्तीति वुत्तं होति.

कथंरूपेन, आवुसो आनन्दाति आनन्दत्थेरो तेसं पञ्चन्नं थेरानं सङ्घनवकोव. कस्मा थेरो तंयेव पठमं पुच्छतीति? ममायितत्ता. ते हि द्वे थेरा अञ्ञमञ्ञं ममायिंसु. सारिपुत्तत्थेरो, ‘‘मया कत्तब्बं सत्थु उपट्ठानं करोती’’ति आनन्दत्थेरं ममायि. आनन्दत्थेरो भगवतो सावकानं अग्गोति सारिपुत्तत्थेरं ममायि, कुलदारके पब्बाजेत्वा सारिपुत्तत्थेरस्स सन्तिके उपज्झं गण्हापेसि. सारिपुत्तत्थेरोपि तथेव अकासि. एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्च भिक्खुसतानि अहेसुं. आयस्मा आनन्दो पणीतानि चीवरादीनिपि लभित्वा थेरस्सेव देति.

एको किर ब्राह्मणो चिन्तेसि – ‘‘बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती’’ति? सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि. भगवा आह – ‘‘सचेसि, ब्राह्मण, धम्मरतनं पूजितुकामो, एकं बहुस्सुतं पूजेही’’ति बहुस्सुतं, भन्ते, आचिक्खथाति भिक्खुसङ्घं पुच्छति. सो भिक्खुसङ्घं उपसङ्कमित्वा बहुस्सुतं, भन्ते, आचिक्खथाति आह. आनन्दत्थेरो ब्राह्मणाति. ब्राह्मणो थेरं सहस्सग्घनिकेन चीवरेन पूजेसि. थेरो तं गहेत्वा भगवतो सन्तिकं अगमासि. भगवा ‘‘कुतो, आनन्द, लद्ध’’न्ति आह. एकेन, भन्ते, ब्राह्मणेन दिन्नं, इदं पनाहं आयस्मतो सारिपुत्तस्स दातुकामोति. देहि, आनन्दाति. चारिकं पक्कन्तो, भन्तेति. आगतकाले देहीति. सिक्खापदं, भन्ते, पञ्ञत्तन्ति. कदा पन सारिपुत्तो आगमिस्सतीति? दसाहमत्तेन, भन्तेति. ‘‘अनुजानामि, आनन्द, दसाहपरमं अतिरेकचीवरं निक्खिपितु’’न्ति (पारा. ४६१; महाव. ३४७) सिक्खापदं पञ्ञपेसि. सारिपुत्तत्थेरोपि तथेव यंकिञ्चि मनापं लभति, तं आनन्दत्थेरस्स देति. एवं ते थेरा अञ्ञमञ्ञं ममायिंसु, इति ममायितत्ता पठमं पुच्छि.

अपिच अनुमतिपुच्छा नामेसा खुद्दकतो पट्ठाय पुच्छितब्बा होति. तस्मा थेरो चिन्तेसि – ‘‘अहं पठमं आनन्दं पुच्छिस्सामि, आनन्दो अत्तनो पटिभानं ब्याकरिस्सति. ततो रेवतं, अनुरुद्धं, महाकस्सपं, महामोग्गल्लानं पुच्छिस्सामि. महामोग्गल्लानो अत्तनो पटिभानं ब्याकरिस्सति. ततो पञ्चपि थेरा मं पुच्छिस्सन्ति, अहम्पि अत्तनो पटिभानं ब्याकरिस्सामी’’ति. एत्तावतापि अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता न भविस्सति, अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. यथा हि जनपदम्हि उप्पन्नो अट्टो गामभोजकं पापुणाति, तस्मिं निच्छितुं असक्कोन्ते जनपदभोजकं पापुणाति, तस्मिं असक्कोन्ते महाविनिच्छयअमच्चं, तस्मिं असक्कोन्ते सेनापतिं, तस्मिं असक्कोन्ते उपराजं, तस्मिं विनिच्छितुं असक्कोन्ते राजानं पापुणाति, रञ्ञा विनिच्छितकालतो पट्ठाय अट्टो अपरापरं न सञ्चरति, राजवचनेनेव छिज्जति. एवमेवं अहञ्हि पठमं आनन्दं पुच्छिस्सामि…पे… अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. एवं अनुमतिपुच्छं पुच्छन्तो थेरो पठमं आनन्दत्थेरं पुच्छि.

बहुस्सुतो होतीति बहु अस्स सुतं होति, नवङ्गं सत्थुसासनं पाळिअनुसन्धिपुब्बापरवसेन उग्गहितं होतीति अत्थो. सुतधरोति सुतस्स आधारभूतो. यस्स हि इतो गहितं इतो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम. यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम. सुतसन्निचयोति सुतस्स सन्निचयभूतो. यथा हि सुतं हदयमञ्जूसाय सन्निचितं सिलायं लेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च अज्झोसाय तिट्ठति, अयं सुतसन्निचयो नाम. धाताति ठिता पगुणा. एकच्चस्स हि उग्गहितं बुद्धवचनं धातं पगुणं निच्चलितं न होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते सज्झायित्वा संसन्दित्वा समनुग्गाहित्वा जानिस्सामीति वदति. एकच्चस्स धातं पगुणं भवङ्गसोतसदिसं होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते उद्धरित्वा तमेव कथेति. तं सन्धाय वुत्तं ‘‘धाता’’ति.

वचसा परिचिताति सुत्तदसक-वग्गदसक-पण्णासदसकानं वसेन वाचाय सज्झायिता. मनसानुपेक्खिताति चित्तेन अनुपेक्खिता, यस्स वाचाय सज्झायितं बुद्धवचनं मनसा चिन्तेन्तस्स तत्थ तत्थ पाकटं होति. महादीपं जालेत्वा ठितस्स रूपगतं विय पञ्ञायति. तं सन्धाय वुत्तं – ‘‘वचसा परिचिता मनसानुपेक्खिता’’ति. दिट्ठिया सुप्पटिविद्धाति अत्थतो च कारणतो च पञ्ञाय सुप्पटिविद्धा. परिमण्डलेहि पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जनं, तं अक्खरपारिपूरिं कत्वा दसविधब्यञ्जनबुद्धियो अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति, एवरूपेहि पदब्यञ्जनेहीति अत्थो. अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खपित्वा अञ्ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओहारेति, एवमिदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति. निक्खित्तसुत्तं पन निक्खत्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति. यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा पाळिया अनुसन्धिञ्च पुब्बापरञ्च अमक्खेन्तो आचरियेहि दिन्ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय, गम्भीरमातिकाय उदकं पेसेन्तो विय, पदं कोट्टेन्तो सिन्धवाजानीयो विय गच्छति, तस्स कथा परिमण्डला नाम होति. एवरूपिं कथं सन्धाय – ‘‘परिमण्डलेहि पदब्यञ्जनेही’’ति वुत्तं.

अनुप्पबन्धेहीति एत्थ यो भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो विय, पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव अग्गहितं अग्गहितमेव च कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठपेन्तो विय तत्थ तत्थ पहरन्तो ओसापेन्तो ओहाय गच्छति. योपि धम्मं कथेन्तो कालेन सीघं कालेन दन्धं कालेन महासद्दं कालेन खुद्दकसद्दं करोति. यथा पेतग्गि कालेन जलति, कालेन निब्बायति, एवमेव इध पेतग्गिधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुनप्पुनं आरभति. योपि कथेन्तो तत्थ तत्थ वित्थायति, नित्थुनन्तो कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा अप्पबन्धा नाम होति. यो पन सुत्तं आरभित्वा आचरियेहि दिन्ननये ठितो अच्छिन्नधारं कत्वा नदीसोतं विय पवत्तेति, आकासगङ्गतो भस्समानं उदकं विय निरन्तरं कथं पवत्तेति, तस्स कथा अनुप्पबन्धा होति. तं सन्धाय वुत्तं ‘‘अनुप्पबन्धेही’’ति. अनुसयसमुग्घातायाति सत्तन्नं अनुसयानं समुग्घातत्थाय. एवरूपेनाति एवरूपेन बहुस्सुतेन भिक्खुना तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा सङ्घाटिकण्णेन वा सङ्घाटिकण्णं, पल्लङ्केन वा पल्लङ्कं आहच्च निसिन्नेन गोसिङ्गसालवनं सोभेय्य. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.

३३४. पटिसल्लानं अस्स आरामोति पटिसल्लानारामो. पटिसल्लाने रतोति पटिसल्लानरतो.

३३५. सहस्सं लोकानन्ति सहस्सं लोकधातूनं. एत्तकञ्हि थेरस्स धुवसेवनं आवज्जनपटिबद्धं, आकङ्खमानो पन थेरो अनेकानिपि चक्कवाळसहस्सानि वोलोकेतियेव. उपरिपासादवरगतोति सत्तभूमकस्स वा नवभूमकस्स वा पासादवरस्स उपरि गतो. सहस्सं नेमिमण्डलानं वोलोकेय्याति पासादपरिवेणे नाभिया पतिट्ठितानं नेमिवट्टिया नेमिवट्टिं आहच्च ठितानं नेमिमण्डलानं सहस्सं वातपानं विवरित्वा ओलोकेय्य, तस्स नाभियोपि पाकटा होन्ति, अरापि अरन्तरानिपि नेमियोपि. एवमेव खो, आवुसोति, आवुसो, एवं अयम्पि दिब्बचक्खुको भिक्खु दिब्बेन चक्खुना अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. तस्स पासादे ठितपुरिसस्स चक्कनाभियो विय चक्कवाळसहस्से सिनेरुसहस्सं पाकटं होति. अरा विय दीपा पाकटा होन्ति. अरन्तरानि विय दीपट्ठितमनुस्सा पाकटा होन्ति. नेमियो विय चक्कवाळपब्बता पाकटा होन्ति.

३३६. आरञ्ञिकोति समादिण्णअरञ्ञधुतङ्गो. सेसपदेसुपि एसेव नयो.

३३७. नो च संसादेन्तीति न ओसादेन्ति. सहेतुकञ्हि सकारणं कत्वा पञ्हं पुच्छितुं विस्सज्जितुम्पि असक्कोन्तो संसादेति नाम. एवं न करोन्तीति अत्थो. पवत्तिनी होतीति नदीसोतोदकं विय पवत्तति.

३३८. याय विहारसमापत्तियाति याय लोकियाय विहारसमापत्तिया, याय लोकुत्तराय विहारसमापत्तिया.

३३९. साधु साधु सारिपुत्ताति अयं साधुकारो आनन्दत्थेरस्स दिन्नो. सारिपुत्तत्थेरेन पन सद्धिं भगवा आलपति. एस नयो सब्बत्थ. यथा तं आनन्दोवाति यथा आनन्दोव सम्मा ब्याकरणमानो ब्याकरेय्य, एवं ब्याकतं आनन्देन अत्तनो अनुच्छविकमेव, अज्झासयानुरूपमेव ब्याकतन्ति अत्थो. आनन्दत्थेरो हि अत्तनापि बहुस्सुतो, अज्झासयोपिस्स एवं होति – ‘‘अहो वत सासने सब्रह्मचारी बहुस्सुता भवेय्यु’’न्ति. कस्मा? बहुस्सुतस्स हि कप्पियाकप्पियं सावज्जानवज्जं, गरुकलहुकं सतेकिच्छातेकिच्छं पाकटं होति. बहुस्सुतो उग्गहितबुद्धवचनं आवज्जित्वा इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गफलनिब्बानानीति सीलस्स आगतट्ठाने सीलं पूरेत्वा, समाधिस्स आगतट्ठाने समाधिं पूरेत्वा विपस्सनाय आगतट्ठाने विपस्सनागब्भं गण्हापेत्वा मग्गं भावेत्वा फलं सच्छिकरोति. तस्मा थेरस्स एवं अज्झासयो होति – ‘‘अहो वत सब्रह्मचारी एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये उग्गहेत्वा आवज्जन्ता सीलादीनं आगतट्ठानेसु सीलादीनि परिपूरेत्वा अनुक्कमेन मग्गफलनिब्बानानि सच्छिकरेय्यु’’न्ति. सेसवारेसुपि एसेव नयो.

३४०. आयस्मा हि रेवतो झानज्झासयो झानाभिरतो, तस्मास्स एवं होति – ‘‘अहो वत सब्रह्मचारी एकिका निसीदित्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.

३४१. आयस्मा अनुरुद्धो दिब्बचक्खुको, तस्स एवं होति – ‘‘अहो वत सब्रह्मचारी आलोकं वड्ढेत्वा दिब्बेन चक्खुना अनेकेसु चक्कवाळसहस्सेसु चवमाने च उपपज्जमाने च सत्ते दिस्वा वट्टभयेन चित्तं संवेजेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.

३४२. आयस्मा महाकस्सपो धुतवादो, तस्स एवं होति – ‘‘अहो वत सब्रह्मचारी धुतवादा हुत्वा धुतङ्गानुभावेन पच्चयतण्हं मिलापेत्वा अपरेपि नानप्पकारे किलेसे धुनित्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.

३४३. आयस्मा महामोग्गल्लानो समाधिपारमिया मत्थकं पत्तो, सुखुमं पन चित्तन्तरं खन्धन्तरं धात्वन्तरं आयतनन्तरं झानोक्कन्तिकं आरम्मणोक्कन्तिकं अङ्गववत्थानं आरम्मणववत्थानं अङ्गसङ्कन्ति आरम्मणसङ्कन्ति एकतोवड्ढनं उभतोवड्ढनन्ति आभिधम्मिकधम्मकथिकस्सेव पाकटं. अनाभिधम्मिको हि धम्मं कथेन्तो – ‘‘अयं सकवादो अयं परवादो’’ति न जानाति. सकवादं दीपेस्सामीति परवादं दीपेति, परवादं दीपेस्सामीति सकवादं दीपेति, धम्मन्तरं विसंवादेति. आभिधम्मिको सकवादं सकवादनियामेनेव, परवादं परवादनियामेनेव दीपेति, धम्मन्तरं न विसंवादेति. तस्मा थेरस्स एवं होति – ‘‘अहो वत सब्रह्मचारी आभिधम्मिका हुत्वा सुखुमेसु ठानेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.

३४४. आयस्मा सारिपुत्तो पञ्ञापारमिया मत्थकं पत्तो, पञ्ञवायेव च चित्तं अत्तनो वसे वत्तेतुं सक्कोति, न दुप्पञ्ञो. दुप्पञ्ञो हि उप्पन्नस्स चित्तस्स वसे वत्तेत्वा इतो चितो च विप्फन्दित्वापि कतिपाहेनेव गिहिभावं पत्वा अनयब्यसनं पापुणाति. तस्मा थेरस्स एवं होति – ‘‘अहो वत सब्रह्मचारी अचित्तवसिका हुत्वा चित्तं अत्तनो वसे वत्तेत्वा सब्बानस्स विसेवितविप्फन्दितानि भञ्जित्वा ईसकम्पि बहि निक्खमितुं अदेन्ता विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्यु’’न्ति. तस्मा एवं ब्याकासि.

३४५. सब्बेसं वो, सारिपुत्त, सुभासितं परियायेनाति सारिपुत्त, यस्मा सङ्घारामस्स नाम बहुस्सुतभिक्खूहिपि सोभनकारणं अत्थि, झानाभिरतेहिपि, दिब्बचक्खुकेहिपि, धुतवादेहिपि, आभिधम्मिकेहिपि, अचित्तवसिकेहिपि सोभनकारणं अत्थि. तस्मा सब्बेसं वो सुभासितं परियायेन, तेन तेन कारणेन सुभासितमेव, नो दुब्भासितं. अपिच ममपि सुणाथाति अपिच ममपि वचनं सुणाथ. न तावाहं इमं पल्लङ्कं भिन्दिस्सामीति न ताव अहं इमं चतुरङ्गवीरियं अधिट्ठाय आभुजितं पल्लङ्कं भिन्दिस्सामि, न मोचेस्सामीति अत्थो. इदं किर भगवा परिपाकगते ञाणे रज्जसिरिं पहाय कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं आरुय्ह चतुरङ्गवीरियं अधिट्ठाय अपराजितपल्लङ्कं आभुजित्वा दळ्हसमादानो हुत्वा निसिन्नो तिण्णं मारानं मत्थकं भिन्दित्वा पच्चूससमये दससहस्सिलोकधातुं उन्नादेन्तो सब्बञ्ञुतञ्ञाणं पटिविज्झि, तं अत्तनो महाबोधिपल्लङ्कं सन्धाय एवमाह. अपिच पच्छिमं जनतं अनुकम्पमानोपि पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. पस्सति हि भगवा – ‘‘अनागते एवं अज्झासया कुलपुत्ता इति पटिसञ्चिक्खिस्सन्ति, ‘भगवा महागोसिङ्गसुत्तं कथेन्तो इध, सारिपुत्त, भिक्खु पच्छाभत्तं…पे… एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति आह, मयं भगवतो अज्झासयं गण्हिस्सामा’ति पच्छाभत्तं पिण्डपातपटिक्कन्ता चतुरङ्गवीरियं अधिट्ठाय दळ्हसमादाना हुत्वा ‘अरहत्तं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामा’ति समणधम्मं कातब्बं मञ्ञिस्सन्ति, ते एवं पटिपन्ना कतिपाहेनेव जातिजरामरणस्स अन्तं करिस्सन्ती’’ति, इमं पच्छिमं जनतं अनुकम्पमानो पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति, सारिपुत्त, एवरूपेन भिक्खुना निप्परियायेनेव गोसिङ्गसालवनं सोभेय्याति यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महागोसिङ्गसुत्तवण्णना निट्ठिता.

३. महागोपालकसुत्तवण्णना

३४६. एवं मे सुतन्ति महागोपालकसुत्तं. तत्थ तिस्सो कथा एकनाळिका, चतुरस्सा, निसिन्नवत्तिकाति. तत्थ पाळिं वत्वा एकेकपदस्स अत्थकथनं एकनाळिका नाम. अपण्डितं गोपालकं दस्सेत्वा, अपण्डितं भिक्खुं दस्सेत्वा, पण्डितं गोपालकं दस्सेत्वा, पण्डितं भिक्खुं दस्सेत्वाति चतुक्कं बन्धित्वा कथनं चतुरस्सा नाम. अपण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, अपण्डितं भिक्खुं दस्सेत्वा परियोसानगमनं, पण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, पण्डितं भिक्खुं दस्सेत्वा परियोसानगमनन्ति अयं निसिन्नवत्तिका नाम. अयं इध सब्बाचरियानं आचिण्णा.

एकादसहि, भिक्खवे, अङ्गेहीति एकादसहि अगुणकोट्ठासेहि. गोगणन्ति गोमण्डलं. परिहरितुन्ति परिग्गहेत्वा विचरितुं. फातिं कातुन्ति वड्ढिं आपादेतुं. इधाति इमस्मिं लोके. न रूपञ्ञू होतीति गणनतो वा वण्णतो वा रूपं न जानाति. गणनतो न जानाति नाम अत्तनो गुन्नं सतं वा सहस्सं वाति सङ्ख्यं न जानाति. सो गावीसु हटासु वा पलातासु वा गोगणं गणेत्वा, अज्ज एत्तिका न दिस्सन्तीति द्वे तीणि गामन्तरानि वा अटविं वा विचरन्तो न परियेसति, अञ्ञेसं गावीसु अत्तनो गोगणं पविट्ठासुपि गोगणं गणेत्वा, ‘‘इमा एत्तिका गावो न अम्हाक’’न्ति यट्ठिया पोथेत्वा न नीहरति, तस्स नट्ठा गावियो नट्ठाव होन्ति. परगावियो गहेत्वा विचरन्तं गोसामिका दिस्वा, ‘‘अयं एत्तकं कालं अम्हाकं धेनुं गण्हाती’’ति तज्जेत्वा अत्तनो गावियो गहेत्वा गच्छन्ति. तस्स गोगणोपि परिहायति, पञ्चगोरसपरिभोगतोपि परिबाहिरो होति. वण्णतो न जानाति नाम – ‘‘एत्तिका गावो सेता, एत्तिका रत्ता, एत्तिका काळा, एत्तिका कबरा एत्तिका नीला’’ति न जानाति, सो गावीसु हटासु वा…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.

न लक्खणकुसलो होतीति गावीनं सरीरे कतं धनुसत्तिसूलादिभेदं लक्खणं न जानाति, सो गावीसु हटासु वा पलातासु वा अज्ज असुकलक्खणा च असुकलक्खणा च गावो न दिस्सन्ति…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.

न आसाटिकं हारेताति गुन्नं खाणुकण्टकादीहि पहटट्ठानेसु वणो होति. तत्थ नीलमक्खिका अण्डकानि पातेन्ति, तेसं आसाटिकाति नाम. तानि दण्डेन अपनेत्वा भेसज्जं दातब्बं होति. बालो गोपालको तथा न करोति, तेन वुत्तं – ‘‘न आसाटिकं हारेता होती’’ति. तस्स गुन्नं वणा वड्ढन्ति, गम्भीरा होन्ति, पाणका कुच्छिं पविसन्ति, गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्कोन्ति. तत्थ गुन्नं खीरं छिज्जति, गोणानं जवो हायति, उभयेसं जीवितन्तरायो होति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.

न वणं पटिच्छादेता होतीति गुन्नं वुत्तनयेनेव सञ्जातो वणो भेसज्जं दत्वा वाकेन वा चीरकेन वा बन्धित्वा पटिच्छादेतब्बो होति. बालो गोपालको तथा न करोति, अथस्स गुन्नं वणेहि यूसा पग्घरन्ति, ता अञ्ञमञ्ञं निघंसेन्ति, तेन अञ्ञेसम्पि वणा जायन्ति. एवं गावो गेलञ्ञाभिभूता नेव यावदत्थं तिणानि खादितुं…पे… परिबाहिरो होति.

न धूमं कत्ता होतीति अन्तोवस्से डंसमकसादीनं उस्सन्नकाले गोगणे वजं पविट्ठे तत्थ तत्थ धूमो कातब्बो होति, अपण्डितो गोपालको तं न करोति. गोगणो सब्बरत्तिं डंसादीहि उपद्दुतो निद्दं अलभित्वा पुनदिवसे अरञ्ञे तत्थ तत्थ रुक्खमूलादीसु निपज्जित्वा निद्दायति, नेव यावदत्थं तिणानि खादितुं…पे… पञ्चगोरसपरिभोगतोपि परिबाहिरो होति.

न तित्थं जानातीति तित्थं समन्ति वा विसमन्ति वा सगाहन्ति वा निग्गाहन्ति वा न जानाति, सो अतित्थेन गावियो ओतारेति. तासं विसमतित्थे पासाणादीनि अक्कमन्तीनं पादा भिज्जन्ति, सगाहं गम्भीरं तित्थं ओतिण्णा कुम्भीलादयो गाहा गण्हन्ति. अज्ज एत्तिका गावो नट्ठा, अज्ज एत्तिकाति वत्तब्बतं आपज्जति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.

पीतं जानातीति पीतम्पि अपीतम्पि न जानाति. गोपालकेन हि ‘‘इमाय गाविया पीतं, इमाय न पीतं, इमाय पानीयतित्थे ओकासो लद्धो, इमाय न लद्धो’’ति एवं पीतापीतं जानितब्बं होति. अयं पन दिवसभागं अरञ्ञे गोगणं रक्खित्वा पानीयं पायेस्सामीति नदिं वा तळाकं वा गहेत्वा गच्छति. तत्थ महाउसभा च अनुउसभा च बलवगावियो च दुब्बलानि चेव महल्लकानि च गोरूपानि सिङ्गेहि वा फासुकाहि वा पहरित्वा अत्तनो ओकासं कत्वा ऊरुप्पमाणं उदकं पविसित्वा यथाकामं पिवन्ति. अवसेसा ओकासं अलभमाना तीरे ठत्वा कललमिस्सकं उदकं पिवन्ति, अपीता एव वा होन्ति. अथ ने गोपालको पिट्ठियं पहरित्वा पुन अरञ्ञं पवेसेति, तत्थ अपीतगावियो पिपासाय सुक्खमाना यावदत्थं तिणानि खादितुं न सक्कोन्ति, तत्थ गुन्नं खीरं छिज्जति, गोणानं जवो हायति…पे… परिबाहिरो होति.

न वीथिं जानातीति ‘‘अयं मग्गो समो खेमो, अयं विसमो सासङ्को सप्पटिभयो’’ति न जानाति. सो समं खेमं मग्गं वज्जेत्वा गोगणं इतरं मग्गं पटिपादेति, तत्थ गावो सीहब्यग्घादीनं गन्धेन चोरपरिस्सयेन वा अभिभूता भन्तमिगसप्पटिभागा गीवं उक्खिपित्वा तिट्ठन्ति, नेव यावदत्थं तिणानि खादन्ति, न पानीयं पिवन्ति, तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.

न गोचरकुसलो होतीति गोपालकेन हि गोचरकुसलेन भवितब्बं, पञ्चाहिकवारो वा सत्ताहिकवारो वा जानितब्बो, एकदिसाय गोगणं चारेत्वा पुनदिवसे तत्थ न चारेतब्बो. महता हि गोगणेन चिण्णट्ठानं भेरितलं विय सुद्धं होति नित्तिणं, उदकम्पि आलुळीयति. तस्मा पञ्चमे वा सत्तमे वा दिवसे पुन तत्थ चारेतुं वट्टति, एत्तकेन हि तिणम्पि पटिविरुहति, उदकम्पि पसीदति. अयं पन इमं पञ्चाहिकवारं वा सत्ताहिकवारं वा न जानाति, दिवसे दिवसे रक्खितट्ठानेयेव रक्खति. अथस्स गोगणो हरिततिणं न लभति, सुक्खतिणं खादन्तो कललमिस्सकं उदकं पिवति, तत्थ गुन्नं खीरं छिज्जति…पे… परिबाहिरो होति.

अनवसेसदोही च होतीति पण्डितगोपालकेन याव वच्छकस्स मंसलोहितं सण्ठाति, ताव एकं द्वे थने ठपेत्वा सावसेसदोहिना भवितब्बं. अयं वच्छकस्स किञ्चि अनवसेसेत्वा दुहति, खीरपको वच्छो खीरपिपासाय सुक्खति, सण्ठातुं असक्कोन्तो कम्पमानो मातु पुरतो पतित्वा कालङ्करोति. माता पुत्तकं दिस्वा, ‘‘मय्हं पुत्तको अत्तनो मातुखीरं पातुम्पि न लभती’’ति पुत्तसोकेन न यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्कोति, थनेसु खीरं छिज्जति. एवमस्स गोगणोपि परिहायति, पञ्चगोरसतोपि परिबाहिरो होति.

गुन्नं पितुट्ठानं करोन्तीति गोपितरो. गावो परिणयन्ति यथारुचिं गहेत्वा गच्छन्तीति गोपरिणायका. न अतिरेकपूजायाति पण्डितो हि गोपालको एवरूपे उसभे अतिरेकपूजाय पूजेति, पणीतं गोभत्तं देति, गन्धपञ्चङ्गुलिकेहि मण्डेति, मालं पिलन्धेति, सिङ्गे सुवण्णरजतकोसके च धारेति, रत्तिं दीपं जालेत्वा चेलवितानस्स हेट्ठा सयापेति. अयं पन ततो एकसक्कारम्पि न करोति, उसभा अतिरेकपूजं अलभमाना गोगणं न रक्खन्ति, परिस्सयं न वारेन्ति. एवमस्स गोगणो परिहायति, पञ्चगोरसतो परिबाहिरो होति.

३४७. इधाति इमस्मिं सासने. न रूपञ्ञू होतीति, ‘‘चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति एवं वुत्तरूपं द्वीहाकारेहि न जानाति गणनतो वा समुट्ठानतो वा. गणनतो न जानाति नाम, ‘‘चक्खायतनं, सोत-घान-जिव्हा-कायायतनं, रूप-सद्द-गन्ध-रस-फोट्ठब्बायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, आपोधातु, रूपस्स लहुता, मुदुता, कम्मञ्ञता, उपचयो, सन्तति, जरता, रूपस्स अनिच्चता, कबळीकारो आहारो’’ति एवं पाळियं आगता पञ्चवीसति रूपकोट्ठासाति न जानाति. सेय्यथापि सो गोपालको गणनतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो गणनतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा रूपारूपं परिग्गहेत्वा पच्चयं सल्लक्खेत्वा लक्खणं आरोपेत्वा कम्मट्ठानं मत्थकं पापेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने सीलसमाधिविपस्सनामग्गफलनिब्बानेहि न वड्ढति, यथा च सो गोपालको पञ्चहि गोरसेहि परिबाहिरो होति, एवं असेक्खेन सीलक्खन्धेन, असेक्खेन समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनक्खन्धेनाति पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.

समुट्ठानतो न जानाति नाम, ‘‘एत्तकं रूपं एकसमुट्ठानं, एत्तकं द्विसमुट्ठानं, एत्तकं तिसमुट्ठानं, एत्तकं चतुसमुट्ठानं, एत्तकं न कुतोचिसमुट्ठाती’’ति न जानाति. सेय्यथापि सो गोपालको वण्णतो गुन्नं रूपं न जानाति, तथूपमो अयं भिक्खु. सो समुट्ठानतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा…पे… परिबाहिरो होति.

न लक्खणकुसलो होतीति कम्मलक्खणो बालो, कम्मलक्खणो पण्डितोति एवं वुत्तं कुसलाकुसलं कम्मं पण्डितबाललक्खणन्ति न जानाति. सो एवं अजानन्तो बाले वज्जेत्वा पण्डिते न सेवति, बाले वज्जेत्वा पण्डिते असेवन्तो कप्पियाकप्पियं कुसलाकुसलं सावज्जानवज्जं गरुकलहुकं सतेकिच्छअतेकिच्छं कारणाकारणं न जानाति; तं अजानन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने यथावुत्तेहि सीलादीहि न वड्ढति, गोपालको विय च पञ्चहि गोरसेहि पञ्चहि धम्मक्खन्धेहि परिबाहिरो होति.

न आसाटिकं हारेता होतीति उप्पन्नं कामवितक्कन्ति एवं वुत्ते कामवितक्कादिके न विनोदेति, सो इमं अकुसलवितक्कं आसाटिकं अहारेत्वा वितक्कवसिको हुत्वा विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति, सो यथा तस्स गोपालकस्स…पे… परिबाहिरो होति.

न वणं पटिच्छादेता होतीति चक्खुना रूपं दिस्वा निमित्तग्गाही होतीतिआदिना नयेन सब्बारम्मणेसु निमित्तं गण्हन्तो यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेति. सो विवटद्वारो विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न धूमं कत्ता होतीति सो गोपालको धूमं विय धम्मदेसनाधूमं न करोति, धम्मकथं वा सरभञ्ञं वा उपनिसिन्नकथं वा अनुमोदनं वा न करोति. ततो नं मनुस्सा बहुस्सुतो गुणवाति न जानन्ति, ते गुणागुणं अजानन्ता चतूहि पच्चयेहि सङ्गहं न करोन्ति. सो पच्चयेहि किलममानो बुद्धवचनं सज्झायं कातुं वत्तपटिपत्तिं पूरेतुं कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न तित्थं जानातीति तित्थभूते बहुस्सुतभिक्खू न उपसङ्कमति, उपसङ्कमन्तो, ‘‘इदं, भन्ते, ब्यञ्जनं कथं रोपेतब्बं, इमस्स भासितस्स को अत्थो, इमस्मिं ठाने पाळि किं वदेति, इमस्मिं ठाने अत्थो किं दीपेती’’ति एवं न परिपुच्छति न परिपञ्हति, न जानापेतीति अत्थो. तस्स ते एवं अपरिपुच्छतो अविवटञ्चेव न विवरन्ति, भाजेत्वा न दस्सेन्ति, अनुत्तानीकतञ्च न उत्तानीकरोन्ति, अपाकटं न पाकटं करोन्ति. अनेकविहितेसु च कङ्खाठानियेसु धम्मेसूति अनेकविधासु कङ्खासु एकं कङ्खम्पि न पटिविनोदेन्ति. कङ्खा एव हि कङ्खाठानिया धम्मा नाम. तत्थ एकं कङ्खम्पि न नीहरन्तीति अत्थो. सो एवं बहुस्सुततित्थं अनुपसङ्कमित्वा सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति. यथा च सो गोपालको तित्थं न जानाति, एवं अयम्पि भिक्खु धम्मतित्थं न जानाति, अजानन्तो अविसये पञ्हं पुच्छति, अभिधम्मिकं उपसङ्कमित्वा कप्पियाकप्पियं पुच्छति, विनयधरं उपसङ्कमित्वा रूपारूपपरिच्छेदं पुच्छति. ते अविसये पुट्ठा कथेतुं न सक्कोन्ति, सो अत्तना सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न पीतं जानातीति यथा सो गोपालको पीतापीतं न जानाति, एवं धम्मूपसञ्हितं पामोज्जं न जानाति न लभति, सवनमयं पुञ्ञकिरियवत्थुं निस्साय आनिसंसं न विन्दति, धम्मस्सवनग्गं गन्त्वा सक्कच्चं न सुणाति, निसिन्नो निद्दायति, कथं कथेति, अञ्ञविहितको होति, सो सक्कच्चं धम्मं असुणन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

न वीथिं जानातीति सो गोपालको मग्गामग्गं विय, – ‘‘अयं लोकियो अयं लोकुत्तरो’’ति अरियं अट्ठङ्गिकं मग्गं यथाभूतं न पजानाति. अजानन्तो लोकियमग्गे अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.

न गोचरकुसलो होतीति सो गोपालको पञ्चाहिकवारे सत्ताहिकवारे विय चत्तारो सतिपट्ठाने, ‘‘इमे लोकिया इमे लोकुत्तरा’’ति यथाभूतं न पजानाति. अजानन्तो सुखुमट्ठानेसु अत्तनो ञाणं चरापेत्वा लोकियसतिपट्ठाने अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्कोति…पे… परिबाहिरो होति.

अनवसेसदोही च होतीति पटिग्गहणे मत्तं अजानन्तो अनवसेसं दुहति. निद्देसवारे पनस्स अभिहट्ठुं पवारेन्तीति अभिहरित्वा पवारेन्ति. एत्थ द्वे अभिहारा वाचाभिहारो च पच्चयाभिहारो च. वाचाभिहारो नाम मनुस्सा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति पवारेन्ति. पच्चयाभिहारो नाम वत्थादीनि वा तेलफाणितादीनि वा गहेत्वा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते, यावतकेन अत्थो’’ति वदन्ति. तत्र भिक्खु मत्तं न जानातीति भिक्खु तेसु पच्चयेसु पमाणं न जानाति, – ‘‘दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो वेदितब्बो’’ति रथविनीते वुत्तनयेन पमाणयुत्तं अग्गहेत्वा यं आहरन्ति, तं सब्बं गण्हातीति अत्थो. मनुस्सा विप्पटिसारिनो न पुन अभिहरित्वा पवारेन्ति. सो पच्चयेहि किलमन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोति…पे… परिबाहिरो होति.

ते न अतिरेकपूजाय पूजेता होतीति सो गोपालको महाउसभे विय ते थेरे भिक्खू इमाय आवि चेव रहो च मेत्ताय कायकम्मादिकाय अतिरेकपूजाय न पूजेति. ततो थेरा, – ‘‘इमे अम्हेसु गरुचित्तीकारं न करोन्ती’’ति नवके भिक्खू द्वीहि सङ्गहेहि न सङ्गण्हन्ति, न आमिससङ्गहेन चीवरेन वा पत्तेन वा पत्तपरियापन्नेन वा वसनट्ठानेन वा. किलमन्ते मिलायन्तेपि नप्पटिजग्गन्ति. पाळिं वा अट्ठकथं वा धम्मकथाबन्धं वा गुय्हगन्थं वा न सिक्खापेन्ति. नवका थेरानं सन्तिका सब्बसो इमे द्वे सङ्गहे अलभमाना इमस्मिं सासने पतिट्ठातुं न सक्कोन्ति. यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं सीलादीनि न वड्ढन्ति. यथा च सो गोपालको पञ्चहि गोरसेहि परिबाहिरो होति, एवं पञ्चहि धम्मक्खन्धेहि परिबाहिरा होन्ति. सुक्कपक्खो कण्हपक्खे वुत्तविपल्लासवसेन योजेत्वा वेदितब्बोति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महागोपालकसुत्तवण्णना निट्ठिता.

४. चूळगोपालकसुत्तवण्णना

३५०. एवं मे सुतन्ति चूळगोपालकसुत्तं. तत्थ उक्कचेलायन्ति एवंनामके नगरे. तस्मिं किर मापियमाने रत्तिं गङ्गासोततो मच्छो थलं पत्तो. मनुस्सा चेलानि तेलपातियं तेमेत्वा उक्का कत्वा मच्छं गण्हिंसु. नगरे निट्ठिते तस्स नामं करोन्ते अम्हेहि नगरट्ठानस्स गहितदिवसे चेलुक्काहि मच्छो गहितोति उक्कचेला-त्वेवस्स नामं अकंसु. भिक्खू आमन्तेसीति यस्मिं ठाने निसिन्नस्स सब्बा गङ्गा पाकटा हुत्वा पञ्ञायति, तादिसे वालिकुस्सदे गङ्गातित्थे सायन्हसमये महाभिक्खुसङ्घपरिवुतो निसीदित्वा महागङ्गं परिपुण्णं सन्दमानं ओलोकेन्तो, – ‘‘अत्थि नु खो इमं गङ्गं निस्साय कोचि पुब्बे वड्ढिपरिहानिं पत्तो’’ति आवज्जित्वा, पुब्बे एकं बालगोपालकं निस्साय अनेकसतसहस्सा गोगणा इमिस्सा गङ्गाय आवट्टे पतित्वा समुद्दमेव पविट्ठा, अपरं पन पण्डितगोपालकं निस्साय अनेकसतसहस्सगोगणस्स सोत्थि जाता वड्ढि जाता आरोग्यं जातन्ति अद्दस. दिस्वा इमं कारणं निस्साय भिक्खूनं धम्मं देसेस्सामीति चिन्तेत्वा भिक्खू आमन्तेसि.

मागधकोति मगधरट्ठवासी. दुप्पञ्ञजातिकोति निप्पञ्ञसभावो दन्धो महाजळो. असमवेक्खित्वाति असल्लक्खेत्वा अनुपधारेत्वा. पतारेसीति तारेतुं आरभि. उत्तरं तीरं सुविदेहानन्ति गङ्गाय ओरिमे तीरे मगधरट्ठं, पारिमे तीरे विदेहरट्ठं, गावो मगधरट्ठतो विदेहरट्ठं नेत्वा रक्खिस्सामीति उत्तरं तीरं पतारेसि. तं सन्धाय वुत्तं – ‘‘उत्तरं तीरं सुविदेहान’’न्ति. आमण्डलिकं करित्वाति मण्डलिकं कत्वा. अनयब्यसनं आपज्जिंसूति अवड्ढिं विनासं पापुणिंसु, महासमुद्दमेव पविसिंसु. तेन हि गोपालकेन गावो ओतारेन्तेन गङ्गाय ओरिमतीरे समतित्थञ्च विसमतित्थञ्च ओलोकेतब्बं अस्स, मज्झे गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानि सल्लक्खेतब्बानि अस्सु. तथा पारिमतीरे तीणि चत्तारि तित्थानि, इमस्मा तित्था भट्ठा इमं तित्थं गण्हिस्सन्ति, इमस्मा भट्ठा इमन्ति. अयं पन बालगोपालको ओरिमतीरे गुन्नं ओतरणतित्थं समं वा विसमं वा अनोलोकेत्वाव मज्झे गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानिपि असल्लक्खेत्वाव परतीरे चत्तारि पञ्च उत्तरणतित्थानि असमवेक्खित्वाव अतित्थेनेव गावो ओतारेसि. अथस्स महाउसभो जवनसम्पन्नताय चेव थामसम्पन्नताय च तिरियं गङ्गाय सोतं छेत्वा पारिमं तीरं पत्वा छिन्नतटञ्चेव कण्टकगुम्बगहनञ्च दिस्वा, ‘‘दुब्बिनिविट्ठमेत’’न्ति ञत्वा धुरग्ग-पतिट्ठानोकासम्पि अलभित्वा पटिनिवत्ति. गावो महाउसभो निवत्तो मयम्पि निवत्तिस्सामाति निवत्ता. महतो गोगणस्स निवत्तट्ठाने उदकं छिज्जित्वा मज्झे गङ्गाय आवट्टं उट्ठपेसि. गोगणो आवट्टं पविसित्वा समुद्दमेव पत्तो. एकोपि गोणो अरोगो नाम नाहोसि. तेनाह – ‘‘तत्थेव अनयब्यसनं आपज्जिंसू’’ति.

अकुसला इमस्स लोकस्साति इध लोके खन्धधातायतनेसु अकुसला अछेका, परलोकेपि एसेव नयो. मारधेय्यं वुच्चति तेभूमकधम्मा. अमारधेय्यं नव लोकुत्तरधम्मा. मच्चुधेय्यम्पि तेभूमकधम्माव. अमच्चुधेय्यं नव लोकुत्तरधम्मा. तत्थ अकुसला अछेका. वचनत्थतो पन मारस्स धेय्यं मारधेय्यं. धेय्यन्ति ठानं वत्थु निवासो गोचरो. मच्चुधेय्येपि एसेव नयो. तेसन्ति तेसं एवरूपानं समणब्राह्मणानं, इमिना छ सत्थारो दस्सिताति वेदितब्बा.

३५१. एवं कण्हपक्खं निट्ठपेत्वा सुक्कपक्खं दस्सेन्तो भूतपुब्बं, भिक्खवेतिआदिमाह. तत्थ बलवगावोति दन्तगोणे चेव धेनुयो च. दम्मगावोति दमेतब्बगोणे चेव अविजातगावो च. वच्छतरेति वच्छभावं तरित्वा ठिते बलववच्छे. वच्छकेति धेनुपके तरुणवच्छके. किसाबलकेति अप्पमंसलोहिते मन्दथामे. तावदेव जातकोति तंदिवसे जातको. मातुगोरवकेन वुय्हमानोति माता पुरतो पुरतो हुंहुन्ति गोरवं कत्वा सञ्ञं ददमाना उरेन उदकं छिन्दमाना गच्छति, वच्छको ताय गोरवसञ्ञाय धेनुया वा उरेन छिन्नोदकेन गच्छमानो ‘‘मातुगोरवकेन वुय्हमानो’’ति वुच्चति.

३५२. मारस्स सोतं छेत्वाति अरहत्तमग्गेन मारस्स तण्हासोतं छेत्वा. पारं गताति महाउसभा नदीपारं विय संसारपारं निब्बानं गता. पारं अगमंसूति महाउसभानं पारङ्गतक्खणे गङ्गाय सोतस्स तयो कोट्ठासे अतिक्कम्म ठिता महाउसभे पारं पत्ते दिस्वा तेसं गतमग्गं पटिपज्जित्वा पारं अगमंसु. पारं गमिस्सन्तीति चतुमग्गवज्झानं किलेसानं तयो कोट्ठासे खेपेत्वा ठिता इदानि अरहत्तमग्गेन अवसेसं तण्हासोतं छेत्वा बलवगावो विय नदीपारं संसारपारं निब्बानं गमिस्सन्तीति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. धम्मानुसारिनो, सद्धानुसारिनोति इमे द्वे पठममग्गसमङ्गिनो.

जानताति सब्बधम्मे जानन्तेन बुद्धेन. सुप्पकासितोति सुकथितो. विवटन्ति विवरितं. अमतद्वारन्ति अरियमग्गो. निब्बानपत्तियाति तदत्थाय विवटं. विनळीकतन्ति विगतमाननळं कतं. खेमं पत्थेथाति कत्तुकम्यताछन्देन अरहत्तं पत्थेथ, कत्तुकामा निब्बत्तेतुकामा होथाति अत्थो. ‘‘पत्त’त्था’’तिपि पाठो. एवरूपं सत्थारं लभित्वा तुम्हे पत्तायेव नामाति अत्थो. सेसं सब्बत्थ उत्तानमेव. भगवा पन यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळगोपालकसुत्तवण्णना निट्ठिता.

५. चूळसच्चकसुत्तवण्णना

३५३. एवं मे सुतन्ति चूळसच्चकसुत्तं. तत्थ महावने कूटागारसालायन्ति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति. सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा.

सच्चको निगण्ठपुत्तोति पुब्बे किर एको निगण्ठो च निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा, वादं आरोपेस्सामाति जम्बुदीपे विचरन्ता वेसालियं समागता. लिच्छविराजानो दिस्वा, – ‘‘त्वं को, त्वं का’’ति पुच्छिंसु. निगण्ठो – ‘‘अहं वादं आरोपेस्सामीति जम्बुदीपे विचरामी’’ति आह. निगण्ठीपि तथा आह. लिच्छविनो, ‘‘इधेव अञ्ञमञ्ञं वादं आरोपेथा’’ति आहंसु. निगण्ठी अत्तना उग्गहितानि पञ्चवादसतानि पुच्छि, निगण्ठो कथेसि. निगण्ठेन पुच्छितेपि निगण्ठी कथेसियेव. एकस्सपि न जयो, न पराजयो, उभो समसमाव अहेसुं. लिच्छविनो, – ‘‘तुम्हे उभोपि समसमा आहिण्डित्वा किं करिस्सथ, इधेव वसथा’’ति गेहं दत्वा बलिं पट्ठपेसुं. तेसं संवासमन्वाय चतस्सो धीतरो जाता, – एका सच्चा नाम, एका लोला नाम, एका पटाचारा नाम, एका आचारवती नाम. तापि पण्डिताव अहेसुं, मातापितूहि उग्गहितानि पञ्च पञ्च वादसतानि उग्गहेसुं. ता वयपत्ता मातापितरो अवोचुं – ‘‘अम्हाकं अम्मा कुले दारिका नाम हिरञ्ञसुवण्णादीनि दत्वा कुलघरं पेसितपुब्बा नाम नत्थि. यो पन अगारिको तासं वादं मद्दितुं सक्कोति, तस्स पादपरिचारिका होन्ति. यो पब्बजितो तासं मद्दितुं सक्कोति, तस्स सन्तिके पब्बजन्ति. तुम्हे किं करिस्सथा’’ति? मयम्पि एवमेव करिस्सामाति. चतस्सोपि परिब्बाजिकवेसं गहेत्वा, ‘‘अयं जम्बुदीपो नाम जम्बुया पञ्ञायती’’ति जम्बुसाखं गहेत्वा चारिकं पक्कमिंसु. यं गामं पापुणन्ति, तस्स द्वारे पंसुपुञ्जे वा वालिकपुञ्जे वा जम्बुधजं ठपेत्वा, – ‘‘यो वादं आरोपेतुं सक्कोति, सो इमं मद्दतू’’ति वत्वा गामं पविसन्ति. एवं गामेन गामं विचरन्तियो सावत्थिं पापुणित्वा तथेव गामद्वारे जम्बुधजं ठपेत्वा सम्पत्तमनुस्सानं आरोचेत्वा अन्तोनगरं पविट्ठा.

तेन समयेन भगवा सावत्थिं निस्साय जेतवने विहरति. अथायस्मा सारिपुत्तो गिलाने पुच्छन्तो अजग्गितट्ठानं जग्गन्तो अत्तनो किच्चमहन्तताय अञ्ञेहि भिक्खूहि दिवातरं गामं पिण्डाय पविसन्तो गामद्वारे जम्बुधजं दिस्वा, – ‘‘किमिद’’न्ति दारके पुच्छि. ते तमत्थं आरोचेसुं. तेन हि मद्दथाति. न सक्कोम, भन्ते, भायामाति. ‘‘कुमारा मा भायथ, ‘केन अम्हाकं जम्बुधजो मद्दापितो’ति वुत्ते, बुद्धसावकेन सारिपुत्तत्थेरेन मद्दापितो, वादं आरोपेतुकामा जेतवने थेरस्स सन्तिकं गच्छथाति वदेय्याथा’’ति आह. ते थेरस्स वचनं सुत्वा जम्बुधजं मद्दित्वा छड्डेसुं. थेरो पिण्डाय चरित्वा विहारं गतो. परिब्बाजिकापि गामतो निक्खमित्वा, ‘‘अम्हाकं धजो केन मद्दापितो’’ति पुच्छिंसु. दारका तमत्थं आरोचेसुं. परिब्बाजिका पुन गामं पविसित्वा एकेकं वीथिं गहेत्वा, – ‘‘बुद्धसावको किर सारिपुत्तो नाम अम्हेहि सद्धिं वादं करिस्सति, सोतुकामा निक्खमथा’’ति आरोचेसुं. महाजनो निक्खमि, तेन सद्धिं परिब्बाजिका जेतवनं अगमिंसु.

थेरो – ‘‘अम्हाकं वसनट्ठाने मातुगामस्स आगमनं नाम अफासुक’’न्ति विहारमज्झे निसीदि. परिब्बाजिकायो गन्त्वा थेरं पुच्छिंसु – ‘‘तुम्हेहि अम्हाकं धजो मद्दापितो’’ति? आम, मया मद्दापितोति. मयं तुम्हेहि सद्धिं वादं करिस्सामाति. साधु करोथ, कस्स पुच्छा कस्स विस्सज्जनं होतूति? पुच्छा नाम अम्हाकं पत्ता, तुम्हे पन मातुगामा नाम पठमं पुच्छथाति आह. ता चतस्सोपि चतूसु दिसासु ठत्वा मातापितूनं सन्तिके उग्गहितं वादसहस्सं पुच्छिंसु. थेरो खग्गेन कुमुदनाळं छिन्दन्तो विय पुच्छितं पुच्छितं निज्जटं निग्गण्ठिं कत्वा कथेसि, कथेत्वा पुन पुच्छथाति आह. एत्तकमेव, भन्ते, मयं जानामाति. थेरो आह – ‘‘तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, अहं पन एकं येव पञ्हं पुच्छिस्सामि, तं तुम्हे कथेथा’’ति. ता थेरस्स विसयं दिस्वा, ‘‘पुच्छथ, भन्ते, ब्याकरिस्सामा’’ति वत्तुं नासक्खिंसु. ‘‘वद, भन्ते, जानमाना ब्याकरिस्सामा’’ति पुन आहंसु.

थेरो अयं पन कुलपुत्ते पब्बाजेत्वा पठमं सिक्खापेतब्बपञ्होति वत्वा, – ‘‘एकं नाम कि’’न्ति पुच्छि. ता नेव अन्तं, न कोटिं अद्दसंसु. थेरो कथेथाति आह. न पस्साम, भन्तेति. तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, मय्हं तुम्हे एकं पञ्हम्पि कथेतुं न सक्कोथ, एवं सन्ते कस्स जयो कस्स पराजयोति? तुम्हाकं, भन्ते, जयो, अम्हाकं पराजयोति. इदानि किं करिस्सथाति? ता मातापितूहि वुत्तवचनं आरोचेत्वा, ‘‘तुम्हाकं सन्तिके पब्बजिस्सामा’’ति आहंसु. तुम्हे मातुगामा नाम अम्हाकं सन्तिके पब्बजितुं न वट्टति, अम्हाकं पन सासनं गहेत्वा भिक्खुनिउपस्सयं गन्त्वा पब्बजथाति. ता साधूति थेरस्स सासनं गहेत्वा भिक्खुनिसङ्घस्स सन्तिकं गन्त्वा पब्बजिंसु. पब्बजिता च पन अप्पमत्ता आतापिनियो हुत्वा नचिरस्सेव अरहत्तं पापुणिंसु.

अयं सच्चको तासं चतुन्नम्पि कनिट्ठभातिको. ताहि चतूहिपि उत्तरितरपञ्ञो, मातापितूनम्पि सन्तिका वादसहस्सं, ततो बहुतरञ्च बाहिरसमयं उग्गहेत्वा कत्थचि अगन्त्वा राजदारके सिप्पं सिक्खापेन्तो तत्थेव वेसालियं वसति, पञ्ञाय अतिपूरितत्ता कुच्छि मे भिज्जेय्याति भीतो अयपट्टेन कुच्छिं परिक्खिपित्वा चरति, इमं सन्धाय वुत्तं ‘‘सच्चको निगण्ठपुत्तो’’ति.

भस्सप्पवादकोति भस्सं वुच्चति कथामग्गो, तं पवदति कथेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितोति एवं वादो. साधुसम्मतो बहुजनस्साति यं यं नक्खत्तचारेन आदिसति, तं तं येभुय्येन तथेव होति, तस्मा अयं साधुलद्धिको भद्दकोति एवं सम्मतो महाजनस्स. वादेन वादं समारद्धोति कथामग्गेन दोसं आरोपितो. आयस्मा अस्सजीति सारिपुत्तत्थेरस्स आचरियो अस्सजित्थेरो. जङ्घाविहारं अनुचङ्कममानोति ततो ततो लिच्छविराजगेहतो तं तं गेहं गमनत्थाय अनुचङ्कममानो. येनायस्मा अस्सजि तेनुपसङ्कमीति कस्मा उपसङ्कमि? समयजाननत्थं.

एवं किरस्स अहोसि – ‘‘अहं ‘समणस्स गोतमस्स वादं आरोपेस्सामी’ति आहिण्डामि, ‘समयं पनस्स न जानामी’ति न आरोपेसिं. परस्स हि समयं ञत्वा आरोपितो वादो स्वारोपितो नाम होति. अयं पन समणस्स गोतमस्स सावको पञ्ञायति अस्सजित्थेरो; सो अत्तनो सत्थु समये कोविदो, एताहं पुच्छित्वा कथं पतिट्ठापेत्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति. तस्मा उपसङ्कमि. विनेतीति कथं विनेति, कथं सिक्खापेतीति पुच्छति. थेरो पन यस्मा दुक्खन्ति वुत्ते उपारम्भस्स ओकासो होति, मग्गफलानिपि परियायेन दुक्खन्ति आगतानि, अयञ्च दुक्खन्ति वुत्ते थेरं पुच्छेय्य – ‘‘भो अस्सजि, किमत्थं तुम्हे पब्बजिता’’ति. ततो ‘‘मग्गफलत्थाया’’ति वुत्ते, – ‘‘नयिदं, भो अस्सजि, तुम्हाकं सासनं नाम, महाआघातनं नामेतं, निरयुस्सदो नामेस, नत्थि तुम्हाकं सुखासा, उट्ठायुट्ठाय दुक्खमेव जिरापेन्ता आहिण्डथा’’ति दोसं आरोपेय्य, तस्मा परवादिस्स परियायकथं कातुं न वट्टति. यथा एस अप्पतिट्ठो होति, एवमस्स निप्परियायकथं कथेस्सामीति चिन्तेत्वा, ‘‘रूपं, भिक्खवे, अनिच्च’’न्ति इमं अनिच्चानत्तवसेनेव कथं कथेति. दुस्सुतन्ति सोतुं अयुत्तं.

३५४. सन्थागारेति राजकुलानं अत्थानुसासनसन्थागारसालायं. येन ते लिच्छवी तेनुपसङ्कमीति एवं किरस्स अहोसि – ‘‘अहं पुब्बे समयं अजाननभावेन समणस्स गोतमस्स वादं न आरोपेसिं, इदानि पनस्स महासावकेन कथितं समयं जानामि, इमे च मम अन्तेवासिका पञ्चसता लिच्छवी सन्निपतिता. एतेहि सद्धिं गन्त्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति तस्मा उपसङ्कमि. ञातञ्ञतरेनाति ञातेसु अभिञ्ञातेसु पञ्चवग्गियत्थेरेसु अञ्ञतरेन. पतिट्ठितन्ति यथा तेन पतिट्ठितं. सचे एवं पतिट्ठिस्सति, अथ पन अञ्ञदेव वक्खति, तत्र मया किं सक्का कातुन्ति इदानेव पिट्ठिं परिवत्तेन्तो आह. आकड्ढेय्याति अत्तनो अभिमुखं कड्ढेय्य. परिकड्ढेय्याति पुरतो पटिपणामेय्य. सम्परिकड्ढेय्याति कालेन आकड्ढेय्य, कालेन परिकड्ढेय्य. सोण्डिकाकिलञ्जन्ति सुराघरे पिट्ठकिलञ्जं. सोण्डिकाधुत्तोति सुराधुत्तो. वालं कण्णे गहेत्वाति सुरापरिस्सावनत्थविकं धोवितुकामो कसटनिधुननत्थं उभोसु कण्णेसु गहेत्वा. ओधुनेय्याति अधोमुखं कत्वा धुनेय्य. निद्धुनेय्याति उद्धंमुखं कत्वा धुनेय्य. निप्फोटेय्याति पुनप्पुनं पप्फोटेय्य. साणधोविकं नामाति एत्थ मनुस्सा साणसाटककरणत्थं साणवाके गहेत्वा मुट्ठिं मुट्ठिं बन्धित्वा उदके पक्खिपन्ति. ते ततियदिवसे सुट्ठु किलिन्ना होन्ति. अथ मनुस्सा अम्बिलयागुसुरादीनि आदाय तत्थ गन्त्वा साणमुट्ठिं गहेत्वा, दक्खिणतो वामतो सम्मुखा चाति तीसु फलकेसु सकिं दक्खिणफलके, सकिं वामफलके, सकिं सम्मुखफलके पहरन्ता अम्बिलयागुसुरादीनि भुञ्जन्ता पिवन्ता खादन्ता धोवन्ति. महन्ता कीळा होति. रञ्ञो नागो तं कीळं दिस्वा गम्भीरं उदकं अनुपविसित्वा सोण्डाय उदकं गहेत्वा सकिं कुम्भे सकिं पिट्ठियं सकिं उभोसु पस्सेसु सकिं अन्तरसत्थियं पक्खिपन्तो कीळित्थ. तदुपादाय तं कीळितजातं साणधोविकं नाम वुच्चति, तं सन्धाय वुत्तं – ‘‘साणधोविकं नाम कीळितजातं कीळती’’ति. किं सो भवमानो सच्चको निगण्ठपुत्तो, यो भगवतो वादं आरोपेस्सतीति यो सच्चको निगण्ठपुत्तो भगवतो वादं आरोपेस्सति, सो किं भवमानो किं यक्खो भवमानो उदाहु इन्दो, उदाहु ब्रह्मा भवमानो भगवतो वादं आरोपेस्सति? न हि सक्का पकतिमनुस्सेन भगवतो वादं आरोपेतुन्ति अयमेत्थ अधिप्पायो.

३५५. तेन खो पन समयेनाति यस्मिं समये सच्चको आरामं पाविसि, तस्मिं. किस्मिं पन समये पाविसीति? महामज्झन्हिकसमये. कस्मा पन तस्मिं समये चङ्कमन्तीति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं. दिवापधानिका वा ते. तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हत्वा सरीरं उतुं गण्हापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति. येन ते भिक्खूति सो किर कुहिं समणो गोतमोति परिवेणतो परिवेणं गन्त्वा पुच्छित्वा पविसिस्सामीति विलोकेन्तो अरञ्ञे हत्थी विय चङ्कमे चङ्कममाने पंसुकूलिकभिक्खू दिस्वा तेसं सन्तिकं अगमासि. तं सन्धाय, ‘‘येन ते भिक्खू’’तिआदि वुत्तं. कहं नु खो, भोति कतरस्मिं आवासे वा मण्डपे वाति अत्थो. एस, अग्गिवेस्सन, भगवाति तदा किर भगवा पच्चूसकाले महाकरुणा समापत्तिं समापज्जित्वा दससहस्सचक्कवाळे सब्बञ्ञुतञ्ञाणजालं पत्थरित्वा बोधनेय्यसत्तं ओलोकेन्तो अद्दस – ‘‘स्वे सच्चको निगण्ठपुत्तो महतिं लिच्छविपरिसं गहेत्वा मम वादं आरोपेतुकामो आगमिस्सती’’ति. तस्मा पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवारो वेसालियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो महापरिसाय निसीदितुं सुखट्ठाने निसीदिस्सामीति गन्धकुटिं अपविसित्वा महावने अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. ते भिक्खू भगवतो वत्तं दस्सेत्वा आगता, सच्चकेन पुट्ठा दूरे निसिन्नं भगवन्तं दस्सेन्ता, ‘‘एस अग्गिवेस्सन भगवा’’ति आहंसु.

महतिया लिच्छविपरिसाय सद्धिन्ति हेट्ठा पञ्चमत्तेहि लिच्छविसतेहि परिवुतोति वुत्तं. ते एतस्स अन्तेवासिकायेव, अन्तोवेसालियं पन सच्चको पञ्चमत्तानि लिच्छविराजसतानि गहेत्वा, ‘‘वादत्थिको भगवन्तं उपसङ्कमन्तो’’ति सुत्वा द्विन्नं पण्डितानं कथासल्लापं सोस्सामाति येभुय्येन मनुस्सा निक्खन्ता, एवं सा परिसा महती अपरिच्छिन्नगणना अहोसि. तं सन्धायेतं वुत्तं. अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तेसुं – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति, ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं, ‘किं अञ्जलिमत्तकरणेनपि वन्दितं होती’ति वक्खाम. सचे नो सम्मादिट्ठिका चोदेस्सन्ति, ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति, ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति. नाम गोत्तन्ति, भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इध आगतोति वदन्ता नामं सावेन्ति नाम. भो गोतम, अहं वासिट्ठो नाम कच्चानो नाम इध आगतोति वदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णकुलपुत्ता परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामाति एवं अकंसु. ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च. तत्थ केराटिका, ‘‘एकं द्वे कथासल्लापे करोन्तो विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्ही निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डो विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.

३५६. किञ्चिदेव देसन्ति कञ्चि ओकासं किञ्चि कारणं, अथस्स भगवा पञ्हपुच्छने उस्साहं जनेन्तो आह – पुच्छ, अग्गिवेस्सन, यदाकङ्खसीति. तस्सत्थो – ‘‘पुच्छ यदि आकङ्खसि, न मे पञ्हविस्सज्जने भारो अत्थि’’. अथ वा ‘‘पुच्छ यं आकङ्खसि, सब्बं ते विस्सज्जेस्सामी’’ति सब्बञ्ञुपवारणं पवारेसि असाधारणं पच्चेकबुद्धअग्गसावमहासावकेहि. ते हि यदाकङ्खसीति न वदन्ति, सुत्वा वेदिस्सामाति वदन्ति. बुद्धा पन ‘‘पुच्छावुसो, यदाकङ्खसी’’ति (सं. नि. १.२३७) वा, ‘‘पुच्छ, महाराज, यदाकङ्खसी’’ति (दी. नि. १.१६२) वा,

‘‘पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (दी. नि. २.३५६) वा,

‘‘तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति (म. नि. ३.८५) वा,

‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं;

कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथा’’ति. (सु. नि. १०३६) वा,

‘‘पुच्छ मं सभिय पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (सु. नि. ५१७) वा –

तेसं तेसं यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानं सब्बञ्ञुपवारणं पवारेन्ति. अनच्छरियञ्चेतं, यं भगवा बुद्धभूमिं पत्वा एतं पवारणं पवारेय्य. यो बोधिसत्तभूमियं पदेसञाणेपि ठितो

‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि,

याचन्ति तं इसयो साधुरूपा;

कोण्डञ्ञ एसो मनुजेसु धम्मो,

यं वुद्धमागच्छति एस भारो’’ति. (जा. २.१७.६०) –

एवं सक्कादीनं अत्थाय इसीहि याचितो

‘‘कतावकासा पुच्छन्तु भोन्तो,

यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं,

ञत्वा सयं लोकमिमं परञ्चा’’ति. (जा. २.१७.६१);

एवं सरभङ्गकाले, सम्भवजातके च सकलजम्बुदीपं तिक्खत्तुं विचरित्वा पञ्हानं अन्तकरं अदिस्वा सुचिरतेन ब्राह्मणेन पञ्हं पुट्ठो ओकासे कारिते, जातिया सत्तवस्सो रथिकायं पंसुं कीळन्तो पल्लङ्कं आभुजित्वा अन्तरवीथियं निसिन्नोव –

‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

राजा च खो तं जानाति, यदि काहति वा न वा’’ति. (जा. १.१६.१७२) –

सब्बञ्ञुपवारणं पवारेसि.

एवं भगवता सब्बञ्ञुपवारणाय पवारिताय अत्तमनो पञ्हं पुच्छन्तो, ‘‘कथं पन, भो गोतमा’’तिआदिमाह.

अथस्स भगवा, ‘‘पस्सथ, भो, अञ्ञं सावकेन कथितं, अञ्ञं सत्था कथेति, ननु मया पटिकच्चेव वुत्तं, ‘सचे तथा पतिट्ठिस्सति, यथास्स सावकेन पतिट्ठितं, एवाहं वादं आरोपेस्सामी’ति. अयं पन अञ्ञमेव कथेति, तत्थ किं मया सक्का कातु’’न्ति एवं निगण्ठस्स वचनोकासो मा होतूति हेट्ठा अस्सजित्थेरेन कथितनियामेनेव कथेन्तो, एवं खो अहं, अग्गिवेस्सनातिआदिमाह. उपमा मं, भो गोतम, पटिभातीति, भो गोतम, मय्हं एका उपमा उपट्ठाति, आहरामि तं उपमन्ति वदति. पटिभातु तं, अग्गिवेस्सनाति उपट्ठातु ते, अग्गिवेस्सन, आहर तं उपमं विसत्थोति भगवा अवोच. बलकरणीयाति बाहुबलेन कत्तब्बा कसिवाणिज्जादिका कम्मन्ता. रूपत्तायं पुरिसपुग्गलोति रूपं अत्ता अस्साति रूपत्ता, रूपं अत्ताति गहेत्वा ठितपुग्गलं दीपेति. रूपे पतिट्ठायाति तस्मिं अत्ताति गहितरूपे पतिट्ठहित्वा. पुञ्ञं वा अपुञ्ञं वा पसवतीति कुसलं वा अकुसलं वा पटिलभति. वेदनत्तादीसुपि एसेव नयो. इमिना किं दीपेति? इमे पञ्चक्खन्धा इमेसं सत्तानं पथवी विय पतिट्ठा, ते इमेसु पञ्चसु खन्धेसु पतिट्ठाय कुसलाकुसलकम्मं नाम आयूहन्ति. तुम्हे एवरूपं विज्जमानमेव अत्तानं पटिसेधेन्तो पञ्चक्खन्धा अनत्ताति दीपेथाति अतिविय सकारणं कत्वा उपमं आहरि. इमिना च निगण्ठेन आहटओपम्मं नियतमेव, सब्बञ्ञुबुद्धतो अञ्ञो तस्स कथं छिन्दित्वा वादे दोसं दातुं समत्थो नाम नत्थि. दुविधा हि पुग्गला बुद्धवेनेय्या च सावकवेनेय्या च. सावकवेनेय्ये सावकापि विनेन्ति बुद्धापि. बुद्धवेनेय्ये पन सावका विनेतुं न सक्कोन्ति, बुद्धाव विनेन्ति. अयम्पि निगण्ठो बुद्धवेनेय्यो, तस्मा एतस्स वादं छिन्दित्वा अञ्ञो दोसं दातुं समत्थो नाम नत्थि. तेनस्स भगवा सयमेव वादे दोसदस्सनत्थं ननु त्वं, अग्गिवेस्सनातिआदिमाह.

अथ निगण्ठो चिन्तेसि – ‘‘अतिविय समणो गोतमो मम वादं पतिट्ठपेति, सचे उपरि कोचि दोसो भविस्सति, ममं एककंयेव निग्गण्हिस्सति. हन्दाहं इमं वादं महाजनस्सापि मत्थके पक्खिपामी’’ति, तस्मा एवमाह – अहम्पि, भो गोतम, एवं वदामि रूपं मे अत्ता…पे… विञ्ञाणं मे अत्ताति, अयञ्च महती जनताति. भगवा पन निगण्ठतो सतगुणेनपि सहस्सगुणेनपि सतसहस्सगुणेनपि वादीवरतरो, तस्मा चिन्तेसि – ‘‘अयं निगण्ठो अत्तानं मोचेत्वा महाजनस्स मत्थके वादं पक्खिपति, नास्स अत्तानं मोचेतुं दस्सामि, महाजनतो निवत्तेत्वा एककंयेव नं निग्गण्हिस्सामी’’ति. अथ नं किञ्हि ते, अग्गिवेस्सनातिआदिमाह. तस्सत्थो – नायं जनता मम वादं आरोपेतुं आगता, त्वंयेव सकलं वेसालिं संवट्टित्वा मम वादं आरोपेतुं आगतो, तस्मा त्वं सकमेव वादं निवेठेहि, मा महाजनस्स मत्थके पक्खिपसीति. सो पटिजानन्तो अहञ्हि, भो गोतमातिआदिमाह.

३५७. इति भगवा निगण्ठस्स वादं पतिट्ठपेत्वा, तेन हि, अग्गिवेस्सनाति पुच्छं आरभि. तत्थ तेन हीति कारणत्थे निपातो. यस्मा त्वं पञ्चक्खन्धे अत्ततो पटिजानासि, तस्माति अत्थो. सकस्मिं विजितेति अत्तनो रट्ठे. घातेतायं वा घातेतुन्ति घातारहं घातेतब्बयुत्तकं घातेतुं. जापेतायं वा जापेतुन्ति धनजानिरहं जापेतब्बयुत्तं जापेतुं जिण्णधनं कातुं. पब्बाजेतायं वा पब्बाजेतुन्ति सकरट्ठतो पब्बाजनारहं पब्बाजेतुं, नीहरितुं. वत्तितुञ्च अरहतीति वत्तति चेव वत्तितुञ्च अरहति. वत्तितुं युत्तोति दीपेति. इति निगण्ठो अत्तनो वादभेदनत्थं आहटकारणमेव अत्तनो मारणत्थाय आवुधं तिखिणं करोन्तो विय विसेसेत्वा दीपेति, यथा तं बालो. एवं मे रूपं होतूति मम रूपं एवंविधं होतु, पासादिकं अभिरूपं अलङ्कतप्पटियत्तं सुवण्णतोरणं विय सुसज्जितचित्तपटो विय च मनापदस्सनन्ति. एवं मे रूपं मा अहोसीति मम रूपं एवंविधं मा होतु, दुब्बण्णं दुस्सण्ठितं वलितपलितं तिलकसमाकिण्णन्ति.

तुण्ही अहोसीति निगण्ठो इमस्मिं ठाने विरद्धभावं ञत्वा, ‘‘समणो गोतमो मम वादं भिन्दनत्थाय कारणं आहरि, अहं बालताय तमेव विसेसेत्वा दीपेसिं, इदानि नट्ठोम्हि, सचे वत्ततीति वक्खामि, इमे राजानो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं मम रूपे वसो वत्ततीति वदसि, यदि ते रूपे वसो वत्तति, कस्मा त्वं यथा इमे लिच्छविराजानो तावतिंसदेवसदिसेहि अत्तभावेहि विरोचन्ति अभिरूपा पासादिका, एवं न विरोचसी’ति. सचे न वत्ततीति वक्खामि, समणो गोतमो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं पुब्बे वत्तति मे रूपस्मिं वसोति वत्वा इदानि पटिक्खिपसी’ति वादं आरोपेस्सति. इति वत्ततीति वुत्तेपि एको दोसो, न वत्ततीति वुत्तेपि एको दोसो’’ति तुण्ही अहोसि. दुतियम्पि भगवा पुच्छि, दुतियम्पि तुण्ही अहोसि. यस्मा पन यावततियं भगवता पुच्छिते अब्याकरोन्तस्स सत्तधा मुद्धा फलति, बुद्धा च नाम सत्तानंयेव अत्थाय कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमीनं पूरितत्ता सत्तेसु बलवअनुद्दया होन्ति. तस्मा यावततियं अपुच्छित्वा अथ खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – एतं ‘‘ब्याकरोही दानी’’तिआदिवचनं अवोच.

तत्थ सहधम्मिकन्ति सहेतुकं सकारणं. वजिरं पाणिम्हि अस्साति वजिरपाणि. यक्खोति न यो वा सो वा यक्खो, सक्को देवराजाति वेदितब्बो. आदित्तन्ति अग्गिवण्णं. सम्पज्जलितन्ति सुट्ठु पज्जलितं. सजोतिभूतन्ति समन्ततो जोतिभूतं, एकग्गिजालभूतन्ति अत्थो. ठितो होतीति महन्तं सीसं, कन्दलमकुलसदिसा दाठा, भयानकानि अक्खिनासादीनीति एवं विरूपरूपं मापेत्वा ठितो. कस्मा पनेस आगतोति? दिट्ठिविस्सज्जापनत्थं. अपिच, ‘‘अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु’’न्ति एवं धम्मदेसनाय अप्पोस्सुक्कभावं आपन्ने भगवति सक्को महाब्रह्मुना सद्धिं आगन्त्वा, ‘‘भगवा धम्मं देसेथ, तुम्हाकं आणाय अवत्तमाने मयं वत्तापेस्साम, तुम्हाकं धम्मचक्कं होतु, अम्हाकं आणाचक्क’’न्ति पटिञ्ञमकासि. तस्मा ‘‘अज्ज सच्चकं तासेत्वा पञ्हं विस्सज्जापेस्सामी’’ति आगतो.

भगवा चेव पस्सति, सच्चको च निगण्ठपुत्तोति यदि हि तं अञ्ञेपि पस्सेय्युं. तं कारणं अगरु अस्स, ‘‘समणो गोतमो सच्चकं अत्तनो वादे अनोतरन्तं ञत्वा यक्खं आवाहेत्वा दस्सेसि, ततो सच्चको भयेन कथेसी’’ति वदेय्युं. तस्मा भगवा चेव पस्सति सच्चको च. तस्स तं दिस्वाव सकलसरीरतो सेदा मुच्चिंसु, अन्तोकुच्छि विपरिवत्तमाना महारवं रवि. सो ‘‘अञ्ञेपि नु खो पस्सन्ती’’ति ओलोकेन्तो कस्सचि लोमहंसमत्तम्पि न अद्दस. ततो – ‘‘इदं भयं ममेव उप्पन्नं. सचाहं यक्खोति वक्खामि, ‘किं तुय्हमेव अक्खीनि अत्थि, त्वमेव यक्खं पस्ससि, पठमं यक्खं अदिस्वा समणेन गोतमेन वादसङ्घाटे खित्तोव यक्खं पस्ससी’ति वदेय्यु’’न्ति चिन्तेत्वा – ‘‘न दानि मे इध अञ्ञं पटिसरणं अत्थि, अञ्ञत्र समणा गोतमा’’ति मञ्ञमानो, अथ खो सच्चको निगण्ठपुत्तो…पे… भगवन्तं एतदवोच. ताणं गवेसीति ताणन्ति गवेसमानो. लेणं गवेसीति लेणन्ति गवेसमानो. सरणं गवेसीति सरणन्ति गवेसमानो. एत्थ च तायति रक्खतीति ताणं. निलीयन्ति एत्थाति लेणं. सरतीति सरणं, भयं हिंसति विद्धंसेतीति अत्थो.

३५८. मनसि करित्वाति मनम्हि कत्वा पच्चवेक्खित्वा उपधारेत्वा. एवं मे वेदना होतूति कुसलाव होतु, सुखाव होतु. एवं मे सञ्ञा होतूति कुसलाव होतु, सुखाव होतु, सोमनस्ससम्पयुत्ताव होतूति. सङ्खारविञ्ञाणेसुपि एसेव नयो. मा अहोसीति एत्थ पन वुत्तविपरियायेन अत्थो वेदितब्बो. कल्लं नूति युत्तं नु. समनुपस्सितुन्ति ‘‘एतं मम एसोहमस्मि एसो मे अत्ता’’ति एवं तण्हामानदिट्ठिवसेन पस्सितुं. नो हिदं, भो गोतमाति न युत्तमेतं, भो गोतम. इति भगवा यथा नाम छेको अहितुण्डिको सप्पदट्ठविसं तेनेव सप्पेन पुन डंसापेत्वा उब्बाहेय्य, एवं तस्संयेव परिसति सच्चकं निगण्ठपुत्तं तेनेव मुखेन पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ताति वदापेसि. दुक्खं अल्लीनोति इमं पञ्चक्खन्धदुक्खं तण्हादिट्ठीहि अल्लीनो. उपगतो अज्झोसितोतिपि तण्हादिट्ठिवसेनेव वेदितब्बो. दुक्खं एतं ममातिआदीसु पञ्चक्खन्धदुक्खं तण्हामानदिट्ठिवसेन समनुपस्सतीति अत्थो. परिजानेय्याति अनिच्चं दुक्खं अनत्ताति तीरणपरिञ्ञाय परितो जानेय्य. परिक्खेपेत्वाति खयं वयं अनुप्पादं उपनेत्वा.

३५९. नवन्ति तरुणं. अकुक्कुकजातन्ति पुप्फग्गहणकाले अन्तो अङ्गुट्ठप्पमाणो एको घनदण्डको निब्बत्तति, तेन विरहितन्ति अत्थो. रित्तोति सुञ्ञो अन्तोसारविरहितो. रित्तत्ताव तुच्छो. अपरद्धोति पराजितो. भासिता खो पन तेति इदं भगवा तस्स मुखरभावं पकासेत्वा निग्गण्हन्तो आह. सो किर पुब्बे पूरणादयो छ सत्थारो उपसङ्कमित्वा पञ्हं पुच्छति. ते विस्सज्जेतुं न सक्कोन्ति. अथ नेसं परिसमज्झे महन्तं विप्पकारं आरोपेत्वा उट्ठाय जयं पवेदेन्तो गच्छति. सो सम्मासम्बुद्धम्पि तथेव विहेठेस्सामीति सञ्ञाय उपसङ्कमित्वा –

‘‘अम्भो को नाम यं रुक्खो, सिन्नपत्तो सकण्टको;

यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जित’’न्ति.

अयं खदिरं आहच्च असारकरुक्खपरिचितो मुदुतुण्डसकुणो विय सब्बञ्ञुतञ्ञाणसारं आहच्च ञाणतुण्डभेदं पत्तो सब्बञ्ञुतञ्ञाणस्स थद्धभावं अञ्ञासि. तदस्स परिसमज्झे पकासेन्तो भासिता खो पन तेतिआदिमाह. नत्थि एतरहीति उपादिन्नकसरीरे सेदो नाम नत्थीति न वत्तब्बं, एतरहि पन नत्थीति वदति. सुवण्णवण्णं कायं विवरीति न सब्बं कायं विवरि. बुद्धा नाम गण्ठिकं पटिमुञ्चित्वा पटिच्छन्नसरीरा परिसति धम्मं देसेन्ति. अथ भगवा गलवाटकसम्मुखट्ठाने चीवरं गहेत्वा चतुरङ्गुलमत्तं ओतारेसि. ओतारितमत्ते पन तस्मिं सुवण्णवण्णा रस्मियो पुञ्जपुञ्जा हुत्वा सुवण्णघटतो रत्तसुवण्णरसधारा विय, रत्तवण्णवलाहकतो विज्जुलता विय च निक्खमित्वा सुवण्णमुरजसदिसं महाखन्धं उत्तमसिरं पदक्खिणं कुरुमाना आकासे पक्खन्दिंसु. कस्मा पन भगवा एवमकासीति? महाजनस्स कङ्खाविनोदनत्थं. महाजनो हि समणो गोतमो मय्हं सेदो नत्थीति वदति, सच्चकस्स ताव निगण्ठपुत्तस्स यन्तारुळ्हस्स विय सेदा पग्घरन्ति. समणो पन गोतमो घनदुपट्टचीवरं पारुपित्वा निसिन्नो, अन्तो सेदस्स अत्थिता वा नत्थिता वा कथं सक्का ञातुन्ति कङ्खं करेय्य, तस्स कङ्खाविनोदनत्थं एवमकासि. मङ्कुभूतोति नित्तेजभूतो. पत्तक्खन्धोति पतितक्खन्धो. अप्पटिभानोति उत्तरि अप्पस्सन्तो. निसीदीति पादङ्गुट्ठकेन भूमिं कसमानो निसीदि.

३६०. दुम्मुखोति न विरूपमुखो, अभिरूपो हि सो पासादिको. नामं पनस्स एतं. अभब्बो तं पोक्खरणिं पुन ओतरितुन्ति सब्बेसं अळानं भग्गत्ता पच्छिन्नगमनो ओतरितुं अभब्बो, तत्थेव काककुललादीनं भत्तं होतीति दस्सेति. विसूकायिकानीति दिट्ठिविसूकानि. विसेवितानीति दिट्ठिसञ्चरितानि. विप्फन्दितानीति दिट्ठिविप्फन्दितानि. यदिदं वादाधिप्पायोति एत्थ यदिदन्ति निपातमत्तं; वादाधिप्पायो हुत्वा वादं आरोपेस्सामीति अज्झासयेन उपसङ्कमितुं अभब्बो; धम्मस्सवनाय पन उपसङ्कमेय्याति दस्सेति. दुम्मुखं लिच्छविपुत्तं एतदवोचाति कस्मा अवोच? दुम्मुखस्स किरस्स उपमाहरणकाले सेस लिच्छविकुमारापि चिन्तेसुं – ‘‘इमिना निगण्ठेन अम्हाकं सिप्पुग्गहणट्ठाने चिरं अवमानो कतो, अयं दानि अमित्तस्स पिट्ठिं पस्सितुं कालो. मयम्पि एकेकं उपमं आहरित्वा पाणिप्पहारेन पतितं मुग्गरेन पोथेन्तो विय तथा नं करिस्साम, यथा न पुन परिसमज्झे सीसं उक्खिपितुं सक्खिस्सती’’ति, ते ओपम्मानि करित्वा दुम्मुखस्स कथापरियोसानं आगमयमाना निसीदिंसु. सच्चको तेसं अधिप्पायं ञत्वा, इमे सब्बेव गीवं उक्खिपित्वा ओट्ठेहि चलमानेहि ठिता; सचे पच्चेका उपमा हरितुं लभिस्सन्ति, पुन मया परिसमज्झे सीसं उक्खिपितुं न सक्का भविस्सति, हन्दाहं दुम्मुखं अपसादेत्वा यथा अञ्ञस्स ओकासो न होति, एवं कथावारं पच्छिन्दित्वा समणं गोतमं पञ्हं पुच्छिस्सामीति तस्मा एतदवोच. तत्थ आगमेहीति तिट्ठ, मा पुन भणाहीति अत्थो.

३६१. तिट्ठतेसा, भो गोतमाति, भो गोतम, एसा अम्हाकञ्चेव अञ्ञेसञ्च पुथुसमणब्राह्मणानं वाचा तिट्ठतु. विलापं विलपितं मञ्ञेति एतञ्हि वचनं विलपितं विय होति, विप्पलपितमत्तं होतीति अत्थो. अथ वा तिट्ठतेसाति एत्थ कथाति आहरित्वा वत्तब्बा. वाचाविलापं विलपितं मञ्ञेति एत्थ पनिदं वाचानिच्छारणं विलपितमत्तं मञ्ञे होतीति अत्थो.

इदानि पञ्हं पुच्छन्तो कित्तावतातिआदिमाह. तत्थ वेसारज्जपत्तोति ञाणपत्तो. अपरप्पच्चयोति अपरप्पत्तियो. अथस्स भगवा पञ्हं विस्सज्जेन्तो इध, अग्गिवेस्सनातिआदिमाह, तं उत्तानत्थमेव. यस्मा पनेत्थ पस्सतीति वुत्तत्ता सेक्खभूमि दस्सिता. तस्मा उत्तरि असेक्खभूमिं पुच्छन्तो दुतियं पञ्हं पुच्छि, तम्पिस्स भगवा ब्याकासि. तत्थ दस्सनानुत्तरियेनातिआदीसु दस्सनानुत्तरियन्ति लोकियलोकुत्तरा पञ्ञा. पटिपदानुत्तरियन्ति लोकियलोकुत्तरा पटिपदा. विमुत्तानुत्तरियन्ति लोकियलोकुत्तरा विमुत्ति. सुद्धलोकुत्तरमेव वा गहेत्वा दस्सनानुत्तरियन्ति अरहत्तमग्गसम्मादिट्ठि. पटिपदानुत्तरियन्ति सेसानि मग्गङ्गानि. विमुत्तानुत्तरियन्ति अग्गफलविमुत्ति. खीणासवस्स वा निब्बानदस्सनं दस्सनानुत्तरियं नाम. मग्गङ्गानि पटिपदानुत्तरियं. अग्गफलं विमुत्तानुत्तरियन्ति वेदितब्बं. बुद्धो सो भगवाति सो भगवा सयम्पि चत्तारि सच्चानि बुद्धो. बोधायाति परेसम्पि चतुसच्चबोधाय धम्मं देसेति. दन्तोतिआदीसु दन्तोति निब्बिसेवनो. दमथायाति निब्बिसेवनत्थाय. सन्तोति सब्बकिलेसवूपसमेन सन्तो. समथायाति किलेसवूपसमाय. तिण्णोति चतुरोघतिण्णो. तरणायाति चतुरोघतरणाय. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. परिनिब्बानायाति किलेसपरिनिब्बानत्थाय.

३६२. धंसीति गुणधंसका. पगब्बाति वाचापागब्बियेन समन्नागता. आसादेतब्बन्ति घट्टेतब्बं. आसज्जाति घट्टेत्वा. नत्वेव भवन्तं गोतमन्ति भवन्तं गोतमं आसज्ज कस्सचि अत्तनो वादं अनुपहतं सकलं आदाय पक्कमितुं थामो नत्थीति दस्सेति. न हि भगवा हत्थिआदयो विय कस्सचि जीवितन्तरायं करोति. अयं पन निगण्ठो इमा तिस्सो उपमा न भगवतो उक्कंसनत्थं आहरि, अत्तुक्कंसनत्थमेव आहरि. यथा हि राजा कञ्चि पच्चत्थिकं घातेत्वा एवं नाम सूरो एवं थामसम्पन्नो पुरिसो भविस्सतीति पच्चत्थिकं थोमेन्तोपि अत्तानमेव थोमेति. एवमेव सोपि सिया हि, भो गोतम, हत्थिं पभिन्नन्तिआदीहि भगवन्तं उक्कंसेन्तोपि मयमेव सूरा मयं पण्डिता मयं बहुस्सुतायेव एवं पभिन्नहत्थिं विय, जलितअग्गिक्खन्धं विय, फणकतआसीविसं विय च वादत्थिका सम्मासम्बुद्धं उपसङ्कमिम्हाति अत्तानंयेव उक्कंसेति. एवं अत्तानं उक्कंसेत्वा भगवन्तं निमन्तयमानो अधिवासेतु मेतिआदिमाह. तत्थ अधिवासेतूति सम्पटिच्छतु. स्वातनायाति यं मे तुम्हेसु कारं करोतो स्वे भविस्सति पुञ्ञञ्च पीतिपामोज्जञ्च, तदत्थाय. अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं धारेन्तो तुण्हीभावेन अधिवासेसि. सच्चकस्स अनुग्गहकरणत्थं मनसाव सम्पटिच्छीति वुत्तं होति.

३६३. यमस्स पतिरूपं मञ्ञेय्याथाति ते किर लिच्छवी तस्स पञ्चथालिपाकसतानि निच्चभत्तं आहरन्ति. तदेव सन्धाय एस स्वे तुम्हे यं अस्स समणस्स गोतमस्स पतिरूपं कप्पियन्ति मञ्ञेय्याथ, तं आहरेय्याथ; समणस्स हि गोतमस्स तुम्हे परिचारका कप्पियाकप्पियं युत्तायुत्तं जानाथाति वदति. भत्ताभिहारं अभिहरिंसूति अभिहरितब्बं भत्तं अभिहरिंसु. पणीतेनाति उत्तमेन. सहत्थाति सहत्थेन. सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा. सम्पवारेत्वाति सुट्ठु पवारेत्वा, अलं अलन्ति हत्थसञ्ञाय पटिक्खिपापेत्वा. भुत्ताविन्ति भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति. ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो, ओनित्तं नानाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणी. तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो. एकमन्तं निसीदीति भगवन्तं एवंभूतं ञत्वा एकस्मिं ओकासे निसीदीति अत्थो. पुञ्ञञ्चाति यं इमस्मिं दाने पुञ्ञं, आयतिं विपाकक्खन्धाति अत्थो. पुञ्ञमहीति विपाकक्खन्धानंयेव परिवारो. तं दायकानं सुखाय होतूति तं इमेसं लिच्छवीनं सुखत्थाय होतु. इदं किर सो अहं पब्बजितो नाम, पब्बजितेन च न युत्तं अत्तनो दानं निय्यातेतुन्ति तेसं निय्यातेन्तो एवमाह. अथ भगवा यस्मा लिच्छवीहि सच्चकस्स दिन्नं, न भगवतो. सच्चकेन पन भगवतो दिन्नं, तस्मा तमत्थं दीपेन्तो यं खो, अग्गिवेस्सनातिआदिमाह. इति भगवा निगण्ठस्स मतेन विनायेव अत्तनो दिन्नं दक्खिणं निगण्ठस्स निय्यातेसि, सा चस्स अनागते वासना भविस्सतीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसच्चकसुत्तवण्णना निट्ठिता.

६. महासच्चकसुत्तवण्णना

३६४. एवं मे सुतन्ति महासच्चकसुत्तं. तत्थ एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमयन्ति च तीहि पदेहि एकोव समयो वुत्तो. भिक्खूनञ्हि वत्तपटिपत्तिं कत्वा मुखं धोवित्वा पत्तचीवरमादाय चेतियं वन्दित्वा कतरं गामं पविसिस्सामाति वितक्कमाळके ठितकालो नाम होति. भगवा एवरूपे समये रत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा पंसुकूलचीवरं एकंसं पारुपित्वा गन्धकुटितो निक्खम्म भिक्खुसङ्घपरिवुतो गन्धकुटिपमुखे अट्ठासि. तं सन्धाय, – ‘‘एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमय’’न्ति च वुत्तं. पविसितुकामोति पिण्डाय पविसिस्सामीति एवं कतसन्निट्ठानो. तेनुपसङ्कमीति कस्मा उपसङ्कमीति? वादारोपनज्झासयेन. एवं किरस्स अहोसि – ‘‘पुब्बेपाहं अपण्डितताय सकलं वेसालिपरिसं गहेत्वा समणस्स गोतमस्स सन्तिकं गन्त्वा परिसमज्झे मङ्कु जातो. इदानि तथा अकत्वा एककोव गन्त्वा वादं आरोपेस्सामि. यदि समणं गोतमं पराजेतुं सक्खिस्सामि, अत्तनो लद्धिं दीपेत्वा जयं करिस्सामि. यदि समणस्स गोतमस्स जयो भविस्सति, अन्धकारे नच्चं विय न कोचि जानिस्सती’’ति निद्दापञ्हं नाम गहेत्वा इमिना वादज्झासयेन उपसङ्कमि.

अनुकम्पं उपादायाति सच्चकस्स निगण्ठपुत्तस्स अनुकम्पं पटिच्च. थेरस्स किरस्स एवं अहोसि – ‘‘भगवति मुहुत्तं निसिन्ने बुद्धदस्सनं धम्मस्सवनञ्च लभिस्सति. तदस्स दीघरत्तं हिताय सुखाय संवत्तिस्सती’’ति. तस्मा भगवन्तं याचित्वा पंसुकूलचीवरं चतुग्गुणं पञ्ञपेत्वा निसीदतु भगवाति आह. ‘‘कारणं आनन्दो वदती’’ति सल्लक्खेत्वा निसीदि भगवा पञ्ञत्ते आसने. भगवन्तं एतदवोचाति यं पन पञ्हं ओवट्टिकसारं कत्वा आदाय आगतो तं ठपेत्वा पस्सेन ताव परिहरन्तो एतं सन्ति, भो गोतमातिआदिवचनं अवोच.

३६५. फुसन्ति हि ते, भो गोतमाति ते समणब्राह्मणा सरीरे उप्पन्नं सारीरिकं दुक्खं वेदनं फुसन्ति लभन्ति, अनुभवन्तीति अत्थो. ऊरुक्खम्भोति खम्भकतऊरुभावो, ऊरुथद्धताति अत्थो. विम्हयत्थवसेन पनेत्थ भविस्सतीति अनागतवचनं कतं. कायन्वयं होतीति कायानुगतं होति कायस्स वसवत्ति. कायभावनाति पन विपस्सना वुच्चति, ताय चित्तविक्खेपं पापुणन्तो नाम नत्थि, इति निगण्ठो असन्तं अभूतं यं नत्थि, तदेवाह. चित्तभावनातिपि समथो वुच्चति, समाधियुत्तस्स च पुग्गलस्स ऊरुक्खम्भादयो नाम नत्थि, इति निगण्ठो इदं अभूतमेव आह. अट्ठकथायं पन वुत्तं – ‘‘यथेव ‘भूतपुब्बन्ति वत्वा ऊरुक्खम्भोपि नाम भविस्सती’तिआदीनि वदतो अनागतरूपं न समेति, तथा अत्थोपि न समेति, असन्तं अभूतं यं नत्थि, तं कथेती’’ति.

नो कायभावनन्ति पञ्चातपतप्पनादिं अत्तकिलमथानुयोगं सन्धायाह. अयञ्हि तेसं कायभावना नाम. किं पन सो दिस्वा एवमाह? सो किर दिवादिवस्स विहारं आगच्छति, तस्मिं खो पन समये भिक्खू पत्तचीवरं पटिसामेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु पटिसल्लानं उपगच्छन्ति. सो ते पटिसल्लीने दिस्वा चित्तभावनामत्तं एते अनुयुञ्जन्ति, कायभावना पनेतेसं नत्थीति मञ्ञमानो एवमाह.

३६६. अथ नं भगवा अनुयुञ्जन्तो किन्ति पन ते, अग्गिवेस्सन, कायभावना सुताति आह. सो तं वित्थारेन्तो सेय्यथिदं, नन्दो वच्छोतिआदिमाह. तत्थ नन्दोति तस्स नामं. वच्छोति गोत्तं. किसोति नामं. संकिच्चोति गोत्तं. मक्खलिगोसालो हेट्ठा आगतोव. एतेति एते तयो जना, ते किर किलिट्ठतपानं मत्थकपत्ता अहेसुं. उळारानि उळारानीति पणीतानि पणीतानि. गाहेन्ति नामाति बलं गण्हापेन्ति नाम. ब्रूहेन्तीति वड्ढेन्ति. मेदेन्तीति जातमेदं करोन्ति. पुरिमं पहायाति पुरिमं दुक्करकारं पहाय. पच्छा उपचिनन्तीति पच्छा उळारखादनीयादीहि सन्तप्पेन्ति, वड्ढेन्ति. आचयापचयो होतीति वड्ढि च अवड्ढि च होति, इति इमस्स कायस्स कालेन वड्ढि, कालेन परिहानीति वड्ढिपरिहानिमत्तमेव पञ्ञायति, कायभावना पन न पञ्ञायतीति दीपेत्वा चित्तभावनं पुच्छन्तो, ‘‘किन्ति पन ते, अग्गिवेस्सन, चित्तभावना सुता’’ति आह. न सम्पायासीति सम्पादेत्वा कथेतुं नासक्खि, यथा तं बालपुथुज्जनो.

३६७. कुतो पन त्वन्ति यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि? सो त्वं कुतो सण्हं सुखुमं चित्तभावनं जानिस्ससीति. इमस्मिं पन ठाने चोदनालयत्थेरो, ‘‘अबुद्धवचनं नामेतं पद’’न्ति बीजनिं ठपेत्वा पक्कमितुं आरभि. अथ नं महासीवत्थेरो आह – ‘‘दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपि आदानम्पि निक्खेपनम्पी’’ति (सं. नि. २.६२). तं सुत्वा सल्लक्खेसि – ‘‘ओळारिकं कायं परिग्गण्हन्तस्स उप्पन्नविपस्सना ओळारिकाति वत्तुं वट्टती’’ति.

३६८. सुखसारागीति सुखसारागेन समन्नागतो. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदनाति न अनन्तराव उप्पज्जति, सुखदुक्खानञ्हि अनन्तरपच्चयता पट्ठाने (पट्ठा. १.२.४५-४६) पटिसिद्धा. यस्मा पन सुखे अनिरुद्धे दुक्खं नुप्पज्जति, तस्मा इध एवं वुत्तं. परियादाय तिट्ठतीति खेपेत्वा गण्हित्वा तिट्ठति. उभतोपक्खन्ति सुखं एकं पक्खं दुक्खं एकं पक्खन्ति एवं उभतोपक्खं हुत्वा.

३६९. उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्साति एत्थ कायभावना विपस्सना, चित्तभावना समाधि. विपस्सना च सुखस्स पच्चनीका, दुक्खस्स आसन्ना. समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. कथं? विपस्सनं पट्ठपेत्वा निसिन्नस्स हि अद्धाने गच्छन्ते गच्छन्ते तत्थ तत्थ अग्गिउट्ठानं विय होति, कच्छेहि सेदा मुच्चन्ति, मत्थकतो उसुमवट्टिउट्ठानं विय होतीति चित्तं हञ्ञति विहञ्ञति विप्फन्दति. एवं ताव विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना. उप्पन्ने पन कायिके वा चेतसिके वा दुक्खे तं दुक्खं विक्खम्भेत्वा समापत्तिं समापन्नस्स समापत्तिक्खणे दुक्खं दूरापगतं होति, अनप्पकं सुखं ओक्कमति. एवं समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. यथा विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना, न तथा समाधि. यथा समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो, न च तथा विपस्सनाति. तेन वुत्तं – ‘‘उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्सा’’ति.

३७०. आसज्ज उपनीयाति गुणे घट्टेत्वा चेव उपनेत्वा च. तं वत मेति तं वत मम चित्तं.

३७१. किञ्हि नो सिया, अग्गिवेस्सनाति, अग्गिवेस्सन, किं न भविस्सति, भविस्सतेव, मा एवं सञ्ञी होहि, उप्पज्जियेव मे सुखापि दुक्खापि वेदना, उप्पन्नाय पनस्सा अहं चित्तं परियादाय ठातुं न देमि. इदानिस्स तमत्थं पकासेतुं उपरि पसादावहं धम्मदेसनं देसेतुकामो मूलतो पट्ठाय महाभिनिक्खमनं आरभि. तत्थ इध मे, अग्गिवेस्सन, पुब्बेव सम्बोधा…पे… तत्थेव निसीदिं, अलमिदं पधानायाति इदं सब्बं हेट्ठा पासरासिसुत्ते वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो, तत्थ बोधिपल्लङ्के निसज्जा, इध दुक्करकारिका.

३७४. अल्लकट्ठन्ति अल्लं उदुम्बरकट्ठं. सस्नेहन्ति सखीरं. कामेहीति वत्थुकामेहि. अवूपकट्ठाति अनपगता. कामच्छन्दोतिआदीसु किलेसकामोव छन्दकरणवसेन छन्दो. सिनेहकरणवसेन स्नेहो. मुच्छाकरणवसेन मुच्छा. पिपासाकरणवसेन पिपासा. अनुदहनवसेन परिळाहोति वेदितब्बो. ओपक्कमिकाति उपक्कमनिब्बत्ता. ञाणाय दस्सनाय अनुत्तराय सम्बोधायाति सब्बं लोकुत्तरमग्गवेवचनमेव.

इदं पनेत्थ ओपम्मसंसन्दनं – अल्लं सखीरं उदुम्बरकट्ठं विय हि किलेसकामेन वत्थुकामतो अनिस्सटपुग्गला. उदके पक्खित्तभावो विय किलेसकामेन तिन्तता; मन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो अनिस्सटानं ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. अमन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय तेसं पुग्गलानं विनापि ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. दुतियउपमापि इमिनाव नयेन वेदितब्बा. अयं पन विसेसो, पुरिमा सपुत्तभरियपब्बज्जाय उपमा; पच्छिमा ब्राह्मणधम्मिकपब्बज्जाय.

३७६. ततियउपमाय कोळापन्ति छिन्नसिनेहं निरापं. थले निक्खित्तन्ति पब्बतथले वा भूमिथले वा निक्खित्तं. एत्थापि इदं ओपम्मसंसन्दनं – सुक्खकोळापकट्ठं विय हि किलेसकामेन वत्थुकामतो निस्सटपुग्गला, आरका उदका थले निक्खित्तभावो विय किलेसकामेन अतिन्तता. मन्थनेनापि अग्गिनो अभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो निस्सटानं अब्भोकासिकनेसज्जिकादिवसेन ओपक्कमिकाहिपि वेदनाहि लोकुत्तरमग्गस्स अधिगमो. अञ्ञस्स रुक्खस्स सुक्खसाखाय सद्धिं घंसनमत्तेनेव अग्गिनो अभिनिब्बत्तनं विय विनापि ओपक्कमिकाहि वेदनाहि सुखायेव पटिपदाय लोकुत्तरमग्गस्स अधिगमोति. अयं उपमा भगवता अत्तनो अत्थाय आहटा.

३७७. इदानि अत्तनो दुक्करकारिकं दस्सेन्तो, तस्स मय्हन्तिआदिमाह. किं पन भगवा दुक्करं अकत्वा बुद्धो भवितुं न समत्थोति? कत्वापि अकत्वापि समत्थोव. अथ कस्मा अकासीति? सदेवकस्स लोकस्स अत्तनो परक्कमं दस्सेस्सामि. सो च मं वीरियनिम्मथनगुणो हासेस्सतीति. पासादे निसिन्नोयेव हि पवेणिआगतं रज्जं लभित्वापि खत्तियो न तथापमुदितो होति, यथा बलकायं गहेत्वा सङ्गामे द्वे तयो सम्पहारे दत्वा अमित्तमथनं कत्वा पत्तरज्जो. एवं पत्तरज्जस्स हि रज्जसिरिं अनुभवन्तस्स परिसं ओलोकेत्वा अत्तनो परक्कमं अनुस्सरित्वा, ‘‘असुकट्ठाने असुककम्मं कत्वा असुकञ्च असुकञ्च अमित्तं एवं विज्झित्वा एवं पहरित्वा इमं रज्जसिरिं पत्तोस्मी’’ति चिन्तयतो बलवसोमनस्सं उप्पज्जति. एवमेवं भगवापि सदेवकस्स लोकस्स परक्कमं दस्सेस्सामि, सो हि मं परक्कमो अतिविय हासेस्सति, सोमनस्सं उप्पादेस्सतीति दुक्करमकासि.

अपिच पच्छिमं जनतं अनुकम्पमानोपि अकासियेव, पच्छिमा हि जनता सम्मासम्बुद्धो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वापि पधानं पदहित्वाव सब्बञ्ञुतञ्ञाणं पत्तो, किमङ्गं पन मयन्ति पधानवीरियं कत्तब्बं मञ्ञिस्सति; एवं सन्ते खिप्पमेव जातिजरामरणस्स अन्तं करिस्सतीति पच्छिमं जनतं अनुकम्पमानो अकासियेव.

दन्तेभिदन्तमाधायाति हेट्ठादन्ते उपरिदन्तं ठपेत्वा. चेतसा चित्तन्ति कुसलचित्तेन अकुसलचित्तं. अभिनिग्गण्हेय्यन्ति निग्गण्हेय्यं. अभिनिप्पीळेय्यन्ति निप्पीळेय्यं. अभिसन्तापेय्यन्ति तापेत्वा वीरियनिम्मथनं करेय्यं. सारद्धोति सदरथो. पधानाभितुन्नस्साति पधानेन अभितुन्नस्स, विद्धस्स सतोति अत्थो.

३७८. अप्पाणकन्ति निरस्सासकं. कम्मारगग्गरियाति कम्मारस्स गग्गरनाळिया. सीसवेदना होन्तीति कुतोचि निक्खमितुं अलभमानेहि वातेहि समुट्ठापिता बलवतियो सीसवेदना होन्ति. सीसवेठं ददेय्याति सीसवेठनं ददेय्य. देवताति बोधिसत्तस्स चङ्कमनकोटियं पण्णसालपरिवेणसामन्ता च अधिवत्था देवता.

तदा किर बोधिसत्तस्स अधिमत्ते कायदाहे उप्पन्ने मुच्छा उदपादि. सो चङ्कमेव निसिन्नो हुत्वा पपति. तं दिस्वा देवता एवमाहंसु – ‘‘विहारोत्वेव सो अरहतो’’ति, ‘‘अरहन्तो नाम एवरूपा होन्ति मतकसदिसा’’ति लद्धिया वदन्ति. तत्थ या देवता ‘‘कालङ्कतो’’ति आहंसु, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं – ‘‘तुम्हाकं पुत्तो कालङ्कतो’’ति. मम पुत्तो बुद्धो हुत्वा कालङ्कतो, नो अहुत्वाति? बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालङ्कतोति. नाहं सद्दहामि, मम पुत्तस्स बोधिं अपत्वा कालङ्किरिया नाम नत्थीति.

अपरभागे सम्मासम्बुद्धस्स धम्मचक्कं पवत्तेत्वा अनुपुब्बेन राजगहं गन्त्वा कपिलवत्थुं अनुप्पत्तस्स सुद्धोदनमहाराजा पत्तं गहेत्वा पासादं आरोपेत्वा यागुखज्जकं दत्वा अन्तराभत्तसमये एतमत्थं आरोचेसि – तुम्हाकं भगवा पधानकरणकाले देवता आगन्त्वा, ‘‘पुत्तो ते, महाराज, कालङ्कतो’’ति आहंसूति. किं सद्दहसि महाराजाति? न भगवा सद्दहिन्ति. इदानि, महाराज, सुपिनप्पटिग्गहणतो पट्ठाय अच्छरियानि पस्सन्तो किं सद्दहिस्ससि? अहम्पि बुद्धो जातो, त्वम्पि बुद्धपिता जातो, पुब्बे पन मय्हं अपरिपक्के ञाणे बोधिचरियं चरन्तस्स धम्मपालकुमारकालेपि सिप्पं उग्गहेतुं गतस्स, ‘‘तुम्हाकं पुत्तो धम्मपालकुमारो कालङ्कतो, इदमस्स अट्ठी’’ति एळकट्ठिं आहरित्वा दस्सेसुं, तदापि तुम्हे, ‘‘मम पुत्तस्स अन्तरामरणं नाम नत्थि, नाहं सद्दहामी’’ति अवोचुत्थ, महाराजाति इमिस्सा अट्ठुप्पत्तिया भगवा महाधम्मपालजातकं कथेसि.

३७९. मा खो त्वं मारिसाति सम्पियायमाना आहंसु. देवतानं किरायं पियमनापवोहारो, यदिदं मारिसाति. अजज्जितन्ति अभोजनं. हलन्ति वदामीति अलन्ति वदामि, अलं इमिना एवं मा करित्थ, यापेस्सामहन्ति एवं पटिसेधेमीति अत्थो.

३८०-१. मङ्गुरच्छवीति मङ्गुरमच्छच्छवि. एताव परमन्ति तासम्पि वेदनानमेतंयेव परमं, उत्तमं पमाणं. पितु सक्कस्स कम्मन्ते…पे… पठमं झानं उपसम्पज्ज विहरिताति रञ्ञो किर वप्पमङ्गलदिवसो नाम होति, तदा अनेकप्पकारं खादनीयं भोजनीयं पटियादेन्ति. नगरवीथियो सोधापेत्वा पुण्णघटे ठपापेत्वा धजपटाकादयो उस्सापेत्वा सकलनगरं देवविमानं विय अलङ्करोन्ति. सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति. रञ्ञो कम्मन्ते नङ्गलसतसहस्सं योजीयति. तस्मिं पन दिवसे एकेन ऊनं अट्ठसतं योजेन्ति. सब्बनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि जाणुस्सोणिस्स रथो विय रजतपरिक्खित्तानि होन्ति. रञ्ञो आलम्बननङ्गलं रत्तसुवण्णपरिक्खित्तं होति. बलिबद्दानं सिङ्गानिपि रस्मिपतोदापि सुवण्णपरिक्खित्ता होन्ति. राजा महापरिवारेन निक्खमन्तो पुत्तं गहेत्वा अगमासि.

कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपत्तपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञपेत्वा उपरि सुवण्णतारकखचितं वितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति. अमच्चा एकेनूनअट्ठसतरजतनङ्गलानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो पारं गच्छति, पारतो वा ओरं गच्छति. एतस्मिं ठाने महासम्पत्ति होति, बोधिसत्तं परिवारेत्वा निसिन्ना धातियो रञ्ञो सम्पत्तिं पस्सिस्सामाति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वा वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु, सेसरुक्खानं छाया निवत्ता, तस्स पन रुक्खस्स परिमण्डला हुत्वा अट्ठासि. धातियो अय्यपुत्तो एककोति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचयिंसु – ‘‘कुमारो देव, एवं निसिन्नो अञ्ञेसं रुक्खानं छाया निवत्ता, जम्बुरुक्खस्स परिमण्डला ठिता’’ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा, ‘‘इदं ते, तात, दुतियं वन्दन’’न्ति पुत्तं वन्दि. इदमेतं सन्धाय वुत्तं – ‘‘पितु सक्कस्स कम्मन्ते…पे… पठमज्झानं उपसम्पज्ज विहरिता’’ति. सिया नु खो एसो मग्गो बोधायाति भवेय्य नु खो एतं आनापानस्सतिपठमज्झानं बुज्झनत्थाय मग्गोति. सतानुसारिविञ्ञाणन्ति नयिदं बोधाय मग्गो भविस्सति, आनापानस्सतिपठमज्झानं पन भविस्सतीति एवं एकं द्वे वारे उप्पन्नसतिया अनन्तरं उप्पन्नविञ्ञाणं सतानुसारिविञ्ञाणं नाम. यं तं सुखन्ति यं तं आनापानस्सतिपठमज्झानसुखं.

३८२. पच्चुपट्ठिता होन्तीति पण्णसालपरिवेणसम्मज्जनादिवत्तकरणेन उपट्ठिता होन्ति. बाहुल्लिकोति पच्चयबाहुल्लिको. आवत्तो बाहुल्लायाति रसगिद्धो हुत्वा पणीतपिण्डपातादीनं अत्थाय आवत्तो. निब्बिज्ज पक्कमिंसूति उक्कण्ठित्वा धम्मनियामेनेव पक्कन्ता बोधिसत्तस्स सम्बोधिं पत्तकाले कायविवेकस्स ओकासदानत्थं धम्मताय गता. गच्छन्ता च अञ्ञट्ठानं अगन्त्वा बाराणसिमेव अगमंसु. बोधिसत्तो तेसु गतेसु अद्धमासं कायविवेकं लभित्वा बोधिमण्डे अपराजितपल्लङ्के निसीदित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झि.

३८३. विविच्चेव कामेहीतिआदि भयभेरवे वुत्तनयेनेव वेदितब्बं.

३८७. अभिजानामि खो पनाहन्ति अयं पाटियेक्को अनुसन्धि. निगण्ठो किर चिन्तेसि – ‘‘अहं समणं गोतमं एकं पञ्हं पुच्छिं. समणो गोतमो ‘अपरापि मं, अग्गिवेस्सन, अपरापि मं, अग्गिवेस्सना’ति परियोसानं अदस्सेन्तो कथेतियेव. कुपितो नु खो’’ति? अथ भगवा, अग्गिवेस्सन, तथागते अनेकसताय परिसाय धम्मं देसेन्ते कुपितो समणो गोतमोति एकोपि वत्ता नत्थि, परेसं बोधनत्थाय पटिविज्झनत्थाय एव तथागतो धम्मं देसेतीति दस्सेन्तो इमं धम्मदेसनं आरभि. तत्थ आरब्भाति सन्धाय. यावदेवाति पयोजनविधि परिच्छेदनियमनं. इदं वुत्तं होति – परेसं विञ्ञापनमेव तथागतस्स धम्मदेसनाय पयोजनं, तस्मा न एकस्सेव देसेति, यत्तका विञ्ञातारो अत्थि, सब्बेसं देसेतीति. तस्मिंयेव पुरिमस्मिन्ति इमिना किं दस्सेतीति? सच्चको किर चिन्तेसि – ‘‘समणो गोतमो अभिरूपो पासादिको सुफुसितं दन्तावरणं, जिव्हा मुदुका, मधुरं वाक्करणं, परिसं रञ्जेन्तो मञ्ञे विचरति, अन्तो पनस्स चित्तेकग्गता नत्थी’’ति. अथ भगवा, अग्गिवेस्सन, न तथागतो परिसं रञ्जेन्तो विचरति, चक्कवाळपरियन्तायपि परिसाय तथागतो धम्मं देसेति, असल्लीनो अनुपलित्तो एत्तकं एकविहारी, सुञ्ञतफलसमापत्तिं अनुयुत्तोति दस्सेतुं एवमाह.

अज्झत्तमेवाति गोचरज्झत्तमेव. सन्निसादेमीति सन्निसीदापेमि, तथागतो हि यस्मिं खणे परिसा साधुकारं देति, तस्मिं खणे पुब्बाभोगेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, साधुकारसद्दस्स निग्घोसे अविच्छिन्नेयेव समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति, बुद्धानञ्हि भवङ्गपरिवासो लहुको होतीति अस्सासवारे पस्सासवारे समापत्तिं समापज्जन्ति. येन सुदं निच्चकप्पन्ति येन सुञ्ञेन फलसमाधिना निच्चकालं विहरामि, तस्मिं समाधिनिमित्ते चित्तं सण्ठपेमि समादहामीति दस्सेति.

ओकप्पनियमेतन्ति सद्दहनियमेतं. एवं भगवतो एकग्गचित्ततं सम्पटिच्छित्वा इदानि अत्तनो ओवट्टिकसारं कत्वा आनीतपञ्हं पुच्छन्तो अभिजानाति खो पन भवं गोतमो दिवा सुपिताति आह. यथा हि सुनखो नाम असम्भिन्नखीरपक्कपायसं सप्पिना योजेत्वा उदरपूरं भोजितोपि गूथं दिस्वा अखादित्वा गन्तुं न सक्का, अखादमानो घायित्वापि गच्छति, अघायित्वाव गतस्स किरस्स सीसं रुज्जति; एवमेवं इमस्सपि सत्था असम्भिन्नखीरपक्कपायससदिसं अभिनिक्खमनतो पट्ठाय याव आसवक्खया पसादनीयं धम्मदेसनं देसेति. एतस्स पन एवरूपं धम्मदेसनं सुत्वा सत्थरि पसादमत्तम्पि न उप्पन्नं, तस्मा ओवट्टिकसारं कत्वा आनीतपञ्हं अपुच्छित्वा गन्तुं असक्कोन्तो एवमाह. तत्थ यस्मा थिनमिद्धं सब्बखीणासवानं अरहत्तमग्गेनेव पहीयति, कायदरथो पन उपादिन्नकेपि होति अनुपादिन्नकेपि. तथा हि कमलुप्पलादीनि एकस्मिं काले विकसन्ति, एकस्मिं मकुलानि होन्ति, सायं केसञ्चि रुक्खानम्पि पत्तानि पतिलीयन्ति, पातो विप्फारिकानि होन्ति. एवं उपादिन्नकस्स कायस्स दरथोयेव दरथवसेन भवङ्गसोतञ्च इध निद्दाति अधिप्पेतं, तं खीणासवानम्पि होति. तं सन्धाय, ‘‘अभिजानामह’’न्तिआदिमाह. सम्मोहविहारस्मिं वदन्तीति सम्मोहविहारोति वदन्ति.

३८९. आसज्ज आसज्जाति घट्टेत्वा घट्टेत्वा. उपनीतेहीति उपनेत्वा कथितेहि. वचनप्पथेहीति वचनेहि. अभिनन्दित्वा अनुमोदित्वाति अलन्ति चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा वाचायपि पसंसन्तो अनुमोदित्वा. भगवता इमस्स निगण्ठस्स द्वे सुत्तानि कथितानि. पुरिमसुत्तं एको भाणवारो, इदं दियड्ढो, इति अड्ढतिये भाणवारे सुत्वापि अयं निगण्ठो नेव अभिसमयं पत्तो, न पब्बजितो, न सरणेसु पतिट्ठितो. कस्मा एतस्स भगवा धम्मं देसेसीति? अनागते वासनत्थाय. पस्सति हि भगवा, ‘‘इमस्स इदानि उपनिस्सयो नत्थि, मय्हं पन परिनिब्बानतो समधिकानं द्विन्नं वस्ससतानं अच्चयेन तम्बपण्णिदीपे सासनं पतिट्ठहिस्सति. तत्रायं कुलघरे निब्बत्तित्वा सम्पत्ते काले पब्बजित्वा तीणि पिटकानि उग्गहेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा काळबुद्धरक्खितो नाम महाखीणासवो भविस्सती’’ति. इदं दिस्वा अनागते वासनत्थाय धम्मं देसेसि.

सोपि तत्थेव तम्बपण्णिदीपम्हि सासने पतिट्ठिते देवलोकतो चवित्वा दक्खिणगिरिविहारस्स भिक्खाचारगामे एकस्मिं अमच्चकुले निब्बत्तो पब्बज्जासमत्थयोब्बने पब्बजित्वा तेपिटकं बुद्धवचनं उग्गहेत्वा गणं परिहरन्तो महाभिक्खुसङ्घपरिवुतो उपज्झायं पस्सितुं अगमासि. अथस्स उपज्झायो सद्धिविहारिकं चोदेस्सामीति तेपिटकं बुद्धवचनं उग्गहेत्वा आगतेन तेन सद्धिं मुखं दत्वा कथामत्तम्पि न अकासि. सो पच्चूससमये वुट्ठाय थेरस्स सन्तिकं गन्त्वा, – ‘‘तुम्हे, भन्ते, मयि गन्थकम्मं कत्वा तुम्हाकं सन्तिकं आगते मुखं दत्वा कथामत्तम्पि न करित्थ, को मय्हं दोसो’’ति पुच्छि. थेरो आह – ‘‘त्वं, आवुसो, बुद्धरक्खित एत्तकेनेव ‘पब्बज्जाकिच्चं मे मत्थकं पत्त’न्ति सञ्ञं करोसी’’ति. किं करोमि, भन्तेति? गणं विनोदेत्वा त्वं पपञ्चं छिन्दित्वा चेतियपब्बतविहारं गन्त्वा समणधम्मं करोहीति. सो उपज्झायस्स ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा पुञ्ञवा राजपूजितो हुत्वा महाभिक्खुसङ्घपरिवारो चेतियपब्बतविहारे वसि.

तस्मिञ्हि काले तिस्समहाराजा उपोसथकम्मं करोन्तो चेतियपब्बते राजलेणे वसति. सो थेरस्स उपट्ठाकभिक्खुनो सञ्ञं अदासि – ‘‘यदा मय्हं अय्यो पञ्हं विस्सज्जेति, धम्मं वा कथेति, तदा मे सञ्ञं ददेय्याथा’’ति. थेरोपि एकस्मिं धम्मस्सवनदिवसे भिक्खुसङ्घपरिवारो कण्टकचेतियङ्गणं आरुय्ह चेतियं वन्दित्वा काळतिम्बरुरुक्खमूले अट्ठासि. अथ नं एको पिण्डपातिकत्थेरो काळकारामसुत्तन्ते पञ्हं पुच्छि. थेरो ननु, आवुसो, अज्ज धम्मस्सवनदिवसोति आह. आम, भन्ते, धम्मस्सवनदिवसोति. तेन हि पीठकं आनेथ, इधेव निसिन्ना धम्मस्सवनं करिस्सामाति. अथस्स रुक्खमूले आसनं पञ्ञपेत्वा अदंसु. थेरो पुब्बगाथा वत्वा काळकारामसुत्तं आरभि. सोपिस्स उपट्ठाकदहरो रञ्ञो सञ्ञं दापेसि. राजा पुब्बगाथासु अनिट्ठितासुयेव पापुणि. पत्वा च अञ्ञातकवेसेनेव परिसन्ते ठत्वा तियामरत्तिं ठितकोव धम्मं सुत्वा थेरस्स, इदमवोच भगवाति वचनकाले साधुकारं अदासि. थेरो ञत्वा, कदा आगतोसि, महाराजाति पुच्छि. पुब्बगाथा ओसारणकालेयेव, भन्तेति. दुक्करं ते महाराज, कतन्ति. नयिदं, भन्ते, दुक्करं, यदि पन मे अय्यस्स धम्मकथं आरद्धकालतो पट्ठाय एकपदेपि अञ्ञविहितभावो अहोसि, तम्बपण्णिदीपस्स पतोदयट्ठिनितुदनमत्तेपि ठाने सामिभावो नाम मे मा होतूति सपथमकासि.

तस्मिं पन सुत्ते बुद्धगुणा परिदीपिता, तस्मा राजा पुच्छि – ‘‘एत्तकाव, भन्ते, बुद्धगुणा, उदाहु अञ्ञेपि अत्थी’’ति. मया कथिततो, महाराज, अकथितमेव बहु अप्पमाणन्ति. उपमं, भन्ते, करोथाति. यथा, महाराज, करीससहस्समत्ते सालिक्खेत्ते एकसालिसीसतो अवसेससालीयेव बहू, एवं मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. यथा, महाराज, महागङ्गाय ओघपुण्णाय सूचिपासं सम्मुखं करेय्य, सूचिपासेन गतउदकं अप्पं, सेसं बहु, एवमेव मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. इध, महाराज, चातकसकुणा नाम आकासे कीळन्ता विचरन्ति. खुद्दका सा सकुणजाति, किं नु खो तस्स सकुणस्स आकासे पक्खपसारणट्ठानं बहु, अवसेसो आकासो अप्पोति? किं, भन्ते, वदथ, अप्पो तस्स पक्खपसारणोकासो, अवसेसोव बहूति. एवमेव, महाराज, अप्पका मया बुद्धगुणा कथिता, अवसेसा बहू अनन्ता अप्पमेय्याति. सुकथितं, भन्ते, अनन्ता बुद्धगुणा अनन्तेनेव आकासेन उपमिता. पसन्ना मयं अय्यस्स, अनुच्छविकं पन कातुं न सक्कोम. अयं मे दुग्गतपण्णाकारो इमस्मिं तम्बपण्णिदीपे इमं तियोजनसतिकं रज्जं अय्यस्स देमाति. तुम्हेहि, महाराज, अत्तनो पसन्नाकारो कतो, मयं पन अम्हाकं दिन्नं रज्जं तुम्हाकंयेव देम, धम्मेन समेन रज्जं कारेहि महाराजाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासच्चकसुत्तवण्णना निट्ठिता.

७. चूळतण्हासङ्खयसुत्तवण्णना

३९०. एवं मे सुतन्ति चूळतण्हासङ्खयसुत्तं. तत्थ पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बीकथाअतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सं दानं दत्वा भगवतो पादमूले निपज्जित्वा, ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी’’ति पत्थनमकासि. सा कप्पसतसहस्सं देवेसु चेव मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयस्स सेट्ठिनो गहे सुमनदेविया कुच्छिम्हि पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति.

पतिकुलं गच्छन्तिया चस्सा पिता महालतापिळन्धनं नाम कारापेसि. तस्मिं पिळन्धने चतस्सो वजिरनाळियो उपयोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळानं द्वावीसति नाळियो, मणीनं तेत्तिंस नाळियो, इति एतेहि च अञ्ञेहि च सत्तवण्णेहि रतनेहि निट्ठानं अगमासि. तं सीसे पटिमुक्कं याव पादपिट्ठिया भस्सति, पञ्चन्नं हत्थीनं बलं धारयमानाव नं इत्थी धारेतुं सक्कोति. सा अपरभागे दसबलस्स अग्गुपट्ठायिका हुत्वा तं पसाधनं विस्सज्जेत्वा नवहि कोटीहि भगवतो विहारं कारयमाना करीसमत्ते भूमिभागे पासादं कारेसि. तस्स उपरिभूमियं पञ्च गब्भसतानि होन्ति, हेट्ठाभूमियं पञ्चाति गब्भसहस्सप्पटिमण्डितो अहोसि. सा ‘‘सुद्धपासादोव न सोभती’’ति तं परिवारेत्वा पञ्च द्विकूटगेहसतानि, पञ्च चूळपासादसतानि, पञ्च दीघसालसतानि च कारापेसि. विहारमहो चतूहि मासेहि निट्ठानं अगमासि.

मातुगामत्तभावे ठिताय विसाखाय विय अञ्ञिस्सा बुद्धसासने धनपरिच्चागो नाम नत्थि, पुरिसत्तभावे ठितस्स च अनाथपिण्डिकस्स विय अञ्ञस्स बुद्धसासने धनपरिच्चागो नाम नत्थि. सो हि चतुपञ्ञासकोटियो विस्सज्जेत्वा सावत्थिया दक्खिणभागे अनुराधपुरस्स महाविहारसदिसे ठाने जेतवनमहाविहारं नाम कारेसि. विसाखा, सावत्थिया पाचीनभागे उत्तमदेवीविहारसदिसे ठाने पुब्बारामं नाम कारेसि. भगवा इमेसं द्विन्नं कुलानं अनुकम्पाय सावत्थिं निस्साय विहरन्तो इमेसु द्वीसु विहारेसु निबद्धवासं वसि. एकं अन्तोवस्सं जेतवने वसति, एकं पुब्बारामे, एतस्मिं पन समये भगवा पुब्बारामे विहरति. तेन वुत्तं – ‘‘पुब्बारामे मिगारमातुपासादे’’ति.

कित्तावता नु खो, भन्तेति कित्तकेन नु खो, भन्ते. संखित्तेन तण्हासङ्खयविमुत्तो होतीति तण्हासङ्खये निब्बाने तं आरम्मणं कत्वा विमुत्तचित्तताय तण्हासङ्खयविमुत्तो नाम संखित्तेन कित्तावता होति? याय पटिपत्तिया तण्हासङ्खयविमुत्तो होति, तं मे खीणासवस्स भिक्खुनो पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छति. अच्चन्तनिट्ठोति खयवयसङ्खातं अन्तं अतीताति अच्चन्ता. अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठो, एकन्तनिट्ठो सततनिट्ठोति अत्थो. अच्चन्तं योगक्खेमीति अच्चन्तयोगक्खेमी, निच्चयोगक्खेमीति अत्थो. अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी, निच्चब्रह्मचारीति अत्थो. अच्चन्तं परियोसानमस्साति पुरिमनयेनेव अच्चन्तपरियोसानो. सेट्ठो देवमनुस्सानन्ति देवानञ्च मनुस्सानञ्च सेट्ठो उत्तमो. एवरूपो भिक्खु कित्तावता होति, खिप्पमेतस्स सङ्खेपेनेव पटिपत्तिं कथेथाति भगवन्तं याचति. कस्मा पनेस एवं वेगायतीति? कीळं अनुभवितुकामताय.

अयं किर उय्यानकीळं आणापेत्वा चतूहि महाराजूहि चतूसु दिसासु आरक्खं गाहापेत्वा द्वीसु देवलोकेसु देवसङ्घेन परिवुतो अड्ढतियाहि नाटककोटीहि सद्धिं एरावणं आरुय्ह उय्यानद्वारे ठितो इमं पञ्हं सल्लक्खेसि – ‘‘कित्तकेन नु खो तण्हासङ्खयविमुत्तस्स खीणासवस्स सङ्खेपतो आगमनियपुब्बभागपटिपदा होती’’ति. अथस्स एतदहोसि – ‘‘अयं पञ्हो अतिविय सस्सिरिको, सचाहं इमं पञ्हं अनुग्गण्हित्वाव उय्यानं पविसिस्सामि, छद्वारिकेहि आरम्मणेहि निम्मथितो न पुन इमं पञ्हं सल्लक्खेस्सामि, तिट्ठतु ताव उय्यानकीळा, सत्थु सन्तिकं गन्त्वा इमं पञ्हं पुच्छित्वा उग्गहितपञ्हो उय्याने कीळिस्सामी’’ति हत्थिक्खन्धे अन्तरहितो भगवतो सन्तिके पातुरहोसि. तेपि चत्तारो महाराजानो आरक्खं गहेत्वा ठितट्ठानेयेव ठिता, परिचारिकदेवसङ्घापि नाटकानिपि एरावणोपि नागराजा तत्थेव उय्यानद्वारे अट्ठासि, एवमेस कीळं अनुभवितुकामताय वेगायन्तो एवमाह.

सब्बे धम्मा नालं अभिनिवेसायाति एत्थ सब्बे धम्मा नाम पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो. ते सब्बेपि तण्हादिट्ठिवसेन अभिनिवेसाय नालं न परियत्ता न समत्था न युत्ता, कस्मा? गहिताकारेन अतिट्ठनतो. ते हि निच्चाति गहितापि अनिच्चाव सम्पज्जन्ति, सुखाति गहितापि दुक्खाव सम्पज्जन्ति, अत्ताति गहितापि अनत्ताव सम्पज्जन्ति, तस्मा नालं अभिनिवेसाय. अभिजानातीति अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाति. परिजानातीति तथेव तीरणपरिञ्ञाय परिजानाति. यंकिञ्चि वेदनन्ति अन्तमसो पञ्चविञ्ञाणसम्पयुत्तम्पि यंकिञ्चि अप्पमत्तकम्पि वेदनं अनुभवति. इमिना भगवा सक्कस्स देवानमिन्दस्स वेदनावसेन निब्बत्तेत्वा अरूपपरिग्गहं दस्सेति. सचे पन वेदनाकम्मट्ठानं हेट्ठा न कथितं भवेय्य, इमस्मिं ठाने कथेतब्बं सिया. हेट्ठा पन कथितं, तस्मा सतिपट्ठाने वुत्तनयेनेव वेदितब्बं. अनिच्चानुपस्सीति एत्थ अनिच्चं वेदितब्बं, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा, ते हि उप्पादवयट्ठेन अनिच्चा. अनिच्चानुपस्सनाति पञ्चक्खन्धानं खयतो वयतो दस्सनञाणं. अनिच्चानुपस्सीति तेन ञाणेन समन्नागतो पुग्गलो. तस्मा ‘‘अनिच्चानुपस्सी विहरती’’ति अनिच्चतो अनुपस्सन्तो विहरतीति अयमेत्थ अत्थो.

विरागानुपस्सीति एत्थ द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ सङ्खारानं खयवयतो अनुपस्सनापि, अच्चन्तविरागं निब्बानं विरागतो दस्सनमग्गञाणम्पि विरागानुपस्सना. तदुभयसमाङ्गीपुग्गलो विरागानुपस्सी नाम, तं सन्धाय वुत्तं ‘‘विरागानुपस्सी’’ति, विरागतो अनुपस्सन्तोति अत्थो. निरोधानुपस्सिम्हिपि एसेव नयो, निरोधोपि हि खयनिरोधो च अच्चन्तनिरोधो चाति दुविधोयेव. पटिनिस्सग्गानुपस्सीति एत्थ पटिनिस्सग्गो वुच्चति वोस्सग्गो, सो च परिच्चागवोस्सग्गो पक्खन्दनवोस्सग्गोति दुविधो होति. तत्थ परिच्चागवोस्सग्गोति विपस्सना, सा हि तदङ्गवसेन किलेसे च खन्धे च वोस्सज्जति. पक्खन्दनवोस्सग्गोति मग्गो, सो हि निब्बानं आरम्मणं आरम्मणतो पक्खन्दति. द्वीहिपि वा कारणेहि वोस्सग्गोयेव, समुच्छेदवसेन खन्धानं किलेसानञ्च वोस्सज्जनतो, निब्बानञ्च पक्खन्दनतो. तस्मा किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो, निरोधे निब्बानधातुया चित्तं पक्खन्दतीति पक्खन्दनवोस्सग्गोति उभयम्पेतं मग्गे समेति. तदुभयसमङ्गीपुग्गलो इमाय पटिनिस्सग्गानुपस्सनाय समन्नागतत्ता पटिनिस्सग्गानुपस्सी नाम होति. तं सन्धाय वुत्तं ‘‘पटिनिस्सग्गानुपस्सी’’ति. न किञ्चि लोके उपादियतीति किञ्चि एकम्पि सङ्खारगतं तण्हावसेन न उपादियति न गण्हाति न परामसति. अनुपादियं न परितस्सतीति अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. पच्चत्तञ्ञेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. खीणा जातीतिआदिना पनस्स पच्चवेक्खणाव दस्सिता. इति भगवा सक्कस्स देवानमिन्दस्स संखित्तेन खीणासवस्स पुब्बभागप्पटिपदं पुच्छितो सल्लहुकं कत्वा संखित्तेनेव खिप्पं कथेसि.

३९१. अविदूरे निसिन्नो होतीति अनन्तरे कूटागारे निसिन्नो होति. अभिसमेच्चाति ञाणेन अभिसमागन्त्वा, जानित्वाति अत्थो. इदं वुत्तं होति – किं नु खो एस जानित्वा अनुमोदि, उदाहु अजानित्वा वाति. कस्मा पनस्स एवमहोसीति? थेरो किर न भगवतो पञ्हविस्सज्जनसद्दं अस्सोसि, सक्कस्स पन देवरञ्ञो, ‘‘एवमेतं भगवा एवमेतं सुगता’’ति अनुमोदनसद्दं अस्सोसि. सक्को किर देवराजा महता सद्देन अनुमोदि. अथ कस्मा न भगवतो सद्दं अस्सोसीति? यथापरिसविञ्ञापकत्ता. बुद्धानञ्हि धम्मं कथेन्तानं एकाबद्धाय चक्कवाळपरियन्तायपि परिसाय सद्दो सुय्यति, परियन्तं पन मुञ्चित्वा अङ्गुलिमत्तम्पि बहिद्धा न निच्छरति. कस्मा? एवरूपा मधुरकथा मा निरत्थका अगमासीति. तदा भगवा मिगारमातुपासादे सत्तरतनमये कूटागारे सिरिगब्भम्हि निसिन्नो होति, तस्स दक्खिणपस्से सारिपुत्तत्थेरस्स वसनकूटागारं, वामपस्से महामोग्गल्लानस्स, अन्तरे छिद्दविवरोकासो नत्थि, तस्मा थेरो न भगवतो सद्दं अस्सोसि, सक्कस्सेव अस्सोसीति.

पञ्चहि तूरियसतेहीति पञ्चङ्गिकानं तूरियानं पञ्चहि सतेहि. पञ्चङ्गिकं तूरियं नाम आततं विततं आततविततं सुसिरं घनन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतं. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलतूरियं. विततं नाम उभयतलं. आततविततं नाम तन्तिबद्धपणवादि. सुसिरं वंसादि. घनं सम्मादि. समप्पितोति उपगतो. समङ्गीभूतोति तस्सेव वेवचनं. परिचारेतीति तं सम्पत्तिं अनुभवन्तो ततो ततो इन्द्रियानि चारेति. इदं वुत्तं होति – परिवारेत्वा वज्जमानेहि पञ्चहि तूरियसतेहि समन्नागतो हुत्वा दिब्बसम्पत्तिं अनुभवती. पटिपणामेत्वाति अपनेत्वा, निस्सद्दानि कारापेत्वाति अत्थो. यथेव हि इदानि सद्धा राजानो गरुभावनियं भिक्खुं दिस्वा – ‘‘असुको नाम अय्यो आगच्छति, मा, ताता, गायथ, मा वादेथ, मा नच्चथा’’ति नाटकानि पटिविनेन्ति, सक्कोपि थेरं दिस्वा एवमकासि. चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायमकासीति एवरूपं लोके पकतिया पियसमुदाहारवचनं होति, लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातियं आगतं दिस्वा, – ‘‘कुतो भवं आगतो, चिरस्सं भवं आगतो, कथं ते इधागमनमग्गो ञातो मग्गमूळ्होसी’’तिआदीनि वदन्ति. अयं पन आगतपुब्बत्तायेव एवमाह. थेरो हि कालेन कालं देवचारिकं गच्छतियेव. तत्थ परियायमकासीति वारमकासि. यदिदं इधागमनायाति यो अयं इधागमनाय वारो, तं, भन्ते, चिरस्समकासीति वुत्तं होति. इदमासनं पञ्ञत्तन्ति योजनिकं मणिपल्लङ्कं पञ्ञपापेत्वा एवमाह.

३९२. बहुकिच्चा बहुकरणीयाति एत्थ येसं बहूनि किच्चानि, ते बहुकिच्चा. बहुकरणीयाति तस्सेव वेवचनं. अप्पेव सकेन करणीयेनाति सकरणीयमेव अप्पं मन्दं, न बहु, देवानं करणीयं पन बहु, पथवितो पट्ठाय हि कप्परुक्खमातुगामादीनं अत्थाय अट्टा सक्कस्स सन्तिके छिज्जन्ति, तस्मा नियमेन्तो आह – अपिच देवानंयेव तावतिंसानं करणीयेनाति. देवानञ्हि धीता च पुत्ता च अङ्के निब्बत्तन्ति, पादपरिचारिका इत्थियो सयने निब्बत्तन्ति, तासं मण्डनपसाधनकारिका देवधीता सयनं परिवारेत्वा निब्बत्तन्ति, वेय्यावच्चकरा अन्तोविमाने निब्बत्तन्ति, एतेसं अत्थाय अट्टकरणं नत्थि. ये पन सीमन्तरे निब्बत्तन्ति, ते ‘‘मम सन्तका तव सन्तका’’ति निच्छेतुं असक्कोन्ता अट्टं करोन्ति, सक्कं देवराजानं पुच्छन्ति, सो यस्स विमानं आसन्नतरं, तस्स सन्तकोति वदति. सचे द्वेपि समट्ठाने होन्ति, यस्स विमानं ओलोकेन्तो ठितो, तस्स सन्तकोति वदति. सचे एकम्पि न ओलोकेति, तं उभिन्नं कलहुपच्छेदनत्थं अत्तनो सन्तकं करोति. तं सन्धाय, ‘‘देवानंयेव तावतिंसानं करणीयेना’’ति आह. अपिचस्स एवरूपं कीळाकिच्चम्पि करणीयमेव.

यं नो खिप्पमेव अन्तरधायतीति यं अम्हाकं सीघमेव अन्धकारे रूपगतं विय न दिस्सति. इमिना – ‘‘अहं, भन्ते, तं पञ्हविस्सज्जनं न सल्लक्खेमी’’ति दीपेति. थेरो – ‘‘कस्मा नु खो अयं यक्खो असल्लक्खणभावं दीपेति, पस्सेन परिहरती’’ति आवज्जन्तो – ‘‘देवा नाम महामूळ्हा होन्ति. छद्वारिकेहि आरम्मणेहि निम्मथीयमाना अत्तनो भुत्ताभुत्तभावम्पि पीतापीतभावम्पि न जानन्ति, इध कतमेत्थ पमुस्सन्ती’’ति अञ्ञासि. केचि पनाहु – ‘‘थेरो एतस्स गरु भावनियो, तस्मा ‘इदानेव लोके अग्गपुग्गलस्स सन्तिके पञ्हं उग्गहेत्वा आगतो, इदानेव नाटकानं अन्तरं पविट्ठोति एवं मं थेरो तज्जेय्या’ति भयेन एवमाहा’’ति. एतं पन कोहञ्ञं नाम होति, न अरियसावकस्स एवरूपं कोहञ्ञं नाम होति, तस्मा मूळ्हभावेनेव न सल्लक्खेसीति वेदितब्बं. उपरि कस्मा सल्लक्खेसीति? थेरो तस्स सोमनस्ससंवेगं जनयित्वा तमं नीहरि, तस्मा सल्लक्खेसीति.

इदानि सक्को पुब्बे अत्तनो एवं भूतकारणं थेरस्स आरोचेतुं भूतपुब्बन्तिआदिमाह. तत्थ समुपब्यूळ्होति सन्निपतितो रासिभूतो. असुरा पराजिनिंसूति असुरा पराजयं पापुणिंसु. कदा पनेते पराजिताति? सक्कस्स निब्बत्तकाले. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि, पण्डितो ब्यत्तो, बोधिसत्तचरिया वियस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभयतो अपब्बहित्वा तं ठानं अतिरमणीयमकासि, पुन तत्थेव मण्डपं कारेसि, पुन गच्छन्ते काले सालं कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेपि एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठानेसु सेतुं, मण्डपसालापोक्खरणीमालागच्छरोपनादीनं युत्तट्ठानेसु मण्डपादीनि करोन्ता बहुं पुञ्ञमकंसु. मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति.

तस्मिं काले असुरगणा तावतिंसदेवलोके पटिवसन्ति. सब्बे ते देवानं समानायुका समानवण्णा च होन्ति, ते सक्कं सपरिसं दिस्वा अधुना निब्बत्ता नवकदेवपुत्ता आगताति महापानं सज्जयिंसु. सक्को देवपुत्तानं सञ्ञं अदासि – ‘‘अम्हेहि कुसलं करोन्तेहि न परेहि सद्धिं साधारणं कतं, तुम्हे गण्डपानं मा पिवित्थ पीतमत्तमेव करोथा’’ति. ते तथा अकंसु. बालअसुरा गण्डपानं पिवित्वा मत्ता निद्दं ओक्कमिंसु. सक्को देवानं सञ्ञं दत्वा ते पादेसु गाहापेत्वा सिनेरुपादे खिपापेसि, सिनेरुस्स हेट्ठिमतले असुरभवनं नाम अत्थि, तावतिंसदेवलोकप्पमाणमेव. तत्थ असुरा वसन्ति. तेसम्पि चित्तपाटलि नाम रुक्खो अत्थि. ते तस्स पुप्फनकाले जानन्ति – ‘‘नायं तावतिंसा, सक्केन वञ्चिता मय’’न्ति. ते गण्हथ नन्ति वत्वा सिनेरुं परिहरमाना देवे वुट्ठे वम्मिकपादतो वम्मिकमक्खिका विय अभिरुहिंसु. तत्थ कालेन देवा जिनन्ति, कालेन असुरा. यदा देवानं जयो होति, असुरे याव समुद्दपिट्ठा अनुबन्धन्ति. यदा असुरानं जयो होति, देवे याव वेदिकपादा अनुबन्धन्ति. तस्मिं पन सङ्गामे देवानं जयो अहोसि, देवा असुरे याव समुद्दपिट्ठा अनुबन्धिंसु. सक्को असुरे पलापेत्वा पञ्चसु ठानेसु आरक्खं ठपेसि. एवं आरक्खं दत्वा वेदिकपादे वजिरहत्था इन्दपटिमायो ठपेसि. असुरा कालेन कालं उट्ठहित्वा ता पटिमायो दिस्वा, ‘‘सक्को अप्पमत्तो तिट्ठती’’ति ततोव निवत्तन्ति. ततो पटिनिवत्तित्वाति विजितट्ठानतो निवत्तित्वा. परिचारिकायोति मालागन्धादिकम्मकारिकायो.

३९३. वेस्सवणो च महाराजाति सो किर सक्कस्स वल्लभो, बलवविस्सासिको, तस्मा सक्केन सद्धिं अगमासि. पुरक्खत्वाति पुरतो कत्वा. पविसिंसूति पविसित्वा पन उपड्ढपिहितानि द्वारानि कत्वा ओलोकयमाना अट्ठंसु. इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकन्ति, मारिस मोग्गल्लान, इदम्पि वेजयन्तस्स पासादस्स रामणेय्यकं पस्स, सुवण्णत्थम्भे पस्स, रजतत्थम्भे मणित्थम्भे पवाळत्थम्भे लोहितङ्गत्थम्भे मसारगल्लत्थम्भे मुत्तत्थम्भे सत्तरतनत्थम्भे, तेसंयेव सुवण्णादिमये घटके वाळरूपकानि च पस्साति एवं थम्भपन्तियो आदिं कत्वा रामणेय्यकं दस्सेन्तो एवमाह. यथा तं पुब्बेकतपुञ्ञस्साति यथा पुब्बे कतपुञ्ञस्स उपभोगट्ठानेन सोभितब्बं, एवमेवं सोभतीति अत्थो. अतिबाळ्हं खो अयं यक्खो पमत्तो विहरतीति अत्तनो पासादे नाटकपरिवारेन सम्पत्तिया वसेन अतिविय मत्तो.

इद्धाभिसङ्खारं अभिसङ्खासीति इद्धिमकासि. आपोकसिणं समापज्जित्वा पासादपतिट्ठितोकासं उदकं होतूति इद्धिं अधिट्ठाय पासादकण्णिके पादङ्गुट्ठकेन पहरि. सो पासादो यथा नाम उदकपिट्ठे ठपितपत्तं मुखवट्टियं अङ्गुलिया पहटं अपरापरं कम्पति चलति न सन्तिट्ठति. एवमेवं संकम्पि सम्पकम्पि सम्पवेधि, थम्भपिट्ठसङ्घाटकण्णिकगोपानसिआदीनि करकराति सद्दं मुञ्चन्तानि पतितुं विय आरद्धानि. तेन वुत्तं – ‘‘सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसी’’ति. अच्छरियब्भुतचित्तजाताति अहो अच्छरियं, अहो अब्भुतन्ति एवं सञ्जातअच्छरियअब्भुता चेव सञ्जाततुट्ठिनो च अहेसुं उप्पन्नबलवसोमनस्सा. संविग्गन्ति उब्बिग्गं. लोमहट्ठजातन्ति जातलोमहंसं, कञ्चनभित्तियं ठपितमणिनागदन्तेहि विय उद्धग्गेहि लोमेहि आकिण्णसरीरन्ति अत्थो. लोमहंसो च नामेस सोमनस्सेनपि होति दोमनस्सेनपि, इध पन सोमनस्सेन जातो. थेरो हि सक्कस्स सोमनस्सवेगेन संवेजेतुं तं पाटिहारियमकासि. तस्मा सोमनस्सवेगेन संविग्गलोमहट्ठं विदित्वाति अत्थो.

३९४. इधाहं, मारिसाति इदानिस्स यस्मा थेरेन सोमनस्ससंवेगं जनयित्वा तमं विनोदितं, तस्मा सल्लक्खेत्वा एवमाह. एसो नु ते, मारिस, सो भगवा सत्थाति, मारिस, त्वं कुहिं गतोसीति वुत्ते मय्हं सत्थु सन्तिकन्ति वदेसि, इमस्मिं देवलोके एकपादकेन विय तिट्ठसि, यं त्वं एवं वदेसि, एसो नु ते, मारिस, सो भगवा सत्थाति पुच्छिंसु. सब्रह्मचारी मे एसोति एत्थ किञ्चापि थेरो अनगारियो अभिनीहारसम्पन्नो अग्गसावको, सक्को अगारियो, मग्गब्रह्मचरियवसेन पनेते सब्रह्मचारिनो होन्ति, तस्मा एवमाह. अहो नून ते सो भगवा सत्थाति सब्रह्मचारी ताव ते एवंमहिद्धिको, सो पन ते भगवा सत्था अहो नून महिद्धिकोति सत्थु इद्धिपाटिहारियदस्सने जाताभिलापा हुत्वा एवमाहंसु.

३९५. ञातञ्ञतरस्साति पञ्ञातञ्ञतरस्स, सक्को हि पञ्ञातानं अञ्ञतरो. सेसं सब्बत्थ पाकटमेव, देसनं पन भगवा यथानुसन्धिनाव निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळतण्हासङ्खयसुत्तवण्णना निट्ठिता.

८. महातण्हासङ्खयसुत्तवण्णना

३९६. एवं मे सुतन्ति महातण्हासङ्खयसुत्तं. तत्थ दिट्ठिगतन्ति अलगद्दूपमसुत्ते लद्धिमत्तं दिट्ठिगतन्ति वुत्तं, इध सस्सतदिट्ठि. सो च भिक्खु बहुस्सुतो, अयं अप्पस्सुतो, जातकभाणको भगवन्तं जातकं कथेत्वा, ‘‘अहं, भिक्खवे, तेन समयेन वेस्सन्तरो अहोसिं, महोसधो, विधुरपण्डितो, सेनकपण्डितो, महाजनको राजा अहोसि’’न्ति समोधानेन्तं सुणाति. अथस्स एतदहोसि – ‘‘इमे रूपवेदनासञ्ञासङ्खारा तत्थ तत्थेव निरुज्झन्ति, विञ्ञाणं पन इधलोकतो परलोकं, परलोकतो इमं लोकं सन्धावति संसरती’’ति सस्सतदस्सनं उप्पन्नं. तेनाह – ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति.

सम्मासम्बुद्धेन पन, ‘‘विञ्ञाणं पच्चयसम्भवं, सति पच्चये उप्पज्जति, विना पच्चयं नत्थि विञ्ञाणस्स सम्भवो’’ति वुत्तं. तस्मा अयं भिक्खु बुद्धेन अकथितं कथेति, जिनचक्के पहारं देति, वेसारज्जञाणं पटिबाहति, सोतुकामं जनं विसंवादेति, अरियपथे तिरियं निपतित्वा महाजनस्स अहिताय दुक्खाय पटिपन्नो. यथा नाम रञ्ञो रज्जे महाचोरो उप्पज्जमानो महाजनस्स अहिताय दुक्खाय उप्पज्जति, एवं जिनसासने चोरो हुत्वा महाजनस्स अहिताय दुक्खाय उप्पन्नोति वेदितब्बो. सम्बहुला भिक्खूति जनपदवासिनो पिण्डपातिकभिक्खू. तेनुपसङ्कमिंसूति अयं परिसं लभित्वा सासनम्पि अन्तरधापेय्य, याव पक्खं न लभति, तावदेव नं दिट्ठिगता विवेचेमाति सुतसुतट्ठानतोयेव अट्ठत्वा अनिसीदित्वा उपसङ्कमिंसु.

३९८. कतमं तं साति विञ्ञाणन्ति साति यं त्वं विञ्ञाणं सन्धाय वदेसि, कतमं तं विञ्ञाणन्ति? य्वायं, भन्ते, वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेतीति, भन्ते, यो अयं वदति वेदयति, यो चायं तहिं तहिं कुसलाकुसलकम्मानं विपाकं पच्चनुभोति. इदं, भन्ते, विञ्ञाणं, यमहं सन्धाय वदेमीति. कस्स नु खो नामाति कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं वा अञ्ञतरस्स.

३९९. अथ खो भगवा भिक्खू आमन्तेसीति कस्मा आमन्तेसि? सातिस्स किर एवं अहोसि – ‘‘सत्था मं ‘मोघपुरिसो’ति वदति, न च मोघपुरिसोति वुत्तमत्तेनेव मग्गफलानं उपनिस्सयो न होति. उपसेनम्पि हि वङ्गन्तपुत्तं, ‘अतिलहुं खो त्वं मोघपुरिस बाहुल्लाय आवत्तो’ति (महाव. ७५) भगवा मोघपुरिसवादेन ओवदि. थेरो अपरभागे घटेन्तो वायमन्तो छ अभिञ्ञा सच्छाकासि. अहम्पि तथारूपं वीरियं पग्गण्हित्वा मग्गफलानि निब्बत्तेस्सामी’’ति. अथस्स भगवा छिन्नपच्चयो अयं सासने अविरुळ्हधम्मोति दस्सेन्तो भिक्खू आमन्तेसि. उस्मीकतोतिआदि हेट्ठा वुत्ताधिप्पायमेव. अथ खो भगवाति अयम्पि पाटियेक्को अनुसन्धि. सातिस्स किर एतदहोसि – ‘‘भगवा मय्हं मग्गफलानं उपनिस्सयो नत्थीति वदति, किं सक्का उपनिस्सये असति कातुं? न हि तथागता सउपनिस्सयस्सेव धम्मं देसेन्ति, यस्स कस्सचि देसेन्तियेव. अहं बुद्धस्स सन्तिका सुगतोवादं लभित्वा सग्गसम्पत्तूपगं कुसलं करिस्सामी’’ति. अथस्स भगवा, ‘‘नाहं, मोघपुरिस, तुय्हं ओवादं वा अनुसासनिं वा देमी’’ति सुगतोवादं पटिप्पस्सम्भेन्तो इमं देसनं आरभि. तस्सत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. इदानि परिसाय लद्धिं सोधेन्तो, ‘‘इधाहं भिक्खू पटिपुच्छिस्सामी’’तिआदिमाह. तं सब्बम्पि हेट्ठा वुत्तनयेनेव वेदितब्बं.

४००. इदानि विञ्ञाणस्स सप्पच्चयभावं दस्सेतुं यं यदेव, भिक्खवेतिआदिमाह. तत्थ मनञ्च पटिच्च धम्मे चाति सहावज्जनेन भवङ्गमनञ्च तेभूमकधम्मे च पटिच्च. कट्ठञ्च पटिच्चातिआदि ओपम्मनिदस्सनत्थं वुत्तं. तेन किं दीपेति? द्वारसङ्कन्तिया अभावं. यथा हि कट्ठं पटिच्च जलमानो अग्गि उपादानपच्चये सतियेव जलति, तस्मिं असति पच्चयवेकल्लेन तत्थेव वूपसम्मति, न सकलिकादीनि सङ्कमित्वा सकलिकग्गीतिआदिसङ्ख्यं गच्छति, एवमेव चक्खुञ्च पटिच्च रूपे च उप्पन्नं विञ्ञाणं तस्मिं द्वारे चक्खुरूपआलोकमनसिकारसङ्खाते पच्चयम्हि सतियेव उप्पज्जति, तस्मिं असति पच्चयवेकल्लेन तत्थेव निरुज्झति, न सोतादीनि सङ्कमित्वा सोतविञ्ञाणन्तिआदिसङ्ख्यं गच्छति. एस नयो सब्बवारेसु. इति भगवा नाहं विञ्ञाणप्पवत्ते द्वारसङ्कन्तिमत्तम्पि वदामि, अयं पन साति मोघपुरिसो भवसङ्कन्तिं वदतीति सातिं निग्गहेसि.

४०१. एवं विञ्ञाणस्स सप्पच्चयभावं दस्सेत्वा इदानि पन पञ्चन्नम्पि खन्धानं सप्पच्चयभावं दस्सेन्तो, भूतमिदन्तिआदिमाह. तत्थ भूतमिदन्ति इदं खन्धपञ्चकं जातं भूतं निब्बत्तं, तुम्हेपि तं भूतमिदन्ति, भिक्खवे, पस्सथाति. तदाहारसम्भवन्ति तं पनेतं खन्धपञ्चकं आहारसम्भवं पच्चयसम्भवं, सति पच्चये उप्पज्जति एवं पस्सथाति पुच्छति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. भूतमिदं नोस्सूति भूतं नु खो इदं, न नु खो भूतन्ति. तदाहारसम्भवं नोस्सूति तं भूतं खन्धपञ्चकं पच्चयसम्भवं नु खो, न नु खोति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. निरोधधम्मं नोस्सूति तं धम्मं निरोधधम्मं नु खो, न नु खोति. सम्मप्पञ्ञाय पस्सतोति इदं खन्धपञ्चकं जातं भूतं निब्बत्तन्ति याथावसरसलक्खणतो विपस्सनापञ्ञाय सम्मा पस्सन्तस्स. पञ्ञाय सुदिट्ठन्ति वुत्तनयेनेव विपस्सनापञ्ञाय सुट्ठु दिट्ठं. एवं ये ये तं पुच्छं सल्लक्खेसुं, तेसं तेसं पटिञ्ञं गण्हन्तो पञ्चन्नं खन्धानं सप्पच्चयभावं दस्सेति.

इदानि याय पञ्ञाय तेहि तं सप्पच्चयं सनिरोधं खन्धपञ्चकं सुदिट्ठं, तत्थ नित्तण्हभावं पुच्छन्तो इमं चे तुम्हेतिआदिमाह. तत्थ दिट्ठिन्ति विपस्सनासम्मादिट्ठिं. सभावदस्सनेन परिसुद्धं. पच्चयदस्सनेन परियोदातं. अल्लीयेथाति तण्हादिट्ठीहि अल्लीयित्वा विहरेय्याथ. केलायेथाति तण्हादिट्ठीहि कीळमाना विहरेय्याथ. धनायेथाति धनं विय इच्छन्ता गेधं आपज्जेय्याथ. ममायेथाति तण्हादिट्ठीहि ममत्तं उप्पादेय्याथ. नित्थरणत्थाय नो गहणत्थायाति यो सो मया चतुरोघनित्थरणत्थाय कुल्लूपमो धम्मो देसितो, नो निकन्तिवसेन गहणत्थाय. अपि नु तं तुम्हे आजानेय्याथाति. विपरियायेन सुक्कपक्खो वेदितब्बो.

४०२. इदानि तेसं खन्धानं पच्चयं दस्सेन्तो, चत्तारोमे, भिक्खवे, आहारातिआदिमाह, तम्पि वुत्तत्थमेव. यथा पन एको इमं जानासीति वुत्तो, ‘‘न केवलं इमं, मातरम्पिस्स जानामि, मातु मातरम्पी’’ति एवं पवेणिवसेन जानन्तो सुट्ठु जानाति नाम. एवमेवं भगवा न केवलं खन्धमत्तमेव जानाति, खन्धानं पच्चयम्पि तेसम्पि पच्चयानं पच्चयन्ति एवं सब्बपच्चयपरम्परं जानाति. सो तं, बुद्धबलं दीपेन्तो इदानि पच्चयपरम्परं दस्सेतुं, इमे च, भिक्खवे, चत्तारो आहारातिआदिमाह. तं वुत्तत्थमेव. इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… दुक्खक्खन्धस्स समुदयो होतीति एत्थ पन पटिच्चसमुप्पादकथा वित्थारेतब्बा भवेय्य, सा विसुद्धिमग्गे वित्थारिताव.

४०४. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जति, तेनेवाह – ‘‘यदिदं अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति. एवं वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो, अविज्जाय त्वेव असेसविरागनिरोधातिआदिमाह. तत्थ अविज्जाय त्वेवाति अविज्जाय एव तु. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा अनुप्पादनिरोधा. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति, एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणनिरोधो होति, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानियेव होन्तीति दस्सेतुं सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदिं वत्वा एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति वुत्तं. तत्थ केवलस्साति सकलस्स, सुद्धस्स वा, सत्तविरहितस्साति अत्थो. दुक्खक्खन्धस्साति दुक्खरासिस्स. निरोधो होतीति अनुप्पादो होति.

४०६. इमस्मिं असतीतिआदि वुत्तपटिपक्खनयेन वेदितब्बं.

४०७. एवं वट्टविवट्टं कथेत्वा इदानि इमं द्वादसङ्गपच्चयवट्टं सह विपस्सनाय मग्गेन जानन्तस्स या पटिधावना पहीयति, तस्सा अभावं पुच्छन्तो अपि नु तुम्हे, भिक्खवेतिआदिमाह. तत्थ एवं जानन्ताति एवं सहविपस्सनाय मग्गेन जानन्ता. एवं पस्सन्ताति तस्सेव वेवचनं. पुब्बन्तन्ति पुरिमकोट्ठासं, अतीतखन्धधातुआयतनानीति अत्थो. पटिधावेय्याथाति तण्हादिट्ठिवसेन पटिधावेय्याथ. सेसं सब्बासवसुत्ते वित्थारितमेव.

इदानि नेसं तत्थ निच्चलभावं पुच्छन्तो, अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ, सत्था नो गरूतिआदिमाह. तत्थ गरूति भारिको अकामा अनुवत्तितब्बो. समणोति बुद्धसमणो. अञ्ञं सत्थारं उद्दिसेय्याथाति अयं सत्था अम्हाकं किच्चं साधेतुं न सक्कोतीति अपि नु एवंसञ्ञिनो हुत्वा अञ्ञं बाहिरकं सत्थारं उद्दिसेय्याथ. पुथुसमणब्राह्मणानन्ति एवंसञ्ञिनो हुत्वा पुथूनं तित्थियसमणानं चेव ब्राह्मणानञ्च. वतकोतूहलमङ्गलानीति वतसमादानानि च दिट्ठिकुतूहलानि च दिट्ठसुतमुतमङ्गलानि च. तानि सारतो पच्चागच्छेय्याथाति एतानि सारन्ति एवंसञ्ञिनो हुत्वा पटिआगच्छेय्याथ. एवं निस्सट्ठानि च पुन गण्हेय्याथाति अत्थो. सामं ञातन्ति सयं ञाणेन ञातं. सामं दिट्ठन्ति सयं पञ्ञाचक्खुना दिट्ठं. सामं विदितन्ति सयं विभावितं पाकटं कतं. उपनीता खो मे तुम्हेति मया, भिक्खवे, तुम्हे इमिना सन्दिट्ठिकादिसभावेन धम्मेन निब्बानं उपनीता, पापिताति अत्थो. सन्दिट्ठिकोतिआदीनमत्थो विसुद्धिमग्गे वित्थारितो. इदमेतं पटिच्च वुत्तन्ति एतं वचनमिदं तुम्हेहि सामं ञातादिभावं पटिच्च वुत्तं.

४०८. तिण्णं खो पन, भिक्खवेति कस्मा आरभि? ननु हेट्ठा वट्टविवट्टवसेन देसना मत्थकं पापिताति? आम पापिता. अयं पन पाटिएक्को अनुसन्धि, ‘‘अयञ्हि लोकसन्निवासो पटिसन्धिसम्मूळ्हो, तस्स सम्मोहट्ठानं विद्धंसेत्वा पाकटं करिस्सामी’’ति इमं देसनं आरभि. अपिच वट्टमूलं अविज्जा, विवट्टमूलं बुद्धुप्पादो, इति वट्टमूलं अविज्जं विवट्टमूलञ्च बुद्धुप्पादं दस्सेत्वापि, ‘‘पुन एकवारं वट्टविवट्टवसेन देसनं मत्थकं पापेस्सामी’’ति इमं देसनं आरभि. तत्थ सन्निपाताति समोधानेन पिण्डभावेन. गब्भस्साति गब्भे निब्बत्तनकसत्तस्स. अवक्कन्ति होतीति निब्बत्ति होति. कत्थचि हि गब्भोति मातुकुच्छि वुत्तो. यथाह –

‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);

कत्थचि गब्भे निब्बत्तनसत्तो. यथाह – ‘‘यथा खो, पनानन्द, अञ्ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ती’’ति (म. नि. ३.२०५). इध सत्तो अधिप्पेतो, तं सन्धाय वुत्तं ‘‘गब्भस्स अवक्कन्ति होती’’ति.

इधाति इमस्मिं सत्तलोके. माता च उतुनी होतीति इदं उतुसमयं सन्धाय वुत्तं. मातुगामस्स किर यस्मिं ओकासे दारको निब्बत्तति, तत्थ महती लोहितपीळका सण्ठहित्वा भिज्जित्वा पग्घरति, वत्थु सुद्धं होति, सुद्धे वत्थुम्हि मातापितूसु एकवारं सन्निपतितेसु याव सत्त दिवसानि खेत्तमेव होति. तस्मिं समये हत्थग्गाहवेणिग्गाहादिना अङ्गपरामसनेनपि दारको निब्बत्ततियेव. गन्धब्बोति तत्रूपगसत्तो. पच्चुपट्ठितो होतीति न मातापितूनं सन्निपातं ओलोकयमानो समीपे ठितो पच्चुपट्ठितो नाम होति. कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको होतीति अयमेत्थ अधिप्पायो. संसयेनाति ‘‘अरोगो नु खो भविस्सामि अहं वा, पुत्तो वा मे’’ति एवं महन्तेन जीवितसंसयेन. लोहितञ्हेतं, भिक्खवेति तदा किर मातुलोहितं तं ठानं सम्पत्तं पुत्तसिनेहेन पण्डरं होति. तस्मा एवमाह. वङ्ककन्ति गामदारकानं कीळनकं खुद्दकनङ्गलं. घटिका वुच्चति दीघदण्डेन रस्सदण्डकं पहरणकीळा. मोक्खचिकन्ति सम्परिवत्तककीळा, आकासे वा दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तनकीळनन्ति वुत्तं होति. चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं. पत्ताळ्हकं वुच्चति पण्णनाळिका, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकन्ति खुद्दकरथं. धनुकम्पि खुद्दकधनुमेव.

४०९. सारज्जतीति रागं उप्पादेति. ब्यापज्जतीति ब्यापादं उप्पादेति. अनुपट्ठितकायसतीति काये सति कायसति, तं अनुपट्ठपेत्वाति अत्थो. परित्तचेतसोति अकुसलचित्तो. यत्थस्स ते पापकाति यस्सं फलसमापत्तियं एते निरुज्झन्ति, तं न जानाति नाधिगच्छतीति अत्थो. अनुरोधविरोधन्ति रागञ्चेव दोसञ्च. अभिनन्दतीति तण्हावसेन अभिनन्दति, तण्हावसेनेव अहो सुखन्तिआदीनि वदन्तो अभिवदति. अज्झोसाय तिट्ठतीति तण्हाअज्झोसानगहणेन गिलित्वा परिनिट्ठपेत्वा गण्हाति. सुखं वा अदुक्खमसुखं वा अभिनन्दतु, दुक्खं कथं अभिनन्दतीति? ‘‘अहं दुक्खितो मम दुक्ख’’न्ति गण्हन्तो अभिनन्दति नाम. उप्पज्जति नन्दीति तण्हा उप्पज्जति. तदुपादानन्ति साव तण्हा गहणट्ठेन उपादानं नाम. तस्स उपादानपच्चया भवो…पे… समुदयो होतीति, इदञ्हि भगवता पुन एकवारं द्विसन्धि तिसङ्खेपं पच्चयाकारवट्टं दस्सितं.

४१०-४. इदानि विवट्टं दस्सेतुं इध, भिक्खवे, तथागतो लोके उप्पज्जतीतिआदिमाह. तत्थ अप्पमाणचेतसोति अप्पमाणं लोकुत्तरं चेतो अस्साति अप्पमाणचेतसो, मग्गचित्तसमङ्गीति अत्थो. इमं खो मे तुम्हे, भिक्खवे, संखित्तेन तण्हासङ्खयविमुत्तिं धारेथाति, भिक्खवे, इमं संखित्तेन देसितं मय्हं, तण्हासङ्खयविमुत्तिदेसनं तुम्हे निच्चकालं धारेय्याथ मा पमज्जेय्याथ. देसना हि एत्थ विमुत्तिपटिलाभहेतुतो विमुत्तीति वुत्ता. महातण्हाजालतण्हासङ्घाटपटिमुक्कन्ति तण्हाव संसिब्बितट्ठेन महातण्हाजालं, सङ्घटितट्ठेन सङ्घाटन्ति वुच्चति; इति इमस्मिं महातण्हाजाले तण्हासङ्घाटे च इमं सातिं भिक्खुं केवट्टपुत्तं पटिमुक्कं धारेथ. अनुपविट्ठो अन्तोगधोति नं धारेथाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महातण्हासङ्खयसुत्तवण्णना निट्ठिता.

९. महाअस्सपुरसुत्तवण्णना

४१५. एवं मे सुतन्ति महाअस्सपुरसुत्तं. तत्थ अङ्गेसूति अङ्गा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘अङ्गा’’ति वुच्चति, तस्मिं अङ्गेसु जनपदे. अस्सपुरं नाम अङ्गानं निगमोति अस्सपुरन्ति नगरनामेन लद्धवोहारो अङ्गानं जनपदस्स एको निगमो, तं गोचरगामं कत्वा विहरतीति अत्थो. भगवा एतदवोचाति एतं ‘‘समणा समणाति वो, भिक्खवे, जनो सञ्जानाती’’तिआदिवचनमवोच.

कस्मा पन एवं अवोचाति. तस्मिं किर निगमे मनुस्सा सद्धा पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, तदहुपब्बजितसामणेरम्पि वस्ससतिकत्थेरसदिसं कत्वा पसंसन्ति; पुब्बण्हसमयं भिक्खुसङ्घं पिण्डाय पविसन्तं दिस्वा बीजनङ्गलादीनि गहेत्वा खेत्तं गच्छन्तापि, फरसुआदीनि गहेत्वा अरञ्ञं पविसन्तापि तानि उपकरणानि निक्खिपित्वा भिक्खुसङ्घस्स निसीदनट्ठानं आसनसालं वा मण्डपं वा रुक्खमूलं वा सम्मज्जित्वा आसनानि पञ्ञपेत्वा अरजपानीयं पच्चुपट्ठापेत्वा भिक्खुसङ्घं निसीदापेत्वा यागुखज्जकादीनि दत्वा कतभत्तकिच्चं भिक्खुसङ्घं उय्योजेत्वा ततो तानि उपकरणानि आदाय खेत्तं वा अरञ्ञं वा गन्त्वा अत्तनो कम्मानि करोन्ति, कम्मन्तट्ठानेपि नेसं अञ्ञा कथा नाम नत्थि. चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठ पुग्गला अरियसङ्घो नाम; ते ‘‘एवरूपेन सीलेन, एवरूपेन आचारेन, एवरूपाय पटिपत्तिया समन्नागता लज्जिनो पेसला उळारगुणा’’ति भिक्खुसङ्घस्सेव वण्णं कथेन्ति. कम्मन्तट्ठानतो आगन्त्वा भुत्तसायमासा घरद्वारे निसिन्नापि, सयनिघरं पविसित्वा निसिन्नापि भिक्खुसङ्घस्सेव वण्णं कथेन्ति. भगवा तेसं मनुस्सानं निपच्चकारं दिस्वा भिक्खुसङ्घं पिण्डपातापचायने नियोजेत्वा एतदवोच.

ये धम्मा समणकरणा च ब्राह्मणकरणा चाति ये धम्मा समादाय परिपूरिता समितपापसमणञ्च बाहितपापब्राह्मणञ्च करोन्तीति अत्थो. ‘‘तीणिमानि, भिक्खवे, समणस्स समणियानि समणकरणीयानि. कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं, अधिपञ्ञासिक्खासमादान’’न्ति (अ. नि. ३.८२) एत्थ पन समणेन कत्तब्बधम्मा वुत्ता. तेपि च समणकरणा होन्तियेव. इध पन हिरोत्तप्पादिवसेन देसना वित्थारिता. एवं नो अयं अम्हाकन्ति एत्थ नोति निपातमत्तं. एवं अयं अम्हाकन्ति अत्थो. महप्फला महानिसंसाति उभयम्पि अत्थतो एकमेव. अवञ्झाति अमोघा. सफलाति अयं तस्सेव अत्थो. यस्सा हि फलं नत्थि, सा वञ्झा नाम होति. सउद्रयाति सवड्ढि, इदं सफलताय वेवचनं. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति, भिक्खवे, एवं तुम्हेहि सिक्खितब्बं. इति भगवा इमिना एत्तकेन ठानेन हिरोत्तप्पादीनं धम्मानं वण्णं कथेसि. कस्मा? वचनपथपच्छिन्दनत्थं. सचे हि कोचि अचिरपब्बजितो बालभिक्खु एवं वदेय्य – ‘‘भगवा हिरोत्तप्पादिधम्मे समादाय वत्तथाति वदति, को नु खो तेसं समादाय वत्तने आनिसंसो’’ति? तस्स वचनपथपच्छिन्दनत्थं. अयञ्च आनिसंसो, इमे हि धम्मा समादाय परिपूरिता समितपापसमणं नाम बाहितपापब्राह्मणं नाम करोन्ति, चतुपच्चयलाभं उप्पादेन्ति, पच्चयदायकानं महप्फलतं सम्पादेन्ति, पब्बज्जं अवञ्झं सफलं सउद्रयं करोन्तीति वण्णं अभासि. अयमेत्थ सङ्खेपो. वित्थारतो पन वण्णकथा सतिपट्ठाने (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. २.३७३) वुत्तनयेनेव वेदितब्बा.

४१६. हिरोत्तप्पेनाति ‘‘यं हिरीयति हिरीयितब्बेन, ओत्तप्पति ओत्तप्पितब्बेना’’ति (ध. स. १३३१) एवं वित्थारिताय हिरिया चेव ओत्तप्पेन च. अपिचेत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं, वित्थारकथा पनेत्थ सब्बाकारेन विसुद्धिमग्गे वुत्ता. अपिच इमे द्वे धम्मा लोकं पालनतो लोकपालधम्मा नामाति कथिता. यथाह – ‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं पालेन्ति. इमे च खो, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ, ‘माता’ति वा, ‘मातुच्छा’ति वा, ‘मातुलानी’ति वा, ‘आचरियभरिया’ति वा, ‘गरूनं दारा’ति वा, सम्भेदं लोको अगमिस्स, यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला’’ति (अ. नि. २.९). इमेयेव जातके ‘‘देवधम्मा’’ति कथिता. यथाह –

‘‘हिरिओत्तप्पसम्पन्ना, सुक्कधम्मसमाहिता;

सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ति. (जा. १.१.६);

महाचुन्दत्थेरस्स पन किलेससल्लेखनपटिपदाति कत्वा दस्सिता. यथाह – ‘‘परे अहिरिका भविस्सन्ति, मयमेत्थ हिरिमना भविस्सामाति सल्लेखो करणीयो. परे अनोत्तापी भविस्सन्ति, मयमेत्थ ओत्तापी भविस्सामाति सल्लेखो करणीयो’’ति (म. नि. १.८३). इमेव महाकस्सपत्थेरस्स ओवादूपसम्पदाति कत्वा दस्सिता. वुत्तञ्हेतं – ‘‘तस्मा तिह ते, कस्सप, एवं सिक्खितब्बं, तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसूति. एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४). इध पनेते समणधम्मा नामाति दस्सिता.

यस्मा पन एत्तावता सामञ्ञत्थो मत्थकं पत्तो नाम होति, तस्मा अपरेपि समणकरणधम्मे दस्सेतुं सिया खो पन, भिक्खवे, तुम्हाकन्तिआदिमाह. तत्थ सामञ्ञत्थोति संयुत्तके ताव, ‘‘कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधि, इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमो च, भिक्खवे, सामञ्ञत्थो? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्चति, भिक्खवे, सामञ्ञत्थो’’ति (सं. नि. ५.३६) मग्गो ‘‘सामञ्ञ’’न्ति, फलनिब्बानानि ‘‘सामञ्ञत्थो’’ति वुत्तानि. इमस्मिं पन ठाने मग्गम्पि फलम्पि एकतो कत्वा सामञ्ञत्थो कथितोति वेदितब्बो. आरोचयामीति कथेमि. पटिवेदयामीति जानापेमि.

४१७. परिसुद्धो नो कायसमाचारोति एत्थ कायसमाचारो परिसुद्धो अपरिसुद्धोति दुविधो. यो हि भिक्खु पाणं हनति अदिन्नं आदियति, कामेसु मिच्छा चरति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयं पन कम्मपथवसेनेव वारितो. यो पन पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा परं पोथेति विहेठेति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु पानीयघटे वा पानीयं पिवन्तानं, पत्ते वा भत्तं भुञ्जन्तानं काकानं निवारणवसेन हत्थं वा दण्डं वा लेड्डुं वा उग्गिरति, तस्स कायसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम. उत्तानोति उग्गतो पाकटो. विवटोति अनावटो असञ्छन्नो. उभयेनापि परिसुद्धतंयेव दीपेति. न च छिद्दवाति सदा एकसदिसो अन्तरन्तरे छिद्दरहितो. संवुतोति किलेसानं द्वार पिदहनेन पिदहितो, न वज्जपटिच्छादनत्थाय.

४१८. वचीसमाचारेपि यो भिक्खु मुसा वदति, पिसुणं कथेति, फरुसं भासति, सम्फं पलपति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेन वारितो. यो पन गहपतिकाति वा दासाति वा पेस्साति वा आदीहि खुंसेन्तो वदति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु दहरेन वा सामणेरेन वा, ‘‘कच्चि, भन्ते, अम्हाकं उपज्झायं पस्सथा’’ति वुत्ते, सम्बहुला, आवुसो, भिक्खुभिक्खुनियो एकस्मिं पदेसे विचदिंसु, उपज्झायो ते विक्कायिकसाकभण्डिकं उक्खिपित्वा गतो भविस्सती’’तिआदिना नयेन हसाधिप्पायोपि एवरूपं कथं कथेति, तस्स वचीसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.

४१९. मनोसमाचारे यो भिक्खु अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको होति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेनेव वारितो. यो पन उपनिक्खित्तं जातरूपरजतं सादियति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो पन भिक्खु कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स मनोसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.

४२०. आजीवस्मिं यो भिक्खु आजीवहेतु वेज्जकम्मं पहिणगमनं गण्डफालनं करोति, अरुमक्खनं देति, तेलं पचतीति एकवीसतिअनेसनावसेन जीविकं कप्पेति. यो वा पन विञ्ञापेत्वा भुञ्जति, तस्स आजीवो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु सप्पिनवनीततेलमधुफाणितादीनि लभित्वा, ‘‘स्वे वा पुनदिवसे वा भविस्सती’’ति सन्निधिकारकं परिभुञ्जति, यो वा पन निम्बङ्कुरादीनि दिस्वा सामणेरे वदति – ‘‘अंङ्कुरे खादथा’’ति, सामणेरा थेरो खादितुकामोति कप्पियं कत्वा देन्ति, दहरे पन सामणेरे वा पानीयं पिवथ, आवुसोति वदति, ते थेरो पानीयं पिवितुकामोति पानीयसङ्खं धोवित्वा देन्ति, तम्पि परिभुञ्जन्तस्स आजीवो अपरिसुद्धो नाम होति. विपरीतो परिसुद्धो नाम.

४२२. मत्तञ्ञूति परियेसनपटिग्गहणपरिभोगेसु मत्तञ्ञू, युत्तञ्ञू, पमाणञ्ञू.

४२३. जागरियमनुयुत्ताति रत्तिन्दिवं छ कोट्ठासे कत्वा एकस्मिं कोट्ठासे निद्दाय ओकासं दत्वा पञ्च कोट्ठासे जागरियम्हि युत्ता पयुत्ता. सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगिसेय्या, तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि.

‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या, पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घातजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति.

‘‘येभुय्येन, भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने पच्छिमपादे एकस्मिं ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति. दिवसम्पि सयित्वा पबुज्झमानो न उत्रासन्तो पबुज्झति. सीसं पन उक्खिपित्वा पुरिमपादानं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स च अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम. पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय ईसकं अतिक्कम्म ठपेत्वा, गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति, तस्मा एवमाह.

४२५. अभिज्झं लोकेतिआदि चूळहत्थिपदे वित्थारितं.

४२६. या पनायं सेय्यथापि, भिक्खवेति उपमा वुत्ता. तत्थ इणं आदायाति वड्ढिया धनं गहेत्वा. ब्यन्ती करेय्याति विगतन्तानि करेय्य. यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य, सब्बसो पटिनिय्यातेय्याति अत्थो. ततोनिदानन्ति आणण्यनिदानं. सो हि अणणोम्हीति आवज्जन्तो बलवपामोज्जं लभति, बलवसोमनस्समधिगच्छति. तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति.

विसभागवेदनुप्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको. तंसमुट्ठानेन दुक्खेन दुक्खितो. अधिमत्तगिलानोति बाळ्हगिलानो. नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्चेय्य. बलमत्ताति बलमेव, बलञ्चस्स काये न भवेय्याति अत्थो. ततोनिदानन्ति आरोग्यनिदानं, तस्स हि अरोगोम्हीति आवज्जयतो तदुभयं होति. तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति. चस्स किञ्चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य. ततोनिदानन्ति बन्धनामोक्खनिदानं, सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं. अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्चि कातुं न लभति. पराधीनोति परेसु अधीनो, परस्सेव रुचिया पवत्तति. न येन कामं गमोति येन दिसाभागेनस्स कामो होति. इच्छा उप्पज्जति गमनाय, तेन गन्तुं न लभति. दासब्याति दासभावा. भुजिस्सोति अत्तनो सन्तको. ततोनिदानन्ति भुजिस्सनिदानं. कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो. ततोनिदानन्ति खेमन्तभूमिनिदानं.

इमे पञ्च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनं कामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता – यो हि परेसं इणं गहेत्वा विनासेति. सो तेहि इणं देहीति वुच्चमानोपि फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि किञ्चि पटिबाहितुं न सक्कोति, सब्बं तितिक्खति, तितिक्खकारणञ्हिस्स तं इणं होति. एवमेवं यो यम्हि कामच्छन्देन रज्जति, तण्हागणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि सब्बं तितिक्खति. तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि वधीयमानानं इत्थीनं वियाति. एवं इणं विय कामच्छन्दो दट्ठब्बो.

यथा पन पित्तरोगातुरो मधुसक्करादीसुपि दिन्नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, तित्तकं तित्तकन्ति उग्गिरतियेव. एवमेवं ब्यापन्नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदीयमानो ओवादं न गण्हाति, ‘‘अति विय मे तुम्हे उपद्दवेथा’’तिआदीनि वत्वा विब्भमति. पित्तरोगातुरताय सो पुरिसो मधुसक्करादिरसं विय, कोधातुरताय झानसुखादिभेदं सासनरसं न विन्दतीति. एवं रोगो विय ब्यापादो दट्ठब्बो.

यथा पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं, न मज्झं, न परियोसानं पस्सति. सो दुतियदिवसे मुत्तो, ‘‘अहो हिय्यो नक्खत्तं मनापं, अहो नच्चं, अहो गीत’’न्तिआदीनि सुत्वापि पटिवचनं न देति. किं कारणा? नक्खत्तस्स अननुभूतत्ता. एवमेवं थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं, न मज्झं, न परियोसानं जानाति. सो उट्ठिते धम्मस्सवने, ‘‘अहो धम्मस्सवनं, अहो कारणं, अहो उपमा’’ति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति. किं कारणा? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ताति. एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं.

यथा पन नक्खत्तं कीळन्तोपि दासो, ‘‘इदं नाम अच्चायिकं करणीयं अत्थि, सीघं, तत्थ गच्छ, नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वा’’ति वुत्तो सीघं गच्छतियेव, नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति. कस्मा? पराधीनताय. एवमेवं विनये अप्पकतञ्ञुना विवेकत्थाय अरञ्ञं पविट्ठेनापि किस्मिञ्चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससञ्ञाय उप्पन्नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिके गन्तब्बं होति. विवेकसुखं अनुभवितुं न लभति. कस्मा? उद्धच्चकुक्कुच्चाभिभूततायाति, एवं दासब्यं विय उद्धच्चकुक्कुच्चं दट्टब्बं.

यथा पन कन्तारद्धानमग्गपटिपन्नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि चोरा आगताति उस्सङ्कितपरिसङ्कितो होति, गच्छतिपि, तिट्ठतिपि, निवत्ततिपि, गतट्ठानतो आगतट्ठानमेव बहुतरं होति. सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति. एवमेवं यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्ना होति. सो ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना नयेन विचिकिच्छन्तो अधिमुच्चित्वा सद्धाय गण्हितुं न सक्कोति. असक्कोन्तो मग्गं वा फलं वा न पापुणातीति यथा कन्तारद्धानमग्गे ‘‘चोरा अत्थि नत्थी’’ति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्त चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि ‘‘बुद्धो नु खो न बुद्धो’’तिआदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय दट्ठब्बा.

इदानि सेय्यथापि, भिक्खवे, आणण्यन्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता – यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजेत्वा समिद्धकम्मन्तो, ‘‘इदं इणं नाम पलिबोधमूल’’न्ति चिन्तेत्वा सवड्ढिकं इणं निय्यातेत्वा पण्णं फालापेय्य. अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं, सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे, न उट्ठहति. कस्मा? तेहि सद्धिं निल्लेपताय अलग्गताय. एवमेव भिक्खु, ‘‘अयं कामच्छन्दो नाम पलिबोधमूल’’न्ति सतिपट्ठाने वुत्तनयेनेव छ धम्मे भावेत्वा कामच्छन्दनीवरणं पजहति. तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणसामिके दिस्वा नेव भयं न छम्भितत्तं होति. एवमेव परवत्थुम्हि नेव सङ्गो न बन्धो होति. दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति. तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानमाह.

यथा पन सो पित्तरोगातुरो पुरिसो भेसज्जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्करादीनं रसं विन्दति. एवमेवं भिक्खु, ‘‘अयं ब्यापादो नाम अनत्थकारको’’ति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति. सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुसक्करादीनि मधुरानि सम्पियायमानो पटिसेवति. एवमेवं आचारपण्णत्तिआदीनि सिक्खापियमानो सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति. तस्मा भगवा आरोग्यमिव ब्यापादप्पहानमाह.

यथा सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे, ‘‘पुब्बेपि अहं पमाददोसेन बद्धो तं नक्खत्तं नानुभवामि, इदानि अप्पमत्तो भविस्सामी’’ति यथास्स पच्चत्थिका ओकासं न लभन्ति. एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा – ‘‘अहो नक्खत्तं अहो नक्खत्त’’न्ति उदानं उदानेसि. एवमेव भिक्खु, ‘‘इदं थिनमिद्धं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति. सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं अनुभवति. एवमेवं भिक्खु धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति. तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानमाह.

यथा पन दासो कञ्चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करेय्य. एवमेव भिक्खु, ‘‘इदं उद्धच्चकुक्कुच्चं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा उद्धच्चकुक्कुच्चं पजहति. सो एवं पहीनुद्धच्चकुक्कुच्चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति. न तं कोचि बलक्कारेन ततो निवत्तेति. एवमेवं भिक्खु यथासुखं नेक्खम्मपटिपदं पटिपज्जति, न नं उद्धच्चकुक्कुच्चं बलक्कारेन ततो निवत्तेति. तस्मा भगवा भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानमाह.

यथा बलवा पुरिसो हत्थसारं गहेत्वा सज्जावुधो सपरिवारो कन्तारं पटिपज्जेय्य. तं चोरा दूरतोव दिस्वा पलायेय्युं. सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो हट्ठतुट्ठो अस्स. एवमेवं भिक्खु, ‘‘अयं विचिकिच्छा नाम अनत्थकारिका’’ति छ धम्मे भावेत्वा विचिकिच्छं पजहति. सो एवं पहीनविचिकिच्छो यथा बलवा सज्जावुधो सपरिवारो पुरिसो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति. एवमेवं दुच्चरितकन्तारं नित्थरित्वा परमखेमन्तभूमिं अमतं निब्बानं पापुणाति. तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानमाह.

४२७. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति. सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स. किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुट्ठं नाम न होति. दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव योजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि लोहेन कतभाजने. मत्तिकभाजनं पन थिरं न होति, सन्नेन्तस्स भिज्जति, तस्मा तं न दस्सेति. परिप्फोसकं परिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणेन हत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिगता. सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकम्पि कातुन्ति अत्थो.

४२८. दुतियज्झानसुखउपमायं उब्भितोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनउदको, अन्तोयेव पन उब्भिज्जनउदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति मेघो. कालेनकालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. नानुप्पवेच्छेय्याति न पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीतं वारि तं उदकरहदं पूरयमानं उब्भिज्जित्वा. हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा उग्गन्त्वा भिज्जन्तं उदकं खोभेति. चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति. वुट्ठिउदकं धारानिपातपुप्फुळकेहि उदकं खोभेति. सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि. तेन अफुटोकासो नाम न होतीति. तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं. सेसं पुरिमनयेनेव वेदितब्बं.

४२९. ततियज्झानसुखउपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेसुपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यंकिञ्चि उप्पलं उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्ढीनीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.

४३०. चतुत्थज्झानसुखउपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं. पभस्सरट्ठेन परियोदातं वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति. इमिस्सा हि उपमाय वत्थं विय करजकायो. उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति. एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय. यथा हि कत्थचि ओदातवत्थे कायं अप्फुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुट्ठो होति. एवं चतुत्थज्झानसमुट्ठितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो करजकायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो.

४३१. पुब्बेनिवासञाणउपमायं तंदिवसं कतकिरिया पाकटा होतीति तंदिवसं गतगामत्तयमेव गहितं. तत्थ गामत्तयं गतपुरिसो विय पुब्बेनिवासञाणलाभी दट्ठब्बो. तयो गामा विय तयो भवा दट्ठब्बा. तस्स पुरिसस्स तीसु गामेसु तंदिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु कतकिरियाय आविभावो दट्ठब्बो.

४३२. दिब्बचक्खुउपमायं द्वे अगाराति द्वे घरा. सद्वाराति सम्मुखद्वारा. अनुचङ्कमन्तेति अपरापरं सञ्चरन्ते. अनुविचरन्तेति इतो चितो च विचरन्ते, इतो पन गेहा निक्खमित्वा एतं गेहं, एतस्मा वा निक्खमित्वा इमं गेहं पविसनवसेनपि दट्ठब्बा. तत्थ द्वे अगारा सद्वारा विय चुतिपटिसन्धियो, चक्खुमा पुरिसो विय दिब्बचक्खुञाणलाभी, चक्खुमतो पुरिसस्स द्विन्नं गेहानं अन्तरे ठत्वा पस्सतो द्वे अगारे पविसनकनिक्खमनकपुरिसानं पाकटकालो विय दिब्बचक्खुलाभिनो आलोकं वड्ढेत्वा ओलोकेन्तस्स चवनकउपपज्जनकसत्तानं पाकटकालो. किं पन ते ञाणस्स पाकटा, पुग्गलस्साति? ञाणस्स. तस्स पाकटत्ता पन पुग्गलस्स पाकटायेवाति.

४३३. आसवक्खयञाणउपमायं पब्बतसङ्खेपेति पब्बतमत्थके. अनाविलोति निक्कद्दमो. सिप्पियो च सम्बुका च सिप्पिसम्बुकं. सक्खरा च कथला च सक्खरकथलं. मच्छानं गुम्बा घटाति मच्छगुम्बं. तिट्ठन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि. यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि विज्जमानासुपि, ‘‘एता गावो चरन्ती’’ति चरन्तियो उपादाय इतरापि चरन्तीति वुच्चन्ति. एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्पि द्वयं तिट्ठन्तन्ति वुत्तं. इतरञ्च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वुत्तं. तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं नीहरित्वा निसिन्नस्स भिक्खुनो चतुन्नं सच्चानं विभूतकालो दट्ठब्बो.

४३४. इदानि सत्तहाकारेहि सलिङ्गतो सगुणतो खीणासवस्स नामं गण्हन्तो, अयं वुच्चति, भिक्खवे, भिक्खु समणो इतिपीतिआदिमाह. तत्थ एवं खो, भिक्खवे, भिक्खु समणो होतीतिआदीसु, भिक्खवे, एवं भिक्खु समितपापत्ता समणो होति. बाहितपापत्ता ब्राह्मणो होति. न्हातकिलेसत्ता न्हातको होति, धोतकिलेसत्ताति अत्थो. चतुमग्गञाणसङ्खातेहि वेदेहि अकुसलधम्मानं गतत्ता वेदगू होति, विदितत्ताति अत्थो. तेनेव विदितास्स होन्तीतिआदिमाह. किलेसानं सुतत्ता सोत्तियो होति, निस्सुतत्ता अपहतत्ताति अत्थो. किलेसानं आरकत्ता अरियो होति, हतत्ताति अत्थो. तेहि आरकत्ता अरहं होति, दूरीभूतत्ताति अत्थो. सेसं सबत्थ पाकटमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाअस्सपुरसुत्तवण्णना निट्ठिता.

१०. चूळअस्सपुरसुत्तवण्णना

४३५. एवं मे सुतन्ति चूळअस्सपुरसुत्तं. तस्स देसनाकारणं पुरिमसदिसमेव. समणसामीचिप्पटिपदाति समणानं अनुच्छविका समणानं अनुलोमप्पटिपदा.

४३६. समणमलानन्तिआदीसु एते धम्मा उप्पज्जमाना समणे मलिने करोन्ति मलग्गहिते, तस्मा ‘‘समणमला’’ति वुच्चन्ति. एतेहि समणा दुस्सन्ति, पदुस्सन्ति, तस्मा समणदोसाति वुच्चन्ति. एते उप्पज्जित्वा समणे कसटे निरोजे करोन्ति मिलापेन्ति, तस्मा समणकसटाति वुच्चन्ति. आपायिकानं ठानानन्ति अपाये निब्बत्तापकानं कारणानं. दुग्गतिवेदनियानन्ति दुग्गतियं विपाकवेदनाय पच्चयानं. मतजं नामाति मनुस्सा तिखिणं अयं अयेन सुघंसित्वा तं अयचुण्णं मंसेन सद्धिं मद्दित्वा कोञ्चसकुणे खादापेन्ति. ते उच्चारं कातुं असक्कोन्ता मरन्ति. नो चे मरन्ति, पहरित्वा मारेन्ति. अथ तेसं कुच्छिं फालेत्वा नं उदकेन धोवित्वा चुण्णं गहेत्वा मंसेन सद्धिं मद्दित्वा पुन खादापेन्तीति एवं सत्त वारे खादापेत्वा गहितेन अयचुण्णेन आवुधं करोन्ति. सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ति. तं मतसकुणतो जातत्ता ‘‘मतज’’न्ति वुच्चति, अतितिखिणं होति. पीतनिसितन्ति उदकपीतञ्चेव सिलाय च सुनिघंसितं. सङ्घाटियाति कोसिया. सम्पारुतन्ति परियोनद्धं. सम्पलिवेठितन्ति समन्ततो वेठितं.

४३७. रजोजल्लिकस्साति रजोजल्लधारिनो. उदकोरोहकस्साति दिवसस्स तिक्खत्तुं उदकं ओरोहन्तस्स. रुक्खमूलिकस्साति रुक्खमूलवासिनो. अब्भोकासिकस्साति अब्भोकासवासिनो. उब्भट्ठकस्साति उद्धं ठितकस्स. परियायभत्तिकस्साति मासवारेन वा अड्ढमासवारेन वा भुञ्जन्तस्स. सब्बमेतं बाहिरसमयेनेव कथितं. इमस्मिञ्हि सासने चीवरधरो भिक्खु सङ्घाटिकोति न वुच्चति. रजोजल्लधारणादिवतानि इमस्मिं सासने नत्थियेव. बुद्धवचनस्स बुद्धवचनमेव नामं, न मन्ताति. रुक्खमूलिको, अब्भोकासिकोति एत्तकंयेव पन लब्भति. तम्पि बाहिरसमयेनेव कथितं. जातमेव न्ति तंदिवसे जातमत्तंयेव नं. सङ्घाटिकं करेय्युन्ति सङ्घाटिकं वत्थं निवासेत्वा च पारुपित्वा च सङ्घाटिकं करेय्युं. एस नयो सब्बत्थ.

४३८. विसुद्धमत्तानं समनुपस्सतीति अत्तानं विसुज्झन्तं पस्सति. विसुद्धोति पन न ताव वत्तब्बो. पामोज्जं जायतीति तुट्ठाकारो जायति. पमुदितस्स पीतीति तुट्ठस्स सकलसरीरं खोभयमाना पीति जायति. पीतिमनस्स कायोति पीतिसम्पयुत्तस्स पुग्गलस्स नामकायो. पस्सम्भतीति विगतदरथो होति. सुखं वेदेतीति कायिकम्पि चेतसिकम्पि सुखं वेदियति. चित्तं समाधियतीति इमिना नेक्खम्मसुखेन सुखितस्स चित्तं समाधियति, अप्पनापत्तं विय होति. सो मेत्तासहगतेन चेतसाति हेट्ठा किलेसवसेन आरद्धा देसना पब्बते वुट्ठवुट्ठि विय नदिं यथानुसन्धिना ब्रह्मविहारभावनं ओतिण्णा. तत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तमेव. सेय्यथापि, भिक्खवे, पोक्खरणीति महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो, इध सासनं उपमितन्ति वेदितब्बं. आसवानं खया समणो होतीति सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळअस्सपुरसुत्तवण्णना निट्ठिता.

चतुत्थवग्गवण्णना निट्ठिता.

५. चूळयमकवग्गो

१. सालेय्यकसुत्तवण्णना

४३९. एवं मे सुतन्ति सालेय्यकसुत्तं. तत्थ कोसलेसूति कोसला नाम जानपदिनो राजकुमारा. तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन कोसलाति वुच्चति, तस्मिं कोसलेसु जनपदे. पोराणा पनाहु – यस्मा पुब्बे महापनादं राजकुमारं नानानाटकानि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आह – ‘‘यो मम पुत्तं हसापेति, सब्बालङ्कारेन नं अलङ्करोमी’’ति. ततो नङ्गलानिपि छड्डेत्वा महाजनकाये सन्निपतिते मनुस्सा सातिरेकानि सत्तवस्सानि नानाकीळिकायो दस्सेत्वा नं हसापेतुं नासक्खिंसु. ततो सक्को देवनटं पेसेसि. सो दिब्बनाटकं दस्सेत्वा हसापेसि. अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु. ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारं करोन्ता, ‘‘कच्चि, भो, कुसलं, कच्चि, भो, कुसल’’न्ति आहंसु. तस्मा तं ‘‘कुसलं कुसल’’न्ति वचनं उपादाय सो पदेसो कोसलाति वुच्चतीति.

चारिकं चरमानोति अतुरितचारिकं चरमानो. महता भिक्खुसङ्घेन सद्धिन्ति सतं वा सहस्सं वा सतसहस्सं वाति एवं अपरिच्छिन्नेन महता भिक्खुसङ्घेन सद्धिं. ब्राह्मणगामोति ब्राह्मणानं समोसरणगामोपि ब्राह्मणगामोति वुच्चति ब्राह्मणानं भोगगामोपि. इध समोसरणगामो अधिप्पेतो. तदवसरीति तं अवसरि, सम्पत्तोति अत्थो. विहारो पनेत्थ अनियामितो; तस्मा तस्स अविदूरे बुद्धानं अनुच्छविको एको वनसण्डो भविस्सति, सत्था तं वनसण्डं गतोति वेदितब्बो. अस्सोसुन्ति सुणिंसु उपलभिंसु. सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसु. खोति अवधारणत्थे पदपूरणमत्ते वा निपातो. तत्थ अवधारणत्थेन अस्सोसुंयेव, न नेसं कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो. पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव.

इदानि यमत्थं अस्सोसुं, तं पकासेतुं समणो खलु, भो, गोतमोतिआदि वुत्तं. तत्थ समितपापत्ता समणोति वेदितब्बो. खलूति अनुस्सवनत्थे निपातो. भोति तेसं अञ्ञमञ्ञं आलपनमत्तं. गोतमोति भगवतो गोत्तवसेन परिदीपनं. तस्मा समणो खलु, भो, गोतमोति एत्थ समणो किर, भो, गोतमगोत्तोति एवमत्थो दट्ठब्बो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावदीपनं. केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धापब्बजितोति वुत्तं होति. ततो परं वुत्तत्थमेव. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव, थुतिघोसो वा. अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो. किन्ति? ‘‘इतिपि सो भगवा…पे… बुद्धो भगवा’’ति.

तत्रायं पदसम्बन्धो – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति. इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बोतिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव एतानि पदानि विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो तेसं वित्थारो गहेतब्बो.

साधु खो पनाति सुन्दरं खो पन; अत्थावहं सुखावहन्ति वुत्तं होति. तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं अनेकेहिपि कप्पकोटिसतसहस्सेहि दुल्लभदस्सनानं ब्यामप्पभापरिक्खित्तेहि असीतिअनुब्यञ्जनरतनपटिमण्डितेहि द्वत्तिंस्महापुरिसलक्खणवरेहि समाकिण्णमनोरमसरीरानं अतप्पकदस्सनानं अतिमधुरधम्मनिग्घोसानं, यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतं. दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होति. सचे पन अट्ठङ्गसमन्नागतेन ब्रह्मस्सरेन धम्मं देसेन्तस्स एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एवं अज्झासयं कत्वा.

येन भगवा तेनुपसङ्कमिंसूति सब्बकिच्चानि पहाय तुट्ठमानसा आगमंसु. एतदवोचुन्ति दुविधा हि पुच्छा अगारिकपुच्छा अनगारिकपुच्छा च. तत्थ ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्ति इमिना नयेन अगारिकपुच्छा आगता. ‘‘इमे खो, भन्ते, पञ्चुपादानक्खन्धा’’ति इमिना नयेन अनगारिकपुच्छा. इमे पन अत्तनो अनुरूपं अगारिकपुच्छं पुच्छन्ता एतं, ‘‘को नु खो, भो गोतम, हेतु को पच्चयो’’तिआदिवचनं अवोचुं. तेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेन्तो, अधम्मचरियाविसमचरियाहेतु खो गहपतयोतिआदिमाह. कस्मा पन भगवा यथा न सल्लक्खेन्ति, एवं विस्सज्जेसीति? पण्डितमानिका हि ते; आदितोव मातिकं अट्ठपेत्वा यथा सल्लक्खेन्ति, एवं अत्थे वित्थारिते, देसनं उत्तानिकाति मञ्ञन्ता अवजानन्ति, मयम्पि कथेन्ता एवमेव कथेय्यामाति वत्तारो भवन्ति. तेन नेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेसि. ततो सल्लक्खेतुं असक्कोन्तेहि वित्थारदेसनं याचितो वित्थारेन देसेतुं, तेन हि गहपतयोतिआदिमाह. तत्थ तेन हीति कारणत्थे निपातो. यस्मा मं तुम्हे याचथ, तस्माति अत्थो.

४४०. तिविधन्ति तीहि कोट्ठासेहि. कायेनाति कायद्वारेन. अधम्मचरियाविसमचरियाति अधम्मचरियसङ्खाता विसमचरिया. अयं पनेत्थ पदत्थो, अधम्मस्स चरिया अधम्मचरिया, अधम्मकरणन्ति अत्थो. विसमा चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. अधम्मचरिया च सा विसमचरिया चाति अधम्मचरियाविसमचरिया. एतेनुपायेन सब्बेसु कण्हसुक्कपदेसु अत्थो वेदितब्बो. लुद्दोति कक्खळो. दारुणोति साहसिको. लोहितपाणीति परं जीविता वोरोपेन्तस्स पाणी लोहितेन लिप्पन्ति. सचेपि न लिप्पन्ति, तथाविधो लोहितपाणीत्वेव वुच्चति. हतप्पहते निविट्ठोति हते च परस्स पहारदाने, पहते च परमारणे निविट्ठो. अदयापन्नोति निक्करुणतं आपन्नो.

यं तं परस्साति यं तं परस्स सन्तकं. परवित्तूपकरणन्ति तस्सेव परस्स वित्तूपकरणं तुट्ठिजननं परिक्खारभण्डकं. गामगतं वाति अन्तोगामे वा ठपितं. अरञ्ञगतं वाति अरञ्ञे रुक्खग्गपब्बतमत्थकादीसु वा ठपितं. अदिन्नन्ति तेहि परेहि कायेन वा वाचाय वा अदिन्नं. थेय्यसङ्खातन्ति एत्थ थेनोति चोरो. थेनस्स भावो थेय्यं, अवहरणचित्तस्सेतं अधिवचनं. सङ्खा सङ्खातन्ति अत्थतो एकं, कोट्ठासस्सेतं अधिवचनं, ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु विय. थेय्यञ्च तं सङ्खातञ्चाति थेय्यसङ्खातं, थेय्यचित्तसङ्खातो एको चित्तकोट्ठासोति अत्थो. करणत्थे चेतं पच्चत्तवचनं, तस्मा थेय्यसङ्खातेनाति अत्थतो दट्ठब्बं.

मातुरक्खितातिआदीसु यं पितरि नट्ठे वा मते वा घासच्छादनादीहि पटिजग्गमाना, वयपत्तं कुलघरे दस्सामीति माता रक्खति, अयं मातुरक्खिता नाम. एतेनुपायेन पितुरक्खितादयोपि वेदितब्बा. सभागकुलानि पन कुच्छिगतेसुपि गब्भेसु कतिकं करोन्ति – ‘‘सचे मय्हं पुत्तो होति, तुय्हं धीता, अञ्ञत्थ गन्तुं न लभिस्सति, मय्हं पुत्तस्सेव होतू’’ति. एवं गब्भेपि परिग्गहिता सस्सामिका नाम. ‘‘यो इत्थन्नामं इत्थिं गच्छति, तस्स एत्तको दण्डो’’ति एवं गामं वा गेहं वा वीथिं वा उद्दिस्स ठपितदण्डा, पन सपरिदण्डा नाम. अन्तमसो मालागुणपरिक्खित्तापीति या सब्बन्तिमेन परिच्छेदेन, ‘‘एसा मे भरिया भविस्सती’’ति सञ्ञाय तस्सा उपरि केनचि मालागुणं खिपन्तेन मालागुणमत्तेनापि परिक्खित्ता होति. तथारूपासु चारित्तं आपज्जिता होतीति एवरूपासु इत्थीसु सम्मादिट्ठिसुत्ते वुत्तमिच्छाचारलक्खणवसेन वीतिक्कमं कत्ता होति.

सभागतोति सभायं ठितो. परिसागतोति परिसायं ठितो. ञातिमज्झगतोति दायादानं मज्झे ठितो. पूगमज्झगतोति सेनीनं मज्झे ठितो. राजकुलमज्झगतोति राजकुलस्स मज्झे महाविनिच्छये ठितो. अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं. अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्सपि लञ्जस्स हेतूति अत्थो. सम्पजानमुसा भासिता होतीति जानन्तोयेव मुसावादं कत्ता होति.

इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. अमूसं भेदायाति येसं अमुत्राति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. इति समग्गानं वा भेदकाति एवं समग्गानं वा द्विन्नं सहायकानं भेदं कत्ता. भिन्नानं वा अनुप्पदाताति सुट्ठु कतं तया, तं पजहन्तेन कतिपाहेनेव ते महन्तं अनत्थं करेय्याति एवं भिन्नानं पुन असंसन्दनाय अनुप्पदाता उपत्थम्भेता कारणं दस्सेताति अत्थो. वग्गो आरामो अभिरतिट्ठानमस्साति वग्गारामो. वग्गरतोति वग्गेसु रतो. वग्गे दिस्वा वा सुत्वा वा नन्दतीति वग्गनन्दी. वग्गकरणिं वाचन्ति या वाचा समग्गेपि सत्ते वग्गे करोति भिन्दति, तं कलहकारणं वाचं भासिता होति.

अण्डकाति यथा सदोसे रुक्खे अण्डकानि उट्ठहन्ति, एवं सदोसताय खुंसनावम्भनादिवचनेहि अण्डका जाता. कक्कसाति पूतिका. यथा नाम पूतिकरुक्खो कक्कसो होति पग्घरितचुण्णो, एवं कक्कसा होति, सोतं घंसमाना विय पविसति. तेन वुत्तं ‘‘कक्कसा’’ति. परकटुकाति परेसं कटुका अमनापा दोसजननी. पराभिसज्जनीति कुटिलकण्टकसाखा विय मम्मेसु विज्झित्वा परेसं अभिसज्जनी गन्तुकामानम्पि गन्तुं अदत्वा लग्गनकारी. कोधसामन्ताति कोधस्स आसन्ना. असमाधिसंवत्तनिकाति अप्पनासमाधिस्स वा उपचारसमाधिस्स वा असंवत्तनिका. इति सब्बानेव तानि सदोसवाचाय वेवचनानि.

अकालवादीति अकालेन वत्ता. अभूतवादीति यं नत्थि, तस्स वत्ता. अनत्थवादीति अकारणनिस्सितं वत्ता. अधम्मवादीति असभावं वत्ता. अविनयवादीति असंवरविनयपटिसंयुत्तस्स वत्ता. अनिधानवति वाचन्ति हदयमञ्जूसायं निधेतुं अयुत्तं वाचं भासिता होति. अकालेनाति वत्तब्बकालस्स पुब्बे वा पच्छा वा अयुत्तकाले वत्ता होति. अनपदेसन्ति सुत्तापदेसविरहितं. अपरियन्तवतिन्ति अपरिच्छेदं, सुत्तं वा जातकं वा निक्खिपित्वा तस्स उपलब्भं वा उपमं वा वत्थुं वा आहरित्वा बाहिरकथंयेव कथेति. निक्खित्तं निक्खित्तमेव होति. ‘‘सुत्तं नु खो कथेति जातकं नु खो, नस्स अन्तं वा कोटिं वा पस्सामा’’ति वत्तब्बतं आपज्जति. यथा वटरुक्खसाखानं गतगतट्ठाने पारोहा ओतरन्ति, ओतिण्णोतिण्णट्ठाने सम्पज्जित्वा पुन वड्ढन्तियेव. एवं अड्ढयोजनम्पि योजनम्पि गच्छन्तियेव, गच्छन्ते गच्छन्ते पन मूलरुक्खो विनस्सति, पवेणिजातकाव तिट्ठन्ति. एवमयम्पि निग्रोधधम्मकथिको नाम होति; निक्खित्तं निक्खित्तमत्तमेव कत्वा पस्सेनेव परिहरन्तो गच्छति. यो पन बहुम्पि भणन्तो एतदत्थमिदं वुत्तन्ति आहरित्वा जानापेतुं सक्कोति, तस्स कथेतुं वट्टति. अनत्थसंहितन्ति न अत्थनिस्सितं.

अभिज्झाता होतीति अभिज्झाय ओलोकेता होति. अहो वताति पत्थनत्थे निपातो. अभिज्झाय ओलोकितमत्तकेन चेत्थ कम्मपथभेदो न होति. यदा पन, ‘‘अहो वतिदं मम सन्तकं अस्स, अहमेत्थ वसं वत्तेय्य’’न्ति अत्तनो परिणामेति, तदा कम्मपथभेदो होति, अयमिध अधिप्पेतो.

ब्यापन्नचित्तोति विपन्नचित्तो पूतिभूतचित्तो. पदुट्ठमनसङ्कप्पोति दोसेन दुट्ठचित्तसङ्कप्पो. हञ्ञन्तूति घातियन्तू. वज्झन्तूति वधं पापुणन्तु. मा वा अहेसुन्ति किञ्चिपि मा अहेसुं. इधापि कोपमत्तकेन कम्मपथभेदो न होति. हञ्ञन्तूतिआदिचिन्तनेनेव होति, तस्मा एवं वुत्तं.

मिच्छादिट्ठिकोति अकुसलदस्सनो. विपरीतदस्सनोति विपल्लत्थदस्सनो. नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदति. यिट्ठं वुच्चति महायागो. हुतन्ति पहेणकसक्कारो अधिप्पेतो, तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति. सुकतदुक्कटानन्ति सुकतदुक्कटानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि. नत्थि परो लोकोति इध लोके ठितस्सपि परलोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति. नत्थि सत्ता ओपपातिकाति चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदति. सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति ये इमञ्च लोकं परञ्च लोकं अभिविसिट्ठाय पञ्ञाय सयं पच्चक्खं कत्वा पवेदेन्ति, ते नत्थीति सब्बञ्ञुबुद्धानं अभावं दीपेति, एत्तावता दसवत्थुका मिच्छादिट्ठि कथिता होति.

४४१. पाणातिपातं पहायातिआदयो सत्त कम्मपथा चूळहत्थिपदे वित्थारिता. अनभिज्झादयो उत्तानत्थायेव.

४४२. सहब्यतं उपपज्जेय्यन्ति सहभावं उपगच्छेय्यं. ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवानं. आभानं देवानन्ति आभा नाम विसुं नत्थि, परित्ताभअप्पमाणाभआभस्सरानमेतं अधिवचनं. परित्ताभानन्तिआदि पन एकतो अग्गहेत्वा तेसंयेव भेदतो गहणं. परित्तसुभानन्तिआदीसुपि एसेव नयो. इति भगवा आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि.

इध ठत्वा पन देवलोका समानेतब्बा. तिस्सन्नं ताव झानभूमीनं वसेन नव ब्रह्मलोका, पञ्च सुद्धावासा चतूहि आरूपेहि सद्धिं नवाति अट्ठारस, वेहप्फलेहि सद्धिं एकूनवीसति, ते असञ्ञं पक्खिपित्वा वीसति ब्रह्मलोका होन्ति, एवं छहि कामावचरेहि सद्धिं छब्बीसति देवलोका नाम. तेसं सब्बेसम्पि भगवता दसकुसलकम्मपथेहि निब्बत्ति दस्सिता.

तत्थ छसु ताव कामावचरेसु तिण्णं सुचरितानं विपाकेनेव निब्बत्ति होति. उपरिदेवलोकानं पन इमे कम्मपथा उपनिस्सयवसेन कथिता. दस कुसलकम्मपथा हि सीलं, सीलवतो च कसिणपरिकम्मं इज्झतीति. सीले पतिट्ठाय कसिणपरिकम्मं कत्वा पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं निब्बत्तति; दुतियादीनि भावेत्वा दुतियज्झानभूमिआदीसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अनागामिफले पतिट्ठितो पञ्चसु सुद्धावासेसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा अरूपावचरसमापत्तिं निब्बत्तेत्वा चतूसु अरूपेसु निब्बत्तति; रूपारूपज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. असञ्ञभवो पन बाहिरकानं तापसपरिब्बाजकानं आचिण्णोति इध न निद्दिट्ठो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सालेय्यकसुत्तवण्णना निट्ठिता.

२. वेरञ्जकसुत्तवण्णना

४४४. एवं मे सुतन्ति वेरञ्जकसुत्तं. तत्थ वेरञ्जकाति वेरञ्जवासिनो. केनचिदेव करणीयेनाति केनचिदेव अनियमितकिच्चेन. सेसं सब्बं पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं. केवलञ्हि इध अधम्मचारी विसमचारीति एवं पुग्गलाधिट्ठाना देसना कता. पुरिमसुत्ते धम्माधिट्ठानाति अयं विसेसो. सेसं तादिसमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वेरञ्जकसुत्तवण्णना निट्ठिता.

३. महावेदल्लसुत्तवण्णना

४४९. एवं मे सुतन्ति महावेदल्लसुत्तं. तत्थ आयस्माति सगारवसप्पतिस्सवचनमेतं. महाकोट्ठिकोति तस्स थेरस्स नामं. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. दुप्पञ्ञो दुप्पञ्ञोति एत्थ पञ्ञाय दुट्ठं नाम नत्थि, अप्पञ्ञो निप्पञ्ञोति अत्थो. कित्तावता नु खोति कारणपरिच्छेदपुच्छा, कित्तकेन नु खो एवं वुच्चतीति अत्थो. पुच्छा च नामेसा अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति पञ्चविधा होति. तासमिदं नानाकरणं –

कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूताय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा.

कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं, अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा.

कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो, द्वेळ्हकजातो, ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति, सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते’’ति (महाव. २१) एवरूपा अनुमतिं गहेत्वा धम्मदेसनाकाले पुच्छा अनुमतिपुच्छा नाम.

‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना, कतमे चत्तारो’’ति (सं. नि. ५.३९०) एवरूपा भिक्खुसङ्घं सयमेव पुच्छित्वा सयमेव विस्सज्जेतुकामस्स पुच्छा कथेतुकम्यतापुच्छा नाम. तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता.

थेरो हि अत्तनो दिवाट्ठाने निसीदित्वा सयमेव पञ्हं समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेसि. एकच्चो हि पञ्हं समुट्ठापेतुंयेव सक्कोति न निच्छेतुं; एकच्चो निच्छेतुं सक्कोति न समुट्ठापेतुं; एकच्चो उभयम्पि न सक्कोति; एकच्चो उभयम्पि सक्कोति. तेसु थेरो उभयम्पि सक्कोतियेव. कस्मा? महापञ्ञताय. महापञ्ञं निस्साय हि इमस्मिं सासने सारिपुत्तत्थेरो, महाकच्चानत्थेरो, पुण्णत्थेरो, कुमारकस्सपत्थेरो, आनन्दत्थेरो, अयमेव आयस्माति सम्बहुला थेरा विसेसट्ठानं अधिगता. न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना सावकपारमीञाणस्स मत्थकं पापुणितुं, महापञ्ञेन पन सक्काति महापञ्ञताय सारिपुत्तत्थेरो तं ठानं अधिगतो. पञ्ञाय हि थेरेन सदिसो नत्थि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८९).

तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना भगवता संखित्तेन भासितस्स सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा समानेत्वा वित्थारेन अत्थं विभजेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय महाकच्चानत्थेरो तत्थ पटिबलो जातो, तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१९७).

तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना धम्मकथं कथेन्तेन दस कथावत्थूनि आहरित्वा सत्त विसुद्धियो विभजन्तेन धम्मकथं कथेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय पुण्णत्थेरो चतुपरिसमज्झे अलङ्कतधम्मासने चित्तबीजनिं गहेत्वा निसिन्नो लीळायन्तो पुण्णचन्दो विय धम्मं कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो’’ति (अ. नि. १.१९६).

तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु धम्मं कथेन्तो इतो वा एत्तो वा अनुक्कमित्वा यट्ठिकोटिं गहेत्वा अन्धो विय, एकपदिकं दण्डकसेतुं आरुळ्हो विय च गच्छति. महापञ्ञो पन चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेपिटकं बुद्धवचनं गहेत्वा हेट्ठुपरियं करोन्तो कथेसि. महापञ्ञताय पन कुमारकस्सपत्थेरो चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेहि सद्धिं योजेन्तो जातस्सरे पञ्चवण्णानि कुसुमानि फुल्लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं तेलपदीपं जालेन्तो विय तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो’’ति (अ. नि. १.२१७).

तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु चतूहि मासेहि चतुप्पदिकम्पि गाथं गहेतुं न सक्कोति. महापञ्ञो पन एकपदे ठत्वा पदसतम्पि पदसहस्सम्पि गण्हाति. आनन्दत्थेरो पन महापञ्ञताय एकपदुद्धारे ठत्वा सकिंयेव सुत्वा पुन अपुच्छन्तो सट्ठि पदसहस्सानि पन्नरस गाथासहस्सानि वल्लिया पुप्फानि आकड्ढित्वा गण्हन्तो विय एकप्पहारेनेव गण्हाति. गहितगहितं पासाणे खतलेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च गहिताकारेनेव तिट्ठति. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं गतिमन्तानं यदिदं आनन्दो, सतिमन्तानं, धितिमन्तानं, बहुस्सुतानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३).

न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना चतुपटिसम्भिदापभेदस्स मत्थकं पापुणितुं. महापञ्ञेन पन सक्काति महापञ्ञताय महाकोट्ठितत्थेरो अधिगमपरिपुच्छासवनपुब्बयोगानं वसेन अनन्तनयुस्सदं पटिसम्भिदापभेदं पत्तो. तेनेव नं भगवा एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदापत्तानं यदिदं महाकोट्ठितो’’ति (अ. नि. १.२१८).

इति थेरो महापञ्ञताय पञ्हं समुट्ठापेतुम्पि निच्छेतुम्पीति उभयम्पि सक्कोति. सो दिवाट्ठाने निसीदित्वा सयमेव सब्बपञ्हे समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेत्वा, ‘‘सोभना वत अयं धम्मदेसना, जेट्ठभातिकेन नं धम्मसेनापतिना सद्धिं संसन्दिस्सामि, ततो अयं द्विन्नम्पि अम्हाकं एकमतिया एकज्झासयेन च ठपिता अतिगरुका भविस्सति पासाणच्छत्तसदिसा, चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा विय, मग्गगमनत्थिकानं सहस्सयुत्तआजञ्ञरथो विय बहुपकारा भविस्सती’’ति दिट्ठसंसन्दनत्थं पञ्हं पुच्छि. तेन वुत्तं – ‘‘तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता’’ति.

नप्पजानातीति एत्थ यस्मा नप्पजानाति, तस्मा दुप्पञ्ञोति वुच्चतीति अयमत्थो. एस नयो सब्बत्थ. इदं दुक्खन्ति नप्पजानातीति इदं दुक्खं, एत्तकं दुक्खं, इतो उद्धं नत्थीति दुक्खसच्चं याथावसरसलक्खणतो न पजानाति. अयं दुक्खसमुदयोति इतो दुक्खं समुदेतीति पवत्तिदुक्खपभाविका तण्हा समुदयसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधोति इदं दुक्खं अयं दुक्खसमुदयो च इदं नाम ठानं पत्वा निरुज्झतीति उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति अयं पटिपदा दुक्खनिरोधं गच्छतीति मग्गसच्चं याथावसरसलक्खणतो न पजानातीति. अनन्तरवारेपि इमिनाव नयेन अत्थो वेदितब्बो. सङ्खेपतो पनेत्थ चतुसच्चकम्मट्ठानिको पुग्गलो कथितोति वेदितब्बो.

अयञ्हि आचरियसन्तिके चत्तारि सच्चानि सवनतो उग्गण्हाति. ठपेत्वा तण्हं तेभूमका धम्मा दुक्खसच्चं, तण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चं, दुक्खसच्चं परिजानन्तो समुदयसच्चं पजहन्तो निरोधपापनो मग्गो मग्गसच्चन्ति एवं उग्गहेत्वा अभिनिविसति. तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं, वट्टे अभिनिवेसो होति, नो विवट्टे, तस्मा अयं अभिनिविसमानो दुक्खसच्चे अभिनिविसति.

दुक्खसच्चं नाम रूपादयो पञ्चक्खन्धाति ववत्थपेत्वा धातुकम्मट्ठानवसेन ओतरित्वा, ‘‘चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपं रूप’’न्ति ववत्थपेति. तदारम्मणा वेदना सञ्ञा सङ्खारा विञ्ञाणं नामन्ति एवं यमकतालक्खन्धं भिन्दन्तो विय ‘‘द्वेव इमे धम्मा नामरूप’’न्ति ववत्थपेति. तं पनेतं न अहेतुकं सहेतुकं सप्पच्चयं, को चस्स पच्चयो अविज्जादयो धम्माति एवं पच्चये चेव पच्चयुप्पन्नधम्मे च ववत्थपेत्वा ‘‘सब्बेपि धम्मा हुत्वा अभावट्ठेन अनिच्चा’’ति अनिच्चलक्खणं आरोपेति, ततो उदयवयप्पटिपीळनाकारेन दुक्खा, अवसवत्तनाकारेन अनत्ताति तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो लोकुत्तरमग्गं पापुणाति.

मग्गक्खणे चत्तारि सच्चानि एकपटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति. समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन, निरोधं सच्छिकिरियाभिसमयेन, मग्गं भावनाभिसमयेन अभिसमेति. सो तीणि सच्चानि किच्चतो पटिविज्झति, निरोधं आरम्मणतो. तस्मिञ्चस्स खणे अहं दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमीति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि. एतस्स पन परिग्गण्हन्तस्सेव मग्गो तीसु सच्चेसु परिञ्ञादिकिच्चं साधेन्तोव निरोधं आरम्मणतो पटिविज्झतीति.

तस्मा पञ्ञवाति वुच्चतीति एत्थ हेट्ठिमकोटिया सोतापन्नो, उपरिमकोटिया खीणासवो पञ्ञवाति निद्दिट्ठो. यो पन तेपिटकं बुद्धवचनं पाळितो च अत्थतो च अनुसन्धितो च पुब्बापरतो च उग्गहेत्वा हेट्ठुपरियं करोन्तो विचरति, अनिच्चदुक्खानत्तवसेन परिग्गहमत्तम्पि नत्थि, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? विञ्ञाणचरितो नामेस, पञ्ञवाति न वत्तब्बो. अथ यो तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो अज्ज अज्जेव अरहत्तन्ति चरति, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? भजापियमानो पञ्ञवापक्खं भजति. सुत्ते पन पटिवेधोव कथितो.

विञ्ञाणं विञ्ञाणन्ति इध किं पुच्छति? येन विञ्ञाणेन सङ्खारे सम्मसित्वा एस पञ्ञवा नाम जातो, तस्स आगमनविपस्सना विञ्ञाणं कम्मकारकचित्तं पुच्छामीति पुच्छति. सुखन्तिपि विजानातीति सुखवेदनम्पि विजानाति. उपरिपदद्वयेपि एसेव नयो. इमिना थेरो ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामीति पजानाती’’तिआदिना (म. नि. १.११३; दी. नि. २.३८०) नयेन आगतवेदनावसेन अरूपकम्मट्ठानं कथेसि. तस्सत्थो सतिपट्ठाने वुत्तनयेनेव वेदितब्बो.

संसट्ठाति एकुप्पादादिलक्खणेन संयोगट्ठेन संसट्ठा, उदाहु विसंसट्ठाति पुच्छति. एत्थ च थेरो मग्गपञ्ञञ्च विपस्सनाविञ्ञाणञ्चाति इमे द्वे लोकियलोकुत्तरधम्मे मिस्सेत्वा भूमन्तरं भिन्दित्वा समयं अजानन्तो विय पुच्छतीति न वेदितब्बो. मग्गपञ्ञाय पन मग्गविञ्ञाणेन, विपस्सनापञ्ञाय च विपस्सनाविञ्ञाणेनेव सद्धिं संसट्ठभावं पुच्छतीति वेदितब्बो. थेरोपिस्स तमेवत्थं विस्सज्जेन्तो इमे धम्मा संसट्ठातिआदिमाह. तत्थ न च लब्भा इमेसं धम्मानन्ति इमेसं लोकियमग्गक्खणेपि लोकुत्तरमग्गक्खणेपि एकतो उप्पन्नानं द्विन्नं धम्मानं. विनिब्भुजित्वा विनिब्भुजित्वाति विसुं विसुं कत्वा विनिवट्टेत्वा, आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा नानाकरणं दस्सेतुं न सक्काति अत्थो. तेसं तेसं पन धम्मानं विसयो नाम अत्थि. लोकियधम्मं पत्वा हि चित्तं जेट्ठकं होति पुब्बङ्गमं, लोकुत्तरं पत्वा पञ्ञा.

सम्मासम्बुद्धोपि हि लोकियधम्मं पुच्छन्तो, ‘‘भिक्खु, त्वं कतमं पञ्ञं अधिगतो, किं पठममग्गपञ्ञं, उदाहु दुतिय ततिय चतुत्थ मग्गपञ्ञ’’न्ति न एवं पुच्छति. किं फस्सो त्वं, भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न च पुच्छति, चित्तवसेन पन, ‘‘किञ्चित्तो त्वं, भिक्खू’’ति (पारा. १३५) पुच्छति. कुसलाकुसलं पञ्ञपेन्तोपि ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया’’ति (ध. प. १, २) च, ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) च एवं चित्तवसेनेव पञ्ञापेति. लोकुत्तरं पुच्छन्तो पन किं फस्सो त्वं भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न पुच्छति. कतमा ते, भिक्खु, पञ्ञा अधिगता, किं पठममग्गपञ्ञा, उदाहु दुतियततियचतुत्थमग्गपञ्ञाति एवं पञ्ञावसेनेव पुच्छति.

इन्द्रियसंयुत्तेपि ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु एत्थ सद्धिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, वीरियिन्द्रियं दट्ठब्बं? चतूसु सम्मप्पधानेसु एत्थ वीरियिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, सतिन्द्रियं दट्ठब्बं? चतूसु सतिपट्ठानेसु एत्थ सतिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, समाधिन्द्रियं दट्ठब्बं? चतूसु झानेसु एत्थ समाधिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, पञ्ञिन्द्रियं दट्ठब्बं? चतूसु अरियसच्चेसु एत्थ पञ्ञिन्द्रियं दट्ठब्ब’’न्ति (सं. नि. ५.४७८). एवं सविसयस्मिंयेव लोकियलोकुत्तरा धम्मा कथिता.

यथा हि चत्तारो सेट्ठिपुत्ता राजाति राजपञ्चमेसु सहायेसु नक्खत्तं कीळिस्सामाति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. दुतियस्स ततियस्स चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरोव, इमस्मिं पन काले अत्तनो गेहेयेव, ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति विचारेति. एवमेवं खो सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहणलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति.

इति पटिसम्भिदापत्तानं अग्गे ठपितो महाकोट्ठितत्थेरो लोकियधम्मं पुच्छन्तो चित्तं जेट्ठकं चित्तं पुब्बङ्गमं कत्वा पुच्छि; लोकुत्तरधम्मं पुच्छन्तो पञ्ञं जेट्ठकं पञ्ञं पुब्बङ्गमं कत्वा पुच्छि. धम्मसेनापतिसारिपुत्तत्थेरोपि तथेव विस्सज्जेसीति.

यं हावुसो, पजानातीति यं चतुसच्चधम्ममिदं दुक्खन्तिआदिना नयेन मग्गपञ्ञा पजानाति. तं विजानातीति मग्गविञ्ञाणम्पि तथेव तं विजानाति. यं विजानातीति यं सङ्खारगतं अनिच्चन्तिआदिना नयेन विपस्सनाविञ्ञाणं विजानाति. तं पजानातीति विपस्सनापञ्ञापि तथेव तं पजानाति. तस्मा इमे धम्माति तेन कारणेन इमे धम्मा. संसट्ठाति एकुप्पादएकनिरोधएकवत्थुकएकारम्मणताय संसट्ठा.

पञ्ञा भावेतब्बाति इदं मग्गपञ्ञं सन्धाय वुत्तं. तंसम्पयुत्तं पन विञ्ञाणं ताय सद्धिं भावेतब्बमेव होति. विञ्ञाणं परिञ्ञेय्यन्ति इदं विपस्सनाविञ्ञाणं सन्धाय वुत्तं. तंसम्पयुत्ता पन पञ्ञा तेन सद्धिं परिजानितब्बाव होति.

४५०. वेदना वेदनाति इदं कस्मा पुच्छति? वेदनालक्खणं पुच्छिस्सामीति पुच्छति. एवं सन्तेपि तेभूमिकसम्मसनचारवेदनाव अधिप्पेताति सल्लक्खेतब्बा. सुखम्पि वेदेतीति सुखं आरम्मणं वेदेति अनुभवति. परतो पदद्वयेपि एसेव नयो. ‘‘रूपञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स, दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता रूपस्मिं सारज्जेय्युं. यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता रूपस्मिं सारज्जन्ति, सारागा संयुज्जन्ति, संयोगा संकिलिस्सन्ति. वेदना च हिदं… सञ्ञा… सङ्खारा… विञ्ञाणञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स…पे… संकिलिस्सन्ती’’ति (सं. नि. ३.७०) इमिना हि महालिसुत्तपरियायेन इध आरम्मणं सुखं दुक्खं अदुक्खमसुखन्ति कथितं. अपिच पुरिमं सुखं वेदनं आरम्मणं कत्वा अपरा सुखा वेदना वेदेति; पुरिमं दुक्खं वेदनं आरम्मणं कत्वा अपरा दुक्खा वेदना वेदेति; पुरिमं अदुक्खमसुखं वेदनं आरम्मणं कत्वा अपरा अदुक्खमसुखा वेदना वेदेतीति एवमेत्थ अत्थो दट्ठब्बो. वेदनायेव हि वेदेति, न अञ्ञो कोचि वेदिता नाम अत्थीति वुत्तमेतं.

सञ्ञा सञ्ञाति इध किं पुच्छति? सब्बसञ्ञाय लक्खणं. किं सब्बत्थकसञ्ञायाति? सब्बसञ्ञाय लक्खणन्तिपि सब्बत्थकसञ्ञाय लक्खणन्तिपि एकमेवेतं, एवं सन्तेपि तेभूमिकसम्मसनचारसञ्ञाव अधिप्पेताति सल्लक्खेतब्बा. नीलकम्पि सञ्जानातीति नीलपुप्फे वा वत्थे वा परिकम्मं कत्वा उपचारं वा अप्पनं वा पापेन्तो सञ्जानाति. इमस्मिञ्हि अत्थे परिकम्मसञ्ञापि उपचारसञ्ञापि अप्पनासञ्ञापि वट्टति. नीले नीलन्ति उप्पज्जनकसञ्ञापि वट्टतियेव. पीतकादीसुपि एसेव नयो.

या चावुसो, वेदनाति एत्थ वेदना, सञ्ञा, विञ्ञाणन्ति इमानि तीणि गहेत्वा पञ्ञा कस्मा न गहिताति? असब्बसङ्गाहिकत्ता. पञ्ञाय हि गहिताय पञ्ञाय सम्पयुत्ताव वेदनादयो लब्भन्ति, नो विप्पयुत्ता. तं पन अग्गहेत्वा इमेसु गहितेसु पञ्ञाय सम्पयुत्ता च विप्पयुत्ता च अन्तमसो द्वे पञ्चविञ्ञाणधम्मापि लब्भन्ति. यथा हि तयो पुरिसा सुत्तं सुत्तन्ति वदेय्युं, चतुत्थो रतनावुतसुत्तन्ति. तेसु पुरिमा तयो तक्कगतम्पि पट्टिवट्टकादिगतम्पि यंकिञ्चि बहुं सुत्तं लभन्ति अन्तमसो मक्कटकसुत्तम्पि. रतनावुतसुत्तं परियेसन्तो मन्दं लभति, एवंसम्पदमिदं वेदितब्बं. हेट्ठतो वा पञ्ञा विञ्ञाणेन सद्धिं सम्पयोगं लभापिता विस्सट्ठत्ताव इध न गहिताति वदन्ति. यं हावुसो, वेदेतीति यं आरम्मणं वेदना वेदेति, सञ्ञापि तदेव सञ्जानाति. यं सञ्जानातीति यं आरम्मणं सञ्ञा सञ्जानाति, विञ्ञाणम्पि तदेव विजानातीति अत्थो.

इदानि सञ्जानाति विजानाति पजानातीति एत्थ विसेसो वेदितब्बो. तत्थ उपसग्गमत्तमेव विसेसो. जानातीति पदं पन अविसेसो. तस्सापि जाननत्थे विसेसो वेदितब्बो. सञ्ञा हि नीलादिवसेन आरम्मणं सञ्जाननमत्तमेव, अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधं पापेतुं न सक्कोति. विञ्ञाणं नीलादिवसेन आरम्मणञ्चेव सञ्जानाति, अनिच्चादिलक्खणपटिवेधञ्च पापेति, उस्सक्कित्वा पन मग्गपातुभावं पापेतुं न सक्कोति. पञ्ञा नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावं पापेतुम्पि सक्कोति.

यथा हि हेरञ्ञिकफलके कहापणरासिम्हि कते अजातबुद्धि दारको गामिकपुरिसो महाहेरञ्ञिकोति तीसु जनेसु ओलोकेत्वा ठितेसु अजातबुद्धि दारको कहापणानं चित्तविचित्तचतुरस्समण्डलभावमेव जानाति, इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मतन्ति न जानाति. गामिकपुरिसो चित्तादिभावञ्चेव जानाति, मनुस्सानं उपभोगपरिभोगरतनसम्मतभावञ्च. ‘‘अयं कूटो अयं छेको अयं करतो अयं सण्हो’’ति पन न जानाति. महाहेरञ्ञिको चित्तादिभावम्पि रतनसम्मतभावम्पि कूटादिभावम्पि जानाति, जानन्तो च पन नं रूपं दिस्वापि जानाति, आकोटितस्स सद्दं सुत्वापि, गन्धं घायित्वापि, रसं सायित्वापि, हत्थेन गरुकलहुकभावं उपधारेत्वापि असुकगामे कतोतिपि जानाति, असुकनिगमे असुकनगरे असुकपब्बतच्छायाय असुकनदीतीरे कतोतिपि, असुकाचरियेन कतोतिपि जानाति. एवमेवं सञ्ञा अजातबुद्धिदारकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणमत्तमेव सञ्जानाति. विञ्ञाणं गामिकपुरिसस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति. पञ्ञा महाहेरञ्ञिकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावम्पि पापेति. सो पन नेसं विसेसो दुप्पटिविज्झो.

तेनाह आयस्मा नागसेनो – ‘‘दुक्करं, महाराज, भगवता कतन्ति. किं, भन्ते, नागसेन भगवता दुक्करं कतन्ति? दुक्करं, महाराज, भगवता कतं, इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं, अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’’न्ति (मि. प. २.७.१६). यथा हि तिलतेलं, सासपतेलं, मधुकतेलं, एरण्डकतेलं, वसातेलन्ति इमानि पञ्च तेलानि एकचाटियं पक्खिपित्वा दिवसं यमकमन्थेहि मन्थेत्वा ततो इदं तिलतेलं, इदं सासपतेलन्ति एकेकस्स पाटियेक्कं उद्धरणं नाम दुक्करं, इदं ततो दुक्करतरं. भगवा पन सब्बञ्ञुतञ्ञाणस्स सुप्पटिविद्धत्ता धम्मिस्सरो धम्मराजा इमेसं अरूपीनं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खासि. पञ्चन्नं महानदीनं समुद्दं पविट्ठट्ठाने, ‘‘इदं गङ्गाय उदकं, इदं यमुनाया’’ति एवं पाटियेक्कं उदकउद्धरणेनापि अयमत्थो वेदितब्बो.

४५१. निस्सट्ठेनाति निस्सटेन परिच्चत्तेन वा. तत्थ निस्सटेनाति अत्थे सति पञ्चहि इन्द्रियेहीति निस्सक्कवचनं. परिच्चत्तेनाति अत्थे सति करणवचनं वेदितब्बं. इदं वुत्तं होति – पञ्चहि इन्द्रियेहि निस्सरित्वा मनोद्वारे पवत्तेन पञ्चहि वा इन्द्रियेहि तस्स वत्थुभावं अनुपगमनताय परिच्चत्तेनाति. परिसुद्धेनाति निरुपक्किलेसेन. मनोविञ्ञाणेनाति रूपावचरचतुत्थज्झानचित्तेन. किं नेय्यन्ति किं जानितब्बं. ‘‘यंकिञ्चि नेय्यं नाम अत्थि धम्म’’न्तिआदीसु (महानि. ६९) हि जानितब्बं नेय्यन्ति वुत्तं. आकासानञ्चायतनं नेय्यन्ति कथं रूपावचरचतुत्थज्झानचित्तेन अरूपावचरसमापत्ति नेय्याति? रूपावचरचतुत्थज्झाने ठितेन अरूपावचरसमापत्तिं निब्बत्तेतुं सक्का होति. एत्थ ठितस्स हि सा इज्झति. तस्मा ‘‘आकासानञ्चायतनं नेय्य’’न्तिआदिमाह. अथ नेवसञ्ञानासञ्ञायतनं कस्मा न वुत्तन्ति? पाटियेक्कं अभिनिवेसाभावतो. तत्थ हि कलापतो नयतो सम्मसनं लब्भति, धम्मसेनापतिसदिसस्सापि हि भिक्खुनो पाटियेक्कं अभिनिवेसो न जायति. तस्मा थेरोपि, ‘‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति (म. नि. ३.९४) कलापतो नयतो सम्मसित्वा विस्सज्जेसीति. भगवा पन सब्बञ्ञुतञ्ञाणस्स हत्थगतत्ता नेवसञ्ञानासञ्ञायतनसमापत्तियम्पि परोपञ्ञास धम्मे पाटियेक्कं अंगुद्धारेनेव उद्धरित्वा, ‘‘यावता सञ्ञासमापत्तियो, तावता अञ्ञापटिवेधो’’ति आह.

पञ्ञाचक्खुना पजानातीति दस्सनपरिणायकट्ठेन चक्खुभूताय पञ्ञाय पजानाति. तत्थ द्वे पञ्ञा समाधिपञ्ञा विपस्सनापञ्ञा च. समाधिपञ्ञाय किच्चतो असम्मोहतो च पजानाति. विपस्सनापञ्ञाय लक्खणपटिवेधेन आरम्मणतो जाननं कथितं. किमत्थियाति को एतिस्सा अत्थो. अभिञ्ञत्थातिआदीसु अभिञ्ञेय्ये धम्मे अभिजानातीति अभिञ्ञत्था. परिञ्ञेय्ये धम्मे परिजानातीति परिञ्ञत्था. पहातब्बे धम्मे पजहतीति पहानत्था. सा पनेसा लोकियापि अभिञ्ञत्था च परिञ्ञत्था च विक्खम्भनतो पहानत्था. लोकुत्तरापि अभिञ्ञत्था च परिञ्ञत्था च समुच्छेदतो पहानत्था. तत्थ लोकिया किच्चतो असम्मोहतो च पजानाति, लोकुत्तरा असम्मोहतो.

४५२. सम्मादिट्ठिया उप्पादायाति विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया च. परतो च घोसोति सप्पायधम्मस्सवनं. योनिसो च मनसिकारोति अत्तनो उपायमनसिकारो. तत्थ सावकेसु अपि धम्मसेनापतिनो द्वे पच्चया लद्धुं वट्टन्तियेव. थेरो हि कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वापि अत्तनो धम्मताय अणुमत्तम्पि किलेसं पजहितुं नासक्खि. ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०) अस्सजित्थेरतो इमं गाथं सुत्वावस्स पटिवेधो जातो. पच्चेकबुद्धानं पन सब्बञ्ञुबुद्धानञ्च परतोघोसकम्मं नत्थि, योनिसोमनसिकारस्मिंयेव ठत्वा पच्चेकबोधिञ्च सब्बञ्ञुतञ्ञाणञ्च निब्बत्तेन्ति.

अनुग्गहिताति लद्धूपकारा. सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणे निब्बत्ता चेतोविमुत्ति फलं अस्साति चेतोविमुत्तिफला. तदेव चेतोविमुत्तिसङ्खातं फलं आनिसंसो अस्साति चेतोविमुत्तिफलानिसंसा. दुतियपदेपि एसेव नयो. एत्थ च चतुत्थफलपञ्ञा पञ्ञाविमुत्ति नाम, अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा. सीलानुग्गहितातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. सुतन्ति सप्पायधम्मस्सवनं. साकच्छाति कम्मट्ठाने खलनपक्खलनच्छेदनकथा. समथोति विपस्सनापादिका अट्ठ समापत्तियो. विपस्सनाति सत्तविधा अनुपस्सना. चतुपारिसुद्धिसीलञ्हि पूरेन्तस्स, सप्पायधम्मस्सवनं सुणन्तस्स, कम्मट्ठाने खलनपक्खलनं छिन्दन्तस्स, विपस्सनापादिकासु अट्ठसमापत्तीसु कम्मं करोन्तस्स, सत्तविधं अनुपस्सनं भावेन्तस्स अरहत्तमग्गो उप्पज्जित्वा फलं देति.

यथा हि मधुरं अम्बपक्कं परिभुञ्जितुकामो अम्बपोतकस्स समन्ता उदककोट्ठकं थिरं कत्वा बन्धति. घटं गहेत्वा कालेन कालं उदकं आसिञ्चति. उदकस्स अनिक्खमनत्थं मरियादं थिरं करोति. या होति समीपे वल्लि वा सुक्खदण्डको वा किपिल्लिकपुटो वा मक्कटकजालं वा, तं अपनेति. खणित्तिं गहेत्वा कालेन कालं मूलानि परिखणति. एवमस्स अप्पमत्तस्स इमानि पञ्च कारणानि करोतो सो अम्बो वड्ढित्वा फलं देति. एवंसम्पदमिदं वेदितब्बं. रुक्खस्स समन्ततो कोट्ठकबन्धनं विय हि सीलं दट्ठब्बं, कालेन कालं उदकसिञ्चनं विय धम्मस्सवनं, मरियादाय थिरभावकरणं विय समथो, समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं, कालेन कालं खणित्तिं गहेत्वा मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना. तेहि पञ्चहि कारणेहि अनुग्गहितस्स अम्बरुक्खस्स मधुरफलदानकालो विय इमस्स भिक्खुनो इमेहि पञ्चहि धम्मेहि अनुग्गहिताय सम्मादिट्ठिया अरहत्तफलदानं वेदितब्बं.

४५३. कति पनावुसो, भवाति इध किं पुच्छति? मूलमेव गतो अनुसन्धि, दुप्पञ्ञो येहि भवेहि न उट्ठाति, ते पुच्छिस्सामीति पुच्छति. तत्थ कामभवोति कामभवूपगं कम्मं कम्माभिनिब्बत्ता उपादिन्नक्खन्धापीति उभयमेकतो कत्वा कामभवोति आह. रूपारूपभवेसुपि एसेव नयो. आयतिन्ति अनागते. पुनब्भवस्स अभिनिब्बत्तीति पुनब्भवाभिनिब्बत्ति. इध वट्टं पुच्छिस्सामीति पुच्छति. तत्रातत्राभिनन्दनाति रूपाभिनन्दना सद्दाभिनन्दनाति एवं तहिं तहिं अभिनन्दना, करणवचने चेतं पच्चत्तं. तत्रतत्राभिनन्दनाय पुनब्भवाभिनिब्बत्ति होतीति अत्थो. एत्तावता हि गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सेसि. इदानि विवट्टं पुच्छन्तो ‘‘कथं पनावुसो’’तिआदिमाह. तस्स विस्सज्जने अविज्जाविरागाति अविज्जाय खयनिरोधेन. विज्जुप्पादाति अरहत्तमग्गविज्जाय उप्पादेन. किं अविज्जा पुब्बे निरुद्धा, अथ विज्जा पुब्बे उप्पन्नाति? उभयमेतं न वत्तब्बं. पदीपुज्जलनेन अन्धकारविगमो विय विज्जुप्पादेन अविज्जा निरुद्धाव होति. तण्हानिरोधाति तण्हाय खयनिरोधेन. पुनब्भवाभिनिब्बत्ति न होतीति एवं आयतिं पुनब्भवस्स अभिनिब्बत्ति न होति, गमनं आगमनं गमनागमनं उपच्छिज्जति, वट्टं न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सेसि.

४५४. कतमं पनावुसोति इध किं पुच्छति? उभतोभागविमुत्तो भिक्खु कालेन कालं निरोधं समापज्जति. तस्स निरोधपादकं पठमज्झानं पुच्छिस्सामीति पुच्छति. पठमं झानन्ति इध किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना अङ्गववत्थानं कोट्ठासपरिच्छेदो नाम जानितब्बो, इदं झानं पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकन्ति अङ्गववत्थानं कोट्ठासपरिच्छेदं पुच्छिस्सामीति पुच्छति. वितक्कोतिआदीसु पन अभिनिरोपनलक्खणो वितक्को, अनुमज्जनलक्खणो विचारो, फरणलक्खणा पीति, सातलक्खणं सुखं, अविक्खेपलक्खणा चित्तेकग्गताति इमे पञ्च धम्मा वत्तन्ति. कतङ्गविप्पहीनन्ति इध पन किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना उपकारानुपकारानि अङ्गानि जानितब्बानि, तानि पुच्छिस्सामीति पुच्छति, विस्सज्जनं पनेत्थ पाकटमेव. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, उपरि तस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनसमापत्तिं पुच्छिस्सति. अन्तरा पन छ समापत्तियो संखित्ता, नयं वा दस्सेत्वा विस्सट्ठाति वेदितब्बा.

४५५. इदानि विञ्ञाणनिस्सये पञ्च पसादे पुच्छन्तो पञ्चिमानि, आवुसोतिआदिमाह. तत्थ गोचरविसयन्ति गोचरभूतं विसयं. अञ्ञमञ्ञस्साति चक्खु सोतस्स सोतं वा चक्खुस्साति एवं एकेकस्स गोचरविसयं न पच्चनुभोति. सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य, ‘‘इङ्घ ताव नं ववत्थपेहि विभावेहि, किं नामेतं आरम्मण’’न्ति. चक्खुविञ्ञाणञ्हि विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘‘अरे अन्धबाल, वस्ससतम्पि वस्ससहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, आहर नं चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि, यदि वा नीलं यदि वा पीतकं, न हि एसो अञ्ञस्स विसयो, मय्हेवेसो विसयो’’ति. सेसद्वारेसुपि एसेव नयो. एवमेतानि अञ्ञमञ्ञस्स गोचरं विसयं न पच्चनुभोन्ति नाम. किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति. मनो पटिसरणन्ति जवनमनो पटिसरणं. मनो च नेसन्ति मनोद्वारिकजवनमनो वा पञ्चद्वारिकजवनमनो वा एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति. चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि. एतस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा. सोतविञ्ञाणादीसुपि एसेव नयो.

तत्रायं उपमा – पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु. तेसं तत्थ मच्छभागो मंसभागो युत्तिकहापणो वा, बन्धकहापणो वा, मापहारकहापणो वा, अट्ठकहापणो वा, सोळसकहापणो वा, बात्तिंसकहापणो वा, चतुसट्ठिकहापणो वा, दण्डोति एत्तकमत्तमेव पापुणाति. सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति. तत्थ पञ्चकुलिकगामो विय पञ्च पसादा दट्ठब्बा; पञ्च दुब्बलभोजका विय पञ्च विञ्ञाणानि; राजा विय जवनं; दुब्बलभोजकानं परित्तकं आयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं. रज्जनादीनि पन एतेसु नत्थि. रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि.

४५६. पञ्चिमानि, आवुसोति इध किं पुच्छति? अन्तोनिरोधस्मिं पञ्च पसादे. किरियमयपवत्तस्मिञ्हि वत्तमाने अरूपधम्मा पसादानं बलवपच्चया होन्ति. यो पन तं पवत्तं निरोधेत्वा निरोधसमापत्तिं समापन्नो, तस्स अन्तोनिरोधे पञ्च पसादा किं पटिच्च तिट्ठन्तीति इदं पुच्छिस्सामीति पुच्छति. आयुं पटिच्चाति जीवितिन्द्रियं पटिच्च तिट्ठन्ति. उस्मं पटिच्चाति जीवितिन्द्रियं कम्मजतेजं पटिच्च तिट्ठति. यस्मा पन कम्मजतेजोपि जीवितिन्द्रियेन विना न तिट्ठति, तस्मा ‘‘उस्मा आयुं पटिच्च तिट्ठती’’ति आह. झायतोति जलतो. अच्चिं पटिच्चाति जालसिखं पटिच्च. आभा पञ्ञायतीति आलोको नाम पञ्ञायति. आभं पटिच्च अच्चीति तं आलोकं पटिच्च जालसिखा पञ्ञायति.

एवमेव खो, आवुसो, आयु उस्मं पटिच्च तिट्ठतीति एत्थ जालसिखा विय कम्मजतेजो. आलोको विय जीवितिन्द्रियं. जालसिखा हि उप्पज्जमाना आलोकं गहेत्वाव उप्पज्जति. सा तेन अत्तना जनितआलोकेनेव सयम्पि अणु थूला दीघा रस्साति पाकटा होति. तत्थ जालपवत्तिया जनितआलोकेन तस्सायेव जालपवत्तिया पाकटभावो विय उस्मं पटिच्च निब्बत्तेन कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालनं. जीवितिन्द्रियञ्हि दसपि वस्सानि…पे… वस्ससतम्पि कम्मजतेजपवत्तं पालेति. इति महाभूतानि उपादारूपानं निस्सयपच्चयादिवसेन पच्चयानि होन्तीति आयु उस्मं पटिच्च तिट्ठति. जीवितिन्द्रियं महाभूतानि पालेतीति उस्मा आयुं पटिच्च तिट्ठतीति वेदितब्बा.

४५७. आयुसङ्खाराति आयुमेव. वेदनिया धम्माति वेदना धम्माव. वुट्ठानं पञ्ञायतीति समापत्तितो वुट्ठानं पञ्ञायति. यो हि भिक्खु अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधं समापन्नो, तस्स यथापरिच्छिन्नकालवसेन रूपजीवितिन्द्रियपच्चया अरूपधम्मा उप्पज्जन्ति. एवं पन रूपारूपपवत्तं पवत्तति. यथा किं? यथा एको पुरिसो जालापवत्ते उक्खण्ठितो उदकेन पहरित्वा जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्ही निसीदति. यदा पनस्स पुन जालाय अत्थो होति, छारिकं अपनेत्वा अङ्गारे परिवत्तेत्वा उपादानं दत्वा मुखवातं वा तालवण्टवातं वा ददाति. अथ जालापवत्तं पुन पवत्तति. एवमेव जालापवत्तं विय अरूपधम्मा. पुरिसस्स जालापवत्ते उक्कण्ठित्वा उदकप्पहारेन जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्हीभूतस्स निसज्जा विय भिक्खुनो अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधसमापज्जनं. छारिकाय पिहितअङ्गारा विय रूपजीवितिन्द्रियं. पुरिसस्स पुन जालाय अत्थे सति छारिकापनयनादीनि विय भिक्खुनो यथापरिच्छिन्नकालापगमनं. अग्गिजालाय पवत्ति विय पुन अरूपधम्मेसु उप्पन्नेसु रूपारूपपवत्ति वेदितब्बा.

आयु उस्मा च विञ्ञाणन्ति रूपजीवितिन्द्रियं, कम्मजतेजोधातु, चित्तन्ति इमे तयो धम्मा यदा इमं रूपकायं जहन्ति, अथायं अचेतनं कट्ठं विय पथवियं छड्डितो सेतीति अत्थो. वुत्तञ्चेतं –

‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, परभत्तं अचेतन’’न्ति. (सं. नि. ३.९५);

कायसङ्खाराति अस्सासपस्सासा. वचीसङ्खाराति वितक्कविचारा. चित्तसङ्खाराति सञ्ञावेदना. आयूति रूपजीवितिन्द्रियं. परिभिन्नानीति उपहतानि, विनट्ठानीति अत्थो. तत्थ केचि ‘‘निरोधसमापन्नस्स चित्तसङ्खाराव निरुद्धा’’ति वचनतो चित्तं अनिरुद्धं होति, तस्मा सचित्तका अयं समापत्तीति वदन्ति. ते वत्तब्बा – ‘‘वचीसङ्खारापिस्स निरुद्धा’’ति वचनतो वाचा अनिरुद्धा होति, तस्मा निरोधं समापन्नेन धम्मम्पि कथेन्तेन सज्झायम्पि करोन्तेन निसीदितब्बं सिया. ‘‘यो चायं मतो कालङ्कतो, तस्सापि चित्तसङ्खारा निरुद्धा’’ति वचनतो चित्तं अनिरुद्धं भवेय्य, तस्मा कालङ्कते मातापितरो वा अरहन्ते वा झापयन्तेन अनन्तरियकम्मं कतं भवेय्य. इति ब्यञ्जने अभिनिवेसं अकत्वा आचरियानं नये ठत्वा अत्थो उपपरिक्खितब्बो. अत्थो हि पटिसरणं, न ब्यञ्जनं.

इन्द्रियानि विप्पसन्नानीति किरियमयपवत्तस्मिञ्हि वत्तमाने बहिद्धा आरम्मणेसु पसादे घट्टेन्तेसु इन्द्रियानि किलमन्तानि उपहतानि मक्खितानि विय होन्ति, वातादीहि उट्ठितेन रजेन चतुमहापथे ठपितआदासो विय. यथा पन थविकायं पक्खिपित्वा मञ्जूसादीसु ठपितो आदासो अन्तोयेव विरोचति, एवं निरोधं समापन्नस्स भिक्खुनो अन्तोनिरोधे पञ्च पसादा अतिविरोचन्ति. तेन वुत्तं ‘‘इन्द्रियानि विप्पसन्नानी’’ति.

४५८. कति पनावुसो, पच्चयाति इध किं पुच्छति? निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं पुच्छिस्सामीति पुच्छति. विस्सज्जने पनस्स सुखस्स च पहानाति चत्तारो अपगमनपच्चया कथिता. अनिमित्तायाति इध किं पुच्छति? निरोधतो वुट्ठानकफलसमापत्तिं पुच्छिस्सामीति पुच्छति. अवसेससमापत्तिवुट्ठानञ्हि भवङ्गेन होति, निरोधा वुट्ठानं पन विपस्सनानिस्सन्दाय फलसमापत्तियाति तमेव पुच्छति. सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणानं. अनिमित्ताय च धातुया मनसिकारोति सब्बनिमित्तापगताय निब्बानधातुया मनसिकारो. फलसमापत्तिसहजातं मनसिकारं सन्धायाह. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं गहितं, इध निरोधतो वुट्ठानकफलसमापत्ति गहिताति.

इमस्मिं ठाने निरोधकथा कथेतब्बा होति. सा, ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाण’’न्ति एवं पटिसम्भिदामग्गे (पटि. म. १.८३) आगता. विसुद्धिमग्गे पनस्सा सब्बाकारेन विनिच्छयकथा कथिता.

इदानि वलञ्जनसमापत्तिं पुच्छन्तो कति पनावुसो, पच्चयातिआदिमाह. निरोधतो हि वुट्ठानकफलसमापत्तिया ठिति नाम न होति, एकं द्वे चित्तवारमेव पवत्तित्वा भवङ्गं ओतरति. अयञ्हि भिक्खु सत्त दिवसे अरूपपवत्तं निरोधेत्वा निसिन्नो निरोधवुट्ठानकफलसमापत्तियं न चिरं तिट्ठति. वलञ्जनसमापत्तियं पन अद्धानपरिच्छेदोव पमाणं. तस्मा सा ठिति नाम होति. तेनाह – ‘‘अनिमित्ताय चेतोविमुत्तिया ठितिया’’ति. तस्सा चिरट्ठितत्थं कति पच्चयाति अत्थो. विस्सज्जने पनस्सा पुब्बे च अभिसङ्खारोति अद्धानपरिच्छेदो वुत्तो. वुट्ठानायाति इध भवङ्गवुट्ठानं पुच्छति. विस्सज्जनेपिस्सा सब्बनिमित्तानञ्च मनसिकारोति रूपादिनिमित्तवसेन भवङ्गसहजातमनसिकारो वुत्तो.

४५९. या चायं, आवुसोति इध किं पुच्छति? इध अञ्ञं अभिनवं नाम नत्थि. हेट्ठा कथितधम्मेयेव एकतो समोधानेत्वा पुच्छामीति पुच्छति. कत्थ पन ते कथिता? ‘‘नीलम्पि सञ्जानाति पीतकम्पि, लोहितकम्पि, ओदातकम्पि सञ्जानाती’’ति (म. नि. १.४५०) एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता. ‘‘नत्थि किञ्चीति आकिञ्चञ्ञायतनन्ति नेय्य’’न्ति (म. नि. १.४५१) एत्थ आकिञ्चञ्ञं. ‘‘पञ्ञाचक्खुना पजानाती’’ति (म. नि. १.४५१) एत्थ सुञ्ञता. ‘‘कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया वुट्ठानाया’’ति एत्थ अनिमित्ता. एवं हेट्ठा कथिताव इमस्मिं ठाने एकतो समोधानेत्वा पुच्छति. तं पन पटिक्खिपित्वा एता तस्मिं तस्मिं ठाने निद्दिट्ठावाति वत्वा अञ्ञे चत्तारो धम्मा एकनामका अत्थि. एको धम्मो चतुनामको अत्थि, एतं पाकटं कत्वा कथापेतुं इध पुच्छतीति अट्ठकथायं सन्निट्ठानं कतं. तस्सा विस्सज्जने अयं वुच्चतावुसो, अप्पमाणा चेतोविमुत्तीति अयं फरणअप्पमाणताय अप्पमाणा नाम. अयञ्हि अप्पमाणे वा सत्ते फरति, एकस्मिम्पि वा सत्ते असेसेत्वा फरति.

अयं वुच्चतावुसो, आकिञ्चञ्ञाति आरम्मणकिञ्चनस्स अभावतो आकिञ्चञ्ञा. अत्तेन वाति अत्त भावपोसपुग्गलादिसङ्खातेन अत्तेन सुञ्ञं. अत्तनियेन वाति चीवरादिपरिक्खारसङ्खातेन अत्तनियेन सुञ्ञं. अनिमित्ताति रागनिमित्तादीनं अभावेनेव अनिमित्ता, अरहत्तफलसमापत्तिं सन्धायाह. नानत्था चेव नानाब्यञ्जना चाति ब्यञ्जनम्पि नेसं नाना अत्थोपि. तत्थ ब्यञ्जनस्स नानता पाकटाव. अत्थो पन, अप्पमाणा चेतोविमुत्ति भूमन्तरतो महग्गता एव होति रूपावचरा; आरम्मणतो सत्त पञ्ञत्तिआरम्मणा. आकिञ्चञ्ञा भुम्मन्तरतो महग्गता अरूपावचरा; आरम्मणतो न वत्तब्बारम्मणा. सुञ्ञता भुम्मन्तरतो कामावचरा; आरम्मणतो सङ्खारारम्मणा. विपस्सना हि एत्थ सुञ्ञताति अधिप्पेता. अनिमित्ता भुम्मन्तरतो लोकुत्तरा; आरम्मणतो निब्बनारम्मणा.

रागो खो, आवुसो, पमाणकरणोतिआदीसु यथा पब्बतपादे पूतिपण्णरसउदकं नाम होति काळवण्णं; ओलोकेन्तानं ब्यामसतगम्भीरं विय खायति. यट्ठिं वा रज्जुं वा गहेत्वा मिनन्तस्स पिट्ठिपादोत्थरणमत्तम्पि न होति. एवमेवं याव रागादयो नुप्पज्जन्ति, ताव पुग्गलं सञ्जानितुं न सक्का होन्ति, सोतापन्नो विय, सकदागामी विय, अनागामी विय च खायति. यदा पनस्स रागादयो उप्पज्जन्ति, तदा रत्तो दुट्ठो मूळ्होति पञ्ञायति. इति एते ‘‘एत्तको अय’’न्ति पुग्गलस्स पमाणं दस्सेन्तो विय उप्पज्जन्तीति पमाणकरणा नाम वुत्ता. यावता खो, आवुसो, अप्पमाणा चेतोविमुत्तियोति यत्तका अप्पमाणा चेतोविमुत्तियो. कित्तका पन ता? चत्तारो ब्रह्मविहारा, चत्तारो मग्गा, चत्तारि च फलानीति द्वादस. तत्थ ब्रह्मविहारा फरणअप्पमाणताय अप्पमाणा. सेसा पमाणकरणानं किलेसानं अभावेन अप्पमाणा. निब्बानम्पि अप्पमाणमेव, चेतोविमुत्ति पन न होति, तस्मा न गहितं. अकुप्पाति अरहत्तफलचेतोविमुत्ति; सा हि तासं सब्बजेट्ठिका, तस्मा अग्गमक्खायतीति वुत्ता. रागो खो, आवुसो, किञ्चनोति रागो उप्पज्जित्वा पुग्गलं किञ्चति मद्दति पलिबुन्धति. तस्मा किञ्चनोति वुत्तो. मनुस्सा किर गोणेहि खलं मद्दापेन्तो किञ्चेहि कपिल, किञ्चेहि काळकाति वदन्ति. एवं मद्दनत्थो किञ्चनत्थोति वेदितब्बो. दोसमोहेसुपि एसेव नयो. आकिञ्चञ्ञा चेतोविमुत्तियो नाम नव धम्मा आकिञ्चञ्ञायतनञ्च मग्गफलानि च. तत्थ आकिञ्चञ्ञायतनं किञ्चनं आरम्मणं अस्स नत्थीति आकिञ्चञ्ञं. मग्गफलानि किञ्चनानं मद्दनानं पलिबुन्धनकिलेसानं नत्थिताय आकिञ्चञ्ञानि. निब्बानम्पि आकिञ्चञ्ञं, चेतोविमुत्ति पन न होति, तस्मा न गहितं.

रागो खो, आवुसो, निमित्तकरणोतिआदीसु यथा नाम द्विन्नं कुलानं सदिसा द्वे वच्छका होन्ति. याव तेसं लक्खणं न कतं होति, ताव ‘‘अयं असुककुलस्स वच्छको, अयं असुककुलस्सा’’ति न सक्का होन्ति जानितुं. यदा पन तेसं सत्तिसूलादीसु अञ्ञतरं लक्खणं कतं होति, तदा सक्का होन्ति जानितुं. एवमेव याव पुग्गलस्स रागो नुप्पज्जति, ताव न सक्का होति जानितुं अरियो वा पुथुज्जनो वाति. रागो पनस्स उप्पज्जमानोव सरागो नाम अयं पुग्गलोति सञ्जानननिमित्तं करोन्तो विय उप्पज्जति, तस्मा ‘‘निमित्तकरणो’’ति वुत्तो. दोसमोहेसुपि एसेव नयो.

अनिमित्ता चेतोविमुत्ति नाम तेरस धम्मा – विपस्सना, चत्तारो आरुप्पा, चत्तारो मग्गा, चत्तारि च फलानीति. तत्थ विपस्सना निच्चनिमित्तं सुखनिमित्तं अत्तनिमित्तं उग्घाटेतीति अनिमित्ता नाम. चत्तारो आरुप्पा रूपनिमित्तस्स अभावेन अनिमित्ता नाम. मग्गफलानि निमित्तकरणानं किलेसानं अभावेन अनिमित्तानि. निब्बानम्पि अनिमित्तमेव, तं पन चेतोविमुत्ति न होति, तस्मा न गहितं. अथ कस्मा सुञ्ञता चेतोविमुत्ति न गहिताति? सा, ‘‘सुञ्ञा रागेना’’तिआदिवचनतो सब्बत्थ अनुपविट्ठाव, तस्मा विसुं न गहिता. एकत्थाति आरम्मणवसेन एकत्था. अप्पमाणं आकिञ्चञ्ञं सुञ्ञतं अनिमित्तन्ति हि सब्बानेतानि निब्बानस्सेव नामानि. इति इमिना परियायेन एकत्था. अञ्ञस्मिं पन ठाने अप्पमाणा होन्ति, अञ्ञस्मिं आकिञ्चञ्ञा अञ्ञस्मिं सुञ्ञता अञ्ञस्मिं अनिमित्ताति इमिना परियायेन नानाब्यञ्जना. इति थेरो यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महावेदल्लसुत्तवण्णना निट्ठिता.

४. चूळवेदल्लसुत्तवण्णना

४६०. एवं मे सुतन्ति चूळवेदल्लसुत्तं. तत्थ विसाखो उपासकोति विसाखोति एवंनामको उपासको. येन धम्मदिन्नाति येन धम्मदिन्ना नाम भिक्खुनी तेनुपसङ्कमि. को पनायं विसाखो? का धम्मदिन्ना? कस्मा उपसङ्कमीति? विसाखो नाम धम्मदिन्नाय गिहिकाले घरसामिको. सो यदा भगवा सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तवरधम्मचक्को यसादयो कुलपुत्ते विनेत्वा उरुवेलं पत्वा तत्थ जटिलसहस्सं विनेत्वा पुराणजटिलेहि खीणासवभिक्खूहि सद्धिं राजगहं गन्त्वा बुद्धदस्सनत्थं द्वादसनहुताय परिसाय सद्धिं आगतस्स बिम्बिसारमहाराजस्स धम्मं देसेसि. तदा रञ्ञा सद्धिं आगतेसु द्वादसनहुतेसु एकं नहुतं उपासकत्तं पटिवेदेसि, एकादस नहुतानि सोतापत्तिफले पतिट्ठहिंसु सद्धिं रञ्ञा बिम्बिसारेन. अयं उपासको तेसं अञ्ञतरो, तेहि सद्धिं पठमदस्सनेव सोतापत्तिफले पतिट्ठाय, पुन एकदिवसं धम्मं सुत्वा सकदागामिफलं पत्वा, ततो अपरभागेपि एकदिवसं धम्मं सुत्वा अनागामिफले पतिट्ठितो. सो अनागामी हुत्वा गेहं आगच्छन्तो यथा अञ्ञेसु दिवसेसु इतो चितो च ओलोकेन्तो सितं कुरुमानो आगच्छति, एवं अनागन्त्वा सन्तिन्द्रियो सन्तमानसो हुत्वा अगमासि.

धम्मदिन्ना सीहपञ्जरं उग्घाटेत्वा वीथिं ओलोकयमाना तस्स आगमनाकारं दिस्वा, ‘‘किं नु खो एत’’न्ति चिन्तेत्वा तस्स पच्चुग्गमनं कुरुमाना सोपानसीसे ठत्वा ओलम्बनत्थं हत्थं पसारेसि. उपासको अत्तनो हत्थं समिञ्जेसि. सा ‘‘पातरासभोजनकाले जानिस्सामी’’ति चिन्तेसि. उपासको पुब्बे ताय सद्धिं एकतो भुञ्जति. तं दिवसं पन तं अनपलोकेत्वा योगावचरभिक्खु विय एककोव भुञ्जि. सा, ‘‘सायन्हकाले जानिस्सामी’’ति चिन्तेसि. उपासको तंदिवसं सिरिगब्भं न पाविसि, अञ्ञं गब्भं पटिजग्गापेत्वा कप्पियमञ्चकं पञ्ञपापेत्वा निपज्जि. उपासिका, ‘‘किं नु ख्वस्स बहिद्धा पत्थना अत्थि, उदाहु केनचिदेव परिभेदकेन भिन्नो, उदाहु मय्हेव कोचि दोसो अत्थी’’ति बलवदोमनस्सा हुत्वा, ‘‘एकं द्वे दिवसे वसितकाले सक्का ञातु’’न्ति तस्स उपट्ठानं गन्त्वा वन्दित्वा अट्ठासि.

उपासको, ‘‘किं धम्मदिन्ने अकाले आगतासी’’ति पुच्छि. आम अय्यपुत्त, आगताम्हि, न त्वं यथा पुराणो, किं नु ते बहिद्धा पत्थना अत्थीति? नत्थि धम्मदिन्नेति. अञ्ञो कोचि परिभेदको अत्थीति? अयम्पि नत्थीति. एवं सन्ते मय्हेव कोचि दोसो भविस्सतीति. तुय्हम्पि दोसो नत्थीति. अथ कस्मा मया सद्धिं यथा पकतिया आलापसल्लापमत्तम्पि न करोथाति? सो चिन्तेसि – ‘‘अयं लोकुत्तरधम्मो नाम गरु भारियो न पकासेततब्बो, सचे खो पनाहं न कथेस्सामि, अयं हदयं फालेत्वा एत्थेव कालं करेय्या’’ति तस्सानुग्गहत्थाय कथेसि – ‘‘धम्मदिन्ने अहं सत्थु धम्मदेसनं सुत्वा लोकुत्तरधम्मं नाम अधिगतो, तं अधिगतस्स एवरूपा लोकियकिरिया न वट्टति. यदि त्वं इच्छसि, तव चत्तालीस कोटियो मम चत्तालीस कोटियोति असीतिकोटिधनं अत्थि, एत्थ इस्सरा हुत्वा मम मातिट्ठाने वा भगिनिट्ठाने वा ठत्वा वस. तया दिन्नेन भत्तपिण्डमत्तकेन अहं यापेस्सामि. अथेवं न करोसि, इमे भोगे गहेत्वा कुलगेहं गच्छ, अथापि ते बहिद्धा पत्थना नत्थि, अहं तं भगिनिट्ठाने वा धितुट्ठाने वा ठपेत्वा पोसेस्सामी’’ति.

सा चिन्तेसि – ‘‘पकतिपुरिसो एवं वत्ता नाम नत्थि. अद्धा एतेन लोकुत्तरवरधम्मो पटिविद्धो. सो पन धम्मो किं पुरिसेहेव पटिबुज्झितब्बो, उदाहु मातुगामोपि पटिविज्झितुं सक्कोती’’ति विसाखं एतदवोच – ‘‘किं नु खो एसो धम्मो पुरिसेहेव लभितब्बो, मातुगामेनपि सक्का लद्धु’’न्ति? किं वदेसि धम्मदिन्ने, ये पटिपन्नका, ते एतस्स दायादा, यस्स यस्स उपनिस्सयो अत्थि, सो सो एतं पटिलभतीति. एवं सन्ते मय्हं पब्बज्जं अनुजानाथाति. साधु भद्दे, अहम्पि तं एतस्मिंयेव मग्गे योजेतुकामो, मनं पन ते अजानमानो न कथेमीति तावदेव बिम्बिसारस्स रञ्ञो सन्तिकं गन्त्वा वन्दित्वा अट्ठासि.

राजा, ‘‘किं, गहपति, अकाले आगतोसी’’ति पुच्छि. धम्मदिन्ना, ‘‘महाराज, पब्बजिस्सामी’’ति वदतीति. किं पनस्स लद्धुं वट्टतीति? अञ्ञं किञ्चि नत्थि, सोवण्णसिविकं देव, लद्धुं वट्टति नगरञ्च पटिजग्गापेतुन्ति. राजा सोवण्णसिविकं दत्वा नगरं पटिजग्गापेसि. विसाखो धम्मदिन्नं गन्धोदकेन नहापेत्वा सब्बालङ्कारेहि अलङ्कारापेत्वा सोवण्णसिविकाय निसीदापेत्वा ञातिगणेन परिवारापेत्वा गन्धपुप्फादीहि पूजयमानो नगरवासनं करोन्तो विय भिक्खुनिउपस्सयं गन्त्वा, ‘‘धम्मदिन्नं पब्बाजेथाय्ये’’ति आह. भिक्खुनियो ‘‘एकं वा द्वे वा दोसे सहितुं वट्टति गहपती’’ति आहंसु. नत्थय्ये कोचि दोसो, सद्धाय पब्बजतीति. अथेका ब्यत्ता थेरी तचपञ्चककम्मट्ठानं आचिक्खित्वा केसे ओहारेत्वा पब्बाजेसि. विसाखो, ‘‘अभिरमय्ये, स्वाक्खातो धम्मो’’ति वन्दित्वा पक्कामि.

तस्सा पब्बजितदिवसतो पट्ठाय लाभसक्कारो उप्पज्जि. तेनेव पलिबुद्धा समणधम्मं कातुं ओकासं न लभति. अथाचरिय-उपज्झायथेरियो गहेत्वा जनपदं गन्त्वा अट्ठतिंसाय आरम्मणेसु चित्तरुचितं कम्मट्ठानं कथापेत्वा समणधम्मं कातुं आरद्धा, अभिनीहारसम्पन्नत्ता पन नातिचिरं किलमित्थ.

इतो पट्ठाय हि सतसहस्सकप्पमत्थके पदुमुत्तरो नाम सत्था लोके उदपादि. तदा एसा एकस्मिं कुले दासी हुत्वा अत्तनो केसे विक्किणित्वा सुजातत्थेरस्स नाम अग्गसावकस्स दानं दत्वा पत्थनमकासि. सा ताय पत्थनाभिनीहारसम्पत्तिया नातिचिरं किलमित्थ, कतिपाहेनेव अरहत्तं पत्वा चिन्तेसि – ‘‘अहं येनत्थेन सासने पब्बजिता, सो मत्थकं पत्तो, किं मे जनपदवासेन, मय्हं ञातकापि पुञ्ञानि करिस्सन्ति, भिक्खुनिसङ्घोपि पच्चयेहि न किलमिस्सति, राजगहं गच्छामी’’ति भिक्खुनिसङ्घं गहेत्वा राजगहमेव अगमासि. विसाखो, ‘‘धम्मदिन्ना किर आगता’’ति सुत्वा, ‘‘पब्बजित्वा नचिरस्सेव जनपदं गता, गन्त्वापि नचिरस्सेव पच्चागता, किं नु खो भविस्सति, गन्त्वा जानिस्सामी’’ति दुतियगमनेन भिक्खुनिउपस्सयं अगमासि. तेन वुत्तं – ‘‘अथ खो विसाखो उपासको येन धम्मदिन्ना भिक्खुनी तेनुपसङ्कमी’’ति.

एतदवोचाति एतं सक्कायोतिआदिवचनं अवोच. कस्मा अवोचाति? एवं किरस्स अहोसि – ‘‘अभिरमसि नाभिरमसि, अय्ये’’ति एवं पुच्छनं नाम न पण्डितकिच्चं, पञ्चुपादानक्खन्धे उपनेत्वा पञ्हं पुच्छिस्सामि, पञ्हब्याकरणेन तस्सा अभिरतिं वा अनभिरतिं वा जानिस्सामीति, तस्मा अवोच. तं सुत्वाव धम्मदिन्ना अहं, आवुसो विसाख, अचिरपब्बजिता सकायं वा परकायं वा कुतो जानिस्सामीति वा, अञ्ञत्थेरियो उपसङ्कमित्वा पुच्छाति वा अवत्वा उपनिक्खित्तं सम्पटिच्छमाना विय, एकपासकगण्ठिं मोचेन्ती विय गहनट्ठाने हत्थिमग्गं नीहरमाना विय खग्गमुखेन समुग्गं विवरमाना विय च पटिसम्भिदाविसये ठत्वा पञ्हं विस्सज्जमाना, पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धातिआदिमाह. तत्थ पञ्चाति गणनपरिच्छेदो. उपादानक्खन्धाति उपादानानं पच्चयभूता खन्धाति एवमादिना नयेनेत्थ उपादानक्खन्धकथा वित्थारेत्वा कथेतब्बा. सा पनेसा विसुद्धिमग्गे वित्थारिता एवाति तत्थ वित्तारितनयेनेव वेदितब्बा. सक्कायसमुदयादीसुपि यं वत्तब्बं, तं हेट्ठा तत्थ तत्थ वुत्तमेव.

इदं पन चतुसच्चब्याकरणं सुत्वा विसाखो थेरिया अभिरतभावं अञ्ञासि. यो हि बुद्धसासने उक्कण्ठितो होति अनभिरतो, सो एवं पुच्छितपुच्छितपञ्हं सण्डासेन एकेकं पलितं गण्हन्तो विय, सिनेरुपादतो वालुकं उद्धरन्तो विय विस्सज्जेतुं न सक्कोति. यस्मा पन इमानि चत्तारि सच्चानि लोके चन्दिमसूरिया विय बुद्धसासने पाकटानि, परिसमज्झे गतो हि भगवापि महाथेरापि सच्चानेव पकासेन्ति; भिक्खुसङ्घोपि पब्बजितदिवसतो पट्ठाय कुलपुत्ते चत्तारि नाम किं, चत्तारि अरियसच्चानीति पञ्हं उग्गण्हापेति. अयञ्च धम्मदिन्ना उपायकोसल्ले ठिता पण्डिता ब्यत्ता नयं गहेत्वा सुतेनपि कथेतुं समत्था, तस्मा ‘‘न सक्का एतिस्सा एत्तावता सच्चानं पटिविद्धभावो ञातुं, सच्चविनिब्भोगपञ्हब्याकरणेन सक्का ञातु’’न्ति चिन्तेत्वा हेट्ठा कथितानि द्वे सच्चानि पटिनिवत्तेत्वा गुळ्हं कत्वा गण्ठिपञ्हं पुच्छिस्सामीति पुच्छन्तो तञ्ञेव नु खो, अय्येतिआदिमाह.

तस्स विस्सज्जने न खो, आवुसो विसाख, तञ्ञेव उपादानन्ति उपादानस्स सङ्खारक्खन्धेकदेसभावतो न तंयेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं. यदि हि तञ्ञेव सिया, रूपादिसभावम्पि उपादानं सिया. यदि अञ्ञत्र सिया, परसमये चित्तविप्पयुत्तो अनुसयो विय पण्णत्ति विय निब्बानं विय च खन्धविनिमुत्तं वा सिया, छट्ठो वा खन्धो पञ्ञपेतब्बो भवेय्य, तस्मा एवं ब्याकासि. तस्सा ब्याकरणं सुत्वा ‘‘अधिगतपतिट्ठा अय’’न्ति विसाखो निट्ठमगमासि. न हि सक्का अखीणासवेन असम्बद्धेन अवित्थायन्तेन पदीपसहस्सं जालेन्तेन विय एवरूपो गुळ्हो पटिच्छन्नो तिलक्खणाहतो गम्भीरो पञ्हो विस्सज्जेतुं. निट्ठं गन्त्वा पन, ‘‘अयं धम्मदिन्ना सासने लद्धपतिट्ठा अधिगतपटिसम्भिदा वेसारज्जप्पत्ता भवमत्थके ठिता महाखीणासवा, समत्था मय्हं पुच्छितपञ्हं कथेतुं, इदानि पन नं ओवत्तिकसारं पञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा तं पुच्छन्तो, कथं पनाय्येतिआदिमाह.

४६१. तस्स विस्सज्जने अस्सुतवातिआदि मूलपरियाये वित्थारितमेव. रूपं अत्ततो समनुपस्सतीति, ‘‘इधेकच्चो रूपं अत्ततो समनुपस्सति. यं रूपं सो अहं, यो अहं तं रूपन्ति रूपञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि सो वण्णो, यो वण्णो सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सति…पे… अद्वयं समनुपस्सती’’ति (पटि. म. १.१३१) एवं रूपं अत्ताति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति अरूपं अत्ताति गहेत्वा छायावन्तं रुक्खं विय तं अत्तानं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव अत्ताति गहेत्वा पुप्फस्मिं गन्धं विय अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव अत्ताति गहेत्वा करण्डाय मणिं विय अत्तानं रूपस्मिं समनुपस्सति. वेदनं अत्ततोतिआदीसुपि एसेव नयो.

तत्थ, रूपं अत्ततो समनुपस्सतीति सुद्धरूपमेव अत्ताति कथितं. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु सत्तसु ठानेसु अरूपं अत्ताति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. तत्थ रूपं अत्ततो समनुपस्सति… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, अवसेसेसु सस्सतदिट्ठीति. एवमेत्थ पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो होन्ति. न रूपं अत्ततोति एत्थ रूपं अत्ताति न समनुपस्सति. अनिच्चं दुक्खं अनत्ताति पन समनुपस्सति. न रूपवन्तं अत्तानं…पे… न विञ्ञाणस्मिं अत्तानन्ति इमे पञ्चक्खन्धे केनचि परियायेन अत्ततो न समनुपस्सति, सब्बाकारेन पन अनिच्चा दुक्खा अनत्ताति समनुपस्सति.

एत्तावता थेरिया, ‘‘एवं खो, आवुसो विसाख, सक्कायदिट्ठि होती’’ति एवं पुरिमपञ्हं विस्सज्जेन्तिया एत्तकेन गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सितं. एवं खो, आवुसो विसाख, सक्कायदिट्ठि न होतीति पच्छिमं पञ्हं विस्सज्जेन्तिया एत्तकेन गमनं न होति, आगमनं न होति, गमनागमनं न होति, वट्टं नाम न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सितं.

४६२. कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गोति अयं पञ्हो थेरिया पटिपुच्छित्वा विस्सज्जेतब्बो भवेय्य – ‘‘उपासक, तया हेट्ठा मग्गो पुच्छितो, इध कस्मा मग्गमेव पुच्छसी’’ति. सा पन अत्तनो ब्यत्तताय पण्डिच्चेन तस्स अधिप्पायं सल्लक्खेसि – ‘‘इमिना उपासकेन हेट्ठा पटिपत्तिवसेन मग्गो पुच्छितो भविस्सति, इध पन तं सङ्खतासङ्खतलोकियलोकुत्तरसङ्गहितासङ्गहितवसेन पुच्छितुकामो भविस्सती’’ति. तस्मा अप्पटिपुच्छित्वाव यं यं पुच्छि, तं तं विस्सज्जेसि. तत्थ सङ्खतोति चेतितो कप्पितो पकप्पितो आयूहितो कतो निब्बत्तितो समापज्जन्तेन समापज्जितब्बो. तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितोति एत्थ यस्मा मग्गो सप्पदेसो, तयो खन्धा निप्पदेसा, तस्मा अयं सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. तत्थ सम्मावाचादयो तयो सीलमेव, तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिताति. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन विय निद्देसो कतो, अत्थो पन करणवसेन वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति. वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धूपकारो हुत्वा सक्कोति.

तत्रायं उपमा – यथा हि ‘‘नक्खत्तं कीळिस्सामा’’ति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वापि गहेतुं न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य, सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य. अथस्स इतरो अंसकूटं उपनामेय्य, सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं. एकतो उय्यानं पविट्ठा तयो सहायका विय हि एकतो जाता सम्मावायामादयो तयो धम्मा. सुपुप्फितचम्पको विय आरम्मणं. हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि. पिट्ठिं दत्वा ओनतसहायो विय वायामो. अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेवं वीरिये पग्गहकिच्चं साधेन्ते, सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो. वायामसतियो पन किरियतो सङ्गहिता होन्ति.

सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खं अनत्ताति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुदलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति. एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदाया दिन्नमेव विनिच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता. सम्मासङ्कप्पो पन किरियतो सङ्गहितो होति. इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं – ‘‘तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति.

इदानि एकचित्तक्खणिकं मग्गसमाधिं सनिमित्तं सपरिक्खारं पुच्छन्तो, कतमो पनाय्येतिआदिमाह. तस्स विस्सज्जने चत्तारो सतिपट्ठाना मग्गक्खणे चतुकिच्चसाधनवसेन उप्पन्ना सति, सा समाधिस्स पच्चयत्थेन निमित्तं. चत्तारो सम्मप्पधाना चतुकिच्चसाधनवसेनेव उप्पन्नं वीरियं, तं परिवारट्ठेन परिक्खारो होति. तेसंयेव धम्मानन्ति तेसं मग्गसम्पयुत्तधम्मानं. आसेवनातिआदीसु एकचित्तक्खणिकायेव आसेवनादयो वुत्ताति.

वितण्डवादी पन, ‘‘एकचित्तक्खणिको नाम मग्गो नत्थि, ‘एवं भावेय्य सत्त वस्सानी’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होति, किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्ती’’ति वदति. सो ‘‘सुत्तं आहरा’’ति वत्तब्बो. अद्धा अञ्ञं अपस्सन्तो, ‘‘या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्म’’न्ति इदमेव सुत्तं आहरित्वा, ‘‘अञ्ञेन चित्तेन आसेवति, अञ्ञेन भावेति, अञ्ञेन बहुलीकरोती’’ति वक्खति. ततो वत्तब्बो – ‘‘किं पनिदं, सुत्तं नेय्यत्थं नीतत्थ’’न्ति. ततो वक्खति – ‘‘नीतत्थं यथा सुत्तं तथेव अत्थो’’ति. तस्स इदं उत्तरं – एवं सन्ते एकं चित्तं आसेवमानं उप्पन्नं, अपरम्पि आसेवमानं, अपरम्पि आसेवमानन्ति एवं दिवसम्पि आसेवनाव भविस्सति, कुतो भावना, कुतो बहुलीकम्मं? एकं वा भावयमानं उप्पन्नं अपरम्पि भावयमानं अपरम्पि भावयमानन्ति एवं दिवसम्पि भावनाव भविस्सति, कुतो आसेवना कुतो बहुलीकम्मं? एकं वा बहुलीकरोन्तं उप्पन्नं, अपरम्पि बहुलीकरोन्तं, अपरम्पि बहुलीकरोन्तन्ति एवं दिवसम्पि बहुलीकम्ममेव भविस्सति कुतो आसेवना, कुतो भावनाति.

अथ वा एवं वदेय्य – ‘‘एकेन चित्तेन आसेवति, द्वीहि भावेति, तीहि बहुलीकरोति. द्वीहि वा आसेवति, तीहि भावेति, एकेन बहुलीकरोति. तीहि वा आसेवति, एकेन भावेति, द्वीहि बहुलीकरोती’’ति. सो वत्तब्बो – ‘‘मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियस्स सन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होति. एकचित्तक्खणिकाव अयं आसेवना, एकचित्तक्खणिका भावना, एकचित्तक्खणिकं बहुलीकम्मं. खयगामिलोकुत्तरमग्गो बहुलचित्तक्खणिको नाम नत्थि, ‘एकचित्तक्खणिकोयेवा’ति सञ्ञापेतब्बो. सचे सञ्जानाति, सञ्जानातु, नो चे सञ्जानाति, गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो.

४६३. कति पनाय्ये सङ्खाराति इध किं पुच्छति? ये सङ्खारे निरोधेत्वा निरोधं समापज्जति, ते पुच्छिस्सामीति पुच्छति. तेनेवस्स अधिप्पायं ञत्वा थेरी, पुञ्ञाभिसङ्खारादीसु अनेकेसु सङ्खारेसु विज्जमानेसुपि, कायसङ्खारादयोव आचिक्खन्ती, तयोमे, आवुसोतिआदिमाह. तत्थ कायपटिबद्धत्ता कायेन सङ्खरीयति करीयति निब्बत्तीयतीति कायसङ्खारो. वाचं सङ्खरोति करोति निब्बत्तेतीति वचीसङ्खारो. चित्तपटिबद्धत्ता चित्तेन सङ्खरीयति करीयति निब्बत्तीयतीति चित्तसङ्खारो. कतमो पनाय्येति इध किं पुच्छति? इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. तथा हि, कायद्वारे आदानगहणमुञ्चनचोपनानि पापेत्वा उप्पन्ना अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति एवं कुसलाकुसला वीसति चेतनापि अस्सासपस्सासापि कायसङ्खारात्वेव वुच्चन्ति. वचीद्वारे हनुसंचोपनं वचीभेदं पापेत्वा उप्पन्ना वुत्तप्पकाराव वीसति चेतनापि वितक्कविचारापि वचीसङ्खारोत्वेव वुच्चन्ति. कायवचीद्वारेसु चोपनं अपत्ता रहो निसिन्नस्स चिन्तयतो उप्पन्ना कुसलाकुसला एकूनतिंस चेतनापि सञ्ञा च वेदना चाति इमे द्वे धम्मापि चित्तसङ्खारोत्वेव वुच्चन्ति. एवं इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. ते पाकटे विभूते कत्वा कथापेस्सामीति पुच्छति.

कस्मा पनाय्येति इध कायसङ्खारादिनामस्स पदत्थं पुच्छति. तस्स विस्सज्जने कायप्पटिबद्धाति कायनिस्सिता, काये सति होन्ति, असति न होन्ति. चित्तप्पटिबद्धाति चित्तनिस्सिता, चित्ते सति होन्ति, असति न होन्ति.

४६४. इदानि किं नु खो एसा सञ्ञावेदयितनिरोधं वलञ्जेति, न वलञ्जेति. चिण्णवसी वा तत्थ नो चिण्णवसीति जाननत्थं पुच्छन्तो, कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्ति होतीतिआदिमाह. तस्स विस्सज्जने समापज्जिस्सन्ति वा समापज्जामीति वा पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो. समापन्नोति पदेन अन्तोनिरोधो. तथा पुरिमेहि द्वीहि पदेहि सचित्तककालो कथितो, पच्छिमेन अचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव, एत्तकं कालं अचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय अचित्तकभावाय उपनेति.

पठमं निरुज्झति वचीसङ्खारोति सेससङ्खारेहि पठमं दुतियज्झानेयेव निरुज्झति. ततो कायसङ्खारोति ततो परं कायसङ्खारो चतुत्थज्झाने निरुज्झति. ततो चित्तसङ्खारोति ततो परं चित्तसङ्खारो अन्तोनिरोधे निरुज्झति. वुट्ठहिस्सन्ति वा वुट्ठहामीति वा पदद्वयेन अन्तोनिरोधकालो कथितो. वुट्ठितोति पदेन फलसमापत्तिकालो. तथा पुरिमेहि द्वीहि पदेहि अचित्तककालो कथितो, पच्छिमेन सचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव एत्तकं कालं अचित्तको हुत्वा ततो परं सचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय सचित्तकभावाय उपनेति. इति हेट्ठा निरोधसमापज्जनकालो गहितो, इध निरोधतो वुट्ठानकालो.

इदानि निरोधकथं कथेतुं वारोति निरोधकथा कथेतब्बा सिया, सा पनेसा, ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाण’’न्ति मातिकं ठपेत्वा सब्बाकारेन विसुद्धिमग्गे कथिता. तस्मा तत्थ कथितनयेनेव गहेतब्बा. को पनायं निरोधो नाम? चतुन्नं खन्धानं पटिसङ्खा अप्पवत्ति. अथ किमत्थमेतं समापज्जन्तीति. सङ्खारानं पवत्ते उक्कण्ठिता सत्ताहं अचित्तका हुत्वा सुखं विहरिस्साम, दिट्ठधम्मनिब्बानं नामेतं, यदिदं निरोधोति एतदत्थं समापज्जन्ति.

पठमं उप्पज्जति चित्तसङ्खारोति निरोधा वुट्ठहन्तस्स हि फलसमापत्तिचित्तं पठमं उप्पज्जति. तंसम्पयुत्तं सञ्ञञ्च वेदनञ्च सन्धाय, ‘‘पठमं उप्पज्जति चित्तसङ्खारो’’ति आह. ततो कायसङ्खारोति ततो परं भवङ्गसमये कायसङ्खारो उप्पज्जति. किं पन फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति? समुट्ठापेति. इमस्स पन चतुत्थज्झानिका फलसमापत्ति, सा न समुट्ठापेति. किं वा एतेन फलसमापत्ति पठमज्झानिका वा होतु, दुतियततियचतुत्थज्झानिका वा, सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्ति. तेसं अब्बोहारिकभावो सञ्जीवत्थेरवत्थुना वेदितब्बो. सञ्जीवत्थेरस्स हि समापत्तितो वुट्ठाय किंसुकपुप्फसदिसे वीतच्चितङ्गारे मद्दमानस्स गच्छतो चीवरे अंसुमत्तम्पि न झायि, उसुमाकारमत्तम्पि नाहोसि, समापत्तिफलं नामेतन्ति वदन्ति. एवमेवं सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्तीति भवङ्गसमयेनेवेतं कथितन्ति वेदितब्बं.

ततो वचीसङ्खारोति ततो परं किरियमयपवत्तवळञ्जनकाले वचीसङ्खारो उप्पज्जति. किं भवङ्गं वितक्कविचारे न समुट्ठापेतीति? समुट्ठापेति. तंसमुट्ठाना पन वितक्कविचारा वाचं अभिसङ्खातुं न सक्कोन्तीति किरियमयपवत्तवळञ्जनकालेनेवतं कथितं. सुञ्ञतो फस्सोतिआदयो सगुणेनापि आरम्मणेनापि कथेतब्बा. सगुणेन ताव सुञ्ञता नाम फलसमापत्ति, ताय सहजातं फस्सं सन्धाय सुञ्ञतो फस्सोति वुत्तं. अनिमित्तापणिहितेसुपिएसेव नयो. आरम्मणेन पन निब्बानं रागादीहि सुञ्ञत्ता सुञ्ञं नाम, रागनिमित्तादीनं अभावा अनिमित्तं, रागदोसमोहप्पणिधीनं अभावा अप्पणिहितं. सुञ्ञतं निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तियं फस्सो सुञ्ञतो नाम. अनिमित्तापणिहितेसुपि एसेव नयो.

अपरा आगमनियकथा नाम होति, सुञ्ञता, अनिमित्ता, अप्पणिहिताति हि विपस्सनापि वुच्चति. तत्थ यो भिक्खु सङ्खारे अनिच्चतो परिग्गहेत्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति, तस्स वुट्ठानगामिनिविपस्सना अनिमित्ता नाम होति. यो दुक्खतो परिग्गहेत्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स अप्पणिहिता नाम. यो अनत्ततो परिग्गहेत्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स सुञ्ञता नाम. तत्थ अनिमित्तविपस्सनाय मग्गो अनिमित्तो नाम, अनिमित्तमग्गस्स फलं अनिमित्तं नाम. अनिमित्तफलसमापत्तिसहजाते फस्से फुसन्ते अनिमित्तो फस्सो फुसतीति वुच्चति. अप्पणिहितसुञ्ञतेसुपि एसेव नयो. आगमनियेन कथिते पन सुञ्ञतो वा फस्सो अनिमित्तो वा फस्सो अप्पणिहितो वा फस्सोति विकप्पो आपज्जेय्य, तस्मा सगुणेन चेव आरम्मणेन च कथेतब्बं. एवञ्हि तयो फस्सा फुसन्तीति समेति.

विवेकनिन्नन्तिआदीसु निब्बानं विवेको नाम, तस्मिं विवेके निन्नं ओनतन्ति विवेकनिन्नं. अञ्ञतो आगन्त्वा येन विवेको, तेन वङ्कं विय हुत्वा ठितन्ति विवेकपोणं. येन विवेको, तेन पतमानं विय ठितन्ति विवेकपब्भारं.

४६५. इदानि या वेदना निरोधेत्वा निरोधसमापत्तिं समापज्जति, ता पुच्छिस्सामीति पुच्छन्तो कति पनाय्ये, वेदनाति आह. कायिकं वातिआदीसु पञ्चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतसिकं नामाति वेदितब्बं. तत्थ सुखन्ति सभावनिद्देसो. सातन्ति तस्सेव मधुरभावदीपकं वेवचनं. वेदयितन्ति वेदयितभावदीपकं, सब्बवेदनानं साधारणवचनं. सेसपदेसुपि एसेव नयो. ठितिसुखा विपरिणामदुक्खातिआदीसु सुखाय वेदनाय अत्थिभावो सुखं, नत्थिभावो दुक्खं. दुक्खाय वेदनाय अत्थिभावो दुक्खं, नत्थिभावो सुखं. अदुक्खमसुखाय वेदनाय जाननभावो सुखं, अजाननभावो दुक्खन्ति अत्थो.

किं अनुसयो अनुसेतीति कतमो अनुसयो अनुसेति. अप्पहीनट्ठेन सयितो विय होतीति अनुसयपुच्छं पुच्छति. न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेतीति न सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति. न सब्बाय सुखाय वेदनाय सो अप्पहीनो, न सब्बं सुखं वेदनं आरब्भ उप्पज्जतीति अत्थो. एस नयो सब्बत्थ. किं पहातब्बन्ति अयं पहानपुच्छा नाम.

रागं तेन पजहतीति एत्थ एकेनेव ब्याकरणेन द्वे पुच्छा विस्सज्जेसि. इध भिक्खु रागानुसयं विक्खम्भेत्वा पठमज्झानं समापज्जति, झानविक्खम्भितं रागानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अनागामिमग्गेन समुग्घातेति. सो अनागामिमग्गेन पहीनोपि तथा विक्खम्भितत्ताव पठमज्झाने नानुसेति नाम. तेनाह – ‘‘न तत्थ रागानुसयो अनुसेती’’ति. तदायतनन्ति तं आयतनं, परमस्सासभावेन पतिट्ठानभूतं अरहत्तन्ति अत्थो. इति अनुत्तरेसूति एवं अनुत्तरा विमोक्खाति लद्धनामे अरहत्ते. पिहं उपट्ठापयतोति पत्थनं पट्ठपेन्तस्स. उप्पज्जति पिहापच्चया दोमनस्सन्ति पत्थनाय पट्ठपनमूलकं दोमनस्सं उप्पज्जति. तं पनेतं न पत्थनाय पट्ठपनमूलकं उप्पज्जति, पत्थेत्वा अलभन्तस्स पन अलाभमूलकं उप्पज्जमानं, ‘‘उप्पज्जति पिहापच्चया’’ति वुत्तं. तत्थ किञ्चापि दोमनस्सं नाम एकन्तेन अकुसलं, इदं पन सेवितब्बं दोमनस्सं वट्टतीति वदन्ति. योगिनो हि तेमासिकं छमासिकं वा नवमासिकं वा पटिपदं गण्हन्ति. तेसु यो तं तं पटिपदं गहेत्वा अन्तोकालपरिच्छेदेयेव अरहत्तं पापुणिस्सामीति घटेन्तो वायमन्तो न सक्कोति यथापरिच्छिन्नकालेन पापुणितुं, तस्स बलवदोमनस्सं उप्पज्जति, आळिन्दिकवासिमहाफुस्सदेवत्थेरस्स विय अस्सुधारा पवत्तन्ति. थेरो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेसि. तस्स, ‘‘इमस्मिं वारे अरहत्तं गण्हिस्सामि, इमस्मिं वारे विसुद्धिपवारणं पवारेस्सामी’’ति मानसं बन्धित्वा समणधम्मं करोन्तस्सेव एकूनवीसतिवस्सानि अतिक्कन्तानि. पवारणादिवसे आगते थेरस्स अस्सुपातेन मुत्तदिवसो नाम नाहोसि. वीसतिमे पन वस्से अरहत्तं पाणुणि.

पटिघं तेन पजहतीति एत्थ दोमनस्सेनेव पटिघं पजहति. न हि पटिघेनेव पटिघप्पहानं, दोमनस्सेन वा दोमनस्सप्पहानं नाम अत्थि. अयं पन भिक्खु तेमासिकादीसु अञ्ञतरं पटिपदं गहेत्वा इति पटिसञ्चिक्खति – ‘‘पस्स भिक्खु, किं तुय्हं सीलेन हीनट्ठानं अत्थि, उदाहु वीरियेन, उदाहु पञ्ञाय, ननु ते सीलं सुपरिसुद्धं वीरियं सुपग्गहितं पञ्ञा सूरा हुत्वा वहती’’ति. सो एवं पटिसञ्चिक्खित्वा, ‘‘न दानि पुन इमस्स दोमनस्सस्स उप्पज्जितुं दस्सामी’’ति वीरियं दळ्हं कत्वा अन्तोतेमासे वा अन्तोछमासे वा अन्तोनवमासे वा अनागामिमग्गेन तं समुग्घातेति. इमिना परियायेन पटिघेनेव पटिघं, दोमनस्सेनेव दोमनस्सं पजहति नाम.

न तत्थ पटिघानुसयो अनुसेतीति तत्थ एवरूपे दोमनस्से पटिघानुसयो नानुसेति. न तं आरब्भ उप्पज्जति, पहीनोव तत्थ पटिघानुसयोति अत्थो. अविज्जं तेन पजहतीति इध भिक्खु अविज्जानुसयं विक्खम्भेत्वा चतुत्थज्झानं समापज्जति, झानविक्खम्भितं अविज्जानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अरहत्तमग्गेन समुग्घातेति. सो अरहत्तमग्गेन पहीनोपि तथा विक्खम्भितत्ताव चतुत्थज्झाने नानुसेति नाम. तेनाह – ‘‘न तत्थ अविज्जानुसयो अनुसेती’’ति.

४६६. इदानि पटिभागपुच्छं पुच्छन्तो सुखाय पनाय्येतिआदिमाह. तस्स विस्सज्जने यस्मा सुखस्स दुक्खं, दुक्खस्स च सुखं पच्चनीकं, तस्मा द्वीसु वेदनासु विसभागपटिभागो कथितो. उपेक्खा पन अन्धकारा अविभूता दुद्दीपना, अविज्जापि तादिसावाति तेनेत्थ सभागपटिभागो कथितो. यत्तकेसु पन ठानेसु अविज्जा तमं करोति, तत्तकेसु विज्जा तमं विनोदेतीति विसभागपटिभागो कथितो. अविज्जाय खो, आवुसोति एत्थ उभोपेते धम्मा अनासवा लोकुत्तराति सभागपटिभागोव कथितो. विमुत्तिया खो, आवुसोति एत्थ अनासवट्ठेन लोकुत्तरट्ठेन अब्याकतट्ठेन च सभागपटिभागोव कथितो. अच्चयासीति एत्थ पञ्हं अतिक्कमित्वा गतोसीति अत्थो. नासक्खि पञ्हानं परियन्तं गहेतुन्ति पञ्हानं परिच्छेदपमाणं गहेतुं नासक्खि, अप्पटिभागधम्मस्स पटिभागं पुच्छि. निब्बानं नामेतं अप्पटिभागं, न सक्का नीलं वा पीतकं वाति केनचि धम्मेन सद्धिं पटिभागं कत्वा दस्सेतुं. तञ्च त्वं इमिना अधिप्पायेन पुच्छसीति अत्थो.

एत्तावता चायं उपासको यथा नाम सत्तमे घरे सलाकभत्तं लभित्वा गतो भिक्खु सत्त घरानि अतिक्कम्म अट्ठमस्स द्वारे ठितो सब्बानिपि सत्त गेहानि विरद्धोव न अञ्ञासि, एवमेवं अप्पटिभागधम्मस्स पटिभागं पुच्छन्तो सब्बासुपि सत्तसु सप्पटिभागपुच्छासु विरद्धोव होतीति वेदितब्बो. निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठं. निब्बानपरायनन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं.

४६७. पण्डिताति पण्डिच्चेन समन्नागता, धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला ठानाट्ठानकुसलाति अत्थो. महापञ्ञाति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गण्हनसमत्थाय पञ्ञाय समन्नागता. यथा तं धम्मदिन्नायाति यथा धम्मदिन्नाय भिक्खुनिया ब्याकतं, अहम्पि तं एवमेवं ब्याकरेय्यन्ति. एत्तावता च पन अयं सुत्तन्तो जिनभासितो नाम जातो, न सावकभासितो. यथा हि राजयुत्तेहि लिखितं पण्णं याव राजमुद्दिकाय न लञ्छितं होति, न ताव राजपण्णन्ति सङ्ख्यं गच्छति; लञ्छितमत्तं पन राजपण्णं नाम होति, तथा, ‘‘अहम्पि तं एवमेव ब्याकरेय्य’’न्ति इमाय जिनवचनमुद्दिकाय लञ्छितत्ता अयं सुत्तन्तो आहच्चवचनेन जिनभासितो नाम जातो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळवेदल्लसुत्तवण्णना निट्ठिता.

५. चूळधम्मसमादानसुत्तवण्णना

४६८. एवं मे सुतन्ति चूळधम्मसमादानसुत्तं. तत्थ धम्मसमादानानीति धम्मोति गहितगहणानि. पच्चुप्पन्नसुखन्ति पच्चुप्पन्ने सुखं, आयूहनक्खणे सुखं सुकरं सुखेन सक्का पूरेतुं. आयतिं दुक्खविपाकन्ति अनागते विपाककाले दुक्खविपाकं. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो.

४६९. नत्थि कामेसु दोसोति वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थि. पातब्यतं आपज्जन्तीति ते वत्थुकामेसु किलेसकामेन पातब्यतं पिवितब्बतं, यथारुचि परिभुञ्जितब्बतं आपज्जन्तीति अत्थो. मोळिबद्धाहीति मोळिं कत्वा बद्धकेसाहि. परिब्बाजिकाहीति तापसपरिब्बाजिकाहि. एवमाहंसूति एवं वदन्ति. परिञ्ञं पञ्ञपेन्तीति पहानं समतिक्कमं पञ्ञपेन्ति. मालुवासिपाटिकाति दीघसण्ठानं मालुवापक्कं. फलेय्याति आतपेन सुस्सित्वा भिज्जेय्य. सालमूलेति सालरुक्खस्स समीपे. सन्तासं आपज्जेय्याति कस्मा आपज्जति? भवनविनासभया. रुक्खमूले पतितमालुवाबीजतो हि लता उप्पज्जित्वा रुक्खं अभिरुहति. सा महापत्ता चेव होति बहुपत्ता च, कोविळारपत्तसदिसेहि पत्तेहि समन्नागता. अथ तं रुक्खं मूलतो पट्ठाय विनन्धमाना सब्बविटपानि सञ्छादेत्वा महन्तं भारं जनेत्वा तिट्ठति. सा वाते वा वायन्ते देवे वा वस्सन्ते ओघनं जनेत्वा तस्स रुक्खस्स सब्बसाखापसाखं भञ्जति, भूमियं निपातेति. ततो तस्मिं रुक्खे पतिट्ठितविमानं भिज्जति नस्सति. इति सा भवनविनासभया सन्तासं आपज्जति.

आरामदेवताति तत्थ तत्थ पुप्फारामफलारामेसु अधिवत्था देवता. वनदेवताति अन्धवनसुभगवनादीसु वनेसु अधिवत्था देवता. रुक्खदेवताति अभिलक्खितेसु नळेरुपुचिमन्दादीसु रुक्खेसु अधिवत्था देवता. ओसधितिणवनप्पतीसूति हरीतकीआमलकीआदीसु ओसधीसु तालनाळिकेरादीसु तिणेसु वनजेट्ठकेसु च वनप्पतिरुक्खेसु अधिवत्था देवता. वनकम्मिकाति वने कसनलायनदारुआहरणगोरक्खादीसु केनचिदेव कम्मेन वा विचरकमनुस्सा. उद्धरेय्युन्ति खादेय्युं. विलम्बिनीति वातेन पहतपहतट्ठानेसु केळिं करोन्ती विय विलम्बन्ती. सुखो इमिस्साति एवरूपाय मालुवालताय सम्फस्सोपि सुखो, दस्सनम्पि सुखं. अयं मे दारकानं आपानमण्डलं भविस्सति, कीळाभूमि भविस्सति, दुतियं मे विमानं पटिलद्धन्ति लताय दस्सनेपि सम्फस्सेपि सोमनस्सजाता एवमाह.

विटभिं करेय्याति साखानं उपरि छत्ताकारेन तिट्ठेय्य. ओघनं जनेय्याति हेट्ठा घनं जनेय्य. उपरि आरुय्ह सकलं रुक्खं पलिवेठेत्वा पुन हेट्ठा भस्समाना भूमिं गण्हेय्याति अत्थो. पदालेय्याति एवं ओघनं कत्वा पुन ततो पट्ठाय याव मूला ओतिण्णसाखाहि अभिरुहमाना सब्बसाखा पलिवेठेन्ती मत्थकं पत्वा तेनेव नियामेन पुन ओरोहित्वा च अभिरुहित्वा च सकलरुक्खं संसिब्बित्वा अज्झोत्थरन्ती सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य. भिन्देय्याति अत्थो. खाणुमत्तमेव तिट्ठेय्य, तत्थ यं साखट्ठकविमानं होति, तं साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति. रुक्खट्ठकविमानं पन याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सति. इदं पन विमानं साखट्ठकं, तस्मा सब्बसाखासु संभिज्जमानासु भिज्जित्थ. देवता पुत्तके गहेत्वा खाणुके ठिता परिदेवितुं आरद्धा.

४७१. तिब्बरागजातिकोति बहलरागसभावो. रागजं दुक्खं दोमनस्सं पटिसंवेदेतीति तिब्बरागजातिकत्ता दिट्ठे दिट्ठे आरम्मणे निमित्तं गण्हाति. अथस्स आचरियुपज्झाया दण्डकम्मं आणापेन्ति. सो अभिक्खणं दण्डकम्मं करोन्तो दुक्खं दोमनस्सं पटिसंवेदेति, नत्वेव वीतिक्कमं करोति. तिब्बदोसजातिकोति अप्पमत्तिकेनेव कुप्पति, दहरसामणेरेहि सद्धिं हत्थपरामासादीनि करोन्तोव कथेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति. मोहजातिको पन इध कतं वा कततो अकतं वा अकततो न सल्लक्खेति, तानि तानि किच्चानि विराधेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति.

४७२. न तिब्बरागजातिकोतिआदीनि वुत्तपटिपक्खनयेन वेदितब्बानि. कस्मा पनेत्थ कोचि तिब्बरागादिजातिको होति, कोचि न तिब्बरागादिजातिको? कम्मनियामेन. यस्स हि कम्मायूहनक्खणे लोभो बलवा होति, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति, अदोसामोहा पन बलवन्तो दोसमोहे परियादातुं सक्कोन्ति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति, सुखसीलो अक्कोधनो पञ्ञवा वजिरूपमञाणो.

यस्स पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति, अलोभादोसा मन्दा, अमोहो बलवा, मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च, पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.

यस्स पन कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सुखसीलको पन होति अक्कोधनो.

तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति, अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.

यस्स पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अप्पकिलेसो होति, दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो च.

यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति सुखसीलको च, मूळ्हो पन होति.

तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो पन होति कोधनो.

यस्स पन कम्मायूहनक्खणे तयोपि अलोभादयो बलवन्तो होन्ति, लोभादयो मन्दा, सो महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होति.

सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळधम्मसमादानसुत्तवण्णना निट्ठिता.

६. महाधम्मसमादानसुत्तवण्णना

४७३. एवं मे सुत्तन्ति महाधम्मसमादानसुत्तं. तत्थ एवंकामाति एवंइच्छा. एवंछन्दाति एवंअज्झासया. एवंअधिप्पायाति एवंलद्धिका. तत्राति तस्मिं अनिट्ठवड्ढने चेव इट्ठपरिहाने च. भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका. इदं वुत्तं होति – इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवता पन नो इमे धम्मा उप्पादिता. भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति. भगवंनेत्तिकाति भगवा हि धम्मानं नेता विनेता अनुनेताति. यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वा दस्सिता धम्मा भगवंनेत्तिका नाम होन्ति. भगवंपटिसरणाति चतुभूमका धम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा. पटिसरन्तीति ओसरन्ति समोसरन्ति. अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति, अहं भगवा किन्नामोति? त्वं फुसनट्ठेन फस्सो नाम. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति. अहं भगवा किन्नामन्ति? त्वं विजाननट्ठेन विञ्ञाणं नामाति एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीतिपि भगवंपटिसरणा. भगवन्तञ्ञेव पटिभातूति भगवतोयेव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो.

४७४. सेवितब्बेति निस्सयितब्बे. भजितब्बेति उपगन्तब्बे. यथा तं अविद्दसुनोति यथा अविदुनो बालस्स अन्धपुथुज्जनस्स. यथा तं विद्दसुनोति यथा विदुनो मेधाविनो पण्डितस्स.

४७५. अत्थि, भिक्खवे, धम्मसमादानन्ति पुरिमसुत्ते उप्पटिपाटिआकारेन मातिका ठपिता, इध पन यथाधम्मरसेनेव सत्था मातिकं ठपेसि. तत्थ धम्मसमादानन्ति पाणातिपातादीनं धम्मानं गहणं.

४७६. अविज्जागतोति अविज्जाय समन्नागतो.

४७७. विज्जागतोति विज्जाय समन्नागतो पञ्ञवा.

४७८. सहापि दुक्खेनाति एत्थ मिच्छाचारो अभिज्झा मिच्छादिट्ठीति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन दुक्खवेदना होन्ति. सन्निट्ठापकचेतना पन सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वा होति. सेसा पाणातिपातादयो सत्त तिस्सन्नम्पि चेतनानं वसेन दुक्खवेदना होन्ति. इदं सन्धाय वुत्तं – ‘‘सहापि दुक्खेन सहापि दोमनस्सेना’’ति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं. परियेट्ठिं वा आपज्जन्तस्स पुब्बभागपरभागेसु कायिकं दुक्खम्पि वट्टतियेव.

४७९. सहापि सुखेनाति एत्थ पाणातिपातो फरुसवाचा ब्यापादोति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन सुखवेदना होन्ति. सन्निट्ठापकचेतना पन दुक्खसम्पयुत्ताव होति. सेसा सत्त तिस्सन्नम्पि चेतनानं वसेन सुखवेदना होन्तियेव. सहापि सोमनस्सेनाति सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं. इट्ठफोट्ठब्बसमङ्गिनो वा पुब्बभागपरभागेसु कायिकं सुखम्पि वट्टतियेव.

४८०. ततियधम्मसमादाने इधेकच्चो मच्छबन्धो वा होति, मागविको वा, पाणुपघातंयेव निस्साय जीविकं कप्पेति. तस्स गरुट्ठानियो भिक्खु अकामकस्सेव पाणातिपाते आदीनवं, पाणातिपातविरतिया च आनिसंसं कथेत्वा सिक्खापदं देति. सो गण्हन्तोपि दुक्खितो दोमनस्सितोव हुत्वा गण्हाति. अपरभागे कतिपाहं वीतिनामेत्वा रक्खितुं असक्कोन्तोपि दुक्खितोव होति, तस्स पुब्बापरचेतना दुक्खसहगताव होन्ति. सन्निट्ठापकचेतना पन सुखसहगता वा उपेक्खासहगता वाति एवं सब्बत्थ अत्थो वेदितब्बो. इति पुब्बभागपरभागचेतनाव सन्धाय इदं वुत्तं – ‘‘सहापि दुक्खेन सहापि दोमनस्सेना’’ति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं.

४८१. चतुत्थधम्मसमादाने दससुपि पदेसु तिस्सोपि पुब्बभागापरभागसन्निट्ठापकचेतना सुखसम्पयुत्ता होन्तियेव, तं सन्धाय इदं वुत्तं – ‘‘सहापि सुखेन सहापि सोमनस्सेना’’ति. सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं.

४८२. तित्तकालाबूति तित्तकरसअलाबु. विसेन संसट्ठोति हलाहलविसेन सम्पयुत्तो मिस्सितो लुळितो. नच्छादेस्सतीति न रुच्चिस्सति न तुट्ठिं करिस्सति. निगच्छसीति गमिस्ससि. अप्पटिसङ्खाय पिवेय्याति तं अप्पच्चवेक्खित्वा पिवेय्य.

४८३. आपानीयकंसोति आपानीयस्स मधुरपानकस्स भरितकंसो. वण्णसम्पन्नोति पानकवण्णादीहि सम्पन्नवण्णो, कंसे पक्खित्तपानकवसेन पानककंसोपि एवं वुत्तो. छादेस्सतीति तञ्हि हलाहलविसं यत्थ यत्थ पक्खित्तं होति, तस्स तस्सेव रसं देति. तेन वुत्तं ‘‘छादेस्सती’’ति.

४८४. पूतिमुत्तन्ति मुत्तमेव. यथा हि मनुस्सभावो सुवण्णवण्णो पूतिकायोत्वेव, तदहुजातापि गलोचिलता पूतिलतात्वेव वुच्चति. एवं तङ्खणं गहितं तरुणम्पि मुत्तं पूतिमुत्तमेव. नानाभेसज्जेहीति हरीतकामलकादीहि नानोसधेहि. सुखी अस्साति अरोगो सुवण्णवण्णो सुखी भवेय्य.

४८५. दधि च मधु चाति सुपरिसुद्धं दधि च सुमधुरं मधु च. एकज्झं संसट्ठन्ति एकतो कत्वा मिस्सितं आलुळितं. तस्स तन्ति तस्स तं चतुमधुरभेसज्जं पिवतो रुच्चेय्य. इदञ्च यं भगन्दरसंसट्ठं लोहितं पक्खन्दति, न तस्स भेसज्जं, आहारं थम्भेत्वा मग्गं अवलञ्जं करोति. यं पन पित्तसंसट्ठं लोहितं, तस्सेतं भेसज्जं सीतलकिरियाय परियत्तभूतं.

४८६. विद्धेति उब्बिद्धे. मेघविगमेन दूरीभूतेति अत्थो. विगतवलाहकेति अपगतमेघे, देवेति आकासे. आकासगतं तमगतन्ति आकासगतं तमं. पुथुसमणब्राह्मणपरप्पवादेति पुथूनं समणब्राह्मणसङ्खातानं परेसं वादे. अभिविहच्चाति अभिहन्त्वा. भासते च तपते च विरोचते चाति सरदकाले मज्झन्हिकसमये आदिच्चोव ओभासं मुञ्चति तपति विज्जोततीति.

इदं पन सुत्तं देवतानं अतिविय पियं मनापं. तत्रिदं वत्थु – दक्खिणदिसायं किर हत्थिभोगजनपदे सङ्गरविहारो नाम अत्थि. तस्स भोजनसालद्वारे सङ्गररुक्खे अधिवत्था देवता रत्तिभागे एकस्स दहरस्स सरभञ्ञवसेन इदं सुत्तं ओसारेन्तस्स सुत्वा साधुकारं अदासि. दहरो किं एसोति आह. अहं, भन्ते, इमस्मिं रुक्खे अधिवत्था देवताति. कस्मिं देवते पसन्नासि, किं सद्दे, उदाहु सुत्तेति? सद्दो नाम, भन्ते, यस्स कस्सचि होतियेव, सुत्ते पसन्नाम्हि. सत्थारा जेतवने निसीदित्वा कथितदिवसे च अज्ज च एकब्यञ्जनेपि नानं नत्थीति. अस्सोसि त्वं देवते सत्थारा कथितदिवसेति? आम, भन्ते. कत्थ ठिता अस्सोसीति? जेतवनं, भन्ते, गताम्हि, महेसक्खासु पन देवतासु आगच्छन्तीसु तत्थ ओकासं अलभित्वा इधेव ठत्वा अस्सोसिन्ति. एत्थ ठिताय सक्का सुत्थु सद्दो सोतुन्ति? त्वं पन, भन्ते, मय्हं सद्दं सुणसीति? आम देवतेति. दक्खिणकण्णपस्से निसीदित्वा कथनकालो विय, भन्ते, होतीति. किं पन देवते सत्थु रूपं पस्ससीति? सत्था ममेव ओलोकेतीति मञ्ञमाना सण्ठातुं न सक्कोमि, भन्तेति. विसेसं पन निब्बत्तेतुं असक्खित्थ देवतेति. देवता तत्थेव अन्तरधायि. तं दिवसं किरेस देवपुत्तो सोतापत्तिफले पतिट्ठितो. एवमिदं सुत्तं देवतानं पियं मनापं. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाधम्मसमादानसुत्तवण्णना निट्ठिता.

७. वीमंसकसुत्तवण्णना

४८७. एवं मे सुतन्ति वीमंसकसुत्तं. तत्थ वीमंसकेनाति तयो वीमंसका – अत्थवीमंसको सङ्खारवीमंसको सत्थुवीमंसकोति. तेसु, ‘‘पण्डिता हावुसो, मनुस्सा वीमंसका’’ति (सं. नि. ३.२) एत्थ अत्थवीमंसको आगतो. ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च होति, पटिच्चसमुप्पादकुसलो च होति, ठानाट्ठानकुसलो च होति, एत्तावता खो, आनन्द, पण्डितो भिक्खु वीमंसकोति अलं वचनाया’’ति (म. नि. ३.१२४) एत्थ सङ्खारवीमंसको आगतो. इमस्मिं पन सुत्ते सत्थुवीमंसको अधिप्पेतो. चेतोपरियायन्ति चित्तवारं चित्तपरिच्छेदं. समन्नेसनाति एसना परियेसना उपपरिक्खा. इति विञ्ञाणायाति एवं विजाननत्थाय.

४८८. द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति इध कल्याणमित्तूपनिस्सयं दस्सेति. महा हि एस कल्याणमित्तूपनिस्सयो नाम. तस्स महन्तभावो एवं वेदितब्बो – एकस्मिं हि समये आयस्मा आनन्दो उपड्ढं अत्तनो आनुभावेन होति, उपड्ढं कल्याणमित्तानुभावेनाति चिन्तेत्वा अत्तनो धम्मताय निच्छेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा पुच्छि, – ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स, यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति. भगवा आह – ‘‘मा हेवं, आनन्द, मा हेवं, आनन्द, सकलमेविदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता, कल्याणसम्पवङ्कता. कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स, अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्चानन्द, भिक्खु कल्याणमित्तो…पे… अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. इधानन्द, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं एवं खो, आनन्द, भिक्खु कल्याणमित्तो…पे… बहुलीकरोति, तदमिनापेतं, आनन्द, परियायेन वेदितब्बं. यथा सकलमेविदं ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति. जराधम्मा…पे… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ती’’ति (सं. नि. ५.२).

भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपि आह – ‘‘बाहिरं, भिक्खवे, अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अत्थाय संवत्तति, यथयिदं, भिक्खवे, कल्याणमित्तता. कल्याणमित्तता, भिक्खवे, महतो अत्थाय संवत्तती’’ति (अ. नि. १.११३). महाचुन्दस्स किलेससल्लेखपटिपदं कथेन्तोपि, ‘‘परे पापमित्ता भविस्सन्ति, मयमेत्थ कल्याणमित्ता भविस्सामाति सल्लेखो करणीयो’’ति (म. नि. १.८३) आह. मेघियत्थेरस्स विमुत्तिपरिपाचनियधम्मे कथेन्तोपि, ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ति. कतमे पञ्च? इध, मेघिय, भिक्खु कल्याणमित्तो होति’’ति (उदा. ३१) कल्याणमित्तूपनिस्सयमेव विसेसेसि. पियपुत्तस्स राहुलत्थेरस्स अभिण्होवादं देन्तोपि –

‘‘मित्ते भजस्सु कल्याणे, पन्तञ्च सयनासनं;

विवित्तं अप्पनिग्घोसं, मत्तञ्ञू होहि भोजने.

चीवरे पिण्डपाते च, पच्चये सयनासने;

एतेसु तण्हं माकासि, मा लोकं पुनरागमी’’ति. (सु. नि. ३४०, ३४१) –

कल्याणमित्तूपनिस्सयमेव सब्बपठमं कथेसि. एवं महा एस कल्याणमित्तूपनिस्सयो नाम. इधापि तं दस्सेन्तो भगवा द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति देसनं आरभि. पण्डितो भिक्खु द्वीसु धम्मेसु तथागतं एसतु गवेसतूति अत्थो. एतेन भगवा अयं महाजच्चोति वा, लक्खणसम्पन्नोति वा, अभिरूपो दस्सनीयोति वा, अभिञ्ञातो अभिलक्खितोति वा, इमं निस्सायाहं चीवरादयो पच्चये लभिस्सामीति वा, एवं चिन्तेत्वा मं निस्साय वसनकिच्चं नत्थि. यो पन एवं सल्लक्खेति, ‘‘पहोति मे एस सत्था हुत्वा सत्थुकिच्चं साधेतु’’न्ति, सो मं भजतूति सीहनादं नदति. बुद्धसीहनादो किर नामेस सुत्तन्तोति.

इदानि ते द्वे धम्मे दस्सेन्तो चक्खुसोतविञ्ञेय्येसूति आह. तत्थ सत्थु कायिको समाचारो वीमंसकस्स चक्खुविञ्ञेय्यो धम्मो नाम. वाचसिको समाचारो सोतविञ्ञेय्यो धम्मो नाम. इदानि तेसु समन्नेसितब्बाकारं दस्सेन्तो ये संकिलिट्ठातिआदिमाह. तत्थ संकिलिट्ठाति किलेससम्पयुत्ता. ते च न चक्खुसोतविञ्ञेय्या. यथा पन उदके चलन्ते वा पुप्फुळके वा मुञ्चन्ते अन्तो मच्छो अत्थीति विञ्ञायति, एवं पाणातिपातादीनि वा करोन्तस्स, मुसावादादीनि वा भणन्तस्स कायवचीसमाचारे दिस्वा च सुत्वा च तंसमुट्ठापकचित्तं संकिलिट्ठन्ति विञ्ञायति. तस्मा एवमाह. संकिलिट्ठचित्तस्स हि कायवचीसमाचारापि संकिलिट्ठायेव नाम. न ते तथागतस्स संविज्जन्तीति न ते तथागतस्स अत्थि. न उपलब्भन्तीति एवं जानातीति अत्थो. नत्थितायेव हि ते न उपलब्भन्ति न पटिच्छन्नताय. तथा हि भगवा एकदिवसं इमेसु धम्मेसु भिक्खुसङ्घं पवारेन्तो आह – ‘‘हन्द दानि, भिक्खवे, पवारेमि वो, न च मे किञ्चि गरहथ कायिकं वा वाचसिकं वा’’ति. एवं वुत्ते आयस्मा सारिपुत्तो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘न खो मयं, भन्ते, भगवतो किञ्चि गरहाम कायिकं वा वाचसिकं वा. भगवा हि, भन्ते, अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जानेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो. मग्गानुगा च, भन्ते, एतरहि सावका विहरन्ति पच्छासमन्नागता’’ति (सं. नि. १.२१५). एवं परिसुद्धा तथागतस्स कायवचीसमाचारा. उत्तरोपि सुदं माणवो तथागतस्स कायवचीद्वारे अनाराधनीयं किञ्चि पस्सिस्सामीति सत्त मासे अनुबन्धित्वा लिक्खामत्तम्पि न अद्दस. मनुस्सभूतो वा एस बुद्धभूतस्स कायवचीद्वारे किं अनाराधनीयं पस्सिस्सति? मारोपि देवपुत्तो बोधिसत्तस्स सतो महाभिनिक्खमनतो पट्ठाय छब्बस्सानि गवेसमानो किञ्चि अनाराधनीयं नाद्दस, अन्तमसो चेतोपरिवितक्कमत्तम्पि. मारो किर चिन्तेसि – ‘‘सचस्स वितक्कितमत्तम्पि अकुसलं पस्सिस्सामि, तत्थेव नं मुद्धनि पहरित्वा पक्कमिस्सामी’’ति. सो छब्बस्सानि अदिस्वा बुद्धभूतम्पि एकं वस्सं अनुबन्धित्वा किञ्चि वज्जं अपस्सन्तो गमनसमये वन्दित्वा –

‘‘महावीर महापुञ्ञं, इद्धिया यससा जलं;

सब्बवेरभयातीतं, पादे वन्दामि गोतम’’न्ति. (सं. नि. १.१५९) –

गाथं वत्वा गतो.

वीतिमिस्साति काले कण्हा, काले सुक्काति एवं वोमिस्सका. वोदाताति परिसुद्धा निक्किलेसा. संविज्जन्तीति वोदाता धम्मा अत्थि उपलब्भन्ति. तथागतस्स हि परिसुद्धा कायसमाचारादयो. तेनाह – ‘‘चत्तारिमानि, भिक्खवे, तथागतस्स अरक्खेय्यानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धवचीसमाचारो… परिसुद्धमनोसमाचारो… परिसुद्धाजीवो, भिक्खवे, तथागतो, नत्थि तथागतस्स मिच्छाजीवो, यं तथागतो रक्खेय्य, मा मे इदं परो अञ्ञासी’’ति (अ. नि. ७.५८).

इमं कुसलं धम्मन्ति इमं अनवज्जं आजीवट्ठमकसीलं. ‘‘अयमायस्मा सत्था किं नु खो दीघरत्तं समापन्नो अतिचिरकालतो पट्ठाय इमिना समन्नागतो, उदाहु इत्तरसमापन्नो हिय्यो वा परे वा परसुवे वा दिवसे समापन्नो’’ति एवं गवेसतूति अत्थो. एकच्चेन हि एकस्मिं ठाने वसन्तेन बहु मिच्छाजीवकम्मं कतं, तं तत्थ कालातिक्कमे पञ्ञायति, पाकटं होति. सो अञ्ञतरं पच्चन्तगामं वा समुद्दतीरं वा गन्त्वा पण्णसालं कारेत्वा आरञ्ञको विय हुत्वा विहरति. मनुस्सा सम्भावनं उप्पादेत्वा तस्स पणीते पच्चये देन्ति. जनपदवासिनो भिक्खू तस्स परिहारं दिस्वा, ‘‘अतिदप्पितो वतायं आयस्मा, को नु खो एसो’’ति परिग्गण्हन्ता, ‘‘असुकट्ठाने असुकं नाम मिच्छाजीवं कत्वा पक्कन्तभिक्खू’’ति ञत्वा न सक्का इमिना सद्धिं उपोसथो वा पवारणा वा कातुन्ति सन्निपतित्वा धम्मेन समेन उक्खेपनीयादीसु अञ्ञतरं कम्मं करोन्ति. एवरूपाय पटिच्छन्नपटिपत्तिया अत्थिभावं वा नत्थिभावं वा वीमंसापेतुं एवमाह.

एवं जानातीति दीघरत्तं समापन्नो, न इत्तरसमापन्नोति जानाति. अनच्छरियं चेतं. यं तथागतस्स एतरहि सब्बञ्ञुतं पत्तस्स दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं भवेय्य. यस्स बोधिसत्तकालेपि एवं अहोसि.

अतीते किर गन्धारराजा च वेदेहराजा च द्वेपि सहायका हुत्वा कामेसु आदीनवं दिस्वा रज्जानि पुत्तानं निय्यातेत्वा इसिपब्बज्जं पब्बजित्वा एकस्मिं अरञ्ञगामके पिण्डाय चरन्ति. पच्चन्तो नाम दुल्लभलोणो होति. ततो अलोणं यागुं लभित्वा एकिस्साय सालाय निसीदित्वा पिवन्ति. अन्तरन्तरे मनुस्सा लोणचुण्णं आहरित्वा देन्ति. एकदिवसं एको वेदेहिसिस्स पण्णे पक्खिपित्वा लोणचुण्णं अदासि. वेदेहिसि गहेत्वा उपड्ढं गन्धारिसिस्स-सन्तिके ठपेत्वा उपड्ढं अत्तनो सन्तिके ठपेसि. ततो थोकं परिभुत्तावसेसं दिस्वा, ‘‘मा इदं नस्सी’’ति पण्णेन वेठेत्वा तिणगहने ठपेसि. पुन एकस्मिं दिवसे यागुपानकाले सतिं कत्वा ओलोकेन्तो तं दिस्वा गन्धारिसिं उपसङ्कमित्वा, ‘‘इतो थोकं गण्हथ आचरिया’’ति आह. कुतो ते लद्धं वेदेहिसीति? तस्मिं दिवसे परिभुत्तावसेसं ‘‘मा नस्सी’’ति मया ठपितन्ति. गन्धारिसि गहेतुं न इच्छति, अलोणकंयेव यागुं पिवित्वा वेदेहं इसिं अवोच –

‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळस;

कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसी’’ति. (जा. १.७.७६);

वेदेहिसि अवोच – ‘‘तुम्हे रज्जं पहाय पब्बजिता, इदानि कस्मा लोणचुण्णमत्तसन्निधिकारणा पब्बज्जाय अनुच्छविकं न करोथा’’ति? किं मया कतं वेदेहिसीति? अथ नं आह –

‘‘हित्वा गन्धारविसयं, पहूतधनधारियं;

पसासनतो निक्खन्तो, इध दानि पसाससी’’ति. (जा. १.७.७७);

गन्धारो आह –

‘‘धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति. (जा. १.७.७८);

वेदेहो आह –

‘‘येन केनचि वण्णेन, परो लभति रुप्पनं;

महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो’’ति. (जा. १.७.७९);

गन्धारो आह –

‘‘कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति. (जा. १.७.८०);

ततो वेदेहिसि यस्स सकापि बुद्धि नत्थि, आचरियसन्तिके विनयं न सिक्खति, सो अन्धमहिंसो विय वने चरतीति चिन्तेत्वा आह –

‘‘नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;

वने अन्धमहिंसोव, चरेय्य बहुको जनो.

यस्मा च पनिधेकच्चे, आचेरम्हि सुसिक्खिता;

तस्मा विनीतविनया, चरन्ति सुसमाहिता’’ति. (जा. १.७.८१-८२);

एवञ्च पन वत्वा वेदेहिसि अजानित्वा मया कतन्ति गन्धारिसिं खमापेसि. ते उभोपि तपं चरित्वा ब्रह्मलोकं अगमंसु. एवं तथागतस्स बोधिसत्तकालेपि दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं अहोसि.

उत्तज्झापन्नो अयमायस्मा भिक्खु यसपत्तोति अयमायस्मा अम्हाकं सत्था भिक्खु ञत्तं पञ्ञातभावं पाकटभावं अज्झापन्नो नु खो, सयञ्च परिवारसम्पत्तिं पत्तो नु खो नोति. तेन चस्स पञ्ञातज्झापन्नभावेन यससन्निस्सितभावेन च किं एकच्चे आदीनवा सन्दिस्सन्ति उदाहु नोति एवं समन्नेसन्तूति दस्सेति. न ताव, भिक्खवेति, भिक्खवे, याव भिक्खु न राजराजमहामत्तादीसु अभिञ्ञातभावं वा परिवारसम्पत्तिं वा आपन्नो होति, ताव एकच्चे मानातिमानादयो आदीनवा न संविज्जन्ति उपसन्तूपसन्तो विय सोतापन्नो विय सकदागामी विय च विहरति. अरियो नु खो पुथुज्जनो नु खोतिपि ञातुं न सक्का होति.

यतो च खो, भिक्खवेति यदा पन इधेकच्चो भिक्खु ञातो होति परिवारसम्पन्नो वा, तदा तिण्हेन सिङ्गेन गोगणं विज्झन्तो दुट्ठगोणो विय, मिगसङ्घं अभिमद्दमानो दीपि विय च अञ्ञे भिक्खू तत्थ तत्थ विज्झन्तो अगारवो असभागवुत्ति अग्गपादेन भूमिं फुसन्तो विय चरति. एकच्चो पन कुलपुत्तो यथा यथा ञातो होति यसस्सी, तथा तथा फलभारभरितो विय सालि सुट्ठुतरं ओनमति, राजराजमहामत्तादीसु उपसङ्कमन्तेसु अकिञ्चनभावं पच्चवेक्खित्वा समणसञ्ञं उपट्ठपेत्वा छिन्नविसाणउसभो विय, चण्डालदारको विय च सोरतो निवातो नीचचित्तो हुत्वा भिक्खुसङ्घस्स चेव सदेवकस्स च लोकस्स, हिताय सुखाय पटिपज्जति. एवरूपं पटिपत्तिं सन्धाय ‘‘नास्स इधेकच्चे आदीनवा’’ति आह.

तथागतो पन अट्ठसु लोकधम्मेसु तादी, सो हि लाभेपि तादी, अलाभेपि तादी, यसेपि तादी, अयसेपि तादी, पसंसायपि तादी, निन्दायपि तादी, सुखेपि तादी, दुक्खेपि तादी, तस्मा सब्बाकारेन नास्स इधेकच्चे आदीनवा संविज्जन्ति. अभयूपरतोति अभयो हुत्वा उपरतो, अच्चन्तूपरतो सततूपरतोति अत्थो. न वा भयेन उपरतोतिपि अभयूपरतो. चत्तारि हि भयानि किलेसभयं वट्टभयं दुग्गतिभयं उपवादभयन्ति. पुथुज्जनो चतूहिपि भयेहि भायति. सेक्खा तीहि, तेसञ्हि दुग्गतिभयं पहीनं, इति सत्त सेक्खा भयूपरता, खीणासवो अभयूपरतो नाम, तस्स हि एकम्पि भयं नत्थि. किं परवादभयं नत्थीति? नत्थि. परानुद्दयं पन पटिच्च, ‘‘मादिसं खीणासवं पटिच्च सत्ता मा नस्सन्तू’’ति उपवादं रक्खति. मूलुप्पलवापिविहारवासी यसत्थेरो विय.

थेरो किर मूलुप्पलवापिगामं पिण्डाय पाविसि. अथस्स उपट्ठाककुलद्वारं पत्तस्स पत्तं गहेत्वा थण्डिलपीठकं निस्साय आसनं पञ्ञपेसुं. अमच्चधीतापि तंयेव पीठकं निस्साय परतोभागे नीचतरं आसनं पञ्ञापेत्वा निसीदि. एको नेवासिको भिक्खु पच्छा पिण्डाय पविट्ठो द्वारे ठत्वाव ओलोकेन्तो थेरो अमच्चधीतरा सद्धिं एकमञ्चे निसिन्नोति सल्लक्खेत्वा, ‘‘अयं पंसुकूलिको विहारेव उपसन्तूपसन्तो विय विहरति, अन्तोगामे पन उपट्ठायिकाहि सद्धिं एकमञ्चे निसीदती’’ति चिन्तेत्वा, ‘‘किं नु खो मया दुद्दिट्ठ’’न्ति पुनप्पुनं ओलोकेत्वा तथासञ्ञीव हुत्वा पक्कामि. थेरोपि भत्तकिच्चं कत्वा विहारं गन्त्वा वसनट्ठानं पविसित्वा द्वारं पिधाय निसीदि. नेवासिकोपि कतभत्तकिच्चो विहारं गन्त्वा, ‘‘तं पंसुकूलिकं निग्गण्हित्वा विहारा निक्कड्ढिस्सामी’’ति असञ्ञतनीहारेन थेरस्स वसनट्ठानं गन्त्वा परिभोगघटतो उलुङ्केन उदकं गहेत्वा महासद्दं करोन्तो पादे धोवि. थेरो, ‘‘को नु खो अयं असञ्ञतचारिको’’ति आवज्जन्तो सब्बं ञत्वा, ‘‘अयं मयि मनं पदोसेत्वा अपायूपगो मा अहोसी’’ति वेहासं अब्भुग्गन्त्वा कण्णिकामण्डलसमीपे पल्लङ्केन निसीदि. नेवासिको दुट्ठाकारेन घटिकं उक्खिपित्वा द्वारं विवरित्वा अन्तो पविट्ठो थेरं अपस्सन्तो, ‘‘हेट्ठामञ्चं पविट्ठो भविस्सती’’ति ओलोकेत्वा तत्थापि अपस्सन्तो निक्खमितुं आरभि. थेरो उक्कासि. इतरो उद्धं ओलोकेन्तो दिस्वा अधिवासेतुं असक्कोन्तो एवमाह – ‘‘पतिरूपं ते, आवुसो, पंसुकूलिक एवं आनुभावसम्पन्नस्स उपट्ठायिकाय सद्धिं एकमञ्चे निसीदितु’’न्ति. पब्बजिता नाम, भन्ते, मातुगामेन सद्धिं न एकमञ्चे निसीदन्ति, तुम्हेहि पन दुद्दिट्ठमेतन्ति. एवं खीणासवा परानुद्दयाय उपवादं रक्खन्ति.

खया रागस्साति रागस्स खयेनेव. वीतरागत्ता कामे न पटिसेवति, न पटिसङ्खाय वारेत्वाति. तञ्चेति एवं तथागतस्स किलेसप्पहानं ञत्वा तत्थ तत्थ ठितनिसिन्नकालादीसुपि चतुपरिसमज्झे अलङ्कतधम्मासने निसीदित्वापि इतिपि सत्था वीतरागो वीतदोसो वीतमोहो वन्तकिलेसो पहीनमलो अब्भा मुत्तपुण्णचन्दो विय सुपरिसुद्धोति एवं तथागतस्स किलेसप्पहाने वण्णं कथयमानं तं वीमंसकं भिक्खुं परे एवं पुच्छेय्युं चेति अत्थो.

आकाराति कारणानि. अन्वयाति अनुबुद्धियो. सङ्घे वा विहरन्तोति अप्पेकदा अपरिच्छिन्नगणनस्स भिक्खुसङ्घस्स मज्झे विहरन्तो. एको वा विहरन्तोति इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति, तेमासं पटिसल्लीयितुन्ति एवं पटिसल्लाने चेव पालिलेय्यकवनसण्डे च एकको विहरन्तो. सुगताति सुट्ठुगता सुप्पटिपन्ना कारका युत्तपयुत्ता. एवरूपापि हि एकच्चे भिक्खू अत्थि. दुग्गताति दुट्ठुगता दुप्पटिपन्ना कायदळ्हिबहुला विस्सट्ठकम्मट्ठाना. एवरूपापि एकच्चे अत्थि. गणमनुसासन्तीति गणबन्धनेन बद्धा गणारामा गणबहुलिका हुत्वा गणं परिहरन्ति. एवरूपापि एकच्चे अत्थि. तेसं पटिपक्खभूता गणतो निस्सटा विसंसट्ठा विप्पमुत्तविहारिनोपि अत्थि.

आमिसेसु सन्दिस्सन्तीति आमिसगिद्धा आमिसचक्खुका चतुपच्चयआमिसत्थमेव आहिण्डमाना आमिसेसु सन्दिस्समानकभिक्खूपि अत्थि. आमिसेन अनुपलित्ता चतूहि पच्चयेहि विनिवत्तमानसा अब्भा मुत्तचन्दसदिसा हुत्वा विहरमानापि अत्थि. नायमायस्मा तं तेन अवजानातीति अयं आयस्मा सत्था ताय ताय पटिपत्तिया तं तं पुग्गलं नावजानाति, अयं पटिपन्नो कारको, अयं गणतो निस्सटो विसंसट्ठो. अयं आमिसेन अनुपलित्तो पच्चयेहि विनिवत्तमानसो अब्भा मुत्तो चन्दिमा वियाति एवमस्स गेहसितवसेन उस्सादनापि नत्थि. अयं दुप्पटिपन्नो अकारको कायदळ्हिबहुलो विस्सट्ठकम्मट्ठानो, अयं गणबन्धनबद्धो, अयं आमिसगिद्धो लोलो आमिसचक्खुकोति एवमस्स गेहसितवसेन अपसादनापि नत्थीति अत्थो. इमिना किं कथितं होति? तथागतस्स सत्तेसु तादिभावो कथितो होति. अयञ्हि –

‘‘वधकस्स देवदत्तस्स, चोरस्सङ्गुलिमालिनो;

धनपाले राहुले च, सब्बेसं समको मुनी’’ति. (मि. प. ६.६.५);

४८९. तत्र, भिक्खवेति तेसु द्वीसु वीमंसकेसु. यो, ‘‘के पनायस्मतो आकारा’’ति पुच्छायं आगतो गण्ठिवीमंसको च, यो ‘‘अभयूपरतो अयमायस्मा’’ति आगतो मूलवीमंसको च. तेसु मूलवीमंसकेन तथागतोव उत्तरि पटिपुच्छितब्बो. सो हि पुब्बे परस्सेव कथाय निट्ठङ्गतो. परो च नाम जानित्वापि कथेय्य अजानित्वापि. एवमस्स कथा भूतापि होति अभूतापि, तस्मा परस्सेव कथाय निट्ठं अगन्त्वा ततो उत्तरि तथागतोव पटिपुच्छितब्बोति अत्थो.

ब्याकरमानोति एत्थ यस्मा तथागतस्स मिच्छाब्याकरणं नाम नत्थि, तस्मा सम्मा मिच्छाति अवत्वा ब्याकरमानोत्वेव वुत्तं. एतं पथोहमस्मि एतं गोचरोति एस मय्हं पथो एस गोचरोति अत्थो. ‘‘एतापाथो’’तिपि पाठो, तस्सत्थो मय्हं आजीवट्ठमकसीलं परिसुद्धं, स्वाहं तस्स परिसुद्धभावेन वीमंसकस्स भिक्खुनो ञाणमुखे एतापाथो, एवं आपाथं गच्छामीति वुत्तं होति. नो च तेन तम्मयोति तेनपि चाहं परिसुद्धेन सीलेन न तम्मयो, न सतण्हो, परिसुद्धसीलत्ताव नित्तण्होहमस्मीति दीपेति.

उत्तरुत्तरिं पणीतपणीतन्ति उत्तरुत्तरिं चेव पणीततरञ्च कत्वा देसेति. कण्हसुक्कसप्पटिभागन्ति कण्हं चेव सुक्कञ्च, तञ्च खो सप्पटिभागं सविपक्खं कत्वा, कण्हं पटिबाहित्वा सुक्कन्ति सुक्कं पटिबाहित्वा कण्हन्ति एवं सप्पटिभागं कत्वा कण्हसुक्कं देसेति. कण्हं देसेन्तोपि सउस्साहं सविपाकं देसेति, सुक्कं देसेन्तोपि सउस्साहं सविपाकं देसेति. अभिञ्ञाय इधेकच्चं धम्मं धम्मेसु निट्ठं गच्छतीति तस्मिं देसिते धम्मे एकच्चं पटिवेधधम्मं अभिञ्ञाय तेन पटिवेधधम्मेन देसनाधम्मे निट्ठं गच्छति. सत्थरि पसीदतीति एवं धम्मे निट्ठं गन्त्वा भिय्योसोमत्ताय सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति. तेन पन भगवता यो धम्मो अक्खातो, सोपि स्वाक्खातो भगवता धम्मो निय्यानिकत्ता. य्वास्स तं धम्मं पटिपन्नो सङ्घो, सोपि सुप्पटिपन्नो वङ्कादिदोसरहितं पटिपदं पटिपन्नत्ताति एवं धम्मे सङ्घेपि पसीदति. तञ्चेति तं एवं पसन्नं तत्थ तत्थ तिण्णं रतनानं वण्णं कथेन्तं भिक्खुं.

४९०. इमेहि आकारेहीति इमेहि सत्थुवीमंसनकारणेहि. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनपदेहि. इमेहि ब्यञ्जनेहीति इमेहि इध वुत्तेहि अक्खरेहि. सद्धा निविट्ठाति ओकप्पना पतिट्ठिता. मूलजाताति सोतापत्तिमग्गवसेन सञ्जातमूला. सोतापत्तिमग्गो हि सद्धाय मूलं नाम. आकारवतीति कारणं परियेसित्वा गहितत्ता सकारणा. दस्सनमूलिकाति सोतापत्तिमग्गमूलिका. सो हि दस्सनन्ति वुच्चति. दळ्हाति थिरा. असंहारियाति हरितुं न सक्का. समणेन वाति समितपापसमणेन वा. ब्राह्मणेन वाति बाहितपापब्राह्मणेन वा. देवेन वाति उपपत्तिदेवेन वा. मारेन वाति वसवत्तिमारेन वा, सोतापन्नस्स हि वसवत्तिमारेनापि सद्धा असंहारिया होति सूरम्बट्ठस्स विय.

सो किर सत्थु धम्मदेसनं सुत्वा सोतापन्नो हुत्वा गेहं आगतो. अथ मारो द्वत्तिंसवरलक्खणप्पटिमण्डितं बुद्धरूपं मापेत्वा तस्स घरद्वारे ठत्वा – ‘‘सत्था आगतो’’ति सासनं पहिणि. सूरो चिन्तेसि, ‘‘अहं इदानेव सत्थु सन्तिका धम्मं सुत्वा आगतो, किं नु खो भविस्सती’’ति उपसङ्कमित्वा सत्थुसञ्ञाय वन्दित्वा अट्ठासि. मारो आह – ‘‘यं ते मया, सूरम्बट्ठ, रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चन्ति कथितं, तं अनुपधारेत्वाव सहसा मया एवं वुत्तं. तस्मा त्वं रूपं निच्चं…पे… विञ्ञाणं निच्चन्ति गण्हाही’’ति. सूरो चिन्तेसि – ‘‘अट्ठानमेतं, यं बुद्धा अनुपधारेत्वा अपच्चक्खं कत्वा किञ्चि कथेय्युं, अद्धा अयं मय्हं विबाधनत्थं मारो आगतो’’ति. ततो नं त्वं मारोति आह. सो मुसावादं कातुं नासक्खि, आम मारोस्मीति पटिजानि. कस्मा आगतोसीति वुत्ते तव सद्धाचालनत्थन्ति आह. कण्ह पापिम, त्वं ताव एकको तिट्ठ, तादिसानं मारानं सतम्पि सहस्सम्पि मम सद्धं चालेतुं असमत्थं, मग्गेन आगता सद्धा नाम सिलापथवियं पतिट्ठितसिनेरु विय अचला होति, किं त्वं एत्थाति अच्छरं पहरि. सो ठातुं असक्कोन्तो तत्थेवन्तरधायि. ब्रह्मुना वाति ब्रह्मकायिकादीसु अञ्ञतरब्रह्मुना वा. केनचि वा लोकस्मिन्ति एते समणादयो ठपेत्वा अञ्ञेनपि केनचि वा लोकस्मिं हरितुं न सक्का. धम्मसमन्नेसनाति सभावसमन्नेसना. धम्मतासुसमन्निट्ठोति धम्मताय सुसमन्निट्ठो, सभावेनेव सुट्ठु समन्नेसितो होतीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

वीमंसकसुत्तवण्णना निट्ठिता.

८. कोसम्बियसुत्तवण्णना

४९१. एवं मे सुतन्ति कोसम्बियसुत्तं. तत्थ कोसम्बियन्ति एवंनामके नगरे. तस्स किर नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्खं अगमासि. कुसम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्तातिपि एके. घोसितारामेति घोसितसेट्ठिना कारिते आरामे.

पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो केदारपरिच्छिन्नं सुभिक्खं रट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामकं पविसिंसु, गोपालकानञ्च तदा पहतपायसो पटियत्तो होति, ततो पायसं लभित्वा भुञ्जिंसु. अथ सो पुरिसो पहूतपायसं भुञ्जित्वा जिरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिम्हि पटिसन्धिं गहेत्वा कुक्कुरो जातो. सो गोपालकस्स पियो अहोसि मनापो, गोपालको च पच्चेकबुद्धं उपट्ठासि. पच्चेकबुद्धोपि भत्तकिच्चावसाने कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति.

सो गोपालके असन्निहिते भत्तवेलाय सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रस्स घोसकदेवपुत्तोत्वेव नामं अहोसि. सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ सो अत्तनो पुत्ते जाते सत्तक्खत्तुं मारापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितुअच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि पावारिकसेट्ठीति द्वे सेट्ठिनो सन्ति. इमेहि सद्धिं तयो अहेसुं.

तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थाय मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकमहाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं – ‘‘यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा भोजनीयं वा ददेय्या’’ति. देवता इसीनं अज्झासयं विदित्वा इमेसं सङ्गहं करिस्सामीति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि – ‘‘देवताय अम्हाकं परिभोगउदकं दिन्नं, इदं पन अगामकं महाअरञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्या’’ति. देवता इसीनं उपसंकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि. इसयो चिन्तयिंसु – ‘‘देवताय अम्हाकं परिभोगउदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स, सचे नो अत्तानं दस्सेय्या’’ति.

देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. ते आहंसु – ‘‘देवते, महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासी’’ति? भन्ते, नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढउपोसथकम्मं निस्साय हि देवताय सा सम्पत्ति लद्धा.

अनाथपिण्डिकस्स किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभनमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारिका दासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि, कम्मकारो आह – ‘‘अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एत’’न्ति? तस्स सा आचिक्खि – ‘‘अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासी’’ति. एवं अम्माति? आम सामीति. इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति न होतीति महासेट्ठिं पुच्छ अम्माति? ताय गन्त्वा पुच्छितो महासेट्ठि आह – ‘‘सकलउपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होतू’’ति. कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गन्त्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढउपोसथकम्मनिस्सन्देन महावट्टनिअटवियं निग्रोधरुक्खे देवपुत्तो हुत्वा निब्बत्ति. सो तं पवत्तिं इसीनं आरोचेसि.

इसयो तुम्हेहि मयं बुद्धो, धम्मो, सङ्घोति असुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धोति? आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति? सावत्थिं निस्साय जेतवने, भन्तेति. इसयो तिट्ठथ ताव तुम्हे मयं सत्थारं पस्सिस्सामाति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बिनगरं सम्पापुणिंसु. महासेट्ठिनो, ‘‘इसयो आगता’’ति पच्चुग्गमनं कत्वा, ‘‘स्वे अम्हाकं भिक्खं गण्हथ, भन्ते’’ति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो भुञ्जित्वाव गच्छामाति आपुच्छिंसु. तुम्हे, भन्ते, अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ. इमस्मिं पन वारे हिय्यो आगन्त्वा अज्जेव गच्छामाति वदथ, किमिदन्ति? आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो विदितुं, तेन मयं तुरिता गच्छामाति. तेन हि, भन्ते, मयम्पि गच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामाति निक्खमित्वा एकस्मिं ठाने द्वेपि दिवसानि अवसित्वा तुरितगमनेनेव सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. सत्थु मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.

तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुन्नदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायकानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु. पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा, ‘‘अम्हाकं जनपदं आगमनाय पटिञ्ञं देथा’’ति पादमूले निपज्जिंसु. भगवा, ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति आह. एत्तावता पटिञ्ञा दिन्ना नाम होतीति गहपतयो सल्लक्खेत्वा दिन्ना नो भगवता पटिञ्ञाति दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने ठाने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा, ‘‘लोके बुद्धो उप्पन्नो’’ति कथयिंसु. तयोपि जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो वसनत्थाय विहारे कारापयिंसु. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनो नाम अहोसि. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं – ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.

भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता. हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता. विरुद्धभूतं वादन्ति विवादं, तं आपन्नाति विवादापन्ना. मुखसत्तीहीति वाचासत्तीहि. वितुदन्ताति विज्झन्ता. ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपेन्तीति ते अत्थञ्च कारणञ्च दस्सेत्वा नेव अञ्ञमञ्ञं जानापेन्ति. सचेपि सञ्ञापेतुं आरभन्ति, तथापि सञ्ञत्तिं न उपेन्ति, जानितुं न इच्छन्तीति अत्थो. निज्झत्तियापि एसेव नयो. एत्थ च निज्झत्तीति सञ्ञत्तिवेवचनमेवेतं. कस्मा पनेते भण्डनजाता अहेसुन्ति? अप्पमत्तकेन कारणेन.

द्वे किर भिक्खू एकस्मिं आवासे वसन्ति विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको भिक्खु एकदिवसं वच्चकुटिं पविट्ठो आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. विनयधरो पच्छा पविट्ठो तं उदकं दिस्वा निक्खमित्वा तं भिक्खुं पुच्छि, आवुसो, तया इदं उदकं ठपितन्ति? आम, आवुसोति. त्वमेत्थ आपत्तिभावं न जानासीति? आम न जानामीति. होति, आवुसो, एत्थ आपत्तीति. सचे होति देसेस्सामीति. सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि ते आपत्तीति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि.

विनयधरो अत्तनो निस्सितकानं, ‘‘अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा – ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे ‘अनापत्ती’ति वत्वा इदानि ‘आपत्ती’ति वदति, मुसावादी एसो’’ति. ते गन्त्वा, ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु, तं सन्धायेतं वुत्तं.

भगवन्तं एतदवोचाति एतं, ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता’’तिआदिवचनं अवोच. तञ्च खो नेव पियकम्यताय न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय. सामग्गिकारको किरेस भिक्खु, तस्मास्स एतदहोसि – ‘‘यथा इमे भिक्खू विवादं आरद्धा, न सक्का मया, नापि अञ्ञेन भिक्खुना समग्गा कातुं, अप्पेव नाम सदेवके लोके अप्पटिपुग्गलो भगवा सयं वा गन्त्वा, अत्तनो वा सन्तिकं पक्कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या’’ति अत्थकामताय हितकामताय गन्त्वा अवोच.

४९२. छयिमे, भिक्खवे, धम्मा सारणीयाति हेट्ठा कलहभण्डनवसेन देसना आरद्धा. इमस्मिं ठाने छ सारणीया धम्मा आगताति एवमिदं कोसम्बियसुत्तं यथानुसन्धिनाव गतं होति. तत्थ सारणीयाति सरितब्बयुत्ता अद्धाने अतिक्कन्तेपि न पमुस्सितब्बा. यो ते धम्मे पूरेति, तं सब्रह्मचारीनं पियं करोन्तीति पियकरणा. गरुं करोन्तीति गरुकरणा. सङ्गहायाति सङ्गहणत्थाय. अविवादायाति अविवादनत्थाय. सामग्गियाति समग्गभावत्थाय. एकीभावायाति एकीभावत्थाय निन्नानाकरणाय. संवत्तन्तीति भवन्ति. मेत्तं कायकम्मन्ति मेत्तचित्तेन कत्तब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि भिक्खूनं वसेन आगतानि, गिहीसुपि लब्भन्तियेव. भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं पत्तपटिग्गहणं आसनपञ्ञापनं अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम.

भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापदं, कम्मट्ठानकथनं धम्मदेसना तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनञ्च, ‘‘चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, पदीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेत्वा छन्दजाता उस्साहजाता वेय्यावच्चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम.

भिक्खूनं पातोव उट्ठाय सरीरपटिजग्गनं चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा, ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम. गिहीनं ‘‘अय्या सुखी होन्तु, अवेरा अब्यापज्झा’’ति चिन्तनं मेत्तं मनोकम्मं नाम.

आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावूपगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनवन्दनबीजनदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्तं पन परिपुच्छन्तस्स, कुहिं अम्हाकं देवत्थेरो, अम्हाकं तिस्सत्थेरो कदा नु खो आगमिस्सतीति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा सुप्पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. देवत्थेरो, तिस्सत्थेरो अरोगो होतु अप्पाबाधोति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.

लाभाति चीवरादयो लद्धपच्चया. धम्मिकाति कुहनादिभेदं मिच्छाजीवं वज्जेत्वा धम्मेन समेन भिक्खाचरियवत्तेन उप्पन्ना. अन्तमसो पत्तपरियापन्नमत्तम्पीति पच्छिमकोटिया पत्ते परियापन्नं पत्तस्स अन्तोगतं द्वत्तिकटच्छुभिक्खामत्तम्पि. अप्पटिविभत्तभोगीति एत्थ द्वे पटिविभत्तानि नाम आमिसपटिविभत्तं पुग्गलपटिविभत्तञ्च. तत्थ, ‘‘एत्तकं दस्सामि, एत्तकं न दस्सामी’’ति एवं चित्तेन विभजनं आमिसपटिविभत्तं नाम. ‘‘असुकस्स दस्सामि, असुकस्स न दस्सामी’’ति एवं चित्तेन विभजनं पन पुग्गलपटिविभत्तं नाम. तदुभयम्पि अकत्वा यो अप्पटिविभत्तं भुञ्जति, अयं अप्पटिविभत्तभोगी नाम.

सीलवन्तेहि सब्रह्मचारीहि साधारणभोगीति एत्थ साधारणभोगिनो इदं लक्खणं, यं यं पणीतं लब्भति, तं तं नेव लाभेन लाभं जिगीसनामुखेन गिहीनं देति, न अत्तना परिभुञ्जति; पटिग्गण्हन्तोव सङ्घेन साधारणं होतूति गहेत्वा गण्डिं पहरित्वा परिभुञ्जितब्बं सङ्घसन्तकं विय पस्सति. इदं पन सारणीयधम्मं को पूरेति, को न पूरेतीति? दुस्सीलो ताव न पूरेति. न हि तस्स सन्तकं सीलवन्ता गण्हन्ति. परिसुद्धसीलो पन वत्तं अखण्डेन्तो पूरेति.

तत्रिदं वत्तं – यो हि ओदिस्सकं कत्वा मातु वा पितु वा आचरियुपज्झायादीनं वा देति, सो दातब्बं देति, सारणीयधम्मो पनस्स न होति, पलिबोधजग्गनं नाम होति. सारणीयधम्मो हि मुत्तपलिबोधस्सेव वट्टति, तेन पन ओदिस्सकं देन्तेन गिलानगिलानुपट्ठाकआगन्तुकगमिकानञ्चेव नवपब्बजितस्स च सङ्घाटिपत्तग्गहणं अजानन्तस्स दातब्बं. एतेसं दत्वा अवसेसं थेरासनतो पट्ठाय थोकं थोकं अदत्वा यो यत्तकं गण्हाति, तस्स तत्तकं दातब्बं. अवसिट्ठे असति पुन पिण्डाय चरित्वा थेरासनतो पट्ठाय यं यं पणीतं, तं तं दत्वा सेसं परिभुञ्जितब्बं, ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति.

अयं पन सारणीयधम्मो सुसिक्खिताय परिसाय सुपूरो होति, नो असिक्खिताय परिसाय. सुसिक्खिताय हि परिसाय यो अञ्ञतो लभति, सो न गण्हाति, अञ्ञतो अलभन्तोपि पमाणयुत्तमेव गण्हाति, न अतिरेकं. अयञ्च पन सारणीयधम्मो एवं पुनप्पुनं पिण्डाय चरित्वा लद्धं लद्धं देन्तस्सापि द्वादसहि वस्सेहि पूरति, न ततो ओरं. सचे हि द्वादसमेपि वस्से सारणीयधम्मपूरको पिण्डपातपूरं पत्तं आसनसालायं ठपेत्वा नहायितुं गच्छति, सङ्घत्थेरो च कस्सेसो पत्तोति? सारणीयधम्मपूरकस्साति वुत्ते – ‘‘आहरथ न’’न्ति सब्बं पिण्डपातं विचारेत्वा भुञ्जित्वा च रित्तपत्तं ठपेति. अथ सो भिक्खु रित्तपत्तं दिस्वा, ‘‘मय्हं असेसेत्वाव परिभुञ्जिंसू’’ति दोमनस्सं उप्पादेति, सारणीयधम्मो भिज्जति, पुन द्वादस वस्सानि पूरेतब्बो होति, तित्थियपरिवाससदिसो हेस. सकिं खण्डे जाते पुन पूरेतब्बोव. यो पन, ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे पत्तगतं अनापुच्छाव सब्रह्मचारी परिभुञ्जन्ती’’ति सोमनस्सं जनेति, तस्स पुण्णो नाम होति.

एवं पूरितसारणीयधम्मस्स पन नेव इस्सा, न मच्छरियं होति, सो मनुस्सानं पियो होति, सुलभपच्चयो; पत्तगतमस्स दीयमानम्पि न खीयति, भाजनीयभण्डट्ठाने अग्गभण्डं लभति, भये वा छातके वा सम्पत्ते देवता उस्सुक्कं आपज्जन्ति.

तत्रिमानि वत्थूनि – लेणगिरिवासी तिस्सत्थेरो किर महागिरिगामं उपनिस्साय वसति. पञ्ञास महाथेरा नागदीपं चेतियवन्दनत्थाय गच्छन्ता गिरिगामे पिण्डाय चरित्वा किञ्चि अलद्धा निक्खमिंसु. थेरो पविसन्तो ते दिस्वा पुच्छि – ‘‘लद्धं, भन्ते’’ति? विचरिम्हा, आवुसोति. सो अलद्धभावं ञत्वा आह – ‘‘यावाहं, भन्ते, आगच्छामि, ताव इधेव होथा’’ति. मयं, आवुसो, पञ्ञास जना पत्ततेमनमत्तम्पि न लभिम्हाति. नेवासिका नाम, भन्ते, पटिबला होन्ति, अलभन्तापि भिक्खाचारमग्गसभावं जानन्तीति. थेरा आगमिंसु. थेरो गामं पाविसि. धुरगेहेयेव महाउपासिका खीरभत्तं सज्जेत्वा थेरं ओलोकयमाना ठिता थेरस्स द्वारं सम्पत्तस्सेव पत्तं पूरेत्वा अदासि. सो तं आदाय थेरानं सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते’’ति सङ्घत्थेरमाह. थेरो, ‘‘अम्हेहि एत्तकेहि किञ्चि न लद्धं, अयं सीघमेव गहेत्वा आगतो, किं नु खो’’ति सेसानं मुखं ओलोकेसि. थेरो ओलोकनाकारेनेव ञत्वा – ‘‘धम्मेन समेन लद्धपिण्डपातो, निक्कुक्कुच्चा गण्हथ भन्ते’’तिआदितो पट्ठाय सब्बेसं यावदत्थं दत्वा अत्तनापि यावदत्थं भुञ्जि.

अथ नं भत्तकिच्चावसाने थेरा पुच्छिंसु – ‘‘कदा, आवुसो, लोकुत्तरधम्मं पटिविज्झी’’ति? नत्थि मे, भन्ते, लोकुत्तरधम्मोति. झानलाभीसि, आवुसोति? एतम्पि मे, भन्ते, नत्थीति. ननु, आवुसो, पाटिहारियन्ति? सारणीयधम्मो मे, भन्ते, पूरितो, तस्स मे धम्मस्स पूरितकालतो पट्ठाय सचेपि भिक्खुसतसहस्सं होति, पत्तगतं न खीयतीति. साधु साधु, सप्पुरिस, अनुच्छविकमिदं तुय्हन्ति. इदं ताव पत्तगतं न खीयतीति एत्थ वत्थु.

अयमेव पन थेरो चेतियपब्बते गिरिभण्डमहापूजाय दानट्ठानं गन्त्वा, ‘‘इमस्मिं ठाने किं वरभण्ड’’न्ति पुच्छति. द्वे साटका, भन्तेति. एते मय्हं पापुणिस्सन्तीति. तं सुत्वा अमच्चो रञ्ञो आरोचेसि – ‘‘एको दहरो एवं वदती’’ति. ‘‘दहरस्सेवं चित्तं, महाथेरानं पन सुखुमसाटका वट्टन्ती’’ति वत्वा, ‘‘महाथेरानं दस्सामी’’ति ठपेसि. तस्स भिक्खुसङ्घे पटिपाटिया ठिते देन्तस्स मत्थके ठपितापि ते साटका हत्थं नारोहन्ति, अञ्ञेव आरोहन्ति. दहरस्स दानकाले पन हत्थं आरुळ्हा. सो तस्स हत्थे ठपेत्वा अमच्चस्स मुखं ओलोकेत्वा दहरं निसीदापेत्वा दानं दत्वा सङ्घं विस्सज्जेत्वा दहरस्स सन्तिके निसीदित्वा, ‘‘कदा, भन्ते, इमं धम्मं पटिविज्झित्था’’ति आह. सो परियायेनपि असन्तं अवदन्तो, ‘‘नत्थि मय्हं, महाराज, लोकुत्तरधम्मो’’ति आह. ननु, भन्ते, पुब्बेव अवचुत्थाति? आम, महाराज, सारणीयधम्मपूरको अहं, तस्स मे धम्मस्स पूरितकालतो पट्ठाय भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति. साधु साधु, भन्ते, अनुच्छविकमिदं तुम्हाकन्ति वन्दित्वा पक्कामि. इदं भाजनीयभण्डट्ठाने अग्गभण्डं पापुणातीति एत्थ वत्थु.

ब्राह्मणतिस्सभये पन भातरगामवासिनो नागत्थेरिया अनारोचेत्वाव पलायिंसु. थेरी पच्चूसकाले, ‘‘अतिविय अप्पनिग्घोसो गामो, उपधारेथ तावा’’ति दहरभिक्खुनियो आह. ता गन्त्वा सब्बेसं गतभावं ञत्वा आगम्म थेरिया आरोचेसुं. सा सुत्वा, ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्थ, अत्तनो उद्देसपरिपुच्छायोनिसोमनसिकारेसुयेव योगं करोथा’’ति वत्वा भिक्खाचारवेलाय पारुपित्वा अत्तद्वादसमा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. रुक्खे अधिवत्था देवता द्वादसन्नम्पि भिक्खुनीनं पिण्डपातं दत्वा, ‘‘अय्ये, अञ्ञत्थ मा गच्छथ, निच्चं इधेव एथा’’ति आह. थेरिया पन कनिट्ठभाता नागत्थेरो नाम अत्थि. सो, ‘‘महन्तं भयं, न सक्का इध यापेतुं, परतीरं गमिस्सामाति अत्तद्वादसमोव अत्तनो वसनट्ठाना निक्खन्तो थेरिं दिस्वा गमिस्सामी’’ति भातरगामं आगतो. थेरी, ‘‘थेरा आगता’’ति सुत्वा तेसं सन्तिकं गन्त्वा, किं अय्याति पुच्छि. सो तं पवत्तिं आचिक्खि. सा, ‘‘अज्ज एकदिवसं विहारेयेव वसित्वा स्वेव गमिस्सथा’’ति आह. थेरा विहारं अगमंसु.

थेरी पुनदिवसे रुक्खमूले पिण्डाय चरित्वा थेरं उपसङ्कमित्वा, ‘‘इमं पिण्डपातं परिभुञ्जथा’’ति आह. थेरो, ‘‘वट्टिस्सति थेरी’’ति वत्वा तुण्ही अट्ठासि. धम्मिको ताता पिण्डपातो कुक्कुच्चं अकत्वा परिभुञ्जथाति. वट्टिस्सति थेरीति. सा पत्तं गहेत्वा आकासे खिपि, पत्तो आकासे अट्ठासि. थेरो, ‘‘सत्ततालमत्ते ठितम्पि भिक्खुनीभत्तमेव, थेरीति वत्वा भयं नाम सब्बकालं न होति, भये वूपसन्ते अरियवंसं कथयमानो, ‘भो पिण्डपातिक भिक्खुनीभत्तं भुञ्जित्वा वीतिनामयित्था’ति चित्तेन अनुवदियमानो सन्थम्भेतुं न सक्खिस्सामि, अप्पमत्ता होथ थेरियो’’ति मग्गं आरुहि.

रुक्खदेवतापि, ‘‘सचे थेरो थेरिया हत्थतो पिण्डपातं परिभुञ्जिस्सति, न नं निवत्तेस्सामि, सचे पन न परिभुञ्जिस्सति, निवत्तेस्सामी’’ति चिन्तयमाना ठत्वा थेरस्स गमनं दिस्वा रुक्खा ओरुय्ह पत्तं, भन्ते, देथाति पत्तं गहेत्वा थेरं रुक्खमूलंयेव आनेत्वा आसनं पञ्ञापेत्वा पिण्डपातं दत्वा कतभत्तकिच्चं पटिञ्ञं कारेत्वा द्वादस भिक्खुनियो, द्वादस च भिक्खू सत्त वस्सानि उपट्ठहि. इदं देवता उस्सुक्कं आपज्जन्तीति एत्थ वत्थु, तत्र हि थेरी सारणीयधम्मपूरिका अहोसि.

अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पन पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरवण्णा गावी विय सबलं नाम होति. यस्स पन अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागबिन्दुचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणतो भुजिस्सानि. बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि अपरामट्ठत्ता, ‘‘इदं नाम त्वं आपन्नपुब्बो’’ति केनचि परामट्ठुं असक्कुणेय्यत्ता च अपरामट्ठानि. उपचारसमाधिं वा अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगतो विहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति. सोतापन्नादीनञ्हि सीलं समुद्दन्तरेपि देवलोकेपि वसन्तानं अञ्ञेसं सोतापन्नादीनं सीलेन समानमेव होति, नत्थि मग्गसीले नानत्तं, तं सन्धायेतं वुत्तं.

यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति. दुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगतोति समानदिट्ठिभावं उपगतो हुत्वा विहरति. अग्गन्ति जेट्ठकं. सब्बगोपानसियो सङ्गण्हातीति सङ्गाहिकं. सब्बगोपानसीनं सङ्घाटं करोतीति सङ्घाटनिकं. सङ्घाटनियन्ति अत्थो. यदिदं कूटन्ति यमेतं कूटागारकण्णिकासङ्खातं कूटं नाम. पञ्चभूमिकादिपासादा हि कूटबद्धाव तिट्ठन्ति. यस्मिं पतिते मत्तिकं आदिं कत्वा सब्बे पतन्ति. तस्मा एवमाह. एवमेव खोति यथा कूटं कूटागारस्स, एवं इमेसम्पि सारणीयधम्मानं या अयं अरिया दिट्ठि, सा अग्गा च सङ्गाहिका च सङ्घाटनिया चाति दट्ठब्बा.

४९३. कथञ्च, भिक्खवे, यायं दिट्ठीति एत्थ, भिक्खवे, यायं सोतापत्तिमग्गदिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयायाति वुत्ता, सा कथं केन कारणेन निय्यातीति अत्थो. परियुट्ठितचित्तोव होतीति एत्तावतापि परियुट्ठितचित्तोयेव नाम होतीति अत्थो. एस नयो सब्बत्थ. सुप्पणिहितं मे मानसन्ति मय्हं चित्तं सुट्ठु ठपितं. सच्चानं बोधायाति चतुन्नं सच्चानं बोधत्थाय. अरियन्तिआदीसु तं ञाणं यस्मा अरियानं होति, न पुथुज्जनानं, तस्मा अरियन्ति वुत्तं. येसं पन लोकुत्तरधम्मोपि अत्थि, तेसंयेव होति, न अञ्ञेसं, तस्मा लोकुत्तरन्ति वुत्तं. पुथुज्जनानं पन अभावतो असाधारणं पुथुज्जनेहीति वुत्तं. एस नयो सब्बवारेसु.

४९४. लभामि पच्चत्तं समथन्ति अत्तनो चित्ते समथं लभामीति अत्थो. निब्बुतियम्पि एसेव नयो. एत्थ च समथोति एकग्गता. निब्बुतीति किलेसवूपसमो.

४९५. तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया.

४९६. धम्मतायाति सभावेन. धम्मता एसाति सभावो एस. वुट्ठानं पञ्ञायतीति सङ्घकम्मवसेन वा देसनाय वा वुट्ठानं दिस्सति. अरियसावको हि आपत्तिं आपज्जन्तो गरुकापत्तीसु कुटिकारसदिसं, लहुकापत्तीसु सहसेय्यादिसदिसं अचित्तकापत्तिंयेव आपज्जति, तम्पि असञ्चिच्च, नो सञ्चिच्च, आपन्नं न पटिच्छादेति. तस्मा अथ खो नं खिप्पमेवातिआदिमाह. दहरोति तरुणो. कुमारोति न महल्लको. मन्दोति चक्खुसोतादीनं मन्दताय मन्दो. उत्तानसेय्यकोति अतिदहरताय उत्तानसेय्यको, दक्खिणेन वा वामेन वा पस्सेन सयितुं न सक्कोतीति अत्थो. अङ्गारं अक्कमित्वाति इतो चितो च पसारितेन हत्थेन वा पादेन वा फुसित्वा. एवं फुसन्तानं पन मनुस्सानं न सीघं हत्थो झायति, तथा हि एकच्चे हत्थेन अङ्गारं गहेत्वा परिवत्तमाना दूरम्पि गच्छन्ति. दहरस्स पन हत्थपादा सुखुमाला होन्ति, सो फुट्ठमत्तेनेव दय्हमानो चिरीति सद्दं करोन्तो खिप्पं पटिसंहरति, तस्मा इध दहरोव दस्सितो. महल्लको च दय्हन्तोपि अधिवासेति, अयं पन अधिवासेतुं न सक्कोति. तस्मापि दहरोव दस्सितो. देसेतीति आपत्तिपटिग्गाहके सभागपुग्गले सति एकं दिवसं वा रत्तिं वा अनधिवासेत्वा रत्तिं चतुरङ्गेपि तमे सभागभिक्खुनो वसनट्ठानं गन्त्वा देसेतियेव.

४९७. उच्चावचानीति उच्चनीचानि. किं करणीयानीति किं करोमीति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मं नाम चीवरस्स करणं रजनं चेतिये सुधाकम्मं उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं, अथ वा चेतिये सुधाकम्मादि उच्चकम्मं नाम. तत्थेव कसावपचनउदकानयनकुच्छकरण निय्यासबन्धनादि अवचकम्मं नाम. उस्सुक्कं आपन्नो होतीति उस्सुक्कभावं कत्तब्बतं पटिपन्नो होति. तिब्बापेक्खो होतीति बहलपत्थनो होति. थम्बञ्च आलुम्पतीति तिणञ्च आलुम्पमाना खादति. वच्छकञ्च अपचिनातीति वच्छकञ्च अपलोकेति. तरुणवच्छा हि गावी अरञ्ञे एकतो आगतं वच्छकं एकस्मिं ठाने निपन्नं पहाय दूरं न गच्छति, वच्छकस्स आसन्नट्ठाने चरमाना तिणं आलुम्पित्वा गीवं उक्खिपित्वा एकन्तं वच्छकमेव च विलोकेति, एवमेव सोतापन्नो उच्चावचानि किं करणीयानि करोन्तो तन्निन्नो होति, असिथिलपूरको तिब्बच्छन्दो बहलपत्थनो हुत्वाव करोति.

तत्रिदं वत्थु – महाचेतिये किर सुधाकम्मे करियमाने एको अरियसावको एकेन हत्थेन सुधाभाजनं, एकेन कुच्छं गहेत्वा सुधाकम्मं करिस्सामीति चेतियङ्गणं आरुळ्हो. एको कायदळ्हिबहुलो भिक्खु गन्त्वा थेरस्स सन्तिके अट्ठासि. थेरो अञ्ञस्मिं सति पपञ्चो होतीति तस्मा ठाना अञ्ञं ठानं गतो. सोपि भिक्खु तत्थेव अगमासि. थेरो पुन अञ्ञं ठानन्ति एवं कतिपयट्ठाने आगतं, – ‘‘सप्पुरिस महन्तं चेतियङ्गणं किं अञ्ञस्मिं ठाने ओकासं न लभथा’’ति आह. न इतरो पक्कामीति.

४९८. बलताय समन्नागतोति बलेन समन्नागतो. अट्ठिं कत्वाति अत्थिकभावं कत्वा, अत्थिको हुत्वाति अत्थो. मनसिकत्वाति मनस्मिं करित्वा. सब्बचेतसा समन्नाहरित्वाति अप्पमत्तकम्पि विक्खेपं अकरोन्तो सकलचित्तेन समन्नाहरित्वा. ओहितसोतोति ठपितसोतो. अरियसावका हि पियधम्मस्सवना होन्ति, धम्मस्सवनग्गं गन्त्वा निद्दायमाना वा येन केनचि सद्धिं सल्लपमाना वा विक्खित्तचित्ता वा न निसीदन्ति, अथ खो अमतं परिभुञ्जन्ता विय अतित्ताव होन्ति धम्मस्सवने, अथ अरुणं उग्गच्छति. तस्मा एवमाह.

५००. धम्मता सुसमन्निट्ठा होतीति सभावो सुट्ठु समन्नेसितो होति. सोतापत्तिफलसच्छिकिरियायाति करणवचनं, सोतापत्तिफलसच्छिकतञाणेनाति अत्थो. एवं सत्तङ्गसमन्नागतोति एवं इमेहि सत्तहि महापच्चवेक्खणञाणेहि समन्नागतो. अयं ताव आचरियानं समानकथा. लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थि.

वितण्डवादी पन एकचित्तक्खणिको नाम मग्गो नत्थि, ‘‘एवं भावेय्य सत्त वस्सानी’’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होन्ति. किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्तीति वदति. सो सुत्तं आहराति वत्तब्बो, अद्धा अञ्ञं सुत्तं अपस्सन्तो, ‘‘इदमस्स पठमं ञाणं अधिगतं होति, इदमस्स दुतियं ञाणं…पे… इदमस्स सत्तमं ञाणं अधिगतं होती’’ति इममेव आहरित्वा दस्सेस्सति. ततो वत्तब्बो किं पनिदं सुत्तं नेय्यत्थं नीतत्थन्ति. ततो वक्खति – ‘‘नीतत्थत्थं, यथासुत्तं तथेव अत्थो’’ति. सो वत्तब्बो – ‘‘धम्मता सुसमन्निट्ठा होति सोतापत्तिफलसच्छिकिरियायाति एत्थ को अत्थो’’ति? अद्धा सोतापत्तिफलसच्छिकिरियायत्थोति वक्खति. ततो पुच्छितब्बो, ‘‘मग्गसमङ्गी फलं सच्छिकरोति, फलसमङ्गी’’ति. जानन्तो, ‘‘फलसमङ्गी सच्छिकरोती’’ति वक्खति. ततो वत्तब्बो, – ‘‘एवं सत्तङ्गसमन्नागतो खो, भिक्खवे, अरियसावको सोतापत्तिफलसमन्नागतो होतीति इध मग्गं अभावेत्वा मण्डूको विय उप्पतित्वा अरियसावको फलमेव गण्हिस्सति. मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियसन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होती’’ति. ‘‘इमानि सत्त ञाणानि अरियसावकस्स पच्चवेक्खणञाणानेव, लोकुत्तरमग्गो बहुचित्तक्खणिको नाम नत्थि, एकचित्तक्खणिकोयेवा’’ति सञ्ञापेतब्बो. सचे सञ्जानाति सञ्जानातु. नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

कोसम्बियसुत्तवण्णना निट्ठिता.

९. ब्रह्मनिमन्तनिकसुत्तवण्णना

५०१. एवं मे सुतन्ति ब्रह्मनिमन्तनिकसुत्तं. तत्थ पापकं दिट्ठिगतन्ति लामका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं ‘‘निच्च’’न्ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदञ्हि न जायतीतिआदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको वा उपपज्जनको वा नत्थीति सन्धाय वदति. इतो च पनञ्ञन्ति इतो सह कायका ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गा चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम.

५०२. अथ खो, भिक्खवे, मारो पापिमाति मारो कथं भगवन्तं अद्दस? सो किर अत्तनो भवने निसीदित्वा कालेन कालं सत्थारं आवज्जेति – ‘‘अज्ज समणो गोतमो कतरस्मिं गामे वा निगमे वा वसती’’ति. इमस्मिं पन काले आवज्जन्तो, ‘‘उक्कट्ठं निस्साय सुभगवने विहरती’’ति ञत्वा, ‘‘कत्थ नु खो गतो’’ति ओलोकेन्तो ब्रह्मलोकं गच्छन्तं दिस्वा, ‘‘समणो गोतमो ब्रह्मलोकं गच्छति, याव तत्थ धम्मकथं कथेत्वा ब्रह्मगणं मम विसया नातिक्कमेति, ताव गन्त्वा धम्मदेसनायं विछन्दं करिस्सामी’’ति सत्थु पदानुपदिको गन्त्वा ब्रह्मगणस्स अन्तरे अदिस्समानेन कायेन अट्ठासि. सो, ‘‘सत्थारा बकब्रह्मा अपसादितो’’ति ञत्वा ब्रह्मुनो उपत्थम्भो हुत्वा अट्ठासि. तेन वुत्तं – ‘‘अथ खो, भिक्खवे, मारो पापिमा’’ति.

ब्रह्मपारिसज्जं अन्वाविसित्वाति एकस्स ब्रह्मपारिसज्जस्स सरीरं पविसित्वा. महाब्रह्मानं पन ब्रह्मपुरोहितानं वा अन्वाविसितुं न सक्कोति. मेतमासदोति मा एतं अपसादयित्थ. अभिभूति अभिभवित्वा ठितो जेट्ठको. अनभिभूतोति अञ्ञेहि अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनवसेन दसो, सब्बं पस्सतीति दीपेति. वसवत्तीति सब्बजनं वसे वत्तेति. इस्सरोति लोके इस्सरो. कत्ता निम्माताति लोकस्स कत्ता च निम्माता च, पथवीहिमवन्तसिनेरुचक्कवाळमहासमुद्दचन्दिमसूरिया च इमिना निम्मिताति दीपेति.

सेट्ठो सजिताति अयं लोकस्स उत्तमो च सजिता च. ‘‘त्वं खत्तियो नाम होहि, त्वं ब्राह्मणो नाम, वेस्सो नाम, सुद्दो नाम, गहट्ठो नाम, पब्बजितो नाम, अन्तमसो ओट्ठो होहि, गोणो होही’’ति एवं सत्तानं विसज्जेता अयन्ति दस्सेति. वसी पिता भूतभब्यानन्ति अयं चिण्णवसिताय वसी, अयं पिता भूतानञ्च भब्यानञ्चाति वदति. तत्थ अण्डजजलाबुजा सत्ता अन्तोअण्डकोसे चेव अन्तोवत्थिम्हि च भब्या नाम, बहि निक्खन्तकालतो पट्ठाय भूता. संसेदजा पठमचित्तक्खणे भब्या, दुतियतो पट्ठाय भूता. ओपपातिका पठमइरियापथे भब्या, दुतियतो पट्ठाय भूताति वेदितब्बा. ते सब्बेपि एतस्स पुत्ताति सञ्ञाय, ‘‘पिता भूतभब्यान’’न्ति आह.

पथवीगरहकाति यथा त्वं एतरहि, ‘‘अनिच्चा दुक्खा अनत्ता’’ति पथविं गरहसि जिगुच्छसि, एवं तेपि पथवीगरहका अहेसुं, न केवलं त्वंयेवाति दीपेति. आपगरहकातिआदीसुपि एसेव नयो. हीने काये पतिट्ठिताति चतूसु अपायेसु निब्बत्ता. पथवीपसंसकाति यथा त्वं गरहसि, एवं अगरहित्वा, ‘‘निच्चा धुवा सस्सता अच्छेज्जा अभेज्जा अक्खया’’ति एवं पथवीपसंसका पथविया वण्णवादिनो अहेसुन्ति वदति. पथवाभिनन्दिनोति तण्हादिट्ठिवसेन पथविया अभिनन्दिनो. सेसेसुपि एसेव नयो. पणीते काये पतिट्ठिताति ब्रह्मलोके निब्बत्ता. तं ताहन्ति तेन कारणेन तं अहं. इङ्घाति चोदनत्थे निपातो. उपातिवत्तित्थोति अतिक्कमित्थ. ‘‘उपातिवत्तितो’’तिपि पाठो, अयमेवत्थो. दण्डेन पटिप्पणामेय्याति चतुहत्थेन मुग्गरदण्डेन पोथेत्वा पलापेय्य. नरकपपातेति सतपोरिसे महासोब्भे. विराधेय्याति हत्थेन गहणयुत्ते वा पादेन पतिट्ठानयुत्ते वा ठाने गहणपतिट्ठानानि कातुं न सक्कुणेय्य. ननु त्वं भिक्खु पस्ससीति भिक्खु ननु त्वं इमं ब्रह्मपरिसं सन्निपतितं ओभासमानं विरोचमानं जोतयमानं पस्ससीति ब्रह्मुनो ओवादे ठितानं इद्धानुभावं दस्सेति. इति खो मं, भिक्खवे, मारो पापिमा ब्रह्मपरिसं उपनेसीति, भिक्खवे, मारो पापिमा ननु त्वं भिक्खु पस्ससि ब्रह्मपरिसं यसेन च सिरिया च ओभासमानं विरोचमानं जोतयमानं, यदि त्वम्पि महाब्रह्मुनो वचनं अनतिक्कमित्वा यदेव ते ब्रह्मा वदति, तं करेय्यासि, त्वम्पि एवमेवं यसेन च सिरिया च विरोचेय्यासीति एवं वदन्तो मं ब्रह्मपरिसं उपनेसि उपसंहरि. मा त्वं मञ्ञित्थोति मा त्वं मञ्ञि. मारो त्वमसि पापिमाति पापिम त्वं महाजनस्स मारणतो मारो नाम, पापकं लामकं महाजनस्स अयसं करणतो पापिमा नामाति जानामि.

५०३. कसिणं आयुन्ति सकलं आयुं. ते खो एवं जानेय्युन्ति ते एवं महन्तेन तपोकम्मेन समन्नागता, त्वं पन पुरिमदिवसे जातो, किं जानिस्ससि, यस्स ते अज्जापि मुखे खीरगन्धो वायतीति घट्टेन्तो वदति. पथविं अज्झोसिस्ससीति पथविं अज्झोसाय गिलित्वा परिनिट्ठपेत्वा तण्हामानदिट्ठीहि गण्हिस्ससि. ओपसायिको मे भविस्ससीति मय्हं समीपसयो भविस्ससि, मं गच्छन्तं अनुगच्छिस्ससि, ठितं उपतिट्ठिस्ससि, निसिन्नं उपनिसीदिस्ससि, निपन्नं उपनिपज्जिस्ससीति अत्थो. वत्थुसायिकोति मम वत्थुस्मिं सयनको. यथाकामकरणीयो बाहितेय्योति मया अत्तनो रुचिया यं इच्छामि, तं कत्तब्बो, बाहित्वा च पन जज्झरिकागुम्बतोपि नीचतरो लकुण्डटकतरो कातब्बो भविस्ससीति अत्थो.

इमिना एस भगवन्तं उपलापेति वा अपसादेति वा. उपलापेति नाम सचे खो त्वं, भिक्खु, तण्हादीहि पथविं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि, मयि गच्छन्ते गमिस्ससि, तिट्ठन्ते ठस्ससि, निसिन्ने निसीदिस्ससि, निपन्ने निपज्जिस्ससि, अहं तं सेसजनं पटिबाहित्वा विस्सासिकं अब्भन्तरिकं करिस्सामीति एवं ताव उपलापेति नाम. सेसपदेहि पन अपसादेति नाम. अयञ्हेत्थ अधिप्पायो – सचे त्वं पथविं अज्झोसिस्ससि, वत्थुसायिको मे भविस्ससि, मम गमनादीनि आगमेत्वा गमिस्ससि वा ठस्ससि वा निसीदिस्ससि वा निपज्जिस्ससि वा, मम वत्थुस्मिं मय्हं आरक्खं गण्हिस्ससि, अहं पन तं यथाकामं करिस्सामि बाहित्वा च जज्झरिकागुम्बतोपि लकुण्डकतरन्ति एवं अपसादेति नाम. अयं पन ब्रह्मा माननिस्सितो, तस्मा इध अपसादनाव अधिप्पेता. आपादीसुपि एसेव नयो.

अपिच ते अहं ब्रह्मेति इदानि भगवा, ‘‘अयं ब्रह्मा माननिस्सितो ‘अहं जानामी’ति मञ्ञति, अत्तनो यसेन सम्मत्तो सरीरं फुसितुम्पि समत्थं किञ्चि न पस्सति, थोकं निग्गहेतुं वट्टती’’ति चिन्तेत्वा इमं देसनं आरभि. तत्थ गतिञ्च पजानामीति निप्फत्तिञ्च पजानामि. जुतिञ्चाति आनुभावञ्च पजानामि. एवं महेसक्खोति एवं महायसो महापरिवारो.

यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया विचरन्ति. दिसा भन्ति विरोचनाति दिसासु विरोचमाना ओभासन्ति, दिसा वा तेहि विरोचमाना ओभासन्ति. ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सधा लोको, इमिना चक्कवाळेन सद्धिं चक्कवाळसहस्सन्ति अत्थो. एत्थ ते वत्तते वसोति एत्थ चक्कवाळसहस्से तुय्हं वसो वत्तति. परोपरञ्च जानासीति एत्थ चक्कवाळसहस्से परोपरे उच्चनीचे हीनप्पणीते सत्ते जानासि. अथो रागविरागिनन्ति न केवलं, ‘‘अयं इद्धो अयं पकतिमनुस्सो’’ति परोपरं, ‘‘अयं पन सरागो अयं वीतरागो’’ति एवं रागविरागिनम्पि जनं जानासि. इत्थंभावञ्ञथाभावन्ति इत्थंभावोति इदं चक्कवाळं. अञ्ञथाभावोति इतो सेसं एकूनसहस्सं. सत्तानं आगतिं गतिन्ति एत्थ चक्कवाळसहस्से पटिसन्धिवसेन सत्तानं आगतिं, चुतिवसेन गतिं च जानासि. तुय्हं पन अतिमहन्तोहमस्मीति सञ्ञा होति, सहस्सिब्रह्मा नाम त्वं, अञ्ञेसं पन तया उत्तरि द्विसहस्सानं तिसहस्सानं चतुसहस्सानं पञ्चसहस्सानं दससहस्सानं सतसहस्सानञ्च ब्रह्मानं पमाणं नत्थि, चतुहत्थाय पिलोतिकाय पटप्पमाणं कातुं वायमन्तो विय महन्तोस्मीति सञ्ञं करोसीति निग्गण्हाति.

५०४. इधूपपन्नोति इध पठमज्झानभूमियं उपपन्नो. तेन तं त्वं न जानासीति तेन कारणेन तं कायं त्वं न जानासि. नेव ते समसमोति जानितब्बट्ठानं पत्वापि तया समसमो न होमि. अभिञ्ञायाति अञ्ञाय. कुतो नीचेय्यन्ति तया नीचतरभावो पन मय्हं कुतो.

हेट्ठूपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्टूपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरेसु अट्ठकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति, सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च अञ्ञासि, काले पन गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि. तेन नं भगवा, ‘‘तेन तं त्वं न जानासि…पे… कुतो नीचेय्य’’न्ति आह.

अथ ब्रह्मा चिन्तेसि – ‘‘समणो गोतमो मय्हं आयुञ्च निब्बत्तट्ठानञ्च पुब्बेकतकम्मञ्च जानाति, हन्द नं पुब्बे कतकम्मं पुच्छामी’’ति सत्थारं अत्तनो पुब्बेकतकम्मं पुच्छि. सत्था कथेसि.

पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा, ‘‘जातिजराब्याधिमरणस्स अन्तं करिस्सामी’’ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानलाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेन कालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखाव अहेसुं. इतरसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं, तस्मा, ‘‘नत्थि दानि अम्हाकं जीवित’’न्ति चिन्तेत्वा गोणे चक्केसु बन्धित्वा मनुस्सा सकटपच्छायायं पविसित्वा निपज्जिंसु. तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन वुय्हमानं पवत्तितमणिक्खन्धं विय आगच्छन्तिं. दिस्वा चिन्तेसि – ‘‘अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता’’ति. सो एवं आवज्जन्तो मरुकन्तारे तं सत्थं दिस्वा, ‘‘इमे सत्ता मा नस्सन्तू’’ति, ‘‘इतो महा उदकक्खन्धो छिज्जित्वा मरुकन्तारे सत्थाभिमुखो गच्छतू’’ति अभिञ्ञाचित्तेन अधिट्ठासि. सहचित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हत्थतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं दस्सेन्तो –

‘‘यं त्वं अपायेसि बहू मनुस्से,

पिपासिते घम्मनि सम्परेते;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७१) –

इमं गाथमाह.

अपरस्मिं समये तापसो गङ्गातीरे पण्णसालं मापेत्वा आरञ्ञकं गामं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति आवज्जन्तो, ‘‘मनुस्सानं भयं उप्पन्न’’न्ति ञत्वा, ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिसेनं मापेसि कम्मसज्जं आगच्छन्तिं. चोरा दिस्वा, ‘‘राजा’’ति ते मञ्ञमाना विलोपं छड्डेत्वा पक्कमिंसु. तापसो ‘‘यं यस्स सन्तकं, तं तस्सेव होतू’’ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘यं एणिकूलस्मिं जनं गहीतं,

अमोचयी गय्हक नीयमानं;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७२) –

इमं गाथमाह. एत्थ एणिकूलस्मिन्ति गङ्गातीरे.

पुन एकस्मिं समये उपरिगङ्गावासिकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा नावासङ्घाटं बन्धित्वा बहुं खादनीयभोजनीयञ्चेव गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो, ‘‘इमे मयि सञ्ञम्पि न करोन्ति, इदानि ने समुद्दमेव पापेस्सामी’’ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा सुस्सूकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालाय निसिन्नो सुत्वा, ‘‘इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति, इदानि पन भयरवं रविंसु, किं नु खो’’ति आवज्जन्तो नागराजं दिस्वा, ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं विजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘गङ्गाय सोतस्मिं गहीतनावं,

लुद्देन नागेन मनुस्सकप्पा;

अमोचयित्थ बलसा पसय्ह,

तं ते पुराणं वतसीलवत्तं;

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७३) –

इमं गाथमाह.

अपरस्मिं समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तं विना वत्तितुं नासक्खि, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो –

‘‘कप्पो च ते बद्धचरो अहोसि,

सम्बुद्धिमन्तं वतिनं अमञ्ञि;

तं ते पुराणं वतसीलवत्तं,

सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (जा. १.७.७४) –

इमं गाथमाह.

एवं ब्रह्मुनो नानत्तभावेसु कतकम्मं सत्था पकासेसि. सत्थरि कथेन्तेयेव ब्रह्मा सल्लक्खेसि, दीपसहस्से उज्जलिते रूपानि विय सब्बकम्मानिस्स पाकटानि अहेसुं. सो पसन्नचित्तो इमं गाथमाह –

‘‘अद्धा पजानासि ममेतमायुं,

अञ्ञम्पि जानासि तथा हि बुद्धो;

तथा हि तायं जलितानुभावो,

ओभासयं तिट्ठति ब्रह्मलोक’’न्ति. (जा. १.७.७५);

अथस्स भगवा उत्तरि असमसमतं पकासेन्तो पथविं खो अहं ब्रह्मेतिआदिमाह. तत्थ पथविया पथवत्तेन अननुभूतन्ति पथविया पथविसभावेन अननुभूतं अप्पत्तं. किं पन तन्ति? निब्बानं. तञ्हि सब्बस्मा सङ्खता निस्सटत्ता पथविसभावेन अप्पत्तं नाम. तदभिञ्ञायाति तं निब्बानं जानित्वा सच्छिकत्वा. पथविं नापहोसिन्ति पथविं तण्हादिट्ठिमानगाहेहि न गण्हिं. आपादीसुपि एसेव नयो. वित्थारो पन मूलपरियाये वुत्तनयेनेव वेदितब्बो.

सचे खो ते, मारिस, सब्बस्स सब्बत्तेनाति इदमेव ब्रह्मा अत्तनो वादिताय सब्बन्ति अक्खरं निद्दिसित्वा अक्खरे दोसं गण्हन्तो आह. सत्था पन सक्कायं सन्धाय ‘‘सब्ब’’न्ति वदति, ब्रह्मा सब्बसब्बं सन्धाय. त्वं ‘‘सब्ब’’न्ति वदसि, ‘‘सब्बस्स सब्बत्तेन अननुभूत’’न्ति वदसि, यदि सब्बं अननुभूतं नत्थि, अथस्स अननुभूतं अत्थि. मा हेव ते रित्तकमेव अहोसि तुच्छकमेव अहोसीति तुय्हं वचनं रित्तकं मा होतु, तुच्छकं मा होतूति सत्थारं मुसावादेन निग्गण्हाति.

सत्था पन एतस्मा ब्रह्मुना सतगुणेन सहस्सगुणेन सतसहस्सगुणेन वादीतरो, तस्मा अहं सब्बञ्च वक्खामि, अननुभूतञ्च वक्खामि, सुणाहि मेति तस्स वादमद्दनत्थं कारणं आहरन्तो विञ्ञाणन्तिआदिमाह. तत्थ विञ्ञाणन्ति विजानितब्बं. अनिदस्सनन्ति चक्खुविञ्ञाणस्स आपाथं अनुपगमनतो अनिदस्सनं नाम, पदद्वयेनपि निब्बानमेव वुत्तं. अनन्तन्ति तयिदं उप्पादवयअन्तरहितत्ता अनन्तं नाम. वुत्तम्पि हेतं –

‘‘अन्तवन्तानि भूतानि, असम्भूतं अनन्तकं;

भूते अन्तानि दिस्सन्ति, भूते अन्ता पकासिता’’ति.

सब्बतोपभन्ति सब्बसो पभासम्पन्नं. निब्बानतो हि अञ्ञो धम्मो सपभतरो वा जोतिवन्ततरो वा परिसुद्धतरो वा पण्डरतरो वा नत्थि. सब्बतो वा तथा पभूतमेव, न कत्थचि नत्थीति सब्बतोपभं. पुरत्थिमदिसादीसु हि असुकदिसाय नाम निब्बानं नत्थीति न वत्तब्बं. अथ वा पभन्ति तित्थस्स नामं, सब्बतो पभमस्साति सब्बतोपभं. निब्बानस्स किर यथा महासमुद्दस्स यतो यतो ओतरितुकामा होन्ति, तं तदेव तित्थं, अतित्थं नाम नत्थि. एवमेवं अट्ठतिंसाय कम्मट्ठानेसु येन येन मुखेन निब्बानं ओतरितुकामा होन्ति, तं तदेव तित्थं. निब्बानस्स अतित्थं नाम कम्मट्ठानं नत्थि. तेन वुत्तं सब्बतोपभन्ति. तं पथविया पथवत्तेनाति तं निब्बानं पथविया पथवीसभावेन ततो परेसं आपादीनं आपादिसभावेन च अननुभूतं. इति यं तुम्हादिसानं विसयभूतं सब्बतेभूमकधम्मजातं तस्स सब्बत्तेन तं विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपतं अननुभूतन्ति वादं पतिट्ठपेसि.

ततो ब्रह्मा गहितगहितं सत्थारा विस्सज्जापितो किञ्चि गहेतब्बं अदिस्वा लळितकं कातुकामो हन्द चरहि ते, मारिस, अन्तरधायामीति आह. तत्थ अन्तरधायामीति अदिस्समानकपाटिहारियं करोमीति आह. सचे विसहसीति यदि सक्कोसि मय्हं अन्तरधायितुं, अन्तरधायसि, पाटिहारियं करोहीति. नेवस्सु मे सक्कोति अन्तरधायितुन्ति मय्हं अन्तरधायितुं नेव सक्कोति. किं पनेस कातुकामो अहोसीति? मूलपटिसन्धिं गन्तुकामो अहोसि. ब्रह्मानञ्हि मूलपटिसन्धिकअत्तभावो सुखुमो, अञ्ञेसं अनापाथो, अभिसङ्खतकायेनेव तिट्ठन्ति. सत्था तस्स मूलपटिसन्धिं गन्तुं न अदासि. मूलपटिसन्धिं वा अगन्त्वापि येन तमेन अत्तानं अन्तरधापेत्वा अदिस्समानको भवेय्य, सत्था तं तमं विनोदेसि, तस्मा अन्तरधायितुं नासक्खि. सो असक्कोन्तो विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति. ब्रह्मगणो केळिमकासि – ‘‘एस खो बको ब्रह्मा विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति, ब्रह्मे त्वं अन्तरहितोम्ही’’ति सञ्ञं उप्पादेसि नामाति. सो ब्रह्मगणेन उप्पण्डितो मङ्कु अहोसि.

एवं वुत्ते अहं, भिक्खवेति, भिक्खवे, एतेन ब्रह्मुना, ‘‘हन्द चरहि ते, मारिस, अन्तरधायामी’’ति एवं वुत्ते तं अन्तरधायितुं असक्कोन्तं दिस्वा अहं एतदवोचं. इमं गाथमभासिन्ति कस्मा भगवा गाथमभासीति? समणस्स गोतमस्स इमस्मिं ठाने अत्थिभावो वा नत्थिभावो वा कथं सक्का जानितुन्ति एवं ब्रह्मगणस्स वचनोकासो मा होतूति अन्तरहितोव गाथमभासि.

तत्थ भवेवाहं भयं दिस्वाति अहं भवे भयं दिस्वायेव. भवञ्च विभवेसिनन्ति इमञ्च कामभवादितिविधम्पि सत्तभवं विभवेसिनं विभवं गवेसमानं परियेसमानम्पि पुनप्पुनं भवेयेव दिस्वा. भवं नाभिवदिन्ति तण्हादिट्ठिवसेन किञ्चि भवं न अभिवदिं, न गवेसिन्ति अत्थो. नन्दिञ्च न उपादियिन्ति भवतण्हं न उपगञ्छिं, न अग्गहेसिन्ति अत्थो. इति चत्तारि सच्चानि पकासेन्तो सत्था धम्मं देसेसि. देसनापरियोसाने देसनानुसारेन विपस्सनागब्भं गाहापेत्वा दसमत्तानि ब्रह्मसहस्सानि मग्गफलामतपानं पिविंसु.

अच्छरियब्भुतचित्तजाताति अच्छरियजाता अब्भुतजाता तुट्ठिजाता च अहेसुं. समूलं भवं उदब्बहीति बोधिमण्डे अत्तनो ताय ताय देसनाय अञ्ञेसम्पि बहूनं देवमनुस्सानं समूलकं भवं उदब्बहि, उद्धरि उप्पाटेसीति अत्थो.

५०५. तस्मिं पन समये मारो पापिमा कोधाभिभूतो हुत्वा, ‘‘मयि विचरन्तेयेव समणेन गोतमेन धम्मकथं कथेत्वा दसमत्तानि ब्रह्मसहस्सानि मम वसं अतिवत्तितानी’’ति कोधाभिभूतताय अञ्ञतरस्स ब्रह्मपारिसज्जस्स सरीरे अधिमुच्चि, तं दस्सेतुं अथ खो, भिक्खवेतिआदिमाह. तत्थ सचे त्वं एवं अनुबुद्धोति सचे त्वं एवं अत्तनाव चत्तारि सच्चानि अनुबुद्धो. मा सावके उपनेसीति गिहिसावके वा पब्बजितसावके वा तं धम्मं मा उपनयसि. हीने काये पतिट्ठिताति चतूसु अपायेसु पतिट्ठिता. पणीते काये पतिट्ठिताति ब्रह्मलोके पतिट्ठिता. इदं के सन्धाय वदति? बाहिरपब्बज्जं पब्बजिते तापसपरिब्बाजके. अनुप्पन्ने हि बुद्धुप्पादे कुलपुत्ता तापसपब्बज्जं पब्बजित्वा कस्सचि किञ्चि अविचारेत्वा एकचरा हुत्वा समापत्तियो निब्बत्तेत्वा ब्रह्मलोके उप्पज्जिंसु, ते सन्धाय एवमाह. अनक्खातं कुसलञ्हि मारिसाति परेसं अनक्खातं अनोवदनं धम्मकथाय अकथनं कुसलं एतं सेय्यो. मा परं ओवदाहीति कालेन मनुस्सलोकं, कालेन देवलोकं, कालेन ब्रह्मलोकं, कालेन नागलोकं आहिण्डन्तो मा विचरि, एकस्मिं ठाने निसिन्नो झानमग्गफलसुखेन वीतिनामेहीति. अनालपनतायाति अनुल्लपनताय. ब्रह्मुनो च अभिनिमन्तनतायाति बकब्रह्मुनो च इदञ्हि, मारिस, निच्चन्तिआदिना नयेन सह कायकेन ब्रह्मट्ठानेन निमन्तनवचनेन. तस्माति तेन कारणेन. इमस्स वेय्याकरणस्स ब्रह्मनिमन्तनिकंत्वेव अधिवचनं सङ्खा समञ्ञा पञ्ञत्ति जाता. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

ब्रह्मनिमन्तनिकसुत्तवण्णना निट्ठिता.

१०. मारतज्जनीयसुत्तवण्णना

५०६. एवं मे सुतन्ति मारतज्जनीयसुत्तं. तत्थ कोट्ठमनुपविट्ठोति कुच्छिं पविसित्वा अन्तानं अन्तो अनुपविट्ठो, पक्कासयट्ठाने निसिन्नो. गरुगरो वियाति गरुकगरुको विय थद्धो पासाणपुञ्जसदिसो. मासाचितं मञ्ञेति मासभत्तं भुत्तस्स कुच्छि विय मासपूरितपसिब्बको विय तिन्तमासो विय चाति अत्थो. विहारं पविसित्वाति सचे आहारदोसेन एस गरुभावो, अब्भोकासे चङ्कमितुं न सप्पायन्ति चङ्कमा ओरोहित्वा पण्णसालं पविसित्वा पकतिपञ्ञत्ते आसने निसीदि. पच्चत्तं योनिसो मनसाकासीति, ‘‘किं नु खो एत’’न्ति आवज्जमानो अत्तनोयेव उपायेन मनसि अकासि. सचे पन थेरो अत्तनो सीलं आवज्जेत्वा, ‘‘यं हिय्यो वा परे वा परसुवे वा परिभुत्तं अविपक्कमत्थि, अञ्ञो वा कोचि विसभागदोसो, सब्बं जीरतु फासुकं होतू’’ति हत्थेन कुच्छिं परामसिस्स, मारो पापिमा विलीयित्वा अगमिस्स. थेरो पन तथा अकत्वा योनिसो मनसि अकासि. मा तथागतं विहेसेसीति यथा हि पुत्तेसु विहेसितेसु मातापितरो विहेसिताव होन्ति, सद्धिविहारिकअन्तेवासिकेसु विहेसितेसु आचरियुपज्झाया विहेसिताव, जनपदे विहेसिते राजा विहेसितोव होति, एवं तथागतसावके विहेसिते तथागतो विहेसितोव होति. तेनाह – ‘‘मा तथागतं विहेसेसी’’ति.

पच्चग्गळे अट्ठासीति पतिअग्गळेव अट्ठासि. अग्गळं वुच्चति कवाटं, मुखेन उग्गन्त्वा पण्णसालतो निक्खमित्वा बहिपण्णसालाय कवाटं निस्साय अट्ठासीति अत्थो.

५०७. भूतपुब्बाहं पापिमाति कस्मा इदं देसनं आरभि? थेरो किर चिन्तेसि – ‘‘आकासट्ठकदेवतानं ताव मनुस्सगन्धो योजनसते ठितानं आबाधं करोति. वुत्तञ्हेतं – ‘योजनसतं खो राजञ्ञ मनुस्सगन्धो देवे उब्बाधती’ति (दी. नि. २.४१५). अयं पन मारो नागरिको परिचोक्खो महेसक्खो आनुभावसम्पन्नो देवराजा समानो मम कुच्छियं पविसित्वा अन्तानं अन्तो पक्कासयोकासे निसिन्नो अतिविय पदुट्ठो भविस्सति. एवरूपं नाम जेगुच्छं पटिकूलं ओकासं पविसित्वा निसीदितुं सक्कोन्तस्स किमञ्ञं अकरणीयं भविस्सति, किं अञ्ञं लज्जिस्सति, त्वं मम ञातिकोति पन वुत्ते मुदुभावं अनापज्जमानो नाम नत्थि, हन्दस्स ञातिकोटिं पटिविज्झित्वा मुदुकेनेव नं उपायेन विस्सज्जेस्सामी’’ति चिन्तेत्वा इमं देसनमारभि.

सो मे त्वं भागिनेय्यो होसीति सो त्वं तस्मिं काले मय्हं भागिनेय्यो होसि. इदं पवेणिवसेन वुत्तं. देवलोकस्मिं पन मारस्स पितु वंसो पितामहस्स वंसो रज्जं करोन्तो नाम नत्थि, पुञ्ञवसेन देवलोके देवराजा हुत्वा निब्बत्तो, यावतायुकं ठत्वा चवति. अञ्ञो एको अत्तना कतेन कम्मेन तस्मिं ठाने अधिपति हुत्वा निब्बत्तति. इति अयं मारोपि तदा ततो चवित्वा पुन कुसलं कत्वा इमस्मिं काले तस्मिं अधिपतिट्ठाने निब्बत्तोति वेदितब्बो.

विधुरोति विगतधुरो, अञ्ञेहि सद्धिं असदिसोति अत्थो. अप्पकसिरेनाति अप्पदुक्खेन. पसुपालकाति अजेळकपालका. पथाविनोति मग्गपटिपन्ना. काये उपचिनित्वाति समन्ततो चितकं बन्धित्वा. अग्गिं दत्वा पक्कमिंसूति एत्तकेन सरीरं परियादानं गमिस्सतीति चितकस्स पमाणं सल्लक्खेत्वा चतूसु दिसासु अग्गिं दत्वा पक्कमिंसु. चितको पदीपसिखा विय पज्जलि, थेरस्स उदकलेणं पविसित्वा निसिन्नकालो विय अहोसि. चीवरानि पप्फोटेत्वाति समापत्तितो वुट्ठाय विगतधूमे किंसुकवण्णे अङ्गारे मद्दमानो चीवरानि विधुनित्वा. सरीरे पनस्स उसुममत्तम्पि नाहोसि, चीवरेसु अंसुमत्तम्पि नज्झायि, समापत्तिफलं नामेतं.

५०८. अक्कोसथाति दसहि अक्कोसवत्थूहि अक्कोसथ. परिभासथाति वाचाय परिभासथ. रोसेथाति घट्टेथ. विहेसेथाति दुक्खापेथ. सब्बमेतं वाचाय घट्टनस्सेव अधिवचनं. यथा तं दूसी मारोति यथा एतेसं दूसी मारो. लभेथ ओतारन्ति लभेथ छिद्दं, किलेसुप्पत्तिया आरम्मणं पच्चयं लभेय्याति अत्थो. मुण्डकातिआदीसु मुण्डे मुण्डाति समणे च समणाति वत्तुं वट्टेय्य, इमे पन हीळेन्ता मुण्डका समणकाति आहंसु. इब्भाति गहपतिका. किण्हाति कण्हा, काळकाति अत्थो. बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो. तञ्हि ब्राह्मणा पितामहोति वोहरन्ति. पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो. तेसं किर अयं लद्धि – ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति.

झायिनोस्मा झायिनोस्माति झायिनो मयं झायिनो मयन्ति. मधुरकजाताति आलसियजाता. झायन्तीति चिन्तयन्ति. पज्झायन्तीतिआदीनि उपसग्गवसेन वड्ढितानि. मूसिकं मग्गयमानोति सायं गोचरत्थाय सुसिररुक्खतो निक्खन्तं रुक्खसाखाय मूसिकं परियेसन्तो. सो किर उपसन्तूपसन्तो विय निच्चलोव तिट्ठति, सम्पत्तकाले मूसिकं सहसा गण्हाति. कोत्थूति सिङ्गालो, सोणोतिपि वदन्ति. सन्धिसमलसङ्कटिरेति सन्धिम्हि च समले च सङ्कटिरे च. तत्थ सन्धि नाम घरसन्धि. समलो नाम गूथनिद्धमनपनाळि. सङ्कटिरं नाम सङ्कारट्ठानं. वहच्छिन्नोति कन्तारतो निक्खन्तो छिन्नवहो. सन्धिसमलसङ्कटिरेति सन्धिम्हि वा समले वा सङ्कटिरे वा. सोपि हि बद्धगत्तो विय निच्चलो झायति.

निरयं उपपज्जन्तीति सचे मारो मनुस्सानं सरीरे अधिमुच्चित्वा एवं करेय्य, मनुस्सानं अकुसलं न भवेय्य, मारस्सेव भवेय्य. सरीरे पन अनधिमुच्चित्वा विसभागवत्थुं विप्पटिसारारम्मणं दस्सेति, तदा किर सो भिक्खू खिप्पं गहेत्वा मच्छे अज्झोत्थरन्ते विय, जालं गहेत्वा मच्छे गण्हन्ते विय, लेपयट्ठिं ओड्डेत्वा सकुणे बन्धन्ते विय, सुनखेहि सद्धिं अरञ्ञे मिगवं चरन्ते विय, मातुगामे गहेत्वा आपानभूमियं निसिन्ने विय, नच्चन्ते विय, गायन्ते विय, भिक्खुनीनं रत्तिट्ठानदिवाट्ठानेसु विसभागमनुस्से निसिन्ने विय, ठिते विय च कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि विप्पटिसारारम्मणं पस्सित्वा आगन्त्वा अञ्ञेसं कथेन्ति – ‘‘समणा एवरूपं अस्समणकं अननुच्छविकं करोन्ति, एतेसं दिन्ने कुतो कुसलं, मा एतेसं किञ्चि अदत्था’’ति. एवं ते मनुस्सा दिट्ठदिट्ठट्ठाने सीलवन्ते अक्कोसन्ता अपुञ्ञं पसवित्वा अपायपूरका अहेसुं. तेन वुत्तं ‘‘निरयं उपपज्जन्ती’’ति.

५०९. अन्वाविट्ठाति आवट्टिता. फरित्वा विहरिंसूति न केवलं फरित्वा विहरिंसु. ककुसन्धस्स पन भगवतो ओवादे ठत्वा इमे चत्तारो ब्रह्मविहारे निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठहिंसु.

५१०. आगतिं वा गतिं वाति पटिसन्धिवसेन आगमनट्ठानं वा, चुतिवसेन गमनट्ठानं वा न जानामि. सिया चित्तस्स अञ्ञथत्तन्ति सोमनस्सवसेन अञ्ञथत्तं भवेय्य. सग्गं लोकं उपपज्जन्तीति इधापि पुरिमनयेनेव अत्थो वेदितब्बो. यथा हि पुब्बे विप्पटिसारकरं आरम्मणं दस्सेति, एवमिधापि पसादकरं. सो किर तदा मनुस्सानं दस्सनट्ठाने भिक्खू आकासे गच्छन्ते विय, ठिते विय पल्लङ्केन निसिन्ने विय, आकासे सूचिकम्मं करोन्ते विय, पोत्थकं वाचेन्ते विय, आकासे चीवरं पसारेत्वा कायं उतुं गण्हापेन्ते विय, नवपब्बजिते आकासेन चरन्ते विय, तरुणसामणेरे आकासे ठत्वा पुप्फानि ओचिनन्ते विय कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि पब्बजितानं तं पटिपत्तिं दिस्वा आगन्त्वा अञ्ञेसं कथेन्ति – ‘‘भिक्खूसु अन्तमसो सामणेरापि एवंमहिद्धिको महानुभावा, एतेसं दिन्नं महप्फलं नाम होति, एतेसं देथ सक्करोथा’’ति. ततो मनुस्सा भिक्खुसङ्घं चतूहि पच्चयेहि सक्करोन्ता बहुं पुञ्ञं कत्वा सग्गपथपूरका अहेसुं. तेन वुत्तं ‘‘सग्गं लोकं उपपज्जन्ती’’ति.

५११. एथ तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथाति भगवा सकलजम्बुदीपं आहिण्डन्तो अन्तमसो द्विन्नम्पि तिण्णम्पि भिक्खूनं वसनट्ठानं गन्त्वा –

‘‘असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

आहारे पटिकूलसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

सब्बलोके अनभिरतिसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

अनिच्चसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाती’’ति (अ. नि. ७.४९) एवं आनिसंसं दस्सेत्वा –

एथ तुम्हे, भिक्खवे, असुभानुपस्सी काये विहरथ, आहारे पटिकूलसञ्ञिनो सब्बलोके अनभिरतिसञ्ञिनो सब्बसङ्खारेसु अनिच्चानुपस्सिनोति. इमानि चत्तारि कम्मट्ठानानि कथेसि. तेपि भिक्खू इमेसु चतूसु कम्मट्ठानेसु कम्मं करोन्ता विपस्सनं वड्ढेत्वा सब्बासवे खेपेत्वा अरहत्ते पतिट्ठहिंसु, इमानिपि चत्तारि कम्मट्ठानानि रागसन्तानि दोसमोहसन्तानि रागपटिघातानि दोसमोहपटिघातानि चाति.

५१२. सक्खरं गहेत्वाति अन्तोमुट्ठियं तिट्ठनपमाणं पासाणं गहेत्वा. अयञ्हि ब्राह्मणगहपतिकेहि भिक्खू अक्कोसापेत्वापि, ब्राह्मणगहपतिकानं वसेन भिक्खुसङ्घस्स लाभसक्कारं उप्पादापेत्वापि, ओतारं अलभन्तो इदानि सहत्था उपक्कमितुकामो अञ्ञतरस्स कुमारस्स सरीरे अधिमुच्चित्वा एवरूपं पासाणं अग्गहेसि. तं सन्धाय वुत्तं ‘‘सक्खरं गहेत्वा’’ति.

सीसं वो भिन्दीति सीसं भिन्दि, महाचम्मं छिज्जित्वा मंसं द्वेधा अहोसि. सक्खरा पनस्स सीसकटाहं अभिन्दित्वा अट्ठिं आहच्चेव निवत्ता. नागापलोकितं अपलोकेसीति पहारसद्दं सुत्वा यथा नाम हत्थिनागो इतो वा एत्तो वा अपलोकेतुकामो गीवं अपरिवत्तेत्वा सकलसरीरेनेव निवत्तित्वा अपलोकेति. एवं सकलसरीरेनेव निवत्तित्वा अपलोकेसि. यथा हि महाजनस्स अट्ठीनि कोटिया कोटिं आहच्च ठितानि, पच्चेकबुद्धानं अङ्कुसलग्गानि, न एवं बुद्धानं. बुद्धानं पन सङ्खलिकानि विय एकाबद्धानि हुत्वा ठितानि, तस्मा पच्छतो अपलोकनकाले न सक्का होति गीवं परिवत्तेतुं. यथा पन हत्थिनागो पच्छाभागं अपलोकेतुकामो सकलसरीरेनेव परिवत्तति, एवं परिवत्तितब्बं होति. तस्मा भगवा यन्तेन परिवत्तिता सुवण्णपटिमा विय सकलसरीरेनेव निवत्तित्वा अपलोकेसि, अपलोकेत्वा ठितो पन, ‘‘न वायं दूसी मारो मत्तमञ्ञासी’’ति आह. तस्सत्थो, अयं दूसी मारो पापं करोन्तो नेव पमाणं अञ्ञासि, पमाणातिक्कन्तमकासीति.

सहापलोकनायाति ककुसन्धस्स भगवतो अपलोकनेनेव सह तङ्खणञ्ञेव. तम्हा च ठाना चवीति तम्हा च देवट्ठाना चुतो, महानिरयं उपपन्नोति अत्थो. चवमानो हि न यत्थ कत्थचि ठितो चवति, तस्मा वसवत्तिदेवलोकं आगन्त्वा चुतो, ‘‘सहापलोकनाया’’ति च वचनतो न भगवतो अपलोकितत्ता चुतोति वेदितब्बो, चुतिकालदस्सनमत्तमेव हेतं. उळारे पन महासावके विरद्धत्ता कुदारिया पहटं वियस्स आयु तत्थेव छिज्जित्वा गतन्ति वेदितब्बं. तयो नामधेय्या होन्तीति तीणि नामानि होन्ति. छफस्सायतनिकोति छसु फस्सायतनेसु पाटियेक्काय वेदनाय पच्चयो.

सङ्कुसमाहतोति अयसूलेहि समाहतो. पच्चत्तवेदनियोति सयमेव वेदनाजनको. सङ्कुना सङ्कु हदये समागच्छेय्याति अयसूलेन सद्धिं अयसूलं हदयमज्झे समागच्छेय्य. तस्मिं किर निरये उपपन्नानं तिगावुतो अत्तभावो होति, थेरस्सापि तादिसो अहोसि. अथस्स हि निरयपाला तालक्खन्धपमाणानि अयसूलानि आदित्तानि सम्पज्जलितानि सजोतिभूतानि सयमेव गहेत्वा पुनप्पुनं निवत्तमाना, – ‘‘इमिना ते ठानेन चिन्तेत्वा पापं कत’’न्ति पूवदोणियं पूवं कोट्टेन्तो विय हदयमज्झं कोट्टेत्वा, पण्णास जना पादाभिमुखा पण्णास जना सीसाभिमुखा कोट्टेत्वा गच्छन्ति, एवं गच्छन्ता पञ्चहि वस्ससतेहि उभो अन्ते पत्वा पुन निवत्तमाना पञ्चहि वस्ससतेहि हदयमज्झं आगच्छन्ति. तं सन्धाय एवं वुत्तं.

वुट्ठानिमन्ति विपाकवुट्ठानवेदनं. सा किर महानिरये वेदनातो दुक्खतरा होति, यथा हि सिनेहपानसत्ताहतो परिहारसत्ताहं दुक्खतरं, एवं महानिरयदुक्खतो उस्सदे विपाकवुट्ठानवेदना दुक्खतराति वदन्ति. सेय्यथापि मच्छस्साति पुरिससीसञ्हि वट्टं होति, सूलेन पहरन्तस्स पहारो ठानं न लभति परिगलति, मच्छसीसं आयतं पुथुलं, पहारो ठानं लभति, अविरज्झित्वा कम्मकारणा सुकरा होति, तस्मा एवरूपं सीसं होति.

५१३. विधुरं सावकमासज्जाति विधुरं सावकं घट्टयित्वा. पच्चत्तवेदनाति सयमेव पाटियेक्कवेदनाजनका. ईदिसो निरयो आसीति इमस्मिं ठाने निरयो देवदूतसुत्तेन दीपेतब्बो. कण्ह-दुक्खं निगच्छसीति काळक-मार, दुक्खं विन्दिस्ससि. मज्झे सरस्साति महासमुद्दस्स मज्झे उदकं वत्थुं कत्वा निब्बत्तविमानानि कप्पट्ठितिकानि होन्ति, तेसं वेळुरियस्स विय वण्णो होति, पब्बतमत्थके जलितनळग्गिक्खन्धो विय च नेसं अच्चियो जोतन्ति, पभस्सरा पभासम्पन्ना होन्ति, तेसु विमानेसु नीलभेदादिवसेन नानत्तवण्णा अच्छरा नच्चन्ति. यो एतमभिजानातीति यो एतं विमानवत्थुं जानातीति अत्थो. एवमेत्थ विमानपेतवत्थुकेनेव अत्थो वेदितब्बो. पादङ्गुट्ठेन कम्पयीति इदं पासादकम्पनसुत्तेन दीपेतब्बं. यो वेजयन्तं पासादन्ति इदं चूळतण्हासङ्खयविमुत्तिसुत्तेन दीपेतब्बं. सक्कं सो परिपुच्छतीति इदम्पि तेनेव दीपेतब्बं. सुधम्मायाभितो सभन्ति सुधम्मसभाय समीपे, अयं पन ब्रह्मलोके सुधम्मसभाव, न तावतिंसभवने. सुधम्मसभाविरहितो हि देवलोको नाम नत्थि.

ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके महामोग्गल्लानमहाकस्सपादीहि सावकेहि सद्धिं तस्स तेजोधातुं समापज्जित्वा निसिन्नस्स भगवतो ओभासं. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय देवसभाय सन्निपतित्वा, – ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको. यो इध आगन्तुं सक्कुणेय्या’’ति चिन्तेन्तस्सेव ब्रह्मगणस्स चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मगणस्स मत्थके निसिन्नो तेजोधातुं समापज्जित्वा महामोग्गल्लानादीनं आगमनं चिन्तेसि. तेपि गन्त्वा सत्थारं वन्दित्वा तेजोधातुं समापज्जित्वा पच्चेकं दिसासु निसीदिंसु, सकलब्रह्मलोको एकोभासो अहोसि. सत्था चतुसच्चप्पकासनं धम्मं देसेसि, देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु. तं सन्धायिमा गाथा वुत्ता, सो पनायमत्थो अञ्ञतरब्रह्मसुत्तेन दीपेतब्बो.

विमोक्खेन अफस्सयीति झानविमोक्खेन फुसि. वनन्ति जम्बुदीपं. पुब्बविदेहानन्ति पुब्बविदेहानञ्च दीपं. ये च भूमिसया नराति भूमिसया नरा नाम अपरगोयानका च उत्तरकुरुका च. तेपि सब्बे फुसीति वुत्तं होति. अयं पन अत्थो नन्दोपनन्ददमनेन दीपेतब्बो. वत्थु विसुद्धिमग्गे इद्धिकथाय वित्थारितं. अपुञ्ञं पसवीति अपुञ्ञं पटिलभि. आसं मा अकासि भिक्खूसूति भिक्खू विहेसेमीति एतं आसं मा अकासि. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मारतज्जनीयसुत्तवण्णना निट्ठिता.

पञ्चमवग्गवण्णना निट्ठिता.

मूलपण्णासट्ठकथा निट्ठिता.