📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
मज्झिमनिकाये
उपरिपण्णास-अट्ठकथा
१. देवदहवग्गो
१. देवदहसुत्तवण्णना
१. एवं ¶ ¶ ¶ मे सुतन्ति देवदहसुत्तं. तत्थ देवदहं नामाति देवा वुच्चन्ति राजानो, तत्थ च सक्यराजूनं मङ्गलपोक्खरणी अहोसि पासादिका आरक्खसम्पन्ना, सा देवानं दहत्ता ‘‘देवदह’’न्ति पञ्ञायित्थ. तदुपादाय सोपि निगमो देवदहन्त्वेव सङ्खं गतो. भगवा तं निगमं निस्साय लुम्बिनिवने विहरति. सब्बं तं पुब्बेकतहेतूति पुब्बे कतकम्मपच्चया. इमिना कम्मवेदनञ्च किरियवेदनञ्च पटिक्खिपित्वा एकं विपाकवेदनमेव सम्पटिच्छन्तीति दस्सेति. एवं वादिनो, भिक्खवे, निगण्ठाति इमिना पुब्बे अनियमेत्वा वुत्तं नियमेत्वा दस्सेति.
अहुवम्हेव ¶ मयन्ति इदं भगवा तेसं अजाननभावं जानन्तोव केवलं कलिसासनं आरोपेतुकामो ¶ पुच्छति. ये हि ‘‘मयं अहुवम्हा’’तिपि न जानन्ति, ते कथं कम्मस्स कतभावं वा अकतभावं वा जानिस्सन्ति. उत्तरिपुच्छायपि एसेव नयो.
२. एवं सन्तेति चूळदुक्खक्खन्धे (म. नि. १.१७९-१८०) महानिगण्ठस्स वचने सच्चे सन्तेति अत्थो, इध पन एत्तकस्स ठानस्स तुम्हाकं अजाननभावे सन्तेति अत्थो. न कल्लन्ति न युत्तं.
३. गाळ्हूपलेपनेनाति ¶ बहलूपलेपनेन, पुनप्पुनं विसरञ्जितेन, न पन खलिया लित्तेन विय. एसनियाति एसनिसलाकाय अन्तमसो नन्तकवट्टियापि. एसेय्याति गम्भीरं वा उत्तानं वाति वीमंसेय्य. अगदङ्गारन्ति झामहरीतकस्स वा आमलकस्स वा चुण्णं. ओदहेय्याति पक्खिपेय्य. अरोगोतिआदि मागण्डियसुत्ते (म. नि. २.२१३) वुत्तमेव.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं, सल्लेन विद्धस्स हि विद्धकाले वेदनाय पाकटकालो विय इमेसं ‘‘मयं पुब्बे अहुवम्हा वा नो वा, पापकम्मं अकरम्हा ¶ वा नो वा, एवरूपं वा पापं करम्हा’’ति जाननकालो सिया. वणमुखस्स परिकन्तनादीसु चतूसु कालेसु वेदनाय पाकटकालो विय ‘‘एत्तकं वा नो दुक्खं निज्जिण्णं, एत्तके वा निज्जिण्णे सब्बमेव दुक्खं निज्जिण्णं भविस्सति, सुद्धन्ते पतिट्ठिता नाम भविस्सामा’’ति जाननकालो सिया. अपरभागे फासुभावजाननकालो विय दिट्ठेव धम्मे अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय जाननकालो सिया. एवमेत्थ एकाय उपमाय तयो अत्था, चतूहि उपमाहि एको अत्थो परिदीपितो.
४. इमे पन ततो एकम्पि न जानन्ति, विरज्झित्वा गते सल्ले अविद्धोव ‘‘विद्धोसि मया’’ति पच्चत्थिकस्स वचनप्पमाणेनेव ‘‘विद्धोस्मी’’ति सञ्ञं उप्पादेत्वा दुक्खप्पत्तपुरिसो विय केवलं महानिगण्ठस्स वचनप्पमाणेन सब्बमेतं सद्दहन्ता एवं सल्लोपमाय भगवता निग्गहिता पच्चाहरितुं असक्कोन्ता यथा नाम दुब्बलो सुनखो मिगं उट्ठापेत्वा सामिकस्स अभिमुखं करित्वा अत्तना ओसक्कति, एवं महानिगण्ठस्स मत्थके वादं पक्खिपन्ता निगण्ठो, आवुसोतिआदीमाहंसु.
५. अथ ने ¶ भगवा साचरियके निग्गण्हन्तो पञ्च खो इमेतिआदिमाह. तत्रायस्मन्तानन्ति ¶ तेसु पञ्चसु धम्मेसु आयस्मन्तानं. का अतीतंसे सत्थरि सद्धाति अतीतंसवादिम्हि सत्थरि का सद्धा. या अतीतवादं सद्दहन्तानं तुम्हाकं महानिगण्ठस्स सद्धा, सा कतमा? किं ¶ भूतत्था अभूतत्था, भूतविपाका अभूतविपाकाति पुच्छति. सेसपदेसुपि एसेव नयो. सहधम्मिकन्ति सहेतुकं सकारणं. वादपटिहारन्ति पच्चागमनकवादं. एत्तावता तेसं ‘‘अपनेथ सद्धं, सब्बदुब्बला एसा’’ति सद्धाछेदकवादं नाम दस्सेति.
६. अविज्जा अञ्ञाणाति अविज्जाय अञ्ञाणेन. सम्मोहाति सम्मोहेन. विपच्चेथाति विपरीततो सद्दहथ, विपल्लासग्गाहं वा गण्हथाति अत्थो.
७. दिट्ठधम्मवेदनीयन्ति इमस्मिंयेव अत्तभावे विपाकदायकं. उपक्कमेनाति पयोगेन. पधानेनाति वीरियेन. सम्परायवेदनीयन्ति दुतिये वा ततिये वा अत्तभावे विपाकदायकं. सुखवेदनीयन्ति इट्ठारम्मणविपाकदायकं कुसलकम्मं. विपरीतं दुक्खवेदनीयं. परिपक्कवेदनीयन्ति परिपक्के निप्फन्ने अत्तभावे वेदनीयं, दिट्ठधम्मवेदनीयस्सेवेतं अधिवचनं. अपरिपक्कवेदनीयन्ति ¶ अपरिपक्के अत्तभावे वेदनीयं, सम्परायवेदनीयस्सेवेतं अधिवचनं. एवं सन्तेपि अयमेत्थ विसेसो – यं पठमवये कतं पठमवये वा मज्झिमवये वा पच्छिमवये वा विपाकं देति, मज्झिमवये कतं मज्झिमवये वा पच्छिमवये वा विपाकं देति, पच्छिमवये कतं तत्थेव विपाकं देति, तं दिट्ठधम्मवेदनीयं नाम. यं पन सत्तदिवसब्भन्तरे विपाकं देति, तं परिपक्कवेदनीयं नाम. तं कुसलम्पि होति अकुसलम्पि.
तत्रिमानि वत्थूनि – पुण्णो नाम किर दुग्गतमनुस्सो राजगहे सुमनसेट्ठिं निस्साय वसति. तमेनं एकदिवसं नगरम्हि नक्खत्ते सङ्घुट्ठे सेट्ठि आह – ‘‘सचे अज्ज कसिस्ससि, द्वे च गोणे नङ्गलञ्च लभिस्ससि. किं नक्खत्तं कीळिस्ससि, कसिस्ससी’’ति. किं मे नक्खत्तेन, कसिस्सामीति? तेन हि ये गोणे इच्छसि, ते गहेत्वा कसाहीति. सो कसितुं गतो. तं दिवसं सारिपुत्तत्थेरो निरोधा वुट्ठाय ‘‘कस्स सङ्गहं करोमी’’ति? आवज्जन्तो पुण्णं दिस्वा पत्तचीवरं आदाय तस्स कसनट्ठानं गतो. पुण्णो कसिं ठपेत्वा थेरस्स दन्तकट्ठं दत्वा मुखोदकं ¶ अदासि. थेरो सरीरं पटिजग्गित्वा कम्मन्तस्स अविदूरे ¶ निसीदि भत्ताभिहारं ओलोकेन्तो. अथस्स भरियं भत्तं आहरन्तिं दिस्वा अन्तरामग्गेयेव अत्तानं दस्सेसि.
सा सामिकस्स आहटभत्तं थेरस्स पत्ते पक्खिपित्वा पुन गन्त्वा अञ्ञं भत्तं सम्पादेत्वा दिवा अगमासि. पुण्णो एकवारं कसित्वा निसीदि. सापि भत्तं गहेत्वा आगच्छन्ती आह – ‘‘सामि पातोव ते भत्तं आहरियित्थ, अन्तरामग्गे पन ¶ सारिपुत्तत्थेरं दिस्वा तं तस्स दत्वा अञ्ञं पचित्वा आहरन्तिया मे उस्सूरो जातो, मा कुज्झि सामी’’ति. भद्दकं ते भद्दे कतं, मया थेरस्स पातोव दन्तकट्ठञ्च मुखोदकञ्च दिन्नं, अम्हाकंयेवानेन पिण्डपातोपि परिभुत्तो, अज्ज थेरेन कतसमणधम्मस्स मयं भागिनो जाताति चित्तं पसादेसि. एकवारं कसितट्ठानं सुवण्णमेव अहोसि. सो भुञ्जित्वा कसितट्ठानं ओलोकेन्तो विज्जोतमानं दिस्वा उट्ठाय यट्ठिया पहरित्वा रत्तसुवण्णभावं जानित्वा ‘‘रञ्ञो अकथेत्वा परिभुञ्जितुं न सक्का’’ति गन्त्वा रञ्ञो आरोचेसि. राजा तं सब्बं सकटेहि आहरापेत्वा राजङ्गणे रासिं कारेत्वा ‘‘कस्सिमस्मिं नगरे एत्तकं सुवण्णं अत्थी’’ति पुच्छि. कस्सचि नत्थीति च वुत्ते सेट्ठिट्ठानमस्स अदासि. सो पुण्णसेट्ठि नाम जातो.
अपरम्पि वत्थु – तस्मिंयेव राजगहे काळवेळियो नाम दुग्गतो अत्थि. तस्स भरिया पण्णम्बिलयागुं पचि. महाकस्सपत्थेरो निरोधा वुट्ठाय ‘‘कस्स सङ्गहं करोमी’’ति आवज्जन्तो तं दिस्वा गन्त्वा गेहद्वारे अट्ठासि. सा पत्तं गहेत्वा सब्बं तत्थ पक्खिपित्वा थेरस्स अदासि, थेरो विहारं गन्त्वा सत्थु उपनामेसि. सत्था अत्तनो यापनमत्तं गण्हि, सेसं पञ्चन्नं भिक्खुसतानं पहोसि. काळवळियोपि तं ठानं पत्तो चूळकं लभि. महाकस्सपो सत्थारं काळवळियस्स विपाकं पुच्छि. सत्था ‘‘इतो सत्तमे दिवसे सेट्ठिच्छत्तं लभिस्सती’’ति आह. काळवळियो तं कथं सुत्वा गन्त्वा भरियाय आरोचेसि.
तदा च राजा नगरं अनुसञ्चरन्तो बहिनगरे जीवसूले निसिन्नं ¶ पुरिसं अद्दस. पुरिसो राजानं दिस्वा उच्चासद्दं अकासि ‘‘तुम्हाकं मे ¶ भुञ्जनभत्तं पहिणथ देवा’’ति. राजा ‘‘पेसेस्सामी’’ति वत्वा सायमासभत्ते उपनीते सरित्वा ‘‘इमं हरितुं समत्थं जानाथा’’ति आह, नगरे सहस्सभण्डिकं चारेसुं. ततियवारे काळवळियस्स भरिया अग्गहेसि ¶ . अथ नं रञ्ञो दस्सेसुं, सा पुरिसवेसं गहेत्वा पञ्चावुधसन्नद्धा भत्तपातिं गहेत्वा नगरा निक्खमि. बहिनगरे ताले अधिवत्थो दीघतालो नाम यक्खो तं रुक्खमूलेन गच्छन्तिं दिस्वा ‘‘तिट्ठ तिट्ठ भक्खोसि मे’’ति आह. नाहं तव भक्खो, राजदूतो अहन्ति. कत्थ गच्छसीति. जीवसूले निसिन्नस्स पुरिसस्स सन्तिकन्ति. ममपि एकं सासनं हरितुं सक्खिस्ससीति. आम सक्खिस्सामीति. ‘‘दीघतालस्स भरिया सुमनदेवराजधीता काळी पुत्तं विजाता’’ति आरोचेय्यासि. इमस्मिं तालमूले सत्त निधिकुम्भियो अत्थि, ता त्वं गण्हेय्यासीति. सा ‘‘दीघतालस्स भरिया सुमनदेवराजधीता काळी पुत्तं विजाता’’ति उग्घोसेन्ती अगमासि.
सुमनदेवो यक्खसमागमे निसिन्नो सुत्वा ‘‘एको मनुस्सो अम्हाकं पियपवत्तिं आहरति, पक्कोसथ न’’न्ति सासनं सुत्वा पसन्नो ‘‘इमस्स रुक्खस्स परिमण्डलच्छायाय फरणट्ठाने निधिकुम्भियो तुय्हं दम्मी’’ति आह. जीवसूले निसिन्नपुरिसो भत्तं भुञ्जित्वा मुखपुञ्छनकाले इत्थिफस्सोति ञत्वा चूळाय डंसि, सा असिना अत्तनो चूळं ¶ छिन्दित्वा रञ्ञो सन्तिकंयेव गता. राजा भत्तभोजितभावो कथं जानितब्बोति? चूळसञ्ञायाति वत्वा रञ्ञो आचिक्खित्वा तं धनं आहरापेसि. राजा अञ्ञस्स एत्तकं धनं नाम अत्थीति. नत्थि देवाति. राजा तस्सा पतिं तस्मिं नगरे धनसेट्ठिं अकासि. मल्लिकायपि देविया वत्थु कथेतब्बं. इमानि ताव कुसलकम्मे वत्थूनि.
नन्दमाणवको पन उप्पलवण्णाय थेरिया विप्पटिपज्जि, तस्स मञ्चतो उट्ठाय निक्खमित्वा गच्छन्तस्स महापथवी भिज्जित्वा ओकासमदासि, तत्थेव महानरकं पविट्ठो. नन्दोपि गोघातको पण्णास वस्सानि गोघातककम्मं कत्वा एकदिवसं भोजनकाले मंसं अलभन्तो एकस्स जीवमानकगोणस्स जिव्हं छिन्दित्वा अङ्गारेसु पचापेत्वा खादितुं आरद्धो. अथस्स जिव्हा मूले छिज्जित्वा भत्तपातियंयेव पतिता, सो विरवन्तो कालं कत्वा निरये निब्बत्ति. नन्दोपि यक्खो अञ्ञेन यक्खेन ¶ सद्धिं आकासेन गच्छन्तो सारिपुत्तत्थेरं नवोरोपितेहि केसेहि रत्तिभागे अब्भोकासे निसिन्नं दिस्वा सीसे पहरितुकामो इतरस्स यक्खस्स आरोचेत्वा तेन वारियमानोपि पहारं दत्वा डय्हामि डय्हामीति विरवन्तो तस्मिंयेव ठाने भूमिं पविसित्वा महानिरये निब्बत्तोति इमानि अकुसलकम्मे वत्थूनि.
यं ¶ पन अन्तमसो मरणसन्तिकेपि कतं कम्मं भवन्तरे विपाकं देति, तं सब्बं सम्परायवेदनीयं ¶ नाम. तत्थ यो अपरिहीनस्स झानस्स विपाको निब्बत्तिस्सति, सो इध निब्बत्तितविपाकोति वुत्तो. तस्स मूलभूतं कम्मं नेव दिट्ठधम्मवेदनीयं न सम्परायवेदनीयन्ति, न विचारितं, किञ्चापि न विचारितं, सम्परायवेदनीयमेव पनेतन्ति वेदितब्बं. यो पठममग्गादीनं भवन्तरे फलसमापत्तिविपाको, सो इध निब्बत्तितगुणोत्वेव वुत्तो. किञ्चापि एवं वुत्तो, मग्गकम्मं पन परिपक्कवेदनीयन्ति वेदितब्बं. मग्गचेतनायेव हि सब्बलहुं फलदायिका अनन्तरफलत्ताति.
८. बहुवेदनीयन्ति सञ्ञाभवूपगं. अप्पवेदनीयन्ति असञ्ञाभवूपगं. सवेदनीयन्ति सविपाकं कम्मं. अवेदनीयन्ति अविपाकं कम्मं. एवं सन्तेति इमेसं दिट्ठधम्मवेदनीयादीनं कम्मानं उपक्कमेन सम्परायवेदनीयादि भावकारणस्स अलाभे सति. अफलोति निप्फलो निरत्थकोति. एत्तावता अनिय्यानिकसासने पयोगस्स अफलतं दस्सेत्वा पधानच्छेदकवादो नाम दस्सितोति वेदितब्बो. सहधम्मिका वादानुवादाति परेहि वुत्तकारणेन सकारणा हुत्वा निगण्ठानं वादा च अनुवादा च. गारय्हं ठानं आगच्छन्तीति विञ्ञूहि गरहितब्बं कारणं आगच्छन्ति. ‘‘वादानुप्पत्ता गारय्हट्ठाना’’तिपि पाठो. तस्सत्थो – परेहि वुत्तेन कारणेन सकारणा ¶ निगण्ठानं वादं अनुप्पत्ता तं वादं सोसेन्ता मिलापेन्ता दुक्कटकम्मकारिनोतिआदयो दस गारय्हट्ठाना आगच्छन्ति.
९. सङ्गतिभावहेतूति नियतिभावकारणा. पापसङ्गतिकाति पापनियतिनो. अभिजातिहेतूति छळभिजातिहेतु.
१०. एवं ¶ निगण्ठानं उपक्कमस्स अफलतं दस्सेत्वा इदानि निय्यानिकसासने उपक्कमस्स वीरियस्स च सफलतं दस्सेतुं कथञ्च, भिक्खवेतिआदिमाह. तत्थ अनद्धभूतन्ति अनधिभूतं. दुक्खेन अनधिभूतो नाम मनुस्सत्तभावो वुच्चति, न तं अद्धभावेति नाभिभवतीति अत्थो. तम्पि नानप्पकाराय दुक्करकारिकाय पयोजेन्तो दुक्खेन अद्धभावेति नाम. ये पन सासने पब्बजित्वा आरञ्ञका वा होन्ति रुक्खमूलिकादयो वा, ते दुक्खेन न अद्धभावेन्ति नाम. निय्यानिकसासनस्मिञ्हि वीरियं सम्मावायामो नाम होति.
थेरो ¶ पनाह – यो इस्सरकुले निब्बत्तो सत्तवस्सिको हुत्वा अलङ्कतप्पटियत्तो पितुअङ्के निसिन्नो घरे भत्तकिच्चं कत्वा निसिन्नेन भिक्खुसङ्घेन अनुमोदनाय करियमानाय तिस्सो सम्पत्तियो दस्सेत्वा सच्चेसु पकासितेसु अरहत्तं पापुणाति, मातापितूहि वा ‘‘पब्बजिस्ससि ताता’’ति वुत्तो ‘‘आम पब्बजिस्सामी’’ति वत्वा ¶ न्हापेत्वा अलङ्करित्वा विहारं नीतो तचपञ्चकं उग्गण्हित्वा निसिन्नो केसेसु ओहारियमानेसु खुरग्गेयेव अरहत्तं पापुणाति, नवपब्बजितो वा पन मनोसिलातेलमक्खितेन सीसेन पुनदिवसे मातापितूहि पेसितं काजभत्तं भुञ्जित्वा विहारे निसिन्नोव अरहत्तं पापुणाति, अयं न दुक्खेन अत्तानं अद्धभावेति नाम. अयं पन उक्कट्ठसक्कारो. यो दासिकुच्छियं निब्बत्तो अन्तमसो रजतमुद्दिकम्पि पिळन्धित्वा गोरकपियङ्गुमत्तेनापि सरीरं विलिम्पेत्वा ‘‘पब्बाजेथ न’’न्ति नीतो खुरग्गे वा पुनदिवसे वा अरहत्तं पापुणाति, अयम्पि न अनद्धभूतं अत्तानं दुक्खेन अद्धभावेति नाम.
धम्मिकं सुखं नाम सङ्घतो वा गणतो वा उप्पन्नं चतुपच्चयसुखं. अनधिमुच्छितोति तण्हामुच्छनाय अमुच्छितो. धम्मिकञ्हि सुखं न परिच्चजामीति न तत्थ गेधो कातब्बो. सङ्घतो हि उप्पन्नं सलाकभत्तं वा वस्सावासिकं वा ‘‘इदमत्थं एत’’न्ति परिच्छिन्दित्वा सङ्घमज्झे भिक्खूनं अन्तरे परिभुञ्जन्तो पत्तन्तरे पदुमं विय सीलसमाधिविपस्सनामग्गफलेहि वड्ढति. इमस्साति पच्चुप्पन्नानं पञ्चन्नं खन्धानं मूलभूतस्स. दुक्खनिदानस्साति तण्हाय. सा हि पञ्चक्खन्धदुक्खस्स निदानं. सङ्खारं पदहतोति सम्पयोगवीरियं ¶ करोन्तस्स. विरागो ¶ होतीति मग्गेन विरागो होति. इदं वुत्तं होति ‘‘सङ्खारपधानेन मे इमस्स दुक्खनिदानस्स विरागो होती’’ति एवं पजानातीति इमिना सुखापटिपदा खिप्पाभिञ्ञा कथिता. दुतियवारेन तस्स सम्पयोगवीरियस्स मज्झत्तताकारो कथितो. सो यस्स हि ख्वास्साति एत्थ अयं सङ्खेपत्थो – सो पुग्गलो यस्स दुक्खनिदानस्स सङ्खारपधानेन विरागो होति, सङ्खारं तत्थ पदहति, मग्गपधानेन पदहति. यस्स पन दुक्खनिदानस्स अज्झुपेक्खतो उपेक्खं भावेन्तस्स विरागो होति, उपेक्खं तत्थ भावेति, मग्गभावनाय भावेति. तस्साति तस्स पुग्गलस्स.
११. पटिबद्धचित्तोति छन्दरागेन बद्धचित्तो. तिब्बच्छन्दोति बहलच्छन्दो. तिब्बापेक्खोति ¶ बहलपत्थनो. सन्तिट्ठन्तिन्ति एकतो तिट्ठन्तिं. सञ्जग्घन्तिन्ति महाहसितं हसमानं. संहसन्तिन्ति सितं कुरुमानं.
एवमेव खो, भिक्खवेति एत्थ इदं ओपम्मविभावनं – एको हि पुरिसो एकिस्सा इत्थिया सारत्तो घासच्छादनमालालङ्कारादीनि दत्वा घरे वासेति. सा तं अतिचरित्वा अञ्ञं सेवति. सो ‘‘नून अहं अस्सा अनुरूपं सक्कारं न करोमी’’ति सक्कारं वड्ढेसि. सा भिय्योसोमत्ताय अतिचरतियेव. सो – ‘‘अयं सक्करियमानापि अतिचरतेव, घरे मे वसमाना अनत्थम्पि करेय्य, नीहरामि न’’न्ति परिसमज्झे अलंवचनीयं कत्वा ‘‘मा पुन गेहं पाविसी’’ति विस्सज्जेसि. सा केनचि ¶ उपायेन तेन सद्धिं सन्थवं कातुं असक्कोन्ती नटनच्चकादीहि सद्धिं विचरति. तस्स पुरिसस्स तं दिस्वा नेव उप्पज्जति दोमनस्सं, सोमनस्सं पन उप्पज्जति.
तत्थ पुरिसस्स इत्थिया सारत्तकालो विय इमस्स भिक्खुनो अत्तभावे आलयो. घासच्छादनादीनि दत्वा घरे वसापनकालो विय अत्तभावस्स पटिजग्गनकालो. तस्सा अतिचरणकालो विय जग्गियमानस्सेव अत्तभावस्स पित्तपकोपादीनं वसेन साबाधता. ‘‘अत्तनो अनुरूपं सक्कारं अलभन्ती अतिचरती’’ति सल्लक्खेत्वा सक्कारवड्ढनं विय ‘‘भेसज्जं अलभन्तो एवं होती’’ति सल्लक्खेत्वा ¶ भेसज्जकरणकालो. सक्कारे वड्ढितेपि पुन अतिचरणं विय पित्तादीसु एकस्स भेसज्जे करियमाने सेसानं पकोपवसेन पुन साबाधता. परिसमज्झे अलंवचनीयं कत्वा गेहा निक्कड्ढनं विय ‘‘इदानि ते नाहं दासो न कम्मकरो, अनमतग्गे संसारे तंयेव उपट्ठहन्तो विचरिं, को मे तया अत्थो, छिज्ज वा भिज्ज वा’’ति तस्मिं अनपेक्खतं आपज्जित्वा वीरियं थिरं कत्वा मग्गेन किलेससमुग्घातनं. नटनच्चकादीहि नच्चमानं विचरन्तिं दिस्वा यथा तस्स पुरिसस्स दोमनस्सं न उप्पज्जति, सोमनस्समेव उप्पज्जति, एवमेव इमस्स भिक्खुनो अरहत्तं पत्तस्स पित्तपकोपादीनं वसेन आबाधिकं अत्तभावं दिस्वा दोमनस्सं न उप्पज्जति, ‘‘मुच्चिस्सामि वत खन्धपरिहारदुक्खतो’’ति सोमनस्समेव उप्पज्जतीति. अयं पन उपमा ‘‘पटिबद्धचित्तस्स दोमनस्सं उप्पज्जति, अप्पटिबद्धचित्तस्स नत्थेतन्ति ञत्वा ¶ इत्थिया छन्दरागं पजहति, एवमयं भिक्खु सङ्खारं वा पदहन्तस्स उपेक्खं वा भावेन्तस्स दुक्खनिदानं ¶ पहीयति, नो अञ्ञथाति ञत्वा तदुभयं सम्पादेन्तो दुक्खनिदानं पजहती’’ति एतमत्थं विभावेतुं आगताति वेदितब्बा.
१२. यथा सुखं खो मे विहरतोति येन सुखेन विहरितुं इच्छामि तेन, मे विहरतो. पदहतोति पेसेन्तस्स. एत्थ च यस्स सुखा पटिपदा असप्पाया, सुखुमचीवरानि धारेन्तस्स पासादिके सेनासने वसन्तस्स चित्तं विक्खिपति, दुक्खा पटिपदा सप्पाया, छिन्नभिन्नानि थूलचीवरानि धारेन्तस्स सुसानरुक्खमूलादीसु वसन्तस्स चित्तं एकग्गं होति, तं सन्धायेतं वुत्तं.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं, उसुकारो विय हि जातिजरामरणभीतो योगी दट्ठब्बो, वङ्ककुटिलजिम्हतेजनं विय वङ्ककुटिलजिम्हचित्तं, द्वे अलाता विय कायिकचेतसिकवीरियं, तेजनं उजुं करोन्तस्स कञ्जिकतेलं विय सद्धा, नमनदण्डको विय लोकुत्तरमग्गो, उस्सुकारस्स वङ्ककुटिलजिम्हतेजनं कञ्जिकतेलेन सिनेहेत्वा अलातेसु तापेत्वा नमनदण्डकेन उजुकरणं विय इमस्स भिक्खुनो वङ्ककुटिलजिम्हचित्तं सद्धाय सिनेहेत्वा कायिकचेतसिकवीरियेन तापेत्वा ¶ लोकुत्तरमग्गेन उजुकरणं, उसुकारस्सेव एवं उजुकतेन तेजनेन सपत्तं विज्झित्वा सम्पत्तिअनुभवनं विय इमस्स योगिनो तथा उजुकतेन ¶ चित्तेन किलेसगणं विज्झित्वा पासादिके सेनासने निरोधवरतलगतस्स फलसमापत्तिसुखानुभवनं दट्ठब्बं. इध तथागतो सुखापटिपदाखिप्पाभिञ्ञभिक्खुनो, दुक्खापटिपदादन्धाभिञ्ञभिक्खुनो च पटिपत्तियो कथिता, इतरेसं द्विन्नं न कथिता, ता कथेतुं इमं देसनं आरभि. इमासु वा द्वीसु कथितासु इतरापि कथिताव होन्ति, आगमनीयपटिपदा पन न कथिता, तं कथेतुं इमं देसनं आरभि. सहागमनीयापि वा पटिपदा कथिताव, अदस्सितं पन एकं बुद्धुप्पादं दस्सेत्वा एकस्स कुलपुत्तस्स निक्खमनदेसनं अरहत्तेन विनिवट्टेस्सामीति दस्सेतुं इमं देसनं आरभि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
देवदहसुत्तवण्णना निट्ठिता.
२. पञ्चत्तयसुत्तवण्णना
२१. एवं ¶ मे सुतन्ति पञ्चत्तयसुत्तं. तत्थ एकेति एकच्चे. समणब्राह्मणाति परिब्बजुपगतभावेन समणा जातिया ब्राह्मणा, लोकेन वा समणाति च ब्राह्मणाति च एवं सम्मता. अपरन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति अपरन्तकप्पिका. अपरन्तकप्पो वा एतेसं अत्थीतिपि अपरन्तकप्पिका. एत्थ ¶ च अन्तोति ‘‘सक्कायो खो, आवुसो, एको अन्तो’’तिआदीसु (अ. नि. ६.६१) विय इध कोट्ठासो अधिप्पेतो. कप्पोति तण्हादिट्ठियो. वुत्तम्पि चेतं ‘‘कप्पोति उद्दानतो द्वे कप्पा तण्हाकप्पो च दिट्ठिकप्पो चा’’ति. तस्मा तण्हादिट्ठिवसेन अनागतं खन्धकोट्ठासं कप्पेत्वा ठिताति अपरन्तकप्पिकाति एवमेत्थ अत्थो दट्ठब्बो. तेसं एवं अपरन्तं कप्पेत्वा ठितानं पुनप्पुनं उप्पज्जनवसेन अपरन्तमेव अनुगता दिट्ठीति अपरन्तानुदिट्ठिनो. ते एवंदिट्ठिनो तं अपरन्तं आरब्भ आगम्म पटिच्च अञ्ञम्पि जनं दिट्ठिगतिकं करोन्ता ¶ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति. अनेकविहितानीति अनेकविधानि. अधिवुत्तिपदानीति अधिवचनपदानि. अथ वा भूतमत्थं अधिभवित्वा यथासभावतो अग्गहेत्वा वत्तनतो अधिवुत्तियोति दिट्ठियो वुच्चन्ति, अधिवुत्तीनं पदानि अधिवुत्तिपदानि, दिट्ठिदीपकानि वचनानीति अत्थो.
सञ्ञीति सञ्ञासमङ्गी. अरोगोति निच्चो. इत्थेकेति इत्थं एके, एवमेकेति अत्थो. इमिना सोळस सञ्ञीवादा कथिता, असञ्ञीति इमिना अट्ठ असञ्ञीवादा, नेवसञ्ञीनासञ्ञीति इमिना अट्ठ नेवसञ्ञीनासञ्ञीवादा, सतो वा पन सत्तस्साति इमिना सत्त उच्छेदवादा. तत्थ सतोति विज्जमानस्स. उच्छेदन्ति उपच्छेदं. विनासन्ति अदस्सनं. विभवन्ति भवविगमं. सब्बानेतानि अञ्ञमञ्ञवेवचनानेव. दिट्ठधम्मनिब्बानं ¶ वाति इमिना पञ्च दिट्ठधम्मनिब्बानवादा कथिता. तत्थ दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धअत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमन्ति अत्थो. सन्तं वाति सञ्ञीतिआदिवसेन तीहाकारेहि सन्तं. तीणि होन्तीति सञ्ञी अत्तातिआदीनि सन्तअत्तवसेन एकं, इतरानि द्वेति एवं तीणि.
२२. रूपिं ¶ वाति करजरूपेन वा कसिणरूपेन वा रूपिं. तत्थ लाभी कसिणरूपं अत्ताति गण्हाति, तक्की उभोपि रूपानि गण्हातियेव. अरूपिन्ति अरूपसमापत्तिनिमित्तं वा, ठपेत्वा सञ्ञाक्खन्धं सेसअरूपधम्मे वा अत्ताति पञ्ञपेन्ता लाभिनोपि तक्किकापि एवं पञ्ञपेन्ति. ततियदिट्ठि पन मिस्सकगाहवसेन पवत्ता, चतुत्था तक्कगाहेनेव. दुतियचतुक्के पठमदिट्ठि समापन्नकवारेन कथिता, दुतियदिट्ठि असमापन्नकवारेन, ततियदिट्ठि सुप्पमत्तेन वा सरावमत्तेन वा कसिणपरिकम्मवसेन, चतुत्थदिट्ठि विपुलकसिणवसेन कथिताति वेदितब्बा.
एतं वा पनेकेसं उपातिवत्ततन्ति सञ्ञीतिपदेन सङ्खेपतो वुत्तं सञ्ञासत्तकं अतिक्कन्तानन्ति अत्थो. अपरे अट्ठकन्ति वदन्ति. तदुभयं परतो आविभविस्सति. अयं पनेत्थ सङ्खेपत्थो – केचि हि एता सत्त ¶ वा अट्ठ वा सञ्ञा ¶ समतिक्कमितुं सक्कोन्ति, केचि पन न सक्कोन्ति. तत्थ ये सक्कोन्ति, तेव गहिता. तेसं पन एकेसं उपातिवत्ततं अतिक्कमितुं सक्कोन्तानं यथापि नाम गङ्गं उत्तिण्णेसु मनुस्सेसु एको दीघवापिं गन्त्वा तिट्ठेय्य, एको ततो परं महागामं; एवमेव एके विञ्ञाणञ्चायतनं अप्पमाणं आनेञ्जन्ति वत्वा तिट्ठन्ति, एके आकिञ्चञ्ञायतनं. तत्थ विञ्ञाणञ्चायतनं ताव दस्सेतुं विञ्ञाणकसिणमेकेति वुत्तं. परतो ‘‘आकिञ्चञ्ञायतनमेके’’ति वक्खति. तयिदन्ति तं इदं दिट्ठिगतञ्च दिट्ठिपच्चयञ्च दिट्ठारम्मणञ्च. तथागतो अभिजानातीति. इमिना पच्चयेन इदं नाम दस्सनं गहितन्ति अभिविसिट्ठेन ञाणेन जानाति.
इदानि तदेव वित्थारेन्तो ये खो ते भोन्तोतिआदिमाह. या वा पन एतासं सञ्ञानन्ति या वा पन एतासं ‘‘यदि रूपसञ्ञान’’न्ति एवं वुत्तसञ्ञानं. परिसुद्धाति निरुपक्किलेसा. परमाति उत्तमा. अग्गाति सेट्ठा. अनुत्तरिया अक्खायतीति असदिसा कथीयति. यदि रूपसञ्ञानन्ति इमिना चतस्सो रूपावचरसञ्ञा कथिता. यदि अरूपसञ्ञानन्ति इमिना आकासानञ्चायतनविञ्ञाणञ्चायतनसञ्ञा. इतरेहि पन द्वीहि पदेहि समापन्नकवारो च असमापन्नकवारो च कथितोति एवमेता ¶ कोट्ठासतो अट्ठ, अत्थतो पन सत्त सञ्ञा होन्ति. समापन्नकवारो हि पुरिमाहि छहिसङ्गहितोयेव. तयिदं सङ्खतन्ति तं इदं सब्बम्पि सञ्ञागतं सद्धिं दिट्ठिगतेन सङ्खतं पच्चयेहि समागन्त्वा कतं. ओळारिकन्ति ¶ सङ्खतत्ताव ओळारिकं. अत्थि खो पन सङ्खारानं निरोधोति एतेसं पन सङ्खतन्ति वुत्तानं सङ्खारानं निरोधसङ्खातं निब्बानं नाम अत्थि. अत्थेतन्ति इति विदित्वाति तं खो पन निब्बानं ‘‘अत्थि एत’’न्ति एवं जानित्वा. तस्स निस्सरणदस्सावीति तस्स सङ्खतस्स निस्सरणदस्सी निब्बानदस्सी. तथागतो तदुपातिवत्तोति तं सङ्खतं अतिक्कन्तो समतिक्कन्तोति अत्थो.
२३. तत्राति तेसु अट्ठसु असञ्ञीवादेसु. रूपिं वातिआदीनि सञ्ञीवादे वुत्तनयेनेव वेदितब्बानि. अयञ्च यस्मा असञ्ञीवादो, तस्मा इध दुतियचतुक्कं न वुत्तं. पटिक्कोसन्तीति पटिबाहन्ति पटिसेधेन्ति. सञ्ञा ¶ रोगोतिआदीसु आबाधट्ठेन रोगो, सदोसट्ठेन गण्डो, अनुपविट्ठट्ठेन सल्लं. आगतिं वा गतिं वातिआदीसु पटिसन्धिवसेन आगतिं, चुतिवसेन गतिं, चवनवसेन चुतिं, उपपज्जनवसेन उपपत्तिं, पुनप्पुनं उप्पज्जित्वा अपरापरं वड्ढनवसेन वुड्ढिं विरूळ्हिं वेपुल्लं. कामञ्च ¶ चतुवोकारभवे रूपं विनापि विञ्ञाणस्स पवत्ति अत्थि, सेसे पन तयो खन्धे विना नत्थि. अयं पन पञ्हो पञ्चवोकारभववसेन कथितो. पञ्चवोकारे हि एत्तके खन्धे विना विञ्ञाणस्स पवत्ति नाम नत्थि. वितण्डवादी पनेत्थ ‘‘अञ्ञत्र रूपातिआदिवचनतो अरूपभवेपि रूपं, असञ्ञाभवे च विञ्ञाणं अत्थि, तथा निरोधसमापन्नस्सा’’ति वदति. सो वत्तब्बो – ब्यञ्जनच्छायाय चे अत्थं पटिबाहसि, आगतिं वातिआदिवचनतो तं विञ्ञाणं पक्खिद्विपदचतुप्पदा विय उप्पतित्वापि गच्छति, पदसापि गच्छति, गोविसाणवल्लिआदीनि विय च वड्ढतीति आपज्जति. ये च भगवता अनेकसतेसु सुत्तेसु तयो भवा वुत्ता, ते अरूपभवस्स अभावा द्वेव आपज्जन्ति. तस्मा मा एवं अवच, यथा वुत्तमत्थं धारेहीति.
२४. तत्राति अट्ठसु नेवसञ्ञीनासञ्ञीवादेसु भुम्मं. इधापि रूपिं वातिआदीनि वुत्तनयेनेव वेदितब्बानि. असञ्ञा सम्मोहोति निस्सञ्ञभावो नामेस सम्मोहट्ठानं. यो हि किञ्चि न जानाति, तं असञ्ञी एसोति वदन्ति. दिट्ठसुतमुतविञ्ञातब्बसङ्खारमत्तेनाति दिट्ठविञ्ञातब्बमत्तेन सुतविञ्ञातब्बमत्तेन मुतविञ्ञातब्बमत्तेन. एत्थ च विजानातीति विञ्ञातब्बं, दिट्ठसुतमुतविञ्ञातब्बमत्तेन पञ्चद्वारिकसञ्ञापवत्तिमत्तेनाति अयञ्हि एत्थ अत्थो. सङ्खारमत्तेनाति ओळारिकसङ्खारपवत्तिमत्तेनाति अत्थो. एतस्स ¶ आयतनस्साति एतस्स नेवसञ्ञानासञ्ञायतनस्स ¶ . उपसम्पदन्ति पटिलाभं. ब्यसनं हेतन्ति विनासो हेस, वुट्ठानं हेतन्ति अत्थो. पञ्चद्वारिकसञ्ञापवत्तञ्हि ओळारिकसङ्खारपवत्तं वा अप्पवत्तं कत्वा तं समापज्जितब्बं. तस्स पन पवत्तेन ततो वुट्ठानं होतीति दस्सेति. सङ्खारसमापत्तिपत्तब्बमक्खायतीति ओळारिकसङ्खारपवत्तिया पत्तब्बन्ति न अक्खायति. सङ्खारावसेससमापत्तिपत्तब्बन्ति सङ्खारानंयेव अवसेसा भावनावसेन सब्बसुखुमभावं पत्ता सङ्खारा, तेसं पवत्तिया एतं पत्तब्बन्ति अत्थो. एवरूपेसु हि सङ्खारेसु पवत्तेसु एतं ¶ पत्तब्बं नाम होति. तयिदन्ति तं इदं एतं सुखुमम्पि समानं सङ्खतं सङ्खतत्ता च ओळारिकं.
२५. तत्राति सत्तसु उच्छेदवादेसु भुम्मं. उद्धं सरन्ति उद्धं वुच्चति अनागतसंसारवादो, अनागतं संसारवादं सरन्तीति अत्थो. आसत्तिंयेव अभिवदन्ति लग्गनकंयेव वदन्ति. ‘‘आसत्त’’न्तिपि पाठो, तण्हंयेव वदन्तीति अत्थो. इति पेच्च भविस्सामाति एवं पेच्च भविस्साम. खत्तिया भविस्साम, ब्राह्मणा भविस्सामाति एवमेत्थ नयो नेतब्बो. वाणिजूपमा ¶ मञ्ञेति वाणिजूपमा विय वाणिजपटिभागा वाणिजसदिसा मय्हं उपट्ठहन्ति. सक्कायभयाति सक्कायस्स भया. ते हि यथेव ‘‘चत्तारो खो, महाराज, अभयस्स भायन्ति. कतमे चत्तारो? गण्डुप्पादो खो, महाराज, भया पथविं न खादति ‘मा पथवी खियी’ति, कोन्तो खो, महाराज, एकपादेन तिट्ठति ‘मा पथवी ओसीदी’ति, किकी खो, महाराज, उत्ताना सेति ‘मा अम्भा उन्द्रियी’ति, ब्राह्मणधम्मिको खो, महाराज, ब्रह्मचरियं न चरति ‘मा लोको उच्छिज्जी’ति इमे चत्तारो अभयस्स भायन्ति, एवं सक्कायस्स भायन्ति’’. सक्कायपरिजेगुच्छाति तमेव तेभूमकसङ्खातं सक्कायं परिजिगुच्छमाना. सा गद्दुलबद्धोति दण्डके रज्जुं पवेसेत्वा बद्धसुनखो. एवमेविमेति एत्थ दळ्हत्थम्भो विय खीलो विय च तेभूमकधम्मसङ्खातो सक्कायो दट्ठब्बो, सा विय दिट्ठिगतिको, दण्डको विय दिट्ठि, रज्जु विय तण्हा, गद्दुलेन बन्धित्वा थम्भे वा खीले वा उपनिबद्धसुनखस्स अत्तनो धम्मताय छिन्दित्वा गन्तुं असमत्थस्स अनुपरिधावनं विय दिट्ठिगतिकस्स दिट्ठिदण्डके पवेसिताय तण्हारज्जुया बन्धित्वा सक्काये उपनिबद्धस्स अनुपरिधावनं वेदितब्बं.
२६. इमानेव पञ्चायतनानीति इमानेव पञ्च कारणानि. इति मातिकं ठपेन्तेनपि पञ्चेव ¶ ठपितानि, निगमेन्तेनपि पञ्चेव निगमितानि, भाजेन्तेन पन चत्तारि ¶ भाजितानि. दिट्ठधम्मनिब्बानं कुहिं पविट्ठन्ति. एकत्तनानत्तवसेन द्वीसु पदेसु पविट्ठन्ति वेदितब्बं.
२७. एवञ्च चतुचत्तालीस अपरन्तकप्पिके दस्सेत्वा इदानि अट्ठारस पुब्बन्तकप्पिके दस्सेतुं सन्ति, भिक्खवेतिआदिमाह. तत्थ अतीतकोट्ठाससङ्खातं पुब्बन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति पुब्बन्तकप्पिका. पुब्बन्तकप्पो ¶ वा एतेसं अत्थीति पुब्बन्तकप्पिका. एवं सेसम्पि पुब्बे वुत्तप्पकारं वुत्तनयेनेव वेदितब्बं. सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा सस्सतो अमरो निच्चो धुवोति अभिवदन्ति. यथाह ‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ती’’ति वित्थारो. असस्सतादीसुपि एसेव नयो. एत्थ च पठमवादेन चत्तारो सस्सतवादा वुत्ता, दुतियवादेन सत्त उच्छेदवादा.
ननु चेते हेट्ठा आगता, इध कस्मा पुन गहिताति. हेट्ठा तत्थ तत्थ मतो तत्थ तत्थेव उच्छिज्जतीति दस्सनत्थं आगता. इध पन पुब्बेनिवासलाभी दिट्ठिगतिको अतीतं पस्सति, न अनागतं, तस्स एवं होति ‘‘पुब्बन्ततो आगतो अत्ता इधेव उच्छिज्जति, इतो परं न गच्छती’’ति इमस्सत्थस्स दस्सनत्थं गहिता. ततियवादेन चत्तारो एकच्चसस्सतवादा वुत्ता, चतुत्थवादेन चत्तारो अमराविक्खेपिका वुत्ता. अन्तवाति सपरियन्तो परिच्छिन्नो परिवटुमो. अवड्ढितकसिणस्स ¶ तं कसिणं अत्ताति च लोकोति च गहेत्वा एवं होति. दुतियवादो वड्ढितकसिणस्स वसेन वुत्तो, ततियवादो तिरियं वड्ढेत्वा उद्धमधो अवड्ढितकसिणस्स, चतुत्थवादो तक्किवसेन वुत्तो. अनन्तरचतुक्कं हेट्ठा वुत्तनयमेव.
एकन्तसुखीति निरन्तरसुखी. अयं दिट्ठि लाभीजातिस्सरतक्कीनं वसेन उप्पज्जति. लाभिनो हि पुब्बेनिवासञाणेन खत्तियादिकुले एकन्तसुखमेव अत्तनो जातिं अनुस्सरन्तस्स एवं दिट्ठि उप्पज्जति. तथा जातिस्सरस्स पच्चुप्पन्नं सुखमनुभवतो अतीतासु सत्तसु जातीसु तादिसमेव अत्तभावं अनुस्सरन्तस्स. तक्किस्स पन इध सुखसमङ्गिनो ‘‘अतीतेपाहं एवमेव अहोसि’’न्ति तक्केनेव उप्पज्जति.
एकन्तदुक्खीति ¶ अयं दिट्ठि लाभिनो नुप्पज्जति. सो हि एकन्तेनेव इध झानसुखेन सुखी होति. इध दुक्खेन फुट्ठस्स पन जातिस्सरस्स तक्किस्सेव च सा उप्पज्जति. ततिया इध वोकिण्णसुखदुक्खानं सब्बेसम्पि तेसं उप्पज्जति, तथा चतुत्था दिट्ठि. लाभिनो हि इदानि चतुत्थज्झानवसेन अदुक्खमसुखस्स, पुब्बे चतुत्थज्झानिकमेव ब्रह्मलोकं अनुस्सरन्तस्स ¶ . जातिस्सरस्सापि पच्चुप्पन्ने मज्झत्तस्स, अनुस्सरन्तस्सापि मज्झत्तभूतट्ठानमेव अनुस्सरन्तस्स, तक्किनोपि पच्चुप्पन्ने मज्झत्तस्स, अतीतेपि एवं भविस्सतीति तक्केनेव गण्हन्तस्स एसा दिट्ठि उप्पज्जति. एत्तावता चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका ¶ , द्वे अधिच्च-समुप्पन्निकाति अट्ठारसपि पुब्बन्तकप्पिका कथिता होन्ति.
२८. इदानि दिट्ठुद्धारं उद्धरन्तो तत्र, भिक्खवेतिआदिमाह. तत्थ पच्चत्तंयेव ञाणन्ति पच्चक्खञाणं. परिसुद्धन्ति निरुपक्किलेसं. परियोदातन्ति पभस्सरं. सब्बपदेहि विपस्सनाञाणंयेव कथितं. सद्धादयो हि पञ्च धम्मा बाहिरसमयस्मिम्पि होन्ति, विपस्सनाञाणं सासनस्मिंयेव. तत्थ ञाणभागमत्तमेव परियोदपेन्तीति मयमिदं जानामाति एवं तत्थ ञाणकोट्ठासं ओतारेन्तियेव. उपादानमक्खायतीति न तं ञाणं, मिच्छादस्सनं नामेतं, तस्मा तदपि तेसं भवन्तानं दिट्ठुपादानं अक्खायतीति अत्थो. अथापि तं जाननमत्तलक्खणत्ता ञाणभागमत्तमेव, तथापि तस्स दस्सनस्स अनुपातिवत्तनतो उपादानपच्चयतो च उपादानमेव. तदुपातिवत्तोति तं दिट्ठिं अतिक्कन्तो. एत्तावता चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति ब्रह्मजाले आगता द्वासट्ठिपि दिट्ठियो कथिता होन्ति. ब्रह्मजाले पन कथिते इदं सुत्तं अकथितमेव होति. कस्मा? इध ततो अतिरेकाय सक्कायदिट्ठिया आगतत्ता. इमस्मिं पन कथिते ब्रह्मजालं कथितमेव होति.
३०. इदानि इमा द्वासट्ठि दिट्ठियो उप्पज्जमाना सक्कायदिट्ठिपमुखेनेव उप्पज्जन्तीति दस्सेतुं इध, भिक्खवे, एकच्चोतिआदिमाह. तत्थ ¶ पटिनिस्सग्गाति परिच्चागेन. कामसंयोजनानं ¶ अनधिट्ठानाति पञ्चकामगुणतण्हानं निस्सट्ठत्ता. पविवेकं पीतिन्ति सप्पीतिकज्झानद्वयपीतिं. निरुज्झतीति झाननिरोधेन निरुज्झति. समापत्तितो पन वुट्ठितस्स निरुद्धा नाम होति. यथेव ¶ हि ‘‘अदुक्खमसुखाय वेदनाय निरोधा उप्पज्जति निरामिसं सुखं, निरामिससुखस्स निरोधा उप्पज्जति अदुक्खमसुखा वेदना’’ति एत्थ न अयमत्थो होति – चतुत्थज्झाननिरोधा ततियज्झानं उपसम्पज्ज विहरतीति. अयं पनेत्थ अत्थो – चतुत्थज्झाना वुट्ठाय ततियं झानं समापज्जति, ततियज्झाना वुट्ठाय चतुत्थं झानं समापज्जतीति, एवंसम्पदमिदं वेदितब्बं. उप्पज्जति दोमनस्सन्ति हीनज्झानपरियादानकदोमनस्सं. समापत्तितो वुट्ठितचित्तस्स पन कम्मनीयभावो कथितो.
पविवेका पीतीति सा एव झानद्वयपीति. यं छाया जहतीति यं ठानं छाया जहति. किं वुत्तं होति? यस्मिं ठाने छाया अत्थि, तस्मिं आतपो नत्थि. यस्मिं आतपो अत्थि, तस्मिं छाया नत्थीति.
३१. निरामिसं सुखन्ति ततियज्झानसुखं.
३२. अदुक्खमसुखन्ति चतुत्थज्झानवेदनं.
३३. अनुपादानोहमस्मीति निग्गहणो अहमस्मि. निब्बानसप्पायन्ति निब्बानस्स सप्पायं उपकारभूतं ¶ . ननु च मग्गदस्सनं नाम सब्बत्थ निकन्तिया सुक्खापिताय उप्पज्जति, कथमेतं निब्बानस्स उपकारपटिपदा नाम जातन्ति, सब्बत्थ अनुपादियनवसेन अग्गण्हनवसेन उपकारपटिपदा नाम जातं. अभिवदतीति अभिमानेन उपवदति. पुब्बन्तानुदिट्ठिन्ति अट्ठारसविधम्पि पुब्बन्तानुदिट्ठिं. अपरन्तानुदिट्ठिन्ति चतुचत्तारीसविधम्पि अपरन्तानुदिट्ठिं. उपादानमक्खायतीति अहमस्मीति गहणस्स सक्कायदिट्ठिपरियापन्नत्ता दिट्ठुपादानं अक्खायति.
सन्तिवरपदन्ति वूपसन्तकिलेसत्ता सन्तं उत्तमपदं. छन्नं फस्सायतनानन्ति भगवता ‘‘यत्थ ¶ चक्खु च निरुज्झति रूपसञ्ञा च निरुज्झति सो आयतनो वेदितब्बो’’ति एत्थ द्विन्नं आयतनानं पटिक्खेपेन निब्बानं दस्सितं.
‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति;
अतो सरा निवत्तन्ति, एत्थ वट्टं न वत्तति;
एत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति. (सं. नि. १.२७) –
एत्थ पन सङ्खारपटिक्खेपेन निब्बानं दस्सितं.
‘‘कत्थ ¶ ¶ आपो च पथवी, तेजो वायो न गाधति;
कत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभं;
कत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’’ति. (दी. नि. १.४९८);
तत्र वेय्याकरणं भवति –
‘‘विञ्ञाणं अनिदस्सनं, अनन्तं सब्बतो पभ’’न्ति –
एत्थ सङ्खारपटिक्खेपेन निब्बानं दस्सितं. इमस्मिं पन सुत्ते छआयतनपटिक्खेपेन दस्सितं. अञ्ञत्थ च अनुपादाविमोक्खोति निब्बानमेव दस्सितं, इध पन अरहत्तफलसमापत्ति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पञ्चत्तयसुत्तवण्णना निट्ठिता.
३. किन्तिसुत्तवण्णना
३४. एवं ¶ मे सुतन्ति किन्तिसुत्तं. तत्थ पिसिनारायन्ति एवंनामके मण्डलपदेसे. बलिहरणेति तस्मिं वनसण्डे भूतानं बलिं आहरन्ति, तस्मा सो बलिहरणन्ति वुत्तो. चीवरहेतूति चीवरकारणा, चीवरं पच्चासीसमानोति अत्थो. इतिभवाभवहेतूति एवं इमं देसनामयं पुञ्ञकिरियवत्थुं निस्साय तस्मिं तस्मिं भवे सुखं वेदिस्सामीति धम्मं देसेतीति किं तुम्हाकं एवं होतीति अत्थो.
३५. चत्तारो सतिपट्ठानातिआदयो सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तराव कथिता. तत्थाति ¶ तेसु सत्ततिंसाय धम्मेसु. सियंसूति भवेय्युं. अभिधम्मेति विसिट्ठे धम्मे, इमेसु सत्ततिंसबोधिपक्खियधम्मेसूति अत्थो. तत्र चेति इदम्पि बोधिपक्खियधम्मेस्वेव भुम्मं. अत्थतो चेव नानं ब्यञ्जनतो चाति एत्थ ‘‘कायोव सतिपट्ठानं वेदनाव सतिपट्ठान’’न्ति वुत्ते अत्थतो नानं होति ¶ , ‘‘सतिपट्ठाना’’ति वुत्ते पन ब्यञ्जनतो नानं नाम होति. तदमिनापीति तं तुम्हे इमिनापि कारणेन जानाथाति अत्थञ्च ब्यञ्जनञ्च समानेत्वा अथस्स च अञ्ञथा गहितभावो ब्यञ्जनस्स च मिच्छा रोपितभावो दस्सेतब्बो. यो धम्मो यो विनयोति एत्थ अत्थञ्च ब्यञ्जनञ्च विञ्ञापनकारणमेव धम्मो च विनयो च.
३७. अत्थतो हि खो समेतीति सतियेव सतिपट्ठानन्ति गहिता. ब्यञ्जनतो नानन्ति केवलं ब्यञ्जनमेव सतिपट्ठानोति वा सतिपट्ठानाति वा मिच्छा रोपेथ. अप्पमत्तकं खोति सुत्तन्तं पत्वा ब्यञ्जनं अप्पमत्तकं नाम होति. परित्तमत्तं धनितं कत्वा रोपितेपि हि निब्बुतिं पत्तुं सक्का होति.
तत्रिदं वत्थु – विजयारामविहारवासी किरेको खीणासवत्थेरो द्विन्नं भिक्खूनं सुत्तं आहरित्वा कम्मट्ठानं कथेन्तो – ‘‘समुद्धो समुद्धोति, भिक्खवे, अस्सुतवा पुथुज्जनो भासती’’ति धनितं कत्वा आह. एको भिक्खु ‘‘समुद्धो नाम, भन्ते’’ति ¶ आह. आवुसो, समुद्धोति ¶ वुत्तेपि समुद्दोति वुत्तेपि मयं लोणसागरमेव जानाम, तुम्हे पन नो अत्थगवेसका, ब्यञ्जनगवेसका, गच्छथ महाविहारे पगुणब्यञ्जनानं भिक्खूनं सन्तिके ब्यञ्जनं सोधापेथाति कम्मट्ठानं अकथेत्वाव उट्ठापेसि. सो अपरभागे महाविहारे भेरिं पहरापेत्वा भिक्खुसङ्घस्स चतूसु मग्गेसु पञ्हं कथेत्वाव परिनिब्बुतो. एवं सुत्तन्तं पत्वा ब्यञ्जनं अप्पमत्तकं नाम होति.
विनयं पन पत्वा नो अप्पमत्तकं. सामणेरपब्बज्जापि हि उभतोसुद्धितो वट्टति, उपसम्पदादिकम्मानिपि सिथिलादीनं धनितादिकरणमत्तेनेव कुप्पन्ति. इध पन सुत्तन्तब्यञ्जनं सन्धायेतं वुत्तं.
३८. अथ चतुत्थवारे विवादो कस्मा? सञ्ञाय विवादो. ‘‘अहं सतिमेव सतिपट्ठानं वदामि, अयं ‘कायो सतिपट्ठान’न्ति वदती’’ति हि नेसं सञ्ञा होति. ब्यञ्जनेपि एसेव नयो.
३९. न ¶ चोदनाय तरितब्बन्ति न चोदनत्थाय वेगायितब्बं. एकच्चो हि पुग्गलो ‘‘नलाटे ते सासपमत्ता पिळका’’ति वुत्तो ‘‘मय्हं नलाटे सासपमत्तं पिळकं पस्ससि, अत्तनो नलाटे तालपक्कमत्तं महागण्डं न पस्ससी’’ति वदति. तस्मा पुग्गलो उपपरिक्खितब्बो. अदळ्हदिट्ठीति अनादानदिट्ठी सुंसुमारं हदये पक्खिपन्तो विय दळ्हं न गण्हाति.
उपघातोति चण्डभावेन वणघट्टितस्स विय दुक्खुप्पत्ति. सुप्पटिनिस्सग्गीति ¶ ‘‘किं नाम अहं आपन्नो, कदा आपन्नो’’ति वा ‘‘त्वं आपन्नो, तव उपज्झायो आपन्नो’’ति वा एकं द्वे वारे वत्वापि ‘‘असुकं नाम असुकदिवसे नाम, भन्ते, आपन्नत्थ, सणिकं अनुस्सरथा’’ति सरित्वा तावदेव विस्सज्जेति. विहेसाति बहुं अत्थञ्च कारणञ्च आहरन्तस्स कायचित्तकिलमथो. सक्कोमीति एवरूपो हि पुग्गलो ओकासं कारेत्वा ‘‘आपत्तिं आपन्नत्थ, भन्ते’’ति वुत्तो ‘‘कदा किस्मिं वत्थुस्मि’’न्ति वत्वा ‘‘असुकदिवसे असुकस्मिं वत्थुस्मि’’न्ति वुत्ते ‘‘न सरामि, आवुसो’’ति वदति, ततो ‘‘सणिकं, भन्ते, सरथा’’ति ¶ बहुं वत्वा सारितो सरित्वा विस्सज्जेति. तेनाह ‘‘सक्कोमी’’ति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.
उपेक्खा नातिमञ्ञितब्बाति उपेक्खा न अतिक्कमितब्बा, कत्तब्बा जनेतब्बाति अत्थो. यो हि एवरूपं पुग्गलं ठितकंयेव पस्सावं करोन्तं दिस्वापि ‘‘ननु, आवुसो, निसीदितब्ब’’न्ति वदति, सो उपेक्खं अतिमञ्ञति नाम.
४०. वचीसंहारोति वचनसञ्चारो. इमेहि कथितं अमूसं अन्तरं पवेसेय्य, तुम्हे इमेहि इदञ्चिदञ्च वुत्ताति अमूहि कथितं इमेसं अन्तरं पवेसेय्याति अत्थो. दिट्ठिपळासोतिआदीहि चित्तस्स अनाराधनियभावो कथितो. तं जानमानो समानो गरहेय्याति तं सत्था जानमानो समानो निन्देय्य अम्हेति. एतं ¶ पनावुसो, धम्मन्ति एतं कलहभण्डनधम्मं.
तञ्चेति ¶ तं सञ्ञत्तिकारकं भिक्खुं. एवं ब्याकरेय्याति मया एते सुद्धन्ते पतिट्ठापिताति अवत्वा येन कारणेन सञ्ञत्ति कता, तदेव दस्सेन्तो एवं ब्याकरेय्य. ताहं धम्मं सुत्वाति एत्थ धम्मोति सारणीयधम्मो अधिप्पेतो. न चेव अत्तानन्तिआदीसु ‘‘ब्रह्मलोकप्पमाणो हेस अग्गि उट्ठासि, को एतमञ्ञत्र मया निब्बापेतुं समत्थो’’ति हि वदन्तो अत्तानं उक्कंसेति नाम. ‘‘एत्तका जना विचरन्ति, ओकासो लद्धुं न सक्का, एकोपि एत्तकमत्तं निब्बापेतुं समत्थो नाम नत्थी’’ति वदमानो परं वम्भेति नाम. तदुभयम्पेस न करोति. धम्मो पनेत्थ सम्मासम्बुद्धस्स ब्याकरणं, तेसं भिक्खूनं सञ्ञत्तिकरणं अनुधम्मो, तदेव ब्याकरोति नाम. न च कोचि सहधम्मिकोति अञ्ञो चस्स कोचि सहेतुको परेहि वुत्तो वादो वा अनुवादो वा गरहितब्बभावं आगच्छन्तो नाम नत्थि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
किन्तिसुत्तवण्णना निट्ठिता.
४. सामगामसुत्तवण्णना
४१. एवं ¶ मे सुतन्ति सामगामसुत्तं. तत्थ सामगामेति सामाकानं उस्सन्नत्ता एवंलद्धनामे गामे. अधुना कालङ्कतोति सम्पति कालं कतो. द्वेधिकजाताति ¶ द्वेज्झजाता द्वेभागजाता. भण्डनादीसु भण्डनं पुब्बभागकलहो, तं दण्डादानादिवसेन पण्णत्तिवीतिक्कमवसेन च वद्धितं कलहो, ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिकं विरुद्धवचनं विवादो. वितुदन्ताति वितुज्जन्ता. सहितं मेति मम वचनं अत्थसंहितं. अधिचिण्णं ते विपरावत्तन्ति यं तव अधिचिण्णं चिरकालसेवनवसेन पगुणं, तं मम वादं आगम्म निवत्तं. आरोपितो ते वादोति तुय्हं उपरि मया दोसो आरोपितो. चर वादप्पमोक्खायाति भत्तपुटं आदाय तं तं उपसङ्कमित्वा वादप्पमोक्खत्थाय उत्तरि ¶ परियेसमानो चर. निब्बेठेहि वाति अथ मया आरोपितवादतो अत्तानं मोचेहि. सचे पहोसीति सचे सक्कोसि. वधोयेवाति मरणमेव.
नाटपुत्तियेसूति नाटपुत्तस्स अन्तेवासिकेसु. निब्बिन्नरूपाति ¶ उक्कण्ठितसभावा, अभिवादनादीनि न करोन्ति. विरत्तरूपाति विगतपेमा. पटिवानरूपाति तेसं निपच्चकिरियतो निवत्तसभावा. यथा तन्ति यथा च दुरक्खातादिसभावे धम्मविनये निब्बिन्नविरत्तपटिवानरूपेहि भवितब्बं, तथेव जाताति अत्थो. दुरक्खातेति दुक्कथिते. दुप्पवेदितेति दुविञ्ञापिते. अनुपसमसंवत्तनिकेति रागादीनं उपसमं कातुं असमत्थो. भिन्नथूपेति भिन्नपतिट्ठे. एत्थ हि नाटपुत्तोव नेसं पतिट्ठेन थूपो, सो पन भिन्नो मतो. तेन वुत्तं ‘‘भिन्नथूपे’’ति. अप्पटिसरणेति तस्सेव अभावेन पटिसरणविरहिते.
ननु चायं नाटपुत्तो नाळन्दवासिको, सो कस्मा पावायं कालंकतोति. सो किर उपालिना गहपतिना पटिविद्धसच्चेन दसहि गाथाहि भासिते बुद्धगुणे सुत्वा उण्हं लोहितं छड्डेसि. अथ नं अफासुकं गहेत्वा पावं अगमंसु, सो तत्थ कालमकासि. कालं कुरुमानो च ‘‘मम लद्धि अनिय्यानिका साररहिता, मयं ताव नट्ठा, अवसेसजनो मा अपायपूरको अहोसि ¶ . सचे पनाहं ‘मम सासनं अनिय्यानिक’न्ति वक्खामि, न सद्दहिस्सन्ति. यंनूनाहं द्वेपि जने न एकनीहारेन उग्गण्हापेय्यं, ते ममच्चयेन अञ्ञमञ्ञं विवदिस्सन्ति. सत्था तं विवादं पटिच्च एकं धम्मकथं कथेस्सति, ततो ते सासनस्स महन्तभावं जातिस्सन्ती’’ति.
अथ नं एको अन्तेवासिको उपसङ्कमित्वा आह ¶ ‘‘भन्ते, तुम्हे दुब्बला, मय्हं इमस्मिं धम्मे सारं आचिक्खथ आचरियप्पमाण’’न्ति. आवुसो, त्वं ममच्चयेन सस्सतन्ति गण्हेय्यासीति. अपरोपि तं उपसङ्कमि, तं उच्छेदं गण्हापेसि. एवं द्वेपि जने एकलद्धिके अकत्वा बहू नानानीहारेन उग्गण्हापेत्वा कालमकासि. ते तस्स सरीरकिच्चं कत्वा सन्निपतित्वा अञ्ञमञ्ञं पुच्छिंसु ‘‘कस्सावुसो, आचरियो सारमाचिक्खी’’ति? एको उट्ठहित्वा मय्हन्ति आह. किं आचिक्खीति? सस्सतन्ति. अपरो तं पटिबाहित्वा मय्हं सारं आचिक्खीति आह. एवं सब्बे ‘‘मय्हं सारं आचिक्खि, अहं जेट्ठको’’ति अञ्ञमञ्ञं विवादं वड्ढेत्वा अक्कोसे ¶ चेव परिभासे च हत्थपादपहारादीनि च पवत्तेत्वा एकमग्गेन द्वे अगच्छन्ता नानादिसासु पक्कमिंसु, एकच्चे गिही अहेसुं.
भगवतो पन धरमानकालेपि भिक्खुसङ्घे विवादो न उप्पज्जि. सत्था हि तेसं विवादकारणे उप्पन्नमत्तेयेव सयं वा गन्त्वा ते वा भिक्खू पक्कोसापेत्वा खन्ति मेत्ता पटिसङ्खा अविहिंसा सारणीयधम्मेसु एकं कारणं कथेत्वा विवादं वूपसमेति. एवं धरमानोपि सङ्घस्स पतिट्ठाव अहोसि. परिनिब्बायमानोपि अविवादकारणं कत्वाव परिनिब्बायि. भगवता हि सुत्ते देसिता चत्तारो महापदेसा (अ. नि. ४.१८०; दी. नि. २.१८७) यावज्जदिवसा भिक्खूनं पतिट्ठा च अवस्सयो च. तथा खन्धके देसिता चत्तारो महापदेसा (महाव. ३०५) सुत्ते वुत्तानि चत्तारि पञ्हब्याकरणानि (अ. नि. ४.४२) च. तेनेवाह – ‘‘यो वो मया, आनन्द, धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६).
४२. अथ ¶ खो चुन्दो समणुद्देसोति अयं थेरो धम्मसेनापतिस्स कनिट्ठभातिको. तं भिक्खू अनुपसम्पन्नकाले चुन्दो समणुद्देसोति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु. तेन ¶ वुत्तं ‘‘चुन्दो समणुद्देसो’’ति. उपसङ्कमीति कस्मा उपसङ्कमि? नाटपुत्ते किर कालंकते जम्बुदीपे मनुस्सा तत्थ तत्थ कथं पवत्तयिंसु – ‘‘निगण्ठो नाटपुत्तो एको सत्थाति पञ्ञायित्थ, तस्स कालकिरियाय सावकानं एवरूपो विवादो जातो, समणो पन गोतमो जम्बुदीपे चन्दो विय सूरियो विय च पाकटोयेव, कीदिसो नु खो समणे गोतमे परिनिब्बुते सावकानं विवादो भविस्सती’’ति. थेरो तं कथं सुत्वा चिन्तेसि – ‘‘इमं कथं गहेत्वा दसबलस्स आरोचेस्सामि, सत्था च एतं अत्थुप्पत्तिं कत्वा एकं देसनं कथेस्सती’’ति. सो निक्खमित्वा येन सामगामो, येनायस्मा आनन्दो तेनुपसङ्कमि. उजुमेव भगवतो सन्तिकं अगन्त्वा येनस्स उपज्झायो आयस्मा आनन्दो तेनुपसङ्कमीति अत्थो. एवं किरस्स अहोसि – ‘‘उपज्झायो मे महापञ्ञो, सो इमं सासनं ¶ सत्थु आरोचेस्सति, अथ सत्था तदनुरूपं धम्मं देसेस्सती’’ति. कथापाभतन्ति कथामूलं, मूलञ्हि पाभतन्ति वुच्चति. यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. २.१.४);
दस्सनायाति दस्सनत्थाय. किं पनिमिना भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो, अयञ्हि आयस्मा दिवा नव वारे रत्तिं नव वारेति एकाहं ¶ अट्ठारस वारे उपट्ठानमेव गच्छति. दिवसस्स पन सतक्खत्तुं वा सहस्सक्खत्तुं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हुद्धारं गहेत्वाव गच्छति. सो तंदिवसं तेन गन्तुकामो एवमाह.
अहिताय दुक्खाय देवमनुस्सानन्ति एकस्मिं विहारे सङ्घमज्झे उप्पन्नो विवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्तति? कोसम्बकक्खन्धके (महाव. ४५१) विय हि द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति, ततो तेसं उपट्ठाका विवदन्ति, अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति. तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति, अधम्मवादीनं अधम्मवादिनियो होन्ति. ततो तासं आरक्खदेवतानं मित्ता भुम्मदेवता भिज्जन्ति. एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा ¶ होन्ति. धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति, ततो यं बहूहि गहितं, तं गण्हन्ति. धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति. ते अधम्मं पूरेत्वा विहरन्ता अपाये निब्बत्तन्ति. एवं एकस्मिं विहारे सङ्घमज्झे उप्पन्नो विवादो बहूनं अहिताय दुक्खाय होति.
४३. अभिञ्ञा देसिताति महाबोधिमूले निसिन्नेन पच्चक्खं कत्वा पवेदिता. पतिस्सयमानरूपा विहरन्तीति उपनिस्साय विहरन्ति. भगवतो ¶ अच्चयेनाति एतरहि भगवन्तं जेट्ठकं कत्वा सगारवा विहरन्ति, तुम्हाकं, भन्ते, उग्गतेजताय दुरासदताय विवादं जनेतुं न ¶ सक्कोन्ति, भगवतो पन अच्चयेन विवादं जनेय्युन्ति वदति. यत्थ पन तं विवादं जनेय्युं, तं दस्सेन्तो अज्झाजीवे वा अधिपातिमोक्खे वाति आह. तत्थ अज्झाजीवेति आजीवहेतु आजीवकारणा – ‘‘भिक्खु उत्तरिमनुस्सधम्मं उल्लपति आपत्ति पाराजिकस्सा’’तिआदिना (परि. २८७) नयेन परिवारे पञ्ञत्तानि छ सिक्खापदानि, तानि ठपेत्वा सेसानि सब्बसिक्खापदानि अधिपातिमोक्खं नाम. अप्पमत्तको सो आनन्दाति अज्झाजीवं अधिपातिमोक्खञ्च आरब्भ उप्पन्नविवादो नाम यस्मा परस्स कथायपि अत्तनो धम्मतायपि सल्लक्खेत्वा सुप्पजहो होति, तस्मा ‘‘अप्पमत्तको’’ति वुत्तो.
तत्रायं नयो – इधेकच्चो ‘‘न सक्का उत्तरिमनुस्सधम्मं अनुल्लपन्तेन किञ्चि लद्धु’’न्तिआदीनि चिन्तेत्वा आजीवहेतु उत्तरिमनुस्सधम्मं वा उल्लपति सञ्चरित्तं वा आपज्जति, यो ते विहारे वसति, सो भिक्खु अरहातिआदिना नयेन सामन्तजप्पनं वा करोति, अगिलानो वा अत्तनो अत्थाय पणीतभोजनानि विञ्ञापेत्वा भुञ्जति, भिक्खुनी वा पन तानि विञ्ञापेत्वा पाटिदेसनीयं आपज्जति, यो कोचि दुक्कटवत्थुकं यंकिञ्चि सूपोदनविञ्ञत्तिमेव वा करोति, अञ्ञतरं वा पन पण्णत्तिवीतिक्कमं करोन्तो विहरति, तमेनं सब्रह्मचारी एवं सञ्जानन्ति – ‘‘किं इमस्स इमिना लाभेन लद्धेन, यो सासने पब्बजित्वा मिच्छाजीवेन जीविकं कप्पेति, पण्णत्तिवीतिक्कमं करोती’’ति. अत्तनो धम्मतायपिस्स एवं होति – ‘‘किस्स मय्हं इमिना लाभेन, य्वाहं एवं ¶ स्वाक्खाते धम्मविनये पब्बजित्वा मिच्छाजीवेन जीविकं कप्पेमि, पण्णत्तिवीतिक्कमं करोमी’’ति सल्लक्खेत्वा ¶ ततो ओरमति. एवं परस्स कथायपि अत्तनो धम्मतायपि सल्लक्खेत्वा सुप्पजहो होति. तेन भगवा ‘‘अप्पमत्तको’’ति आह.
मग्गे वा हि, आनन्द, पटिपदाय वाति लोकुत्तरमग्गं पत्वा विवादो नाम सब्बसो वूपसम्मति, नत्थि अधिगतमग्गानं विवादो. पुब्बभागमग्गं पन पुब्बभागपटिपदञ्च सन्धायेतं वुत्तं.
तत्रायं नयो – एवं भिक्खुं मनुस्सा लोकुत्तरधम्मे सम्भावेन्ति. सो सद्धिविहारिकादयो आगन्त्वा वन्दित्वा ठिते पुच्छति ‘‘किं आगतत्था’’ति. मनसिकातब्बकम्मट्ठानं पुच्छितुं, भन्तेति. निसीदथ, खणेनेव ¶ अरहत्तं पापेतुं समत्थकम्मट्ठानकथं आचिक्खिस्सामीति वत्वा वदति – ‘‘इध भिक्खु अत्तनो वसनट्ठानं पविसित्वा निसिन्नो मूलकम्मट्ठानं मनसि करोति, तस्स तं मनसिकरोतो ओभासो उप्पज्जति. अयं पठममग्गो नाम. सो दुतियं ओभासञाणं निब्बत्तेति, दुतियमग्गो अधिगतो होति, एवं ततियञ्च चतुत्थञ्च. एत्तावता मग्गप्पत्तो चेव फलप्पत्तो च होती’’ति. अथ ते भिक्खू ‘‘अखीणासवो नाम एवं कम्मट्ठानं कथेतुं न सक्कोति, अद्धायं खीणासवो’’ति निट्ठं गच्छन्ति.
सो अपरेन समयेन कालं करोति. समन्ता भिक्खाचारगामेहि मनुस्सा आगन्त्वा पुच्छन्ति ‘‘केनचि, भन्ते, थेरो पञ्हं पुच्छितो’’ति. उपासका पुब्बेव थेरेन पञ्हो कथितो अम्हाकन्ति. ते पुप्फमण्डपं पुप्फकूटागारं सज्जेत्वा सुवण्णेन अक्खिपिधानमुखपिधानादिं करित्वा गन्धमालादीहि पूजेत्वा सत्ताहं साधुकीळिकं ¶ कीळेत्वा झापेत्वा अट्ठीनि आदाय चेतियं करोन्ति. अञ्ञे आगन्तुका विहारं आगन्त्वा पादे धोवित्वा ‘‘महाथेरं पस्सिस्साम, कहं, आवुसो, महाथेरो’’ति पुच्छन्ति. परिनिब्बुतो, भन्तेति. दुक्करं, आवुसो, थेरेन कतं मग्गफलानि निब्बत्तेन्तेन, पञ्हं पुच्छित्थ, आवुसोति. भिक्खूनं कम्मट्ठानं कथेन्तो इमिना नियामेन कथेसि, भन्तेति. न एसो, आवुसो, मग्गो, विपस्सनुपक्किलेसो नामेस, न तुम्हे जानित्थ, पुथुज्जनो, आवुसो, थेरोति. ते कलहं करोन्ता उट्ठहित्वा ‘‘सकलविहारे भिक्खू च भिक्खाचारगामेसु मनुस्सा च न जानन्ति, तुम्हेयेव जानाथ. कतरमग्गेन तुम्हे आगता, किं ¶ वो विहारद्वारे चेतियं न दिट्ठ’’न्ति. एवंवादीनं पन भिक्खूनं सतं वा, होतु सहस्सं वा, याव तं लद्धिं नप्पजहन्ति, सग्गोपि मग्गोपि वारितोयेव.
अपरोपि तादिसोव कम्मट्ठानं कथेन्तो एवं कथेति – चित्तेनेव तीसु उद्धनेसु तीणि कपल्लानि आरोपेत्वा हेट्ठा अग्गिं कत्वा चित्तेनेव अत्तनो द्वत्तिंसाकारं उप्पाटेत्वा कपल्लेसु पक्खिपित्वा चित्तेनेव दण्डकेन परिवत्तेत्वा परिवत्तेत्वा भज्जितब्बं, या झायमाने छारिका होति, सा मुखवातेन पलासेतब्बा. एत्तकेन धूतपापो नामेस समणो होति. सेसं पुरिमनयेनेव वित्थारेतब्बं.
अपरो ¶ एवं कथेति – चित्तेनेव महाचाटिं ठपेत्वा मत्थुं योजेत्वा चित्तेनेव अत्तनो द्वत्तिंसाकारं उप्पाटेत्वा तत्थ पक्खिपित्वा मत्थुं ओतारेत्वा मन्थितब्बं. मथियमानं विलीयति, विलीने उपरि फेणो उग्गच्छति. सो फेणो परिभुञ्जितब्बो. एत्तावता वो अमतं परिभुत्तं नाम भविस्सति ¶ . इतो परं ‘‘अथ ते भिक्खू’’तिआदि सब्बं पुरिमनयेनेव वित्थारेतब्बं.
४४. इदानि यो एवं विवादो उप्पज्जेय्य, तस्स मूलं दस्सेन्तो छयिमानीतिआदिमाह. तत्थ अगारवोति गारवविरहितो. अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति. एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थु दस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, न्हानतित्थे उच्चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति, अञ्ञेहि च भिक्खूहि ‘‘कस्मा एवं करोसि, न इदं वट्टति, सम्मासबुद्धस्स नाम लज्जितुं वट्टती’’ति वुत्ते ‘‘तूण्ही होति, किं बुद्धो बुद्धोति वदसी’’ति भणति, अयं सत्थरि अगारवो नाम.
यो पन धम्मस्सवने सङ्घुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, निद्दायति वा सल्लपेन्तो वा निसीदति, सक्कच्चं न गण्हाति न धारेति, ‘‘किं धम्मे अगारवं ¶ करोसी’’ति वुत्ते ‘‘तुण्ही होति, धम्मो धम्मोति वदसि, किं धम्मो नामा’’ति वदति, अयं धम्मे अगारवो नाम.
यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति, निसीदति पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति, तिट्ठति निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति, ‘‘भिक्खुसङ्घस्स लज्जितुं वट्टती’’ति वुत्तेपि ‘‘तुण्ही होति, सङ्घो सङ्घोति वदसि, किं सङ्घो, मिगसङ्घो अजसङ्घो’’तिआदीनि वदति, अयं सङ्घे अगारवो नाम. एकभिक्खुस्मिम्पि हि अगारवे ¶ कते सङ्घे ¶ कतोयेव होति. तिस्सो सिक्खा पन अपरिपूरयमानोव सिक्खाय न परिपूरकारी नाम.
अज्झत्तं वाति अत्तनि वा अत्तनो परिसाय वा. बाहिद्धाति परस्मिं वा परस्स परिसाय वा.
४६. इदानि अयं छ ठानानि निस्साय उप्पन्नविवादो वड्ढन्तो यानि अधिकरणानि पापुणाति, तानि दस्सेतुं चत्तारिमानीतिआदिमाह. तत्थ वूपसमनत्थाय पवत्तमानेहि समथेहि अधिकातब्बानीति अधिकरणानि. विवादोव अधिकरणं विवादाधिकरणं. इतरेसुपि एसेव नयो.
इदानि इमानिपि चत्तारि अधिकरणानि पत्वा उपरि वड्ढेन्तो सो विवादो येहि समथेहि वूपसम्मति, तेसं दस्सनत्थं सत्त खो पनिमेतिआदिमाह. तत्थ अधिकरणानि समेन्ति वूपसमेन्तीति अधिकरणसमथा. उप्पन्नुप्पन्नानन्ति उप्पन्नानं उप्पन्नानं. अधिकरणानन्ति एतेसं विवादाधिकरणादीनं चतुन्नं. समथाय वूपसमायाति समनत्थञ्चेव वूपसमनत्थञ्च. सम्मुखाविनयो दातब्बो…पे… तिणवत्थारकोति इमे सत्त समथा दातब्बा.
तत्रायं विनिच्छयकथा – अधिकरणेसु ताव धम्मोति ¶ वा अधम्मोति वाति अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम. सीलविपत्तिया वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं यो अनुवादो उपवदना चेव चोदना च, इदं ¶ अनुवादाधिकरणं नाम. मातिकायं आगता पञ्च विभङ्गे द्वेति सत्त आपत्तिक्खन्धा आपत्ताधिकरणं नाम. यं सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम.
तत्थ विवादाधिकरणं द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च. सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं, तस्मिंयेव वा, अञ्ञत्थ वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा, यत्थ गन्त्वा सङ्घस्स निय्यातितं, तत्थ सङ्घेन वा गणेन वा वूपसमेतुं असक्कोन्ते तत्थेव उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति. एवं सम्ममाने पन ¶ तस्मिं या सङ्घसम्मुखता धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता, अयं सम्मुखाविनयो नाम.
तत्थ च कारकसङ्घस्स सामग्गिवसेन सम्मुखीभावो सङ्घसम्मुखता. समेतब्बस्स वत्थुनो भूतता धम्मसम्मुखता. यथा तं समेतब्बं, तथेव समनं विनयसम्मुखता. यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्तपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता. उब्बाहिकाय वूपसमे पनेत्थ सङ्घसम्मुखता परिहायति. एवं ताव सम्मुखाविनयेनेव सम्मति.
सचे पनेवम्पि न सम्मति, अथ नं ¶ उब्बाहिकाय सम्मता भिक्खू ‘‘न मयं सक्कोम वूपसमेतु’’न्ति सङ्घस्सेव निय्यातेन्ति. ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहकं सम्मन्नित्वा तेन गुळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहेसु अञ्ञतरवसेन सलाकं गाहेत्वा सन्निपतितपरिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति. तत्थ सम्मुखाविनयो वुत्तनयो एव. यं पन येभुय्यसिकाय कम्मस्स करणं, अयं येभुय्यसिका नाम. एवं विवादाधिकरणं द्वीहि समथेहि सम्मति.
अनुवादाधिकरणं चतूहि समथेहि सम्मति सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च. सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च ¶ अनुवदति, तेसं वचनं सुत्वा, सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अत्थि, अयं नामेत्थ आपत्तीति एवं विनिच्छितं वूपसम्मति. तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव.
यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुद्धंसितस्स सतिविनयं याचमानस्स सङ्घो ञत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति. दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति.
यदा उम्मत्तको भिक्खु उम्मादवसेन कते अस्सामणके अज्झाचारे ‘‘सरतायस्मा एवरूपिं आपत्ति’’न्ति भिक्खूहि वुच्चमानो – ‘‘उम्मत्तकेन मे, आवुसो, एतं कतं, नाहं ¶ तं सरामी’’ति भणन्तोपि भिक्खूहि ¶ चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स ञत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति, तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति. दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति.
यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अञ्ञेनाञ्ञं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स – ‘‘सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति, सचे छिन्नमूलो, अयमेवस्स नासना भविस्सती’’ति मञ्ञमानो सङ्घो ञत्तिचतुत्थेन कम्मेन तस्सपापियसिकं करोति, तदा सम्मुखाविनयेन च तस्स पापियसिकाय च वूपसन्तं होति. एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति.
आपत्ताधिकरणं तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च. तस्स सम्मुखाविनयेनेव वूपसमो नत्थि. यदा पन एकस्स वा भिक्खुनो सन्तिके सङ्घगणमज्झेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च वूपसम्मति. तत्थ सम्मुखाविनयो ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखता. सेसं वुत्तनयमेव. पुग्गलस्स च गणस्स च देसनाकाले ¶ सङ्घसम्मुखता परिहायति. यं पनेत्थ ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं अपन्नो’’ति च, आम ‘‘पस्सामी’’ति च पटिञ्ञाताय ¶ ‘‘आयतिं संवरेय्यासी’’ति करणं, तं पटिञ्ञातकरणं नाम. सङ्घादिसेसे परिवासादियाचना पटिञ्ञा, परिवासादीनं दानं पटिञ्ञातकरणं नाम.
द्वेपक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचारं चरित्वा पुन लज्जिधम्मे उप्पन्ने ‘‘सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय संवत्तेय्या’’ति अञ्ञमञ्ञं आपत्तिया कारापने दोसं दिस्वा यदा तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति. तत्र हि यत्तका हत्थपासुपगता ‘‘न मे तं खमती’’ति एवं दिट्ठाविकम्मं अकत्वा ‘‘दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति न उक्कोटेन्ति, निद्दम्पि ¶ ओक्कन्ता होन्ति, सब्बेसम्पि ठपेत्वा थुल्लवज्जञ्च गिहिपटिसंयुत्तञ्च सब्बापत्तियो वुट्ठहन्ति. एवं आपत्ताधिकरणं तीहि समथेहि सम्मति. किच्चाधिकरणं एकेन समथेन सम्मति सम्मुखाविनयेनेव.
इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति. तेन वुत्तं ‘‘उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो…पे… तिणवत्थारको’’ति. अयमेत्थ विनिच्छयनयो, वित्थारो पन समथक्खन्धके (चूळव. १८५) आगतोयेव. विनिच्छयोपिस्स समन्तपासादिकाय वुत्तो.
४७. यो पनायं इमस्मिं सुत्ते ‘‘इधानन्द, भिक्खू विवदन्ती’’तिआदिको वित्थारो वुत्तो, सो एतेन नयेन सङ्खेपतोव वुत्तोति वेदितब्बो. तत्थ धम्मोतिआदीसु सुत्तन्तपरियायेन ताव ¶ दस कुसलकम्मपथा धम्मो, अकुसलकम्मपथा अधम्मो. तथा ‘‘चत्तारो सतिपट्ठाना’’ति हेट्ठा आगता सत्ततिंस बोधिपक्खियधम्मा, तयो सतिपट्ठाना तयो सम्मप्पधाना तयो इद्धिपादा छ इन्द्रियानि छ बलानि अट्ठ बोज्झङ्गा नवङ्गिको मग्गो चाति, चत्तारो उपादाना पञ्च नीवरणानीतिआदयो सङ्कलिट्ठधम्मा चाति अयं अधम्मो.
तत्थ ¶ यंकिञ्चि एकं अधम्मकोट्ठासं गहेत्वा ‘‘इमं अधम्मं धम्मोति करिस्साम, एवं अम्हाकं आचरियकुलं निय्यानिकं भविस्सति, मयञ्च लोके पाकटा भविस्सामा’’ति तं अधम्मं ‘‘धम्मो अय’’न्ति कथेन्ता धम्मोति विवदन्ति. तत्थेव धम्मकोट्ठासेसु एकं गहेत्वा ‘‘अधम्मो अय’’न्ति कथेन्ता अधम्मोति विवदन्ति.
विनयपरियायेन पन भूतेन वत्थुना चोदेत्वा सारेत्वा यथापटिञ्ञाय कातब्बकम्मं धम्मो नाम, अभूतेन पन वत्थुना अचोदेत्वा असारेत्वा अपटिञ्ञाय कतब्बकम्मं अधम्मो नाम. तेसुपि अधम्मं ‘‘धम्मो अय’’न्ति कथेन्ता धम्मोति विवदन्ति, ‘‘अधम्मो अय’’न्ति कथेन्ता अधम्मोति विवदन्ति.
सुत्तन्तपरियायेन पन रागविनयो दोसविनयो मोहविनयो संवरो पहानं पटिसङ्खाति अयं विनयो नाम, रागादीनं अविनयो असंवरो ¶ अप्पहानं अप्पटिसङ्खाति अयं अविनयो नाम. विनयपरियायेन वत्थुसम्पत्ति ञत्तिसम्पत्ति अनुसावनसम्पत्ति सीमसम्पति परिससम्पत्तीति अयं विनयो नाम, वत्थुविपत्ति…पे… परिसविपत्तीति ¶ अयं अविनयो नाम. तेसुपि यंकिञ्चि अविनयं ‘‘विनयो अय’’न्ति कथेन्ता विनयोति विवदन्ति, विनयं अविनयोति कथेन्ता अविनयोति विवदन्ति.
धम्मनेत्ति समनुमज्जितब्बाति धम्मरज्जु अनुमज्जितब्बा ञाणेन घंसितब्बा उपपरिक्खितब्बा. सा पनेसा धम्मनेत्ति ‘‘इति खो वच्छ इमे दस धम्मा अकुसला दस धम्मा कुसला’’ति एवं महावच्छगोत्तसुत्ते (म. नि. २.१९४) आगताति वुत्ता. सा एव वा होतु, यो वा इध धम्मोति च विनयो च वुत्तो. यथा तत्थ समेतीति यथा ताय धम्मनेत्तिया समेति, ‘‘धम्मो धम्मोव होति, अधम्मो अधम्मोव, विनयो विनयोव होति, अविनयो अविनयोव’’. तथा तन्ति एवं तं अधिकरणं वूपसमेतब्बं. एकच्चानं अधिकरणानन्ति इध विवादाधिकरणमेव दस्सितं, सम्मुखाविनयो पन न किस्मिञ्चि अधिकरणे न लब्भति.
४८. तं पनेतं यस्मा द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च, तस्मा ¶ हेट्ठा मातिकाय ठपितानुक्कमेन इदानि सतिविनयस्स वारे पत्तेपि तं अवत्वा विवादाधिकरणयेव ताव दुतियसमथं दस्सेन्तो कथञ्चानन्द, येभुय्यसिकातिआदिमाह. तत्थ बहुतराति अन्तमसो द्वीहि तीहिपि अतिरेकतरा. सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बं.
४९. इदानि हेट्ठा अवित्थारितं सतिविनयं आदिं कत्वा वित्थारितावसेससमथे ¶ पटिपाटिया वित्थारेतुं कथञ्चानन्द, सतिविनयोतिआदिमाह. तत्थ पाराजिकसामन्तेन वाति द्वे सामन्तानि खन्धसामन्तञ्च आपत्तिसामन्तञ्च. तत्थ पाराजिकापत्तिक्खन्धो सङ्घादिसेसापत्तिक्खन्धो थुल्लच्चय-पाचित्तिय-पाटिदेसनीय-दुक्कट-दुब्भासितापत्तिक्खन्धोति एवं पुरिमस्स पच्छिमखन्धं खन्धसामन्तं नाम होति. पठमपाराजिकस्स पन पुब्बभागे दुक्कटं, सेसानं थुल्लच्चयन्ति इदं आपत्तिसामन्तं नाम. तत्थ ¶ खन्धसामन्ते पाराजिकसामन्तं गरुकापत्ति नाम होति. सरतायस्माति सरतु आयस्मा. एकच्चानं अधिकरणानन्ति इध अनुवादाधिकरणमेव दस्सितं.
५०. भासितपरिक्कन्तन्ति वाचाय भासितं कायेन च परिक्कन्तं, परक्कमित्वा कतन्ति अत्थो. एकच्चानन्ति इधापि अनुवादाधिकरणमेव अधिप्पेतं. पटिञ्ञातकरणे ‘‘एकच्चान’’न्ति आपत्ताधिकरणं दस्सितं.
५२. दवाति सहसा. रवाति अञ्ञं भणितुकामेन अञ्ञं वुत्तं. एवं खो, आनन्द, तस्सपापियसिका होतीति तस्सपुग्गलस्स पापुस्सन्नता पापियसिका होति. इमिना कम्मस्स वत्थु दस्सितं. एवरूपस्स हि पुग्गलस्स कम्मं कात्तब्बं. कम्मेन हि अधिकरणस्स वूपसमो होति, न पुग्गलस्स पापुस्सन्नताय. इधापि च अनुवादाधिकरणमेव अधिकरणन्ति वेदितब्बं.
५३. कथञ्चानन्द ¶ , तिणवत्थारकोति एत्थ इदं कम्मं तिणवत्थारकसदिसत्ता तिणवत्थारकोति वुत्तं. यथा हि गूथं वा मुत्तं वा घट्टियमानं दुग्गन्धताय बाधति, तिणेहि अवत्थरित्वा सुप्पटिच्छादितस्स पनस्स सो गन्धो न बाधति, एवमेव यं अधिकरणं मूलानुमूलं गन्त्वा वूपसमियमानं कक्खळत्ताय वाळत्ताय भेदाय संवत्तति, तं इमिना कम्मेन वूपसन्तं गूथं विय तिणवत्थारकेन पटिच्छन्नं वूपसन्तं होतीति इदं कम्मं तिणवत्थारकसदिसत्ता ¶ तिणवत्थारकोति वुत्तं. तस्स इधानन्द, भिक्खूनं भण्डनजातानन्तिआदिवचनेन आकारमत्तमेव दस्सितं, खन्धके आगतायेव पनेत्थ कम्मवाचा पमाणं. ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिपटिसंयुत्तन्ति. एत्थ पन थुल्लवज्जन्ति थूल्लवज्जं पाराजिकञ्चेव सङ्घादिसेसञ्च. गिहिपटिसंयुत्तन्ति गिहीनं हीनेन खुंसनवम्भनधम्मिकपटिस्सवेसु आपन्ना आपत्ति. अधिकरणानन्ति इध आपत्ताधिकरणमेव वेदितब्बं. किच्चाधिकरणस्स पन वसेन इध न किञ्चि वुत्तं. किञ्चापि न वुत्तं, सम्मुखाविनयेनेव पनस्स वूपसमो होतीति वेदितब्बो.
५४. छयिमे ¶ , आनन्द, धम्मा सारणीयाति हेट्ठा कलहवसेन सुत्तं आरद्धं, उपरि सारणीयधम्मा आगता. इति यथानुसन्धिनाव देसना गता होति. हेट्ठा कोसम्बियसुत्ते (म. नि. १.४९८-५००) पन सोतापत्तिमग्गसम्मादिट्ठि कथिता, इमस्मिं ¶ सुत्ते सोतापत्तिफलसम्मादिट्ठि वुत्ताति वेदितब्बा. अणुन्ति अप्पसावज्जं. थूलन्ति महासावज्जं. सेसमेत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सामगामसुत्तवण्णना निट्ठिता.
५. सुनक्खत्तसुत्तवण्णना
५५. एवं ¶ मे सुतन्ति सुनक्खत्तसुत्तं. तत्थ अञ्ञाति अरहत्तं. ब्याकताति खीणा जातीतिआदीहि चतूहि पदेहि कथिता. अधिमानेनाति अप्पत्ते पत्तसञ्ञिनो, अनधिगते अधिगतसञ्ञिनो हुत्वा अधिगतं अम्हेहीति मानेन ब्याकरिंसु.
५६. एवञ्चेत्थ सुनक्खत्त तथागतस्स होतीति सुनक्खत्त एत्थ एतेसं भिक्खूनं पञ्हब्याकरणे – ‘‘इदं ठानं एतेसं अविभूतं अन्धकारं, तेनिमे अनधिगते अधिगतसञ्ञिनो, हन्द नेसं विसोधेत्वा पाकटं कत्वा धम्मं देसेमी’’ति, एवञ्च तथागतस्स होति. अथ च पनिधेकच्चे…पे… तस्सपि होति अञ्ञथत्तन्ति भगवा पटिपन्नकानं धम्मं देसेति. यत्थ पन इच्छाचारे ठिता एकच्चे मोघपुरिसा होन्ति, तत्र भगवा पस्सति – ‘‘इमे इमं पञ्हं उग्गहेत्वा अजानित्वाव जानन्ता विय अप्पत्ते पत्तसञ्ञिनो हुत्वा गामनिगमादीसु विसेवमाना विचरिस्सन्ति, तं नेसं भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति एवमस्सायं इच्छाचारे ¶ ठितानं कारणा पटिपन्नकानम्पि अत्थाय ‘‘धम्मं देसिस्सामी’’ति उप्पन्नस्स चित्तस्स अञ्ञथाभावो होति. तं सन्धायेतं वुत्तं.
५८. लोकामिसाधिमुत्तोति वट्टामिस-कामामिस-लोकामिसभूतेसु पञ्चसु कामगुणेसु अधिमुत्तो तन्निन्नो तग्गरुको तप्पब्भारो. तप्पतिरूपीति ¶ कामगुणसभागा. आनेञ्जपटिसंयुत्तायाति आनेञ्जसमापत्तिपटिसंयुत्ताय. संसेय्याति कथेय्य. आनेञ्जसंयोजनेन हि खो विसंयुत्तोति आनेञ्जसमापत्तिसंयोजनेन विसंसट्ठो. लोकामिसाधिमुत्तोति एवरूपो हि लूखचीवरधरो मत्तिकापत्तं आदाय अत्तनो सदिसेहि कतिपयेहि सद्धिं पच्चन्तजनपदं गच्छति, गामं पिण्डाय पविट्ठकाले मनुस्सा दिस्वा ‘‘महापंसुकुलिका आगता’’ति यागुभत्तादीनि सम्पादेत्वा सक्कच्चं दानं देन्ति, भत्तकिच्चे निट्ठिते अनुमोदनं सुत्वा – ‘‘स्वेपि, भन्ते, इधेव पिण्डाय पविसथा’’ति वदन्ति. अलं उपासका, अज्जापि वो बहूनं दिन्नन्ति. तेन हि, भन्ते, अन्तोवस्सं इध वसेय्याथाति अधिवासेत्वा विहारमग्गं पुच्छित्वा विहारं ¶ गच्छन्ति. तत्थ सेनासनं गहेत्वा पत्तचीवरं पटिसामेन्ति. सायं एको आवासिको ते भिक्खू पुच्छति ‘‘कत्थ पिण्डाय चरित्था’’ति? असुकगामेति. भिक्खासम्पन्नाति? आम एवरूपा नाम मनुस्सानं सद्धा होति. ‘‘अज्जेव नु खो एते एदिसा, निच्चम्पि एदिसा’’ति? सद्धा ते मनुस्सा निच्चम्पि एदिसा, ते निस्सायेव अयं विहारो वड्ढतीति. ततो ते पंसुकुलिका पुनप्पुनं तेसं वण्णं कथेन्ति ¶ , दिवसावसेसं कथेत्वा रत्तिम्पि कथेन्ति. एत्तावता इच्छाचारे ठितस्स सीसं निक्खन्तं होति उदरं फालितं. एवं लोकामिसाधिमुत्तो वेदितब्बो.
५९. इदानि आनेञ्जसमापत्तिलाभिं अधिमानिकं दस्सेन्तो ठानं खो पनेतन्तिआदिमाह. आनेञ्जाधिमुत्तस्साति किलेससिञ्चनविरहितासु हेट्ठिमासु छसु समापत्तीसु अधिमुत्तस्स तन्निन्नस्स तग्गरुनो तप्पब्भारस्स. से पवुत्तेति तं पवुत्तं. छ समापत्तिलाभिनो हि अधिमानिकस्स पञ्चकामगुणामिसबन्धना पतितपण्डुपलासो विय उपट्ठाति. तेनेतं वुत्तं.
६०. इदानि आकिञ्चञ्ञायतनसमापत्ति लाभिनो अधिमानिकस्स निघंसं दस्सेतुं ठानं खो पनातिआदिमाह. तत्थ द्वेधा भिन्नाति मज्झे भिन्ना. अप्पटिसन्धिकाति खुद्दका मुट्ठिपासाणमत्ता जतुना वा सिलेसेन वा अल्लीयापेत्वा पटिसन्धातुं सक्का. महन्तं पन कुटागारप्पमाणं सन्धायेतं वुत्तं. से भिन्नेति तं भिन्नं. उपरि ¶ समापत्तिलाभिनो हि हेट्ठासमापत्ति द्वेधाभिन्ना सेला विय होति, तं समापज्जिस्सामीति चित्तं न उप्पज्जति. तेनेतं वुत्तं.
६१. इदानि नेवसञ्ञानासञ्ञायतनलाभिनो अधिमानिकस्स च निघंसं दस्सेन्तो ठानं खो पनातिआदिमाह. तत्थ से वन्तेति तं वन्तं. अट्ठसमापत्तिलाभिनो ¶ हि हेट्ठासमापत्तियो वन्तसदिसा हुत्वा उपट्ठहन्ति, पुन समापज्जिस्सामीति चित्तं न उप्पज्जति. तेनेतं वुत्तं.
६२. इदानि खीणासवस्स निघंसं दस्सेन्तो ठानं खो पनातिआदिमाह. तत्थ से उच्छिन्नमूलेति सो उच्छिन्नमूलो. उपरि समापत्तिलाभिनो हि हेट्ठासमापत्ति मूलच्छिन्नतालो विय उपट्ठाति, तं समापज्जिस्सामीति चित्तं न उप्पज्जति. तेनेतं वुत्तं.
६३. ठानं ¶ खो पनाति पाटियेक्को अनुसन्धि. हेट्ठा हि समापत्तिलाभिनो अधिमानिकस्सपि खीणासवस्सपि निघंसो कथितो, सुक्खविपस्सकस्स पन अधिमानिकस्सपि खीणासवस्सपि न कथितो. तेसं द्विन्नम्पि निघंसं दस्सेतुं इमं देसनं आरभि. तं पन पटिक्खित्तं. समापत्तिलाभिनो हि अधिमानिकस्स निघंसे कथिते सुक्खविपस्सकस्सपि अधिमानिकस्स कथितोव होति, समापत्तिलाभिनो च खीणासवस्स कथिते सुक्खविपस्सकखीणासवस्स कथितोव होति. एतेसं पन द्विन्नं भिक्खूनं सप्पायासप्पायं कथेतुं इमं देसनं आरभि.
तत्थ सिया – पुथुज्जनस्स ताव आरम्मणं असप्पायं होतु, खीणासवस्स कथं असप्पायन्ति. यदग्गेन पुथुज्जनस्स असप्पायं, तदग्गेन खीणासवस्सापि असप्पायमेव. विसं नाम जानित्वा खादितम्पि अजानित्वा खादितम्पि विसमेव. न हि खीणासवेनपि ‘‘अहं खीणासवो’’ति असंवुतेन भवितब्बं. खीणासवेनपि युत्तपयुत्तेनेव भवितुं वट्टति.
६४. तत्थ ¶ समणेनाति बुद्धसमणेन. छन्दरागब्यापादेनाति सो अविज्जासङ्खातो विसदोसो छन्दरागेन च ब्यापादेन च रुप्पति कुप्पति. असप्पायानीति अवड्ढिकरानि आरम्मणानि. अनुद्धंसेय्याति सोसेय्य ¶ मिलापेय्य. सउपादिसेसन्ति सगहणसेसं, उपादितब्बं गण्हितब्बं इध उपादीति वुत्तं. अनलञ्च ते अन्तरायायाति जीवितन्तरायं ते कातुं असमत्थं. रजोसूकन्ति रजो च वीहिसुकादि च सूकं. असु च विसदोसोति सो च विसदोसो. तदुभयेनाति या सा असप्पायकिरिया च यो विसदोसो च, तेन उभयेन. पुथुत्तन्ति महन्तभावं.
एवमेव खोति एत्थ सउपादानसल्लुद्धारो विय अप्पहीनो अविज्जाविसदोसो दट्ठब्बो, असप्पायकिरियाय ठितभावो विय छसु द्वारेसु असंवुतकालो, तदुभयेन वणे पुथुत्तं गते मरणं विय सिक्खं पच्चक्खाय हीनायावत्तनं, मरणमत्तं दुक्खं विय अञ्ञतराय गरुकाय संकिलिट्ठाय आपत्तिया आपज्जनं दट्ठब्बं. सुक्कपक्खेपि इमिनाव नयेन ओपम्मसंसन्दनं वेदितब्बं.
६५. सतियायेतं ¶ अधिवचनन्ति एत्थ सति पञ्ञागतिका. लोकिकाय पञ्ञाय लोकिका होति, लोकुत्तराय लोकुत्तरा. अरियायेतं पञ्ञायाति परिसुद्धाय विपस्सनापञ्ञाय.
इदानि खीणासवस्स बलं दस्सेन्तो सो वतातिआदिमाह. तत्थ संवुतकारीति पिहितकारी. इति ¶ विदित्वा निरुपधीति एवं जानित्वा किलेसुपधिपहाना निरुपधि होति, निरुपादानोति अत्थो. उपधिसङ्खये विमुत्तोति उपधीनं सङ्खयभूते निब्बाने आरम्मणतो विमुत्तो. उपधिस्मिन्ति कामुपधिस्मिं. कायं उपसंहरिस्सतीति कायं अल्लीयापेस्सति. इदं वुत्तं होति – तण्हक्खये निब्बाने आरम्मणतो विमुत्तो खीणासवो पञ्च कामगुणे सेवितुं, कायं वा उपसंहरिस्सति चित्तं वा उप्पादेस्सतीति नेतं ठानं विज्जति. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सुनक्खत्तसुत्तवण्णना निट्ठिता.
६. आनेञ्जसप्पायसुत्तवण्णना
६६. एवं ¶ ¶ मे सुतन्ति आनेञ्जसप्पायसुत्तं. तत्थ अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा. कामाति वत्थुकामापि किलेसकामापि. तुच्छाति निच्चसारधुवसारअत्तसारविरहितत्ता रित्ता, न पन नत्थीति गहेतब्बा. न हि तुच्छमुट्ठीति वुत्ते मुट्ठि नाम नत्थीति वुत्तं होति. यस्स पन अब्भन्तरे किञ्चि नत्थि, सो वुच्चति तुच्छो. मुसाति नासनका. मोसधम्माति नस्सनसभावा, खेत्तं विय वत्थु विय हिरञ्ञसुवण्णं विय च न पञ्ञायित्थ, कतिपाहेनेव ¶ सुपिनके दिट्ठा विय नस्सन्ति न पञ्ञायन्ति. तेन वुत्तं ‘‘मोसधम्मा’’ति, मायाकतमेतन्ति यथा मायाय उदकं मणीति कत्वा दस्सितं, बदरिपण्णं कहापणोति कत्वा दस्सितं, अञ्ञं वा पन एवरूपं दस्सनूपचारे ठितस्सेव तथा पञ्ञायति, उपचारातिक्कमतो पट्ठाय पाकतिकमेव पञ्ञायति. एवं कामापि इत्तरपच्चुपट्ठानट्ठेन ‘‘मायाकत’’न्ति वुत्ता. यथा च मायाकारो उदकादीनि मणिआदीनं वसेन दस्सेन्तो वञ्चेति, एवं कामापि अनिच्चादीनि निच्चादिसभावं दस्सेन्ता वञ्चेन्तीति वञ्चनकट्ठेनपि ‘‘मायाकत’’न्ति वुत्ता. बाललापनन्ति मय्हं पुत्तो, मय्हं धीता, मय्हं हिरञ्ञं मय्हं सुवण्णन्ति एवं बालानं लापनतो बाललापनं. दिट्ठधम्मिका कामाति मानुसका पञ्च कामगुणा. सम्परायिकाति ते ठपेत्वा अवसेसा. दिट्ठधम्मिका. कामसञ्ञाति मानुसके कामे आरब्भ उप्पन्नसञ्ञा. उभयमेतं मारधेय्यन्ति एते कामा च कामसञ्ञा च उभयम्पि मारधेय्यं. येहि उभयमेतं गहितं, तेसञ्हि उपरि मारो वसं वत्तेति. तं सन्धाय ‘‘उभयमेतं मारधेय्य’’न्ति वुत्तं.
मारस्सेस विसयोतिआदीसुपि यथा चोळस्स विसयो चोळविसयो, पण्डस्स विसयो पण्डविसयो, संवरानं विसयो संवरविसयोति पवत्तनट्ठानं विसयोति वुच्चति, एवं येहि एते कामा गहिता, तेसं उपरि मारो वसं वत्तेति. तं सन्धाय मारस्सेस विसयोति वुत्तं. पञ्च पन कामगुणे निवापबीजं विय विप्पकिरन्तो ¶ मारो गच्छति. येहि पन ते गहिता, तेसं उपरि मारो वसं वत्तेति. तं सन्धाय मारस्सेस निवापोति वुत्तं. यथा च यत्थ हत्थिआदयो ¶ वसं वत्तेन्ति, सो हत्थिगोचरो अस्सगोचरो अजगोचरोति वुच्चति, एवं ¶ येहि एते कामा गहिता, तेसु मारो वसं वत्तेति. तं सन्धाय मारस्सेस गोचरोति वुत्तं.
एत्थाति एतेसु कामेसु. मानसाति चित्तसम्भूता. तत्थ सिया – दुविधे ताव कामे आरब्भ अभिज्झानलक्खणा अभिज्झा, करणुत्तरियलक्खणो सारम्भो च उप्पज्जतु, ब्यापादो कथं उप्पज्जतीति? ममायिते वत्थुस्मिं अच्छिन्नेपि सोचन्ति, अच्छिज्जन्तेपि सोचन्ति, अच्छिन्नसङ्किनोपि सोचन्ति, यो एवरूपो चित्तस्स आघातोति एवं उप्पज्जति. तेव अरियसावकस्साति ते अरियसावकस्स. वकारो आगमसन्धिमत्तं होति. इध मनुसिक्खतोति इमस्मिं सासने सिक्खन्तस्स ते तयोपि किलेसा अन्तरायकरा होन्ति. अभिभुय्य लोकन्ति कामलोकं अभिभवित्वा. अधिट्ठाय मनसाति झानारम्मणचित्तेन अधिट्ठहित्वा. अपरित्तन्ति कामावचरचित्तं परित्तं नाम, तस्स पटिक्खेपेन महग्गतं अपरित्तं नाम. पमाणन्तिपि कामावचरमेव, रूपावचरं अरूपावचरं अप्पमाणं. सुभावितन्ति पन एतं कामावचरादीनं नामं न ¶ होति, लोकुत्तरस्सेवेतं नामं. तस्मा एतस्स वसेन अपरित्तं अप्पमाणं सुभावितन्ति सब्बं लोकुत्तरमेव वट्टति.
तब्बहुलविहारिनोति कामपटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स. आयतने चित्तं पसीदतीति कारणे चित्तं पसीदति. किं पनेत्थ कारणं? अरहत्तं वा, अरहत्तस्स विपस्सनं वा, चतुत्थज्झानं वा, चतुत्थज्झानस्स उपचारं वा. सम्पसादे सतीति एत्थ दुविधो सम्पसादो अधिमोक्खसम्पसादो च पटिलाभसम्पसादो च. अरहत्तस्स हि विपस्सनं पट्ठपेत्वा विहरतो महाभूतादीसु उपट्ठहन्तेसु येनिमे नीहारेन महाभूता उपट्ठहन्ति, उपादारूपा उपट्ठहन्ति नामरूपा उपट्ठहन्ति, पच्चया सब्बथा उपट्ठहन्ति, लक्खणारम्मणा विपस्सना उपट्ठहति, अज्जेव अरहत्तं गण्हिस्सामीति अप्पटिलद्धेयेव आसा सन्तिट्ठति, अधिमोक्खं पटिलभति. ततियज्झानं वा पादकं कत्वा चतुत्थज्झानत्थाय कसिणपरिकम्मं करोन्तस्स नीवरणविक्खम्भनादीनि समनुपस्सतो येनिमे नीहारेन नीवरणा विक्खम्भन्ति, किलेसा सन्निसीदन्ति, सति सन्तिट्ठति, सङ्खारगतं वा विभूतं पाकटं हुत्वा दिब्बचक्खुकस्स परलोको विय उपट्ठाति ¶ , चित्तुप्पादो लेपपिण्डे लग्गमानो विय उपचारेन समाधियति, अज्जेव चतुत्थज्झानं निब्बत्तेस्सामीति अपटिलद्धेयेव आसा सन्तिट्ठति, अधिमोक्खं पटिलभति ¶ . अयं अधिमोक्खसम्पसादो ¶ नाम. तस्मिं सम्पसादे सति. यो पन अरहत्तं वा पटिलभति चतुत्थज्झानं वा, तस्स चित्तं विप्पसन्नं होतियेव. इध पन ‘‘आयतने चित्तं पसीदती’’ति वचनतो अरहत्तविपस्सनाय चेव चतुत्थज्झानूपचारस्स च पटिलाभो पटिलाभसम्पसादोति वेदितब्बो. विपस्सना हि पञ्ञाय अधिमुच्चनस्स कारणं, उपचारं आनेञ्जसमापत्तिया.
एतरहि वा आनेञ्जं समापज्जति. पञ्ञाय वा अधिमुच्चतीति एत्थ एतरहि वा पञ्ञाय अधिमुच्चति, आनेञ्जं वा समापज्जतीति एवं पदपरिवत्तनं कत्वा अत्थो वेदितब्बो. इदञ्हि वुत्तं होति – तस्मिं सम्पसादे सति एतरहि वा पञ्ञाय अधिमुच्चति, अरहत्तं सच्छिकरोतीति अत्थो. तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जति, अथ वा पञ्ञाय वा अधिमुच्चतीति अरहत्तमग्गं भावेति, तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जति. अरहत्तमग्गं भावेतुं असक्कोन्तो एतरहि चतुसच्चं वा सच्छिकरोति. तं अनभिसम्भुणन्तो आनेञ्जं वा समापज्जतीति.
तत्रायं नयो – इध भिक्खु ततियज्झानं पादकं कत्वा चतुत्थज्झानस्स कसिणपरिकम्मं करोति. तस्स नीवरणा विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति. सो रूपारूपं परिगण्हाति, पच्चयं परिग्गण्हाति, लक्खणारम्मणिकं विपस्सनं ववत्थपेति, तस्स एवं होति – ‘‘उपचारेन मे झानं विसेसभागियं भवेय्य, तिट्ठतु विसेसभागियता, निब्बेधभागियं नं करिस्सामी’’ति विपस्सनं वड्ढेत्वा अरहत्तं सच्छिकरोति. एत्तकेनस्स किच्चं कतं नाम होति. अरहत्तं सच्छिकातुं असक्कोन्तो पन ततो ओसक्कितमानसो अन्तरा न तिट्ठति, चतुत्थज्झानं समापज्जतियेव. यथा किं? यथा पुरिसो ‘‘वनमहिंसं घातेस्सामी’’ति सत्तिं गहेत्वा अनुबन्धन्तो ¶ सचे तं घातेति, सकलगामवासिनो तोसेस्सति, असक्कोन्तो पन अन्तरामग्गे ससगोधादयो खुद्दकमिगे घातेत्वा काजं पूरेत्वा एतियेव.
तत्थ ¶ पुरिसस्स सत्तिं गहेत्वा वनमहिंसानुबन्धनं विय इमस्स भिक्खुनो ततियज्झानं पादकं कत्वा चतुत्थज्झानस्स परिकम्मकरणं, वनमहिंसघातनं विय – ‘‘नीवरणविक्खम्भनादीनि समनुपस्सतो विसेसभागियं भवेय्य, तिट्ठतु विसेसभागियता, निब्बेधभागियं ¶ नं करिस्सामी’’ति विपस्सनं वड्ढेत्वा अरहत्तस्स सच्छिकरणं, महिंसं घातेतुं असक्कोन्तस्स अन्तरामग्गे ससगोधादयो खुद्दकमिगे घातेत्वा काजं पूरेत्वा गमनं विय अरहत्तं सच्छिकातुं असक्कोन्तस्स, ततो ओसक्कित्वा चतुत्थज्झानसमापज्जनं वेदितब्बं. मग्गभावना चतुसच्चसच्छिकिरियायोजनासुपि एसेव नयो.
इदानि अरहत्तं सच्छिकातुं असक्कोन्तस्स निब्बत्तट्ठानं दस्सेन्तो कायस्स भेदातिआदिमाह. तत्थ यन्ति येन कारणेन तं संवत्तनिकं विञ्ञाणं अस्स आनेञ्जूपगं, तं कारणं विज्जतीति अत्थो. एत्थ च तंसंवत्तनिकन्ति तस्स भिक्खुनो संवत्तनिकं. येन विपाकविञ्ञाणेन सो भिक्खु संवत्तति निब्बत्तति, तं विञ्ञाणं. आनेञ्जूपगन्ति कुसलानेञ्जसभावूपगतं अस्स, तादिसमेव भवेय्याति ¶ अत्थो. केचि कुसलविञ्ञाणं वदन्ति. यं तस्स भिक्खुनो संवत्तनिकं उपपत्तिहेतुभूतं कुसलविञ्ञाणं आनेञ्जूपगतं अस्स, विपाककालेपि तन्नामकमेव अस्साति अत्थो. सो पनायमत्थो – ‘‘पुञ्ञं चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाणं. अपुञ्ञं चे सङ्खारं अभिसङ्खारोति, अपुञ्ञुपगं होति विञ्ञाणं. आनेञ्जं चे सङ्खारं अभिसङ्खरोति, आनेञ्जूपगं होति विञ्ञाण’’न्ति (सं. नि. २.५१) इमिना नयेन वेदितब्बो. आनेञ्जसप्पायाति आनेञ्जस्स चतुत्थज्झानस्स सप्पाया. न केवलञ्च सा आनेञ्जस्सेव, उपरि अरहत्तस्सापि सप्पायाव उपकारभूतायेवाति वेदितब्बा. इति इमस्मिं पठमकआनेञ्जे समाधिवसेन ओसक्कना कथिता.
६७. इति पटिसञ्चिक्खतीति चतुत्थज्झानं पत्वा एवं पटिसञ्चिक्खति. अयञ्हि भिक्खु हेट्ठिमेन भिक्खुना पञ्ञवन्ततरो तस्स च भिक्खुनो अत्तनो चाति द्विन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. तब्बहुलविहारिनोति रूपपटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स. आनेञ्जं समापज्जतीति ¶ आकासानञ्चायतानानेञ्जं समापज्जति. सेसं पुरिमसदिसमेव. यथा च इध, एवं सब्बत्थ विसेसमत्तमेव पन वक्खाम. इति इमस्मिं दुतियआनेञ्जे विपस्सनावसेन ओसक्कना कथिता, ‘‘यंकिञ्चि ¶ रूप’’न्ति एवं विपस्सनामग्गं दस्सेन्तेन कथिताति अत्थो.
इति ¶ पटिसञ्चिक्खतीति आकासानञ्चायतनं पत्वा एवं पटिसञ्चिक्खति. अयञ्हि हेट्ठा द्वीहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति तिण्णम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. उभयमेतं अनिच्चन्ति एत्थ अट्ठ एकेककोट्ठासा दिट्ठधम्मिकसम्परायिकवसेन पन सङ्खिपित्वा उभयन्ति वुत्तं. नालं अभिनन्दितुन्ति तण्हादिट्ठिवसेन अभिनन्दितुं न युत्तं. सेसपदद्वयेपि एसेव नयो. तब्बहुलविहारिनोति कामपटिबाहनेन च रूपपटिबाहनेन च तमेव पटिपदं बहुलं कत्वा विहरन्तस्स. आनेञ्जं समापज्जतीति विञ्ञाणञ्चायतनानेञ्जं समापज्जति. इमस्मिं ततियआनेञ्जे विपस्सनावसेन ओसक्कना कथिता.
६८. इति पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनं पत्वा एवं पटिसञ्चिक्खति. अयञ्हि हेट्ठा तीहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति चतुन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. यत्थेता अपरिसेसा निरुज्झन्तीति यं आकिञ्चञ्ञायतनं पत्वा एता हेट्ठा वुत्ता सब्बसञ्ञा निरुज्झन्ति. एतं सन्तं एतं पणीतन्ति एतं अङ्गसन्तताय आरम्मणसन्तताय च सन्तं, अतप्पकट्ठेन पणीतं. तब्बहुलविहारिनोति तासं सञ्ञानं पटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स. इमस्मिं पठमाकिञ्चञ्ञायतने समाधिवसेन ओसक्कना कथिता.
इति पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनमेव पत्वा एवं ¶ पटिसञ्चिक्खति. अयञ्हि हेट्ठा चतूहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति पञ्चन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. अत्तेन वा अत्तनियेन वाति अहं ममाति गहेतब्बेन सुञ्ञं तुच्छं रित्तं. एवमेत्थ द्विकोटिका सुञ्ञता दस्सिता. तब्बहुलविहारिनोति हेट्ठा वुत्तपटिपदञ्च इमञ्च सुञ्ञतपटिपदं बहुलं कत्वा विहरन्तस्स. इमस्मिं दुतियाकिञ्चञ्ञायतने विपस्सनावसेन ओसक्कना कथिता.
७०. इति ¶ पटिसञ्चिक्खतीति विञ्ञाणञ्चायतनमेव पत्वा एवं पटिसञ्चिक्खति. अयञ्हि हेट्ठा पञ्चहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति छन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. नाहं क्वचनि कस्सचि किञ्चनतस्मिं, न च मम क्वचनि किस्मिञ्चि ¶ किञ्चनं नत्थीति एत्थ पन चतुकोटिका सुञ्ञता कथिता. कथं? अयञ्हि नाहं क्वचनीति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, अत्तनो भातिट्ठाने भातरं सहायट्ठाने सहायं परिक्खारट्ठाने वा परिक्खारं मञ्ञित्वा उपगन्त्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ मम – सद्दं ताव ठपेत्वा न च क्वचनि परस्स च अत्तानं क्वचि न पस्सतीति अयमत्थो. इदानि मम – सद्दं आहरित्वा मम किस्मिञ्चि किञ्चनं नत्थीति सो परस्स अत्ता मम किस्मिञ्चि किञ्चनभावे अत्थीति न पस्सति. अत्तनो भातिट्ठाने भातरं सहायट्ठाने सहायं परिक्खारट्ठाने वा परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे ¶ उपनेतब्बं पस्सति, न परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति, तस्मा अयं सुञ्ञता चतुकोटिकाति वेदितब्बा. तब्बहुलविहारिनोति हेट्ठा वुत्तप्पटिपदं इमं चतुकोटिसुञ्ञतञ्च बहुलं कत्वा विहरन्तस्स. इमस्मिं ततियाकिञ्चञ्ञायतनेपि विपस्सनावसेनेव ओसक्कना कथिता.
इति पटिसञ्चिक्खतीति आकिञ्चञ्ञायतनं पत्वा एवं पटिसञ्चिक्खति. अयञ्हि हेट्ठा छहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं अत्तनो चाति सत्तन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. यत्थेता अपरिसेसा निरुज्झन्तीति यं नेवसञ्ञानासञ्ञायतनं पत्वा एत्थ एता हेट्ठा वुत्ता सब्बसञ्ञा निरुज्झन्ति. तब्बहुलविहारिनोति तासं सञ्ञानं पटिबाहनेन तमेव पटिपदं बहुलं कत्वा विहरन्तस्स. इमस्मिं नेवसञ्ञानासञ्ञायतने समाधिवसेन ओसक्कना कथिता.
७१. नो चस्स नो च मे सियाति सचे मय्हं पुब्बे पञ्चविधं कम्मवट्टं न आयूहितं अस्स, यं मे इदं एतरहि एवं पञ्चविधं विपाकवट्टं एतं मे न ¶ सिया नप्पवत्तेय्याति अत्थो. न भविस्सतीति सचे एतरहि पञ्चविधं कम्मवट्टं आयूहितं न भविस्सति. न मे भविस्सतीति तस्मिं असति अनागते मे पञ्चविधं विपाकवट्टं न भविस्सति. यदत्थि यं भूतं ¶ तं पजहामीति यं अत्थि यं भूतं एतरहि खन्धपञ्चकं, तं पजहामि. एवं ¶ उपेक्खं पटिलभतीति सो भिक्खु एवं विपस्सनुपेक्खं लभतीति अत्थो.
परिनिब्बायेय्य नु खो सो, भन्ते, भिक्खु न वा परिनिब्बायेय्याति किं पुच्छामीति पुच्छति, ततियज्झानं पादकं कत्वा ठितस्स अरहत्तम्पि ओसक्कनापि पटिपदापि पटिसन्धिपि कथिता, तथा चतुत्थज्झानादीनि पादकानि कत्वा ठितानं, नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितस्स न किञ्चि कथितं, तं पुच्छामीति पुच्छति. अपेत्थाति अपि एत्थ. सो तं उपेक्खं अभिनन्दतीति सो तं विपस्सनुपेक्खं तण्हादिट्ठिअभिनन्दनाहि अभिनन्दति. सेसपदद्वयेपि एसेव नयो. तन्निस्सितं होति विञ्ञाणन्ति विञ्ञाणं विपस्सनानिस्सितं होति. तदुपादानन्ति यं निकन्तिविञ्ञाणं, तं तस्स उपादानं नाम गहणं नाम होति. सउपादानोति सगहणो. न परिनिब्बायतीति विपस्सनाय सालयो भिक्खु मम सासने न परिनिब्बायति. यो पन विहारपरिवेणउपट्ठाकादीसु सालयो, तस्मिं वत्तब्बमेव नत्थीति दस्सेति. कहं पनाति? कत्थ पन? उपादियमानो ¶ उपादियतीति पटिसन्धिं गण्हमानो गण्हाति. उपादानसेट्ठं किर सो, भन्तेति, भन्ते, सो किर भिक्खु गहेतब्बट्ठानं सेट्ठं उत्तमं भवं उपादियति, सेट्ठभवे पटिसन्धिं गण्हातीति अत्थो. इमिना तस्स भिक्खुनो पटिसन्धि कथिता. इदानिस्स अरहत्तं कथेतुं इधानन्दातिआदिमाह.
७३. निस्साय निस्सायाति तं तं समापत्तिं निस्साय. ओघस्स नित्थरणा अक्खाताति ओघतरणं कथितं, ततियज्झानं पादकं कत्वा ठितभिक्खुनो ओघनित्थरणा कथिता…पे… नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितभिक्खुनो ओघनित्थरणा कथिताति वदति.
कतमो पन, भन्ते, अरियो विमोक्खोति इध किं पुच्छति? समापत्तिं ताव पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं गण्हन्तो भिक्खु नावं वा उळुम्पादीनि वा निस्साय महोघं तरित्वा पारं गच्छन्तो विय ¶ न किलमति. सुक्खविपस्सको पन पकिण्णकसङ्खारे सम्मसित्वा अरहत्तं गण्हन्तो बाहुबलेन सोतं छिन्दित्वा पारं गच्छन्तो विय किलमति. इति इमस्स सुक्खविपस्सकस्स अरहत्तं पुच्छामीति पुच्छति. अरियसावकोति सुक्खविपस्सको अरियसावको. अयञ्हि हेट्ठा अट्ठहि भिक्खूहि पञ्ञवन्ततरो तेसञ्च भिक्खूनं ¶ अत्तनो चाति नवन्नम्पि कम्मट्ठानं एकतो कत्वा सम्मसति. एस सक्कायो यावता सक्कायोति यत्तको तेभूमकवट्टसङ्खातो सक्कायो नाम अत्थि, सब्बोपि सो एस सक्कायो, न इतो परं सक्कायो अत्थीति पटिसञ्चिक्खति.
एतं ¶ अमतं यदिदं अनुपादा चित्तस्स विमोक्खोति यो पनेस चित्तस्स अनुपादाविमोक्खो नाम, एतं अमतं एतं सन्तं एतं पणीतन्ति पटिसञ्चिक्खति. अञ्ञत्थ च ‘‘अनुपादा चित्तस्स विमोक्खो’’ति निब्बानं वुच्चति. इमस्मिं पन सुत्ते सुक्खविपस्सकस्स अरहत्तं कथितं. सेसं सब्बत्थ उत्तानमेव.
केवलं पन इमस्मिं सुत्ते सत्तसु ठानेसु ओसक्कना कथिता, अट्ठसु ठानेसु पटिसन्धि, नवसु ठानेसु अरहत्तं कथितन्ति वेदितब्बं. कथं? ततियं झानं ताव पादकं कत्वा ठितस्स भिक्खुनो ओसक्कना कथिता, पटिसन्धि कथिता, अरहत्तं कथितं, तथा चतुत्थज्झानं, तथा आकासानञ्चायतनं. विञ्ञाणञ्चायतनं पन पदट्ठानं कत्वा ठितानं तिण्णं भिक्खूनं ओसक्कना कथिता, पटिसन्धि कथिता, अरहत्तं कथितं. तथा आकिञ्चञ्ञायतनं पादकं कत्वा ठितस्स भिक्खुनो. नेवसञ्ञानासञ्ञायतनं पादकं कत्वा ठितस्स पन ओसक्कना नत्थि, पटिसन्धि पन अरहत्तञ्च कथितं. सुक्खविपस्सकस्स अरहत्तमेव कथितन्ति. एवं सत्तसु ठानेसु ओसक्कना कथिता, अट्ठसु ठानेसु पटिसन्धि, नवसु ठानेसु अरहत्तं कथितन्ति वेदितब्बं. इमञ्च पन सत्तसु ठानेसु ओसक्कनं अट्ठसु पटिसन्धिं नवसु अरहत्तं समोधानेत्वा कथेन्तेन इमं आनेञ्जसप्पायसुत्तं सुकथितं नाम होतीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
आनेञ्जसप्पायसुत्तवण्णना निट्ठिता.
७. गणकमोग्गल्लानसुत्तवण्णना
७४. एवं ¶ ¶ ¶ मे सुतन्ति गणकमोग्गल्लानसुत्तं. तत्थ याव पच्छिमसोपानकळेवराति याव पठमसोपानफलका एकदिवसेनेव सत्तभूमिको पासादो न सक्का कातुं, वत्थुं सोधेत्वा थम्भुस्सापनतो पट्ठाय पन याव चित्तकम्मकरणा अनुपुब्बकिरिया चेत्थ पञ्ञायतीति दस्सेति. यदिदं अज्झेनेति तयोपि वेदा न सक्का एकदिवसेनेव अधीयितुं, एतेसं अज्झेनेपि पन अनुपुब्बकिरियाव पञ्ञायतीति दस्सेति. इस्सत्थेति आवुधविज्जायपि एकदिवसेनेव वालवेधि नाम न सक्का कातुं, ठानसम्पादनमुट्ठिकरणादीहि पन एत्थापि अनुपुब्बकिरिया पञ्ञायतीति दस्सेति. सङ्खानेति गणनाय. तत्थ अनुपुब्बकिरियं अत्तनाव दस्सेन्तो एवं गणापेमातिआदिमाह.
७५. सेय्यथापि ब्राह्मणाति इध भगवा यस्मा बाहिरसमये यथा यथा सिप्पं उग्गण्हन्ति, तथा तथा केराटिका होन्ति, तस्मा अत्तनो सासनं बाहिरसमयेन अनुपमेत्वा भद्रअस्साजानीयेन उपमेन्तो सेय्यथापीतिआदिमाह. भद्रो हि अस्साजानीयो यस्मिं कारणे दमितो होति, तं जीवितहेतुपि नातिक्कमति. एवमेव सासने सम्मापटिपन्नो कुलपुत्तो सीलवेलं नातिक्कमति. मुखाधानेति मुखट्ठपने.
७६. सतिसम्पजञ्ञाय चाति सतिसम्पजञ्ञाहि समङ्गिभावत्थाय ¶ . द्वे हि खीणासवा सततविहारी च नोसततविहारी च. तत्थ सततविहारी यंकिञ्चि कम्मं कत्वापि फलसमापत्तिं समापज्जितुं सक्कोति, नो सततविहारी पन अप्पमत्तकेपि किच्चे किच्चप्पसुतो हुत्वा फलसमापत्तिं अप्पेतुं न सक्कोति.
तत्रिदं वत्थु – एको किर खीणासवत्थेरो खीणासवसामणेरं गहेत्वा अरञ्ञवासं गतो, तत्थ महाथेरस्स सेनासनं पत्तं, सामणेरस्स न पापुणाति, तं वितक्केन्तो थेरो एकदिवसम्पि फलसमापत्तिं अप्पेतुं नासक्खि. सामणेरो पन तेमासं फलसमापत्तिरतिया वीतिनामेत्वा ‘‘सप्पायो ¶ , भन्ते, अरञ्ञवासो जातो’’ति ¶ थेरं पुच्छि. थेरो ‘‘न जातो, आवुसो’’ति आह. इति यो एवरूपो खीणासवो, सो इमे धम्मे आदितो पट्ठाय आवज्जित्वाव समापज्जितुं सक्खिस्सतीति दस्सेन्तो ‘‘सतिसम्पजञ्ञाय चा’’ति आह.
७८. येमे, भो गोतमाति तथागते किर कथयन्तेव ब्राह्मणस्स ‘‘इमे पुग्गला न आराधेन्ति, इमे आराधेन्ती’’ति नयो उदपादि, तं दस्सेन्तो एवं वत्तुमारद्धो.
परमज्जधम्मेसूति अज्जधम्मा नाम छसत्थारधम्मा, तेसु गोतमवादोव, परमो उत्तमोति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गणकमोग्गल्लानसुत्तवण्णना निट्ठिता.
८. गोपकमोग्गल्लानसुत्तवण्णना
७९. एवं ¶ मे सुतन्ति गोपकमोग्गल्लानसुत्तं. तत्थ अचिरपरिनिब्बुते भगवतीति भगवति अचिरपरिनिब्बुते, धातुभाजनीयं कत्वा धम्मसङ्गीतिं कातुं राजगहं आगतकाले ¶ . रञ्ञो पज्जोतस्स आसङ्कमानोति चण्डपज्जोतो नामेस राजा बिम्बिसारमहाराजस्स सहायो अहोसि, जीवकं पेसेत्वा भेसज्जकारितकालतो पट्ठाय पन दळ्हमित्तोव जातो, सो ‘‘अजातसत्तुना देवदत्तस्स वचनं गहेत्वा पिता घातितो’’ति सुत्वा ‘‘मम पियमित्तं घातेत्वा एस रज्जं करिस्सामीति मञ्ञति, मय्हं सहायस्स सहायानं अत्थिकभावं जानापेस्सामी’’ति परिसति वाचं अभासि. तं सुत्वा तस्स आसङ्का उप्पन्ना. तेन वुत्तं ‘‘रञ्ञो पज्जोतस्स आसङ्कमानो’’ति. कम्मन्तोति बहिनगरे नगरपटिसङ्खारापनत्थाय कम्मन्तट्ठानं.
उपसङ्कमीति मयं धम्मविनयसङ्गीतिं कारेस्सामाति विचराम, अयञ्च महेसक्खो राजवल्लभो सङ्गहे कते वेळुवनस्स आरक्खं करेय्याति मञ्ञमानो उपसङ्कमि. तेहि धम्मेहीति तेहि सब्बञ्ञुतञ्ञाणधम्मेहि. सब्बेन सब्बन्ति सब्बाकारेन सब्बं. सब्बथा सब्बन्ति सब्बकोट्ठासेहि ¶ सब्बं. किं पुच्छामीति पुच्छति? छ हि सत्थारो पठमतरं अप्पञ्ञातकुलेहि निक्खमित्वा पब्बजिता, ते तथागते धरमानेयेव कालंकता, सावकापि नेसं अप्पञ्ञातकुलेहेव पब्बजिता. ते तेसं अच्चयेन महाविवादं अकंसु. समणो पन गोतमो महाकुला पब्बजितो, तस्स अच्चयेन सावकानं महाविवादो भविस्सतीति अयं कथा सकलजम्बुदीपं पत्थरमाना उदपादि. सम्मासम्बुद्धे च धरन्ते भिक्खूनं विवादो नाहोसि. योपि अहोसि, सोपि तत्थेव वूपसमितो. परिनिब्बुतकाले पनस्स – ‘‘अट्ठसट्ठियोजनसतसहस्सुब्बेधं ¶ सिनेरुं अपवाहितुं समत्थस्स वातस्स पुरतो पुराणपण्णं किं ठस्सति, दस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पत्तस्स सत्थु अलज्जमानो मच्चुराजा कस्स लज्जिस्सती’’ति महासंवेगं जनेत्वा भिय्योसोमत्ताय भिक्खू समग्गा जाता अतिविय उपसन्तुपसन्ता, किं नु खो एतन्ति इदं पुच्छामीति पुच्छति. अनुसञ्ञायमानोति अनुसञ्जायमानो, कताकतं जनन्तोति अत्थो. अनुविचरमानो वा.
८०. अत्थि ¶ नु खोति अयम्पि हेट्ठिमपुच्छमेव पुच्छति. अप्पटिसरणेति अप्पटिसरणे धम्मविनये. को हेतु सामग्गियाति तुम्हाकं समग्गभावस्स को हेतु को पच्चयो. धम्मप्पटिसरणाति धम्मो अम्हाकं पटिसरणं, धम्मो अवस्सयोति दीपेति.
८१. पवत्ततीति पगुणं हुत्वा आगच्छति. आपत्ति होति वीतिक्कमोति उभयमेतं बुद्धस्स आणातिक्कमनमेव. यथाधम्मं यथानुसिट्ठं कारेमाति यथा धम्मो च अनुसिट्ठि च ठिता, एवं कारेमाति अत्थो.
न किर नो भवन्तो कारेन्ति धम्मो नो कारेतीति पदद्वयेपि नो कारो निपातमत्तं. एवं सन्ते न किर भवन्तो कारेन्ति, धम्मोव कारेतीति अयमेत्थ अत्थो.
८३. तग्घाति ¶ एकंसे निपातो. कहं पन भवं आनन्दोति किं थेरस्स वेळुवने वसनभावं न जानातीति? जानाति. वेळुवनस्स पन ¶ अनेन आरक्खा दिन्ना, तस्मा अत्तानं उक्कंसापेतुकामो पुच्छति. कस्मा पन तेन तत्थ आरक्खा दिन्ना? सो किर एकदिवसं महाकच्चायनत्थेरं गिज्झकूटा ओतरन्तं दिस्वा – ‘‘मक्कटो विय एसो’’ति आह. भगवा तं कथं सुत्वा – ‘‘सचे खमापेति, इच्चेतं कुसलं. नो चे खमापेति, इमस्मिं वेळुवने गोनङ्गलमक्कटो भविस्सती’’ति आह. सो तं कथं सुत्वा – ‘‘समणस्स गोतमस्स कथाय द्वेधाभावो नाम नत्थि, पच्छा मे मक्कटभूतकाले गोचरट्ठानं भविस्सती’’ति वेळुवने नानाविधे रुक्खे रोपेत्वा आरक्खं अदासि. अपरभागे कालं कत्वा मक्कटो हुत्वा निब्बत्ति. ‘‘वस्सकारा’’ति वुत्ते आगन्त्वा समीपे अट्ठासि. तग्घाति सब्बवारेसु एकंसवचनेयेव निपातो. तग्घ, भो आनन्दाति एवं थेरेन परिसमज्झे अत्तनो उक्कंसितभावं ञत्वा अहम्पि थेरं उक्कंसिस्सामीति एवमाह.
८४. न च खो, ब्राह्मणाति थेरो किर चिन्तेसि ‘‘सम्मासम्बुद्धेन वण्णितज्झानम्पि अत्थि, अवण्णितज्झानम्पि अत्थि, अयं पन ब्राह्मणो सब्बमेव वण्णेतीति पञ्हं विसंवादेति, न खो पन सक्का इमस्स मुखं उल्लोकेतुं न पिण्डपातं रक्खितुं, पञ्हं उजुं कत्वा कथेस्सामी’’ति ¶ इदं वत्तुं आरद्धं. अन्तरं करित्वाति अब्भन्तरं करित्वा. एवरूपं खो, ब्राह्मण, सो भगवा झानं वण्णेसीति इध सब्बसङ्गाहकज्झानं नाम कथितं.
यं ¶ नो मयन्ति अयं किर ब्राह्मणो वस्सकारब्राह्मणं उसूयति, तेन पुच्छितपञ्हस्स अकथनं पच्चासीसमानो कथितभावं ञत्वा ‘‘वस्सकारेन पुच्छितं पञ्हं पुनप्पुनं तस्स नामं गण्हन्तो वित्थारेत्वा कथेसि, मया पुच्छितपञ्हं पन यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव कथेसी’’ति अनत्तमनो अहोसि, तस्मा एवमाह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गोपकमोग्गल्लानसुत्तवण्णना निट्ठिता.
९. महापुण्णमसुत्तवण्णना
८५. एवं ¶ ¶ मे सुतन्ति महापुण्णमसुत्तं. तत्थ तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. उपवसन्ति एत्थाति उपोसथो. उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयं पनेत्थ अत्थुद्धारो – ‘‘आयाम, आवुसो, कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु हि पातिमोक्खुद्देसो उपोसथो. ‘‘अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.५३) सीलं. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासो. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्ति. ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव. १८१) उपवसितब्बदिवसो. इधापि सोयेव अधिप्पेतो ¶ . सो पनेस अट्ठमीचातुद्दसीपन्नरसीभेदेन तिविधो. तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं. तेन वुत्तं ‘‘उपवसन्ति एत्थाति उपोसथो’’ति. मासपुण्णताय पुण्णा संपुण्णाति पुण्णा. मा-इति चन्दो वुच्चति, सो एत्थ पुण्णोति पुण्णमा. एवं पुण्णाय पुण्णमायाति इमस्मिं पदद्वये अत्थो वेदितब्बो.
देसन्ति कारणं. तेन हि त्वं भिक्खु सके आसने निसीदित्वा पुच्छाति कस्मा भगवा ठितस्स अकथेत्वा निसीदापेसीति. अयं किर भिक्खु सट्ठिमत्तानं पधानियभिक्खूनं सङ्घत्थेरो सट्ठि भिक्खू गहेत्वा अरञ्ञे वसति, ते तस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्ति वायमन्ति. महाभूतानि परिग्गण्हन्ति उपादारूपानि, नामरूपपच्चयलक्खणारम्मणिकविपस्सनं परिग्गण्हन्ति. अथ ने आचरियुपट्ठानं आगन्त्वा वन्दित्वा निसिन्ने थेरो महाभूतपरिग्गहादीनि पुच्छति. ते सब्बं कथेन्ति, मग्गफलपञ्हं पुच्छिता पन कथेतुं न सक्कोन्ति. अथ थेरो चिन्तेसि – ‘‘मम सन्तिके एतेसं ओवादस्स परिहानि नत्थि, इमे च आरद्धवीरिया विहरन्ति. कुक्कुटस्स पानीयपिवनकालमत्तम्पि नेसं पमादकिरिया नत्थि. एवं सन्तेपि मग्गफलानि निब्बत्तेतुं न सक्कोन्ति. अहं इमेसं अज्झासयं न जानामि, बुद्धवेनेय्या एते भविस्सन्ति ¶ , गहेत्वा ने सत्थु सन्तिकं गच्छामि, अथ नेसं सत्था चरियवसेन धम्मं देसेस्सती’’ति, ते भिक्खू गहेत्वा ¶ सत्थु सन्तिकं आगतो.
सत्थापि ¶ सायन्हसमये आनन्दत्थेरेन उपनीतं उदकं आदाय सरीरं उतुं गण्हापेत्वा मिगारमातुपासादपरिवेणे पञ्ञत्तवरबुद्धासने निसीदि, भिक्खुसङ्घोपि नं परिवारेत्वा निसीदि.
तस्मिं समये सूरियो अत्थङ्गमेति, चन्दो उग्गच्छति, मज्झट्ठाने च भगवा निसिन्नो. चन्दस्स पभा नत्थि, सूरियस्स पभा नत्थि, चन्दिमसूरियानं पभं मक्खेत्वा छब्बण्णा यमकबुद्धरस्मियो विज्जोतमाना पुञ्जा पुञ्जा हुत्वा दिसाविदिसासु धावन्तीति सब्बं हेट्ठा वुत्तनयेन वित्थारेतब्बं. वण्णभूमि नामेसा, धम्मकथिकस्सेवेत्थ थामो पमाणं, यत्तकं सक्कोति, तत्तकं कथेतब्बं. दुक्कथितन्ति न वत्तब्बं. एवं सन्निसिन्नाय परिसाय थेरो उट्ठहित्वा सत्थारं पञ्हस्स ओकासं कारेसि. ततो भगवा – ‘‘सचे इमस्मिं ठितके पुच्छन्ते ‘आचरियो नो उट्ठितो’ति सेसभिक्खू उट्ठहिस्सन्ति, एवं तथागते अगारवो कतो भविस्सति. अथ निसिन्नाव पुच्छिस्सन्ति, आचरिये अगारवो कतो भविस्सति, एकग्गा हुत्वा धम्मदेसनं पटिच्छितुं न सक्कुणिस्सन्ति. आचरिये पन निसिन्ने तेपि निसीदिस्सन्ति. ततो एकग्गा धम्मदेसनं पटिच्छितुं सक्कुणिस्सन्ती’’ति इमिना कारणेन भगवा ठितस्स अकथेत्वा निसीदापेतीति.
इमे नु खो, भन्तेति विमतिपुच्छा विय कथिता. थेरो पन पञ्चक्खन्धानं उदयब्बयं परिग्गण्हित्वा अरहत्तं ¶ पत्तो महाखीणासवो, नत्थि एतस्स विमति. जानन्तेनपि पन अजानन्तेन विय हुत्वा पुच्छितुं वट्टति. सचे हि जानन्तो विय पुच्छति, ‘‘जानाति अय’’न्ति तस्स तस्स विस्सज्जेन्तो एकदेसमेव कथेति. अजानन्तेन विय पुच्छिते पन कथेन्तो इतो च एत्तो च कारणं आहरित्वा पाकटं कत्वा कथेति. कोचि पन अजानन्तोपि जानन्तो विय पुच्छति. थेरो एवरूपं वचनं किं करिस्सति, जानन्तोयेव पन अजानन्तो विय पुच्छतीति वेदितब्बो.
छन्दमूलकाति ¶ तण्हामूलका. एवंरूपो सियन्ति सचे ओदातो होतुकामो, हरितालवण्णो वा मनोसिलावण्णो वा सियन्ति पत्थेति ¶ . सचे काळो होतुकामो, नीलुप्पलवण्णो वा अञ्जनवण्णो वा अतसीपुप्फवण्णो वा सियन्ति पत्थेति. एवंवेदनोति कुसलवेदनो वा सुखवेदनो वा सियन्ति पत्थेति. सञ्ञादीसुपि एसेव नयो. यस्मा पन अतीते पत्थना नाम नत्थि, पत्थेन्तेनापि च न सक्का तं लद्धुं, पच्चुप्पन्नेपि न होति, न हि ओदातो काळभावं पत्थेत्वा पच्चुप्पन्ने काळो होति, न काळो वा ओदातो, दीघो वा रस्सो, रस्सो वा दीघो, दानं पन दत्वा सीलं वा समादियित्वा ‘‘अनागते खत्तियो वा होमि ब्राह्मणो वा’’ति पत्थेन्तस्स पत्थना समिज्झति. तस्मा अनागतमेव गहितं.
खन्धाधिवचनन्ति खन्धानं खन्धपण्णत्ति कित्तकेन होतीति पुच्छति.
महाभूता हेतूति ‘‘तयो कुसलहेतू’’तिआदीसु (ध. स. १४४१) हि हेतुहेतु वुत्तो. अविज्जा पुञ्ञाभिसङ्खारादीनं साधारणत्ता साधारणहेतु. कुसलाकुसलं अत्तनो अत्तनो विपाकदाने उत्तमहेतु. इध पच्चयहेतु अधिप्पेतो. तत्थ पथवीधातु महाभूतं इतरेसं तिण्णं भूतानं उपादारूपस्स च ¶ पञ्ञापनाय दस्सनत्थाय हेतु चेव पच्चयो च. एवं सेसेसुपि योजना वेदितब्बा.
फस्सोति ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो फस्सो तिण्णं खन्धानं पञ्ञापनाय हेतु चेव पच्चयो च. विञ्ञाणक्खन्धस्साति एत्थ पटिसन्धिविञ्ञाणेन ताव सद्धिं गब्भसेय्यकानं उपरिमपरिच्छेदेन समतिंस रूपानि सम्पयुत्ता च तयो खन्धा उप्पज्जन्ति, तं नामरूपं पटिसन्धिविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च. चक्खुद्वारे चक्खुपसादो चेव रूपारम्मणञ्च रूपं, सम्पयुत्ता तयो खन्धा नामं. तं नामरूपं चक्खुविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च. एसेव नयो सेसविञ्ञाणेसु.
८७. कथं पन, भन्तेति इदं कित्तकेन नु खोति वट्टं पुच्छन्तो एवमाह. सक्कायदिट्ठि न होतीति इदं विवट्टं पुच्छन्तो एवमाह.
८८. अयं ¶ ¶ रूपे अस्सादोति इमिना परिञ्ञापटिवेधो चेव दुक्खसच्चञ्च कथितं. अयं रूपे आदीनवोति इमिना पहानपटिवेधो चेव समुदयसच्चञ्च. इदं रूपे निस्सरणन्ति इमिना सच्छिकिरियापटिवेधो चेव निरोधसच्चञ्च. ये इमेसु तीसु ठानेसु सम्मादिट्ठिआदयो धम्मा, अयं भावनापटिवेधो मग्गसच्चं. सेसपदेसुपि एसेव नयो.
८९. बहिद्धाति परस्स सविञ्ञाणके काये. सब्बनिमित्तेसूति इमिना पन अनिन्द्रियबद्धम्पि सङ्गण्हाति. ‘‘सविञ्ञाणके काये’’ति वचनेन वा अत्तनो च परस्स च कायो गहितोव, बहिद्धा च सब्बनिमित्तग्गहणेन अनिन्द्रियबद्धं गण्हाति.
९०. अनत्तकतानीति ¶ अनत्तनि ठत्वा कतानि. कमत्तानं फुसिस्सन्तीति कतरस्मिं अत्तनि ठत्वा विपाकं दस्सेन्तीति सस्सतदस्सनं ओक्कमन्तो एवमाह. तण्हाधिपतेय्येनाति तण्हाजेट्ठकेन. तत्र तत्राति तेसु तेसु धम्मेसु. सट्ठिमत्तानन्ति इमे भिक्खू पकतिकम्मट्ठानं जहित्वा अञ्ञं नवकम्मट्ठानं सम्मसन्ता पल्लङ्कं अभिन्दित्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महापुण्णमसुत्तवण्णना निट्ठिता.
१०. चूळपुण्णमसुत्तवण्णना
९१. एवं ¶ मे सुतन्ति चूळपुण्णमसुत्तं. तत्थ तुण्हीभूतं तुण्हीभूतन्ति यं यं दिसं अनुविलोकेति, तत्थ तत्थ तुण्हीभूतमेव. अनुविलोकेत्वाति पञ्चपसादपटिमण्डितानि अक्खीनि उम्मीलेत्वा ततो ततो विलोकेत्वा अन्तमसो हत्थकुक्कुच्चपादकुक्कुच्चानम्पि अभावं दिस्वा. असप्पुरिसोति पापपुरिसो. नो हेतं, भन्तेति यस्मा अन्धो अन्धं विय सो तं जानितुं न सक्कोति, तस्मा एवमाहंसु. एतेनेव नयेन इतो परेसुपि वारेसु अत्थो वेदितब्बो. अस्सद्धसमन्नागतोति पापधम्मसमन्नागतो. असप्पुरिसभत्तीति असप्पुरिससेवनो. असप्पुरिसचिन्तीति ¶ ¶ असप्पुरिसचिन्ताय चिन्तको. असप्पुरिसमन्तीति असप्पुरिसमन्तनं मन्तेता. असप्पुरिसवाचोति असप्पुरिसवाचं भासिता. असप्पुरिसकम्मन्तोति असप्पुरिसकम्मानं कत्ता. असप्पुरिसदिट्ठीति असप्पुरिसदिट्ठिया समन्नागतो. असप्पुरिसदानन्ति असप्पुरिसेहि दातब्बं दानं. त्यास्स मित्ताति ते अस्स मित्ता. अत्तब्याबाधायपि चेतेतीति पाणं हनिस्सामि, अदिन्नं आदियिस्सामि, मिच्छा चरिस्सामि, दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं अत्तनो दुक्खत्थाय चिन्तेति. परब्याबाधायाति यथा असुको असुकं पाणं हन्ति, असुकस्स सन्तकं अदिन्नं आदियति, दस अकुसलकम्मपथे समादाय वत्तति, एवं नं आणापेस्सामीति एवं परस्स दुक्खत्थाय चिन्तेति. उभयब्याबाधायाति अहं असुकञ्च असुकञ्च गहेत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं उभयदुक्खत्थाय चिन्तेतीति.
अत्तब्याबाधायपि मन्तेतीतिआदीसु अहं दस अकुसलकम्मपथे समादाय वत्तिस्सामीति मन्तेन्तो अत्तब्याबाधाय मन्तेति नाम. असुकं दस अकुसलकम्मपथे समादपेस्सामीति मन्तेन्तो परब्याबाधाय मन्तेति नाम. अञ्ञेन सद्धिं – ‘‘मयं उभोपि एकतो हुत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामा’’ति मन्तेन्तो उभयब्याबाधाय मन्तेति नाम.
असक्कच्चं दानं देतीति देय्यधम्मम्पि पुग्गलम्पि ¶ न सक्करोति. देय्यधम्मं न सक्करोति ¶ नाम उत्तण्डुलादिदोससमन्नागतं आहारं देति, न पसन्नं करोति. पुग्गलं न सक्करोति नाम निसीदनट्ठानं असम्मज्जित्वा यत्थ वा तत्थ वा निसीदापेत्वा यं वा तं वा आधारकं ठपेत्वा दानं देति. असहत्थाति अत्तनो हत्थेन, न देति, दासकम्मकारादीहि दापेति. अचित्तिकत्वाति हेट्ठा वुत्तनयेन देय्यधम्मेपि पुग्गलेपि न चित्तीकारं कत्वा देति. अपविद्धन्ति छड्डेतुकामो हुत्वा वम्मिके उरगं पक्खिपन्तो विय देति. अनागमनदिट्ठिकोति नो फलपाटिकङ्खी हुत्वा देति.
तत्थ ¶ उपपज्जतीति न दानं दत्वा निरये उपपज्जति. यं पन तेन पापलद्धिकाय मिच्छादस्सनं गहितं, ताय मिच्छादिट्ठिया निरये उपपज्जति. सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो. देवमहत्तताति छकामावचरदेवा. मनुस्समहत्तताति तिण्णं कुलानं सम्पत्ति. सेसं सब्बत्थ उत्तानमेव. इदं पन सुत्तं सुद्धवट्टवसेनेव कथितन्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळपुण्णमसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.
२. अनुपदवग्गो
१. अनुपदसुत्तवण्णना
९३. एवं ¶ ¶ ¶ मे सुतन्ति अनुपदसुत्तं. तत्थ एतदवोचाति एतं (पटि. म. ३.४) ‘‘पण्डितो’’तिआदिना नयेन धम्मसेनापतिसारिपुत्तत्थेरस्स गुणकथं अवोच. कस्मा? अवसेसत्थेरेसु हि महामोग्गल्लानत्थेरस्स इद्धिमाति गुणो पाकटो, महाकस्सपस्स धुतवादोति, अनुरुद्धत्थेरस्स दिब्बचक्खुकोति, उपालित्थेरस्स विनयधरोति, रेवतत्थेरस्स झायी झानाभिरतोति, आनन्दत्थेरस्स बहुस्सुतोति. एवं तेसं तेसं थेरानं ते ते गुणा पाकटा, सारिपुत्तत्थेरस्स पन अपाकटा. कस्मा? पञ्ञवतो हि गुणा न सक्का अकथिता जानितुं. इति भगवा ‘‘सारिपुत्तस्स गुणे कथेस्सामी’’ति सभागपरिसाय सन्निपातं आगमेसि. विसभागपुग्गलानञ्हि सन्तिके वण्णं कथेतुं न वट्टति, ते वण्णे कथियमाने अवण्णमेव कथेन्ति. इमस्मिं पन दिवसे थेरस्स सभागपरिसा सन्निपति, तस्सा सन्निपतितभावं दिस्वा सत्था वण्णं कथेन्तो इमं देसनं आरभि.
तत्थ पण्डितोति धातुकुसलता आयतनकुसलता पटिच्चसमुप्पादकुसलता ठानाट्ठानकुसलताति इमेहि चतूहि कारणेहि पण्डितो. महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति ¶ अत्थो.
तत्रिदं महापञ्ञादीनं नानत्तं – तत्थ कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे, पञ्ञाक्खन्धे, विमुत्तिक्खन्धे, विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्तानि ठानाट्ठानानि, महन्ता विहारसमापत्तियो ¶ , महन्तानि अरियसच्चानि, महन्ते सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, महन्तानि इन्द्रियानि, बलानि, बोज्झङ्गानि, महन्ते अरियमग्गे, महन्तानि सामञ्ञफलानि, महन्ता अभिञ्ञायो, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.
कतमा ¶ पुथुपञ्ञा, पुथु नानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा. पुथु नानाधातूसु, पुथु नानाआयतनेसु, पुथु नानाअत्थेसु, पुथु नानापटिच्चसमुप्पादेसु, पुथु नानासुञ्ञतमनुपलब्भेसु, पुथु नानाअत्थेसु, धम्मेसु, निरुत्तीसु, पटिभानेसु, पुथु नानासीलक्खन्धेसु, पुथु नानासमाधि-पञ्ञा-विमुत्ति-विमुत्तिञाणदस्सनक्खन्धेसु, पुथु नानाठानाट्ठानेसु, पुथु नानाविहारसमापत्तीसु, पुथु नानाअरियसच्चेसु, पुथु नानासतिपट्ठानेसु, सम्मप्पधानेसु, इद्धिपादेसु, इन्द्रियेसु, बलेसु, बोज्झङ्गेसु, पुथु नानाअरियमग्गेसु, सामञ्ञफलेसु, अभिञ्ञासु, पुथु नानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.
कतमा ¶ हासपञ्ञा, इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति, इन्द्रियसंवरं परिपूरेति, भोजने मत्तञ्ञुतं, जागरियानुयोगं, सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति हासपञ्ञा. हासबहुलो पामोज्जबहुलो ठानाट्ठानं पटिविज्झति, हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा, हासबहुलो अरियसच्चानि पटिविज्झति. सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, इन्द्रियानि, बलानि, बोज्झङ्गानि, अरियमग्गं भावेतीति हासपञ्ञा, हासबहुलो सामञ्ञफलानि सच्छिकरोति, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.
कतमा जवनपञ्ञा, यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो खिप्पं… अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो दुक्खतो अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो दुक्खतो ¶ अनत्ततो खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं ¶ जवतीति जवनपञ्ञा. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं ¶ , चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं…पे… विञ्ञाणं. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.
कतमा तिक्खपञ्ञा, खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं, उप्पन्नं विहिंसावितक्कं, उप्पन्नुप्पन्ने पापके अकुसले धम्मे, उप्पन्नं रागं, दोसं, मोहं, कोधं, उपनाहं, मक्खं, पळासं, इस्सं, मच्छरियं, मायं, साठेय्यं, थम्भं, सारम्भं, मानं, अतिमानं, मदं, पमादं, सब्बे किलेसे, सब्बे दुच्चरिते, सब्बे अभिसङ्खारे, सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो अरियमग्गा, चत्तारि सामञ्ञफलानि, चतस्सो पटिसम्भिदायो, छ च अभिञ्ञायो अधिगता होन्ति सच्छिकता पस्सिता पञ्ञायाति तिक्खपञ्ञा.
कतमा निब्बेधिकपञ्ञा, इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो ¶ अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं, मोहक्खन्धं, कोधं, उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.
अनुपदधम्मविपस्सनन्ति समापत्तिवसेन वा झानङ्गवसेन वा अनुपटिपाटिया धम्मविपस्सनं विपस्सति, एवं विपस्सन्तो अद्धमासेन अरहत्तं पत्तो. महामोग्गल्लानत्थेरो पन ¶ सत्तहि दिवसेहि. एवं सन्तेपि सारिपुत्तत्थेरो महापञ्ञवन्ततरो. महामोग्गल्लानत्थेरो हि सावकानं सम्मसनचारं यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो सत्त दिवसे वायमित्वा अरहत्तं पत्तो. सारिपुत्तत्थेरो ठपेत्वा बुद्धानं पच्चेकबुद्धानञ्च सम्मसनचारं सावकानं सम्मसनचारं निप्पदेसं सम्मसि. एवं सम्मसन्तो अद्धमासं वायमि. अरहत्तञ्च किर पत्वा अञ्ञासि – ‘‘ठपेत्वा बुद्धे च पच्चेकबुद्धे च अञ्ञो सावको नाम पञ्ञाय ¶ मया पत्तब्बं पत्तुं समत्थो नाम न भविस्सती’’ति. यथा हि पुरिसो वेळुयट्ठिं गण्हिस्सामीति महाजटं वेळुं दिस्वा जटं छिन्दन्तस्स पपञ्चो भविस्सतीति अन्तरेन हत्थं पवेसेत्वा सम्पत्तमेव यट्ठिं मूले च अग्गे च छिन्दित्वा आदाय पक्कमेय्य, सो किञ्चापि पठमतरं गच्छति, यट्ठिं पन सारं वा उजुं वा न लभति. अपरो च तथारूपमेव वेणुं दिस्वा ‘‘सचे सम्पत्तं यट्ठिं गण्हिस्सामि, सारं वा उजुं वा न लभिस्सामी’’ति कच्छं बन्धित्वा ¶ महन्तेन सत्थेन वेणुजटं छिन्दित्वा सारा चेव उजू च यट्ठियो उच्चिनित्वा आदाय पक्कमेय्य. अयं किञ्चापि पच्छा गच्छति, यट्ठियो पन सारा चेव उजू च लभति. एवंसम्पदमिदं वेदितब्बं इमेसं द्विन्नं थेरानं पधानं.
एवं पन अद्धमासं वायमित्वा धम्मसेनापति सारिपुत्तत्थेरो सूकरखतलेणद्वारे भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने दसबलं बीजयमानो ठितो देसनानुसारेन ञाणं पेसेत्वा पब्बजितदिवसतो पन्नरसमे दिवसे सावकपारमिञाणस्स मत्थकं पत्वा सत्तसट्ठि ञाणानि पटिविज्झित्वा सोळसविधं पञ्ञं अनुप्पत्तो.
तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनायाति या अनुपदधम्मविपस्सनं विपस्सतीति अनुपदधम्मविपस्सना वुत्ता, तत्र अनुपदधम्मविपस्सनाय सारिपुत्तस्स इदं होति. इदानि वत्तब्बं तं तं विपस्सनाकोट्ठासं सन्धायेतं वुत्तं.
९४. पठमे झानेति ये पठमे झाने अन्तोसमापत्तियं धम्मा. त्यास्साति ते अस्स. अनुपदववत्थिता होन्तीति अनुपटिपाटिया ववत्थिता परिच्छिन्ना ञाता विदिता होन्ति. कथं? थेरो हि ते धम्मे ओलोकेन्तो अभिनिरोपनलक्खणो वितक्को वत्ततीति जानाति. तथा अनुमज्जनलक्खणो विचारो, फरणलक्खणा पीति, सातलक्खणं सुखं, अविक्खेपलक्खणा ¶ चित्तेकग्गता, फुसनलक्खणो फस्सो वेदयितलक्खणा वेदना, सञ्जाननलक्खणा सञ्ञा, चेतयितलक्खणा चेतना, विजाननलक्खणं ¶ विञ्ञाणं, कत्तुकम्यतालक्खणो छन्दो, अधिमोक्खलक्खणो अधिमोक्खो, पग्गाहलक्खणं वीरियं ¶ उपट्ठानलक्खणा सति, मज्झत्तलक्खणा उपेक्खा, अनुनयमनसिकारलक्खणो मनसिकारो वत्ततीति जानाति. एवं जानं अभिनिरोपनट्ठेन वितक्कं सभावतो ववत्थपेति…पे… अनुनयमनसिकारणट्ठेन मनसिकारं सभावभावतो ववत्थपेति. तेन वुत्तं ‘‘त्यास्स धम्मा अनुपदववत्थिता होन्ती’’ति.
विदिता उप्पज्जन्तीति उप्पज्जमाना विदिता पाकटाव हुत्वा उप्पज्जन्ति. विदिता उपट्ठहन्तीति तिट्ठमानापि विदिता पाकटाव हुत्वा तिट्ठन्ति. विदिता अब्भत्थं गच्छन्तीति निरुज्झमानापि विदिता पाकटाव हुत्वा निरुज्झन्ति. एत्थ पन तंञाणता चेव ञाणबहुता च मोचेतब्बा. यथा हि तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं न सक्का फुसितुं, एवमेव तेनेव चित्तेन तस्स चित्तस्स उप्पादो वा ठिति वा भङ्गो वा न सक्का जानितुन्ति. एवं ताव तंञाणता मोचेतब्बा. यदि पन द्वे चित्तानि एकतो उप्पज्जेय्युं, एकेन चित्तेन एकस्स उप्पादो वा ठिति वा भङ्गो वा सक्का भवेय्य जानितुं. द्वे पन फस्सा वा वेदना वा सञ्ञा वा चेतना वा चित्तानि वा एकतो उप्पज्जनकानि नाम नत्थि, एकेकमेव उप्पज्जति. एवं ञाणबहुता मोचेतब्बा. एवं सन्ते कथं? महाथेरस्स अन्तोसमापत्तियं सोळस धम्मा विदिता पाकटा होन्तीति. वत्थारम्मणानं परिग्गहितताय. थेरेन हि वत्थु चेव आरम्मणञ्च परिग्गहितं, तेनस्स तेसं धम्मानं उप्पादं आवज्जन्तस्स उप्पादो पाकटो होति, ठानं आवज्जन्तस्स ठानं पाकटं होति, भेदं आवज्जन्तस्स ¶ भेदो पाकटो होति. तेन वुत्तं ‘‘विदिता उप्पज्जन्ति विदिता उपट्ठहन्ति विदिता अब्भत्थं गच्छन्ती’’ति. अहुत्वा सम्भोन्तीति इमिना उदयं पस्सति. हुत्वा पटिवेन्तीति इमिना वयं पस्सति.
अनुपायोति रागवसेन अनुपगमनो हुत्वा. अनपायोति पटिघवसेन अनपगतो. अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो. अप्पटिबद्धोति छन्दरागेन अबद्धो. विप्पमुत्तोति कामरागतो विप्पमुत्तो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि वा विसंयुत्तो. विमरियादीकतेनाति निम्मरियादीकतेन. चेतसाति एवंविधेन चित्तेन विहरति.
तत्थ ¶ ¶ द्वे मरियादा किलेसमरियादा च आरम्मणमरियादा च. सचे हिस्स अन्तोसमापत्तियं पवत्ते सोळस धम्मे आरब्भ रागादयो उप्पज्जेय्युं, किलेसमरियादा तेन कता भवेय्य, तेसु पनस्स एकोपि न उप्पन्नोति किलेसमरियादा नत्थि. सचे पनस्स अन्तोसमापत्तियं पवत्ते सोळस धम्मे आवज्जन्तस्स एकच्चे आपाथं नागच्छेय्युं. एवमस्स आरम्मणमरियादा भवेय्युं. ते पनस्स सोळस धम्मे आवज्जन्तस्स आपाथं अनागतधम्मो नाम नत्थीति आरम्मणमरियादापि नत्थि.
अपरापि द्वे मरियादा विक्खम्भनमरियादा च समुच्छेदमरियादा च. तासु समुच्छेदमरियादा उपरि आगमिस्सति, इमस्मिं पन ठाने विक्खम्भनमरियादा अधिप्पेता. तस्स विक्खम्भितपच्चनीकत्ता नत्थीति विमरियादिकतेन चेतसा विहरति.
उत्तरि ¶ निस्सरणन्ति इतो उत्तरि निस्सरणं. अञ्ञेसु च सुत्तेसु ‘‘उत्तरि निस्सरण’’न्ति निब्बानं वुत्तं, इध पन अनन्तरो विसेसो अधिप्पेतोति वेदितब्बो. तब्बहुलीकाराति तस्स पजाननस्स बहुलीकरणेन. अत्थित्वेवस्स होतीति तस्स थेरस्स अत्थीतियेव दळ्हतरं होति. इमिना नयेन सेसवारेसुपि अत्थो वेदितब्बो.
दुतियवारे पन सम्पसादनट्ठेन सम्पसादो. सभावतो ववत्थपेति.
चतुत्थवारे उपेक्खाति सुखट्ठाने वेदनुपेक्खाव. पस्सद्धत्ता चेतसो अनाभोगोति यो सो ‘‘यदेव तत्थ सुख’’न्ति चेतसो आभोगो, एतेनेतं ओळारिकमक्खायतीति एवं पस्सद्धत्ता चेतसो अनाभोगो वुत्तो, तस्स अभावाति अत्थो. सतिपारिसुद्धीति परिसुद्धासतियेव. उपेक्खापि पारिसुद्धिउपेक्खा.
९५. सतो वुट्ठहतीति सतिया समन्नागतो ञाणेन सम्पजानो हुत्वा वुट्ठाति. ते धम्मे समनुपस्सतीति यस्मा नेवसञ्ञानासञ्ञायतने बुद्धानंयेव अनुपदधम्मविपस्सना होति, न सावकानं, तस्मा एत्थ कलापविपस्सनं दस्सेन्तो एवमाह.
पञ्ञाय ¶ ¶ चस्स दिस्वा आसवा परिक्खीणा होन्तीति मग्गपञ्ञाय चत्तारि सच्चानि दिस्वा चत्तारो आसवा खीणा होन्ति. सारिपुत्तत्थेरस्स समथविपस्सनं युगनद्धं आहरित्वा ¶ अरहत्तं पत्तवारोपि अत्थि, निरोधसमापत्तिसमापन्नवारोपि. अरहत्तं पत्तवारो इध गहितो, निरोधं पन चिण्णवसिताय अपरापरं समापज्जिस्सतीति वदन्ति.
तत्थस्स यस्मिं काले निरोधसमापत्ति सीसं होति, निरोधस्स वारो आगच्छति, फलसमापत्ति गूळ्हा होति. यस्मिं काले फलसमापत्ति सीसं होति, फलसमापत्तिया वारो आगच्छति, निरोधसमापत्ति गूळ्हा होति. जम्बुदीपवासिनो थेरा पन वदन्ति ‘‘सारिपुत्तत्थेरो समथविपस्सनं युगनद्धं आहरित्वा अनागामिफलं सच्छिकत्वा निरोधं समापज्जि, निरोधा वुट्ठाय अरहत्तं पत्तो’’ति. ते धम्मेति अन्तोसमापत्तियं पवत्ते तिसमुट्ठानिकरूपधम्मे, हेट्ठा नेवसञ्ञानासञ्ञायतनसमापत्तियं पवत्तधम्मे वा. तेपि हि इमस्मिं वारे विपस्सितब्बधम्माव, तस्मा ते वा विपस्सतीति दस्सेतुं इदं वुत्तन्ति वेदितब्बं.
९७. वसिप्पतोति चिण्णवसितं पत्तो. पारमिप्पत्तोति निप्फत्तिं पत्तो. ओरसोतिआदीसु थेरो भगवतो उरे निब्बत्तसद्दं सुत्वा जातोति ओरसो, मुखेन पभावितं सद्दं सुत्वा जातोति मुखतो जातो, धम्मेन पन जातत्ता निम्मितत्ता धम्मजो धम्मनिम्मितो, धम्मदायस्स आदियनतो धम्मदायादो, आमिसदायस्स अनादियनतो नो आमिसदायादोति वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अनुपदसुत्तवण्णना निट्ठिता.
२. छब्बिसोधनसुत्तवण्णना
९८. एवं ¶ ¶ मे सुतन्ति छब्बिसोधनसुत्तं. तत्थ खीणा जातीतिआदीसु एकेनापि पदेन अञ्ञा ब्याकताव होति, द्वीहिपि. इध पन चतूहि पदेहि अञ्ञब्याकरणं आगतं. दिट्ठे दिट्ठवादितातिआदीसु याय ¶ चेतनाय दिट्ठे दिट्ठं मेति वदति, सा दिट्ठे दिट्ठवादिता नाम. सेसपदेसुपि एसेव नयो. अयमनुधम्मोति अयं सभावो. अभिनन्दितब्बन्ति न केवलं अभिनन्दितब्बं, परिनिब्बुतस्स पनस्स सब्बोपि खीणासवस्स सक्कारो कातब्बो. उत्तरिं पञ्होति सचे पनस्स वेय्याकरणेन असन्तुट्ठा होथ, उत्तरिम्पि अयं पञ्हो पुच्छितब्बोति दस्सेति. इतो परेसुपि तीसु वारेसु अयमेव नयो.
९९. अबलन्ति दुब्बलं. विरागुनन्ति विगच्छनसभावं. अनस्सासिकन्ति अस्सासविरहितं. उपायूपादानाति तण्हादिट्ठीनमेतं अधिवचनं. तण्हादिट्ठियो हि तेभूमकधम्मे उपेन्तीति उपाया, उपादियन्तीति उपादाना. चेतसो अदिट्ठानाभिनिवेसानुसयातिपि तासंयेव नामं. चित्तञ्हि तण्हादिट्ठीहि सक्कायधम्मेसु तिट्ठति अधितिट्ठतीति तण्हादिट्ठियो चेतसो अधिट्ठाना, ताहि तं अभिनिविसतीति अभिनिवेसा, ताहियेव तं अनुसेतीति अनुसयाति वुच्चन्ति. खया ¶ विरागातिआदीसु खयेन विरागेनाति अत्थो. सब्बानि चेतानि अञ्ञमञ्ञवेवचनानेव.
१००. पथवीधातूति पतिट्ठानधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. आकासधातूति असम्फुट्ठधातु. विञ्ञाणधातूति विजाननधातु. न अनत्ततो उपगच्छिन्ति अहं अत्ताति अत्तकोट्ठासेन न उपगमिं. न च पथवीधातुनिस्सितन्ति पथवीधातुनिस्सिता सेसधातुयो च उपादारूपञ्च अरूपक्खन्धा च. तेपि हि निस्सितवत्थुरूपानं पथवीधातुनिस्सितत्ता एकेन परियायेन पथवीधातुनिस्सिताव. तस्मा ‘‘न च पथवीधातुनिस्सित’’न्ति वदन्तो सेसरूपारूपधम्मेपि अत्ततो न उपगच्छिन्ति वदति. आकासधातुनिस्सितपदे पन अविनिब्भोगवसेन सब्बम्पि भूतुपादारूपं आकासधातुनिस्सितं नाम ¶ , तथा तंनिस्सितरूपवत्थुका अरूपक्खन्धा. एवं इधापि रूपारूपं गहितमेव होति. विञ्ञाणधातुनिस्सितपदे पन सहजाता तयो खन्धा चित्तसमुट्ठानरूपञ्च विञ्ञाणधातुनिस्सितन्ति रूपारूपं गहितमेव होति.
१०१. रूपे चक्खुविञ्ञाणे चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसूति एत्थ यं अतीते चक्खुद्वारस्स आपाथं आगन्त्वा निरुद्धं, यञ्च अनागते आपाथं ¶ आगन्त्वा निरुज्झिस्सति, यम्पि एतरहि आगन्त्वा निरुद्धं, तं सब्बं रूपं नाम. यं पन अतीतेपि आपाथं अनागन्त्वा निरुद्धं, अनागतेपि अनागन्त्वा निरुज्झिस्सति, एतरहिपि अनागन्त्वा निरुद्धं, तं चक्खुविञ्ञाणविञ्ञातब्बधम्मेसु सङ्गहितन्ति वुत्ते तिपिटकचूळाभयत्थेरो ¶ आह – ‘‘इमस्मिं ठाने द्विधा करोथ, उपरि छन्दोवारे किन्ति करिस्सथ, नयिदं लब्भती’’ति. तस्मा तीसु कालेसु आपाथं आगतं वा अनागतं वा सब्बम्पि तं रूपमेव, चक्खुविञ्ञाणसम्पयुत्ता पन तयो खन्धा चक्खुविञ्ञाणविञ्ञातब्बधम्माति वेदितब्बा. अयञ्हेत्थ अत्थो ‘‘चक्खुविञ्ञाणेन सद्धिं विञ्ञातब्बेसु धम्मेसू’’ति. छन्दोति तण्हाछन्दो. रागोति स्वेव रज्जनवसेन रागो. नन्दीति स्वेव अभिनन्दनवसेन नन्दी. तण्हाति स्वेव तण्हायनवसेन तण्हा. सेसद्वारेसुपि एसेव नयो.
१०२. अहङ्कारममङ्कारमानानुसयाति एत्थ अहङ्कारो मानो, ममङ्कारो तण्हा, स्वेव मानानुसयो. आसवानं खयञाणायाति इदं पुब्बेनिवासं दिब्बचक्खुञ्च अवत्वा कस्मा वुत्तं? भिक्खू लोकियधम्मं न पुच्छन्ति, लोकुत्तरमेव पुच्छन्ति, तस्मा पुच्छितपञ्हंयेव कथेन्तो एवमाह. एकविस्सज्जितसुत्तं नामेतं, छब्बिसोधनन्तिपिस्स नामं. एत्थ हि चत्तारो वोहारा पञ्च खन्धा छ धातुयो छ अज्झत्तिकबाहिरानि आयतनानि अत्तनो सविञ्ञाणककायो परेसं सविञ्ञाणककायोति इमे छ कोट्ठासा विसुद्धा, तस्मा ‘‘छब्बिसोधनिय’’न्ति वुत्तं. परसमुद्दवासित्थेरा पन अत्तनो च परस्स च विञ्ञाणककायं एकमेव कत्वा चतूहि ¶ आहारेहि सद्धिन्ति छ कोट्ठासे वदन्ति.
इमे पन छ कोट्ठासा ‘‘किं ते अधिगतं, किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ¶ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’’ति (पारा. १९८) एवं विनयनिद्देसपरियायेन सोधेतब्बा.
एत्थ हि किं ते अधिगतन्ति अधिगमपुच्छा, झानविमोक्खादीसु सोतापत्तिमग्गादीसु वा किं तया अधिगतं. किन्ति ते अधिगतन्ति उपायपुच्छा. अयञ्हि एत्थाधिप्पायो – किं तया अनिच्चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्ञतरं वा, किं वा समाधिवसेन अभिनिविसित्वा ¶ , उदाहु विपस्सनावसेन, तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे, किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति. कदा ते अधिगतन्ति कालपुच्छा, पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति.
कत्थ ते अधिगतन्ति ओकासपुच्छा, किस्मिं ओकासे, किं रत्तिट्ठाने दिवाट्ठाने रुक्खमूले मण्डपे कतरस्मिं वा विहारेति वुत्तं होति. कतमे ते किलेसा पहीनाति पहीनकिलेसे पुच्छति, कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति.
कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा, पठममग्गादीसु कतमेसं त्वं धम्मानं लाभीति वुत्तं होति.
तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्कातब्बो. इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो ‘‘किं ते अधिगतं, किं झानं उदाहु विमोक्खादीसु अञ्ञतर’’न्ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति. सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो. अनिच्चलक्खणादीसु किं धुरं कत्वा, अट्ठतिंसाय वा आरम्मणेसु ¶ रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वाति? यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति.
सचे पन ‘‘अयं नाम मे अभिनिवेसो, एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले’’ति ¶ ? सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे ‘‘अमुकस्मिं नाम मे काले अधिगत’’न्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे’’ति? सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति. सचे ‘‘अमुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति? सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति.
सचे ¶ ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो, ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा’’ति? सब्बेसञ्हि अत्तना अधिगतधम्मो पाकटो होति. सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं. बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति. इमस्स भिक्खुनो आगमनपटिपदा सोधेतब्बा, यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मा नाम न लब्भन्ती’’ति अपनेतब्बो.
यदि पनस्स आगमनपटिपदा सुज्झति, ‘‘दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती’’ति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय ¶ सद्धिं संसन्दति समेति. ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति, एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति समेति निब्बानञ्च पटिपदा चा’’ति (दी. नि. २.२९६) वुत्तसदिसं होति.
अपिच खो एत्तकेनापि सक्कारो न कातब्बो. कस्मा? एकच्चस्स हि पुथुज्जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति. तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति, पुथुज्जनस्स अप्पमत्तकेनापि होति.
तत्रिमानि ¶ वत्थूनि – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्कोन्तो दहरस्स सञ्ञं अदासि. सो तं न्हायमानं कल्याणीनदीमुखद्वारे निमुज्जित्वा पादे अग्गहेसि. पिण्डपातिको कुम्भीलोति सञ्ञाय महासद्दमकासि, तदा नं पुथुज्जनोति सञ्जानिंसु. चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छि. राजा थेरं परिग्गण्हिस्सामीति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि. थेरो सिलाथम्भो विय निच्चलो हुत्वा को एत्थाति आह ¶ ? अहं, भन्ते, तिस्सोति. सुगन्धं वायसि नो तिस्साति? एवं खीणासवस्स भयं नाम नत्थीति.
एकच्चो पन पुथुज्जनोपि अतिसूरो होति निब्भयो. सो रञ्जनीयेन आरम्मणेन परिग्गण्हितब्बो. वसभराजापि हि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स ¶ सन्तिके बदरसाळवं मद्दमानो निसीदि. महाथेरस्स खेळो चलि, ततो थेरस्स पुथुज्जनभावो आविभूतो. खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति. तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा रसतण्हा वा उप्पज्जति, न त्वं अरहाति अपनेतब्बो. सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, दिब्बारम्मणेपि निकन्तिं न जनेति. अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
छब्बिसोधनसुत्तवण्णना निट्ठिता.
३. सप्पुरिसधम्मसुत्तवण्णना
१०५. एवं ¶ मे सुतन्ति सप्पुरिसधम्मसुत्तं. तत्थ सप्पुरिसधम्मन्ति सप्पुरिसानं धम्मं. असप्पुरिसधम्मन्ति पापपुरिसानं धम्मं. एवं मातिकं ठपेत्वापि पुन यथा नाम मग्गकुसलो पुरिसो वामं मुञ्चित्वा दक्खिणं गण्हाति. पठमं मुञ्चितब्बं कथेति, एवं पहातब्बं धम्मं पठमं देसेन्तो कतमो च, भिक्खवे, असप्पुरिसधम्मोतिआदिमाह. तत्थ उच्चाकुलाति खत्तियकुला वा ब्राह्मणकुला वा. एतदेव हि कुलद्वयं ‘‘उच्चाकुल’’न्ति वुच्चति. सो तत्थ पुज्जोति सो भिक्खु तेसु भिक्खूसु पूजारहो. अन्तरं करित्वाति अब्भन्तरं कत्वा.
महाकुलाति खत्तियकुला वा ब्राह्मणकुला वा वेस्सकुला ¶ वा. इदमेव हि कुलत्तयं ‘‘महाकुल’’न्ति वुच्चति. महाभोगकुलाति महन्तेहि ¶ भोगेहि समन्नागता कुला. उळारभोगकुलाति उळारेहि पणीतेहि भोगेहि सम्पन्नकुला. इमस्मिं पदद्वये चत्तारिपि कुलानि लब्भन्ति. यत्थ कत्थचि कुले जातो हि पुञ्ञबलेहि महाभोगोपि उळारभोगोपि होतियेव.
१०६. यसस्सीति परिवारसम्पन्नो. अप्पञ्ञाताति रत्तिं खित्तसरा विय सङ्घमज्झादीसु न पञ्ञायन्ति. अप्पेसक्खाति अप्पपरिवारा.
१०७. आरञ्ञिकोति समादिन्नआरञ्ञिकधुतङ्गो. सेसधुतङ्गेसुपि एसेव नयो. इमस्मिञ्च सुत्ते पाळियं नवेव धुतङ्गानि आगतानि, वित्थारेन पनेतानि तेरस होन्ति. तेसु यं वत्तब्बं, तं सब्बं सब्बाकारेन विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तमेव.
१०८. अतम्मयताति तम्मयता वुच्चति तण्हा, नित्तण्हाति अत्थो. अतम्मयतञ्ञेव अन्तरं करित्वाति नित्तण्हतंयेव कारणं कत्वा अब्भन्तरं वा कत्वा, चित्ते उप्पादेत्वाति अत्थो.
निरोधवारे ¶ यस्मा अनागामिखीणासवाव तं समापत्तिं समापज्जन्ति, पुथुज्जनस्स सा नत्थि, तस्मा असप्पुरिसवारो परिहीनो. न कञ्चि मञ्ञतीति कञ्चि पुग्गलं तीहि मञ्ञनाहि न मञ्ञति. न ¶ कुहिञ्चि मञ्ञतीति किस्मिञ्चि ओकासे न मञ्ञति. न केनचि मञ्ञतीति केनचि वत्थुनापि तं पुग्गलं न मञ्ञति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सप्पुरिसधम्मसुत्तवण्णना निट्ठिता.
४. सेवितब्बासेवितब्बसुत्तवण्णना
१०९. एवं ¶ मे सुतन्ति सेवितब्बासेवितब्बसुत्तं. तत्थ तञ्च अञ्ञमञ्ञं कायसमाचारन्ति अञ्ञं सेवितब्बं कायसमाचारं, अञ्ञं असेवितब्बं वदामि, सेवितब्बमेव केनचि परियायेन असेवितब्बन्ति, असेवितब्बं वा सेवितब्बन्ति च न वदामीति अत्थो. वचीसमाचारादीसु एसेव नयो. इति ¶ भगवा सत्तहि पदेहि मातिकं ठपेत्वा वित्थारतो अविभजित्वाव देसनं निट्ठापेसि. कस्मा? सारिपुत्तत्थेरस्स ओकासकरणत्थं.
११३. मनोसमाचारे मिच्छादिट्ठिसम्मादिट्ठियो दिट्ठिपटिलाभवसेन विसुं अङ्गं हुत्वा ठिताति न गहिता.
११४. चित्तुप्पादे अकम्मपथप्पत्ता अभिज्झादयो वेदितब्बा.
११५. सञ्ञापटिलाभवारे अभिज्झासहगताय सञ्ञायातिआदीनि कामसञ्ञादीनं दस्सनत्थं वुत्तानि.
११७. सब्याबज्झन्ति सदुक्खं. अपरिनिट्ठितभावायाति भवानं अपरिनिट्ठितभावाय. एत्थ च सब्याबज्झत्तभावा नाम चत्तारो होन्ति. पुथुज्जनोपि हि यो तेनत्तभावेन भवं परिनिट्ठापेतुं न सक्कोति, तस्स पटिसन्धितो पट्ठाय अकुसला धम्मा वड्ढन्ति, कुसला धम्मा च परिहायन्ति, सदुक्खमेव ¶ अत्तभावं अभिनिब्बत्तेति नाम. तथा सोतापन्नसकदागामिअनागामिनो. पुथुज्जनादयो ताव होन्तु, अनागामी कथं सब्याबज्झं अत्तभावं अभिनिब्बत्तेति, कथञ्चस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्तीति. अनागामीपि हि सुद्धावासे निब्बत्तो उय्यानविमानकप्परुक्खे ओलोकेत्वा ‘‘अहो सुखं अहो सुख’’न्ति उदानं उदानेति, अनागामिनो भवलोभो भवतण्हा अप्पहीनाव होन्ति, तस्स अप्पहीनतण्हताय अकुसला वड्ढन्ति नाम, कुसला परिहायन्ति नाम, सदुक्खमेव अत्तभावं अभिनिब्बत्तेति, अपरिनिट्ठितभवोयेव होतीति वेदितब्बो.
अब्याबज्झन्ति ¶ अदुक्खं. अयम्पि चतुन्नं जनानं वसेन वेदितब्बो. यो हि पुथुज्जनोपि तेनत्तभावेन भवं परिनिट्ठापेतुं सक्कोति, पुन पटिसन्धिं न गण्हाति, तस्स पटिसन्धिग्गहणतो पट्ठाय अकुसला परिहायन्ति, कुसलायेव वड्ढन्ति, अदुक्खमेव अत्तभावं निब्बत्तेति, परिनिट्ठितभवोयेव नाम होति. तथा सोतापन्नसकदागामिअनागामिनो. सोतापन्नादयो ताव होन्तु, पुथुज्जनो कथं अब्याबज्झअत्तभावं निब्बत्तेति, कथञ्चस्स अकुसलपरिहानिआदीनि होन्तीति. पुथुज्जनोपि पच्छिमभविको तेनत्तभावेन भवं परिनिट्ठापेतुं समत्थो होति. तस्स ¶ अङ्गुलिमालस्स विय एकेनूनपाणसहस्सं घातेन्तस्सापि अत्तभावो अब्याबज्झोयेव नाम, भवं परिनिट्ठापेतियेव नाम. अकुसलमेव हायति, विपस्सनमेव गब्भं गण्हापेति नाम.
११९. चक्खुविञ्ञेय्यन्तिआदीसु यस्मा एकच्चस्स तस्मिंयेव रूपे रागादयो उप्पज्जन्ति, अभिनन्दति अस्सादेति, अभिनन्दन्तो ¶ अस्सादेन्तो अनयब्यसनं पापुणाति, एकच्चस्स नुप्पज्जन्ति, निब्बिन्दति विरज्जति, निब्बिन्दन्तो विरज्जन्तो निब्बुतिं पापुणाति, तस्मा ‘‘तञ्च अञ्ञमञ्ञ’’न्ति न वुत्तं. एस नयो सब्बत्थ.
एवं वित्थारेन अत्थं आजानेय्युन्ति एत्थ के भगवतो इमस्स भासितस्स अत्थं आजानन्ति, के न आजानन्तीति? ये ताव इमस्स सुत्तस्स पाळिञ्च अट्ठकथञ्च उग्गण्हित्वा तक्करा न होन्ति, यथावुत्तं अनुलोमपटिपदं न पटिपज्जन्ति, ते न आजानन्ति नाम. ये पन तक्करा होन्ति, यथावुत्तं अनुलोमपटिपदं पटिपज्जन्ति, ते आजानन्ति नाम. एवं सन्तेपि सपटिसन्धिकानं ताव दीघरत्तं हिताय सुखाय होतु, अप्पटिसन्धिकानं कथं होतीति. अप्पटिसन्धिका अनुपादाना विय जातवेदा परिनिब्बायन्ति, कप्पसतसहस्सानम्पि अच्चयेन तेसं पुन दुक्खं नाम नत्थि. इति एकंसेन तेसंयेव दीघरत्तं हिताय सुखाय होति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सेवितब्बासेवितब्बसुत्तवण्णना निट्ठिता.
५. बहुधातुकसुत्तवण्णना
१२४. एवं ¶ मे सुतन्ति बहुधातुकसुत्तं. तत्थ भयानीतिआदीसु भयन्ति चित्तुत्रासो. उपद्दवोति अनेकग्गताकारो. उपसग्गोति उपसट्ठाकारो तत्थ तत्थ लग्गनाकारो. तेसं एवं नानत्तं वेदितब्बं – पब्बतादिविसमनिस्सिता चोरा जनपदवासीनं पेसेन्ति ‘‘मयं असुकदिवसे नाम तुम्हाकं गामं पहरिस्सामा’’ति. तं पवत्तिं सुतकालतो ¶ ¶ पट्ठाय भयं सन्तासं आपज्जन्ति. अयं चित्तुत्रासो नाम. ‘‘इध नो चोरा कुपिता अनत्थम्पि आवहेय्यु’’न्ति हत्थसारं गहेत्वा द्विपदचतुप्पदेहि सद्धिं अरञ्ञं पविसित्वा तत्थ तत्थ भूमियं निपज्जन्ति, डंसमकसादीहि खज्जमाना गुम्बन्तरानि पविसन्ति, खाणुकण्टके मद्दन्ति. तेसं एवं विचरन्तानं विक्खित्तभावो अनेकग्गताकारो नाम. ततो चोरेसु यथावुत्ते दिवसे अनागच्छन्तेसु ‘‘तुच्छकसासनं तं भविस्सति, गामं पविसिस्सामा’’ति सपरिक्खारा गामं पविसन्ति, अथ तेसं पविट्ठभावं ञत्वा गामं परिवारेत्वा द्वारे अग्गिं दत्वा मनुस्से घातेत्वा चोरा सब्बं विभवं विलुम्पेत्वा गच्छन्ति. तेसु घातितावसेसा अग्गिं निब्बापेत्वा कोट्ठच्छायभित्तिच्छायादीसु तत्थ तत्थ लग्गित्वा निसीदन्ति नट्ठं अनुसोचमाना. अयं उपसट्ठाकारो लग्गनाकारो नाम.
नळागाराति नळेहि परिच्छन्ना अगारा, सेससम्भारा पनेत्थ रुक्खमया होन्ति. तिणागारेपि एसेव नयो. बालतो उप्पज्जन्तीति बालमेव निस्साय उप्पज्जन्ति. बालो हि अपण्डितपुरिसो रज्जं वा उपरज्जं वा अञ्ञं वा पन महन्तं ठानं पत्थेन्तो कतिपये अत्तना सदिसे विधवापुत्ते महाधुत्ते गहेत्वा ‘‘एथ अहं तुम्हे इस्सरे करिस्सामी’’ति पब्बतगहनादीनि निस्साय अन्तन्ते गामे पहरन्तो दामरिकभावं जानापेत्वा अनुपुब्बेन निगमेपि जनपदेपि पहरति, मनुस्सा गेहानि छड्डेत्वा खेमन्तट्ठानं पत्थयमाना पक्कमन्ति, ते निस्साय वसन्ता भिक्खूपि भिक्खुनियोपि अत्तनो अत्तनो वसनट्ठानानि पहाय पक्कमन्ति. गतगतट्ठाने भिक्खापि सेनासनम्पि ¶ दुल्लभं होति. एवं चतुन्नं परिसानं भयं आगतमेव होति. पब्बजितेसुपि द्वे बाला भिक्खू अञ्ञमञ्ञं विवादं पट्ठपेत्वा चोदनं आरभन्ति ¶ . इति कोसम्बिवासिकानं विय महाकलहो उप्पज्जति, चतुन्नं परिसानं भयं आगतमेव होतीति एवं यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्तीति वेदितब्बानि.
एतदवोचाति भगवता धम्मदेसना मत्थकं अपापेत्वाव निट्ठापिता. यंनूनाहं दसबलं पुच्छित्वा सब्बञ्ञुतञ्ञाणेनेवस्स देसनाय पारिपूरिं करेय्यन्ति ¶ चिन्तेत्वा एतं ‘‘कित्तावता नु खो, भन्ते’’तिआदिवचनं अवोच.
१२५. अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहो, अड्ढट्ठमकधातुयो अरूपपरिग्गहोति रूपारूपपरिग्गहोव कथितो. सब्बापि खन्धवसेन पञ्चक्खन्धा होन्ति. पञ्चपि खन्धा दुक्खसच्चं, तेसं समुट्ठापिका तण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चं. इति चतुसच्चकम्मट्ठानं एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति. अयमेत्थ सङ्खेपो, वित्थारतो पनेता धातुयो विसुद्धिमग्गे कथिताव. जानाति पस्सतीति सह विपस्सनाय मग्गो वुत्तो.
पथवीधातुआदयो सविञ्ञाणककायं सुञ्ञतो निस्सत्ततो दस्सेतुं वुत्ता. तापि पुरिमाहि अट्ठारसहि धातूहि पूरेतब्बा. पूरेन्तेन विञ्ञाणधातुतो नीहरित्वा पूरेतब्बा. विञ्ञाणधातु हेसा चक्खुविञ्ञाणादिवसेन छब्बिधा होति. तत्थ चक्खुविञ्ञाणधातुया परिग्गहिताय तस्सा वत्थु चक्खुधातु, आरम्मणं रूपधातूति द्वे धातुयो परिग्गहिताव ¶ होन्ति. एस नयो सब्बत्थ. मनोविञ्ञाणधातुया पन परिग्गहिताय तस्सा पुरिमपच्छिमवसेन मनोधातु, आरम्मणवसेन धम्मधातूति द्वे धातुयो परिग्गहिताव होन्ति. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.
सुखधातूतिआदीसु सुखञ्च तं निस्सत्तसुञ्ञतट्ठेन धातु चाति सुखधातु. एस नयो सब्बत्थ. एत्थ च पुरिमा चतस्सो धातुयो सप्पटिपक्खवसेन गहिता, पच्छिमा द्वे सरिक्खकवसेन. अविभूतभावेन हि उपेक्खाधातु अविज्जाधातुया सरिक्खा. एत्थ च सुखदुक्खधातूसु ¶ परिग्गहितासु कायविञ्ञाणधातु परिग्गहिताव होति, सेसासु परिग्गहितासु मनोविञ्ञाणधातु परिग्गहिताव होति. इमापि छ धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन उपेक्खाधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति ¶ पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.
कामधातुआदीनं द्वेधावितक्के (म. नि. १.२०६) कामवितक्कादीसु वुत्तनयेनेव अत्थो वेदितब्बो. अभिधम्मेपि ‘‘तत्थ कतमा कामधातु, कामपटिसंयुत्तो तक्को वितक्को’’तिआदिना (विभ. १८२) नयेनेव एतासं वित्थारो आगतोयेव. इमापि छ धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन कामधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.
कामधातुआदीसु पञ्च कामावचरक्खन्धा ¶ कामधातु नाम, पञ्च रूपावचरक्खन्धा रूपधातु नाम, चत्तारो अरूपावचरक्खन्धा अरूपधातु नाम. अभिधम्मे पन ‘‘तत्थ कतमा कामधातु, हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’तिआदिना (विभ. १८२) नयेन एतासं वित्थारो आगतोयेव. इमापि तिस्सो धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन कामधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.
सङ्खताति पच्चयेहि समागन्त्वा कता, पञ्चन्नं खन्धानमेतं अधिवचनं. न सङ्खता असङ्खता. निब्बानस्सेतं अधिवचनं. इमापि द्वे धातुयो हेट्ठा अट्ठारसहियेव पूरेतब्बा. पूरेन्तेन सङ्खतधातुतो नीहरित्वा पूरेतब्बा. इति इमासु अट्ठारससु धातूसु अड्ढेकादसधातुयो रूपपरिग्गहोति पुरिमनयेनेव इदम्पि एकस्स भिक्खुनो निग्गमनं मत्थकं पापेत्वा कथितं होति.
१२६. अज्झत्तिकबाहिरानीति अज्झत्तिकानि च बाहिरानि च. एत्थ हि चक्खुआदीनि अज्झत्तिकानि छ, रूपादीनि बाहिरानि छ. इधापि जानाति पस्सतीति सह विपस्सनाय मग्गो कथितो.
इमस्मिं ¶ सति इदन्तिआदि महातण्हासङ्खये वित्थारितमेव.
१२७. अट्ठानन्ति ¶ हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनापि कारणमेव पटिक्खिपति. कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति च अवकासोति च वुच्चति. यन्ति येन कारणेन. दिट्ठिसम्पन्नोति ¶ मग्गदिट्ठिया सम्पन्नो सोतापन्नो अरियसावको. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु कञ्चि एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति निच्चोति गण्हेय्य. नेतं ठानं विज्जतीति एतं कारणं नत्थि न उपलब्भति. यं पुथुज्जनोति येन कारणेन पुथुज्जनो. ठानमेतं विज्जतीति एतं कारणं अत्थि. सस्सतदिट्ठिया हि सो तेभूमकेसु सङ्खतसङ्खारेसु कञ्चि सङ्खारं निच्चतो गण्हेय्याति अत्थो. चतुत्थभूमकसङ्खारा पन तेजुस्सदत्ता दिवसं सन्तत्तो अयोगुळो विय मक्खिकानं दिट्ठिया वा अञ्ञेसं वा अकुसलानं आरम्मणं न होन्ति. इमिना नयेन कञ्चि सङ्खारं सुखतोतिआदीसुपि अत्थो वेदितब्बो.
सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (म. नि. ३.२१, २२) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहाभिभूतो परिळाहवूपसमत्थं मत्तहत्थिं परित्तासितो विय, चोक्खब्राह्मणो विय च गूथं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपण्णत्तिसङ्गहत्थं सङ्खारन्ति अवत्वा कञ्चि धम्मन्ति वुत्तं. इधापि अरियसावकस्स चतुभूमकवसेन वेदितब्बो, पुथुज्जनस्स तेभूमकवसेन. सब्बवारेसु अरियसावकस्सापि तेभूमकवसेनेव परिच्छेदो वट्टति. यं यञ्हि पुथुज्जनो ¶ गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति. पुथुज्जनो हि यं यं निच्चं सुखं अत्ताति गण्हाति, तं तं अरियसावको अनिच्चं दुक्खं अनत्ताति गण्हन्तो तं गाहं विनिवेठेति.
१२८. मातरन्तिआदीसु जनिकाव माता, जनको पिता, मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं. सचेपि हि भवन्तरगतं अरियसावकं ¶ अत्तनो अरियभावं अजानन्तम्पि कोचि एवं वदेय्य ‘‘इमं कुन्थकिपिल्लिकं जीविता वोरोपेत्वा सकलचक्कवाळगब्भे चक्कवत्तिरज्जं पटिपज्जाही’’ति ¶ , नेव सो तं जीविता वोरोपेय्य. अथापि नं एवं वदेय्य ‘‘सचे इमं न घातेस्ससि, सीसं ते छिन्दिस्सामा’’ति. सीसमेवस्स छिन्देय्य, न च सो तं घातेय्य. पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स च बलदीपनत्थमेतं वुत्तं. अयञ्हेत्थ अधिप्पायो – सावज्जो पुथुज्जनभावो, यत्र हि नाम पुथुज्जनो मातुघातादीनिपि आनन्तरियानि करिस्सति. महाबलो च अरियसावको, यो एतानि कम्मानि न करोतीति.
दुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमाय ठितं पञ्चहि कारणेहि सङ्घं भिन्देय्य. वुत्तञ्हेतं ‘‘पञ्चहुपालि आकारेहि सङ्घो भिज्जति. कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८).
तत्थ ¶ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो, ताहि ताहि उप्पत्तीहि अधम्मं धम्मोतिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनं विय सीतलो, किं अहं अपायतो न भायामीतिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.
एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं ¶ कम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. एवं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्याति नेतं ठानं विज्जति. एत्तावता मातुघातादीनि पञ्च आनन्तरियकम्मानि दस्सितानि होन्ति, यानि पुथुज्जनो करोति, न अरियसावको, तेसं आविभावत्थं –
कम्मतो ¶ द्वारतो चेव, कप्पट्ठितियतो तथा;
पाकसाधारणादीहि, विञ्ञातब्बो विनिच्छयो.
तत्थ कम्मतो ताव – एत्थ हि मनुस्सभूतस्सेव मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति, तस्स विपाकं पटिबाहिस्सामीति सकलचक्कवाळं महाचेतियप्पमाणेहि ¶ कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नभिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति. यो पन सयं मनुस्सभूतो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. मनुस्सजातिकानं पन वसेन अयं पञ्हो कथितो.
तत्थ एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्च कथेतब्बं. एळकं मारेमीति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति. एळकाभिसन्धिना पन मातापिताअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति. मातापिताअभिसन्धिना मातापितरो मारेन्तो फुसतेव. एसेव नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्कानि वेदितब्बानि.
मनुस्सअरहन्तमेव मारेत्वा आनन्तरियं फुसति, न यक्खभूतं. कम्मं पन भारियं, आनन्तरियसदिसमेव. मनुस्सअरहन्तस्स च पुथुज्जनकालेयेव सत्थप्पहारे वा विसे वा दिन्नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातो होतियेव. यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव दिन्नं होति. सेसअरियपुग्गले ¶ मारेन्तस्स आनन्तरियं नत्थि. कम्मं पन भारियं, आनन्तरियसदिसमेव.
लोहितुप्पादे तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि. सरीरस्स पन अन्तोयेव एकस्मिंयेव ठाने लोहितं समोसरति. देवदत्तेन पविद्धसिलतो ¶ भिज्जित्वा गता सकलिकापि ¶ तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि. तथा करोन्तस्स आनन्तरियं होति. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तथा करोन्तस्स पुञ्ञकम्ममेव होति.
अथ ये च परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं महन्ततरं. चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलम्पि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति, बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, भगवतो सरीरपटिजग्गने विय पुञ्ञम्पि होति.
सङ्घभेदे सीमट्ठकसङ्घे असन्निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावन-सलाकग्गाहस्स कम्मं वा करोन्तस्स, उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्च. समग्गसञ्ञाय पन वट्टतीति कम्मं करोन्तस्स भेदोव होति, न आनन्तरियकम्मं, तथा नवतो ऊनपरिसायं. सब्बन्तिमेन परिच्छेदेन ¶ नवन्नं जनानं यो सङ्घं भिन्दति ¶ , तस्स आनन्तरियकम्मं होति. अनुवत्तकानं अधम्मवादीनं महासावज्जकम्मं. धम्मवादिनो पन अनवज्जा.
तत्थ नवन्नमेव सङ्घभेदे इदं सुत्तं – ‘‘एकतो उपालि चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो अयं विनयो इदं सत्थुसासनं, इदं गण्हथ, इमं रोचेथा’ति, एवं खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च. नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति (चूळव. ३५१). एतेसु पन पञ्चसु ¶ सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानीति. एवं कम्मतो विञ्ञातब्बो विनिच्छयो.
द्वारतोति सब्बानेव चेतानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति. पुरिमानि पनेत्थ चत्तारि आणत्तिकविज्जामयपयोगवसेन वचीद्वारतो समुट्ठहित्वापि कायद्वारमेव पूरेन्ति, सङ्घभेदो हत्थमुद्दाय भेदं करोन्तस्स कायद्वारतो समुट्ठहित्वापि वचीद्वारमेव पूरेतीति. एवमेत्थ द्वारतोपि विञ्ञातब्बो विनिच्छयो.
कप्पट्ठितियतोति सङ्घभेदोयेव चेत्थ कप्पट्ठितियो. सण्ठहन्ते हि कप्पे कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति. सचेपि हि स्वेव कप्पो विनस्सिस्सतीति अज्ज सङ्घभेदं करोति, स्वेव मुच्चति, एकदिवसमेव निरये पच्चति. एवं करणं पन नत्थि. सेसानि चत्तारि कम्मानि आनन्तरियानेव होन्ति, न कप्पट्ठितियानीति एवमेत्थ कप्पट्ठितियतोपि विञ्ञातब्बो विनिच्छयो.
पाकतोति ¶ येन च पञ्चपे’तानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोयेव पटिसन्धिवसेन विपच्चति, सेसानि ‘‘अहोसिकम्मं, नाहोसि कम्मविपाको’’ति एवमादीसु सङ्ख्यं गच्छन्ति. सङ्घस्स भेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो, तदभावे च सचे पिता सीलवा होति, माता दुस्सीला, नो वा तथा सीलवती, पितुघातो पटिसन्धिवसेन विपच्चति. सचे मातापितुघातो, द्वीसुपि सीलेन वा दुस्सीलेन वा समानेसु मातुघातोव पटिसन्धिवसेन विपच्चति ¶ . माता हि दुक्करकारिनी बहूपकारा च पुत्तानन्ति एवमेत्थ पाकतोपि विञ्ञातब्बो विनिच्छयो.
साधारणादीहीति पुरिमानि चत्तारि सब्बेसम्पि गहट्ठपब्बजितानं साधारणानि. सङ्घभेदो पन ‘‘न खो, उपालि भिक्खुनी, सङ्घं भिन्दति, न सिक्खमाना, न सामणेरो, न सामणेरी, न उपासको, न उपासिका सङ्घं भिन्दति, भिक्खु खो, उपालि, पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दती’’ति (चूळव. ३५१) वचनतो वुत्तप्पकारस्स भिक्खुनोव होति, न अञ्ञस्स, तस्मा असाधारणो. आदिसद्देन सब्बेपि ते दुक्खवेदनासहगता ¶ दोसमोहसम्पयुत्ता चाति एवमेत्थ साधारणादीहिपि विञ्ञातब्बो विनिच्छयो.
अञ्ञं सत्थारन्ति ‘‘अयं मे सत्था सत्थुकिच्चं कातुं असमत्थो’’ति भवन्तरेपि अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो.
१२९. एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया. तीणि ¶ हि खेत्तानि जातिखेत्तं आणाखेत्तं विसयखेत्तं. तत्थ जातिखेत्तं नाम दससहस्सी लोकधातु. सा हि तथागतस्स मातुकुच्छिओक्कमनकाले निक्खमनकाले सम्बोधिकाले धम्मचक्कप्पवत्तने आयुसङ्खारोस्सज्जने परिनिब्बाने च कम्पति. कोटिसतसहस्सचक्कवाळं पन आणाखेत्तं नाम. आटानाटियमोरपरित्तधजग्गपरित्तरतनपरित्तादीनञ्हि एत्थ आणा वत्तति. विसयखेत्तस्स पन परिमाणं नत्थि. बुद्धानञ्हि ‘‘यावतकं ञाणं तावतकं नेय्यं, यावतकं नेय्यं तावतकं ञाणं, ञाणपरियन्तिकं नेय्यं नेय्यपरियन्तिकं ञाण’’न्ति (पटि. म. ३.५) वचनतो अविसयो नाम नत्थि.
इमेसु पन तीसु खेत्तेसु ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि. तीणि पिटकानि विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकं, तिस्सो सङ्गीतियो महाकस्सपत्थेरस्स सङ्गीति, यसत्थेरस्स सङ्गीति, मोग्गलिपुत्ततिस्सत्थेरस्स सङ्गीतीति. इमा तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने इमं ¶ चक्कवाळं मुञ्चित्वा अञ्ञत्थ बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि.
अपुब्बं अचरिमन्ति अपुरे अपच्छा. एकतो न उप्पज्जन्ति, पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति. तत्थ हि बोधिपल्लङ्के बोधिं अप्पत्वा न उट्ठहिस्सामीति निसिन्नकालतो ¶ पट्ठाय याव मातुकुच्छिस्मिं पटिसन्धिग्गहणं, ताव पुब्बेति न वेदितब्बं. बोधिसत्तस्स हि पटिसन्धिग्गहणेन दससहस्सचक्कवाळकम्पनेनेव खेत्तपरिग्गहो कतो, अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. परिनिब्बानकालतो पट्ठाय याव सासपमत्ता धातु ¶ तिट्ठति, ताव पच्छाति न वेदितब्बं. धातूसु हि ठितासु बुद्धा ठिताव होन्ति. तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. धातुपरिनिब्बाने पन जाते अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता.
तीणि हि अन्तरधानानि नाम परियत्तिअन्तरधानं, पटिवेधअन्तरधानं, पटिपत्तिअन्तरधानन्ति. तत्थ परियत्तीति तीणि पिटकानि. पटिवेधोति सच्चपटिवेधो. पटिपत्तीति पटिपदा. तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि. एकस्मिञ्हि काले पटिवेधधरा भिक्खू बहू होन्ति, एसो भिक्खु पुथुज्जनोति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति. इमस्मिंयेव दीपे एकवारे पुथुज्जनभिक्खु नाम नाहोसि. पटिपत्तिपूरिकापि कदाचि बहू होन्ति कदाचि अप्पा. इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि, सासनट्ठितिया पन परियत्ति पमाणं.
पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति. यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्चाभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतनसमापत्तिया परिकम्मं पुच्छि, सो न जानामीति आह. ततो उदकस्स सन्तिकं गन्त्वा अधिगतं विसेसं संसन्देत्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि, सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि, एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति. तस्मा ¶ परियत्तिया ठिताय सासनं ठितं होति.
यदा ¶ पन सा अन्तरधायति, तदा पठमं अभिधम्मपिटकं नस्सति. तत्थ पट्ठानं सब्बपठमं अन्तरधायति, अनुक्कमेन पच्छा धम्मसङ्गहो, तस्मिं अन्तरहिते इतरेसु द्वीसु पिटकेसु ठितेसु सासनं ठितमेव होति. तत्थ सुत्तन्तपिटके अन्तरधायमाने पठमं अङ्गुत्तरनिकायो एकादसकतो पट्ठाय याव एकका अन्तरधायति, तदनन्तरं संयुत्तनिकायो चक्कपेय्यालतो पट्ठाय याव ओघतरणा अन्तरधायति, तदनन्तरं मज्झिमनिकायो इन्द्रियभावनतो पट्ठाय याव मूलपरियाया अन्तरधायति, तदनन्तरं दीघनिकायो दसुत्तरतो पट्ठाय याव ब्रह्मजाला अन्तरधायति. एकिस्सापि द्विन्नम्पि गाथानं पुच्छा अद्धानं गच्छति, सासनं धारेतुं न सक्कोति सभियपुच्छा (सु. नि. सभियसुत्तं) विय आळवकपुच्छा (सु. नि. आळवकसुत्तं; सं. नि. १.२४६) ¶ विय च. एता किर कस्सपबुद्धकालिका अन्तरा सासनं धारेतुं नासक्खिंसु.
द्वीसु पन पिटकेसु अन्तरहितेसुपि विनयपिटके ठिते सासनं तिट्ठति, परिवारखन्धकेसु अन्तरहितेसु उभतोविभङ्गे ठिते ठितमेव होति. उभतोविभङ्गे अन्तरहिते मातिकाय ठितायपि ठितमेव होति. मातिकाय अन्तरहिताय पातिमोक्खपब्बज्जउपसम्पदासु ठितासु सासनं तिट्ठति. लिङ्गमद्धानं गच्छति, सेतवत्थसमणवंसो पन कस्सपबुद्धकालतो पट्ठाय सासनं धारेतुं नासक्खि. पच्छिमकस्स पन सच्चपटिवेधतो पच्छिमकस्स सीलभेदतो च पट्ठाय सासनं ओसक्कितं नाम होति. ततो पट्ठाय अञ्ञस्स बुद्धस्स उप्पत्ति न वारिताति.
तीणि परिनिब्बानानि नाम किलेसपरिनिब्बानं खन्धपरिनिब्बानं धातुपरिनिब्बानन्ति. तत्थ किलेसपरिनिब्बानं बोधिपल्लङ्के अहोसि, खन्धपरिनिब्बानं कुसिनारायं, धातुपरिनिब्बानं अनागते भविस्सति. सासनस्स किर ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो ¶ सन्निपतित्वा महाचेतियं गमिस्सन्ति, महाचेतियतो नागदीपे राजायतनचेतियं, ततो महाबोधिपल्लङ्कं गमिस्सन्ति, नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति. सासपमत्तापि धातु अन्तरा न नस्सिस्सति. सब्बा धातुयो महाबोधिपल्लङ्के रासिभूता सुवण्णक्खन्धो विय एकग्घना हुत्वा छब्बण्णरस्मियो विस्सज्जेस्सन्ति, ता दससहस्सिलोकधातुं फरिस्सन्ति.
ततो ¶ दससहस्सचक्कवाळे देवता यो सन्निपतित्वा ‘‘अज्ज सत्था परिनिब्बायति, अज्ज सासनं ओसक्कति, पच्छिमदस्सनं दानि इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्ञं करिस्सन्ति. ठपेत्वा अनागामिखीणासवे अवसेसा सकभावेन सण्ठातुं न सक्खिस्सन्ति. धातूसु तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति, सासपमत्तायपि धातुया सति एकजालाव भविस्सति, धातूसु परियादानं गतासु पच्छिज्जिस्सति. एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं ¶ नाम होति. याव एवं न अनन्तरधायति, ताव अचरिमं नाम होति. एवं अपुब्बं अचरिमं उप्पज्जेय्युन्ति नेतं ठानं विज्जति.
कस्मा पन अपुब्बं अचरिमं न उप्पज्जन्तीति. अनच्छरियत्ता. बुद्धा हि अच्छरियमनुस्सा. यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो, कतमो एकपुग्गलो, तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७१-१७४).
यदि च द्वे वा चत्तारो वा अट्ठ वा सोळस वा एकतो उप्पज्जेय्युं, न अच्छरिया भवेय्युं. एकस्मिञ्हि विहारे द्विन्नं चेतियानम्पि लाभसक्कारो उळारो न होति भिक्खूपि बहुताय न अच्छरिया ¶ जाता, एवं बुद्धापि भवेय्युं. तस्मा न उप्पज्जन्ति.
देसनाय च विसेसाभावतो. यञ्हि सतिपट्ठानादिभेदं धम्मं एको देसेति, अञ्ञेन उप्पज्जित्वापि सोव देसेतब्बो सिया. ततो न अच्छरियो सिया, एकस्मिं पन धम्मं देसेन्ते देसनापि अच्छरिया होति.
विवादाभावतो च. बहूसु च बुद्धेसु उप्पज्जन्तेसु बहूनं आचरियानं अन्तेवासिका विय ‘‘अम्हाकं बुद्धो पासादिको, अम्हाकं बुद्धो मधुरस्सरो लाभी पुञ्ञवा’’ति विवदेय्युं, तस्मापि एवं न उप्पज्जन्ति. अपिचेतं कारणं मिलिन्दरञ्ञा पुट्ठेन नागसेनत्थेरेन वित्थारितमेव. वुत्तञ्हि (मि. प. ५.१.१) –
‘‘तत्थ, भन्ते नागसेन, भासितम्पेतं भगवता ‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा ¶ अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति. देसेन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खियधम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादपटिपत्तियं अनुसासन्ति. यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एका सिक्खा एका अनुसिट्ठि, केन कारणेन ¶ द्वे तथागता एकक्खणे नुप्पज्जन्ति? एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो. यदि दुतियो बुद्धो भवेय्य, द्विन्नं ¶ पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य. ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं, तत्थ मे कारणं ब्रूहि, यथाहं निस्संसयो भवेय्यन्ति.
अयं महाराज दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य.
यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य. एकस्मिं पुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य. अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य. अपिनु सा महाराज, नावा द्विन्नम्पि धारेय्याति? न हि, भन्ते, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य, ओसीदेय्य उदकेति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य…पे… न ठानमुपगच्छेय्य.
यथा वा पन महाराज पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं यावकण्ठमभिपूरयित्वा, सो धातो पीणितो परिपुण्णो निरन्तरो तन्दिकतो अनोनमितदण्डजातो पुनदेव तत्तकं भोजनं ¶ भुञ्जेय्य, अपिनु खो, महाराज, पुरिसो सुखितो भवेय्याति? न हि, भन्ते, सकिं भुत्तोव मरेय्याति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी ¶ …पे… न ठानमुपगच्छेय्याति.
किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलतीति? इध, महाराज, द्वे सकटा रतनपरिपूरिता भवेय्युं याव मुखसमा. एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपिनु खो तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्याति? न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्युं, नेमिपि तस्स ओपतेय्य, अक्खोपि ¶ तस्स भिज्जेय्याति. किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जतीति? आम, भन्तेति. एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलतीति.
अपिच महाराज इमं कारणं बुद्धबलपरिदीपनाय ओसारितं, अञ्ञम्पि तत्थ अभिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य – ‘‘तुम्हाकं बुद्धो अम्हाकं बुद्धो’’ति उभतोपक्खजाता भवेय्युं. यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं अमच्चो अम्हाकं अमच्चो’ति उभतोपक्खजाता होन्ति, एवमेव खो, महाराज, यदि, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य ‘तुम्हाकं बुद्धो अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युं. इदं ताव, महाराज, एकं कारणं, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.
अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, अग्गो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. जेट्ठो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. सेट्ठो बुद्धोति, विसिट्ठो बुद्धोति, उत्तमो बुद्धोति, पवरो बुद्धोति, असमो बुद्धोति, असमसमो बुद्धोति, अप्पटिसमो बुद्धोति, अप्पटिभागो बुद्धोति, अप्पटिपुग्गलो बुद्धोति यं वचनं ¶ , तं मिच्छा भवेय्य. इदम्पि खो त्वं, महाराज ¶ , कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति.
अपिच खो महाराज बुद्धानं भगवन्तानं सभावपकति एसा, यं एकोयेव बुद्धो लोके उप्पज्जति. कस्मा कारणा? महन्तताय सब्बञ्ञुबुद्धगुणानं. अञ्ञम्पि महाराज यं लोके महन्तं, तं एकंयेव होति. पथवी, महाराज, महन्ती, सा एकायेव. सागरो महन्तो, सो एकोयेव. सिनेरु गिरिराजा महन्तो, सो एकोयेव. आकासो महन्तो, सो एकोयेव. सक्को महन्तो, सो एकोयेव. मारो महन्तो, सो एकोयेव. ब्रह्मा महन्तो, सो एकोयेव. तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव लोकस्मिं. यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञस्स ¶ ओकासो न होति. तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोकस्मिं उप्पज्जतीति. सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेही’’ति.
एकिस्सा लोकधातुयाति एकस्मिं चक्कवाळे. हेट्ठा इमिनाव पदेन दसचक्कवाळसहस्सानि गहितानि तानिपि, एकचक्कवाळेनेव परिच्छिन्दितुं वट्टन्ति. बुद्धा हि उप्पज्जमाना इमस्मिंयेव चक्कवाळे उप्पज्जन्ति, उप्पज्जनट्ठाने पन वारिते इतो अञ्ञेसु चक्कवाळेसु नुप्पज्जन्तीति वारितमेव होति.
अपुब्बं अचरिमन्ति एत्थ चक्करतनपातुभावतो पुब्बे पुब्बं, तस्सेव अन्तरधानतो पच्छा चरिमं. तत्थ द्विधा चक्करतनस्स अन्तरधानं होति, चक्कवत्तिनो कालंकिरियतो वा पब्बज्जाय वा. अन्तरधायमानञ्च पन तं कालंकिरियतो वा पब्बज्जतो वा सत्तमे दिवसे अन्तरधायति, ततो परं चक्कवत्तिनो पातुभावो अवारितो.
कस्मा पन एकचक्कवाळे द्वे चक्कवत्तिनो नुप्पज्जन्तीति ¶ . विवादुपच्छेदतो अच्छरियभावतो चक्करतनस्स महानुभावतो च. द्वीसु हि उप्पज्जन्तेसु ‘‘अम्हाकं राजा महन्तो अम्हाकं राजा महन्तो’’ति विवादो उप्पज्जेय्य. एकस्मिं दीपे चक्कवत्तीति च एकस्मिं दीपे चक्कवत्तीति च अनच्छरिया भवेय्युं ¶ . यो चायं चक्करतनस्स द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु इस्सरियानुप्पदानसमत्थो महानुभावो, सो परिहायेथ. इति विवादुपच्छेदतो अच्छरियभावतो चक्करतनस्स महानुभावतो च न एकचक्कवाळे द्वे उप्पज्जन्ति.
१३०. यं इत्थी अस्स अरहं सम्मासम्बुद्धोति एत्थ तिट्ठतु ताव सब्बञ्ञुगुणे निब्बत्तेत्वा लोकुत्तारणसमत्थो बुद्धभावो, पणिधानमत्तम्पि इत्थिया न सम्पज्जति.
मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झतीति. (बु. वं. २.५९) –
इमानि ¶ हि पणिधानसम्पत्तिकारणानि. इति पणिधानम्पि सम्पादेतुं असमत्थाय इत्थिया कुतो बुद्धभावोति ‘‘अट्ठानमेतं अनवकासो यं इत्थी अस्स अरहं सम्मासम्बुद्धो’’ति वुत्तं. सब्बाकारपरिपूरो च पुञ्ञुस्सयो सब्बाकारपरिपूरमेव अत्तभावं निब्बत्तेतीति पुरिसोव अरहं होति सम्मासम्बुद्धो.
यं इत्थी राजा अस्स चक्कवत्तीतिआदीसुपि यस्मा इत्थिया ¶ कोसोहितवत्थगुय्हतादीनं अभावेन लक्खणानि न परिपूरेन्ति, इत्थिरतनाभावेन सत्तरतनसमङ्गिता न सम्पज्जति, सब्बमनुस्सेहि च अधिको अत्तभावो न होति, तस्मा ‘‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती’’ति वुत्तं. यस्मा च सक्कत्तादीनि तीणि ठानानि उत्तमानि, इत्थिलिङ्गञ्च हीनं, तस्मा तस्सा सक्कत्तादीनिपि पटिसिद्धानि.
ननु च यथा इत्थिलिङ्गं, एवं पुरिसलिङ्गम्पि ब्रह्मलोके नत्थि? तस्मा ‘‘यं पुरिसो ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’’तिपि न वत्तब्बं सियाति. नो न वत्तब्बं. कस्मा? इध पुरिसस्स तत्थ निब्बत्तनतो. ब्रह्मत्तन्ति हि महाब्रह्मत्तं अधिप्पेतं. इत्थी च इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जति, न महाब्रह्मानं, पुरिसो पन तत्थ न उप्पज्जतीति न वत्तब्बो. समानेपि चेत्थ उभयलिङ्गाभावे पुरिससण्ठानाव ब्रह्मानो, न इत्थिसण्ठाना, तस्मा सुवुत्तमेवेतं.
१३१. कायदुच्चरितस्सातिआदीसु ¶ यथा निम्बबीजकोसातकीबीजादीनि मधुरफलं न निब्बत्तेन्ति, असातं अमधुरमेव निब्बत्तेन्ति, एवं कायदुच्चरितादीनि मधुरविपाकं न निब्बत्तेन्ति, अमधुरमेव विपाकं निब्बत्तेन्ति. यथा च उच्छुबीजसालिबीजादीनि मधुरं सादुरसमेव फलं निब्बत्तेन्ति, न असातं कटुकं, एवं ¶ कायसुचरितादीनि मधुरमेव विपाकं निब्बत्तेन्ति, न अमधुरं. वुत्तम्पि चेतं –
‘‘यादिसं वपते बीजं, तादिसं हरते फलं;
कल्याणकारी कल्याणं, पापकारी च पापक’’न्ति. (सं. नि. १.२५६);
तस्मा ¶ ‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्सा’’तिआदि वुत्तं.
कायदुच्चरितसमङ्गीतिआदीसु समङ्गीति पञ्चविधा समङ्गिता आयूहनसमङ्गिता चेतनासमङ्गिता कम्मसमङ्गिता विपाकसमङ्गिता, उपट्ठानसमङ्गिताति. तत्थ कुसलाकुसलकम्मायूहनक्खणे आयूहनसमङ्गिताति वुच्चति. तथा चेतनासमङ्गिता. याव पन अरहत्तं न पापुणन्ति, ताव सब्बेपि सत्ता पुब्बे उपचितं विपाकारहं कम्मं सन्धाय ‘‘कम्मसमङ्गिनो’’ति वुच्चन्ति, एसा कम्मसमङ्गिता. विपाकसमङ्गिता विपाकक्खणेयेव वेदितब्बा. याव पन सत्ता अरहत्तं न पापुणन्ति, ताव नेसं ततो ततो चवित्वा निरये ताव उप्पज्जमानानं अग्गिजाललोहकुम्भिआदीहि उपट्ठानाकारेहि निरयो, गब्भसेय्यकत्तं आपज्जमानानं मातुकुच्छि, देवेसु उप्पज्जमानानं कप्परुक्खविमानादीहि उपट्ठानाकारेहि देवलोकोति एवं उप्पत्तिनिमित्तं उपट्ठाति, इति नेसं इमिना उप्पत्तिनिमित्तउपट्ठानेन अपरिमुत्तता उपट्ठानसमङ्गिता नाम. सा चलति सेसा निच्चला. निरये हि उपट्ठितेपि देवलोको उपट्ठाति, देवलोके उपट्ठितेपि निरयो उपट्ठाति, मनुस्सलोके उपट्ठितेपि तिरच्छानयोनि उपट्ठाति, तिरच्छानयोनिया च उपट्ठितायपि मनुस्सलोको उपट्ठातियेव.
तत्रिदं ¶ वत्थु – सोणगिरिपादे किर अचेलविहारे सोणत्थेरो नाम एको धम्मकथिको, तस्स पिता सुनखजीविको अहोसि. थेरो तं पटिबाहन्तोपि संवरे ठपेतुं असक्कोन्तो ‘‘मा नस्सि जरको’’ति ¶ महल्लककाले अकामकं पब्बाजेसि. तस्स गिलानसेय्याय निपन्नस्स निरयो उपट्ठाति, सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामा विय सम्परिवारेसुं. सो महाभयभीतो – ‘‘वारेहि, तात सोण, वारेहि, तात सोणा’’ति आह. किं महाथेराति. न पस्ससि ताताति तं पवत्तिं आचिक्खि. सोणत्थेरो – ‘‘कथञ्हि नाम मादिसस्स पिता निरये निब्बत्तिस्सति, पतिट्ठा’स्स भविस्सामी’’ति सामणेरेहि नानापुप्फानि आहरापेत्वा चेतियङ्गणबोधियङ्गणेसु तलसन्थरणपूजं आसनपूजञ्च कारेत्वा पितरं मञ्चेन चेतियङ्गणं आहरित्वा मञ्चे निसीदापेत्वा – ‘‘अयं महाथेर-पूजा तुम्हाकं अत्थाय कता ‘अयं मे भगवा दुग्गतपण्णाकारो’ति वत्वा भगवन्तं वन्दित्वा चित्तं पसादेही’’ति आह. सो महाथेरो पूजं दिस्वा तथा करोन्तो चित्तं पसादेसि, तावदेवस्स देवलोको उपट्ठासि, नन्दनवन-चित्तलतावन-मिस्सकवन-फारुसकवनविमानानि चेव नाटकानि च परिवारेत्वा ठितानि ¶ विय अहेसुं. सो ‘‘अपेथ अपेथ सोणा’’ति आह. किमिदं थेराति? एता ते, तात, मातरो आगच्छन्तीति ¶ . थेरो ‘‘सग्गो उपट्ठितो महाथेरस्सा’’ति चिन्तेसि. एवं उपट्ठानसमङ्गिता चलतीति वेदितब्बा. एतासु समङ्गितासु इध आयूहनचेतनाकम्मसमङ्गितावसेन कायदुच्चरितसमङ्गीतिआदि वुत्तं.
१३२. एवं वुत्ते आयस्मा आनन्दोति ‘‘एवं भगवता इमस्मिं सुत्ते वुत्ते थेरो आदितो पट्ठाय सब्बसुत्तं समन्नाहरित्वा एवं सस्सिरिकं कत्वा देसितसुत्तस्स नाम भगवता नामं न गहितं. हन्दस्स नामं गण्हापेस्सामी’’ति चिन्तेत्वा भगवन्तं एतदवोच.
तस्मा तिह त्वन्तिआदीसु अयं अत्थयोजना –
आनन्द, यस्मा इमस्मिं धम्मपरियाये ‘‘अट्ठारस खो इमा, आनन्द, धातुयो, छ इमा, आनन्द, धातुयो’’ति एवं बहुधातुयो विभत्ता, तस्मा तिह त्वं इमं धम्मपरियायं बहुधातुकोतिपि नं धारेहि. यस्मा पनेत्थ धातुआयतनपटिच्चसमुप्पादट्ठानाट्ठानवसेन चत्तारो परिवट्टा कथिता ¶ , तस्मा चतुपरिवट्टोतिपि नं धारेहि. यस्मा च आदासं ओलोकेन्तस्स मुखनिमित्तं विय इमं धम्मपरियायं ओलोकेन्तस्स एते धातुआदयो अत्था पाकटा होन्ति, तस्मा धम्मादासोतिपि नं धारेहि. यस्मा च यथा नाम परसेनमद्दना योधा सङ्गामतूरियं पग्गहेत्वा परसेनं पविसित्वा सपत्ते मद्दित्वा अत्तनो जयं गण्हन्ति, एवमेव किलेससेनमद्दना योगिनो इध वुत्तवसेन विपस्सनं पग्गहेत्वा किलेसे मद्दित्वा अत्तनो अरहत्तजयं गण्हन्ति, तस्मा अमतदुन्दुभीतिपि नं धारेहि. यस्मा च यथा सङ्गामयोधा ¶ पञ्चावुधं गहेत्वा परसेनं विद्धंसेत्वा जयं गण्हन्ति, एवं योगिनोपि इध वुत्तं विपस्सनावुधं गहेत्वा किलेससेनं विद्धंसेत्वा अरहत्तजयं गण्हन्ति. तस्मा अनुत्तरो सङ्गामविजयोतिपि नं धारेहीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
बहुधातुकसुत्तवण्णना निट्ठिता.
६. इसिगिलिसुत्तवण्णना
१३३. एवं ¶ मे सुतन्ति इसिगिलिसुत्तं. तत्थ अञ्ञाव समञ्ञा अहोसीति इसिगिलिस्स इसिगिलीति समञ्ञाय उप्पन्नकाले वेभारो न वेभारोति पञ्ञायित्थ, अञ्ञायेवस्स समञ्ञा अहोसि. अञ्ञा पञ्ञत्तीति इदं पुरिमपदस्सेव वेवचनं. सेसेसुपि एसेव नयो.
तदा किर भगवा सायन्हसमये समापत्तितो वुट्ठाय गन्धकुटितो निक्खमित्वा यस्मिं ठाने निसिन्नानं पञ्च पब्बता पञ्ञायन्ति, तत्थ भिक्खुसङ्घपरिवुतो निसीदित्वा इमे पञ्च पब्बते पटिपाटिया आचिक्खि. तत्थ न भगवतो पब्बतेहि अत्थो अत्थि, इति इमेसु पन पब्बतेसु पटिपाटिया कथियमानेसु इसिगिलिस्स इसिगिलिभावो कथेतब्बो होति. तस्मिं कथियमाने पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं नामानि चेव पदुमवतिया च पत्थना कथेतब्बा भविस्सतीति भगवा इमं पञ्च पब्बतपटिपाटिं आचिक्खि.
पविसन्ता ¶ दिस्सन्ति पविट्ठा न दिस्सन्तीति यथाफासुकट्ठाने पिण्डाय चरित्वा कतभत्तकिच्चा आगन्त्वा चेतियगब्भे यमकमहाद्वारं विवरन्ता विय तं पब्बतं द्वेधा कत्वा अन्तो पविसित्वा ¶ रत्तिट्ठानदिवाट्ठानानि मापेत्वा तत्थ वसिंसु, तस्मा एवमाह. इमे इसीति इमे पच्चेकबुद्धइसी.
कदा पन ते तत्थ वसिंसु? अतीते किर अनुप्पन्ने तथागते बाराणसिं उपनिस्साय एकस्मिं गामके एका कुलधीता खेत्तं रक्खमाना एकस्स पच्चेकबुद्धस्स पञ्चहि लाजासतेहि सद्धिं एकं पदुमपुप्फं दत्वा पञ्च पुत्तसतानि पत्थेसि. तस्मिंयेव च खणे पञ्चसता मिगलुद्दका मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्यामा’’ति पत्थयिंसु. सा यावतायुकं ठत्वा देवलोके निब्बत्ता, ततो चुता जातस्सरे पदुमगब्भे निब्बत्ति. तमेको तापसो दिस्वा पटिजग्गि, तस्सा विचरन्तियाव पादुद्धारे पादुद्धारे भूमितो पदुमानि उट्ठहन्ति. एको वनचरको दिस्वा बाराणसिरञ्ञो आरोचेसि. राजा नं आहरापेत्वा अग्गमहेसिं ¶ अकासि, तस्सा गब्भो सण्ठासि. महापदुमकुमारो मातुकुच्छियं वसि, सेसा गब्भमलं निस्सा निब्बत्ता. वयप्पत्ता उय्याने पदुमस्सरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा खयवयं पट्ठपेत्वा पच्चेकबोधिञाणं निब्बत्तयिंसु. अयं तेसं ब्याकरणगाथा अहोसि –
‘‘सरोरुहं पदुमपलासपत्तजं, सुपुप्फितं भमरगणानुचिण्णं;
अनिच्चतायुपगतं विदित्वा, एको चरे खग्गविसाणकप्पो’’ति.
तस्मिं ¶ काले ते तत्थ वसिंसु, तदा चस्स पब्बतस्स इसिगिलीति समञ्ञा उदपादि.
१३५. ये सत्तसाराति अरिट्ठो उपरिट्ठो तगरसिखी यसस्सी सुदस्सनो पियदस्सी गन्धारो पिण्डोलो उपासभो नीतो तथो सुतवा भावितत्तोति तेरसन्नं पच्चेकबुद्धानं नामानि वत्वा इदानि तेसञ्च अञ्ञेसञ्च गाथाबन्धेन नामानि आचिक्खन्तो ये सत्तसारातिआदिमाह ¶ . तत्थ सत्तसाराति सत्तानं सारभूता. अनीघाति निद्दुक्खा. निरासाति नित्तण्हा.
द्वे जालिनोति चूळजालि महाजालीति द्वे जालिनामका. सन्तचित्तोति इदम्पि एकस्स नाममेव. पस्सि जहि उपधिदुक्खमूलन्ति एत्थ पस्सि नाम सो पच्चेकबुद्धो, दुक्खस्स पन मूलं उपधिं जहीति अयमस्स थुति. अपराजितोतिपि एकस्स नाममेव.
सत्था पवत्ता सरभङ्गो लोमहंसो उच्चङ्गमायोति इमे पञ्च जना. असितो अनासवो मनोमयोति इमेपि तयो जना. मानच्छिदो च बन्धुमाति बन्धुमा नाम एको, मानस्स पन छिन्नत्ता मानच्छिदोति वुत्तो. तदाधिमुत्तोतिपि नाममेव.
केतुम्भरागो च मातङ्गो अरियोति इमे तयो जना. अथच्चुतोति अथ अच्चुतो. अच्चुतगामब्यामङ्कोति इमे द्वे जना. खेमाभिरतो च सोरतोति इमे द्वेयेव.
सय्हो अनोमनिक्कमोति सय्हो नाम सो बुद्धो, अनोमवीरियत्ता पन अनोमनिक्कमोति ¶ वुत्तो. आनन्दो नन्दो उपनन्दो द्वादसाति चत्तारो आनन्दा, चत्तारो नन्दा चत्तारो उपनन्दाति एवं द्वादस. भारद्वाजो ¶ अन्तिमदेहधारीति भारद्वाजो नाम सो बुद्धो. अन्तिमदेहधारीति थुति.
तण्हच्छिदोति सिखरिस्सायं थुति. वीतरागोति मङ्गलस्स थुति. उसभच्छिदा जालिनिं दुक्खमूलन्ति उसभो नाम सो बुद्धो दुक्खमूलभूतं जालिनिं अच्छिदाति अत्थो. सन्तं पदं अज्झगमोपनीतोति उपनीतो नाम सो बुद्धो सन्तं पदं अज्झगमा. वीतरागोतिपि एकस्स नाममेव. सुविमुत्तचित्तोति अयं कण्हस्स थुति.
एते च अञ्ञे चाति एते पाळियं आगता च पाळियं अनागता अञ्ञे च एतेसं एकनामकायेव. इमेसु हि पञ्चसु पच्चेकबुद्धसतेसु द्वेपि तयोपि दसपि द्वादसपि आनन्दादयो विय एकनामका अहेसुं. इति पाळियं आगतनामेहेव सब्बेसं नामानि वुत्तानि ¶ होन्तीति इतो परं विसुं विसुं अवत्वा ‘‘एते च अञ्ञे चा’’ति आह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
इसिगिलिसुत्तवण्णना निट्ठिता.
७. महाचत्तारीसकसुत्तवण्णना
१३६. एवं ¶ मे सुतन्ति महाचत्तारीसकसुत्तं. तत्थ अरियन्ति निद्दोसं लोकुत्तरं, निद्दोसञ्हि ‘‘अरिय’’न्ति वुच्चति. सम्मासमाधिन्ति मग्गसमाधिं. सउपनिसन्ति सपच्चयं. सपरिक्खारन्ति सपरिवारं.
परिक्खताति परिवारिता. सम्मादिट्ठि ¶ पुब्बङ्गमा होतीति द्विधा सम्मादिट्ठि पुब्बङ्गमा होति पुरेचारिका विपस्सनासम्मादिट्ठि च मग्गसम्मादिट्ठि च. विपस्सनासम्मादिट्ठि तेभूमकसङ्खारे अनिच्चादिवसेन परिवीमंसति; मग्गसम्मादिट्ठि पन परिवीमंसनपरियोसाने भूमिलद्धं वट्टं समुग्घाटयमाना वूपसमयमाना सीतुदकघटसहस्सं मत्थके आसिञ्चमाना विय उप्पज्जति. यथा हि खेत्तं कुरुमानो कस्सको पठमं अरञ्ञे रुक्खे छिन्दति, पच्छा अग्गिं देति, सो अग्गि पठमं छिन्ने रुक्खे अनवसेसे झापेति, एवमेव विपस्सनासम्मादिट्ठि पठमं अनिच्चादिवसेन सङ्खारे वीमंसति, मग्गसम्मादिट्ठि ताय वीमंसनत्थं सङ्खारे पुन अप्पवत्तिवसेन समुग्घाटयमाना उप्पज्जति, सा दुविधापि इध अधिप्पेता.
मिच्छादिट्ठीति पजानातीति मिच्छादिट्ठिं अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधेन आरम्मणतो पजानाति, सम्मादिट्ठिं किच्चतो असम्मोहतो पजानाति. सास्स होति सम्मादिट्ठीति सा एवं पजानना अस्स सम्मादिट्ठि नाम होति.
द्वायं वदामीति द्वयं वदामि, दुविधकोट्ठासं वदामीति अत्थो. पुञ्ञभागियाति पुञ्ञकोट्ठासभूता. उपधिवेपक्काति उपधिसङ्खातस्स विपाकस्स दायिका.
पञ्ञा पञ्ञिन्द्रियन्तिआदीसु विभजित्वा विभजित्वा अमतद्वारं पञ्ञपेति दस्सेतीति पञ्ञा. तस्मिं अत्थे इन्दत्तं करोतीति पञ्ञिन्द्रियं. अविज्जाय न ¶ कम्पतीति पञ्ञाबलं. बोज्झङ्गप्पत्ता ¶ हुत्वा चतुसच्चधम्मे विचिनातीति धम्मविचयसम्बोज्झङ्गो. मग्गसम्पत्तिया पसट्ठा सोभना ¶ दिट्ठीति सम्मादिट्ठि. अरियमग्गस्स अङ्गन्ति मग्गङ्गं. सोति सो भिक्खु. पहानायाति पजहनत्थाय. उपसम्पदायाति पटिलाभत्थाय. सम्मावायामोति निय्यानिको कुसलवायामो. सतोति सतिया समन्नागतो हुत्वा. अनुपरिधावन्ति अनुपरिवत्तन्तीति सहजाता च पुरेजाता च हुत्वा परिवारेन्ति. एत्थ हि सम्मावायामो च सम्मासति च लोकुत्तरसम्मादिट्ठिं सहजाता परिवारेन्ति राजानं विय एकरथे ठिता असिग्गाहछत्तग्गाहा. विपस्सनासम्मादिट्ठि पन पुरेजाता हुत्वा परिवारेति रथस्स पुरतो पत्तिकादयो विय. दुतियपब्बतो पट्ठाय पन सम्मासङ्कप्पादीनं तयोपि सहजातपरिवाराव होन्तीति वेदितब्बा.
१३७. मिच्छासङ्कप्पोति पजानातीति मिच्छासङ्कप्पं अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधेन आरम्मणतो पजानाति सम्मासङ्कप्पं किच्चतो असम्मोहतो पजानाति. इतो अपरेसु सम्मावाचादीसुपि एवमेव योजना वेदितब्बा. कामसङ्कप्पादयो द्वेधावितक्कसुत्ते (म. नि. १.२०६) वुत्तायेव.
तक्कोतिआदीसु तक्कनवसेन तक्को. स्वेव च उपसग्गेन पदं वड्ढेत्वा वितक्कोति वुत्तो, स्वेव सङ्कप्पनवसेन सङ्कप्पो. एकग्गो हुत्वा आरम्मणे अप्पेतीति अप्पना ¶ . उपसग्गेन पन पदं वड्ढेत्वा ब्यप्पनाति वुत्तं. चेतसो अभिनिरोपनाति चित्तस्स अभिनिरोपना. वितक्कस्मिञ्हि सति वितक्को आरम्मणे चित्तं अभिनिरोपेति वितक्के पन असति अत्तनोयेव धम्मताय चित्तं आरम्मणं अभिरुहति जातिसम्पन्नो अभिञ्ञातपुरिसो विय राजगेहं. अनभिञ्ञातस्स हि पटिहारेन वा दोवारिकेन वा अत्थो होति, अभिञ्ञातं जातिसम्पन्नं सब्बे राजराजमहामत्ता जानन्तीति अत्तनोव धम्मताय निक्खमति चेव पविसति च, एवंसम्पदमिदं वेदितब्बं. वाचं सङ्खरोतीति वचीसङ्खारो. एत्थ च लोकियवितक्को वाचं सङ्खरोति, न लोकुत्तरो. किञ्चापि न सङ्खरोति, वचीसङ्खारोत्वेव च पनस्स नामं होति. सम्मासङ्कप्पं अनुपरिधावन्तीति लोकुत्तरसम्मासङ्कप्पं परिवारेन्ति. एत्थ च तयोपि नेक्खम्मसङ्कप्पादयो ¶ पुब्बभागे नानाचित्तेसु लब्भन्ति, मग्गक्खणे पन तिण्णम्पि कामसङ्कप्पादीनञ्च पदच्छेदं समुग्घातं करोन्तो मग्गङ्गं पूरयमानो एकोव सम्मासङ्कप्पो उप्पज्जित्वा नेक्खम्मसङ्कप्पादिवसेन तीणि नामानि लभति. परतो सम्मावाचादीसुपि एसेव नयो.
१३८. मुसावादा ¶ वेरमणीतिआदीसु विरतिपि चेतनापि वट्टति. आरतीतिआदीसु वचीदुच्चरितेहि आरका रमतीति आरति. विना तेहि रमतीति विरति. ततो ततो पटिनिवत्ताव हुत्वा तेहि विना रमतीति पटिविरति. उपसग्गवसेन वा पदं वड्ढितं, सब्बमिदं ओरमनभावस्सेव अधिवचनं. वेरं मणति विनासेतीति वेरमणि. इदम्पि ओरमनस्सेव वेवचनं.
१३९. पाणातिपाता वेरमणीतिआदीसुपि चेतना विरतीति उभयम्पि वट्टतियेव.
१४०. कुहनातिआदीसु ¶ तिविधेन कुहनवत्थुना लोकं एताय कुहयन्ति विम्हापयन्तीति कुहना. लाभसक्कारत्थिका हुत्वा एताय लपन्तीति लपना. निमित्तं सीलमेतेसन्ति नेमित्तिका, तेसं भावो नेमित्तिकता. निप्पेसो सीलमेतेसन्ति निप्पेसिका, तेसं भावो निप्पेसिकता. लाभेन लाभं निजिगीसन्ति मग्गन्ति परियेसन्तीति लाभेन लाभं निजिगीसना, तेसं भावो लाभेन लाभं निजिगीसनता. अयमेत्थ सङ्खेपो, वित्थारेन पनेता कुहनादिका विसुद्धिमग्गे सीलनिद्देसेयेव पाळिञ्च अट्ठकथञ्च आहरित्वा पकासिता. मिच्छाआजीवस्स पहानायाति एत्थ न केवलं पाळियं आगतोव मिच्छाआजीवो, आजीवहेतु पन पवत्तिता पाणातिपातादयो सत्तकम्मपथचेतनापि मिच्छाआजीवोव. तासंयेव सत्तन्नं चेतनानं पदपच्छेदं समुग्घातं कुरुमानं मग्गङ्गं पूरयमाना उप्पन्ना विरति सम्माआजीवो नाम.
१४१. सम्मादिट्ठिस्साति मग्गसम्मादिट्ठियं ठितस्स पुग्गलस्स. सम्मासङ्कप्पो पहोतीति मग्गसम्मासङ्कप्पो पहोति, फलसम्मादिट्ठिस्सपि फलसम्मासङ्कप्पो पहोतीति एवं सब्बपदेसु अत्थो वेदितब्बो. सम्माञाणस्स ¶ सम्माविमुत्तीति एत्थ पन मग्गसम्मासमाधिम्हि ठितस्स मग्गपच्चवेक्खणं सम्माञाणं पहोति, फलसम्मासमाधिम्हि ठितस्स फलपच्चवेक्खणं सम्माञाणं पहोति. मग्गपच्चवेक्खणसम्माञाणे च ठितस्स मग्गसम्माविमुत्ति पहोति, फलपच्चवेक्खणसम्माञाणे ¶ ठितस्स फलसम्माविमुत्ति पहोतीति अत्थो. एत्थ च ठपेत्वा अट्ठ फलङ्गानि सम्माञाणं पच्चवेक्खणं कत्वा सम्माविमुत्तिं फलं कातुं वट्टतीति वुत्तं.
१४२. सम्मादिट्ठिस्स ¶ , भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होतीतिआदीसु अवसेसनिकायभाणका फलं कथितन्ति वदन्ति, मज्झिमभाणका पन दसन्नं निज्जरवत्थूनं आगतट्ठाने मग्गो कथितोति वदन्ति. तत्थ दस्सनट्ठेन सम्मादिट्ठि वेदितब्बा, विदितकरणट्ठेन सम्माञाणं, तदधिमुत्तट्ठेन सम्माविमुत्ति.
वीसति कुसलपक्खाति सम्मादिट्ठिआदयो दस, ‘‘सम्मादिट्ठिपच्चया च अनेके कुसला धम्मा’’तिआदिना नयेन वुत्ता दसाति एवं वीसति कुसलपक्खा होन्ति. वीसति अकुसलपक्खाति ‘‘मिच्छादिट्ठि निज्जिण्णा होती’’तिआदिना नयेन वुत्ता मिच्छादिट्ठिआदयो दस, ‘‘ये च मिच्छादिट्ठिपच्चया अनेके पापका’’तिआदिना वुत्ता दस चाति एवं वीसति अकुसलपक्खा वेदितब्बा. महाचत्तारीसकोति महाविपाकदानेन महन्तानं कुसलपक्खिकानञ्चेव अकुसलपक्खिकानञ्च चत्तारीसाय धम्मानं पकासितत्ता महाचत्तारीसकोति.
इमस्मिञ्च पन सुत्ते पञ्च सम्मादिट्ठियो कथिता विपस्सनासम्मादिट्ठि कम्मस्सकतासम्मादिट्ठि मग्गसम्मादिट्ठि फलसम्मादिट्ठि पच्चवेक्खणासम्मादिट्ठीति. तत्थ ‘‘मिच्छादिट्ठिं मिच्छादिट्ठीति पजानाती’’तिआदिना नयेन वुत्ता विपस्सनासम्मादिट्ठि नाम. ‘‘अत्थि दिन्न’’न्तिआदिना नयेन वुत्ता कम्मस्सकतासम्मादिट्ठि नाम. ‘‘सम्मादिट्ठिस्स, भिक्खवे, सम्मासङ्कप्पो पहोती’’ति एत्थ पन मग्गसम्मादिट्ठि फलसम्मादिट्ठीति द्वेपि कथिता. ‘‘सम्माञाणं पहोती’’ति. एत्थ पन पच्चवेक्खणासम्मादिट्ठि कथिताति वेदितब्बा.
१४३. सम्मादिट्ठिं ¶ ¶ चे भवं गरहतीति मिच्छादिट्ठि नामायं सोभनाति वदन्तोपि सम्मादिट्ठि नामायं न सोभनाति वदन्तोपि सम्मादिट्ठिं गरहति नाम. ओक्कलाति ओक्कलजनपदवासिनो. वस्सभञ्ञाति वस्सो च भञ्ञो चाति द्वे जना. अहेतुवादाति नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धियाति एवमादिवादिनो. अकिरियवादाति करोतो न करीयति पापन्ति एवं किरियपटिक्खेपवादिनो. नत्थिकवादाति नत्थि दिन्नन्तिआदिवादिनो. ते इमेसु तीसुपि दस्सनेसु ओक्कन्तनियामा अहेसुं. कथं पनेतेसु नियामो होतीति. यो हि एवरूपं लद्धिं गहेत्वा रत्तिट्ठानदिवाट्ठाने निसिन्नो सज्झायति वीमंसति, तस्स ‘‘नत्थि हेतु ¶ नत्थि पच्चयो करोतो न करीयति पापं, नत्थि दिन्नं, कायस्स भेदा उच्छिज्जती’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसु. सत्तमे बुद्धानम्पि अतेकिच्छो अनिवत्ती अरिट्ठकण्डकसदिसो होति.
तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, नियतमिच्छादिट्ठिकोव होति, पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च. अभब्बो तस्स अत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं, वट्टखाणु नामेस सत्तो पथवीगोपको, येभुय्येन ¶ एवरूपस्स भवतो वुट्ठानं नत्थि. वस्सभञ्ञापि एदिसा अहेसुं. निन्दाब्यारोसउपारम्भभयाति अत्तनो निन्दाभयेन घट्टनभयेन उपवादभयेन चाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाचत्तारीसकसुत्तवण्णना निट्ठिता.
८. आनापानस्सतिसुत्तवण्णना
१४४. एवं ¶ मे सुतन्ति आनापानस्सतिसुत्तं. तत्थ अञ्ञेहि चाति ठपेत्वा पाळियं आगते दस थेरे अञ्ञेहिपि अभिञ्ञातेहि बहूहि ¶ सावकेहि सद्धिं. तदा किर महा भिक्खुसङ्घो अहोसि अपरिच्छिन्नगणनो.
ओवदन्ति अनुसासन्तीति आमिससङ्गहेन धम्मसङ्गहेन चाति द्वीहि सङ्गहेहि सङ्गण्हित्वा कम्मट्ठानोवादानुसासनीहि ओवदन्ति च अनुसासन्ति च. ते चाति चकारो आगमसन्धिमत्तं. उळारं पुब्बेनापरं विसेसं जानन्तीति सीलपरिपूरणादितो पुब्बविसेसतो उळारतरं अपरं कसिणपरिकम्मादिविसेसं जानन्तीति अत्थो.
१४५. आरद्धोति तुट्ठो. अप्पत्तस्स पत्तियाति अप्पत्तस्स अरहत्तस्स पापुणनत्थं. सेसपदद्वयेपि अयमेव अत्थो. कोमुदिं चातुमासिनिन्ति पच्छिमकत्तिकचातुमासपुण्णमं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकानं मासानं परियोसानत्ता चातुमासिनीति वुच्चति. आगमेस्सामीति उदिक्खिस्सामि, अज्ज अपवारेत्वा याव सा आगच्छति, ताव कत्थचि अगन्त्वा इधेव वसिस्सामीति अत्थो. इति भिक्खूनं पवारणसङ्गहं अनुजानन्तो एवमाह.
पवारणसङ्गहो नाम ञत्तिदुतियेन कम्मेन दिय्यति कस्स ¶ पनेस दिय्यति, कस्स न दिय्यतीति. अकारकस्स ताव बालपुथुज्जनस्स न दिय्यति, तथा आरद्धविपस्सकस्स चेव अरियसावकस्स च. यस्स पन समथो वा तरुणो होति विपस्सना वा, तस्स दिय्यति. भगवापि तदा भिक्खूनं चित्ताचारं परिवीमंसन्तो समथविपस्सनानं तरुणभावं ञत्वा – ‘‘मयि अज्ज पवारेन्ते दिसासु वस्संवुट्ठा भिक्खू इध ओसरिस्सन्ति. ततो इमे भिक्खू वुड्ढतरेहि भिक्खूहि सेनासने गहिते विसेसं निब्बत्तेतुं न सक्खिस्सन्ति. सचेपि चारिकं पक्कमिस्सामि, इमेसं वसनट्ठानं दुल्लभमेव भविस्सति. मयि पन अपवारेन्ते भिक्खूपि इमं ¶ सावत्थिं न ओसरिस्सन्ति, अहम्पि चारिकं न पक्कमिस्सामि, एवं इमेसं भिक्खूनं वसनट्ठानं अपलिबुद्धं भविस्सति. ते अत्तनो अत्तनो वसनट्ठाने फासु विहरन्ता समथविपस्सना थामजाता कत्वा विसेसं निब्बत्तेतुं सक्खिस्सन्ती’’ति सो तंदिवसं अपवारेत्वा कत्तिकपुण्णमायं पवारेस्सामीति भिक्खूनं पवारणसङ्गहं ¶ अनुजानि. पवारणसङ्गहस्मिञ्हि लद्धे यस्स निस्सयपटिपन्नस्स आचरियुपज्झाया पक्कमन्ति, सोपि ‘‘सचे पतिरूपो निस्सयदायको आगमिस्सति, तस्स सन्तिके निस्सयं गण्हिस्सामी’’ति याव गिम्हानं पच्छिममासा वसितुं लभति. सचेपि सट्ठिवस्सा भिक्खू आगच्छन्ति, तस्स सेनासनं गहेतुं न लभन्ति. अयञ्च पन पवारणसङ्गहो एकस्स दिन्नोपि सब्बेसं दिन्नोयेव होति.
सावत्थिं ओसरन्तीति भगवता पवारणसङ्गहो दिन्नोति सुतसुतट्ठानेयेव यथासभावेन एकं मासं वसित्वा कत्तिकपुण्णमाय उपोसथं कत्वा ओसरन्ते सन्धाय इदं वुत्तं. पुब्बेनापरन्ति इध तरुणसमथविपस्सनासु कम्मं ¶ कत्वा समथविपस्सना थामजाता अकंसु, अयं पुब्बे विसेसो नाम. ततो समाहितेन चित्तेन सङ्खारे सम्मसित्वा केचि सोतापत्तिफलं…पे… केचि अरहत्तं सच्छिकरिंसु. अयं अपरो उळारो विसेसो नाम.
१४६. अलन्ति युत्तं. योजनगणनानीति एकं योजनं योजनमेव, दसपि योजनानि योजनानेव, ततो उद्धं योजनगणनानीति वुच्चन्ति. इध पन योजनसतम्पि योजनसहस्सम्पि अधिप्पेतं. पुटोसेनापीति पुटोसं वुच्चति पाथेय्यं. तं पाथेय्यं गहेत्वापि उपसङ्कमितुं युत्तमेवाति अत्थो. ‘‘पुटंसेना’’तिपि पाठो, तस्सत्थो – पुटो अंसे अस्साति पुटंसो, तेन पुटंसेन, अंसे पाथेय्यपुटं वहन्तेनापीति वुत्तं होति.
१४७. इदानि एवरूपेहि चरणेहि समन्नागता एत्थ भिक्खू अत्थीति दस्सेतुं सन्ति, भिक्खवेतिआदिमाह. तत्थ चतुन्नं सतिपट्ठानानन्तिआदीनि तेसं भिक्खूनं अभिनिविट्ठकम्मट्ठानदस्सनत्थं वुत्तानि. तत्थ सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तरा कथिता. तत्र हि ये भिक्खू तस्मिं खणे मग्गं भावेन्ति, तेसं लोकुत्तरा होन्ति. आरद्धविपस्सकानं लोकिया. अनिच्चसञ्ञाभावनानुयोगन्ति एत्थ सञ्ञासीसेन विपस्सना कथिता ¶ . यस्मा पनेत्थ आनापानकम्मट्ठानवसेन अभिनिविट्ठाव ¶ बहू भिक्खू, तस्मा सेसकम्मट्ठानानि सङ्खेपेन कथेत्वा आनापानकम्मट्ठानं वित्थारेन कथेन्तो आनापानस्सति, भिक्खवेतिआदिमाह. इदं पन आनापानकम्मट्ठानं सब्बाकारेन विसुद्धिमग्गे वित्थारितं, तस्मा तत्थ वुत्तनयेनेवस्स पाळित्थो च भावनानयो च वेदितब्बो.
१४९. कायञ्ञतरन्ति ¶ पथवीकायादीसु चतूसु कायेसु अञ्ञतरं वदामि, वायो कायं वदामीति अत्थो. अथ वा रूपायतनं…पे… कबळीकारो आहारोति पञ्चवीसति रूपकोट्ठासा रूपकायो नाम. तेसु आनापानं फोट्ठब्बायतने सङ्गहितत्ता कायञ्ञतरं होति, तस्मापि एवमाह. तस्मातिहाति यस्मा चतूसु कायेसु अञ्ञतरं वायोकायं, पञ्चवीसतिरूपकोट्ठासे वा रूपकाये अञ्ञतरं आनापानं अनुपस्सति, तस्मा काये कायानुपस्सीति अत्थो. एवं सब्बत्थ अत्थो वेदितब्बो. वेदनाञ्ञतरन्ति तीसु वेदनासु अञ्ञतरं, सुखवेदनं सन्धायेतं वुत्तं. साधुकं मनसिकारन्ति पीतिपटिसंवेदितादिवसेन उप्पन्नं सुन्दरमनसिकारं. किं पन मनसिकारो सुखवेदना होतीति. न होति, देसनासीसं पनेतं. यथेव हि ‘‘अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता’’ति एत्थ सञ्ञानामेन पञ्ञा वुत्ता, एवमिधापि मनसिकारनामेन वेदना वुत्ताति वेदितब्बा. एतस्मिं चतुक्के पठमपदे पीतिसीसेन वेदना वुत्ता, दुतियपदे सुखन्ति सरूपेनेव वुत्ता. चित्तसङ्खारपदद्वये ‘‘सञ्ञा च वेदना च चेतसिका, एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४) वचनतो ‘‘वितक्कविचारे ठपेत्वा सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारे सङ्गहिता’’ति वचनतो चित्तसङ्खारनामेन वेदना वुत्ता. तं सब्बं मनसिकारनामेन सङ्गहेत्वा इध ‘‘साधुकं मनसिकार’’न्ति आह.
एवं सन्तेपि यस्मा एसा वेदना आरम्मणं न होति, तस्मा वेदनानुपस्सना न युज्जतीति. नो न युज्जति, सतिपट्ठानवण्णनायम्पि हि ‘‘तंतंसुखादीनं ¶ वत्थुं आरम्मणं कत्वा वेदनाव वेदयति, तं पन वेदनापवत्तिं उपादाय ‘अहं वेदयामी’ति वोहारमत्तं होती’’ति वुत्तं ¶ . अपिच पीतिपटिसंवेदीतिआदीनं अत्थवण्णनायमेतस्स परिहारो वुत्तोयेव. वुत्तञ्हेतं विसुद्धिमग्गे –
‘‘द्वीहाकारेहि ¶ पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च. कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता. कथं असम्मोहतो (पीति पटिसंविदिता होति)? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधा असम्मोहतो पीति पटिसंविदिता होति. वुत्तम्पि चेतं पटिसम्भिदायं ‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया, तेन ञाणेन सा पीति पटिसंविदिता होती’ति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानी’’ति.
इति यथेव झानपटिलाभेन आरम्मणतो पीतिसुखचित्तसङ्खारा पटिसंविदिता होन्ति, एवं इमिनापि झानसम्पयुत्तेन वेदनासङ्खातमनसिकारपटिलाभेन आरम्मणतो वेदना पटिसंविदिता होति. तस्मा सुवुत्तमेतं होति ‘‘वेदनासु वेदनानुपस्सी तस्मिं समये भिक्खु विहरती’’ति.
नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्साति एत्थ अयमधिप्पायो – यस्मा चित्तपटिसंवेदी अस्ससिस्सामीतिआदिना नयेन पवत्तो भिक्खु किञ्चापि अस्सासपस्सासनिमित्तं आरम्मणं करोति, तस्स पन चित्तस्स आरम्मणे सतिञ्च सम्पजञ्ञञ्च उपट्ठपेत्वा पवत्तनतो चित्ते चित्तानुपस्सीयेव नामेस होति. न हि मुट्ठस्सतिस्स असम्पजानस्स ¶ आनापानस्सतिभावना अत्थि. तस्मा आरम्मणतो चित्तपटिसंविदितादिवसेन चित्ते चित्तानुपस्सी तस्मिं समये भिक्खु विहरतीति. सो यं तं अभिज्झादोमनस्सानं पहानं, तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होतीति एत्थ अभिज्झाय कामच्छन्दनीवरणं, दोमनस्सवसेन ब्यापादनीवरणं ¶ दस्सितं. इदञ्हि चतुक्कं विपस्सनावसेनेव वुत्तं, धम्मानुपस्सना च नीवरणपब्बादिवसेन छब्बिधा होति, तस्सा नीवरणपब्बं आदि, तस्सपि इदं नीवरणद्वयं आदि, इति धम्मानुपस्सनाय आदिं दस्सेतुं ‘‘अभिज्झादोमनस्सान’’न्ति आह. पहानन्ति अनिच्चानुपस्सनाय निच्चसञ्ञं पजहतीति एवं पहानकरञाणं अधिप्पेतं. तं पञ्ञाय दिस्वाति तं अनिच्चविरागनिरोधपटिनिस्सग्गाञाणसङ्खातं पहानञाणं ¶ अपराय विपस्सनापञ्ञाय, तम्पि अपरायाति एवं विपस्सनापरम्परं दस्सेति. अज्झुपेक्खिता होतीति यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकतो उपट्ठानं अज्झुपेक्खतीति द्विधा अज्झुपेक्खति नाम. तत्थ सहजातानम्पि अज्झुपेक्खना होति आरम्मणस्सपि अज्झुपेक्खना, इध आरम्मणअज्झुपेक्खना अधिप्पेता. तस्मातिह, भिक्खवेति यस्मा अनिच्चानुपस्सी अस्ससिस्सामीतिआदिना नयेन पवत्तो न केवलं नीवरणादिधम्मे, अभिज्झादोमनस्ससीसेन पन वुत्तानं धम्मानं पहानञाणम्पि पञ्ञाय दिस्वा अज्झुपेक्खिता होति, तस्मा ‘‘धम्मेसु धम्मानुपस्सी तस्मिं समये भिक्खु विहरती’’ति वेदितब्बो.
१५०. पविचिनतीति अनिच्चादिवसेन पविचिनति. इतरं पदद्वयं एतस्सेव वेवचनं. निरामिसाति ¶ निक्किलेसा. पस्सम्भतीति कायिकचेतसिकदरथपटिप्पस्सद्धिया कायोपि चित्तम्पि पस्सम्भति. समाधियतीति सम्मा ठपियति, अप्पनापत्तं विय होति. अज्झुपेक्खिता होतीति सहजातअज्झुपेक्खनाय अज्झुपेक्खिता होति.
एवं चुद्दसविधेन कायपरिग्गाहकस्स भिक्खुनो तस्मिं काये सति सतिसम्बोज्झङ्गो, सतिया सम्पयुत्तं ञाणं धम्मविचयसम्बोज्झङ्गो, तंसम्पयुत्तमेव कायिकचेतसिकवीरियं वीरियसम्बोज्झङ्गो, पीति, पस्सद्धि, चित्तेकग्गता समाधिसम्बोज्झङ्गो, इमेसं छन्नं सम्बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो. यथेव हि समप्पवत्तेसु अस्सेसु सारथिनो ‘‘अयं ओलीयती’’ति तुदनं वा, ‘‘अयं अतिधावती’’ति आकड्ढनं वा नत्थि, केवलं एवं पस्समानस्स ठिताकारोव होति, एवमेव इमेसं छन्नं सम्बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो नाम होति. एत्तावता किं कथितं? एकचित्तक्खणिका नानारसलक्खणा विपस्सनासम्बोज्झङ्गा नाम कथिता.
१५२. विवेकनिस्सितन्तिआदीनि ¶ वुत्तत्थानेव. एत्थ पन आनापानपरिग्गाहिका सति लोकिया होति, लोकिया आनापाना लोकियसतिपट्ठानं परिपूरेन्ति, लोकिया सतिपट्ठाना लोकुत्तरबोज्झङ्गे परिपूरेन्ति, लोकुत्तरा बोज्झङ्गा विज्जाविमुत्तिफलनिब्बानं ¶ परिपूरेन्ति. इति लोकियस्स ¶ आगतट्ठाने लोकियं कथितं, लोकुत्तरस्स आगतट्ठाने लोकुत्तरं कथितन्ति. थेरो पनाह ‘‘अञ्ञत्थ एवं होति, इमस्मिं पन सुत्ते लोकुत्तरं उपरि आगतं, लोकिया आनापाना लोकियसतिपट्ठाने परिपूरेन्ति, लोकिया सतिपट्ठाना लोकिये बोज्झङ्गे परिपूरेन्ति, लोकिया बोज्झङ्गा लोकुत्तरं विज्जाविमुत्तिफलनिब्बानं परिपूरेन्ति, विज्जाविमुत्तिपदेन हि इध विज्जाविमुत्तिफलनिब्बानं अधिप्पेत’’न्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
आनापानस्सतिसुत्तवण्णना निट्ठिता.
९. कायगतासतिसुत्तवण्णना
१५३-४. एवं ¶ मे सुतन्ति कायगतासतिसुत्तं. तत्थ गेहसिताति पञ्चकामगुणनिस्सिता. सरसङ्कप्पाति धावनसङ्कप्पा. सरन्तीति हि सरा, धावन्तीति अत्थो. अज्झत्तमेवाति गोचरज्झत्तस्मिंयेव. कायगतासतिन्ति कायपरिग्गाहिकम्पि कायारम्मणम्पि सतिं. कायपरिग्गाहिकन्ति वुत्ते समथो कथितो होति, कायारम्मणन्ति वुत्ते विपस्सना. उभयेन समथविपस्सना कथिता होन्ति.
पुन चपरं…पे… एवम्पि, भिक्खवे, भिक्खु कायगतासतिं भावेतीति सतिपट्ठाने चुद्दसविधेन कायानुपस्सना कथिता.
१५६. अन्तोगधावास्साति तस्स भिक्खुनो भावनाय अब्भन्तरगताव होन्ति. विज्जाभागियाति एत्थ सम्पयोगवसेन विज्जं भजन्तीति ¶ विज्जाभागिया. विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिया. तत्थ ¶ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मापि विज्जाभागिया. पच्छिमेन अत्थेन तासु या काचि एका विज्जा विज्जा, सेसा विज्जाभागियाति एवं विज्जापि विज्जाय सम्पयुत्ता धम्मापि विज्जाभागियातेव वेदितब्बा. चेतसा फुटोति एत्थ दुविधं फरणं आपोफरणञ्च, दिब्बचक्खुफरणञ्च, तत्थ आपोकसिणं समापज्जित्वा आपेन फरणं आपोफरणं नाम. एवं फुटेपि महासमुद्दे सब्बा समुद्दङ्गमा कुन्नदियो अन्तोगधाव होन्ति, आलोकं पन वड्ढेत्वा दिब्बचक्खुना सकलसमुद्दस्स दस्सनं दिब्बचक्खुफरणं नाम. एवं फरणेपि महासमुद्दे सब्बा समुद्दङ्गमा कुन्नदियो अन्तोगधाव होन्ति.
ओतारन्ति विवरं छिद्दं. आरम्मणन्ति किलेसुप्पत्तिपच्चयं. लभेथ ओतारन्ति लभेय्य पवेसनं, विनिविज्झित्वा याव परियोसाना गच्छेय्याति अत्थो. निक्खेपनन्ति निक्खिपनट्ठानं.
१५७. एवं ¶ अभावितकायगतासतिं पुग्गलं अल्लमत्तिकपुञ्जादीहि उपमेत्वा इदानि भावितकायगतासतिं सारफलकादीहि उपमेतुं सेय्यथापीतिआदिमाह. तत्थ अग्गळफलकन्ति कवाटं.
१५८. काकपेय्योति मुखवट्टियं निसीदित्वा काकेन गीवं अनामेत्वाव पातब्बो. अभिञ्ञासच्छिकरणीयस्साति अभिञ्ञाय सच्छिकातब्बस्स. सक्खिभब्बतं ¶ पापुणातीति पच्चक्खभावं पापुणाति. सति सति आयतनेति सतिसति कारणे. किं पनेत्थ कारणन्ति? अभिञ्ञाव कारणं. आळिबन्धाति मरियादबद्धा.
यानीकतायाति युत्तयानं विय कताय. वत्थुकतायाति पतिट्ठाकताय. अनुट्ठितायाति अनुप्पवत्तिताय. परिचितायाति परिचयकताय. सुसमारद्धायाति सुट्ठु समारद्धाय सुसम्पग्गहिताय. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
कायगतासतिसुत्तवण्णना निट्ठिता.
१०. सङ्खारुपपत्तिसुत्तवण्णना
१६०. एवं ¶ ¶ मे सुतन्ति सङ्खारुपपत्तिसुत्तं. तत्थ सङ्खारुपपत्तिन्ति सङ्खारानंयेव उपपत्तिं, न सत्तस्स, न पोसस्स, पुञ्ञाभिसङ्खारेन वा भवूपगक्खन्धानं उपपत्तिं.
१६१. सद्धाय समन्नागतोति सद्धादयो पञ्च धम्मा लोकिका वट्टन्ति. दहतीति ठपेति. अधिट्ठातीति पतिट्ठापेति. सङ्खारा च विहारा चाति सह पत्थनाय सद्धादयोव पञ्च धम्मा. तत्रुपपत्तियाति तस्मिं ठाने निब्बत्तनत्थाय. अयं मग्गो अयं पटिपदाति सह पत्थनाय पञ्च ¶ धम्माव. यस्स हि पञ्च धम्मा अत्थि, न पत्थना, तस्स गति अनिबद्धा. यस्स पत्थना अत्थि, न पञ्च धम्मा, तस्सपि अनिबद्धा. येसं उभयं अत्थि, तेसं गति निबद्धा. यथा हि आकासे खित्तदण्डो अग्गेन वा मज्झेन वा मूलेन वा निपतिस्सतीति नियमो नत्थि, एवं सत्तानं पटिसन्धिग्गहणं अनियतं. तस्मा कुसलं कम्मं कत्वा एकस्मिं ठाने पत्थनं कातुं वट्टति.
१६५. आमण्डन्ति आमलकं. यथा तं परिसुद्धचक्खुस्स पुरिसस्स सब्बसोव पाकटं होति, एवं तस्स ब्रह्मुनो सद्धिं तत्थ निब्बत्तसत्तेहि सहस्सी लोकधातु. एस नयो सब्बत्थ.
१६७. सुभोति सुन्दरो. जातिमाति आकरसम्पन्नो. सुपरिकम्मकतोति धोवनादीहि सुट्ठुकतपरिकम्मो. पण्डुकम्बले निक्खित्तोति रत्तकम्बले ठपितो.
१६८. सतसहस्सोति लोकधातुसतसहस्सम्हि आलोकफरणब्रह्मा. निक्खन्ति निक्खेन कतं पिळन्धनं, निक्खं नाम पञ्चसुवण्णं, ऊनकनिक्खेन कतं पसाधनञ्हि घट्टनमज्जनक्खमं न होति, अतिरेकेन कतं घट्टनमज्जनं खमति, वण्णवन्तं पन न होति, फरुसधातुकं खायति. निक्खेन कतं घट्टनमज्जनञ्चेव खमति, वण्णवन्तञ्च होति. जम्बोनदन्ति जम्बुनदियं निब्बत्तं. महाजम्बुरुक्खस्स हि एकेका साखा पण्णास पण्णास योजनानि ¶ वड्ढिता, तासु महन्ता नदियो सन्दन्ति, तासं नदीनं ¶ उभयतीरेसु जम्बुपक्कानं पतितट्ठाने सुवण्णङ्कुरा उट्ठहन्ति, ते नदीजलेन वुय्हमाना ¶ अनुपुब्बेन महासमुद्दं पविसन्ति. तं सन्धाय जम्बोनदन्ति वुत्तं. दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठन्ति दक्खेन सुकुसलेन कम्मारपुत्तेन उक्कामुखे पचित्वा सम्पहट्ठं. उक्कामुखेति उद्धने. सम्पहट्ठन्ति धोतघट्टितमज्जितं. वत्थोपमे (म. नि. १.७५-७६) च धातुविभङ्गे (म. नि. ३.३५७-३६०) च पिण्डसोधनं वुत्तं. इमस्मिं सुत्ते कतभण्डसोधनं वुत्तं.
यं पन सब्बवारेसु फरित्वा अधिमुच्चित्वाति वुत्तं, तत्थ पञ्चविधं फरणं चेतोफरणं कसिणफरणं दिब्बचक्खुफरणं आलोकफरणं सरीरफरणन्ति. तत्थ चेतोफरणं नाम लोकधातुसहस्से सत्तानं चित्तजाननं. कसिणफरणं नाम लोकधातुसहस्से कसिणपत्थरणं. दिब्बचक्खुफरणं नाम आलोकं वड्ढेत्वा दिब्बेन चक्खुना सहस्सलोकधातुदस्सनं. आलोकफरणम्पि एतदेव. सरीरफरणं नाम लोकधातुसहस्से सरीरपभाय पत्थरणं. सब्बत्थ इमानि पञ्च फरणानि अविनासेन्तेन कथेतब्बन्ति.
तिपिटकचूळाभयत्थेरो पनाह – ‘‘मणिओपम्मे कसिणफरणं विय निक्खोपम्मे सरीरफरणं विय दिस्सती’’ति. तस्स वादं विय अट्ठकथा नाम नत्थीति पटिक्खित्वा सरीरफरणं न सब्बकालिकं, चत्तारिमानि ¶ फरणानि अविनासेत्वाव कथेतब्बन्ति वुत्तं. अधिमुच्चतीति पदं फरणपदस्सेव वेवचनं, अथ वा फरतीति पत्थरति. अधिमुच्चतीति जानाति.
१६९. आभातिआदीसु आभादयो नाम पाटियेक्का देवा नत्थि, तयो परित्ताभादयो देवा आभा नाम, परित्तासुभादयो च. सुभकिण्हादयो च सुभा नाम. वेहप्फलादिवारा पाकटायेव.
इमे ताव पञ्च धम्मे भावेत्वा कामावचरेसु निब्बत्ततु. ब्रह्मलोके निब्बत्तं पन आसवक्खयञ्च कथं पापुणातीति? इमे पञ्च धम्मा सीलं, सो इमस्मिं सीले पतिट्ठाय कसिणपरिकम्मं कत्वा ता ता समापत्तियो भावेत्वा रूपीब्रह्मलोके निब्बत्तति, अरूपज्झानानि ¶ निब्बत्तेत्वा ¶ अरूपीब्रह्मलोके, समापत्तिपदट्ठानं विपस्सनं वड्ढेत्वा अनागामिफलं सच्छिकत्वा पञ्चसु सुद्धावासेसु निब्बत्तति. उपरिमग्गं भावेत्वा आसवक्खयं पापुणातीति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सङ्खारुपपत्तिसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.
३. सुञ्ञतवग्गो
१. चूळसुञ्ञतसुत्तवण्णना
१७६. एवं ¶ ¶ मे सुतन्ति चूळसुञ्ञतसुत्तं. तत्थ एकमिदन्ति थेरो किर भगवतो वत्तं कत्वा अत्तनो दिवाट्ठानं गन्त्वा कालपरिच्छेदं कत्वा निब्बानारम्मणं सुञ्ञताफलसमापत्तिं अप्पेत्वा निसिन्नो यथापरिच्छेदेन वुट्ठासि. अथस्स सङ्खारा सुञ्ञतो उपट्ठहिंसु. सो सुञ्ञताकथं सोतुकामो जातो. अथस्स एतदहोसि ¶ – ‘‘न खो पन सक्का धुरेन धुरं पहरन्तेन विय गन्त्वा ‘सुञ्ञताकथं मे, भन्ते, कथेथा’ति भगवन्तं वत्तुं, हन्दाहं यं मे भगवा नगरकं उपनिस्साय विहरन्तो एकं कथं कथेसि, तं सारेमि, एवं मे भगवा सुञ्ञताकथं कथेस्सती’’ति दसबलं सारेन्तो एकमिदन्तिआदिमाह.
तत्थ इदन्ति निपातमत्तमेव. कच्चिमेतं, भन्तेति थेरो एकपदे ठत्वा सट्ठिपदसहस्सानि उग्गहेत्वा धारेतुं समत्थो, किं सो ‘‘सुञ्ञताविहारेना’’ति एकं पदं धारेतुं न सक्खिस्सति, सोतुकामेन पन जानन्तेन विय पुच्छितुं न वट्टति, पाकटं कत्वा वित्थारियमानं सुञ्ञताकथं सोतुकामो अजानन्तो विय एवमाह. एको अजानन्तोपि जानन्तो विय होति, थेरो एवरूपं कोहञ्ञं किं करिस्सति, अत्तनो जाननट्ठानेपि भगवतो अपचितिं दस्सेत्वा ‘‘कच्चिमेत’’न्तिआदिमाह.
पुब्बेपीति पठमबोधियं नगरकं उपनिस्साय विहरणकालेपि. एतरहिपीति इदानिपि. एवं पन वत्वा चिन्तेसि – ‘‘आनन्दो सुञ्ञताकथं सोतुकामो, एको पन सोतुं सक्कोति, न उग्गहेतुं, एको सोतुम्पि उग्गहेतुम्पि सक्कोति, न कथेतुं, आनन्दो पन सोतुम्पि सक्कोति ¶ उग्गहेतुम्पि कथेतुम्पि, (कथेमिस्स) सुञ्ञताकथ’’न्ति. इति तं कथेन्तो सेय्यथापीतिआदिमाह. तत्थ सुञ्ञो हत्थिगवास्सवळवेनाति तत्थ कट्ठरूपपोत्थकरूपचित्तरूपवसेन कता हत्थिआदयो अत्थि, वेस्सवणमन्धातादीनं ठितट्ठाने चित्तकम्मवसेन कतम्पि, रतनपरिक्खतानं वातपानद्वारबन्धमञ्चपीठादीनं वसेन सण्ठितम्पि, जिण्णपटिसङ्खरणत्थं ¶ ठपितम्पि जातरूपरजतं अत्थि, कट्ठरूपादिवसेन कता धम्मसवनपञ्हपुच्छनादिवसेन आगच्छन्ता ¶ च इत्थिपुरिसापि अत्थि, तस्मा न सो तेहि सुञ्ञो. इन्द्रियबद्धानं सविञ्ञाणकानं हत्थिआदीनं, इच्छितिच्छितक्खणे परिभुञ्जितब्बस्स जातरूपरजतस्स, निबद्धवासं वसन्तानं इत्थिपुरिसानञ्च अभावं सन्धायेतं वुत्तं.
भिक्खुसङ्घं पटिच्चाति भिक्खूसु हि पिण्डाय पविट्ठेसुपि विहारभत्तं सादियन्तेहि भिक्खूहि चेव गिलानगिलानुपट्ठाकउद्देसचीवरकम्मपसुतादीहि च भिक्खूहि सो असुञ्ञोव होति, इति निच्चम्पि भिक्खूनं अत्थिताय एवमाह. एकत्तन्ति एकभावं, एकं असुञ्ञतं अत्थीति अत्थो. एको असुञ्ञभावो अत्थीति वुत्तं होति. अमनसिकरित्वाति चित्ते अकत्वा अनावज्जित्वा अपच्चवेक्खित्वा. गामसञ्ञन्ति गामोति पवत्तवसेन वा किलेसवसेन वा उप्पन्नं गामसञ्ञं. मनुस्ससञ्ञायपि एसेव नयो. अरञ्ञसञ्ञं पटिच्च मनसि करोति एकत्तन्ति इदं अरञ्ञं, अयं रुक्खो, अयं पब्बतो, अयं नीलोभासो वनसण्डोति एवं एकं अरञ्ञंयेव पटिच्च अरञ्ञसञ्ञं मनसि करोति. पक्खन्दतीति ओतरति. अधिमुच्चतीति एवन्ति अधिमुच्चति. ये अस्सु दरथाति ये च पवत्तदरथा वा किलेसदरथा वा गामसञ्ञं पटिच्च भवेय्युं, ते इध अरञ्ञसञ्ञाय न सन्ति. दुतियपदेपि एसेव नयो. अत्थि चेवायन्ति अयं पन एकं अरञ्ञसञ्ञं पटिच्च उप्पज्जमाना पवत्तदरथमत्ता अत्थि.
यञ्हि ¶ खो तत्थ न होतीति यं मिगारमातुपासादे हत्थिआदयो विय इमिस्सा अरञ्ञसञ्ञाय गामसञ्ञामनुस्ससञ्ञावसेन उप्पज्जमानं पवत्तदरथकिलेसदरथजातं, तं न होति. यं पन तत्थ अवसिट्ठन्ति यं मिगारमातुपासादे भिक्खुसङ्घो विय तत्थ अरञ्ञसञ्ञाय पवत्तदरथमत्तं अवसिट्ठं होति. तं सन्तमिदं अत्थीति पजानातीति तं विज्जमानमेव ‘‘अत्थि इद’’न्ति पजानाति, सुञ्ञतावक्कन्तीति सुञ्ञतानिब्बत्ति.
१७७. अमनसिकरित्वा ¶ मनुस्ससञ्ञन्ति इध गामसञ्ञं न गण्हाति. कस्मा? एवं किरस्स अहोसि – ‘‘मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा, अरञ्ञसञ्ञाय मनुस्ससञ्ञं, पथवीसञ्ञाय अरञ्ञसञ्ञं, आकासानञ्चायतनसञ्ञाय पथवीसञ्ञं…पे… नेवसञ्ञानासञ्ञायतनसञ्ञाय आकिञ्चञ्ञायतनसञ्ञं ¶ , विपस्सनाय नेवसञ्ञानासञ्ञायतनसञ्ञं, मग्गेन विपस्सनं निवत्तेत्वा अनुपुब्बेन अच्चन्तसुञ्ञतं नाम दस्सेस्सामी’’ति. तस्मा एवं देसनं आरभि. तत्थ पथवीसञ्ञन्ति कस्मा अरञ्ञसञ्ञं पहाय पथवीसञ्ञं मनसि करोति? अरञ्ञसञ्ञाय विसेसानधिगमनतो. यथा हि पुरिसस्स रमणीयं खेत्तट्ठानं दिस्वा – ‘‘इध वुत्ता सालिआदयो सुट्ठु सम्पज्जिस्सन्ति, महालाभं लभिस्सामी’’ति सत्तक्खत्तुम्पि खेत्तट्ठानं ओलोकेन्तस्स सालिआदयो न सम्पज्जन्तेव, सचे पन तं ठानं विहतखाणुककण्टकं कत्वा कसित्वा वपति, एवं सन्ते सम्पज्जन्ति, एवमेव – ‘‘इदं अरञ्ञं, अयं रुक्खो, अयं पब्बतो, अयं नीलोभासो वनसण्डो’’ति सचेपि सत्तक्खत्तुं अरञ्ञसञ्ञं मनसि करोति, नेवूपचारं न समाधिं पापुणाति, पथवीसञ्ञाय पनस्स धुवसेवनं कम्मट्ठानं पथवीकसिणं परिकम्मं कत्वा झानानि निब्बत्तेत्वा ¶ झानपदट्ठानम्पि विपस्सनं वड्ढेत्वा सक्का अरहत्तं पापुणितुं. तस्मा अरञ्ञसञ्ञं पहाय पथवीसञ्ञं मनसि करोति. पटिच्चाति पटिच्च सम्भूतं.
इदानि यस्मिं पथवीकसिणे सो पथवीसञ्ञी होति, तस्स ओपम्मदस्सनत्थं सेय्यथापीतिआदिमाह. तत्थ उसभस्स एतन्ति आसभं. अञ्ञेसं पन गुन्नं गण्डापि होन्ति पहारापि. तेसञ्हि चम्मं पसारियमानं निब्बलिकं न होति, उसभस्स लक्खणसम्पन्नताय ते दोसा नत्थि. तस्मा तस्स चम्मं गहितं. सङ्कुसतेनाति खिलसतेन. सुविहतन्ति पसारेत्वा सुट्ठु विहतं. ऊनकसतसङ्कुविहतञ्हि निब्बलिकं न होति, सङ्कुसतेन विहतं भेरितलं विय निब्बलिकं होति. तस्मा एवमाह. उक्कूलविक्कूलन्ति उच्चनीचं थलट्ठानं निन्नट्ठानं. नदीविदुग्गन्ति नदियो चेव दुग्गमट्ठानञ्च. पथवीसञ्ञं पटिच्च मनसि करोति एकत्तन्ति कसिणपथवियंयेव पटिच्च सम्भूतं एकं सञ्ञं मनसि करोति. दरथमत्ताति इतो पट्ठाय सब्बवारेसु पवत्तदरथवसेन दरथमत्ता वेदितब्बा.
१८२. अनिमित्तं चेतोसमाधिन्ति विपस्सनाचित्तसमाधिं. सो हि निच्चनिमित्तादिविरहितो ¶ अनिमित्तोति वुच्चति. इममेव कायन्ति विपस्सनाय वत्थुं दस्सेति. तत्थ इममेवाति इमं एव चतुमहाभूतिकं. सळायतनिकन्ति ¶ ¶ सळायतनपटिसंयुत्तं. जीवितपच्चयाति याव जीवितिन्द्रियानं पवत्ति, ताव जीवितपच्चया पवत्तदरथमत्ता अत्थीति वुत्तं होति.
१८३. पुन अनिमित्तन्ति विपस्सनाय पटिविपस्सनं दस्सेतुं वुत्तं. कामासवं पटिच्चाति कामासवं पटिच्च उप्पज्जनपवत्तदरथा इध न सन्ति, अरियमग्गे चेव अरियफले च नत्थीति वुत्तं होति. इममेव कायन्ति इमं उपादिसेसदरथदस्सनत्थं वुत्तं. इति मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा…पे… मग्गेन विपस्सनं निवत्तेत्वा अनुपुब्बेन अच्चन्तसुञ्ञता नाम दस्सिता होति.
१८४. परिसुद्धन्ति निरुपक्किलेसं. अनुत्तरन्ति उत्तरविरहितं सब्बसेट्ठं. सुञ्ञतन्ति सुञ्ञतफलसमापत्तिं. तस्माति यस्मा अतीतेपि, बुद्धपच्चेकबुद्धबुद्धसावकसङ्खाता समणब्राह्मणा. अनागतेपि, एतरहिपि बुद्धबुद्धसावकसङ्खाता समणब्राह्मणा इमंयेव परिसुद्धं परमं अनुत्तरं सुञ्ञतं उपसम्पज्ज विहरिंसु विहरिस्सन्ति विहरन्ति च, तस्मा. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसुञ्ञतसुत्तवण्णना निट्ठिता.
२. महासुञ्ञतसुत्तवण्णना
१८५. एवं ¶ ¶ मे सुतन्ति महासुञ्ञतसुत्तं. तत्थ काळखेमकस्साति छविवण्णेन सो काळो, खेमकोति पनस्स नामं. विहारोति तस्मिंयेव निग्रोधारामे एकस्मिं पदेसे पाकारेन परिक्खिपित्वा द्वारकोट्ठकं मापेत्वा हंसवट्टकादिसेनासनानि चेव मण्डलमाळभोजनसालादीनि च पतिट्ठपेत्वा कतो विहारो. सम्बहुलानि सेनासनानीति मञ्चो पीठं भिसिबिम्बोहनं तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारोतिआदीनि पञ्ञत्तानि होन्ति, मञ्चेन मञ्चं…पे… पलालसन्थारेनेव पलालसन्थारं आहच्च ठपितानि, गणभिक्खूनं वसनट्ठानसदिसं अहोसि.
सम्बहुला ¶ नु खोति भगवतो बोधिपल्लङ्केयेव सब्बकिलेसानं समुग्घाटितत्ता संसयो नाम नत्थि, वितक्कपुब्बभागा पुच्छा, वितक्कपुब्बभागे चायं नुकारो निपातमत्तो. पाटिमत्थकं गच्छन्ते अविनिच्छितो नाम न होति. इतो किर पुब्बे भगवता दस द्वादस भिक्खू एकट्ठाने वसन्ता न दिट्ठपुब्बा.
अथस्स एतदहोसि – गणवासो नामायं वट्टे आचिण्णसमाचिण्णो नदीओतिण्णउदकसदिसो, निरयतिरच्छानयोनिपेत्तिविसयासुरकायेसुपि, मनुस्सलोक-देवलोकब्रह्मलोकेसुपि गणवासोव आचिण्णो. दसयोजनसहस्सो हि निरयो तिपुचुण्णभरिता नाळि विय ¶ सत्तेहि निरन्तरो, पञ्चविधबन्धनकम्मकारणकरणट्ठाने सत्तानं पमाणं वा परिच्छेदो वा नत्थि, तथा वासीहि तच्छनादिठानेसु, इति गणभूताव पच्चन्ति. तिरच्छानयोनियं एकस्मिं वम्मिके उपसिकानं पमाणं वा परिच्छेदो वा नत्थि, तथा एकेकबिलादीसुपि किपिल्लिकादीनं. तिरच्छानयोनियम्पि गणवासोव. पेतनगरानि च गावुतिकानि अड्ढयोजनिकानिपि पेतभरितानि होन्ति. एवं पेत्तिविसयेपि गणवासोव. असुरभवनं दसयोजनसहस्सं कण्णे पक्खित्तसूचिया कण्णबिलं विय होति. इति असुरकायेपि गणवासोव. मनुस्सलोके सावत्थियं सत्तपण्णास कुलसतसहस्सानि, राजगहे अन्तो ¶ च बहि च अट्ठारस मनुस्सकोटियो वसिंसु. एवं अञ्ञेसुपि ठानेसूति मनुस्सलोकेपि गणवासोव. भुम्मदेवता आदिं कत्वा देवलोकब्रह्मलोकेसुपि गणवासोव. एकेकस्स हि देवपुत्तस्स अड्ढतिया नाटककोटियो होन्ति, नवपि कोटियो होन्ति, एकट्ठाने दससहस्सापि ब्रह्मानो वसन्ति.
ततो चिन्तेसि – ‘‘मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि गणवासविद्धंसनत्थं दस पारमियो पूरिता, इमे च भिक्खू इतो पट्ठायेव गणं बन्धित्वा गणाभिरता जाता अननुच्छविकं करोन्ती’’ति. सो धम्मसंवेगं उप्पादेत्वा पुन चिन्तेसि – ‘‘सचे ‘एकट्ठाने द्वीहि भिक्खूहि न वसितब्ब’न्ति सक्का भवेय्य सिक्खापदं पञ्ञपेतुं, सिक्खापदं पञ्ञापेय्यं, न खो पनेतं सक्का. हन्दाहं महासुञ्ञतापटिपत्तिं नाम सुत्तन्तं ¶ देसेमि, यं सिक्खाकामानं कुलपुत्तानं सिक्खापदपञ्ञत्ति विय नगरद्वारे ¶ निक्खित्तसब्बकायिकआदासो विय च भविस्सति. ततो यथा नामेकस्मिं आदासे खत्तियादयो अत्तनो वज्जं दिस्वा तं पहाय अनवज्जा होन्ति, एवमेवं मयि परिनिब्बुतेपि पञ्चवस्ससहस्सानि इमं सुत्तं आवज्जित्वा गणं विनोदेत्वा एकीभावाभिरता कुलपुत्ता वट्टदुक्खस्स अन्तं करिस्सन्ती’’ति. भगवतो च मनोरथं पूरेन्ता विय इमं सुत्तं आवज्जित्वा गणं विनोदेत्वा वट्टदुक्खं खेपेत्वा परिनिब्बुता कुलपुत्ता गणनपथं वीतिवत्ता. वालिकपिट्ठिविहारेपि हि आभिधम्मिकअभयत्थेरो नाम वस्सूपनायिकसमये सम्बहुलेहि भिक्खूहि सद्धिं इमं सुत्तं सञ्झायित्वा ‘‘सम्मासम्बुद्धो एवं कारेति, मयं किं करोमा’’ति आह. ते सब्बेपि अन्तोवस्से गणं विनोदेत्वा एकीभावाभिरता अरहत्तं पापुणिंसु. गणभेदनं नाम इदं सुत्तन्ति.
१८६. घटायाति एवंनामकस्स सक्कस्स. विहारेति अयम्पि विहारो निग्रोधारामस्सेव एकदेसे काळखेमकस्स विहारो विय कतोति वेदितब्बो. चीवरकम्मन्ति जिण्णमलिनानं अग्गळट्ठानुप्पादनधोवनादीहि कतपरिभण्डम्पि, चीवरत्थाय उप्पन्नवत्थानं विचारणसिब्बनादीहि अकतं संविधानम्पि वट्टति, इध पन अकतं संविधानं अधिप्पेतं. मनुस्सा हि आनन्दत्थेरस्स चीवरसाटके अदंसु. तस्मा थेरो सम्बहुले भिक्खू गहेत्वा तत्थ चीवरकम्मं अकासि. तेपि भिक्खू पातोव सूचिपासकस्स पञ्ञायनकालतो पट्ठाय निसिन्ना अपञ्ञायनकाले उट्ठहन्ति. सूचिकम्मे ¶ निट्ठितेयेव सेनासनानि संविदहिस्सामाति न संविदहिंसु. चीवरकारसमयो नोति थेरो किर चिन्तेसि – ‘‘अद्धा एतेहि भिक्खूहि न पटिसामितानि सेनासनानि, भगवता च दिट्ठानि भविस्सन्ति. इति अनत्तमनो सत्था सुट्ठु निग्गहेतुकामो, इमेसं भिक्खूनं उपत्थम्भो भविस्सामी’’ति; तस्मा एवमाह. अयं पनेत्थ ¶ अधिप्पायो – ‘‘न, भन्ते, इमे भिक्खू कम्मारामा एव, चीवरकिच्चवसेन पन एवं वसन्ती’’ति.
न खो, आनन्दाति, आनन्द, कम्मसमयो वा होतु अकम्मसमयो वा, चीवरकारसमयो वा होतु अचीवरकारसमयो वा, अथ खो सङ्गणिकारामो भिक्खु न सोभतियेव. मा त्वं अनुपत्थम्भट्ठाने उपत्थम्भो अहोसीति. तत्थ सङ्गणिकाति सकपरिससमोधानं. गणोति नानाजनसमोधानं. इति सङ्गणिकारामो वा होतु गणारामो ¶ वा, सब्बथापि गणबाहुल्लाभिरतो गणबन्धनबद्धो भिक्खु न सोभति. पच्छाभत्ते पन दिवाट्ठानं सम्मज्जित्वा सुधोतहत्थपादो मूलकम्मट्ठानं गहेत्वा एकारामतमनुयुत्तो भिक्खु बुद्धसासने सोभति. नेक्खम्मसुखन्ति कामतो निक्खन्तस्स सुखं. पविवेकसुखम्पि कामपविवेकसुखमेव. रागादीनं पन वूपसमत्थाय संवत्ततीति उपसमसुखं. मग्गसम्बोधत्थाय संवत्ततीति सम्बोधिसुखं. निकामलाभीति कामलाभी इच्छितलाभी. अकिच्छलाभीति अदुक्खलाभी. अकसिरलाभीति विपुललाभी.
सामायिकन्ति अप्पितप्पितसमये किलेसेहि विमुत्तं. कन्तन्ति मनापं. चेतोविमुत्तिन्ति रूपारूपावचरचित्तविमुत्तिं. वुत्तञ्हेतं – ‘‘चत्तारि च झानानि चतस्सो च अरूपसमापत्तियो, अयं सामायिको विमोक्खो’’ति (पटि. म. १.२१३). असामायिकन्ति ¶ न समयवसेन किलेसेहि विमुत्तं, अथ खो अच्चन्तविमुत्तं लोकुत्तरं वुत्तं. वुत्तञ्हेतं – ‘‘चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि, अयं असामायिको विमोक्खो’’ति. अकुप्पन्ति किलेसेहि अकोपेतब्बं.
एत्तावता किं कथितं होति? सङ्गणिकारामो भिक्खु गणबन्धनबद्धो नेव लोकियगुणं, न च लोकुत्तरगुणं निब्बत्तेतुं सक्कोति, गणं विनोदेत्वा पन एकाभिरतो सक्कोति. तथा हि विपस्सी बोधिसत्तो चतुरासीतिया पब्बजितसहस्सेहि परिवुतो सत्त वस्सानि विचरन्तो सब्बञ्ञुगुणं ¶ निब्बत्तेतुं नासक्खि, गणं विनोदेत्वा सत्तदिवसे एकीभावाभिरतो बोधिमण्डं आरुय्ह सब्बञ्ञुगुणं निब्बत्तेसि. अम्हाकं बोधिसत्तो पञ्चवग्गियेहि सद्धिं छब्बस्सानि विचरन्तो सब्बञ्ञुगुणं निब्बत्तेतुं नासक्खि, तेसु पक्कन्तेसु एकीभावाभिरतो बोधिमण्डं आरुय्ह सब्बञ्ञुगुणं निब्बत्तेसि.
एवं सङ्गणिकारामस्स गुणाधिगमाभावं दस्सेत्वा इदानि दोसुप्पत्तिं दस्सेन्तो नाहं आनन्दातिआदिमाह. तत्थ रूपन्ति सरीरं. यत्थ रत्तस्साति यस्मिं रूपे रागवसेन रत्तस्स. न उप्पज्जेय्युन्ति यस्मिं रूपे रत्तस्स न उप्पज्जेय्युं, तं रूपं न समनुपस्सामि, अथ खो सारिपुत्तमोग्गल्लानानं दसबलसावकत्तुपगमनसङ्खातेन अञ्ञथाभावेन सञ्चयस्स ¶ विय, उपालिगहपतिनो अञ्ञथाभावेन नाटपुत्तस्स विय, पियजातिकसुत्ते सेट्ठिआदीनं विय च उप्पज्जन्तियेव.
१८७. अयं ¶ खो पनानन्दाति को अनुसन्धि? सचे हि कोचि दुब्बुद्धी नवपब्बजितो वदेय्य – ‘‘सम्मासम्बुद्धो खेत्तं पविट्ठा गावियो विय अम्हेयेव गणतो नीहरति, एकीभावे नियोजेति, सयं पन राजराजमहामत्तादीहि परिवुतो विहरती’’ति, तस्स वचनोकासुपच्छेदनत्थं – ‘‘चक्कवाळपरियन्ताय परिसाय मज्झे निसिन्नोपि तथागतो एककोवा’’ति दस्सेतुं इमं देसनं आरभि. तत्थ सब्बनिमित्तानन्ति रूपादीनं सङ्खनिमित्तानं. अज्झत्तन्ति विसयज्झत्तं. सुञ्ञतन्ति सुञ्ञतफलसमापत्तिं. तत्र चेति उपयोगत्थे भुम्मं, तं चेति वुत्तं होति. पुन तत्राति तस्मिं परिसमज्झे ठितो. विवेकनिन्नेनाति निब्बाननिन्नेन. ब्यन्तीभूतेनाति आसवट्ठानीयधम्मेहि विगतन्तेन निस्सटेन विसंयुत्तेन. उय्योजनिकपटिसंयुत्तन्ति गच्छथ तुम्हेति एवं उय्योजनिकेन वचनेन पटिसंयुत्तं.
काय पन वेलाय भगवा एवं कथेति? पच्छाभत्तकिच्चवेलाय, वा पुरिमयामकिच्चवेलाय वा. भगवा हि पच्छाभत्ते गन्धकुटियं सीहसेय्यं कप्पेत्वा वुट्ठाय फलसमापत्तिं अप्पेत्वा निसीदति. तस्मिं समये धम्मस्सवनत्थाय परिसा सन्निपतन्ति. अथ भगवा कालं विदित्वा गन्धकुटितो निक्खमित्वा बुद्धासनवरगतो धम्मं देसेत्वा भेसज्जतेलपाकं गण्हन्तो विय कालं अनतिक्कमित्वा विवेकनिन्नेन चित्तेन परिसं उय्योजेति ¶ . पुरिमयामेपि ‘‘अभिक्कन्ता खो वासेट्ठा रत्ति, यस्स दानि कालं मञ्ञथा’’ति (दी. नि. ३.२९९) एवं उय्योजेति ¶ . बुद्धानञ्हि बोधिपत्तितो पट्ठाय द्वे पञ्चविञ्ञाणानिपि निब्बाननिन्नानेव. तस्मातिहानन्दाति यस्मा सुञ्ञताविहारो सन्तो पणीतो, तस्मा.
१८८. अज्झत्तमेवाति गोचरज्झत्तमेव. अज्झत्तं सुञ्ञतन्ति इध नियकज्झत्तं, अत्तनो पञ्चसु खन्धेसु निस्सितन्ति अत्थो. सम्पजानो होतीति कम्मट्ठानस्स असम्पज्जनभावजाननेन सम्पजानो. बहिद्धाति परस्स पञ्चसु खन्धेसु. अज्झत्तबहिद्धाति कालेन अज्झत्तं कालेन बहिद्धा ¶ . आनेञ्जन्ति उभतोभागविमुत्तो भविस्सामाति आनेञ्जं अरूपसमापत्तिं मनसि करोति.
तस्मिंयेव पुरिमस्मिन्ति पादकज्झानं सन्धाय वुत्तं. अपगुणपादकज्झानतो वुट्ठितस्स हि अज्झत्तं सुञ्ञतं मनसिकरोतो तत्थ चित्तं न पक्खन्दति. ततो ‘‘परस्स सन्ताने नु खो कथ’’न्ति बहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो – ‘‘कालेन अत्तनो सन्ताने, कालेन परस्स सन्ताने नु खो कथ’’न्ति अज्झत्तबहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो उभतोभागविमुत्तो होतुकामो ‘‘अरूपसमापत्तियं नु खो कथ’’न्ति आनेञ्जं मनसि करोति, तत्थपि न पक्खन्दति. इदानि – ‘‘न मे चित्तं पक्खन्दतीति विस्सट्ठवीरियेन उपट्ठाकादीनं पच्छतो न चरितब्बं, पादकज्झानमेव पन साधुकं पुनप्पुनं मनसिकातब्बं. एवमस्स रुक्खे छिन्दतो फरसुम्हि अवहन्ते पुन निसितं कारेत्वा ¶ छिन्दन्तस्स छिज्जेसु फरसु विय कम्मट्ठाने मनसिकारो वहती’’ति दस्सेतुं तस्मिंयेवातिआदिमाह. इदानिस्स एवं पटिपन्नस्स यं यं मनसि करोति, तत्थ तत्थ मनसिकारो सम्पज्जतीति दस्सेन्तो पक्खन्दतीति आह.
१८९. इमिना विहारेनाति इमिना समथविपस्सनाविहारेन. इतिह तत्थ सम्पजानोति इति चङ्कमन्तोपि तस्मिं कम्मट्ठाने सम्पज्जमाने ‘‘सम्पज्जति मे कम्मट्ठान’’न्ति जाननेन सम्पजानो होति. सयतीति निपज्जति. एत्थ कञ्चि कालं चङ्कमित्वा – ‘‘इदानि एत्तकं कालं चङ्कमितुं सक्खिस्सामी’’ति ञत्वा इरियापथं अहापेत्वा ठातब्बं. एस नयो सब्बवारेसु ¶ . न कथेस्सामीति, इतिह तत्थाति एवं न कथेस्सामीति जाननेन तत्थ सम्पजानकारी होति.
पुन दुतियवारे एवरूपिं कथं कथेस्सामीति जाननेन सम्पजानकारी होति, इमस्स भिक्खुनो समथविपस्सना तरुणाव, तासं अनुरक्खणत्थं –
‘‘आवासो गोचरो भस्सं, पुग्गलो अथ भोजनं;
उतु इरियापथो चेव, सप्पायो सेवितब्बको’’ति.
सत्त सप्पायानि इच्छितब्बानि. तेसं दस्सनत्थमिदं वुत्तं. वितक्कवारेसु अवितक्कनस्स च वितक्कनस्स च जाननेन सम्पजानता वेदितब्बा.
१९०. इति ¶ वितक्कपहानेन द्वे मग्गे कथेत्वा इदानि ततियमग्गस्स विपस्सनं आचिक्खन्तो पञ्च खो इमे, आनन्द, कामगुणातिआदिमाह. आयतनेति तेसुयेव कामगुणेसु किस्मिञ्चिदेव किलेसुप्पत्तिकारणे. समुदाचारोति समुदाचरणतो अप्पहीनकिलेसो. एवं ¶ सन्तन्ति एवं विज्जमानमेव. सम्पजानोति कम्मट्ठानस्स असम्पत्तिजाननेन सम्पजानो. दुतियवारे एवं सन्तमेतन्ति एवं सन्ते एतं. सम्पजानोति कम्मट्ठानसम्पत्तिजाननेन सम्पजानो. अयञ्हि ‘‘पहीनो नु खो मे पञ्चसु कामगुणेसु छन्दरागो नो’’ति पच्चवेक्खमानो अपहीनभावं ञत्वा वीरियं पग्गहेत्वा तं अनागामिमग्गेन समुग्घाटेति, ततो मग्गानन्तरं फलं, फलतो वुट्ठाय पच्चवेक्खमानो पहीनभावं जानाति, तस्स जाननेन ‘‘सम्पजानो होती’’ति वुत्तं.
१९१. इदानि अरहत्तमग्गस्स विपस्सनं आचिक्खन्तो पञ्च खो इमे, आनन्द, उपादानक्खन्धातिआदिमाह. तत्थ सो पहीयतीति रूपे अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो पहीयति. तथा वेदनादीसु सम्पजानता वुत्तनायेनेव वेदितब्बा.
इमे खो ते, आनन्द, धम्माति हेट्ठा कथिते समथविपस्सनामग्गफलधम्मे सन्धायाह. कुसलायतिकाति ¶ कुसलतो आगता. कुसला हि कुसलापि होन्ति कुसलायतिकापि, सेय्यथिदं, पठमज्झानं कुसलं, दुतियज्झानं कुसलञ्चेव कुसलायतिकञ्च…पे… आकिञ्चञ्ञायतनं कुसलं, नेवसञ्ञानासञ्ञायतनं कुसलञ्चेव कुसलायतिकञ्च, नेवसञ्ञानासञ्ञायतनं कुसलं, सोतापत्तिमग्गो कुसलो चेव कुसलायतिको च…पे… अनागामिमग्गो कुसलो, अरहत्तमग्गो कुसलो चेव कुसलायतिको च. तथा पठमज्झानं कुसलं, तंसम्पयुत्तका धम्मा कुसला चेव कुसलायतिका च…पे… अरहत्तमग्गो कुसलो, तंसम्पयुत्तका धम्मा कुसला चेव कुसलायतिका च.
अरियाति निक्किलेसा विसुद्धा. लोकुत्तराति लोके उत्तरा विसिट्ठा. अनवक्कन्ता ¶ पापिमताति पापिमन्तेन मारेन अनोक्कन्ता. विपस्सनापादका ¶ अट्ठ समापत्तियो अप्पेत्वा निसिन्नस्स हि भिक्खुनो चित्तं मारो न पस्सति, ‘‘इदं नाम आरम्मणं निस्साय संवत्तती’’ति जातितुं न सक्कोति. तस्मा ‘‘अनवक्कन्ता’’ति वुत्तं.
तं किं मञ्ञसीति इदं कस्मा आह? गणेपि एको आनिसंसो अत्थि, तं दस्सेतुं इदमाह. अनुबन्धितुन्ति अनुगच्छितुं परिचरितुं.
न खो, आनन्दाति एत्थ किञ्चापि भगवता – ‘‘सुतावुधो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (अ. नि. ७.६७) बहुस्सुतो पञ्चावुधसम्पन्नो योधो विय कतो. यस्मा पन सो सुतपरियत्तिं उग्गहेत्वापि तदनुच्छविकं अनुलोमपटिपदं न पटिपज्जति, न तस्स तं आवुधं होति. यो पटिपज्जति, तस्सेव होति. तस्मा एतदत्थं अनुबन्धितुं नारहतीति दस्सेन्तो न खो, आनन्दाति आह.
इदानि यदत्थं अनुबन्धितब्बो, तं दस्सेतुं या च खोतिआदिमाह. इति इमस्मिं सुत्ते तीसु ठानेसु दस कथावत्थूनि आगतानि. ‘‘इति एवरूपं कथं कथेस्सामी’’ति सप्पायासप्पायवसेन आगतानि, ‘‘यदिदं सुत्तं गेय्य’’न्ति एत्थ सुतपरियत्तिवसेन आगतानि, इमस्मिं ¶ ठाने परिपूरणवसेन आगतानि. तस्मा इमस्मिं सुत्ते दस कथावत्थूनि कथेन्तेन इमस्मिं ठाने ठत्वा कथेतब्बानि.
इदानि यस्मा एकच्चस्स एककस्स विहरतोपि अत्थो न सम्पज्जति, तस्मा तं सन्धाय एकीभावे आदीनवं दस्सेन्तो एवं सन्ते खो, आनन्दातिआदिमाह. तत्थ ¶ एवं सन्तेति एवं एकीभावे सन्ते.
१९३. सत्थाति बाहिरको तित्थकरसत्था. अन्वावत्तन्तीति अनुआवत्तन्ति उपसङ्कमन्ति. मुच्छं कामयतीति मुच्छनतण्हं पत्थेति, पवत्तेतीति अत्थो. आचरियूपद्दवेनाति अब्भन्तरे उप्पन्नेन किलेसूपद्दवेन आचरियस्सुपद्दवो. सेसुपद्दवेसुपि एसेव नयो. अवधिंसु नन्ति मारयिंसु नं. एतेन हि गुणमरणं कथितं.
विनिपातायाति ¶ सुट्ठु निपतनाय. कस्मा पन ब्रह्मचारुपद्दवोव – ‘‘दुक्खविपाकतरो च कटुकविपाकतरो च विनिपाताय च संवत्तती’’ति वुत्तोति. बाहिरपब्बज्जा हि अप्पलाभा, तत्थ महन्तो निब्बत्तेतब्बगुणो नत्थि, अट्ठसमापत्तिपञ्चाभिञ्ञामत्तकमेव होति. इति यथा गद्रभपिट्ठितो पतितस्स महन्तं दुक्खं न होति, सरीरस्स पंसुमक्खनमत्तमेव होति, एवं बाहिरसमये लोकियगुणमत्ततोव परिहायति, तेन पुरिमं उपद्दवद्वयं न एवं वुत्तं. सासने पन पब्बज्जा महालाभा, तत्थ चत्तारो मग्गा चत्तारि फलानि निब्बानन्ति महन्ता अधिगन्तब्बगुणा. इति यथा उभतो सुजातो खत्तियकुमारो हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो हत्थिक्खन्धतो पतितो महादुक्खं निगच्छति, एवं सासनतो परिहायमानो नवहि लोकुत्तरगुणेहि परिहायति. तेनायं ब्रह्मचारुपद्दवो एवं वुत्तो.
१९६. तस्माति यस्मा सेसुपद्दवेहि ब्रह्मचारुपद्दवो दुक्खविपाकतरो, यस्मा वा सपत्तपटिपत्तिं वीतिक्कमन्तो दीघरत्तं अहिताय दुक्खाय ¶ संवत्तति, मित्तपटिपत्ति हिताय, तस्मा. एवं उपरिमेनपि हेट्ठिमेनपि अत्थेन योजेतब्बं. मित्तवतायाति मित्तपटिपत्तिया. सपत्तवतायाति वेरपटिपत्तिया.
वोक्कम्म ¶ च सत्थुसासनाति दुक्कटदुब्भासितमत्तम्पि हि सञ्चिच्च वीतिक्कमन्तो वोक्कम्म वत्तति नाम. तदेव अवीतिक्कमन्तो न वोक्कम्म वत्तति नाम.
न वो अहं, आनन्द, तथा परक्कमिस्सामीति अहं तुम्हेसु तथा न पटिपज्जिस्सामि. आमकेति अपक्के. आमकमत्तेति आमके नातिसुक्खे भाजने. कुम्भकारो हि आमकं नातिसुक्खं अपक्कं उभोहि हत्थेहि सण्हिकं गण्हाति ‘‘मा भिज्जतू’’ति. इति यथा कुम्भकारो तत्थ पटिपज्जति, नाहं तुम्हेसु तथा पटिपज्जिस्सामि. निग्गय्ह निग्गय्हाति सकिं ओवदित्वा तुण्ही न भविस्सामि, निग्गण्हित्वा निग्गण्हित्वा पुनप्पुनं ओवदिस्सामि अनुसासिस्सामि. पवय्ह पवय्हाति दोसे पवाहेत्वा पवाहेत्वा. यथा पक्कभाजनेसु कुम्भकारो भिन्नछिन्नजज्जरानि पवाहेत्वा ¶ एकतो कत्वा सुपक्कानेव आकोटेत्वा आकोटेत्वा गण्हाति, एवमेव अहम्पि पवाहेत्वा पवाहेत्वा पुनप्पुनं ओवदिस्सामि अनुसासिस्सामि. यो ¶ सारो सो ठस्सतीति एवं वो मया ओवदियमानानं यो मग्गफलसारो, सो ठस्सति. अपिच लोकियगुणापि इध सारोत्वेव अधिप्पेता. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासुञ्ञतसुत्तवण्णना निट्ठिता.
३. अच्छरियअब्भुतसुत्तवण्णना
१९७. एवं ¶ मे सुतन्ति अच्छरियअब्भुतसुत्तं. तत्थ यत्र हि नामाति अच्छरियत्थे निपातो. यो नाम तथागतोति अत्थो. छिन्नपपञ्चेति एत्थ पपञ्चा नाम तण्हा मानो दिट्ठीति इमे तयो किलेसा. छिन्नवटुमेति एत्थ वटुमन्ति कुसलाकुसलकम्मवट्टं वुच्चति. परियादिन्नवट्टेति तस्सेव वेवचनं. सब्बदुक्खवीतिवत्तेति सब्बं विपाकवट्टसङ्खातं दुक्खं वीतिवत्ते. अनुस्सरिस्सतीति इदं यत्राति निपातवसेन अनागतवचनं, अत्थो पनेत्थ अतीतवसेन वेदितब्बो. भगवा हि ते बुद्धे अनुस्सरि, न इदानि अनुस्सरिस्सति. एवंजच्चाति विपस्सीआदयो खत्तियजच्चा, ककुसन्धादयो ब्राह्मणजच्चाति. एवंगोत्ताति विपस्सीआदयो कोण्डञ्ञगोत्ता, ककुसन्धादयो कस्सपगोत्ताति. एवंसीलाति लोकियलोकुत्तरसीलेन एवंसीला. एवंधम्माति एत्थ समाधिपक्खा धम्मा अधिप्पेता ¶ . लोकियलोकुत्तरेन समाधिना एवंसमाधिनोति अत्थो. एवंपञ्ञाति लोकियलोकुत्तरपञ्ञाय एवंपञ्ञा. एवंविहारीति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोव, पुन कस्मा गहितमेव गण्हातीति चे, न इदं गहितमेव. इदञ्हि निरोधसमापत्तिदीपनत्थं, तस्मा एवंनिरोधसमापत्तिविहारीति अयमेत्थ अत्थो.
एवंविमुत्ताति ¶ एत्थ विक्खम्भनविमुत्ति तदङ्गविमुत्ति समुच्छेदविमुत्ति पटिप्पस्सद्धिविमुत्ति निस्सरणविमुत्तीति पञ्चविधा विमुत्तियो. तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता विक्खम्भनविमुत्तीति सङ्खं गच्छन्ति. अनिच्चानुपस्सनादिका सत्त अनुपस्सना सयं तस्स तस्स पच्चनीकङ्गवसेन परिचत्ताहि निच्चसञ्ञादीहि विमुत्तत्ता तदङ्गविमुत्तीति सङ्खं गच्छन्ति. चत्तारो अरियमग्गा सयं समुच्छिन्नेहि किलेसेहि विमुत्तत्ता समुच्छेदविमुत्तीति सङ्खं गच्छन्ति. चत्तारि सामञ्ञफलानि मग्गानुभावेन किलेसानं पटिप्पस्सद्धन्ते उप्पन्नत्ता पटिप्पस्सद्धिविमुत्तीति सङ्खं गच्छन्ति. निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता निस्सरणविमुत्तीति सङ्खं गतं. इति इमासं पञ्चन्नं विमुत्तीनं वसेन एवंविमुत्ताति एवमेत्थ अत्थो वेदितब्बो.
१९९. तस्मातिहाति ¶ यस्मा त्वं ‘‘तथागता अच्छरिया’’ति वदसि, तस्मा तं भिय्योसो मत्ताय पटिभन्तु तथागतस्स अच्छरिया अब्भुतधम्माति. सतो सम्पजानोति एत्थ द्वेसम्पजञ्ञानि मनुस्सलोके देवलोके च. तत्थ वेस्सन्तरजातके ब्राह्मणस्स ¶ द्वे पुत्ते दत्वा पुनदिवसे सक्कस्स देविं दत्वा सक्केन पसीदित्वा दिन्ने अट्ठ वरे गण्हन्तो –
‘‘इतो विमुच्चमानाहं, सग्गगामी विसेसगू;
अनिवत्ती ततो अस्सं, अट्ठमेतं वरं वरे’’ति. (जा. २.२२.२३००) –
एवं तुसितभवने मे पटिसन्धि होतूति वरं अग्गहेसि, ततो पट्ठाय तुसितभवने उप्पज्जिस्सामीति जानाति, इदं मनुस्सलोके सम्पजञ्ञं. वेस्सन्तरत्तभावतो पन चुतो पुन तुसितभवने निब्बत्तित्वा निब्बत्तोस्मीति अञ्ञासि, इदं देवलोके सम्पजञ्ञं.
किं पन सेसदेवता न जानन्तीति? नो न जानन्ति. ता पन उय्यानविमानकप्परुक्खे ओलोकेत्वा देवनाटकेहि तूरियसद्देन पबोधिता ‘‘मारिस अयं देवलोको तुम्हे इध निब्बत्ता’’ति सारिता जानन्ति. बोधिसत्तो पठमजवनवारे न जानाति, दुतियजवनतो पट्ठाय जानाति. इच्चस्स अञ्ञेहि असाधारणजाननं होति.
अट्ठासीति ¶ एत्थ किञ्चापि अञ्ञेपि देवा तत्थ ठिता ठितम्हाति जानन्ति, ते पन छसु द्वारेसु बलवता इट्ठारम्मणेन अभिभुय्यमाना सतिं विस्सज्जेत्वा अत्तनो भुत्तपीतभावम्पि अजानन्ता आहारूपच्छेदेन कालं करोन्ति. बोधिसत्तस्स किं तथारूपं आरम्मणं नत्थीति? नो नत्थि. सो हि सेसदेवे दसहि ठानेहि अधिग्गण्हाति, आरम्मणेन पन अत्तानं मद्दितुं न देति, तं आरम्मणं अभिभवित्वा तिट्ठति. तेन वुत्तं – ‘‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिते काये अट्ठासी’’ति.
२००. यावतायुकन्ति सेसत्तभावेसु किं यावतायुकं न तिट्ठत्तीति? आम न तिट्ठति. अञ्ञदा हि दीघायुकदेवलोके निब्बत्तो तत्थ पारमियो न सक्का पूरेतुन्ति अक्खीनि निमीलेत्वा अधिमुत्तिकालंकिरियं नाम कत्वा मनुस्सलोके निब्बत्तति ¶ . अयं कालङ्किरिया ¶ अञ्ञेसं न होति. तदा पन अदिन्नदानं नाम नत्थि, अरक्खितसीलं नाम नत्थि, सब्बपारमीनं पूरितत्ता यावतायुकं अट्ठासि.
सतो सम्पजानो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमतीति एवं ताव सब्बपारमियो पूरेत्वा तदा बोधिसत्तो यावतायुकं अट्ठासि. देवतानं पन – ‘‘मनुस्सगणनावसेन इदानि सत्तहि दिवसेहि चुति भविस्सती’’ति पञ्च पुब्बनिमित्तानि उप्पज्जन्ति – माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये दुब्बण्णियं ओक्कमति, देवो देवासने न सण्ठाति.
तत्थ मालाति पटिसन्धिग्गहणदिवसे पिळन्धनमाला. ता किर सट्ठिसतसहस्साधिका सत्तपण्णास-वस्सकोटियो अमिलायित्वा तदा मिलायन्ति. वत्थेसुपि एसेव नयो. एत्तकं पन कालं देवानं नेव सीतं न उण्हं होति, तस्मिं काले सरीरतो बिन्दुबिन्दुवसेन सेदा मुच्चन्ति. एत्तकञ्च कालं तेसं सरीरे खण्डिच्चपालिच्चादिवसेन विवण्णता न पञ्ञायति, देवधीता सोळसवस्सुद्देसिका विय, देवपुत्ता वीसतिवस्सुद्देसिका विय खायन्ति. मरणकाले पन नेसं किलन्तरूपो अत्तभावो होति. एत्तकञ्च नेसं कालं देवलोके उक्कण्ठिता ¶ नाम नत्थि, मरणकाले पन निस्ससन्ति विजम्भन्ति, सके आसने नाभिरमन्ति.
इमानि पन पुब्बनिमित्तानि, यथा लोके महापुञ्ञानं राजराजमहामत्तादीनंयेव उक्कापातभूमिचालचन्दग्गाहादीनि ¶ निमित्तानि पञ्ञायन्ति, न सब्बेसं, एवमेव महेसक्खानं देवतानंयेव पञ्ञायन्ति, न सब्बेसं. यथा च मनुस्सेसु पुब्बनिमित्तानि नक्खत्तपाठकादयोव जानन्ति, न सब्बे, एवमेव तानिपि सब्बे देवा न जानन्ति, पण्डिता एव पन जानन्ति. तत्थ ये च मन्देन कुसलकम्मेन निब्बत्ता देवपुत्ता, ते तेसु उप्पन्नेसु – ‘‘इदानि को जानाति, कुहिं निब्बत्तिस्सामा’’ति भायन्ति. ये महापुञ्ञा, ते – ‘‘अम्हेहि दिन्नं दानं रक्खितं सीलं भावितं भावनं आगम्म उपरिदेवलोकेसु सम्पत्तिं अनुभविस्सामा’’ति न भायन्ति. बोधिसत्तोपि तानि पुब्बनिमित्तानि दिस्वा ‘‘इदानि अनन्तरे अत्तभावे बुद्धो भविस्सामी’’ति न भायि. अथस्स तेसु निमित्तेसु पातुभूतेसु दससहस्सचक्कवाळदेवता सन्निपतित्वा – ‘‘मारिस तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं न मारब्रह्मचक्कवत्तिसम्पत्तिं ¶ पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन बुद्धत्तं पत्थयमानेहि पूरिता. सो वो इदानि कालो मारिस बुद्धत्ताय, समयो मारिस बुद्धत्ताया’’ति याचन्ति.
अथ महासत्तो देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि. तत्थ ‘‘कालो नु खो, न कालो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति. कस्मा? तदा हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति, बुद्धानञ्च धम्मदेसना नाम तिलक्खणमुत्ता नत्थि, तेसं अनिच्चं दुक्खं अनत्ताति कथेन्तानं ‘‘किं नामेतं कथेन्ती’’ति नेव सोतुं न सद्धातुं ¶ मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊनआयुकालोपि कालो नाम न होति. कस्मा? तदा हि सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नोवादो ओवादट्ठाने न तिट्ठति. उदके दण्डराजि विय खिप्पं विगच्छति. तस्मा सोपि अकालो. सतसहस्सतो ¶ पन पट्ठाय हेट्ठा वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा च वस्ससतकालो होति. अथ महासत्तो ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि.
ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि.
ततो – ‘‘जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति देसं विलोकेन्तो मज्झिमदेसं पस्सि. मज्झिमदेसो नाम ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो’’तिआदिना नयेन विनये (महाव. २५९) वुत्तोव. सो पन आयामतो तीणि योजनसतानि. वित्थारतो अड्ढतियानि, परिक्खेपतो नवयोजनसतानीति. एतस्मिञ्हि पदेसे चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि, कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा उप्पज्जन्ति. द्वे असङ्ख्येय्यानि, कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा उप्पज्जन्ति, एकं ¶ असङ्ख्येय्यं, कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमोग्गल्लानादयो महासावका उप्पज्जन्ति, चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारकचक्कवत्तिराजानो उप्पज्जन्ति, अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला ¶ उप्पज्जन्ति. इदञ्चेत्थ कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठमगमासि.
ततो कुलं विलोकेन्तो – ‘‘बुद्धा नाम लोकसम्मते कुले निब्बत्तन्ति, इदानि च खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि, सुद्धोदनो नाम राजा मे पिता भविस्सती’’ति कुलं पस्सि.
ततो मातरं विलोकेन्तो – ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीला होति, अयञ्च महामाया नाम देवी एदिसा. अयं मे माता भविस्सति. कित्तकं पनस्सा आयू’’ति आवज्जन्तो – ‘‘दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि.
इति ¶ इमं पञ्चमहाविलोकनं विलोकेत्वा – ‘‘कालो मे मारिसा बुद्धभावाया’’ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा ‘‘गच्छथ तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्थ नं देवता – ‘‘इतो चुतो सुगतिं गच्छ, इतो चुतो सुगतिं गच्छा’’ति पुब्बेकतकुसलकम्मोकासं सारयमाना विचरन्ति. सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तोव चवि.
एवं चुतो चवामीति पजानाति, चुतिचित्तं न ¶ जानाति. पटिसन्धिं गहेत्वापि पटिसन्धिचित्तं न जानाति, इमस्मिं मे ठाने पटिसन्धि गहिताति एवं पन जानाति. केचि पन थेरा ‘‘आवज्जनपरियायो नाम लद्धुं वट्टति, दुतियततियचित्तवारेयेव जानिस्सती’’ति वदन्ति. तिपिटकमहासीवत्थेरो पनाह – ‘‘महासत्तानं पटिसन्धि न अञ्ञेसं पटिसन्धिसदिसा, कोटिप्पत्तं तेसं सतिसम्पजञ्ञं. यस्मा पन तेनेव चित्तेन तं चित्तं ञातुं न सक्का, तस्मा चुतिचित्तं न जानाति. चुतिक्खणेपि चवामीति पजानाति, पटिसन्धिं गहेत्वापि पटिसन्धिचित्तं न जानाति, असुकस्मिं ठाने पटिसन्धि गहिताति पजानाति, तस्मिं काले दससहस्सी कम्पती’’ति. एवं सतो सम्पजानो मातुकुच्छिं ओक्कमन्तो पन एकूनवीसतिया पटिसन्धिचित्तेसु ¶ मेत्तापुब्बभागस्स सोमनस्स-सहगत-ञाणसम्पयुत्त-असङ्खारिक-कुसलचित्तस्स सदिसमहाविपाकचित्तेन पटिसन्धिं गण्हि. महासीवत्थेरो पन ‘‘उपेक्खासहगतेना’’ति आह.
पटिसन्धिं गण्हन्तो पन आसाळ्हीपुण्णमायं उत्तरासाळ्हनक्खत्तेन अग्गहेसि. तदा किर महामाया पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धविभूसनसम्पन्नं नक्खत्तकीळं अनुभवमाना सत्तमे दिवसे पातो वुट्ठाय गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरीगब्भं ¶ पविसित्वा सिरीसयने निपन्ना निद्दं ओक्कममाना इदं सुपिनं अद्दस – ‘‘चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा मनुस्समलहरणत्थं न्हापेत्वा दिब्बवत्थं निवासेत्वा गन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो ¶ सीसं कत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा उत्तरदिसतो आगम्म कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि.
अथ पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि. राजा पभाताय रत्तिया चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा हरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञापेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्कराभिसङ्खारस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीतिहेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगावीदानादीहि ते सन्तप्पेसि. अथ नेसं सब्बकामसन्तप्पितानं सुपिनं आरोचापेत्वा – ‘‘किं भविस्सती’’ति पुच्छि. ब्राह्मणा आहंसु – ‘‘मा चिन्तयि महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सति. सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती. सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति ¶ लोके विवट्टच्छदो’’ति. एवं सतो सम्पजानो बोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्कमति.
तत्थ ¶ सतो सम्पजानोति इमिना चतुत्थाय गब्भावक्कन्तिया ओक्कमतीति दस्सेति. चतस्सो हि गब्भावक्कन्तियो.
‘‘चतस्सो इमा, भन्ते, गब्भावक्कन्तियो. इध, भन्ते, एकच्चो असम्पजानो मातुकुच्छिं ओक्कमति, असम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं पठमा गब्भावक्कन्ति.
पुन चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, असम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं दुतिया गब्भावक्कन्ति.
पुन चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, सम्पजानो मातुकुच्छिस्मिं ठाति, असम्पजानो मातुकुच्छिम्हा निक्खमति, अयं ततिया गब्भावक्कन्ति.
पुन ¶ चपरं, भन्ते, इधेकच्चो सम्पजानो मातुकुच्छिं ओक्कमति, सम्पजानो मातुकुच्छिस्मिं ठाति, सम्पजानो मातुकुच्छिम्हा निक्खमति, अयं चतुत्था गब्भावक्कन्ती’’ति (दी. नि. ३.१४७).
एतासु पठमा लोकियमनुस्सानं होति, दुतिया असीतिमहासावकानं, ततिया द्विन्नं अग्गसावकानं पच्चेकबोधिसत्तानञ्च. ते किर कम्मजवातेहि उद्धंपादा अधोसिरा अनेकसतपोरिसे पपाते विय योनिमुखे ताळच्छिग्गलेन हत्थी विय अतिविय सम्बाधेन योनिमुखेन निक्खममाना अनन्तं दुक्खं पापुणन्ति. तेन नेसं ‘‘मयं निक्खमामा’’ति सम्पजानता न होति. चतुत्था सब्बञ्ञुबोधिसत्तानं. ते हि मातुकुच्छिस्मिं पटिसन्धिं गण्हन्तापि जानन्ति, तत्थ वसन्तापि जानन्ति. निक्खमनकालेपि ¶ नेसं कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं न सक्कोन्ति, द्वे हत्थे पसारेत्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्ति.
२०१. मातुकुच्छिं ओक्कमतीति एत्थ मातुकुच्छिं ओक्कन्तो होतीति अत्थो. ओक्कन्ते ¶ हि तस्मिं एवं होति, न ओक्कममाने. अप्पमाणोति बुद्धप्पमाणो, विपुलोति अत्थो. उळारोति तस्सेव वेवचनं. देवानुभावन्ति एत्थ देवानं अयमानुभावो – निवत्थवत्थस्स पभा द्वादस योजनानि फरति, तथा सरीरस्स, तथा अलङ्कारस्स, तथा विमानस्स, तं अतिक्कमित्वाति अत्थो.
लोकन्तरिकाति तिण्णं तिण्णं चक्कवाळानं अन्तरा एकेको लोकन्तरिका होति, तिण्णं सकटचक्कानं पत्तानं वा अञ्ञमञ्ञं आहच्च ठपितानं मज्झे ओकासो विय. सो पन लोकन्तरिकनिरयो परिमाणतो अट्ठयोजनसहस्सो होति. अघाति निच्चविवटा. असंवुताति हेट्ठापि अप्पतिट्ठा. अन्धकाराति तमभूता. अन्धकारतिमिसाति चक्खुविञ्ञाणुप्पत्तिनिवारणतो अन्धभावकरणतिमिसेन समन्नागता. तत्थ किर चक्खुविञ्ञाणं न जायति. एवंमहिद्धिकाति चन्दिमसूरिया किर एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ति, एवंमहिद्धिका. एकेकाय दिसाय नवनवयोजनसतसहस्सानि अन्धकारं विधमित्वा आलोकं दस्सेन्ति, एवं महानुभावा. आभाय ¶ नानुभोन्तीति अत्तनो ¶ पभाय नप्पहोन्ति. ते किर चक्कवाळपब्बतस्स वेमज्झेन चरन्ति, चक्कवाळपब्बतञ्च अतिक्कम्म लोकन्तरिकनिरयो, तस्मा ते तत्थ आभाय नप्पहोन्ति.
येपि तत्थ सत्ताति येपि तस्मिं लोकन्तरमहानिरये सत्ता उपपन्ना. किं पन कम्मं कत्वा ते तत्थ उप्पज्जन्तीति? भारियं दारुणं मातापितूनं धम्मिकसमणब्राह्मणानञ्च उपरि अपराधं अञ्ञञ्च दिवसे दिवसे पाणवधादिसाहसिककम्मं कत्वा उप्पज्जन्ति तम्बपण्णिदीपे अभयचोरनागचोरादयो विय. तेसं अत्तभावो तिगावुतिको होति, वग्गुलीनं विय दीघनखा होन्ति. ते रुक्खे वग्गुलियो विय नखेहि चक्कवाळपादे लग्गन्ति. यदा पन संसप्पन्ता अञ्ञमञ्ञस्स हत्थपासं गता होन्ति, अथ ‘‘भक्खो नो लद्धो’’ति मञ्ञमाना तत्थ वावटा विपरिवत्तित्वा लोकसन्धारकउदके पतन्ति. वाते पहरन्ते मधुकफलानि विय छिज्जित्वा उदके पतन्ति. पतितमत्ता च अच्चन्तखारे उदके पिट्ठपिण्डि विय विलीयन्ति.
अञ्ञेपि किर भो सन्ति सत्ताति – ‘‘यथा मयं महादुक्खं अनुभवाम, एवं अञ्ञेपि किर सत्ता इदं दुक्खं अनुभवन्ता इधूपपन्ना’’ति तं दिवसं पस्सन्ति. अयं पन ओभासो एकयागुपानमत्तम्पि ¶ न तिट्ठति, यावता निद्दायित्वा पबुद्धो आरम्मणं विभावेति, तत्तकं कालं होति. दीघभाणका पन ‘‘अच्छरासङ्घाटमत्तमेव विज्जुभासो विय निच्छरित्वा किं इदन्ति भणन्तानंयेव अन्तरधायती’’ति वदन्ति. सङ्कम्पतीति ¶ समन्ततो कम्पति. इतरद्वयं पुरिमपस्सेव वेवचनं. पुन अप्पमाणो चातिआदि निगमनत्थं वुत्तं.
२०२. चत्तारो देवपुत्ता चतुद्दिसं आरक्खाय उपगच्छन्तीति एत्थ चत्तारोति चतुन्नं महाराजूनं वसेन वुत्तं, दससहस्सचक्कवाळे पन चत्तारो चत्तारो कत्वा चत्तालीसदससहस्सा होन्ति. तत्थ इमस्मिं चक्कवाळे महाराजानो खग्गहत्था आगन्त्वा बोधिसत्तस्स आरक्खणत्थाय उपगन्त्वा सिरीगब्भं पविट्ठा, इतरे गब्भद्वारतो पट्ठाय अवरुद्धपंसुपिसाचकादियक्खगणे ¶ पटिक्कमापेत्वा याव चक्कवाळा आरक्खं गण्हिंसु.
किमत्थं पनायं रक्खा आगता? ननु पटिसन्धिक्खणे कललकालतो पट्ठाय सचेपि कोटिसतसहस्सा मारा कोटिसतसहस्सं सिनेरुं उक्खिपित्वा बोधिसत्तस्स वा बोधिसत्तमातुया वा अन्तरायकरणत्थं आगच्छेय्युं, सब्बे अन्तराव अन्तरधायेय्युं. वुत्तम्पि चेतं भगवता रुहिरुप्पादवत्थुस्मिं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ति. गच्छथ तुम्हे, भिक्खवे, यथाविहारं, अरक्खिया, भिक्खवे, तथागता’’ति (चूळव. ३४१). एवमेतं, न परूपक्कमेन तेसं जीवितन्तरायो अत्थि. सन्ति खो पन अमनुस्सा विरूपा दुद्दसिका, भेरवरुपा पक्खिनो, येसं रूपं दिस्वा सद्दं वा सुत्वा बोधिसत्तमातु भयं वा सन्तासो वा उप्पज्जेय्य, तेसं निवारणत्थाय ¶ रक्खं अग्गहेसुं. अपिच खो बोधिसत्तस्स पुञ्ञतेजेन सञ्जातगारवा अत्तनो गारवचोदितापि ते एवमकंसु.
किं पन ते अन्तोगब्भं पविसित्वा ठिता चत्तारो महाराजानो बोधिसत्तमातुया अत्तानं दस्सेन्ति न दस्सेन्तीति? नहानमण्डनभोजनादिसरीरकिच्चकाले न दस्सेन्ति, सिरीगब्भं पविसित्वा वरसयने निपन्नकाले पन दस्सेन्ति. तत्थ किञ्चापि अमनुस्सदस्सनं नाम मनुस्सानं सप्पटिभयं होति, बोधिसत्तमाता पन अत्तनो चेव पुत्तस्स च पुञ्ञानुभावेन ते दिस्वा न भायति, पकतिअन्तेपुरपालकेसु विय अस्सा तेसु चित्तं उप्पज्जति.
२०३. पकतिया ¶ सीलवतीति सभावेनेव सीलसम्पन्ना. अनुप्पन्ने किर बुद्धे मनुस्सा तापसपरिब्बाजकानं सन्तिके वन्दित्वा उक्कुटिकं निसीदित्वा सीलं गण्हन्ति, बोधिसत्तमातापि कालदेविलस्स इसिनो सन्तिके गण्हाति. बोधिसत्ते पन कुच्छिगते अञ्ञस्स पादमूले निसीदितुं नाम न सक्का, समासने निसीदित्वा गहितसीलम्पि अवञ्ञा कारणमत्तं होति. तस्मा सयमेव सीलं अग्गहेसीति वुत्तं होति.
पुरिसेसूति ¶ बोधिसत्तस्स पितरं आदिं कत्वा केसुचि मनुस्सेसु पुरिसाधिप्पायचित्तं नुप्पज्जति. तञ्च खो बोधिसत्ते गारवेन, न पहीनकिलेसताय. बोधिसत्तमातु रूपं पन सुकुसलापि सिप्पिका पोत्थकम्मादीसुपि कातुं न सक्कोन्ति, तं दिस्वा पुरिसस्स रागो नुप्पज्जतीति न सक्का वत्तुं. सचे पन तं रत्तचित्तो उपसङ्कमितुकामो होति, पादा न वहन्ति, दिब्बसङ्खलिका विय बज्झन्ति. तस्मा ‘‘अनतिक्कमनीया’’तिआदि वुत्तं.
पञ्चन्नं कामगुणानन्ति पुब्बे ‘‘कामगुणूपसंहित’’न्ति ¶ पुरिसाधिप्पायवसेन वत्थुपटिक्खेपो कथितो, इध आरम्मणप्पटिलाभो दस्सितो. तदा किर ‘‘देविया एवरूपो पुत्तो कुच्छिस्मिं उप्पन्नो’’ति, सुत्वा समन्ततो राजानो महग्घआभरणतूरियादिवसेन पञ्चद्वारारम्मणवत्थुभूतं पण्णाकारं पेसेन्ति, बोधिसत्तस्स च बोधिसत्तमातुया च कतकम्मस्स उस्सन्नत्ता लाभसक्कारस्स पमाणपरिच्छेदो नाम नत्थि.
२०४. अकिलन्तकायाति यथा अञ्ञा इत्थियो गब्भभारेन किलमन्ति, हत्थपादा उद्धुमातकादीनि पापुणन्ति, न एवं तस्सा कोचि किलमथो अहोसि. तिरोकुच्छिगतन्ति अन्तोकुच्छिगतं. कललादिकालं अतिक्कमित्वा सञ्जातअङ्गपच्चङ्गं अहीनिन्द्रियभावं उपगतंयेव पस्सति. किमत्थं पस्सति? सुखवासत्थं. यथेव हि माता पुत्तेन सद्धिं निसिन्ना वा निपन्ना वा ‘‘हत्थं वा पादं वा ओलम्बन्तं उक्खिपित्वा सण्ठपेस्सामी’’ति सुखवासत्थं पुत्तं ओलोकेति, एवं बोधिसत्तमातापि यं तं मातु उट्ठानगमनपरिवत्तननिसज्जादीसु उण्हसीतलोणिकतित्तककटुकाहारअज्झोहरणकालेसु च गब्भस्स दुक्खं उप्पज्जति, अत्थि नु खो मे तं पुत्तस्साति सुखवासत्थं बोधिसत्तं ओलोकयमाना पल्लङ्कं आभुजित्वा निसिन्नं बोधिसत्तं पस्सति. यथा हि अञ्ञे अन्तोकुच्छिगता पक्कासयं अज्झोत्थरित्वा आमासयं उक्खिपित्वा ¶ उदरपटलं पिट्ठितो कत्वा पिट्ठिकण्टकं निस्साय उक्कुटिका द्वीसु मुट्ठीसु हनुकं ठपेत्वा देवे वस्सन्ते रुक्खसुसिरे मक्कटा विय निसीदन्ति, न एवं बोधिसत्तो. बोधिसत्तो पन पिट्ठिकण्टकं पिट्ठितो कत्वा धम्मासने धम्मकथिको विय पल्लङ्कं आभुजित्वा पुरत्थाभिमुखो निसीदति. पुब्बे कतकम्मं पनस्सा वत्थुं सोधेति, सुद्धे वत्थुम्हि सुखुमच्छविलक्खणं निब्बत्तति ¶ . अथ नं कुच्छिगतं तचो पटिच्छादेतुं न सक्कोति, ओलोकेन्तिया बहि ठितो विय पञ्ञायति. तमत्थं उपमाय विभावेन्तो सेय्यथापीतिआदिमाह. बोधिसत्तो पन अन्तोकुच्छिगतो मातरं न पस्सति. न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जति.
२०५. कालं ¶ करोतीति न विजातभावपच्चया, आयुपरिक्खयेनेव. बोधिसत्तेन वसितट्ठानञ्हि चेतियकुटिसदिसं होति अञ्ञेसं अपरिभोगं, न च सक्का बोधिसत्तमातरं अपनेत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकंयेव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालं करोति. कतरस्मिं पन वये कालं करोतीति? मज्झिमवये. पठमवयस्मिञ्हि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थी तं गब्भं अनुरक्खितुं न सक्कोन्ति, गब्भो बह्वाबाधो होति. मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कम्म ततियकोट्ठासे वत्थुं विसदं होति, विसदे वत्थुम्हि निब्बत्ता दारका अरोगा होन्ति. तस्मा बोधिसत्तमातापि पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततियकोट्ठासे विजायित्वा कालं करोति.
नव वा दस वाति एत्थ वा-सद्देन विकप्पनवसेन सत्त वा अट्ठ वा एकादस वा द्वादस वाति एवमादीनम्पि सङ्गहो वेदितब्बो. तत्थ सत्तमासजातो जीवति, सीतुण्हक्खमो पन न होति. अट्ठमासजातो न जीवति, सेसा जीवन्ति.
ठितावाति ठिताव हुत्वा. महामायापि देवी उपविजञ्ञा ञातिकुलघरं गमिस्सामीति रञ्ञो आरोचेसि. राजा कपिलवत्थुतो देवदहनगरगामिमग्गं अलङ्कारापेत्वा देविं सुवण्णसिविकाय निसीदापेसि. सकलनगरवासिनो सक्या परिवारेत्वा गन्धमालादीहि पूजयमाना देविं गहेत्वा पायिंसु. सा देवदहनगरस्स अविदूरे लुम्बिनिसालवनुय्यानं दिस्वा उय्यानविचरणत्थाय चित्तं उप्पादेत्वा रञ्ञो सञ्ञं अदासि. राजा उय्यानं पटिजग्गापेत्वा आरक्खं ¶ संविदहापेसि. देविया उय्यानं पविट्ठमत्ताय कायदुब्बल्यं ¶ अहोसि, अथस्सा मङ्गलसालमूले सिरीसयनं पञ्ञापेत्वा साणिया परिक्खिपिंसु. सा ¶ अन्तोसाणिं पविसित्वा सालसाखं हत्थेन गहेत्वा अट्ठासि. अथस्सा तावदेव गब्भवुट्ठानं अहोसि.
देवा नं पठमं पटिग्गण्हन्तीति खीणासवा सुद्धावासब्रह्मानो पटिग्गण्हन्ति. कथं? सूतिवेसं गण्हित्वाति एके. तं पन पटिक्खिपित्वा इदं वुत्तं – तदा बोधिसत्तमाता सुवण्णखचितं वत्थं निवासेत्वा मच्छक्खिसदिसं दुकूलपटं याव पादन्ताव पारुपित्वा अट्ठासि. अथस्सा सल्लहुकं गब्भवुट्ठानं अहोसि धम्मकरणतो उदकनिक्खमनसदिसं. अथ ते पकतिब्रह्मवेसेनेव उपसङ्कमित्वा पठमं सुवण्णजालेन पटिग्गहेसुं. तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गहेसुं. तेन वुत्तं – ‘‘देवा नं पठमं पटिग्गण्हन्ति पच्छा मनुस्सा’’ति.
२०६. चत्तारो नं देवपुत्ताति चत्तारो महाराजानो. पटिग्गहेत्वाति अजिनप्पवेणिया पटिग्गहेत्वा. महेसक्खोति महातेजो महायसो लक्खणसम्पन्नोति अत्थो.
विसदोव निक्खमतीति यथा अञ्ञे सत्ता योनिमग्गे लग्गन्ता भग्गविभग्गा निक्खमन्ति, न एवं निक्खमति, अलग्गो हुत्वा निक्खमतीति अत्थो. उदेनाति उदकेन. केनचि असुचिनाति यथा अञ्ञे सत्ता कम्मजवातेहि उद्धंपादा अधोसिरा योनिमग्गे पक्खित्ता सतपोरिसनरकपपातं पतन्ता विय ताळच्छिद्देन निक्कड्ढियमाना हत्थी विय महादुक्खं अनुभवन्ता नानाअसुचिमक्खिताव ¶ निक्खमन्ति, न एवं बोधिसत्तो. बोधिसत्तञ्हि कम्मजवाता उद्धंपादं अधोसिरं कातुं न सक्कोन्ति. सो धम्मासनतो ओतरन्तो धम्मकथिको विय निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे च पादे च पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितोव निक्खमति.
उदकस्स धाराति उदकवट्टियो. तासु सीता सुवण्णकटाहे पतति, उण्हा रजतकटाहे. इदञ्च पथवीतले केनचि असुचिना असम्मिस्सं तेसं पानीयपरिभोजनीयउदकञ्चेव अञ्ञेहि असाधारणं ¶ कीळनउदकञ्च दस्सेतुं वुत्तं. अञ्ञस्स पन सुवण्णरजतघटेहि आहरियमानउदकस्स चेव हंसवट्टकादिपोक्खरणिगतस्स च उदकस्स परिच्छेदो नत्थि.
२०७. सम्पतिजातोति ¶ मुहुत्तजातो. पाळियं पन मातुकुच्छितो निक्खन्तमत्तो विय दस्सितो, न पन एवं दट्ठब्बं. निक्खन्तमत्तञ्हि तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितो.
सेतम्हि छत्ते अनुधारियमानेति दिब्बसेतच्छत्ते अनुधारियमाने. एत्थ च छत्तस्स परिवारानि खग्गादीनि ¶ पञ्च राजककुधभण्डानिपि आगतानेव. पाळियं पन राजगमने राजा विय छत्तमेव वुत्तं. तेसु छत्तमेव पञ्ञायति, न छत्तग्गाहका. तथा खग्ग-तालवण्ट-मोरहत्थक-वाळबीजनि-उण्हीसमत्तायेव पञ्ञायन्ति, न तेसं गाहका. सब्बानि किर तानि अदिस्समानरूपा देवता गण्हिंसु. वुत्तम्पि चेतं –
‘‘अनेकसाखञ्च सहस्समण्डलं,
छत्तं मरू धारयुमन्तलिक्खे;
सुवण्णदण्डा विपतन्ति चामरा,
न दिस्सरे चामरछत्तगाहका’’ति. (सु. नि. ६९३);
सब्बा च दिसाति इदं सत्तपदवीतिहारूपरि ठितस्स विय सब्बदिसानुविलोकनं वुत्तं, न खो पनेवं दट्ठब्बं. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि, अनेकचक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना – ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तना सदिसं अदिस्वा अयं उत्तरा दिसाति सत्तपदवीतिहारेन अगमासीति एवमेत्थ अत्थो दट्ठब्बो. आसभिन्ति उत्तमं. अग्गोति ¶ गुणेहि सब्बपठमो. इतरानि द्वे पदानि एतस्सेव वेवचनानि. अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति पदद्वयेन इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि.
एत्थ ¶ च समेहि पादेहि पथवियं पतिट्ठानं चतुइद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तराभिमुखभावो महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्तं ¶ , सत्तपदगमनं सत्तबोज्झङ्गरतनपटिलाभस्स पुब्बनिमित्तं, दिब्बसेतच्छत्तधारणं विमुत्तिच्छत्तपटिलाभस्स पुब्बनिमित्तं, पञ्चराजककुधभण्डानि पञ्चहि विमुत्तीहि विमुच्चनस्स पुब्बनिमित्तं, दिसानुविलोकनं अनावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभीवाचाभासनं अप्पटिवत्तियधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं. ‘‘अयमन्तिमा जाती’’ति सीहनादो अनुपादिसेसाय निब्बानधातुया परिनिब्बानस्स पुब्बनिमित्तन्ति वेदितब्बं. इमे वारा पाळियं आगता, सम्बहुलवारो पन आगतो, आहरित्वा दीपेतब्बो.
महापुरिसस्स हि जातदिवसे दससहस्सिलोकधातु कम्पि. दससहस्सिलोकधातुम्हि देवता एकचक्कवाळे सन्निपतिंसु. पठमं देवा पटिग्गहिंसु, पच्छा मनुस्सा. तन्तिबद्धा वीणा चम्मबद्धा भेरियो च केनचि अवादिता सयमेव वज्जिंसु, मनुस्सानं अन्दुबन्धनादीनि खण्डाखण्डं भिज्जिंसु. सब्बरोगा अम्बिलेन धोततम्बमलं विय विगच्छिंसु, जच्चन्धा रूपानि पस्सिंसु. जच्चबधिरा सद्दं सुणिंसु, पीठसप्पी जवनसम्पन्ना अहेसुं, जातिजळानम्पि एळमूगानं सति पतिट्ठासि, विदेसे पक्खन्दनावा सुपट्टनं पापुणिंसु, आकासट्ठकभूमट्ठकरतनानि सकतेजोभासितानि अहेसुं, वेरिनो मेत्तचित्तं पटिलभिंसु, अवीचिम्हि अग्गि निब्बायि. लोकन्तरे आलोको उदपादि, नदीसु जलं न पवत्ति, महासमुद्देसु मधुरसदिसं उदकं अहोसि, वातो न वायि, आकासपब्बतरुक्खगता सकुणा भस्सित्वा पथवीगता ¶ अहेसुं, चन्दो अतिरोचि, सूरियो न उण्हो न सीतलो निम्मलो उतुसम्पन्नो अहोसि, देवता अत्तनो अत्तनो विमानद्वारे ठत्वा अप्फोटनसेळनचेलुक्खेपादीहि महाकीळं कीळिंसु, चातुद्दीपिकमहामेघो वस्सि, महाजनं नेव खुदा न पिपासा पीळेसि, द्वारकवाटानि सयमेव विवरिंसु, पुप्फूपगफलूपगा रुक्खा पुप्फफलानि गण्हिंसु, दससहस्सिलोकधातु एकद्धजमाला अहोसीति.
तत्रापिस्स ¶ दससहस्सिलोकधातुकम्पो सब्बञ्ञुतञाणपटिलाभस्स पुब्बनिमित्तं, देवतानं एकचक्कवाळे सन्निपातो धम्मचक्कप्पवत्तनकाले एकप्पहारेन सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं, पठमं देवतानं ¶ पटिग्गहणं चतुन्नं रूपावचरज्झानानं पटिलाभस्स पुब्बनिमित्तं. पच्छा मनुस्सानं पटिग्गहणं चतुन्नं अरूपज्झानानं पटिलाभस्स पुब्बनिमित्तं, तन्तिबद्धवीणानं सयं वज्जनं अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं, चम्मबद्धभेरीनं वज्जनं महतिया धम्मभेरिया अनुस्सावनस्स पुब्बनिमित्तं, अन्दुबन्धनादीनं छेदो अस्मिमानसमुच्छेदस्स पुब्बनिमित्तं, सब्बरोगविगमो सब्बकिलेसविगमस्स पुब्बनिमित्तं, जच्चन्धानं रूपदस्सनं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं, जच्चबधिरानं सद्दस्सवनं दिब्बसोतधातुपटिलाभस्स पुब्बनिमित्तं ¶ , पीठसप्पीनं जवनसम्पदा चतुइद्धिपादाधिगमस्स पुब्बनिमित्तं, जळानं सतिपतिट्ठानं चतुसतिपट्ठानपटिलाभस्स पुब्बनिमित्तं, विदेसपक्खन्दनावानं सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तं, रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति तस्स पुब्बनिमित्तं.
वेरीनं मेत्तचित्तपटिलाभो चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तं, अवीचिम्हि अग्गिनिब्बानं एकादसअग्गिनिब्बानस्स पुब्बनिमित्तं, लोकन्तरालोको अविज्जन्धकारं विधमित्वा ञाणालोकदस्सनस्स पुब्बनिमित्तं, महासमुद्दस्स मधुरता निब्बानरसेन एकरसभावस्स पुब्बनिमित्तं, वातस्स अवायनं द्वासट्ठिदिट्ठिगतभिन्दनस्स पुब्बनिमित्तं, सकुणानं पथवीगमनं महाजनस्स ओवादं सुत्वा पाणेहि सरणगमनस्स पुब्बनिमित्तं, चन्दस्स अतिविरोचनं बहुजनकन्तताय पुब्बनिमित्तं, सूरियस्स उण्हसीतविवज्जनउतुसुखता कायिकचेतसिकसुखुप्पत्तिया पुब्बनिमित्तं, देवतानं विमानद्वारेसु अप्फोटनादीहि कीळनं बुद्धभावं पत्वा उदानं उदानस्स पुब्बनिमित्तं, चातुद्दीपिकमहामेघवस्सनं महतो धम्ममेघवस्सनस्स पुब्बनिमित्तं, खुदापीळनस्स अभावो कायगतासतिअमतपटिलाभस्स पुब्बनिमित्तं, पिपासापीळनस्स अभावो विमुत्तिसुखेन सुखितभावस्स पुब्बनिमित्तं, द्वारकवाटानं सयमेव विवरणं अट्ठङ्गिकमग्गद्वारविवरणस्स पुब्बनिमित्तं, रुक्खानं पुप्फफलगहणं विमुत्तिपुप्फेहि पुप्फितस्स च सामञ्ञफलभारभरितभावस्स च पुब्बनिमित्तं, दससहस्सिलोकधातुया ¶ एकद्धजमालता अरियद्धजमालामालिताय पुब्बनिमित्तन्ति वेदितब्बं. अयं सम्बहुलवारो नाम.
एत्थ ¶ पञ्हे पुच्छन्ति – ‘‘यदा महापुरिसो पथवियं पतिट्ठहित्वा उत्तराभिमुखो गन्त्वा आसभिं वाचं भासति, तदा किं पथविया गतो ¶ , उदाहु आकासेन? दिस्समानो गतो, उदाहु अदिस्समानो? अचेलको गतो, उदाहु अलङ्कतप्पटियत्तो? दहरो हुत्वा गतो, उदाहु महल्लको? पच्छापि किं तादिसोव अहोसि, उदाहु पुन बालदारको’’ति? अयं पन पञ्हो हेट्ठा लोहपासादे सङ्घसन्निपाते तिपिटकचूळाभयत्थेरेन विस्सज्जितोव. थेरो किरेत्थ नियति पुब्बेकतकम्म-इस्सरनिम्मानवादवसेन तं तं बहुं वत्वा अवसाने एवं ब्याकासि – ‘‘महापुरिसो पथवियं गतो, महाजनस्स पन आकासे गच्छन्तो विय अहोसि. दिस्समानो गतो, महाजनस्स पन अदिस्समानो विय अहोसि. अचेलको गतो, महाजनस्स पन अलङ्कतप्पटियत्तोव उपट्ठासि. दहरोव गतो, महाजनस्स पन सोळसवस्सुद्देसिको विय अहोसि. पच्छा पन बालदारकोव अहोसि, न तादिसो’’ति. एवं वुत्ते परिसा चस्स ‘‘बुद्धेन विय हुत्वा भो थेरेन पञ्हो कथितो’’ति अत्तमना अहोसि. लोकन्तरिकवारो वुत्तनयो एव.
विदिताति पाकटा हुत्वा. यथा हि सावका नहानमुखधोवनखादनपिवनादिकाले अनोकासगते अतीतसङ्खारे ¶ निप्पदेसे सम्मसितुं न सक्कोन्ति, ओकासपत्तयेव सम्मसन्ति, न एवं बुद्धा. बुद्धा हि सत्तदिवसब्भन्तरे ववत्थितसङ्खारे आदितो पट्ठाय सम्मसित्वा तिलक्खणं आरोपेत्वाव विस्सज्जेन्ति, तेसं अविपस्सितधम्मो नाम नत्थि, तस्मा ‘‘विदिता’’ति आह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अच्छरियअब्भुतसुत्तवण्णना निट्ठिता.
४. बाकुलसुत्तवण्णना
२०९. एवं ¶ मे सुतन्ति बाकुलसुत्तं. तत्थ बाकुलोति यथा द्वावीसति द्वत्तिंसातिआदिम्हि वत्तब्बे बावीसति बात्तिंसातिआदीनि वुच्चन्ति, एवमेव द्विकुलोति वत्तब्बे बाकुलोति वुत्तं. तस्स हि थेरस्स द्वे कुलानि अहेसुं. सो किर देवलोको चवित्वा कोसम्बिनगरे नाम ¶ महासेट्ठिकुले निब्बत्तो, तमेनं पञ्चमे दिवसे सीसं न्हापेत्वा गङ्गाकीळं अकंसु. धातिया दारकं उदके निमुज्जनुम्मुज्जनवसेन कीळापेन्तिया एको मच्छो दारकं दिस्वा ‘‘भक्खो मे अय’’न्ति मञ्ञमानो मुखं विवरित्वा उपगतो. धाती दारकं ¶ छड्डेत्वा पलाता. मच्छो तं गिलि. पुञ्ञवा सत्तो दुक्खं न पापुणि, सयनगब्भं पविसित्वा निपन्नो विय अहोसि. मच्छो दारकस्स तेजेन तत्तकपल्लं गिलित्वा दय्हमानो विय वेगेन तिंसयोजनमग्गं गन्त्वा बाराणसिनगरवासिनो मच्छबन्धस्स जालं पाविसि, महामच्छा नाम जालबद्धा पहरियमाना मरन्ति. अयं पन दारकस्स तेजेन जालतो नीहटमत्तोव मतो. मच्छबन्धा च महन्तं मच्छं लभित्वा फालेत्वा विक्किणन्ति. तं पन दारकस्स आनुभावेन अफालेत्वा सकलमेव काजेन हरित्वा सहस्सेन देमाति वदन्ता नगरे विचरिंसु. कोचि न गण्हाति.
तस्मिं पन नगरे अपुत्तकं असीतिकोटिविभवं सेट्ठिकुलं अत्थि, तस्स द्वारमूलं पत्वा ‘‘किं गहेत्वा देथा’’ति वुत्ता कहापणन्ति आहंसु. तेहि कहापणं दत्वा गहितो. सेट्ठिभरियापि अञ्ञेसु दिवसेसु मच्छे न केलायति, तं दिवसं पन मच्छं फलके ठपेत्वा सयमेव फालेसि. मच्छञ्च नाम कुच्छितो फालेन्ति, सा पन पिट्ठितो फालेन्ती मच्छकुच्छियं सुवण्णवण्णं दारकं दिस्वा – ‘‘मच्छकुच्छियं मे पुत्तो लद्धो’’ति नादं नदित्वा दारकं आदाय सामिकस्स सन्तिकं अगमासि. सेट्ठि तावदेव भेरिं चरापेत्वा दारकं आदाय रञ्ञो सन्तिकं गन्त्वा – ‘‘मच्छकुच्छियं मे देव दारको लद्धो, किं करोमी’’ति आह. पुञ्ञवा एस, यो मच्छकुच्छियं अरोगो वसि, पोसेहि नन्ति.
अस्सोसि ¶ खो इतरं कुलं – ‘‘बाराणसियं किर एकं सेट्ठिकुलं मच्छकुच्छियं दारकं लभती’’ति, ते तत्थ अगमंसु. अथस्स माता दारकं अलङ्करित्वा कीळापियमानं दिस्वाव ‘‘मनापो वतायं ¶ दारको’’ति गन्त्वा पवतिं आचिक्खि. इतरा मय्हं पुत्तोतिआदिमाह. कहं ते लद्धोति? मच्छकुच्छियन्ति. नो तुय्हं पुत्तो, मय्हं पुत्तोति. कहं ते लद्धोति? मया दसमासे कुच्छिया धारितो, अथ नं नदिया कीळापियमानं ¶ मच्छो गिलीति. तुय्हं पुत्तो अञ्ञेन मच्छेन गिलितो भविस्सति, अयं पन मया मच्छकुच्छियं लद्धोति, उभोपि राजकुलं अगमंसु. राजा आह – ‘‘अयं दस मासे कुच्छिया धारितत्ता अमाता कातुं न सक्का, मच्छं गण्हन्तापि वक्कयकनादीनि बहि कत्वा गण्हन्ता नाम नत्थीति मच्छकुच्छियं लद्धत्ता अयम्पि अमाता कातुं न सक्का, दारको उभिन्नम्पि कुलानं दायादो होतु, उभोपि नं जग्गथा’’ति उभोपि जग्गिंसु.
विञ्ञुतं पत्तस्स द्वीसुपि नगरेसु पासादं कारेत्वा नाटकानि पच्चुपट्ठापेसुं. एकेकस्मिं नगरे चत्तारो चत्तारो मासे वसति, एकस्मिं नगरे चत्तारो मासे वुट्ठस्स सङ्घाटनावाय मण्डपं कारेत्वा तत्थ नं सद्धिं नाटकाहि आरोपेन्ति. सो सम्पत्तिं अनुभवमानो इतरं नगरं गच्छति. तंनगरवासिनो नाटकानि उपड्ढमग्गं अगमंसु. ते पच्चुग्गन्त्वा तं परिवारेत्वा अत्तनो पासादं नयन्ति. इतरानि नाटकानि निवत्तित्वा अत्तनो नगरमेव गच्छन्ति. तत्थ चत्तारो मासे वसित्वा तेनेव नियामेन पुन इतरं नगरं गच्छति. एवमस्स सम्पत्तिं अनुभवन्तस्स असीति वस्सानि परिपुण्णानि.
अथ भगवा चारिकं चरमानो बाराणसिं पत्तो. सो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितो. पब्बजित्वा सत्ताहमेव पुथुज्जनो अहोसि, अट्ठमे पन सो ¶ सह पटिसम्भिदाहि अरहत्तं पापुणीति एवमस्स द्वे कुलानि अहेसुं. तस्मा बाकुलोति सङ्खं अगमासीति.
पुराणगिहिसहायोति पुब्बे गिहिकाले सहायो. अयम्पि दीघायुकोव थेरं पब्बजितं पस्सितुं गच्छन्तो असीतिमे वस्से गतो. मेथुनो धम्मोति बालो नग्गसमणको बालपुच्छं पुच्छति, न सासनवचनं, इदानि थेरेन दिन्ननये ठितो इमेहि पन तेति पुच्छि.
२१०. यंपायस्मातिआदीनि ¶ पदानि सब्बवारेसु धम्मसङ्गाहकत्थेरेहि नियमेत्वा ठपितानि. तत्थ सञ्ञा उप्पन्नमत्ताव, वितक्को कम्मपथभेदकोति ¶ . थेरो पनाह – ‘‘कस्मा विसुं करोथ, उभयम्पेतं कम्मपथभेदकमेवा’’ति.
२११. गहपतिचीवरन्ति वस्सावासिकं चीवरं. सत्थेनाति पिप्फलकेन. सूचियाति सूचिं गहेत्वा सिब्बितभावं न सरामीति अत्थो. कथिने चीवरन्ति कथिनचीवरं, कथिनचीवरम्पि हि वस्सावासिकगतिकमेव. तस्मा तत्थ ‘‘सिब्बिता नाभिजानामी’’ति आह.
एत्तकं पनस्स कालं गहपतिचीवरं असादियन्तस्स छिन्दनसिब्बनादीनि अकरोन्तस्स कुतो चीवरं उप्पज्जतीति. द्वीहि नगरेहि. थेरो हि महायसस्सी, तस्स पुत्तधीतरो नत्तपनत्तका सुखुमसाटकेहि चीवरानि कारेत्वा रजापेत्वा समुग्गे पक्खिपित्वा पहिणन्ति. थेरस्स न्हानकाले न्हानकोट्ठके ठपेन्ति. थेरो तानि निवासेति चेव पारुपति च, पुराणचीवरानि ¶ सम्पत्तपब्बजितानं देति. थेरो तानि निवासेत्वा च पारुपित्वा च नवकम्मं न करोति, किञ्चि आयूहनकम्मं नत्थि. फलसमापत्तिं अप्पेत्वा अप्पेत्वा निसीदति. चतूसु मासेसु पत्तेसु लोमकिलिट्ठानि होन्ति, अथस्स पुन तेनेव नियामेन पहिणित्वा देन्ति. अड्ढमासे अड्ढमासे परिवत्ततीतिपि वदन्तियेव.
अनच्छरियञ्चेतं थेरस्स महापुञ्ञस्स महाभिञ्ञस्स सतसहस्सकप्पे पूरितपारमिस्स, असोकधम्मरञ्ञो कुलूपको निग्रोधत्थेरो दिवसस्स निक्खत्तुं चीवरं परिवत्तेसि. तस्स हि तिचीवरं हत्थिक्खन्धे ठपेत्वा पञ्चहि च गन्धसमुग्गसतेहि पञ्चहि च मालासमुग्गसतेहि सद्धिं पातोव आहरियित्थ, तथा दिवा चेव सायञ्च. राजा किर दिवसस्स निक्खत्तुं साटके परिवत्तेन्तो ‘‘थेरस्स चीवरं नीत’’न्ति पुच्छित्वा ‘‘आम नीत’’न्ति सुत्वाव परिवत्तेसि. थेरोपि न भण्डिकं बन्धित्वा ठपेसि, सम्पत्तसब्रह्मचारीनं अदासि. तदा किर जम्बुदीपे भिक्खुसङ्घस्स येभुय्येन निग्रोधस्सेव सन्तकं चीवरं अहोसि.
अहो वत मं कोचि निमन्तेय्याति किं पन चित्तस्स अनुप्पादनं भारियं, उप्पन्नस्स पहानन्ति. चित्तं नाम लहुकपरिवत्तं, तस्मा अनुप्पादनं भारियं ¶ , उप्पन्नस्स पहानम्पि भारियमेव ¶ . अन्तरघरेति महासकुलुदायिसुत्ते (म. नि. २.२३७) इन्दखीलतो पट्ठाय ¶ अन्तरघरं नाम इध निम्बोदकपतनट्ठानं अधिप्पेतं. कुतो पनस्स भिक्खा उप्पज्जित्थाति. थेरो द्वीसु नगरेसु अभिञ्ञातो, गेहद्वारं आगतस्सेवस्स पत्तं गहेत्वा नानारसभोजनस्स पूरेत्वा देन्ति. सो लद्धट्ठानतो निवत्तति, भत्तकिच्चकरणट्ठानं पनस्स निबद्धमेव अहोसि. अनुब्यञ्जनसोति थेरेन किर रूपे निमित्तं गहेत्वा मातुगामो न ओलोकितपुब्बो. मातुगामस्स धम्मन्ति मातुगामस्स छप्पञ्चवाचाहि धम्मं देसेतुं वट्टति, पञ्हं पुट्ठेन गाथासहस्सम्पि वत्तुं वट्टतियेव. थेरो पन कप्पियमेव न अकासि. येभुय्येन हि कुलूपकथेरानमेतं कम्मं होति. भिक्खुनुपस्सयन्ति भिक्खुनिउपस्सयं. तं पन गिलानपुच्छकेन गन्तुं वट्टति, थेरो पन कप्पियमेव न अकासि. एस नयो सब्बत्थ. चुण्णेनाति कोसम्बचुण्णादिना. गत्तपरिकम्मेति सरीरसम्बाहनकम्मे. विचारिताति पयोजयिता. गद्दूहनमत्तन्ति गाविं थने गहेत्वा एकं खीरबिन्दुं दूहनकालमत्तम्पि.
केन पन कारणेन थेरो निराबाधो अहोसि. पदुमुत्तरे किर भगवति सतसहस्सभिक्खुपरिवारे ¶ चारिकं चरमाने हिमवति विसरुक्खा पुप्फिंसु. भिक्खुसतसहस्सानम्पि तिणपुप्फकरोगो उप्पज्जति. थेरो तस्मिं समये इद्धिमा तापसो होति, सो आकासेन गच्छन्तो भिक्खुसङ्घं दिस्वा ओतरित्वा रोगं पुच्छित्वा हिमवन्ततो ओसधं आहरित्वा अदासि. उपसिङ्घनमत्तेनेव रोगो वूपसमि. कस्सपसम्मासम्बुद्धकालेपि पठमवप्पदिवसे वप्पं ठपेत्वा भिक्खुसङ्घस्स परिभोगं अग्गिसालञ्चेव वच्चकुटिञ्च कारेत्वा भिक्खुसङ्घस्स भेसज्जवत्तं निबन्धि, इमिना कम्मेन निराबाधो अहोसि. उक्कट्ठनेसज्जिको पनेस उक्कट्ठारञ्ञको च तस्मा ‘‘नाभिजानामि अपस्सेनकं अपस्सयिता’’तिआदिमाह.
सरणोति सकिलेसो. अञ्ञा उदपादीति अनुपसम्पन्नस्स अञ्ञं ब्याकातुं न वट्टति. थेरो कस्मा ब्याकासि? न थेरो अहं अरहाति आह, अञ्ञा उदपादीति पनाह. अपिच थेरो अरहाति पाकटो, तस्मा एवमाह.
२१२. पब्बज्जन्ति ¶ थेरो सयं नेव पब्बाजेसि, न उपसम्पादेसि अञ्ञेहि पन भिक्खूहि एवं कारापेसि. अवापुरणं आदायाति कुञ्चिकं गहेत्वा.
निसिन्नकोव ¶ परिनिब्बायीति अहं धरमानोपि न अञ्ञस्स भिक्खुस्स भारो अहोसिं, परिनिब्बुतस्सापि मे सरीरं भिक्खुसङ्घस्स पलिबोधो मा अहोसीति तेजोधातुं समापज्जित्वा परिनिब्बायि. सरीरतो जाला उट्ठहि, छविमंसलोहितं सप्पि विय झायमानं परिक्खयं गतं, सुमनमकुलसदिसा ¶ धातुयोव अवसेसिंसु. सेसं सब्बत्थ पाकटमेव. इदं पन सुत्तं दुतियसङ्गहे सङ्गीतन्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
बाकुलसुत्तवण्णना निट्ठिता.
५. दन्तभूमिसुत्तवण्णना
२१३. एवं ¶ मे सुतन्ति दन्तभूमिसुत्तं. तत्थ अरञ्ञकुटिकायन्ति तस्सेव वेळुवनस्स एकस्मिं विवित्तट्ठाने पधानकम्मिकानं भिक्खूनं अत्थाय कतसेनासने. राजकुमारोति बिम्बिसारस्स पुत्तो ओरसको.
फुसेय्याति लभेय्य. एकग्गतन्ति एवं पटिपन्नो समापत्तिं नाम लभति, झानं नाम लभतीति इदं मया सुतन्ति वदति. किलमथोति कायकिलमथो. विहेसाति स्वेव किलमथो वुत्तो. यथासके तिट्ठेय्यासीति अत्तनो अजाननकोट्ठासेयेव तिट्ठेय्यासीति.
२१४. देसेसीति चित्तेकग्गतं नाम एवं लभति, समापत्तिं एवं निब्बत्तेतीति अप्पनाउपचारं पापेत्वा एककसिणपरिकम्मं कथेसि. पवेदेत्वाति पकासेत्वा.
नेक्खम्मेन ञातब्बन्ति कामतो निस्सटगुणेन ञातब्बं. कामतो निस्सटगुणे ठितेन पुग्गलेन एकग्गं नाम जानितब्बन्ति अधिप्पायेनेतं वुत्तं ¶ . सेसानि तस्सेव वेवचनानि. कामे ¶ परिभुञ्जन्तोति दुविधेपि कामे भुञ्जमानो.
२१५. हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वाति एत्थ अदन्तहत्थिदम्मादयो विय चित्तेकग्गरहिता पुग्गला दट्ठब्बा. दन्तहत्थिआदयो विय चित्तेकग्गसम्पन्ना. यथा अदन्तहत्थिदम्मादयो कूटाकारं अकत्वा धुरं अछड्डेत्वा दन्तगमनं वा गन्तुं, दन्तेहि वा पत्तब्बं भूमिं पापुणितुं न सक्कोन्ति, एवमेव चित्तेकग्गरहिता सम्पन्नचित्तेकग्गेहि निब्बत्तितगुणं वा निब्बत्तेतुं पत्तभूमिं वा पापुणितुं न सक्कोन्ति.
२१६. हत्थविलङ्घकेनाति हत्थेन हत्थं गहेत्वा.
दट्ठेय्यन्ति ¶ पस्सितब्बयुत्तकं. आवुतोति आवरितो. निवुतोति निवारितो. ओफुटोति ओनद्धो.
२१७. नागवनिकन्ति हत्थिपदोपमे (म. नि. १.२८८ आदयो) नागवनचरको पुरिसो ‘‘नागवनिको’’ति वुत्तो, इध हत्थिसिक्खाय कुसलो हत्थिं गहेतुं समत्थो. अतिपस्सित्वाति दिस्वा. एत्थगेधाति एतस्मिं पवत्तगेधा. सरसङ्कप्पानन्ति धावनसङ्कप्पानं. मनुस्सकन्तेसु सीलेसु समादपनायाति एत्थ यदा नागो इत्थिपुरिसेहि कुमारकुमारिकाहि सोण्डादीसु ¶ गहेत्वा उपकेळयमानो विकारं न करोति सुखायति, तदानेन मनुस्सकन्तानि सीलानि समादिन्नानि नाम होन्ति.
पेमनीयाति तात राजा ते पसन्नो मङ्गलहत्थिट्ठानेव ठपेस्सति, राजारहानि भोजनादीनि लभिस्ससीति एवरूपी नागेहि पियापितब्बा कथा. सुस्सूसतीति तं पेमनीयकथं सोतुकामो होति. तिणघासोदकन्ति तिणघासञ्चेव उदकञ्च, तिणघासन्ति घासितब्बं तिणं, खादितब्बन्ति अत्थो.
पणवोति डिण्डिमो. सब्बवङ्कदोसनिहितनिन्नीतकसावोति निहितसब्बवङ्कदोसो चेव अपनीतकसावो च. अङ्गन्तेव सङ्खं गच्छतीति अङ्गसमो होति.
२१९. गेहसितसीलानन्ति ¶ पञ्चकामगुणनिस्सितसीलानं. ञायस्साति अट्ठङ्गिकमग्गस्स.
२२२. अदन्तमरणं महल्लको रञ्ञो नागो कालङ्कतोति रञ्ञो महल्लको नागो अदन्तमरणं मतो कालं कतो होति, अदन्तमरणं कालंकिरियं नाम करियतीति अयमेत्थ अत्थो. एस नयो सब्बत्थ. सेसं उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
दन्तभूमिसुत्तवण्णना निट्ठिता.
६. भूमिजसुत्तवण्णना
२२३. एवं ¶ मे सुतन्ति भूमिजसुत्तं. तत्थ भूमिजोति अयं थेरो जयसेनराजकुमारस्स मातुलो. आसञ्च अनासञ्चाति कालेन आसं कालेन अनासं. सकेन ¶ थालिपाकेनाति पकतिपवत्ताय भिक्खाय अत्तनो निट्ठितभत्ततोपि भत्तेन परिविसि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
भूमिजसुत्तवण्णना निट्ठिता.
७. अनुरुद्धसुत्तवण्णना
२३०. एवं ¶ मे सुतन्ति अनुरुद्धसुत्तं. तत्थ एवमाहंसूति तस्स उपासकस्स अफासुककालो अहोसि, तदा उपसङ्कमित्वा एवमाहंसु. अपण्णकन्ति अविराधितं. एकत्थाति अप्पमाणाति वा महग्गताति वा झानमेव चित्तेकग्गतायेव एवं वुच्चतीति इमं सन्धाय एवमाह.
२३१. यावता ¶ एकं रुक्खमूलं महग्गतन्ति फरित्वा अधिमुच्चित्वा विहरतीति एकरुक्खमूलपमाणट्ठानं कसिणनिमित्तेन ओत्थरित्वा तस्मिं कसिणनिमित्ते महग्गतज्झानं फरित्वा अधिमुच्चित्वा विहरति. महग्गतन्ति पनस्स आभोगो नत्थि, केवलं महग्गतज्झानपवत्तिवसेन पनेतं वुत्तं. एस नयो सब्बत्थ. इमिना खो एतं गहपति परियायेनाति इमिना कारणेन. एत्थ हि अप्पमाणाति वुत्तानं ब्रह्मविहारानं निमित्तं न वड्ढति, उग्घाटनं न जायति, तानि झानानि अभिञ्ञानं वा निरोधस्स वा पादकानि न होन्ति, विपस्सनापादकानि पन वट्टपादकानि भवोक्कमनानि च होन्ति. ‘‘महग्गता’’ति वुत्तानं पन कसिणज्झानानं निमित्तं वड्ढति, उग्घाटनं जायति, समतिक्कमा होन्ति, अभिञ्ञापादकानि ¶ निरोधपादकानि वट्टपादकानि भवोक्कमनानि च होन्ति. एवमिमे धम्मा नानत्था, अप्पमाणा महग्गताति एवं नानाब्यञ्जना च.
२३२. इदानि महग्गतसमापत्तितो नीहरित्वा भवूपपत्तिकारणं दस्सेन्तो चतस्सो खो इमातिआदिमाह. परित्ताभाति फरित्वा जानन्तस्स अयमाभोगो अत्थि, परित्ताभेसु पन देवेसु निब्बत्तिकारणं झानं भावेन्तो एवं वुत्तो. एस नयो सब्बत्थ. परित्ताभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा, अप्पमाणाभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा. कथं? सुप्पमत्ते वा सरावमत्ते वा कसिणपरिकम्मं कत्वा समापत्तिं निब्बत्तेत्वा पञ्चहाकारेहि आचिण्णवसिभावो पच्चनीकधम्मानं सुट्ठु अपरिसोधितत्ता दुब्बलमेव समापत्तिं वळञ्जित्वा अप्पगुणज्झाने ठितो कालं कत्वा परित्ताभेसु निब्बत्तति, वण्णो पनस्स परित्तो चेव होति संकिलिट्ठो च. पञ्चहि पनाकारेहि आचिण्णवसिभावो पच्चनीकधम्मानं सुट्ठु परिसोधितत्ता सुविसुद्धं समापत्तिं वळञ्जित्वा पगुणज्झाने ठितो कालं कत्वा परित्ताभेसु निब्बत्तति, वण्णो ¶ पनस्स परित्तो चेव होति परिसुद्धो च. एवं परित्ताभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभा. कसिणे पन विपुलपरिकम्मं कत्वा समापत्तिं निब्बत्तेत्वा पञ्चहाकारेहि आचिण्णवसिभावोति सब्बं पुरिमसदिसमेव वेदितब्बं. एवं अप्पमाणाभा सिया संकिलिट्ठाभा होन्ति सिया परिसुद्धाभाति.
वण्णनानत्तन्ति ¶ सरीरवण्णस्स नानत्तं. नो च आभानानत्तन्ति आलोके नानत्तं न पञ्ञायति. अच्चिनानत्तन्ति ¶ दीघरस्सअणुथूलवसेन अच्चिया नानत्तं.
यत्थ यत्थाति उय्यानविमानकप्परुक्खनदीतीरपोक्खरणीतीरेसु यत्थ यत्थ. अभिनिविसन्तीति वसन्ति. अभिरमन्तीति रमन्ति न उक्कण्ठन्ति. काजेनाति यागुभत्ततेलफाणितमच्छमंसकाजेसु येन केनचि काजेन. ‘‘काचेनाति’’पि पाठो, अयमेव अत्थो. पिटकेनाति पच्छिया. तत्थ तत्थेवाति सप्पिमधुफाणितादीनं सुलभट्ठानतो लोणपूतिमच्छादीनं उस्सन्नट्ठानं नीता ‘‘पुब्बे अम्हाकं वसनट्ठानं फासुकं, तत्थ सुखं वसिम्हा, इध लोणं वा नो बाधति पूतिमच्छगन्धो वा सीसरोगं उप्पादेती’’ति एवं चित्तं अनुप्पादेत्वा तत्थ तत्थेव रमन्ति.
२३४. आभाति आभासम्पन्ना. तदङ्गेनाति तस्सा भवूपपत्तिया अङ्गेन, भवूपपत्तिकारणेनाति अत्थो. इदानि तं कारणं पुच्छन्तो को नु खो, भन्तेतिआदिमाह.
कायदुट्ठुल्लन्ति कायालसियभावो. झायतोति जलतो.
२३५. दीघरत्तं खो मेति थेरो किर पारमियो पूरेन्तो इसिपब्बज्जं पब्बजित्वा समापत्तिं निब्बत्तेत्वा निरन्तरं तीणि अत्तभावसतानि ब्रह्मलोके पटिलभि, तं सन्धायेतं आह. वुत्तम्पि चेतं –
‘‘अवोकिण्णं ¶ तीणि सतं, यं पब्बजिं इसिपब्बज्जं;
असङ्खतं गवेसन्तो, पुब्बे सञ्चरितं मम’’न्ति.
सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अनुरुद्धसुत्तवण्णना निट्ठिता.
८. उपक्किलेससुत्तवण्णना
२३६. एवं ¶ ¶ मे सुतन्ति उपक्किलेससुत्तं. तत्थ एतदवोचाति नेव भेदाधिप्पायेन न पियकम्यताय, अथ ख्वास्स एतदहोसि – ‘‘इमे भिक्खू ¶ मम वचनं गहेत्वा न ओरमिस्सन्ति, बुद्धा च नाम हितानुकम्पका, अद्धा नेसं भगवा एकं कारणं कथेस्सति, तं सुत्वा एते ओरमिस्सन्ति, ततो तेसं फासुविहारो भविस्सती’’ति. तस्मा एतं ‘‘इध, भन्ते’’तिआदिवचनमवोच. मा भण्डनन्तिआदीसु ‘‘अकत्था’’ति पाठसेसं गहेत्वा ‘‘मा भण्डनं अकत्था’’ति एवं अत्थो दट्ठब्बो. अञ्ञतरोति सो किर भिक्खु भगवतो अत्थकामो, अयं किरस्स अधिप्पायो – ‘‘इमे भिक्खू कोधाभिभूता सत्थु वचनं न गण्हन्ति, मा भगवा एते ओवदन्तो किलमी’’ति, तस्मा एवमाह.
पिण्डाय पाविसीति न केवलं पाविसि, येनपि जनेन न दिट्ठो, सो मं पस्सतूतिपि अधिट्ठासि. किमत्थं अधिट्ठासीति? तेसं भिक्खूनं दमनत्थं. भगवा हि तदा पिण्डपातप्पटिक्कन्तो ‘‘पुथुसद्दो समजनो’’तिआदिगाथा भासित्वा कोसम्बितो बालकलोणकारगामं गतो. ततो पाचीनवंसदायं, ततो पालिलेय्यकवनसण्डं गन्त्वा पालिलेय्यहत्थिनागेन उपट्ठहियमानो तेमासं वसि. नगरवासिनोपि – ‘‘सत्था विहारं गतो, गच्छाम धम्मस्सवनाया’’ति गन्धपुप्फहत्था विहारं गन्त्वा ‘‘कहं, भन्ते, सत्था’’ति पुच्छिंसु. ‘‘कहं तुम्हे सत्थारं दक्खथ, सत्था ‘इमे भिक्खू समग्गे ¶ करिस्सामी’ति आगतो, समग्गे कातुं असक्कोन्तो निक्खमित्वा गतो’’ति. ‘‘मयं सतम्पि सहस्सम्पि दत्वा सत्थारं आनेतुं न सक्कोम, सो नो अयाचितो सयमेव आगतो, मयं इमे भिक्खू निस्साय सत्थु सम्मुखा धम्मकथं सोतुं न लभिम्हा. इमे सत्थारं उद्दिस्स पब्बजिता, तस्मिम्पि सामग्गिं करोन्ते समग्गा न जाता, कस्साञ्ञस्स वचनं करिस्सन्ति. अलं न इमेसं भिक्खा दातब्बा’’ति सकलनगरे दण्डं ठपयिंसु. ते पुनदिवसे सकलनगरं पिण्डाय चरित्वा कटच्छुमत्तम्पि भिक्खं अलभित्वा विहारं आगमंसु. उपासकापि ते पुन आहंसु – ‘‘याव सत्थारं न खमापेथ, ताव वो तमेव दण्डकम्म’’न्ति. ते ‘‘सत्थारं खमापेस्सामा’’ति भगवति सावत्थियं अनुप्पत्ते ¶ तत्थ अगमंसु. सत्था तेसं अट्ठारस भेदकरवत्थूनि देसेसीति अयमेत्थ पाळिमुत्तककथा.
२३७. इदानि पुथुसद्दोतिआदिगाथासु पुथु महासद्दो अस्साति पुथुसद्दो. समजनोति समानो एकसदिसो जनो, सब्बोवायं भण्डनकारकजनो ¶ समन्ततो सद्दनिच्छरणेन पुथुसद्दो चेव सदिसो चाति वुत्तं होति. न बालो कोचि मञ्ञथाति तत्र कोचि एकोपि अहं बालोति न मञ्ञति, सब्बेपि पण्डितमानिनोयेव. नाञ्ञं भिय्यो अमञ्ञरुन्ति कोचि एकोपि अहं बालोति न च मञ्ञि, भिय्यो च सङ्घस्मिं भिज्जमाने अञ्ञम्पि एकं ‘‘मय्हं कारणा सङ्घो भिज्जती’’ति इदं कारणं न मञ्ञीति अत्थो.
परिमुट्ठाति मुट्ठस्सतिनो. वाचागोचरभाणिनोति राकारस्स रस्सादेसो कतो; वाचागोचराव ¶ , न सतिपट्ठानगोचरा, भाणिनो च, कथं भाणिनो? याविच्छन्ति मुखायामं, याव मुखं पसारेतुं इच्छन्ति, ताव पसारेत्वा भाणिनो, एकोपि सङ्घगारवेन मुखसङ्कोचनं न करोतीति अत्थो. येन नीताति येन कलहेन इमं निल्लज्जभावं नीता. न तं विदू न तं जानन्ति ‘‘एवं सादीनवो अय’’न्ति.
ये च तं उपनय्हन्तीति तं अक्कोच्छि मन्तिआदिकं आकारं ये उपनय्हन्ति. सनन्तनोति पोराणो.
परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते एत्थ सङ्घमज्झे कलहं करोन्ता ‘‘मयं यमामसे उपयमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चुनो समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति.
अट्ठिच्छिन्नाति अयं गाथा जातके (जा. १.९.१६) आगता, ब्रह्मदत्तञ्च दीघावुकुमारञ्च सन्धाय ¶ वुत्ता. अयञ्हेत्थ अत्थो – तेसम्पि तथा पवत्तवेरानं होति सङ्गति, कस्मा ¶ तुम्हाकं न होति, येसं वो नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हटा न गवास्सधनानि हटानीति.
सचे ¶ लभेथातिआदिगाथा पण्डितसहायस्स च बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. अभिभुय्य सब्बानि परिस्सयानीति पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वा तेन सद्धिं अत्तमनो सतिमा चरेय्याति.
राजाव रट्ठं विजितन्ति यथा अत्तनो विजितरट्ठं महाजनकराजा च अरिन्दममहाराजा च पहाय एकका विचरिंसु, एवं विचरेय्याति अत्थो. मातङ्गरञ्ञेव नागोति मातङ्गो अरञ्ञे नागोव. मातङ्गोति हत्थि वुच्चति. नागोति महन्ताधिवचनमेतं. यथा हि मातुपोसको मातङ्गनागो अरञ्ञे एको चरि, न च पापानि अकासि, यथा च पालिलेय्यको, एवं एको चरे, न च पापानि कयिराति वुत्तं होति.
२३८. बालकलोणकारगामोति उपालिगहपतिस्स भोगगामो. तेनुपसङ्कमीति कस्मा उपसङ्कमि? गणे किरस्स आदीनवं दिस्वा एकविहारिं भिक्खुं पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय उपसङ्कमि. धम्मिया कथायाति एकीभावे आनिसंसप्पटिसंयुत्ताय. येन ¶ पाचीनवंसदायो, तत्थ कस्मा उपसङ्कमि? कलहकारके किरस्स दिट्ठादीनवत्ता समग्गवासिनो भिक्खू पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय तत्थ उपसङ्कमि. आयस्मा च अनुरुद्धोतिआदि वुत्तनयमेव.
२४१. अत्थि पन वोति पच्छिमपुच्छाय लोकुत्तरधम्मं पुच्छेय्य. सो पन थेरानं नत्थि, तस्मा तं पुच्छितुं न युत्तन्ति परिकम्मोभासं पुच्छति. ओभासञ्चेव सञ्जानामाति परिकम्मोभासं सञ्जानाम. दस्सनञ्च रूपानन्ति दिब्बचक्खुना रूपदस्सनञ्च सञ्जानाम. तञ्च निमित्तं नप्पटिविज्झामाति तञ्च कारणं न जानाम, येन नो ओभासो च रूपदस्सनञ्च अन्तरधायति.
तं खो पन वो अनुरुद्धा निमित्तं पटिविज्झितब्बन्ति तं वो कारणं जानितब्बं. अहम्पि सुदन्ति अनुरुद्धा तुम्हे किं न आळुलेस्सन्ति, अहम्पि इमेहि एकादसहि उपक्किलेसेहि ¶ आळुलितपुब्बोति दस्सेतुं इमं देसनं ¶ आरभि. विचिकिच्छा खो मेतिआदीसु महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि दिस्वा ‘‘इदं खो कि’’न्ति विचिकिच्छा उदपादि. समाधि चवीति परिकम्मसमाधि चवि. ओभासोति परिकम्मोभासोपि अन्तरधायि, दिब्बचक्खुनापि रूपं न पस्सि. अमनसिकारोति रूपानि पस्सतो विचिकिच्छा उप्पज्जति, इदानि किञ्चि न मनसिकरिस्सामीति अमनसिकारो उदपादि.
थिनमिद्धन्ति ¶ किञ्चि अमनसिकरोन्तस्स थिनमिद्धं उदपादि.
छम्भितत्तन्ति हिमवन्ताभिमुखं आलोकं वड्ढेत्वा दानवरक्खसअजगरादयो अद्दस, अथस्स छम्भितत्तं उदपादि.
उप्पिलन्ति ‘‘मया दिट्ठभयं पकतिया ओलोकियमानं नत्थि. अदिट्ठे किं नाम भय’’न्ति चिन्तयतो उप्पिलावितत्तं उदपादि. सकिदेवाति एकपयोगेनेव पञ्च निधिकुम्भियोपि पस्सेय्य.
दुट्ठुल्लन्ति मया वीरियं गाळ्हं पग्गहितं, तेन मे उप्पिलं उप्पन्नन्ति वीरियं सिथिलमकासि, ततो कायदरथो कायदुट्ठुल्लं कायालसियं उदपादि.
अच्चारद्धवीरियन्ति मम वीरियं सिथिलं करोतो दुट्ठुल्लं उप्पन्नन्ति पुन वीरियं पग्गण्हतो अच्चारद्धवीरियं उदपादि. पतमेय्याति मरेय्य.
अतिलीनवीरियन्ति मम वीरियं पग्गण्हतो एवं जातन्ति पुन वीरियं सिथिलं करोतो अतिलीनवीरियं उदपादि.
अभिजप्पाति देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो तण्हा उदपादि.
नानत्तसञ्ञाति मय्हं एकजातिकं रूपं मनसिकरोन्तस्स अभिजप्पा उप्पन्ना, नानाविधरूपं ¶ मनसि करिस्सामीति कालेन देवलोकाभिमुखं कालेन मनुस्सलोकाभिमुखं वड्ढेत्वा नानाविधानि रूपानि मनसिकरोतो नानत्तसञ्ञा उदपादि.
अतिनिज्झायितत्तन्ति मय्हं नानाविधानि रूपानि मनसिकरोन्तस्स नानत्तसञ्ञा उदपादि, इट्ठं वा अनिट्ठं ¶ वा एकजातिकमेव मनसि करिस्सामीति तथा मनसिकरोतो अतिनिज्झायितत्तं रूपानं उदपादि.
२४३. ओभासनिमित्तं ¶ मनसि करोमीति परिकम्मोभासमेव मनसि करोमि. न च रूपानि पस्सामीति दिब्बचक्खुना रूपानि न पस्सामि. रूपनिमित्तं मनसि करोमीति दिब्बचक्खुना विसयरूपमेव मनसि करोमि.
परित्तञ्चेव ओभासन्ति परित्तकट्ठाने ओभासं. परित्तानि च रूपानीति परित्तकट्ठाने रूपानि. विपरियायेन दुतियवारो वेदितब्बो. परित्तो समाधीति परित्तको परिकम्मोभासो, ओभासपरित्ततञ्हि सन्धाय इध परिकम्मसमाधि ‘‘परित्तो’’ति वुत्तो. परित्तं मे तस्मिं समयेति तस्मिं समये दिब्बचक्खुपि परित्तकं होति. अप्पमाणवारेपि एसेव नयो.
२४५. अवितक्कम्पि विचारमत्तन्ति पञ्चकनये दुतियज्झानसमाधिं. अवितक्कम्पि अविचारन्ति चतुक्कनयेपि पञ्चकनयेपि झानत्तयसमाधिं. सप्पीतिकन्ति दुकतिकज्झानसमाधिं. निप्पीतिकन्ति दुकज्झानसमाधिं. सातसहगतन्ति तिकचतुक्कज्झानसमाधिं. उपेक्खासहगतन्ति चतुक्कनये चतुत्थज्झानसमाधिं पञ्चकनये पञ्चमज्झानसमाधिं.
कदा पन भगवा इमं तिविधं समाधिं भावेति? महाबोधिमूले निसिन्नो पच्छिमयामे. भगवतो हि पठममग्गो पठमज्झानिको अहोसि, दुतियादयो दुतियततियचतुत्थज्झानिका ¶ . पञ्चकनये पञ्चमज्झानस्स मग्गो नत्थीति सो लोकियो अहोसीति लोकियलोकुत्तरमिस्सकं सन्धायेतं वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
उपक्किलेससुत्तवण्णना निट्ठिता.
९. बालपण्डितसुत्तवण्णना
२४६. एवं ¶ मे सुतन्ति बालपण्डितसुत्तं. तत्थ बाललक्खणानीति बालो अयन्ति एतेहि लक्खियति ञायतीति बाललक्खणानि. तानेव तस्स सञ्जाननकारणानीति बालनिमित्तानि. बालस्स अपदानानीति बालापदानानि ¶ . दुच्चिन्तितचिन्तीति चिन्तयन्तो अभिज्झाब्यापादमिच्छादस्सनवसेन दुच्चिन्तितमेव चिन्तेति. दुब्भासितभासीति भासमानोपि मुसावादादिभेदं दुब्भासितमेव भासति. दुक्कटकम्मकारीति करोन्तोपि पाणातिपातादिवसेन दुक्कटकम्ममेव करोति. तत्र चेति यत्थ निसिन्नो, तस्सं परिसति. तज्जं तस्सारुप्पन्ति तज्जातिकं तदनुच्छविकं, पञ्चन्नं वेरानं दिट्ठधम्मकसम्परायिकआदीनवप्पटिसंयुत्तन्ति अधिप्पायो. तत्राति ¶ ताय कथाय कच्छमानाय. बालन्तिआदीनि सामिअत्थे उपयोगवचनं.
२४८. ओलम्बन्तीति उपट्ठहन्ति. सेसपदद्वयं तस्सेव वेवचनं, ओलम्बनादिआकारेन हि तानि उपट्ठहन्ति, तस्मा एवं वुत्तं. पथविया ओलम्बन्तीति पथवितले पत्थरन्ति. सेसपदद्वयं तस्सेव वेवचनं. पत्थरणाकारोयेव हेस. तत्र, भिक्खवे, बालस्साति तस्मिं उपट्ठानाकारे आपाथगते बालस्स एवं होति.
२४९. एतदवोचाति अनुसन्धिकुसलो भिक्खु ‘‘निरयस्स उपमा कातुं न सक्का’’ति न भगवा वदति, ‘‘न सुकरा’’ति पन वदति, न सुकरं पन सक्का होति कातुं, हन्दाहं दसबलं उपमं कारापेमीति चिन्तेत्वा एतं ‘‘सक्का, भन्ते’’ति वचनं अवोच. हनेय्युन्ति विनिविज्झित्वा गमनवसेन यथा एकस्मिं ठाने द्वे पहारा निपतन्ति, एवं हनेय्युं. तेनस्स द्वे वणमुखसतानि होन्ति. इतो उत्तरिपि एसेव नयो.
२५०. पाणिमत्तन्ति अन्तोमुट्ठियं ठपनमत्तं. सङ्खम्पि न उपेतीति गणनमत्तम्पि न गच्छति. कलभागम्पीति सतिमं कलं सहस्सिमं कलं सतसहस्सिमं वा कलं उपगच्छतीतिपि वत्तब्बतं न उपेति. उपनिधम्पीति उपनिक्खेपनमत्तम्पि न उपेति, ओलोकेन्तस्स ओलोकितमत्तम्पि ¶ नत्थि. तत्तं ¶ अयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा तस्स दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु. यथा च उत्तानकं निपज्जापेत्वा, एवं उरेनपि दक्खिणपस्सेनपि वामपस्सेनपि निपज्जापेत्वा तं कम्मकारणं करोन्तियेव. संवेसेत्वाति सम्पज्जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा. कुठारीहीति महतीहि गेहस्स एकपक्खछदनमत्ताहि कुठारीहि तच्छन्ति. लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हन्ति. महादुक्खं उप्पज्जति, तच्छन्ता ¶ पन सुत्ताहतं करित्वा दारू विय अट्ठंसम्पि छळंसम्पि करोन्ति. वासीहीति महासुप्पपमाणाहि वासीहि. ताहि तच्छन्ता तचतो याव अट्ठीनि सणिकं तच्छन्ति, तच्छितं तच्छितं पटिपाकतिकं होति. रथे योजेत्वाति सद्धिं युगयोत्तपञ्चरचक्ककुब्बरपाचनेहि सब्बतो सम्पज्जलिते रथे योजेत्वा. महन्तन्ति महाकूटागारप्पमाणं. आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति. सकिम्पि ¶ उद्धन्ति सुपक्कुथिताय उक्खलिया पक्खित्ततण्डुला विय उद्धं अधो तिरियञ्च गच्छति.
भागसो मितोति भागे ठपेत्वा ठपेत्वा विभत्तो. परियन्तोति परिक्खित्तो. अयसाति उपरि अयपट्टेन छादितो.
समन्ता योजनसतं फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा समन्ता योजनसते ठाने ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति.
न सुकरा अक्खानेन पापुणितुन्ति निरयो नाम एवम्पि दुक्खो एवम्पि दुक्खोति वस्ससतं वस्ससहस्सं कथेन्तेनापि मत्थकं पापेत्वा कथेतुं न सुकराति अत्थो.
२५१. दन्तुल्लेहकन्ति दन्तेहि उल्लेहित्वा, लुञ्चित्वाति वुत्तं होति. रसादोति रसगेधेन परिभुत्तरसो.
२५२. अञ्ञमञ्ञखादिकाति अञ्ञमञ्ञखादनं.
दुब्बण्णोति ¶ दुरूपो. दुद्दसिकोति दारकानं भयापनत्थं कतयक्खो विय दुद्दसो. ओकोटिमकोति लकुण्डको पविट्ठगीवो महोदरो. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. पक्खहतोति पीठसप्पी. सो ¶ कायेनाति इदमस्स दुक्खानुपबन्धदस्सनत्थं आरद्धं.
कलिग्गहेनाति पराजयेन. अधिबन्धं निगच्छेय्याति यस्मा बहुं जितो सब्बसापतेय्यम्पिस्स नप्पहोति, तस्मा अत्तनापि बन्धं निगच्छेय्य. केवला परिपूरा बालभूमीति बालो तीणि दुच्चरितानि पूरेत्वा ¶ निरये निब्बत्तति, तत्थ पक्कावसेसेन मनुस्सत्तं आगतो पञ्चसु नीचकुलेसु निब्बत्तित्वा पुन तीणि दुच्चरितानि पूरेत्वा निरये निब्बत्ततीति अयं सकला परिपुण्णा बालभूमि.
२५३. पण्डितलक्खणानीतिआदि वुत्तानुसारेनेव वेदितब्बं. सुचिन्तितचिन्तीतिआदीनि चेत्थ मनोसुचरितादीनं वसेन योजेतब्बानि.
चक्करतनवण्णना
२५६. सीसं न्हातस्साति सीसेन सद्धिं गन्धोदकेन न्हातस्स. उपोसथिकस्साति समादिन्नउपोसथङ्गस्स. उपरिपासादवरगतस्साति पासादवरस्स उपरि गतस्स सुभोजनं भुञ्जित्वा पासादवरस्स उपरि महातले सिरीगब्भं पविसित्वा सीलानि आवज्जन्तस्स. तदा किर राजा पातोव सतसहस्सं विस्सज्जेत्वा महादानं दत्वा पुनपि सोळसहि गन्धोदकघटेहि सीसं न्हायित्वा कतपातरासो सुद्धं उत्तरासङ्गं एकंसं कत्वा उपरिपासादस्स सिरीसयने पल्लङ्कं आभुजित्वा निसिन्नो अत्तनो दानमयपुञ्ञसमुदयं आवज्जेत्वा निसीदति, अयं सब्बचक्कवत्तीनं धम्मता ¶ .
तेसं तं आवज्जन्तानंयेव वुत्तप्पकारपुञ्ञकम्मपच्चयं उतुसमुट्ठानं नीलमणिसङ्घाटसदिसं पाचीनसमुद्दजलतलं छिन्दमानं विय आकासं अलङ्कुरुमानं विय दिब्बं चक्करतनं पातुभवति. तयिदं दिब्बानुभावयुत्तत्ता दिब्बन्ति वुत्तं. सहस्सं अस्स अरानन्ति सहस्सारं. सह ¶ नेमिया सह नाभिया चाति सनेमिकं सनाभिकं. सब्बेहि आकारेहि परिपूरन्ति सब्बाकारपरिपूरं.
तत्थ चक्कञ्च तं रतिजननट्ठेन रतनञ्चाति चक्करतनं. याय पन तं नाभिया ‘‘सनाभिक’’न्ति वुत्तं, सा इन्दनीलमणिमया होति. मज्झे पनस्सा रजतमया पनाळि, याय सुद्धसिनिद्धदन्तपन्तिया हसमानं विय विरोचति. मज्झे छिद्देन विय चन्दमण्डलेन उभोसुपि बाहिरन्तेसु रजतपट्टेन कतपरिक्खेपो होति. तेसु पनस्सा नाभिपनाळि परिक्खेपपट्टेसु युत्तट्ठाने परिच्छेदलेखा सुविभत्ताव हुत्वा पञ्ञायन्ति. अयं तावस्स नाभिया सब्बाकारपरिपूरता.
येहि ¶ पन तं अरेहि ‘‘सहस्सार’’न्ति वुत्तं, ते सत्तरतनमया सूरियरस्मियो विय पभासम्पन्ना होन्ति. तेसम्पि घटमणिकपरिच्छेदलेखादीनि सुविभत्तानेव पञ्ञायन्ति. अयमस्स अरानं सब्बाकारपरिपूरता.
याय पन तं नेमिया सह ‘‘सनेमिक’’न्ति वुत्तं, सा बालसूरियरस्मिकलापसिरिं ¶ अवहसमाना विय सुरत्तसुद्धसिनिद्धपवाळमया होति. सन्धीसु पनस्सा सञ्झारागसस्सिरिकरत्तजम्बोनदपट्टा वट्टपरिच्छेदलेखा च सुविभत्ता पञ्ञायन्ति. अयमस्स नेमिया सब्बाकारपरिपूरता.
नेमिमण्डलपिट्ठियं पनस्स दसन्नं दसन्नं अरानमन्तरे धमनवंसो विय अन्तोसुसिरो छिद्दमण्डलचित्तो वातगाही पवाळदण्डो होति, यस्स वातेन पहरितस्स सुकुसलसमन्नाहतस्स पञ्चङ्गिकतूरियस्स विय सद्दो वग्गु च रजनीयो च कमनीयो च होति. तस्स खो पन पवाळदण्डस्स उपरि सेतच्छत्तं, उभोसु पस्सेसु समोसरितकुसुमदामपन्तियोति एवं समोसरितकुसुमदामपन्तिसतद्वयपरिवारेन सेतच्छत्तसतधारिना पवाळदण्डसतेन समुपसोभितनेमिपरिक्खेपस्स द्विन्नम्पि नाभिपनाळीनं अन्तो द्वे सीहमुखानि होन्ति, येहि तालक्खन्धप्पमाणा पुण्णचन्दकिरणकलापसस्सिरिका तरुणरविसमानरत्तकम्बलगेण्डुकपरियन्ता आकासगङ्गागतिसोभं अभिभवमाना विय द्वे मुत्तकलापा ओलम्बन्ति, येहि चक्करतनेन सद्धिं ¶ आकासे सम्परिवत्तमानेहि तीणि चक्कानि एकतो परिवत्तन्तानि विय खायन्ति. अयमस्स सब्बसो सब्बाकारपरिपूरता.
तं पनेतं एवं सब्बाकारपरिपूरं पकतिया सायमासभत्तं भुञ्जित्वा अत्तनो अत्तनो घरद्वारे पञ्ञत्तासनेसु ¶ निसीदित्वा पवत्तकथासल्लापेसु मनुस्सेसु वीथिचतुक्कादीसु कीळमाने दारकजने नातिउच्चेन नातिनीचेन वनसण्डमत्थकासन्नेन आकासप्पदेसेन उपसोभयमानं विय रुक्खसाखग्गानि, द्वादसयोजनतो पट्ठाय सुय्यमानेन मधुरस्सरेन सत्तानं सोतानि ओधापयमानं योजनतो पट्ठाय नानप्पभासमुदयसमुज्जलेन वण्णेन नयनानि समाकड्ढन्तं ¶ रञ्ञो चक्कवत्तिस्स पुञ्ञानुभावं उग्घोसयन्तं विय राजधानिअभिमुखं आगच्छति.
अथ तस्स चक्करतनस्स सद्दस्सवनेनेव ‘‘कुतो नु खो, कस्स नु खो अयं सद्दो’’ति आवज्जितहदयानं पुरत्थिमदिसं ओलोकयमानानं तेसं मनुस्सानं अञ्ञतरो अञ्ञतरं एवमाह – ‘‘पस्स भो अच्छरियं, अयं पुण्णचन्दो पुब्बे एको उग्गच्छति, अज्ज पन अत्तदुतियो उग्गतो, एतञ्हि राजहंसमिथुनं विय पुण्णचन्दमिथुनं पुब्बापरियेन गगनतलं अभिलङ्घती’’ति. तमञ्ञो आह – ‘‘किं कथेसि सम्म कहं नाम तया द्वे पुण्णचन्दा एकतो उग्गच्छन्ता दिट्ठपुब्बा, ननु एस तपनीयरंसिधारो पिञ्छरकिरणो दिवाकरो उग्गतो’’ति. तमञ्ञो सितं कत्वा एवमाह – ‘‘किं उम्मत्तोसि, ननु खो इदानिमेव दिवाकरो अत्थङ्गतो, सो कथं इमं पुण्णचन्दं अनुबन्धमानो उग्गच्छिस्सति, अद्धा पनेतं अनेकरतनप्पभासमुज्जलं एकस्स पुञ्ञवतो विमानं भविस्सती’’ति. ते सब्बेपि अपसादयन्ता अञ्ञे एवमाहंसु – ‘‘किं बहुं विप्पलपथ, नेवेस पुण्णचन्दो, न सूरियो न देवविमानं. न हेतेसं एवरूपा ¶ सिरिसम्पत्ति अत्थि, चक्करतनेन पनेतेन भवितब्ब’’न्ति.
एवं पवत्तसल्लापस्सेव तस्स जनस्स चन्दमण्डलं ओहाय तं चक्करतनं अभिमुखं होति. ततो तेहि ‘‘कस्स नु खो इदं निब्बत्त’’न्ति वुत्ते भवन्ति वत्तारो – ‘‘न कस्सचि अञ्ञस्स, ननु अम्हाकं राजा पूरितचक्कवत्तिवत्तो, तस्सेतं निब्बत्त’’न्ति. अथ सो च महाजनो, यो च अञ्ञो पस्सति, सब्बो चक्करतनमेव अनुगच्छति. तम्पि चक्करतनं रञ्ञोयेव अत्थाय अत्तनो आगतभावं ञापेतुकामं विय सत्तक्खत्तुं पाकारमत्थकेनेव नगरं अनुसंयायित्वा ¶ रञ्ञो अन्तेपुरं पदक्खिणं कत्वा अन्तेपुरस्स उत्तरसीहपञ्जरआसन्ने ठाने यथा गन्धपुप्फादीहि सुखेन सक्का होति पूजेतुं, एवं अक्खाहतं विय तिट्ठति.
एवं ठितस्स पनस्स वातपानच्छिद्दादीहि पविसित्वा नानाविरागरतनप्पभासमुज्जलं अन्तो पासादं अलङ्कुरुमानं पभासमूहं दिस्वा दस्सनत्थाय सञ्जाताभिलासो राजा होति. परिजनोपिस्स पियवचनपाभतेन आगन्त्वा तमत्थं निवेदेति. अथ राजा बलवपीतिपामोज्जफुटसरीरो पल्लङ्कं ¶ मोचेत्वा उट्ठायासना सीहपञ्जरसमीपं गन्त्वा तं चक्करतनं दिस्वा ‘‘सुतं खो पन मेत’’न्तिआदिकं चिन्तनं चिन्तेसि. तेन वुत्तं – ‘‘दिस्वान रञ्ञो खत्तियस्स…पे… अस्सं नु खो अहं राजा चक्कवत्ती’’ति. तत्थ सो होति राजा चक्कवत्तीति कित्तावता चक्कवत्ती होति? एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते.
इदानि तस्स पवत्तापनत्थं यं कातब्बं तं दस्सेन्तो अथ खो, भिक्खवेतिआदिमाह. तत्थ ¶ उट्ठायासनाति निसिन्नासनतो उट्ठहित्वा चक्करतनसमीपं आगन्त्वा. भिङ्कारं गहेत्वाति हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा वामहत्थेन उदकं गहेत्वा. पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनन्ति. अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनायाति सब्बचक्कवत्तीनञ्हि उदकेन अभिसिञ्चित्वा ‘‘अभिविजानातु भवं चक्करतन’’न्ति वचनसमनन्तरमेव वेहासं अब्भुग्गन्त्वा चक्करतनं पवत्तति, यस्स पवत्तिसमकालमेव सो राजा चक्कवत्ती नाम होति.
पवत्ते पन चक्करतने तं अनुबन्धमानोव राजा चक्कवत्ती यानवरं आरुय्ह वेहासं अब्भुग्गच्छति, अथस्स छत्तचामरादिहत्थो परिजनो चेव अन्तेपुरजनो च. ततो नानप्पकारकञ्चुककवचादिसन्नाहविभूसितेन विविधाहरणप्पभासमुज्जलितेन समुस्सितद्धजपटाकपटिमण्डितेन अत्तनो अत्तनो बलकायेन सद्धिं उपराजसेनापति पभूतयोपि वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेन्ति. राजयुत्ता पन जनसङ्गहत्थं नगरवीथीसु भेरियो चरापेन्ति ‘‘ताता अम्हाकं रञ्ञो चक्करतनं ¶ निब्बत्तं, अत्तनो अत्तनो विभवानुरूपेन मण्डितप्पसाधिता सन्निपतथा’’ति. महाजनो पन पकतिया चक्करतनसद्देनेव सब्बकिच्चानि ¶ पहाय गन्धपुप्फादीनि आदाय सन्निपतितोव, सोपि सब्बो वेहासं अब्भुग्गन्त्वा राजानमेव परिवारेति. यस्स यस्स हि रञ्ञा सद्धिं गन्तुकामता उप्पज्जति, सो सो आकासगतोव होति. एवं द्वादसयोजनायामवित्थारा परिसा होति. तत्थ एकपुरिसोपि छिन्नभिन्नसरीरो वा किलिट्ठवत्थो वा नत्थि. सुचिपरिवारो हि राजा चक्कवत्ती. चक्कवत्तिपरिसा नाम विज्जाधरपरिसा विय आकासे गच्छमाना इन्दनीलमणितले ¶ विप्पकिण्णरतनसदिसा होति. तेन वुत्तं ‘‘अन्वदेव राजा चक्कवत्ती सद्धिं चतुरङ्गिनिया सेनाया’’ति.
तम्पि चक्करतनं रुक्खग्गानं उपरूपरि नातिउच्चेन गगनपदेसेन पवत्तति, यथा रुक्खानं पुप्फफलपल्लवेहि अत्थिका तानि सुखेन गहेतुं सक्कोन्ति, भूमियं ठिता ‘‘एस राजा, एस उपराजा, एस सेनापती’’ति सल्लक्खेतुं सक्कोन्ति. ठानादीसुपि इरियापथेसु यो येन इच्छति, सो तेनेव गच्छति. चित्तकम्मादिसिप्पपसुता चेत्थ अत्तनो अत्तनो किच्चं करोन्तायेव गच्छन्ति. यथेव हि भूमियं, तथा नेसं सब्बकिच्चानि आकासे इज्झन्ति. एवं चक्कवत्तिपरिसं गहेत्वा तं चक्करतनं वामपस्सेन सिनेरुं पहाय समुद्दस्स उपरिभागेन अट्ठयोजनसहस्सप्पमाणं पुब्बविदेहं गच्छति.
तत्थ यो विनिब्बेधेन द्वादसयोजनाय परिक्खेपतो छत्तिंसयोजनपरिसाय सन्निवेसक्खमो सुलभाहारूपकरणो छायूदकसम्पन्नो सुचिसमतलो रमणीयो भूमिभागो, तस्स उपरिभागे तं चक्करतनं आकासे अक्खाहतं विय तिट्ठति. अथ तेन सञ्ञाणेन सो महाजनो ओतरित्वा यथारुचि न्हानभोजनादीनि सब्बकिच्चानि करोन्तो वासं कप्पेति, तेन वुत्तं ‘‘यस्मिं ¶ खो पन, भिक्खवे, पदेसे तं चक्करतनं पतिट्ठाति, तत्थ राजा चक्कवत्ती वासं उपेति सद्धिं चतुरङ्गिनिया सेनाया’’ति.
एवं वासं उपगते चक्कवत्तिम्हि ये तत्थ राजानो, ते ‘‘परचक्कं आगत’’न्ति सुत्वापि न बलकायं सन्निपातेत्वा युद्धसज्जा होन्ति. चक्करतनस्स उप्पत्तिसमनन्तरमेव नत्थि सो सत्तो नाम, यो पच्चत्थिकसञ्ञाय राजानं आरब्भ आवुधं उक्खिपितुं विसहेय्य. अयमनुभावो चक्करतनस्स.
चक्कानुभावेन ¶ हि तस्स रञ्ञो,
अरी असेसा दमथं उपेन्ति;
अरिन्दमं नाम नराधिपस्स,
तेनेव तं वुच्चति तस्स चक्कं.
तस्मा ¶ सब्बेपि ते राजानो अत्तनो अत्तनो रज्जसिरिविभवानुरूपं पाभतं गहेत्वा तं राजानं उपगम्म ओनतसिरा अत्तनो मोळियमणिप्पभाभिसेकेनस्स पादपूजं करोन्तो ‘‘एहि खो महाराजा’’तिआदीहि वचनेहि तस्स किङ्कारप्पटिस्सावितं आपज्जन्ति. तेन वुत्तं ये खो पन, भिक्खवे, पुरत्थिमाय…पे… अनुसास महाराजाति.
तत्थ स्वागतन्ति सुआगमनं. एकस्मिञ्हि आगते सोचन्ति, गते नन्दन्ति. एकस्मिं आगते नन्दन्ति, गते सोचन्ति. तादिसो त्वं आगतनन्दनो गमनसोचनो, तस्मा तव आगमनं सुआगमनन्ति वुत्तं होति. एवं ¶ वुत्ते पन चक्कवत्ती नापि ‘‘एत्तकं नाम मे अनुवस्सं बलिं उपकप्पेथा’’ति वदति, नापि अञ्ञस्स भोगं अच्छिन्दित्वा अञ्ञस्स देति. अत्तनो पन धम्मराजभावस्स अनुरूपाय पञ्ञाय पाणातिपातादीनि उपपरिक्खित्वा पेमनीयेन मञ्जुना सरेन ‘‘पस्सथ ताता, पाणातिपातो नामेस आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको होती’’तिआदिना नयेन धम्मं देसेत्वा ‘‘पाणो न हन्तब्बो’’तिआदिकं ओवादं देति. तेन वुत्तं राजा चक्कवत्ती एवमाह पाणो न हन्तब्बो…पे… यथाभुत्तञ्च भुञ्जथाति.
किं पन सब्बेपि रञ्ञो इमं ओवादं गण्हन्तीति. बुद्धस्सपि ताव सब्बे न गण्हन्ति, रञ्ञो किं गण्हिस्सन्ति. तस्मा ये पण्डिता विभाविनो, ते गण्हन्ति. सब्बे पन अनुयन्ता भवन्ति. तस्मा ‘‘ये खो पन, भिक्खवे’’तिआदिमाह.
अथ तं चक्करतनं एवं पुब्बविदेहवासीनं ओवादे दिन्ने कतपातरासे चक्कवत्तीबलेन वेहासं अब्भुग्गन्त्वा पुरत्थिमं समुद्दं अज्झोगाहति. यथा यथा च तं अज्झोगाहति, तथा तथा अगदगन्धं घायित्वा संखित्तफणो नागराजा विय संखित्तऊमिविप्फारं हुत्वा ओगच्छमानं ¶ महासमुद्दसलिलं योजनमत्तं ओगन्त्वा अन्तोसमुद्दे वेळुरियभित्ति विय तिट्ठति. तङ्खणञ्ञेव च तस्स रञ्ञो पुञ्ञसिरिं दट्ठुकामानि विय महासमुद्दतले विप्पकिण्णानि नानारतनानि ततो ततो आगन्त्वा तं पदेसं पूरयन्ति. अथ सा राजपरिसा तं नानारतनपरिपूरं महासमुद्दतलं दिस्वा यथारुचि उच्छङ्गादीहि आदियति, यथारुचि आदिन्नरतनाय ¶ पन परिसाय तं चक्करतनं पटिनिवत्तति. पटिनिवत्तमाने च तस्मिं परिसा अग्गतो होति, मज्झे राजा, अन्ते चक्करतनं. तम्पि जलनिधिजलं पलोभियमानमिव ¶ चक्करतनसिरिया, असहमानमिव च तेन वियोगं, नेमिमण्डलपरियन्तं अभिहनन्तं निरन्तरमेव उपगच्छति.
२५७. एवं राजा चक्कवत्ती पुरत्थिमसमुद्दपरियन्तं पुब्बविदेहं अभिविजिनित्वा दक्खिणसमुद्दपरियन्तं जम्बुदीपं विजेतुकामो चक्करतनदेसितेन मग्गेन दक्खिणसमुद्दाभिमुखो गच्छति. तेन वुत्तं अथ खो तं, भिक्खवे, चक्करतनं पुरत्थिमसमुद्दं अज्झोगाहेत्वा पच्चुत्तरित्वा दक्खिणं दिसं पवत्ततीति. एवं पवत्तमानस्स पन तस्स पवत्तनविधानं सेनासन्निवेसो पटिराजगमनं तेसं अनुसासनिप्पदानं दक्खिणसमुद्दं अज्झोगाहनं समुद्दसलिलस्स ओगच्छनं रतनादानन्ति सब्बं पुरिमनयेनेव वेदितब्बं.
विजिनित्वा पन तं दससहस्सयोजनप्पमाणं जम्बुदीपं दक्खिणसमुद्दतोपि पच्चुत्तरित्वा सत्तयोजनसहस्सप्पमाणं अपरगोयानं विजेतुं पुब्बे वुत्तनयेनेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिनित्वा पच्छिमसमुद्दतोपि पच्चुत्तरित्वा अट्ठयोजनसहस्सप्पमाणं उत्तरकुरुं विजेतुं तथेव गन्त्वा तम्पि समुद्दपरियन्तं तथेव अभिविजिय उत्तरसमुद्दतोपि पच्चुत्तरति.
एत्तावता रञ्ञा चक्कवत्तिना चातुरन्ताय पथविया आधिपच्चं अधिगतं होति. सो एवं विजितविजयो अत्तनो रज्जसिरिसम्पत्तिदस्सनत्थं सपरिसो उद्धं गगनतलं अभिलङ्घित्वा सुविकसितपदुमुप्पलपुण्डरीकवनविचित्ते चत्तारो जातस्सरे विय पञ्चसतपञ्चसतपरित्तदीपपरिवारे चत्तारो महादीपे ओलोकेत्वा चक्करतनदेसितेनेव मग्गेन यथानुक्कमं अत्तनो राजधानिमेव पच्चागच्छति. अथ तं चक्करतनं ¶ अन्तेपुरद्वारं सोभयमानं विय हुत्वा तिट्ठति.
एवं ¶ पतिट्ठिते पन तस्मिं चक्करतने राजन्तेपुरे उक्काहि वा दीपिकाहि वा किञ्चि करणीयं न होति, चक्करतनोभासोयेव रत्तिं अन्धकारं विधमति. ये च पन रत्तिं अन्धकारत्थिका होन्ति, तेसं अन्धकारमेव होति. तेन वुत्तं दक्खिणसमुद्दं अज्झोगाहेत्वा…पे… एवरूपं चक्करतनं पातुभवतीति.
हत्थिरतनवण्णना
२५८. एवं ¶ पातुभूतचक्करतनस्स पनस्स चक्कवत्तिनो अमच्चा पकतिमङ्गलहत्थिट्ठानं सुचिभूमिभागं कारेत्वा हरिचन्दनादीहि सुरभिगन्धेहि उपलिम्पापेत्वा हेट्ठा विचित्तवण्णसुरभिकुसुमसमाकिण्णं उपरि सुवण्णतारकानं अन्तरन्तरा समोसरितमनुञ्ञ-कुसुमदामप्पटिमण्डितवितानं देवविमानं विय अभिसङ्खरित्वा ‘‘एवरूपस्स नाम देव हत्थिरतनस्स आगमनं चिन्तेथा’’ति वदन्ति. सो पुब्बे वुत्तनयेनेव महादानं दत्वा सीलानि समादाय तं पुञ्ञसम्पत्तिं आवज्जन्तो निसीदति, अथस्स पुञ्ञानुभावचोदितो छद्दन्तकुला वा उपोसथकुला वा तं सक्कारविसेसं अनुभवितुकामो तरुणरविमण्डलाभिरत्तचरण-गीवमुखप्पटिमण्डितविसुद्धसेतसरीरो सत्तप्पतिट्ठो सुसण्ठितङ्गपच्चङ्गसन्निवेसो विकसितरत्त-पदुमचारुपोक्खरो इद्धिमा योगी विय वेहासं गमनसमत्थो मनोसिलाचुण्णरञ्जितपरियन्तो विय रजतपब्बतो हत्थिसेट्ठो तस्मिं पदेसे पतिट्ठाति. सो छद्दन्तकुला आगच्छन्तो सब्बकनिट्ठो आगच्छति, उपोसथकुला सब्बजेट्ठो. पाळियं पन ‘‘उपोसथो नागराजा’’ इच्चेव आगच्छति. स्वायं ¶ पूरितचक्कवत्तिवत्तानं चक्कवत्तीनं सुत्ते वुत्तनयेनेव चिन्तयन्तानं आगच्छति, न इतरेसं. सयमेव पकतिमङ्गलहत्थिट्ठानं आगन्त्वा मङ्गलहत्थिं अपनेत्वा तत्थ तिट्ठति. तेन वुत्तं पुन चपरं, भिक्खवे…पे… नागराजाति.
एवं पातुभूतं पन तं हत्थिरतनं दिस्वा हत्थिगोपकादयो हट्ठतुट्ठा वेगेन गन्त्वा रञ्ञो आरोचेन्ति. राजा तुरिततुरितं आगन्त्वा तं दिस्वा पसन्नचित्तो ‘‘भद्दकं वत भो हत्थियानं, सचे दमथं उपेय्या’’ति चिन्तयन्तो हत्थं पसारेति. अथ सो घरधेनुवच्छको विय कण्णे ओलम्बेत्वा सूरतभावं दस्सेन्तो राजानं उपसङ्कमति, राजा तं अभिरुहितुकामो होति. अथस्स ¶ परिजना अधिप्पायं ञत्वा तं हत्थिरतनं सोवण्णद्धजं सोवण्णालङ्कारं हेमजालपटिच्छन्नं कत्वा उपनेन्ति. राजा तं अनिसीदापेत्वाव सत्तरतनमयाय निस्सेणिया अभिरुय्ह आकासं गमननिन्नचित्तो होति. तस्स सह चित्तुप्पादेनेव सो हत्थिराजा राजहंसो विय इन्दनीलमणिप्पभाजालनीलगगनतलं अभिलङ्घति, ततो चक्कचारिकाय वुत्तनयेनेव ¶ सकलराजपरिसा. इति सपरिसो राजा अन्तोपातरासेयेव सकलपथविं अनुसंयायित्वा राजधानिं पच्चागच्छति, एवं महिद्धिकं चक्कवत्तिनो हत्थिरतनं होति. तेन वुत्तं दिस्वान रञ्ञो चक्कवत्तिस्स…पे… एवरूपं हत्थिरतनं पातुभवतीति.
अस्सरतनवण्णना
एवं पातुभूतहत्थिरतनस्स पन चक्कवत्तिनो परिसा पकतिमङ्गलअस्सट्ठानं सुचिसमतलं कारेत्वा अलङ्करित्वा च पुरिमनयेनेव रञ्ञो तस्स आगमनचिन्तनत्थं उस्साहं जनेन्ति. सो पुरिमनयेनेव कतदानसक्कारो ¶ समादिन्नसीलोव पासादतले निसिन्नो पुञ्ञसम्पत्तिं समनुस्सरति, अथस्स पुञ्ञानुभावचोदितो सिन्धवकुलतो विज्जुल्लताविनद्धसरदकालसेतवलाहकरासिसस्सिरिको रत्तपादो रत्ततुण्डो चन्दप्पभापुञ्जसदिससुद्धसिनिद्धघनसङ्घातसरीरो काकगीवा विय इन्दनीलमणि विय च काळवण्णेन सीसेन समन्नागतत्ता काळसीसो सुट्ठु कप्पेत्वा ठपितेहि विय मुञ्जसदिसेहि सण्हवट्टउजुगतिगतेहि केसेहि समन्नागतत्ता मुञ्जकेसो वेहासङ्गमो वलाहको नाम अस्सराजा आगन्त्वा तस्मिं ठाने पतिट्ठाति. सेसं सब्बं हत्थिरतने वुत्तनयेनेव वेदितब्बं. एवरूपं अस्सरतनं सन्धाय भगवा पुन चपरन्तिआदिमाह.
मणिरतनवण्णना
एवं पातुभूतअस्सरतनस्स पन रञ्ञो चक्कवत्तिस्स चतुहत्थायामं सकटनाभिसमप्पमाणं उभोसु अन्तेसु कण्णिकपरियन्ततो विनिग्गतसुपरिसुद्धमुत्ताकलापेहि द्वीहि कञ्चनपदुमेहि अलङ्कतं चतुरासीतिमणिसहस्सपरिवारं तारागणपरिवुतस्स पुण्णचन्दस्स सिरिं पटिप्फरमानं विय वेपुल्लपब्बततो मणिरतनं आगच्छति. तस्सेवं आगतस्स मुत्ताजालके ¶ ठपेत्वा वेळुपरम्पराय सट्ठिहत्थप्पमाणं आकासं आरोपितस्स रत्तिभागे समन्ता योजनप्पमाणं ओकासं आभा फरति, याय सब्बो सो ओकासो अरुणुग्गमनवेला विय सञ्जातालोको होति. ततो कस्सका कसिकम्मं, वाणिजा आपणुग्घाटनं ¶ , ते ¶ ते च सिप्पिनो तं तं कम्मन्तं पयोजेन्ति दिवाति मञ्ञमाना. तेन वुत्तं पुन चपरं, भिक्खवे…पे… मणिरतनं पातुभवतीति.
इत्थिरतनवण्णना
एवं पातुभूतमणिरतनस्स पन चक्कवत्तिस्स विसयसुखविसेसकारणं इत्थिरतनं पातुभवति. मद्दराजकुलतो वा हिस्स अग्गमहेसिं आनेन्ति, उत्तरकुरुतो वा पुञ्ञानुभावेन सयं आगच्छति. अवसेसा पनस्सा सम्पत्ति ‘‘पुन चपरं, भिक्खवे, रञ्ञो चक्कवत्तिस्स इत्थिरतनं पातुभवति अभिरूपा दस्सनीया’’तिआदिना नयेन पाळियंयेव आगता.
तत्थ सण्ठानपारिपूरिया अधिकं रूपं अस्साति अभिरूपा. दिस्समाना च चक्खूनि पीणयति, तस्मा अञ्ञं किच्चविक्खेपं हित्वापि दट्ठब्बाति दस्सनीया. दिस्समाना च सोमनस्सवसेन चित्तं पसादेतीति पासादिका. परमायाति एवं पसादावहत्ता उत्तमाय. वण्णपोक्खरतायाति वण्णसुन्दरताय. समन्नागताति उपेता. अभिरूपा वा यस्मा नातिदीघा नातिरस्सा दस्सनीया यस्मा नातिकिसा नातिथूला, पासादिका यस्मा नातिकाळिका नच्चोदाता. परमाय वण्णपोक्खरताय समन्नागता यस्मा अतिक्कन्ता मानुसं वण्णं अप्पत्ता दिब्बवण्णं. मनुस्सानञ्हि वण्णाभा बहि न निच्छरति, देवानं अतिदूरं निच्छरति, तस्सा पन द्वादसहत्थप्पमाणं पदेसं सरीराभा ओभासेति.
नातिदीघादीसु चस्सा पठमयुगळेन आरोहसम्पत्ति, दुतिययुगळेन परिणाहसम्पत्ति, ततिययुगळेन वण्णसम्पत्ति वुत्ता. छहि वापि एतेहि कायविपत्तिया अभावो, अतिक्कन्ता मानुसं वण्णन्ति इमिना कायसम्पत्ति वुत्ता.
तूलपिचुनो वा कप्पासपिचुनो वाति सप्पिमण्डे पक्खिपित्वा ¶ ठपितस्स सतविहतस्स तूलपिचुनो ¶ वा सतविहतस्स कप्पासपिचुनो वा कायसम्फस्सो होति. सीतेति रञ्ञो सीतकाले. उण्हेति रञ्ञो उण्हकाले. चन्दनगन्धोति निच्चकालमेव सुपिसितस्स अभिनवस्स चतुज्जातिसमायोजितस्स हरिचन्दनस्स गन्धो कायतो वायति. उप्पलगन्धोति हसितकथितकालेसु मुखतो निक्खन्तो तङ्खणं विकसितस्सेव नीलुप्पलस्स अतिसुरभिगन्धो वायति.
एवं ¶ रूपसम्फस्सगन्धसम्पत्तियुत्ताय पनस्सा सरीरसम्पत्तिया अनुरूपं आचारं दस्सेतुं तं खो पनातिआदि वुत्तं. तत्थ राजानं दिस्वा निसिन्नासनतो अग्गिदड्ढा विय पठममेव उट्ठातीति पुब्बुट्ठायिनी. तस्मिं निसिन्ने तस्स रञ्ञो तालवण्टेन बीजनादिकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छानिपातिनी. किं करोमि देवाति तस्स किंकारं पटिस्सावेतीति किंकारपटिस्साविनी. रञ्ञो मनापमेव चरति करोतीति मनापचारिनी. यं रञ्ञो पियं, तदेव वदतीति पियवादिनी.
इदानि स्वास्सा आचारो भावसुद्धिया एव, न साठेय्येनाति दस्सेतुं तं खो पनातिआदिमाह. तत्थ नो अतिचरतीति न अतिक्कमित्वा चरति, अञ्ञं पुरिसं चित्तेनपि न पत्थेतीति वुत्तं होति. तत्थ ये तस्सा आदिम्हि ‘‘अभिरूपा’’तिआदयो अन्ते ‘‘पुब्बुट्ठायिनी’’तिआदयो गुणा वुत्ता, ते पकतिगुणा एव ‘‘अतिक्कन्ता ¶ मानुसं वण्ण’’न्तिआदयो पन चक्कवत्तिनो पुञ्ञं उपनिस्साय चक्करतनपातुभावतो पट्ठाय पुरिमकम्मानुभावेन निब्बत्तन्तीति वेदितब्बा. अभिरूपतादिकापि वा चक्करतनपातुभावतो पट्ठाय सब्बाकारपारिपूरा जाता. तेनाह एवरूपं इत्थिरतनं पातुभवतीति.
गहपतिरतनवण्णना
एवं पातुभूतइत्थिरतनस्स पन रञ्ञो चक्कवत्तिस्स धनकरणीयानं किच्चानं यथासुखप्पवत्तनत्थं गहपतिरतनं पातुभवति. सो पकतियाव महाभोगो महाभोगकुले जातो रञ्ञो धनरासिवड्ढको सेट्ठि गहपति होति, चक्करतनानुभावसहितं पनस्स कम्मविपाकजं दिब्बचक्खु पातुभवति, येन अन्तोपथवियं योजनब्भन्तरे निधिं पस्सति. सो तं सम्पत्तिं दिस्वा ¶ तुट्ठहदयो गन्त्वा राजानं धनेन पवारेत्वा सब्बानि धनकरणीयानि सम्पादेति. तेन वुत्तं पुन चपरं, भिक्खवे…पे… एवरूपं गहपतिरतनं पातुभवतीति.
परिणायकरतनवण्णना
एवं पातुभूतगहपतिरतनस्स पन रञ्ञो चक्कवत्तिस्स सब्बकिच्चसंविधानसमत्थं परिणायकरतनं पातुभवति. सो रञ्ञो जेट्ठपुत्तोव होति ¶ . पकतिया एव पण्डितो ब्यत्तो मेधावी, रञ्ञो पुञ्ञानुभावं निस्साय पनस्स अत्तनो कम्मानुभावेन परचित्तञाणं उप्पज्जति. येन द्वादसयोजनाय राजपरिसाय चित्ताचारं ञत्वा रञ्ञो अहिते हिते च ववत्थपेतुं समत्थो होति. सोपि तं अत्तनो आनुभावं दिस्वा तुट्ठहदयो राजानं सब्बकिच्चानुसासनेन पवारेति. तेन वुत्तं पुन चपरं…पे… परिणायकरतनं पातुभवतीति. तत्थ ¶ ठपेतब्बं ठपेतुन्ति तस्मिं तस्मिं ठानन्तरे ठपेतब्बं ठपेतुं.
२५९. समवेपाकिनियातिआदि हेट्ठा वुत्तमेव.
२६०. कटग्गहेनाति जयग्गाहेन. महन्तं भोगक्खन्धन्ति एकप्पहारेनेव द्वे वा तीणि वा सतसहस्सानि. केवला परिपूरा पण्डितभूमीति पण्डितो तीणि सुचरितानि पूरेत्वा सग्गे निब्बत्तति, ततो मनुस्सलोकं आगच्छन्तो कुलरूपभोगसम्पत्तियं निब्बत्तति, तत्थ ठितो तीणि च सुचरितानि पूरेत्वा पुन सग्गे निब्बत्ततीति अयं सकला परिपुण्णा पण्डितभूमि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
बालपण्डितसुत्तवण्णना निट्ठिता.
१०. देवदूतसुत्तवण्णना
२६१. एवं ¶ मे सुतन्ति देवदूतसुत्तं. तत्थ द्वे अगारातिआदि अस्सपुरसुत्ते वित्थारितमेव.
२६२. निरयं उपपन्नाति भगवा कत्थचि निरयतो पट्ठाय देसनं देवलोकेन ओसापेति, कत्थचि देवलोकतो पट्ठाय निरयेन ओसापेति. सचे सग्गसम्पत्तिं वित्थारेत्वा कथेतुकामो होति, निरयदुक्खं एकदेसतो कथेति, तिरच्छानयोनिदुक्खं पेत्तिविसयदुक्खं मनुस्सलोकसम्पत्तिं एकदेसतो कथेति, सग्गसम्पत्तिमेव वित्थारेति. सचे निरयदुक्खं वित्थारेत्वा कथेतुकामो होति, देवलोकमनुस्सलोकेसु ¶ सम्पत्तिं तिरच्छानयोनिपेत्तिविसयेसु च दुक्खं एकदेसतो कथेति, निरयदुक्खमेव वित्थारेति. सो इमस्मिं सुत्ते निरयदुक्खं वित्थारेतुकामो, तस्मा देवलोकतो ¶ पट्ठाय देसनं निरयेन ओसापेति. देवलोकमनुस्सलोकसम्पत्तियो तिरच्छानयोनिपेत्तिविसयदुक्खानि च एकदेसतो कथेत्वा निरयदुक्खमेव वित्थारेन कथेतुं तमेनं, भिक्खवे, निरयपालातिआदिमाह.
तत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति. तेसं तं ‘‘अत्थि निरये निरयपालाति, आमन्ता, अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरये निरयपाला अत्थीति. यमस्स रञ्ञोति यमराजा नाम वेमानिकपेतराजा, एकस्मिं काले दिब्बविमाने दिब्बकप्परुक्खदिब्बउय्यानदिब्बनाटकादिसम्पत्तिं अनुभवति, एकस्मिं काले कम्मविपाकं, धम्मिको राजा. न चेस एकोव होति, चतूसु पन द्वारेसु चत्तारो जना होन्ति. नाद्दसन्ति अत्तनो सन्तिके पेसितस्स कस्सचि देवदूतस्स अभावं सन्धाय एवं वदति. अथ नं यमो ‘‘नायं भासितस्स अत्थं सल्लक्खेती’’ति ञत्वा सल्लक्खापेतुकामो अम्भोतिआदिमाह.
जातिधम्मोति ¶ जातिसभावो, अपरिमुत्तो जातिया, जाति नाम मय्हं अब्भन्तरेयेव अत्थीति. परतो जराधम्मोतिआदीसुपि एसेव नयो.
२६३. पठमं देवदूतं समनुयुञ्जित्वाति एत्थ दहरकुमारो अत्थतो एवं वदति नाम ‘‘पस्सथ, भो, मय्हम्पि तुम्हाकं विय हत्थपादा अत्थि, सके पनम्हि मुत्तकरीसे पलिपन्नो, अत्तनो धम्मताय उट्ठहित्वा न्हायितुं ¶ न सक्कोमि, अहं किलिट्ठगत्तोम्हि, न्हापेथ मन्ति वत्तुम्पि न सक्कोमि, जातितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जातितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जाति आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो, वचनत्थो पन मघदेवसुत्ते वुत्तोव.
दुतियं ¶ देवदूतन्ति एत्थापि जराजिण्णसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय तरुणो अहोसिं ऊरुबलबाहुबलजवनसम्पन्नो, तस्स मे ता बलजवनसम्पत्तियो अन्तरहिता, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, जरायम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जराय अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जरा आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
ततियं देवदूतन्ति एत्थापि गिलानसत्तो अत्थतो एव वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय निरोगो अहोसिं, सोम्हि एतरहि ब्याधिना अभिहतो सके मुत्तकरीसे पलिपन्नो, उट्ठातुम्पि न सक्कोमि, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, ब्याधितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि ब्याधितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकं ब्याधि आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
२६५. चतुत्थं देवदूतन्ति एत्थ पन कम्मकारणा वा ¶ देवदूताति कातब्बा कम्मकारणिका वा. तत्थ पन कम्मकारणपक्खे बात्तिंस ताव कम्मकारणा अत्थतो एवं वदन्ति ¶ नाम – ‘‘मयं निब्बत्तमाना न रुक्खे वा पासाणे वा निब्बत्ताम, तुम्हादिसानं सरीरे निब्बत्ताम, इति अम्हाकं पुरे निब्बत्तितोव कल्याणं करोथा’’ति. तेनेते देवदूता नाम जाता. कम्मकारणिकापि अत्थतो एवं वदन्ति नाम – ‘‘मयं द्वत्तिंस कम्मकारणा करोन्ता न रुक्खादीसु करोम, तुम्हादिसेसु सत्तेसुयेव करोम, इति अम्हाकं तुम्हेसु पुरे कम्मकारणाकरणतोव कल्याणं करोथा’’ति. तेनेतेपि देवदूता नाम जाता.
२६६. पञ्चमं देवदूतन्ति एत्थ मतकसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ भो मं आमकसुसाने छड्डितं उद्धुमातकादिभावं पत्तं, मरणतोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि ¶ मरणतो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि मरणं आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
इमं पन देवदूतानुयोगं को लभति, को न लभतीति? येन ताव बहुं पापं कतं, सो गन्त्वा निरये निब्बत्ततियेव. येन पन परित्तं पापकम्मं कतं, सो लभति. यथा हि सभण्डं चोरं गहेत्वा कत्तब्बमेव करोन्ति, न विनिच्छिनन्ति. अनुविज्जित्वा गहितं पन विनिच्छयट्ठानं नयन्ति, सो विनिच्छयं लभति. एवंसम्पदमेतं. परित्तपापकम्मा ¶ हि अत्तनो धम्मतायपि सरन्ति, सारियमानापि सरन्ति.
तत्थ दीघजयन्तदमिळो नाम अत्तनो धम्मताय सरि. सो किर दमिळो सुमनगिरिविहारे आकासचेतियं रत्तपटेन पूजेसि. अथ निरये उस्सदसामन्ते निब्बत्तो अग्गिजालसद्दं सुत्वाव अत्तनो पूजितपटं अनुस्सरि, सो गन्त्वा सग्गे निब्बत्तो. अपरोपि पुत्तस्स दहरभिक्खुनो खलिसाटकं देन्तो पादमूले ठपेसि, मरणकालम्हि पटपटाति सद्दे निमित्तं गण्हि, सोपि उस्सदसामन्ते निब्बत्तो जालसद्देन तं साटकं अनुस्सरित्वा सग्गे निब्बत्तो. एवं ताव अत्तनो धम्मताय कुसलं कम्मं सरित्वा सग्गे निब्बत्ततीति.
अत्तनो धम्मताय असरन्ते पन पञ्च देवदूते पुच्छति. तत्थ कोचि पठमेन देवदूतेन सरति, कोचि दुतियादीहि. यो पन पञ्चहिपि न सरति, तं यमो राजा सयं सारेति. एको ¶ किर अमच्चो सुमनपुप्फकुम्भेन महाचेतियं पूजेत्वा यमस्स पत्तिं अदासि, तं अकुसलकम्मेन निरये निब्बत्तं यमस्स सन्तिकं नयिंसु. तस्मिं पञ्चहिपि देवदूतेहि कुसले असरन्ते यमो सयं ओलोकेन्तो दिस्वा – ‘‘ननु त्वं महाचेतियं सुमनपुप्फकुम्भेन पूजेत्वा मय्हं पत्तिं अदासी’’ति सारेसि, सो तस्मिं काले सरित्वा देवलोकं गतो. यमो पन सयं ओलोकेत्वापि अपस्सन्तो – ‘‘महादुक्खं नाम अनुभविस्सति अयं सत्तो’’ति तुण्ही होति.
२६७. महानिरयेति अवीचिमहानिरयम्हि. किं पनस्स पमाणं? अब्भन्तरं आयामेन च वित्थारेन च योजनसतं होति. लोहपथवी लोहछदनं एकेका च भित्ति ¶ नवनवयोजनिका होति. पुरत्थिमाय भित्तिया ¶ अच्चि उट्ठिता पच्छिमं भित्तिं गहेत्वा तं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो. इति जालपरियन्तवसेन आयामवित्थारतो अट्ठारसयोजनाधिकानि तीणि योजनसतानि, परिक्खेपतो पन नवयोजनसतानि चतुपण्णासयोजनानि, समन्ता पन उस्सदेहि सद्धिं दसयोजनसहस्सं होति.
२६८. उब्भतं तादिसमेव होतीति एत्थ अक्कन्तपदं याव अट्ठितो दळ्हं उद्धरितुमेव न सक्का. अयं पनेत्थ अत्थो – हेट्ठतो पट्ठाय डय्हति, उपरितो पट्ठाय झायति, इति अक्कमनकाले डय्हमानं पञ्ञायति, उद्धरणकाले तादिसमेव, तस्मा एवं वुत्तं. बहुसम्पत्तोति बहूनि वस्ससतवस्ससहस्सानि सम्पत्तो.
कस्मा पनेस नरको अवीचीति सङ्खं गतोति. वीचि नाम अन्तरं वुच्चति, तत्थ च अग्गिजालानं वा सत्तानं वा दुक्खस्स वा अन्तरं नत्थि. तस्मा सो अवीचीति सङ्खं गतोति. तस्स हि पुरत्थिमभित्तितो जाला उट्ठिता संसिब्बमाना योजनसतं गन्त्वा पच्छिमभित्तिं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो.
इमेसं छन्नं जालानं मज्झे निब्बत्तो देवदत्तो, तस्स योजनसतप्पमाणो अत्तभावो, द्वे पादा याव गोप्फका लोहपथविं पविट्ठा, द्वे हत्था याव मणिबन्धा लोहभित्तियो पविट्ठा, सीसं याव भमुकट्ठितो लोहछदने पविट्ठं, अधोभागेन एकं लोहसूलं पविसित्वा कायं विनिविज्झन्तं ¶ छदने पविट्ठं, पाचीनभित्तितो निक्खन्तसूलं हदयं विनिविज्झित्वा पच्छिमभित्तिं पविट्ठं ¶ , उत्तरभित्तितो निक्खन्तसूलं फासुका विनिविज्झित्वा दक्खिणभित्तिं पविट्ठं. निच्चले तथागतम्हि अपरद्धत्ता निच्चलोव हुत्वा पच्चतीति कम्मसरिक्खताय एदिसो जातो. एवं जालानं निरन्तरताय अवीचि नाम.
अब्भन्तरे पनस्स योजनसतिके ठाने नाळियं कोट्टेत्वा पूरितपिट्ठं विय सत्ता निरन्तरा, ‘‘इमस्मिं ठाने सत्तो अत्थि, इमस्मिं नत्थी’’ति न वत्तब्बं, गच्छन्तानं ठितानं निसिन्नानं निपन्नानं अन्तो नत्थि, गच्छन्ते वा ठिते वा निसिन्ने वा निपन्ने वा अञ्ञमञ्ञं न बाधन्ति. एवं सत्तानं निरन्तरताय अवीचि.
कायद्वारे ¶ पन छ उपेक्खासहगतानि चित्तानि उप्पज्जन्ति, एकं दुक्खसहगतं. एवं सन्तेपि यथा जिव्हग्गे छ मधुबिन्दूनि ठपेत्वा एकस्मिं तम्बलोहबिन्दुम्हि ठपिते अनुदहनबलवताय तदेव पञ्ञायति, इतरानि अब्बोहारिकानि होन्ति, एवं अनुदहनबलवताय दुक्खमेवेत्थ निरन्तरं, इतरानि अब्बोहारिकानीति. एवं दुक्खस्स निरन्तरताय अवीचि.
२६९. महन्तोति योजनसतिको. सो तत्थ पततीति एको पादो महानिरये होति, एको गूथनिरये निपतति. सूचिमुखाति सूचिसदिसमुखा, ते हत्थिगीवप्पमाणा एकदोणिकनावाप्पमाणा वा होन्ति.
कुक्कुलनिरयोति योजनसतप्पमाणोव अन्तो कूटागारमत्तवितच्चितअङ्गारपुण्णो आदित्तछारिकनिरयो, यत्थ ¶ पतितपतिता कुद्रूसकरासिम्हि खित्तफालवासिसिलादीनि विय हेट्ठिमतलमेव गण्हन्ति.
आरोपेन्तीति अयदण्डेहि पोथेन्ता आरोपेन्ति. तेसं आरोहनकाले ते कण्टका अधोमुखा होन्ति, ओरोहनकाले उद्धंमुखा.
वातेरितानीति ¶ कम्ममयेन वातेन चलितानि. हत्थम्पि छिन्दन्तीति फलके मंसं विय कोट्टयमानानि छिन्दन्ति. सचे उट्ठाय पलायति, अयोपाकारो समुट्ठहित्वा परिक्खिपति, हेट्ठा खुरधारा समुट्ठाति.
खारोदका नदीति वेतरणी नाम तम्बलोहनदी. तत्थ अयोमयानि खरवालिक-पोक्खरपत्तानि, हेट्ठा खुरधारा उभोसु तीरेसु वेत्तलता च कुसतिणानि च. सो तत्थ दुक्खा तिब्बा खराति सो तत्थ उद्धञ्च अधो च वुय्हमानो पोक्खरपत्तेसु छिज्जति. सिङ्घाटकसण्ठानाय खरवालिकाय कण्टकेहि विज्झियति, खुरधाराहि फालियति, उभोसु तीरेसु कुसतिणेहि विलेखति, वेत्तलताहि आकड्ढियति, तिक्खसत्तीहि फालियति.
२७०. तत्तेन ¶ अयोसङ्कुनाति तेन जिगच्छितोम्हीति ¶ वुत्ते महन्तं लोहपच्छिं लोहगुळानं पूरेत्वा तं उपगच्छन्ति, सो लोहगुळभावं ञत्वा दन्ते सम्फुसेति, अथस्स ते तत्तेन अयोसङ्कुना मुखं विवरन्ति, तम्बलोहधारेहि महन्तेन लोहकटाहेन तम्बलोहं उपनेत्वा एवमेवं करोन्ति. पुन महानिरयेति एवं पञ्चविधबन्धनतो पट्ठाय याव तम्बलोहपाना तम्बलोहपानतो पट्ठाय पुन पञ्चविधबन्धनादीनि कारेत्वा महानिरये पक्खिपन्ति. तत्थ कोचि पञ्चविधबन्धनेनेव मुच्चति, कोचि दुतियेन, कोचि ततियेन, कोचि तम्बलोहपानेन मुच्चति, कम्मे पन अपरिक्खीणे पुन महानिरये पक्खिपन्ति.
इदं पन सुत्तं गण्हन्तो एको दहरभिक्खु, – ‘‘भन्ते, एत्तकं दुक्खमनुभवितसत्तं पुनपि महानिरये पक्खिपन्ती’’ति आह. आम, आवुसो, कम्मे अपरिक्खीणे पुनप्पुनं एवं करोन्तीति. तिट्ठतु, भन्ते, उद्देसो, कम्मट्ठानमेव कथेथाति कम्मट्ठानं कथापेत्वा सोतापन्नो हुत्वा आगम्म उद्देसं अग्गहेसि. अञ्ञेसम्पि इमस्मिं पदेसे उद्देसं ठपेत्वा अरहत्तं पत्तानं गणना नत्थि. सब्बबुद्धानञ्चेतं सुत्तं अविजहितमेव होति.
२७१. हीनकायूपगाति हीनकायं उपगता हुत्वा. उपादानेति तण्हादिट्ठिगहणे. जातिमरणसम्भवेति जातिया च मरणस्स च कारणभूते. अनुपादाति चतूहि उपादानेहि अनुपादियित्वा. जातिमरणसङ्खयेति जातिमरणसङ्खयसङ्खाते निब्बाने विमुच्चन्ति.
दिट्ठधम्माभिनिब्बुताति ¶ ¶ दिट्ठधम्मे इमस्मिंयेव अत्तभावे सब्बकिलेसनिब्बानेन निब्बुता. सब्बदुक्खं उपच्चगुन्ति सब्बदुक्खातिक्कन्ता नाम होन्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
देवदूतसुत्तवण्णना निट्ठिता.
ततियवग्गवण्णना निट्ठिता.
४. विभङ्गवग्गो
१. भद्देकरत्तसुत्तवण्णना
२७२. एवं ¶ ¶ ¶ मे सुतन्ति भद्देकरत्तसुत्तं. तत्थ भद्देकरत्तस्साति विपस्सनानुयोगसमन्नागतत्ता भद्दकस्स एकरत्तस्स. उद्देसन्ति मातिकं. विभङ्गन्ति वित्थारभाजनीयं.
अतीतन्ति अतीते पञ्चक्खन्धे. नान्वागमेय्याति तण्हादिट्ठीहि नानुगच्छेय्य. नप्पटिकङ्खेति तण्हादिट्ठीहि न पत्थेय्य. यदतीतन्ति इदमेत्थ कारणवचनं. यस्मा यं अतीतं, तं पहीनं निरुद्धं अत्थङ्गतं, तस्मा तं पुन नानुगच्छेय्य. यस्मा च यं अनागतं, तं अप्पत्तं अजातं अनिब्बत्तं, तस्मा तम्पि न पत्थेय्य.
तत्थ तत्थाति पच्चुप्पन्नम्पि धम्मं यत्थ यत्थेव उप्पन्नो, तत्थ तत्थेव च नं अनिच्चानुपस्सनादीहि सत्तहि अनुपस्सनाहि यो विपस्सति अरञ्ञादीसु वा तत्थ तत्थेव विपस्सति. असंहीरं ¶ असंकुप्पन्ति इदं विपस्सनापटिविपस्सनादस्सनत्थं वुत्तं. विपस्सना हि रागादीहि न संहीरति न संकुप्पतीति असंहीरं असंकुप्पं, तं अनुब्रूहये वड्ढेय्य, पटिविपस्सेय्याति वुत्तं होति. अथ वा निब्बानं रागादीहि न संहीरति न संकुप्पतीति असंहीरं असंकुप्पं. तं विद्वा पण्डितो भिक्खु अनुब्रूहये, पुनप्पुनं तदारम्मणं तं तं फलसमापत्तिं अप्पेन्तो वड्ढेय्याति अत्थो.
तस्स पन अनुब्रूहन्तस्स अत्थाय – अज्जेव किच्चमातप्पन्ति किलेसानं आतापनपरितापनेन आतप्पन्ति लद्धनामं वीरियं अज्जेव कातब्बं. को जञ्ञा मरणं सुवेति ¶ स्वे जीवितं वा मरणं वा को जानाति. अज्जेव दानं वा दस्सामि, सीलं वा रक्खिस्सामि, अञ्ञतरं वा पन कुसलं करिस्सामीति हि ‘‘अज्ज ताव पपञ्चो अत्थि, स्वे वा पुनदिवसे वा करिस्सामी’’ति चित्तं अनुप्पादेत्वा अज्जेव करिस्सामीति एवं वीरियं कातब्बन्ति दस्सेति. महासेनेनाति अग्गिविससत्थादीनि अनेकानि मरणकारणानि तस्स सेना, ताय महतिया सेनाय वसेन महासेनेन एवरूपेन मच्चुना सद्धिं ‘‘कतिपाहं ताव आगमेहि यावाहं बुद्धपूजादिं अत्तनो अवस्सयकम्मं करोमी’’ति ¶ . एवं मित्तसन्थवाकारसङ्खातो वा, ‘‘इदं सतं वा सहस्सं वा गहेत्वा कतिपाहं आगमेही’’ति एवं लञ्जानुप्पदानसङ्खातो वा, ‘‘इमिनाहं बलरासिना पटिबाहिस्सामी’’ति एवं बलरासिसङ्खातो वा सङ्गरो नत्थि. सङ्गरोति हि मित्तसन्थवाकारलञ्जानुप्पदानबलरासीनं ¶ नामं, तस्मा अयमत्थो वुत्तो.
अतन्दितन्ति अनलसं उट्ठाहकं. एवं पटिपन्नत्ता भद्दो एकरत्तो अस्साति भद्देकरत्तो. इति तं एवं पटिपन्नपुग्गलं ‘‘भद्देकरत्तो अय’’न्ति. रागादीनं सन्तताय सन्तो बुद्धमुनि आचिक्खति.
२७३. एवंरूपोतिआदीसु काळोपि समानो इन्दनीलमणिवण्णो अहोसिन्ति एवं मनुञ्ञरूपवसेनेव एवंरूपो अहोसिं. कुसलसुखसोमनस्सवेदनावसेनेव एवंवेदनो. तंसम्पयुत्तानंयेव सञ्ञादीनं वसेन एवंसञ्ञो एवंसङ्खारो एवंविञ्ञाणो अहोसिं अतीतमद्धानन्ति.
तत्थ नन्दिं समन्वानेतीति तेसु रूपादीसु तण्हं समन्वानेति अनुपवत्तेति. हीनरूपादिवसेन पन एवंरूपो अहोसिं…पे… एवंविञ्ञाणो अहोसिन्ति न मञ्ञति.
नन्दिं न समन्वानेतीति तण्हं वा तण्हासम्पयुत्तदिट्ठिं वा नानुपवत्तयति.
२७४. एवंरूपो सियन्तिआदीसुपि तंमनुञ्ञरूपादिवसेनेव तण्हादिट्ठिपवत्तसङ्खाता नन्दिसमन्वानयनाव वेदितब्बा.
२७५. कथञ्च ¶ , भिक्खवे, पच्चुप्पन्नेसु धम्मेसु संहीरतीति इदं ‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति. असंहीरं असंकुप्प’’न्ति उद्देसस्स निद्देसत्थं वुत्तं. कामञ्चेत्थ ‘‘कथञ्च, भिक्खवे, पच्चुप्पन्नं धम्मं ¶ न विपस्सती’’तिआदि वत्तब्बं सिया, यस्मा पन असंहीराति च असंकुप्पाति च विपस्सना वुत्ता, तस्मा तस्सा एव अभावञ्च भावञ्च दस्सेतुं संहीरतीति मातिकं उद्धरित्वा वित्थारो वुत्तो. तत्थ संहीरतीति विपस्सनाय अभावतो तण्हादिट्ठीहि ¶ आकड्ढियति. न संहीरतीति विपस्सनाय भावेन तण्हादिट्ठीहि नाकड्ढियति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
भद्देकरत्तसुत्तवण्णना निट्ठिता.
२. आनन्दभद्देकरत्तसुत्तवण्णना
२७६. एवं ¶ मे सुतन्ति आनन्दभद्देकरत्तसुत्तं. तत्थ पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. को नु खो, भिक्खवेति जानन्तोव कथासमुट्ठापनत्थं पुच्छि.
२७८. साधु साधूति थेरस्स साधुकारमदासि. साधु खो त्वन्ति परिमण्डलेहि पदब्यञ्जनेहि परिसुद्धेहि कथितत्ता देसनं पसंसन्तो आह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
आनन्दभद्देकरत्तसुत्तवण्णना निट्ठिता.
३. महाकच्चानभद्देकरत्तसुत्तवण्णना
२७९. एवं ¶ मे सुतन्ति महाकच्चानभद्देकरत्तसुत्तं. तत्थ तपोदारामेति तत्तोदकस्स रहदस्स वसेन एवंलद्धनामे आरामे. वेभारपब्बतस्स ¶ किर हेट्ठा भूमट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामउय्यानेहि च समन्नागतं, तत्थ नागानं कीळनट्ठाने महाउदकरहदो, ततो तपोदा नाम नदी सन्दति कुथिता उण्होदका. कस्मा पनेसा एदिसा जाता? राजगहं किर परिवारेत्वा महा पेतलोको, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा सा कुथिता सन्दति. वुत्तम्पि चेतं – ‘‘यतायं, भिक्खवे, तपोदा सन्दति, सो दहो अच्छोदको सीतोदको सातोदको सेतोदको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो, चक्कमत्तानि च पदुमानि पुप्फन्ति ¶ . अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छति, तेनायं तपोदा कुथिता सन्दती’’ति (पारा. २३१). इमस्स पन आरामस्स अभिसम्मुखट्ठाने ततो महाउदकरहदो जातो, तस्स नामवसेनायं विहारो तपोदारामोति वुच्चति.
२८०. समिद्धीति तस्स किर थेरस्स अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा समिद्धित्वेव सङ्खं गतो. आदिब्रह्मचरियकोति मग्गब्रह्मचरियस्स आदि पुब्बभागप्पटिपत्तिभूतो. इदं वत्वान सुगतो उट्ठायासनाति मधुपिण्डिकसुत्ते (म. नि. १.१९९ आदयो) वुत्तनयेनेव वित्थारेतब्बं.
२८२. इति मे चक्खुन्ति इमस्मिं किर सुत्ते भगवा द्वादसायतनवसेनेव मातिकं ठपेसि. थेरोपि ‘‘भगवता हेट्ठा ¶ द्वीसु, उपरि चतुत्थे चाति इमेसु तीसु सुत्तेसु पञ्चक्खन्धवसेन मातिका च विभङ्गो च कतो, इध पन द्वादसायतनवसेनेव विभजनत्थं मातिका ठपिता’’ति नयं पटिलभित्वा एवमाह. इमं पन नयं लभन्तेन थेरेन भारियं कतं, अपदे पदं दस्सितं, आकासे पदं कतं, तेन नं भगवा इममेव सुत्तं सन्धाय – ‘‘एतदग्गं ¶ , भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१९७) एतदग्गे ठपेसि. एत्थ पन चक्खूति चक्खुपसादो. रूपाति चतुसमुट्ठानिकरूपा. इमिना नयेन सेसायतनानिपि वेदितब्बानि. विञ्ञाणन्ति निकन्तिविञ्ञाणं. तदभिनन्दतीति तं चक्खुञ्चेव रूपञ्च तण्हादिट्ठिवसेन अभिनन्दति. अन्वागमेतीति तण्हादिट्ठीहि अनुगच्छति.
इति मे मनो अहोसि अतीतमद्धानं इति धम्माति एत्थ पन मनोति भवङ्गचित्तं. धम्माति तेभूमकधम्मारम्मणं.
२८३. पणिदहतीति पत्थनावसेन ठपेसि. पणिधानपच्चयाति पत्थनाट्ठपनकारणा. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाकच्चानभद्देकरत्तसुत्तवण्णना निट्ठिता.
४. लोमसकङ्गियभद्देकरत्तसुत्तवण्णना
२८६. एवं ¶ ¶ मे सुतन्ति लोमसकङ्गियभद्देकरत्तसुत्तं. तत्थ लोमसकङ्गियोति अङ्गथेरो किर नामेस, कायस्स पन ईसकलोमसाकारताय लोमसकङ्गियोति पाकटो जातो. चन्दनो ¶ देवपुत्तोति कस्सपसम्मासम्बुद्धकाले किरेस चन्दनो नाम उपासको अड्ढो महद्धनो तीणि रतनानि चतूहि पच्चयेहि पूजेत्वा देवलोके निब्बत्तो, पुरिमनामेन चन्दनो देवपुत्तोत्वेव सङ्खं गतो. पण्डुकम्बलसिलायन्ति रत्तकम्बलसिलायं. तस्सा किर रत्तकम्बलस्सेव जयसुमनपुप्फरासि विय वण्णो, तस्मा ‘‘पण्डुकम्बलसिला’’ति वुच्चति.
कदा पन तत्थ भगवा विहासीति? बोधिपत्तितो सत्तमे संवच्छरे सावत्थियं आसाळ्हीमासपुण्णमाय द्वादसयोजनाय परिसाय मज्झे यमकपाटिहारियं कत्वा ओरुय्ह कण्डम्बमूले पञ्ञत्तवरबुद्धासने निसीदित्वा धम्मदेसनाय महाजनं महाविदुग्गतो उद्धरित्वा बुद्धा नाम यस्मा पाटिहारियं कत्वा मनुस्सपथे न वसन्ति, तस्मा पस्समानस्सेव तस्स जनस्स पदवीक्कमं कत्वा तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं उपगतो, तस्मिं समये विहासि.
तत्र भगवाति तत्र विहरन्तो भगवा येभुय्येन दसहि चक्कवाळसहस्सेहि सन्निपतिताहि देवताहि परिवुतो मातरं कायसक्खिं कत्वा अभिधम्मपिटकं कथेन्तो गम्भीरं निपुणं तिलक्खणाहतं रूपारूपपरिच्छेदकथं पटिविज्झितुं असक्कोन्तानं देवानं संवेगजननत्थं अन्तरन्तरा भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च अभासि. तत्रायं देवपुत्तो उग्गण्हन्तो इमा गाथा सद्धिं विभङ्गेन उग्गण्हि, देवत्तस्स पन पमादाधिट्ठानत्ता दिब्बेहि आरम्मणेहि निप्पीळियमानो अनुपुब्बेन सुत्तं सम्मुट्ठो गाथामत्तमेव धारेसि. तेनाह ¶ ‘‘एवं खो अहं भिक्खु धारेमि भद्देकरत्तियो गाथा’’ति.
उग्गण्हाहि ¶ ¶ त्वन्तिआदीसु तुण्हीभूतो निसीदित्वा सुणन्तो उग्गण्हाति नाम, वाचाय सज्झायं करोन्तो परियापुणाति नाम, अञ्ञेसं वाचेन्तो धारेति नाम. सेसमेत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
लोमसकङ्गियभद्देकरत्तसुत्तवण्णना निट्ठिता.
५. चूळकम्मविभङ्गसुत्तवण्णना
२८९. एवं ¶ मे सुतन्ति चूळकम्मविभङ्गसुत्तं. तत्थ सुभोति सो किर दस्सनीयो अहोसि पासादिको, तेनस्स अङ्गसुभताय सुभोत्वेव नामं अकंसु. माणवोति पन तं तरुणकाले वोहरिंसु, सो महल्लककालेपि तेनेव वोहारेन वोहरियति. तोदेय्यपुत्तोति तोदेय्यस्स नाम पसेनदिरञ्ञो पुरोहितब्राह्मणस्स पुत्तो. सो किर सावत्थिया अविदूरे तुदिगामो नाम अत्थि, तस्स अधिपतित्ता तोदेय्योति सङ्खं गतो. महाधनो पन होति सत्तासीतिकोटिविभवो परममच्छरी, ‘‘ददतो भोगानं अपरिक्खयो नाम नत्थी’’ति चिन्तेत्वा कस्सचि किञ्चि न देति. वुत्तम्पि चेतं –
‘‘अञ्जनानं खयं दिस्वा, वम्मिकानञ्च सञ्चयं;
मधूनञ्च समाहारं, पण्डितो घरमावसे’’ति.
एवं अदानमेव सिक्खापेसि. धुरविहारे वसतो सम्मासम्बुद्धस्स यागुउळुङ्गमत्तं वा भत्तकटच्छुमत्तं वा अदत्वा धनलोभेन कालं कत्वा तस्मिंयेव घरे सुनखो हुत्वा निब्बत्तो. सुभो तं सुनखं अतिविय पियायति ¶ , अत्तनो भुञ्जनकभत्तंयेव भोजेति, उक्खिपित्वा वरसयने सयापेति. अथ भगवा एकदिवसं पच्चूससमये लोकं वोलोकेन्तो तं सुनखं दिस्वा – ‘‘तोदेय्यब्राह्मणो धनलोभेन अत्तनोव घरे सुनखो हुत्वा निब्बत्तो, अज्ज मयि सुभस्स घरं गते मं दिस्वा सुनखो भुक्कारं करिस्सति, अथस्साहं एकं वचनं वक्खामि, सो ‘जानाति मं समणो गोतमो’ति गन्त्वा उद्धनट्ठाने ¶ निपज्जिस्सति. ततोनिदानं सुभस्स मया सद्धिं एको कथासल्लापो भविस्सति, सो धम्मं सुत्वा सरणेसु पतिट्ठहिस्सति, सुनखो पन कालं कत्वा निरये निब्बत्तिस्सती’’ति इमं माणवस्स सरणेसु पतिट्ठानभावं ञत्वा भगवा तं दिवसं सरीरपटिजग्गनं कत्वा एककोव गामं पविसित्वा निक्खन्ते माणवे तं घरं पिण्डाय पाविसि.
सुनखो ¶ भगवन्तं दिस्वा भुक्कारं करोन्तो भगवतो समीपं गतो. ततो नं भगवा एतदवोच – ‘‘तोदेय्य त्वं पुब्बेपि मं भो भोति परिभवित्वा सुनखो जातो, इदानिपि भुक्कारं कत्वा अवीचिं गमिस्ससी’’ति. सुनखो तं सुत्वा – ‘‘जानाति मं समणो गोतमो’’ति विप्पटिसारी हुत्वा गीवं ओनामेत्वा उद्धनन्तरे छारिकायं निपन्नो. मनुस्सा उक्खिपित्वा सयने सयापेतुं नासक्खिंसु. सुभो आगन्त्वा – ‘‘केनायं सुनखो सयना ओरोपितो’’ति आह. मनुस्सा न केनचीति वत्वा तं पवत्तिं आरोचेसुं. माणवो सुत्वा – ‘‘मम पिता ब्रह्मलोके निब्बत्तो, तोदेय्यो नाम सुनखो नत्थि. समणो पन गोतमो पितरं सुनखं करोति, यंकिञ्चि एस मुखारुळ्हं भासती’’ति कुज्झित्वा भगवन्तं मुसावादेन निग्गहेतुकामो विहारं गन्त्वा तं पवत्तिं पुच्छि.
भगवापि तस्स तथेव वत्वा अविसंवादनत्थं आह – ‘‘अत्थि पन ते माणव पितरा अनक्खातं धन’’न्ति ¶ . अत्थि, भो गोतम, सतसहस्सग्घनिका सुवण्णमाला सतसहस्सग्घनिका सुवण्णपादुका सतसहस्सग्घनिका सुवण्णपाति सतसहस्सञ्च कहापणन्ति. गच्छ तं सुनखं अप्पोदकपायासं भोजापेत्वा सयने आरोपेत्वा ईसकं निद्दं ओक्कन्तकाले पुच्छ, सब्बं ते आचिक्खिस्सति. अथ नं जानेय्यासि ‘‘पिता मे एसो’’ति. माणवो – ‘‘सचे सच्चं भविस्सति, धनं लच्छामि, नो चे, समणं गोतमं मुसावादेन निग्गण्हिस्सामी’’ति द्वीहिपि कारणेहि तुट्ठो गन्त्वा तथा अकासि. सुनखो – ‘‘ञातोम्हि इमिना’’ति रोदित्वा हुं हुन्ति करोन्तो धननिधानट्ठानं गन्त्वा पादेन पथविं खणित्वा सञ्ञं अदासि, माणवो धनं गहेत्वा – ‘‘भवपटिच्छन्नं नाम एवं सुखुमं पटिसन्धिअन्तरं पाकटं समणस्स गोतमस्स, अद्धा एस सब्बञ्ञू’’ति भगवति पसन्नचित्तो चुद्दस पञ्हे अभिसङ्खरि. अङ्गविज्जापाठको किरेस, तेनस्स ¶ एतदहोसि – ‘‘इदं धम्मपण्णाकारं गहेत्वा समणं गोतमं पञ्हे पुच्छिस्सामी’’ति दुतियगमनेन येन भगवा तेनुपसङ्कमि, तेन पुट्ठपञ्हे पन भगवा एकप्पहारेनेव विस्सज्जेन्तो कम्मस्सकातिआदिमाह.
तत्थ कम्मं एतेसं सकं अत्तनो भण्डकन्ति कम्मस्सका. कम्मस्स दायादाति कम्मदायादा, कम्मं एतेसं दायज्जं भण्डकन्ति अत्थो. कम्मं एतेसं योनि कारणन्ति कम्मयोनी. कम्मं एतेसं बन्धूति कम्मबन्धू, कम्मञातकाति अत्थो. कम्मं एतेसं पटिसरणं पतिट्ठाति ¶ कम्मपटिसरणा. यदिदं ¶ हीनप्पणीततायाति यं इदं ‘‘त्वं हीनो भव, त्वं पणीतो, त्वं अप्पायुको, त्वं दीघायुको…पे… त्वं दुप्पञ्ञो भव, त्वं पञ्ञवा’’ति एवं हीनप्पणीतताय विभजनं, तं न अञ्ञो कोचि करोति, कम्ममेव एवं सत्ते विभजतीति अत्थो. न माणवो कथितस्स अत्थं सञ्जानासि, घनदुस्सपट्टेनस्स मुखं बन्धित्वा मधुरं पुरतो ठपितं विय अहोसि. माननिस्सितो किरेस पण्डितमानी, अत्तना समं न पस्सति. अथस्स ‘‘किं समणो गोतमो कथेति, यमहं जानामि, तदेव कथेतीति अयं मानो मा अहोसी’’ति मानभञ्जनत्थं भगवा ‘‘आदितोव दुप्पटिविज्झं कत्वा कथेस्सामि, ततो ‘नाहं भो गोतम जानामि, वित्थारेन मे पाकटं कत्वा कथेथा’ति मं याचिस्सति, अथस्साहं याचितकाले कथेस्सामि, एवञ्चस्स सात्थकं भविस्सती’’ति दुप्पटिविज्झं कत्वा कथेसि.
इदानि सो अत्तनो अप्पटिविद्धभावं पकासेन्तो न खो अहन्तिआदिमाह.
२९०. समत्तेनाति परिपुण्णेन. समादिन्नेनाति गहितेन परामट्ठेन. अप्पायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं पाणातिपातीति यं इदं पाणातिपातकम्मं, एसा अप्पायुकसंवत्तनिका पटिपदाति.
कथं पनेसा अप्पायुकतं करोति? चत्तारि हि कम्मानि उपपीळकं उपच्छेदकं जनकं उपत्थम्भकन्ति. बलवकम्मेन हि निब्बत्तं पवत्ते उपपीळकं आगन्त्वा ¶ अत्थतो एवं वदति नाम – ‘‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, चतूसुयेव तं अपायेसु निब्बत्तापेय्यं. होतु, त्वं यत्थ ¶ कत्थचि निब्बत्त, अहं उपपीळककम्मं नाम तं पीळेत्वा निरोजं नियूसं कसटं करिस्सामी’’ति. ततो पट्ठाय तं तादिसं करोति. किं करोति? परिस्सयं उपनेति, भोगे विनासेति.
तत्थ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातु अस्सादो वा सुखं वा न होति, मातापितूनं पीळाव उप्पज्जति. एवं परिस्सयं उपनेति. दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगा उदकं पत्वा लोणं विय राजादीनं वसेन नस्सन्ति, कुम्भदोहनधेनुयो खीरं न देन्ति, सूरता गोणा चण्डा होन्ति, काणा होन्ति, खुज्जा ¶ होन्ति, गोमण्डले रोगो पतति, दासादयो वचनं न करोन्ति, वापितं सस्सं न जायति, गेहगतं गेहे, अरञ्ञगतं अरञ्ञे नस्सति, अनुपुब्बेन घासच्छादनमत्तं दुल्लभं होति, गब्भपरिहारो न होति, विजातकाले मातुथञ्ञं छिज्जति, दारको परिहारं अलभन्तो पीळितो निरोजो नियूसो कसटो होति, इदं उपपीळककम्मं नाम.
दीघायुककम्मेन पन निब्बत्तस्स उपच्छेदककम्मं आगन्त्वा आयुं छिन्दति. यथा हि पुरिसो अट्ठुसभगमनं कत्वा सरं खिपेय्य तमञ्ञो धनुतो विमुत्तमत्तं मुग्गरेन पहरित्वा तत्थेव पातेय्य, एवं दीघायुककम्मेन निब्बत्तस्स उपच्छेदककम्मं आयुं छिन्दति. किं करोति? चोरानं अटविं पवेसेति, वाळमच्छोदकं ओतारेति, अञ्ञतरं वा पन सपरिस्सयट्ठानं उपनेति, इदं उपच्छेदककम्मं नाम, ‘‘उपघातक’’न्तिपि एतस्सेव नामं.
पटिसन्धिनिब्बत्तकं पन कम्मं जनककम्मं नाम. अप्पभोगकुलादीसु निब्बत्तस्स भोगसम्पदादिकरणेन उपत्थम्भककम्मं उपत्थम्भककम्मं ¶ नाम.
इमेसु चतूसु पुरिमानि द्वे अकुसलानेव, जनकं कुसलम्पि अकुसलम्पि, उपत्थम्भकं कुसलमेव. तत्थ पाणातिपातकम्मं उपच्छेदककम्मेन अप्पायुकसंवत्तनिकं होति. पाणातिपातिना वा कतं कुसलकम्मं ¶ उळारं न होति, दीघायुकपटिसन्धिं जनेतुं न सक्कोति. एवं पाणातिपातो अप्पायुकसंवत्तनिको होति. पटिसन्धिमेव वा नियामेत्वा अप्पायुकं करोति, सन्निट्ठानचेतनाय वा निरये निब्बत्तति, पुब्बापरचेतनाहि वुत्तनयेन अप्पायुको होति.
दीघायुकसंवत्तनिका एसा माणव पटिपदाति एत्थ परित्तकम्मेनपि निब्बत्तं पवत्ते एतं पाणातिपाता विरतिकम्मं आगन्त्वा अत्थतो एवं वदति नाम – ‘‘सचाहं पठमतरं जानेय्यं, न ते इध निब्बत्तितुं ददेय्यं, देवलोकेयेव तं निब्बत्तापेय्यं. होतु, त्वं यत्थ कत्थचि निब्बत्ति, अहं उपत्थम्भककम्मं नाम थम्भं ते करिस्सामी’’ति उपत्थम्भं करोति. किं करोति? परिस्सयं नासेति, भोगे उप्पादेति.
तत्थ ¶ दारकस्स मातुकुच्छियं निब्बत्तकालतो पट्ठाय मातापितूनं सुखमेव सातमेव होति. येपि पकतिया मनुस्सामनुस्सपरिस्सया होन्ति, ते सब्बे अपगच्छन्ति. एवं परिस्सयं नासेति. दारकस्स पन मातुकुच्छिम्हि निब्बत्तकालतो पट्ठाय गेहे भोगानं पमाणं न होति, निधिकुम्भियो पुरतोपि पच्छतोपि गेहं पवट्टमाना पविसन्ति. मातापितरो परेहि ठपितधनस्सापि सम्मुखीभावं गच्छन्ति. धेनुयो बहुखीरा होन्ति, गोणा सुखसीला होन्ति, वप्पट्ठाने सस्सानि सम्पज्जन्ति. वड्ढिया वा सम्पयुत्तं, तावकालिकं वा दिन्नं धनं अचोदिता सयमेव आहरित्वा देन्ति, दासादयो सुवचा होन्ति, कम्मन्ता न परिहायन्ति. दारको ¶ गब्भतो पट्ठाय परिहारं लभति, कोमारिकवेज्जा सन्निहिताव होन्ति. गहपतिकुले जातो सेट्ठिट्ठानं, अमच्चकुलादीसु जातो सेनापतिट्ठानादीनि लभति. एवं भोगे उप्पादेति. सो अपरिस्सयो सभोगो चिरं जीवतीति. एवं अपाणातिपातकम्मं दीघायुकसंवत्तनिकं होति.
अपाणातिपातिना वा कतं अञ्ञम्पि कुसलं उळारं होति, दीघायुकपटिसन्धिं जनेतुं सक्कोति, एवम्पि दीघायुकसंवत्तनिकं होति. पटिसन्धिमेव वा नियामेत्वा दीघायुकं करोति. सन्निट्ठानचेतनाय वा देवलोके निब्बत्तति, पुब्बापरचेतनाहि वुत्तनयेन दीघायुको होति. इमिना नयेन सब्बपञ्हविस्सज्जनेसु अत्थो वेदितब्बो.
विहेठनकम्मादीनिपि ¶ हि पवत्ते आगन्त्वा अत्थतो तथेव वदमानानि विय उपपीळनेन निब्भोगतं आपादेत्वा पटिजग्गनं अलभन्तस्स रोगुप्पादनादीहि वा, विहेठकादीहि कतस्स कुसलस्स अनुळारताय वा, आदितोव पटिसन्धिनियामनेन वा, वुत्तनयेनेव पुब्बापरचेतनावसेन वा बह्वाबाधतादीनि करोन्ति, अपाणातिपातो विय च अविहेठनादीनिपि अप्पाबाधतादीनीति.
२९३. एत्थ पन इस्सामनकोति इस्सासम्पयुत्तचित्तो. उपदुस्सतीति इस्सावसेनेव उपक्कोसन्तो दुस्सति. इस्सं बन्धतीति यवकलापं बन्धन्तो विय यथा न नस्सति एवं बन्धित्वा विय ठपेति. अप्पेसक्खोति अप्पपरिवारो, रत्तिं खित्तो विय सरो न पञ्ञायति, उच्छिट्ठहत्थो निसीदित्वा उदकदायकम्पि न लभति.
२९४. न ¶ दाता होतीति मच्छरियवसेन न दाता होति. तेन कम्मेनाति तेन मच्छरियकम्मेन.
२९५. अभिवादेतब्बन्ति ¶ अभिवादनारहं बुद्धं वा पच्चेकबुद्धं वा अरियसावकं वा. पच्चुट्ठातब्बादीसुपि एसेव नयो. इमस्मिं पन पञ्हविस्सज्जने उपपीळकउपत्थम्भककम्मानि न गहेतब्बानि. न हि पवत्ते नीचकुलिनं वा उच्चाकुलिनं वा सक्का कातुं, पटिसन्धिमेव पन नियामेत्वा नीचकुलियं कम्मं नीचकुले निब्बत्तेति, उच्चाकुलियं कम्मं उच्चाकुले.
२९६. न परिपुच्छिता होतीति एत्थ पन अपरिपुच्छनेन निरये न निब्बत्तति. अपरिपुच्छको पन ‘‘इदं कातब्बं, इदं न कातब्ब’’न्ति न जानाति, अजानन्तो कातब्बं न करोति, अकातब्बं करोति. तेन निरये निब्बत्तति, इतरो सग्गे. इति खो, माणव…पे… यदिदं हीनप्पणीततायाति सत्था देसनं यथानुसन्धिं पापेसि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळकम्मविभङ्गसुत्तवण्णना निट्ठिता.
सुभसुत्तन्तिपि वुच्चति.
६. महाकम्मविभङ्गसुत्तवण्णना
२९८. एवं ¶ ¶ मे सुतन्ति महाकम्मविभङ्गसुत्तं. तत्थ मोघन्ति तुच्छं अफलं. सच्चन्ति तथं भूतं. इदञ्च एतेन न सम्मुखा सुतं, उपालिसुत्ते (म. नि. २.५६) पन – ‘‘मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स ¶ पवत्तिया, नो तथा कायकम्मं नो तथा वचीकम्म’’न्ति भगवता वुत्तं अत्थि, सा कथा तित्थियानं अन्तरे पाकटा जाता, तं गहेत्वा एस वदति. अत्थि च सा समापत्तीति इदं – ‘‘कथं नु खो, भो, अभिसञ्ञानिरोधो होती’’ति पोट्ठपादसुत्ते (दी. नि. १.४०६ आदयो) उप्पन्नं अभिसञ्ञानिरोधकथं सन्धाय वदति. न किञ्चि वेदियतीति एकवेदनम्पि न वेदियति. अत्थि च खोति थेरो निरोधसमापत्तिं सन्धाय अनुजानाति. परिरक्खितब्बन्ति गरहतो मोचनेन रक्खितब्बं. सञ्चेतना अस्स अत्थीति सञ्चेतनिकं, साभिसन्धिकं सञ्चेतनिककम्मं कत्वाति अत्थो. दुक्खं सोति थेरो ‘‘अकुसलमेव सन्धाय परिब्बाजको पुच्छती’’ति सञ्ञाय एवं वदति.
दस्सनम्पि खो अहन्ति भगवा चतुरङ्गेपि अन्धकारे समन्ता योजनट्ठाने तिलमत्तम्पि सङ्खारं मंसचक्खुनाव पस्सति, अयञ्च परिब्बाजको न दूरे गावुतमत्तब्भन्तरे वसति, कस्मा भगवा एवमाहाति? समागमदस्सनं सन्धायेवमाह.
२९९. उदायीति लालुदायी. तं दुक्खस्मिन्ति सब्बं तं दुक्खमेव. इति इमं वट्टदुक्खं किलेसदुक्खं सङ्खारदुक्खं सन्धाय ‘‘सचे भासितं भवेय्य भगवा’’ति पुच्छति.
३००. उम्मङ्गन्ति पञ्हाउम्मङ्गं. उम्मुज्जमानोति सीसं नीहरमानो. अयोनिसो उम्मुज्जिस्सतीति अनुपायेन सीसं नीहरिस्सति. इदञ्च पन भगवा जानन्तो नेव दिब्बचक्खुना न चेतोपरियञाणेन न सब्बञ्ञुतञाणेन जानि, अधिप्पायेनेव ¶ पन अञ्ञासि. कथेन्तस्स हि अधिप्पायो नाम सुविजानो होति, कथेतुकामो गीवं पग्गण्हाति, हनुकं ¶ चालेति, मुखमस्स फन्दति, सन्निसीदितुं न सक्कोति. भगवा तस्स तं आकारं ¶ दिस्वा ‘‘अयं उदायी सन्निसीदितुं न सक्कोति, यं अभूतं, तदेव कथेस्सती’’ति ओलोकेत्वाव अञ्ञासि. आदिं येवातिआदिम्हियेव. तिस्सो वेदनाति ‘‘किं सो वेदियती’’ति? पुच्छन्तेन ‘‘तिस्सो वेदना पुच्छामी’’ति एवं ववत्थपेत्वाव तिस्सो वेदना पुच्छिता. सुखवेदनियन्ति सुखवेदनाय पच्चयभूतं. सेसेसुपि एसेव नयो.
एत्थ च कामावचरकुसलतो सोमनस्ससहगतचित्तसम्पयुत्ता चतस्सो चेतना, हेट्ठा तिकज्झानचेतनाति एवं पटिसन्धिपवत्तेसु सुखवेदनाय जननतो सुखवेदनियं कम्मं नाम. कामावचरञ्चेत्थ पटिसन्धियंयेव एकन्तेन सुखं जनेति, पवत्ते इट्ठमज्झत्तारम्मणे अदुक्खमसुखम्पि.
अकुसलचेतना पटिसन्धिपवत्तेसु दुक्खस्सेव जननतो दुक्खवेदनियं कम्मं नाम. कायद्वारे पवत्तेयेव चेतं एकन्तेन दुक्खं जनेति, अञ्ञत्थ अदुक्खमसुखम्पि, सा पन वेदना अनिट्ठानिट्ठमज्झत्तेसुयेव आरम्मणेसु उप्पज्जनतो दुक्खात्वेव सङ्खं गता.
कामावचरकुसलतो पन उपेक्खासहगतचित्तसम्पयुत्ता चतस्सो चेतना, रूपावचरकुसलतो चतुत्थज्झानचेतनाति एवं पटिसन्धिपवत्तेसु ततियवेदनाय जननतो अदुक्खमसुखवेदनियं कम्मं नाम. एत्थ च कामावचरं पटिसन्धियंयेव एकन्तेन अदुक्खमसुखं जनेति, पवत्ते इट्ठारम्मणे सुखम्पि. अपिच सुखवेदनियकम्मं पटिसन्धिपवत्तिवसेन वट्टति, तथा अदुक्खमसुखवेदनियं, ¶ दुक्खवेदनियं पवत्तिवसेनेव वट्टति. एतस्स पन वसेन सब्बं पवत्तिवसेनेव वट्टति.
एतस्स भगवाति थेरो तथागतेन महाकम्मविभङ्गकथनत्थं आलयो दस्सितो, तथागतं याचित्वा महाकम्मविभङ्गञाणं भिक्खुसङ्घस्स पाकटं करिस्सामीति चिन्तेत्वा अनुसन्धिकुसलताय एवमाह. तत्थ महाकम्मविभङ्गन्ति महाकम्मविभजनं. कतमे चत्तारो…पे… इधानन्द, एकच्चो पुग्गलो…पे… निरयं उपपज्जतीति इदं न महाकम्मविभङ्गञाणभाजनं, महाकम्मविभङ्गञाणभाजनत्थाय पन मातिकाट्ठपनं.
३०१. इधानन्द ¶ ¶ , एकच्चो समणो वाति पाटियेक्को अनुसन्धि. इदञ्हि भगवा – ‘‘दिब्बचक्खुका समणब्राह्मणा इदं आरम्मणं कत्वा इमं पच्चयं लभित्वा इदं दस्सनं गण्हन्ती’’ति पकासनत्थं आरभि. तत्थ आतप्पन्तिआदीनि पञ्चपि वीरियस्सेव नामानि. चेतोसमाधिन्ति दिब्बचक्खुसमाधिं. पस्सतीति ‘‘सो सत्तो कुहिं निब्बत्तो’’ति ओलोकेन्तो पस्सति. ये अञ्ञथाति ये ‘‘दसन्नं कुसलानं कम्मपथानं पूरितत्ता निरयं उपपज्जती’’ति जानन्ति, मिच्छा तेसं ञाणन्ति वदति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. विदितन्ति पाकटं. थामसाति दिट्ठिथामेन. परामासाति दिट्ठिपरामासेन. अभिनिविस्स वोहरतीति अधिट्ठहित्वा आदियित्वा वोहरति.
३०२. तत्रानन्दाति ¶ इदम्पि न महाकम्मविभङ्गञाणस्स भाजनं, अथ ख्वास्स मातिकाट्ठपनमेव. एत्थ पन एतेसं दिब्बचक्खुकानं वचने एत्तका अनुञ्ञाता, एत्तका अननुञ्ञाताति इदं दस्सितं. तत्थ तत्राति तेसु चतूसु समणब्राह्मणेसु. इदमस्साति इदं वचनं अस्स. अञ्ञथाति अञ्ञेनाकारेन. इति इमेसं समणब्राह्मणानं वादे द्वीसु ठानेसु अनुञ्ञाता, तीसु अननुञ्ञाताति एवं सब्बत्थ अनुञ्ञा नानुञ्ञा वेदितब्बा.
३०३. एवं दिब्बचक्खुकानं वचने अनुञ्ञा च अननुञ्ञा च दस्सेत्वा इदानि महाकम्मविभङ्गञाणं विभजन्तो तत्रानन्द, य्वायं पुग्गलोतिआदिमाह.
पुब्बे वास्स तं कतं होतीति यं इमिना दिब्बचक्खुकेन कम्मं करोन्तो दिट्ठो, ततो पुब्बे कतं. पुब्बे कतेनपि हि निरये निब्बत्तति, पच्छा कतेनपि निब्बत्तति, मरणकाले वा पन – ‘‘खन्दो सेट्ठो सिवो सेट्ठो, पितामहो सेट्ठो, इस्सरादीहि वा लोको विसट्ठो’’तिआदिना मिच्छादस्सनेनपि निब्बत्ततेव. दिट्ठेव धम्मेति यं तत्थ दिट्ठधम्मवेदनीयं होति, तस्स दिट्ठेव धम्मे, यं उपपज्जवेदनीयं, तस्स उपपज्जित्वा, यं अपरापरियवेदनीयं, तस्स अपरस्मिं परियाये विपाकं पटिसंवेदेति.
इति ¶ अयं समणो वा ब्राह्मणो वा एकं कम्मरासिं एकञ्च विपाकरासिं अद्दस, सम्मासम्बुद्धो इमिना अदिट्ठे तयो कम्मरासी, द्वे च विपाकरासी अद्दस. इमिना पन दिट्ठे ¶ अदिट्ठे च चत्तारो कम्मरासी तयो च विपाकरासी अद्दस. इमानि सत्त ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम. दुतियवारे दिब्बचक्खुकेन किञ्चि न दिट्ठं ¶ , तथागतेन पन तयो कम्मरासी, द्वे च विपाकरासी दिट्ठाति. इमानिपि पञ्च पच्चत्तट्ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम. सेसवारद्वयेपि एसेव नयो.
अभब्बन्ति भूतविरहितं अकुसलं. अभब्बाभासन्ति अभब्बं आभासति अभिभवति पटिबाहतीति अत्थो. बहुकस्मिञ्हि अकुसलकम्मे आयूहिते बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति इदं अभब्बञ्चेव अभब्बाभासञ्च. कुसलं पन आयूहित्वा आसन्ने अकुसलं कतं होति, तं कुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं अभब्बं भब्बाभासं. बहुम्हि कुसले आयूहितेपि बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बञ्चेव भब्बाभासञ्च. अकुसलं पन आयूहित्वा आसन्ने कुसलं कतं होति, तं अकुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बं अभब्बाभासं.
अपिच उपट्ठानाकारेनपेत्थ अत्थो वेदितब्बो. इदञ्हि वुत्तं होति, अभब्बतो आभासति उपट्ठातीति अभब्बाभासं. तत्थ ‘‘य्वायं पुग्गलो इध पाणातिपाती’’तिआदिना नयेन चत्तारो पुग्गला वुत्ता, तेसु पठमस्स कम्मं अभब्बं अभब्बाभासं, तञ्हि अकुसलत्ता अभब्बं, तस्स च निरये निब्बत्तत्ता तत्थ निब्बत्तिकारणभूतं अकुसलं हुत्वा उपट्ठाति. दुतियस्स कम्मं अभब्बं भब्बाभासं, तञ्हि अकुसलत्ता अभब्बं. तस्स पन सग्गे निब्बत्तत्ता ¶ अञ्ञतित्थियानं सग्गे निब्बत्तिकारणभूतं ¶ कुसलं हुत्वा उपट्ठाति. इतरस्मिम्पि कम्मद्वये एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाकम्मविभङ्गसुत्तवण्णना निट्ठिता.
७. सळायतनविभङ्गसुत्तवण्णना
३०४. एवं ¶ मे सुतन्ति सळायतनविभङ्गसुत्तं. तत्थ वेदितब्बानीति सहविपस्सनेन मग्गेन जानितब्बानि. मनोपविचाराति वितक्कविचारा. वितक्कुप्पादकञ्हि मनो इध मनोति अधिप्पेतं, मनस्स उपविचाराति मनोपविचारा. सत्तपदाति वट्टविवट्टनिस्सितानं सत्तानं पदा. एत्थ हि अट्ठारस वट्टपदा नाम, अट्ठारस विवट्टपदा नाम, तेपि सहविपस्सनेन मग्गेनेव वेदितब्बा. योग्गाचरियानन्ति हत्थियोग्गादिआचारसिक्खापकानं, दमेतब्बदमकानन्ति अत्थो. सेसं विभङ्गेयेव आविभविस्सति. अयमुद्देसोति इदं मातिकाट्ठपनं.
३०५. चक्खायतनादीनि विसुद्धिमग्गे वित्थारितानि. चक्खुविञ्ञाणन्ति कुसलाकुसलविपाकतो द्वे चक्खुविञ्ञाणानि. सेसपसादविञ्ञाणेसुपि एसेव नयो. इमानि पन दस ठपेत्वा सेसं इध मनोविञ्ञाणं नाम.
चक्खुसम्फस्सोति चक्खुम्हि सम्फस्सो. चक्खुविञ्ञाणसम्पयुत्तसम्फस्सस्सेतं अधिवचनं. सेसेसुपि एसेव नयो.
चक्खुना ¶ रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं दिस्वा. एसेव नयो सब्बत्थ. सोमनस्सट्ठानियन्ति सोमनस्सस्स आरम्मणवसेन कारणभूतं. उपविचरतीति तत्थ विचारपवत्तनेन उपविचरति, वितक्को तंसम्पयुत्तो चाति इमिना नयेन अट्ठारस वितक्कविचारसङ्खाता मनोपविचारा वेदितब्बा. छ सोमनस्सूपविचाराति एत्थ पन सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सूपविचारा. सेसपदद्वयेपि एसेव नयो.
३०६. गेहसितानीति ¶ कामगुणनिस्सितानि. नेक्खम्मसितानीति विपस्सनानिस्सितानि. इट्ठानन्ति परियेसितानं. कन्तानन्ति कामितानं. मनोरमानन्ति मनो एतेसु रमतीति मनोरमानि, तेसं मनोरमानं. लोकामिसपटिसंयुत्तानन्ति तण्हापटिसंयुत्तानं. अतीतन्ति पटिलद्धं ¶ . पच्चुप्पन्नं ताव आरब्भ सोमनस्सं उप्पज्जतु, अतीते कथं उप्पज्जतीति. अतीतेपि – ‘‘यथाहं एतरहि इट्ठारम्मणं अनुभवामि, एवं पुब्बेपि अनुभवि’’न्ति अनुस्सरन्तस्स बलवसोमनस्सं उप्पज्जति.
अनिच्चतन्ति अनिच्चाकारं. विपरिणामविरागनिरोधन्ति पकतिविजहनेन विपरिणामं, विगच्छनेन विरागं, निरुज्झनेन निरोधं. सम्मपञ्ञायाति विपस्सनापञ्ञाय. इदं वुच्चति नेक्खम्मसितं सोमनस्सन्ति इदं रञ्ञो विय अत्तनो सिरिसम्पत्तिं ओलोकेन्तस्स विपस्सनं पट्ठपेत्वा निसिन्नस्स सङ्खारानं भेदं पस्सतो सङ्खारगतम्हि ¶ तिक्खे सूरे विपस्सनाञाणे वहन्ते उप्पन्नसोमनस्सं ‘‘नेक्खम्मसितं सोमनस्स’’न्ति वुच्चति. वुत्तम्पि चेतं –
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रती होति, सम्मा धम्मं विपस्सतो.
यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतन्तं विजानत’’न्ति. (ध. प. ३७३-३७४);
इमानीति इमानि छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा निसिन्नस्स उप्पन्नानि छ नेक्खम्मसितानि सोमनस्सानि.
३०७. अतीतन्ति पच्चुप्पन्नं ताव पत्थेत्वा अलभन्तस्स दोमनस्सं उप्पज्जतु, अतीते कथं उप्पज्जतीति. अतीतेपि ‘‘यथाहं एतरहि इट्ठारम्मणं पत्थेत्वा न लभामि, एवं पुब्बेपि पत्थेत्वा न लभि’’न्ति अनुस्सरन्तस्स बलवदोमनस्सं उप्पज्जति.
अनुत्तरेसु विमोक्खेसूति अनुत्तरविमोक्खो नाम अरहत्तं, अरहत्ते पत्थनं पट्ठपेन्तस्साति अत्थो. आयतनन्ति अरहत्तायतनं. पिहं उपट्ठापयतोति पत्थनं पट्ठपेन्तस्स. तं पनेतं पत्थनं पट्ठपेन्तस्स ¶ उप्पज्जति, इति पत्थनामूलकत्ता ‘‘पिहं उपट्ठापयतो’’ति वुत्तं. इमानि छ नेक्खम्मसितानि दोमनस्सानीति इमानि एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अरहत्ते पिहं पट्ठपेत्वा ¶ तदधिगमाय अनिच्चादिवसेन विपस्सनं उपट्ठपेत्वा उस्सुक्कापेतुं असक्कोन्तस्स – ‘‘इमम्पि पक्खं इमम्पि मासं इमम्पि संवच्छरं अरहत्तं पापुणितुं नासक्खि’’न्ति अनुसोचतो गामन्तपब्भारवासिमहासीवत्थेरस्स विय अस्सुधारापवत्तनवसेन उप्पन्नदोमनस्सानि ¶ छ नेक्खम्मसितदोमनस्सानीति वेदितब्बानि. वत्थु पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सक्कपञ्हवण्णनायं (दी. नि. अट्ठ. २.३६१) वित्थारितं, इच्छन्तेन ततो गहेतब्बं.
३०८. उप्पज्जति उपेक्खाति एत्थ उपेक्खा नाम अञ्ञाणुपेखा. अनोधिजिनस्साति किलेसोधिं जिनित्वा ठितत्ता खीणासवो ओधिजिनो नाम, तस्मा अखीणासवस्साति अत्थो. अविपाकजिनस्साति एत्थपि आयतिं विपाकं जिनित्वा ठितत्ता खीणासवोव विपाकजिनो नाम, तस्मा अखीणासवस्सेवाति अत्थो. अनादीनवदस्साविनोतिआदीनवतो उपद्दवतो अपस्सन्तस्स. इमा छ गेहसिता उपेक्खाति इमा एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थ लग्गा लग्गिता हुत्वा उप्पन्ना उपेक्खा छ गेहसिता उपेक्खाति वेदितब्बा.
रूपं सा अतिवत्ततीति रूपं सा अनतिक्कमति, तत्थ निकन्तिवसेन न तिट्ठति. इमा छ नेक्खम्मसिता उपेक्खाति इमा एवं छसु द्वारेसु इट्ठादिआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स, अनिट्ठे अदुस्सन्तस्स, असमपेक्खने असम्मुय्हन्तस्स, उप्पन्नविपस्सना-ञाणसम्पयुत्ता छ नेक्खम्मसिता उपेक्खाति वेदितब्बा.
३०९. तत्र इदं निस्साय इदं पजहथाति तेसु छत्तिंससत्तपदेसु अट्ठारस निस्साय अट्ठारस पजहथाति अत्थो. तेनेव ¶ – ‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानी’’तिआदिमाह. निस्साय आगम्माति पवत्तनवसेन निस्साय चेव आगम्म च. एवमेतेसं समतिक्कमो ¶ होतीति एवं नेक्खम्मसितानं पवत्तनेन गेहसितानि अतिक्कन्तानि नाम होन्ति.
एवं सरिक्खकेनेव सरिक्खकं जहापेत्वा इदानि बलवता दुब्बलं जहापेन्तो – ‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानि सोमनस्सानी’’तिआदिमाह. एवं नेक्खम्मसितसोमनस्सेहि नेक्खम्मसितदोमनस्सानि ¶ , नेक्खम्मसितउपेक्खाहि च नेक्खम्मसितसोमनस्सानि जहापेन्तेन बलवता दुब्बलप्पहानं कथितं.
एत्थ पन ठत्वा उपेक्खाकथा वेदितब्बा – अट्ठसु हि समापत्तीसु पठमादीनि च तीणि झानानि, सुद्धसङ्खारे च पादके कत्वा विपस्सनं आरद्धानं चतुन्नं भिक्खूनं पुब्बभागविपस्सना सोमनस्ससहगता वा होति उपेक्खासहगता वा, वुट्ठानगामिनी पन सोमनस्ससहगताव. चतुत्थज्झानादीनि पादकानि कत्वा विपस्सनं आरद्धानं पञ्चन्नं पुब्बभागविपस्सना पुरिमसदिसाव. वुट्ठानगामिनी पन उपेक्खासहगता होति. इदं सन्धाय – ‘‘या छ नेक्खम्मसिता उपेक्खा, ता निस्साय ता आगम्म, यानि छ नेक्खम्मसितानि सोमनस्सानि, तानि पजहथा’’ति वुत्तं. न केवलञ्च एवंपटिपन्नस्स भिक्खुनो अयं विपस्सनाय वेदनाविसेसोव होति, अरियमग्गेपि पन झानङ्गबोज्झङ्गमग्गङ्गानम्पि विसेसो होति.
को पनेतं विसेसं नियमेति? केचि ताव थेरा विपस्सनापादकज्झानं नियमेतीति वदन्ति, केचि विपस्सनाय आरम्मणभूता खन्धा नियमेन्तीति वदन्ति, केचि पुग्गलज्झासयो नियमेतीति वदन्ति. तेसम्पि वादे अयमेव पुब्बभागे वुट्ठानगामिनीविपस्सना नियमेतीति वेदितब्बा. विनिच्छयकथा ¶ पनेत्थ विसुद्धिमग्गे सङ्खारुपेक्खानिद्देसे वुत्ताव.
३१०. नानत्ताति नाना बहू अनेकप्पकारा. नानत्तसिताति नानारम्मणनिस्सिता. एकत्ताति एका. एकत्तसिताति एकारम्मणनिस्सिता. कतमा पनायं उपेक्खाति? हेट्ठा ताव अञ्ञाणुपेक्खा वुत्ता, उपरि छळङ्गुपेक्खा वक्खति, इध समथउपेक्खा, विपस्सनुपेक्खाति द्वे उपेक्खा गहिता.
तत्थ यस्मा अञ्ञाव रूपेसु उपेक्खा, अञ्ञाव सद्दादीसु, न हि या रूपे उपेक्खा, सा सद्दादीसु होति. रूपे उपेक्खा च रूपमेव आरम्मणं करोति ¶ , न सद्दादयो. रूपे उपेक्खाभावञ्च अञ्ञा समथउपेक्खा पथवीकसिणं आरम्मणं कत्वा उप्पज्जति, अञ्ञा आपोकसिणादीनि. तस्मा नानत्तं नानत्तसितं विभजन्तो अत्थि, भिक्खवे, उपेक्खा रूपेसूतिआदिमाह ¶ . यस्मा पन द्वे वा तीणि वा आकासानञ्चायतनानि वा विञ्ञाणञ्चायतनादीनि वा नत्थि, तस्मा एकत्तं एकत्तसितं विभजन्तो अत्थि, भिक्खवे, उपेक्खा आकासानञ्चायतननिस्सितातिआदिमाह.
तत्थ आकासानञ्चायतनउपेक्खा सम्पयुत्तवसेन आकासानञ्चायतननिस्सिता, आकासानञ्चायतनखन्धे विपस्सन्तस्स विपस्सनुपेक्खा आरम्मणवसेन आकासानञ्चायतननिस्सिता. सेसासुपि एसेव नयो.
तं पजहथाति एत्थ अरूपावचरसमापत्तिउपेक्खाय रूपावचरसमापत्तिउपेक्खं पजहापेति, अरूपावचरविपस्सनुपेक्खाय रूपावचरविपस्सनुपेक्खं.
अतम्मयतन्ति ¶ एत्थ तम्मयता नाम तण्हा, तस्सा परियादानतो वुट्ठानगामिनीविपस्सना अतम्मयताति वुच्चति. तं पजहथाति इध वुट्ठानगामिनीविपस्सनाय अरूपावचरसमापत्तिउपेक्खञ्च विपस्सनुपेक्खञ्च पजहापेति.
३११. यदरियोति ये सतिपट्ठाने अरियो सम्मासम्बुद्धो सेवति. तत्थ तीसु ठानेसु सतिं पट्ठपेन्तो सतिपट्ठाने सेवतीति वेदितब्बो. न सुस्सूसन्तीति सद्दहित्वा सोतुं न इच्छन्ति. न अञ्ञाति जाननत्थाय चित्तं न उपट्ठपेन्ति. वोक्कम्माति अतिक्कमित्वा. सत्थु सासनाति सत्थु ओवादं गहेतब्बं पूरेतब्बं न मञ्ञन्तीति अत्थो. न च अत्तमनोति न सकमनो. एत्थ च गेहसितदोमनस्सवसेन अप्पतीतो होतीति न एवमत्थो दट्ठब्बो, अप्पटिपन्नकेसु पन अत्तमनताकारणस्स अभावेनेतं वुत्तं. अनवस्सुतोति पटिघअवस्सवेन अनवस्सुतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो ¶ . उपेक्खकोति छळङ्गुपेक्खाय उपेक्खको. अत्तमनोति इधापि गेहसितसोमनस्सवसेन उप्पिलावितोति न एवमत्थो दट्ठब्बो, पटिपन्नकेसु पन अनत्तमनताकारणस्स अभावेनेतं वुत्तं. अनवस्सुतोति रागावस्सवेन अनवस्सुतो.
३१२. सारितोति ¶ दमितो. एकमेव दिसं धावतीति अनिवत्तित्वा धावन्तो एकंयेव दिसं धावति, निवत्तित्वा पन अपरं धावितुं सक्कोति. अट्ठ ¶ दिसा विधावतीति एकपल्लङ्केन निसिन्नो कायेन अनिवत्तित्वाव विमोक्खवसेन एकप्पहारेनेव अट्ठ दिसा विधावति, पुरत्थाभिमुखो वा दक्खिणादीसु अञ्ञतरदिसाभिमुखो वा निसीदित्वा अट्ठ समापत्तियो समापज्जतियेवाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सळायतनविभङ्गसुत्तवण्णना निट्ठिता.
८. उद्देसविभङ्गसुत्तवण्णना
३१३. एवं ¶ मे सुतन्ति उद्देसविभङ्गसुत्तं. तत्थ उद्देसविभङ्गन्ति उद्देसञ्च विभङ्गञ्च, मातिकञ्च विभजनञ्चाति अत्थो. उपपरिक्खेय्याति तुलेय्य तीरेय्य परिग्गण्हेय्य परिच्छिन्देय्य. बहिद्धाति बहिद्धाआरम्मणेसु. अविक्खित्तं अविसटन्ति निकन्तिवसेन आरम्मणे तिट्ठमानं विक्खित्तं विसटं नाम होति, तं पटिसेधेन्तो एवमाह. अज्झत्तं असण्ठितन्ति गोचरज्झत्ते निकन्तिवसेन असण्ठितं. अनुपादाय न परितस्सेय्याति अनुपादियित्वा अग्गहेत्वा तं विञ्ञाणं न परितस्सेय्य. यथा विञ्ञाणं बहिद्धा अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य, एवं भिक्खु उपपरिक्खेय्याति वुत्तं होति. जातिजरामरणदुक्खसमुदयसम्भवोति जातिजरामरणस्स चेव अवसेसस्स च दुक्खस्स निब्बत्ति न होतीति अत्थो.
३१६. रूपनिमित्तानुसारीति ¶ रूपनिमित्तं अनुस्सरति अनुधावतीति रूपनिमित्तानुसारी.
३१८. एवं खो, आवुसो, अज्झत्तं असण्ठितन्ति निकन्तिवसेन ¶ असण्ठितं. निकन्तिवसेन हि अतिट्ठमानं हानभागियं न होति, विसेसभागियमेव होति.
३२०. अनुपादा परितस्सनाति सत्थारा खन्धियवग्गे ‘‘उपादापरितस्सनञ्च वो, भिक्खवे, देसेस्सामि अनुपादाअपरितस्सनञ्चा’’ति (सं. नि. ३.७) एवं गहेत्वा परितस्सना, अग्गहेत्वाव अपरितस्सना च कथिता, तं महाथेरो उपादापरितस्सनमेव अनुपादापरितस्सनन्ति कत्वा दस्सेन्तो एवमाह. कथं पनेसा अनुपादापरितस्सना होतीति. उपादातब्बस्स अभावतो. यदि हि कोचि सङ्खारो निच्चो वा धुवो वा अत्ता वा अत्तनियो वाति गहेतब्बयुत्तको अभविस्स, अयं परितस्सना उपादापरितस्सनाव अस्स. यस्मा पन एवं उपादातब्बो सङ्खारो नाम नत्थि, तस्मा रूपं अत्तातिआदिना नयेन रूपादयो ¶ उपादिन्नापि अनुपादिन्नाव होन्ति. एवमेसा दिट्ठिवसेन उपादापरितस्सनापि समाना अत्थतो अनुपादापरितस्सनायेव नाम होतीति वेदितब्बा.
अञ्ञथा होतीति परिवत्तति पकतिजहनेन नस्सति, रूपविपरिणामानुपरिवत्तीति ‘‘मम रूपं विपरिणत’’न्ति वा, ‘‘यं अहु, तं वत मे नत्थी’’ति वा आदिना (म. नि. १.२४२) नयेन कम्मविञ्ञाणं रूपस्स भेदानुपरिवत्ति होति. विपरिणामानुपरिवत्तजाति विपरिणामस्स अनुपरिवत्तनतो विपरिणामारम्मणचित्ततो जाता. परितस्सना धम्मसमुप्पादाति तण्हापरितस्सना च अकुसलधम्मसमुप्पादा च. चित्तं परियादाय तिट्ठन्तीति कुसलचित्तं परियादियित्वा गहेत्वा खेपेत्वा तिट्ठन्ति. उत्तासवाति भयतासेनपि सउत्तासो तण्हातासेनपि सउत्तासो. विघातवाति ¶ सविघातो सदुक्खो. अपेक्खवाति सालयो ससिनेहो. एवं खो, आवुसो, अनुपादा परितस्सना होतीति एवं मणिकरण्डकसञ्ञाय तुच्छकरण्डकं गहेत्वा तस्मिं नट्ठे पच्छा विघातं आपज्जन्तस्स विय पच्छा अग्गहेत्वा परितस्सना होति.
३२१. न ¶ च रूपविपरिणामानुपरिवत्तीति खीणासवस्स कम्मविञ्ञाणमेव नत्थि, तस्मा रूपभेदानुपरिवत्ति न होति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
उद्देसविभङ्गसुत्तवण्णना निट्ठिता.
९. अरणविभङ्गसुत्तवण्णना
३२३. एवं ¶ मे सुतन्ति अरणविभङ्गसुत्तं. तत्थ नेवुस्सादेय्य न अपसादेय्याति गेहसितवसेन कञ्चि पुग्गलं नेव उक्खिपेय्य न अवक्खिपेय्य. धम्ममेव देसेय्याति सभावमेव कथेय्य. सुखविनिच्छयन्ति विनिच्छितसुखं. रहो वादन्ति परम्मुखा अवण्णं, पिसुणवाचन्ति अत्थो. सम्मुखा न खीणन्ति सम्मुखापि खीणं आकिण्णं संकिलिट्ठं वाचं न भणेय्य. नाभिनिवेसेय्याति न अधिट्ठहित्वा आदाय वोहरेय्य. समञ्ञन्ति लोकसमञ्ञं लोकपण्णत्तिं. नातिधावेय्याति नातिक्कमेय्य.
३२४. कामपटिसन्धिसुखिनोति ¶ कामपटिसन्धिना कामूपसंहितेन सुखेन सुखितस्स. सदुक्खोति विपाकदुक्खेन संकिलेसदुक्खेनपि सदुक्खो. सउपघातोति विपाकूपघातकिलेसूपघातेहेव सउपघातो. तथा सपरिळाहो. मिच्छापटिपदाति अयाथावपटिपदा अकुसलपटिपदा.
३२६. इत्थेके अपसादेतीति एवं गेहसितवसेन एकच्चे पुग्गले अपसादेति. उस्सादनेपि एसेव नयो. भवसंयोजनन्ति भवबन्धनं, तण्हायेतं नामं.
सुभूतित्थेरो किर इमं चतुक्कं निस्साय एतदग्गे ठपितो. भगवतो हि धम्मं देसेन्तस्स पुग्गलानं उस्सादनाअपसादना पञ्ञायन्ति, तथा सारिपुत्तत्थेरादीनं. सुभूतित्थेरस्स पन धम्मदेसनाय ‘‘अयं पुग्गलो अप्पटिपन्नको अनाराधको’’ति वा, ‘‘अयं सीलवा गुणवा लज्जिपेसलो आचारसम्पन्नो’’ति वा नत्थि, धम्मदेसनाय पनस्स ‘‘अयं मिच्छापटिपदा, अयं ¶ सम्मापटिपदा’’त्वेव पञ्ञायति. तस्मा भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूती’’ति आह.
३२९. कालञ्ञू ¶ अस्साति असम्पत्ते च अतिक्कन्ते च काले अकथेत्वा ‘‘इदानि वुच्चमानं महाजनो गण्हिस्सती’’ति युत्तपत्तकालं ञत्वाव परम्मुखा अवण्णं भासेय्य. खीणवादेपि एसेव नयो.
३३०. उपहञ्ञतीति घातियति. सरोपि उपहञ्ञतीति सद्दोपि भिज्जति. आतुरीयतीति आतुरो होति गेलञ्ञप्पत्तो साबाधो. अविस्सट्ठन्ति विस्सट्ठं अपलिबुद्धं न होति.
३३१. तदेवाति ¶ तंयेव भाजनं. अभिनिविस्स वोहरतीति पत्तन्ति सञ्जाननजनपदं गन्त्वा ‘‘पत्तं आहरथ धोवथा’’ति सुत्वा ‘‘अन्धबालपुथुज्जनो, नयिदं पत्तं, पाति नमेसा, एवं वदाही’’ति अभिनिविस्स वोहरति. एवं सब्बपदेहि योजेतब्बं. अतिसारोति अतिधावनं.
३३२. तथा तथा वोहरति अपरामसन्ति अम्हाकं जनपदे भाजनं पातीति वुच्चति, इमे पन नं पत्तन्ति वदन्तीति ततो पट्ठाय जनपदवोहारं मुञ्चित्वा पत्तं पत्तन्तेव अपरामसन्तो वोहरति. सेसपदेसुपि एसेव नयो.
३३३. इदानि मरियादभाजनीयं करोन्तो तत्र, भिक्खवेतिआदिमाह. तत्थ सरणोति सरजो सकिलेसो. अरणोति अरजो निक्किलेसो. सुभूति च पन, भिक्खवेति अयं थेरो द्वीसु ठानेसु एतदग्गं आरुळ्हो ‘‘अरणविहारीनं यदिदं सुभूति, दक्खिणेय्यानं यदिदं सुभूती’’ति (अ. नि. १.२०२).
धम्मसेनापति किर वत्थुं सोधेति, सुभूतित्थेरो दक्खिणं सोधेति. तथा हि धम्मसेनापति पिण्डाय चरन्तो गेहद्वारे ठितो याव भिक्खं आहरन्ति, ताव पुब्बभागे परिच्छिन्दित्वा निरोधं समापज्जति, निरोधा वुट्ठाय देय्यधम्मं पटिग्गण्हाति. सुभूतित्थेरो च तथेव मेत्ताझानं समापज्जति, मेत्ताझाना वुट्ठाय देय्यधम्मं पटिग्गण्हाति. एवं पन कातुं सक्काति. आम सक्का, नेव अच्छरियञ्चेतं, यं ¶ महाभिञ्ञप्पत्ता सावका एवं करेय्युं. इमस्मिम्पि ¶ हि तम्बपण्णिदीपे ¶ पोराणकराजकाले पिङ्गलबुद्धरक्खितत्थेरो नाम उत्तरगामं निस्साय विहासि. तत्थ सत्त कुलसतानि होन्ति, एकम्पि तं कुलद्वारं नत्थि, यत्थ थेरो समापत्तिं न समापज्जि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
अरणविभङ्गसुत्तवण्णना निट्ठिता.
१०. धातुविभङ्गसुत्तवण्णना
३४२. एवं ¶ मे सुतन्ति धातुविभङ्गसुत्तं. तत्थ चारिकन्ति तुरितगमनचारिकं. सचे ते भग्गव अगरूति सचे तुय्हं भारियं अफासुकं किञ्चि नत्थि. सचे सो अनुजानातीति भग्गवस्स किर एतदहोसि – ‘‘पब्बजिता नाम नानाअज्झासया, एको गणाभिरतो होति, एको एकाभिरतो. सचे सो एकाभिरतो भविस्सति, ‘आवुसो, मा पाविसि, मया साला लद्धा’ति वक्खति. सचे अयं एकाभिरतो भविस्सति, ‘आवुसो, निक्खम, मया साला लद्धा’ति वक्खति. एवं सन्ते अहं उभिन्नं विवादकारेता नाम भविस्सामि, दिन्नं नाम दिन्नमेव वट्टति, कतं कतमेवा’’ति. तस्मा एवमाह.
कुलपुत्तोति जातिकुलपुत्तोपि आचारकुलपुत्तोपि. वासूपगतोति वासं उपगतो. कुतो आगन्त्वाति? तक्कसीलनगरतो.
तत्रायं अनुपुब्बिकथा – मज्झिमप्पदेसे किर राजगहनगरे बिम्बिसारे रज्जं कारेन्ते पच्चन्ते तक्कसीलनगरे पुक्कुसाति राजा रज्जं कारेसि. अथ तक्कसीलतो भण्डं गहेत्वा वाणिजा राजगहं आगता पण्णाकारं गहेत्वा राजानं अद्दसंसु. राजा ¶ ते वन्दित्वा ठिते ‘‘कत्थवासिनो तुम्हे’’ति पुच्छि. तक्कसीलवासिनो देवाति. अथ ने राजा जनपदस्स खेमसुभिक्खतादीनि नगरस्स च पवत्तिं पुच्छित्वा ‘‘को नाम तुम्हाकं राजा’’ति पुच्छि. पुक्कुसाति नाम देवाति. धम्मिकोति? आम देव धम्मिको. चतूहि सङ्गहवत्थूहि जनं सङ्गण्हाति, लोकस्स मातापितिट्ठाने ¶ ठितो, अङ्गे निपन्नदारकं विय जनं तोसेतीति. कतरस्मिं वये वत्ततीति? अथस्स वयं आचिक्खिंसु. वयेसुपि बिम्बिसारेन समवयो जातो. अथ ते राजा आह – ‘‘ताता तुम्हाकं राजा धम्मिको, वयेन च मे समानो, सक्कुणेय्याथ तुम्हाकं राजानं मम मित्तं कातु’’न्ति. सक्कोम देवाति. राजा तेसं सुङ्कं विस्सज्जेत्वा गेहञ्च दापेत्वा – ‘‘गच्छथ भण्डं विक्किणित्वा गमनकाले मं दिस्वा गच्छेय्याथा’’ति आह. ते तथा कत्वा गमनकाले राजानं अद्दसंसु. ‘‘गच्छथ तुम्हाकं राजानं ¶ मम वचनेन पुनप्पुनं आरोग्यं पुच्छित्वा ‘राजा तुम्हेहि सद्धिं मित्तभावं इच्छती’ति वदथा’’ति आह.
ते साधूति पटिस्सुणित्वा गन्त्वा भण्डं पटिसामेत्वा भुत्तपातरासा राजानं उपसङ्कमित्वा वन्दिंसु. राजा ‘‘कहं भणे तुम्हे एत्तके इमे दिवसे न दिस्सथा’’ति पुच्छि. ते सब्बं पवत्तिं आरोचेसुं. राजा – ‘‘साधु, ताता, तुम्हे निस्साय मया मज्झिमप्पदेसे राजा मित्तो लद्धो’’ति अत्तमनो अहोसि. अपरभागे राजगहवासिनोपि वाणिजा तक्कसीलं अगमंसु. ते पण्णाकारं गहेत्वा आगते पुक्कुसाति राजा ‘‘कुतो आगतत्था’’ति पुच्छित्वा ‘‘राजगहतो’’ति सुत्वा ‘‘मय्हं सहायस्स नगरतो आगता तुम्हे’’ति. आम देवाति. आरोग्यं मे सहायस्साति आरोग्यं पुच्छित्वा ‘‘अज्ज पट्ठाय ये मय्हं सहायस्स नगरतो जङ्घसत्थेन वा सकटसत्थेन वा वाणिजा आगच्छन्ति, सब्बेसं मम विसयं पविट्ठकालतो ¶ पट्ठाय वसनगेहानि, राजकोट्ठागारतो निवापञ्च देन्तु, सुङ्कं विस्सज्जेन्तु, किञ्चि उपद्दवं मा करोन्तू’’ति भेरिं चरापेसि. बिम्बिसारोपि अत्तनो नगरे तथेव भेरिं चरापेसि.
अथ बिम्बिसारो पुक्कुसातिस्स पण्णं पहिणि – ‘‘पच्चन्तदेसे नाम मणिमुत्तादीनि रतनानि उप्पज्जन्ति, यं मय्हं सहायस्स रज्जे दस्सनीयं वा सवनीयं वा रतनं उप्पज्जति, तत्थ मे मा मच्छरायतू’’ति. पुक्कुसातिपि – ‘‘मज्झिमदेसो नाम महाजनपदो, यं तत्थ एवरूपं रतनं उप्पज्जति, तत्थ मे सहायो मा मच्छरायतू’’ति पटिपण्णं पहिणि. एवं ते गच्छन्ते गच्छन्ते काले अञ्ञमञ्ञं अदिस्वापि दळ्हमित्ता अहेसुं.
एवं ¶ तेसं कतिकं कत्वा वसन्तानं पठमतरं पुक्कुसातिस्स पण्णाकारो उप्पज्जि. राजा किर अट्ठ पञ्चवण्णे अनग्घकम्बले लभि. सो – ‘‘अतिसुन्दरा इमे कम्बला, अहं सहायस्स पेसिस्सामी’’ति लाखागुळमत्ते अट्ठ सारकरण्डके लिखापेत्वा तेसु ते कम्बले पक्खिपित्वा लाखाय वट्टापेत्वा सेतवत्थेन वेठेत्वा समुग्गे पक्खिपित्वा वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा ‘‘मय्हं सहायस्स देथा’’ति अमच्चे पेसेसि. सासनञ्च अदासि – ‘‘अयं पण्णाकारो नगरमज्झे अमच्चादिपरिवुतेन दट्ठब्बो’’ति. ते गन्त्वा बिम्बिसारस्स अदंसु.
सो ¶ सासनं सुत्वा अमच्चादयो सन्निपतन्तूति भेरिं चरापेत्वा नगरमज्झे अमच्चादिपरिवुतो सेतच्छत्तेन धारियमानेन पल्लङ्कवरे निसिन्नो लञ्छनं भिन्दित्वा वत्थं अपनेत्वा समुग्गं विवरित्वा अन्तो भण्डिकं मुञ्चित्वा लाखागुळे दिस्वा ‘‘मय्हं सहायो पुक्कुसाति ‘जुतवित्तको मे सहायो’ति मञ्ञमानो मञ्ञे इमं पण्णाकारं पहिणी’’ति एकं गुळं गहेत्वा हत्थेन ¶ वट्टेत्वा तुलयन्तोव अन्तो दुस्सभण्डिकं अत्थीति अञ्ञासि. अथ नं पल्लङ्कपादे पहरित्वा तावदेव लाखा परिपति, सो नखेन करण्डकं विवरित्वा अन्तो कम्बलरतनं दिस्वा इतरेपि विवरापेसि, सब्बेपि कम्बला अहेसुं. अथ ने पत्थरापेसि, ते वण्णसम्पन्ना फस्ससम्पन्ना दीघतो सोळसहत्था तिरियं अट्ठहत्था अहेसुं. महाजनो दिस्वा अङ्गुलियो पोठेसि, चेलुक्खेपं अकासि, – ‘‘अम्हाकं रञ्ञो अदिट्ठसहायो पुक्कुसाति अदिस्वाव एवरूपं पण्णाकारं पेसेसि, युत्तं एवरूपं मित्तं कातु’’न्ति अत्तमनो अहोसि. राजा एकमेकं कम्बलं अग्घापेसि, सब्बे अनग्घा अहेसुं. तेसु चत्तारो सम्मासम्बुद्धस्स पेसेसि, चत्तारो अत्तनो घरे अकासि. ततो चिन्तेसि – ‘‘पच्छा पेसेन्तेन पठमं पेसितपण्णाकारतो अतिरेकं पेसेतुं वट्टति, सहायेन च मे अनग्घो पण्णाकारो पेसितो, किं नु खो पेसेमी’’ति?
किं पन राजगहे ततो अधिकं रतनं नत्थीति? नो नत्थि, महापुञ्ञो राजा, अपिच खो पनस्स सोतापन्नकालतो पट्ठाय ठपेत्वा तीणि रतनानि अञ्ञं रतनं सोमनस्सं जनेतुं समत्थं नाम नत्थि ¶ . सो रतनं विचिनितुं आरद्धो – रतनं नाम सविञ्ञाणकं अविञ्ञाणकन्ति दुविधं. तत्थ अविञ्ञाणकं सुवण्णरजतादि, सविञ्ञाणकं इन्द्रियबद्धं. अविञ्ञाणकं सविञ्ञाणकस्सेव अलङ्कारादिवसेन परिभोगं होति, इति इमेसु द्वीसु रतनेसु सविञ्ञाणकं सेट्ठं. सविञ्ञाणकम्पि दुविधं तिरच्छानरतनं मनुस्सरतनन्ति. तत्थ तिरच्छानरतनं हत्थिअस्सरतनं, तम्पि मनुस्सानं उपभोगत्थमेव निब्बत्तति ¶ , इति इमेसुपि द्वीसु मनुस्सरतनं सेट्ठं. मनुस्सरतनम्पि दुविधं इत्थिरतनं पुरिसरतनन्ति. तत्थ चक्कवत्तिनो रञ्ञो उप्पन्नं इत्थिरतनम्पि पुरिसस्सेव उपभोगं. इति इमेसुपि द्वीसु पुरिसरतनमेव सेट्ठं.
पुरिसरतनम्पि दुविधं अगारियरतनं अनगारियरतनञ्च. तत्थ अगारियरतनेसुपि चक्कवत्तिराजा अज्ज पब्बजितसामणेरं पञ्चपतिट्ठितेन वन्दति, इति इमेसुपि द्वीसु अनगारियरतनमेव ¶ सेट्ठं. अनगारियरतनम्पि दुविधं सेक्खरतनञ्च असेक्खरतनञ्च. तत्थ सतसहस्सम्पि सेक्खानं असेक्खस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसु असेक्खरतनमेव सेट्ठं. तम्पि दुविधं बुद्धरतनं सावकरतनन्ति. तत्थ सतसहस्सम्पि सावकरतनानं बुद्धरतनस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसू बुद्धरतनमेव सेट्ठं.
बुद्धरतनम्पि दुविधं पच्चेकबुद्धरतनं सब्बञ्ञुबुद्धरतनन्ति. तत्थ सतसहस्सम्पि पच्चेकबुद्धानं सब्बञ्ञुबुद्धस्स पदेसं न पापुणाति, इति इमेसुपि द्वीसु सब्बञ्ञुबुद्धरतनंयेव सेट्ठं. सदेवकस्मिञ्हि लोके बुद्धरतनसमं रतनं नाम नत्थि. तस्मा असदिसमेव रतनं मय्हं सहायस्स पेसेस्सामीति चिन्तेत्वा तक्कसीलवासिनो पुच्छि – ‘‘ताता तुम्हाकं जनपदे बुद्धो धम्मो सङ्घोति इमानि तीणि रतनानि दिस्सन्ती’’ति. घोसोपि सो महाराज ताव तत्थ नत्थि, दस्सनं पन कुतोति.
‘‘सुन्दरं ताता’’ति राजा तुट्ठो चिन्तेसि – ‘‘सक्का भवेय्य जनसङ्गहत्थाय मय्हं सहायस्स वसनट्ठानं सम्मासम्बुद्धं पेसेतुं, बुद्धा पन ¶ पच्चन्तिमेसु जनपदेसु न अरुणं उट्ठपेन्ति. तस्मा सत्थारा गन्तुं न सक्का. सारिपुत्तमोग्गल्लानादयो महासावके पेसेतुं सक्का भवेय्य. मया ¶ पन ‘थेरा पच्चन्ते वसन्ती’ति सुत्वापि मनुस्से पेसेत्वा ते अत्तनो समीपं आणापेत्वा उपट्ठातुमेव युत्तं. तस्मा न थेरेहिपि सक्का गन्तुं. येन पनाकारेन सासने पेसिते सत्था च महासावका च गता विय होन्ति, तेनाकारेन सासनं पहिणिस्सामी’’ति. चिन्तेत्वा चतुरतनायामं विदत्थिमत्तपुथुलं नातितनुं नातिबहलं सुवण्णपट्टं कारापेत्वा ‘‘तत्थ अज्ज अक्खरानि लिखिस्सामी’’ति. पातोव सीसं न्हायित्वा उपोसथङ्गानि अधिट्ठाय भुत्तपातरासो अपनीतगन्धमालाभरणो सुवण्णसरकेन जातिहिङ्गुलिकं आदाय हेट्ठतो पट्ठाय द्वारानि पिदहन्तो पासादमारुय्ह पुब्बदिसामुखं सीहपञ्जरं विवरित्वा आकासतले निसीदित्वा सुवण्णपट्टे अक्खरानि लिखन्तो – ‘‘इध तथागतो लोके उप्पन्नो अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’’ति. बुद्धगुणे ताव एकदेसेन लिखि.
ततो ‘‘एवं दस पारमियो पूरेत्वा तुसितभवनतो चवित्वा मातुकुच्छिम्हि पटिसन्धिं गण्हि ¶ , एवं लोकविवरणं अहोसि, मातुकुच्छियं वसमाने इदं नाम अहोसि, अगारमज्झे वसमाने इदं नाम अहोसि, एवं महाभिनिक्खमनं निक्खन्तो एवं महापधानं पदहि. एवं दुक्करकारिकं कत्वा महाबोधिमण्डं आरुय्ह अपराजितपल्लङ्के निसिन्नो सब्बञ्ञुतञ्ञाणं पटिविज्झि, सब्बञ्ञुतञ्ञाणं पटिविज्झन्तस्स ¶ एवं लोकविवरणं अहोसि. सदेवके लोके अञ्ञं एवरूपं रतनं नाम नत्थीति.
यंकिञ्चि वित्तं इध वा हुरं वा,
सग्गेसु वा यं रतनं पणीतं;
न नो समं अत्थि तथागतेन,
इदम्पि बुद्धे रतनं पणीतं;
एतेन सच्चेन सुवत्थि होतू’’ति. (खु. पा. ६.३; सु. नि. २२६) –
एवं एकदेसेन बुद्धगुणेपि लिखित्वा दुतियं धम्मरतनं थोमेन्तो – ‘‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’’ति. ‘‘चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो’’ति. ‘‘सत्थारा देसितधम्मो नाम एवरूपो च एवरूपो चा’’ति सत्ततिंस बोधिपक्खिये एकदेसेन लिखित्वा –
‘‘यं ¶ बुद्धसेट्ठो परिवण्णयी सुचिं,
समाधिमानन्तरिकञ्ञमाहु;
समाधिना तेन समो न विज्जति,
इदम्पि धम्मे रतनं पणीतं;
एतेन सच्चेन सुवत्थि होतू’’ति. (खु. पा. ६.५; सु. नि. २२८) –
एवं एकदेसेन धम्मगुणे लिखित्वा ततियं सङ्घरतनं थोमेन्तो – ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… पुञ्ञक्खेत्तं लोकस्सा’’ति. ‘‘कुलपुत्ता नाम सत्थु धम्मकथं सुत्वा एवं निक्खमित्वा पब्बजन्ति, केचि सेतच्छत्तं पहाय पब्बजन्ति, केचि उपरज्जं, केचि सेनापतिट्ठानादीनि पहाय पब्बजन्ति. पब्बजित्वा च पन इमञ्च पटिपत्तिं पूरेन्ती’’ति चूळसीलमज्झिमसीलमहासीलादीनि ¶ एकदेसेन लिखित्वा छद्वारसंवरं सतिसम्पजञ्ञं चतुपच्चयसन्तोसं नवविधं ¶ सेनासनं, नीवरणप्पहानं परिकम्मं झानाभिञ्ञा अट्ठतिंस कम्मट्ठानानि याव आसवक्खया एकदेसेन लिखि, सोळसविधं आनापानस्सतिकम्मट्ठानं वित्थारेनेव लिखित्वा ‘‘सत्थु सावकसङ्घो नाम एवरूपेहि च गुणेहि समन्नागतो.
ये पुग्गला अट्ठसतं पसट्ठा,
चत्तारि एतानि युगानि होन्ति;
ते दक्खिणेय्या सुगतस्स सावका,
एतेसु दिन्नानि महप्फलानि;
इदम्पि सङ्घे रतनं पणीतं,
एतेन सच्चेन सुवत्थि होतू’’ति. (खु. पा. ६.६; सु. नि. २२९) –
एवं एकदेसेन सङ्घगुणे लिखित्वा – ‘‘भगवतो सासनं स्वाक्खातं निय्यानिकं, सचे मय्हं सहायो सक्कोति, निक्खमित्वा पब्बजतू’’ति लिखित्वा सुवण्णपट्टं संहरित्वा सुखुमकम्बलेन वेठेत्वा सारसमुग्गे पक्खिपित्वा तं समुग्गं सुवण्णमये, सुवण्णमयं, रजतमये रजतमयं मणिमये, मणिमयं पवाळमये, पवाळमयं लोहितङ्कमये, लोहितङ्कमयं मसारगल्लमये, मसारगल्लमयं फलिकमये, फलिकमयं दन्तमये, दन्तमयं सब्बरतनमये, सब्बरतनमयं किलञ्जमये, किलञ्जमयं समुग्गं सारकरण्डके ठपेसि.
पुन ¶ सारकरण्डकं सुवण्णकरण्डकेति पुरिमनयेनेव हरित्वा सब्बरतनमयं करण्डकं किलञ्जमये करण्डके ठपेसि. ततो किलञ्जमयं करण्डकं सारमयपेळायाति पुन वुत्तनयेनेव हरित्वा सब्बरतनमयं पेळं किलञ्जमयपेळाय ठपेत्वा बहि वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा अमच्चे आणापेसि – ‘‘मम आणापवत्तिट्ठाने मग्गं अलङ्कारापेथ मग्गो अट्ठुसभवित्थतो होतु, चतुउसभट्ठानं सोधितमत्तकमेव ¶ होतु, मज्झे चतुउसभं राजानुभावेन पटियादेथा’’ति. ततो मङ्गलहत्थिं अलङ्कारापेत्वा तस्स उपरि पल्लङ्कं पञ्ञपेत्वा सेतच्छत्तं उस्सापेत्वा नगरवीथियो सित्तसम्मट्ठा समुस्सितद्धजपटाका कदलिपुण्णघटगन्धधूमपुप्फादीहि ¶ सुप्पटिमण्डिता कारेत्वा ‘‘अत्तनो अत्तनो विसयप्पदेसे एवरूपं पूजं कारेन्तू’’ति अन्तरभोगिकानं जवनदूते पेसेत्वा सयं सब्बालङ्कारेन अलङ्करित्वा – ‘‘सब्बताळावचरसम्मिस्सबलकायपरिवुतो पण्णाकारं पेसेमी’’ति अत्तनो विसयपरियन्तं गन्त्वा अमच्चस्स मुखसासनं अदासि – ‘‘तात मय्हं सहायो पुक्कुसाति इमं पण्णाकारं पटिच्छन्तो ओरोधमज्झे अपटिच्छित्वा पासादं आरुय्ह पटिच्छतू’’ति. एवं सासनं दत्वा पच्चन्तदेसं सत्था गच्छतीति पञ्चपतिट्ठितेन वन्दित्वा निवत्ति. अन्तरभोगिका तेनेव नियामेन मग्गं पटियादेत्वा पण्णाकारं नयिंसु.
पुक्कुसातिपि अत्तनो रज्जसीमतो पट्ठाय तेनेव नियामेन मग्गं पटियादेत्वा नगरं अलङ्कारापेत्वा पण्णाकारस्स पच्चुग्गमनं अकासि. पण्णाकारो तक्कसीलं पापुणन्तो उपोसथदिवसे पापुणि, पण्णाकारं गहेत्वा गतअमच्चोपि रञ्ञो वुत्तसासनं आरोचेसि. राजा तं सुत्वा पण्णाकारेन सद्धिं आगतानं कत्तब्बकिच्चं विचारेत्वा पण्णाकारं आदाय पासादं आरुय्ह ‘‘मा इध कोचि पविसतू’’ति द्वारे आरक्खं कारेत्वा सीहपञ्जरं विवरित्वा पण्णाकारं उच्चासने ठपेत्वा सयं नीचासने निसिन्नो लञ्छनं भिन्दित्वा निवासनं अपनेत्वा किलञ्जपेळतो पट्ठाय अनुपुब्बेन विवरन्तो सारमयं समुग्गं दिस्वा चिन्तेसि – ‘‘महापरिहारो नायं अञ्ञस्स रतनस्स भविस्सति, अद्धा मज्झिमदेसे सोतब्बयुत्तकं रतनं उप्पन्न’’न्ति. अथ तं समुग्गं विवरित्वा राजलञ्छनं भिन्दित्वा सुखुमकम्बलं उभतो वियूहित्वा सुवण्णपट्टं अद्दस.
सो ¶ तं पसारेत्वा – ‘‘मनापानि ¶ वत अक्खरानि समसीसानि समपन्तीनि चतुरस्सानी’’तिआदितो पट्ठाय वाचेतुं आरभि. तस्स – ‘‘इध तथागतो लोके उप्पन्नो’’ति बुद्धगुणे वाचेन्तस्स बलवसोमनस्सं उप्पज्जि, नवनवुतिलोमकूपसहस्सानि उद्धग्गलोमानि अहेसुं. अत्तनो ठितभावं वा निसिन्नभावं वा न जानाति. अथस्स – ‘‘कप्पकोटिसतसहस्सेहिपि एतं दुल्लभसासनं सहायं निस्साय सोतुं लभामी’’ति भिय्यो बलवपीति उदपादि. सो हि उपरि वाचेतुं असक्कोन्तो याव पीतिवेगपस्सद्धिया निसीदित्वा परतो – ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मगुणे आरभि. तत्रापिस्स तथेव अहोसि. सो पुन याव पीतिवेगपस्सद्धिया निसीदित्वा परतो ‘‘सुप्पटिपन्नो’’ति सङ्घगुणे आरभि ¶ . तत्रापिस्स तथेव अहोसि. अथ सब्बपरियन्ते आनापानस्सतिकम्मट्ठानं वाचेत्वा चतुक्कपञ्चकज्झानानि निब्बत्तेसि, सो झानसुखेनेव वीतिनामेसि. अञ्ञो कोचि दट्ठुं न लभति, एकोव चूळुपट्ठाको पविसति. एवं अद्धमासमत्तं वीतिनामेसि.
नागरा राजङ्गणे सन्निपतित्वा उक्कुट्ठिं अकंसु ‘‘पण्णाकारं पटिच्छितदिवसतो पट्ठाय बलदस्सनं वा नाटकदस्सनं वा नत्थि, विनिच्छयदानं नत्थि, राजा सहायेन पहितं पण्णाकारं यस्सिच्छति तस्स दस्सेतु, राजानो नाम एकच्चस्स पण्णाकारवसेनपि वञ्चेत्वा रज्जं अत्तनो कातुं वायमन्ति. किं नाम अम्हाकं राजा करोती’’ति? राजा उक्कुट्ठिसद्दं सुत्वा – ‘‘रज्जं नु खो धारेमि, उदाहु ¶ सत्थार’’न्ति चिन्तेसि. अथस्स एतदहोसि – ‘‘रज्जकारितअत्तभावो नाम नेव गणकेन, न गणकमहामत्तेन गणेतुं सक्को. सत्थुसासनं धारेस्सामी’’ति सयने ठपितं असिं गहेत्वा केसे छिन्दित्वा सीहपञ्जरं विवरित्वा – ‘‘एतं गहेत्वा रज्जं कारेथा’’ति सद्धिं चूळामणिना केसकलापं परिसमज्झे पातेसि, महाजनो तं उक्खिपित्वा – ‘‘सहायकसन्तिका लद्धपण्णाकारा नाम राजानो तुम्हादिसा होन्ति देवा’’ति एकप्पहारेनेव विरवि. रञ्ञोपि द्वङ्गुलमत्तं केसमस्सु अहोसि. बोधिसत्तस्स पब्बज्जासदिसमेव किर जातं.
ततो ¶ चूळुपट्ठाकं पेसेत्वा अन्तरापणा द्वे कासायवत्थानि मत्तिकापत्तञ्च आहरापेत्वा – ‘‘ये लोके अरहन्तो, ते उद्दिस्स मय्हं पब्बज्जा’’ति सत्थारं उद्दिस्स एकं कासावं निवासेत्वा एकं पारुपित्वा पत्तं वामअंसकूटे कत्वा कत्तरदण्डं गहेत्वा – ‘‘सोभति नु खो मे पब्बज्जा नो वा’’ति महातले कतिपयवारे अपरापरं चङ्कमित्वा – ‘‘सोभति मे पब्बज्जा’’ति द्वारं विवरित्वा पासादा ओतरि. ओतरन्तं पन नं तीसु द्वारेसु ठितनाटकादीनि दिस्वापि न सञ्जानिंसु. ‘‘एको पच्चेकबुद्धो अम्हाकं रञ्ञो धम्मकथं कथेतुं आगतो’’ति किर चिन्तयिंसु. उपरिपासादं पन आरुय्ह रञ्ञो ठितनिसिन्नट्ठानानि दिस्वा राजा गतोति ञत्वा समुद्दमज्झे ओसीदमानाय नावाय जनो विय एकप्पहारेनेव विरविंसु. कुलपुत्तं भूमितलं ओतिण्णमत्तं अट्ठारससेनियो सब्बे नागरा बलकाया च परिवारेत्वा महाविरवं विरविंसु. अमच्चापि तं एतदवोचुं – ‘‘देव मज्झिमदेसराजानो नाम बहुमाया, सासनं पेसेत्वा बुद्धरतनं नाम लोके उप्पन्नं वा नो वाति ञत्वा गमिस्सथ ¶ , निवत्तथ ¶ देवा’’ति. सद्दहामहं मय्हं सहायकस्स, तस्स मया सद्धिं द्वेज्झवचनं नाम नत्थि, तिट्ठथ तुम्हेति. ते अनुगच्छन्तियेव.
कुलपुत्तो कत्तरदण्डेन लेखं कत्वा – ‘‘इदं रज्जं कस्सा’’ति आह? तुम्हाकं देवाति. यो इमं लेखं अन्तरं करोति, राजाणाय कारेतब्बोति. महाजनकजातके बोधिसत्तेन कतलेखं सीवलिदेवी अन्तरं कातुं अविसहन्ती विवत्तमाना अगमासि. तस्सा गतमग्गेन महाजनो अगमासि. तं पन लेखं महाजनो अन्तरं कातुं न विसहि, लेखं उस्सीसकं कत्वा विवत्तमाना विरविंसु. कुलपुत्तो ‘‘अयं मे गतट्ठाने दन्तकट्ठं वा मुखोदकं वा दस्सती’’ति अन्तमसो एकचेटकम्पि अग्गहेत्वा पक्कामि. एवं किरस्स अहोसि ‘‘मम सत्था च महाभिनिक्खमनं निक्खमित्वा एककोव पब्बजितो’’ति एककोव अगमासि. ‘‘सत्थु लज्जामी’’ति च – ‘‘सत्था किर मे पब्बजित्वा यानं नारुळ्हो’’ति च अन्तमसो एकपटलिकम्पि उपाहनं नारुहि, पण्णच्छत्तकम्पि न धारेसि. महाजनो रुक्खपाकारट्टालकादीनि आरुय्ह एस अम्हाकं राजा गच्छतीति ओलोकेसि. कुलपुत्तो – ‘‘दूरं गन्तब्बं, न सक्का एकेन मग्गो नित्थरितु’’न्ति एकं सत्थवाहं अनुबन्धि. सुखुमालस्स कुलपुत्तस्स कठिनतत्ताय ¶ पथविया गछन्तस्स पादतलेसु फोटा उट्ठहित्वा भिज्जन्ति, दुक्खा वेदना उप्पज्जन्ति. सत्थवाहे खन्धावारं बन्धित्वा निसिन्ने कुलपुत्तो मग्गा ओक्कम्म एकस्मिं रुक्खमूले निसीदति. निसिन्नट्ठाने पादपरिकम्मं वा पिट्ठिपरिकम्मं ¶ वा कत्ता नाम नत्थि, कुलपुत्तो आनापानचतुत्थज्झानं समापज्जित्वा मग्गदरथकिलमथपरिळाहं विक्खम्भेत्वा झानरतिया वीतिनामेति.
पुनदिवसे उट्ठिते अरुणे सरीरपटिजग्गनं कत्वा पुन सत्थवाहं अनुबन्धति. पातरासकाले कुलपुत्तस्स पत्तं गहेत्वा खादनीयं भोजनीयं पत्ते पक्खिपित्वा देन्ति. तं उत्तण्डुलम्पि होति किलिन्नम्पि समसक्खरम्पि अलोणातिलोणम्पि, कुलपुत्तो पविसनट्ठानं पच्चवेक्खित्वा अमतं विय परिभुञ्जित्वा एतेन नियामेन अट्ठहि ऊनकानि द्वे योजनसतानि गतो. जेतवनद्वारकोट्ठकस्स पन समीपेन गच्छन्तोपि – ‘‘कहं सत्था वसती’’ति नापुच्छि. कस्मा? सत्थुगारवेन चेव रञ्ञो पेसितसासनवसेन च. रञ्ञो हि – ‘‘इध तथागतो लोके उप्पज्जती’’ति सत्थारं राजगहे उप्पन्नं विय कत्वा सासनं पेसितं, तस्मा ¶ नं अपुच्छित्वाव पञ्चचत्तालीसयोजनमत्तं मग्गं अतिक्कन्तो. सो सूरियत्थङ्गमनवेलाय राजगहं पत्वा सत्था कहं वसतीति पुच्छि. कुतो नु, भन्ते, आगतोति? इतो उत्तरतोति. सत्था तुय्हं आगतमग्गे इतो पञ्चचत्तालीसयोजनमत्ते सावत्थि नाम अत्थि, तत्थ वसतीति. कुलपुत्तो चिन्तेसि – ‘‘इदानि अकालो न सक्का गन्तुं, अज्ज इधेव वसित्वा स्वे सत्थु सन्तिकं गमिस्सामी’’ति. ततो – ‘‘विकाले सम्पत्तपब्बजिता कहं वसन्ती’’ति पुच्छि. इमाय कुम्भकारसालाय, भन्तेति. अथ सो तं कुम्भकारं याचित्वा तत्थ वासत्थाय पविसित्वा निसीदि.
भगवापि तंदिवसं पच्चूसकाले लोकं वोलोकेन्तो पुक्कुसातिं दिस्वा चिन्तेसि – ‘‘अयं कुलपुत्तो सहायेन पेसितं सासनमत्तकं ¶ वाचेत्वा अतिरेकतियोजनसतिकं महारज्जं पहाय मं उद्दिस्स पब्बजित्वा अट्ठहि ऊनकानि द्वे योजनसतानि अतिक्कम्म राजगहं पापुणिस्सति, मयि अगच्छन्ते पन तीणि सामञ्ञफलानि अप्पटिविज्झित्वा एकरत्तिवासेन अनाथकालकिरियं करिस्सति, मयि पन गते ¶ तीणि सामञ्ञफलानि पटिविज्झिस्सति. जनसङ्गहत्थायेव पन मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरिता, करिस्सामि तस्स सङ्गह’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो गन्धकुटिं पविसित्वा मुहुत्तं अत्तदरथकिलमथं पटिपस्सम्भेत्वा – ‘‘कुलपुत्तो मयि गारवेन दुक्करं अकासि, अतिरेकयोजनसतं रज्जं पहाय अन्तमसो मुखधोवनदायकम्पि चेटकं अग्गहेत्वा एककोव निक्खन्तो’’ति सारिपुत्तमहामोग्गल्लानादीसु कञ्चि अनामन्तेत्वा सयमेव अत्तनो पत्तचीवरं गहेत्वा एककोव निक्खन्तो. गच्छन्तो च नेव आकासे उप्पति, न पथविं संखिपि, – ‘‘कुलपुत्तो मम लज्जमानो हत्थिअस्सरथसुवण्णसिविकादीसु एकयानेपि अनिसीदित्वा अन्तमसो एकपटलिकं उपाहनम्पि अनारुय्ह पण्णच्छत्तकम्पि अग्गहेत्वा निक्खन्तो, मयापि पदसाव गन्तुं वट्टती’’ति पन चिन्तेत्वा पदसाव अगमासि.
सो असीति अनुब्यञ्जनानि ब्यामप्पभा बात्तिंस महापुरिसलक्खणानीति इमं बुद्धसिरिं पटिच्छादेत्वा वलाहकपटिच्छन्नो पुण्णचन्दो विय अञ्ञतरभिक्खुवेसेन गच्छन्तो एकपच्छाभत्तेनेव पञ्चचत्तालीस योजनानि अतिक्कम्म सूरियत्थङ्गमलीवेलाय कुलपुत्ते पविट्ठमत्तेयेव ¶ तं कुम्भकारसालं पापुणि. तं सन्धाय वुत्तं – ‘‘तेन खो पन समयेन, पुक्कुसाति, नाम कुलपुत्तो भगवन्तं उद्दिस्स सद्धाय ¶ अगारस्मा अनगारियं पब्बजितो, सो तस्मिं कुम्भकारावेसने पठमं वासूपगतो होती’’ति.
एवं गन्त्वापि पन भगवा – ‘‘अहं सम्मासम्बुद्धो’’ति पसय्ह कुम्भकारसालं अपविसित्वा द्वारे ठितोव कुलपुत्तं ओकासं कारेन्तो सचे ते भिक्खूतिआदिमाह. उरुन्दन्ति विवित्तं असम्बाधं. विहरतायस्मा यथासुखन्ति येन येन इरियापथेन फासु होति, तेन तेन यथासुखं आयस्मा विहरतूति ओकासं अकासि. अतिरेकतियोजनसतञ्हि रज्जं पहाय पब्बजितो कुलपुत्तो परस्स छड्डितपतितं ¶ कुम्भकारसालं किं अञ्ञस्स सब्रह्मचारिनो मच्छरायिस्सति. एकच्चे पन मोघपुरिसा सासने पब्बजित्वा आवासमच्छरियादीहि अभिभूता अत्तनो वसनट्ठाने मय्हं कुटि मय्हं परिवेणन्ति अञ्ञेसं अवासाय परक्कमन्ति. निसीदीति अच्चन्तसुखुमालो लोकनाथो देवविमानसदिसं गन्धकुटिं पहाय तत्थ तत्थ विप्पकिण्णछारिकाय भिन्नभाजनतिणपलासकुक्कुटसूकरवच्चादिसंकिलिट्ठाय सङ्कारट्ठानसदिसाय कुम्भकारसालाय तिणसन्थारं सन्थरित्वा पंसुकूलचीवरं पञ्ञपेत्वा देवविमानसदिसं दिब्बगन्धसुगन्धं गन्धकुटिं पविसित्वा निसीदन्तो विय निसीदि.
इति भगवापि असम्भिन्नमहासम्मतवंसे उप्पन्नो, कुलपुत्तोपि खत्तियगब्भे वड्ढितो. भगवापि अभिनीहारसम्पन्नो, कुलपुत्तोपि अभिनीहारसम्पन्नो. भगवापि रज्जं पहाय पब्बजितो, कुलपुत्तोपि. भगवापि ¶ सुवण्णवण्णो, कुलपुत्तोपि. भगवापि समापत्तिलाभी, कुलपुत्तोपि. इति द्वेपि खत्तिया द्वेपि अभिनीहारसम्पन्ना द्वेपि राजपब्बजिता द्वेपि सुवण्णवण्णा द्वेपि समापत्तिलाभिनो कुम्भकारसालं पविसित्वा निसिन्नाति तेहि कुम्भकारसाला अतिविय सोभति, द्वीहि सीहादीहि पविट्ठगुहादीहि आहरित्वा दीपेतब्बं. तेसु पन द्वीसु भगवा – ‘‘सुखुमालो अहं परमसुखुमालो एकपच्छाभत्तेन पञ्चचत्तालीस योजनानि आगतो, मुहुत्तं ताव सीहसेय्यं कप्पेत्वा मग्गदरथं पटिपस्सम्भेमी’’ति चित्तम्पि अनुप्पादेत्वा निसीदन्तोव फलसमापत्तिं समापज्जि. कुलपुत्तोपि – ‘‘द्वानवुतियोजनसतं आगतोम्हि, मुहुत्तं ताव निपज्जित्वा मग्गदरथं विनोदेमी’’ति चित्तं अनुप्पादेत्वा निसीदमानोव ¶ आनापानचतुत्थज्झानं समापज्जि. इदं सन्धाय अथ खो भगवा बहुदेव रत्तिन्तिआदि वुत्तं.
ननु च भगवा कुलपुत्तस्स धम्मं देसेस्सामीति आगतो, कस्मा न देसेसीति? कुलपुत्तस्स मग्गदरथो अप्पटिपस्सद्धो, न सक्खिस्सति धम्मदेसनं सम्पटिच्छितुं, सो तावस्स पटिपस्सम्भतूति न देसेसि. अपरे – ‘‘राजगहं नाम आकिण्णमनुस्सं अविवित्तं दसहि सद्देहि, सो सद्दो दियड्ढयाममत्तेन सन्निसीदति, तं आगमेन्तो न देसेसी’’ति वदन्ति. तं अकारणं, ब्रह्मलोकप्पमाणम्पि हि सद्दं भगवा अत्तनो आनुभावेन ¶ वूपसमेतुं सक्कोति, मग्गदरथवूपसमं आगमेन्तोयेव पन न देसेसि.
तत्थ बहुदेव रत्तिन्ति दियड्ढयाममत्तं. एतदहोसीति भगवा फलसमापत्तितो वुट्ठाय सुवण्णविमाने मणिसीहपञ्जरं विवरन्तो विय पञ्चपसादप्पटिमण्डितानि अक्खीनि उम्मीलेत्वा ओलोकेसि, अथस्स हत्थकुक्कुच्चपादकुक्कुच्चसीसकम्पनविरहितं सुनिखातइन्दखीलं विय निच्चलं अविब्भन्तं सुवण्णपटिमं विय निसिन्नं कुलपुत्तं दिस्वा एतं – ‘‘पासादिकं खो’’तिआदि अहोसि. तत्थ पासादिकन्ति पसादावहं. भावनपुंसकं ¶ पनेतं, पासादिकेन इरियापथेन इरियति. यथा इरियतो इरियापथो पासादिको होति, एवं इरियतीति अयमेत्थ अत्थो. चतूसु हि इरियापथेसु तयो इरियापथा न सोभन्ति. गच्छन्तस्स हि भिक्खुनो हत्था चलन्ति, पादा चलन्ति, सीसं चलति, ठितस्स कायो थद्धो होति, निपन्नस्सापि इरियापथो अमनापो होति, पच्छाभत्ते पन दिवाट्ठानं सम्मज्जित्वा चम्मखण्डं पञ्ञपेत्वा सुधोतहत्थपादस्स चतुसन्धिकपल्लङ्कं आभुजित्वा निपन्नस्सेव इरियापथो सोभति. अयञ्च कुलपुत्तो पल्लङ्कं आभुजित्वा आनापानचतुत्थज्झानं अप्पेत्वा निसीदि. इतिस्स इरियापथेनेव पसन्नो भगवा – ‘‘पासादिकं खो’’ति परिवितक्केसि.
यंनूनाहं पुच्छेय्यन्ति कस्मा पुच्छति? किं भगवा अत्तानं उद्दिस्स पब्बजितभावं न जानातीति? नो न जानाति, अपुच्छिते पन कथा न पतिट्ठाति, अपतिट्ठिताय कथाय कथा न सञ्जायतीति कथापतिट्ठापनत्थं पुच्छि.
दिस्वा ¶ च पन जानेय्यासीति तथागतं बुद्धसिरिया विरोचन्तं अयं बुद्धोति सब्बे जानन्ति. अनच्छरियमेतं जाननं, बुद्धसिरिं पन पटिच्छादेत्वा अञ्ञतरपिण्डपातिकवेसेन चरन्तो दुज्जानो होति. इच्चायस्मा, पुक्कुसाति, ‘‘न जानेय्य’’न्ति सभावमेव कथेति. तथा हि नं एककुम्भकारसालाय निसिन्नम्पि न जानाति.
एतदहोसीति मग्गदरथस्स वूपसमभावं ञत्वा अहोसि. एवमावुसोति कुलपुत्तो सहायेन पेसितं सासनमत्तं वाचेत्वा रज्जं ¶ पहाय पब्बजमानो – ‘‘दसबलस्स मधुरधम्मदेसनं सोतुं लभिस्सामी’’ति. पब्बजितो, पब्बजित्वा ¶ एत्तकं अद्धानं आगच्छन्तो – ‘‘धम्मं ते भिक्खु देसेस्सामी’’ति पदमत्तस्स वत्तारं नालत्थ, सो ‘‘धम्मं ते भिक्खु देसेस्सामी’’ति वुत्तं किं सक्कच्चं न सुणिस्सति. पिपासितसोण्डो विय हि पिपासितहत्थी विय चायं, तस्मा सक्कच्चं सवनं पटिजानन्तो ‘‘एवमावुसो’’ति आह.
३४३. छधातुरो अयन्ति भगवा कुलपुत्तस्स पुब्बभागपटिपदं अकथेत्वा आदितोव अरहत्तस्स पदट्ठानभूतं अच्चन्तसुञ्ञतं विपस्सनालक्खणमेव आचिक्खितुं आरद्धो. यस्स हि पुब्बभागपटिपदा अपरिसुद्धा होति, तस्स पठममेव सीलसंवरं इन्द्रियेसु गुत्तद्वारतं भोजने मत्तञ्ञुतं जागरियानुयोगं सत्त सद्धम्मे चत्तारि झानानीति इमं पुब्बभागपटिपदं आचिक्खति. यस्स पनेसा परिसुद्धा, तस्स तं अकथेत्वा अरहत्तस्स पदट्ठानभूतं विपस्सनमेव आचिक्खति. कुलपुत्तस्स च पुब्बभागपटिपदा परिसुद्धा. तथा हि अनेन सासनं वाचेत्वा पासादवरगतेनेव आनापानचतुत्थज्झानं निब्बत्तितं, यदस्स द्वानवुतियोजनसभं आगच्छन्तस्स यानकिच्चं साधेसि, सामणेरसीलम्पिस्स परिपुण्णं. तस्मा पुब्बभागपटिपदं अकथेत्वा अरहत्तस्स पदट्ठानभूतं अच्चन्तसुञ्ञतं विपस्सनालक्खणमेवस्स आचिक्खितुं आरद्धो.
तत्थ छधातुरोति धातुयो विज्जमाना, पुरिसो अविज्जमानो. भगवा हि कत्थचि विज्जमानेन अविज्जमानं दस्सेति, कत्थचि अविज्जमानेन विज्जमानं, कत्थचि विज्जमानेन विज्जमानं, कत्थचि अविज्जमानेन अविज्जमानन्ति सब्बासवे वुत्तनयेनेव वित्थारेतब्बं. इध पन विज्जमानेन अविज्जमानं दस्सेन्तो एवमाह. सचे हि भगवा ¶ पुरिसोति पण्णत्तिं विस्सज्जेत्वा ¶ धातुयो इच्चेव वत्वा चित्तं उपट्ठापेय्य, कुलपुत्तो सन्देहं करेय्य, सम्मोहं आपज्जेय्य, देसनं सम्पटिच्छितुं न सक्कुणेय्य. तस्मा तथागतो अनुपुब्बेन पुरिसोति पण्णत्तिं पहाय ‘‘सत्तोति वा पुरिसोति वा पुग्गलोति वा पण्णत्तिमत्तमेव, परमत्थतो सत्तो नाम नत्थि, धातुमत्तेयेव चित्तं ठपापेत्वा तीणि फलानि पटिविज्झापेस्सामी’’ति ¶ अनङ्गणसुत्ते (म. नि. १.५७ आदयो) वुत्तभासन्तरकुसलो ताय ताय भासाय सिप्पं उग्गण्हापेन्तो आचरियो विय एवमाह.
तत्थ छ धातुयो अस्साति छधातुरो. इदं वुत्तं होति – यं त्वं पुरिसोति सञ्जानासि, सो छधातुको, न चेत्थ परमत्थतो पुरिसो अत्थि, पुरिसोति पन पण्णत्तिमत्तमेवाति. सेसपदेसुपि एसेव नयो. चतुराधिट्ठानोति एत्थ अधिट्ठानं वुच्चति पतिट्ठा, चतुपतिट्ठानोति अत्थो. इदं वुत्तं होति – स्वायं भिक्खु पुरिसो छधातुरो छफस्सायतनो अट्ठारसमनोपविचारो, सो एत्तोव विवट्टित्वा उत्तमसिद्धिभूतं अरहत्तं गण्हमानो इमेसु चतूसु ठानेसु पतिट्ठाय गण्हातीति चतुराधिट्ठानोति. यत्थ ठितन्ति येसु अधिट्ठानेसु पतिट्ठितं. मञ्ञस्स वा नप्पवत्तन्तीति मञ्ञस्स वा मानस्स वा नप्पवत्तन्ति. मुनि सन्तोति वुच्चतीति खीणासवमुनि उपसन्तो निब्बुतोति वुच्चति. पञ्ञं नप्पमज्जेय्याति अरहत्तफलपञ्ञाय पटिविज्झनत्थं ¶ आदितोव समाधिविपस्सनापञ्ञं नप्पमज्जेय्य. सच्चमनुरक्खेय्याति परमत्थसच्चस्स निब्बानस्स सच्छिकिरियत्थं आदितोव वचीसच्चं रक्खेय्य. चागमनुब्रूहेय्याति अरहत्तमग्गेन सब्बकिलेसपरिच्चागकरणत्थं आदितोव किलेसपरिच्चागं ब्रूहेय्य. सन्तिमेव सो सिक्खेय्याति अरहत्तमग्गेन सब्बकिलेसवूपसमनत्थं आदितोव किलेसवूपसमनं सिक्खेय्य. इति पञ्ञाधिट्ठानादीनं अधिगमत्थाय इमानि समथविपस्सनापञ्ञादीनि पुब्बभागाधिट्ठानानि वुत्तानि.
३४५. फस्सायतनन्ति फस्सस्स आयतनं, आकरोति अत्थो. पञ्ञाधिट्ठानन्तिआदीनि पुब्बे वुत्तानं अरहत्तफलपञ्ञादीनं वसेन वेदितब्बानि.
३४८. इदानि निक्खित्तमातिकावसेन ‘‘यत्थ ठितं मञ्ञस्स वा नप्पवत्तन्ती’’ति वत्तब्बं भवेय्य, अरहत्ते पन पत्ते पुन ‘‘पञ्ञं नप्पमज्जेय्या’’तिआदीहि किच्चं नत्थि. इति ¶ भगवा मातिकं उप्पटिपाटिधातुकं ठपेत्वापि यथाधम्मवसेनेव विभङ्गं विभजन्तो पञ्ञं नप्पमज्जेय्यातिआदिमाह. तत्थ को पञ्ञं पमज्जति, को नप्पमज्जति? यो ताव इमस्मिं सासने पब्बजित्वा वेज्जकम्मादिवसेन एकवीसतिविधाय अनेसनाय ¶ जीविकं कप्पेन्तो पब्बज्जानुरूपेन चित्तुप्पादं ठपेतुं न सक्कोति, अयं पञ्ञं पमज्जति नाम. यो पन सासने पब्बजित्वा सीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायं धुतङ्गं समादाय चित्तरुचितं कम्मट्ठानं गहेत्वा विवित्तं सेनासनं निस्साय कसिणपरिकम्मं कत्वा समापत्तिं पत्वा अज्जेव अरहत्तन्ति विपस्सनं वड्ढेत्वा विचरति, अयं पञ्ञं नप्पमज्जति नाम. इमस्मिं पन सुत्ते धातुकम्मट्ठानवसेन एस पञ्ञाय अप्पमादो वुत्तो. धातुकम्मट्ठाने पनेत्थ यं वत्तब्बं, तं हेट्ठा हत्थिपदोपमसुत्तादीसु वुत्तमेव.
३५४. अथापरं ¶ विञ्ञाणंयेव अवसिस्सतीति अयम्पेत्थ पाटियेक्को अनुसन्धि. हेट्ठतो हि रूपकम्मट्ठानं कथितं, इदानि अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेतुं अयं देसना आरद्धा. यं वा पनेतं इमस्स भिक्खुनो पथवीधातुआदीसु आगमनियविपस्सनावसेन कम्मकारकविञ्ञाणं, तं विञ्ञाणधातुवसेन भाजेत्वा दस्सेन्तोपि इमं देसनं आरभि. तत्थ अवसिस्सतीति किमत्थाय अवसिस्सति? सत्थु कथनत्थाय कुलपुत्तस्स च पटिविज्झनत्थाय अवसिस्सति. परिसुद्धन्ति निरुपक्किलेसं. परियोदातन्ति पभस्सरं. सुखन्तिपि विजानातीति सुखवेदनं वेदयमानो सुखवेदनं वेदयामीति पजानाति. सेसपदद्वयेसुपि एसेव नयो. सचे पनायं वेदनाकथा हेट्ठा न कथिता भवेय्य, इध ठत्वा कथेतुं वट्टेय्य. सतिपट्ठाने पनेसा कथितावाति तत्थ कथितनयेनेव वेदितब्बा. सुखवेदनियन्ति एवमादि पच्चयवसेन उदयत्थङ्गमनदस्सनत्थं वुत्तं. तत्थ सुखवेदनियन्ति सुखवेदनाय पच्चयभूतं. सेसपदेसुपि एसेव नयो.
३६०. उपेक्खायेव अवसिस्सतीति एत्तावता हि यथा नाम छेकेन मणिकाराचरियेन वजिरसूचिया विज्झित्वा चम्मखण्डे पातेत्वा पातेत्वा दिन्नमुत्तं अन्तेवासिको गहेत्वा गहेत्वा सुत्तगतं करोन्तो मुत्तोलम्बकमुत्तजालादीनि करोति, एवमेव भगवता कथेत्वा कथेत्वा दिन्नं कम्मट्ठानं अयं कुलपुत्तो मनसिकरोन्तो मनसिकरोन्तो पगुणं अकासीति रूपकम्मट्ठानम्पिस्स अरूपकम्मट्ठानम्पि पगुणं ¶ जातं, अथ भगवा ‘‘अथापरं उपेक्खायेव अवसिस्सती’’ति आह.
किमत्थं ¶ पन अवसिस्सतीति? सत्थु कथनत्थं. कुलपुत्तस्स पटिविज्झनत्थन्तिपि वदन्ति ¶ , तं न गहेतब्बं. कुलपुत्तेन हि सहायस्स सासनं वाचेत्वा पासादतले ठितेनेव आनापानचतुत्थज्झानं निब्बत्तितं, यदस्स एत्तकं मग्गं आगच्छन्तस्स यानकिच्चं साधेति. सत्थु कथनत्थंयेव अवसिस्सति. इमस्मिञ्हि ठाने सत्था कुलपुत्तस्स रूपावचरज्झाने वण्णं कथेसि. इदञ्हि वुत्तं होति ‘‘भिक्खु पगुणं तव इदं रूपावचरचतुत्थज्झान’’न्ति. परिसुद्धातिआदि तस्सायेव उपेक्खाय वण्णभणनं. उक्कं बन्धेय्याति अङ्गारकपल्लं सज्जेय्य. आलिम्पेय्याति तत्थ अङ्गारे पक्खिपित्वा अग्गिं दत्वा नाळिकाय धमेन्तो अग्गिं जालेय्य. उक्कामुखे पक्खिपेय्याति अङ्गारे वियूहित्वा अङ्गारमत्थके वा ठपेय्य, तत्तके वा पक्खिपेय्य. नीहटन्ति नीहटदोसं. निन्नीतकसावन्ति अपनीतकसावं. एवमेव खोति यथा तं सुवण्णं इच्छितिच्छिताय पिळन्धनविकतिया संवत्तति, एवमेव अयं ताव चतुत्थज्झानुपेक्खा विपस्सना अभिञ्ञा निरोधो भवोक्कन्तीति इमेसु यं इच्छति, तस्सत्थाय होतीति वण्णं कथेसि.
कस्मा पन भगवा इमस्मिं रूपावचरचतुत्थज्झाने निकन्तिपरियादानत्थं अवण्णं अकथेत्वा वण्णं कथेसीति. कुलपुत्तस्स हि चतुत्थज्झाने निकन्तिपरियुट्ठानं बलवं. सचे अवण्णं कथेय्य, – ‘‘मय्हं पब्बजित्वा ¶ द्वानवुतियोजनसतं आगच्छन्तस्स इमं चतुत्थज्झानं यानकिच्चं साधेसि, अहं एत्तकं मग्गं आगच्छन्तो झानसुखेन झानरतिया आगतो, एवरूपस्स नाम पणीतधम्मस्स अवण्णं कथेति, जानं नु खो कथेति अजान’’न्ति कुलपुत्तो संसयं सम्मोहं आपज्जेय्य, तस्मा भगवा वण्णं कथेसि.
३६१. तदनुधम्मन्ति एत्थ अरूपावचरज्झानं धम्मो नाम, तं अनुगतत्ता रूपावचरज्झानं अनुधम्मोति वुत्तं. विपाकज्झानं वा धम्मो, कुसलज्झानं अनुधम्मो. तदुपादानाति तग्गहणा. चिरं दीघमद्धानन्ति वीसतिकप्पसहस्सानि. विपाकवसेन हेतं वुत्तं. इतो उत्तरिम्पि एसेव नयो.
३६२. एवं ¶ चतूहि वारेहि अरूपावचरज्झानस्स वण्णं कथेत्वा इदानि तस्सेव आदीनवं दस्सेन्तो सो एवं पजानातीतिआदिमाह. तत्थ सङ्खतमेतन्ति किञ्चापि एत्थ वीसतिकप्पसहस्सानि ¶ आयु अत्थि, एतं पन सङ्खतं पकप्पितं आयूहितं, करोन्तेन करीयति, अनिच्चं अधुवं असस्सतं तावकालिकं, चवनपरिभेदनविद्धंसनधम्मं, जातिया अनुगतं, जराय अनुसटं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतन्ति. विञ्ञाणञ्चायतनादीसुपि एसेव नयो.
इदानि अरहत्तनिकूटेन देसनं गण्हन्तो सो नेव तं अभिसङ्खरोतीतिआदिमाह. यथा हि छेको भिसक्को विसविकारं दिस्वा वमनं कारेत्वा विसं ठानतो चावेत्वा उपरि आरोपेत्वा खन्धं वा सीसं वा गहेतुं अदत्वा विसं ओतारेत्वा पथवियं पातेय्य, एवमेव भगवा कुलपुत्तस्स ¶ अरूपावचरज्झाने वण्णं कथेसि. तं सुत्वा कुलपुत्तो रूपावचरज्झाने निकन्तिं परियादाय अरूपावचरज्झाने पत्थनं ठपेसि.
भगवा तं ञत्वा तं असम्पत्तस्स अप्पटिलद्धस्सेव भिक्खुनो ‘‘अत्थेसा आकासानञ्चायतनादीसु सम्पत्ति नाम. तेसञ्हि पठमब्रह्मलोके वीसतिकप्पसहस्सानि आयु, दुतिये चत्तालीसं, ततिये सट्ठि, चतुत्थे चतुरासीति कप्पसहस्सानि आयु. तं पन अनिच्चं अधुवं असस्सतं तावकालिकं, चवनपरिभेदनविद्धंसनधम्मं, जातिया अनुगतं, जराय अनुसटं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतं, एत्तकं कालं तत्थ सम्पत्तिं अनुभवित्वापि पुथुज्जनकालकिरियं कत्वा पुन चतूसु अपायेसु पतितब्ब’’न्ति सब्बमेतं आदीनवं एकपदेनेव ‘‘सङ्खतमेत’’न्ति कथेसि. कुलपुत्तो तं सुत्वा अरूपावचरज्झाने निकन्तिं परियादियि, भगवा तस्स रूपावचरारूपावचरेसु निकन्तिया परियादिन्नभावं ञत्वा अरहत्तनिकूटं गण्हन्तो ‘‘सो नेव तं अभिसङ्खरोती’’तिआदिमाह.
यथा वा पनेको महायोधो एकं राजानं आराधेत्वा सतसहस्सुट्ठानकं गामवरं लभेय्य, पुन राजा तस्सानुभावं सरित्वा – ‘‘महानुभावो योधो, अप्पकं तेन लद्ध’’न्ति – ‘‘नायं तात गामो ¶ तुय्हं अनुच्छविको, अञ्ञं चतुसतसहस्सुट्ठानकं गण्हाही’’ति ददेय्य सो साधु देवाति तं विस्सज्जेत्वा इतरं गामं गण्हेय्य. राजा असम्पत्तमेव च नं पक्कोसापेत्वा – ‘‘किं ते तेन, अहिवातरोगो एत्थ उप्पज्जति? असुकस्मिं पन ठाने महन्तं नगरं अत्थि, तत्थ छत्तं उस्सापेत्वा रज्जं कारेही’’ति पहिणेय्य, सो तथा करेय्य.
तत्थ ¶ राजा विय सम्मासम्बुद्धो दट्ठब्बो, महायोधो विय पुक्कुसाति कुलपुत्तो, पठमलद्धगामो विय आनापानचतुत्थज्झानं, तं विस्सज्जेत्वा इतरं गामं गण्हाहीति वुत्तकालो विय आनापानचतुत्थज्झाने निकन्तिपरियादानं कत्वा आरुप्पकथनं, तं गामं असम्पत्तमेव ¶ पक्कोसापेत्वा ‘‘किं ते तेन, अहिवातरोगो एत्थ उप्पज्जति? असुकस्मिं ठाने नगरं अत्थि, तत्थ छत्तं उस्सापेत्वा रज्जं कारेही’’ति वुत्तकालो विय अरूपे सङ्खतमेतन्ति आदीनवकथनेन अप्पत्तासुयेव तासु समापत्तीसु पत्थनं निवत्थापेत्वा उपरि अरहत्तनिकूटेन देसनागहणं.
तत्थ नेव अभिसङ्खरोतीति नायूहति न रासिं करोति. न अभिसञ्चेतयतीति न कप्पेति. भवाय वा विभवाय वाति वुद्धिया वा परिहानिया वा, सस्सतुच्छेदवसेनपि योजेतब्बं. न किञ्चि लोके उपादियतीति लोके रूपादीसु किञ्चि एकधम्मम्पि तण्हाय न गण्हाति, न परामसति. नापरं इत्थत्तायाति पजानातीति भगवा अत्तनो बुद्धविसये ठत्वा देसनाय अरहत्तनिकूटं गण्हि. कुलपुत्तो पन अत्तनो यथोपनिस्सयेन तीणि सामञ्ञफलानि पटिविज्झि. यथा नाम राजा सुवण्णभाजनेन नानारसभोजनं भुञ्जन्तो अत्तनो पमाणेन पिण्डं वट्टेत्वा अङ्के निसिन्नेन राजकुमारेन पिण्डम्हि आलये दस्सिते तं पिण्डं उपनामेय्य, कुमारो अत्तनो मुखप्पमाणेनेव कबळं करेय्य, सेसं राजा सयं वा भुञ्जेय्य, पातियं वा पक्खिपेय्य, एवं धम्मराजा तथागतो अत्तनो पमाणेन अरहत्तनिकूटं गण्हन्तो देसनं देसेसि, कुलपुत्तो अत्तनो यथोपनिस्सयेन तीणि सामञ्ञफलानि पटिविज्झि.
इतो पुब्बे पनस्स खन्धा धातुयो आयतनानीति एवरूपं अच्चन्तसुञ्ञतं तिलक्खणाहतं कथं कथेन्तस्स नेव कङ्खा, न विमति, नापि – ‘‘एवं किर तं, एवं मे आचरियेन वुत्त’’न्ति इति किर न दन्धायितत्तं न वित्थायितत्तं ¶ अत्थि ¶ . एकच्चेसु च किर ठानेसु बुद्धा अञ्ञातकवेसेन विचरन्ति, सम्मासम्बुद्धो नु खो एसोति अहुदेव संसयो, अहु विमति. यतो अनेन अनागामिफलं पटिविद्धं, अथ अयं मे सत्थाति निट्ठं गतो. यदि एवं कस्मा अच्चयं न देसेसीति. ओकासाभावतो. भगवा हि यथानिक्खित्ताय मातिकाय अच्छिन्नधारं कत्वा आकासगङ्गं ओतारेन्तो विय देसनं देसेसियेव.
३६३. सोति ¶ अरहा. अनज्झोसिताति गिलित्वा परिनिट्ठापेत्वा गहेतुं न युत्थाति पजानाति. अनभिनन्दिताति तण्हादिट्ठिवसेन अभिनन्दितुं न युत्ताति पजानाति.
३६४. विसंयुत्तो नं वेदेतीति सचे हिस्स सुखवेदनं आरब्भ रागानुसयो, दुक्खवेदनं आरब्भ पटिघानुसयो, इतरं आरब्भ अविज्जानुसयो उप्पज्जेय्य, संयुत्तो वेदियेय्य नाम. अनुप्पज्जनतो पन विसंयुत्तो नं वेदेति निस्सटो विप्पमुत्तो. कायपरियन्तिकन्ति कायकोटिकं. याव कायपवत्ता उप्पज्जित्वा ततो परं अनुप्पज्जनवेदनन्ति अत्थो. दुतियपदेपि एसेव नयो. अनभिनन्दितानि सीतीभविस्सन्तीति द्वादससु आयतनेसु किलेसानं विसेवनस्स नत्थिताय अनभिनन्दितानि हुत्वा इध द्वादससुयेव आयतनेसु निरुज्झिस्सन्ति. किलेसा हि निब्बानं आगम्म निरुद्धापि यत्थ नत्थि, तत्थ निरुद्धाति वुच्चन्ति. स्वायमत्थो – ‘‘एत्थेसा तण्हा निरुज्झमाना निरुज्झती’’ति समुदयपञ्हेन दीपेतब्बो. तस्मा भगवा निब्बानं आगम्म सीतिभूतानिपि इधेव सीतीभविस्सन्तीति आह. ननु च इध वेदयितानि वुत्तानि, न किलेसाति. वेदयितानिपि किलेसाभावेनेव सीतीभवन्ति. इतरथा नेसं सीतिभावो नाम नत्थीति सुवुत्तमेतं.
३६५. एवमेव ¶ खोति एत्थ इदं ओपम्मसंसन्दनं – यथा हि एको पुरिसो तेलपदीपस्स झायतो तेले खीणे तेलं आसिञ्चति, वट्टिया खीणाय वट्टिं पक्खिपति, एवं दीपसिखाय अनुपच्छेदोव होति, एवमेव पुथुज्जनो एकस्मिं भवे ठितो कुसलाकुसलं करोति, सो तेन सुगतियञ्च अपायेसु च निब्बत्ततियेव, एवं वेदनानं अनुपच्छेदोव ¶ होति. यथा पनेको दीपसिखाय उक्कण्ठितो – ‘‘इमं पुरिसं आगम्म दीपसिखा न उपच्छिज्जती’’ति निलीनो तस्स पुरिसस्स सीसं छिन्देय्य, एवं वट्टिया च तेलस्स च अनुपहारा दीपसिखा अनाहारा निब्बायति, एवमेव वट्टे उक्कण्ठितो योगावचरो अरहत्तमग्गेन कुसलाकुसलं समुच्छिन्दति, तस्स समुच्छिन्नत्ता खीणासवस्स भिक्खुनो कायस्स भेदा पुन वेदयितानि न उप्पज्जन्तीति.
तस्माति यस्मा आदिम्हि समाधिविपस्सनापञ्ञाहि अरहत्तफलपञ्ञा उत्तरितरा, तस्मा. एवं समन्नागतोति इमिना उत्तमेन अरहत्तफलपञ्ञाधिट्ठानेन समन्नागतो. सब्बदुक्खक्खये ¶ ञाणं नाम अरहत्तमग्गे ञाणं, इमस्मिं पन सुत्ते अरहत्तफले ञाणं अधिप्पेतं. तेनेवाह तस्स सा विमुत्ति सच्चे ठिता अकुप्पा होतीति.
३६६. एत्थ हि विमुत्तीति अरहत्तफलविमुत्ति, सच्चन्ति परमत्थसच्चं निब्बानं. इति अकुप्पारम्मणकरणेन अकुप्पाति वुत्ता. मुसाति वितथं. मोसधम्मन्ति नस्सनसभावं. तं सच्चन्ति तं अवितथं सभावो. अमोसधम्मन्ति अनस्सनसभावं.
तस्माति यस्मा आदितो समथविपस्सनावसेन वचीसच्चतो दुक्खसच्चसमुदयसच्चेहि च परमत्थसच्चं निब्बानमेव उत्तरितरं, तस्मा. एवं समन्नागतोति इमिना उत्तमेन परमत्थसच्चाधिट्ठानेन समन्नागतो.
३६७. पुब्बेति पुथुज्जनकाले. उपधी ¶ होन्तीति खन्धूपधि किलेसूपधि अभिसङ्खारूपधि पञ्चकामगुणूपधीति इमे उपधयो होन्ति. समत्ता समादिन्नाति परिपूरा गहिता परमट्ठा. तस्माति यस्मा आदितो समथविपस्सनावसेन किलेसपरिच्चागतो, सोतापत्तिमग्गादीहि च किलेसपरिच्चागतो अरहत्तमग्गेनेव किलेसपरिच्चागो उत्तरितरो, तस्मा. एवं समन्नागतोति इमिना उत्तमेन चागाधिट्ठानेन समन्नागतो.
३६८. आघातोतिआदीसु आघातकरणवसेन आघातो, ब्यापज्जनवसेन ब्यापादो, सम्पदुस्सनवसेन सम्पदोसोति तीहि पदेहि दोसाकुसलमूलमेव वुत्तं. तस्माति यस्मा आदितो समथविपस्सनावसेन ¶ किलेसवूपसमतो, सोतापत्तिमग्गादीहि किलेसवूपसमतो च अरहत्तमग्गेनेव किलेसवूपसमो उत्तरितरो, तस्मा. एवं समन्नागतोति इमिना उत्तमेन उपसमाधिट्ठानेन समन्नागतो.
३६९. मञ्ञितमेतन्ति तण्हामञ्ञितं मानमञ्ञितं दिट्ठिमञ्ञितन्ति तिविधम्पि वट्टति. अयमहमस्मीति एत्थ पन अयमहन्ति एकं तण्हामञ्ञितमेव वट्टति. रोगोतिआदीसु आबाधट्ठेन रोगो, अन्तोदोसट्ठेन गण्डो, अनुपविट्ठट्ठेन सल्लं. मुनि सन्तोति वुच्चतीति खीणासवमुनि सन्तो निब्बुतोति वुच्चति. यत्थ ठितन्ति यस्मिं ठाने ठितं. संखित्तेनाति बुद्धानं ¶ किर सब्बापि धम्मदेसना संखित्ताव, वित्थारदेसना नाम नत्थि, समन्तपट्ठानकथापि ¶ संखित्तायेव. इति भगवा देसनं यथानुसन्धिं पापेसि. उग्घाटितञ्ञूतिआदीसु पन चतूसु पुग्गलेसु पुक्कुसाति कुलपुत्तो विपञ्चितञ्ञू, इति विपञ्चितञ्ञुवसेन भगवा इमं धातुविभङ्गसुत्तं कथेसि.
३७०. न खो मे, भन्ते, परिपुण्णं पत्तचीवरन्ति कस्मा कुलपुत्तस्स इद्धिमयपत्तचीवरं न निब्बत्तन्ति. पुब्बे अट्ठन्नं परिक्खारानं अदिन्नत्ता. कुलपुत्तो हि दिन्नदानो कताभिनीहारो, न दिन्नत्ताति न वत्तब्बं. इद्धिमयपत्तचीवरं पन पच्छिमभविकानंयेव निब्बत्तति, अयञ्च पुनपटिसन्धिको, तस्मा न निब्बत्तन्ति. अथ भगवा सयं परियेसित्वा कस्मा न उपसम्पादेसीति. ओकासाभावतो. कुलपुत्तस्स आयु परिक्खीणं, सुद्धावासिको अनागामी महाब्रह्मा कुम्भकारसालं आगन्त्वा निसिन्नो विय अहोसि. तस्मा सयं न परियेसि.
पत्तचीवरपरियेसनं पक्कामीति काय वेलाय पक्कामि? उट्ठिते अरुणे. भगवतो किर धम्मदेसनापरिनिट्ठानञ्च अरुणुट्ठानञ्च रस्मिविस्सज्जनञ्च एकक्खणे अहोसि. भगवा किर देसनं निट्ठपेत्वाव छब्बण्णरस्मियो विस्सज्जि, सकलकुम्भकारनिवेसनं एकपज्जोतं अहोसि, छब्बण्णरस्मियो जालजाला पुञ्जपुञ्जा हुत्वा विधावन्तियो सब्बदिसाभागे सुवण्णपटपरियोनद्धे विय च नानावण्णकुसुमरतनविसरसमुज्जले विय च अकंसु. भगवा ‘‘नगरवासिनो मं पस्सन्तू’’ति अधिट्ठासि. नगरवासिनो भगवन्तं ¶ दिस्वाव ‘‘सत्था किर आगतो, कुम्भकारसालाय किर निसिन्नो’’ति अञ्ञमञ्ञस्स आरोचेत्वा रञ्ञो आरोचेसुं.
राजा ¶ आगन्त्वा सत्थारं वन्दित्वा, ‘‘भन्ते, काय वेलाय आगतत्था’’ति पुच्छि. हिय्यो सूरियत्थङ्गमनवेलाय महाराजाति. केन कम्मेन भगवाति? तुम्हाकं सहायो पुक्कुसाति राजा तुम्हेहि पहितं सासनं सुत्वा निक्खमित्वा पब्बजित्वा मं उद्दिस्स आगच्छन्तो सावत्थिं अतिक्कम्म पञ्चचत्तालीस योजनानि आगन्त्वा इमं कुम्भकारसालं पविसित्वा निसीदि, अहं तस्स सङ्गहत्थं आगन्त्वा धम्मकथं कथेसिं, कुलपुत्तो तीणि फलानि पटिविज्झि महाराजाति. इदानि कहं, भन्तेति? उपसम्पदं याचित्वा अपरिपुण्णपत्तचीवरताय पत्तचीवरपरियेसनत्थं ¶ गतो महाराजाति. राजा कुलपुत्तस्स गतदिसाभागेन अगमासि. भगवापि आकासेनागन्त्वा जेतवनगन्धकुटिम्हियेव पातुरहोसि.
कुलपुत्तोपि पत्तचीवरं परियेसमानो नेव बिम्बिसाररञ्ञो न तक्कसीलकानं जङ्घवाणिजानं सन्तिकं अगमासि. एवं किरस्स अहोसि – ‘‘न खो मे कुक्कुटस्स विय तत्थ तत्थ मनापामनापमेव विचिनित्वा पत्तचीवरं परियेसितुं युत्तं, महन्तं नगरं वज्जित्वा उदकतित्थसुसानसङ्कारट्ठानअन्तरवीथीसु परियेसिस्सामी’’ति अन्तरवीथियं सङ्कारकूटेसु ताव पिलोतिकं परियेसितुं आरद्धो.
जीविता वोरोपेसीति एतस्मिं सङ्कारकूटे पिलोतिकं ओलोकेन्तं विब्भन्ता तरुणवच्छा गावी उपधावित्वा सिङ्गेन विज्झित्वा घातेसि. छातकज्झत्तो कुलपुत्तो आकासेयेव आयुक्खयं पत्वा पतितो. सङ्कारट्ठाने अधोमुखट्ठपिता सुवण्णपटिमा विय अहोसि, कालङ्कतो च पन अविहाब्रह्मलोके निब्बत्ति, निब्बत्तमत्तोव अरहत्तं पापुणि. अविहाब्रह्मलोके किर निब्बत्तमत्ताव सत्त जना अरहत्तं पापुणिंसु. वुत्तञ्हेतं –
‘‘अविहं ¶ उपपन्नासे, विमुत्ता सत्त भिक्खवो;
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.
के च ते अतरुं पङ्कं, मच्चुधेय्यं सुदुत्तरं;
के हित्वा मानुसं देहं, दिब्बयोगं उपच्चगुं.
उपको ¶ पलगण्डो च, पुक्कुसाति च ते तयो;
भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो;
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति. (सं. नि. १.५०, १०५);
बिम्बिसारोपि ‘‘मय्हं सहायो मया पेसितसासनमत्तं वाचेत्वा हत्थगतं रज्जं पहाय एत्तकं ¶ अद्धानं आगतो, दुक्करं कतं कुलपुत्तेन, पब्बजितसक्कारेन तं सक्करिस्सामी’’ति ‘‘परियेसथ मे सहायक’’न्ति तत्थ तत्थ पेसेसि. पेसिता तं अद्दसंसु सङ्कारट्ठाने पतितं, दिस्वा आगम्म रञ्ञो आरोचेसुं. राजा गन्त्वा कुलपुत्तं दिस्वा – ‘‘न वत, भो, लभिम्हा सहायकस्स सक्कारं कातुं, अनाथो मे जातो सहायको’’ति. परिदेवित्वा कुलपुत्तं मञ्चकेन गण्हापेत्वा युत्तोकासे ठपेत्वा अनुपसम्पन्नस्स सक्कारं कातुं जाननाभावेन न्हापककप्पकादयो पक्कोसापेत्वा कुलपुत्तं सीसं न्हापेत्वा सुद्धवत्थानि निवासापेत्वा राजवेसेन अलङ्कारापेत्वा सोवण्णसिविकं आरोपेत्वा सब्बताळावचरगन्धमालादीहि पूजं करोन्तो नगरा नीहरित्वा बहूहि गन्धकट्ठेहि महाचितकं कारेत्वा कुलपुत्तस्स सरीरकिच्चं कत्वा धातुयो आदाय चेतियं पतिट्ठपेसि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
धातुविभङ्गसुत्तवण्णना निट्ठिता.
११. सच्चविभङ्गसुत्तवण्णना
३७१. एवं ¶ ¶ मे सुतन्ति सच्चविभङ्गसुत्तं. तत्थ आचिक्खनाति इदं दुक्खं अरियसच्चं नाम…पे… अयं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं नामाति. सेसपदेसुपि एसेव नयो. अपिचेत्थ पञ्ञापना नाम दुक्खसच्चादीनं ठपना. आसनं ठपेन्तो हि आसनं पञ्ञपेतीति वुच्चति. पट्ठपनाति पञ्ञापना. विवरणाति विवटकरणा. विभजनाति विभागकिरिया. उत्तानीकम्मन्ति पाकटभावकरणं.
अनुग्गाहकाति ¶ आमिससङ्गहेन धम्मसङ्गहेनाति द्वीहिपि सङ्गहेहि अनुग्गाहका. जनेताति जनिका माता. आपादेताति पोसेता. पोसिकमाता विय मोग्गल्लानोति दीपेति. जनिकमाता हि नव वा दस वा मासे लोणम्बिलादीनि परिहरमाना कुच्छिया दारकं धारेत्वा कुच्छितो निक्खन्तं पोसिकमातरं धातिं पटिच्छापेति. सा खीरनवनीतादीहि दारकं पोसेत्वा वड्ढेति, सो वुद्धिमागम्म यथासुखं विचरति. एवमेव सारिपुत्तो अत्तनो वा परेसं वा सन्तिके पब्बजिते द्वीहि सङ्गहेहि सङ्गण्हन्तो गिलाने पटिजग्गन्तो कम्मट्ठाने योजेत्वा सोतापन्नभावं ञत्वा अपायभयेहि वुट्ठितकालतो पट्ठाय – ‘‘इदानि पच्चत्तपुरिसकारेन उपरिमग्गे निब्बत्तेस्सन्ती’’ति तेसु अनपेक्खो हुत्वा अञ्ञे नवे नवे ओवदति. महामोग्गल्लानोपि अत्तनो वा परेसं वा सन्तिके पब्बजिते तथेव सङ्गण्हित्वा कम्मट्ठाने योजेत्वा हेट्ठा तीणि ¶ फलानि पत्तेसुपि अनपेक्खतं न आपज्जति. कस्मा? एवं किरस्स होति – वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होति…पे… अप्पमत्तकम्पि मुत्तं… खेळो… पुब्बो… लोहितं दुग्गन्धं होति, एवमेव खो अहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि अन्तमसो अच्छरासङ्घतमत्तम्पी’’ति (अ. नि. १.३२०-३२१). तस्मा याव अरहत्तं न पापुणन्ति, ताव तेसु अनपेक्खतं अनापज्जित्वा अरहत्तं पत्तेसुयेव आपज्जतीति. तेनाह भगवा – ‘‘सेय्यथापि, भिक्खवे, जनेता एवं सारिपुत्तो. सेय्यथापि जातस्स आपादेता, एवं मोग्गल्लानो. सारिपुत्तो, भिक्खवे, सोतापत्तिफले विनेति, मोग्गल्लानो उत्तमत्थे’’ति.