📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकाये
सगाथावग्ग-अट्ठकथा
गन्थारम्भकथा
करुणासीतलहदयं ¶ ¶ ¶ , पञ्ञापज्जोतविहतमोहतमं;
सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.
बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;
यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.
सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;
अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.
इति ¶ मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;
यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.
संयुत्तवग्गपटिमण्डितस्स, संयुत्तआगमवरस्स;
बुद्धानुबुद्धसंवण्णितस्स, ञाणप्पभेदजननस्स.
अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;
पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.
सीहळदीपं पन आभताथ, वसिना महामहिन्देन;
ठपिता सीहळभासाय, दीपवासीनमत्थाय.
अपनेत्वान ¶ ततोहं, सीहळभासं मनोरमं भासं;
तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.
समयं अविलोमेन्तो, थेरानं थेरवंसदीपानं;
सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.
हित्वा ¶ पुनप्पुनागत-मत्थं, अत्थं पकासयिस्सामि;
सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.
सावत्थिपभूतीनं, नगरानं वण्णना कता हेट्ठा;
सङ्गीतीनं द्विन्नं, या मे अत्थं वदन्तेन.
वित्थारवसेन सुदं, वत्थूनि च यानि तत्थ वुत्तानि;
तेसम्पि न इध भिय्यो, वित्थारकथं करिस्सामि.
सुत्तानं ¶ पन अत्था, न विना वत्थूहि ये पकासन्ति;
तेसं पकासनत्थं, वत्थूनिपि दस्सयिस्सामि.
सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;
चरियाविधानसहितो, झानसमापत्तिवित्थारो.
सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;
खन्धाधातायतनिन्द्रियानि, अरियानि चेव चत्तारि.
सच्चानि पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया;
अविमुत्ततन्तिमग्गा, विपस्सनाभावना चेव.
इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;
वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;
ठत्वा पकासयिस्सति, तत्थ यथाभासितमत्थं’’.
इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;
अट्ठकथाय विजानथ, संयुत्तविनिस्सितं अत्थन्ति.
१. देवतासंयुत्तं
१. नळवग्गो
१. ओघतरणसुत्तवण्णना
तत्थ ¶ ¶ संयुत्तागमो नाम सगाथावग्गो, निदानवग्गो, खन्धकवग्गो, सळायतनवग्गो, महावग्गोति पञ्चवग्गो होति. सुत्ततो –
‘‘सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;
द्वासट्ठि चेव सुत्तानि, एसो संयुत्तसङ्गहो’’.
भाणवारतो ¶ भाणवारसतं होति. तस्स वग्गेसु सगाथावग्गो आदि, सुत्तेसु ओघतरणसुत्तं. तस्सापि ‘‘एवं मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनेसा पठममहासङ्गीति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय आदिम्हि वित्थारिता, तस्मा सा तत्थ वित्थारितनयेनेव वेदितब्बा.
१. यं ¶ पनेतं ‘‘एवं मे सुत’’न्तिआदिकं निदानं, तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. सावत्थियं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो.
अत्थतो पन एवंसद्दो ताव उपमूपदेस-सम्पहंसन-गरहण-वचनसम्पटिग्गहाकारनिदस्सनावधारणादि-अनेकत्थप्पभेदो. तथा हेस – ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति (ध. प. ५३) एवमादीसु उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं ¶ , एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे ¶ . ‘‘एहि त्वं माणवक, येन समणो आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स ¶ तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’ति’’आदीसु (दी. नि. १.४४५) निदस्सने. ‘‘तं किं मञ्ञथ कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति वा नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ. नि. ३.६६) अवधारणे. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणं अनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसना पटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं? सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.
निदस्सनत्थेन – ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो – ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति.
अवधारणत्थेन – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२२०-२२३) एवं ¶ भगवता – ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति – ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति.
मेसद्दो ¶ तीसु अत्थेसु दिस्सति. तथा हिस्स – ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू ¶ ’’ तिआदीसु (सं. नि. ४.८८) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति.
सुतन्ति अयं सुतसद्दो सउपसग्गो अनुपसग्गो च गमन-विस्सुत-किलिन्नउपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसारविञ्ञातादिअनेकत्थप्पभेदो. तथा हिस्स – ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलिन्नाकिलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानपसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति – ‘‘एवं मया सुतं, सोतद्वारानुसारेन उपधारित’’न्ति युज्जति. ममाति अत्थे सति – ‘‘एवं मम सुतं, सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.
एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावपटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति तस्स सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे ¶ पवत्तिभावप्पकासनं. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं. अयञ्हेत्थ सङ्खेपो – ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति.
तथा ¶ एवन्ति निद्दिसितब्बप्पकासनं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. इदं वुत्तं होति – ‘‘यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुत’’न्ति.
तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनगहणं होति, तस्स नानाकारनिद्देसो ¶ . एवन्ति हि अयं आकारपञ्ञत्ति. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो. एत्तावता नानाकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तुविसये गहणसन्निट्ठानं कतं होति.
अथ वा एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. अयं पनेत्थ सङ्खेपो – ‘‘मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुत’’न्ति.
तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ. सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति. तथा एवन्ति च मेति च तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति.
एत्थ च एवन्ति वचनेन असम्मोहं दीपेति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति. सुतन्ति वचनेन सुतस्स असम्मोसं दीपेति. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता ¶ . तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि.
अपरो नयो – एवन्ति वचनेन योनिसो मनसिकारं दीपेति, अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन ¶ भणथा’’ति भणति. योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन ¶ सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति. न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति.
अपरो नयो – यस्मा ‘‘एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तं, सो च एवं भद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति. सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि, ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो, योनिसो मनसिकारो विय च कुसलकम्मस्स, अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह.
अपरो नयो – एवन्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना सोतब्बभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं. एवन्ति च इदं योनिसो मनसिकारदीपकवचनं भासमानो – ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो – ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. तदुभयेनपि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि ¶ धम्मं आदरेन अस्सुणन्तो महता ¶ हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बोति.
एवं ¶ मे सुतन्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.
अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो – ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.
एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –
‘‘समवाये खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति’’.
तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो ¶ च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो ¶ पवनस्मि’’न्तिआदीसु (दी. नि. २.३३२) समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति – ‘भद्दालि, नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते ¶ , भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. –
आदीसु (सं. नि. १.१२९) पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो. इध पनस्स कालो अत्थो. तेन संवच्छर-उतु-मासड्ढमास-रत्ति-दिव-पुब्बण्ह-मज्झन्हिक-सायन्ह-पठममज्झिमपच्छिमयाम-मुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय सुप्पकासा ¶ अनेककालप्पभेदा ¶ एव समया. तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो ¶ , सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं सन्धाय ‘‘एकं समय’’न्ति आह.
कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचनेन निद्देसो कतोति. तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो भावेनभावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो, तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति. तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो.
विनये च हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि. तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो.
इध पन अञ्ञस्मिं च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि. तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.
तेनेतं वुच्चति –
‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.
पोराणा ¶ ¶ पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेव ¶ अत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.
भगवाति गरु. गरुं हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो. पोराणेहिपि वुत्तं –
‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति. (विसुद्धि. १.१४२);
अपिच –
‘‘भग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –
इमिस्सा गाथाय वसेनस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे (विसुद्धि. १.१४४) बुद्धानुस्सतिनिद्देसे वुत्तोयेव.
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मसरीरं पच्चक्खं करोति. तेन ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति. तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति. एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति. मे सुतन्ति सावकसम्पत्तिं. एकं समयन्ति कालसम्पत्तिं. भगवाति देसकसम्पत्तिं.
सावत्थियन्ति एवंनामके नगरे. समीपत्थे चेतं भुम्मवचनं. विहरतीति ¶ अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु ¶ अञ्ञतरविहारसमङ्गीपरिदीपनमेतं. इध पन ठानगमननिसज्जासयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं ¶ , तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरतिच्चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति.
जेतवनेति जेतस्स राजकुमारस्स वने. तञ्हि तेन रोपितं संवड्ढितं परिपालितं अहोसि, तस्मा ‘‘जेतवन’’न्ति सङ्खं गतं. तस्मिं जेतवने. अनाथपिण्डिकस्स आरामेति अनाथपिण्डिकेन गहपतिना चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितत्ता ‘‘अनाथपिण्डिकस्स आरामो’’ति सङ्खं गते आरामे. अयमेत्थ सङ्खेपो, वित्थारो पन पपञ्चसूदनिया मज्झिमट्ठकथाय सब्बासवसुत्तवण्णनायं (म. नि. अट्ठ. १.१४) वुत्तो.
तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बं. अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं.
ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गायं चरन्ति, यमुनायं चरन्ती’’ति वुच्चति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने’’ति. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.
अञ्ञतरा देवताति नामगोत्तवसेन अपाकटा एका देवताति अत्थो. ‘‘अभिजानाति नो, भन्ते, भगवा अहु ञातञ्ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति एत्थ पन अभिञ्ञातो सक्कोपि देवराजा ‘‘अञ्ञतरो’’ति वुत्तो. ‘‘देवता’’ति ¶ च इदं देवानम्पि देवधीतानम्पि साधारणवचनं. इमस्मिं पनत्थे देवो अधिप्पेतो, सो च खो रूपावचरानं देवानं अञ्ञतरो.
अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्त-सद्दो खयसुन्दराभिरूपअब्भानुमोदनादीसु दिस्सति ¶ . तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो ¶ , चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (अ. नि. ८.२०; चूळव. ३८३) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ. नि. ४.१००) सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –
एवमादीसु (वि. व. ८५७) अभिरूपे. ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमा’’ति एवमादीसु (पारा. १५) अब्भानुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति. तत्थायं देवपुत्तो मज्झिमयामसमनन्तरे आगतोति वेदितब्बो. नियामो हि किरेस देवतानं यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरेयेव आगच्छन्ति.
अभिक्कन्तवण्णाति इध अभिक्कन्त-सद्दो अभिरूपे, वण्ण-सद्दो पन छविथुति-कुलवग्ग-कारण-सण्ठानप्पमाण-रूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (सु. नि. ५५३) छविया. ‘‘कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स वण्णा’’ति एवमादीसु (म. नि. २.७७) थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा. ६०२) पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छविया दट्ठब्बो. तेन अभिक्कन्तवण्णा अभिरूपच्छवि, इट्ठवण्णा मनापवण्णाति वुत्तं होति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकतिइद्धिं जहित्वा ओळारिकं अत्तभावं कत्वा ¶ अतिरेकवण्णं अतिरेकइद्धिं मापेत्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेन कायेन आगच्छन्ति. तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति, रूपावचरा पन न ¶ सक्कोन्ति. तेसञ्हि अतिसुखुमो अत्तभावो, न तेन ¶ इरियापथकप्पनं होति. तस्मा अयं देवपुत्तो अभिसङ्खतेनेव आगतो. तेन वुत्तं ‘‘अभिक्कन्तवण्णा’’ति.
केवलकप्पन्ति एत्थ केवल-सद्दो अनवसेस-येभुय्याब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो. तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (पारा. १) अनवसेसत्थमत्थो. ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयभोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव. ४३) येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ. २२५) अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव. २४४) अनतिरेकता. ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ. नि. ४.२४३) दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं. नि. ३.५७) विसंयोगो अत्थो. इध पनस्स अनवसेसत्थो अधिप्पेतो.
कप्प-सद्दो पनायं अभिसद्दहन-वोहार-काल-पञ्ञत्ति-छेदन-विकप्प-लेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (वि. व. १०९४, ११०१) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘आत्थि कप्पो निपज्जितु’’न्ति ¶ एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. इध पनस्स समन्तभावत्थो अधिप्पेतो. तस्मा केवलकप्पं जेतवनन्ति एत्थ ‘‘अनवसेसं समन्ततो जेतवन’’न्ति एवमत्थो दट्ठब्बो.
ओभासेत्वाति ¶ वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो.
येनाति ¶ भुम्मत्थे करणवचनं. येन भगवा तेनुपसङ्कमीति तस्मा ‘‘यत्थ भगवा, तत्थ उपसङ्कमी’’ति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति.
इदानि येनत्थेन लोके अग्गपुग्गलस्स उपट्ठानं आगता, तं पुच्छितुकामा दसनखसमोधानसमुज्जलं अञ्जुलिं सिरसि पतिट्ठपेत्वा एकमन्तं अट्ठासि. एकमन्तन्ति भावनपुंसकनिद्देसो – ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा ठिता एकमन्तं ठिता होति, तथा अट्ठासीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. अट्ठासीति ठानं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं तिट्ठन्ति, अयञ्च देवो तेसं अञ्ञतरो, तस्मा एकमन्तं अट्ठासि.
कथं ठितो पन एकमन्तं ठितो होतीति? छ ठानदोसे वज्जेत्वा. सेय्यथिदं – अतिदूरं, अच्चासन्नं, उपरिवातं ¶ , उन्नतप्पदेसं, अतिसम्मुखं, अतिपच्छाति. अतिदूरे ठितो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने ठितो सङ्घट्टनं करोति. उपरिवाते ठितो सरीरगन्धेन बाधति. उन्नतप्पदेसे ठितो अगारवं पकासेति. अतिसम्मुखा ठितो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा ठितो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ ठानदोसे वज्जेत्वा अट्ठासि. तेन वुत्तं ‘‘एकमन्तं अट्ठासी’’ति.
एतदवोचाति ¶ एतं अवोच. कथं नूति कारणपुच्छा. भगवतो हि तिण्णोघभावो दससहस्सिलोकधातुया पाकटो, तेनिमिस्सा देवताय तत्थ कङ्खा नत्थि, इमिना पन कारणेन ‘‘तिण्णो’’ति न जानाति, तेन सा तं कारणं पुच्छमाना एवमाह.
मारिसाति ¶ देवतानं पियसमुदाचारवचनमेतं. निद्दुक्खाति वुत्तं होति. यदि एवं ‘‘यदा खो ते, मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य, अथ नं त्वं जानेय्यासि ‘वस्ससहस्सं मे निरये पच्चमानस्सा’’’ति (म. नि. १.५१२) इदं विरुज्झति. न हि नेरयिकसत्तो निद्दुक्खो नाम होति. किञ्चापि न निद्दुक्खो, रुळ्हीसद्देन पन एवं वुच्चति. पुब्बे किर पठमकप्पिकानं निद्दुक्खानं सुखसमप्पितानं एस वोहारो, अपरभागे दुक्खं होतु वा मा वा, रुळ्हीसद्देन अयं वोहारो वुच्चतेव निप्पदुमापि निरुदकापि वा पोक्खरणी पोक्खरणी विय.
ओघमतरीति एत्थ चत्तारो ओघा, कामोघो भवोघो दिट्ठोघो अविज्जोघोति. तत्थ पञ्चसु कामगुणेसु छन्दरागो कामोघो नाम. रूपारूपभवेसु छन्दरागो झाननिकन्ति च भवोघो नाम. द्वासट्ठि दिट्ठियो दिट्ठोघो नाम. चतूसु सच्चेसु अञ्ञाणं अविज्जोघो नाम. तत्थ कामोघो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, भवोघो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतेसु चित्तुप्पादेसु उप्पज्जति, दिट्ठोघो चतूसु दिट्ठिगतसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जति, अविज्जोघो सब्बाकुसलेसु उप्पज्जति.
सब्बोपि चेस अवहननट्ठेन रासट्ठेन च ओघोति वेदितब्बो. अवहननट्ठेनाति ¶ अधोगमनट्ठेन. अयञ्हि अत्तनो वसं गते सत्ते अधो गमेति, निरयादिभेदाय दुग्गतियंयेव निब्बत्तेति, उपरिभावं वा निब्बानं गन्तुं अदेन्तो अधो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु च गमेतीतिपि अत्थो. रासट्ठेनाति महन्तट्ठेन. महा हेसो किलेसरासि अवीचितो पट्ठाय याव भवग्गा पत्थटो, यदिदं पञ्चसु कामगुणेसु छन्दरागो नाम. सेसेसुपि एसेव नयो. एवमयं रासट्ठेनापि ओघोति ¶ वेदितब्बो. अतरीति इमं चतुब्बिधम्पि ओघं केन नु त्वं, मारिस, कारणेन तिण्णोति पुच्छति.
अथस्सा भगवा पञ्हं विस्सज्जेन्तो अप्पतिट्ठं ख्वाहन्तिआदिमाह. तत्थ अप्पतिट्ठन्ति अप्पतिट्ठहन्तो. अनायूहन्ति अनायूहन्तो, अवायमन्तोति अत्थो. इति भगवा गूळ्हं पटिच्छन्नं कत्वा पञ्हं कथेसि. देवतापि नं सुत्वा ‘‘बाहिरकं ताव ओघं तरन्ता नाम ठातब्बट्ठाने तिट्ठन्ता तरितब्बट्ठाने आयूहन्ता तरन्ति, अयं पन अवीचितो याव भवग्गा पत्थटं ¶ किलेसोघं किलेसरासिं अप्पतिट्ठहन्तो अनायूहन्तो अतरिन्ति आह. किं नु खो एतं? कथं नु खो एत’’न्ति? विमतिं पक्खन्ता पञ्हस्स अत्थं न अञ्ञासि.
किं पन भगवता यथा सत्ता न जानन्ति, एवं कथनत्थाय पारमियो पूरेत्वा सब्बञ्ञुता पटिविद्धाति? न एतदत्थाय पटिविद्धा. द्वे पन भगवतो देसना निग्गहमुखेन च अनुग्गहमुखेन च. तत्थ ये पण्डितमानिनो होन्ति अञ्ञातेपि ञातसञ्ञिनो पञ्चसता ब्राह्मणपब्बजिता विय, तेसं माननिग्गहत्थं यथा न जानन्ति, एवं मूलपरियायादिसदिसं धम्मं देसेति. अयं निग्गहमुखेन देसना. वुत्तम्पि चेतं ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह, आनन्द, वक्खामि, यो सारो, सो ठस्सती’’ति (म. नि. ३.१९६). ये ¶ पन उजुका सिक्खाकामा, तेसं सुविञ्ञेय्यं कत्वा आकङ्खेय्यसुत्तादिसदिसं धम्मं देसेति, ‘‘अभिरम, तिस्स, अभिरम, तिस्स, अहमोवादेन अहमनुग्गहेन अहमनुसासनिया’’ति (सं. नि. ३.८४) च ने समस्सासेति. अयं अनुग्गहमुखेन देसना.
अयं पन देवपुत्तो मानत्थद्धो पण्डितमानी, एवं किरस्स अहोसि – अहं ओघं जानामि, तथागतस्स ओघतिण्णभावं जानामि, ‘‘इमिना पन कारणेन तिण्णो’’ति एत्तकमत्तं न जानामि. इति मय्हं ञातमेव बहु, अप्पं अञ्ञातं, तमहं कथितमत्तमेव जानिस्सामि. किञ्हि नाम तं भगवा वदेय्य, यस्साहं अत्थं न जानेय्यन्ति. अथ सत्था ‘‘अयं किलिट्ठवत्थं विय ¶ रङ्गजातं अभब्बो इमं मानं अप्पहाय देसनं सम्पटिच्छितुं, माननिग्गहं तावस्स कत्वा पुन नीचचित्तेन पुच्छन्तस्स पकासेस्सामी’’ति पटिच्छन्नं कत्वा पञ्हं कथेसि. सोपि निहतमानो अहोसि, सा चस्स निहतमानता उत्तरिपञ्हपुच्छनेनेव वेदितब्बा. तस्स पन पञ्हपुच्छनस्स अयमत्थो – कथं पन त्वं, मारिस, अप्पतिट्ठं अनायूहं ओघमतरि, यथाहं जानामि, एवं मे कथेहीति.
अथस्स भगवा कथेन्तो यदास्वाहन्तिआदिमाह. तत्थ यदा स्वाहन्ति यस्मिं काले अहं. सुकारो निपातमत्तं. यथा च एत्थ, एवं सब्बपदेसु. संसीदामीति पटिच्छन्नं कत्वा अतरन्तो तत्थेव ओसीदामि. निब्बुय्हामीति ठातुं असक्कोन्तो अतिवत्तामि. इति ठाने च वायामे च दोसं दिस्वा अतिट्ठन्तो अवायमन्तो ओघमतरिन्ति एवं भगवता पञ्हो कथितो. देवतायपि पटिविद्धो, न पन पाकटो, तस्स पाकटीकरणत्थं सत्त दुका दस्सिता. किलेसवसेन ¶ हि सन्तिट्ठन्तो संसीदति नाम, अभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. तण्हादिट्ठीहि वा सन्तिट्ठन्तो संसीदति नाम, अवसेसकिलेसानञ्चेव अभिसङ्खारानञ्च वसेन आयूहन्तो निब्बुय्हति नाम. तण्हावसेन वा सन्तिट्ठन्तो संसीदति नाम, दिट्ठिवसेन आयूहन्तो निब्बुय्हति नाम. सस्सतदिट्ठिया वा सन्तिट्ठन्तो संसीदति नाम, उच्छेददिट्ठिया आयूहन्तो निब्बुय्हति नाम. ओलीयनाभिनिवेसा हि भवदिट्ठि, अतिधावनाभिनिवेसा विभवदिट्ठि ¶ . लीनवसेन वा सन्तिट्ठन्तो संसीदति नाम, उद्धच्चवसेन आयूहन्तो निब्बुय्हति नाम. तथा कामसुखल्लिकानुयोगवसेन सन्तिट्ठन्तो संसीदति नाम, अत्तकिलमथानुयोगवसेन आयूहन्तो निब्बुय्हति नाम. सब्बाकुसलाभिसङ्खारवसेन सन्तिट्ठन्तो संसीदति नाम, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहन्तो निब्बुय्हति नाम. वुत्तम्पि चेतं – ‘‘सेय्यथापि, चुन्द, ये केचि अकुसला धम्मा, सब्बे ते अधोभागङ्गमनीया, ये केचि कुसला धम्मा, सब्बे ते उपरिभागङ्गमनीया’’ति (म. नि. १.८६).
इमं पञ्हविस्सज्जनं सुत्वाव देवता सोतापत्तिफले पतिट्ठाय तुट्ठा पसन्ना अत्तनो तुट्ठिञ्च पसादञ्च पकासयन्ती चिरस्सं वताति गाथमाह. तत्थ चिरस्सन्ति चिरस्स कालस्स अच्चयेनाति अत्थो. अयं ¶ किर देवता कस्सपसम्मासम्बुद्धं दिस्वा तस्स परिनिब्बानतो पट्ठाय अन्तरा अञ्ञं बुद्धं न दिट्ठपुब्बा, तस्मा अज्ज भगवन्तं दिस्वा एवमाह. किं पनिमाय देवताय इतो पुब्बे सत्था न दिट्ठपुब्बोति. दिट्ठपुब्बो वा होतु अदिट्ठपुब्बो वा, दस्सनं उपादाय एवं वत्तुं वट्टति. ब्राह्मणन्ति बाहितपापं खीणासवब्राह्मणं. परिनिब्बुतन्ति किलेसनिब्बानेन निब्बुतं. लोकेति सत्तलोके. विसत्तिकन्ति रूपादीसु आरम्मणेसु आसत्तविसत्ततादीहि कारणेहि विसत्तिका वुच्चति तण्हा, तं विसत्तिकं अप्पतिट्ठमानं अनायूहमानं तिण्णं नित्तिण्णं उत्तिण्णं चिरस्सं वत खीणासवब्राह्मणं पस्सामीति अत्थो.
समनुञ्ञो सत्था अहोसीति तस्सा देवताय वचनं चित्तेनेव समनुमोदि, एकज्झासयो अहोसि. अन्तरधायीति अभिसङ्खतकायं जहित्वा अत्तनो पकतिउपादिण्णककायस्मिंयेव ठत्वा लद्धासा लद्धपतिट्ठा हुत्वा दसबलं गन्धेहि च मालेहि च पूजेत्वा अत्तनो भवनंयेव अगमासीति.
ओघतरणसुत्तवण्णना निट्ठिता.
२. निमोक्खसुत्तवण्णना
२. इदानि ¶ दुतियसुत्ततो पट्ठाय पठममागतञ्च उत्तानत्थञ्च पहाय यं यं अनुत्तानं, तं तदेव वण्णयिस्साम. जानासि नोति जानासि नु. निमोक्खन्तिआदीनि मग्गादीनं नामानि ¶ . मग्गेन हि सत्ता किलेसबन्धनतो निमुच्चन्ति, तस्मा मग्गो सत्तानं निमोक्खोति वुत्तो. फलक्खणे पन ते किलेसबन्धनतो पमुत्ता, तस्मा फलं सत्तानं पमोक्खोति वुत्तं. निब्बानं पत्वा सत्तानं सब्बदुक्खं विविच्चति, तस्मा निब्बानं विवेकोति वुत्तं. सब्बानि वा एतानि निब्बानस्सेव नामानि. निब्बानञ्हि पत्वा सत्ता सब्बदुक्खतो निमुच्चन्ति पमुच्चन्ति विविच्चन्ति, तस्मा तदेव ‘‘निमोक्खो पमोक्खो विवेको’’ति वुत्तं. जानामि ख्वाहन्ति जानामि खो अहं. अवधारणत्थो खोकारो ¶ . अहं जानामियेव. सत्तानं निमोक्खादिजाननत्थमेव हि मया समतिंस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविद्धन्ति सीहनादं नदति. बुद्धसीहनादं नाम किर एतं सुत्तं.
नन्दीभवपरिक्खयाति नन्दीमूलकस्स कम्मभवस्स परिक्खयेन. नन्दिया च भवस्स चातिपि वट्टति. तत्थ हि पुरिमनये नन्दीभवेन तिविधकम्माभिसङ्खारवसेन सङ्खारक्खन्धो गहितो, सञ्ञाविञ्ञाणेहि तंसम्पयुत्ता च द्वे खन्धा. तेहि पन तीहि खन्धेहि सम्पयुत्ता वेदना तेसं गहणेन गहितावाति अनुपादिण्णकानं चतुन्नं अरूपक्खन्धानं अप्पवत्तिवसेन सउपादिसेसं निब्बानं कथितं होति. वेदनानं निरोधा उपसमाति उपादिण्णकवेदनानं निरोधेन च उपसमेन च. तत्थ वेदनागहणेन तंसम्पयुत्ता तयो खन्धा गहिताव होन्ति, तेसं वत्थारम्मणवसेन रूपक्खन्धोपि. एवं इमेसं उपादिण्णकानं पञ्चन्नं खन्धानं अप्पवत्तिवसेन अनुपादिसेसं निब्बानं कथितं होति. दुतियनये पन नन्दिग्गहणेन सङ्खारक्खन्धो गहितो, भवग्गहणेन उपपत्तिभवसङ्खातो रूपक्खन्धो, सञ्ञादीहि सरूपेनेव तयो खन्धा. एवं इमेसं पञ्चन्नं खन्धानं अप्पवत्तिवसेन निब्बानं कथितं होतीति वेदितब्बं. इममेव च नयं चतुनिकायिकभण्डिकत्थेरो रोचेति. इति निब्बानवसेनेव भगवा देसनं निट्ठापेसीति.
निमोक्खसुत्तवण्णना निट्ठिता.
३. उपनीयसुत्तवण्णना
३. ततिये ¶ ¶ उपनीयतीति परिक्खीयति निरुज्झति, उपगच्छति वा, अनुपुब्बेन मरणं उपेतीति अत्थो. यथा वा गोपालेन गोगणो नीयति, एवं जराय मरणसन्तिकं उपनीयतीति अत्थो. जीवितन्ति जीवितिन्द्रियं. अप्पन्ति परित्तं थोकं. तस्स द्वीहाकारेहि परित्तता वेदितब्बा सरसपरित्तताय च खणपरित्तताय च. सरसपरित्ततायपि हि ‘‘यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी. नि. २.७; सं. नि. २.१४३) वचनतो परित्तं. खणपरित्ततायपि. परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तप्पवत्तिमत्तोयेव ¶ . यथा नाम रथचक्कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेवं एकचित्तक्खणिकं सत्तानं जीवितं, तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति. यथाह – अतीते चित्तक्खणे जीवित्थ न जीवति न जीविस्सति, अनागते चित्तक्खणे जीविस्सति न जीवति न जीवित्थ, पच्चुप्पन्ने चित्तक्खणे जीवति न जीवित्थ न जीविस्सति.
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;
सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.
‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;
चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया’’ति. (महानि. १०);
जरूपनीतस्साति जरं उपगतस्स, जराय वा मरणसन्तिकं उपनीतस्स. न सन्ति ताणाति ताणं लेणं सरणं भवितुं समत्था नाम केचि नत्थि. एतं भयन्ति एतं जीवितिन्द्रियस्स मरणूपगमनं, आयुपरित्तता, जरूपनीतस्स ताणाभावोति तिविधं भयं भयवत्थु भयकारणन्ति ¶ अत्थो. पुञ्ञानि कयिराथ सुखावहानीति विञ्ञू पुरिसो सुखावहानि सुखदायकानि पुञ्ञानि करेय्य. इति देवता रूपावचरज्झानं सन्धाय पुब्बचेतनं अपरचेतनं मुञ्चचेतनञ्च गहेत्वा बहुवचनवसेन ¶ ‘‘पुञ्ञानी’’ति आह. झानस्सादं झाननिकन्तिं झानसुखञ्च गहेत्वा ‘‘सुखावहानी’’ति आह. तस्सा किर देवताय सयं दीघायुकट्ठाने ब्रह्मलोके निब्बत्तत्ता हेट्ठा कामावचरदेवेसु परित्तायुकट्ठाने चवमाने उपपज्जमाने च थुल्लफुसितके वुट्ठिपातसदिसे सत्ते दिस्वा एतदहोसि ‘‘अहोवतिमे सत्ता झानं भावेत्वा अपरिहीनज्झाना कालं कत्वा ब्रह्मलोके एककप्प-द्वेकप्प-चतुकप्प-अट्ठकप्प-सोळसकप्प-द्वत्तिंसकप्प-चतुसट्ठिकप्पप्पमाणं अद्धानं तिट्ठेय्यु’’न्ति. तस्मा एवमाह.
अथ भगवा – ‘‘अयं देवता अनिय्यानिकं वट्टकथं कथेती’’ति विवट्टमस्सा दस्सेन्तो दुतियं गाथमाह. तत्थ लोकामिसन्ति द्वे लोकामिसा ¶ परियायेन च निप्परियायेन च. परियायेन तेभूमकवट्टं लोकामिसं, निप्परियायेन चत्तारो पच्चया. इध परियायलोकामिसं अधिप्पेतं. निप्परियायलोकामिसम्पि वट्टतियेव. सन्तिपेक्खोति निब्बानसङ्खातं अच्चन्तसन्तिं पेक्खन्तो इच्छन्तो पत्थयन्तोति.
उपनीयसुत्तवण्णना निट्ठिता.
४. अच्चेन्तिसुत्तवण्णना
४. चतुत्थे अच्चेन्तीति अतिक्कमन्ति. कालाति पुरेभत्तादयो काला. तरयन्ति रत्तियोति रत्तियो अतिक्कममाना पुग्गलं मरणूपगमनाय तरयन्ति सीघं सीघं गमयन्ति. वयोगुणाति पठममज्झिमपच्छिमवयानं गुणा, रासयोति अत्थो. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो. ‘‘अन्तं अन्तगुण’’न्ति एत्थ कोट्ठासट्ठो. ‘‘कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ रासट्ठो. ‘‘पञ्च कामगुणा’’ति एत्थ बन्धनट्ठो. इध पन रासट्ठो गुणट्ठो. तस्मा वयोगुणाति वयोरासयो वेदितब्बा. अनुपुब्बं ¶ जहन्तीति अनुपटिपाटिया पुग्गलं जहन्ति. मज्झिमवये ठितं हि पठमवयो जहति, पच्छिमवये ठितं द्वे पठममज्झिमा जहन्ति, मरणक्खणे पन तयोपि वया जहन्तेव. एतं भयन्ति एतं कालानं अतिक्कमनं, रत्तिदिवानं तरितभावो, वयोगुणानं जहनभावोति तिविधं भयं. सेसं पुरिमसदिसमेवाति.
अच्चेन्तिसुत्तवण्णना निट्ठिता.
५. कतिछिन्दसुत्तवण्णना
५. पञ्चमे ¶ ¶ कति छिन्देति छिन्दन्तो कति छिन्देय्य. सेसपदेसुपि एसेव नयो. एत्थ च ‘‘छिन्दे जहे’’ति अत्थतो एकं. गाथाबन्धस्स पन मट्ठभावत्थं अयं देवता सद्दपुनरुत्तिं वज्जयन्ती एवमाह. कति सङ्गातिगोति कति सङ्गे अतिगतो, अतिक्कन्तोति अत्थो. सङ्गातिकोतिपि पाठो, अयमेव अत्थो. पञ्च छिन्देति छिन्दन्तो पञ्च ओरम्भागियसंयोजनानि छिन्देय्य. पञ्च जहेति जहन्तो पञ्चुद्धम्भागियसंयोजनानि जहेय्य. इधापि छिन्दनञ्च जहनञ्च अत्थतो एकमेव, भगवा पन देवताय आरोपितवचनानुरूपेनेव एवमाह. अथ वा पादेसु बद्धपाससकुणो विय पञ्चोरम्भागियसंयोजनानि हेट्ठा आकड्ढमानाकारानि होन्ति, तानि अनागामिमग्गेन छिन्देय्याति वदति. हत्थेहि गहितरुक्खसाखा विय पञ्चुद्धम्भागियसंयोजनानि उपरि आकड्ढमानाकारानि होन्ति, तानि अरहत्तमग्गेन जहेय्याति वदति. पञ्च चुत्तरि भावयेति एतेसं संयोजनानं छिन्दनत्थाय चेव पहानत्थाय च उत्तरि अतिरेकं विसेसं भावेन्तो सद्धापञ्चमानि इन्द्रियानि भावेय्याति अत्थो. पञ्च सङ्गातिगोति रागसङ्गो दोससङ्गो मोहसङ्गो मानसङ्गो दिट्ठिसङ्गोति इमे पञ्च सङ्गे अतिक्कन्तो. ओघतिण्णोति वुच्चतीति चतुरोघतिण्णोति कथीयति. इमाय पन गाथाय पञ्चिन्द्रियानि लोकियलोकुत्तरानि कथितानीति.
कतिछिन्दसुत्तवण्णना निट्ठिता.
६. जागरसुत्तवण्णना
६. छट्ठे ¶ जागरतन्ति जागरन्तानं. पञ्च जागरतन्ति विस्सज्जनगाथायं पन सद्धादीसु पञ्चसु इन्द्रियेसु जागरन्तेसु पञ्च नीवरणा सुत्ता नाम. कस्मा? यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निसिन्नो वा ठितो वा अरुणं उट्ठपेन्तोपि पमादताय अकुसलसमङ्गिताय सुत्तो नाम होति. एवं सुत्तेसु पञ्चसु नीवरणेसु पञ्चिन्द्रियानि जागरानि नाम. कस्मा ¶ ? यस्मा तंसमङ्गीपुग्गलो यत्थ कत्थचि निपज्जित्वा निद्दायन्तोपि अप्पमादताय कुसलसमङ्गिताय जागरो नाम होति. पञ्चहि पन नीवरणेहेव किलेसरजं आदियति गण्हाति परामसति. पुरिमा ¶ हि कामच्छन्दादयो पच्छिमानं पच्चया होन्तीति पञ्चहि इन्द्रियेहि परिसुज्झतीति अयमत्थो वेदितब्बो. इधापि पञ्चिन्द्रियानि लोकियलोकुत्तरानेव कथितानीति.
जागरसुत्तवण्णना निट्ठिता.
७. अप्पटिविदितसुत्तवण्णना
७. सत्तमे धम्माति चतुसच्चधम्मा. अप्पटिविदिताति ञाणेन अप्पटिविद्धा. परवादेसूति द्वासट्ठिदिट्ठिगतवादेसु. ते हि इतो परेसं तित्थियानं वादत्ता परवादा नाम. नीयरेति अत्तनो धम्मतायपि गच्छन्ति, परेनपि नीयन्ति. तत्थ सयमेव सस्सतादीनि गण्हन्ता गच्छन्ति नाम, परस्स वचनेन तानि गण्हन्ता नीयन्ति नाम. कालो तेसं पबुज्झितुन्ति तेसं पुग्गलानं पबुज्झितुं अयं कालो. लोकस्मिञ्हि बुद्धो उप्पन्नो, धम्मो देसियति, सङ्घो सुप्पटिपन्नो, पटिपदा भद्दिका, इमे च पन महाजना वट्टे सुत्ता नप्पबुज्झन्तीति देवता आह. सम्बुद्धाति सम्मा हेतुना कारणेन बुद्धा. चत्तारो हि बुद्धा – सब्बञ्ञुबुद्धो, पच्चेकबुद्धो, चतुसच्चबुद्धो, सुतबुद्धोति. तत्थ समतिंसपारमियो पूरेत्वा सम्मासम्बोधिं पत्तो सब्बञ्ञुबुद्धो नाम. कप्पसतसहस्साधिकानि द्वे असङ्ख्येय्यानि पारमियो पूरेत्वा सयम्भुतं पत्तो पच्चेकबुद्धो नाम. अवसेसा खीणासवा चतुसच्चबुद्धा नाम. बहुस्सुतो सुतबुद्धो नाम. इमस्मिं अत्थे तयोपि पुरिमा वट्टन्ति. सम्मदञ्ञाति सम्मा हेतुना ¶ कारणेन जानित्वा. चरन्ति विसमे समन्ति विसमे वा लोकसन्निवासे विसमे वा सत्तनिकाये विसमे वा किलेसजाते समं चरन्तीति.
अप्पटिविदितसुत्तवण्णना निट्ठिता.
८. सुसम्मुट्ठसुत्तवण्णना
८. अट्ठमे ¶ सुसम्मुट्ठाति पञ्ञाय अप्पटिविद्धभावेनेव सुनट्ठा. यथा हि द्वे खेत्तानि कसित्वा, एकं वपित्वा, बहुधञ्ञं अधिगतस्स अवापितखेत्ततो अलद्धं सन्धाय ‘‘बहुं मे धञ्ञं नट्ठ’’न्ति वदन्तो अलद्धमेव ‘‘नट्ठ’’न्ति वदति, एवमिधापि अप्पटिविदिताव सुसम्मुट्ठा नाम. असम्मुट्ठाति पञ्ञाय पटिविद्धभावेनेव अनट्ठा. सेसं पुरिमसदिसमेवाति.
सुसम्मुट्ठसुत्तवण्णना निट्ठिता.
९. मानकामसुत्तवण्णना
९. नवमे ¶ मानकामस्साति मानं कामेन्तस्स इच्छन्तस्स. दमोति एवरूपस्स पुग्गलस्स समाधिपक्खिको दमो नत्थीति वदति. ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं. नि. १.१९५) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं. नि. १.२४६; सु. नि. १९१) एत्थ पञ्ञा. ‘‘दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’ति (सं. नि. ४.३६५) एत्थ उपोसथकम्मं. ‘‘सक्खिस्ससि खो त्वं, पुण्ण, इमिना दमूपसमेन समन्नागतो सुनापरन्तस्मिं जनपदे विहरितु’’न्ति (सं. नि. ४.८८; म. नि. ३.३९६) एत्थ अधिवासनखन्ति. इमस्मिं पन सुत्ते दमोति समाधिपक्खिकधम्मानं एतं नामं. तेनेवाह – ‘‘न मोनमत्थि असमाहितस्सा’’ति. तत्थ मोनन्ति चतुमग्गञाणं, तञ्हि मुनातीति मोनं, चतुसच्चधम्मे जानातीति अत्थो. मच्चुधेय्यस्साति तेभूमकवट्टस्स. तञ्हि मच्चुनो पतिट्ठानट्ठेन मच्चुधेय्यन्ति वुच्चति. पारन्ति ¶ तस्सेव पारं निब्बानं. तरेय्याति पटिविज्झेय्य पापुणेय्य वा. इदं वुत्तं होति – एको अरञ्ञे विहरन्तो पमत्तो पुग्गलो मच्चुधेय्यस्स पारं न तरेय्य न पटिविज्झेय्य न पापुणेय्याति.
मानं पहायाति अरहत्तमग्गेन नवविधमानं पजहित्वा. सुसमाहितत्तोति उपचारप्पनासमाधीहि सुट्ठु समाहितत्तो. सुचेतसोति ञाणसम्पयुत्तताय ¶ सुन्दरचित्तो. ञाणविप्पयुत्तचित्तेन हि सुचेतसोति न वुच्चति, तस्मा ञाणसम्पयुत्तेन सुचेतसो हुत्वाति अत्थो. सब्बधि विप्पमुत्तोति सब्बेसु खन्धायतनादीसु विप्पमुत्तो हुत्वा. तरेय्याति एत्थ तेभूमकवट्टं समतिक्कमन्तो निब्बानं पटिविज्झन्तो तरतीति पटिवेधतरणं नाम वुत्तं. इति इमाय गाथाय तिस्सो सिक्खा कथिता होन्ति. कथं – मानो नामायं सीलभेदनो, तस्मा ‘‘मानं पहाया’’ति इमिना अधिसीलसिक्खा कथिता होति. ‘‘सुसमाहितत्तो’’ति इमिना अधिचित्तसिक्खा. ‘‘सुचेतसो’’ति एत्थ चित्तेन पञ्ञा दस्सिता, तस्मा इमिना अधिपञ्ञासिक्खा कथिता. अधिसीलञ्च नाम सीले सति होति, अधिचित्तं चित्ते सति, अधिपञ्ञा पञ्ञाय सति. तस्मा सीलं नाम पञ्चपि दसपि सीलानि, पातिमोक्खसंवरो अधिसीलं नामाति वेदितब्बं. अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं. कम्मस्सकतञाणं पञ्ञा, विपस्सना अधिपञ्ञा. अनुप्पन्नेपि हि बुद्धुप्पादे पवत्ततीति पञ्चसीलं ¶ दससीलं सीलमेव, पातिमोक्खसंवरसीलं बुद्धुप्पादेयेव पवत्ततीति अधिसीलं. चित्तपञ्ञासुपि एसेव नयो. अपिच निब्बानं पत्थयन्तेन समादिन्नं पञ्चसीलम्पि दससीलम्पि अधिसीलमेव. समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव. सब्बम्पि वा लोकियसीलं सीलमेव, लोकुत्तरं अधिसीलं. चित्तपञ्ञासुपि एसेव नयोति. इति इमाय गाथाय समोधानेत्वा तिस्सो सिक्खा सकलसासनं कथितं होतीति.
मानकामसुत्तवण्णना निट्ठिता.
१०. अरञ्ञसुत्तवण्णना
१०. दसमे सन्तानन्ति सन्तकिलेसानं, पण्डितानं वा. ‘‘सन्तो हवे सब्भि पवेदयन्ति (जा. २.२१.४१३), दूरे सन्तो पकासन्ती’’तिआदीसु (ध. प. ३०४) हि पण्डितापि ¶ सन्तोति वुत्ता. ब्रह्मचारिनन्ति सेट्ठचारीनं मग्गब्रह्मचरियवासं वसन्तानं. केन वण्णो पसीदतीति केन कारणेन छविवण्णो पसीदतीति पुच्छति. कस्मा पनेसा एवं पुच्छति? एसा किर वनसण्डवासिका भुम्मदेवता आरञ्ञके भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ते अरञ्ञं पविसित्वा ¶ रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं गहेत्वा निसिन्ने पस्सति. तेसञ्च एवं निसिन्नानं बलवचित्तेकग्गता उप्पज्जति. ततो विसभागसन्तति वूपसम्मति, सभागसन्तति ओक्कमति, चित्तं पसीदति. चित्ते पसन्ने लोहितं पसीदति, चित्तसमुट्ठानानि उपादारूपानि परिसुद्धानि होन्ति, वण्टा पमुत्ततालफलस्स विय मुखस्स वण्णो होति. तं दिस्वा देवता चिन्तेसि – ‘‘सरीरवण्णो नामायं पणीतानि रससम्पन्नानि भोजनानि सुखसम्फस्सानि निवासनपापुरणसयनानि उतुसुखे तेभूमिकादिभेदे च पासादे मालागन्धविलेपनादीनि च लभन्तानं पसीदति, इमे पन भिक्खू पिण्डाय चरित्वा मिस्सकभत्तं भुञ्जन्ति, विरळमञ्चके वा फलके वा सिलाय वा सयनानि कप्पेन्ति, रुक्खमूलादीसु वा अब्भोकासे वा वसन्ति, केन नु खो कारणेन एतेसं वण्णो पसीदती’’ति. तस्मा पुच्छि.
अथस्सा भगवा कारणं कथेन्तो दुतियं गाथं आह. तत्थ अतीतन्ति अतीते असुको नाम राजा धम्मिको अहोसि, सो अम्हाकं पणीते पच्चये अदासि. आचरियुपज्झाया लाभिनो अहेसुं. अथ मयं एवरूपानि भोजनानि भुञ्जिम्हा, चीवरानि पारुपिम्हाति एवं एकच्चे ¶ पच्चयबाहुल्लिका विय इमे भिक्खू अतीतं नानुसोचन्ति. नप्पजप्पन्ति नागतन्ति अनागते धम्मिको राजा भविस्सति, फीता जनपदा भविस्सन्ति, बहूनि सप्पिनवनीतादीनि उप्पज्जिस्सन्ति, ‘‘खादथ भुञ्जथा’’ति तत्थ तत्थ वत्तारो भविस्सन्ति, तदा मयं एवरूपानि भोजनानि भुञ्जिस्साम, चीवरानि पारुपिस्सामाति एवं अनागतं न पत्थेन्ति. पच्चुप्पन्नेनाति येन केनचि तङ्खणे लद्धेन यापेन्ति. तेनाति तेन तिविधेनापि कारणेन.
एवं वण्णसम्पत्तिं दस्सेत्वा इदानि तस्सेव वण्णस्स विनासं दस्सेन्तो अनन्तरं गाथमाह. तत्थ ¶ अनागतप्पजप्पायाति अनागतस्स पत्थनाय. एतेनाति एतेन कारणद्वयेन. नळोव हरितो लुतोति यथा हरितो नळो लायित्वा उण्हपासाणे पक्खित्तो सुस्सति, एवं सुस्सन्तीति.
अरञ्ञसुत्तवण्णना निट्ठिता. नळवग्गो पठमो.
२. नन्दनवग्गो
१. नन्दनसुत्तवण्णना
११. नन्दनवग्गस्स ¶ पठमे तत्राति तस्मिं आरामे. खोति ब्यञ्जनसिलिट्ठतावसेन निपातमत्तं. भिक्खू आमन्तेसीति परिसजेट्ठके भिक्खू जानापेसि. भिक्खवोति तेसं आमन्तनाकारदीपनं. भदन्तेति पतिवचनदानं. ते भिक्खूति ये तत्थ सम्मुखीभूता धम्मपटिग्गाहका भिक्खू. भगवतो पच्चस्सोसुन्ति भगवतो वचनं पतिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसूति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं ‘‘भूतपुब्ब’’न्तिआदिवचनं अवोच. तत्थ तावतिंसकायिकाति तावतिंसकाये निब्बत्ता. तावतिंसकायो नाम दुतियदेवलोको वुच्चति. मघेन माणवेन सद्धिं मचलगामे कालं कत्वा तत्थ उप्पन्ने तेत्तिंस देवपुत्ते उपादाय किर तस्स देवलोकस्स अयं पण्णत्ति जाताति वदन्ति. यस्मा पन सेसचक्कवाळेसुपि छ कामावचरदेवलोका अत्थि. वुत्तम्पि चेतं ‘‘सहस्सं ¶ चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति (अ. नि. १०.२९), तस्मा नामपण्णत्तियेवेसा तस्स देवलोकस्साति वेदितब्बा. एवञ्हि निद्दोसं पदं होति.
नन्दने वनेति एत्थ तं वनं पविट्ठे पविट्ठे नन्दयति तोसेतीति नन्दनं. पञ्चसु हि मरणनिमित्तेसु उप्पन्नेसु ‘‘सम्पत्तिं पहाय चविस्सामा’’ति परिदेवमाना देवता सक्को देवानमिन्दो ‘‘मा परिदेवित्थ, अभिज्जनधम्मा नाम सङ्खारा नत्थी’’ति ओवदित्वा तत्थ पवेसापेति. तासं अञ्ञाहि देवताहि बाहासु गहेत्वा पवेसितानम्पि ¶ तस्स सम्पत्तिं दिस्वाव मरणसोको वूपसम्मति, पीतिपामोज्जमेव उप्पज्जति. अथ तस्मिं कीळमाना एव उण्हसन्तत्तो हिमपिण्डो विय विलीयन्ति, वातापहतदीपसिखा विय विज्झायन्तीति एवं यंकिञ्चि अन्तो पविट्ठं नन्दयति तोसेतियेवाति नन्दनं, तस्मिं नन्दने. अच्छरासङ्घपरिवुताति अच्छराति देवधीतानं नामं, तासं समूहेन परिवुता.
दिब्बेहीति देवलोके निब्बत्तेहि. पञ्चहि कामगुणेहीति मनापियरूपसद्दगन्धरसफोट्ठब्बसङ्खातेहि पञ्चहि कामबन्धनेहि कामकोट्ठासेहि वा ¶ . समप्पिताति उपेता. इतरं तस्सेव वेवचनं. परिचारयमानाति रममाना, तेसु तेसु वा रूपादीसु इन्द्रियानि सञ्चारयमाना. तायं वेलायन्ति तस्मिं परिचारणकाले. सो पनस्स देवपुत्तस्स अधुना अभिनिब्बत्तकालो वेदितब्बो. तस्स हि पटिसन्धिक्खणेयेव रत्तसुवण्णक्खन्धो विय विरोचयमानो तिगावुतप्पमाणो अत्तभावो निब्बत्ति. सो दिब्बवत्थनिवत्थो दिब्बालङ्कारपटिमण्डितो दिब्बमालाविलेपनधरो दिब्बेहि चन्दनचुण्णेहि समं विकिरियमानो दिब्बेहि पञ्चहि कामगुणेहि ओवुतो निवुतो परियोनद्धो लोभाभिभूतो हुत्वा लोभनिस्सरणं निब्बानं अपस्सन्तो आसभिं वाचं भासन्तो विय महासद्देन ‘‘न ते सुखं पजानन्ती’’ति इमं गाथं गायमानो नन्दनवने विचरि. तेन वुत्तं – ‘‘तायं वेलायं इमं गाथं अभासी’’ति.
ये न पस्सन्ति नन्दनन्ति ये तत्र पञ्चकामगुणानुभवनवसेन नन्दनवनं न पस्सन्ति. नरदेवानन्ति देवनरानं, देवपुरिसानन्ति अत्थो. तिदसानन्ति तिक्खत्तुं दसन्नं. यसस्सिनन्ति परिवारसङ्खातेन यसेन सम्पन्नानं.
अञ्ञतरा देवताति एका अरियसाविका देवता. पच्चभासीति ‘‘अयं बालदेवता इमं सम्पत्तिं ¶ निच्चं अचलं मञ्ञति, नास्सा छेदनभेदनविद्धंसनधम्मतं जानाती’’ति अधिप्पायं विवट्टेत्वा दस्सेन्ती ‘‘न त्वं बाले’’ति इमाय गाथाय पतिअभासि. यथा अरहतं वचोति यथा अरहन्तानं वचनं, तथा त्वं न जानासीति. एवं तस्सा अधिप्पायं पटिक्खिपित्वा ¶ इदानि अरहन्तानं वचनं दस्सेन्ती अनिच्चातिआदिमाह. तत्थ अनिच्चा वत सङ्खाराति सब्बे तेभूमकसङ्खारा हुत्वा अभावत्थेन अनिच्चा. उप्पादवयधम्मिनोति उप्पादवयसभावा. उप्पज्जित्वा निरुज्झन्तीति इदं पुरिमस्सेव वेवचनं. यस्मा वा उप्पज्जित्वा निरुज्झन्ति, तस्मा उप्पादवयधम्मिनोति. उप्पादवयग्गहणेन चेत्थ तदनन्तरा वेमज्झट्ठानं गहितमेव होति. तेसं वूपसमो सुखोति तेसं सङ्खारानं वूपसमसङ्खातं निब्बानमेव सुखं. इदं अरहतं वचोति.
नन्दनसुत्तवण्णना निट्ठिता.
२. नन्दतिसुत्तवण्णना
१२. दुतिये ¶ नन्दतीति तुस्सति अत्तमनो होति. पुत्तिमाति बहुपुत्तो. तस्स हि एकच्चे पुत्ता कसिकम्मं कत्वा धञ्ञस्स कोट्ठे पूरेन्ति, एकच्चे वणिज्जं कत्वा हिरञ्ञसुवण्णं आहरन्ति, एकच्चे राजानं उपट्ठहित्वा यानवाहनगामनिगमादीनि लभन्ति. अथ तेसं आनुभावसङ्खातं सिरिं अनुभवमाना माता वा पिता वा नन्दति. छणदिवसादीसु वा मण्डितपसाधिते पुत्ते सम्पत्तिं अनुभवमाने दिस्वा नन्दतीति, ‘‘नन्दति पुत्तेहि पुत्तिमा’’ति आह. गोहि तथेवाति यथा पुत्तिमा पुत्तेहि, तथा गोसामिकोपि सम्पन्नं गोमण्डलं दिस्वा गावो निस्साय गोरससम्पत्तिं अनुभवमानो गोहि नन्दति. उपधी हि नरस्स नन्दनाति, एत्थ उपधीति चत्तारो उपधी – कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति. कामापि हि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो ‘‘उपधियति एत्थ सुख’’न्ति इमिना वचनत्थेन उपधीति वुच्चति. खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतोति. इध पन कामूपधि अधिप्पेतो. पञ्च हि कामगुणा तेभूमिकादिपासाद-उळारसयन-वत्थालङ्कार-नाटकपरिवारादिवसेन ¶ पच्चुपट्ठिता पीतिसोमनस्सं उपसंहरमाना नरं नन्दयन्ति. तस्मा यथा पुत्ता च गावो च, एवं इमेपि उपधी हि नरस्स नन्दनाति वेदितब्बा. न हि सो नन्दति यो निरूपधीति यो कामगुणसम्पत्तिरहितो दलिद्दो दुल्लभघासच्छादनो ¶ , न हि सो नन्दति. एवरूपो मनुस्सपेतो च मनुस्सनेरयिको च किं नन्दिस्सति भगवाति आह.
इदं सुत्वा सत्था चिन्तेसि – ‘‘अयं देवता सोकवत्थुमेव नन्दवत्थुं करोति, सोकवत्थुभावमस्सा दीपेस्सामी’’ति फलेन फलं पातेन्तो विय तायेव उपमाय तस्सा वादं भिन्दन्तो तमेव गाथं परिवत्तेत्वा सोचतीति आह. तत्थ सोचति पुत्तेहीति विदेसगमनादिवसेन पुत्तेसु नट्ठेसुपि नस्सन्तेसुपि इदानि नस्सिस्सन्तीति नाससङ्कीपि ¶ सोचति, तथा मतेसुपि मरन्तेसुपि चोरेहि राजपुरिसेहि गहितेसु वा पच्चत्थिकानं हत्थं उपगतेसु वा मरणसङ्कीपि हुत्वा सोचति. रुक्खपब्बतादीहि पतित्वा हत्थपादादीनं भेदवसेन भिन्नेसुपि भिज्जन्तेसुपि भेदसङ्कीपि हुत्वा सोचति. यथा च पुत्तेहि पुत्तिमा, गोसामिकोपि तथेव नवहाकारेहि गोहि सोचति. उपधी हि नरस्स सोचनाति यथा च पुत्तगावो, एवं पञ्च कामगुणोपधीपि –
‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३) –
वुत्तनयेन नरं सोचन्ति. तस्मा नरस्स सोचना सोकवत्थुकमेवाति वेदितब्बा. न हि सो सोचति, यो निरूपधीति यस्स पन चतुब्बिधापेते उपधियो नत्थि, सो निरुपधि महाखीणासवो किं सोचिस्सति, न सोचति देवतेति.
नन्दतिसुत्तवण्णना निट्ठिता.
३. नत्थिपुत्तसमसुत्तवण्णना
१३. ततिये नत्थि पुत्तसमं पेमन्ति विरूपेपि हि अत्तनो पुत्तके सुवण्णबिम्बकं विय मञ्ञन्ति, मालागुळे विय सीसादीसु कत्वा परिहरमाना तेहि ओहदितापि ओमुत्तिकापि गन्धविलेपनपतिता विय सोमनस्सं आपज्जन्ति. तेनाह – ‘‘नत्थि पुत्तसमं पेम’’न्ति ¶ . पुत्तपेमसमं पेमं नाम नत्थीति वुत्तं होति. गोसमितं धनन्ति गोहि समं गोधनसमं गोधनसदिसं ¶ अञ्ञं धनं नाम नत्थि भगवाति आह. सूरियसमा आभाति सूरियाभाय समा अञ्ञा आभा नाम नत्थीति दस्सेति. समुद्दपरमाति ये केचि अञ्ञे सरा नाम, सब्बे ते समुद्दपरमा, समुद्दो तेसं उत्तमो, समुद्दसदिसं अञ्ञं उदकनिधानं नाम नत्थि, भगवाति.
यस्मा पन अत्तपेमेन समं पेमं नाम नत्थि. मातापितादयो हि छड्डेत्वापि पुत्तधीतादयो च अपोसेत्वापि सत्ता अत्तानमेव ¶ पोसेन्ति. धञ्ञेन च समं धनं नाम नत्थि. (यदा हि सत्ता दुब्भिक्खा होन्ति), तथारूपे हि काले हिरञ्ञसुवण्णादीनि गोमहिंसादीनिपि धञ्ञग्गहणत्थं धञ्ञसामिकानमेव सन्तिकं गहेत्वा गच्छन्ति. पञ्ञाय च समा आभा नाम नत्थि. सूरियादयो हि एकदेसंयेव ओभासन्ति, पच्चुप्पन्नमेव च तमं विनोदेन्ति. पञ्ञा पन दससहस्सिम्पि लोकधातुं एकप्पज्जोतं कातुं सक्कोति, अतीतंसादिपटिच्छादकञ्च तमं विधमति. मेघवुट्ठिया च समो सरो नाम नत्थि. नदीवापि होतु तलाकादीनि वा, वुट्ठिसमो सरो नाम नत्थि. मेघवुट्ठिया हि पच्छिन्नाय महासमुद्दो अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति, वुट्ठिया पन पवत्तमानाय याव आभस्सरभवनापि एकोदकं होति. तस्मा भगवा देवताय पटिगाथं वदन्तो नत्थि अत्तसमं पेमन्तिआदिमाहाति.
नत्थिपुत्तसमसुत्तवण्णना निट्ठिता.
४. खत्तियसुत्तवण्णना
१४. चतुत्थे खत्तियो द्विपदन्ति द्विपदानं राजा सेट्ठो. कोमारीति कुमारिकाले गहिता. अयं सेसभरियानं सेट्ठाति वदति. पुब्बजोति पठमं जातो काणो वापि होतु कुणिआदीनं वा अञ्ञतरो, यो पठमं जातो, अयमेव पुत्तो इमिस्सा देवताय वादे सेट्ठो नाम होति. यस्मा पन द्विपदादीनं बुद्धादयो सेट्ठा, तस्मा भगवा पटिगाथं आह. तत्थ किञ्चापि भगवा सब्बेसंयेव अपदादिभेदानं सत्तानं सेट्ठो, उप्पज्जमानो पनेस सब्बसत्तसेट्ठो द्विपदेसुयेव उप्पज्जति, तस्मा सम्बुद्धो द्विपदं सेट्ठोति आह. द्विपदेसु उप्पन्नस्स चस्स सब्बसत्तसेट्ठभावो ¶ अप्पटिहतोव होति. आजानीयोति हत्थी वा होतु अस्सादीसु अञ्ञतरो वा, यो कारणं जानाति, अयं आजानीयोव चतुप्पदानं सेट्ठोति अत्थो. कूटकण्णरञ्ञो गुळवण्णअस्सो विय. राजा किर पाचीनद्वारेन निक्खमित्वा चेतियपब्बतं गमिस्सामीति कलम्बनदीतीरं सम्पत्तो, अस्सो तीरे ठत्वा उदकं ओतरितुं न इच्छति ¶ , राजा अस्साचरियं आमन्तेत्वा, ‘‘अहो ¶ वत तया अस्सो सिक्खापितो उदकं ओतरितुं न इच्छती’’ति आह. आचरियो ‘‘सुसिक्खापितो देव अस्सो, एतस्स हि चित्तं – ‘सचाहं उदकं ओतरिस्सामि, वालं तेमिस्सति, वाले तिन्ते रञ्ञो अङ्गे उदकं पातेय्या’ति, एवं तुम्हाकं सरीरे उदकपातनभयेन न ओतरति, वालं गण्हापेथा’’ति आह. राजा तथा कारेसि. अस्सो वेगेन ओतरित्वा पारं गतो. सुस्सूसाति सुस्सूसमाना. कुमारिकाले वा गहिता होतु पच्छा वा, सुरूपा वा विरूपा वा, या सामिकं सुस्सूसति परिचरति तोसेति, सा भरियानं सेट्ठा. अस्सवोति आसुणमानो. जेट्ठो वा हि होतु कनिट्ठो वा, यो मातापितूनं वचनं सुणाति, सम्पटिच्छति, ओवादपटिकरो होति, अयं पुत्तानं सेट्ठो, अञ्ञेहि सन्धिच्छेदकादिचोरेहि पुत्तेहि को अत्थो देवतेति.
खत्तियसुत्तवण्णना निट्ठिता.
५. सणमानसुत्तवण्णना
१५. पञ्चमे ठिते मज्झन्हिकेति ठितमज्झन्हिके. सन्निसीवेसूति यथा फासुकट्ठानं उपगन्त्वा सन्निसिन्नेसु विस्सममानेसु. ठितमज्झन्हिककालो नामेस सब्बसत्तानं इरियापथदुब्बल्यकालो. इध पन पक्खीनंयेव वसेन दस्सितो. सणतेवाति सणति विय महाविरवं विय मुच्चति. सणमानमेव चेत्थ ‘‘सणतेवा’’ति वुत्तं. तप्पटिभागं नामेतं. निदाघसमयस्मिञ्हि ठितमज्झन्हिककाले चतुप्पदगणेसु चेव पक्खीगणेसु च सन्निसिन्नेसु वातपूरितानं सुसिररुक्खानञ्चेव छिद्दवेणुपब्बानञ्च खन्धेन खन्धं साखाय साखं सङ्घट्टयन्तानं पादपानञ्च अरञ्ञमज्झे महासद्दो उप्पज्जति ¶ . तं सन्धायेतं वुत्तं. तं भयं पटिभाति मन्ति तं एवरूपे काले महाअरञ्ञस्स सणमानं मय्हं भयं हुत्वा उपट्ठाति. दन्धपञ्ञा किरेसा देवता तस्मिं खणे अत्तनो निसज्जफासुकं कथाफासुकं दुतियकं अलभन्ती एवमाह. यस्मा पन तादिसे काले पिण्डपातपटिक्कन्तस्स विवित्ते अरञ्ञायतने कम्मट्ठानं गहेत्वा निसिन्नस्स भिक्खुनो अनप्पकं सुखं उप्पज्जति, यं सन्धाय वुत्तं –
‘‘सुञ्ञागारं ¶ पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति. (ध. प. ३७३) च,
‘‘पुरतो ¶ पच्छतो वापि, अपरो चे न विज्जति;
अतीव फासु भवति, एकस्स वसतो वने’’ति. (थेरगा. ५३७) च;
तस्मा भगवा दुतियं गाथमाह. तत्थ सा रति पटिभाति मन्ति या एवरूपे काले एककस्स निसज्जा नाम, सा रति मय्हं उपट्ठातीति अत्थो. सेसं तादिसमेवाति.
सणमानसुत्तवण्णना निट्ठिता.
६. निद्दातन्दीसुत्तवण्णना
१६. छट्ठे निद्दाति, ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे निद्दं ओक्कमिता’’ति (म. नि. १.३८७) एवरूपाय अब्याकतनिद्दाय पुब्बभागापरभागेसु सेखपुथुज्जनानं ससङ्खारिकअकुसले चित्ते उप्पन्नं थिनमिद्धं. तन्दीति अतिच्छातातिसीतादिकालेसु उप्पन्नं आगन्तुकं आलसियं. वुत्तम्पि चेतं – ‘‘तत्थ कतमा तन्दी? या तन्दी तन्दियना तन्दिमनता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७). विजम्भिताति कायविजम्भना. अरतीति अकुसलपक्खा उक्कण्ठितता. भत्तसम्मदोति भत्तमुच्छा भत्तकिलमथो. वित्थारो पन तेसं – ‘‘तत्थ कतमा ¶ विजम्भिता? या कायस्स जम्भना विजम्भना’’तिआदिना नयेन अभिधम्मे आगतोव. एतेनाति एतेन निद्दादिना उपक्किलेसेन उपक्किलिट्ठो निवारितपातुभावो. नप्पकासतीति न जोतति, न पातुभवतीति अत्थो. अरियमग्गोति लोकुत्तरमग्गो. इधाति इमस्मिं लोके. पाणिनन्ति सत्तानं. वीरियेनाति मग्गसहजातवीरियेन. नं पणामेत्वाति एतं किलेसजातं नीहरित्वा. अरियमग्गोति लोकियलोकुत्तरमग्गो. इति मग्गेनेव उपक्किलेसे नीहरित्वा मग्गस्स विसुद्धि वुत्ताति.
निद्दातन्दीसुत्तवण्णना निट्ठिता.
७. दुक्करसुत्तवण्णना
१७. सत्तमे ¶ दुत्तितिक्खन्ति दुक्खमं दुअधिवासियं. अब्यत्तेनाति बालेन. सामञ्ञन्ति समणधम्मो. इमिना देवता इदं दस्सेति – यं पण्डिता कुलपुत्ता दसपि वस्सानि वीसतिपि सट्ठिपि ¶ वस्सानि दन्ते अभिदन्तमाधाय जिव्हाय तालुं आहच्चपि चेतसा चित्तं अभिनिग्गण्हित्वापि एकासनं एकभत्तं पटिसेवमाना आपाणकोटिकं ब्रह्मचरियं चरन्ता सामञ्ञं करोन्ति. तं भगवा बालो अब्यत्तो कातुं न सक्कोतीति. बहू हि तत्थ सम्बाधाति तस्मिं सामञ्ञसङ्खाते अरियमग्गे बहू सम्बाधा मग्गाधिगमाय पटिपन्नस्स पुब्बभागे बहू परिस्सयाति दस्सेति.
चित्तञ्चे न निवारयेति यदि अयोनिसो उप्पन्नं चित्तं न निवारेय्य, कति अहानि सामञ्ञं चरेय्य? एकदिवसम्पि न चरेय्य. चित्तवसिको हि समणधम्मं कातुं न सक्कोति. पदे पदेति आरम्मणे आरम्मणे. आरम्मणञ्हि इध पदन्ति अधिप्पेतं. यस्मिं यस्मिं हि आरम्मणे किलेसो उप्पज्जति, तत्थ तत्थ बालो विसीदति नाम. इरियापथपदम्पि वट्टति. गमनादीसु हि यत्थ यत्थ किलेसो उप्पज्जति, तत्थ तत्थेव विसीदति नाम. सङ्कप्पानन्ति कामसङ्कप्पादीनं.
कुम्मो वाति कच्छपो विय. अङ्गानीति गीवपञ्चमानि अङ्गानि. समोदहन्ति समोदहन्तो, समोदहित्वा वा. मनोवितक्केति मनम्हि उप्पन्नवितक्के. एत्तावता इदं दस्सेति – यथा कुम्मो सोण्डिपञ्चमानि अङ्गानि सके कपाले समोदहन्तो सिङ्गालस्स ओतारं न देति, समोदहित्वा चस्स ¶ अप्पसय्हतं आपज्जति, एवमेवं भिक्खु मनम्हि उप्पन्नवितक्के सके आरम्मणकपाले समोदहं मारस्स ओतारं न देति, समोदहित्वा चस्स अप्पसय्हतं आपज्जतीति. अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो हुत्वा. अहेठयानोति अविहिंसमानो. परिनिब्बुतोति किलेसनिब्बानेन परिनिब्बुतो. नूपवदेय्य कञ्चीति यंकिञ्चि पुग्गलं आचारविपत्तिआदीसु याय कायचि मङ्कुं कातुकामो हुत्वा न वदेय्य, ‘‘कालेन वक्खामि नो अकालेना’’तिआदयो पन पञ्च धम्मे अज्झत्तं उपट्ठपेत्वा उल्लुम्पनसभावसण्ठितेन चित्तेन कारुञ्ञतं पटिच्च वदेय्याति.
दुक्करसुत्तवण्णना निट्ठिता.
८. हिरीसुत्तवण्णना
१८. अट्ठमे ¶ हिरीनिसेधोति हिरिया अकुसले धम्मे निसेधेतीति हिरीनिसेधो. कोचि लोकस्मिं ¶ विज्जतीति कोचि एवरूपो विज्जतीति पुच्छति. यो निन्दं अपबोधतीति यो गरहं अपहरन्तो बुज्झति. अस्सो भद्रो कसामिवाति यथा भद्रो अस्साजानीयो कसं अपहरन्तो बुज्झति, पतोदच्छायं दिस्वा संविज्झन्तो विय कसाय अत्तनि निपातं न देति, एवमेव यो भिक्खु भूतस्स दसअक्कोसवत्थुनो अत्तनि निपातं अददन्तो निन्दं अपबोधति अपहरन्तो बुज्झति, एवरूपो कोचि खीणासवो विज्जतीति पुच्छति. अभूतक्कोसेन पन परिमुत्तो नाम नत्थि. तनुयाति तनुका, हिरिया अकुसले धम्मे निसेधेत्वा चरन्ता खीणासवा नाम अप्पकाति अत्थो. सदा सताति निच्चकालं सतिवेपुल्लेन समन्नागता. अन्तं दुक्खस्स पप्पुय्याति वट्टदुक्खस्स कोटिं अन्तभूतं निब्बानं पापुणित्वा. सेसं वुत्तनयमेवाति.
हिरीसुत्तवण्णना निट्ठिता.
९. कुटिकासुत्तवण्णना
१९. नवमे कच्चि ते कुटिकाति अयं देवता दस मासे अन्तोवसनट्ठानट्ठेन मातरं कुटिकं कत्वा, यथा सकुणा दिवसं गोचरपसुता रत्तिं कुलावकं अल्लीयन्ति, एवमेवं सत्ता ¶ तत्थ तत्थ गन्त्वापि मातुगामस्स सन्तिकं आगच्छन्ति, आलयवसेन भरियं कुलावकं कत्वा. कुलपवेणिं सन्तानकट्ठेन पुत्ते सन्तानके कत्वा, तण्हं बन्धनं कत्वा, गाथाबन्धनेन इमे पञ्हे समोधानेत्वा भगवन्तं पुच्छि, भगवापिस्सा विस्सज्जेन्तो तग्घातिआदिमाह. तत्थ तग्घाति एकंसवचने निपातो. नत्थीति पहाय पब्बजितत्ता वट्टस्मिं वा पुन मातुकुच्छिवासस्स दारभरणस्स पुत्तनिब्बत्तिया वा अभावतो नत्थि.
देवता ‘‘मया सन्नाहं बन्धित्वा गुळ्हा पञ्हा पुच्छिता, अयञ्च समणो पुच्छितमत्तेयेव विस्सज्जेसि, जानं नु खो मे अज्झासयं कथेसि, उदाहु ¶ अजानं यं वा तं वा मुखारुळ्हं कथेसी’’ति चिन्तेत्वा पुन किन्ताहन्तिआदिमाह. तत्थ किन्ताहन्ति किं ते अहं. अथस्सा भगवा आचिक्खन्तो मातरन्तिआदिमाह. साहु तेति गाथाय अनुमोदित्वा सम्पहंसित्वा भगवन्तं वन्दित्वा गन्धमालादीहि पूजेत्वा अत्तनो देवट्ठानमेव गताति.
कुटिकासुत्तवण्णना निट्ठिता.
१०. समिद्धिसुत्तवण्णना
२०. दसमे ¶ तपोदारामेति तपोदस्स तत्तोदकस्स रहदस्स वसेन एवं लद्धनामे आरामे. वेभारपब्बतस्स किर हेट्ठा भुम्मट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामुय्यानेहि च समन्नागतं. तत्थ नागानं कीळनट्ठाने महाउदकरहदो, ततो तपोदा नाम नदी सन्दति कुथिता उण्होदका. कस्मा पनेसा एदिसा? राजगहं किर परिवारेत्वा महापेतलोको तिट्ठति, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा कुथिता सन्दति. वुत्तम्पि चेतं –
‘‘यतायं, भिक्खवे, तपोदा सन्दति, सो दहो अच्छोदको सीतोदको सातोदको सेतोदको सुप्पतित्थो रमणीयो पहूतमच्छकच्छपो, चक्कमत्तानि च पदुमानि पुप्फन्ति. अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छति, तेनायं तपोदा कुथिता सन्दती’’ति (पारा. २३१).
इमस्स पन आरामस्स ¶ अभिमुखट्ठाने ततो महाउदकरहदो जातो, तस्स वसेनायं विहारो ‘‘तपोदारामो’’ति वुच्चति.
समिद्धीति तस्स किर थेरस्स अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा ‘‘समिद्धी’’त्वेव सङ्खं गतो. गत्तानि परिसिञ्चितुन्ति पधानिकत्थेरो एस, बलवपच्चूसे उट्ठायासना सरीरं उतुं गाहापेत्वा बहि ¶ सट्ठिहत्थमत्ते महाचङ्कमे अपरापरं चङ्कमित्वा ‘‘सेदगहितेहि गत्तेहि परिभुञ्जमानं सेनासनं किलिस्सती’’ति मञ्ञमानो गत्तानि परिसिञ्चनत्थं सरीरधोवनत्थं उपसङ्कमि. एकचीवरो अट्ठासीति निवासनं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं हत्थेन गहेत्वा अट्ठासि.
गत्तानि पुब्बापयमानोति गत्तानि पुब्बसदिसानि वोदकानि कुरुमानो. अल्लसरीरे पारुतं हि चीवरं किलिस्सति दुग्गन्धं होति, न चेतं वत्तं. थेरो पन वत्तसम्पन्नो, तस्मा वत्ते ठितोव न्हायित्वा पच्चुत्तरित्वा अट्ठासि. तत्थ इदं न्हानवत्तं – उदकतित्थं गन्त्वा यत्थ कत्थचि चीवरानि निक्खिपित्वा वेगेन ठितकेनेव न ओतरितब्बं, सब्बदिसा पन ओलोकेत्वा ¶ विवित्तभावं ञत्वा खाणुगुम्बलतादीनि ववत्थपेत्वा तिक्खत्तुं उक्कासित्वा अवकुज्ज ठितेन उत्तरासङ्गचीवरं अपनेत्वा पसारेतब्बं, कायबन्धनं मोचेत्वा चीवरपिट्ठेयेव ठपेतब्बं. सचे उदकसाटिका नत्थि, उदकन्ते उक्कुटिकं निसीदित्वा निवासनं मोचेत्वा सचे सिन्नट्ठानं अत्थि, पसारेतब्बं. नो चे अत्थि, संहरित्वा ठपेतब्बं. उदकं ओतरन्तेन सणिकं नाभिप्पमाणमत्तं ओतरित्वा वीचिं अनुट्ठापेन्तेन सद्दं अकरोन्तेन निवत्तित्वा आगतदिसाभिमुखेन निमुज्जितब्बं, एवं चीवरं रक्खितं होति. उम्मुज्जन्तेनपि सद्दं अकरोन्तेन सणिकं उम्मुज्जित्वा न्हानपरियोसाने उदकन्ते उक्कुटिकेन निसीदित्वा निवासनं परिक्खिपित्वा उट्ठाय सुपरिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं अपारुपित्वाव ठातब्बन्ति.
थेरोपि तथा न्हायित्वा पच्चुत्तरित्वा विगच्छमानउदकं कायं ओलोकयमानो अट्ठासि. तस्स पकतियापि पासादिकस्स ¶ पच्चूससमये सम्मा परिणताहारस्स उण्होदकेन न्हातस्स अतिविय मुखवण्णो विरोचि, बन्धना पवुत्ततालफलं विय पभासम्पन्नो पुण्णचन्दो विय तङ्खणविकसितपदुमं विय मुखं सस्सिरिकं अहोसि, सरीरवण्णोपि विप्पसीदि. तस्मिं समये वनसण्डे अधिवत्था भुम्मदेवता पासादिकं भिक्खुं ओलोकयमाना समनं निग्गहेतुं असक्कोन्ती कामपरिळाहाभिभूता हुत्वा, ‘‘थेरं पलोभेस्सामी’’ति अत्तभावं उळारेन ¶ अलङ्कारेन अलङ्करित्वा सहस्सवट्टिपदीपं पज्जलमाना विय चन्दं उट्ठापयमाना विय सकलारामं एकोभासं कत्वा थेरं उपसङ्कमित्वा अवन्दित्वाव वेहासे ठिता गाथं अभासि. तेन वुत्तं – ‘‘अथ खो अञ्ञतरा देवता…पे… अज्झभासी’’ति.
अभुत्वाति पञ्च कामगुणे अपरिभुञ्जित्वा. भिक्खसीति पिण्डाय चरसि. मा तं कालो उपच्चगाति एत्थ कालो नाम पञ्चकामगुणपटिसेवनक्खमो दहरयोब्बनकालो. जराजिण्णेन हि ओभग्गेन दण्डपरायणेन पवेधमानेन काससासाभिभूतेन न सक्का कामे परिभुञ्जितुं. इति इमं कालं सन्धाय देवता ‘‘मा तं कालो उपच्चगा’’ति आह. तत्थ मा उपच्चगाति मा अतिक्कमि.
कालं वोहं न जानामीति एत्थ वोति निपातमत्तं. कालं न जानामीति मरणकालं सन्धाय वदति. सत्तानञ्हि –
‘‘जीवितं ¶ ब्याधि कालो च, देहनिक्खेपनं गति;
पञ्चेते जीवलोकस्मिं, अनिमित्ता न नायरे’’.
तत्थ जीवितं ताव ‘‘एत्तकमेव, न इतो पर’’न्ति ववत्थानाभावतो अनिमित्तं. कललकालेपि हि सत्ता मरन्ति, अब्बुद-पेसि-घन-अड्ढमास-एकमास-द्वेमास-तेमास-चतुमासपञ्चमास…पे… दसमासकालेपि, कुच्छितो निक्खन्तसमयेपि, ततो परं वस्ससतस्स अन्तोपि बहिपि मरन्तियेव. ब्याधिपि ‘‘इमिनाव ब्याधिना सत्ता मरन्ति, न अञ्ञेना’’ति ववत्थानाभावतो अनिमित्तो. चक्खुरोगेनपि हि सत्ता मरन्ति सोतरोगादीनं अञ्ञतरेनपि. कालोपि, ‘‘इमस्मिं येव काले मरितब्बं, न अञ्ञस्मि’’न्ति एवं ¶ ववत्थानाभावतो अनिमित्तो. पुब्बण्हेपि हि सत्ता मरन्ति मज्झन्हिकादीनं अञ्ञतरस्मिम्पि. देहनिक्खेपनम्पि, ‘‘इधेव मीयमानानं देहेन पतितब्बं, न अञ्ञत्था’’ति एवं ववत्थानाभावतो अनिमित्तं. अन्तोगामे जातानञ्हि बहिगामेपि अत्तभावो पतति, बहिगामेपि जातानं अन्तोगामेपि. तथा थलजानं जले, जलजानं थलेति अनेकप्पकारतो वित्थारेतब्बं. गतिपि, ‘‘इतो चुतेन इध निब्बत्तितब्ब’’न्ति एवं ववत्थानाभावतो अनिमित्ता. देवलोकतो हि चुता मनुस्सेसुपि निब्बत्तन्ति ¶ , मनुस्सलोकतो चुता देवलोकादीनं यत्थ कत्थचि निब्बत्तन्तीति एवं यन्ते युत्तगोणो विय गतिपञ्चके लोको सम्परिवत्तति. तस्सेवं सम्परिवत्ततो ‘‘इमस्मिं नाम काले मरणं भविस्सती’’ति इमं मरणस्स कालं वोहं न जानामि.
छन्नो कालो न दिस्सतीति अयं कालो मय्हं पटिच्छन्नो अविभूतो न पञ्ञायति. तस्माति यस्मा अयं कालो पटिच्छन्नो न पञ्ञायति, तस्मा पञ्च कामगुणे अभुत्वाव भिक्खामि. मा मं कालो उपच्चगाति एत्थ समणधम्मकरणकालं सन्धाय ‘‘कालो’’ति आह. अयञ्हि समणधम्मो नाम पच्छिमे काले तिस्सो वयोसीमा अतिक्कन्तेन ओभग्गेन दण्डपरायणेन पवेधमानेन काससासाभिभूतेन न सक्का कातुं. तदा हि न सक्का होति इच्छितिच्छितं बुद्धवचनं वा गण्हितुं, धुतङ्गं वा परिभुञ्जितुं, अरञ्ञवासं वा वसितुं, इच्छितिच्छितक्खणे समापत्तिं वा समापज्जितुं, पदभाण-सरभञ्ञधम्मकथा-अनुमोदनादीनि वा कातुं, तरुणयोब्बनकाले पनेतं सब्बं सक्का कातुन्ति अयं समणधम्मकरणस्स कालो मा मं उपच्चगा, याव मं नातिक्कमति, ताव कामे अभुत्वाव समणधम्मं करोमीति आह.
पथवियं ¶ पतिट्ठहित्वाति सा किर देवता – ‘‘अयं भिक्खु समणधम्मकरणस्स कालं नाम कथेति, अकालं नाम कथेति, सहेतुकं कथेति सानिसंस’’न्ति एत्तावताव थेरे लज्जं पच्चुपट्ठापेत्वा महाब्रह्मं विय अग्गिक्खन्धं विय ¶ च नं मञ्ञमाना गारवजाता आकासा ओरुय्ह पथवियं अट्ठासि, तं सन्धायेतं वुत्तं. किञ्चापि पथवियं ठिता, येन पनत्थेन आगता, पुनपि तमेव गहेत्वा दहरो त्वन्तिआदिमाह. तत्थ सुसूति तरुणो. काळकेसोति सुट्ठु काळकेसो. भद्रेनाति भद्दकेन. एकच्चो हि दहरोपि समानो काणो वा होति कुणिआदीनं वा अञ्ञतरो, सो भद्रेन योब्बनेन समन्नागतो नाम न होति. यो पन अभिरूपो होति दस्सनीयो पासादिको सब्बसम्पत्तिसम्पन्नो, यं यदेव अलङ्कारपरिहारं इच्छति, तेन तेन अलङ्कतो देवपुत्तो विय चरति, अयं भद्रेन योब्बनेन समन्नागतो नाम होति. थेरो च उत्तमरूपसम्पन्नो, तेन नं एवमाह.
अनिक्कीळितावी ¶ कामेसूति कामेसु अकीळितकीळो अभुत्तावी, अकतकामकीळोति अत्थो. मा सन्दिट्ठिकं हित्वाति येभुय्येन हि ता अदिट्ठसच्चा अवीतरागा अपरचित्तविदूनियो देवता भिक्खू दसपि वस्सानि वीसतिम्पि…पे… सट्ठिम्पि वस्सानि परिसुद्धं अखण्डं ब्रह्मचरियं चरमाने दिस्वा – ‘‘इमे भिक्खू मानुसके पञ्च कामगुणे पहाय दिब्बे कामे पत्थयन्ता समणधम्मं करोन्ती’’ति सञ्ञं उप्पादेन्ति, अयम्पि तत्थेव उप्पादेसि. तस्मा मानुसके कामे सन्दिट्ठिके, दिब्बे च कालिके कत्वा एवमाह.
न खो अहं, आवुसोति, आवुसो, अहं सन्दिट्ठिके कामे हित्वा कालिके कामे न अनुधावामि न पत्थेमि न पिहेमि. कलिकञ्च खो अहं, आवुसोति अहं खो, आवुसो, कालिकं कामं हित्वा सन्दिट्ठिकं लोकुत्तरधम्मं अनुधावामि. इति थेरो चित्तानन्तरं अलद्धब्बताय दिब्बेपि मानुसकेपि पञ्च कामगुणे कालिकाति अकासि, चित्तानन्तरं लद्धब्बताय लोकुत्तरधम्मं सन्दिट्ठिकन्ति. पञ्चकामगुणेसु समोहितेसुपि सम्पन्नकामस्सापि कामिनो चित्तानन्तरं इच्छितिच्छितारम्मणानुभवनं न सम्पज्जति. चक्खुद्वारे इट्ठारम्मणं अनुभवितुकामेन हि चित्तकारपोत्थकाररूपकारादयो पक्कोसापेत्वा, ‘‘इदं नाम सज्जेथा’’ति वत्तब्बं होति. एत्थन्तरे अनेककोटिसतसहस्सानि चित्तानि उप्पज्जित्वा निरुज्झन्ति. अथ पच्छा तं आरम्मणं सम्पापुणाति ¶ . सेसद्वारेसुपि एसेव नयो. सोतापत्तिमग्गानन्तरं पन सोतापत्तिफलमेव ¶ उप्पज्जति, अन्तरा अञ्ञस्स चित्तस्स वारो नत्थि. सेसफलेसुपि एसेव नयोति.
सो तमेवत्थं गहेत्वा कालिका हि, आवुसोतिआदिमाह. तत्थ कालिकाति वुत्तनयेन समोहितसम्पत्तिनापि कालन्तरे पत्तब्बा. बहुदुक्खाति पञ्च कामगुणे निस्साय पत्तब्बदुक्खस्स बहुताय बहुदुक्खा. तंवत्थुकस्सेव उपायासस्स बहुताय बहुपायासा. आदीनवो एत्थ भिय्योति पञ्च कामगुणे निस्साय लद्धब्बसुखतो आदीनवो भिय्यो, दुक्खमेव बहुतरन्ति अत्थो. सन्दिट्ठिको अयं धम्मोति अयं लोकुत्तरधम्मो येन येन अधिगतो होति, तेन तेन परसद्धाय गन्तब्बतं हित्वा पच्चवेक्खणञाणेन सयं दट्ठब्बोति ¶ सन्दिट्ठिको. अत्तनो फलदानं सन्धाय नास्स कालोति अकालो, अकालोयेव अकालिको. यो एत्थ अरियमग्गधम्मो, सो अत्तनो पवत्तिसमनन्तरमेव फलं देतीति अत्थो. ‘‘एहि पस्स इमं धम्म’’न्ति एवं पवत्तं एहिपस्सविधिं अरहतीति एहिपस्सिको. आदित्तं चेलं वा सीसं वा अज्झुपेक्खित्वापि भावनावसेन अत्तनो चित्ते उपनयं अरहतीति ओपनेय्यिको. सब्बेहि उग्घटितञ्ञूआदीहि विञ्ञूहि ‘‘भावितो मे मग्गो, अधिगतं फलं, सच्छिकतो निरोधो’’ति अत्तनि अत्तनि वेदितब्बोति पच्चत्तं वेदितब्बो विञ्ञूहीति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१४६ आदयो) धम्मानुस्सतिवण्णनायं वुत्तो.
इदानि सा देवता अन्धो विय रूपविसेसं थेरेन कथितस्स अत्थे अजानन्ती कथञ्च भिक्खूतिआदिमाह. तत्थ कथञ्चातिपदस्स ‘‘कथञ्च भिक्खु कालिका कामा वुत्ता भगवता, कथं बहुदुक्खा, कथं बहुपायासा’’ति? एवं सब्बपदेहि सम्बन्धो वेदितब्बो.
नवोति अपरिपुण्णपञ्चवस्सो हि भिक्खु नवो नाम होति, पञ्चवस्सतो पट्ठाय मज्झिमो, दसवस्सतो पट्ठाय थेरो. अपरो नयो – अपरिपुण्णदसवस्सो नवो, दसवस्सतो पट्ठाय मज्झिमो, वीसतिवस्सतो पट्ठाय थेरो. तेसं अहं नवोति वदति.
नवोपि एकच्चो सत्तट्ठवस्सकाले पब्बजित्वा द्वादसतेरसवस्सानि ¶ सामणेरभावेनेव अतिक्कन्तो चिरपब्बजितो होति, अहं पन अचिरपब्बजितोति वदति. इमं धम्मविनयन्ति इमं धम्मञ्च विनयञ्च. उभयम्पेतं सासनस्सेव नामं. धम्मेन हेत्थ द्वे पिटकानि वुत्तानि, विनयेन ¶ विनयपिटकं, इति तीहि पिटकेहि पकासितं पटिपत्तिं अधुना आगतोम्हीति वदति.
महेसक्खाहीति महापरिवाराहि. एकेकस्स हि देवरञ्ञो कोटिसतम्पि कोटिसहस्सम्पि परिवारो होति, ते अत्तानं महन्ते ठाने ठपेत्वा तथागतं पस्सन्ति. तत्थ अम्हादिसानं अप्पेसक्खानं मातुगामजातिकानं कुतो ओकासोति दस्सेति.
मयम्पि ¶ आगच्छेय्यामाति इदं सा देवता ‘‘सचेपि चक्कवाळं पूरेत्वा परिसा निसिन्ना होति, महतिया बुद्धवीथिया सत्थु सन्तिकं गन्तुं लभती’’ति ञत्वा आह. पुच्छ भिक्खु, पुच्छ भिक्खूति थिरकरणवसेन आमेडितं कतं.
अक्खेय्यसञ्ञिनोति एत्थ ‘‘देवो, मनुस्सो, गहट्ठो, पब्बजितो, सत्तो, पुग्गलो, तिस्सो, फुस्सो’’तिआदिना नयेन अक्खेय्यतो सब्बेसं अक्खानानं सब्बासं कथानं वत्थुभूततो पञ्चक्खन्धा ‘‘अक्खेय्या’’ति वुच्चन्ति. ‘‘सत्तो नरो पोसो पुग्गलो इत्थी पुरिसो’’ति एवं सञ्ञा एतेसं अत्थीति सञ्ञिनो, अक्खेय्येस्वेव सञ्ञिनोति अक्खेय्यसञ्ञिनो, पञ्चसु खन्धेसु सत्तपुग्गलादिसञ्ञिनोति अत्थो. अक्खेय्यस्मिं पतिट्ठिताति पञ्चसु खन्धेसु अट्ठहाकारेहि पतिट्ठिता. रत्तो हि रागवसेन पतिट्ठितो होति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, परामट्ठो दिट्ठिवसेन, थामगतो अनुसयवसेन, विनिबद्धो मानवसेन, अनिट्ठङ्गतो विचिकिच्छावसेन, विक्खेपगतो उद्धच्चवसेन पतिट्ठितो होति. अक्खेय्यं अपरिञ्ञायाति पञ्चक्खन्धे तीहि परिञ्ञाहि अपरिजानित्वा. योगमायन्ति मच्चुनोति मच्चुनो योगं पयोगं पक्खेपं उपक्खेपं उपक्कमं अब्भन्तरं आगच्छन्ति, मरणवसं गच्छन्तीति अत्थो. एवमिमाय गाथाय कालिका कामा कथिता.
परिञ्ञायाति ञातपरिञ्ञा, तीरणपरिञ्ञा, पहानपरिञ्ञाति इमाहि तीहि परिञ्ञाहि परिजानित्वा. तत्थ कतमा ञातपरिञ्ञा? पञ्चक्खन्धे ¶ परिजानाति – ‘‘अयं रूपक्खन्धो, अयं वेदनाक्खन्धो, अयं सञ्ञाक्खन्धो, अयं सङ्खारक्खन्धो, अयं विञ्ञाणक्खन्धो, इमानि तेसं लक्खणरसपच्चुपट्ठानपदट्ठानानी’’ति, अयं ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा पञ्चक्खन्धे तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि. अयं ¶ तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन पञ्चसु खन्धेसु छन्दरागं पजहति. अयं पहानपरिञ्ञा.
अक्खातारं न मञ्ञतीति एवं तीहि परिञ्ञाहि पञ्चक्खन्धे परिजानित्वा खीणासवो भिक्खु अक्खातारं पुग्गलं न मञ्ञति. अक्खातारन्ति कम्मवसेन कारणं वेदितब्बं, अक्खातब्बं कथेतब्बं पुग्गलं न मञ्ञति, न पस्सतीति अत्थो ¶ . किन्ति अक्खातब्बन्ति? ‘‘तिस्सो’’ति वा ‘‘फुस्सो’’ति वा एवं येन केनचि नामेन वा गोत्तेन वा पकासेतब्बं. तञ्हि तस्स न होतीति तं तस्स खीणासवस्स न होति. येन नं वज्जाति येन नं ‘‘रागेन रत्तो’’ति वा ‘‘दोसेन दुट्ठो’’ति वा ‘‘मोहेन मूळ्हो’’ति वाति कोचि वदेय्य, तं कारणं तस्स खीणासवस्स नत्थि.
सचे विजानासि वदेहीति सचे एवरूपं खीणासवं जानासि, ‘‘जानामी’’ति वदेहि. नो चे जानासि, अथ ‘‘न जानामी’’ति वदेहि. यक्खाति देवतं आलपन्तो आह. इति इमाय गाथाय सन्दिट्ठिको नवविधो लोकुत्तरधम्मो कथितो. साधूति आयाचनत्थे निपातो.
यो मञ्ञतीति यो अत्तानं ‘‘अहं समो’’ति वा ‘‘विसेसी’’ति वा ‘‘निहीनो’’ति वा मञ्ञति. एतेन ‘‘सेय्योहमस्मी’’तिआदयो तयो माना गहिताव. तेसु गहितेसु नव माना गहिताव होन्ति. सो विवदेथ तेनाति सो पुग्गलो तेनेव मानेन येन केनचि पुग्गलेन सद्धिं – ‘‘केन मं त्वं पापुणासि, किं जातिया पापुणासि, उदाहु गोत्तेन, कुलपदेसेन, वण्णपोक्खरताय, बाहुसच्चेन, धुतगुणेना’’ति एवं विवदेय्य. इति इमायपि उपड्ढगाथाय कालिका कामा कथिता.
तीसु विधासूति तीसु मानेसु. ‘‘एकविधेन रूपसङ्गहो’’तिआदीसु (ध. स. ५८४) हि कोट्ठासो ‘‘विधो’’ति वुत्तो. ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) आकारो. ‘‘तिस्सो इमा, भिक्खवे, विधा. कतमा तिस्सो ¶ ? सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा’’तिआदीसु (सं. नि. ५.१६२) मानो ‘‘विधा’’ति वुत्तो. इधापि मानोव. तेन वुत्तं ‘‘तीसु विधासूति तीसु मानेसू’’ति. अविकम्पमानोति सो पुग्गलो एतेसु सङ्खेपतो तीसु ¶ , वित्थारतो नवसु मानेसु न कम्पति, न चलति. समो विसेसीति न तस्स होतीति तस्स पहीनमानस्स खीणासवस्स ‘‘अहं सदिसो’’ति वा ‘‘सेय्यो’’ति वा ‘‘हीनो’’ति वा न होतीति दस्सेति. पच्छिमपदं वुत्तनयमेव. इति इमायपि उपड्ढगाथाय नवविधो सन्दिट्ठिको लोकुत्तरधम्मो कथितो.
पहासि ¶ सङ्खन्ति, ‘‘पटिसङ्खा योनिसो आहारं आहारेती’’तिआदीसु (सं. नि. ४.१२०, २३९) पञ्ञा ‘‘सङ्खा’’ति आगता. ‘‘अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा, यो पहोति गङ्गाय वालुकं गणेतु’’न्ति (सं. नि. ४.४१०) एत्थ गणना. ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु (सु. नि. ८८०) कोट्ठासो. ‘‘या तेसं तेसं धम्मानं सङ्खा समञ्ञा’’ति (ध. स. १३१३-१३१५) एत्थ पण्णत्ति ‘‘सङ्खा’’ति आगता. इधापि अयमेव अधिप्पेता. पहासि सङ्खन्ति पदस्स हि अयमेवत्थो – रत्तो दुट्ठो मूळ्हो इति इमं पण्णत्तिं खीणासवो पहासि जहि पजहीति.
न विमानमज्झगाति नवभेदं तिविधमानं न उपगतो. निवासट्ठेन वा मातुकुच्छि ‘‘विमान’’न्ति वुच्चति, तं आयतिं पटिसन्धिवसेन न उपगच्छीतिपि अत्थो. अनागतत्थे अतीतवचनं. अच्छेच्छीति छिन्दि. छिन्नगन्थन्ति चत्तारो गन्थे छिन्दित्वा ठितं. अनीघन्ति निद्दुक्खं. निरासन्ति नित्तण्हं. परियेसमानाति ओलोकयमाना. नाज्झगमुन्ति न अधिगच्छन्ति न विन्दन्ति न पस्सन्ति. वत्तमानत्थे अतीतवचनं. इध वा हुरं वाति इधलोके वा परलोके वा. सब्बनिवेसनेसूति तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासा, इति इमेसुपि सब्बेसु सत्तनिवेसनेसु एवरूपं खीणासवं कायस्स भेदा उप्पज्जमानं वा उप्पन्नं ¶ वा न पस्सन्तीति अत्थो. इमाय गाथाय सन्दिट्ठिकं लोकुत्तरधम्ममेव कथेसि.
इमञ्च गाथं सुत्वा सापि देवता अत्थं सल्लक्खेसि, तेनेव कारणेन इमस्स ख्वाहं, भन्तेतिआदिमाह. तत्थ पापं न कयिराति गाथाय दसकुसलकम्मपथवसेनपि कथेतुं वट्टति अट्ठङ्गिकमग्गवसेनपि. दसकुसलकम्मपथवसेन ताव वचसाति चतुब्बिधं वचीसुचरितं गहितं. मनसाति तिविधं मनोसुचरितं गहितं. कायेन वा किञ्चन सब्बलोकेति तिविधं कायसुचरितं गहितं. इमे ताव दसकुसलकम्मपथधम्मा होन्ति. कामे पहायाति इमिना पन कामसुखल्लिकानुयोगो ¶ पटिक्खित्तो. सतिमा सम्पजानोति इमिना दसकुसलकम्मपथकारणं सतिसम्पजञ्ञं गहितं. दुक्खं न सेवेथ अनत्थसंहितन्ति इमिना अत्तकिलमथानुयोगो पटिसिद्धो. इति देवता ‘‘उभो अन्ते विवज्जेत्वा ¶ कारणेहि सतिसम्पजञ्ञेहि सद्धिं दसकुसलकम्मपथधम्मे तुम्हेहि कथिते आजानामि भगवा’’ति वदति.
अट्ठङ्गिकमग्गवसेन पन अयं नयो – तस्मिं किर ठाने महती धम्मदेसना अहोसि. देसनापरियोसाने देवता यथाठाने ठिताव देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठाय अत्तना अधिगतं अट्ठङ्गिकं मग्गं दस्सेन्ती एवमाह. तत्थ वचसाति सम्मावाचा गहिता, मनो पन अङ्गं न होतीति मनसाति मग्गसम्पयुत्तकं चित्तं गहितं. कायेन वा किञ्चन सब्बलोकेति सम्माकम्मन्तो गहितो, आजीवो पन वाचाकम्मन्तपक्खिकत्ता गहितोव होति. सतिमाति इमिना वायामसतिसमाधयो गहिता. सम्पजानोतिपदेन सम्मादिट्ठिसम्मासङ्कप्पा. कामे पहाय, दुक्खं न सेवेथातिपदद्वयेन अन्तद्वयवज्जनं. इति इमे द्वे अन्ते अनुपगम्म मज्झिमं पटिपदं तुम्हेहि कथितं, आजानामि भगवाति वत्वा तथागतं गन्धमालादीहि पूजेत्वा पदक्खिणं कत्वा पक्कामीति.
समिद्धिसुत्तवण्णना निट्ठिता.
नन्दनवग्गो दुतियो.
३. सत्तिवग्गो
१. सत्तिसुत्तवण्णना
२१. सत्तिवग्गस्स पठमे ¶ सत्तियाति देसनासीसमेतं. एकतोखारादिना सत्थेनाति अत्थो. ओमट्ठोति पहतो. चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति. तत्थ उपरि ठत्वा अधोमुखं दिन्नपहारो ओमट्ठो नाम; हेट्ठा ठत्वा उद्धंमुखं दिन्नो उम्मट्ठो नाम; अग्गळसूचि विय विनिविज्झित्वा गतो मट्ठो नाम; सेसो सब्बोपि विमट्ठो नाम. इमस्मिं पन ठाने ओमट्ठो गहितो. सो हि सब्बदारुणो दुरुद्धरसल्लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितोव होति ¶ , पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति. पुब्बलोहितं ¶ निहरितुकामेहि मञ्चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणाति. परिब्बजेति विहरेय्य.
इमाय गाथाय किं कथेति? यथा सत्तिया ओमट्ठो पुरिसो सल्लुब्बहन-वणतिकिच्छनानं अत्थाय वीरियं आरभति, पयोगं करोति परक्कमति. यथा च डय्हमानो मत्थके आदित्तसीसो तस्स निब्बापनत्थाय वीरियं आरभति, पयोगं करोति परक्कमति, एवमेव भिक्खु कामरागं पहानाय सतो अप्पमत्तो हुत्वा विहरेय्य भगवाति कथेसि.
अथ भगवा चिन्तेसि – इमाय देवताय उपमा ताव दळ्हं कत्वा आनीता, अत्थं पन परित्तकं गहेत्वा ठिता, पुनप्पुनं कथेन्तीपि हेसा कामरागस्स विक्खम्भनपहानमेव कथेय्य. याव च कामरागो मग्गेन न समुग्घाटियति, ताव अनुबद्धोव होति. इति तमेव ओपम्मं गहेत्वा पठममग्गवसेन देसनं विनिवट्टेत्वा देसेन्तो दुतियं गाथमाह. तस्सत्थो पुरिमानुसारेनेव वेदितब्बोति. पठमं.
२. फुसतिसुत्तवण्णना
२२. दुतिये नाफुसन्तं फुसतीति कम्मं अफुसन्तं विपाको न फुसति, कम्ममेव वा अफुसन्तं कम्मं न फुसति. कम्मञ्हि नाकरोतो करियति. फुसन्तञ्च ततो ¶ फुसेति कम्मं फुसन्तं विपाको फुसति, कम्ममेव वा फुसति. कम्मञ्हि करोतो करियति. तस्मा फुसन्तं फुसति, अप्पदुट्ठपदोसिनन्ति यस्मा न अफुसन्तं फुसति, फुसन्तञ्च फुसति, अयं कम्मविपाकानं धम्मता, तस्मा यो ‘‘अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्सा’’ति एवं वुत्तो अप्पदुट्ठपदोसी पुग्गलो, तं पुग्गलं कम्मं फुसन्तमेव कम्मं फुसति, विपाको वा फुसति. सो हि परस्स उपघातं कातुं सक्कोति वा मा वा, अत्ता पनानेन चतूसु अपायेसु ठपितो नाम होति. तेनाह भगवा – ‘‘तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति. दुतियं.
३. जटासुत्तवण्णना
२३. ततिये ¶ ¶ अन्तोजटाति गाथायं जटाति तण्हाय जालिनिया अधिवचनं. सा हि रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेन वेळुगुम्बादीनं साखाजालसङ्खाता जटा वियाति जटा. सा पनेसा सकपरिक्खारपरपरिक्खारेसु सकअत्तभाव-परअत्तभावेसु अज्झत्तिकायतन-बाहिरायतनेसु च उप्पज्जनतो अन्तोजटा बहिजटाति वुच्चति. ताय एवं उप्पज्जमानाय जटाय जटिता पजा. यथा नाम वेळुजटादीहि वेळुआदयो, एवं ताय तण्हाजटाय सब्बापि अयं सत्तनिकायसङ्खाता पजा जटिता विनद्धा, संसिब्बिताति अत्थो. यस्मा च एवं जटिता, तं तं गोतम पुच्छामीति तस्मा तं पुच्छामि. गोतमाति भगवन्तं गोत्तेन आलपति. को इमं विजटये जटन्ति इमं एवं तेधातुकं जटेत्वा ठितं जटं को विजटेय्य, विजटेतुं को समत्थोति पुच्छति.
अथस्स भगवा तमत्थं विस्सज्जेन्तो सीले पतिट्ठायातिआदिमाह. तत्थ सीले पतिट्ठायाति चतुपारिसुद्धिसीले ठत्वा. एत्थ च भगवा जटाविजटनं पुच्छितो सीलं आरभन्तो न ‘‘अञ्ञं पुट्ठो अञ्ञं कथेती’’ति वेदितब्बो. जटाविजटकस्स हि पतिट्ठादस्सनत्थमेत्थ सीलं कथितं.
नरोति ¶ सत्तो. सपञ्ञोति कम्मजतिहेतुकपटिसन्धिपञ्ञाय पञ्ञवा. चित्तं पञ्ञञ्च भावयन्ति समाधिञ्चेव विपस्सनञ्च भावयमानो. चित्तसीसेन हेत्थ अट्ठ समापत्तियो कथिता, पञ्ञानामेन विपस्सना. आतापीति वीरियवा. वीरियञ्हि किलेसानं आतापनपरितापनट्ठेन ‘‘आतापो’’ति वुच्चति, तदस्स अत्थीति आतापी. निपकोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतोति अत्थो. इमिना पदेन पारिहारियपञ्ञं दस्सेति. पारिहारियपञ्ञा नाम ‘‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाया’’तिआदिना नयेन सब्बत्थ कारापिता परिहरितब्बपञ्ञा. इमस्मिञ्हि पञ्हाब्याकरणे तिक्खत्तुं पञ्ञा आगता. तत्थ पठमा जातिपञ्ञा, दुतिया विपस्सनापञ्ञा, ततिया सब्बकिच्चपरिणायिका पारिहारियपञ्ञा.
सो ¶ इमं विजटये जटन्ति सो इमेहि सीलादीहि समन्नागतो भिक्खु. यथा नाम पुरिसो पथवियं पतिट्ठाय सुनिसितं सत्थं उक्खिपित्वा महन्तं वेळुगुम्बं विजटेय्य, एवमेवं सीले ¶ पतिट्ठाय समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थं वीरियबलपग्गहितेन पारिहारियपञ्ञाहत्थेन उक्खिपित्वा सब्बम्पि तं अत्तनो सन्ताने पतितं तण्हाजटं विजटेय्य सञ्छिन्देय्य सम्पदालेय्याति.
एत्तावता सेखभूमिं कथेत्वा इदानि जटं विजटेत्वा ठितं महाखीणासवं दस्सेन्तो येसन्तिआदिमाह. एवं जटं विजटेत्वा ठितं खीणासवं दस्सेत्वा पुन जटाय विजटनोकासं दस्सेन्तो यत्थ नामञ्चातिआदिमाह. तत्थ नामन्ति चत्तारो अरूपिनो खन्धा. पटिघं रूपसञ्ञा चाति एत्थ पटिघसञ्ञावसेन कामभवो गहितो, रूपसञ्ञावसेन रूपभवो. तेसु द्वीसु गहितेसु अरूपभवो गहितोव होति भवसङ्खेपेनाति. एत्थेसा छिज्जते जटाति एत्थ तेभूमकवट्टस्स परियादियनट्ठाने एसा जटा छिज्जति, निब्बानं आगम्म छिज्जति निरुज्झतीति अयं अत्थो दस्सितो होति. ततियं.
४. मनोनिवारणसुत्तवण्णना
२४. चतुत्थे यतो यतोति पापतो वा कल्याणतो वा. अयं किर देवता ‘‘यंकिञ्चि कुसलादिभेदं लोकियं वा लोकुत्तरं वा मनो, तं निवारेतब्बमेव, न उप्पादेतब्ब’’न्ति एवंलद्धिका ¶ . स सब्बतोति सो सब्बतो. अथ भगवा – ‘‘अयं देवता अनिय्यानिककथं कथेति, मनो नाम निवारेतब्बम्पि अत्थि भावेतब्बम्पि, विभजित्वा नमस्सा दस्सेस्सामी’’ति चिन्तेत्वा दुतियगाथं आह. तत्थ न मनो संयतत्तमागतन्ति, यं वुत्तं ‘‘न सब्बतो मनो निवारये’’ति, कतरं तं मनो, यं तं सब्बतो न निवारेतब्बन्ति चे. मनो संयतत्तं आगतं, यं मनो यत्थ संयतभावं आगतं, ‘‘दानं दस्सामि, सीलं रक्खिस्सामी’’तिआदिना नयेन उप्पन्नं, एतं मनो न निवारेतब्बं, अञ्ञदत्थु ब्रूहेतब्बं वड्ढेतब्बं. यतो यतो च पापकन्ति यतो यतो अकुसलं उप्पज्जति, ततो ततो च तं निवारेतब्बन्ति. चतुत्थं.
५. अरहन्तसुत्तवण्णना
२५. पञ्चमे ¶ कतावीति चतूहि मग्गेहि कतकिच्चो. अहं वदामीति अयं देवता वनसण्डवासिनी, सा आरञ्ञकानं भिक्खूनं ‘‘अहं भुञ्जामि, अहं निसीदामि, मम पत्तो, मम ¶ चीवर’’न्तिआदिकथावोहारं सुत्वा चिन्तेसि – ‘‘अहं इमे भिक्खू ‘खीणासवा’ति मञ्ञामि, खीणासवानञ्च नाम एवरूपा अत्तुपलद्धिनिस्सितकथा होति, न होति नु खो’’ति जाननत्थं एवं पुच्छति.
सामञ्ञन्ति लोकनिरुत्तिं लोकवोहारं. कुसलोति खन्धादीसु कुसलो. वोहारमत्तेनाति उपलद्धिनिस्सितकथं हित्वा वोहारभेदं अकरोन्तो ‘‘अहं, ममा’’ति वदेय्य. ‘‘खन्धा भुञ्जन्ति, खन्धा निसीदन्ति, खन्धानं पत्तो, खन्धानं चीवर’’न्ति हि वुत्ते वोहारभेदो होति, न कोचि जानाति. तस्मा एवं अवत्वा लोकवोहारेन वोहरतीति.
अथ देवता – ‘‘यदि दिट्ठिया वसेन न वदति, मानवसेन नु खो वदती’’ति चिन्तेत्वा पुन यो होतीति पुच्छि. तत्थ मानं नु खोति सो भिक्खु मानं उपगन्त्वा मानवसेन वदेय्य नु खोति. अथ भगवा – ‘‘अयं देवता खीणासवं समानं विय करोती’’ति चिन्तेत्वा, ‘‘खीणासवस्स नवविधोपि मानो पहीनो’’ति दस्सेन्तो पटिगाथं आह. तत्थ विधूपिताति विधमिता. मानगन्थस्साति माना च ¶ गन्था च अस्स. मञ्ञतन्ति मञ्ञनं. तिविधम्पि तण्हा-दिट्ठि-मान-मञ्ञनं सो वीतिवत्तो, अतिक्कन्तोति अत्थो. सेसं उत्तानत्थमेवाति. पञ्चमं.
६. पज्जोतसुत्तवण्णना
२६. छट्ठे पुट्ठुन्ति पुच्छितुं. कथं जानेमूति कथं जानेय्याम. दिवारत्तिन्ति दिवा च रत्तिञ्च. तत्थ तत्थाति यत्थ यत्थेव पज्जलितो होति, तत्थ तत्थ. एसा आभाति एसा बुद्धाभा. कतमा पन साति? ञाणालोको वा होतु पीतिआलोको वा पसादालोको वा धम्मकथाआलोको वा, सब्बोपि बुद्धानं पातुभावा उप्पन्नो आलोको बुद्धाभा नाम. अयं अनुत्तरा सब्बसेट्ठा असदिसाति. छट्ठं.
७. सरसुत्तवण्णना
२७. सत्तमे ¶ कुतो सरा निवत्तन्तीति इमे संसारसरा कुतो निवत्तन्ति, किं आगम्म नप्पवत्तन्तीति ¶ अत्थो. न गाधतीति न पतिट्ठाति. अतोति अतो निब्बानतो. सेसं उत्तानत्थमेवाति. सत्तमं.
८. महद्धनसुत्तवण्णना
२८. अट्ठमे निधानगतं मुत्तसारादि महन्तं धनमेतेसन्ति महद्धना. सुवण्णरजतभाजनादि महाभोगो एतेसन्ति महाभोगा. अञ्ञमञ्ञाभिगिज्झन्तीति अञ्ञमञ्ञं अभिगिज्झन्ति पत्थेन्ति पिहेन्ति. अनलङ्कताति अतित्ता अपरियत्तजाता. उस्सुक्कजातेसूति नानाकिच्चजातेसु अनुप्पन्नानं रूपादीनं उप्पादनत्थाय उप्पन्नानं अनुभवनत्थाय उस्सुक्केसु. भवसोतानुसारीसूति वट्टसोतं अनुसरन्तेसु. अनुस्सुकाति अवावटा. अगारन्ति मातुगामेन सद्धिं गेहं. विराजियाति विराजेत्वा. सेसं उत्तानमेवाति. अट्ठमं.
९. चतुचक्कसुत्तवण्णना
२९. नवमे ¶ चतुचक्कन्ति चतुइरियापथं. इरियापथो हि इध चक्कन्ति अधिप्पेतो. नवद्वारन्ति नवहि वणमुखेहि नवद्वारं. पुण्णन्ति असुचिपूरं. लोभेन संयुतन्ति तण्हाय संयुत्तं. कथं यात्रा भविस्सतीति एतस्स एवरूपस्स सरीरस्स कथं निग्गमनं भविस्सति, कथं मुत्ति परिमुत्ति समतिक्कमो भविस्सतीति पुच्छति. नद्धिन्ति उपनाहं, पुब्बकाले कोधो, अपरकाले उपनाहोति एवं पवत्तं बलवकोधन्ति अत्थो. वरत्तन्ति ‘‘छेत्वा नद्धि वरत्तञ्च, सन्दानं सहनुक्कम’’न्ति गाथाय (ध. प. ३९८; सु. नि. ६२७) तण्हा वरत्ता, दिट्ठि सन्दानं नाम जातं. इध पन पाळिनिद्दिट्ठे किलेसे ठपेत्वा अवसेसा ‘‘वरत्ता’’ति वेदितब्बा, इति किलेसवरत्तञ्च छेत्वाति अत्थो. इच्छा लोभन्ति एकोयेव धम्मो इच्छनट्ठेन इच्छा, लुब्भनट्ठेन लोभोति वुत्तो. पठमुप्पत्तिका वा दुब्बला इच्छा, अपरापरुप्पत्तिको बलवा लोभो. अलद्धपत्थना वा इच्छा, पटिलद्धवत्थुम्हि लोभो. समूलं तण्हन्ति अविज्जामूलेन समूलकं तण्हं. अब्बुय्हाति अग्गमग्गेन उप्पाटेत्वा. सेसं उत्तानमेवाति. नवमं.
१०. एणिजङ्घसुत्तवण्णना
३०. दसमे ¶ ¶ एणिजङ्घन्ति एणिमिगस्स विय सुवट्टितजङ्घं. किसन्ति अथूलं समसरीरं. अथ वा आतपेन मिलातं मालागन्धविलेपनेहि अनुपब्रूहितसरीरन्तिपि अत्थो. वीरन्ति वीरियवन्तं. अप्पाहारन्ति भोजने मत्तञ्ञुताय मिताहारं, विकालभोजनपटिक्खेपवसेन वा परित्ताहारं. अलोलुपन्ति ¶ चतूसु पच्चयेसु लोलुप्पविरहितं. रसतण्हापटिक्खेपो वा एस. सीहंवेकचरं नागन्ति एकचरं सीहं विय, एकचरं नागं विय. गणवासिनो हि पमत्ता होन्ति, एकचरा अप्पमत्ता, तस्मा एकचराव गहिताति. पवेदिताति पकासिता कथिता. एत्थाति एतस्मिं नामरूपे. पञ्चकामगुणवसेन हि रूपं गहितं, मनेन नामं, उभयेहि पन अविनिभुत्तधम्मे गहेत्वा पञ्चक्खन्धादिवसेनपेत्थ भुम्मं योजेतब्बन्ति. दसमं.
सत्तिवग्गो ततियो.
४. सतुल्लपकायिकवग्गो
१. सब्भिसुत्तवण्णना
३१. सतुल्लपकायिकवग्गस्स पठमे सतुल्लपकायिकाति सतं धम्मं समादानवसेन उल्लपेत्वा सग्गे निब्बत्ताति सतुल्लपकायिका. तत्रिदं वत्थु – सम्बहुला किर समुद्दवाणिजा नावाय समुद्दं पक्खन्दिंसु. तेसं खित्तसरवेगेन गच्छन्तिया नावाय सत्तमे दिवसे समुद्दमज्झे महन्तं उप्पातिकं पातुभूतं, महाऊमियो उट्ठहित्वा नावं उदकस्स पूरेन्ति. नावाय निमुज्जमानाय महाजनो अत्तनो अत्तनो देवतानं नामानि गहेत्वा आयाचनादीनि करोन्तो परिदेवि. तेसं मज्झे एको पुरिसो – ‘‘अत्थि नु खो मे एवरूपे भये पतिट्ठा’’ति आवज्जेन्तो अत्तनो परिसुद्धानि सरणानि चेव सीलानि च दिस्वा योगी विय पल्लङ्कं आभुजित्वा निसीदि. तमेनं इतरे सभयकारणं पुच्छिंसु. सो तेसं ¶ कथेसि – ‘‘अम्भो अहं नावं अभिरूहनदिवसे भिक्खुसङ्घस्स दानं दत्वा सरणानि चेव सीलानि च अग्गहेसिं, तेन मे भयं नत्थी’’ति. किं पन सामि एतानि अञ्ञेसम्पि वत्तन्तीति? आम वत्तन्तीति ¶ तेन हि ¶ अम्हाकम्पि देथाति. सो ते मनुस्से सतं सतं कत्वा सत्त कोट्ठासे अकासि, ततो पञ्चसीलानि अदासि. तेसु पठमं जङ्घसतं गोप्फकमत्ते उदके ठितं अग्गहेसि, दुतियं जाणुमत्ते, ततियं कटिमत्ते, चतुत्थं नाभिमत्ते, पञ्चमं थनमत्ते, छट्ठं गलप्पमाणे, सत्तमं मुखेन लोणोदके पविसन्ते अग्गहेसि. सो तेसं सीलानि दत्वा – ‘‘अञ्ञं तुम्हाकं पटिसरणं नत्थि, सीलमेव आवज्जेथा’’ति उग्घोसेसि. तानि सत्तपि जङ्घसतानि तत्थ कालं कत्वा आसन्नकाले गहितसीलं निस्साय तावतिंसभवने निब्बत्तिंसु, तेसं घटावसेनेव विमानानि निब्बत्तिंसु. सब्बेसं मज्झे आचरियस्स योजनसतिकं सुवण्णविमानं निब्बत्ति, अवसेनानि तस्स परिवारानि हुत्वा सब्बहेट्ठिमं द्वादसयोजनिकं अहोसि. ते निब्बत्तक्खणेयेव कम्मं आवज्जेन्ता आचरियं निस्साय सम्पत्तिलाभं ञत्वा, ‘‘गच्छाम ताव, दसबलस्स सन्तिके अम्हाकं आचरियस्स वण्णं कथेय्यामा’’ति मज्झिमयामसमनन्तरे भगवन्तं उपसङ्कमिंसु, ता देवता आचरियस्स वण्णभणनत्थं एकेकं गाथं अभासिंसु.
तत्थ सब्भिरेवाति पण्डितेहि, सप्पुरिसेहि एव. र-कारो पदसन्धिकरो. समासेथाति सह निसीदेय्य. देसनासीसमेव चेतं, सब्बइरियापथे सब्भिरेव सह कुब्बेय्याति अत्थो. कुब्बेथाति करेय्य. सन्थवन्ति मित्तसन्थवं. तण्हासन्थवो पन न केनचि सद्धिं कातब्बो, मित्तसन्थवो बुद्ध-पच्चेकबुद्ध-बुद्धसावकेहि सह कातब्बो. इदं सन्धायेतं वुत्तं. सतन्ति बुद्धादीनं सप्पुरिसानं. सद्धम्मन्ति पञ्चसीलदससीलचतुसतिपट्ठानादिभेदं सद्धम्मं, इध पन पञ्चसीलं अधिप्पेतं. सेय्यो होतीति वड्ढि होति. न पापियोति लामकं किञ्चि न होति. नाञ्ञतोति वालिकादीहि तेलादीनि विय अञ्ञतो अन्धबालतो पञ्ञा नाम न लब्भति, तिलादीहि पन तेलादीनि विय सतं धम्मं ञत्वा पण्डितमेव सेवन्तो भजन्तो लभतीति. सोकमज्झेति ¶ सोकवत्थूनं सोकानुगतानं वा सत्तानं मज्झगतो न सोचति बन्धुलमल्लसेनापतिस्स ¶ उपासिका विय, पञ्चन्नं चोरसतानं मज्झे धम्मसेनापतिस्स सद्धिविहारिको संकिच्चसामणेरो विय च.
ञातिमज्झे विरोचतीति ञातिगणमज्झे संकिच्चथेरस्स सद्धिविहारिको अधिमुत्तकसामणेरो विय सोभति. सो किर थेरस्स भागिनेय्यो होति, अथ नं थेरो आह – ‘‘सामणेर, महल्लकोसि जातो, गच्छ, वस्सानि पुच्छित्वा एहि, उपसम्पादेस्सामि त’’न्ति. सो ‘‘साधू’’ति थेरं वन्दित्वा पत्तचीवरमादाय चोरअटविया ओरभागे भगिनिगामं गन्त्वा पिण्डाय ¶ चरि, तं भगिनी दिस्वा वन्दित्वा गेहे निसीदापेत्वा भोजेसि. सो कतभत्तकिच्चो वस्सानि पुच्छि. सा ‘‘अहं न जानामि, माता मे जानाती’’ति आह. अथ सो ‘‘तिट्ठथ तुम्हे, अहं मातुसन्तिकं गमिस्सामी’’ति अटविं ओतिण्णो. तमेनं दूरतोव चोरपुरिसो दिस्वा चोरानं आरोचेसि. चोरा ‘‘सामणेरो किरेको अटविं ओतिण्णो, गच्छथ नं आनेथा’’ति आणापेत्वा एकच्चे ‘‘मारेम न’’न्ति आहंसु, एकच्चे विस्सज्जेमाति. सामणेरो चिन्तेसि – ‘‘अहं सेखो सकरणीयो, इमेहि सद्धिं मन्तेत्वा सोत्थिमत्तानं करिस्सामी’’ति चोरजेट्ठकं आमन्तेत्वा, ‘‘उपमं ते, आवुसो, करिस्सामी’’ति इमा गाथा अभासि –
‘‘अहु अतीतमद्धानं, अरञ्ञस्मिं ब्रहावने;
चेतो कूटानि ओड्डेत्वा, ससकं अवधी तदा.
‘‘ससकञ्च मतं दिस्वा, उब्बिग्गा मिगपक्खिनो;
एकरत्तिं अपक्कामुं, ‘अकिच्चं वत्तते इध’.
‘‘तथेव समणं हन्त्वा, अधिमुत्तं अकिञ्चनं;
अद्धिका नागमिस्सन्ति, धनजानि भविस्सती’’ति.
‘‘सच्चं खो समणो आह, अधिमुत्तो अकिञ्चनो;
अद्धिका नागमिस्सन्ति, धनजानि भविस्सति.
‘‘सचे पटिपथे दिस्वा, नारोचेस्ससि कस्सचि;
तव सच्चमनुरक्खन्तो, गच्छ भन्ते यथासुख’’न्ति.
सो ¶ ¶ ¶ तेहि चोरेहि विस्सज्जितो गच्छन्तो ञातयोपि दिस्वा तेसम्पि न आरोचेसि. अथ ते अनुप्पत्ते चोरा गहेत्वा विहेठयिंसु, उरं पहरित्वा परिदेवमानञ्चस्स मातरं चोरा एतदवोचुं –
‘‘किं ते होति अधिमुत्तो, उदरे वसिको असि;
पुट्ठा मे अम्म अक्खाहि, कथं जानेमु तं मय’’न्ति.
‘‘अधिमुत्तस्स अहं माता, अयञ्च जनको पिता;
भगिनी भातरो चापि, सब्बेव इध ञातयो.
‘‘अकिच्चकारी अधिमुत्तो, यं दिस्वा न निवारये;
एतं खो वत्तं समणानं, अरियानं धम्मजीविनं.
‘‘सच्चवादी अधिमुत्तो, यं दिस्वा न निवारये;
अधिमुत्तस्स सुचिण्णेन, सच्चवादिस्स भिक्खुनो;
सब्बेव अभयं पत्ता, सोत्थिं गच्छन्तु ञातयो’’ति.
एवं ते चोरेहि विस्सज्जिता गन्त्वा अधिमुत्तं आहंसु –
‘‘तव तात सुचिण्णेन, सच्चवादिस्स भिक्खुनो;
सब्बेव अभयं पत्ता, सोत्थिं पच्चागमम्हसे’’ति.
तेपि पञ्चसता चोरा पसादं आपज्जित्वा अधिमुत्तस्स सामणेरस्स सन्तिके पब्बजिंसु. सो ते आदाय उपज्झायस्स सन्तिकं गन्त्वा पठमं अत्तना उपसम्पन्नो पच्छा ते पञ्चसते अत्तनो अन्तेवासिके कत्वा उपसम्पादेसि. ते अधिमुत्तथेरस्स ओवादे ठिता सब्बे अग्गफलं अरहत्तं पापुणिंसु. इममत्थं गहेत्वा देवता ‘‘सतं सद्धम्ममञ्ञाय ञातिमज्झे विरोचती’’ति आह.
साततन्ति सततं सुखं वा चिरं तिट्ठन्तीति वदति. सब्बासं वोति सब्बासं तुम्हाकं. परियायेनाति कारणेन. सब्बदुक्खा पमुच्चतीति, न केवलं सेय्योव होति, न च केवलं पञ्ञं लभति, सोकमज्झे न सोचति, ञातिमज्झे विरोचति, सुगतियं निब्बत्तति, चिरं सुखं तिट्ठति, सकलस्मा पन वट्टदुक्खापि मुच्चतीति. पठमं.
२. मच्छरिसुत्तवण्णना
३२. दुतिये ¶ ¶ ¶ मच्छेरा च पमादा चाति अत्तसम्पत्तिनिगूहनलक्खणेन मच्छेरेन चेव सतिविप्पवासलक्खणेन पमादेन च. एकच्चो हि ‘इदं मे देन्तस्स परिक्खयं गमिस्सति, मय्हं वा घरमानुसकानं वा न भविस्सती’’ति मच्छरियेन दानं न देति. एकच्चो खिड्डादिपसुतत्ता ‘दानं दातब्ब’’न्ति चित्तम्पि न उप्पादेति. एवं दानं न दीयतीति एवमेतं यसदायकं सिरीदायकं सम्पत्तिदायकं सुखदायकं दानं नाम न दीयतीतिआदिना कारणं कथेसि. पुञ्ञं आकङ्खमानेनाति पुब्बचेतनादिभेदं पुञ्ञं इच्छमानेन. देय्यं होति विजानताति अत्थि दानस्स फलन्ति जानन्तेन दातब्बमेवाति वदति.
तमेव बालं फुसतीति तंयेव बालं इधलोकपरलोकेसु जिघच्छा च पिपासा च फुसति अनुबन्धति न विजहति. तस्माति यस्मा तमेव फुसति, तस्मा. विनेय्य मच्छेरन्ति मच्छेरमलं विनेत्वा. दज्जा दानं मलाभिभूति मलाभिभू हुत्वा तं मच्छेरमलं अभिभवित्वा दानं ददेय्य.
ते मतेसु न मीयन्तीति अदानसीलताय मरणेन मतेसु न मीयन्ति. यथा हि मतो सम्परिवारेत्वा ठपिते बहुम्हिपि अन्नपानादिम्हि ‘‘इदं इमस्स होतु, इदं इमस्सा’’ति उट्ठहित्वा संविभागं न करोति, एवं अदानसीलोपीति मतकस्स च अदानसीलस्स च भोगा समसमा नाम होन्ति. तेन दानसीला एवरूपेसु मतेसु न मीयन्तीति अत्थो. पन्थानंव सह वजं, अप्पस्मिं ये पवेच्छन्तीति यथा अद्धानं कन्तारमग्गं सह वजन्ता पथिका सह वजन्तानं पथिकानं अप्पस्मिं पाथेय्ये संविभागं कत्वा पवेच्छन्ति ददन्तियेव, एवमेवं ये पन अनमतग्गं संसारकन्तारं सह वजन्ता सह वजन्तानं अप्पस्मिम्पि देय्यधम्मे संविभागं कत्वा ददन्तियेव, ते मतेसु न मीयन्ति.
एस धम्मो सनन्तनोति एस पोराणको धम्मो, सनन्तनानं ¶ वा पण्डितानं एस धम्मोति. अप्पस्मेकेति अप्पस्मिं देय्यधम्मे एके. पवेच्छन्तीति ¶ ददन्ति. बहुनेके न दिच्छरेति बहुनापि भोगेन समन्नागता एकच्चे न ददन्ति. सहस्सेन समं मिताति सहस्सेन सद्धिं मिता, सहस्स दानसदिसा होति.
दुरन्वयोति ¶ दुरनुगमनो, दुप्पूरोति अत्थो. धम्मं चरेति दसकुसलकम्मपथधम्मं चरति. योपि समुञ्जकञ्चरेति यो अपि खलमण्डलादिसोधनपलालपोठनादिवसेन समुञ्जकञ्चरति. दारञ्च पोसन्ति दारञ्च पोसन्तो. ददं अप्पकस्मिन्ति अप्पकस्मिं पण्णसाकमत्तस्मिम्पि संविभागं कत्वा ददन्तोव सो धम्मं चरति. सतं सहस्सानन्ति सहस्सं सहस्सं कत्वा गणितानं पुरिसानं सतं, सतसहस्सन्ति अत्थो. सहस्सयागिनन्ति भिक्खुसहस्सस्स वा यागो कहापणसहस्सेन वा निब्बत्तितो यागोपि सहस्सयागो. सो एतेसं अत्थीति सहस्सयागिनो, तेसं सहस्सयागिनं. एतेन दसन्नं वा भिक्खुकोटीनं दसन्नं वा कहापणकोटीनं पिण्डपातो दस्सितो होति. ये एत्तकं ददन्ति, ते कलम्पि नग्घन्ति तथाविधस्साति आह. य्वायं समुञ्जकं चरन्तोपि धम्मं चरति, दारं पोसेन्तोपि, अप्पकस्मिं ददन्तोपि, तथाविधस्स एते सहस्सयागिनो कलम्पि नग्घन्ति. यं तेन दलिद्देन एकपटिवीसकमत्तम्पि सलाकभत्तमत्तम्पि वा दिन्नं, तस्स दानस्स सब्बेसम्पि तेसं दानं कलं नग्घतीति. कलं नाम सोळसभागोपि सतभागोपि सहस्सभागोपि. इध सतभागो गहितो. यं तेन दानं दिन्नं, तस्मिं सतधा विभत्ते इतरेसं दसकोटिसहस्सदानं ततो एककोट्ठासम्पि नग्घतीति आह.
एवं तथागते दानस्स अग्घं करोन्ते समीपे ठिता देवता चिन्तेसि – ‘‘एवं भगवा महन्तं दानं पादेन पवट्टेत्वा रतनसतिके विय नरके पक्खिपन्तो इदं एवं परित्तकं ¶ दानं चन्दमण्डले पहरन्तो विय उक्खिपति, कथं नु खो एतं महप्फलतर’’न्ति जाननत्थं गाथाय अज्झभासि. तत्थ केनाति केन कारणेन. महग्गतोति महत्तं गतो, विपुलस्सेतं वेवचनं. समेन दिन्नस्साति समेन दिन्नस्स दानस्स. अथस्सा भगवा दानं विभजित्वा दस्सेन्तो ददन्ति हेकेतिआदिमाह. तत्थ विसमे निविट्ठाति विसमे कायवचीमनोकम्मे पतिट्ठिता हुत्वा. छेत्वाति पोथेत्वा. वधित्वाति मारेत्वा. सोचयित्वाति परं ¶ सोकसमप्पितं कत्वा. अस्सुमुखाति अस्सुमुखसम्मिस्सा. परं रोदापेत्वा दिन्नदानञ्हि अस्सुमुखदानन्ति वुच्चति. सदण्डाति दण्डेन तज्जेत्वा पहरित्वा दिन्नदक्खिणा सदण्डाति वुच्चति. एवन्ति नाहं सम्मासम्बुद्धताय महादानं गहेत्वा अप्पफलं नाम कातुं सक्कोमि परित्तकदानं वा महप्फलं नाम. इदं पन महादानं अत्तनो उप्पत्तिया अपरिसुद्धताय एवं अप्पफलं नाम होति, इतरं परित्तदानं अत्तनो उप्पत्तिया परिसुद्धताय एवं महप्फलं नामाति इममत्थं दस्सेन्तो एवन्तिआदिमाहाति. दुतियं.
३. साधुसुत्तवण्णना
३३. ततिये ¶ उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति विस्सन्दित्वा गच्छति, तं अवसेसकोति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति, एवमेवं यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो. सद्धायपि साहु दानन्ति कम्मञ्च कम्मफलञ्च सद्दहित्वापि दिन्नदानं साहु लद्धकं भद्दकमेव. आहूति ¶ कथेन्ति. कथं पनेतं उभयं समं नाम होतीति? जीवितभीरुको हि युज्झितुं न सक्कोति, खयभीरुको दातुं न सक्कोति. ‘‘जीवितञ्च रक्खिस्सामि युज्झिस्सामि चा’’ति हि वदन्तो न युज्झति. जीविते पन आलयं विस्सज्जेत्वा, ‘‘छेज्जं वा होतु मरणं वा, गण्हिस्सामेतं इस्सरिय’’न्ति उस्सहन्तोव युज्झति. ‘‘भोगे च रक्खिस्सामि, दानञ्च दस्सामी’’ति वदन्तो न ददाति. भोगेसु पन आलयं विस्सज्जेत्वा महादानं दस्सामीति उस्सहन्तोव देति. एवं दानञ्च युद्धञ्च समं होति. किञ्च भिय्यो? अप्पापि सन्ता बहुके जिनन्तीति यथा च युद्धे अप्पकापि वीरपुरिसा बहुके भीरुपुरिसे जिनन्ति, एवं सद्धादिसम्पन्नो अप्पकम्पि दानं ददन्तो बहुमच्छेरं मद्दति, बहुञ्च दानविपाकं अधिगच्छति. एवम्पि दानञ्च युद्धञ्च समानं. तेनेवाह –
‘‘अप्पम्पि चे सद्दहानो ददाति,
तेनेव सो होति सुखी परत्था’’ति.
इमस्स ¶ च पनत्थस्स पकासनत्थं एकसाटकब्राह्मणवत्थु च अङ्कुरवत्थु च वित्थारेतब्बं.
धम्मलद्धस्साति धम्मेन समेन लद्धस्स भोगस्स धम्मलद्धस्स च पुग्गलस्स. एत्थ पुग्गलो लद्धधम्मो नाम अधिगतधम्मो अरियपुग्गलो. इति यं धम्मलद्धस्स भोगस्स दानं धम्मलद्धस्स अरियपुग्गलस्स दीयति, तम्पि साधूति अत्थो. यो धम्मलद्धस्साति इमस्मिम्पि गाथापदे अयमेव अत्थो. उट्ठानवीरियाधिगतस्साति उट्ठानेन च वीरियेन च अधिगतस्स भोगस्स. वेतरणिन्ति ¶ देसनासीसमत्तमेतं. यमस्स पन वेतरणिम्पि सञ्जीवकाळसुत्तादयोपि एकतिंसमहानिरयेपि सब्बसोव अतिक्कमित्वाति अत्थो.
विचेय्य दानन्ति विचिनित्वा दिन्नदानं. तत्थ द्वे विचिनना दक्खिणाविचिननं दक्खिणेय्यविचिननञ्च. तेसु लामकलामके पच्चये अपनेत्वा पणीतपणीते विचिनित्वा तेसं दानं दक्खिणाविचिननं नाम. विपन्नसीले ¶ इतो बहिद्धा पञ्चनवुतिपासण्डभेदे वा दक्खिणेय्ये पहाय सीलादिगुणसम्पन्नानं सासने पब्बजितानं दानं दक्खिणेय्यविचिननं नाम. एवं द्वीहाकारेहि विचेय्य दानं. सुगतप्पसत्थन्ति सुगतेन वण्णितं. तत्थ दक्खिणेय्यविचिननं दस्सेन्तो ये दक्खिणेय्यातिआदिमाह. बीजानि वुत्तानि यथाति इमिना पन दक्खिणाविचिननं आह. अविपन्नबीजसदिसा हि विचिनित्वा गहिता पणीतपणीता देय्यधम्माति.
पाणेसुपि साधु संयमोति पाणेसु संयतभावोपि भद्दको. अयं देवता इतराहि कथितं दानानिसंसं अतिक्कमित्वा सीलानिसंसं कथेतुमारद्धा. अहेठयं चरन्ति अविहिंसन्तो चरमानो. परूपवादाति परस्स उपवादभयेन. भयाति उपवादभया. दाना च खो धम्मपदंव सेय्योति दानतो निब्बानसङ्खातं धम्मपदमेव सेय्यो. पुब्बे च हि पुब्बतरे च सन्तोति पुब्बे च कस्सपबुद्धादिकाले पुब्बतरे च कोणागमनबुद्धादिकाले, सब्बेपि वा एते पुब्बे च पुब्बतरे च सन्तो नामाति. ततियं.
४. नसन्तिसुत्तवण्णना
३४. चतुत्थे ¶ कमनीयानीति रूपादीनि इट्ठारम्मणानि. अपुनागमनं अनागन्ता पुरिसो मच्चुधेय्याति तेभूमकवट्टसङ्खाता मच्चुधेय्या अपुनागमनसङ्खातं निब्बानं अनागन्ता. निब्बानञ्हि सत्ता न पुनागच्छन्ति, तस्मा तं अपुनागमनन्ति वुच्चति. तं कामेसु बद्धो च पमत्तो च अनागन्ता नाम होति, सो तं पापुणितुं न सक्कोति, तस्मा एवमाह. छन्दजन्ति तण्हाछन्दतो जातं. अघन्ति पञ्चक्खन्धदुक्खं. दुतियपदं तस्सेव वेवचनं. छन्दविनया अघविनयोति तण्हाविनयेन पञ्चक्खन्धविनयो ¶ . अघविनया दुक्खविनयोति पञ्चक्खन्धविनयेन वट्टदुक्खं विनीतमेव होति. चित्रानीति आरम्मणचित्तानि. सङ्कप्परागोति सङ्कप्पितरागो. एवमेत्थ वत्थुकामं पटिक्खिपित्वा किलेसकामो कामोति वुत्तो. अयं पनत्थो पसूरसुत्तेन ¶ (सु. नि. ८३० आदयो) विभावेतब्बो. पसूरपरिब्बाजको हि थेरेन ‘‘सङ्कप्परागो पुरिसस्स कामो’’ति वुत्ते –
‘‘न ते कामा यानि चित्रानि लोके,
सङ्कप्परागञ्च वदेसि कामं;
सङ्कप्पयं अकुसले वितक्के,
भिक्खूपि ते हेहिन्ति कामभोगी’’ति. –
आह. अथ नं थेरो अवोच –
‘‘ते चे कामा यानि चित्रानि लोके,
सङ्कप्परागं न वदेसि कामं;
पस्सन्तो रूपानि मनोरमानि,
सत्थापि ते हेहिति कामभोगी.
सुणन्तो सद्दानि, घायन्तो गन्धानि;
सायन्तो रसानि, फुसन्तो फस्सानि मनोरमानि;
सत्थापि ते हेहिति कामभोगी’’ति.
अथेत्थ धीराति अथ एतेसु आरम्मणेसु पण्डिता छन्दरागं विनयन्ति. संयोजनं सब्बन्ति दसविधम्पि संयोजनं. अकिञ्चनन्ति रागकिञ्चनादिविरहितं. नानुपतन्ति दुक्खाति वट्टदुक्खा पन तस्स उपरि न पतन्ति. इच्चायस्मा ¶ मोघराजाति, ‘‘पहासि सङ्ख’’न्ति गाथं सुत्वा तस्सं ¶ परिसति अनुसन्धिकुसलो मोघराजा नाम थेरो ‘‘इमिस्सा गाथाय अत्थो न यथानुसन्धिं गतो’’ति चिन्तेत्वा यथानुसन्धिं घटेन्तो एवमाह. तत्थ इध वा हुरं वाति इधलोके वा परलोके वा. नरुत्तमं अत्थचरं नरानन्ति किञ्चापि सब्बे खीणासवा नरुत्तमा चेव अत्थचरा च नरानं, थेरो पन दसबलं सन्धायेवमाह. ये तं नमस्सन्ति पसंसिया तेति यदि तथाविमुत्तं देवमनुस्सा नमस्सन्ति, अथ ये तं भगवन्तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति, ते किं पसंसिया, उदाहु अपसंसियाति. भिक्खूति मोघराजत्थेरं ¶ आलपति. अञ्ञाय धम्मन्ति चतुसच्चधम्मं जानित्वा. सङ्गातिगा तेपि भवन्तीति ये तं कायेन वा वाचाय वा अनुपटिपत्तिया वा नमस्सन्ति. ते चतुसच्चधम्मं अञ्ञाय विचिकिच्छं पहाय सङ्गातिगापि होन्ति, पसंसियापि होन्तीति. चतुत्थं.
५. उज्झानसञ्ञिसुत्तवण्णना
३५. पञ्चमे उज्झानसञ्ञिकाति उज्झानसञ्ञी देवलोको नाम पाटियेक्को नत्थि, इमा पन देवता तथागतस्स चतुपच्चयपरिभोगं निस्साय उज्झायमाना आगता. तासं किर एवं अहोसि – ‘‘समणो गोतमो भिक्खूनं पंसुकूलचीवर-पिण्डियालोप-रुक्खमूलसेनासनपूतिमुत्तभेसज्जेहि सन्तोसस्सेव परियन्तकारितं वण्णेति, सयं पन पत्तुण्णदुकूल खोमादीनि पणीतचीवरानि धारेति, राजारहं उत्तमं भोजनं भुञ्जति, देवविमानकप्पाय गन्धकुटिया वरसयने सयति, सप्पिनवनीतादीनि भेसज्जानि पटिसेवति, दिवसं महाजनस्स धम्मं देसेति, वचनमस्स अञ्ञतो गच्छति, किरिया अञ्ञतो’’ति उज्झायमाना आगमिंसु. तेन तासं धम्मसङ्गाहकत्थेरेहि ‘‘उज्झानसञ्ञिका’’ति नामं गहितं.
अञ्ञथा सन्तन्ति अञ्ञेनाकारेन भूतं. निकच्चाति निकतिया वञ्चनाय, वञ्चेत्वाति अत्थो. कितवस्सेवाति कितवो वुच्चति साकुणिको. सो ¶ हि अगुम्बोव समानो साखपण्णादिपटिच्छादनेन गुम्बवण्णं दस्सेत्वा उपगते मोरतित्तिरादयो ¶ सकुणे मारेत्वा दारभरणं करोति. इति तस्स कितवस्स इमाय वञ्चनाय एवं वञ्चेत्वा सकुणमंसभोजनं विय कुहकस्सापि पंसुकूलेन अत्तानं पटिच्छादेत्वा कथाछेकताय महाजनं वञ्चेत्वा खादमानस्स विचरतो. भुत्तं थेय्येन तस्स तन्ति सब्बोपि तस्स चतुपच्चयपरिभोगो थेय्येन परिभुत्तो नाम होतीति देवता भगवन्तं सन्धाय वदति. परिजानन्ति पण्डिताति अयं कारको वा अकारको वाति पण्डिता जानन्ति. इति ता देवता ‘‘तथागतापि मयमेव पण्डिता’’ति मञ्ञमाना एवमाहंसु.
अथ भगवा नयिदन्तिआदिमाह. तत्थ यायं पटिपदा दळ्हाति अयं धम्मानुधम्मपटिपदा दळ्हा थिरा. याय पटिपदाय धीरा पण्डिता आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन चाति द्वीहि झानेहि झायिनो मारबन्धना पमुच्चन्ति, तं पटिपदं भासितमत्तेन वा सवनमत्तेन वा ओक्कमितुं ¶ पटिपज्जितुं न सक्काति अत्थो. न वे धीरा पकुब्बन्तीति धीरा पण्डिता विदित्वा लोकपरियायं सङ्खारलोकस्स उदयब्बयं ञत्वा चतुसच्चधम्मञ्च अञ्ञाय किलेसनिब्बानेन निब्बुता लोके विसत्तिकं तिण्णा एवं न कुब्बन्ति, मयं एवरूपानि न कथेमाति अत्थो.
पथवियं पतिट्ठहित्वाति ‘‘अयुत्तं अम्हेहि कतं, अकारकमेव मयं कारकवादेन समुदाचरिम्हा’’ति लज्जमाना महाब्रह्मनि विय भगवति गारवं पच्चुपट्ठपेत्वा अग्गिक्खन्धं विय भगवन्तं दुरासदं कत्वा पस्समाना आकासतो ओतरित्वा भूमियं ठत्वाति अत्थो. अच्चयोति अपराधो. नो, भन्ते, अच्चागमाति अम्हे अतिक्कम्म अभिभवित्वा पवत्तो. आसादेतब्बन्ति घट्टयितब्बं. ता किर देवता भगवन्तं कायेन वाचायाति द्वीहिपि घट्टयिंसु. तथागतं अवन्दित्वा आकासे पतिट्ठमाना कायेन घट्टयिंसु, कितवोपमं आहरित्वा नानप्पकारकं असब्भिवादं वदमाना वाचाय घट्टयिंसु. तस्मा आसादेतब्बं अमञ्ञिम्हाति आहंसु. पटिग्गण्हातूति खमतु. आयतिं संवरायाति ¶ अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स दोसस्स अकरणत्थाय.
सितं ¶ पात्वाकासीति अग्गदन्ते दस्सेन्तो पहट्ठाकारं दस्सेसि. कस्मा? ता किर देवता न सभावेन खमापेन्ति, लोकियमहाजनञ्च सदेवके लोके अग्गपुग्गलं तथागतञ्च एकसदिसं करोन्ति. अथ भगवा ‘‘परतो कथाय उप्पन्नाय बुद्धबलं दीपेत्वा पच्छा खमिस्सामी’’ति सितं पात्वाकासि. भिय्योसो मत्तायाति अतिरेकप्पमाणेन. इमं गाथं अभासीति कुपितो एस अम्हाकन्ति मञ्ञमाना अभासि.
न पटिगण्हतीति न खमति नाधिवासेति. कोपन्तरोति अब्भन्तरे उप्पन्नकोपो. दोसगरूति दोसं गरुं कत्वा आदाय विहरन्तो. स वेरं पटिमुञ्चतीति सो एवरूपो गण्ठिकं पटिमुञ्चन्तो विय तं वेरं अत्तनि पटिमुञ्चति ठपेति, न पटिनिस्सज्जतीति अत्थो. अच्चयो चे न विज्जेथाति सचे अच्चायिककम्मं न भवेय्य. नो चिधापगतं सियाति यदि अपराधो नाम न भावेय्य. केनीध कुसलो सियाति यदि वेरानि न सम्मेय्युं, केन कारणेन कुसलो भवेय्य.
कस्सच्चयाति ¶ गाथाय कस्स अतिक्कमो नत्थि? कस्स अपराधो नत्थि? को सम्मोहं नापज्जति? को निच्चमेव पण्डितो नामाति अत्थो? इमं किर गाथं भणापनत्थं भगवतो सितपातुकम्मं. तस्मा इदानि देवतानं बुद्धबलं दीपेत्वा खमिस्सामीति तथागतस्स बुद्धस्सातिआदिमाह. तत्थ तथागतस्साति तथा आगतोति एवमादीहि कारणेहि तथागतस्स. बुद्धस्साति चतुन्नं सच्चानं बुद्धत्तादीहि कारणेहि विमोक्खन्तिकपण्णत्तिवसेन एवं लद्धनामस्स. अच्चयं देसयन्तीनन्ति यं वुत्तं तुम्हेहि ‘‘अच्चयं देसयन्तीनं…पे… स वेरं पटिमुञ्चती’’ति, तं साधु वुत्तं, अहं पन तं वेरं नाभिनन्दामि न पत्थयामीति अत्थो. पटिग्गण्हामि वोच्चयन्ति तुम्हाकं अपराधं खमामीति. पञ्चमं.
६. सद्धासुत्तवण्णना
३६. छट्ठे ¶ सद्धा दुतिया पुरिसस्स होतीति पुरिसस्स देवलोके मनुस्सलोके चेव निब्बानञ्च गच्छन्तस्स सद्धा दुतिया होति, सहायकिच्चं साधेति. नो चे अस्सद्धियं अवतिट्ठतीति यदि ¶ अस्सद्धियं न तिट्ठति. यसोति परिवारो. कित्तीति वण्णभणनं. तत्वस्स होतीति ततो अस्स होति. नानुपतन्ति सङ्गाति रागसङ्गादयो पञ्च सङ्गा न अनुपतन्ति. पमादमनुयुञ्जन्तीति ये पमादं करोन्ति निब्बत्तेन्ति, ते तं अनुयुञ्जन्ति नाम. धनं सेट्ठंव रक्खतीति मुत्तामणिसारादिउत्तमधनं विय रक्खति. झायन्तोति लक्खणूपनिज्झानेन च आरम्मणूपनिज्झानेन च झायन्तो. तत्थ लक्खणूपनिज्झानं नाम विपस्सनामग्गफलानि. विपस्सना हि तीणि लक्खणानि उपनिज्झायतीति लक्खणूपनिज्झानं. मग्गो विपस्सनाय आगतकिच्चं साधेतीति लक्खणूपनिज्झानं. फलं तथलक्खणं निरोधसच्चं उपनिज्झायतीति लक्खणूपनिज्झानं. अट्ठ समापत्तियो पन कसिणारम्मणस्स उपनिज्झायनतो आरम्मणूपनिज्झानन्ति वेदितब्बा. परमं नाम अरहत्तसुखं अधिप्पेतन्ति. छट्ठं.
७. समयसुत्तवण्णना
३७. सत्तमे सक्केसूति ‘‘सक्या वत, भो कुमारा’’ति (दी. नि. १.२६७) उदानं पटिच्च सक्काति लद्धनामानं राजकुमारानं निवासो एकोपि जनपदो रूळ्हीसद्देन सक्काति वुच्चति ¶ . तस्मिं सक्केसु जनपदे. महावनेति सयंजाते अरोपिमे हिमवन्तेन सद्धिं एकाबद्धे महति वने. सब्बेहेव अरहन्तेहीति इमं सुत्तं कथितदिवसेयेव पत्तअरहन्तेहि.
तत्रायं अनुपुब्बिकथा – साकियकोलिया हि किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि कारेन्ति. अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासीनम्पि कम्मकारा सन्निपतिंसु. तत्थ कोलियनगरवासिनो आहंसु – ‘‘इदं उदकं उभयतो आहरियमानं न तुम्हाकं, न अम्हाकं पहोस्सति ¶ , अम्हाकं पन सस्सं एकेन उदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. कपिलवत्थुवासिनो आहंसु – ‘‘तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे ¶ च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. ‘‘न मयं दस्सामा’’ति. ‘‘मयम्पि न दस्सामा’’ति. एवं कथं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्ढयिंसु.
कोलियकम्मकारा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? साकियकम्मकारा वदन्ति – ‘‘तुम्हे दानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? ते गन्त्वा तस्मिं कम्मे नियुत्तअमच्चानं कथेसुं, अमच्चा राजकुलानं कथेसुं. ततो साकिया – ‘‘भगिनीहि सद्धिं संवसितकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. कोलियापि – ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु.
भगवापि रत्तिया पच्चूससमयेव महाकरुणासमापत्तितो उट्ठाय लोकं वोलोकेन्तो इमे एवं युद्धसज्जे निक्खमन्ते अद्दस. दिस्वा – ‘‘मयि गते अयं कलहो वूपसम्मिस्सति नु खो उदाहु नो’’ति उपधारेन्तो – ‘‘अहमेत्थ गन्त्वा कलहवूपसमनत्थं तीणि जातकानि कथेस्सामि, ततो कलहो वूपसम्मिस्सति. अथ सामग्गिदीपनत्थाय द्वे जातकानि कथेत्वा अत्तदण्डसुत्तं ¶ देसेस्सामि. देसनं सुत्वा ¶ उभयनगरवासिनोपि अड्ढतियानि अड्ढतियानि कुमारसतानि दस्सन्ति, अहं ते पब्बाजेस्सामि, तदा महासमागमो भविस्सती’’ति सन्निट्ठानं अकासि. तस्मा इमेसु युद्धसज्जेसु निक्खमन्तेसु कस्सचि अनारोचेत्वा सयमेव पत्तचीवरमादाय गन्त्वा द्विन्नं सेनानं अन्तरे आकासे पल्लङ्कं आभुजित्वा छब्बण्णरस्मियो विस्सज्जेत्वा निसीदि.
कपिलवत्थुवासिनो भगवन्तं दिस्वाव, ‘‘अम्हाकं ञातिसेट्ठो सत्था आगतो. दिट्ठो नु खो तेन अम्हाकं कलहकरणभावो’’ति चिन्तेत्वा, ‘‘न खो पन सक्का भगवति आगते अम्हेहि परस्स सरीरे सत्थं ¶ पातेतुं. कोलियनगरवासिनो अम्हे हनन्तु वा बज्झन्तु वा’’ति. आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु. कोलियनगरवासिनोपि तथेव चिन्तेत्वा आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु.
भगवा जानन्तोव, ‘‘कस्मा आगतत्थ, महाराजा’’ति पुच्छि? ‘‘न, भगवा, तित्थकीळाय न पब्बतकीळाय, न नदीकीळाय, न गिरिदस्सनत्थं, इमस्मिं पन ठाने सङ्गामं पच्चुपट्ठपेत्वा आगतम्हा’’ति. ‘‘किं निस्साय वो कलहो, महाराजाति? उदकं, भन्तेति. उदकं किं अग्घति, महाराजाति? अप्पं, भन्तेति. पथवी नाम किं अग्घति, महाराजाति? अनग्घा, भन्तेति. खत्तिया किं अग्घन्तीति? खत्तिया नाम अनग्घा, भन्तेति. अप्पमूलं उदकं निस्साय किमत्थं अनग्घे खत्तिये नासेथ, महाराज, कलहे अस्सादो नाम नत्थि, कलहवसेन, महाराज, अट्ठाने वेरं कत्वा एकाय रुक्खदेवताय काळसीहेन सद्धिं बद्धाघातो सकलम्पि इमं कप्पं अनुप्पत्तोयेवाति वत्वा फन्दनजातकं (जा. १.१३.१४ आदयो) कथेसि’’. ततो ‘‘परपत्तियेन नाम, महाराज, न भवितब्बं. परपत्तिया हुत्वा हि एकस्स ससकस्स कथाय तियोजनसहस्सवित्थते हिमवन्ते चतुप्पदगणा महासमुद्दं पक्खन्दिनो ¶ अहेसुं. तस्मा परपत्तियेन न भवितब्ब’’न्ति वत्वा, पथवीउन्द्रियजातकं कथेसि. ततो ‘‘कदाचि, महाराज, दुब्बलोपि महाबलस्स रन्धं विवरं पस्सति, कदाचि महाबलो दुब्बलस्स. लटुकिकापि हि सकुणिका हत्थिनागं घातेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेसि. एवं कलहवूपसमनत्थाय तीणि जातकानि कथेत्वा सामग्गिपरिदीपनत्थाय द्वे जातकानि कथेसि. कथं? ‘‘समग्गानञ्हि, महाराज, कोचि ओतारं नाम पस्सितुं न सक्कोतीति वत्वा, रुक्खधम्मजातकं (जा. १.१.७४) कथेसि ¶ . ततो ‘‘समग्गानं, महाराज, कोचि विवरं दस्सितुं न सक्खि. यदा पन अञ्ञमञ्ञं विवादमकंसु, अथ ते नेसादपुत्तो जीविता वोरोपेत्वा आदाय गतोति विवादे अस्सादो नाम नत्थी’’ति वत्वा, वट्टकजातकं (जा. १.१.११८) कथेसि. एवं इमानि पञ्च जातकानि कथेत्वा अवसाने अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) कथेसि.
राजानो पसन्ना – ‘‘सचे सत्था नागमिस्स, मयं सहत्था अञ्ञमञ्ञं वधित्वा लोहितनदिं पवत्तयिस्साम. अम्हाकं पुत्तभातरो च गेहद्वारे ¶ न पस्सेय्याम, सासनपटिसासनम्पि नो आहरणको नाभविस्स. सत्थारं निस्साय नो जीवितं लद्धं. सचे पन सत्था आगारं अज्झावसिस्स दीपसहस्सद्वयपरिवारं चतुमहादीपरज्जमस्स हत्थगतं अभविस्स, अतिरेकसहस्सं खो पनस्स पुत्ता अभविस्संसु, ततो खत्तियपरिवारो अविचरिस्स. तं खो पनेस सम्पत्तिं पहाय निक्खमित्वा सम्बोधिं पत्तो. इदानिपि खत्तियपरिवारोयेव विचरतू’’ति उभयनगरवासिनो अड्ढतियानि अड्ढतियानि कुमारसतानि अदंसु. भगवापि ते पब्बाजेत्वा महावनं अगमासि. तेसं गरुगारवेन न अत्तनो रुचिया पब्बजितानं अनभिरति उप्पज्जि. पुराणदुतियिकायोपि तेसं – ‘‘अय्यपुत्ता उक्कण्ठन्तु, घरावासो न सण्ठाती’’तिआदीनि वत्वा सासनं पेसेन्ति. ते च अतिरेकतरं उक्कण्ठिंसु.
भगवा आवज्जेन्तो तेसं अनभिरतिभावं ञत्वा – ‘‘इमे भिक्खू मादिसेन बुद्धेन सद्धिं एकतो वसन्ता उक्कण्ठन्ति, हन्द नेसं ¶ कुणालदहस्स वण्णं कथेत्वा तत्थ नेत्वा अनभिरतिं विनोदेमी’’ति कुणालदहस्स वण्णं कथेसि. ते तं दट्ठुकामा अहेसुं. दट्ठुकामत्थ, भिक्खवे, कुणालदहन्ति? आम भगवाति. यदि एवं एथ गच्छामाति. इद्धिमन्तानं भगवा गमनट्ठानं मयं कथं गमिस्सामाति. तुम्हे गन्तुकामा होथ, अहं ममानुभावेन गहेत्वा गमिस्सामीति. साधु, भन्तेति. भगवा पञ्च भिक्खुसतानि गहेत्वा आकासे उप्पतित्वा कुणालदहे पतिट्ठाय ते भिक्खू आह – ‘‘भिक्खवे, इमस्मिं कुणालदहे येसं मच्छानं नामं न जानाथ ममं पुच्छथा’’ति.
ते पुच्छिंसु. भगवा पुच्छितं पुच्छितं कथेसि. न केवलञ्च, मच्छानंयेव, तस्मिं वनसण्डे रुक्खानम्पि पब्बतपादे द्विपदचतुप्पदसकुणानम्पि नामानि पुच्छापेत्वा कथेसि. अथ द्वीहि ¶ सकुणेहि मुखतुण्डकेन डंसित्वा गहितदण्डके निसिन्नो कुणालसकुणराजा पुरतो पच्छतो उभोसु च पस्सेसु सकुणसङ्घपरिवुतो आगच्छति. भिक्खू तं दिस्वा – ‘‘एस, भन्ते, इमेसं सकुणानं राजा भविस्सति, परिवारा एते एतस्सा’’ति मञ्ञामाति. एवमेतं, भिक्खवे, अयम्पि ममेव वंसो मम पवेणीति. इदानि ताव मयं, भन्ते, एते सकुणे पस्साम. यं पन भगवा ¶ ‘‘अयम्पि ममेव वंसो मम पवेणी’’ति आह, तं सोतुकामम्हाति. सोतुकामत्थ, भिक्खवेति? आम भगवाति. तेन हि सुणाथाति तीहि गाथासतेहि मण्डेत्वा कुणालजातकं (जा. २.२१.कुणालजातक) कथेन्तो अनभिरतिं विनोदेसि. देसनापरियोसाने सब्बेपि सोतापत्तिफले पतिट्ठहिंसु, मग्गेनेव च नेसं इद्धिपि आगता. भगवा ‘‘होतु ताव एत्तकं तेसं भिक्खून’’न्ति आकासे उप्पतित्वा महावनमेव अगमासि. तेपि भिक्खू गमनकाले दसबलस्स आनुभावेन गन्त्वा आगमनकाले अत्तनो आनुभावेन भगवन्तं परिवारेत्वा महावने ओतरिंसु.
भगवा पञ्ञत्तासने निसीदित्वा ते भिक्खू आमन्तेत्वा – ‘‘एथ, भिक्खवे, निसीदथ. उपरिमग्गत्तयवज्झानं वो किलेसानं कम्मट्ठानं कथेस्सामी’’ति कम्मट्ठानं कथेसि. भिक्खू चिन्तयिंसु – ‘‘भगवा अम्हाकं अनभिरतभावं ञत्वा कुणालदहं नेत्वा अनभिरतिं ¶ विनोदेसि, तत्थ सोतापत्तिफलं पत्तानं नो इदानि इध तिण्णं मग्गानं कम्मट्ठानं अदासि, न खो पन अम्हेहि ‘सोतापन्ना मय’न्ति वीतिनामेतुं वट्टति, पुरिसपुरिसेहि नो भवितुं वट्टती’’ति ते दसबलस्स पादे वन्दित्वा उट्ठाय निसीदनं पप्फोटेत्वा विसुं विसुं पब्भाररुक्खमूलेसु निसीदिंसु.
भगवा चिन्तेसि – ‘‘इमे भिक्खू पकतियापि अविस्सट्ठकम्मट्ठाना, लद्धुपायस्स पन भिक्खुनो किलमनकारणं नाम नत्थि. गच्छन्ता गच्छन्ता च विपस्सनं वड्ढेत्वा अरहत्तं पत्वा ‘अत्तना पटिविद्धगुणं आरोचेस्सामा’ति मम सन्तिकं आगमिस्सन्ति. एतेसु आगतेसु दससहस्सचक्कवाळदेवता एकचक्कवाळे सन्निपतिस्सन्ति, महासमयो भविस्सति, विवित्ते ओकासे मया निसीदितुं वट्टती’’ति ततो विवित्ते ओकासे बुद्धासनं पञ्ञापेत्वा निसीदि.
सब्बपठमं कम्मट्ठानं गहेत्वा गतत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. ततो अपरो ततो अपरोति पञ्चसतापि पदुमिनियं पदुमानि विय विकसिंसु. सब्बपठमं अरहत्तं पत्तभिक्खु ¶ ‘‘भगवतो आरोचेस्सामी’’ति पल्लङ्कं विनिब्भुजित्वा निसीदनं पप्फोटेत्वा उट्ठाय दसबलाभिमुखो अहोसि. एवं अपरोपि अपरोपीति पञ्चसता भत्तसालं पविसन्ता ¶ विय पटिपाटियाव आगमिंसु. पठमं आगतो वन्दित्वा निसीदनं पञ्ञापेत्वा, एकमन्तं निसीदित्वा, पटिविद्धगुणं आरोचेतुकामो ‘‘अत्थि नु खो अञ्ञो कोचि? नत्थी’’ति निवत्तित्वा आगतमग्गं ओलोकेन्तो अपरम्पि अद्दस अपरम्पि अद्दसयेवाति सब्बेपि ते आगन्त्वा एकमन्तं निसीदित्वा, अयं इमस्स हरायमानो न कथेसि, अयं इमस्स हरायमानो न कथेसि. खीणासवानं किर द्वे आकारा होन्ति – ‘‘अहो वत मया पटिविद्धगुणं सदेवको लोको खिप्पमेव पटिविज्झेय्या’’ति चित्तं उप्पज्जति. पटिविद्धभावं पन निधिलद्धपुरिसो विय न अञ्ञस्स आरोचेतुकामा होन्ति.
एवं ओसटमत्ते पन तस्मिं अरियमण्डले पाचीनयुगन्धरपरिक्खेपतो अब्भा ¶ महिका धूमो रजो राहूति, इमेहि उपक्किलेसेहि विप्पमुत्तं बुद्धुप्पादपटिमण्डितस्स लोकस्स रामणेय्यकदस्सनत्थं पाचीनदिसाय उक्खित्तरजतमयमहाआदासमण्डलं विय, नेमिवट्टियं गहेत्वा, परिवत्तियमानरजतचक्कसस्सिरिकं पुण्णचन्दमण्डलं उल्लङ्घित्वा, अनिलपथं पटिपज्जित्थ. इति एवरूपे खणे लये मुहुत्ते भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि.
तत्थ भगवापि महासम्मतस्स वंसे उप्पन्नो, तेपि पञ्चसता भिक्खू महासम्मतस्स कुले उप्पन्ना. भगवापि खत्तियगब्भे जातो, तेपि खत्तियगब्भे जाता. भगवापि राजपब्बजितो, तेपि राजपब्बजिता. भगवापि सेतच्छत्तं पहाय हत्थगतं चक्कवत्तिरज्जं निस्सज्जित्वा पब्बजितो, तेपि सेतच्छत्तं पहाय हत्थगतानि रज्जानि विस्सज्जित्वा पब्बजिता. इति भगवा परिसुद्धे ओकासे, परिसुद्धे रत्तिभागे, सयं परिसुद्धो परिसुद्धपरिवारो, वीतरागो वीतरागपरिवारो, वीतदोसो वीतदोसपरिवारो, वीतमोहो वीतमोहपरिवारो, नित्तण्हो नित्तण्हपरिवारो, निक्किलेसो निक्किलेसपरिवारो, सन्तो सन्तपरिवारो, दन्तो दन्तपरिवारो, मुत्तो मुत्तपरिवारो, अतिविय विरोचतीति. वण्णभूमि नामेसा, यत्तकं सक्कोति, तत्तकं वत्तब्बं. इति इमे भिक्खू सन्धाय वुत्तं, ‘‘पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेही’’ति.
येभुय्येनाति ¶ ¶ बहुतरा सन्निपतिता, मन्दा न सन्निपतिता असञ्ञी अरूपावचरदेवता समापन्नदेवतायो च. तत्रायं सन्निपातक्कमो – महावनस्स किर सामन्ता देवता चलिंसु, ‘‘आयाम भो! बुद्धदस्सनं नाम बहूपकारं, धम्मस्सवनं बहूपकारं, भिक्खुसङ्घदस्सनं बहूपकारं. आयाम आयामा’’ति! महासद्दं ¶ कुरुमाना आगन्त्वा भगवन्तञ्च तंमुहुत्तं अरहत्तप्पत्तखीणासवे च वन्दित्वा एकमन्तं अट्ठंसु. एतेनेव उपायेन तासं तासं सद्दं सुत्वा सद्दन्तरअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन तियोजनसहस्सवित्थते हिमवन्ते, तिक्खत्तुं तेसट्ठिया नगरसहस्सेसु, नवनवुतिया दोणमुखसतसहस्सेसु, छनवुतिया पट्टनकोटिसतसहस्सेसु, छपण्णासाय रतनाकरेसूति सकलजम्बुदीपे, पुब्बविदेहे, अपरगोयाने, उत्तरकुरुम्हि, द्वीसु परित्तदीपसहस्सेसूति सकलचक्कवाळे, ततो दुतियततियचक्कवाळेति एवं दससहस्सचक्कवाळेसु देवता सन्निपतिताति वेदितब्बा. दससहस्सचक्कवाळञ्हि इध दसलोकधातुयोति अधिप्पेतं. तेन वुत्तं – ‘‘दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ती’’ति.
एवं सन्निपतिताहि देवताहि सकलचक्कवाळगब्भं याव ब्रह्मलोका सूचिघरे निरन्तरं पक्खित्तसूचीहि विय परिपुण्णं होति. तत्थ ब्रह्मलोकस्स एवं उच्चत्तनं वेदितब्बं – लोहपासादे किर सत्तकूटागारसमो पासाणो ब्रह्मलोके ठत्वा अधो खित्तो चतूहि मासेहि पथविं पापुणाति. एवं महन्ते ओकासे यथा हेट्ठा ठत्वा खित्तानि पुप्फानि वा धूमो वा उपरि गन्तुं, उपरि वा ठत्वा खित्तसासपा हेट्ठा ओतरितुं अन्तरं न लभन्ति, एवं निरन्तरा देवता अहेसुं. यथा खो पन चक्कवत्तिरञ्ञो निसिन्नट्ठानं असम्बाधं होति, आगतागता महेसक्खा खत्तिया ओकासं लभन्तियेव, परतो परतो पन अतिसम्बाधं होति. एवमेव भगवतो निसिन्नट्ठानं असम्बाधं, आगतागता महेसक्खा देवा च ब्रह्मानो च ओकासं लभन्तियेव. अपि सुदं भगवतो आसन्नासन्नट्ठाने वालग्गनित्तुदनमत्ते पदेसे दसपि वीसतिपि देवा सुखुमे अत्तभावे मापेत्वा अट्ठंसु. सब्बपरतो सट्ठि सट्ठि देवता अट्ठंसु.
सुद्धावासकायिकानन्ति ¶ ¶ सुद्धावासवासीनं. सुद्धावासा नाम सुद्धानं अनागामिखीणासवानं आवासा पञ्च ब्रह्मलोका. एतदहोसीति कस्मा अहोसि? ते किर ब्रह्मानो समापत्तिं समापज्जित्वा यथा परिच्छेदेन वुट्ठिता ब्रह्मभवनं ओलोकेन्ता पच्छाभत्ते भत्तगेहं विय सुञ्ञतं अद्दसंसु. ततो ‘‘कुहिं ब्रह्मानो गता’’ति आवज्जन्ता महासमागमं ञत्वा ¶ – ‘‘अयं समागमो महा, मयं ओहीना, ओहीनकानं पन ओकासो दुल्लभो होति, तस्मा गच्छन्ता अतुच्छहत्था हुत्वा एकेकं गाथं अभिसङ्खरित्वा गच्छाम. ताय महासमागमे च अत्तनो आगतभावं जानापेस्साम, दसबलस्स च वण्णं भासिस्सामा’’ति. इति तेसं समापत्तितो उट्ठाय आवज्जितत्ता एतदहोसि.
भगवतो पुरतो पातुरहेसुन्ति पाळियं भगवतो सन्तिके अभिमुखट्ठानेयेव ओतिण्णा विय कत्वा वुत्ता, न खो पनेत्थ एवं अत्थो वेदितब्बो. ते पन ब्रह्मलोके ठितायेव गाथा अभिसङ्खरित्वा एको पुरत्थिमचक्कवाळमुखवट्टियं ओतरि, एको दक्खिणचक्कवाळमुखवट्टियं, एको पच्छिमचक्कवाळमुखवट्टियं, एको उत्तरचक्कवाळमुखवट्टियं ओतरि. ततो पुरत्थिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा नीलकसिणं समापज्जित्वा नीलरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं मणिवम्मं पटिमुञ्चन्तो विय अत्तनो आगतभावं जानापेत्वा बुद्धवीथि नाम केनचि उत्तरितुं न सक्का, तस्मा महतिया बुद्धवीथियाव आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो अत्तना अभिसङ्खतं गाथं अभासि.
दक्खिणचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा पीतकसिणं समापज्जित्वा सुवण्णपभं मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुवण्णपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. पच्छिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा लोहितकसिणं समापज्जित्वा लोहितकरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं रत्तवरकम्बलेन परिक्खिपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. उत्तरचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा ओदातकसिणं ¶ समापज्जित्वा ¶ ओदातरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं सुमनकुसुमपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि.
पाळियं पन भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसूति एवं एकक्खणे विय पुरतो पातुभावो च अभिवादेत्वा एकमन्तं ठितभावो च वुत्तो, सो इमिना अनुक्कमेन अहोसि, एकतो कत्वा पन दस्सितो. गाथाभासनं पन पाळियम्पि विसुं विसुंयेव वुत्तं.
तत्थ ¶ महासमयोति महासमूहो. पवनं वुच्चति वनसण्डो. उभयेनपि भगवा ‘‘इमस्मिं पन वनसण्डे अज्ज महासमूहो सन्निपातो’’ति आह. ततो येसं सो सन्निपातो, ते दस्सेतुं देवकाया समागताति आह. तत्थ देवकायाति देवघटा. आगतम्ह इमं धम्मसमयन्ति एवं समागते देवकाये दिस्वा मयम्पि इमं धम्मसमूहं आगता. किं कारणा? दक्खिताये अपराजितसङ्घन्ति केनचि अपराजितं अज्जेव तयो मारे मद्दित्वा विजितसङ्गामं इमं अपराजितसङ्घं दस्सनत्थाय आगतम्हाति अत्थो. सो पन, ब्रह्मा, इमं गाथं भासित्वा, भगवन्तं अभिवादेत्वा, पुरत्थिमचक्कवाळमुखवट्टियंयेव अट्ठासि.
अथ दुतियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ तत्र भिक्खवोति तस्मिं सन्निपातट्ठाने भिक्खू. समादहंसूति समाधिना योजेसुं. चित्तमत्तनो उजुकं अकंसूति अत्तनो चित्ते सब्बे वङ्ककुटिलजिम्हभावे हरित्वा उजुकं अकरिंसु. सारथीव नेत्तानि गहेत्वाति यथा समप्पवत्तेसु सिन्धवेसु ओधस्तपतोदो सारथी सब्बयोत्तानि गहेत्वा अचोदेन्तो अवारेन्तो तिट्ठति, एवं छळङ्गुपेक्खाय समन्नागता गुत्तद्वारा सब्बेपेते पञ्चसता भिक्खू इन्द्रियानि रक्खन्ति पण्डिता, एते दट्ठुं इधागतम्हा भगवाति, सोपि गन्त्वा यथाठानेयेव अट्ठासि.
अथ ततियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ छेत्वा खीलन्ति रागदोसमोहखीलं छिन्दित्वा. पलिघन्ति रागदोसमोहपलिघमेव. इन्दखीलन्ति रागदोसमोहइन्दखीलमेव ¶ . ऊहच्च मनेजाति एते तण्हाएजाय अनेजा भिक्खू इन्दखीलं ऊहच्च समूहनित्वा चतूसु दिसासु अप्पटिहतचारिकं ¶ चरन्ति. सुद्धाति निरुपक्किलेसा. विमलाति निम्मला. इदं तस्सेव वेवचनं. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन. सुदन्ताति चक्खुतोपि दन्ता सोततोपि घानतोपि जिव्हातोपि कायतोपि मनतोपि दन्ता. सुसुनागाति तरुणनागा. तत्रायं वचनत्थो – छन्दादीहि न गच्छन्तीति नागा, तेन तेन मग्गेन पहीने किलेसे न आगच्छन्तीति नागा, नानप्पकारं आगुं न करोन्तीति नागा. अयमेत्थ सङ्खेपो, वित्थारो पन महानिद्देसे (महानि. ८०) वुत्तनयेनेव वेदितब्बो.
अपिच –
‘‘आगुं न करोति किञ्चि लोके,
सब्बसंयोग विसज्ज बन्धनानि;
सब्बत्थ ¶ न सज्जती विमुत्तो,
नागो तादि पवुच्चते तथत्ता’’ति. –
एवमेत्थ अत्थो वेदितब्बो. सुसुनागाति सुसू नागा, सुसुनागभावसम्पत्तिं पत्ताति अत्थो. ते एवरूपे अनुत्तरेन योग्गाचरियेन दमिते तरुणनागे दस्सनाय आगतम्ह भगवाति. सोपि गन्त्वा यथाठानेयेव अट्ठासि.
अथ चतुत्थो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ गतासेति निब्बेमतिकसरणगमनेन गता. सोपि गन्त्वा यथाठानेयेव अट्ठासीति. सत्तमं.
८. सकलिकसुत्तवण्णना
३८. अट्ठमे मद्दकुच्छिस्मिन्ति एवंनामके उय्याने. तञ्हि अजातसत्तुम्हि कुच्छिगते तस्स मातरा – ‘‘अयं मय्हं कुच्छिगतो गब्भो रञ्ञो सत्तु भविस्सति. किं मे इमिना’’ति? गब्भपातनत्थं कुच्छि मद्दापिता. तस्मा ‘‘मद्दकुच्छी’’ति सङ्खं गतं. मिगानं पन अभयवासत्थाय दिन्नत्ता मिगदायोति वुच्चति.
तेन खो पन समयेनाति एत्थ अयं अनुपुब्बिकथा – देवदत्तो हि अजातसत्तुं निस्साय धनुग्गहे च धनपालकञ्च ¶ पयोजेत्वापि तथागतस्स ¶ जीवितन्तरायं कातुं असक्कोन्तो ‘‘सहत्थेनेव मारेस्सामी’’ति गिज्झकूटपब्बतं अभिरुहित्वा महन्तं कूटागारप्पमाणं सिलं उक्खिपित्वा, ‘‘समणो गोतमो चुण्णविचुण्णो होतू’’ति पविज्झि. महाथामवा किरेस पञ्चन्नं हत्थीनं बलं धारेति. अट्ठानं खो पनेतं, यं बुद्धानं परूपक्कमेन जीवितन्तरायो भवेय्याति तं तथागतस्स सरीराभिमुखं आगच्छन्तं आकासे अञ्ञा सिला उट्ठहित्वा सम्पटिच्छि. द्विन्नं सिलानं सम्पहारेन महन्तो पासाणस्स सकलिका उट्ठहित्वा भगवतो पिट्ठिपादपरियन्तं अभिहनि, पादो महाफरसुना पहतो विय समुग्गतलोहितेन लाखारसमक्खितो विय अहोसि. भगवा उद्धं उल्लोकेत्वा देवदत्तं एतदवोच – ‘‘बहु तया मोघपुरिस, अपुञ्ञं पसुतं, यो त्वं पदुट्ठचित्तो वधकचित्तो तथागतस्स लोहितं उप्पादेसी’’ति. ततो पट्ठाय भगवतो अफासु जातं. भिक्खू चिन्तयिंसु – ‘‘अयं विहारो उज्जङ्गलो ¶ विसमो, बहूनं खत्तियादीनञ्चेव पब्बजितानञ्च अनोकासो’’ति. ते तथागतं मञ्चसिविकाय आदाय मद्दकुच्छिं नयिंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवतो पादो सकलिकाय खतो होती’’ति.
भुसाति बलवतियो. सुदन्ति निपातमत्तं. दुक्खन्ति सुखपटिक्खेपो. तिब्बाति बहला. खराति फरुसा. कटुकाति तिखिणा. असाताति अमधुरा. न तासु मनो अप्पेति, न ता मनं अप्पायन्ति वड्ढेन्तीति अमनापा. सतो सम्पजानोति वेदनाधिवासनसतिसम्पजञ्ञेन समन्नागतो हुत्वा. अविहञ्ञमानोति अपीळियमानो, सम्परिवत्तसायिताय वेदनानं वसं अगच्छन्तो.
सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती’’ति अयं कामभोगिसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन ¶ सयानो नाम नत्थि. ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति अयं पेतसेय्या. अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. ‘‘येभुय्येन, भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती’’ति अयं सीहसेय्या. तेजुस्सदत्ता ¶ हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं, ‘पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति, दिवसम्पि सयित्वा पबुज्झमानो न उत्रसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति’. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन ‘‘तथागतसेय्या’’ति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.
पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, ईसकं अतिक्कम्म ठपेत्वा ¶ . गोप्फकेन हि गोप्फके जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासु होति. तस्मा एवं निपज्जि. सतो सम्पजानोति सयनपरिग्गाहकसतिसम्पजञ्ञेन समन्नागतो. ‘‘उट्ठानसञ्ञ’’न्ति पनेत्थ न वुत्तं, गिलानसेय्या हेसा तथागतस्स.
सत्तसताति ¶ इमस्मिं सुत्ते सब्बापि ता देवता गिलानसेय्यट्ठानं आगता. उदानं उदानेसीति गिलानसेय्यं आगतानं दोमनस्सेन भवितब्बं सिया. इमासं पन तथागतस्स वेदनाधिवासनं दिस्वा, ‘‘अहो बुद्धानं महानुभावता! एवरूपासु नाम वेदनासु वत्तमानासु विकारमत्तम्पि नत्थि, सिरीसयने अलङ्करित्वा ठपितसुवण्णरूपकं विय अनिञ्जमानेन कायेन निपन्नो, इदानिस्स अधिकतरं मुखवण्णो विरोचति, आभासम्पन्नो पुण्णचन्दो विय सम्पति विकसितं विय च अरविन्दं अस्स मुखं सोभति, कायेपि वण्णायतनं इदानि सुसम्मट्ठकञ्चनं विय विप्पसीदती’’ति उदानं उदपादि.
नागो ¶ वत भोति, एत्थ भोति धम्मालपनं. बलवन्तट्ठेन नागो. नागवताति नागभावेन. सीहो वतातिआदीसु असन्तासनट्ठेन सीहो. ब्यत्तपरिचयट्ठेन कारणाकारणजाननेन वा आजानीयो. अप्पटिसमट्ठेन निसभो. गवसतजेट्ठको हि उसभो, गवसहस्सजेट्ठको वसभो, गवसतसहस्सजेट्ठको निसभोति वुच्चति. भगवा पन अप्पटिसमट्ठेन आसभं ठानं पटिजानाति. तेनेवत्थेन इध ‘‘निसभो’’ति वुत्तो. धुरवाहट्ठेन धोरय्हो. निब्बिसेवनट्ठेन दन्तो.
पस्साति अनियमिताणत्ति. समाधिन्ति अरहत्तफलसमाधिं. सुविमुत्तन्ति फलविमुत्तिया सुविमुत्तं. रागानुगतं पन चित्तं अभिनतं नाम होति, दोसानुगतं अपनतं. तदुभयपटिक्खेपेन न चाभिनतं न चापनतन्ति आह. न च ससङ्खारनिग्गय्हवारितगतन्ति न ससङ्खारेन सप्पयोगेन किलेसे निग्गहेत्वा वारितवतं, किलेसानं पन छिन्नत्ता वतं फलसमाधिना समाहितन्ति अत्थो. अतिक्कमितब्बन्ति विहेठेतब्बं घट्टेतब्बं. अदस्सनाति अञ्ञाणा. अञ्ञाणी हि अन्धबालोव एवरूपे सत्थरि अपरज्झेय्याति देवदत्तं घट्टयमाना वदन्ति.
पञ्चवेदाति ¶ इतिहासपञ्चमानं वेदानं धारका. सतं समन्ति वस्ससतं. तपस्सीति तपनिस्सितका ¶ हुत्वा. चरन्ति चरन्ता. न सम्माविमुत्तन्ति सचेपि एवरूपा ब्राह्मणा वस्ससतं चरन्ति, चित्तञ्च नेसं सम्मा विमुत्तं न होति. हीनत्तरूपा न पारं गमा तेति हीनत्तसभावा ते निब्बानङ्गमा न होन्ति. ‘‘हीनत्थरूपा’’तिपि पाठो, हीनत्थजातिका परिहीनत्थाति अत्थो. तण्हाधिपन्नाति तण्हाय अज्झोत्थटा. वतसीलबद्धाति अजवतकुक्कुरवतादीहि च वतेहि तादिसेहेव च सीलेहि बद्धा. लूखं तपन्ति पञ्चातपतापनं कण्टकसेय्यादिकं तपं. इदानि सा देवता सासनस्स निय्यानिकभावं कथेन्ती न मानकामस्सातिआदिमाह. तं वुत्तत्थमेवाति. अट्ठमं.
९. पठमपज्जुन्नधीतुसुत्तवण्णना
३९. नवमे पज्जुन्नस्स धीताति पज्जुन्नस्स नाम वस्सवलाहकदेवरञ्ञो चातुमहाराजिकस्स धीता. अभिवन्देति भगवा तुम्हाकं पादे ¶ वन्दामि. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन तथागतेन. धम्मो अनुबुद्धोति, ‘‘इदं मया पुब्बे परेसं सन्तिके केवलं सुतंयेव आसी’’ति वदति. साहं दानीति, सा अहं इदानि. सक्खि जानामीति, पटिवेधवसेन पच्चक्खमेव जानामि. विगरहन्ताति, ‘‘हीनक्खरपदब्यञ्जनो’’ति वा ‘‘अनिय्यानिको’’ति वा एवं गरहन्ता. रोरुवन्ति, द्वे रोरुवा – धूमरोरुवो च जालरोरुवो च. तत्थ धूमरोरुवो विसुं होति, जालरोरुवोति पन अवीचिमहानिरयस्सेवेतं नामं. तत्थ हि सत्ता अग्गिम्हि जलन्ते जलन्ते पुनप्पुनं रवं रवन्ति, तस्मा सो ‘‘रोरुवो’’ति वुच्चति. घोरन्ति दारुणं. खन्तिया उपसमेन उपेताति रुच्चित्वा खमापेत्वा गहणखन्तिया च रागादिउपसमेन च उपेताति. नवमं.
१०. दुतियपज्जुन्नधीतुसुत्तवण्णना
४०. दसमे धम्मञ्चाति च सद्देन सङ्घञ्च, इति तीणि रतनानि नमस्समाना इधागताति वदति. अत्थवतीति, अत्थवतियो. बहुनापि खो तन्ति यं धम्मं सा अभासि, तं ¶ धम्मं बहुनापि परियायेन अहं विभजेय्यं. तादिसो धम्मोति, तादिसो हि अयं भगवा धम्मो, तंसण्ठितो तप्पटिभागो बहूहि परियायेहि विभजितब्बयुत्तकोति दस्सेति. लपयिस्सामीति, कथयिस्सामि. यावता मे मनसा परियत्तन्ति यत्तकं मया मनसा परियापुटं, तस्सत्थं ¶ दिवसं अवत्वा मधुपटलं पीळेन्ती विय मुहुत्तेनेव संखित्तेन कथेस्सामि. सेसं उत्तानमेवाति. दसमं.
सतुल्लपकायिकवग्गो चतुत्थो.
५. आदित्तवग्गो
१. आदित्तसुत्तवण्णना
४१. आदित्तवग्गस्स पठमे जराय मरणेन चाति देसनासीसमेतं, रागादीहि पन एकादसहि अग्गीहि लोको आदित्तोव. दानेनाति दानचेतनाय. दिन्नं होति सुनीहतन्ति दानपुञ्ञचेतनाहि दायकस्सेव होति घरसामिकस्स विय नीहतभण्डकं, तेनेतं वुत्तं. चोरा हरन्तीति ¶ अदिन्ने भोगे चोरापि हरन्ति राजानोपि, अग्गिपि डहति, ठपितट्ठानेपि नस्सन्ति. अन्तेनाति मरणेन. सरीरं सपरिग्गहन्ति सरीरञ्चेव चोरादीनं वसेन अविनट्ठभोगे च. सग्गमुपेतीति वेस्सन्तरमहाराजादयो विय सग्गे निब्बत्ततीति. पठमं.
२. किंददसुत्तवण्णना
४२. दुतिये अन्नदोति यस्मा अतिबलवापि द्वे तीणि भत्तानि अभुत्वा उट्ठातुं न सक्कोति, भुत्वा पन दुब्बलोपि हुत्वा बलसम्पन्नो होति, तस्मा ‘‘अन्नदो बलदो’’ति आह. वत्थदोति यस्मा सुरूपोपि दुच्चोळो वा अचोळो वा विरूपो होति ओहीळितो दुद्दसिको, वत्थच्छन्नो देवपुत्तो विय सोभति ¶ , तस्मा ‘‘वत्थदो होति वण्णदो’’ति आह. यानदोति हत्थियानादीनं दायको. तेसु पन –
‘‘न हत्थियानं समणस्स कप्पति,
न अस्सयानं, न रथेन यातुं;
इदञ्च यानं समणस्स कप्पति,
उपाहना रक्खतो सीलखन्ध’’न्ति.
तस्मा ¶ छत्तुपाहनकत्तरयट्ठिमञ्चपीठानं दायको, यो च मग्गं सोधेति, निस्सेणिं करोति, सेतुं करोति, नावं पटियादेति, सब्बोपि यानदोव होति. सुखदो होतीति यानस्स सुखावहनतो सुखदो नाम होति. चक्खुदोति अन्धकारे चक्खुमन्तानम्पि रूपदस्सनाभावतो दीपदो चक्खुदो नाम होति, अनुरुद्धत्थेरो विय दिब्बचक्खु सम्पदम्पि लभति.
सब्बददो होतीति सब्बेसंयेव बलादीनं दायको होति. द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सापि सीतलाय पोक्खरणिया न्हायित्वा पतिस्सयं पविसित्वा मुहुत्तं मञ्चे निपज्जित्वा उट्ठाय निसिन्नस्स हि काये बलं आहरित्वा पक्खित्तं विय होति. बहि विचरन्तस्स च काये वण्णायतनं वातातपेहि झायति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स च विसभागसन्तति वूपसम्मति, सभागसन्तति ओक्कमति, वण्णायतनं आहरित्वा पक्खित्तं ¶ विय होति. बहि विचरन्तस्स पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सयो चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बेते परिस्सया न होन्ति, धम्मं सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखं उप्पज्जति. तथा बहि विचरन्तस्स च सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे कूपे ओतिण्णो विय होति, मञ्चपीठादीनि न पञ्ञायन्ति. मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारकवाटवातपानमञ्चपीठादीनि ¶ पञ्ञायन्ति. तेन वुत्तं – ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति.
अमतंददो च सो होतीति पणीतभोजनस्स पत्तं पूरेन्तो विय अमरणदानं नाम देति. यो धम्ममनुसासतीति यो धम्मं अनुसासति, अट्ठकथं कथेति, पाळिं वाचेति, पुच्छितपञ्हं विस्सज्जेति, कम्मट्ठानं आचिक्खति, धम्मस्सवनं करोति, सब्बोपेस धम्मं अनुसासति नाम. सब्बदानानञ्च इदं धम्मदानमेव अग्गन्ति वेदितब्बं. वुत्तम्पि चेतं –
‘‘सब्बदानं धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति;
सब्बरतिं ¶ धम्मरति जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती’’ति. (ध. प. ३५४); दुतियं;
३. अन्नसुत्तवण्णना
४३. ततिये अभिनन्दन्तीति पत्थेन्ति. भजतीति उपगच्छति, चित्तगहपतिसीवलित्थेरादिके विय पच्छतो अनुबन्धति. तस्माति यस्मा इधलोके परलोके च अन्नदायकमेव अनुगच्छति, तस्मा. सेसं उत्तानमेवाति. ततियं.
४. एकमूलसुत्तवण्णना
४४. चतुत्थे एकमूलन्ति अविज्जा तण्हाय मूलं, तण्हा अविज्जाय. इध पन तण्हा अधिप्पेता. द्वीहि सस्सतुच्छेददिट्ठीहि आवट्टतीति द्विरावट्टा. सा च रागादीहि तीहि मलेहि तिमला. तत्रास्सा मोहो सहजातकोटिया ¶ मलं होति, रागदोसा उपनिस्सयकोटिया. पञ्च पन कामगुणा अस्सा पत्थरणट्ठाना, तेसु सा पत्थरतीति पञ्चपत्थरा. सा च अपूरणीयट्ठेन समुद्दो. अज्झत्तिकबाहिरेसु पनेसा द्वादसायतनेसु ¶ आवट्टति परिवट्टतीति द्वादसावट्टा. अपतिट्ठट्ठेन पन पातालोति वुच्चतीति. एकमूलं…पे… पातालं, अतरि इसि, उत्तरि समतिक्कमीति अत्थो. चतुत्थं.
५. अनोमसुत्तवण्णना
४५. पञ्चमे अनोमनामन्ति सब्बगुणसमन्नागतत्ता अवेकल्लनामं, परिपूरनामन्ति अत्थो. निपुणत्थदस्सिन्ति भगवा सण्हसुखुमे खन्धन्तरादयो अत्थे पस्सतीति निपुणत्थदस्सी. पञ्ञाददन्ति अन्वयपञ्ञाधिगमाय पटिपदं कथनवसेन पञ्ञाय दायकं. कामालये असत्तन्ति पञ्चकामगुणालये अलग्गं. कममानन्ति भगवा महाबोधिमण्डेयेव अरियमग्गेन गतो, न इदानि गच्छति, अतीतं पन उपादाय इदं वुत्तं. महेसिन्ति महन्तानं सीलक्खन्धादीनं एसितारं परियेसितारन्ति. पञ्चमं.
६. अच्छरासुत्तवण्णना
४६. छट्ठे ¶ अच्छरागणसङ्घुट्ठन्ति अयं किर देवपुत्तो सत्थुसासने पब्बजित्वा वत्तपटिपत्तिं पूरयमानो पञ्चवस्सकाले पवारेत्वा द्वेमातिकं पगुणं कत्वा कम्माकम्मं उग्गहेत्वा चित्तरुचितं कम्मट्ठानं उग्गण्हित्वा सल्लहुकवुत्तिको अरञ्ञं पविसित्वा यो भगवता मज्झिमयामो सयनस्स कोट्ठासोति अनुञ्ञातो. तस्मिम्पि सम्पत्ते ‘‘पमादस्स भायामी’’ति मञ्चकं उक्खिपित्वा रत्तिञ्च दिवा च निराहारो कम्मट्ठानमेव मनसाकासि.
अथस्स अब्भन्तरे सत्थकवाता उप्पज्जित्वा जीवितं परियादियिंसु. सो धुरस्मिंयेव कालमकासि. यो हि कोचि भिक्खु चङ्कमे चङ्कममानो वा आलम्बनत्थम्भं निस्साय ठितो वा चङ्कमकोटियं चीवरं ¶ सीसे ठपेत्वा निसिन्नो वा निपन्नो वा परिसमज्झे अलङ्कतधम्मासने धम्मं देसेन्तो वा कालं करोति, सब्बो सो धुरस्मिं कालं ¶ करोति नाम. इति अयं चङ्कमने कालं कत्वा उपनिस्सयमन्दताय आसवक्खयं अप्पत्तो तावतिंसभवने महाविमानद्वारे निद्दायित्वा पबुज्झन्तो विय पटिसन्धिं अग्गहेसि. तावदेवस्स सुवण्णतोरणं विय तिगावुतो अत्तभावो निब्बत्ति.
अन्तोविमाने सहस्समत्ता अच्छरा तं दिस्वा, ‘‘विमानसामिको देवपुत्तो आगतो, रमयिस्साम न’’न्ति तूरियानि गहेत्वा परिवारयिंसु. देवपुत्तो न ताव चुतभावं जानाति, पब्बजितसञ्ञीयेव अच्छरा ओलोकेत्वा विहारचारिकं आगतं मातुगामं दिस्वा लज्जी. पंसुकूलिको विय उपरि ठितं घनदुकूलं एकंसं करोन्तो अंसकूटं पटिच्छादेत्वा इन्द्रियानि ओक्खिपित्वा अधोमुखो अट्ठासि. तस्स कायविकारेनेव ता देवता ‘‘समणदेवपुत्तो अय’’न्ति ञत्वा एवमाहंसु – ‘‘अय्य, देवपुत्त, देवलोको नामायं, न समणधम्मस्स करणोकासो, सम्पत्तिं अनुभवनोकासो’’ति. सो तथेव अट्ठासि. देवता ‘‘न तावायं सल्लक्खेती’’ति तूरियानि पग्गण्हिंसु. सो तथापि अनोलोकेन्तोव अट्ठासि.
अथस्स सब्बकायिकं आदासं पुरतो ठपयिंसु. सो छायं दिस्वा चुतभावं ञत्वा, ‘‘न मया इमं ठानं पत्थेत्वा समणधम्मो कतो, उत्तमत्थं अरहत्तं पत्थेत्वा कतो’’ति सम्पत्तिया विप्पटिसारी अहोसि, ‘‘सुवण्णपटं पटिलभिस्सामी’’ति तक्कयित्वा युद्धट्ठानं ओतिण्णमल्लो ¶ मूलकमुट्ठिं लभित्वा विय. सो – ‘‘अयं सग्गसम्पत्ति नाम सुलभा, बुद्धानं पातुभावो दुल्लभो’’ति चिन्तेत्वा विमानं अपविसित्वाव असम्भिन्नेनेव सीलेन अच्छरासङ्घपरिवुतो दसबलस्स सन्तिकं आगम्म अभिवादेत्वा एकमन्तं ठितो इमं गाथं अभासि.
तत्थ अच्छरागणसङ्घुट्ठन्ति अच्छरागणेन गीतवादितसद्देहि सङ्घोसितं. पिसाचगणसेवितन्ति तमेव अच्छरागणं पिसाचगणं कत्वा वदति. वनन्ति नन्दनवनं सन्धाय वदति. अयञ्हि नियामचित्तताय अत्तनो गरुभावेन देवगणं ‘‘देवगणो’’ति वत्तुं न रोचेति. ‘‘पिसाचगणो’’ति वदति. नन्दनवनञ्च ‘‘नन्दन’’न्ति अवत्वा ‘‘मोहन’’न्ति वदति ¶ . कथं यात्रा भविस्सतीति ¶ कथं निग्गमनं भविस्सति, कथं अतिक्कमो भविस्सति, अरहत्तस्स मे पदट्ठानभूतं विपस्सनं आचिक्खथ भगवाति वदति.
अथ भगवा ‘‘अतिसल्लिखतेव अयं देवपुत्तो, किं नु खो इद’’न्ति? आवज्जेन्तो अत्तनो सासने पब्बजितभावं ञत्वा – ‘‘अयं अच्चारद्धवीरियताय कालं कत्वा देवलोके निब्बत्तो, अज्जापिस्स चङ्कमनस्मिंयेव अत्तभावो असम्भिन्नेन सीलेन आगतो’’ति चिन्तेसि. बुद्धा च अकताभिनिवेसस्स आदिकम्मिकस्स अकतपरिकम्मस्स अन्तेवासिनो चित्तकारो भित्तिपरिकम्मं विय – ‘‘सीलं ताव सोधेहि, समाधिं भावेहि, कम्मस्सकतपञ्ञं उजुं करोही’’ति पठमं पुब्बभागप्पटिपदं आचिक्खन्ति, कारकस्स पन युत्तपयुत्तस्स अरहत्तमग्गपदट्ठानभूतं सण्हसुखुमं सुञ्ञताविपस्सनंयेव आचिक्खन्ति, अयञ्च देवपुत्तो कारको अभिन्नसीलो, एको मग्गो अस्स अनागतोति सुञ्ञताविपस्सनं आचिक्खन्तो उजुको नामातिआदिमाह.
तत्थ उजुकोति कायवङ्कादीनं अभावतो अट्ठङ्गिको मग्गो उजुको नाम. अभया नाम सा दिसाति निब्बानं सन्धायाह. तस्मिं हि किञ्चि भयं नत्थि, तं वा पत्तस्स भयं नत्थीति ‘‘अभया नाम सा दिसा’’ति वुत्तं. रथो अकूजनोति अट्ठङ्गिको मग्गोव अधिप्पेतो. यथा हि पाकतिकरथो अक्खे वा अनब्भञ्जिते अतिरेकेसु वा मनुस्सेसु अभिरुळ्हेसु कूजति विरवति, न एवं अरियमग्गो. सो हि एकप्पहारेन चतुरासीतियापि पाणसहस्सेसु अभिरुहन्तेसु ¶ न कूजति न विरवति. तस्मा ‘‘अकूजनो’’ति वुत्तो. धम्मचक्केहि संयुतोति कायिकचेतसिकवीरियसङ्खातेहि धम्मचक्केहि संयुत्तो.
हिरीति एत्थ हिरिग्गहणेन ओत्तप्पम्पि गहितमेव होति. तस्स अपालम्बोति यथा बाहिरकरथस्स रथे ठितानं योधानं अपतनत्थाय दारुमयं अपालम्बनं होति, एवं इमस्स मग्गरथस्स अज्झत्तबहिद्धासमुट्ठानं हिरोत्तप्पं अपालम्बनं. सत्यस्स ¶ परिवारणन्ति रथस्स सीहचम्मादिपरिवारो विय इमस्सापि मग्गरथस्स सम्पयुत्ता सति परिवारणं. धम्मन्ति लोकुत्तरमग्गं ¶ . सम्मादिट्ठिपुरेजवन्ति विपस्सनासम्मादिट्ठिपुरेजवा अस्स पुब्बयायिकाति सम्मादिट्ठिपुरेजवो, तं सम्मादिट्ठिपुरेजवं. यथा हि पठमतरं राजपुरिसेहि काणकुणिआदीनं नीहरणेन मग्गे सोधिते पच्छा राजा निक्खमति, एवमेवं विपस्सना सम्मादिट्ठिया अनिच्चादिवसेन खन्धादीसु सोधितेसु पच्छा भूमिलद्धवट्टं परिजानमाना मग्गसम्मादिट्ठि उप्पज्जति. तेन वुत्तं ‘‘धम्माहं सारथिं ब्रूमि, सम्मादिट्ठिपुरेजव’’न्ति.
इति भगवा देसनं निट्ठापेत्वा अवसाने चत्तारि सच्चानि दीपेसि. देसनापरियोसाने देवपुत्तो सोतापत्तिफले पतिट्ठासि. यथा हि रञ्ञो भोजनकाले अत्तनो मुखप्पमाणे कबळे उक्खित्ते अङ्के निसिन्नो पुत्तो अत्तनो मुखप्पमाणेनेव ततो कबळं करोति, एवमेवं भगवति अरहत्तनिकूटेन देसनं देसेन्तेपि सत्ता अत्तनो उपनिस्सयानुरूपेन सोतापत्तिफलादीनि पापुणन्ति. अयम्पि देवपुत्तो सोतापत्तिफलं पत्वा भगवन्तं गन्धादीहि पूजेत्वा पक्कामीति. छट्ठं.
७. वनरोपसुत्तवण्णना
४७. सत्तमे धम्मट्ठा सीलसम्पन्नाति के धम्मट्ठा, के सीलसम्पन्नाति पुच्छति. भगवा इमं पञ्हं थावरवत्थुना दीपेन्तो आरामरोपातिआदिमाह. तत्थ आरामरोपाति पुप्फारामफलारामरोपका. वनरोपाति सयंजाते अरोपिमवने सीमं परिक्खिपित्वा चेतियबोधिचङ्कमनमण्डपकुटिलेणरत्तिट्ठानदिवाट्ठानानं कारका छायूपगे रुक्खे रोपेत्वा ददमानापि वनरोपायेव नाम. सेतुकारकाति विसमे सेतुं करोन्ति, उदके नावं पटियादेन्ति ¶ . पपन्ति पानीयदानसालं. उदपानन्ति यंकिञ्चि पोक्खरणीतळाकादिं. उपस्सयन्ति वासागारं. ‘‘उपासय’’न्तिपि पाठो.
सदा पुञ्ञं पवड्ढतीति न अकुसलवितक्कं ¶ वा वितक्केन्तस्स निद्दायन्तस्स वा पवड्ढति. यदा यदा पन अनुस्सरति, तदा तदा तस्स वड्ढति. इममत्थं सन्धाय ‘‘सदा पुञ्ञं पवड्ढती’’ति वुत्तं. धम्मट्ठा सीलसम्पन्नाति तस्मिं धम्मे ठितत्ता तेनपि सीलेन सम्पन्नत्ता धम्मट्ठा सीलसम्पन्ना. अथ वा ¶ एवरूपानि पुञ्ञानि करोन्तानं दस कुसला धम्मा पूरेन्ति, तेसु ठितत्ता धम्मट्ठा. तेनेव च सीलेन सम्पन्नत्ता सीलसम्पन्नाति. सत्तमं.
८. जेतवनसुत्तवण्णना
४८. अट्ठमे इदं हि तं जेतवनन्ति अनाथपिण्डिको देवपुत्तो जेतवनस्स चेव बुद्धादीनञ्च वण्णभणनत्थं आगतो एवमाह. इसिसङ्घनिसेवितन्ति भिक्खुसङ्घनिसेवितं.
एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा इदानि अरियमग्गस्स कथेन्तो कम्मं विज्जातिआदिमाह. तत्थ कम्मन्ति मग्गचेतना. विज्जाति मग्गपञ्ञा. धम्मोति समाधिपक्खिका धम्मा. सीलं जीवितमुत्तमन्ति सीले पतिट्ठितस्स जीवितं उत्तमन्ति दस्सेति. अथ वा विज्जाति दिट्ठिसङ्कप्पा. धम्मोति वायामसतिसमाधयो. सीलन्ति वाचाकम्मन्ताजीवा. जीवितमुत्तमन्ति एतस्मिं सीले ठितस्स जीवितं नाम उत्तमं. एतेन मच्चा सुज्झन्तीति एतेन अट्ठङ्गिकमग्गेन सत्ता विसुज्झन्ति.
तस्माति यस्मा मग्गेन सुज्झन्ति, न गोत्तधनेहि, तस्मा. योनिसो विचिने धम्मन्ति उपायेन समाधिपक्खियधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तस्मिं अरियमग्गे विसुज्झति. अथ वा योनिसो विचिने धम्मन्ति उपायेन पञ्चक्खन्धधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तेसु चतूसु सच्चेसु विसुज्झति.
इदानि सारिपुत्तत्थेरस्स वण्णं कथेन्तो सारिपुत्तोवातिआदिमाह. तत्थ सारिपुत्तोवाति अवधारणवचनं, एतेहि पञ्ञादीहि सारिपुत्तोव सेय्योति वदति. उपसमेनाति किलेसउपसमेन ¶ . पारं गतोति निब्बानं गतो. यो कोचि निब्बानं पत्तो भिक्खु, सो एतावपरमो सिया, न थेरेन उत्तरितरो नाम अत्थीति वदति. सेसं उत्तानमेवाति. अट्ठमं.
९. मच्छरिसुत्तवण्णना
४९. नवमे ¶ मच्छरिनोति मच्छेरेन समन्नागता. एकच्चो हि अत्तनो वसनट्ठाने भिक्खुं हत्थं पसारेत्वापि न वन्दति, अञ्ञत्थ गतो विहारं ¶ पविसित्वा सक्कच्चं वन्दित्वा मधुरपटिसन्थारं करोति – ‘‘भन्ते, अम्हाकं वसनट्ठानं नागच्छथ, सम्पन्नो पदेसो, पटिबला मयं अय्यानं यागुभत्तादीहि उपट्ठानं कातु’’न्ति. भिक्खू ‘‘सद्धो अयं उपासको’’ति यागुभत्तादीहि सङ्गण्हन्ति. अथेको थेरो तस्स गामं गन्त्वा पिण्डाय चरति. सो तं दिस्वा अञ्ञेन वा गच्छति, घरं वा पविसति. सचेपि सम्मुखीभावं आगच्छति, हत्थेन वन्दित्वा – ‘‘अय्यस्स भिक्खं देथ, अहं एकेन कम्मेन गच्छामी’’ति पक्कमति. थेरो सकलगामं चरित्वा तुच्छपत्तोव निक्खमति. इदं ताव मुदुमच्छरियं नाम, येन समन्नागतो अदायकोपि दायको विय पञ्ञायति. इध पन थद्धमच्छरियं अधिप्पेतं, येन समन्नागतो भिक्खूसु पिण्डाय पविट्ठेसु, ‘‘थेरा ठिता’’ति वुत्ते, ‘‘किं मय्हं पादा रुज्जन्ती’’तिआदीनि वत्वा सिलाथम्भो विय खाणुको विय च थद्धो हुत्वा तिट्ठति, सामीचिम्पि न करोति. कदरियाति इदं मच्छरिनोति पदस्सेव वेवचनं. मुदुकम्पि हि मच्छरियं ‘‘मच्छरिय’’न्तेव वुच्चति, थद्धं पन कदरियं नाम. परिभासकाति भिक्खू घरद्वारे ठिते दिस्वा, ‘‘किं तुम्हे कसित्वा आगता, वपित्वा, लायित्वा? मयं अत्तनोपि न लभाम, कुतो तुम्हाकं, सीघं निक्खमथा’’तिआदीहि संतज्जका. अन्तरायकराति ¶ दायकस्स सग्गन्तरायो, पटिग्गाहकानं लाभन्तरायो, अत्तनो उपघातोति इमेसं अन्तरायानं कारका.
सम्परायोति परलोको. रतीति पञ्चकामगुणरति. खिड्डाति कायिकखिड्डादिका तिविधा खिड्डा. दिट्ठे धम्मेस विपाकोति तस्मिं निब्बत्तभवने दिट्ठे धम्मे एस विपाको. सम्पराये च दुग्गतीति ‘‘यमलोकं उपपज्जरे’’ति वुत्ते सम्पराये च दुग्गति.
वदञ्ञूति भिक्खू घरद्वारे ठिता किञ्चापि तुण्हीव होन्ति, अत्थतो पन – ‘‘भिक्खं देथा’’ति वदन्ति नाम. तत्र ये ‘‘मयं पचाम, इमे पन न पचन्ति, पचमाने पत्वा अलभन्ता ¶ कुहिं लभिस्सन्ती’’ति? देय्यधम्मं संविभजन्ति, ते वदञ्ञू नाम. पकासन्तीति विमानप्पभाय जोतन्ति. परसम्भतेसूति परेहि सम्पिण्डितेसु. सम्पराये च सुग्गतीति, ‘‘एते सग्गा’’ति ¶ एवं वुत्तसम्पराये सुगति. उभिन्नम्पि वा एतेसं ततो चवित्वा पुन सम्परायेपि दुग्गतिसुगतियेव होतीति. नवमं.
१०. घटीकारसुत्तवण्णना
५०. दसमे उपपन्नासेति निब्बत्तिवसेन उपगता. विमुत्ताति अविहाब्रह्मलोकस्मिं उपपत्तिसमनन्तरमेव अरहत्तफलविमुत्तिया विमुत्ता. मानुसं देहन्ति इध पञ्चोरम्भागियसंयोजनानि एव वुत्तानि. दिब्बयोगन्ति पञ्च उद्धम्भागियसंयोजनानि. उपच्चगुन्ति अतिक्कमिंसु. उपकोतिआदीनि तेसं थेरानं नामानि. कुसली भाससी तेसन्ति, ‘‘कुसल’’न्ति इदं वचनं इमस्स अत्थीति कुसली, तेसं थेरानं त्वं कुसलं अनवज्जं भाससि, थोमेसि पसंससि ¶ , पण्डितोसि देवपुत्ताति वदति. तं ते धम्मं इधञ्ञायाति ते थेरा तं धम्मं इध तुम्हाकं सासने जानित्वा. गम्भीरन्ति गम्भीरत्थं. ब्रह्मचारी निरामिसोति निरामिसब्रह्मचारी नाम अनागामी, अनागामी अहोसिन्ति अत्थो. अहुवाति अहोसि. सगामेय्योति एकगामवासी. परियोसानगाथा सङ्गीतिकारेहि ठपिताति. दसमं.
आदित्तवग्गो पञ्चमो.
६. जरावग्गो
१. जरासुत्तवण्णना
५१. जरावग्गस्स पठमे साधूति लद्धकं भद्दकं. सीलं याव जराति इमिना इदं दस्सेति – यथा मुत्तामणिरत्तवत्थादीनि आभरणानि तरुणकालेयेव सोभन्ति, जराजिण्णकाले तानि धारेन्तो ‘‘अयं अज्जापि बालभावं पत्थेति, उम्मत्तको मञ्ञे’’ति वत्तब्बतं आपज्जति ¶ , न एवं सीलं. सीलञ्हि निच्चकालं सोभति. बालकालेपि हि सीलं रक्खन्तं ‘‘किं इमस्स सीलेना’’ति? वत्तारो नत्थि. मज्झिमकालेपि महल्लककालेपीति.
सद्धा ¶ साधु पतिट्ठिताति हत्थाळवकचित्तगहपतिआदीनं विय मग्गेन आगता पतिट्ठितसद्धा नाम साधु. पञ्ञा नरानं रतनन्ति एत्थ चित्तीकतट्ठादीहि रतनं वेदितब्बं. वुत्तञ्हेतं –
‘‘यदि चित्तीकतन्ति रतनं, ननु भगवा चित्तीकतो पुरिससीहो, ये च लोके चित्तीकता, तेसं चित्तीकतो भगवा. यदि रतिकरन्ति रतनं, ननु भगवा रतिकरो पुरिससीहो, तस्स वचनेन चरन्ता झानरतिसुखेन अभिरमन्ति. यदि अतुल्यन्ति रतनं, ननु भगवा अतुलो पुरिससीहो. न हि ¶ सक्का तुलेतुं गुणेहि गुणपारमिं गतो. यदि दुल्लभन्ति रतनं, ननु भगवा दुल्लभो पुरिससीहो. यदि अनोमसत्तपरिभोगन्ति रतनं, ननु भगवा अनोमो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेना’’ति.
इध पन दुल्लभपातुभावट्ठेन पञ्ञा ‘‘रतन’’न्ति वुत्तं. पुञ्ञन्ति पुञ्ञचेतना, सा हि अरूपत्ता परिहरितुं न सक्काति. पठमं.
२. अजरसासुत्तवण्णना
५२. दुतिये अजरसाति अजीरणेन, अविपत्तियाति अत्थो. सीलञ्हि अविपन्नमेव साधु होति, विपन्नसीलं आचरियुपज्झायादयोपि न सङ्गण्हन्ति, गतगतट्ठाने निद्धमितब्बोव होतीति. दुतियं.
३. मित्तसुत्तवण्णना
५३. ततिये सत्थोति सद्धिंचरो, जङ्घसत्थो वा सकटसत्थो वा. मित्तन्ति रोगे उप्पन्ने पाटङ्किया वा अञ्ञेन वा यानेन हरित्वा खेमन्तसम्पापनेन मित्तं. सके घरेति अत्तनो गेहे ¶ . तथारूपे रोगे जाते पुत्तभरियादयो जिगुच्छन्ति, माता पन असुचिम्पि चन्दनं विय मञ्ञति. तस्मा सा सके घरे मित्तं. सहायो अत्थजातस्साति उप्पन्नकिच्चस्स यो तं किच्चं वहति नित्थरति, सो किच्चेसु सह अयनभावेन सहायो मित्तं, सुरापानादिसहाया पन न मित्ता. सम्परायिकन्ति सम्परायहितं. ततियं.
४. वत्थुसुत्तवण्णना
५४. चतुत्थे ¶ पुत्ता वत्थूति महल्लककाले पटिजग्गनट्ठेन पुत्ता पतिट्ठा. परमोति अञ्ञेसं अकथेतब्बस्सपि गुय्हस्स कथेतब्बयुत्तताय भरिया परमो सखा नाम. चतुत्थं.
५-७. पठमजनसुत्तादिवण्णना
५५. पञ्चमे विधावतीति परसमुद्दादिगमनवसेन इतो चितो च विधावति. पञ्चमं.
५६. छट्ठे ¶ दुक्खाति वट्टदुक्खतो. छट्ठं.
५७. सत्तमे परायणन्ति निप्फत्ति अवस्सयो. सत्तमं.
८. उप्पथसुत्तवण्णना
५८. अट्ठमे रागो उप्पथोति सुगतिञ्च निब्बानञ्च गच्छन्तस्स अमग्गो. रत्तिन्दिवक्खयोति रत्तिदिवेहि, रत्तिदिवेसु वा खीयति. इत्थी मलन्ति सेसं बाहिरमलं भस्मखारादीहि धोवित्वा सक्का सोधेतुं, मातुगाममलेन दुट्ठो पन न सक्का सुद्धो नाम कातुन्ति इत्थी ‘‘मल’’न्ति वुत्ता. एत्थाति एत्थ इत्थियं पजा सज्जति. तपोति इन्द्रियसंवरधुतङ्गगुणवीरियदुक्करकारिकानं नामं, इध पन ठपेत्वा दुक्करकारिकं सब्बापि किलेससन्तापिका पटिपदा वट्टति. ब्रह्मचरियन्ति मेथुनविरति. अट्ठमं.
९. दुतियसुत्तवण्णना
५९. नवमे ¶ किस्स चाभिरतोति किस्मिं अभिरतो. दुतियाति सुगतिञ्चेव निब्बानञ्च गच्छन्तस्स दुतियिका. पञ्ञा चेनं पसासतीति पञ्ञा एतं पुरिसं ‘‘इदं करोहि, इदं माकरी’’ति अनुसासति. नवमं.
१०. कविसुत्तवण्णना
६०. दसमे छन्दो निदानन्ति गायत्तिआदिको छन्दो गाथानं निदानं. पुब्बपट्ठापनगाथा आरभन्तो हि ‘‘कतरच्छन्देन होतू’’ति आरभति ¶ . वियञ्जनन्ति जननं. अक्खरं हि पदं जनेति, पदं गाथं जनेति, गाथा अत्थं पकासेतीति. नामसन्निस्सिताति समुद्दादिपण्णत्तिनिस्सिता. गाथा ¶ आरभन्तो हि समुद्दं वा पथविं वा यं किञ्चि नामं निस्सयित्वाव आरभति. आसयोति पतिट्ठा. कवितो हि गाथा पवत्तन्ति. सो तासं पतिट्ठा होतीति. दसमं.
जरावग्गो छट्ठो.
७. अद्धवग्गो
१. नामसुत्तवण्णना
६१. अद्धवग्गस्स पठमे नामं सब्बं अद्धभवीति नामं सब्बं अभिभवति अनुपतति. ओपपातिकेन वा हि कित्तिमेन वा नामेन मुत्तो सत्तो वा सङ्खारो वा नत्थि. यस्सपि हि रुक्खस्स वा पासाणस्स वा ‘‘इदं नाम नाम’’न्ति न जानन्ति, अनामकोत्वेव तस्स नामं होति. पठमं.
२-३. चित्तसुत्तादिवण्णना
६२. दुतिये ¶ सब्बेव वसमन्वगूति ये चित्तस्स वसं गच्छन्ति, तेसंयेव अनवसेसपरियादानमेतं. दुतियं.
४-५. संयोजनसुत्तादिवण्णना
६४. चतुत्थे किं सु संयोजनोति किं संयोजनो किं बन्धनो? विचारणन्ति विचरणा पादानि. बहुवचने एकवचनं कतं. वितक्कस्स विचारणन्ति वितक्को तस्स पादा. चतुत्थं.
६५. पञ्चमेपि एसेव नयो. पञ्चमं.
६. अत्तहतसुत्तवण्णना
६६. छट्ठे केनस्सुब्भाहतोति केन अब्भाहतो. सु-कारो निपातमत्तं. इच्छाधूपायितोति इच्छाय आदित्तो. छट्ठं.
७-९. उड्डितसुत्तादिवण्णना
६७. सत्तमे ¶ ¶ तण्हाय उड्डितोति तण्हाय उल्लङ्घितो. चक्खुञ्हि तण्हारज्जुना आवुनित्वा रूपनागदन्ते उड्डितं, सोतादीनि सद्दादीसूति तण्हाय उड्डितो लोको. मच्चुना पिहितोति अनन्तरे अत्तभावे कतं कम्मं न दूरं एकचित्तन्तरं, बलवतिया पन मारणन्तिकवेदनाय पब्बतेन विय ओत्थटत्ता सत्ता तं न बुज्झन्तीति ‘‘मच्चुना पिहितो लोको’’ति वुत्तं. सत्तमं.
६८. अट्ठमे स्वेव पञ्हो देवताय हेट्ठुपरियायवसेन पुच्छितो. अट्ठमं.
६९. नवमे ¶ सब्बं उत्तानमेव. नवमं.
१०. लोकसुत्तवण्णना
७०. दसमे किस्मिं लोको समुप्पन्नोति किस्मिं उप्पन्ने लोको उप्पन्नोति पुच्छति. छसूति छसु अज्झत्तिकेसु आयतनेसु उप्पन्नेसु उप्पन्नोति वुच्चति. छसु कुब्बतीति तेसुयेव छसु सन्थवं करोति. उपादायाति तानियेव च उपादाय आगम्म पटिच्च पवत्तति. विहञ्ञतीति तेसुयेव छसु विहञ्ञति पीळियति. इति अज्झत्तिकायतनवसेन अयं पञ्हो आगतो, अज्झत्तिकबाहिरानं पन वसेन आहरितुं वट्टति. छसु हि अज्झत्तिकायतनेसु उप्पन्नेसु अयं उप्पन्नो नाम होति, छसु बाहिरेसु सन्थवं करोति, छन्नं अज्झत्तिकानं उपादाय छसु बाहिरेसु विहञ्ञतीति. दसमं.
अद्धवग्गो सत्तमो.
८. छेत्वावग्गो
१. छेत्वासुत्तवण्णना
७१. छेत्वावग्गस्स ¶ पठमे छेत्वाति वधित्वा. सुखं सेतीति कोधपरिळाहेन अपरिदय्हमानत्ता सुखं सयति. न सोचतीति कोधविनासेन विनट्ठदोमनस्सत्ता न सोचति. विसमूलस्साति दुक्खविपाकस्स ¶ . मधुरग्गस्साति कुद्धस्स पटिकुज्झित्वा, अक्कुट्ठस्स पच्चक्कोसित्वा, पहटस्स च पटिपहरित्वा सुखं उप्पज्जति, तं सन्धाय मधुरग्गोति वुत्तो. इमस्मिं हि ठाने परियोसानं अग्गन्ति वुत्तं. अरियाति बुद्धादयो. पठमं.
२. रथसुत्तवण्णना
७२. दुतिये पञ्ञायति एतेनाति पञ्ञाणं. धजो रथस्साति महन्तस्मिं हि सङ्गामसीसे दूरतोव ¶ धजं दिस्वा ‘‘असुकरञ्ञो नाम अयं रथो’’ति रथो पाकटो होति. तेन वुत्तं ‘‘धजो रथस्स पञ्ञाण’’न्ति. अग्गिपि दूरतोव धूमेन पञ्ञायति. चोळरट्ठं पण्डुरट्ठन्ति एवं रट्ठम्पि रञ्ञा पञ्ञायति. चक्कवत्तिरञ्ञो धीतापि पन इत्थी ‘‘असुकस्स नाम भरिया’’ति भत्तारं पत्वाव पञ्ञायति. तस्मा धूमो पञ्ञाणमग्गिनोतिआदि वुत्तं. दुतियं.
३. वित्तसुत्तवण्णना
७३. ततिये सद्धीध वित्तन्ति यस्मा सद्धो सद्धाय मुत्तमणिआदीनिपि वित्तानि लभति, तिस्सोपि कुलसम्पदा, छ कामसग्गानि, नव ब्रह्मलोके पत्वा परियोसाने अमतमहानिब्बानदस्सनम्पि लभति, तस्मा मणिमुत्तादीहि वित्तेहि सद्धावित्तमेव सेट्ठं. धम्मोति दसकुसलकम्मपथो. सुखमावहतीति सब्बम्पि सासवानासवं असंकिलिट्ठसुखं आवहति. सादुतरन्ति ¶ लोकस्मिं लोणम्बिलादीनं सब्बरसानं सच्चमेव मधुरतरं. सच्चस्मिं हि ठिता सीघवेगं नदिम्पि निवत्तेन्ति, विसम्पि निम्मद्देन्ति, अग्गिम्पि पटिबाहन्ति, देवम्पि वस्सापेन्ति, तस्मा तं सब्बरसानं मधुरतरन्ति वुत्तं. पञ्ञाजीविं जीवितमाहु सेट्ठन्ति यो पञ्ञाजीवी गहट्ठो समानो पञ्चसु सीलेसु पतिट्ठाय सलाकभत्तादीनि पट्ठपेत्वा पञ्ञाय जीवति, पब्बजितो वा पन धम्मेन उप्पन्ने पच्चये ‘‘इदमत्थ’’न्ति पच्चवेक्खित्वा परिभुञ्जन्तो कम्मट्ठानं आदाय विपस्सनं पट्ठपेत्वा अरियफलाधिगमवसेन पञ्ञाय जीवति, तं पञ्ञाजीविं पुग्गलं सेट्ठं जीवितं जीवतीति आहु. ततियं.
४. वुट्ठिसुत्तवण्णना
७४. चतुत्थे ¶ बीजन्ति उप्पतन्तानं सत्तविधं धञ्ञबीजं सेट्ठं. तस्मिञ्हि उग्गते जनपदो खेमो होति सुभिक्खो. निपततन्ति निपतन्तानं मेघवुट्ठि सेट्ठा. मेघवुट्ठियञ्हि सति विविधानि सस्सानि उप्पज्जन्ति, जनपदा फीता होन्ति खेमा सुभिक्खा. पवजमानानन्ति जङ्गमानं पदसा चरमानानं गावो सेट्ठा. ता निस्साय हि सत्ता पञ्च गोरसे परिभुञ्जमाना सुखं विहरन्ति. पवदतन्ति राजकुलमज्झादीसु वदन्तानं पुत्तो वरो. सो हि मातापितूनं अनत्थावहं न वदति.
विज्जा ¶ उप्पततं सेट्ठाति पुरिमपञ्हे किर सुत्वा समीपे ठिता एका देवता ‘‘देवते, कस्मा त्वं एतं पञ्हं दसबलं पुच्छसि? अहं ते कथेस्सामी’’ति अत्तनो खन्तिया लद्धिया पञ्हं कथेसि. अथ नं इतरा देवता आह – ‘‘याव पधंसी वदेसि देवते याव पगब्भा मुखरा, अहं बुद्धं भगवन्तं पुच्छामि. त्वं मय्हं कस्मा कथेसी’’ति? निवत्तेत्वा तदेव पञ्हं दसबलं पुच्छि. अथस्सा सत्था विस्सज्जेन्तो विज्जा उप्पततन्तिआदिमाह. तत्थ विज्जाति चतुमग्गविज्जा. सा हि उप्पतमाना सब्बाकुसलधम्मे समुग्घातेति. तस्मा ‘‘उप्पततं सेट्ठा’’ति वुत्ता. अविज्जाति वट्टमूलकमहाअविज्जा. सा हि निपतन्तानं ओसीदन्तानं वरा. पवजमानानन्ति पदसा चरमानानं जङ्गमानं ¶ अनोमपुञ्ञक्खेत्तभूतो सङ्घो वरो. तञ्हि तत्थ तत्थ दिस्वा पसन्नचित्ता सत्ता सोत्थिं पापुणन्ति. बुद्धोति यादिसो पुत्तो वा होतु अञ्ञो वा, येसं केसञ्चि वदमानानं बुद्धो वरो. तस्स हि धम्मदेसनं आगम्म अनेकसतसहस्सानं पाणानं बन्धनमोक्खो होतीति. चतुत्थं.
५. भीतासुत्तवण्णना
७५. पञ्चमे किंसूध भीताति किं भीता? मग्गो चनेकायतनप्पवुत्तोति अट्ठतिंसारम्मणवसेन अनेकेहि कारणेहि कथितो. एवं सन्ते किस्स भीता हुत्वा अयं जनता द्वासट्ठि दिट्ठियो अग्गहेसीति वदति. भूरिपञ्ञाति बहुपञ्ञ उस्सन्नपञ्ञ. परलोकं न भायेति इमस्मा लोका परं लोकं गच्छन्तो न भायेय्य. पणिधायाति ठपेत्वा. बह्वन्नपानं ¶ घरमावसन्तोति अनाथपिण्डिकादयो विय बह्वन्नपाने घरे वसन्तो. संविभागीति अच्छराय गहितम्पि नखेन फालेत्वा परस्स दत्वाव भुञ्जनसीलो. वदञ्ञूति वुत्तत्थमेव.
इदानि गाथाय अङ्गानि उद्धरित्वा दस्सेतब्बानि – ‘‘वाच’’न्ति हि इमिना चत्तारि वचीसुचरितानि गहितानि, ‘‘मनेना’’तिपदेन तीणि मनोसुचरितानि, ‘‘कायेना’’ति पदेन तीणि कायसुचरितानि. इति इमे दस कुसलकम्मपथा पुब्बसुद्धिअङ्गं नाम. बह्वन्नपानं घरमावसन्तोति इमिना यञ्ञउपक्खरो गहितो. सद्धोति एकमङ्गं, मुदूति एकं, संविभागीति एकं, वदञ्ञूति एकं. इति इमानि चत्तारि अङ्गानि सन्धाय ‘‘एतेसु धम्मेसु ठितो चतूसू’’ति आह.
अपरोपि ¶ परियायो – वाचन्तिआदीनि तीणि अङ्गानि, बह्वन्नपानन्ति इमिना यञ्ञउपक्खरोव गहितो, सद्धो मुदू संविभागी वदञ्ञूति एकं अङ्गं. अपरो दुकनयो नाम होति. ‘‘वाचं मनञ्चा’’ति इदमेकं अङ्गं, ‘‘कायेन पापानि अकुब्बमानो, बह्वन्नपानं घरमावसन्तो’’ति एकं, ‘‘सद्धो मुदू’’ति एकं, ‘‘संविभागी वदञ्ञू’’ति एकं. एतेसु चतूसु धम्मेसु ठितो धम्मे ठितो नाम होति. सो इतो परलोकं गच्छन्तो न भायति. पञ्चमं.
६. नजीरतिसुत्तवण्णना
७६. छट्ठे ¶ नामगोत्तं न जीरतीति अतीतबुद्धानं यावज्जदिवसा नामगोत्तं कथियति, तस्मा न जीरतीति वुच्चति. पोराणा पन ‘‘अद्धाने गच्छन्ते न पञ्ञायिस्सति, जीरणसभावो पन न होतियेवा’’ति वदन्ति. आलस्यन्ति आलसियं, येन ठितट्ठाने ठितोव, निसिन्नट्ठाने निसिन्नोव होति, तेलेपि उत्तरन्ते ठितिं न करोति. पमादोति निद्दाय वा किलेसवसेन वा पमादो. अनुट्ठानन्ति कम्मसमये कम्मकरणवीरियाभावो. असंयमोति सीलसञ्ञमाभावो विस्सट्ठाचारता. निद्दाति सोप्पबहुलता. ताय गच्छन्तोपि ठितोपि निसिन्नोपि निद्दायति, पगेव निपन्नो. तन्दीति अतिच्छातादिवसेन आगन्तुकालसियं. ते छिद्देति तानि छ छिद्दानि विवरानि. सब्बसोति ¶ सब्बाकारेन. तन्ति निपातमत्तं. विवज्जयेति वज्जेय्य जहेय्य. छट्ठं.
७. इस्सरियसुत्तवण्णना
७७. सत्तमे सत्थमलन्ति मलग्गहितसत्थं. किं सु हरन्तं वारेन्तीति कं हरन्तं निसेधेन्ति. वसोति आणापवत्तनं. इत्थीति अविस्सज्जनीयभण्डत्ता ‘‘इत्थी भण्डानमुत्तमं, वरभण्ड’’न्ति आह. अथ वा सब्बेपि बोधिसत्ता च चक्कवत्तिनो च मातुकुच्छियंयेव निब्बत्तन्तीति ‘‘इत्थी भण्डानमुत्तम’’न्ति आह. कोधो सत्थमलन्ति कोधो मलग्गहितसत्थसदिसो, पञ्ञासत्थस्स वा मलन्ति सत्थमलं. अब्बुदन्ति विनासकारणं, चोरा लोकस्मिं विनासकाति अत्थो. हरन्तोति सलाकभत्तादीनि गहेत्वा गच्छन्तो. सलाकभत्तादीनि हि पट्ठपितकालेयेव मनुस्सेहि परिच्चत्तानि. तेसं तानि हरन्तो समणो पियो होति, अनाहरन्ते पुञ्ञहानिं निस्साय विप्पटिसारिनो होन्ति. सत्तमं.
८. कामसुत्तवण्णना
७८. अट्ठमे ¶ ¶ अत्तानं न ददेति परस्स दासं कत्वा अत्तानं न ददेय्य ठपेत्वा सब्बबोधिसत्तेति वुत्तं. न परिच्चजेति सीहब्यग्घादीनं न परिच्चजेय्य सब्बबोधिसत्ते ठपेत्वायेवाति वुत्तं. कल्याणन्ति सण्हं मुदुकं. पापिकन्ति फरुसं वाचं. अट्ठमं.
९. पाथेय्यसुत्तवण्णना
७९. नवमे सद्धा बन्धति पाथेय्यन्ति सद्धं उप्पादेत्वा दानं देति, सीलं रक्खति, उपोसथकम्मं करोति, तेनेतं वुत्तं. सिरीति इस्सरियं. आसयोति वसनट्ठानं. इस्सरिये हि अभिमुखीभूते थलतोपि जलतोपि भोगा आगच्छन्तियेव. तेनेतं वुत्तं. परिकस्सतीति परिकड्ढति. नवमं.
१०. पज्जोतसुत्तवण्णना
८०. दसमे पज्जोतोति पदीपो विय होति. जागरोति जागरब्राह्मणो विय होति. गावो कम्मे सजीवानन्ति कम्मेन सह जीवन्तानं ¶ गावोव कम्मे कम्मसहाया कम्मदुतियका नाम होन्ति. गोमण्डलेहि सद्धिं कसिकम्मादीनि निप्फज्जन्ति. सीतस्स इरियापथोति सीतं अस्स सत्तकायस्स इरियापथो जीवितवुत्ति. सीतन्ति नङ्गलं. यस्स हि नङ्गलेहि खेत्तं अप्पमत्तकम्पि कट्ठं न होति, सो कथं जीविस्सतीति वदति. दसमं.
११. अरणसुत्तवण्णना
८१. एकादसमे अरणाति निक्किलेसा. वुसितन्ति वुसितवासो. भोजिस्सियन्ति अदासभावो. समणाति खीणासवसमणा. ते हि एकन्तेन अरणा नाम. वुसितं न नस्सतीति तेसं अरियमग्गवासो ¶ न नस्सति. परिजानन्तीति पुथुज्जनकल्याणकतो पट्ठाय सेखा लोकियलोकुत्तराय परिञ्ञाय परिजानन्ति. भोजिस्सियन्ति खीणासवसमणानंयेव निच्चं भुजिस्सभावो नाम. वन्दन्तीति पब्बजितदिवसतो पट्ठाय वन्दन्ति. पतिट्ठितन्ति सीले पतिट्ठितं ¶ . समणीधाति समणं इध. जातिहीनन्ति अपि चण्डालकुला पब्बजितं. खत्तियाति न केवलं खत्तियाव, देवापि सीलसम्पन्नं समणं वन्दन्तियेवाति. एकादसमं.
छेत्वावग्गो अट्ठमो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
देवतासंयुत्तवण्णना निट्ठिता.
२. देवपुत्तसंयुत्तं
१. पठमवग्गो
१. पठमकस्सपसुत्तवण्णना
८२. देवपुत्तसंयुत्तस्स ¶ ¶ ¶ पठमे देवपुत्तोति देवानञ्हि अङ्के निब्बत्ता पुरिसा देवपुत्ता नाम, इत्थियो देवधीतरो नाम होन्ति. नामवसेन अपाकटाव ‘‘अञ्ञतरा देवता’’ति वुच्चति, पाकटो ‘‘इत्थन्नामो देवपुत्तो’’ति. तस्मा हेट्ठा ‘‘अञ्ञतरा देवता’’ति वत्वा इध ‘‘देवपुत्तो’’ति वुत्तं. अनुसासन्ति अनुसिट्ठिं. अयं किर देवपुत्तो भगवता सम्बोधितो सत्तमे वस्से यमकपाटिहारियं कत्वा तिदसपुरे वस्सं उपगम्म अभिधम्मं देसेन्तेन झानविभङ्गे – ‘‘भिक्खूति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खू’’ति (विभ. ५१०). एवं भिक्खुनिद्देसं कथियमानं अस्सोसि. ‘‘एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ. इदं पजहथ, इदं उपसम्पज्ज विहरथा’’ति (पारा. १९). एवरूपं पन भिक्खुओवादं भिक्खुअनुसासनं न अस्सोसि. सो तं सन्धाय – ‘‘भिक्खुं भगवा पकासेसि, नो च भिक्खुनो अनुसास’’न्ति आह.
तेन हीति यस्मा मया भिक्खुनो अनुसिट्ठि न पकासिताति वदसि, तस्मा. तञ्ञेवेत्थ पटिभातूति तुय्हेवेसा अनुसिट्ठिपकासना उपट्ठातूति. यो हि पञ्हं कथेतुकामो होति, न च सक्कोति सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा कथेतुं. यो वा न कथेतुकामो होति, सक्कोति पन कथेतुं. यो वा ¶ नेव कथेतुकामो होति, कथेतुं न च सक्कोति. सब्बेसम्पि तेसं भगवा पञ्हं भारं न करोति. अयं पन देवपुत्तो कथेतुकामो चेव, सक्कोति च कथेतुं. तस्मा तस्सेव भारं करोन्तो भगवा एवमाह. सोपि पञ्हं कथेसि.
तत्थ ¶ सुभासितस्स सिक्खेथाति सुभासितं सिक्खेय्य, चतुसच्चनिस्सितं दसकथावत्थुनिस्सितं सत्ततिंसबोधिपक्खियनिस्सितं चतुब्बिधं वचीसुचरितमेव सिक्खेय्य. समणूपासनस्स चाति समणेहि उपासितब्बं समणूपासनं ¶ नाम अट्ठतिंसभेदं कम्मट्ठानं, तम्पि सिक्खेय्य भावेय्याति अत्थो. बहुस्सुतानं वा भिक्खूनं उपासनम्पि समणूपासनं. तम्पि ‘किं, भन्ते, कुसल’’न्तिआदिना पञ्हपुच्छनेन पञ्ञावुद्धत्थं सिक्खेय्य. चित्तवूपसमस्स चाति अट्ठसमापत्तिवसेन चित्तवूपसमं सिक्खेय्य. इति देवपुत्तेन तिस्सो सिक्खा कथिता होन्ति. पुरिमपदेन हि अधिसीलसिक्खा कथिता, दुतियपदेन अधिपञ्ञासिक्खा, चित्तवूपसमेन अधिचित्तसिक्खाति एवं इमाय गाथाय सकलम्पि सासनं पकासितमेव होति. पठमं.
२. दुतियकस्सपसुत्तवण्णना
८३. दुतिये झायीति द्वीहि झानेहि झायी. विमुत्तचित्तोति कम्मट्ठानविमुत्तिया विमुत्तचित्तो. हदयस्सानुपत्तिन्ति अरहत्तं. लोकस्साति सङ्खारलोकस्स. अनिस्सितोति तण्हादिट्ठीहि अनिस्सितो, तण्हादिट्ठियो वा अनिस्सितो. तदानिसंसोति अरहत्तानिसंसो. इदं वुत्तं होति – अरहत्तानिसंसो भिक्खु अरहत्तं पत्थेन्तो झायी भवेय्य, सुविमुत्तचित्तो भवेय्य, लोकस्स उदयब्बयं ञत्वा अनिस्सितो भवेय्य. तन्तिधम्मो पन इमस्मिं सासने पुब्बभागोति. दुतियं.
३-४. माघसुत्तादिवण्णना
८४. ततिये माघोति सक्कस्सेतं नामं. स्वेव वत्तेन अञ्ञे अभिभवित्वा देविस्सरियं पत्तोति वत्रभू, वत्रनामकं वा असुरं अभिभवतीति वत्रभू. ततियं.
८५. चतुत्थं ¶ वुत्तत्थमेव. चतुत्थं.
५. दामलिसुत्तवण्णना
८६. पञ्चमे न तेनासीसते भवन्ति तेन कारणेन यं किञ्चि भवं न पत्थेति. आयतपग्गहो नामेस देवपुत्तो, खीणासवस्स किच्चवोसानं नत्थि. खीणासवेन हि आदितो अरहत्तप्पत्तिया ¶ वीरियं कतं ¶ , अपरभागे मया अरहत्तं पत्तन्ति मा तुण्ही भवतु, तथेव वीरियं दळ्हं करोतु परक्कमतूति चिन्तेत्वा एवमाह.
अथ भगवा ‘‘अयं देवपुत्तो खीणासवस्स किच्चवोसानं अकथेन्तो मम सासनं अनिय्यानिकं कथेति, किच्चवोसानमस्स कथेस्सामी’’ति चिन्तेत्वा नत्थि किच्चन्तिआदिमाह. तीसु किर पिटकेसु अयं गाथा असंकिण्णा. भगवता हि अञ्ञत्थ वीरियस्स दोसो नाम दस्सितो नत्थि. इध पन इमं देवपुत्तं पटिबाहित्वा ‘‘खीणासवेन पुब्बभागे आसवक्खयत्थाय अरञ्ञे वसन्तेन कम्मट्ठानं आदाय वीरियं कतं, अपरभागे सचे इच्छति, करोतु, नो चे इच्छति, यथासुखं विहरतू’’ति खीणासवस्स किच्चवोसानदस्सनत्थं एवमाह. तत्थ गाधन्ति पतिट्ठं. पञ्चमं.
६. कामदसुत्तवण्णना
८७. छट्ठे दुक्करन्ति अयं किर देवपुत्तो पुब्बयोगावचरो बहलकिलेसताय सप्पयोगेन किलेसे विक्खम्भेन्तो समणधम्मं कत्वा पुब्बूपनिस्सयमन्दताय अरियभूमिं अप्पत्वाव कालं कत्वा देवलोके निब्बत्तो. सो ‘‘तथागतस्स सन्तिकं गन्त्वा दुक्करभावं आरोचेस्सामी’’ति आगन्त्वा एवमाह. तत्थ दुक्करन्ति दसपि वस्सानि…पे… सट्ठिपि यदेतं एकन्तपरिसुद्धस्स समणधम्मस्स करणं नाम, तं दुक्करं. सेखाति सत्त सेखा. सीलसमाहिताति सीलेन समाहिता समुपेता. ठितत्ताति पतिट्ठितसभावा. एवं पुच्छितपञ्हं विस्सज्जेत्वा इदानि उपरिपञ्हसमुट्ठापनत्थं अनगारियुपेतस्सातिआदिमाह. तत्थ ¶ अनगारियुपेतस्साति अनगारियं निग्गेहभावं उपेतस्स. सत्तभूमिकेपि हि पासादे वसन्तो भिक्खु वुड्ढतरेन आगन्त्वा ‘‘मय्हं इदं पापुणाती’’ति वुत्ते पत्तचीवरं आदाय निक्खमतेव. तस्मा ‘‘अनगारियुपेतो’’ति वुच्चति. तुट्ठीति चतुपच्चयसन्तोसो. भावनायाति चित्तवूपसमभावनाय.
ते छेत्वा मच्चुनो जालन्ति ये रत्तिन्दिवं इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति. ये च समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति. ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति ¶ . ये सीले पतिट्ठिता सत्त सेखा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति. दुग्गमोति ‘‘सच्चमेतं, भन्ते, ये इन्द्रियूपसमे ¶ रता, ते दुस्समादहं समादहन्ति…पे… ये सीले पतिट्ठिता, ते मच्चुनो जालं छिन्दित्वा गच्छन्ति’’. किं न गच्छिस्सन्ति? अयं पन दुग्गमो भगवा विसमो मग्गोति आह. तत्थ किञ्चापि अरियमग्गो नेव दुग्गमो न विसमो, पुब्बभागपटिपदाय पनस्स बहू परिस्सया होन्ति. तस्मा एवं वुत्तो. अवंसिराति ञाणसिरेन अधोसिरा हुत्वा पपतन्ति. अरियमग्गं आरोहितुं असमत्थतायेव च ते अनरियमग्गे पपतन्तीति च वुच्चन्ति. अरियानं समो मग्गोति स्वेव मग्गो अरियानं समो होति. विसमे समाति विसमेपि सत्तकाये समायेव. छट्ठं.
७. पञ्चालचण्डसुत्तवण्णना
८८. सत्तमे सम्बाधेति नीवरणसम्बाधं कामगुणसम्बाधन्ति द्वे सम्बाधा. तेसु इध नीवरणसम्बाधं अधिप्पेतं. ओकासन्ति झानस्सेतं नामं. पटिलीननिसभोति पटिलीनसेट्ठो. पटिलीनो नाम पहीनमानो वुच्चति. यथाह – ‘‘कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति ¶ . इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’’ति (अ. नि. ४.३८; महानि. ८७). पच्चलत्थंसूति पटिलभिंसु. सम्मा तेति ये निब्बानपत्तिया सतिं पटिलभिंसु, ते लोकुत्तरसमाधिनापि सुसमाहिताति मिस्सकज्झानं कथितं. सत्तमं.
८. तायनसुत्तवण्णना
८९. अट्ठमे पुराणतित्थकरोति पुब्बे तित्थकरो. एत्थ च तित्थं नाम द्वासट्ठि दिट्ठियो, तित्थकरो नाम तासं उप्पादको सत्था. सेय्यथिदं नन्दो, वच्छो, किसो, संकिच्चो. पुराणादयो पन तित्थिया नाम. अयं पन दिट्ठिं उप्पादेत्वा कथं सग्गे निब्बत्तोति? कम्मवादिताय. एस किर उपोसथभत्तादीनि अदासि, अनाथानं वत्तं पट्ठपेसि, पतिस्सये अकासि, पोक्खरणियो खणापेसि, अञ्ञम्पि बहुं कल्याणं अकासि. सो तस्स निस्सन्देन सग्गे निब्बत्तो, सासनस्स ¶ पन निय्यानिकभावं जानाति. सो तथागतस्स सन्तिकं गन्त्वा सासनानुच्छविका वीरियप्पटिसंयुत्ता गाथा वक्खामीति आगन्त्वा छिन्द सोतन्तिआदिमाह.
तत्थ ¶ छिन्दाति अनियमितआणत्ति. सोतन्ति तण्हासोतं. परक्कम्माति परक्कमित्वा वीरियं कत्वा. कामेति किलेसकामेपि वत्थुकामेपि. पनुदाति नीहर. एकत्तन्ति झानं. इदं वुत्तं होति – कामे अजहित्वा मुनि झानं न उपपज्जति, न पटिलभतीति अत्थो. कयिरा चे कयिराथेनन्ति यदि वीरियं करेय्य, करेय्याथ, तं वीरियं न ओसक्केय्य. दळ्हमेनं परक्कमेति दळ्हं एनं करेय्य. सिथिलो हि परिब्बाजोति सिथिलगहिता पब्बज्जा. भिय्यो आकिरते रजन्ति अतिरेकं ¶ उपरि किलेसरजं आकिरति. अकतं दुक्कटं सेय्योति दुक्कटं अकतमेव सेय्यो. यं किञ्चीति न केवलं दुक्कटं कत्वा कतसामञ्ञमेव, अञ्ञम्पि यं किञ्चि सिथिलं कतं एवरूपमेव होति. संकिलिट्ठन्ति दुक्करकारिकवतं. इमस्मिं हि सासने पच्चयहेतु समादिन्नधुतङ्गवतं संकिलिट्ठमेव. सङ्कस्सरन्ति सङ्काय सरितं, ‘‘इदम्पि इमिना कतं भविस्सति, इदम्पि इमिना’’ति एवं आसङ्कितपरिसङ्कितं. आदिब्रह्मचरियिकाति मग्गब्रह्मचरियस्स आदिभूता पुब्बपधानभूता. अट्ठमं.
९. चन्दिमसुत्तवण्णना
९०. नवमे चन्दिमाति चन्दविमानवासी देवपुत्तो. सब्बधीति सब्बेसु खन्धआयतनादीसु. लोकानुकम्पकाति तुय्हम्पि एतस्सपि तादिसा एव. सन्तरमानोवाति तुरितो विय. पमुञ्चसीति अतीतत्थे वत्तमानवचनं. नवमं.
१०. सूरियसुत्तवण्णना
९१. दसमे सूरियोति सूरियविमानवासी देवपुत्तो. अन्धकारेति चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे. विरोचतीति वेरोचनो. मण्डलीति मण्डलसण्ठानो. मा, राहु, गिली चरमन्तलिक्खेति अन्तलिक्खे चरं सूरियं, राहु, मा गिलीति वदति. किं पनेस तं गिलतीति ¶ ? आम, गिलति. राहुस्स हि अत्तभावो महा, उच्चत्तनेन अट्ठयोजनसताधिकानि चत्तारि योजनसहस्सानि, बाहन्तरमस्स द्वादसयोजनसतानि, बहलत्तेन छ योजनसतानि, सीसं नव योजनसतं, नलाटं तियोजनसतं, भमुकन्तरं पण्णासयोजनं, मुखं द्वियोजनसतं, घानं तियोजनसतं, मुखाधानं तियोजनसतगम्भीरं हत्थतलपादतलानि पुथुलतो द्वियोजनसतानि ¶ . अङ्गुलिपब्बानि पण्णास योजनानि. सो चन्दिमसूरिये विरोचमाने दिस्वा इस्सापकतो ¶ तेसं गमनवीथिं ओतरित्वा मुखं विवरित्वा तिट्ठति. चन्दविमानं सूरियविमानं वा तियोजनसतिके महानरके पक्खित्तं विय होति. विमाने अधिवत्था देवता मरणभयतज्जिता एकप्पहारेनेव विरवन्ति. सो पन विमानं कदाचि हत्थेन छादेति, कदाचि हनुकस्स हेट्ठा पक्खिपति, कदाचि जिव्हाय परिमज्जति, कदाचि अवगण्डकारकं भुञ्जन्तो विय कपोलन्तरे ठपेति. वेगं पन वारेतुं न सक्कोति. सचे वारेस्सामीति गण्डकं कत्वा तिट्ठेय्य, मत्थकं तस्स भिन्दित्वा निक्खमेय्य, आकड्ढित्वा वा नं ओनमेय्य. तस्मा विमानेन सहेव गच्छति. पजं ममन्ति चन्दिमसूरिया किर द्वेपि देवपुत्ता महासमयसुत्तकथनदिवसे सोतापत्तिफलं पत्ता. तेन भगवा ‘‘पजं मम’’न्ति आह, पुत्तो मम एसोति अत्थो. दसमं.
पठमो वग्गो.
२. अनाथपिण्डिकवग्गो
१. चन्दिमससुत्तवण्णना
९२. दुतियवग्गस्स पठमे कच्छेवाति कच्छे विय. कच्छेति पब्बतकच्छेपि नदीकच्छेपि. एकोदि निपकाति एकग्गचित्ता चेव पञ्ञानेपक्केन च समन्नागता. सताति सतिमन्तो. इदं वुत्तं होति – ये झानानि लभित्वा ¶ एकोदी निपका सता विहरन्ति, ते अमकसे पब्बतकच्छे वा नदीकच्छे वा मगा विय सोत्थिं गमिस्सन्तीति. पारन्ति निब्बानं. अम्बुजोति मच्छो. रणञ्जहाति किलेसञ्जहा. येपि झानानि लभित्वा अप्पमत्ता किलेसे जहन्ति, ते सुत्तजालं भिन्दित्वा मच्छा विय निब्बानं गमिस्सन्तीति वुत्तं होति. पठमं.
२. वेण्डुसुत्तवण्णना
९३. दुतिये ¶ वेण्डूति तस्स देवपुत्तस्स नामं. पयिरुपासियाति परिरुपासित्वा. अनुसिक्खरेति ¶ सिक्खन्ति. सिट्ठिपदेति अनुसिट्ठिपदे. काले ते अप्पमज्जन्ताति काले ते अप्पमादं करोन्ता. दुतियं.
३. दीघलट्ठिसुत्तवण्णना
९४. ततिये दीघलट्ठीति देवलोके सब्बे समप्पमाणा तिगावुतिकाव होन्ति, मनुस्सलोके पनस्स दीघत्तभावताय एवंनामं अहोसि. सो पुञ्ञानि कत्वा देवलोके निब्बत्तोपि तथेव पञ्ञायि. ततियं.
४. नन्दनसुत्तवण्णना
९५. चतुत्थे गोतमाति भगवन्तं गोत्तेन आलपति. अनावटन्ति तथागतस्स हि सब्बञ्ञुतञ्ञाणं पेसेन्तस्स रुक्खो वा पब्बतो वा आवरितुं समत्थो नाम नत्थि. तेनाह ‘‘अनावट’’न्ति. इति तथागतं थोमेत्वा देवलोके अभिसङ्खतपञ्हं पुच्छन्तो कथंविधन्तिआदिमाह. तत्थ दुक्खमतिच्च इरियतीति दुक्खं अतिक्कमित्वा विहरति. सीलवाति लोकियलोकुत्तरेन सीलेन समन्नागतो खीणासवो. पञ्ञादयोपि मिस्सकायेव वेदितब्बा. पूजयन्तीति गन्धपुप्फादीहि पूजेन्ति. चतुत्थं.
५-६. चन्दनसुत्तादिवण्णना
९६. पञ्चमे अप्पतिट्ठे अनालम्बेति हेट्ठा अपतिट्ठे उपरि अनालम्बने. सुसमाहितोति अप्पनायपि उपचारेनपि सुट्ठु समाहितो ¶ . पहितत्तोति पेसितत्तो. नन्दीरागपरिक्खीणोति परिक्खीणनन्दीरागो. नन्दीरागो नाम तयो कम्माभिसङ्खारा. इति इमाय गाथाय कामसञ्ञागहणेन पञ्चोरम्भागियसंयोजनानि, रूपसंयोजनगहणेन पञ्च उद्धम्भागियसंयोजनानि, नन्दीरागेन तयो कम्माभिसङ्खारा ¶ गहिता. एवं यस्स दस संयोजनानि तयो च कम्माभिसङ्खारा पहीना, सो गम्भीरे महोघे न सीदतीति. कामसञ्ञाय वा कामभवो, रूपसंयोजनेन रूपभवो गहितो, तेसं गहणेन अरूपभवो गहितोव ¶ , नन्दीरागेन तयो कम्माभिसङ्खारा गहिताति एवं यस्स तीसु भवेसु तयो सङ्खारा नत्थि, सो गम्भीरे न सीदतीतिपि दस्सेति. पञ्चमं.
७. सुब्रह्मसुत्तवण्णना
९८. सत्तमे सुब्रह्माति सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळिकं गन्त्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि. तं पञ्चसता देवधीतरो परिवारेत्वा निसिन्ना, पञ्चसता रुक्खं अभिरुळ्हा. ननु च देवतानं चित्तवसेन योजनसतिकोपि रुक्खो ओनमित्वा हत्थं आगच्छति, कस्मा ता अभिरुळ्हाति. खिड्डापसुतताय. अभिरुय्ह पन मधुरस्सरेन गायित्वा गायित्वा पुप्फानि पातेन्ति, तानि गहेत्वा इतरा एकतोवण्टिकमालादिवसेन गन्थेन्ति. अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति.
अथ काले गच्छन्ते देवपुत्तो ‘‘इमासं नेव सद्दो सुय्यति, न पुप्फानि पातेन्ति. कहं नु खो गता’’ति? आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि – ‘‘एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको’’ति. सो – ‘‘सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्ब’’न्ति दिस्वा बलवतरेन सोकेन रुप्पि. सो – ‘‘इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निद्धमितुं समत्थो नाम नत्थी’’ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा निच्चं उत्रस्तन्ति गाथमाह.
तत्थ ¶ इदन्ति अत्तनो चित्तं दस्सेति. दुतियपदं पुरिमस्सेव ¶ वेवचनं. निच्चन्ति च पदस्स देवलोके निब्बत्तकालतो पट्ठायाति अत्थो न गहेतब्बो, सोकुप्पत्तिकालतो पन पट्ठाय निच्चन्ति वेदितब्बं. अनुप्पन्नेसु किच्छेसूति इतो सत्ताहच्चयेन यानि दुक्खानि उप्पज्जिस्सन्ति, तेसु. अथो उप्पतितेसु चाति यानि पञ्चसतानं अच्छरानं निरये निब्बत्तानं दिट्ठानि, तेसु चाति एवं इमेसु उप्पन्नानुप्पन्नेसु दुक्खेसु निच्चं मम उत्रस्तं चित्तं, अब्भन्तरे डय्हमानो विय होमि भगवाति दस्सेति.
नाञ्ञत्र ¶ बोज्झा तपसाति बोज्झङ्गभावनञ्च तपोगुणञ्च अञ्ञत्र मुञ्चित्वा सोत्थिं न पस्सामीति अत्थो. सब्बनिस्सग्गाति निब्बानतो. एत्थ किञ्चापि बोज्झङ्गभावना पठमं गहिता, इन्द्रियसंवरो पच्छा, अत्थतो पन इन्द्रियसंवरोव पठमं वेदितब्बो. इन्दियसंवरे हि गहिते चतुपारिसुद्धिसीलं गहितं होति. तस्मिं पतिट्ठितो भिक्खु निस्सयमुत्तको धुतङ्गसङ्खातं तपोगुणं समादाय अरञ्ञं पविसित्वा कम्मट्ठानं भावेन्तो सह विपस्सनाय बोज्झङ्गे भावेति. तस्स अरियमग्गो यं निब्बानं आरम्मणं कत्वा उप्पज्जति, सो ‘‘सब्बनिस्सग्गो’’ति भगवा चतुसच्चवसेन देसनं विनिवत्तेसि. देवपुत्तो देसनापरियोसाने सोतापत्तिफले पतिट्ठहीति. सत्तमं.
८-१०. ककुधसुत्तादिवण्णना
९९. अट्ठमे ककुधो देवपुत्तोति अयं किर कोलनगरे महामोग्गल्लानत्थेरस्स उपट्ठाकपुत्तो दहरकालेयेव थेरस्स सन्तिके वसन्तो झानं निब्बत्तेत्वा कालङ्कतो, ब्रह्मलोके उप्पज्जि. तत्रापि नं ककुधो ब्रह्मात्वेव सञ्जानन्ति. नन्दसीति तुस्ससि. किं लद्धाति तुट्ठि नाम किञ्चि मनापं लभित्वा होति, तस्मा एवमाह. किं जीयित्थाति यस्स हि किञ्चि मनापं चीवरादिवत्थु जिण्णं होति, सो सोचति, तस्मा एवमाह. अरती नाभिकीरतीति उक्कण्ठिता नाभिभवति. अघजातस्साति दुक्खजातस्स, वट्टदुक्खे ठितस्साति अत्थो. नन्दीजातस्साति जाततण्हस्स. अघन्ति एवरूपस्स ¶ हि वट्टदुक्खं आगतमेव होति ¶ . ‘‘दुक्खी सुखं पत्थयती’’ति हि वुत्तं. इति अघजातस्स नन्दी होति, सुखविपरिणामेन दुक्खं आगतमेवाति नन्दीजातस्स अघं होति. अट्ठमं.
१०१. दसमे आनन्दत्थेरस्स अनुमानबुद्धिया आनुभावप्पकासनत्थं अञ्ञतरोति आह. दसमं.
दुतियो वग्गो.
३. नानातित्थियवग्गो
१-२. सिवसुत्तादिवण्णना
१०२. ततियवग्गस्स ¶ पठमं वुत्तत्थमेव. पठमं.
१०३. दुतिये पटिकच्चेवाति पठमंयेव. अक्खच्छिन्नोवझायतीति अक्खच्छिन्नो अवझायति, बलवचिन्तनं चिन्तेति. दुतियगाथाय अक्खच्छिन्नोवाति अक्खच्छिन्नो विय. दुतियं.
३-४. सेरीसुत्तादिवण्णना
१०४. ततिये दायकोति दानसीलो. दानपतीति यं दानं देमि, तस्स पति हुत्वा देमि, न दासो न सहायो. यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति. यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति. यो पन अत्तना येन तेन यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामि हुत्वा देति. अहं ‘‘तादिसो अहोसि’’न्ति ¶ वदति.
चतूसु द्वारेसुति तस्स किर रञ्ञो सिन्धवरट्ठं सोधिवाकरट्ठन्ति द्वे रट्ठानि अहेसुं, नगरं रोरुवं नाम. तस्स एकेकस्मिं द्वारे देवसिकं सतसहस्सं उप्पज्जति, अन्तोनगरे विनिच्छयट्ठाने सतसहस्सं. सो बहुहिरञ्ञसुवण्णं रासिभूतं दिस्वा कम्मस्सकतञाणं उप्पादेत्वा चतूसु द्वारेसु ¶ दानसालायो कारेत्वा तस्मिं तस्मिं द्वारे उट्ठितआयेन दानं देथाति अमच्चे ठपेसि. तेनाह – ‘‘चतूसु द्वारेसु दानं दीयित्था’’ति.
समणब्राह्मणकपणद्धिकवनिब्बकयाचकानन्ति एत्थ समणाति पब्बज्जूपगता. ब्राह्मणाति भोवादिनो. समितपापबाहितपापे पन समणब्राह्मणे एस नालत्थ. कपणाति दुग्गता दलिद्दमनुस्सा काणकुणिआदयो. अद्धिकाति पथाविनो. वनिब्बकाति ये ‘‘इट्ठं, दिन्नं, कन्तं, मनापं, कालेन, अनवज्जं दिन्नं, ददं चित्तं पसादेय्य, गच्छतु भवं ब्रह्मलोक’’न्तिआदिना नयेन ¶ दानस्स वण्णं थोमयमाना विचरन्ति. याचकाति ये ‘‘पसतमत्तं देथ, सरावमत्तं देथा’’तिआदीनि च वत्वा याचमाना विचरन्ति. इत्थागारस्स दानं दीयित्थाति पठमद्वारस्स लद्धत्ता तत्थ उप्पज्जनकसतसहस्से अञ्ञम्पि धनं पक्खिपित्वा रञ्ञो अमच्चे हारेत्वा अत्तनो अमच्चे ठपेत्वा रञ्ञा दिन्नदानतो राजित्थियो महन्ततरं दानं अदंसु. तं सन्धायेवमाह. मम दानं पटिक्कमीति यं मम दानं तत्थ दीयित्थ, तं पटिनिवत्ति. सेसद्वारेसुपि एसेव नयो. कोचीति कत्थचि. दीघरत्तन्ति असीतिवस्ससहस्सानि. एत्तकं किर कालं तस्स रञ्ञो दानं दीयित्थ. ततियं.
१०५. चतुत्थं वुत्तत्थमेव. चतुत्थं.
५. जन्तुसुत्तवण्णना
१०६. पञ्चमे ¶ कोसलेसु विहरन्तीति भगवतो सन्तिके कम्मट्ठानं गहेत्वा तत्थ गन्त्वा विहरन्ति. उद्धताति अकप्पिये कप्पियसञ्ञिताय च कप्पिये अकप्पियसञ्ञिताय च अनवज्जे सावज्जसञ्ञिताय च सावज्जे अनवज्जसञ्ञिताय च उद्धच्चपकतिका हुत्वा. उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति. चपलाति पत्तचीवरमण्डनादिना चापल्लेन युत्ता. मुखराति मुखखरा, खरवचनाति वुत्तं होति. विकिण्णवाचाति असंयतवचना, दिवसम्पि निरत्थकवचनपलापिनो. मुट्ठस्सतिनोति नट्ठस्सतिनो सतिविरहिता, इध कतं एत्थ पमुस्सन्ति. असम्पजानाति निप्पञ्ञा. असमाहिताति अप्पनाउपचारसमाधिरहिता, चण्डसोते ¶ बद्धनावासदिसा. विब्भन्तचित्ताति अनवट्ठितचित्ता, पन्थारुळ्हबालमिगसदिसा. पाकतिन्द्रियाति संवराभावेन गिहिकाले विय विवटइन्द्रिया.
जन्तूति एवंनामको देवपुत्तो. तदहुपोसथेति तस्मिं अहु उपोसथे, उपोसथदिवसेति अत्थो. पन्नरसेति चातुद्दसिकादिपटिक्खेपो. उपसङ्कमीति चोदनत्थाय उपगतो. सो किर चिन्तेसि – ‘‘इमे भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा निक्खन्ता, इदानि पमत्ता विहरन्ति, न खो पनेते पाटियेक्कं निसिन्नट्ठाने चोदियमाना कथं गण्हिस्सन्ति, समागमनकाले चोदिस्सामी’’ति उपोसथदिवसे तेसं सन्निपतितभावं ञत्वा उपसङ्कमि. गाथाहि अज्झभासीति सब्बेसं मज्झे ठत्वा गाथा अभासि.
तत्थ ¶ यस्मा गुणकथाय सद्धिं निग्गुणस्स अगुणो पाकटो होति, तस्मा गुणं ताव कथेन्तो सुखजीविनो पुरे आसुन्तिआदिमाह. तत्थ सुखजीविनो पुरे आसुन्ति पुब्बे भिक्खू सुप्पोसा सुभरा ¶ अहेसुं, उच्चनीचकुलेसु सपदानं चरित्वा लद्धेन मिस्सकपिण्डेन यापेसुन्ति अधिप्पायेन एवमाह. अनिच्छाति नित्तण्हा हुत्वा.
एवं पोराणकभिक्खूनं वण्णं कथेत्वा इदानि तेसं अवण्णं कथेन्तो दुप्पोसन्तिआदिमाह. तत्थ गामे गामणिका वियाति यथा गामे गामकुटा नानप्पकारेन जनं पीळेत्वा खीरदधितण्डुलादीनि आहरापेत्वा भुञ्जन्ति, एवं तुम्हेपि अनेसनाय ठिता तुम्हाकं जीविकं कप्पेथाति अधिप्पायेन वदति. निपज्जन्तीति उद्देसपरिपुच्छामनसिकारेहि अनत्थिका हुत्वा सयनम्हि हत्थपादे विस्सज्जेत्वा निपज्जन्ति. परागारेसूति परगेहेसु, कुलसुण्हादीसूति अत्थो. मुच्छिताति किलेसमुच्छाय मुच्छिता.
एकच्चेति वत्तब्बयुत्तकेयेव. अपविद्धाति छड्डितका. अनाथाति अपतिट्ठा. पेताति सुसाने छड्डिता कालङ्कतमनुस्सा. यथा हि सुसाने छड्डिता नानासकुणादीहि खज्जन्ति, ञातकापि नेसं नाथकिच्चं न ¶ करोन्ति, न रक्खन्ति, न गोपयन्ति, एवमेवं एवरूपापि आचरियुपज्झायादीनं सन्तिका ओवादानुसासनिं न लभन्तीति अपविद्धा अनाथा, यथा पेता, तथेव होन्ति. पञ्चमं.
६. रोहितस्ससुत्तवण्णना
१०७. छट्ठे यत्थाति चक्कवाळलोकस्स एकोकासे भुम्मं. न चवति न उपपज्जतीति इदं अपरापरं चुतिपटिसन्धिवसेन गहितं. गमनेनाति पदगमनेन. नाहं तं लोकस्स अन्तन्ति सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति. ञातेय्यन्तिआदीसु ञातब्बं, दट्ठब्बं, पत्तब्बन्ति अत्थो.
इति देवपुत्तेन चक्कवाळलोकस्स अन्तो पुच्छितो, सत्थारा सङ्खारलोकस्स कथितो. सो पन अत्तनो पञ्हेन सद्धिं सत्थु ब्याकरणं समेतीति सञ्ञाय पसंसन्तो अच्छरियन्तिआदिमाह.
दळ्हधम्मोति ¶ दळ्हधनु, उत्तमप्पमाणेन धनुना समन्नागतो. धनुग्गहोति धनुआचरियो. सुसिक्खितोति ¶ दस द्वादस वस्सानि धनुसिप्पं सिक्खितो. कतहत्थोति उसभप्पमाणेपि वालग्गं विज्झितुं समत्थभावेन कतहत्थो. कतूपासनोति कतसरक्खेपो दस्सितसिप्पो. असनेनाति कण्डेन. अतिपातेय्याति अतिक्कमेय्य. यावता सो तालच्छायं अतिक्कमेय्य, तावता कालेन एकचक्कवाळं अतिक्कमामीति अत्तनो जवसम्पत्तिं दस्सेति.
पुरत्थिमा समुद्दा पच्छिमोति यथा पुरत्थिमसमुद्दा पच्छिमसमुद्दो दूरे, एवं मे दूरे पदवीतिहारो अहोसीति वदति. सो किर पाचीनचक्कवाळमुखवट्टियं ठितो पादं पसारेत्वा पच्छिमचक्कवाळमुखवट्टियं अक्कमति, पुन दुतियं पादं पसारेत्वा परचक्कवाळमुखवट्टियं अक्कमति. इच्छागतन्ति इच्छा एव. अञ्ञत्रेवाति निप्पपञ्चतं दस्सेति. भिक्खाचारकाले किरेस नागलतादन्तकट्ठं खादित्वा अनोतत्ते मुखं धोवित्वा काले सम्पत्ते उत्तरकुरुम्हि पिण्डाय चरित्वा चक्कवाळमुखवट्टियं निसिन्नो भत्तकिच्चं करोति, तत्थ मुहुत्तं विस्समित्वा पुन जवति. वस्ससतायुकोति तदा दीघायुककालो होति, अयं पन वस्ससतावसिट्ठे ¶ आयुम्हि गमनं आरभि. वस्ससतजीवीति तं वस्ससतं अनन्तरायेन जीवन्तो. अन्तराव कालङ्कतोति चक्कवाळलोकस्स अन्तं अप्पत्वा अन्तराव मतो. सो पन तत्थ कालं कत्वापि आगन्त्वा इमस्मिंयेव चक्कवाळे निब्बत्ति. अप्पत्वाति सङ्खारलोकस्स अन्तं अप्पत्वा. दुक्खस्साति वट्टदुक्खस्स. अन्तकिरियन्ति परियन्तकरणं. कळेवरेति अत्तभावे. ससञ्ञिम्हि समनकेति ससञ्ञे सचित्ते. लोकन्ति दुक्खसच्चं. लोकसमुदयन्ति समुदयसच्चं. लोकनिरोधन्ति निरोधसच्चं. पटिपदन्ति मग्गसच्चं. इति – ‘‘नाहं, आवुसो, इमानि चत्तारि सच्चानि तिणकट्ठादीसु पञ्ञपेमि ¶ , इमस्मिं पन चातुमहाभूतिके कायस्मिं येव पञ्ञपेमी’’ति दस्सेति. समितावीति समितपापो. नासीसतीति न पत्थेति. छट्ठं.
१०८-१०९. सत्तमट्ठमानि वुत्तत्थानेव. सत्तमं, अट्ठमं.
९. सुसिमसुत्तवण्णना
११०. नवमे तुय्हम्पि नो, आनन्द, सारिपुत्तो रुच्चतीति सत्था थेरस्स वण्णं कथेतुकामो, वण्णो च नामेस विसभागपुग्गलस्स सन्तिके कथेतुं न वट्टति. तस्स सन्तिके कथितो ¶ हि मत्थकं न पापुणाति. सो हि ‘‘असुको नाम भिक्खु सीलवा’’ति वुत्ते. ‘‘किं तस्स सीलं? गोरूपसीलो सो. किं तया अञ्ञो सीलवा न दिट्ठपुब्बो’’ति वा? ‘‘पञ्ञवा’’ति वुत्ते, ‘‘किं पञ्ञो सो? किं तया अञ्ञो पञ्ञवा न दिट्ठपुब्बो’’ति? वा, आदीनि वत्वा वण्णकथाय अन्तरायं करोति. आनन्दत्थेरो पन सारिपुत्तत्थेरस्स सभागो, पणीतानि लभित्वा थेरस्स देति, अत्तनो उपट्ठाकदारके पब्बाजेत्वा थेरस्स सन्तिके उपज्झं गण्हापेति, उपसम्पादेति. सारिपुत्तत्थेरोपि आनन्दत्थेरस्स तथेव करोति. किं कारणा? अञ्ञमञ्ञस्स गुणेसु पसीदित्वा. आनन्दत्थेरो हि – ‘‘अम्हाकं जेट्ठभातिको एकं असङ्ख्येय्यं सतसहस्सञ्च कप्पे पारमियो पूरेत्वा सोळसविधं पञ्ञं पटिविज्झित्वा धम्मसेनापतिट्ठाने ठितो’’ति थेरस्स गुणेसु पसीदित्वाव थेरं ममायति. सारिपुत्तत्थेरोपि – ‘‘सम्मासम्बुद्धस्स मया कत्तब्बं मुखोदकदानादिकिच्चं सब्बं आनन्दो करोति. आनन्दं निस्साय अहं इच्छितिच्छितं समापत्तिं समापज्जितुं लभामी’’ति आयस्मतो आनन्दस्स गुणेसु ¶ पसीदित्वाव तं ममायति. तस्मा भगवा सारिपुत्तत्थेरस्स वण्णं कथेतुकामो आनन्दत्थेरस्स सन्तिके कथेतुं आरद्धो.
तत्थ तुय्हम्पीति सम्पिण्डनत्थो पि-कारो. इदं वुत्तं होति – ‘‘आनन्द, सारिपुत्तस्स आचारो गोचरो विहारो अभिक्कमो ¶ पटिक्कमो आलोकितविलोकितं समिञ्जितपसारणं मय्हं रुच्चति, असीतिमहाथेरानं रुच्चति, सदेवकस्स लोकस्स रुच्चति. तुय्हम्पि रुच्चती’’ति?
ततो थेरो साटकन्तरे लद्धोकासो बलवमल्लो विय तुट्ठमानसो हुत्वा – ‘‘सत्था मय्हं पियसहायस्स वण्णं कथापेतुकामो. लभिस्सामि नो अज्ज, दीपधजभूतं महाजम्बुं विधुनन्तो विय वलाहकन्तरतो चन्दं नीहरित्वा दस्सेन्तो विय सारिपुत्तत्थेरस्स वण्णं कथेतु’’न्ति चिन्तेत्वा पठमतरं ताव चतूहि पदेहि पुग्गलपलापे हरन्तो कस्स हि नाम, भन्ते, अबालस्सातिआदिमाह. बालो हि बालताय, दुट्ठो दोसताय, मूळ्हो मोहेन, विपल्लत्थचित्तो उम्मत्तको चित्तविपल्लासेन वण्णं ‘‘वण्णो’’ति वा अवण्णं ‘‘अवण्णे’’ति वा, ‘‘अयं बुद्धो, अयं सावको’’ति वा न जानाति. अबालादयो पन जानन्ति, तस्मा अबालस्सातिआदिमाह. न रुच्चेय्याति बालादीनंयेव हि सो न रुच्चेय्य, न अञ्ञस्स कस्सचि न रुच्चेय्य.
एवं ¶ पुग्गलपलापे हरित्वा इदानि सोळसहि पदेहि यथाभूतं वण्णं कथेन्तो पण्डितो, भन्तेतिआदिमाह. तत्थ पण्डितोति पण्डिच्चेन समन्नागतो, चतूसु कोसल्लेसु ठितस्सेतं नामं. वुत्तञ्हेतं – ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च, एत्तावता खो, आनन्द, ‘पण्डितो भिक्खू’ति अलं वचनाया’’ति (म. नि. ३.१२४). महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति अत्थो. तत्रिदं महापञ्ञादीनं नानत्तं (पटि. म. ३.४) – कतमा महापञ्ञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे, पञ्ञाक्खन्धे, विमुत्तिक्खन्धे, विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्तानि ठानाट्ठानानि, महाविहारसमापत्तियो, महन्तानि अरियसच्चानि, महन्ते सतिपट्ठाने, सम्मप्पधाने, इद्धिपादे, महन्तानि इन्द्रियानि, बलानि, बोज्झङ्गानि, महन्ते ¶ अरियमग्गे ¶ , महन्तानि सामञ्ञफलानि, महाअभिञ्ञायो, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.
सा पन थेरस्स देवोरोहनं कत्वा सङ्कस्सनगरद्वारे ठितेन सत्थारा पुथुज्जनपञ्चके पञ्हे पुच्छिते तं विस्सज्जेन्तस्स पाकटा जाता.
कतमा पुथुपञ्ञा? पुथु नानाखन्धेसु, (ञाणं पवत्ततीति पुथुपञ्ञा.) पुथु नानाधातूसु, पुथु नानाआयतनेसु, पुथु नानापटिच्चसमुप्पादेसु, पुथु नानासुञ्ञतमनुपलब्भेसु, पुथु नानाअत्थेसु, धम्मेसु निरुत्तीसु पटिभानेसु, पुथु नानासीलक्खन्धेसु, पुथु नानासमाधि-पञ्ञाविमुत्ति-विमुत्तिञाणदस्सनक्खन्धेसु, पुथु नानाठानाट्ठानेसु, पुथु नानाविहारसमापत्तीसु, पुथु नानाअरियसच्चेसु, पुथु नानासतिपट्ठानेसु, सम्मप्पधानेसु, इद्धिपादेसु, इन्द्रियेसु, बलेसु, बोज्झङ्गेसु, पुथु नानाअरियमग्गेसु, सामञ्ञफलेसु, अभिञ्ञासु, पुथु नानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.
कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति, इन्द्रियसंवरं परिपूरेति, भोजने मत्तञ्ञुतं, जागरियानुयोगं, सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति, हासपञ्ञा. हासबहुलो पामोज्जबहुलो ठानाट्ठानं पटिविज्झतीति हासपञ्ञा. हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा. हासबहुलो अरियसच्चानि पटिविज्झति. सतिपट्ठाने ¶ , सम्मप्पधाने, इद्धिपादे, इन्द्रियानि, बलानि ¶ , बोज्झङ्गानि, अरियमग्गं भावेतीति हासपञ्ञा. हासबहुलो सामञ्ञफलानि सच्छिकरोति, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो वेदतुट्ठिपामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.
थेरो च सरदो नाम तापसो हुत्वा अनोमदस्सिस्स भगवतो पादमूले अग्गसावकपत्थनं पट्ठपेसि. तंकालतो पट्ठाय हासबहुलो सीलपरिपूरणादीनि अकासीति हासपञ्ञो.
कतमा ¶ जवनपञ्ञा? यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो खिप्पं, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो, दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. रूपं अतीतानागतपच्चुप्पन्नं…पे… विञ्ञाणं. चक्खु…पे… जरामरणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ¶ तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.
कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे… उप्पन्नं रागं… दोसं… मोहं… कोधं… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति, ब्यन्तीकरोति, अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने ¶ चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, चतस्सो च पटिसम्भिदायो, छ च अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.
थेरो च भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्ते देसियमाने ठितकोव सब्बकिलेसे छिन्दित्वा सावकपारमिञाणं पटिविद्धकालतो पट्ठाय तिक्खपञ्ञो नाम जातो. तेनाह – ‘‘तिक्खपञ्ञो, भन्ते, आयस्मा सारिपुत्तो’’ति.
कतमा ¶ निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं… मोहक्खन्धं… कोधं… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.
अप्पिच्छोति सन्तगुणनिगुहनता, पच्चयपटिग्गहणे च मत्तञ्ञुता, एतं अप्पिच्छलक्खणन्ति इमिना लक्खणेन समन्नागतो. सन्तुट्ठोति चतूसु पच्चयेसु यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति, इमेहि तीहि सन्तोसेहि समन्नागतो. पविवित्तोति कायविवेको च ¶ विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतानन्ति, इमेसं तिण्णं विवेकानं लाभी. असंसट्ठोति दस्सनसंसग्गो सवनसंसग्गो समुल्लपनसंसग्गो परिभोगसंसग्गो कायसंसग्गोति, इमेहि पञ्चहि संसग्गेहि विरहितो. अयञ्च पञ्चविधो संसग्गो राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि उपासकेहि उपसिकाहि भिक्खूहि भिक्खुनीहीति अट्ठहि पुग्गलेहि सद्धिं जायति, सो सब्बोपि थेरस्स नत्थीति असंसट्ठो.
आरद्धवीरियोति पग्गहितवीरियो परिपुण्णवीरियो. तत्थ आरद्धवीरियो भिक्खु गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देति, ठाने उप्पन्नस्स निसज्जं, निसज्जाय उप्पन्नस्स सेय्यं पापुणितुं न देति, तस्मिं तस्मिं इरियापथे उप्पन्नं तत्थ तत्थेव निग्गण्हाति. थेरो पन चतुचत्तालीस वस्सानि मञ्चे पिट्ठिं न पसारेति. तं सन्धाय ‘‘आरद्धवीरियो’’ति आह. वत्ताति ¶ ओधुननवत्ता. भिक्खूनं अज्झाचारं दिस्वा ‘‘अज्ज कथेस्सामि, स्वे कथेस्सामी’’ति कथाववत्थानं न करोति, तस्मिं तस्मिं येव ठाने ओवदति अनुसासतीति अत्थो.
वचनक्खमोति वचनं खमति. एको हि परस्स ओवादं देति, सयं पन अञ्ञेन ओवदियमानो कुज्झति. थेरो पन परस्सपि ओवादं देति, सयं ¶ ओवदियमानोपि सिरसा सम्पटिच्छति. एकदिवसं किर सारिपुत्तत्थेरं सत्तवस्सिको सामणेरो – ‘‘भन्ते, सारिपुत्त, तुम्हाकं निवासनकण्णो ओलम्बती’’ति आह. थेरो किञ्चि अवत्वाव एकमन्तं गन्त्वा परिमण्डलं निवासेत्वा आगम्म ‘‘एत्तकं वट्टति आचरिया’’ति अञ्जलिं पग्गय्ह अट्ठासि.
‘‘तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको;
सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके’’ति. (मि. प. ६.४.८) –
आह.
चोदकोति ¶ वत्थुस्मिं ओतिण्णे वा अनोतिण्णे वा वीतिक्कमं दिस्वा – ‘‘आवुसो, भिक्खुना नाम एवं निवासेतब्बं, एवं पारुपितब्बं, एवं गन्तब्बं, एवं ठातब्बं, एवं निसीदितब्बं, एवं खादितब्बं, एवं भुञ्जितब्ब’’न्ति तन्तिवसेन अनुसिट्ठिं देति.
पापगरहीति पापपुग्गले न पस्से, न तेसं वचनं सुणे, तेहि सद्धिं एकचक्कवाळेपि न वसेय्यं.
‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;
अप्पस्सुतो अनादरो, समेतो अहु कत्थची’’ति. –
एवं पापपुग्गलेपि गरहति, ‘‘समणेन नाम रागवसिकेन दोसमोहवसिकेन न होतब्बं, उप्पन्नो रागो दोसो मोहो पहातब्बो’’ति एवं पापधम्मेपि गरहतीति द्वीहि कारणेहि ‘‘पापगरही, भन्ते, आयस्मा सारिपुत्तो’’ति वदति.
एवं ¶ आयस्मता आनन्देन सोळसहि पदेहि थेरस्स यथाभूतवण्णप्पकासने कते – ‘‘किं आनन्दो अत्तनो पियसहायस्स वण्णं कथेतुं न लभति, कथेतु किं पन तेन कथितं तथेव होति, किं सो सब्बञ्ञू’’ति? कोचि पापपुग्गलो वत्तुं मा लभतूति सत्था तं वण्णभणनं अकुप्पं सब्बञ्ञुभासितं करोन्तो जिनमुद्दिकाय लञ्छन्तो एवमेतन्तिआदिमाह.
एवं ¶ तथागतेन च आनन्दत्थेरेन च महाथेरस्स वण्णे कथियमाने भुमट्ठका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु. ततो आकासट्ठकदेवता सीतवलाहका उण्हवलाहका चातुमहाराजिकाति याव अकनिट्ठब्रह्मलोका देवता उट्ठहित्वा एतेहेव सोळसहि पदेहि वण्णं कथयिंसु. एतेनुपायेन एकचक्कवाळं आदिं कत्वा दससु चक्कवाळसहस्सेसु देवता उट्ठहित्वा कथयिंसु. अथायस्मतो सारिपुत्तस्स सद्धिविहारिको सुसीमो देवपुत्तो चिन्तेसि – ‘‘इमा देवता अत्तनो अत्तनो नक्खत्तकीळं पहाय ¶ तत्थ तत्थ गन्त्वा मय्हं उपज्झायस्सेव वण्णं कथेन्ति, गच्छामि तथागतस्स सन्तिकं, गन्त्वा एतदेव वण्णभणनं देवताभासितं करोमी’’ति, सो तथा अकासि. तं दस्सेतुं अथ खो सुसीमोतिआदि वुत्तं.
उच्चावचाति अञ्ञेसु ठानेसु पणीतं उच्चं वुच्चति, हीनं अवचं. इध पन उच्चावचाति नानाविधा वण्णनिभा. तस्सा किर देवपरिसाय नीलट्ठानं अतिनीलं, पीतकट्ठानं अतिपीतकं, लोहितट्ठानं अतिलोहितं, ओदातट्ठानं अच्चोदातन्ति, चतुब्बिधा वण्णनिभा पातुभवि. तेनेव सेय्यथापि नामाति चतस्सो उपमा आगता. तत्थ सुभोति सुन्दरो. जातिमाति जातिसम्पन्नो. सुपरिकम्मकतोति धोवनादिपरिकम्मेन सुट्ठु परिकम्मकतो. पण्डुकम्बले निक्खित्तोति रत्तकम्बले ठपितो. एवमेवन्ति रत्तकम्बले निक्खित्तमणि विय सब्बा एकप्पहारेनेव विरोचितुं आरद्धा. निक्खन्ति अतिरेकपञ्चसुवण्णेन कतपिळन्धनं. तञ्हि घट्टनमज्जनक्खमं होति. जम्बोनदन्ति महाजम्बुसाखाय पवत्तनदियं निब्बत्तं, महाजम्बुफलरसे वा पथवियं पविट्ठे सुवण्णङ्कुरा उट्ठहन्ति, तेन सुवण्णेन कतपिळन्धनन्तिपि अत्थो. दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठन्ति सुकुसलेन कम्मारपुत्तेन उक्कामुखे पचित्वा सम्पहट्ठं. धातुविभङ्गे (म. नि. ३.३५७ आदयो) अकतभण्डं गहितं, इध पन कतभण्डं.
विद्धेति दूरीभूते. देवेति आकासे. नभं अब्भुस्सक्कमानोति आकासं अभिलङ्घन्तो. इमिना ¶ तरुणसूरियभावो दस्सितो. सोरतोति ¶ सोरच्चेन समन्नागतो. दन्तोति निब्बिसेवनो. सत्थुवण्णाभतोति ¶ सत्थारा आभतवण्णो. सत्था हि अट्ठपरिसमज्झे निसीदित्वा ‘‘सेवथ, भिक्खवे, सारिपुत्तमोग्गल्लाने’’तिआदिना (म. नि. ३.३७१) नयेन थेरस्स वण्णं आहरीति थेरो आभतवण्णो नाम होति. कालं कङ्खतीति परिनिब्बानकालं पत्थेति. खीणासवो हि नेव मरणं अभिनन्दति, न जीवितं पत्थेति, दिवससङ्खेपं वेतनं गहेत्वा ठितपुरिसो विय कालं पन पत्थेति, ओलोकेन्तो तिट्ठतीति अत्थो. तेनेवाह –
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. १००१-१००२); नवमं;
१०. नानातित्थियसावकसुत्तवण्णना
१११. दसमे नानातित्थियसावकाति ते किर कम्मवादिनो अहेसुं, तस्मा दानादीनि पुञ्ञानि कत्वा सग्गे निब्बत्ता, ते ‘‘अत्तनो अत्तनो सत्थरि पसादेन निब्बत्तम्हा’’ति सञ्ञिनो हुत्वा ‘‘गच्छाम दसबलस्स सन्तिके ठत्वा अम्हाकं सत्थारानं वण्णं कथेस्सामा’’ति आगन्त्वा पच्चेकगाथाहि कथयिंसु. तत्थ छिन्दितमारितेति छिन्दिते च मारिते च. हतजानीसूति पोथने च धनजानीसु च. पुञ्ञं वा पनाति अत्तनो पुञ्ञम्पि न समनुपस्सति, सङ्खेपतो पुञ्ञापुञ्ञानं विपाको नत्थीति वदति. स वे विस्सासमाचिक्खीति सो – ‘‘एवं कतपापानम्पि कतपुञ्ञानम्पि विपाको नत्थी’’ति वदन्तो सत्तानं विस्सासं अवस्सयं पतिट्ठं आचिक्खति, तस्मा माननं वन्दनं पूजनं अरहतीति वदति.
तपोजिगुच्छायाति कायकिलमथतपेन पापजिगुच्छनेन. सुसंवुतत्तोति समन्नागतो पिहितो वा. जेगुच्छीति तपेन पापजिगुच्छको. निपकोति पण्डितो. चातुयामसुसंवुतोति चातुयामेन सुसंवुतो. चातुयामो ¶ नाम सब्बवारिवारितो च होति सब्बवारियुत्तो च सब्बवारिधुतो च सब्बवारिफुटो चाति इमे चत्तारो कोट्ठासा. तत्थ सब्बवारिवारितोति वारितसब्बउदको, पटिक्खित्तसब्बसीतोदकोति अत्थो. सो किर सीतोदके सत्तसञ्ञी होति ¶ , तस्मा तं न वलञ्जेति. सब्बवारियुत्तोति सब्बेन पापवारणेन युतो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो ¶ . सब्बवारिफुटोति सब्बेन पापवारणेन फुट्ठो. दिट्ठं सुतञ्च आचिक्खन्ति दिट्ठं ‘‘दिट्ठं मे’’ति सुतं ‘‘सुतं मे’’ति आचिक्खन्तो, न निगुहन्तो. न हि नून किब्बिसीति एवरूपो सत्था किब्बिसकारको नाम न होति.
नानातित्थियेति सो किर नानातित्थियानंयेव उपट्ठाको, तस्मा ते आरब्भ वदति. पकुधको कातियानोति पकुधो कच्चायनो. निगण्ठोति नाटपुत्तो. मक्खलिपूरणासेति मक्खलि च पूरणो च. सामञ्ञप्पत्ताति समणधम्मे कोटिप्पत्ता. न हि नून तेति सप्पुरिसेहि न दूरे, तेयेव लोके सप्पुरिसाति वदति. पच्चभासीति ‘‘अयं आकोटको इमेसं नग्गनिस्सिरिकानं दसबलस्स सन्तिके ठत्वा वण्णं कथेतीति तेसं अवण्णं कथेस्सामी’’ति पतिअभासीति.
तत्थ सहाचरितेनाति सह चरितमत्तेन. छवो सिगालोति लामको कालसिगालो. कोत्थुकोति तस्सेव वेवचनं. सङ्कस्सराचारोति आसङ्कितसमाचारो. न सतं सरिक्खोति पण्डितानं सप्पुरिसानं सदिसो न होति, किं त्वं कालसिगालसदिसे तित्थिये सीहे करोसीति?
अन्वाविसित्वाति ‘‘अयं एवरूपानं सत्थारानं अवण्णं कथेति, तेनेव नं मुखेन वण्णं कथापेस्सामी’’ति चिन्तेत्वा तस्स सरीरे अनुआविसि अधिमुच्चि, एवं अन्वाविसित्वा. आयुत्ताति तपोजिगुच्छने युत्तपयुत्ता. पालयं पविवेकियन्ति पविवेकं पालयन्ता. ते किर ‘‘न्हापितपविवेकं पालेस्सामा’’ति ¶ सयं केसे लुञ्चन्ति. ‘‘चीवरपविवेकं पातेस्सामा’’ति नग्गा विचरन्ति. ‘‘पिण्डपातपविवेकं पालेस्सामा’’ति सुनखा विय भूमियं वा भुञ्जन्ति हत्थेसु वा. ‘‘सेनासनपविवेकं पालेस्सामा’’ति कण्टकसेय्यादीनि कप्पेन्ति. रूपे निविट्ठाति तण्हादिट्ठीहि रूपे पतिट्ठिता. देवलोकाभिनन्दिनोति देवलोकपत्थनकामा. मातियाति मच्चा, ते वे मच्चा परलोकत्थाय सम्मा अनुसासन्तीति वदति.
इति ¶ विदित्वाति ‘‘अयं पठमं एतेसं अवण्णं कथेत्वा इदानि वण्णं कथेति, को नु खो एसो’’ति आवज्जेन्तो जानित्वाव. ये चन्तलिक्खस्मिं पभासवण्णाति ये अन्तलिक्खे चन्दोभाससूरियोभाससञ्झारागइन्दधनुतारकरूपानं पभासवण्णा. सब्बेव ते तेति सब्बेव ते तया. नमुचीति मारं आलपति. आमिसंव मच्छानं वधाय खित्ताति यथा मच्छानं वधत्थाय बळिसलग्गं ¶ आमिसं खिपति, एवं तया पसंसमानेन एते रूपा सत्तानं वधाय खित्ताति वदति.
माणवगामियोति अयं किर देवपुत्तो बुद्धुपट्ठाको. राजगहीयानन्ति राजगहपब्बतानं. सेतोति केलासो. अघगामिनन्ति आकासगामीनं. उदधिनन्ति उदकनिधानानं. इदं वुत्तं होति – यथा राजगहीयानं पब्बतानं विपुलो सेट्ठो, हिमवन्तपब्बतानं केलासो, आकासगामीनं आदिच्चो, उदकनिधानानं समुद्दो, नक्खत्तानं चन्दो, एवं सदेवकस्स लोकस्स बुद्धो सेट्ठोति. दसमं.
नानातित्थियवग्गो ततियो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
देवपुत्तसंयुत्तवण्णना निट्ठिता.
३. कोसलसंयुत्तं
१. पठमवग्गो
१. दहरसुत्तवण्णना
११२. कोसलसंयुत्तस्स ¶ ¶ पठमे ¶ भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि. सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च – ‘‘कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय चिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा इतो पुब्बे तथागतस्स अदिट्ठत्ता गुणागुणवसेन गम्भीरभावं वा उत्तानभावं वा अजानन्तो एकमन्तं निसीदि, एकमन्तं निसिन्नो खो यं ओवट्टिकसारं कत्वा आगतो लोकनिस्सरणभवोक्कन्तिपञ्हं सत्थु सम्मासम्बुद्धतं पुच्छितुं भवम्पि नोतिआदिमाह.
तत्थ भवम्पीति पि-कारो सम्पिण्डनत्थे निपातो, तेन च छ सत्थारे सम्पिण्डेति. यथा पूरणादयो ‘‘सम्मासम्बुद्धम्हा’’ति पटिजानन्ति, एवं भवम्पि नु पटिजानातीति अत्थो. इदं पन राजा न अत्तनो लद्धिया, लोके महाजनेन ¶ गहितपटिञ्ञावसेन पुच्छति. अथ भगवा बुद्धसीहनादं नदन्तो यं हि तं महाराजातिआदिमाह. तत्थ अहं हि महाराजाति अनुत्तरं सब्बसेट्ठं सब्बञ्ञुतञ्ञाणसङ्खातं सम्मासम्बोधिं अहं अभिसम्बुद्धोति अत्थो. समणब्राह्मणाति ¶ पब्बज्जूपगमनेन ¶ समणा, जातिवसेन ब्राह्मणा. सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ञाताति पञ्ञाता पाकटा. ‘‘अप्पिच्छा सन्तुट्ठा अप्पिच्छताय वत्थम्पि न निवासेन्ती’’ति एवं समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति ‘‘सन्तो सप्पुरिसा’’ति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. पूरणोतिआदीनि तेसं नामगोत्तानि. पूरणोति हि नाममेव. तथा, मक्खलीति. सो पन गोसालाय जातत्ता गोसालोति वुत्तो. नाटपुत्तोति नाटस्स पुत्तो. बेलट्ठपुत्तोति बेलट्ठस्स पुत्तो. कच्चायनोति पकुधस्स गोत्तं. केसकम्बलस्स धारणतो अजितो केसकम्बलोति वुत्तो.
तेपि मयाति कप्पकोलाहलं बुद्धकोलाहलं चक्कवत्तिकोलाहलन्ति तीणि कोलाहलानि. तत्थ ‘‘वस्ससतसहस्समत्थके कप्पुट्ठानं भविस्सती’’ति कप्पकोलाहलं नाम होति – ‘‘इतो वस्ससतसहस्समत्थके लोको विनस्सिस्सति, मेत्तं मारिसा, भावेथ, करुणं मुदितं उपेक्ख’’न्ति मनुस्सप्पथे देवता घोसेन्तियो विचरन्ति. ‘‘वस्ससहस्समत्थके पन बुद्धो उप्पज्जिस्सती’’ति बुद्धकोलाहलं नाम होति – ‘‘इतो वस्ससहस्समत्थके बुद्धो उप्पज्जित्वा धम्मानुधम्मपटिपदं पटिपन्नेन सङ्घरतनेन परिवारितो धम्मं देसेन्तो विचरिस्सती’’ति देवता उग्घोसेन्ति. ‘‘वस्ससतमत्थके पन चक्कवत्ती उप्पज्जिस्सती’’ति चक्कवत्तिकोलाहलं नाम होति – ‘‘इतो वस्ससतमत्थके सत्तरतनसम्पन्नो चतुद्दीपिस्सरो ¶ सहस्स पुत्तपरिवारो वेहासङ्गमो चक्कवत्तिराजा उप्पज्जिस्सती’’ति देवता उग्घोसेन्ति.
इमेसु तीसु कोलाहलेसु इमे छ सत्थारो बुद्धकोलाहलं सुत्वा आचरिये पयिरुपासित्वा चिन्तामाणिविज्जादीनि उग्गण्हित्वा – ‘‘मयं बुद्धम्हा’’ति पटिञ्ञं कत्वा महाजनपरिवुता जनपदं विचरन्ता अनुपुब्बेन सावत्थियं पत्ता. तेसं उपट्ठाका राजानं उपसङ्कमित्वा, ‘‘महाराज, पूरणो कस्सपो…पे… अजितो केसकम्बलो बुद्धो किर सब्बञ्ञू किरा’’ति आरोचेसुं. राजा ‘‘तुम्हेव ने निमन्तेत्वा आनेथा’’ति आह ¶ . ते गन्त्वा तेहि, ‘‘राजा वो निमन्तेति. रञ्ञो गेहे भिक्खं गण्हथा’’ति वुत्ता गन्तुं न उस्सहन्ति, पुनप्पुनं वुच्चमाना उपट्ठाकानं चित्तानुरक्खणत्थाय अधिवासेत्वा सब्बे एकतोव अगमंसु. राजा आसनानि पञ्ञापेत्वा ¶ ‘‘निसीदन्तू’’ति आह. निग्गुणानं अत्तभावे राजुस्मा नाम फरति, ते महारहेसु आसनेसु निसीदितुं असक्कोन्ता फलकेसु चेव भूमियं च निसीदिंसु.
राजा ‘‘एत्तकेनेव नत्थि तेसं अन्तो सुक्कधम्मो’’ति वत्वा आहारं अदत्वाव तालतो पतितं मुग्गरेन पोथेन्तो विय ‘‘तुम्हे बुद्धा, न बुद्धा’’ति पञ्हं पुच्छि. ते चिन्तयिंसु – ‘‘सचे ‘बुद्धम्हा’ति वक्खाम, राजा बुद्धविसये पञ्हं पुच्छित्वा कथेतुं असक्कोन्ते ‘तुम्हे मयं बुद्धाति महाजनं वञ्चेत्वा आहिण्डथा’ति जिव्हम्पि छिन्दापेय्य, अञ्ञम्पि अनत्थं करेय्या’’ति सकपटिञ्ञाय एव ‘न मयं बुद्धा’ति वदिंसु. अथ ने राजा गेहतो निकड्ढापेसि. ते राजघरतो निक्खन्ते उपट्ठाका पुच्छिंसु – ‘‘किं आचरिया राजा तुम्हे पञ्हं पुच्छित्वा सक्कारसम्मानं अकासी’’ति? राजा ‘‘बुद्धा तुम्हे’’ति पुच्छि, ततो मयं – ‘‘सचे अयं राजा बुद्धविसये पञ्हं कथियमानं अजानन्तो अम्हेसु मनं पदोसेस्सति, बहुं अपुञ्ञं पसविस्सती’’ति रञ्ञो अनुकम्पाय ‘न मयं बुद्धा’ति वदिम्हा, मयं पन बुद्धा एव, अम्हाकं बुद्धभावो, उदकेन धोवित्वापि हरितुं न सक्काति. इति बहिद्धा ‘बुद्धम्हा’ति ¶ आहंसु – रञ्ञो सन्तिके ‘न मयं बुद्धा’ति वदिंसूति, इदं गहेत्वा राजा एवमाह. तत्थ किं पन भवं गोतमो दहरो चेव जातिया, नवो च पब्बज्जायाति इदं अत्तनो पटिञ्ञं गहेत्वा वदति. तत्थ किन्ति पटिक्खेपवचनं. एते जातिमहल्लका च चिरपब्बजिता च ‘‘बुद्धम्हा’’ति न पटिजानन्ति, भवं गोतमो जातिया च दहरो पब्बज्जाय च नवो किं पटिजानाति? मा पटिजानाहीति अत्थो.
न उञ्ञातब्बाति न अवजानितब्बा. न परिभोतब्बाति न परिभवितब्बा. कतमे चत्तारोति कथेतुकम्यतापुच्छा. खत्तियोति राजकुमारो. उरगोति आसीविसो. अग्गीति अग्गियेव. भिक्खूति इमस्मिं पन पदे देसनाकुसलताय अत्तानं अब्भन्तरं कत्वा सीलवन्तं पब्बजितं दस्सेति. एत्थ ¶ च दहरं राजकुमारं दिस्वा, उक्कमित्वा मग्गं अदेन्तो, पारुपनं अनपनेन्तो, निसिन्नासनतो अनुट्ठहन्तो, हत्थिपिट्ठादीहि अनोतरन्तो, हेट्ठा कत्वा मञ्ञनवसेन अञ्ञम्पि एवरूपं अनाचारं करोन्तो खत्तियं अवजानाति नाम. ‘‘भद्दको वतायं राजकुमारो, महाकण्डो महोदरो – किं नाम यंकिञ्चि चोरूपद्दवं वूपसमेतुं यत्थ कत्थचि ठाने रज्जं अनुसासितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. अञ्जनिसलाकमत्तम्पि आसीविसपोतकं कण्णादीसु पिळन्धन्तो अङ्गुलिम्पि जिव्हम्पि डंसापेन्तो उरगं अवजानाति नाम ¶ . ‘‘भद्दको वतायं आसीविसो उदकदेड्डुभो विय किं नाम किञ्चिदेव डंसितुं कस्सचिदेव काये विसं फरितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. खज्जोपनकमत्तम्पि अग्गिं गहेत्वा हत्थेन कीळन्तो भण्डुक्खलिकाय खिपन्तो चूळाय वा सयनपिट्ठसाटकपसिब्बकादीसु वा ठपेन्तो अग्गिं अवजानाति नाम. ‘‘भद्दको वतायं अग्गि कतरं नु खो यागुभत्तं पचिस्सति, कतरं मच्छमंसं, कस्स सीतं विनोदेस्सती’’तिआदीनि वदन्तो परिभोति नाम. दहरसामणेरम्पि पन दिस्वा उक्कमित्वा मग्गं अदेन्तोति ¶ राजकुमारे वुत्तं अनाचारं करोन्तो भिक्खुं अवजानाति नाम. ‘‘भद्दको वतायं सामणेरो महाकण्ठो महोदरो यंकिञ्चि बुद्धवचनं उग्गहेतुं यंकिञ्चि अरञ्ञं अज्झोगाहेत्वा वसितुं सक्खिस्सति, सङ्घत्थेरकाले मनापो भविस्सती’’तिआदीनि वदन्तो परिभोति नाम. तं सब्बम्पि न कातब्बन्ति दस्सेन्तो न उञ्ञातब्बो न परिभोतब्बोति आह.
एतदवोचाति एतं गाथाबन्धं अवोच. गाथा च नामेता तदत्थदीपनापि होन्ति विसेसत्थदीपनापि, तत्रिमा तदत्थम्पि विसेसत्थम्पि दीपेन्तियेव. तत्थ खत्तियन्ति खेत्तानं अधिपतिं. वुत्तञ्हेतं ‘‘खेत्तानं अधिपतीति खो, वासेट्ठ, ‘खत्तियो खत्तियो’त्वेव दुतियं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३१). जातिसम्पन्नन्ति तायेव खत्तियजातिया जातिसम्पन्नं. अभिजातन्ति तीणि कुलानि अतिक्कमित्वा जातं.
ठानं हीति कारणं विज्जति. मनुजिन्दोति मनुस्सजेट्ठको. राजदण्डेनाति रञ्ञो उद्धटदण्डेन, सो अप्पको नाम न होति, दससहस्सवीसतिसहस्सप्पमाणो होतियेव. तस्मिं पक्कमते भुसन्ति ¶ तस्मिं पुग्गले बलवउपक्कमं उपक्कमति. रक्खं जीवितमत्तनोति अत्तनो जीवितं रक्खमानो तं खत्तियं परिवज्जेय्य न घट्टेय्य.
उच्चावचेहीति नानाविधेहि. वण्णेहीति सण्ठानेहि. येन येन हि वण्णेन चरन्तो गोचरं लभति, यदि सप्पवण्णेन, यदि देड्डुभवण्णेन, यदि धमनिवण्णेन, अन्तमसो कलन्दकवण्णेनपि चरतियेव. आसज्जाति पत्वा. बालन्ति येन बालेन घट्टितो, तं बालं नरं वा नारिं वा डंसेय्य.
पहूतभक्खन्ति बहुभक्खं. अग्गिस्स हि अभक्खं नाम नत्थि. जालिनन्ति जालवन्तं. पावकन्ति ¶ अग्गिं. पावगन्तिपि पाठो. कण्हवत्तनिन्ति वत्तनीति मग्गो, अग्गिना गतमग्गो कण्हो होति काळको, तस्मा ‘‘कण्हवत्तनी’’ति वुच्चति.
महा हुत्वानाति महन्तो हुत्वा. अग्गि हि एकदा यावब्रह्मलोकप्पमाणोपि होति. जायन्ति ¶ तत्थ पारोहाति तत्थ अग्गिना दड्ढवने पारोहा जायन्ति. पारोहाति तिणरुक्खादयो वुच्चन्ति. ते हि अग्गिना दड्ढट्ठाने मूलमत्तेपि अवसिट्ठे पादतो रोहन्ति जायन्ति वड्ढन्ति, तस्मा ‘‘पारोहा’’ति वुच्चन्ति. पुन रोहनत्थेन वा पारोहा. अहोरत्तानमच्चयेति रत्तिन्दिवानं अतिक्कमे. निदाघेपि देवे वुट्ठमत्ते जायन्ति.
भिक्खु डहति तेजसाति एत्थ अक्कोसन्तं पच्चक्कोसन्तो भण्डन्तं पटिभण्डन्तो पहरन्तं पटिपहरन्तो भिक्खु नाम किञ्चि भिक्खुतेजसा डहितुं न सक्कोति. यो पन अक्कोसन्तं न पच्चक्कोसति, भण्डन्तं न पटिभण्डति. पहरन्तं न पटिपहरति, तस्मिं विप्पटिपन्नो तस्स सीलतेजेन डय्हति. तेनेवेतं वुत्तं. न तस्स पुत्ता पसवोति तस्स पुत्तधीतरोपि गोमहिंसकुक्कुटसूकरादयो पसवोपि न भवन्ति, विनस्सन्तीति अत्थो. दायादा विन्दरे धनन्ति तस्स दायादापि धनं न विन्दन्ति. तालावत्थू भवन्ति तेति ते भिक्खुतेजसा दड्ढा वत्थुमत्तावसिट्ठो मत्थकच्छिन्नतालो विय भवन्ति, पुत्तधीतादिवसेन न वड्ढन्तीति अत्थो.
तस्माति ¶ यस्मा समणतेजेन दड्ढा मत्थकच्छिन्नतालो विय अविरुळ्हिधम्मा भवन्ति, तस्मा. सम्मदेव समाचरेति सम्मा समाचरेय्य. सम्मा समाचरन्तेन पन किं कातब्बन्ति? खत्तियं ताव निस्साय लद्धब्बं गामनिगमयानवाहनादिआनिसंसं, उरगं निस्साय तस्स कीळापनेन लद्धब्बं वत्थहिरञ्ञसुवण्णादिआनिसंसं अग्गिं निस्साय तस्सानुभावेन पत्तब्बं यागुभत्तपचनसीतविनोदनादिआनिसंसं, भिक्खुं निस्साय तस्स वसेन पत्तब्बं असुतसवनसुतपरियोदपन-सग्गमग्गाधिगमादिआनिसंसं सम्पस्समानेन ‘‘एते निस्साय पुब्बे वुत्तप्पकारो आदीनवो अत्थि. किं इमेही’’ति? न सब्बसो पहातब्बा. इस्सरियत्थिकेन पन वुत्तप्पकारं अवजाननञ्च परिभवनञ्च अकत्वा पुब्बुट्ठायिपच्छानिपातितादीहि ¶ उपायेहि खत्तियकुमारो तोसेतब्बो, एवं ततो इस्सरियं अधिगमिस्सति. अहितुण्डिकेन उरगे विस्सासं अकत्वा नागविज्जं परिवत्तेत्वा अजपदेन दण्डेन गीवाय गहेत्वा विसहरेन मूलेन दाठा धोवित्वा पेळायं पक्खिपित्वा कीळापेन्तेन चरितब्बं. एवं तं निस्साय घासच्छादनादीनि लभिस्सति. यागुपचनादीनि ¶ कत्तुकामेन अग्गिं विस्सासेन भण्डुक्खलिकादीसु अपक्खिपित्वा हत्थेहि अनामसन्तेन गोमयचुण्णादीहि जालेत्वा यागुपचनादीनि कत्तब्बानि, एवं तं निस्साय आनिसंसं लभिस्सति. असुतसवनादीनि पत्थयन्तेनपि भिक्खुं अतिविस्सासेन वेज्जकम्मनवकम्मादीसु अयोजेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठातब्बो, एवं तं निस्साय असुतपुब्बं बुद्धवचनं असुतपुब्बं पञ्हाविनिच्छयं दिट्ठधम्मिकसम्परायिकं अत्थं तिस्सो कुलसम्पत्तियो छ कामसग्गानि नव च ब्रह्मलोके पत्वा अमतमहानिब्बानदस्सनम्पि लभिस्सतीति इममत्थं सन्धाय सम्मदेव समाचरेति आह.
एतदवोचाति धम्मदेसनं सुत्वा पसन्नो पसादं आविकरोन्तो एतं ‘‘अभिक्कन्त’’न्तिआदिवचनं अवोच. तत्थ अभिक्कन्तन्ति अभिकन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना’’ति. एकेन अत्तनो ¶ पसादं ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादो’’ति.
ततो परं चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति ¶ हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्तघनवनसण्ड मेघपटलेहि चतुरङ्गे तमे. इदं वुत्तं होति – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतं धारेन्तेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.
एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति ¶ भगवन्तञ्च धम्मञ्च भिक्खुसङ्घञ्चाति इमं रतनत्तयं सरणं गच्छामि. उपासकं मं, भन्ते, भगवा धारेतूति मं भगवा ‘उपासको अय’न्ति एवं धारेतु, जानातूति अत्थो. अज्जतग्गेति अज्जतं आदिं कत्वा. अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतूति अयमेत्थ सङ्खेपो, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सामञ्ञफलसुत्ते सब्बाकारेन वुत्तोति. पठमं.
२. पुरिससुत्तवण्णना
११३. दुतिये ¶ ¶ अभिवादेत्वाति पुरिमसुत्ते सरणगतत्ता इध अभिवादेसि. अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्ताने उप्पज्जन्तीति अत्थो. लोभादीसु लुब्भनलक्खणो लोभो, दुस्सनलक्खणो दोसो, मुय्हनलक्खणो मोहोति. हिंसन्तीति विहेठेन्ति नासेन्ति विनासेन्ति. अत्तसम्भूताति अत्तनि सम्भूता. तचसारंव सम्फलन्ति यथा तचसारं वेळुं वा नळं वा अत्तनो फलं हिंसति विनासेति, एवं हिंसन्ति विनासेन्तीति. दुतियं.
३. जरामरणसुत्तवण्णना
११४. ततिये अञ्ञत्र जरामरणाति जरामरणतो मुत्तो नाम अत्थीति वुच्चति. खत्तियमहासालाति खत्तियमहासाला नाम महासारप्पत्ता खत्तिया. येसं हि खत्तियानं हेट्ठिमन्तेन कोटिसतं निधानगतं होति, तयो कहापणकुम्भा वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपिता होन्ति, ते खत्तियमहासाला नाम. येसं ब्राह्मणानं असीतिकोटिधनं निहितं होति, दियड्ढो कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते ब्राह्मणमहासाला नाम. येसं गहपतीनं चत्तालीसकोटिधनं निहितं होति, कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते गहपतिमहासाला नाम.
अड्ढाति इस्सरा. निधानगतधनस्स महन्तताय महद्धना. सुवण्णरजतभाजनादीनं उपभोगभण्डानं महन्तताय महाभोगा. अनिधानगतस्स जातरूपरजतस्स पहूतताय, पहूतजातरूपरजता ¶ . वित्तूपकरणस्स तुट्ठिकरणस्स पहूतताय पहूतवित्तूपकरणा. गोधनादीनञ्च सत्तविधधञ्ञानञ्च पहूतताय पहूतधनधञ्ञा. तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणाति तेसम्पि एवं इस्सरानं जातानं निब्बत्तानं नत्थि अञ्ञत्र जरामरणा, जातत्तायेव जरामरणतो मोक्खो नाम नत्थि, अन्तोजरामरणेयेव होति.
अरहन्तोतिआदीसु ¶ ¶ आरका किलेसेहीति अरहन्तो. खीणा एतेसं चत्तारो आसवाति खीणासवा. ब्रह्मचरियवासं वुट्ठा परिनिट्ठितवासाति वुसितवन्तो. चतूहि मग्गेहि करणीयं एतेसं कतन्ति कतकरणीया. खन्धभारो किलेसभारो अभिसङ्खारभारो कामगुणभारोति, इमे ओहिता भारा एतेसन्ति ओहितभारा. अनुप्पत्तो अरहत्तसङ्खातो सको अत्थो एतेसन्ति अनुप्पत्तसदत्था. दसविधम्पि परिक्खीणं भवसंयोजनं एतेसन्ति परिक्खीणभवसंयोजना. सम्मा कारणेहि जानित्वा विमुत्ताति सम्मदञ्ञाविमुत्ता. मग्गपञ्ञाय चतुसच्चधम्मं ञत्वा फलविमुत्तिया विमुत्ताति अत्थो. भेदनधम्मोति भिज्जनसभावो. निक्खेपनधम्मोति निक्खिपितब्बसभावो. खीणासवस्स हि अजीरणधम्मोपि अत्थि, आरम्मणतो पटिविद्धं निब्बानं, तं हि न जीरति. इध पनस्स जीरणधम्मं दस्सेन्तो एवमाह. अत्थुप्पत्तिको किरस्स सुत्तस्स निक्खेपो. सिविकसालाय निसीदित्वा कथितन्ति वदन्ति. तत्थ भगवा चित्रानि रथयानादीनि दिस्वा दिट्ठमेव उपमं कत्वा, ‘‘जीरन्ति वे राजरथा’’ति गाथमाह.
तत्थ जीरन्तीति जरं पापुणन्ति. राजरथाति रञ्ञो अभिरूहनरथा. सुचित्ताति सुवण्णरजतादीहि सुट्ठु चित्तिता. अथो सरीरम्पि जरं उपेतीति एवरूपेसु अनुपादिण्णकेसु सारदारुमयेसु रथेसु जीरन्तेसु इमस्मिं अज्झत्तिके उपादिण्णके मंसलोहितादिमये सरीरे किं वत्तब्बं? सरीरम्पि जरं उपेतियेवाति अत्थो. सन्तो हवे सब्भि पवेदयन्तीति सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति एवं पवेदयन्ति. ‘‘सतं धम्मो नाम निब्बानं, तं न जीरति, अजरं अमतन्ति एवं कथेन्ती’’ति अत्थो. यस्मा वा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चति. इति पुरिमपदस्स कारणं दस्सेन्तो ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति आह. इदं हि वुत्तं होति – सतं धम्मो न जरं उपेति, तस्मा सन्तो सब्भि पवेदयन्ति. अजरं निब्बानं सतं धम्मोति ¶ आचिक्खन्तीति अत्थो. सुन्दराधिवचनं वा एतं सब्भीति. यं सब्भिधम्मभूतं निब्बानं सन्तो पवेदयन्ति कथयन्ति, सो सतं धम्मो न जरं उपेतीतिपि अत्थो. ततियं.
४. पियसुत्तवण्णना
११५. चतुत्थे ¶ ¶ रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति निलीनस्स एकीभूतस्स. एवमेतं, महाराजाति इध भगवा इमं सुत्तं सब्बञ्ञुभासितं करोन्तो आह. अन्तकेनाधिपन्नस्साति मरणेन अज्झोत्थटस्स. चतुत्थं.
५. अत्तरक्खितसुत्तवण्णना
११६. पञ्चमे हत्थिकायोति हत्थिघटा. सेसेसुपि एसेव नयो. संवरोति पिदहनं. साधु सब्बत्थ संवरोति इमिना कम्मपथभेदं अपत्तस्स कम्मस्स संवरं दस्सेति. लज्जीति हिरिमा. लज्जीगहणेन चेत्थ ओत्तप्पम्पि गहितमेव होति. पञ्चमं.
६. अप्पकसुत्तवण्णना
११७. छट्ठे उळारे उळारेति पणीते च बहुके च. मज्जन्तीति मानमज्जनेन मज्जन्ति. अतिसारन्ति अतिक्कमं. कूटन्ति पासं. पच्छासन्ति पच्छा तेसं. छट्ठं.
७. अड्डकरणसुत्तवण्णना
११८. सत्तमे कामहेतूति काममूलकं. कामनिदानन्ति कामपच्चया. कामाधिकरणन्ति कामकारणा. सब्बानि हेतानि अञ्ञमञ्ञवेवचनानेव. भद्रमुखोति सुन्दरमुखो. एकदिवसं किर राजा अड्डकरणे निसीदि. तत्थ पठमतरं लञ्जं गहेत्वा निसिन्ना अमच्चा अस्सामिकेपि सामिके करिंसु. राजा तं ञत्वा – ‘‘मय्हं ताव पथविस्सरस्स सम्मुखापेते एवं करोन्ति, परम्मुखा किं नाम न करिस्सन्ति? पञ्ञायिस्सति दानि विटटूभो सेनापति सकेन ¶ रज्जेन, किं मय्हं एवरूपेहि लञ्जखादकेहि मुसावादीहि सद्धिं एकट्ठाने निसज्जाया’’ति चिन्तेसि. तस्मा एवमाह. खिप्पंव ओड्डितन्ति कुमिनं विय ओड्डितं. यथा मच्छा ओड्डितं कुमिनं पविसन्ता न जानन्ति, एवं सत्ता किलेसकामेन वत्थुकामं वीतिक्कमन्ता न जानन्तीति अत्थो. सत्तमं.
८. मल्लिकासुत्तवण्णना
११९. अट्ठमे ¶ ¶ अत्थि नु खो ते मल्लिकेति कस्मा पुच्छति? अयं किर मल्लिका दुग्गतमालाकारस्स धीता, एकदिवसं आपणतो पूवं गहेत्वा ‘‘मालारामं गन्त्वाव खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवारं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘इमिस्सा, भन्ते, को विपाको भविस्सती’’ति पुच्छि. आनन्द, अज्जेसा तथागतस्स पठमभोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सतीति. तंदिवसमेव च राजा कासिगामे भागिनेय्येन युद्धेन पराजितो पलायित्वा नगरं आगच्छन्तो मालारामं पविसित्वा बलकायस्स आगमनं आगमेसि. तस्स सा वत्तं अकासि. सो ताय वत्ते पसीदित्वा तं अन्तेपूरं अतिहारापेत्वा तं अग्गमहेसिट्ठाने ठपेसि.
अथेकदिवसं चिन्तेसि – ‘‘मया इमिस्सा दुग्गतकुलस्स धीतुया महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा पुन मं पुच्छिस्सति. अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं कथं कथेन्तो पुच्छति. सा पन देवी पण्डिता बुद्धुपट्ठायिका धम्मुपट्ठायिका सङ्घुपट्ठायिका महापञ्ञा ¶ , तस्मा एवं चिन्तेसि – ‘‘नायं पञ्हो रञ्ञो मुखं ओलोकेत्वा कथेतब्बो’’ति. सा सरसेनेव कथेत्वा राजानं पुच्छि. राजा ताय सरसेन कथितत्ता निवत्तितुं अलभन्तो सयम्पि सरसेनेव कथेत्वा ‘‘सकारणं इदं, तथागतस्स नं आरोचेस्सामी’’ति गन्त्वा भगवतो आरोचेसि. नेवज्झगाति नाधिगच्छति. एवं पियो पुथु अत्ता परेसन्ति यथा एकस्स अत्ता पियो, एवं परेसं पुथुसत्तानम्पि अत्ता पियोति अत्थो. अट्ठमं.
९. यञ्ञसुत्तवण्णना
१२०. नवमे ¶ थूणूपनीतानीति थूणं उपनीतानि, थूणाय बद्धानि होन्ति. परिकम्मानि करोन्तीति एत्तावता तेहि भिक्खूहि रञ्ञो आरद्धयञ्ञो तथागतस्स आरोचितो. कस्मा पन रञ्ञा अयं यञ्ञो आरद्धो? दुस्सुपिनपटिघाताय. एकदिवसं किर राजा सब्बालङ्कारप्पटिमण्डितो ¶ हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो वातपानं विवरित्वा ओलोकयमानं एकं इत्थिं दिस्वा तस्सा पटिबद्धचित्तो ततोव पटिनिवत्तित्वा अन्तेपुरं पविसित्वा एकस्स पुरिसस्स तमत्थं आरोचेत्वा ‘‘गच्छ तस्सा सस्सामिकभावं वा अस्सामिकभावं वा जानाही’’ति पेसेसि. सो गन्त्वा पुच्छि. सा ‘‘एसो मे सामिको आपणे निसिन्नो’’ति दस्सेसि. राजपुरिसो रञ्ञो तमत्थं आचिक्खि. राजा तं पुरिसं पक्कोसापेत्वा ‘‘मं उपट्ठहा’’ति आह. ‘‘नाहं, देव, उपट्ठहितुं जानामी’’ति च वुत्ते ‘‘उपट्ठानं नाम न आचरियस्स सन्तिके उग्गहेतब्ब’’न्ति बलक्कारेन आवुधफलकं गाहापेत्वा उपट्ठाकं अकासि. उपट्ठहित्वा गेहं गतमत्तमेव च नं पुन पक्कोसापेत्वा ‘‘उपट्ठाकेन नाम रञ्ञो वचनं कत्तब्बं, गच्छ इतो योजनमत्ते अम्हाकं सीसधोवनपोक्खरणी अत्थि, ततो अरुणमत्तिकञ्च लोहितुप्पलमालञ्च गण्हित्वा एहि. सचे अज्जेव नागच्छसि, राजदण्डं करिस्सामी’’ति वत्वा पेसेसि. सो राजभयेन निक्खमित्वा ¶ गतो.
राजापि तस्मिं गते दोवारिकं पक्कोसापेत्वा, ‘‘अज्ज सायन्हेयेव द्वारं पिदहित्वा ‘अहं राजदूतो’ति वा ‘उपराजदूतो’ति वा भणन्तानम्पि मा विवरी’’ति आह. सो पुरिसो मत्तिकञ्च उप्पलानि च गहेत्वा द्वारे पिहितमत्ते आगन्त्वा बहुं वदन्तोपि द्वारं अलभित्वा परिस्सयभयेन जेतवनं गतो. राजापि रागपरिळाहेन अभिभूतो काले निसीदति, काले तिट्ठति, काले निपज्जति, सन्निट्ठानं अलभन्तो यत्थ कत्थचि निसिन्नकोव मक्कटनिद्दाय निद्दायति.
पुब्बे ¶ च तस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिककम्मं कत्वा नन्दोपनन्दाय नाम लोहकुम्भिया निब्बत्तिंसु. ते फेणुद्देहकं पच्चमाना तिंसवस्ससहस्सानि हेट्ठा गच्छन्ता कुम्भिया तलं पापुणन्ति, तिंसवस्ससहस्सानि उपरि गच्छन्ता मत्थकं पापुणन्ति. ते तं दिवसं आलोकं ओलोकेत्वा अत्तनो दुक्कटभयेन एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरमेव आहंसु. एको स-कारं, एको सो-कारं, एको न-कारं, एको दु-कारं आह. राजा तेसं नेरयिकसत्तानं सद्दं सुतकालतो पट्ठाय सुखं अविन्दमानोव तंरत्तावसेसं वीतिनामेसि.
अरुणे उट्ठिते पुरोहितो आगन्त्वा तं सुखसेय्यं पुच्छि. सो ‘‘कुतो मे, आचरिय, सुख’’न्ति ¶ ? वत्वा, ‘‘सुपिने एवरूपे सद्दे अस्सोसि’’न्ति आचिक्खि. ब्राह्मणो – ‘‘इमस्स रञ्ञो इमिना सुपिनेन वुड्ढि वा हानि वा नत्थि, अपिच खो पन यं इमस्स गेहे अत्थि, तं समणस्स गोतमस्स होति, गोतमसावकानं होति, ब्राह्मणा किञ्चि न लभन्ति, ब्राह्मणानं भिक्खं उप्पादेस्सामी’’ति, ‘‘भारियो अयं, महाराज, सुपिनो तीसु जानीसु एका पञ्ञायति, रज्जन्तरायो वा भविस्सति जीवितन्तरायो वा, देवो वा न वस्सिस्सती’’ति आह. कथं सोत्थि भवेय्य आचरियाति? ‘‘मन्तेत्वा ञातुं सक्का, महाराजाति. गच्छथ आचरियेहि सद्धिं मन्तेत्वा अम्हाकं सोत्थिं करोथा’’ति.
सो सिविकसालायं ब्राह्मणे सन्निपातेत्वा तमत्थं आरोचेत्वा, ‘‘विसुं विसुं गन्त्वा एवं वदथा’’ति तयो वग्गे अकासि ¶ . ब्राह्मणा पविसित्वा राजानं सुखसेय्यं पुच्छिंसु. राजा पुरोहितस्स कथितनियामेनेव कथेत्वा ‘‘कथं सोत्थि भवेय्या’’ति पुच्छि. महाब्राह्मणा – ‘‘सब्बपञ्चसतं यञ्ञं यजित्वा एतस्स कम्मस्स सोत्थि भवेय्य, एवं, महाराज, आचरिया कथेन्ती’’ति आहंसु. राजा तेसं सुत्वा अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्ही अहोसि. अथ दुतियवग्गब्राह्मणापि आगन्त्वा तत्थेव कथेसुं. तथा ततियवग्गब्राह्मणापि. अथ राजा ‘‘यञ्ञं करोन्तू’’ति आणापेसि. ततो पट्ठाय ब्राह्मणा उसभादयो पाणे आहरापेसुं. नगरे महासद्दो उदपादि ¶ . तं पवत्तिं ञत्वा मल्लिका राजानं तथागतस्स सन्तिकं पेसेसि. सो गन्त्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि. अथ नं भगवा – ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा’’ति आह. राजा – ‘‘अज्ज मे, भन्ते, सुपिनके चत्तारो सद्दा सुता, सोहं ब्राह्मणे पुच्छिं. ब्राह्मणा ‘भारियो, महाराज, सुपिनो, सब्बपञ्चसतं यञ्ञं यजित्वा पटिकम्मं करोमाति आरद्धा’’’ति आह. किन्ति ते, महाराज, सद्दा सुताति. सो यथासुतं आरोचेसि. अथ नं भगवा आह – पुब्बे, महाराज, इमस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिका हुत्वा नन्दोपनन्दाय लोहकुम्भिया निब्बत्ता सट्ठिवस्ससहस्समत्थके उग्गच्छिंसु.
तत्थ एको –
‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सती’’ति.(पे. व. ८०२; जा. १.४.५४) –
इमं ¶ गाथं वत्थुकामो अहोसि. दुतियो –
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति. (पे. व. ८०५; जा. १.४.५६) –
इमं गाथं वत्थुकामो अहोसि. ततियो –
‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;
तदा हि पकतं पापं, मम तुय्हञ्च मारिसा’’ति. (पे. व. ८०३; जा. १.४.५५) –
इमं गाथं वत्थुकामो अहोसि. चतुत्थो –
‘‘दुज्जीवितमजीविम्हा, ये सन्ते न ददम्हसे;
विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’’ति. (पे. व. ८०४; जा. १.४.५३) –
इमं ¶ . ते इमा गाथा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा तत्थेव निमुग्गा. इति, महाराज, ते नेरयिकसत्ता यथाकम्मेन विरविंसु. तस्स सद्दस्स सुतपच्चया तुय्हं हानि वा वुड्ढि वा नत्थि. एत्तकानं पन पसूनं घातनकम्मं नाम भारियन्ति निरयभयेन तज्जेत्वा धम्मकथं ¶ कथेसि. राजा दसबले पसीदित्वा, ‘‘मुञ्चामि, नेसं जीवितं ददामि, हरितानि चेव तिणानि खादन्तु, सीतलानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू’’ति वत्वा, ‘‘गच्छथ हारेथा’’ति मनुस्से आणापेसि. ते गन्त्वा ब्राह्मणे पलापेत्वा तं पाणसङ्घं बन्धनतो मोचेत्वा नगरे धम्मभेरिं चरापेसुं.
अथ राजा दसबलस्स सन्तिके निसिन्नो आह – ‘‘भन्ते, एकरत्ति नाम तियामा होति, मय्हं पन अज्ज द्वे रत्तियो एकतो घटिता विय अहेसु’’न्ति. सोपि पुरिसो तत्थेव निसिन्नो ¶ आह – ‘‘भन्ते, योजनं नाम चतुगावुतं होति, मय्हं पन अज्ज द्वे योजनानि एकतो कतानि विय अहेसु’’न्ति. अथ भगवा – ‘‘जागरस्स ताव रत्तिया दीघभावो पाकटो, सन्तस्स योजनस्स दीघभावो पाकटो, वट्टपतितस्स पन बालपुथुज्जनस्स अनमतग्गसंसारवट्टं एकन्तदीघमेवा’’ति राजानञ्च तञ्च पुरिसं नेरयिकसत्ते च आरब्भ धम्मपदे इमं गाथं अभासि –
‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालानं संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);
गाथापरियोसाने सो इत्थिसामिको पुरिसो सोतापत्तिफले पतिट्ठहि. एतमत्थं विदित्वाति एतं कारणं जानित्वा.
अस्समेधन्तिआदीसु – पोराणराजकाले किर सस्समेधं पुरिसमेधं सम्मापासं वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो ¶ दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो. महायोधानं छमासिकं भत्त-वेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं हत्थतो लेखं गहेत्वा तीणि वस्सानि विनाव वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति, हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति. ‘‘तात मातुला’’तिआदिना नयेन सण्हवाचाभणनं वाचापेय्यं नाम, पियवाचाति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव ¶ होति फीतञ्च पहूतअन्नपानं खेमं निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरद्वारा विहरन्ति. इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति. अयं पोराणिका पवेणी.
अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेत्वा उद्धंमूलकं कत्वा अस्समेधं पुरिसमेधन्ति आदिके पञ्च यञ्ञे नाम अकंसु. तेसु अस्समेत्थ मेधन्ति वधन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं मज्झिमदिवसेयेव सत्तनवुतिपञ्चपसुसतघातभिंसनस्स ठपेत्वा भूमिञ्च ¶ पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासेन्तीति सम्मापासो. दिवसे दिवसे सम्मं खिपित्वा तस्स ¶ पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेवेतं अधिवचनं. महारम्भाति महाकिच्चा महाकरणीया. सम्मग्गताति सम्मा पटिपन्ना बुद्धादयो. निरारम्भाति अप्पत्था अप्पकिच्चा. यजन्ति अनुकुलन्ति अनुकुलेसु यजन्ति, यं निच्चभत्तादि पुब्बपुरिसेहि पट्ठपितं, तं अपरापरं अनुपच्छिन्नत्ता मनुस्सा ददन्तीति अत्थो. नवमं.
१०. बन्धनसुत्तवण्णना
१२१. दसमे इध, भन्ते, रञ्ञाति इदं ते भिक्खू तेसु मनुस्सेसु आनन्दत्थेरस्स सुकतकारणं आरोचेन्ता आरोचेसुं. रञ्ञो किर सक्केन कुसराजस्स दिन्नो अट्ठवङ्को मणि पवेणिया आगतो. राजा अलङ्करणकाले तं मणिं आहरथाति आह. मनुस्सा ‘‘ठपितट्ठाने ¶ न पस्सामा’’ति आरोचेसुं. राजा अन्तोघरचारिनो ‘‘मणिं परियेसित्वा देथा’’ति बन्धापेसि. आनन्दत्थेरो ते दिस्वा मणिपटिसामकानं एकं उपायं आचिक्खि ¶ . ते रञ्ञो आरोचेसुं. राजा ‘‘पण्डितो थेरो, थेरस्स वचनं करोथा’’ति. पटिसामकमनुस्सा राजङ्गणे उदकचाटिं ठपेत्वा साणिया परिक्खिपापेत्वा ते मनुस्से आहंसु – ‘‘साटकं पारुपित्वा एत्थ गन्त्वा हत्थं ओतारेथा’’ति. मणिचोरो चिन्तेसि – ‘‘राजभण्डं विस्सज्जेतुं वा वलञ्जेतुं वा न सक्का’’ति. सो गेहं गन्त्वा मणिं उपकच्छके ठपेत्वा साटकं पारुपित्वा आगम्म उदकचाटियं पक्खिपित्वा पक्कामि. महाजने पटिक्कन्ते राजमनुस्सा चाटियं हत्थं ओतारेत्वा मणिं दिस्वा आहरित्वा रञ्ञो अदंसु. ‘‘आनन्दत्थेरेन किर दस्सितनयेन मणि दिट्ठो’’ति महाजनो कोलाहलं अकासि. ते भिक्खू तं कारणं तथागतस्स आरोचेन्ता इमं पवत्तिं आरोचेसुं. सत्था – ‘‘अनच्छरियं, भिक्खवे, यं आनन्दो मनुस्सानं हत्थारुळ्हमणिं आहरापेय्य ¶ , यत्थ पुब्बे पण्डिता अत्तनो ञाणे ठत्वा अहेतुकपटिसन्धियं निब्बत्तानं तिरच्छानगतानम्पि हत्थारुळ्हं भण्डं आहरापेत्वा रञ्ञो अदंसू’’ति वत्वा –
‘‘उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;
पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डित’’न्ति. (जा. १.१.९२) –
महासारजातकं कथेसि.
न तं दळ्हन्ति तं बन्धनं थिरन्ति न कथेन्ति. यदायसन्ति यं आयसा कतं. सारत्तरत्ताति सुट्ठु रत्तरत्ता, सारत्तेन वा रत्ता सारत्तरत्ता, सारं इदन्ति मञ्ञनाय रत्ताति अत्थो. अपेक्खाति आलयो निकन्ति. आहूति कथेन्ति. ओहारिनन्ति चतूसु अपायेसु आकड्ढनकं. सिथिलन्ति न आयसादिबन्धनं विय इरियापथं निवारेत्वा ठितं. तेन हि बन्धनेन बद्धा परदेसम्पि गच्छन्तियेव. दुप्पमुञ्चन्ति अञ्ञत्र लोकुत्तरञाणेन मुञ्चितुं असक्कुणेय्यन्ति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. सत्तजटिलसुत्तवण्णना
१२२. दुतियवग्गस्स ¶ पठमे ¶ पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सदानं दत्वा भगवतो पादमूले निपज्जित्वा – ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी’’ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकपुत्तस्स धनञ्चयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि ¶ . जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं गता पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता. तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति. ताय कारिते पासादे.
बहि द्वारकोट्ठकेति पासादद्वारकोट्ठकस्स बहि, न विहारद्वारकोट्ठकस्स. सो किर पासादो लोहपासादो विय समन्ता चतुद्वारकोट्ठकयुत्तेन पाकारेन परिक्खित्तो. तेसु पाचीनद्वारकोट्ठकस्स बहि पासादच्छायायं पाचीनलोकधातुं ओलोकेन्तो पञ्ञत्ते वरबुद्धासने निसिन्नो होति.
परूळ्हकच्छनखलोमाति परूळ्हकच्छा परूळ्हनखा परूळ्हलोमा, कच्छादीसु दीघलोमा दीघनखा चाति अत्थो. खारिविविधन्ति विविधखारिं नानप्पकारकं पब्बजितपरिक्खारभण्डकं. अविदूरे अतिक्कमन्तीति अविदूरमग्गेन नगरं पविसन्ति. राजाहं ¶ , भन्तेति अहं, भन्ते, राजा पसेनदि कोसलो, मय्हं नामं तुम्हे जानाथाति. कस्मा पन राजा लोके अग्गपुग्गलस्स सन्तिके निसिन्नो एवरूपानं नग्गभोग्गनिस्सिरिकानं अञ्जलिं पग्गण्हातीति. सङ्गण्हनत्थाय. एवं हिस्स अहोसि – ‘‘सचाहं एत्तकम्पि एतेसं न करिस्सामि ¶ , ‘मयं पुत्तदारं पहाय एतस्सत्थाय दुब्भोजनदुक्खसेय्यादीनि अनुभोम, अयं अम्हाकं अञ्जलिमत्तम्पि न करोती’ति अत्तना दिट्ठं सुतं पटिच्छादेत्वा न कथेय्युं. एवं कते पन अनिगूहित्वा कथेस्सन्ती’’ति. तस्मा एवमकासि. अपिच सत्थु अज्झासयजाननत्थं एवमकासि.
कासिकचन्दनन्ति सण्हचन्दनं. मालागन्धविलेपनन्ति वण्णगन्धत्थाय मालं, सुगन्धभावत्थाय गन्धं, वण्णगन्धत्थाय विलेपनञ्च धारेन्तेन.
संवासेनाति सहवासेन. सीलं वेदितब्बन्ति अयं सुसीलो वा दुस्सीलो वाति संवसन्तेन उपसङ्कमन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. द्वीहतीहञ्हि संयताकारो च संवुतिन्द्रियाकारो च न सक्का दस्सेतुं. मनसिकरोताति सीलमस्स परिग्गहेस्सामीति मनसिकरोन्तेन पच्चवेक्खन्तेनेव सक्का ¶ जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसिकरोन्तोपि जानितुं न सक्कोति.
संवोहारेनाति कथनेन.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (म. नि. २.४५७) –
एत्थ हि ब्यवहारो वोहारो नाम. ‘‘चत्तारो अरियवोहारा चत्तारो अनरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथा वोहारो. इधापि एसोव अधिप्पेतो. एकच्चस्स हि सम्मुखा कथा परम्मुखाय कथाय न समेति, परम्मुखा ¶ कथा च सम्मुखाय कथाय, तथा पुरिमकथा च पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथेन्तेनेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं पच्छिमेन, पच्छिमञ्च पुरिमेन समेति, सम्मुखाकथितं परम्मुखाकथितेन, परम्मुखाकथितञ्च सम्मुखाकथितेन, तस्मा कथेन्तेन सक्का सुचिभावो जानितुन्ति पकासेन्तो एवमाह.
थामोति ¶ ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बग्गहणं कतब्बकिच्चं अपस्सन्तो अद्वारघरं पविट्ठो विय चरति. तेनाह आपदासु खो, महाराज, थामो वेदितब्बोति. साकच्छायाति संकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्पलवति, पञ्ञवतो कथेन्तस्स पटिभानं अनन्तरं होति. उदकविप्फन्दितेनेव हि मच्छो खुद्दको वा महन्तो वाति ञायति. ओचरकाति हेट्ठाचरका. चरा हि पब्बतमत्थकेन चरन्तापि हेट्ठा – चरकाव होन्ति. ओचरित्वाति अवचरित्वा वीमंसित्वा, तं तं पवत्तिं ञत्वाति अत्थो. रजोजल्लन्ति रजञ्च जल्लञ्च. वण्णरूपेनाति वण्णसण्ठानेन. इत्तरदस्सनेनाति लहुकदस्सनेन. वियञ्जनेनाति परिक्खारभण्डकेन. पतिरूपको मत्तिकाकुण्डलोवाति सुवण्णकुण्डलपतिरूपको मत्तिकाकुण्डलोव. लोहड्ढमासोति लोहड्ढमासको. पठमं.
२. पञ्चराजसुत्तवण्णना
१२३. दुतिये ¶ रूपाति नीलपीतादिभेदं रूपारम्मणं. कामानं अग्गन्ति एतं कामानं उत्तमं सेट्ठन्ति रूपगरुको आह. सेसेसुपि एसेव नयो. यतोति यदा. मनापपरियन्तन्ति ¶ मनापनिप्फत्तिकं मनापकोटिकं. तत्थ द्वे मनापानि पुग्गलमनापं सम्मुतिमनापञ्च. पुग्गलमनापं नाम यं एकस्स पुग्गलस्स इट्ठं कन्तं होति, तदेव अञ्ञस्स अनिट्ठं अकन्तं. पच्चन्तवासीनञ्हि गण्डुप्पादापि इट्ठा होन्ति कन्ता मनापा, मज्झिमदेसवासीनं अतिजेगुच्छा. तेसञ्च मोरमंसादीनि इट्ठानि होन्ति, इतरेसं तानि अतिजेगुच्छानि. इदं पुग्गलमनापं. इतरं सम्मुतिमनापं.
इट्ठानिट्ठारम्मणं नाम लोके पटिविभत्तं नत्थि, विभजित्वा पन दस्सेतब्बं. विभजन्तेन च न अतिइस्सरानं महासम्मतमहासुदस्सनधम्मासोकादीनं वसेन विभजितब्बं. तेसञ्हि दिप्पकप्पम्पि आरम्मणं अमनापं उपट्ठाति. अतिदुग्गतानं दुल्लभन्नपानानं वसेनपि न विभजितब्बं. तेसञ्हि कणाजकभत्तसित्थानिपि पूतिमंसस्स रसोपि अतिमधुरो अमतसदिसो होति. मज्झिमानं पन गणकमहामत्तसेट्ठि कुटुम्बिकवाणिजादीनं कालेन ¶ इट्ठं कालेन अनिट्ठं लभमानानं वसेन विभजितब्बं. तञ्च पनेतं आरम्मणं जवनं परिच्छिन्दितुं न सक्कोति. जवनञ्हि इट्ठेपि रज्जति अनिट्ठेपि, इट्ठेपि दुस्सति अनिट्ठेपि. एकन्ततो पन विपाकचित्तं इट्ठानिट्ठं परिच्छिन्दति. किञ्चापि हि मिच्छादिट्ठिका बुद्धं वा सङ्घं वा महाचेतियादीनि वा उळारानि आरम्मणानि दिस्वा अक्खीनि पिदहन्ति दोमनस्सं आपज्जन्ति, धम्मसद्दं सुत्वा कण्णे थकेन्ति, चक्खुविञ्ञाणसोतविञ्ञाणानि पन तेसं कुसलविपाकानेव होन्ति. किञ्चापि गूथसूकरादयो गूथगन्धं घायित्वा खादितुं लभिस्सामाति सोमनस्सजाता होन्ति, गूथदस्सने पन नेसं चक्खुविञ्ञाणं, तस्स गन्धघायने घानविञ्ञाणं, रससायने जिव्हाविञ्ञाणञ्च अकुसलविपाकमेव होति. भगवा पन पुग्गलमनापतं सन्धाय ते च, महाराज, रूपातिआदिमाह.
चन्दनङ्गलिकोति इदं तस्स उपासकस्स नामं. पटिभाति मं भगवाति भगवा मय्हं एकं कारणं उपट्ठाति पञ्ञायति. तस्स ते पञ्च राजानो आमुत्तमणिकुण्डले सज्जिताय ¶ आपानभूमिया निसिन्नवसेनेव महता राजानुभावेन परमेन इस्सरियविभवेन आगन्त्वापि दसबलस्स ¶ सन्तिके ठितकालतो पट्ठाय दिवा पदीपे विय उदकाभिसित्ते अङ्गारे विय सूरियुट्ठाने खज्जोपनके विय च हतप्पभे हतसोभे तं तथागतञ्च तेहि सतगुणेन सहस्सगुणेन विरोचमानं दिस्वा, ‘‘महन्ता वत भो बुद्धा नामा’’ति पटिभानं उदपादि. तस्मा एवमाह.
कोकनदन्ति पदुमस्सेवेतं वेवचनं. पातोति कालस्सेव. सियाति भवेय्य. अवीतगन्धन्ति अविगतगन्धं. अङ्गीरसन्ति सम्मासम्बुद्धं. भगवतो हि अङ्गतो रस्मियो निक्खमन्ति, तस्मा अङ्गीरसोति वुच्चति. यथा कोकनदसङ्खातं पदुमं पातोव फुल्लं अवीतगन्धं सिया, एवमेव भगवन्तं अङ्गीरसं तपन्तं आदिच्चमिव अन्तलिक्खे विरोचमानं पस्साति अयमेत्थ सङ्खेपत्थो. भगवन्तं अच्छादेसीति भगवतो अदासीति अत्थो. लोकवोहारतो पनेत्थ ईदिसं वचनं होति. सो किर उपासको – ‘‘एते तथागतस्स गुणेसु पसीदित्वा मय्हं पञ्च उत्तरासङ्गे ¶ देन्ति, अहम्पि ते भगवतोव दस्सामी’’ति चिन्तेत्वा अदासि. दुतियं.
३. दोणपाकसुत्तवण्णना
१२४. ततिये दोणपाककुरन्ति दोणपाकं कुरं, दोणस्स तण्डुलानं पक्कभत्तं तदूपियञ्च सूपब्यञ्जनं भुञ्जतीति अत्थो. भुत्तावीति पुब्बे भत्तसम्मदं विनोदेत्वा मुहुत्तं विस्समित्वा बुद्धुपट्ठानं गच्छति, तंदिवसं पन भुञ्जन्तोव दसबलं सरित्वा हत्थे धोवित्वा अगमासि. महस्सासीति तस्स गच्छतो बलवा भत्तपरीळाहो उदपादि, तस्मा महन्तेहि अस्सासेहि अस्ससति, गत्ततोपिस्स सेदबिन्दूनि मुच्चन्ति, तमेनं उभोसु पस्सेसु ठत्वा यमकतालवण्टेहि बीजन्ति, बुद्धगारवेन पन निपज्जितुं न उस्सहतीति इदं सन्धाय ‘‘महस्सासी’’ति वुत्तं. इमं गाथं अभासीति, राजा भोजने ¶ अमत्तञ्ञुताय किलमति, फासु विहारं दानिस्स करिस्सामीति चिन्तेत्वा अभासि. मनुजस्साति सत्तस्स. कहापणसतन्ति पातरासे पण्णासं सायमासे पण्णासन्ति एवं कहापणसतं. परियापुणित्वाति रञ्ञा सद्धिं थोकं गन्त्वा ‘‘इमं मङ्गलअसिं कस्स दम्मि, महाराजा’’ति? असुकस्स नाम देहीति सो तं असिं दत्वा दसबलस्स सन्तिकं आगम्म वन्दित्वा ठितकोव ‘‘गाथं वदथ, भो गोतमा’’ति वत्वा भगवता वुत्तं परियापुणित्वाति अत्थो.
भत्ताभिहारे ¶ सुदं भासतीति कथं भासति? भगवता अनुसिट्ठिनियामेन. भगवा हि नं एवं अनुसासि – ‘‘माणव, इमं गाथं नटो विय पत्तपत्तट्ठाने मा अवच, रञ्ञो भुञ्जनट्ठाने ठत्वा पठमपिण्डादीसुपि अवत्वा वोसानपिण्डे गहिते वदेय्यासि, राजा सुत्वाव भत्तपिण्डं छड्डेस्सति. अथ रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तावतके तण्डुले हारेय्यासि, पातरासे च वत्वा सायमासे मा वदेय्यासी’’ति. सो साधूति पटिस्सुणित्वा तंदिवसं रञ्ञो पातरासं भुत्वा गतत्ता सायमासे भगवतो अनुसिट्ठिनियामेन गाथं अभासि ¶ . राजा दसबलस्स वचनं सरित्वा भत्तपिण्डं पातियंयेव छड्डेसि. रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तत्तके तण्डुले हरिंसु.
नाळिकोदनपरमताय सण्ठासीति सो किर माणवो दिवसे दिवसे तथागतस्स सन्तिकं गच्छति, दसबलस्स विस्सासिको अहोसि. अथ नं एकदिवसं पुच्छि ‘‘राजा कित्तकं भुञ्जती’’ति? सो ‘‘नाळिकोदन’’न्ति आह. वट्टिस्सति एत्तावता पुरिसभागो एस, इतो पट्ठाय गाथं मा वदीति. इति राजा तत्थेव सण्ठासि. दिट्ठधम्मिकेन चेव अत्थेन सम्परायिकेन चाति एत्थ सल्लिखितसरीरता दिट्ठधम्मिकत्थो नाम, सीलं सम्परायिकत्थो. भोजने मत्तञ्ञुता हि सीलङ्गं नाम होतीति. ततियं.
४. पठमसङ्गामसुत्तवण्णना
१२५. चतुत्थे ¶ वेदेहिपुत्तोति वेदेहीति पण्डिताधिवचनमेतं, पण्डितित्थिया पुत्तोति अत्थो. चतुरङ्गिनिन्ति हत्थिअस्सरथपत्तिसङ्खातेहि चतूहि अङ्गेहि समन्नागतं. सन्नय्हित्वाति चम्मपटिमुञ्चनादीहि सन्नाहं कारेत्वा. सङ्गामेसुन्ति युज्झिंसु. केन कारणेन? महाकोसलरञ्ञा किर बिम्बिसारस्स धीतरं देन्तेन द्विन्नं रज्जानं अन्तरे सतसहस्सुट्ठानो कासिगामो नाम धीतु दिन्नो. अजातसत्तुना च पितरि मारिते मातापिस्स रञ्ञो वियोगसोकेन नचिरस्सेव मता. ततो राजा पसेनदि कोसलो – ‘‘अजातसत्तुना मातापितरो मारिता, मय्हं पितु सन्तको गामो’’ति तस्सत्थाय अड्डं करोति. अजातसत्तुपि ‘‘मय्हं मातु सन्तको’’ति तस्स गामस्सत्थाय द्वेपि मातुलभागिनेय्या युज्झिंसु.
पापा ¶ देवदत्तादयो मित्ता अस्साति पापमित्तो. तेयेवस्स सहायाति पापसहायो. तेस्वेवस्स चित्तं निन्नं सम्पवङ्कन्ति पापसम्पवङ्को. पसेनदिस्स सारिपुत्तत्थेरादीनं वसेन कल्याणमित्तादिता वेदितब्बा. दुक्खं सेतीति जितानि हत्थिआदीनि अनुसोचन्तो दुक्खं सयिस्सति. इदं भगवा पुन तस्स जयकारणं दिस्वा आह. जयं वेरं पसवतीति जिनन्तो वेरं पसवति, वेरिपुग्गलं लभति. चतुत्थं.
५. दुतियसङ्गामसुत्तवण्णना
१२६. पञ्चमे ¶ अब्भुय्यासीति पराजये गरहप्पत्तो ‘‘आरामं गन्त्वा भिक्खूनं कथासल्लापं सुणाथा’’ति रत्तिभागे बुद्धरक्खितेन नाम वुड्ढपब्बजितेन धम्मरक्खितस्स वुड्ढपब्बजितस्स ‘‘सचे राजा इमञ्च उपायं कत्वा गच्छेय्य, पुन जिनेय्या’’ति वुत्तजयकारणं सुत्वा अभिउय्यासि.
यावस्स उपकप्पतीति याव तस्स उपकप्पति सय्हं होति. यदा चञ्ञेति यदा अञ्ञे. विलुम्पन्तीति तं विलुम्पित्वा ¶ ठितपुग्गलं विलुम्पन्ति. विलुम्पतीति विलुम्पियति. ठानं हि मञ्ञतीति ‘‘कारण’’न्ति हि मञ्ञति. यदाति यस्मिं काले. जेतारं लभते जयन्ति जयन्तो पुग्गलो पच्छा जेतारम्पि लभति. रोसेतारन्ति घट्टेतारं. रोसकोति घट्टको. कम्मविवट्टेनाति कम्मपरिणामेन, तस्स विलुम्पनकम्मस्स विपाकदानेन. सो विलुत्तो विलुप्पतीति सो विलुम्पको विलुम्पियति. पञ्चमं.
६. मल्लिकासुत्तवण्णना
१२७. छट्ठे उपसङ्कमीति मल्लिकाय देविया गब्भवुट्ठानकाले सूतिघरं पटिजग्गापेत्वा आरक्खं दत्वा उपसङ्कमि. अनत्तमनो अहोसीति, ‘‘दुग्गतकुलस्स मे धीतु महन्तं इस्सरियं दिन्नं, सचे पुत्तं अलभिस्स, महन्तं सक्कारं अधिगमिस्स, ततो दानि परिहीना’’ति अनत्तमनो अहोसि. सेय्याति दन्धपञ्ञस्मा एलमूगपुत्ततो एकच्चा इत्थीयेव सेय्या. पोसाति पोसेहि. जनाधिपाति जनाधिभुं राजानं आलपति. सस्सुदेवाति सस्सुससुरदेवता. दिसम्पतीति दिसाजेट्ठका. तादिसा सुभगियाति तादिसाय सुभरियाय. छट्ठं.
७. अप्पमादसुत्तवण्णना
१२८. सत्तमे ¶ समधिग्गय्हाति समधिग्गण्हित्वा, आदियित्वाति अत्थो. अप्पमादोति कारापकअप्पमादो. समोधानन्ति समवधानं उपक्खेपं. एवमेव खोति हत्थिपदं विय हि कारापकअप्पमादो, सेसपदजातानि विय अवसेसा चतुभूमका कुसलधम्मा. ते हत्थिपदे सेसपदानि विय ¶ ¶ अप्पमादे समोधानं गच्छन्ति, अप्पमादस्स अन्तो परिवत्तन्ति. यथा च हत्थिपदं सेसपदानं अग्गं सेट्ठं, एवं अप्पमादो सेसधम्मानन्ति दस्सेति. महग्गतलोकुत्तरधम्मानम्पि हेस पटिलाभकट्ठेन लोकियोपि समानो अग्गोव होति.
अप्पमादं पसंसन्तीति ‘‘एतानि आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बो’’ति अप्पमादमेव पसंसन्ति. यस्मा वा पुञ्ञकिरियासु पण्डिता अप्पमादं पसंसन्ति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बोति अत्थो. अत्थाभिसमयाति अत्थपटिलाभा. सत्तमं.
८. कल्याणमित्तसुत्तवण्णना
१२९. अट्ठमे सो च खो कल्याणमित्तस्साति सो चायं धम्मो कल्याणमित्तस्सेव स्वाक्खातो नाम होति, न पापमित्तस्साति. किञ्चापि हि धम्मो सब्बेसम्पि स्वाक्खातोव, कल्याणमित्तस्स पन सुस्सूसन्तस्स सद्दहन्तस्स अत्थं पूरेति भेसज्जं विय वळञ्जन्तस्स न इतरस्साति. तेनेतं वुत्तं. धम्मोति चेत्थ देसनाधम्मो वेदितब्बो.
उपड्ढमिदन्ति थेरो किर रहोगतो चिन्तेसि – ‘‘अयं समणधम्मो नाम ओवादके अनुसासके कल्याणमित्ते सति पच्चत्तपुरिसकारे ठितस्स सम्पज्जति, उपड्ढं कल्याणमित्ततो होति, उपड्ढं पच्चत्तपुरिसकारतो’’ति. अथस्स एतदहोसि – ‘‘अहं पदेसञाणे ठितो निप्पदेसं चिन्तेतुं न सक्कोमि, सत्थारं पुच्छित्वा निक्कङ्खो भविस्सामी’’ति. तस्मा सत्थारं उपसङ्कमित्वा एवमाह. ब्रह्मचरियस्साति अरियमग्गस्स. यदिदं कल्याणमित्तताति या एसा कल्याणमित्तता नाम, सा उपड्ढं, ततो उपड्ढं आगच्छतीति अत्थो. इति थेरेन ‘‘उपड्ढुपड्ढा सम्मादिट्ठिआदयो कल्याणमित्ततो आगच्छन्ति, उपड्ढुपड्ढा पच्चत्तपुरिसकारतो’’ति वुत्तं. किञ्चापि ¶ थेरस्स अयं मनोरथो, यथा पन बहूहि सिलाथम्भे उस्सापिते, ‘‘एत्तकं ठानं असुकेन उस्सापितं, एत्तकं असुकेना’’ति विनिब्भोगो नत्थि, यथा च मातापितरो निस्साय उप्पन्नेसु पुत्तेसु ‘‘एत्तकं मातितो ¶ निब्बत्तं, एत्तकं पितितो’’ति विनिब्भोगो नत्थि, एवं इधापि अविनिब्भोगधम्मो हेस, ‘‘एत्तकं सम्मादिट्ठिआदीनं ¶ कल्याणमित्ततो निब्बत्तं, एत्तकं पच्चत्तपुरिसकारतो’’ति न सक्का लद्धुं, कल्याणमित्तताय पन उपड्ढगुणो लब्भतीति थेरस्स अज्झासयेन उपड्ढं नाम जातं, सकलगुणो पटिलब्भतीति भगवतो अज्झासयेन सकलं नाम जातं. कल्याणमित्तताति चेतं पुब्बभागपटिलाभङ्गं नामाति गहितं. अत्थतो कल्याणमित्तं निस्साय लद्धा सीलसमाधिविपस्सनावसेन चत्तारो खन्धा. सङ्खारक्खन्धोतिपि वदन्तियेव.
मा हेवं, आनन्दाति, आनन्द, मा एवं अभणि, बहुस्सुतो त्वं सेखपटिसम्भिदप्पत्तो अट्ठ वरे गहेत्वा मं उपट्ठहसि, चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो, तादिसस्स एवं कथेतुं न वट्टति. सकलमेव हिदं, आनन्द, ब्रह्मचरियं, यदिदं कल्याणमित्तताति इदं भगवा – ‘‘चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा सब्बं कल्याणमित्तमूलकमेव होती’’ति सन्धायाह. इदानि वचीभेदेनेव कारणं दस्सेन्तो कल्याणमित्तस्सेतन्तिआदिमाह. तत्थ पाटिकङ्खन्ति पाटिकङ्खितब्बं इच्छितब्बं, अवस्संभावीति अत्थो.
इधाति इमस्मिं सासने. सम्मादिट्ठिं भावेतीतिआदीसु अट्ठन्नं आदिपदानंयेव ताव अयं सङ्खेपवण्णना – सम्मा दस्सनलक्खणा सम्मादिट्ठि. सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मा परिग्गहणलक्खणा सम्मावाचा. सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो. सम्मा वोदापनलक्खणा सम्माआजीवो. सम्मा पग्गहलक्खणो सम्मावायामो. सम्मा उपट्ठानलक्खणा सम्मासति. सम्मा समाधानलक्खणो सम्मासमाधि.
तेसु एकेकस्स तीणि किच्चानि होन्ति. सेय्याथिदं – सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो. सम्मासङ्कप्पादयोपि तथेव मिच्छासङ्कप्पादीनि च पजहन्ति, निरोधञ्च आरम्मणं करोन्ति. विसेसतो पनेत्थ सम्मादिट्ठि सहजातधम्मे सम्मा दस्सेति ¶ . सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति, सम्मावाचा सम्मा परिग्गण्हाति, सम्माकम्मन्तो सम्मा ¶ समुट्ठापेति, सम्माआजीवो सम्मा वोदापेति ¶ , सम्मावायामो सम्मा पग्गण्हाति, सम्मासति सम्मा उपट्ठापेति, सम्मासमाधि सम्मा दहति.
अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाखणा नानारम्मणा होति, मग्गकाले एकक्खणा एकारम्मणा. किच्चतो पन सम्मादिट्ठि दुक्खे ञाणन्तिआदीनि चत्तारि नामानि लभति. सम्मासङ्कप्पादयोपि पुब्बभागे नानाखणा नानारम्मणा होन्ति, मग्गकाले एकक्खणा एकारम्मणा. तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोतिआदीनि तीणि नामानि लभति. सम्मावाचादयो तयो विरतियोपि होन्ति चेतनायोपि, मग्गक्खणे पन विरतियोव. सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव.
एवं ताव ‘‘सम्मादिट्ठि’’न्तिआदिना नयेन वुत्तानं अट्ठन्नं आदिपदानंयेव अत्थवण्णनं ञत्वा इदानि भावेति विवेकनिस्सितन्तिआदीसु एवं ञातब्बो. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति, अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्ति विवेकं निस्सितं, विवेके वा निस्सितन्ति विवेकनिस्सितं. विवेकोति विवित्तता. विवित्तता चायं तदङ्गविवेको, विक्खम्भन-समुच्छेद-पटिप्पस्सद्धि-निस्सरणविवेकोति पञ्चविधो. एवमेतस्मिं पञ्चविधे विवेके. विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्च सम्मादिट्ठिं भावेतीति अयमत्थो वेदितब्बो. तथा हि अयं अरियमग्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सम्मादिट्ठिं भावेति. एस नयो विरागनिस्सितादीसु. विवेकत्था एव हि विरागादयो ¶ .
केवलञ्चेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गोति विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं, तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके ¶ अत्थवण्णनानये ¶ वट्टति. तथा हि अयं सम्मादिट्ठि यथावुत्तेन पकारेन किलेसे च परिच्चजति, निब्बानञ्च पक्खन्दति.
वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च, परिपच्चन्तं परिपक्कञ्चाति इदं वुत्तं होति. अयञ्हि अरियमग्गभावनानुयुत्तो भिक्खु यथा सम्मादिट्ठि किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्का होति, तथा नं भावेतीति. एस नयो सेसमग्गङ्गेसु.
आगम्माति आरब्भ सन्धाय पटिच्च. जातिधम्माति जातिसभावा जातिपकतिका. तस्माति यस्मा सकलो अरियमग्गोपि कल्याणमित्तं निस्साय लब्भति, तस्मा. हन्दाति ववस्सग्गत्थे निपातो. अप्पमादं पसंसन्तीति अप्पमादं वण्णयन्ति, तस्मा अप्पमादो कातब्बो. अत्थाभिसमयाति अत्थपटिलाभा. अट्ठमं.
९. पठमअपुत्तकसुत्तवण्णना
१३०. नवमे दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिकसमयेति अत्थो. सापतेय्यन्ति धनं. को पन वादो रूपियस्साति सुवण्णरजततम्बलोहकाळलोहफालकच्छपकादिभेदस्स घनकतस्स चेव परिभोगभाजनादिभेदस्स च रूपियभण्डस्स पन को वादो? ‘‘एत्तकं नामा’’ति का परिच्छेदकथाति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं. साणन्ति साणवाकमयं ¶ . तिपक्खवसनन्ति तीणि खण्डानि द्वीसु ठानेसु सिब्बित्वा कतनिवासनं.
असप्पुरिसोति लामकपुरिसो. उद्धग्गिकन्तिआदीसु उपरूपरिभूमीसु फलदानवसेन उद्धं अग्गमस्साति उद्धग्गिका. सग्गस्स हिता तत्रुपपत्तिजननतोति सोवग्गिका. निब्बत्तट्ठानेसु सुखो विपाको अस्साति सुखविपाका. सुट्ठु अग्गानं दिब्बवण्णादीनं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका. एवरूपं दक्खिणदानं न पतिट्ठापेतीति.
सातोदकाति मधुरोदका. सेत्तोदकाति वीचीनं भिन्नट्ठाने उदकस्स सेतताय सेतोदका. सुपतित्थाति ¶ सुन्दरतित्था. तं जनोति ¶ येन उदकेन सातोदका, तं उदकं जनो भाजनानि पूरेत्वा नेव हरेय्य. न यथापच्चयं वा करेय्याति, यं यं उदकेन उदककिच्चं कातब्बं, तं तं न करेय्य. तदपेय्यमानन्ति तं अपेय्यमानं. किच्चकरो च होतीति अत्तना कत्तब्बकिच्चकरो चेव कुसलकिच्चकरो च, भुञ्जति च, कम्मन्ते च पयोजेति, दानञ्च देतीति अत्थो. नवमं.
१०. दुतियअपुत्तकसुत्तवण्णना
१३१. दसमे पिण्डपातेन पटिपादेसीति पिण्डपातेन सद्धिं संयोजेसि, पिण्डपातं अदासीति अत्थो. पक्कामीति केनचिदेव राजुपट्ठानादिना किच्चेन गतो. पच्छा विप्पटिसारी अहोसीति सो किर अञ्ञेसुपि दिवसेसु तं पच्चेकसम्बुद्धं पस्सति, दातुं पनस्स चित्तं न उप्पज्जति. तस्मिं पन दिवसे अयं पदुमवतिदेविया ततियपुत्तो तग्गरसिखी पच्चेकबुद्धो गन्धमादनपब्बते फलसमापत्तिसुखेन वीतिनामेत्वा पुब्बण्हसमये वुट्ठाय अनोतत्तदहे मुखं धोवित्वा मनोसिलातले निवासेत्वा कायबन्धनं बन्धित्वा पत्तचीवरमादाय अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया वेहासं अब्भुग्गन्त्वा नगरद्वारे ओरुय्ह चीवरं पारुपित्वा पत्तमादाय नगरवासीनं घरद्वारेसु सहस्सभण्डिकं ठपेन्तो विय पासादिकेहि अभिक्कन्तादीहि अनुपुब्बेन सेट्ठिनो घरद्वारं सम्पत्तो. तंदिवसञ्च ¶ सेट्ठि पातोव उट्ठाय पणीतभोजनं भुञ्जित्वा, घरद्वारकोट्ठके आसनं पञ्ञापेत्वा, दन्तन्तरानि सोधेन्तो निसिन्नो होति. सो पच्चेकबुद्धं दिस्वा, तंदिवसं पातो भुत्वा निसिन्नत्ता दानचित्तं उप्पादेत्वा, भरियं पक्कोसापेत्वा, ‘‘इमस्स समणस्स पिण्डपातं देही’’ति वत्वा पक्कामि.
सेट्ठिभरिया चिन्तेसि – ‘‘मया एत्तकेन कालेन इमस्स ‘देथा’ति वचनं न सुतपुब्बं, दापेन्तोपि च अज्ज न यस्स वा तस्स वा दापेति, वीतरागदोसमोहस्स वन्तकिलेसस्स ओहितभारस्स पच्चेकबुद्धस्स दापेति, यं वा तं वा अदत्वा पणीतं पिण्डपातं दस्सामी’’ति, घरा निक्खम्म पच्चेकबुद्धं पञ्चपतिट्ठितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्ञत्तासने निसीदापेत्वा सुपरिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं ब्यञ्जनं सुपेय्यञ्च सल्लक्खेत्वा पत्तं पूरेत्वा बहि गन्धेहि समलङ्करित्वा पच्चेकबुद्धस्स हत्थेसु ¶ पतिट्ठपेत्वा वन्दि. पच्चेकबुद्धो – ‘‘अञ्ञेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी’’ति ¶ अपरिभुञ्जित्वाव अनुमोदनं कत्वा पक्कामि. सोपि खो सेट्ठि बाहिरतो आगच्छन्तो पच्चेकबुद्धं दिस्वा मयं ‘‘तुम्हाकं पिण्डपातं देथा’’ति वत्वा पक्कन्ता, अपि वो लद्धोति? आम, सेट्ठि लद्धोति. ‘‘पस्सामी’’ति गीवं उक्खिपित्वा ओलोकेसि. अथस्स पिण्डपातगन्धो उट्ठहित्वा नासापुटं पहरि. सो चित्तं संयमेतुं असक्कोन्तो पच्छा विप्पटिसारी आहोसीति.
वरमेतन्तिआदि विप्पटिसारस्स उप्पन्नाकारदस्सनं. भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसीति तदा किरस्स अविभत्तेयेव कुटुम्बे मातापितरो च जेट्ठभाता च कालमकंसु. सो भातुजायाय सद्धिंयेव संवासं कप्पेसि. भातु पनस्स एको पुत्तो होति, तं वीथिया कीळन्तं मनुस्सा वदन्ति – ‘‘अयं दासो अयं दासी इदं यानं इदं धनं तव सन्तक’’न्ति. सो तेसं कथं गहेत्वा – ‘‘अयं दासो मय्हं सन्तक’’न्तिआदीनि कथेति.
अथस्स चूळपिता चिन्तेसि – ‘‘अयं दारको इदानेव एवं कथेसि, महल्लककाले कुटुम्बं मज्झे भिन्दापेय्य, इदानेवस्स कत्तब्बं करिस्सामी’’ति एकदिवसं वासिं आदाय – ‘‘एहि पुत्त, अरञ्ञं गच्छामा’’ति तं अरञ्ञं नेत्वा विरवन्तं विरवन्तं मारेत्वा आवाटे ¶ पक्खिपित्वा पंसुना पटिच्छादेसि. इदं सन्धायेतं वुत्तं. सत्तक्खत्तुन्ति सत्तवारे. पुब्बपच्छिमचेतनावसेन चेत्थ अत्थो वेदितब्बो. एकपिण्डपातदानस्मिञ्हि एकाव चेतना द्वे पटिसन्धियो न देति, पुब्बपच्छिमचेतनाहि पनेस सत्तक्खत्तुं सग्गे, सत्तक्खत्तुं सेट्ठिकुले निब्बत्तो. पुराणन्ति पच्चेकसम्बुद्धस्स दिन्नपिण्डपातचेतनाकम्मं.
परिग्गहन्ति परिग्गहितवत्थु. अनुजीविनोति एकं महाकुलं निस्साय पण्णासम्पि सट्ठिपि कुलानि जीवन्ति, ते मनुस्से सन्धायेतं वुत्तं. सब्बं नादाय गन्तब्बन्ति सब्बमेतं न आदियित्वा गन्तब्बं. सब्बं निक्खिप्पगामिनन्ति सब्बमेतं निक्खिप्पसभावं, परिच्चजितब्बसभावमेवाति अत्थो. दसमं.
दुतियो वग्गो.
३. ततियवग्गो
१. पुग्गलसुत्तवण्णना
१३२. ततियवग्गस्स ¶ ¶ पठमे ‘‘नीचे कुले पच्चाजातो’’तिआदिकेन तमेन युत्तोति तमो. कायदुच्चरितादीहि पुन निरयतमूपगमनतो तमपरायणो. इति उभयेनपि खन्धतमोव कथितो होति. ‘‘उच्चे कुले पच्चाजातो’’तिआदिकेन जोतिना युत्ततो जोति, आलोकीभूतोति वुत्तं होति. कायसुचरितादीहि पुन सग्गूपपत्तिजोतिभावूपगमनतो जोतिपरायणो. इमिना नयेन इतरेपि द्वे वेदितब्बा.
वेनकुलेति विलीवकारकुले. नेसादकुलेति मिगलुद्दकादीनं कुले. रथकारकुलेति चम्मकारकुले. पुक्कुसकुलेति पुप्फछड्डककुले. कसिरवुत्तिकेति दुक्खवुत्तिके. दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो. दुद्दसिकोति विजातमातुयापि अमनापदस्सनो ¶ . ओकोटिमकोति लकुण्डको. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा. पक्खहतोति हतपक्खो पीठसप्पी. पदीपेय्यस्साति तेलकपल्लकादिनो पदीपउपकरणस्स. एवं खो, महाराजाति एत्थ एको पुग्गलो बहिद्धा आलोकं अदिस्वा मातुकुच्छिस्मिंयेव कालं कत्वा अपायेसु निब्बत्तन्तो सकलं कप्पम्पि संसरति, सोपि तमोतमपरायणोव. सो पन कुहकपुग्गलो भवेय्य. कुहकस्स हि एवरूपा निब्बत्ति होतीति वुत्तं.
एत्थ च ‘‘नीचे कुले पच्चाजातो होति चण्डालकुले वा’’तिआदीहि आगमनविपत्ति चेव पुब्बुप्पन्नपच्चयविपत्ति च दस्सिता. दलिद्देतिआदीहि पवत्तपच्चयविपत्ति. कसिरवुत्तिकेतिआदीहि आजीवुपायविपत्ति. दुब्बण्णोतिआदीहि ¶ अत्तभावविपत्ति. बव्हाबाधोतिआदीहि दुक्खकारणसमायोगो. न लाभीतिआदीहि सुखकारणविपत्ति चेव उपभोगविपत्ति च. कायेन दुच्चरितन्तिआदीहि तमपरायणभावस्स कारणसमायोगो. कायस्स भेदातिआदीहि सम्परायिकतमूपगमो. सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो.
अक्कोसतीति ¶ दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति, ‘‘कस्मा तिट्ठथ? किं तुम्हेहि अम्हाकं कसिकम्मादीनि कतानी’’तिआदीहि? परिभववचनेहि परिभासति. रोसकोति घट्टको. अब्यग्गमनसोति एकग्गचित्तो. पठमं.
२. अय्यिकासुत्तवण्णना
१३३. दुतिये जिण्णाति जराजिण्णा. वुड्ढाति वयोवुड्ढा. महल्लिकाति जातिमहल्लिका. अद्धगताति अद्धं चिरकालं अतिक्कन्ता. वयोअनुप्पत्ताति पच्छिमवयं सम्पत्ता. पिया मनापाति रञ्ञो किर मातरि मताय अय्यिका मातुट्ठाने ठत्वा पटिजग्गि, तेनस्स अय्यिकाय बलवपेमं उप्पज्जि. तस्मा एवमाह. हत्थिरतनेनाति ¶ सतसहस्सग्घनको हत्थी सतसहस्सग्घनकेन अलङ्कारेन अलङ्कतो हत्थिरतनं नाम. अस्सरतनेपि एसेव नयो. गामवरोपि सतसहस्सुट्ठानकगामोव. सब्बानि तानि भेदनधम्मानीति तेसु हि किञ्चि करियमानमेव भिज्जति, किञ्चि कतपरियोसितं चक्कतो अनपनीतमेव, किञ्चि अपनेत्वा भूमियं ठपितमत्तं, किञ्चि ततो परं, एवमेव सत्तेसुपि कोचि पटिसन्धिं गहेत्वा मरति, कोचि मूळ्हगब्भाय मातरि मातुकुच्छितो अनिक्खन्तोव, कोचि निक्खन्तमत्तो, कोचि ततो परन्ति. तस्मा एवमाह. दुतियं.
१३४. ततिये सब्बं उत्तानमेव. ततियं.
४. इस्सत्तसुत्तवण्णना
१३५. चतुत्थस्स अट्ठुप्पत्तिको निक्खेपो. भगवतो किर पठमबोधियं महालाभसक्कारो उदपादि भिक्खुसङ्घस्स च. तित्थिया हतलाभसक्कारा हुत्वा कुलेसु एवं कन्थेन्ता विचरन्ति – ‘‘समणो गोतमो ¶ एवमाह, ‘मय्हमेव दानं दातब्बं, न अञ्ञेसं दानं दातब्बं. मय्हमेव सावकानं दानं दातब्बं, न अञ्ञेसं सावकानं दानं दातब्बं. मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं. मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति. युत्तं नु खो सयम्पि भिक्खाचारनिस्सितेन परेसं भिक्खाचारनिस्सितानं चतुन्नं पच्चयानं अन्तरायं कातुं, अयुत्तं करोति अननुच्छविक’’न्ति. सा ¶ कथा पत्थरमाना राजकुलं सम्पत्ता. राजा सुत्वा चिन्तेसि – ‘‘अट्ठानमेतं यं तथागतो परेसं लाभन्तरायं करेय्य. एते तथागतस्स अलाभाय अयसाय परिसक्कन्ति. सचाहं इधेव ठत्वा ‘मा एवं अवोचुत्थ, न सत्था एवं कथेती’ति वदेय्यं, एवं सा कथा निज्झत्तिं न गच्छेय्य, इमस्स महाजनस्स सन्निपतितकालेयेव नं निज्झापेस्सामी’’ति एकं छणदिवसं आगमेन्तो तुण्ही अहोसि.
अपरेन ¶ समयेन महाछणे सम्पत्ते ‘‘अयं इमस्स कालो’’ति नगरे भेरिं चरापेसि – ‘‘सद्धा वा अस्सद्धा वा सम्मादिट्ठिका वा मिच्छादिट्ठिका वा गेहरक्खके दारके वा मातुगामे वा ठपेत्वा अवसेसा ये विहारं नागच्छन्ति, पञ्ञासं दण्डो’’ति. सयम्पि पातोव न्हत्वा कतपातरासो सब्बाभरणपटिमण्डितो महता बलकायेन सद्धिं विहारं अगमासि. गच्छन्तो च चिन्तेसि – ‘‘भगवा तुम्हे किर एवं वदथ ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति एवं पुच्छितुं अयुत्तं, पञ्हमेव पुच्छिस्सामि, पञ्हं कथेन्तो च मे भगवा अवसाने तित्थियानं वादं भञ्जिस्सती’’ति. सो पञ्हं पुच्छन्तो कत्थ नु खो, भन्ते, दानं दातब्बन्ति आह. यत्थाति यस्मिं पुग्गले चित्तं पसीदति, तस्मिं दातब्बं, तस्स वा दातब्बन्ति अत्थो.
एवं वुत्ते राजा येहि मनुस्सेहि तित्थियानं वचनं आरोचितं, ते ओलोकेसि. ते रञ्ञा ओलोकितमत्ताव मङ्कुभूता अधोमुखा पादङ्गुट्ठकेन भूमिं लेखमाना अट्ठंसु. राजा – ‘‘एकपदेनेव, भन्ते, हता तित्थिया’’ति महाजनं सावेन्तो महासद्देन अभासि. एवञ्च पन भासित्वा – ‘‘भगवा चित्तं नाम निगण्ठाचेलकपरिब्बाजकादीसु यत्थ कत्थचि पसीदति ¶ , कत्थ पन, भन्ते, दिन्नं महप्फल’’न्ति पुच्छि. अञ्ञं खो एतन्ति, ‘‘महाराज, अञ्ञं तया पठमं पुच्छितं, अञ्ञं पच्छा, सल्लक्खेहि एतं, पञ्हाकथनं पन मय्हं भारो’’ति वत्वा सीलवतो खोतिआदिमाह. तत्थ इध त्यस्साति इध ते अस्स. समुपब्यूळ्होति रासिभूतो. असिक्खितोति धनुसिप्पे असिक्खितो. अकतहत्थोति मुट्ठिबन्धादिवसेन असम्पादितहत्थो. अकतयोग्गोति तिणपुञ्जमत्तिकापुञ्जादीसु अकतपरिचयो. अकतूपासनोति राजराजमहामत्तानं अदस्सितसरक्खेपो. छम्भीति पवेधितकायो.
कामच्छन्दो पहीनोतिआदीसु अरहत्तमग्गेन कामच्छन्दो पहीनो होति, अनागामिमग्गेन ब्यापादो ¶ , अरहत्तमग्गेनेव थिनमिद्धं, तथा उद्धच्चं, ततियेनेव कुक्कुच्चं, पठममग्गेन विचिकिच्छा पहीना होति. असेक्खेन ¶ सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धो असेक्खो सीलक्खन्धो नाम. एस नयो सब्बत्थ. एत्थ च पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो कथिता. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेव.
इस्सत्तन्ति उसुसिप्पं. बलवीरियन्ति एत्थ बलं नाम वायोधातु, वीरियं कायिकचेतसिकवीरियमेव. भरेति भरेय्य. नासूरं जातिपच्चयाति, ‘‘अयं जातिसम्पन्नो’’ति एवं जातिकारणा असूरं न भरेय्य.
खन्तिसोरच्चन्ति एत्थ खन्तीति अधिवासनखन्ति, सोरच्चन्ति अरहत्तं. धम्माति एते द्वे धम्मा. अस्समेति आवसथे. विवनेति अरञ्ञट्ठाने, निरुदके अरञ्ञे चतुरस्सपोक्खरणिआदीनि कारयेति अत्थो. दुग्गेति विसमट्ठाने. सङ्कमनानीति पण्णासहत्थसट्ठिहत्थानि समोकिण्णपरिसुद्धवालिकानि सङ्कमनानि करेय्य.
इदानि एतेसु अरञ्ञसेनासनेसु वसन्तानं भिक्खूनं भिक्खाचारवत्तं आचिक्खन्तो अन्नं पानन्तिआदिमाह. तत्थ सेनासनानीति मञ्चपीठादीनि. विप्पसन्नेनाति खीणासवस्स देन्तोपि सकङ्खेन किलेसमलिनेन चित्तेन अदत्वा विप्पसन्नेनेव चित्तेन ददेय्य. थनयन्ति गज्जन्तो. सतक्ककूति सतसिखरो, अनेककूटोति अत्थो. अभिसङ्खच्चाति अभिसङ्खरित्वा समोधानेत्वा रासिं कत्वा.
आमोदमानोति ¶ तुट्ठमानसो हुत्वा. पकिरेतीति दानग्गे विचिरति, पकिरन्तो विय वा दानं देति. पुञ्ञधाराति अनेकदानचेतनामया पुञ्ञधारा. दातारं अभिवस्सतीति यथा आकासे समुट्ठितमेघतो निक्खन्ता उदकधारा पथविं सिनेहयन्ती तेमेन्ती किलेदयन्ती अभिवस्सति, एवमेव अयम्पि दायकस्स अब्भन्तरे उप्पन्ना पुञ्ञधारा तमेव दातारं अन्तो सिनेहेति पूरेति अभिसन्देति. तेन वुत्तं ‘‘दातारं अभिवस्सती’’ति. चतुत्थं.
५. पब्बतूपमसुत्तवण्णना
१३६. पञ्चमे ¶ मुद्धावसित्तानन्ति खत्तियाभिसेकेन मुद्धनि अवसित्तानं कताभिसेकानं. कामगेधपरियुट्ठितानन्ति कामेसु गेधेन परियुट्ठितानं अभिभूतानं. जनपदत्थावरियप्पत्तानन्ति ¶ जनपदे थिरभावप्पत्तानं. राजकरणीयानीति राजकम्मानि राजूहि कत्तब्बकिच्चानि. तेसु ख्वाहन्ति तेसु अहं. उसुक्कमापन्नोति ब्यापारं आपन्नो. एस किर राजा दिवसस्स तिक्खत्तुं भगवतो उपट्ठानं गच्छति, अन्तरागमनानि बहूनिपि होन्ति. तस्स निबद्धं गच्छतो बलकायो महापि होति अप्पोपि. अथेकदिवसं पञ्चसता चोरा चिन्तयिंसु – ‘‘अयं राजा अवेलाय अप्पेन बलेन समणस्स गोतमस्स उपट्ठानं गच्छति, अन्तरामग्गे नं गहेत्वा रज्जं गण्हिस्सामा’’ति. ते अन्धवने निलीयिंसु. राजानो च नाम महापुञ्ञा होन्ति. अथ तेसंयेव अब्भन्तरतो एको पुरिसो निक्खमित्वा रञ्ञो आरोचेसि. राजा महन्तं बलकायं आदाय अन्धवनं परिवारेत्वा ते सब्बे गहेत्वा अन्धवनतो याव नगरद्वारा मग्गस्स उभोसु पस्सेसु यथा अञ्ञमञ्ञं चक्खुना चक्खुं उपनिबन्धित्वा ओलोकेन्ति, एवं आसन्नानि सूलानि रोपापेत्वा सूलेसु उत्तासेसि. इदं सन्धाय एवमाह.
अथ सत्था चिन्तेसि – ‘‘सचाहं वक्खामि, ‘महाराज, मादिसे नाम सम्मासम्बुद्धे धुरविहारे वसन्ते तया एवरूपं दारुणं कम्मं कतं, अयुत्तं ते कत’न्ति, अथायं राजा मङ्कु हुत्वा सन्थम्भितुं न सक्कुणेय्य, परियायेन धम्मं कथेन्तस्सेव मे सल्लक्खेस्सती’’ति धम्मदेसनं आरभन्तो ¶ तं किं मञ्ञसीतिआदिमाह. तत्थ सद्धायिकोति सद्धातब्बो, यस्स त्वं वचनं सद्दहसीति अत्थो. पच्चयिकोति तस्सेव वेवचनं, यस्स वचनं पत्तियायसीति अत्थो. अब्भसमन्ति आकाससमं. निप्पोथेन्तो आगच्छतीति पथवितलतो याव अकनिट्ठब्रह्मलोका सब्बे सत्ते सण्हकरणीयं तिणचुण्णं विय करोन्तो पिसन्तो आगच्छति.
अञ्ञत्र धम्मचरियायाति ठपेत्वा धम्मचरियं अञ्ञं कातब्बं नत्थि, दसकुसलकम्मपथसङ्खाता धम्मचरियाव कत्तब्बा, भन्तेति – समचरियादीनि तस्सेव वेवचनानि. आरोचेमीति आचिक्खामि. पटिवेदयामीति जानापेमि. अधिवत्ततीति ¶ अज्झोत्थरति. हत्थियुद्धानीति नाळागिरिसदिसे हेमकप्पने नागे अभिरुय्ह युज्झितब्बयुद्धानि. गतीति निप्फत्ति. विसयोति ओकासो, समत्थभावो वा. न हि सक्का तेहि जरामरणं पटिबाहितुं ¶ . मन्तिनो महामत्ताति मन्तसम्पन्ना महोसधविधुरपण्डितादिसदिसा महाअमच्चा. भूमिगतन्ति महालोहकुम्भियो पूरेत्वा भूमियं ठपितं. वेहासट्ठन्ति चम्मपसिब्बके पूरेत्वा तुलासङ्घाटादीसु लग्गेत्वा चेव निय्युहादीसु च पूरेत्वा ठपितं. उपलापेतुन्ति अञ्ञमञ्ञं भिन्दितुं. यथा द्वे जना एकेन मग्गेन न गच्छन्ति एवं कातुं.
नभं आहच्चाति आकासं पूरेत्वा. एवं जरा च मच्चु चाति इध द्वेयेव पब्बता गहिता, राजोवादे पन ‘‘जरा आगच्छति सब्बयोब्बनं विलुम्पमाना’’ति एवं जरा मरणं ब्याधि विपत्तीति चत्तारोपेते आगताव. तस्माति यस्मा हत्थियुद्धादीहि जरामरणं जिनितुं न सक्का, तस्मा. सद्धं निवेसयेति सद्धं निवेसेय्य, पतिट्ठापेय्याति. पञ्चमं.
ततियो वग्गो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
कोसलसंयुत्तवण्णना निट्ठिता.
४. मारसंयुत्तं
१. पठमवग्गो
१. तपोकम्मसुत्तवण्णना
१३७. मारसंयुत्तस्स ¶ ¶ ¶ पठमे उरुवेलायं विहरतीति पटिविद्धसब्बञ्ञुतञ्ञाणो उरुवेलगामं उपनिस्साय विहरति. पठमाभिसम्बुद्धोति अभिसम्बुद्धो हुत्वा पठमं अन्तोसत्ताहस्मिंयेव. दुक्करकारिकायाति छब्बस्सानि कताय दुक्करकारिकाय. मारो पापिमाति अत्तनो विसयं अतिक्कमितुं पटिपन्ने सत्ते मारेतीति मारो. पापे नियोजेति, सयं वा पापे नियुत्तोति पापिमा. अञ्ञानिपिस्स कण्हो, अधिपति, वसवत्ती, अन्तको, नमुचि, पमत्तबन्धूतिआदीनि बहूनि नामानि, इध पन नामद्वयमेव गहितं. उपसङ्कमीति – ‘‘अयं समणो गोतमो ‘मुत्तोस्मी’ति मञ्ञति, अमुत्तभावमस्स कथेस्सामी’’ति चिन्तेत्वा उपसङ्कमि.
तपोकम्मा अपक्कम्माति तपोकम्मतो अपक्कमित्वा. अपरद्धोति ‘‘दूरे त्वं सुद्धिमग्गा’’ति वदति. अमरं तपन्ति अमरतपं अमरभावत्थाय कतं लूखतपं, अत्तकिलमथानुयोगो. सब्बानत्थावहं होतीति, ‘‘सब्बं तपं मय्हं अत्थावहं न भवती’’ति ञत्वा. फियारित्तंव धम्मनीति अरञ्ञे थले फियारित्तं विय. इदं वुत्तं होति – यथा अरञ्ञे थले नावं ठपेत्वा भण्डस्स पूरेत्वा महाजना अभिरूहित्वा फियारित्तं गहेत्वा संकड्ढेय्युं चेव उप्पीलेय्युं च, सो महाजनस्स वायामो एकङ्गुलद्वङ्गुलमत्तम्पि नावाय गमनं असाधेन्तो निरत्थको भवेय्य ¶ न अनत्थावहो, एवमेव अहं ‘सब्बं अमरं तपं अनत्थावहं होती’ति ञत्वा विस्सज्जेसिन्ति.
इदानि ¶ तं अमरं तपं पहाय येन मग्गेन बुद्धो जातो, तं दस्सेन्तो सीलन्तिआदिमाह ¶ . तत्थ सीलन्ति वचनेन सम्मावाचाकम्मन्ताजीवा गहिता, समाधिना सम्मावायामसतिसमाधयो, पञ्ञाय सम्मादिट्ठिसङ्कप्पा. मग्गं बोधाय भावयन्ति इमं अट्ठङ्गिकमेव अरियमग्गं बोधत्थाय भावयन्तो. एत्थ च बोधायाति मग्गत्थाय. यथा हि यागुत्थाय यागुमेव पचन्ति, पूवत्थाय पूवमेव पचन्ति, न अञ्ञं किञ्चि करोन्ति, एवं मग्गमेव मग्गत्थाय भावेति. तेनाह ‘‘मग्गं बोधाय भावय’’न्ति. परमं सुद्धिन्ति अरहत्तं. निहतोति त्वं मया निहतो पराजितो. पठमं.
२. हत्थिराजवण्णसुत्तवण्णना
१३८. दुतिये रत्तन्धकारतिमिसायन्ति रत्तिं अन्धभावकारके महातमे चतुरङ्गे तमसि. अब्भोकासे निसिन्नो होतीति गन्धकुटितो निक्खमित्वा चङ्कमनकोटियं पासाणफलके महाचीवरं सीसे ठपेत्वा पधानं परिग्गण्हमानो निसिन्नो होति.
ननु च तथागतस्स अभावितो वा मग्गो, अप्पहीना वा किलेसा, अप्पटिविद्धं वा अकुप्पं, असच्छिकतो वा निरोधो नत्थि, कस्मा एवमकासीति? अनागते कुलपुत्तानं अङ्कुसत्थं. ‘‘अनागते हि कुलपुत्ता मया गतमग्गं आवज्जित्वा अब्भोकासवासं वसितब्बं मञ्ञमाना पधानकम्मं करिस्सन्ती’’ति सम्पस्समानो सत्था एवमकासि. महाति महन्तो. अरिट्ठकोति काळको. मणीति पासाणो. एवमस्स सीसं होतीति एवरूपं तस्स काळवण्णं कूटागारप्पमाणं महापासाणसदिसं सीसं होति.
सुभासुभन्ति दीघमद्धानं संसरन्तो सुन्दरासुन्दरं वण्णं कत्वा आगतोसीति वदति. अथ वा संसरन्ति संसरन्तो आगच्छन्तो. दीघमद्धानन्ति वसवत्तिट्ठानतो याव उरुवेलाय दीघमग्गं, पुरे बोधाय वा छब्बस्सानि ¶ दुक्करकारिकसमयसङ्खातं दीघकालं. वण्णं कत्वा सुभासुभन्ति सुन्दरञ्च असुन्दरञ्च नानप्पकारं वण्णं कत्वा अनेकवारं मम सन्तिकं आगतोसीति अत्थो. सो किर वण्णो नाम नत्थि, येन ¶ वण्णेन मारो विभिंसकत्थाय भगवतो सन्तिकं न आगतपुब्बो. तेन तं भगवा एवमाह. अलं ते तेनाति अलं तुय्हं एतेन मारविभिंसाकारदस्सनब्यापारेन. दुतियं.
३. सुभसुत्तवण्णना
१३९. ततिये ¶ सुसंवुताति सुपिहिता. न ते मारवसानुगाति, मार, ते तुय्हं वसानुगा न होन्ति. न ते मारस्स बद्धगूति ते तुय्हं मारस्स बद्धचरा सिस्सा अन्तेवासिका न होन्ति. ततियं.
४. पठममारपाससुत्तवण्णना
१४०. चतुत्थे योनिसो मनसिकाराति उपायमनसिकारेन. योनिसो सम्मप्पधानाति उपायवीरियेन कारणवीरियेन. विमुत्तीति अरहत्तफलविमुत्ति. अज्झभासीति ‘‘अयं अत्तना वीरियं कत्वा अरहत्तं पत्वापि न तुस्सति, इदानि अञ्ञेसम्पि ‘पापुणाथा’ति उस्साहं करोति, पटिबाहेस्सामि न’’न्ति चिन्तेत्वा अभासि.
मारपासेनाति किलेसपासेन. ये दिब्बा ये च मानुसाति ये दिब्बा कामगुणसङ्खाता मानुसा कामगुणसङ्खाता च मारपासा नाम अत्थि, सब्बेहि तेहि त्वं बद्धोति वदति. मारबन्धनबद्धोति मारबन्धनेन बद्धो, मारबन्धने वा बद्धो. न मे समण मोक्खसीति समण त्वं मम विसयतो न मुच्चिस्ससि. चतुत्थं.
५. दुतियमारपाससुत्तवण्णना
१४१. पञ्चमे मुत्ताहन्ति मुत्तो अहं. पुरिमं सुत्तं अन्तोवस्से वुत्तं, इदं पन पवारेत्वा वुट्ठवस्सकाले. चारिकन्ति अनुपुब्बगमनचारिकं. (पवारेत्वा) दिवसे दिवसे योजनपरमं ¶ गच्छन्ता चरथाति वदति. मा एकेन द्वेति एकमग्गेन द्वे जना मा अगमित्थ. एवञ्हि गतेसु एकस्मिं धम्मं देसेन्ते, एकेन तुण्हीभूतेन ठातब्बं होति. तस्मा एवमाह.
आदिकल्याणन्ति आदिम्हि कल्याणं सुन्दरं भद्दकं. तथा मज्झपरियोसानेसु. आदिमज्झपरियोसानञ्च नामेतं सासनस्स च देसनाय च ¶ वसेन दुविधं. तत्थ सासनस्स सीलं आदि, समथविपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं. सीलसमाधयो वा आदि ¶ , विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं. सीलसमाधिविपस्सना वा आदि, मग्गो मज्झं, फलनिब्बानानि परियोसानं. देसनाय पन चतुप्पदिकाय गाथाय ताव पठमपादो आदि, दुतियततिया मज्झं, चतुत्थो परियोसानं. पञ्चपदछप्पदानं पठमपादो आदि, अवसानपादो परियोसानं, अवसेसा मज्झं. एकानुसन्धिकसुत्तस्स निदानं आदि, ‘‘इदमवोचा’’ति परियोसानं, सेसं मज्झं. अनेकानुसन्धिकस्स मज्झे बहूपि अनुसन्धि मज्झमेव, निदानं आदि, ‘‘इदमवोचा’’ति परियोसानं.
सात्थन्ति सात्थकं कत्वा देसेथ. सब्यञ्जनन्ति ब्यञ्जनेहि चेव पदेहि च परिपूरं कत्वा देसेथ. केवलपरिपुण्णन्ति सकलपरिपुण्णं. परिसुद्धन्ति निरुपक्किलेसं. ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सासनब्रह्मचरियं. पकासेथाति आविकरोथ.
अप्परजक्खजातिकाति पञ्ञाचक्खुम्हि अप्पकिलेसरजसभावा, दुकूलसाणिया पटिच्छन्ना विय चतुप्पदिकगाथापरियोसाने अरहत्तं पत्तुं समत्था सन्तीति अत्थो. अस्सवनताति अस्सवनताय. परिहायन्तीति अलाभपरिहानिया धम्मतो परिहायन्ति. सेनानिगमोति पठमकप्पिकानं सेनाय निविट्ठोकासे पतिट्ठितगामो, सुजाताय वा पितु सेनानी नाम निगमो. तेनुपसङ्कमिस्सामीति नाहं तुम्हे उय्योजेत्वा परिवेणादीनि कारेत्वा उपट्ठाकादीहि परिचरियमानो ¶ विहरिस्सामि, तिण्णं पन जटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा धम्ममेव देसेतुं उपसङ्कमिस्सामीति. तेनुपसङ्कमीति, ‘‘अयं समणो गोतमो महायुद्धं विचारेन्तो विय, ‘मा एकेन द्वे अगमित्थ, धम्मं देसेथा’ति सट्ठि जने उय्योजेति, इमस्मिं पन एकस्मिम्पि धम्मं देसेन्ते मय्हं चित्तस्सादं नत्थि, एवं बहूसु देसेन्तेसु कुतो भविस्सति, पटिबाहामि न’’न्ति चिन्तेत्वा उपसङ्कमि. पञ्चमं.
६. सप्पसुत्तवण्णना
१४२. छट्ठे सोण्डिकाकिलञ्जन्ति सुराकारकानं पिट्ठपत्थरणककिलञ्जं. कोसलिका कंसपातीति कोसलरञ्ञो रथचक्कप्पमाणा परिभोगपाति ¶ . गळगळायन्तेति गज्जन्ते. कम्मारगग्गरियाति कम्मारुद्धनपणाळिया. धममानायाति भस्तवातेन पूरियमानाय. इति विदित्वाति – ‘‘समणो गोतमो पधानमनुयुत्तो सुखेन निसिन्नो, घट्टयिस्सामि न’’न्ति वुत्तप्पकारं ¶ अत्तभावं मापेत्वा नियामभूमियं इतो चितो च सञ्चरन्तं विज्जुलतालोकेन दिस्वा, ‘‘को नु खो एसो सत्तो’’ति? आवज्जेन्तो, ‘‘मारो अय’’न्ति एवं विदित्वा.
सुञ्ञगेहानीति सुञ्ञागारानि. सेय्याति सेय्यत्थाय. ठस्सामि चङ्कमिस्सामि निसीदिस्सामि निपज्जिस्सामीति एतदत्थाय यो सुञ्ञागारानि सेवतीति अत्थो. सो मुनि अत्तसञ्ञतोति सो बुद्धमुनि हत्थपादकुक्कुच्चाभावेन संयतत्तभावो. वोस्सज्ज चरेय्य तत्थ सोति सो तस्मिं अत्तभावे आलयं निकन्तिं वोस्सज्जित्वा पहाय चरेय्य. पतिरूपं हि तथाविधस्स तन्ति तादिसस्स तंसण्ठितस्स बुद्धमुनिनो तं अत्तभावे निकन्तिं वोस्सज्जित्वा चरणं नाम पतिरूपं युत्तं अनुच्छविकं.
चरकाति सीहब्यग्घादिका सञ्चरणसत्ता. भेरवाति सविञ्ञाणकअविञ्ञाणकभेरवा. तत्थ सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवम्मिकादयो. तेपि हि तस्मिं काले यक्खा विय उपट्ठहन्ति, रज्जुवल्लियादीनि सब्बानि सप्पा विय उपट्ठहन्ति. तत्थाति तेसु भेरवेसु सुञ्ञागारगतो ¶ बुद्धमुनि लोमचलनमत्तकम्पि न करोति.
इदानि अट्ठानपरिकप्पं दस्सेन्तो नभं फलेय्यातिआदिमाह. तत्थ फलेय्याति काकपदं विय हीरहीरसो फलेय्य. चलेय्याति पोक्खरपत्ते वाताहतो उदकबिन्दु विय चलेय्य. सल्लम्पि चे उरसि पकप्पयेय्युन्ति तिखिणसत्तिसल्लं चेपि उरस्मिं चारेयेय्युं. उपधीसूति खन्धूपधीसु. ताणं न करोन्तीति तिखिणे सल्ले उरस्मिं चारियमाने भयेन गुम्बन्तरकन्दरादीनि पविसन्ता ताणं करोन्ति नाम. बुद्धा पन समुच्छिन्नसब्बभया एवरूपं ताणं नाम न करोन्ति. छट्ठं.
७. सुपतिसुत्तवण्णना
१४३. सत्तमे ¶ पादे पक्खालेत्वाति उतुगाहापनत्थं धोवित्वा. बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति, उदकम्पि पोक्खरपत्ते पक्खित्तं विय विवट्टित्वा गच्छति. अपिच खो धोतपादके गेहे पादे धोवित्वा पविसनं पब्बजितानं वत्तं. तत्थ बुद्धानं वत्तभेदो नाम नत्थि, वत्तसीसे पन ठत्वा धोवन्ति. सचे हि तथागतो नेव न्हायेय्य, न पादे धोवेय्य, ‘‘नायं ¶ मनुस्सो’’ति वदेय्युं. तस्मा मनुस्सकिरियं अमुञ्चन्तो धोवति. सतो सम्पजानोति सोप्पपरिग्गाहकेन सतिसम्पजञ्ञेन समन्नागतो. उपसङ्कमीति समणो गोतमो सब्बरत्तिं अब्भोकासे चङ्कमित्वा गन्धकुटिं पविसित्वा निद्दायति, अतिविय सुखसयितो भविस्सति, घट्टयिस्सामि नन्ति चिन्तेत्वा उपसङ्कमि.
किं सोप्पसीति किं सुपसि, किं सोप्पं नामिदं तवाति वदति. किं नु सोप्पसीति कस्मा नु सुपसि? दुब्भगो वियाति मतो विय, विसञ्ञी विय च. सुञ्ञमगारन्ति सुञ्ञं मे घरं लद्धन्ति सोप्पसीति वदति. सूरिये उग्गतेति सूरियम्हि उट्ठिते. इदानि हि अञ्ञे भिक्खू सम्मज्जन्ति ¶ , पानीयं उपट्ठपेन्ति, भिक्खाचारगमनसज्जा भवन्ति, त्वं कस्मा सोप्पसियेव.
जालिनीति तयो भवे अज्झोत्थरित्वा ठितेन ‘‘अज्झत्तिकस्सुपादाय अट्ठारसतण्हाविचरितानी’’तिआदिना (विभ. ८४२) तेन तेन अत्तनो कोट्ठासभूतेन जालेन जालिनी. विसत्तिकाति रूपादीसु तत्थ तत्थ विसत्तताय विसमूलताय विसपरिभोगताय च विसत्तिका. कुहिञ्चि नेतवेति कत्थचि नेतुं. सब्बूपधि परिक्खयाति सब्बेसं खन्धकिलेसाभिसङ्खारकामगुणभेदानं उपधीनं परिक्खया. किं तवेत्थ, माराति, मार, तुय्हं किं एत्थ? कस्मा त्वं उण्हयागुयं निलीयितुं असक्कोन्ती खुद्दकमक्खिका विय अन्तन्तेनेव उज्झायन्तो आहिण्डसीति. सत्तमं.
८. नन्दतिसुत्तवण्णना
१४४. अट्ठमं देवतासंयुत्ते वुत्तत्थमेव. अट्ठमं.
९. पठमआयुसुत्तवण्णना
१४५. नवमे ¶ अप्पं वा भिय्योति भिय्यो जीवन्तो अपरं वस्ससतं जीवितुं न सक्कोति, पण्णासं वा सट्ठि वा वस्सानि जीवति. अज्झभासीति समणो गोतमो ‘‘मनुस्सानं अप्पमायू’’ति कथेति, दीघभावमस्स कथेस्सामीति पच्चनीकसातताय अभिभवित्वा अभासि.
न ¶ नं हीळेति तं आयुं ‘‘अप्पकमिद’’न्ति न हीळेय्य. खीरमत्तो वाति यथा दहरो कुमारो उत्तानसेय्यको खीरं पिवित्वा दुकूलचुम्बटके निपन्नो असञ्ञी विय निद्दायति, कस्सचि आयुं अप्पं वा दीघं वाति न चिन्तेति, एवं सप्पुरिसो. चरेय्यादित्तसीसो वाति आयुं परित्तन्ति ञत्वा पज्जलितसीसो विय चरेय्य. नवमं.
१०. दुतियआयुसुत्तवण्णना
१४६. दसमे नेमीव रथकुब्बरन्ति यथा दिवसं गच्छन्तस्स रथस्स चक्कनेमि कुब्बरं अनुपरियायति न विजहति, एवं आयु अनुपरियायतीति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. पासाणसुत्तवण्णना
१४७. दुतियवग्गस्स ¶ पठमे निसिन्नोति पुब्बे वुत्तनयेनेव पधानं परिग्गण्हन्तो निसिन्नो. मारोपिस्स सुखनिसिन्नभावं ञत्वा घट्टयिस्सामीति उपसङ्कमन्तो. पदालेसीति पब्बतपिट्ठे ठत्वा पविज्झि. पासाणा निरन्तरा अञ्ञमञ्ञं अभिहनन्ता पतन्ति. केवलन्ति सकलं. सब्बन्ति तस्सेव वेवचनं. पठमं.
२. किन्नुसीहसुत्तवण्णना
१४८. दुतिये विचक्खुकम्मायाति परिसाय पञ्ञाचक्खुं विनासेतुकम्यताय. बुद्धानं पनेस पञ्ञाचक्खुं विनासेतुं न सक्कोति, परिसाय भेरवारम्मणं ¶ सावेन्तो वा दस्सेन्तो वा सक्कोति. विजितावी नु मञ्ञसीति किं नु त्वं ‘‘विजितविजयो अह’’न्ति मञ्ञसि? मा एवं मञ्ञि, नत्थि ते जयो. परिसासूति, अट्ठसु परिसासु. बलप्पत्ताति दसबलप्पत्ता. दुतियं.
३. सकलिकसुत्तवण्णना
१४९. ततिये ¶ मन्दिया नूति मन्दभावेन मोमूहभावेन. उदाहु कावेय्यमत्तोति उदाहु यथा कवि कब्बं चिन्तेन्तो तेन कब्बकरणेन मत्तो सयति, एवं सयसि. सम्पचुराति बहवो. किमिदं सोप्पसे वाति कस्मा इदं सोप्पं सोप्पसियेव? अत्थं समेच्चाति अत्थं समागन्त्वा पापुणित्वा. मय्हं हि असङ्गहो नाम सङ्गहविपन्नो वा अत्थो नत्थि. सल्लन्ति तिखिणं सत्तिसल्लं. जग्गं न सङ्केति यथा एकच्चो सीहपथादीसु जग्गन्तो सङ्कति, तथा अहं जग्गन्तोपि न सङ्कामि. नपि भेमि सोत्तुन्ति यथा एकच्चो सीहपथादीसुयेव सुपितुं भायति, एवं अहं सुपितुम्पि न भायामि. नानुतपन्ति मामन्ति यथा आचरियस्स वा अन्तेवासिकस्स वा अफासुके जाते उद्देसपरिपुच्छाय ¶ ठितत्ता अन्तेवासिं रत्तिन्दिवा अतिक्कमन्ता अनुतपन्ति, एवं मं नानुतपन्ति. न हि मय्हं किञ्चि अपरिनिट्ठितकम्मं नाम अत्थि. तेनेवाह हानिं न पस्सामि कुहिञ्चि लोकेति. ततियं.
४. पतिरूपसुत्तवण्णना
१५०. चतुत्थे अनुरोधविरोधेसूति रागपटिघेसु. मा सज्जित्थो तदाचरन्ति एवं धम्मकथं आचरन्तो मा लग्गि. धम्मकथं कथेन्तस्स हि एकच्चे साधुकारं ददन्ति, तेसु रागो उप्पज्जति. एकच्चे असक्कच्चं सुणन्ति, तेसु पटिघो उप्पज्जति. इति धम्मकथिको अनुरोधविरोधेसु सज्जति नाम. त्वं एवं मा सज्जित्थोति वदति. यदञ्ञमनुसासतीति यं अञ्ञं अनुसासति, तं. सम्बुद्धो हितानुकम्पी हितेन अनुपकम्पति. यस्मा च हितानुकम्पी ¶ , तस्मा अनुरोधविरोधेहि विप्पमुत्तो तथागतोति. चतुत्थं.
५. मानससुत्तवण्णना
१५१. पञ्चमे आकासे चरन्तेपि बन्धतीति अन्तलिक्खचरो. पासोति रागपासो. मानसोति मनसम्पयुत्तो. पञ्चमं.
६. पत्तसुत्तवण्णना
१५२. छट्ठे ¶ पञ्चन्नं उपादानक्खन्धानं उपादायाति पञ्च उपादानक्खन्धे आदियित्वा, सभावसामञ्ञलक्खणवसेन नानप्पकारतो विभजित्वा दस्सेन्तो. सन्दस्सेतीति खन्धानं सभावलक्खणादीनि दस्सेति. समादपेतीति गण्हापेति. समुत्तेजेतीति समादानम्हि उस्साहं जनेति. सम्पहंसेतीति पटिविद्धगुणेन वोदापेति जोतापेति. अट्ठिं कत्वाति अत्थिकं कत्वा, ‘‘अयं नो अधिगन्तब्बो अत्थो’’ति एवं सल्लक्खेत्वा ताय देसनाय अत्थिका हुत्वा. मनसि कत्वाति चित्ते ठपेत्वा. सब्बचेतसो समन्नाहरित्वाति सब्बेन ¶ तेन कम्मकारकचित्तेन समन्नाहरित्वा. ओहितसोताति ठपितासोता. अब्भोकासे निक्खित्ताति ओतापनत्थाय ठपिता.
रूपं वेदयितं सञ्ञान्ति, एते रूपादयो तयो खन्धा. यञ्च सङ्खतन्ति इमिना सङ्खारक्खन्धो गहितो. एवं तत्थ विरज्जतीति ‘‘एसो अहं न होमि, एतं मय्हं न होती’’ति पस्सन्तो एवं तेसु खन्धेसु विरज्जति. खेमत्तन्ति खेमीभूतं अत्तभावं. इमिना फलक्खणं दस्सेति. अन्वेसन्ति भवयोनिगतिठितिसत्तावाससङ्खातेसु सब्बट्ठानेसु परियेसमाना. नाज्झगाति न पस्सीति. छट्ठं.
७. छफस्सायतनसुत्तवण्णना
१५३. सत्तमे फस्सायतनानन्ति सञ्जातिसमोसरणट्ठेन छद्वारिकस्स फस्सस्स आयतनानं. भयभेरवं सद्दन्ति मेघदुन्दुभिअसनिपातसद्दसदिसं भयजनकं सद्दं. पथवी मञ्ञे उन्द्रीयतीति अयं महापथवी पटपटसद्दं ¶ कुरुमाना विय अहोसि. एत्थ लोको विमुच्छितोति एतेसु छसु आरम्मणेसु लोको अधिमुच्छितो. मारधेय्यन्ति मारस्स ठानभूतं तेभूमकवट्टं. सत्तमं.
८. पिण्डसुत्तवण्णना
१५४. अट्ठमे पाहुनकानि भवन्तीति तथारूपे नक्खत्ते तत्थ तत्थ पेसेतब्बानि पाहुनकानि भवन्ति, आगन्तुकपण्णाकारदानानि वा. सयंचरणदिवसे समवयजातिगोत्ता कुमारका ¶ ततो ततो सन्निपतन्ति. कुमारिकायोपि अत्तनो अत्तनो विभवानुरूपेन अलङ्कता तहं तहं विचरन्ति. तत्र कुमारिकायोपि यथारुचिकानं कुमारकानं पण्णाकारं पेसेन्ति, कुमारकापि कुमारिकानं अञ्ञस्मिं असति अन्तमसो मालागुळेनपि परिक्खिपन्ति. अन्वाविट्ठाति अनु आविट्ठा. तंदिवसं किर पञ्चसता ¶ कुमारिकायो उय्यानकीळं गच्छन्तियो पटिपथे सत्थारं दिस्वा छणपूवं ददेय्युं. सत्था तासं दानानुमोदनत्थं पकिण्णकधम्मदेसनं देसेय्य, देसनापरियोसाने सब्बापि सोतापत्तिफले पतिट्ठहेय्युं. मारो तासं सम्पत्तिया अन्तरायं करिस्सामीति अन्वाविसि. पाळियं पन मा समणो गोतमो पिण्डमलत्थाति एत्तकंयेव वुत्तन्ति.
किं पन सत्था मारावट्टनं अजानित्वा पविट्ठोति? आम अजानित्वा. कस्मा? अनावज्जनताय. बुद्धानञ्हि – ‘‘असुकट्ठाने भत्तं लभिस्साम, न लभिस्सामा’’ति आवज्जनं न अननुच्छविकं. पविट्ठो पन मनुस्सानं उपचारभेदं दिस्वा, ‘‘किं इद’’न्ति? आवज्जेन्तो ञत्वा, ‘‘आमिसत्थं मारावट्टनं भिन्दितुं अननुच्छविक’’न्ति अभिन्दित्वाव निक्खन्तो.
उपसङ्कमीति अमित्तविजयेन विय तुट्ठो सकलगामे कटच्छुमत्तम्पि भत्तं अलभित्वा गामतो निक्खमन्तं भगवन्तं गामियमनुस्सवेसेन उपसङ्कमि. तथाहं करिस्सामीति इदं सो मुसा भासति. एवं किरस्स अहोसि – ‘‘मया एवं वुत्ते पुन पविसिस्सति, अथ नं गामदारका ‘सकलगामे चरित्वा कटच्छुभिक्खम्पि अलभित्वा गामतो निक्खम्म पुन पविट्ठोसी’तिआदीनि ¶ वत्वा उप्पण्डेस्सन्ती’’ति. भगवा पन – ‘‘सचायं मं एवं विहेठेस्सति मुद्धमस्सेव सत्तधा फलिस्सती’’ति तस्मिं अनुकम्पाय अपविसित्वा गाथाद्वयमाह.
तत्थ पसवीति जनेसि निप्फादेसि. आसज्जाति आसादेत्वा घट्टेत्वा. न मे पापं विपच्चतीति मम पापं न पच्चति. निप्फलं एतन्ति किं नु त्वं एवं मञ्ञसि? मा एवं मञ्ञि, अत्थि तया कतस्स पापस्स फलन्ति दीपेति. किञ्चनन्ति मद्दितुं समत्थं रागकिञ्चनादि किलेसजातं. आभस्सरा यथाति यथा आभस्सरा देवा सप्पीतिकज्झानेन यापेन्ता पीतिभक्खा नाम होन्ति, एवं भविस्सामाति. अट्ठमं.
९. कस्सकसुत्तवण्णना
१५५. नवमे ¶ ¶ निब्बानपटिसंयुत्तायाति निब्बानं अपदिसित्वा पवत्ताय. हटहटकेसोति पुरिमकेसे पच्छतो, पच्छिमकेसे पुरतो वामपस्सकेसे दक्खिणतो, दक्खिणपस्सकेसे वामतो फरित्वा फरित्वा विप्पकिण्णकेसो. मम चक्खुसम्फस्सविञ्ञाणायतनन्ति चक्खुविञ्ञाणेन सम्पयुत्तो चक्खुसम्फस्सोपि विञ्ञाणायतनम्पि ममेवाति. एत्थ च चक्खुसम्फस्सेन विञ्ञाणसम्पयुत्तका धम्मा गहिता, विञ्ञाणायतनेन सब्बानिपि चक्खुद्वारे उप्पन्नानि आवज्जनादिविञ्ञाणानि. सोतद्वारादीसुपि एसेव नयो. मनोद्वारे पन मनोति सावज्जनकं भवङ्गचित्तं. धम्माति आरम्मणधम्मा. मनोसम्फस्सोति सावज्जनेन भवङ्गेन सम्पयुत्तफस्सो. विञ्ञाणायतनन्ति जवनचित्तं तदारम्मणम्पि वट्टति.
तवेव पापिम, चक्खूति यं लोके तिमिरकाचादीहि उपद्दुतं अनेकरोगायतनं उपक्कविपक्कं अन्तमसो काणचक्खुपि, सब्बं तं तवेव भवतु. रूपादीसुपि एसेव नयो.
यं वदन्तीति यं भण्डकं ‘‘मम इद’’न्ति वदन्ति. ये वदन्ति ममन्ति चाति ये च पुग्गला ‘‘मम’’न्ति वदन्ति. एत्थ चे ते मनो अत्थीति एतेसु च ठानेसु यदि चित्तं अत्थि. न मे समण मोक्खसीति समण मय्हं विसयतो न मुच्चिस्ससि. यं वदन्तीति यं भण्डकं वदन्ति, न तं मय्हं. ये वदन्तीति येपि पुग्गला एवं वदन्ति, न ते अहं. न मे मग्गम्पि दक्खसीति भवयोनिगतिआदीसु मय्हं गतमग्गम्पि न पस्ससि. नवमं.
१०. रज्जसुत्तवण्णना
१५६. दसमे ¶ अहनं अघातयन्ति अहनन्तेन अघातयन्तेन. अजिनं अजापयन्ति परस्स धनजानिं अकरोन्तेन अकारापेन्तेन. असोचं असोचापयन्ति असोचन्तेन असोचापयन्तेन. इति भगवा अधम्मिकराजूनं रज्जे विजिते दण्डकरपीळिते मनुस्से दिस्वा कारुञ्ञवसेन एवं चिन्तेसि. उपसङ्कमीति ¶ ‘‘समणो गोतमो ‘सक्का नु खो रज्जं कारेतु’न्ति चिन्तेसि, रज्जं कारेतुकामो भविस्सति, रज्जञ्च नामेतं पमादट्ठानं, रज्जं कारेन्ते सक्का ओतारं लभितुं, गच्छामि उस्साहमस्स जनेस्सामी’’ति चिन्तेत्वा उपसङ्कमि. इद्धिपादाति इज्झनककोट्ठासा ¶ . भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठट्ठेनवत्थुकता. अनुट्ठिताति अविजहिता निच्चानुबद्धा. परिचिताति सातच्चकिरियाय सुपरिचिता कता इस्सासस्स अविराधितवेधिहत्थो विय. सुसमारद्धाति सुट्ठु समारद्धा परिपुण्णभावना. अधिमुच्चेय्याति चिन्तेय्य.
पब्बतस्साति पब्बतो भवेय्य. द्वित्तावाति तिट्ठतु एको पब्बतो, द्विक्खत्तुम्पि ताव महन्तो सुवण्णपब्बतो एकस्स नालं, न परियत्तोति अत्थो. इति विद्वा समञ्चरेति एवं जानन्तो समं चरेय्य. यतोनिदानन्ति दुक्खं नाम पञ्चकामगुणनिदानं, तं यतोनिदानं होति, एवं यो अदक्खि. कथं नमेय्याति सो जन्तु तेसु दुक्खस्स निदानभूतेसु कामेसु केन कारणेन नमेय्य. उपधिं विदित्वाति कामगुणउपधिं ‘‘सङ्गो एसो, लग्गनमेत’’न्ति एवं विदित्वा. तस्सेव जन्तु विनयाय सिक्खेति तस्सेव उपधिस्स विनयाय सिक्खेय्य. दसमं.
दुतियो वग्गो.
३. ततियवग्गो
१. सम्बहुलसुत्तवण्णना
१५७. ततियवग्गस्स पठमे जटण्डुवेनाति जटाचुम्बटकेन. अजिनक्खिपनिवत्थोति सखुरं अजिनचम्मं एकं निवत्थो एकं पारुतो. उदुम्बरदण्डन्ति ¶ अप्पिच्छभावप्पकासनत्थं ईसकं वङ्कं उदुम्बरदण्डं गहेत्वा. एतदवोचाति लोके ब्राह्मणस्स वचनं नाम सुस्सूसन्ति, ब्राह्मणेसुपि पब्बजितस्स, पब्बजितेसुपि महल्लकस्साति महल्लकब्राह्मणस्स पब्बजितवेसं गहेत्वा पधानभूमियं कम्मं करोन्ते ते भिक्खू उपसङ्कमित्वा हत्थं उक्खिपित्वा एतं ‘‘दहरा भवन्तो’’तिआदिवचनं ¶ अवोच. ओकम्पेत्वाति हनुकेन उरं पहरन्तो अधोनतं कत्वा. जिव्हं निल्लालेत्वाति कबरमहाजिव्हं नीहरित्वा उद्धमधो उभयपस्सेसु च लालेत्वा. तिविसाखन्ति तिसाखं. नलाटिकन्ति भकुटिं, नलाटे उट्ठितं वलित्तयन्ति अत्थो. पक्कामीति तुम्हे जानन्तानं ¶ वचनं अकत्वा अत्तनोव तेले पच्चिस्सथाति वत्वा एकं मग्गं गहेत्वा गतो. पठमं.
२. समिद्धिसुत्तवण्णना
१५८. दुतिये लाभा वत मे, सुलद्धं वत मेति एवरूपस्स सत्थु चेव धम्मस्स च सब्रह्मचारीनञ्च लद्धत्ता मय्हं लाभा मय्हं सुलद्धन्ति. सो किरायस्मा पच्छा मूलकम्मट्ठानं सम्मसित्वा ‘‘अरहत्तं गहेस्सामी’’ति पासादिकं ताव कम्मट्ठानं गहेत्वा बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तकल्लतं उप्पादेत्वा चित्तं हासेत्वा तोसेत्वा निसिन्नो. तेनस्स एवमहोसि. उपसङ्कमीति ‘‘अयं समिद्धि भिक्खु पासादिकं कम्मट्ठानं गहेत्वा निसिन्नसदिसो, याव मूलकम्मट्ठानं गहेत्वा अरहत्तं न गण्हाति, तावस्स अन्तरायं करिस्सामी’’ति उपसङ्कमि. गच्छ त्वन्ति सत्था सकलजम्बुदीपं ओलोकेन्तो ‘‘तस्मिंयेव ठाने तस्स कम्मट्ठानं सप्पायं भविस्सती’’ति अद्दस, तस्मा एवमाह. सतिपञ्ञा च मे बुद्धाति मया सति च पञ्ञा च ञाता. करस्सु रूपानीति बहूनिपि विभिंसकारहानि रूपानि करस्सु. नेव मं ब्याधयिस्ससीति मं नेव वेधयिस्ससि न कम्पस्सेसि. दुतियं.
३. गोधिकसुत्तवण्णना
१५९. ततिये ¶ इसिगिलिपस्सेति इसिगिलिस्स नाम पब्बतस्स पस्से. काळसिलायन्ति काळवण्णाय सिलायं. सामयिकं चेतोविमुत्तिन्ति ¶ अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चति, आरम्मणे च अधिमुच्चतीति लोकियसमापत्ति सामयिका चेतोविमुत्ति नाम. फुसीति पटिलभि. परिहायीति कस्मा याव छट्ठं परिहायि? साबाधत्ता. थेरस्स किर वातपित्तसेम्हवसेन अनुसायिको आबाधो अत्थि, तेन समाधिस्स सप्पाये उपकारकधम्मे पूरेतुं न सक्कोति, अप्पितप्पिताय समापत्तिया परिहायति.
यंनूनाहं सत्थं आहरेय्यन्ति सो किर चिन्तेसि, यस्मा परिहीनज्झानस्स कालङ्करोतो अनिबद्धा गति होति, अपरिहीनज्झानस्स निबद्धा गति होति, ब्रह्मलोके निब्बत्तति, तस्मा सत्थं आहरितुकामो अहोसि. उपसङ्कमीति – ‘‘अयं समणो सत्थं आहरितुकामो, सत्थाहरणञ्च ¶ नामेतं काये च जीविते च अनपेक्खस्स होति. यो एवं काये च जीविते च अनपेक्खो होति, सो मूलकम्मट्ठानं सम्मसित्वा अरहत्तम्पि गहेतुं समत्थो होति, मया पन पटिबाहितोपि एस न ओरमिस्सति, सत्थारा पटिबाहितो ओरमिस्सती’’ति थेरस्स अत्थकामो विय हुत्वा येन भगवा तेनुपसङ्कमि.
जलाति जलमाना. पादे वन्दामि चक्खुमाति पञ्चहि चक्खूहि चक्खुमा तव पादे वन्दामि. जुतिन्धराति आनुभावधरा. अप्पत्तमानसोति अप्पत्तअरहत्तो. सेखोति सीलादीनि सिक्खमानो सकरणीयो. जने सुताति जने विस्सुता. सत्थं आहरितं होतीति थेरो किर ‘‘किं मय्हं इमिना जीवितेना’’ति? उत्तानो निपज्जित्वा सत्थेन गलनाळिं छिन्दि, दुक्खा वेदना उप्पज्जिंसु. थेरो वेदनं विक्खम्भेत्वा तंयेव वेदनं परिग्गहेत्वा सतिं उपट्ठपेत्वा मूलकम्मट्ठानं सम्मसन्तो अरहत्तं पत्वा समसीसी हुत्वा परिनिब्बायि. समसीसी नाम तिविधो होति इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति.
तत्थ ¶ यो ठानादीसु इरियापथेसु अञ्ञतरं अधिट्ठाय – ‘‘इमं अकोपेत्वाव अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेति, अथस्स अरहत्तप्पत्ति च इरियापथकोपनञ्च एकप्पहारेनेव होति. अयं इरियापथसमसीसी नाम. यो पन चक्खुरोगादीसु अञ्ञतरस्मिं ¶ सति – ‘‘इतो अनुट्ठितोव अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेति, अथस्स अरहत्तप्पत्ति च रोगतो वुट्ठानञ्च एकप्पहारेनेव होति. अयं रोगसमसीसी नाम. केचि पन तस्मिंयेव इरियापथे तस्मिञ्च रोगे परिनिब्बानवसेनेत्थ समसीसितं पञ्ञापेन्ति. यस्स पन आसवक्खयो च जीवितक्खयो च एकप्पहारेनेव होति. अयं जीवितसमसीसी नाम. वुत्तम्पि चेतं – ‘‘यस्स पुग्गलस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयं वुच्चति पुग्गलो समसीसी’’ति (पु. प. १६).
एत्थ च पवत्तिसीसं किलेससीसन्ति द्वे सीसानि. तत्थ पवत्तिसीसं नाम जीवितिन्द्रियं, किलेससीसं नाम अविज्जा. तेसु जीवितिन्द्रियं चुतिचित्तं खेपेति, अविज्जा मग्गचित्तं. द्विन्नं चित्तानं एकतो उप्पादो नत्थि. मग्गानन्तरं पन फलं, फलानन्तरं भवङ्गं, भवङ्गतो वुट्ठाय पच्चवेक्खणं, तं परिपुण्णं वा होति अपरिपुण्णं वा. तिखिणेन असिना सीसे छिज्जन्तेपि ¶ हि एको वा द्वे वा पच्चवेक्खणवारा अवस्सं उप्पज्जन्तियेव, चित्तानं पन लहुपरिवत्तिताय आसवक्खयो च जीवितपरियादानञ्च एकक्खणे विय पञ्ञायति.
समूलं तण्हमब्बुय्हाति अविज्जामूलेन समूलकं तण्हं अरहत्तमग्गेन उप्पाटेत्वा. परिनिब्बुतोति अनुपादिसेसनिब्बानेन परिनिब्बुतो.
विवत्तक्खन्धन्ति परिवत्तक्खन्धं. सेमानन्ति उत्तानं हुत्वा सयितं होति. थेरो पन किञ्चापि उत्तानको सयितो, तथापिस्स दक्खिणेन पस्सेन परिचितसयनत्ता सीसं दक्खिणतोव परिवत्तित्वा ठितं. धूमायितत्तन्ति धूमायितभावं. तस्मिं हि खणे धूमवलाहका विय तिमिरवलाहका विय च उट्ठहिंसु. विञ्ञाणं समन्वेसतीति पटिसन्धिचित्तं परियेसति. अप्पतिट्ठितेनाति पटिसन्धिविञ्ञाणेन अप्पतिट्ठितेन, अप्पतिट्ठितकारणाति अत्थो. बेलुवपण्डुवीणन्ति बेलुवपक्कं विय पण्डुवण्णं सुवण्णमहावीणं. आदायाति कच्छे ठपेत्वा. उपसङ्कमीति ¶ ‘‘गोधिकत्थेरस्स निब्बत्तट्ठानं न ¶ जानामि, समणं गोतमं पुच्छित्वा निक्कङ्खो भविस्सामी’’ति खुद्दकदारकवण्णी हुत्वा उपसङ्कमि. नाधिगच्छामीति न पस्सामि. सोकपरेतस्साति सोकेन फुट्ठस्स. अभस्सथाति पादपिट्ठियं पतिता. ततियं.
४. सत्तवस्सानुबन्धसुत्तवण्णना
१६०. चतुत्थे सत्त वस्सानीति पुरे बोधिया छब्बस्सानि, बोधितो पच्छा एकं वस्सं. ओतारापेक्खोति ‘‘सचे समणस्स गोतमस्स कायद्वारादीसु किञ्चिदेव अननुच्छविकं पस्सामि, चोदेस्सामि न’’न्ति एवं विवरं अपेक्खमानो. अलभमानोति रथरेणुमत्तम्पि अवक्खलितं अपस्सन्तो. तेनाह –
‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;
ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);
उपसङ्कमीति ‘‘अज्ज समणं गोतमं अतिगहेत्वा गमिस्सामी’’ति उपसङ्कमि.
झायसीति ¶ झायन्तो अवज्झायन्तो निसिन्नोसीति वदति. वित्तं नु जीनोति सतं वा सहस्सं वा जितोसि नु. आगुं नु गामस्मिन्ति, किं नु अन्तोगामे पमाणातिक्कन्तं पापकम्मं अकासि, येन अञ्ञेसं मुखं ओलोकेतुं अविसहन्तो अरञ्ञे विचरसि? सक्खिन्ति मित्तभावं.
पलिखायाति खणित्वा. भवलोभजप्पन्ति भवलोभसङ्खातं तण्हं. अनासवो झायामीति नित्तण्हो हुत्वा द्वीहि झानेहि झायामि. पमत्तबन्धूति मारं आलपति. सो हि येकेचि लोके पमत्ता, तेसं बन्धु.
सचे मग्गं अनुबुद्धन्ति यदि तया मग्गो अनुबुद्धो. अपेहीति अपयाहि. अमच्चुधेय्यन्ति ¶ मच्चुनो अनोकासभूतं निब्बानं. पारगामिनोति येपि पारं गता, तेपि पारगामिनो. येपि पारं गच्छिस्सन्ति, येपि पारं गन्तुकामा, तेपि पारगामिनो.
विसूकायिकानीति ¶ मारविसूकानि. विसेवितानीति विरुद्धसेवितानि, ‘‘अप्पमायु मनुस्सानं, अच्चयन्ति अहोरत्ता’’ति वुत्ते. ‘‘दीघमायु मनुस्सानं, नाच्चयन्ति अहोरत्ता’’तिआदीनि पटिलोमकारणानि. विप्फन्दितानीति, तम्हि तम्हि काले हत्थिराजवण्णसप्पवण्णादिदस्सनानि. निब्बेजनीयाति उक्कण्ठनीया.
अनुपरियगातिआदीसु किञ्चापि अतीतवचनं कतं, अत्थो पन विकप्पवसेन वेदितब्बो. इदं वुत्तं होति – यथा मेदवण्णं पासाणं वायसो दिस्वा – ‘‘अपि नामेत्थ मुदुं विन्देय्याम, अपि अस्सादो सिया’’ति अनुपरिगच्छेय्य, अथ सो तत्थ अस्सादं अलभित्वाव वायसो एत्तो अपक्कमेय्य, ततो पासाणा अपगच्छेय्य, एवं मयम्पि सो काको विय सेलं गोतमं आसज्ज अस्सादं वा सन्थवं वा अलभन्ता गोतमा निब्बिन्दित्वा अपगच्छाम. चतुत्थं.
५. मारधीतुसुत्तवण्णना
१६१. पञ्चमे अभासित्वाति एत्थ अ-कारो निपातमत्तं, भासित्वाति अत्थो. अभासयित्वातिपि ¶ पाठो. उपसङ्कमिंसूति ‘‘गोपालकदारकं विय दण्डकेन भूमिं लेखं दत्वा अतिविय दुम्मनो हुत्वा निसिन्नो. ‘किन्नु खो कारण’न्ति? पुच्छित्वा, जानिस्सामा’’ति उपसङ्कमिंसु.
सोचसीति चिन्तेसि. आरञ्ञमिव कुञ्जरन्ति यथा अरञ्ञतो पेसितगणिकारहत्थिनियो आरञ्ञकं कुञ्जरं इत्थिकुत्तदस्सनेन पलोभेत्वा बन्धित्वा आनयन्ति, एवं आनयिस्साम. मारधेय्यन्ति तेभूमकवट्टं.
उपसङ्कमिंसूति – ‘‘तुम्हे थोकं अधिवासेथ, मयं तं ¶ आनेस्सामा’’ति पितरं समस्सासेत्वा उपसङ्कमिंसु. उच्चावचाति नानाविधा. एकसतं एकसतन्ति एकेकं सतं सतं कत्वा. कुमारिवण्णसतन्ति इमिना नयेन कुमारिअत्तभावानं सतं.
अत्थस्स ¶ पत्तिं हदयस्स सन्तिन्ति, द्वीहिपि पदेहि अरहत्तमेव कथेसि. सेनन्ति किलेससेनं. सा हि पियरूपसातरूपा नाम. एकाहं झायन्ति एको अहं झायन्तो. सुखमनुबोधिन्ति अरहत्तसुखं अनुबुज्झिं. इदं वुत्तं होति – पियरूपं सातरूपं सेनं जिनित्वा अहं एको झायन्तो ‘‘अत्थस्स पत्तिं हदयस्स सन्ति’’न्ति सङ्खं गतं अरहत्तसुखं अनुबुज्झिं. तस्मा जनेन मित्तसन्थवं न करोमि, तेनेव च मे कारणेन केनचि सद्धिं सक्खी न सम्पज्जतीति.
कथंविहारीबहुलोति कतमेन विहारेन बहुलं विहरन्तो. अलद्धाति अलभित्वा. योति निपातमत्तं. इदं वुत्तं होति – कतमेन झानेन बहुलं झायन्तं तं पुग्गलं कामसञ्ञा अलभित्वाव परिबाहिरा होन्तीति.
पस्सद्धकायोति चतुत्थज्झानेन अस्सासपस्सासकायस्स पस्सद्धत्ता पस्सद्धकायो. सुविमुत्तचित्तोति अरहत्तफलविमुत्तिया सुट्ठु विमुत्तचित्तो. असङ्खरानोति तयो कम्माभिसङ्खारे अनभिसङ्खरोन्तो. अनोकोति अनालयो. अञ्ञाय धम्मन्ति चतुसच्चधम्मं जानित्वा. अवितक्कझायीति अवितक्केन चतुत्थज्झानेन झायन्तो. न कुप्पतीतिआदीसु दोसेन न कुप्पति, रागेन न सरति, मोहेन न थीनो. इमेसु तीसु मूलकिलेसेसु गहितेसु दियड्ढकिलेससहस्सं ¶ गहितमेव होति. पठमपदेन वा ब्यापादनीवरणं गहितं, दुतियेन कामच्छन्दनीवरणं, ततियेन थिनं आदिं कत्वा सेसनीवरणानि. इति इमिना नीवरणप्पहानेन खीणासवं दस्सेति.
पञ्चोघतिण्णोति पञ्चद्वारिकं किलेसोघं तिण्णो. छट्ठन्ति मनोद्वारिकम्पि छट्ठं किलेसोघं अतरि. पञ्चोघग्गहणेन वा पञ्चोरम्भागियानि संयोजनानि ¶ , छट्ठग्गहणेन पञ्चुद्धम्भागियानि वेदितब्बानि. गणसङ्घचारीति गणे च सङ्घे च चरतीति सत्था गणसङ्घचारी नाम. अद्धा चरिस्सन्तीति अञ्ञेपि सद्धा बहुजना एकंसेन चरिस्सन्ति. अयन्ति अयं सत्था. अनोकोति अनालयो.
अच्छेज्ज ¶ नेस्सतीति अच्छिन्दित्वा नयिस्सति, मच्चुराजस्स हत्थतो अच्छिन्दित्वा निब्बानपारं नयिस्सतीति वुत्तं होति. नयमानानन्ति नयमानेसु.
सेलंव सिरसूहच्च, पाताले गाधमेसथाति महन्तं कूटागारप्पमाणं सिलं सीसे ठपेत्वा पाताले पतिट्ठगवेसनं विय. खाणुंव उरसासज्जाति उरसि खाणुं पहरित्वा विय. अपेथाति अपगच्छथ. इमस्मिं ठाने सङ्गीतिकारा ‘‘इदमवोचा’’ति देसनं निट्ठपेत्वा दद्दल्लमानाति गाथं आहंसु. तत्थ दद्दल्लमानाति अतिविय जलमाना सोभमाना. आगञ्छुन्ति आगता. पनुदीति नीहरि. तूलं भट्ठंव मालुतोति यथा फलतो भट्ठं सिम्बलितूलं वा पोटकितूलं वा वातो पनुदति नीहरति, एवं पनुदीति. पञ्चमं.
ततियो वग्गो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
मारसंयुत्तवण्णना निट्ठिता.
५. भिक्खुनीसंयुत्तं
१. आळविकासुत्तवण्णना
१६२. भिक्खुनीसंयुत्तस्स ¶ ¶ ¶ पठमे आळविकाति आळवियं जाता आळविनगरतोयेव च निक्खम्म पब्बजिता. अन्धवनन्ति कस्सपसम्मासम्बुद्धस्स चेतिये नवकम्मत्थाय धनं समादपेत्वा आगच्छन्तस्स यसोधरस्स नाम धम्मभाणकस्स अरियपुग्गलस्स अक्खीनि उप्पाटेत्वा तत्थेव अक्खिभेदप्पत्तेहि पञ्चहि चोरसतेहि निवुत्थत्ता ततो पट्ठाय ‘‘अन्धवन’’न्ति सङ्खं गतं वनं. तं किर सावत्थितो दक्खिणपस्से गावुतमत्ते होति राजारक्खाय गुत्तं. तत्थ पविवेककामा भिक्खू च भिक्खुनियो च गच्छन्ति. तस्मा अयम्पि कायविवेकत्थिनी येन तं वनं, तेनुपसङ्कमि. निस्सरणन्ति निब्बानं. पञ्ञायाति पच्चवेक्खणञाणेन. न त्वं जानासि तं पदन्ति त्वं एतं निब्बानपदं वा निब्बानगामिमग्गपदं वा न जानासि. सत्तिसूलूपमाति विनिविज्झनत्थेन सत्तिसूलसदिसा. खन्धासं अधिकुट्टनाति खन्धा तेसं अधिकुट्टनभण्डिका. पठमं.
२. सोमासुत्तवण्णना
१६३. दुतिये ठानन्ति अरहत्तं. दुरभिसम्भवन्ति दुप्पसहं. द्वङ्गुलपञ्ञायाति परित्तपञ्ञाय. यस्मा वा द्वीहि अङ्गुलेहि कप्पासवट्टिं गहेत्वा सुत्तं कन्तन्ति, तस्मा ¶ इत्थी ‘‘द्वङ्गुलपञ्ञा’’ति वुच्चति. ञाणम्हि वत्तमानम्हीति फलसमापत्तिञाणे पवत्तमाने. धम्मं विपस्सतोति चतुसच्चधम्मं विपस्सन्तस्स, पुब्बभागे वा विपस्सनाय आरम्मणभूतं खन्धपञ्चकमेव. किञ्चि वा पन अञ्ञस्मीति अञ्ञं वा किञ्चि ‘‘अहं अस्मी’’ति तण्हामानदिट्ठिवसेन यस्स सिया. दुतियं.
३. किसागोतमीसुत्तवण्णना
१६४. ततिये ¶ किसागोतमीति अप्पमंसलोहितताय किसा, गोतमीति पनस्सा नामं. पुब्बे किर सावत्थियं एकस्मिं कुले असीतिकोटिधनं सब्बं अङ्गाराव जातं. कुटुम्बिको अङ्गारजातानि अनीहरित्वा ¶ – ‘‘अवस्सं कोचि पुञ्ञवा भविस्सति, तस्स पुञ्ञेन पुन पाकतिकं भविस्सती’’ति सुवण्णहिरञ्ञस्स चाटियो पूरेत्वा आपणे ठपेत्वा समीपे निसीदि. अथेका दुग्गतकुलस्स धीता – ‘‘अड्ढमासकं गहेत्वा दारुसाकं आहरिस्सामी’’ति वीथिं गता तं दिस्वा कुटुम्बिकं आह – ‘‘आपणे ताव धनं एत्तकं, गेहे कित्तकं भविस्सती’’ति. किं दिस्वा अम्म एवं कथेसीति? इमं हिरञ्ञसुवण्णन्ति. सो ‘‘पुञ्ञवती एसा भविस्सती’’ति तस्सा वसनट्ठानं पुच्छित्वा आपणे भण्डं पटिसामेत्वा तस्सा मातापितरो उपसङ्कमित्वा एवमाह – ‘‘अम्हाकं गेहे वयप्पत्तो दारको अत्थि, तस्सेतं दारिकं देथा’’ति. किं सामि दुग्गतेहि सद्धिं केळिं करोसीति? मित्तसन्थवो नाम दुग्गतेहिपि सद्धिं होति, देथ नं, कुटुम्बसामिनी भविस्सतीति नं गहेत्वा घरं आनेसि. सा संवासमन्वाय पुत्तं विजाता. पुत्तो पदसा आहिण्डनकाले कालमकासि. सा दुग्गतकुले उप्पज्जित्वा महाकुलं गन्त्वापि ‘‘पुत्तविनासं पत्ताम्ही’’ति उप्पन्नबलवसोका पुत्तस्स सरीरकिच्चं वारेत्वा तं मतकळेवरं आदाय नगरे विप्पलपन्ती चरति.
एकदिवसं महतिया बुद्धवीथिया दसबलस्स ¶ सन्तिकं गन्त्वा – ‘‘पुत्तस्स मे अरोगभावत्थाय भेसज्जं देथ भगवा’’ति आह. गच्छ सावत्थिं आहिण्डित्वा यस्मिं गेहे मतपुब्बो नत्थि, ततो सिद्धत्थकं आहर, पुत्तस्स ते भेसज्जं भविस्सतीति. सा नगरं पविसित्वा धुरगेहतो पट्ठाय भगवता वुत्तनयेन गन्त्वा सिद्धत्थकं याचन्ती घरे घरे, ‘‘कुतो त्वं एवरूपं घरं पस्सिस्ससी’’ति वुत्ता कतिपयानि गेहानि आहिण्डित्वा – ‘‘सब्बेसम्पि किरायं धम्मता, न मय्हं पुत्तस्सेवा’’ति सालायं छवं छड्डेत्वा पब्बज्जं याचि. सत्था ‘‘इमं पब्बाजेतू’’ति भिक्खुनिउपस्सयं पेसेसि. सा खुरग्गेयेव अरहत्तं पापुणि. इमं थेरिं सन्धाय ‘‘अथ खो किसागोतमी’’ति वुत्तं.
एकमासीति एका आसि. रुदम्मुखीति रुदमानमुखी विय. अच्चन्तं मतपुत्ताम्हीति एत्थ ¶ अन्तं अतीतं अच्चन्तं, भावनपुंसकमेतं. इदं वुत्तं होति – यथा पुत्तमरणं अन्तं अतीतं होति, एवं मतपुत्ता अहं, इदानि मम पुन पुत्तमरणं नाम नत्थि. पुरिसा एतदन्तिकाति पुरिसापि मे एतदन्तिकाव ¶ . यो मे पुत्तमरणस्स अन्तो, पुरिसानम्पि मे एसेवन्तो, अभब्बा अहं इदानि पुरिसं गवेसितुन्ति. सब्बत्थ विहता नन्दीति सब्बेसु खन्धायतनधातुभवयोनिगतिठितिनिवासेसु मम तण्हानन्दी विहता. तमोक्खन्धोति अविज्जाक्खन्धो. पदालितोति ञाणेन भिन्नो. ततियं.
४. विजयासुत्तवण्णना
१६५. चतुत्थे पञ्चङ्गिकेनाति आततं विततं आततविततं घनं सुसिरन्ति एवं पञ्चङ्गसमन्नागतेन. निय्यातयामि तुय्हेवाति सब्बे तुय्हंयेव देमि. नाहं तेनत्थिकाति नाहं तेन अत्थिका. पूतिकायेनाति सुवण्णवण्णोपि कायो निच्चं उग्घरितपग्घरितट्ठेन पूतिकायोव, तस्मा एवमाह. भिन्दनेनाति भिज्जनसभावेन. पभङ्गुनाति चुण्णविचुण्णं आपज्जनधम्मेन. अट्टीयामीति अट्टा पीळिता होमि. हरायामीति लज्जामि. सन्ता समापत्तीति ¶ अट्ठविधा लोकियसमापत्ति आरम्मणसन्तताय अङ्गसन्तताय च सन्ताति वुत्ता. सब्बत्थाति सब्बेसु रूपारूपभवेसु, तेसं द्विन्नं भवानं गहितत्ता गहिते कामभवे अट्ठसु च समापत्तीसूति एतेसु सब्बेसु ठानेसु मय्हं अविज्जातमो विहतोति वदति. चतुत्थं.
५. उप्पलवण्णासुत्तवण्णना
१६६. पञ्चमे सुपुप्फितग्गन्ति अग्गतो पट्ठाय सुट्ठु पुप्फितं सालरुक्खं. न चत्थि ते दुतिया वण्णधातूति तव वण्णधातुसदिसा दुतिया वण्णधातु नत्थि, तया सदिसा अञ्ञा भिक्खुनी नत्थीति वदति. इधागता तादिसिका भवेय्युन्ति यथा त्वं इधागता किञ्चि सन्थवं वा सिनेहं वा न लभसि, एवमेवं तेपि तयाव सदिसा भवेय्युं. पखुमन्तरिकायन्ति द्विन्नं अक्खीनं मज्झे नासवंसेपि तिट्ठन्तिं मं न पस्ससि. वसीभूतम्हीति वसीभूता अस्मि. पञ्चमं.
६. चालासुत्तवण्णना
१६७. छट्ठे ¶ को नु तं इदमादपयीति को नु मन्दबुद्धि बालो तं एवं गाहापेसि? परिक्लेसन्ति अञ्ञम्पि नानप्पकारं उपद्दवं. इदानि यं मारो आह ¶ – ‘‘को नु तं इदमादपयी’’ति, तं मद्दन्ती – ‘‘न मं अन्धबालो आदपेसि, लोके पन अग्गपुग्गलो सत्था धम्मं देसेसी’’ति दस्सेतुं, बुद्धोतिआदिमाह. तत्थ सच्चे निवेसयीति परमत्थसच्चे निब्बाने निवेसेसि. निरोधं अप्पजानन्ताति निरोधसच्चं अजानन्ता. छट्ठं.
७. उपचालासुत्तवण्णना
१६८. सत्तमे ¶ एन्ति मारवसं पुनाति पुनप्पुनं मरणमारकिलेसमारदेवपुत्तमारानं वसं आगच्छन्ति. पधूपितोति सन्तापितो. अगति यत्थ मारस्साति यत्थ तुय्हं मारस्स अगति. तत्थाति तस्मिं निब्बाने. सत्तमं.
८. सीसुपचालासुत्तवण्णना
१६९. अट्ठमे समणी विय दिस्ससीति समणिसदिसा दिस्ससि. किमिव चरसि मोमूहाति किं कारणा मोमूहा विय चरसि? इतो बहिद्धाति इमम्हा सासना बहि. पासं डेन्तीति पासण्डा, सत्तानं चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो. सासनं पन पासे मोचेति, तस्मा पासण्डोति न वुच्चति, इतो बहिद्धायेव पासण्डा होन्ति. पसीदन्तीति संसीदन्ति लग्गन्ति.
इदानि ‘‘कं नु उद्दिस्स मुण्डासी’’ति पञ्हं कथेन्ती अत्थि सक्यकुले जातोतिआदिमाह. तत्थ सब्बाभिभूति सब्बानि खन्धायतनधातुभवयोनिगतिआदीनि अभिभवित्वा ठितो. मरणमारादयो नुदि नीहरीति मारनुदो. सब्बत्थमपराजितोति सब्बेसु रागादीसु वा मारयुद्धे वा अजितो. सब्बत्थ मुत्तोति सब्बेसु खन्धादीसु मुत्तो. असितोति तण्हादिट्ठिनिस्सयेन ¶ अनिस्सितो. सब्बकम्मक्खयं पत्तोति सब्बकम्मक्खयसङ्खातं अरहत्तं पत्तो. उपधिसङ्खयेति उपधिसङ्खयसङ्खाते निब्बाने आरम्मणतो विमुत्तो. अट्ठमं.
९. सेलासुत्तवण्णना
१७०. नवमे केनिदं पकतन्ति केन इदं कतं. बिम्बन्ति अत्तभावं सन्धाय वदति. अघन्ति दुक्खपतिट्ठानत्ता अत्तभावमेव वदति. हेतुभङ्गाति हेतुनिरोधेन पच्चयवेकल्लेन. नवमं.
१०. वजिरासुत्तवण्णना
१७१. दसमे ¶ ¶ नयिध सत्तुपलब्भतीति इमस्मिं सुद्धसङ्खारपुञ्जे परमत्थतो सत्तो नाम न उपलब्भति. खन्धेसु सन्तेसूति पञ्चसु खन्धेसु विज्जमानेसु तेन तेनाकारेन ववत्थितेसु. सम्मुतीति सत्तोति समञ्ञामत्तमेव होति. दुक्खन्ति पञ्चक्खन्धदुक्खं. नाञ्ञत्र दुक्खाति ठपेत्वा दुक्खं अञ्ञो नेव सम्भोति न निरुज्झतीति. दसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
भिक्खुनीसंयुत्तवण्णना निट्ठिता.
६. ब्रह्मसंयुत्तं
१. पठमवग्गो
१. ब्रह्मायाचनसुत्तवण्णना
१७२. ब्रह्मसंयुत्तस्स ¶ ¶ ¶ पठमे परिवितक्को उदपादीति सब्बबुद्धानं आचिण्णसमाचिण्णो अयं चेतसो वितक्को उदपादि. कदा उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे राजायतनमूले सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमयपत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नमत्तस्स.
अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति, तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि वा अल्लीयन्ति, तस्मापि आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु ¶ सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहिपि कामालयतण्हालयेहि ¶ सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन तेसं भगवा दुविधं आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयरामा’’तिआदिमाह.
तत्थ यदिदन्ति निपातो, तस्स ठानं सन्धाय ‘‘यं इद’’न्ति, पटिच्चसमुप्पादं सन्धाय ‘‘यो अय’’न्ति एवमत्थो दट्ठब्बो. इदप्पच्चयतापटिच्चसमुप्पादोति इमेसं ¶ पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयता च सा पटिच्चसमुप्पादो चाति इदप्पच्चयतापटिच्चसमुप्पादो. सङ्खारादिपच्चयानं एतं अधिवचनं. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि समन्ति, वूपसम्मन्ति, तस्मा सब्बसङ्खारसमथोति वुच्चति. यस्मा च तं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरागा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधोति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. सो ममस्स किलमथोति या अजानन्तानं देसना नाम, सो मम किलमथो अस्स, सा मम विहेसा अस्साति अत्थो. कायकिलमथो चेव कायविहेसा च अस्साति वुत्तं होति. चित्ते पन उभयम्पेतं बुद्धानं नत्थि. अपिस्सूति अनुब्रूहनत्थे निपातो. सो ‘‘न केवलं अयं परिवितक्को उदपादि, इमापि गाथा पटिभंसू’’ति दीपेति. अनच्छरियाति अनुअच्छरिया. पटिभंसूति ¶ पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसुं, परिवितक्कयितब्बतं पापुणिंसु.
किच्छेनाति दुक्खेन, न दुक्खाय पटिपदाय. बुद्धानं हि चत्तारोपि मग्गा सुखपटिपदाव होन्ति. पारमीपूरणकाले पन सरागसदोससमोहस्सेव सतो आगतागतानं याचकानं अलङ्कतपटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पदीपं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्ञानि च खन्तिवादिसदिसेसु अत्तभावेसु छेज्जभेज्जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं. हलन्ति एत्थ ह-कारो निपातमत्तो, अलन्ति अत्थो. पकासितुन्ति देसितुं, एवं किच्छेन अधिगतस्स अलं देसितुं परियत्तं देसितुं. को अत्थो देसितेनाति वुत्तं होति? रागदोसपरेतेहीति रागदोसफुट्ठेहि रागदोसानुगतेहि वा.
पटिसोतगामिन्ति ¶ निच्चादीनं पटिसोतं, ‘‘अनिच्चं दुक्खमनत्ता असुभ’’न्ति एवं गतं चतुसच्चधम्मं. रागरत्ताति कामरागेन भवरागेन दिट्ठिरागेन च रत्ता. न दक्खन्तीति अनिच्चं दुक्खमनत्ता असुभन्ति इमिना सभावेन न पस्सिस्सन्ति ¶ , ते अपस्सन्ते को सक्खिस्सति एवं गाहापेतुं. तमोखन्धेन आवुटाति अविज्जारासिना अज्झोत्थटा.
अप्पोस्सुक्कतायाति निरुस्सुक्कभावेन, अदेसेतुकामतायाति अत्थो. कस्मा पनस्स एवं चित्तं नमि? ननु एस मुत्तो मोचेस्सामि, तिण्णो तारेस्सामि –
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, तारयिस्सं सदेवक’’न्ति. (बु. वं. २.५६) –
पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्ञुतं पत्तोति? सच्चमेतं, तदेवं पच्चवेक्खणानुभावेन पनस्स ¶ एवं चित्तं नमि. तस्स हि सब्बञ्ञुतं पत्वा सत्तानं किलेसगहनतं, धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता. अथस्स – ‘‘इमे सत्ता कञ्जियपुण्णा लाबु विय, तक्कभरिता चाटि विय, वसातेलपीतपिलोतिका विय, अञ्जनमक्खितहत्थो विय च किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्ठा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्ती’’ति? चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि.
‘‘अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालस्स कोटिया कोटिपटिपादनं विय दुरनुबोधो. ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि, तस्स मे निरुस्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तस्सापि न कम्पित्थ, मज्झिमयामे दिब्बचक्खुं विसोधेन्तस्सापि न कम्पित्थ, पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ. इति मादिसेनापि तिक्खञाणेन किच्छेनेवायं धम्मो पटिविद्धो. तं लोकियमहाजना कथं पटिविज्झिस्सन्ती’’ति? धम्मगम्भीरपच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं.
अपिच ¶ ब्रह्मुना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि. जानाति हि भगवा – ‘‘मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं ¶ याचिस्सति, इमे च सत्ता ब्रह्मगरुका. ते ‘सत्था किर धम्मं न देसेतुकामो अहोसि. अथ नं महाब्रह्मा याचित्वा देसापेसि. सन्तो वत भो धम्मो, पणीतो वत भो धम्मो’ति मञ्ञमाना सुस्सूसिस्सन्ती’’ति. इदम्पिस्स कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं.
सहम्पतिस्साति ¶ सो किर कस्सपस्स भगवतो सासने सहको नाम थेरो पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं कप्पायुकब्रह्मा हुत्वा निब्बत्तो. तत्र नं ‘‘सहम्पतिब्रह्मा’’ति पटिसञ्जानन्ति. तं सन्धायाह ‘‘ब्रह्मुनो सहम्पतिस्सा’’ति. नस्सति वत भोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु. यत्र हि नामाति यस्मिं नाम लोके. पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि. अप्परजक्खजातिकाति पञ्ञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय. भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्ञकिरियवसेन कताधिकारा परिपाकगता पदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्खमाना चतुप्पदिकगाथावसाने अरियभूमिं ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अञ्ञातारो भविस्सन्तीति दस्सेति.
पातुरहोसीति पातुभवि. समलेहि चिन्तितोति समलेहि छहि सत्थारेहि चिन्तितो. ते हि पुरेतरं उप्पज्जित्वा सकलजम्बुदीपे कण्टके पत्थरमाना विय, विसं सिञ्चमाना विय च समलं मिच्छादिट्ठिधम्मं देसयिंसु. अपापुरेतन्ति विवरं एतं. अमतस्स द्वारन्ति अमतस्स निब्बानस्स द्वारभूतं अरियमग्गं. सुणन्तु धम्मं विमलेनानुबुद्धन्ति इमे सत्ता रागादिमलानं अभावतो विमलेन सम्मासम्बुद्धेन अनुबुद्धं चतुसच्चधम्मं सुणन्तु ताव भगवाति याचति.
सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि यथाठितोव. न हि तस्स ठितस्स दस्सनत्थं गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धनि ठितोव चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य ¶ , तथा त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञाणेन समन्तचक्खु भगवा धम्ममयं पासादमारुय्ह सयं अपेतसोको सोकावतिण्णं ¶ जातिजराभिभूतं जनतं अवेक्खस्सु ¶ उपधारय उपपरिक्ख. अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादे समन्ता महन्तं खेत्तं कत्वा, तत्थ केदारपाळीसु कुटिकायो कत्वा रत्तिं अग्गिं जालेय्युं, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं न केदारपाळियो न कुटियो न तत्थ सयितमनुस्सा पञ्ञायेय्युं. कुटिकासु पन अग्गिजालामत्तकमेव पञ्ञायेय्य, एवं धम्मपासादं आरुय्ह सत्तनिकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्ता सरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं आगच्छन्ति सो अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४);
अज्झेसनन्ति याचनं. बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसं हि द्विन्नं ञाणानं ‘‘बुद्धचक्खू’’ति नामं, सब्बञ्ञुतञ्ञाणस्स ‘‘समन्तचक्खू’’ति, तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.
अयं पनेत्थ पाळि – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो ¶ पुग्गलो महारजक्खो. आरद्धवीरियो, कुसीतो. उपट्ठितस्सति, मुट्ठस्सति. समाहितो ¶ , असमाहितो. पञ्ञवा, दुप्पञ्ञो पुग्गलो महारजक्खो. तथा सद्धो पुग्गलो तिक्खिन्द्रियो…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी. लोकोति खन्धलोको, आयतनलोको, धातुलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको. एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका नामञ्च रूपञ्च. तयो ¶ लोका तिस्सो वेदना. चत्तारो लोका चत्तारो आहारा. पञ्च लोका पञ्चुपादानक्खन्धा. छ लोका छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका अट्ठ लोकधम्मा. नव लोका नव सत्तावासा. दस लोका दसायतनानि. द्वादस लोका द्वादसायतनानि. अट्ठारस लोका अट्ठारस धातुयो. वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा, इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञासि पटिविज्झि. इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाण’’न्ति (पटि. म. १.११२).
उप्पलिनियन्ति उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म ठितानी ति उदकं अतिक्कमित्वा ठितानि. तत्थ यानि अच्चुग्गम्म ठितानि, तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि पन समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारुळ्हानि. आहरित्वा पन दीपेतब्बानीति दीपितानि. यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेवं उग्घटितञ्ञू ¶ विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला.
तत्थ ‘‘यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स ¶ वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो (पु. प. १४८-१५१). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो – ‘‘अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय ¶ विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो’’ति अद्दस्स. पस्सन्तो च ‘‘एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू’’ति एवं सब्बाकारतोव अद्दस.
तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागतत्थाय वासना होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं – ‘‘कतमे सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा’’ति (विभ. ८२७; पटि. म. १.११५). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा, ‘‘एत्तका रागचरिता एत्तका दोस-मोहचरिता ¶ वितक्क-सद्धा-बुद्धिचरिता’’ति छ कोट्ठासे अकासि. एवं कत्वा धम्मं देसेस्सामीति चिन्तेसि.
पच्चभासीति पतिअभासि. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु ¶ विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो – अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि तेसं सङ्कप्पन्ति.
अन्तरधायीति सत्थारं गन्धमालादीहि पूजेत्वा अन्तरहितो, सकट्ठानमेव गतोति अत्थो. गते च पन तस्मिं भगवा ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति? आळारुदकानं कालङ्कतभावं, पञ्चवग्गियानञ्च बहूपकारभावं ञत्वा तेसं धम्मं देसेतुकामो बाराणसियं इसिपतनं गन्त्वा धम्मचक्कं पवत्तेसीति. पठमं.
२. गारवसुत्तवण्णना
१७३. दुतिये ¶ उदपादीति अयं वितक्को पञ्चमे सत्ताहे उदपादि. अगारवोति अञ्ञस्मिं गारवरहितो, कञ्चि गरुट्ठाने अट्ठपेत्वाति अत्थो. अप्पतिस्सोति पतिस्सयरहितो, कञ्चि जेट्ठकट्ठाने अट्ठपेत्वाति अत्थो.
सदेवकेतिआदीसु सद्धिं देवेहि सदेवके. देवग्गहणेन चेत्थ मारब्रह्मेसु गहितेसुपि मारो नाम वसवत्ती सब्बेसं उपरि वसं वत्तेति, ब्रह्मा नाम महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति. द्वीहि द्वीसु…पे… दसहि अङ्गुलीहि दससुपि चक्कवाळसहस्सेसु आलोकं फरति, सो इमिना सीलसम्पन्नतरोति वत्तुं मा लभतूति समारके सब्रह्मकेति विसुं वुत्तं. तथा समणा नाम एकनिकायादिवसेन बहुस्सुता सीलवन्तो पण्डिता, ब्राह्मणापि वत्थुविज्जादिवसेन बहुस्सुता पण्डिता, ते इमिना सीलसम्पन्नतराति वत्तुं मा लभन्तूति सस्समणब्राह्मणिया पजायाति वुत्तं. सदेवमनुस्सायाति ¶ इदं पन निप्पदेसतो दस्सनत्थं गहितमेव गहेत्वा वुत्तं. अपिचेत्थ पुरिमानि तीणि पदानि लोकवसेन वुत्तानि, पच्छिमानि द्वे पजावसेन. सीलसम्पन्नतरन्ति सीलेन सम्पन्नतरं, अधिकतरन्ति अत्थो. सेसेसुपि एसेव नयो. एत्थ च सीलादयो चत्तारो धम्मा लोकियलोकुत्तरा कथिता, विमुत्तिञाणदस्सनं लोकियमेव. पच्चवेक्खणञाणं हेतं.
पातुरहोसीति ¶ – ‘‘अयं सत्था अवीचितो याव भवग्गा सीलादीहि अत्तना अधिकतरं अपस्सन्तो ‘मया पटिविद्धं नवलोकुत्तरधम्ममेव सक्कत्वा गरुं कत्वा उपनिस्साय विहरिस्सामी’ति चिन्तेति, कारणं भगवा चिन्तेति, अत्थं वुड्ढिविसेसं चिन्तेति, गच्छामिस्स उस्साहं जनेस्सामी’’ति चिन्तेत्वा पुरतो पाकटो अहोसि, अभिमुखे अट्ठासीति अत्थो.
विहरन्ति चाति एत्थ यो वदेय्य ‘‘विहरन्तीति वचनतो पच्चुप्पन्नेपि बहू बुद्धा’’ति, सो ‘‘भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो’’ति इमिना वचनेन पटिबाहितब्बो.
‘‘न ¶ मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति. (महाव. ११; म. नि. १.२८५) –
आदीहि चस्स सुत्तेहि अञ्ञेसं बुद्धानं अभावो दीपेतब्बो. तस्माति यस्मा सब्बेपि बुद्धा सद्धम्मगरुनो, तस्मा. महत्तमभिकङ्खताति महन्तभावं पत्थयमानेन. सरं बुद्धान-सासनन्ति बुद्धानं सासनं सरन्तेन. दुतियं.
३. ब्रह्मदेवसुत्तवण्णना
१७४. ततिये एकोति ठानादीसु इरियापथेसु एकको, एकविहारीति अत्थो. वूपकट्ठोति कायेन वूपकट्ठो निस्सटो. अप्पमत्तोति सतिया अविप्पवासे ठितो. आतापीति वीरियातापेन समन्नागतो. पहितत्तोति पेसितत्तो. कुलपुत्ताति आचारकुलपुत्ता. सम्मदेवाति न इणट्टा न भयट्टा न जीवितपकता हुत्वा, यथा वा तथा वा पब्बजितापि ये अनुलोमपटिपदं पूरेन्ति, ते सम्मदेव अगारस्मा अनगारियं पब्बजन्ति नाम. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स ¶ परियोसानभूतं अरियफलं. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति सामं जानित्वा पच्चक्खं कत्वा. उपसम्पज्जाति पटिलभित्वा सम्पादेत्वा विहासि. एवं विहरन्तो च खीणा जाति…पे… अब्भञ्ञासीति. एतेनस्स पच्चवेक्खणभूमि दस्सिता.
कतमा ¶ पनस्स जाति खीणा, कथञ्च नं अब्भञ्ञासीति? वुच्चते, न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता तत्थ वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता. मग्गस्स पन अभावितत्ता या उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति. सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा – ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होती’’ति जानन्तो जानाति.
वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं ¶ . कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय, एवं सोळसकिच्चभावाय, किलेसक्खयाय वा कतमग्गभावना नत्थीति. अथ वा इत्थत्तायाति इत्थत्तभावतो, इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलको रुक्खो वियाति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहतं अब्भन्तरो अहोसि.
सपदानन्ति सपदानचारं, सम्पत्तघरं अनुक्कम्म पटिपाटिया चरन्तो. उपसङ्कमीति उपसङ्कमन्तो. माता पनस्स पुत्तं दिस्वाव घरा निक्खम्म पत्तं गहेत्वा अन्तोनिवेसनं पवेसेत्वा पञ्ञत्तासने निसीदापेसि.
आहुतिं निच्चं पग्गण्हातीति निच्चकाले आहुतिपिण्डं पग्गण्हाति. तं दिवसं पन तस्मिं घरे भूतबलिकम्मं होति. सब्बगेहं हरितुपलित्तं विप्पकिण्णलाजं ¶ वनमालपरिक्खित्तं उस्सितद्धजपटाकं तत्थ तत्थ पुण्णघरे ठपेत्वा दण्डदीपिका जालेत्वा गन्धचुण्णमालादीहि अलङ्कतं, समन्ततो सञ्छादियमाना धूमकटच्छु अहोसि. सापि ब्राह्मणी कालस्सेव वुट्ठाय सोळसहि गन्धोदकघटेहि न्हायित्वा सब्बालङ्कारेन अत्तभावं अलङ्करि. सा तस्मिं समये महाखीणासवं निसीदापेत्वा, यागुउळुङ्कमत्तम्पि अदत्वा, ‘‘महाब्रह्मं भोजेस्सामी’’ति सुवण्णपातियं पायासं ¶ पूरेत्वा सप्पिमधुसक्खरादीहि योजेत्वा निवेसनस्स पच्छाभागे हरितुपलित्तभावादीहि अलङ्कता भूतपीठिका अत्थि. सा तं पातिं आदाय, तत्थ गन्त्वा, चतूसु कोणेसु मज्झे च एकेकं पायासपिण्डं ठपेत्वा, एकं पिण्डं हत्थेन गहेत्वा, याव कप्परा सप्पिना पग्घरन्तेन पथवियं जाणुमण्डलं पतिट्ठापेत्वा ‘‘भुञ्जतु भवं महाब्रह्मा, सायतु भवं महाब्रह्मा, तप्पेतु भवं महाब्रह्मा’’ति वदमाना ब्रह्मानं भोजेति.
एतदहोसीति महाखीणासवस्स सीलगन्धं छदेवलोके अज्झोत्थरित्वा ब्रह्मलोकं उपगतं घायमानस्स एतं अहोसि. संवेजेय्यन्ति चोदेय्यं, सम्मापटिपत्तियं योजेय्यं. ‘अयं हि एवरूपं अग्गदक्खिणेय्यं महाखीणासवं निसीदापेत्वा यागुउळुङ्कमत्तम्पि अदत्वा, ‘‘महाब्रह्मं भोजेस्सामी’’ति तुलं पहाय हत्थेन तुलयन्ती विय, भेरिं पहाय कुच्छिं वादेन्ती विय, अग्गिं ¶ पहाय खज्जोपनकं धममाना विय भूतबलिं कुरुमाना आहिण्डति. गच्छामिस्सा मिच्छादस्सनं भिन्दित्वा अपायमग्गतो उद्धरित्वा यथा असीतिकोटिधनं बुद्धसासने विप्पकिरित्वा सग्गमग्गं आरोहति, तथा करोमीति वुत्तं होति.
दूरे इतोति इमम्हा ठाना दूरे ब्रह्मलोको. ततो हि कूटागारमत्ता सिला पातिता एकेन अहोरत्तेन अट्ठचत्तालीसयोजनसहस्सानि खेपयमाना चतूहि मासेहि पथवियं पतिट्ठहेय्य, सब्बहेट्ठिमोपि ब्रह्मलोको एवं दूरे. यस्साहुतिन्ति यस्स ब्रह्मुनो आहुतिं पग्गण्हासि, तस्स ब्रह्मलोको ¶ दूरेति अत्थो. ब्रह्मपथन्ति एत्थ ब्रह्मपथो नाम चत्तारि कुसलज्झानानि, विपाकज्झानानि पन नेसं जीवितपथो नाम, तं ब्रह्मपथं अजानन्ती त्वं किं जप्पसि विप्पलपसि? ब्रह्मानो हि सप्पीतिकज्झानेन यापेन्ति, न एतं तिणबीजानि पक्खिपित्वा रन्धं गोयूसं खादन्ति, मा अकारणा किलमसीति.
एवं वत्वा पुन सो महाब्रह्मा अञ्जलिं पग्गय्ह अवकुज्जो हुत्वा थेरं उपदिसन्तो एसो हि ते ब्राह्मणि ब्रह्मदेवोतिआदिमाह. तत्थ निरूपधिकोति किलेसाभिसङ्खारकामगुणोपधीहि विरहितो. अतिदेवपत्तोति देवानं अतिदेवभावं ब्रह्मानं अतिब्रह्मभावं पत्तो. अनञ्ञपोसीति ¶ ठपेत्वा इमं अत्तभावं अञ्ञस्स अत्तभावस्स वा पुत्तदारस्स वा अपोसनताय अनञ्ञपोसी.
आहुनेय्योति आहुनपिण्डं पटिग्गहेतुं युत्तो. वेदगूति चतुमग्गसङ्खातेहि वेदेहि दुक्खस्सन्तं गतो. भावितत्तोति अत्तानं भावेत्वा वड्ढेत्वा ठितो. अनूपलित्तोति तण्हादीहि लेपेहि आलित्तो. घासेसनं इरियतीति आहारपरियेसनं चरति.
न तस्स पच्छा न पुरत्थमत्थीति पच्छा वुच्चति अतीतं, पुरत्थं वुच्चति अनागतं, अतीतानागतेसु खन्धेसु छन्दरागविरहितस्स पच्छा वा पुरत्थं वा नत्थीति वदति. सन्तोतिआदीसु रागादिसन्तताय सन्तो. कोधधूमविगमा विधूमो, दुक्खाभावा अनीघो, कत्तरदण्डादीनि गहेत्वा विचरन्तोपि वधकचेतनाय अभावा निक्खित्तदण्डो. तसथावरेसूति एत्थ पन पुथुज्जना तसा नाम, खीणासवा थावरा नाम. सत्त पन सेखा तसाति वत्तुं न ¶ सक्का, थावरा न होन्ति, भजमाना पन थावरपक्खमेव भजन्ति. सो त्याहुतिन्ति सो ते आहुतिं.
विसेनिभूतोति किलेससेनाय विसेनो जातो. अनेजोति नित्तण्हो. सुसीलोति खीणासवसीलेन सुसीलो. सुविमुत्तचित्तोति फलविमुत्तिया सुट्ठु विमुत्तचित्तो. ओघतिण्णन्ति चत्तारो ¶ ओघे तिण्णं. एत्तकेन कथामग्गेन ब्रह्मा थेरस्स वण्णं कथेन्तो आयतने ब्राह्मणिं नियोजेसि. अवसानगाथा पन सङ्गीतिकारेहि ठपिता. पतिट्ठपेसि दक्खिणन्ति चतुपच्चयदक्खिणं पतिट्ठपेसि. सुखमायतिकन्ति सुखायतिकं आयतिं सुखविपाकं, सुखावहन्ति अत्थो. ततियं.
४. बकब्रह्मसुत्तवण्णना
१७५. चतुत्थे पापकं दिट्ठिगतन्ति लामिका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं ‘‘निच्च’’न्ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदं हि न जायतीतिआदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको ¶ वा उपपज्जनको वा नत्थि, तं सन्धाय वदति. इतो च पनञ्ञन्ति इतो सहकाया ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति. एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी च पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गे चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. कदा पनस्स सा दिट्ठि उप्पन्नाति? पठमज्झानभूमियं निब्बत्तकाले. दुतियज्झानभूमियन्ति एके.
तत्रायं अनुपुब्बिकथा – हेट्ठुपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्ठुपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरे अट्ठ कप्पे आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा, पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति ¶ . सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च ¶ अञ्ञासि, काले पन गच्छन्ते गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि.
अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम. वक्खतीति भणति. ‘‘यत्रा’’ति निपातयोगेन पन अनागतवचनं कतं.
एवं वुत्ते सो ब्रह्मा यथा नाम मग्गचोरो द्वे तयो पहारे अधिवासेन्तो सहाये अनाचिक्खित्वापि उत्तरिं पहारं पहरियमानो ‘‘असुको च असुको च मय्हं सहायो’’ति आचिक्खति, एवमेव भगवता सन्तज्जियमानो सतिं लभित्वा, ‘‘भगवा मय्हं पदानुपदं पेक्खन्तो मं निप्पीळितुकामो’’ति भीतो अत्तनो सहाये आचिक्खन्तो द्वासत्ततीतिआदिमाह. तस्सत्थो – भो गोतम, मयं द्वासत्तति जना पुञ्ञकम्मा तेन पुञ्ञकम्मेन इध निब्बत्ता. वसवत्तिनो सयं अञ्ञेसं वसे अवत्तित्वा परे अत्तनो वसे वत्तेम, जातिञ्च जरञ्च अतीता, अयं नो वेदेहि गतत्ता ‘‘वेदगू’’ति सङ्खं गता भगवा अन्तिमा ब्रह्मुपपत्ति. अस्माभिजप्पन्ति जना अनेकाति अनेकजना अम्हे ¶ अभिजप्पन्ति. ‘‘अयं खो भवं ब्रह्मा, महाब्रह्मा, अभिभू, अनभिभूतो, अञ्ञदत्थुदसो, वसवत्ती, इस्सरो, कत्ता, निम्माता, सेट्ठो, सजिता, वसी, पिता भूतभब्यान’’न्ति एवं पत्थेन्ति पिहेन्तीति.
अथ नं भगवा अप्पं हि एतन्तिआदिमाह. तत्थ एतन्ति यं त्वं इध तव आयुं ‘‘दीघ’’न्ति मञ्ञसि, एतं अप्पं परित्तकं. सतं सहस्सानं निरब्बुदानन्ति निरब्बुदगणनाय सतसहस्सनिरब्बुदानं. आयुं पजानामीति, ‘‘इदानि तव अवसिट्ठं एत्तकं आयू’’ति अहं जानामि. अनन्तदस्सी भगवा हमस्मीति, भगवा, तुम्हे ‘‘अहं अनन्तदस्सी जातिआदीनि उपातिवत्तो’’ति वदथ. किं मे पुराणन्ति, यदि त्वं अनन्तदस्सी, एवं सन्ते इदं मे आचिक्ख, किं मय्हं पुराणं? वतसीलवत्तन्ति सीलमेव वुच्चति. यमहं विजञ्ञाति यं अहं ¶ तया कथितं जानेय्यं, तं मे आचिक्खाति वदति.
इदानिस्स आचिक्खन्तो भगवा यं त्वं अपायेसीतिआदिमाह. तत्रायं अधिप्पायो – पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा – ‘‘जातिजरामरणस्स अन्तं करिस्सामी’’ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानस्स ¶ लाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेनकालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखा अहेसुं, सब्बसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं – तस्मा ‘‘नत्थि दानि अम्हाकं जीवित’’न्ति चिन्तेत्वा, गोणे चक्केसु बन्धित्वा, मनुस्सा सकटच्छायं पविसित्वा निपज्जिंसु.
तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन पूरियमानं पवत्तितमणिक्खन्धं विय आगच्छन्तं, दिस्वा चिन्तेसि – ‘‘अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता’’ति? सो एवं आवज्जेन्तो मरुकन्तारे तं सत्थं दिस्वा ‘इमे सत्ता मा नस्सन्तू’ति ‘‘इतो चितो च महाउदकक्खन्धो छिज्जित्वा मरुकन्तारे ¶ सत्थाभिमुखो गच्छतू’’ति अभिञ्ञाचित्तेन अधिट्ठासि. सह चित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हट्ठतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं दस्सेन्तो पठमं गाथमाह. तत्थ अपायेसीति पायेसि. अ-कारो निपातमत्तं. गम्मनीति गिम्हे. सम्परेतेति गिम्हातपेन फुट्ठे अनुगते.
अपरस्मिम्पि समये तापसो गङ्गातीरे पण्णसालं मापेत्वा अरञ्ञगामकं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे ¶ च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा ‘‘किन्नु खो एत’’न्ति? आवज्जेन्तो ‘‘मनुस्सानं भयं उप्पन्न’’न्ति ञत्वा ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिं सेनं मापेसि. कम्मसज्जा आगच्छन्ता चोरा दिस्वा, ‘‘राजा मञ्ञे आगतो’’ति विलोपं छड्डेत्वा पक्कमिंसु. तापसो ‘‘यं यस्स सन्तकं, तं तस्सेव होतू’’ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि ¶ तस्स पुब्बकम्मं दस्सेन्तो दुतियं गाथमाह. तत्थ एणिकूलस्मिन्ति गङ्गातीरे. गय्हकं नीयमानन्ति गहेत्वा नीयमानं, करमरं नीयमानन्तिपि अत्थो.
पुन एकस्मिं समये उपरिगङ्गावासिकं एकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा, नावासङ्घाटं बन्धित्वा, बहुं खादनीयञ्चेव भोजनीयञ्च गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो ‘‘इमे मयि सञ्ञम्पि न करोन्ति. इदानि ने समुद्दमेव पापेस्सामी’’ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा, सुसुकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालायं निसिन्नो सुत्वा, ‘‘इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति. इदानि पन भयरवं रविंसु, किन्नु खो’’ति? आवज्जेन्तो ¶ नागराजं दिस्वा, ‘‘मयि पस्सन्ते सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं पजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो, महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो ततियं गाथमाह. तत्थ लुद्देनाति दारुणेन. मनुस्सकम्याति मनुस्सकामताय, मनुस्से विहेठेतुकामतायाति अत्थो.
अपरस्मिम्पि ¶ समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तेन विना वसितुं न सक्कोति, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो चतुत्थं गाथमाह.
तत्थ बद्धचरोति अन्तेवासिको, सो पन जेट्ठन्तेवासिको अहोसि. सम्बुद्धिमन्तं वतिनं अमञ्ञीति, ‘‘सम्मा बुद्धिमा वतसम्पन्नो अय’’न्ति एवं मञ्ञमानो कप्पो तव अन्तेवासिको अहोसिं अहं सो तेन समयेनाति दस्सेति. अञ्ञेपि जानासीति न केवलं मय्हं आयुमेव, अञ्ञेपि त्वं जानासियेव. तथा हि बुद्धोति तथा हि त्वं बुद्धो, यस्मा बुद्धो, तस्मा जानासीति अत्थो. तथा हि त्यायं जलितानुभावोति यस्मा च त्वं बुद्धो, तस्मा ¶ ते अयं जलितो आनुभावो. ओभासयं तिट्ठतीति सब्बं ब्रह्मलोकं ओभासयन्तो तिट्ठति. चतुत्थं.
५. अञ्ञतरब्रह्मसुत्तवण्णना
१७६. पञ्चमे तेजोधातुं समापज्जित्वाति तेजोकसिणपरिकम्मं कत्वा पादकज्झानतो वुट्ठाय, ‘‘सरीरतो जाला निक्खमन्तू’’ति अधिट्ठहन्तो अधिट्ठानचित्तानुभावेन सकलसरीरतो जाला निक्खमन्ति, एवं तेजोधातुं समापन्नो नाम होति, तथा समापज्जित्वा. तस्मिं ब्रह्मलोकेति कस्मा थेरो तत्थ अगमासि? थेरस्स किर तेजोधातुं समापज्जित्वा तस्स ब्रह्मुनो उपरि निसिन्नं तथागतं दिस्वा ‘‘अट्ठिवेधी ¶ अयं पुग्गलो, मयापेत्थ गन्तब्ब’’न्ति अहोसि, तस्मा अगमासि. सेसानं गमनेपि ¶ एसेव नयो. सो हि ब्रह्मा तथागतस्स चेव तथागतसावकानञ्च आनुभावं अदिस्वा अभब्बो विनयं उपगन्तुं, तेन सो सन्निपातो अहोसि. तत्थ तथागतस्स सरीरतो उग्गतजाला सकलब्रह्मलोकं अतिक्कमित्वा अजटाकासे पक्खन्दा, ता च पन छब्बण्णा अहेसुं, तथागतस्स सावकानं आभा पकतिवण्णाव.
पस्ससि वीतिवत्तन्तन्ति इमस्मिं ब्रह्मलोके अञ्ञब्रह्मसरीरविमानालङ्कारादीनं पभा अतिक्कममानं बुद्धस्स भगवतो पभस्सरं पभं पस्ससीति पुच्छति. न मे, मारिस, सा दिट्ठीति या मेसा, ‘‘इधागन्तुं समत्थो अञ्ञो समणो वा ब्राह्मणो वा नत्थी’’ति पुरे दिट्ठि, नत्थि मे सा. कथं वज्जन्ति केन कारणेन वदेय्यं. निच्चोम्हि सस्सतोति इमस्स किर ब्रह्मुनो लद्धिदिट्ठि सस्सतदिट्ठि चाति द्वे दिट्ठियो. तत्रास्स तथागतञ्चेव तथागतसावके च पस्सतो लद्धिदिट्ठि पहीना. भगवा पनेत्थ महन्तं धम्मदेसनं देसेसि. ब्रह्मा देसनापरियोसाने सोतापत्तिफले पतिट्ठहि. इतिस्स मग्गेन सस्सतदिट्ठि पहीना, तस्मा एवमाह.
ब्रह्मपारिसज्जन्ति ब्रह्मपारिचारिकं. थेरानञ्हि भण्डगाहकदहरा विय ब्रह्मानम्पि पारिसज्जा ब्रह्मानो नाम होन्ति. तेनुपसङ्कमाति कस्मा थेरस्सेव सन्तिकं पेसेसि? थेरे किरस्स तत्तकेनेव कथासल्लापेन विस्सासो उदपादि, तस्मा तस्सेव सन्तिकं पेसेसि अञ्ञेपीति यथा तुम्हे चत्तारो जना, किन्नु खो एवरूपा अञ्ञेपि अत्थि, उदाहु तुम्हे चत्तारो एव महिद्धिकाति? तेविज्जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयसङ्खाताहि तीहि विज्जाहि ¶ समन्नागता. इद्धिपत्ताति इद्धिविधञाणं पत्ता. चेतोपरियायकोविदाति परेसं चित्ताचारे कुसला. एवमेत्थ पञ्च अभिञ्ञापि सरूपेन वुत्ता. दिब्बसोतं पन तासं वसेन आगतमेव होति. बहूति एवरूपा छळभिञ्ञा बुद्धसावका बहू गणनपथं अतिक्कन्ता, सकलं जम्बुदीपं कासावपज्जोतं कत्वा विचरन्तीति. पञ्चमं.
६. ब्रह्मलोकसुत्तवण्णना
१७७. छट्ठे ¶ ¶ पच्चेकं द्वारबाहन्ति एकेको एकेकं द्वारबाहं निस्साय द्वारपाला विय अट्ठंसु. इद्धोति झानसुखेन समिद्धो. फीतोति अभिञ्ञापुप्फेहि सुपुप्फितो. अनधिवासेन्तोति असहन्तो. एतदवोचाति एतेसं निम्मितब्रह्मानं मज्झे निसिन्नो एतं ‘‘पस्ससि मे’’तिआदिवचनं अवोच.
तयो सुपण्णाति गाथाय पञ्चसताति सतपदं रूपवसेन वा पन्तिवसेन वा योजेतब्बं. रूपवसेन ताव तयो सुपण्णाति तीणि सुपण्णरूपसतानि. चतुरो च हंसाति चत्तारिहंसरूपसतानि. बुग्घीनिसा पञ्चसताति ब्यग्घसदिसा एकच्चे मिगा ब्यग्घीनिसा नाम, तेसं ब्यग्घीनिसारूपकानं पञ्चसतानि, पन्तिवसेन तयो सुपण्णाति तीणि सुपण्णपन्तिसतानि, चतुरो हंसाति चत्तारि हंसपन्तिसतानि. ब्यग्घीनिसा पञ्चसताति पञ्च ब्यग्घीनिसा पन्तिसतानि. झायिनोति झायिस्स मय्हं विमाने अयं विभूतीति दस्सेति. ओभासयन्ति ओभासयमानं. उत्तरस्सं दिसायन्ति तं किर कनकविमानं तेसं महाब्रह्मानं ठितट्ठानतो उत्तरदिसायं होति. तस्मा एवमाह. अयं पनस्स अधिप्पायो – एवरूपे कनकविमाने वसन्तो अहं कस्स अञ्ञस्स उपट्ठानं गमिस्सामीति. रूपे रणं दिस्वाति रूपम्हि जातिजराभङ्गसङ्खातं दोसं दिस्वा. सदा पवेधितन्ति सीतादीहि च निच्चं पवेधितं चलितं घट्टितं रूपं दिस्वा. तस्मा न रूपे रमति सुमेधोति यस्मा रूपे रणं पस्सति, सदा पवेधितञ्च रूपं पस्सति, तस्मा सुमेधो सुन्दरपञ्ञो सो सत्था रूपे न रमतीति. छट्ठं.
७. कोकालिकसुत्तवण्णना
१७८. सत्तमे अप्पमेय्यं पमिनन्तोति अप्पमेय्यं खीणासवपुग्गलं ‘‘एत्तकं सीलं, एत्तको ¶ समाधि, एत्तका पञ्ञा’’ति एवं मिनन्तो. कोधविद्वा विकप्पयेति को इध विद्वा ¶ मेधावी विकप्पेय्य, खीणासवोव खीणासवं मिनन्तो कप्पेय्याति दीपेति. निवुतं तं मञ्ञेति यो पन पुथुज्जनो तं पमेतुं आरभति, तं निवुतं अवकुज्जपञ्ञं मञ्ञामीति. सत्तमं.
८. कतमोदकतिस्ससुत्तवण्णना
१७९. अट्ठमे ¶ अकिस्सवन्ति किस्सवा वुच्चति पञ्ञा, निप्पञ्ञोति अत्थो. अट्ठमं.
९. तुरूब्रह्मसुत्तवण्णना
१८०. नवमे आबाधिकोति ‘‘सासपमत्तीहि पीळकाही’’तिआदिना नयेन अनन्तरसुत्ते आगतेन आबाधेन आबाधिको. बाळ्हगिलानोति अधिमत्तगिलानो. तुरूति कोकालिकस्स उपज्झायो तुरुत्थेरो नाम अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो. सो भूमट्ठकदेवता आदिं कत्वा, ‘‘अयुत्तं कोकालिकेन कतं अग्गसावके अन्तिमवत्थुना अब्भाचिक्खन्तेना’’ति परम्पराय ब्रह्मलोकसम्पत्तं कोकालिकस्स पापकम्मं सुत्वा – ‘‘मा मय्हं पस्सन्तस्सेव वराको नस्सि, ओवदिस्सामि नं थेरेसु चित्तपसादत्थाया’’ति आगन्त्वा तस्स पुरतो अट्ठासि. तं सन्धाय वुत्तं ‘‘तुरू पच्चेकब्रह्मा’’ति. पेसलाति पियसीला. कोसि त्वं, आवुसोति निपन्नकोव कबरक्खीनि उम्मीलेत्वा एवमाह. पस्स यावञ्च तेति पस्स यत्तकं तया अपरद्धं, अत्तनो नलाटे महागण्डं अपस्सन्तो सासपमत्ताय पीळकाय मं चोदेतब्बं मञ्ञसीति आह.
अथ नं ‘‘अदिट्ठिप्पत्तो अयं वराको, गिलविसो विय कस्सचि वचनं न करिस्सती’’ति ञत्वा पुरिसस्स हीतिआदिमाह. तत्थ कुठारीति कुठारिसदिसा फरुसा वाचा. छिन्दतीति कुसलमूलसङ्खाते मूलेयेव निकन्तति. निन्दियन्ति निन्दितब्बं दुस्सीलपुग्गलं. पसंसतीति उत्तमत्थे सम्भावेत्वा खीणासवोति वदति. तं वा निन्दति यो पसंसियोति ¶ , यो वा पसंसितब्बो खीणासवो, तं अन्तिमवत्थुना चोदेन्तो ‘‘दुस्सीलो अय’’न्ति वदति. वचिनाति मुखेन सो कलिन्ति, सो तं अपराधं मुखेन विचिनाति नाम. कलिना तेनाति तेन अपराधेन सुखं न विन्दति. निन्दियपसंसाय हि पसंसियनिन्दाय च समकोव विपाको.
सब्बस्सापि ¶ सहापि अत्तनाति सब्बेन सकेनपि अत्तनापि सद्धिं यो अक्खेसु धनपराजयो नाम, अयं अप्पमत्तको अपराधो. यो ¶ सुगतेसूति यो पन सम्मग्गतेसु पुग्गलेसु चित्तं पदुस्सेय्य, अयं चित्तपदोसोव ततो कलितो महन्ततरो कलि.
इदानि तस्स महन्ततरभावं दस्सेन्तो सतं सहस्सानन्तिआदिमाह. तत्थ सतं सहस्सानन्ति निरब्बुदगणनाय सतसहस्सं. छत्तिंसतीति अपरानि छत्तिंसति निरब्बुदानि. पञ्च चाति अब्बुदगणनाय पञ्च अब्बुदानि. यमरियगरहीति यं अरिये गरहन्तो निरयं उपपज्जति, तत्थ एत्तकं आयुप्पमाणन्ति. नवमं.
१०. कोकालिकसुत्तवण्णना
१८१. दसमे कोकालिको भिक्खु येन भगवा तेनुपसङ्कमीति, को अयं कोकालिको, कस्मा च उपसङ्कमि? अयं किर कोकालिकरट्ठे कोकालिकनगरे कोकालिकसेट्ठिस्स पुत्तो पब्बजित्वा पितरा कारापिते विहारे पटिवसति चूळकोकालिकोति नामेन, न देवदत्तस्स सिस्सो. सो हि ब्राह्मणपुत्तो महाकोकालिको नाम. भगवति पन सावत्थियं विहरन्ते द्वे अग्गसावका पञ्चमत्तेहि भिक्खुसतेहि सद्धिं जनपदचारिकं चरमाना उपकट्ठाय वस्सूपनायिकाय विवेकावासं वसितुकामा ते भिक्खू उय्योजेत्वा अत्तनो पत्तचीवरमादाय तस्मिं जनपदे तं नगरं पत्वा तं विहारं अगमंसु. तत्थ नेसं कोकालिको वत्तं दस्सेसि. ते तेन सद्धिं सम्मोदित्वा, ‘‘आवुसो, मयं इध तेमासं वसिस्साम, मा कस्सचि आरोचेही’’ति पटिञ्ञं गहेत्वा वसिंसु. वसित्वा पवारणादिवसे पवारेत्वा, ‘‘गच्छाम मयं, आवुसो’’ति कोकालिकं आपुच्छिंसु. कोकालिको ‘‘अज्जेकदिवसं, आवुसो, वसित्वा स्वे गमिस्सथा’’ति वत्वा दुतियदिवसे नगरं पविसित्वा मनुस्से आमन्तेसि – ‘‘आवुसो, तुम्हे अग्गसावके इधागन्त्वा ¶ वसमानेपि न जानाथ, न ने कोचि पच्चयेनापि निमन्तेती’’ति. नगरवासिनो, ‘‘कहं, भन्ते, थेरा, कस्मा नो न आरोचयित्था’’ति? किं आवुसो आरोचितेन, किं न पस्सथ द्वे भिक्खू थेरासने निसीदन्ते, एते अग्गसावकाति. ते खिप्पं सन्निपतित्वा सप्पिफाणितादीनि चेव चीवरदुस्सानि च संहरिंसु.
कोकालिको ¶ चिन्तेसि – ‘‘परमप्पिच्छा अग्गसावका पयुत्तवाचाय उप्पन्नं लाभं न सादियिस्सन्ति ¶ , असादियन्ता ‘आवासिकस्स देथा’ति वक्खन्ती’’ति. तं तं लाभं गाहापेत्वा थेरानं सन्तिकं अगमासि. थेरा दिस्वाव ‘‘इमे पच्चया नेव अम्हाकं, न कोकालिकस्स कप्पन्ती’’ति पटिक्खिपित्वा पक्कमिंसु. कोकालिको ‘‘कथं हि नाम अत्तना अगण्हन्ता मय्हम्पि अदापेत्वा पक्कमिस्सन्ती’’ति? आघातं उप्पादेसि. तेपि भगवतो सन्तिकं गन्त्वा भगवन्तं वन्दित्वा पुन अत्तनो परिसं आदाय जनपदचारिकं चरन्ता अनुपुब्बेन तस्मिं रट्ठे तमेव नगरं पच्चागमिंसु. नागरा थेरे सञ्जानित्वा सह परिक्खारेहि दानं सज्जित्वा नगरमज्झे मण्डपं कत्वा दानं अदंसु, थेरानञ्च परिक्खारे उपनामेसुं. थेरा भिक्खुसङ्घस्स निय्यादयिंसु. तं दिस्वा कोकालिको चिन्तेसि – ‘‘इमे पुब्बे अप्पिच्छा अहेसुं, इदानि पापिच्छा जाता, पुब्बेपि अप्पिच्छसन्तुट्ठपविवित्तसदिसा मञ्ञे’’ति थेरे उपसङ्कमित्वा, ‘‘आवुसो, तुम्हे पुब्बे अप्पिच्छा विय, इदानि पन पापभिक्खू जाता’’ति वत्वा ‘‘मूलट्ठानेयेव नेसं पतिट्ठं भिन्दिस्सामी’’ति तरमानरूपो निक्खमित्वा सावत्थिं गन्त्वा येन भगवा तेनुपसङ्कमि. अयमेव कोकालिको इमिना च कारणेन उपसङ्कमीति वेदितब्बो.
भगवा तं तुरिततुरितं आगच्छन्तं दिस्वाव आवज्जेन्तो अञ्ञासि – ‘‘अयं अग्गसावके अक्कोसितुकामो आगतो’’ति. ‘‘सक्का नु खो पटिसेधेतु’’न्ति च आवज्जेन्तो, ‘‘न सक्का पटिसेधेतुं, थेरेसु अपरज्झित्वा कालङ्कतो एकंसेन पदुमनिरये निब्बत्तिस्सती’’ति दिस्वा, ‘‘सारिपुत्तमोग्गल्लानेपि नाम गरहन्तं सुत्वा न निसेधेती’’ति वादमोचनत्थं अरियूपवादस्स च महासावज्जभावदस्सनत्थं मा हेवन्ति तिक्खत्तुं पटिसेधेसि. तत्थ मा हेवन्ति मा एवं अभणि. सद्धायिकोति सद्धाय आकरो पसादावहो सद्धातब्बवचनो वा. पच्चयिकोति पत्तियायितब्बवचनो.
पक्कामीति कम्मानुभावेन चोदियमानो पक्कामि. ओकासकतं हि कम्मं न सक्का पटिबाहितुं, तं तस्स तत्थ ठातुं न अदासि. अचिरपक्कन्तस्साति पक्कन्तस्स ¶ सतो न चिरेनेव. सब्बो कायो फुटो ¶ अहोसीति केसग्गमत्तम्पि ओकासं आवज्जेत्वा सकलसरीरं अट्ठीनि भिन्दित्वा उग्गताहि पीळकाहि अज्झोत्थटं अहोसि. यस्मा पन बुद्धानुभावेन तथारूपं कम्मं बुद्धानं सम्मुखीभावे विपाकं न देति, दस्सनूपचारे विजहितमत्ते देति, तस्मा तस्स अचिरपक्कन्तस्स पीळका उट्ठहिंसु. कलायमत्तियोति चणकमत्तियो. बेलुवसलाटुकमत्तियोति ¶ तरुणबेलुवमत्तियो. (बिल्लमत्तियोति महाबेलुवमत्तियो.) पभिज्जिंसूति भिज्जिंसु. तासु भिन्नासु सकलसरीरं पनसपक्कं विय अहोसि. सो पक्केन गत्तेन जेतवनद्वारकोट्ठके विसगिलितो मच्छो विय कदलिपत्तेसु सयि. अथ धम्मसवनत्थं आगतागता मनुस्सा – ‘‘धि कोकालिक, धि कोकालिक, अयुत्तमकासि, अत्तनोयेव मुखं निस्साय अनयब्यसनं पत्तो’’ति आहंसु. तेसं सुत्वा आरक्खदेवता धि-कारं अकंसु. आरक्खकदेवतानं आकासदेवताति इमिना उपायेन याव अकनिट्ठभवना एकधिकारो उदपादि. अथस्स उपज्झायो आगन्त्वा ओवादं अगण्हन्तं ञत्वा गरहित्वा पक्कामि.
कालमकासीति उपज्झाये पक्कन्ते कालमकासि. पदुमं निरयन्ति पाटियेक्को पदुमनिरयो नाम नत्थि, अवीचिमहानिरयम्हियेव पन पदुमगणनाय पच्चितब्बे एकस्मिं ठाने निब्बत्ति.
वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एकपत्थो होति, तेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी, ताय खारिया वीसतिखारिको. तिलवाहोति मागधकानं सुखुमतिलानं तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम पाटियेक्को निरयो नत्थि. अवीचिम्हियेव पन अब्बुदगणनाय पच्चितब्बट्ठानस्सेतं नामं. निरब्बुदादीसुपि ¶ एसेव नयो.
वस्सगणनापि पनेत्थ एवं वेदितब्बा – यथेव हि सतं सतसहस्सानि कोटि होति, एवं सतं सतसहस्सकोटियो पकोटि नाम होति, सतं सतसहस्सपकोटियो कोटिपकोटि नाम, सतं सतसहस्सकोटिपकोटियो ¶ नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि एकं अब्बुदं, ततो वीसतिगुणं निरब्बुदं. एसेव नयो सब्बत्थाति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. सनङ्कुमारसुत्तवण्णना
१८२. दुतियवग्गस्स ¶ पठमे सप्पिनीतीरेति सप्पिनीनामिकाय नदिया तीरे. सनङ्कुमारोति सो किर पञ्चसिखकुमारककाले झानं भावेत्वा ब्रह्मलोके निब्बत्तो कुमारकवण्णेनेव विचरति. तेन नं ‘‘कुमारो’’ति सञ्जानन्ति, पोराणकत्ता पन ‘‘सनङ्कुमारो’’ति वुच्चति. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो. ये गोत्तपटिसारिनोति ये जनेतस्मिं गोत्तं पटिसरन्ति तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो. विज्जाचरणसम्पन्नोति भयभेरवसुत्तपरियायेन (म. नि. १.३४ आदयो) पुब्बेनिवासादीहि वा तीहि, अम्बट्ठसुत्तपरियायेन (दी. नि. १.२७८ आदयो) विपस्सनाञाणं मनोमयिद्धि छ अभिञ्ञायोति इमाहि वा अट्ठहि विज्जाहि, सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सत्त सद्धम्मा चत्तारि रूपावचरज्झानानीति एवं पन्नरसधम्मभेदेन चरणेन च समन्नागतो. सो सेट्ठो देवमानुसेति सो खीणासवब्राह्मणो देवेसु च मनुस्सेसु च सेट्ठो उत्तमोति. पठमं.
२. देवदत्तसुत्तवण्णना
१८३. दुतिये ¶ अचिरपक्कन्तेति सङ्घं भिन्दित्वा नचिरस्सेव वेळुवनतो गयासीसं गते. अस्सतरिन्ति गद्रभस्स वळवाय जातं. दुतियं.
३. अन्धकविन्दसुत्तवण्णना
१८४. ततिये ¶ अन्धकविन्दन्ति एवंनामकं गामं. उपसङ्कमीति ‘‘सत्था इदानिपि वीरियं करोति पधानमनुयुञ्जति, गच्छामिस्स सन्तिके ठत्वा सासनानुच्छविकं वीरियपटिसंयुत्तं गाथं वक्खामी’’ति उपसङ्कमि.
पन्तानीति ¶ जनतं अतिक्कमित्वा मनुस्सानं अनुपचारे ठितानि. संयोजनविप्पमोक्खाति तानि च सेनासनानि सेवमानो न चीवरादीनं अत्थाय सेवेय्य, अथ खो दससंयोजनविप्पमोक्खत्थाय चरेय्य. सङ्घे वसेति तेसु सेनासनेसु रतिं अलभन्तो उपट्ठाकादीनं चित्तानुरक्खणत्थं गद्रभपिट्ठे रजं विय उप्पतन्तो अरञ्ञे अचरित्वा सङ्घमज्झे वसेय्य. रक्खितत्तो सतीमाति तत्थ च वसन्तो सगवचण्डो गोणो विय सब्रह्मचारिनो अविज्झन्तो अघट्टेन्तो रक्खितत्तो सतिपट्ठानपरायणो हुत्वा वसेय्य.
इदानि सङ्घे वसमानस्स भिक्खुनो भिक्खाचारवत्तं आचिक्खन्तो कुलाकुलन्तिआदिमाह. तत्थ पिण्डिकाय चरन्तोति पिण्डत्थाय चरमानो. सेवेथ पन्तानि सेनासनानीति सङ्घमज्झं ओतरित्वा वसमानोपि धुरपरिवेणे तालनाळिकेरआदीनि रोपेत्वा उपट्ठाकादिसंसट्ठो न वसेय्य, चित्तकल्लतं पन जनेत्वा चित्तं हासेत्वा तोसेत्वा पुन पन्तसेनासने वसेय्याति अरञ्ञस्सेव वण्णं कथेति. भयाति वट्टभयतो. अभयेति निब्बाने. विमुत्तोति अधिमुत्तो हुत्वा वसेय्य.
यत्थ भेरवाति यस्मिं ठाने भयजनका सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवल्लिआदयो बहू अत्थि. सरीसपाति दीघजातिकादिसरीसपा. निसीदि तत्थ भिक्खूति ¶ तादिसे ठाने भिक्खु निसिन्नो. इमिना इदं दीपेति – भगवा यथा तुम्हे एतरहि तत्रट्ठकभेरवारम्मणानि चेव सरीसपे च विज्जुनिच्छारणादीनि च अमनसिकत्वा निसिन्ना, एवमेवं पधानमनुयुत्ता भिक्खू निसीदन्तीति.
जातु मे दिट्ठन्ति एकंसेन मया दिट्ठं. न यिदं इतिहीतिहन्ति इदं इतिह इतिहाति न तक्कहेतु वा नयहेतु वा पिटकसम्पदानेन वा ¶ अहं वदामि. एकस्मिं ब्रह्मचरियस्मिन्ति एकाय धम्मदेसनाय. धम्मदेसना हि इध ब्रह्मचरियन्ति अधिप्पेता. मच्चुहायिनन्ति मरणपरिच्चागिनं खीणासवानं.
दसा च दसधा दसाति एत्थ दसाति दसेव, दसधा दसाति सतं, अञ्ञे च दसुत्तरं सेखसतं पस्सामीति वदति. सोतसमापन्नाति मग्गसोतं समापन्ना. अतिरच्छानगामिनोति देसनामत्तमेतं, अविनिपातधम्माति अत्थो. सङ्खातुं नोपि सक्कोमीति मुसावादभयेन एत्तका नाम ¶ पुञ्ञभागिनो सत्ताति गणेतुं न सक्कोमीति बहुं ब्रह्मधम्मदेसनं सन्धाय एवमाह. ततियं.
४. अरुणवतीसुत्तवण्णना
१८५. चतुत्थे अभिभूसम्भवन्ति अभिभू च सम्भवो च. तेसु अभिभूथेरो सारिपुत्तत्थेरो विय पञ्ञाय अग्गो, सम्भवत्थेरो महामोग्गल्लानो विय समाधिना अग्गो. उज्झायन्तीति अवज्झायन्ति, लामकतो वा चिन्तेन्ति. खिय्यन्तीति, किन्नामेतं किन्नामेतन्ति? अञ्ञमञ्ञं कथेन्ति. विपाचेन्तीति वित्थारयन्ता पुनप्पुनं कथेन्ति. हेट्ठिमेन उपड्ढकायेनाति नाभितो पट्ठाय हेट्ठिमकायेन. पाळियं एत्तकमेव आगतं. थेरो पन ‘‘पकतिवण्णं विजहित्वा नागवण्णं गहेत्वा दस्सेति, सुपण्णवण्णं गहेत्वा वा दस्सेती’’तिआदिना (पटि. म. ३.१३) नयेन आगतं अनेकप्पकारं इद्धिविकुब्बनं दस्सेसि. इमा गाथायो अभासीति थेरो किर चिन्तेसि – ‘‘कथं देसिता नु खो धम्मदेसना सब्बेसं पिया अस्स मनापा’’ति. ततो आवज्जेन्तो – ‘‘सब्बेपि पासण्डा सब्बे देवमनुस्सा अत्तनो अत्तनो समये पुरिसकारं ¶ वण्णयन्ति, वीरियस्स अवण्णवादी नाम नत्थि, वीरियपटिसंयुत्तं कत्वा देसेस्सामि, एवं अयं धम्मदेसना सब्बेसं पिया भविस्सति मनापा’’ति ञत्वा तीसु पिटकेसु विचिनित्वा इमा गाथा अभासि.
तत्थ आरम्भथाति आरम्भवीरियं करोथ. निक्कमथाति निक्कमवीरियं करोथ. युञ्जथाति पयोगं करोथ परक्कमथ. मच्चुनो सेनन्ति मच्चुनो सेना नाम किलेससेना, तं धुनाथ. जातिसंसारन्ति जातिञ्च ¶ संसारञ्च, जातिसङ्खातं वा संसारं. दुक्खस्सन्तं करिस्सतीति वट्टदुक्खस्स परिच्छेदं करिस्सति. किं पन कत्वा थेरो सहस्सिलोकधातुं विञ्ञापेसीति? नीलकसिणं ताव समापज्जित्वा सब्बत्थ आलोकट्ठाने अन्धकारं फरि, ओदातकसिणं समापज्जित्वा अन्धकारट्ठाने ओभासं. ततो ‘‘किमिदं अन्धकार’’न्ति? सत्तानं आभोगे उप्पन्ने आलोकं दस्सेसि. आलोकट्ठाने आलोककिच्चं नत्थि, ‘‘किं आलोको अय’’न्ति? विचिनन्तानं अत्तानं दस्सेसि. अथ तेसं थेरोति वदन्तानं इमा गाथायो अभासि, सब्बे ओसटाय परिसाय मज्झे निसीदित्वा धम्मं देसेन्तस्स विय सद्दं सुणिंसु. अत्थोपि नेसं पाकटो अहोसि. चतुत्थं.
५. परिनिब्बानसुत्तवण्णना
१८६. पञ्चमे ¶ उपवत्तने मल्लानं सालवनेति यथेव हि कदम्बनदीतीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय नाम नदिया पारिमतीरतो सालवनं उय्यानं. यथा अनुराधपुरस्स थूपारामो, एवं तं कुसिनाराय होति. यथा थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता. तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. तस्मिं उपवत्तने मल्लानं सालवने. अन्तरेन ¶ यमकसालानन्ति मूलक्खन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालानं अन्तरिकाय. अप्पमादेन सम्पादेथाति सतिअविप्पवासेन कत्तब्बकिच्चानि सम्पादयथ. इति भगवा यथा नाम मरणमञ्चे निपन्नो महद्धनो कुटुम्बिको पुत्तानं धनसारं आचिक्खेय्य, एवमेवं परिनिब्बानमञ्चे निपन्नो पञ्चचत्तालीस वस्सानि दिन्नं ओवादं सब्बं एकस्मिं अप्पमादपदेयेव पक्खिपित्वा अभासि. अयं तथागतस्स पच्छिमा वाचाति इदं पन सङ्गीतिकारानं वचनं.
इतो परं यं परिनिब्बानपरिकम्मं कत्वा भगवा परिनिब्बुतो, तं दस्सेतुं, अथ खो भगवा पठमं झानन्तिआदि वुत्तं. तत्थ सञ्ञावेदयितनिरोधं समापन्ने भगवति अस्सासपस्सासानं अप्पवत्तिं दिस्वा, ‘‘परिनिब्बुतो सत्था’’ति सञ्ञाय देवमनुस्सा एकप्पहारेन विरविंसु, आनन्दत्थेरोपि – ‘‘परिनिब्बुतो नु खो, भन्ते, अनुरुद्ध भगवा’’ति थेरं ¶ पुच्छि. थेरो ‘‘न खो, आवुसो आनन्द, तथागतो परिनिब्बुतो, अपिच सञ्ञावेदयितनिरोधं समापन्नो’’ति आह. कथं पन सो अञ्ञासि? थेरो किर सत्थारा सद्धिंयेव तं तं समापत्तिं समापज्जन्तो याव नेवसञ्ञानासञ्ञायतनवुट्ठानं, ताव गन्त्वा, ‘‘इदानि भगवा निरोधं समापन्नो, अन्तोनिरोधे च कालंकिरिया नाम नत्थी’’ति अञ्ञासि.
अथ खो भगवा सञ्ञावेदयितनिरोधसमापत्तितो वुट्ठहित्वा नेवसञ्ञानासञ्ञायतनं समापज्जि…पे… ततियज्झाना वुट्ठहित्वा चतुत्थं झानं समापज्जीति एत्थ पन भगवा चतुवीसतिया ठानेसु पठमं झानं समापज्जि, तेरससु ठानेसु दुतियं झानं… तथा ततियं… पन्नरससु ठानेसु चतुत्थं झानं समापज्जि. कथं? दससु असुभेसु द्वत्तिंसाकारे अट्ठसु ¶ कसिणेसु मेत्ताकरुणामुदितेसु आनापाने परिच्छेदाकासेति इमेसु ताव चतुवीसतिया ठानेसु पठमं झानं समापज्जि. ठपेत्वा पन द्वत्तिंसाकारञ्च दस च असुभानि सेसेसु तेरससु दुतियं झानं… तेसुयेव ततियं झानं समापज्जि. अट्ठसु पन कसिणेसु उपेक्खाब्रह्मविहारे आनापाने परिच्छेदाकासे चतूसु अरूपेसूति इमेसु ¶ पन्नरससु ठानेसु चतुत्थं झानं समापज्जि. अयम्पि च सङ्खेपकथाव. निब्बानपुरं पविसन्तो पन भगवा धम्मस्सामि सब्बापि चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो पविसित्वा विदेसं गच्छन्तो ञातिजनं आलिङ्गेत्वा विय सब्बसमापत्तिसुखं अनुभवित्वा पविट्ठो.
चतुत्थज्झाना वुट्ठहित्वा समनन्तरा भगवा परिनिब्बायीति एत्थ च झानसमनन्तरं पच्चवेक्खणसमनन्तरन्ति, द्वे समनन्तरानि. चतुत्थज्झाना वुट्ठाय भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं झानसमनन्तरं नाम, चतुत्थज्झाना वुट्ठहित्वा पुन झानङ्गानि पच्चवेक्खित्वा भवङ्गं ओतिण्णस्स तत्थेव परिनिब्बानं पच्चवेक्खणसमनन्तरं नाम. इमानि द्वेपि समनन्तरानेव. भगवा पन झानं समापज्जित्वा झाना वुट्ठाय झानङ्गानि पच्चवेक्खित्वा भवङ्गचित्तेन अब्याकतेन दुक्खसच्चेन परिनिब्बायि. ये हि केचि बुद्धा वा पच्चेकबुद्धा वा अरियसावका वा अन्तमसो कुन्थकिपिल्लिकं उपादाय सब्बे भवङ्गचित्तेनेव अब्याकतेन दुक्खसच्चेन कालं करोन्ति.
भूताति ¶ सत्ता. अप्पटिपुग्गलोति पटिभागपुग्गलविरहितो. बलप्पत्तोति दसविधं ञाणबलं पत्तो. उप्पादवयधम्मिनोति उप्पादवयसभावा. तेसं वूपसमोति तेसं सङ्खारानं वूपसमो. सुखोति असङ्खतं निब्बानमेव सुखन्ति अत्थो. तदासीति ‘‘सह परिनिब्बाना महाभूमिचालो अहोसी’’ति एवं महापरिनिब्बाने (दी. नि. २.२२०) वुत्तं भूमिचालं सन्धायाह. सो हि लोमहंसनको च भिंसनको च आसि. सब्बाकारवरूपेतेति सब्बाकारवरगुणूपेते. नाहु अस्सासपस्सासोति न जातो अस्सासपस्सासो. अनेजोति तण्हासङ्खाताय एजाय अभावेन अनेजो. सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धाय. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. परिनिब्बुतोति खन्धपरिनिब्बानेन परिनिब्बुतो. असल्लीनेनाति अनल्लीनेन असङ्कुटितेन सुविकसितेनेव चित्तेन. वेदनं अज्झवासयीति ¶ वेदनं अधिवासेसि, न वेदनानुवत्ती हुत्वा इतो चितो सम्परिवत्ति. विमोक्खोति ¶ केनचि धम्मेन अनावरणविमोक्खो सब्बसो अपञ्ञत्तिभावूपगमो पज्जोतनिब्बानसदिसो जातोति. पञ्चमं.
दुतियो वग्गो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
ब्रह्मसंयुत्तवण्णना निट्ठिता.
७. ब्राह्मणसंयुत्तं
१. अरहन्तवग्गो
१. धनञ्जानीसुत्तवण्णना
१८७. ब्राह्मणसंयुत्तस्स ¶ ¶ ¶ पठमे धनञ्जानीति धनञ्जानिगोत्ता. उक्कट्ठगोत्ता किरेसा. सेसब्राह्मणा किर ब्रह्मुनो मुखतो जाता, धनञ्जानिगोत्ता मत्थकं भिन्दित्वा निक्खन्ताति तेसं लद्धि. उदानं उदानेसीति कस्मा उदानेसि? सो किर ब्राह्मणो मिच्छादिट्ठिको ‘‘बुद्धो धम्मो सङ्घो’’ति वुत्ते कण्णे पिदहति, थद्धो खदिरखाणुसदिसो. ब्राह्मणी पन सोतापन्ना अरियसाविका. ब्राह्मणो दानं देन्तो पञ्चसतानं ब्राह्मणानं अप्पोदकं पायासं देति, ब्राह्मणी बुद्धप्पमुखस्स सङ्घस्स नानारसभोजनं. ब्राह्मणस्स दानदिवसे ब्राह्मणी तस्स वसवत्तिताय पहीनमच्छेरताय च सहत्था परिविसति. ब्राह्मणिया पन दानदिवसे ब्राह्मणो पातोव घरा निक्खमित्वा पलायति. अथेकदिवसं ब्राह्मणो ब्राह्मणिया सद्धिं असम्मन्तेत्वा पञ्चसते ब्राह्मणे निमन्तेत्वा ब्राह्मणिं आह – ‘‘स्वे भोति अम्हाकं घरे पञ्चसता ब्राह्मणा भुञ्जिस्सन्ती’’ति. मया किं कातब्बं ब्राह्मणाति? तया अञ्ञं किञ्चि कातब्बं नत्थि, सब्बं पचनपरिवेसनं अञ्ञे करिस्सन्ति. यं पन त्वं ठितापि निसिन्नापि खिपित्वापि उक्कासित्वापि ‘‘नमो बुद्धस्सा’’ति तस्स मुण्डकस्स समणकस्स नमक्कारं करोसि, तं स्वे एकदिवसमत्तं मा अकासि. तं हि सुत्वा ब्राह्मणा अनत्तमना होन्ति, मा मं ब्राह्मणेहि भिन्दसीति. त्वं ब्राह्मणेहि ¶ वा भिज्ज देवेहि वा, अहं पन सत्थारं अनुस्सरित्वा न सक्कोमि अनमस्समाना सण्ठातुन्ति. भोति कुलसतिके गामे गामद्वारम्पि ताव पिदहितुं वायमन्ति, त्वं द्वीहङ्गुलेहि पिदहितब्बं मुखं ब्राह्मणानं भोजनकालमत्तं पिदहितुं न सक्कोसीति. एवं पुनप्पुनं कथेत्वापि सो निवारेतुं असक्कोन्तो उस्सीसके ठपितं मण्डलग्गखग्गं ¶ गहेत्वा – ‘‘भोति सचे स्वे ब्राह्मणेसु निसिन्नेसु तं ¶ मुण्डसमणकं नमस्ससि, इमिना तं खग्गेन पादतलतो पट्ठाय याव केसमत्थका कळीरं विय कोट्टेत्वा रासिं करिस्सामी’’ति इमं गाथं अभासि –
‘‘इमिना मण्डलग्गेन, पादतो याव मत्थका;
कळीरमिव छेज्जामि, यदि मिच्छं न काहसि.
‘‘सचे बुद्धोति भणसि, सचे धम्मोति भाससि;
सचे सङ्घोति कित्तेसि, जीवन्ती मे निवेसने’’ति.
अरियसाविका पन पथवी विय दुप्पकम्पा, सिनेरु विय दुप्परिवत्तिया. सा तेन नं एवमाह –
‘‘सचे मे अङ्गमङ्गानि, कामं छेज्जसि ब्राह्मण;
नेवाहं विरमिस्सामि, बुद्धसेट्ठस्स सासना.
‘‘नाहं ओक्का वरधरा, सक्का रोधयितुं जिना;
धीताहं बुद्धसेट्ठस्स, छिन्द वा मं वधस्सु वा’’ति.
एवं धनञ्जानिगज्जितं नाम गज्जन्ती पञ्च गाथासतानि अभासि. ब्राह्मणो ब्राह्मणिं परामसितुं वा पहरितुं वा असक्कोन्तो ‘‘भोति यं ते रुच्चति, तं करोही’’ति वत्वा खग्गं सयने खिपि. पुनदिवसे गेहं हरितुपलित्तं कारापेत्वा लाजापुण्णघटमालागन्धादीहि तत्थ तत्थ अलङ्कारापेत्वा पञ्चन्नं ब्राह्मणसतानं नवसप्पिसक्खरमधुयुत्तं अप्पोदकपायासं पटियादापेत्वा कालं आरोचापेसि.
ब्राह्मणीपि पातोव गन्धोदकेन सयं न्हायित्वा सहस्सग्घनकं अहतवत्थं निवासेत्वा पञ्चसतग्घनकं एकंसं कत्वा सब्बालङ्कारपटिमण्डिता ¶ सुवण्णकटच्छुं गहेत्वा भत्तग्गे ब्राह्मणे ¶ परिविसमाना तेहि सद्धिं एकपन्तियं निसिन्नस्स तस्स ब्राह्मणस्स भत्तं उपसंहरन्ती दुन्निक्खित्ते दारुभण्डे पक्खलि. पक्खलनघट्टनाय दुक्खा वेदना उप्पज्जि. तस्मिं समये दसबलं सरि. सतिसम्पन्नताय पन पायासपातिं अछड्डेत्वा सणिकं ओतारेत्वा भूमियं सण्ठपेत्वा पञ्चन्नं ब्राह्मणसतानं मज्झे सिरसि अञ्जलिं ठपेत्वा येन वेळुवनं, तेनञ्जलिं पणामेत्वा इमं उदानं उदानेसि.
तस्मिञ्च ¶ समये तेसु ब्राह्मणेसु केचि भुत्ता होन्ति, केचि भुञ्जमाना, केचि हत्थे ओतारितमत्ता, केसञ्चि भोजनं पुरतो ठपितमत्तं होति. ते तं सद्दं सुत्वाव सिनेरुमत्तेन मुग्गरेन सीसे पहटा विय कण्णेसु सूलेन विद्धा विय दुक्खदोमनस्सं पटिसंवेदियमाना ‘‘इमिना अञ्ञलद्धिकेन मयं घरं पवेसिता’’ति कुज्झित्वा हत्थे पिण्डं छड्डेत्वा मुखेन गहितं निट्ठुभित्वा धनुं दिस्वा काका विय ब्राह्मणं अक्कोसमाना दिसाविदिसा पक्कमिंसु. ब्राह्मणो एवं भिज्जित्वा गच्छन्ते ब्राह्मणे दिस्वा ब्राह्मणिं सीसतो पट्ठाय ओलोकेत्वा, ‘‘इदमेव भयं सम्पस्समाना मयं हिय्यो पट्ठाय भोतिं याचन्ता न लभिम्हा’’ति नानप्पकारेहि ब्राह्मणिं अक्कोसित्वा, एतं ‘‘एवमेवं पना’’तिआदिवचनं अवोच.
उपसङ्कमीति ‘‘समणो गोतमो गामनिगमरट्ठपूजितो, न सक्का गन्त्वा यं वा तं वा वत्वा सन्तज्जेतुं, एकमेव नं पञ्हं पुच्छिस्सामी’’ति गच्छन्तोव ‘‘किंसु छेत्वा’’ति गाथं अभिसङ्खरित्वा – ‘‘सचे ‘असुकस्स नाम वधं रोचेमी’ति वक्खति, अथ नं ‘ये तुय्हं न रुच्चन्ति, ते मारेतुकामोसि, लोकवधाय उप्पन्नो, किं तुय्हं समणभावेना’ति? निग्गहेस्सामि. सचे ‘न कस्सचि वधं रोचेमी’ति वक्खति, अथ नं ‘त्वं रागादीनम्पि वधं न इच्छसि. कस्मा समणो हुत्वा आहिण्डसी’ति? निग्गहेस्सामी. इति इमं उभतोकोटिकं पञ्हं समणो गोतमो नेव गिलितुं न उग्गिलितुं सक्खिस्सती’’ति चिन्तेत्वा उपसङ्कमि ¶ . सम्मोदीति अत्तनो पण्डितताय कुद्धभावं अदस्सेत्वा मधुरकथं कथेन्तो सम्मोदि. पञ्हो देवतासंयुत्ते कथितो. सेसम्पि हेट्ठा वित्थारितमेवाति. पठमं.
२. अक्कोससुत्तवण्णना
१८८. दुतिये ¶ अक्कोसकभारद्वाजोति भारद्वाजोव सो, पञ्चमत्तेहि पन गाथा सतेहि तथागतं अक्कोसन्तो आगतोति. ‘‘अक्कोसकभारद्वाजो’’ति तस्स सङ्गीतिकारेहि नामं गहितं. कुपितो अनत्तमनोति ‘‘समणेन गोतमेन मय्हं जेट्ठकभातरं पब्बाजेन्तेन ¶ जानि कता, पक्खो भिन्नो’’ति कोधेन कुपितो दोमनस्सेन च अनत्तमनो हुत्वाति अत्थो. अक्कोसतीति ‘‘चोरोसि, बालोसि, मूळ्होसि, थेनोसि, ओट्ठोसि, मेण्डोसि, गोणोसि, गद्रभोसि, तिरच्छानगतोसि, नेरयिकोसी’’ति दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति ‘‘होतु मुण्डकसमणक, ‘अदण्डो अह’न्ति करोसि, इदानि ते राजकुलं गन्त्वा दण्डं आरोपेस्सामी’’तिआदीनि वदन्तो परिभासति नाम.
सम्भुञ्जतीति एकतो भुञ्जति. वीतिहरतीति कतस्स पटिकारं करोति. भगवन्तं खो, गोतमन्ति कस्मा एवमाह? ‘‘तवेवेतं, ब्राह्मण, तवेवेतं, ब्राह्मणा’’ति किरस्स सुत्वा. ‘‘इसयो नाम कुपिता सपनं देन्ति किसवच्छादयो विया’’ति अनुस्सववसेन ‘‘सपति मं मञ्ञे समणो गोतमो’’ति भयं उप्पज्जि. तस्मा एवमाह.
दन्तस्साति निब्बिसेवनस्स. तादिनोति तादिलक्खणं पत्तस्स. तस्सेव तेन पापियोति तस्सेव पुग्गलस्स तेन कोधेन पापं होति. सतो उपसम्मतीति सतिया समन्नागतो हुत्वा अधिवासेति. उभिन्नं तिकिच्छन्तानन्ति उभिन्नं तिकिच्छन्तं. अयमेव वा पाठो. यो पुग्गलो सतो उपसम्मति, उभिन्नमत्थं चरति तिकिच्छति साधेति, तं पुग्गलं जना बालोति मञ्ञन्ति. कीदिसा जना? ये धम्मस्स अकोविदा. धम्मस्साति पञ्चक्खन्धधम्मस्स वा चतुसच्चधम्मस्स वा. अकोविदाति तस्मिं धम्मे अकुसला अन्धबालपुथुज्जना. दुतियं.
३. असुरिन्दकसुत्तवण्णना
१८९. ततिये ¶ असुरिन्दकभारद्वाजोति अक्कोसकभारद्वाजस्स कनिट्ठो. कुपितोति तेनेव कारणेन कुद्धो. जयञ्चेवस्स तं होतीति अस्सेव तं जयं होति, सो जयो होतीति अत्थो ¶ . कतमस्साति? या तितिक्खा विजानतो अधिवासनाय गुणं विजानन्तस्स तितिक्खा अधिवासना, अयं तस्स विजानतोव जयो. बालो ¶ पन फरुसं भणन्तो ‘‘मय्हं जयो’’ति केवलं जयं मञ्ञति. ततियं.
४. बिलङ्गीकसुत्तवण्णना
१९०. चतुत्थे बिलङ्गिकभारद्वाजोति भारद्वाजोव सो, नानप्पकारं पन सुद्धञ्च सम्भारयुत्तञ्च कञ्जिकं कारेत्वा विक्किणापेन्तो बहुधनं सङ्खरीति ‘‘बिलङ्गिकभारद्वाजो’’ति तस्स सङ्गीतिकारेहि नामं गहितं. तुण्हीभूतोति ‘‘तयो मे जेट्ठकभातरो इमिना पब्बाजिता’’ति अतिविय कुद्धो किञ्चि वत्तुं असक्कोन्तो तुण्हीभूतो अट्ठासि. गाथा पन देवतासंयुत्ते कथिताव. चतुत्थं.
५. अहिंसकसुत्तवण्णना
१९१. पञ्चमे अहिंसकभारद्वाजोति भारद्वाजोवेस, अहिंसकपञ्हं पन पुच्छि, तेनस्सेतं सङ्गीतिकारेहि नामं गहितं. नामेन वा एस अहिंसको, गोत्तेन भारद्वाजो. अहिंसकाहन्ति अहिंसको अहं, इति मे भवं गोतमो जानातूति आह. तथा चस्साति तथा चे अस्स, भवेय्यासीति अत्थो. न हिंसतीति न विहेठेति न दुक्खापेति. पञ्चमं.
६. जटासुत्तवण्णना
१९२. छट्ठे जटाभारद्वाजोति भारद्वाजोवेस, जटापञ्हस्स पन पुच्छितत्ता सङ्गीतिकारेहि एवं वुत्तो. सेसं देवतासंयुत्ते कथितमेव. छट्ठं.
७. सुद्धिकसुत्तवण्णना
१९३. सत्तमे ¶ सुद्धिकभारद्वाजोति अयम्पि भारद्वाजोव, सुद्धिकपञ्हस्स पन पुच्छितत्ता ¶ सङ्गीतिकारेहि एवं वुत्तो. सीलवापि तपोकरन्ति सीलसम्पन्नोपि तपोकम्मं करोन्तो. विज्जाचरणसम्पन्नोति एत्थ विज्जाति तयो वेदा. चरणन्ति गोत्तचरणं. सो सुज्झति न अञ्ञा इतरा पजाति सो तेविज्जो ब्राह्मणो सुज्झति, अयं पन अञ्ञा नामिका ¶ पजा न सुज्झतीति वदति. बहुम्पि पलपं जप्पन्ति बहुम्पि पलपं जप्पन्तो, ‘‘ब्राह्मणोव सुज्झती’’ति एवं वचनसहस्सम्पि भणन्तोति अत्थो. अन्तोकसम्बूति अन्तो किलेसपूतिसभावेन पूतिको. संकिलिट्ठोति किलिट्ठेहि कायकम्मादीहि समन्नागतो. सत्तमं.
८. अग्गिकसुत्तवण्णना
१९४. अट्ठमे अग्गिकभारद्वाजोति अयम्पि भारद्वाजोव, अग्गि परिचरणवसेन पनस्स सङ्गीतिकारेहि एतं नामं गहितं. सन्निहितो होतीति संयोजितो होति. अट्ठासीति कस्मा तत्थ अट्ठासि? भगवा किर पच्चूससमये लोकं ओलोकेन्तो इमं ब्राह्मणं दिस्वा चिन्तेसि – ‘‘अयं ब्राह्मणो एवरूपं अग्गपायासं गहेत्वा ‘महाब्रह्मानं भोजेमी’ति अग्गिम्हि झापेन्तो अफलं करोति अपायमग्गं ओक्कमति, इमं लद्धिं अविस्सज्जन्तो अपायपूरकोव भविस्सति, गच्छामिस्स धम्मदेसनाय, मिच्छादिट्ठिं भिन्दित्वा पब्बाजेत्वा चत्तारो मग्गे चेव चत्तारि च फलानि देमी’’ति, तस्मा पुब्बण्हसमये राजगहं पविसित्वा तत्थ अट्ठासि.
तीहि विज्जाहीति तीहि वेदेहि. जातिमाति याव सत्तमा पितामहयुगा परिसुद्धाय जातिया समन्नागतो. सुतवा बहूति बहु नानप्पकारे गन्थे सुतवा. सोमं भुञ्जेय्याति सो तेविज्जो ब्राह्मणो इमं पायासं भुञ्जितुं युत्तो, तुम्हाकं पनेस पायासो अयुत्तोति वदति.
वेदीति पुब्बेनिवासञाणेन जानि पटिविज्झि. सग्गापायन्ति दिब्बेन चक्खुना सग्गम्पि अपायम्पि पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितवोसानो. ब्राह्मणो ¶ भवन्ति अवीचितो याव भवग्गा भोता गोतमेन सदिसो जातिसम्पन्नो खीणासवब्राह्मणो नत्थि, भवंयेव ब्राह्मणोति.
एवञ्च पन वत्वा सुवण्णपातिं पूरेत्वा दसबलस्स पायासं उपनामेसि. सत्था उप्पत्तिं दीपेत्वा ¶ भोजनं पटिक्खिपन्तो गाथाभिगीतं मेतिआदिमाह. तत्थ गाथाभिगीतन्ति गाथाहि अभिगीतं. अभोजनेय्यन्ति अभुञ्जितब्बं ¶ . इदं वुत्तं होति – त्वं, ब्राह्मण, मय्हं एत्तकं कालं भिक्खाचारवत्तेन ठितस्स कटच्छुमत्तम्पि दातुं नासक्खि, इदानि पन मया तुय्हं किलञ्जम्हि तिले वित्थारेन्तेन विय सब्बे बुद्धगुणा पकासिता, इति गायनेन गायित्वा लद्धं विय इदं भोजनं होति, तस्मा इदं गाथाभिगीतं मे अभोजनेय्यन्ति. सम्पस्सतं, ब्राह्मण, नेस धम्मोति, ब्राह्मण, अत्थञ्च धम्मञ्च सम्पस्सन्तानं ‘‘एवरूपं भोजनं भुञ्जितब्ब’’न्ति एस धम्मो न होति. सुधाभोजनम्पि गाथाभिगीतं पनुदन्ति बुद्धा, गाथाहि गायित्वा लद्धं बुद्धा नीहरन्तियेव. धम्मे सति, ब्राह्मण, वुत्तिरेसाति, ब्राह्मण, धम्मे सति धम्मं अपेक्खित्वा धम्मे पतिट्ठाय जीवितं कप्पेन्तानं एसा वुत्ति अयं आजीवो – एवरूपं नीहरित्वा धम्मलद्धमेव भुञ्जितब्बन्ति.
अथ ब्राह्मणो चिन्तेसि – अहं पुब्बे समणस्स गोतमस्स गुणे वा अगुणे वा न जानामि. इदानि पनस्साहं गुणे ञत्वा मम गेहे असीतिकोटिमत्तं धनं सासने विप्पकिरितुकामो जातो, अयञ्च ‘‘मया दिन्नपच्चया अकप्पिया’’ति वदति. अप्पटिग्गय्हो अहं समणेन गोतमेनाति. अथ भगवा सब्बञ्ञुतञ्ञाणं पेसेत्वा तस्स चित्ताचारं वीमंसन्तो, ‘‘अयं सब्बेपि अत्तना दिन्नपच्चये ‘अकप्पिया’ति सल्लक्खेति. यं हि भोजनं आरब्भ कथा उप्पन्ना, एतदेव न वट्टति, सेसा निद्दोसा’’ति ब्राह्मणस्स चतुन्नं पच्चयानं दानद्वारं दस्सेन्तो अञ्ञेन चातिआदिमाह. तत्थ कुक्कुच्चवूपसन्तन्ति हत्थकुक्कुच्चादीनं वसेन वूपसन्तकुक्कुच्चं. अन्नेन पानेनाति देसनामत्तमेतं ¶ . अयं पनत्थो – अञ्ञेहि तया ‘‘परिच्चजिस्सामी’’ति सल्लक्खितेहि चीवरादीहि पच्चयेहि उपट्ठहस्सु. खेत्तं हि तं पुञ्ञपेक्खस्स होतीति एतं तथागतसासनं नाम पुञ्ञपेक्खस्स पुञ्ञत्थिकस्स तुय्हं अप्पेपि बीजे बहुसस्सफलदायकं सुखेत्तं विय पटियत्तं होति. अट्ठमं.
९. सुन्दरिकसुत्तवण्णना
१९५. नवमे सुन्दरिकभारद्वाजोति सुन्दरिकाय नदिया तीरे अग्गिजुहणेन एवंलद्धनामो. सुन्दरिकायाति एवंनामिकाय नदिया. अग्गिं ¶ जुहतीति आहुतिं पक्खिपनेन जालेति ¶ . अग्गिहुत्तं परिचरतीति अग्यायतनं सम्मज्जनुपलेपनबलिकम्मादिना पयिरुपासति. को नु खो इमं हब्यसेसं भुञ्जेय्याति सो किर ब्राह्मणो अग्गिम्हि हुतावसेसं पायासं दिस्वा चिन्तेसि – ‘‘अग्गिम्हि ताव पक्खित्तपायासो महाब्रह्मुना भुत्तो, अयं पन अवसेसो अत्थि, तं यदि ब्रह्मुनो मुखतो जातस्स ब्राह्मणस्स ददेय्यं, एवं मे पितरा सह पुत्तोपि सन्तप्पितो भवेय्य, सुविसोधितो चस्स ब्रह्मलोकगामिमग्गो’’ति. सो ब्राह्मणस्स दस्सनत्थं उट्ठायासना चतुद्दिसा अनुविलोकेसि, ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति?
रुक्खमूलेति तस्मिं वनसण्डे जेट्ठकरुक्खस्स मूले. ससीसं पारुतं निसिन्नन्ति सह सीसेन पारुतकायं निसिन्नं. कस्मा पन भगवा तत्थ निसीदि? भगवा किर पच्चूससमये लोकं ओलोकेन्तो इमं ब्राह्मणं दिस्वा चिन्तेसि – अयं ब्राह्मणो एवरूपं अग्गपायासं गहेत्वा ‘‘महाब्रह्मानं भोजेमी’’ति अग्गिम्हि झापेन्तो अफलं करोति…पे… चत्तारो मग्गे चेव चत्तारि च फलानि देमीति. तस्मा कालस्सेव वुट्ठाय सरीरपटिजग्गनं कत्वा पत्तचीवरं आदाय गन्त्वा वुत्तनयेन तस्मिं रुक्खमूले निसीदि. अथ कस्मा ससीसं पारुपीति? हिमपातस्स च सीतवातस्स च पटिबाहणत्थं, पटिबलोव एतं तथागतो अधिवासेतुं. सचे पन अपारुपित्वा ¶ निसीदेय्य, ब्राह्मणो दूरतोव सञ्जानित्वा निवत्तेय्य, एवं सति कथा नप्पवत्तेय्य. इति भगवा – ‘‘ब्राह्मणे आगते सीसं विवरिस्सामि, अथ मं सो दिस्वा कथं पवत्तेस्सति, तस्साहं कथानुसारेन धम्मं देसेस्सामी’’ति कथापवत्तनत्थं एवमकासि.
उपसङ्कमीति ब्राह्मणो – ‘‘अयं ससीसं पारुपित्वा सब्बरत्तिं पधानमनुयुत्तो. इमस्स दक्खिणोदकं दत्वा इमं हब्यसेसं दस्सामी’’ति, ब्राह्मणसञ्ञी हुत्वा उपसङ्कमि. मुण्डो अयं भवं, मुण्डको अयं भवन्ति सीसे विवरितमत्ते नीचकेसन्तं दिस्वा ‘‘मुण्डो’’ति आह. ततो सुट्ठुतरं ओलोकेन्तो पवत्तमत्तम्पि सिखं अदिस्वा हीळेन्तो ‘‘मुण्डको’’ति आह. ततोवाति यत्थ ठितो अद्दस, तम्हाव पदेसा. मुण्डापि हीति केनचि कारणेन मुण्डितसीसापि होन्ति.
मा ¶ जातिं पुच्छाति यदि दानस्स महप्फलतं पच्चासीससि, जातिं मा पुच्छ. अकारणं हि दक्खिणेय्यभावस्स जाति. चरणञ्च पुच्छाति अपिच खो सीलादिगुणभेदं चरणं पुच्छ. एतं हि दक्खिणेय्यभावस्स कारणं. इदानिस्स तमत्थं विभावेन्तो कट्ठा हवे जायति जातवेदोतिआदिमाह ¶ . तत्रायं अधिप्पायो – इध कट्ठा अग्गि जायति, न च सो सालादिकट्ठा जातोव अग्गिकिच्चं करोति, सापान-दोणिआदिकट्ठा जातो न करोति, अत्तनो पन अच्चियादिगुणसम्पत्तिया यतो वा ततो वा जातो करोतियेव. एवं न ब्राह्मणकुलादीसु जातोव दक्खिणेय्यो होति, चण्डालकुलादीसु जातो न होति, अपिच खो नीचकुलिनोपि उच्चकुलिनोपि खीणासव-मुनि धितिमा हिरीनिसेधो आजानीयो होति. इमाय धितिहिरिपमोक्खाय गुणसम्पत्तिया जातिमा उत्तमदक्खिणेय्यो होति. सो हि धितिया गुणे धारेति, हिरिया दोसे निसेधेतीति. अपिचेत्थ मुनीति मोनधम्मेन समन्नागतो. धितिमाति वीरियवा. आजानीयोति कारणाकारणजाननको. हिरीनिसेधोति हिरिया पापानि निसेधेत्वा ठितो.
सच्चेन दन्तोति ¶ परमत्थसच्चेन दन्तो. दमसा उपेतोति इन्द्रियदमेन उपेतो. वेदन्तगूति चतुन्नं मग्गवेदानं अन्तं, चतूहि वा मग्गवेदेहि किलेसानं अन्तं गतो. वुसितब्रह्मचरियोति मग्गब्रह्मचरियवासं वुत्थो. यञ्ञोपनीतोति उपनीतयञ्ञो पटियादितयञ्ञो च. तमुपव्हयेथाति येन यञ्ञो पटियादितो, सो तं परमत्थब्राह्मणं अव्हयेय्य. ‘‘इन्दमव्हयाम, सोममव्हयाम, वरुणमव्हयाम, ईसानमव्हयाम, याममव्हयामा’’ति इदं पन अव्हानं निरत्थकं. कालेनाति अव्हयन्तो च ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति अन्तोमज्झन्हिककालेयेव तं उपव्हयेय्य. सो जुहति दक्खिणेय्येति यो एवं काले खीणासवं आमन्तेत्वा तत्थ चतुपच्चयदक्खिणं पतिट्ठपेति, सो दक्खिणेय्ये जुहति नाम, न अचेतने अग्गिम्हि पक्खिपन्तो.
इति ब्राह्मणो भगवतो कथं सुणन्तो पसीदित्वा इदानि अत्तनो पसादं आविकरोन्तो अद्धा सुयिट्ठन्तिआदिमाह. तस्सत्थो – अद्धा मम यिदं इदानि सुयिट्ठञ्च सुहुतञ्च भविस्सति, पुब्बे पन अग्गिम्हि झापितं निरत्थकं अहोसीति. अञ्ञो जनोति ‘‘अहं ब्राह्मणो, अहं ब्राह्मणो’’ति वदन्तो ¶ अन्धबालपुथुज्जनो. हब्यसेसन्ति हुतसेसं. भुञ्जतु भवन्तिआदि पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं.
न ख्वाहन्ति न खो अहं. कस्मा पनेवमाहाति? तस्मिं किर भोजने उपहटमत्तेव ‘‘सत्था ¶ भुञ्जिस्सती’’ति सञ्ञाय चतूसु महादीपेसु द्वीसु परित्तदीपसहस्सेसु देवता पुप्फफलादीनि चेव सप्पिनवनीततेलमधुफाणितादीनि च आदाय मधुपटलं पीळेत्वा मधुं गण्हन्तियो विय दिब्बानुभावेन निब्बत्तितोजमेव गहेत्वा पक्खिपिंसु. तेन तं सुखुमत्तं गतं, मनुस्सानञ्च ओळारिकं वत्थूति तेसं ताव ओळारिकवत्थुताय सम्मा परिणामं न गच्छति. गोयूसे पन तिलबीजानि पक्खिपित्वा पक्कत्ता ओळारिकमिस्सकं जातं, देवानञ्च सुखुमं वत्थूति तेसं सुखुमवत्थुताय सम्मा परिणामं न गच्छति. सुक्खविपस्सकखीणासवस्सापि कुच्छियं न परिणमति. अट्ठसमापत्तिलाभीखीणासवस्स पन समापत्तिबलेन ¶ परिणामेय्य. भगवतो पन पाकतिकेनेव कम्मजतेजेन परिणामेय्य.
अप्पहरितेति अहरिते. सचे हि हरितेसु तिणेसु पक्खिपेय्य, सिनिद्धपायासेन तिणानि पूतीनि भवेय्युं. बुद्धा च भूतगामसिक्खापदं न वीतिक्कमन्ति, तस्मा एवमाह. यत्थ पन गलप्पमाणानि महातिणानि, तादिसे ठाने पक्खिपितुं वट्टति. अप्पाणकेति सप्पाणकस्मिं हि परित्तके उदके पक्खित्ते पाणका मरन्ति, तस्मा एवमाह. यं पन गम्भीरं महाउदकं होति, पातिसतेपि पातिसहस्सेपि पक्खित्ते न आलुळति, तथारूपे उदके वट्टति. ओपिलापेसीति सुवण्णपातिया सद्धिंयेव निमुज्जापेसि. चिच्चिटायति चिटिचिटायतीति एवरूपं सद्दं करोति. किं पनेस पायासस्स आनुभावो, उदाहु तथागतस्साति? तथागतस्स. अयं हि ब्राह्मणो तं पायासं ओपिलापेत्वा उम्मग्गं आरुय्ह सत्थु सन्तिकं अनागन्त्वाव गच्छेय्य, अथ भगवा – ‘‘एत्तकं अच्छरियं दिस्वा मम सन्तिकं आगमिस्सति. अथस्साहं धम्मदेसनाय मिच्छादिट्ठिगहणं भिन्दित्वा सासने ओतारेत्वा अमतपानं पायेस्सामी’’ति अधिट्ठानबलेन एवमकासि.
दारु ¶ समादहानोति दारुं झापयमानो. बहिद्धा हि एतन्ति एतं दारुज्झापनं नाम अरियधम्मतो बहिद्धा. यदि एतेन सुद्धि भवेय्य, ये दवडाहकादयो बहूनि दारूनि झापेन्ति, ते पठमतरं सुज्झेय्युं. कुसलाति खन्धादीसु कुसला. अज्झत्तमेवुज्जलयामि जोतिन्ति नियकज्झत्ते अत्तनो सन्तानस्मिंयेव ञाणजोतिं जालेमि. निच्चग्गिनीति आवज्जनपटिबद्धेन सब्बञ्ञुतञ्ञाणेन निच्चं पज्जलितग्गि. निच्चसमाहितत्तोति निच्चं सम्मा ठपितचित्तो. ब्रह्मचरियं चरामीति बोधिमण्डे चरितं ब्रह्मचरियं गहेत्वा एवं वदति.
मानो ¶ हि ते, ब्राह्मण, खारिभारोति यथा खारिभारो खन्धेन वय्हमानो उपरि ठितोपि अक्कन्तक्कन्तट्ठाने पथविया सद्धिं फुसेति, एवमेव जातिगोत्तकुलादीनि मानवत्थूनि निस्साय उस्सापितो मानोपि तत्थ तत्थ इस्सं उप्पादेन्तो चतूसु अपायेसु संसीदापेति. तेनाह ‘‘मानो हि ते, ब्राह्मण, खारिभारो’’ति ¶ . कोधो धूमोति तव ञाणग्गिस्स उपक्किलेसट्ठेन कोधो धुमो. तेन हि ते उपक्किलिट्ठो ञाणग्गि न विरोचति. भस्मनि मोसवज्जन्ति निरोजट्ठेन मुसावादो छारिका नाम. यथा हि छारिकाय पटिच्छन्नो अग्गि न जोतेति, एवं ते मुसावादेन पटिच्छन्नं ञाणन्ति दस्सेति. जिव्हा सुजाति यथा तुय्हं सुवण्णरजतलोहकट्ठमत्तिकासु अञ्ञतरमया यागयजनत्थाय सुजा होति, एवं मय्हं धम्मयागं यजनत्थाय पहूतजिव्हा सुजाति वदति. हदयं जोतिट्ठानन्ति यथा तुय्हं नदीतीरे जोतिट्ठानं, एवं मय्हं धम्मयागस्स यजनट्ठानत्थेन सत्तानं हदयं जोतिट्ठानं. अत्ताति चित्तं.
धम्मो रहदोति यथा त्वं अग्गिं परिचरित्वा धूमछारिकसेदकिलिट्ठसरीरो सुन्दरिकं नदिं ओतरित्वा न्हायसि, एवं मय्हं सुन्दरिकासदिसेन बाहिरेन रहदेन अत्थो नत्थि, अट्ठङ्गिकमग्गधम्मो पन मय्हं रहदो, तत्राहं पाणसतम्पि पाणसहस्सम्पि चतुरासीतिपाणसहस्सानिपि एकप्पहारेन न्हापेमि. सीलतित्थोति तस्स पन मे धम्मरहदस्स चतुपारिसुद्धिसीलं तित्थन्ति दस्सेति. अनाविलोति यथा तुय्हं सुन्दरिका नदी चतूहि पञ्चहि एकतो न्हायन्तेहि हेट्ठुपरियवालिका आलुळा होति ¶ , न एवं मय्हं रहदो, अनेकसतसहस्सेसुपि पाणेसु ओतरित्वा न्हायन्तेसु सो अनाविलो विप्पसन्नोव होति. सब्भि सतं पसत्थोति पण्डितेहि पण्डितानं पसट्ठो. उत्तमत्थेन वा सो सब्भीति वुच्चति, पण्डितेहि पसत्थत्ता सतं पसत्थो. तरन्ति पारन्ति निब्बानपारं गच्छन्ति.
इदानि अरियमग्गरहदस्स अङ्गानि उद्धरित्वा दस्सेन्तो सच्चं धम्मोतिआदिमाह. तत्थ सच्चन्ति वचीसच्चं. धम्मोति इमिना दिट्ठिसङ्कप्पवायामसतिसमाधयो दस्सेति. संयमोति इमिना कम्मन्ताजीवा गहिता. सच्चन्ति वा इमिना मग्गसच्चं गहितं. सा अत्थतो सम्मादिट्ठि. वुत्तञ्हेतं – ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध. स. १०३९). सम्मादिट्ठिया पन गहिताय तग्गतिकत्ता सम्मासङ्कप्पो गहितोव होति. धम्मोति इमिना वायामसतिसमाधयो. संयमोति इमिना वाचाकम्मन्ताजीवा. एवम्पि अट्ठङ्गिको मग्गो दस्सितो ¶ होति. अथ वा सच्चन्ति परमत्थसच्चं ¶ , तं अत्थतो निब्बानं. धम्मोतिपदेन दिट्ठि सङ्कप्पो वायामो सति समाधीति पञ्चङ्गानि गहितानि. संयमोति वाचा कम्मन्तो आजीवोति तीणि. एवम्पि अट्ठङ्गिको मग्गो दस्सितो होति. ब्रह्मचरियन्ति एतं ब्रह्मचरियं नाम. मज्झे सिताति सस्सतुच्छेदे वज्जेत्वा मज्झे निस्सिता. ब्रह्मपत्तीति सेट्ठपत्ति. स तुज्जुभूतेसु नमो करोहीति एत्थ त-कारो पदसन्धिकरो, स त्वं उजुभूतेसु खीणासवेसु नमो करोहीति अत्थो. तमहं नरं धम्मसारीति ब्रूमीति यो एवं पटिपज्जति, तमहं पुग्गलं ‘‘धम्मसारी एसो धम्मसारिया पटिच्छन्नो’’ति च ‘‘कुसलधम्मेहि अकुसलधम्मे सारेत्वा ठितो’’ति वाति वदामीति. नवमं.
१०. बहुधीतरसुत्तवण्णना
१९६. दसमे अञ्ञतरस्मिं वनसण्डेति पच्चूससमये लोकं ओलोकेन्तो तस्स ब्राह्मणस्स अरहत्तस्स उपनिस्सयं दिस्वा ‘‘गच्छामिस्स सङ्गहं करिस्सामी’’ति गन्त्वा तस्मिं वनसण्डे विहरति. नट्ठा होन्तीति कसित्वा विस्सट्ठा अटविमुखा चरमाना ब्राह्मणे भुञ्जितुं गते पलाता होन्ति. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा ¶ . उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथ वा ‘‘परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो – ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति. एवं निसीदन्तो च पन छब्बण्णा घनबुद्धरस्मियो विस्सज्जेत्वा निसीदि. उपसङ्कमीति दोमनस्साभिभूतो आहिण्डन्तो, ‘‘सुखेन वतायं समणो निसिन्नो’’ति चिन्तेत्वा उपसङ्कमि.
अज्जसट्ठिं ¶ न दिस्सन्तीति अज्ज छदिवसमत्तका पट्ठाय न दिस्सन्ति. पापकाति लामका तिलखाणुका. तेन किर तिलखेत्ते वपिते तदहेव देवो वस्सित्वा तिले पंसुम्हि ओसीदापेसि ¶ , पुप्फं वा फलं वा गहेतुं नासक्खिंसु. येपि वड्ढिंसु, तेसं उपरि पाणका पतित्वा पण्णानि खादिंसु, एकपण्णदुपण्णा खाणुका अवसिस्सिंसु. ब्राह्मणो खेत्तं ओलोकेतुं गतो ते दिस्वा – ‘‘वड्ढिया मे तिला गहिता, तेपि नट्ठा’’ति दोमनस्सजातो अहोसि, तं गहेत्वा इमं गाथमाह.
उस्सोळ्हिकायाति उस्साहेन कण्णनङ्गुट्ठादीनि उक्खिपित्वा विचरन्ता उप्पतन्ति. तस्स किर अनुपुब्बेन भोगेसु परिक्खीणेसु पक्खिपितब्बस्स अभावेन तुच्छकोट्ठा अहेसुं. तस्स इतो चितो च सत्तहि घरेहि आगता मूसिका ते तुच्छकोट्ठे पविसित्वा उय्यानकीळं कीळन्ता विय नच्चन्ति, तं गहेत्वा एवमाह.
उप्पाटकेहि सञ्छन्नोति उप्पाटकपाणकेहि सञ्छन्नो. तस्स किर ब्राह्मणस्स सयनत्थाय सन्थतं तिणपण्णसन्थारं कोचि अन्तरन्तरा पटिजग्गन्तो नत्थि. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा तस्मिं निपज्जति. अथस्स उप्पाटकपाणका सरीरं एकच्छन्नं करोन्ता खादन्ति, तं गहेत्वा एवमाह.
विधवाति ¶ मतपतिका. याव किर तस्स ब्राह्मणस्स गेहे विभवमत्ता अहोसि, ताव ता विधवापि हुत्वा पतिकुलेसु वसितुं लभिंसु. यदा पन सो निद्धनो जातो, तदा ता ‘‘पितुघरं गच्छथा’’ति सस्सुससुरादीहि निक्कड्ढिता ततो तस्सेव घरं आगन्त्वा वसन्तियो ब्राह्मणस्स भोजनकाले ‘‘गच्छथ अय्यकेन सद्धिं भुञ्जथा’’ति पुत्ते पेसेन्ति, तेहि पातियं हत्थेसु ओतारितेसु ब्राह्मणो हत्थस्स ओकासं न लभति. तं गहेत्वा इमं गाथमाह.
पिङ्गलाति कळारपिङ्गला. तिलकाहताति काळसेतादिवण्णेहि तिलकेहि आहतगत्ता. सोत्तं पादेन बोधेतीति निद्दं ओक्कन्तं पादेन पहरित्वा पबोधेति. अयं किर ब्राह्मणो मूसिकसद्देन उब्बाळ्हो उप्पाटकेहि च खज्जमानो सब्बरत्तिं ¶ निद्दं अलभित्वा पच्चूसकाले निद्दायति. अथ नं अक्खीसु निम्मिलितमत्तेस्वेव – ‘‘किं करोसि, ब्राह्मण, पच्छा च पुब्बे च गहितस्स इणस्स? वड्ढि मत्थकं पत्ता, सत्त धीतरो पोसेतब्बा. इदानि इणायिका आगन्त्वा ¶ गेहं परिवारेस्सन्ति, गच्छ कम्मं करोही’’ति पादेन पहरित्वा पबोधेति. तं गहेत्वा इमं गाथमाह.
इणायिकाति येसं अनेन हत्थतो इणं गहितं. सो किर कस्सचि हत्थतो एकं कहापणं कस्सचि द्वे कस्सचि दस…पे… कस्सचि सतन्ति एवं बहूनं हत्थतो इणं अग्गहेसि. ते दिवा ब्राह्मणं अपस्सन्ता ‘‘गेहतो तं निक्खन्तमेव गण्हिस्सामा’’ति बलवपच्चूसे गन्त्वा चोदेन्ति. तं गहेत्वा इमं गाथमाह.
भगवा तेन ब्राह्मणेन इमाहि सत्तहि गाथाहि दुक्खे कथिते ‘‘यं यं, ब्राह्मण, तया दुक्खं कथितं, सब्बमेतं मय्हं नत्थी’’ति दस्सेन्तो पटिगाथाहि ब्राह्मणस्स धम्मदेसनं वड्ढेसि. ब्राह्मणो ता गाथा सुत्वा भगवति पसन्नो सरणेसु पतिट्ठाय पब्बजित्वा अरहत्तं पापुणि. तं दस्सेतुं एवं वुत्ते भारद्वाजगोत्तोतिआदि वुत्तं. तत्थ अलत्थाति लभि.
तञ्च पन ब्राह्मणं भगवा पब्बाजेत्वा आदाय जेतवनं गन्त्वा पुनदिवसे तेन थेरेन पच्छासमणेन कोसलरञ्ञो गेहद्वारं अगमासि ¶ . राजा ‘‘सत्था आगतो’’ति सुत्वा पासादा ओरुय्ह वन्दित्वा हत्थतो पत्तं गहेत्वा तथागतं उपरिपासादं आरोपेत्वा वरासने निसीदापेत्वा गन्धोदकेन पादे धोवित्वा सतपाकतेलेन मक्खेत्वा यागुं आहरापेत्वा रजतदण्डं सुवण्णकटच्छुं गहेत्वा सत्थु उपनामेसि. सत्था पत्तं पिदहि. राजा तथागतस्स पादेसु पतित्वा, ‘‘सचे मे, भन्ते, दोसो अत्थि, खमथा’’ति आह. नत्थि, महाराजाति. अथ कस्मा यागुं न गण्हथाति? पलिबोधो अत्थि, महाराजाति. किं पन, भन्ते, यागुं अगण्हन्तेहेव लभितब्बो एस पलिबोधो, पटिबलो अहं पलिबोधं दातुं, गण्हथ, भन्तेति. सत्था अग्गहेसि. महल्लकत्थेरोपि दीघरत्तं छातो यावदत्थं यागुं पिवि. राजा खादनीयभोजनीयं दत्वा भत्तकिच्चावसाने भगवन्तं ¶ वन्दित्वा आह – ‘‘भगवा तुम्हे पवेणिया आगते ओक्काकवंसे उप्पज्जित्वा चक्कवत्तिसिरिं पहाय पब्बजित्वा लोके अग्गतं पत्तो, को नाम, भन्ते, तुम्हाकं पलिबोधो’’ति? महाराज, एतस्स महल्लकत्थेरस्स पलिबोधो अम्हाकं पलिबोधसदिसोवाति.
राजा ¶ थेरं वन्दित्वा – ‘‘को, भन्ते, तुम्हाकं पलिबोधो’’ति पुच्छि? इणपलिबोधो, महाराजाति. कित्तको, भन्तेति? गणेहि, महाराजाति. रञ्ञो ‘‘एकं द्वे सतं सहस्स’’न्ति गणेन्तस्स अङ्गुलियो नप्पहोन्ति. अथेकं पुरिसं पक्कोसित्वा, ‘‘गच्छ, भणे, नगरे भेरिं चरापेहि ‘सब्बे बहुधीतिकब्राह्मणस्स इणायिका राजङ्गणे सन्निपतन्तू’’ति. मनुस्सा भेरिं सुत्वा सन्निपतिंसु. राजा तेसं हत्थतो पण्णानि आहरापेत्वा सब्बेसं अनूनं धनमदासि. तत्थ सुवण्णमेव सतसहस्सग्घनकं अहोसि. पुन राजा पुच्छि – ‘‘अञ्ञोपि अत्थि, भन्ते, पलिबोधो’’ति. इणं नाम, महाराज, दत्वा मुच्चितुं सक्का, एता पन सत्त दारिका महापलिबोधा मय्हन्ति. राजा यानानि पेसेत्वा तस्स धीतरो आहरापेत्वा अत्तनो धीतरो कत्वा तं तं कुलघरं पेसेत्वा, ‘‘अञ्ञोपि, भन्ते, अत्थि पलिबोधो’’ति पुच्छि? ब्राह्मणी, महाराजाति. राजा यानं पेसेत्वा, तस्स ब्राह्मणिं आहरापेत्वा, अय्यिकट्ठाने ठपेत्वा पुन पुच्छि – ‘‘अञ्ञोपि, भन्ते, अत्थि पलिबोधो’’ति? नत्थि ¶ , महाराजाति वुत्ते राजापि चीवरदुस्सानि दापेत्वा, ‘‘भन्ते, मम सन्तकं तुम्हाकं भिक्खुभावं जानाथा’’ति आह. आम, महाराजाति. अथ नं राजा आह – ‘‘भन्ते, चीवरपिण्डपातादयोपि सब्बे पच्चया अम्हाकं सन्तका भविस्सन्ति. तुम्हे तथागतस्स मनं गहेत्वा समणधम्मं करोथा’’ति. थेरो तथेव अप्पमत्तो समणधम्मं करोन्तो नचिरस्सेव आसवक्खयं पत्तोति. दसमं.
पठमो वग्गो.
२. उपासकवग्गो
१. कसिभारद्वाजसुत्तवण्णना
१९७. दुतियवग्गस्स ¶ पठमे मगधेसूति एवंनामके जनपदे. दक्खिणागिरिस्मिन्ति राजगहं परिवारेत्वा ठितस्स गिरिनो दक्खिणभागे जनपदो अत्थि, तस्मिं जनपदे, तत्थ विहारस्सापि तदेव नामं. एकनाळायं ब्राह्मणगामेति एकनाळाति तस्स गामस्स नामं. ब्राह्मणा ¶ पनेत्थ सम्बहुला पटिवसन्ति, ब्राह्मणभोगो एव वा सो. तस्मा ‘‘ब्राह्मणगामो’’ति वुच्चति.
तेन खो पन समयेनाति यं समयं भगवा मगधरट्ठे एकनाळं ब्राह्मणगामं उपनिस्साय दक्खिणगिरिमहाविहारे ब्राह्मणस्स इन्द्रियपरिपाकं आगमयमानो विहरति, तेन समयेन. कसिभारद्वाजस्साति सो ब्राह्मणो कसिं निस्साय जीवति, भारद्वाजोति चस्स गोत्तं. पञ्चमत्तानीति पञ्च पमाणानि, अनूनानि अनधिकानि पञ्चनङ्गलसतानीति वुत्तं होति. पयुत्तानीति योजितानि, बलीबद्दानं खन्धेसु ठपेत्वा युगे योत्तेहि योजितानीति अत्थो.
वप्पकालेति वप्पनकाले बीजनिक्खेपसमये. तत्थ द्वे वप्पानि कललवप्पञ्च पंसुवप्पञ्च. पंसुवप्पं इध अधिप्पेतं, तञ्च खो पठमदिवसे मङ्गलवप्पं. तत्थायं उपकरणसम्पदा – तीणि बलिबद्दसहस्सानि उपट्ठापितानि होन्ति, सब्बेसं सुवण्णमयानि सिङ्गानि पटिमुक्कानि, रजतमया खुरा, सब्बे ¶ सेतमालाहि चेव गन्धपञ्चङ्गुलीहि च अलङ्कता परिपुण्णपञ्चङ्गा सब्बलक्खणसम्पन्ना, एकच्चे काळा अञ्जनवण्णा, एकच्चे सेता फलिकवण्णा, एकच्चे रत्ता पवाळवण्णा, एकच्चे कम्मासा मसारगल्लवण्णा. एवं पञ्चसता कस्सका सब्बे अहतसेतवत्था गन्धमालालङ्कता दक्खिणअंसकूटेसु पतिट्ठितपुप्फचुम्बटका हरितालमनोसिलालञ्जनुज्जलगत्ता दस दस नङ्गला एकेकगुम्बा हुत्वा गच्छन्ति. नङ्गलानं सीसञ्च युगञ्च पतोदा च सुवण्णखचिता ¶ . पठमनङ्गले अट्ठ बलीबद्दा युत्ता, सेसेसु चत्तारो चत्तारो, अवसेसा किलन्तपरिवत्तनत्थं आनीता. एकेकगुम्बे एकेकबीजसकटं एकेको कसति, एकेको वप्पति.
ब्राह्मणो पन पगेव मस्सुकम्मं कारापेत्वा न्हायित्वा सुगन्धगन्धेहि विलित्तो पञ्चसतग्घनकं वत्थं निवासेत्वा सहस्सग्घनकं एकंसं करित्वा एकेकिस्सा अङ्गुलिया द्वे द्वेति वीसति अङ्गुलिमुद्दिकायो कण्णेसु सीहकुण्डलानि सीसे ब्रह्मवेठनं पटिमुञ्चित्वा सुवण्णमालं कण्ठे कत्वा ब्राह्मणगणपरिवुतो कम्मन्तं वोसासति. अथस्स ब्राह्मणी अनेकसतभाजनेसु पायासं पचापेत्वा महासकटेसु आरोपेत्वा गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता ब्राह्मणीगणपरिवुता कम्मन्तं अगमासि. गेहम्पिस्स हरितुपलित्तं विप्पकिण्णलाजं ¶ पुण्णघटकदलिधजपटाकाहि अलङ्कतं गन्धपुप्फादीहि सुकतबलिकम्मं, खेत्तञ्च तेसु तेसु ठानेसु समुस्सितद्धजपटाकं अहोसि. परिजनकम्मकारेहि सद्धिं ओसटपरिसा अड्ढतेय्यसहस्सा अहोसि, सब्बे अहतवत्था, सब्बेसं पायासभोजनमेव पटियत्तं.
अथ ब्राह्मणो सुवण्णपातिं धोवापेत्वा पायासस्स पूरेत्वा सप्पिमधुफाणितेहि अभिसङ्खरित्वा नङ्गलबलिकम्मं कारापेसि. ब्राह्मणी पञ्चन्नं कस्सकसतानं सुवण्णरजतकंसतम्बलोहमयानि भाजनानि दापेत्वा सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छति. ब्राह्मणो पन बलिकम्मं कारेत्वा रत्तबन्धिकायो उपाहनायो आरोहित्वा रत्तसुवण्णदण्डकं गहेत्वा, ‘‘इध पायासं देथ, इध सप्पिं ¶ देथ, इध सक्खरं देथा’’ति वोसासमानो विचरति. अयं ताव कम्मन्ते पवत्ति.
विहारे पन यत्थ यत्थ बुद्धा वसन्ति, तत्थ तत्थ नेसं देवसिकं पञ्च किच्चानि भवन्ति, सेय्यथिदं – पुरेभत्तकिच्चं पच्छाभत्तकिच्चं पुरिमयामकिच्चं मज्झिमयामकिच्चं पच्छिमयामकिच्चन्ति.
तत्रिदं पुरेभत्तकिच्चं ¶ – भगवा हि पातोव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिपरिकम्मं कत्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा भिक्खाचारवेलाय निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एकको कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं – पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतियो वाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपहरित्वा मग्गे ओकिरन्ति. उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति. पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति. इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरा छब्बण्णरस्मियो निक्खमित्वा सुवण्णरससिञ्चनानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि करोन्तियो इतो चितो च विधावन्ति. हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति ¶ , तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि. तेन सञ्ञाणेन मनुस्सा जानन्ति ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, अम्हाकं भिक्खुसतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति.
भगवा ¶ कतभत्तकिच्चो तेसं सन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमने पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति ¶ . एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ गन्धमण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं.
अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धुप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा सद्धासम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन’’न्ति. तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति. भगवा तेसं अत्तनो चरियानुरूपं कम्मट्ठानं देति. ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गच्छन्ति, केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने ¶ निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं. अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति. इदं पच्छाभत्तकिच्चं.
सो एवं निट्ठितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना वुट्ठाय न्हानकोट्ठकं पविसित्वा उपट्ठाकेन पटियादितउदकेन गत्तानि उतुं गाहापेति ¶ . उपट्ठाकोपि बुद्धासनं आनेत्वा पप्फोटेत्वा गन्धकुटिपरिवेणे पञ्ञापेति. भगवा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं कत्वा तत्थ आगन्त्वा निसीदति ¶ एककोव मुहुत्तं पटिसल्लीनो. अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं गच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वीतिनामेति. इदं पुरिमयामकिच्चं.
पुरिमयामकिच्चपरियोसाने पन भिक्खूसु भगवन्तं वन्दित्वा पक्कमन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. इदं मज्झिमयामकिच्चं.
पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जापीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति. दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति. ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं बुद्धचक्खुना लोकं ओलोकेति. इदं पच्छिमयामकिच्चं.
तदापि एवं ओलोकेन्तो कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा – ‘‘तत्थ मयि गते कथा पवत्तिस्सति, कथावसाने धम्मदेसनं सुत्वा एसो ब्राह्मणो सपुत्तदारो तीसु सरणेसु पतिट्ठाय असीतिकोटिधनं मम सासने विप्पकिरित्वा अपरभागे निक्खम्म पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा तत्थ गन्त्वा कथं समुट्ठापेत्वा धम्मं देसेसि. एतमत्थं दस्सेतुं अथ खो भगवातिआदि वुत्तं.
तत्थ ¶ पुब्बण्हसमयन्ति भुम्मत्थे उपयोगवचनं, पुब्बण्हसमयेति अत्थो. निवासेत्वाति परिदहित्वा. विहारचीवरपरिवत्तनवसेनेतं वुत्तं. पत्तचीवरमादायाति पत्तं हत्थेहि, चीवरं कायेन आदियित्वा, सम्पटिच्छित्वा ¶ धारेत्वाति अत्थो. भगवतो किर पिण्डाय पविसितुकामस्स भमरो विय विकसितपदुमद्वयमज्झं, इन्दनीलमणिवण्णसेलमयपत्तो हत्थद्वयमज्झं आगच्छति. तं एवमागतं पत्तं हत्थेहि सम्पटिच्छित्वा चीवरञ्च परिमण्डलं पारुतं कायेन धारेत्वाति वुत्तं होति. तेनुपसङ्कमीति ¶ येन मग्गेन कम्मन्तो गन्तब्बो, तेन एककोव उपसङ्कमि. कस्मा पन नं भिक्खू नानुबन्धिंसूति? यदा हि भगवा एककोव कत्थचि गन्तुकामो होति, याव भिक्खाचारवेला द्वारं पिदहित्वा अन्तोगन्धकुटियं निसीदति. भिक्खू ताय सञ्ञाय जानन्ति ‘‘अज्ज भगवा एककोव पिण्डाय चरितुकामो, अद्धा कञ्चि एव विनेतब्बपुग्गलं अद्दसा’’ति. ते अत्तनो पत्तचीवरं गहेत्वा गन्धकुटिं पदक्खिणं कत्वा वन्दित्वा भिक्खाचारं गच्छन्ति. तदा च भगवा एवमकासि, तस्मा भिक्खू नानुबन्धिंसूति.
परिवेसना वत्ततीति तेसं सुवण्णभाजनादीनि गहेत्वा निसिन्नानं पञ्चसतानं कस्सकानं परिविसना विप्पकता होति. एकमन्तं अट्ठासीति यत्थ ठितं ब्राह्मणो पस्सति, तथारूपे दस्सनूपचारे कथासवनफासुके उच्चट्ठाने अट्ठासि. ठत्वा च रजतसुवण्णरसपिञ्जरं चन्दिमसूरियानं पभं अतिरोचमानं समन्ततो सरीरप्पभं मुञ्चि, याय अज्झोत्थटत्ता ब्राह्मणस्स कम्मन्तसालाभित्तिरुक्खकसितमत्तिकपिण्डादयो सुवण्णमया विय अहेसुं. अथ मनुस्सा भुञ्जन्ता च कसन्ता च सब्बकिच्चानि पहाय असीतिअनुब्यञ्जनपरिवारं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं सरीरं ब्यामप्पभापरिक्खेपविभूसितं बाहुयुगलं जङ्गमं विय पदुमसरं, रस्मिजालसमुज्जलिततारागणमिव गगनतलं, विज्जुलताविनद्धमिव च कनकसिखरं सिरिया जलमानं सम्मासम्बुद्धं एकमन्तं ठितं दिस्वा हत्थपादे धोवित्वा अञ्जलिं पग्गय्ह सम्परिवारेत्वा अट्ठंसु. एवं तेहि सम्परिवारितं अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं, दिस्वान भगवन्तं एतदवोच – अहं खो, समण, कसामि च वपामि चाति.
कस्मा ¶ पनायं एवमाह, किं समन्तपासादिके पसादनीये उत्तमदमथसमथमनुप्पत्तेपि तथागते अप्पसादेन, उदाहु अड्ढतियानं जनसहस्सानं पायासं पटियादेत्वापि कटच्छुभिक्खाय मच्छेरेनाति? उभयथापि नो, भगवतो पनस्स दस्सनेन अतित्तं निक्खित्तकम्मन्तं जनं दिस्वा ‘‘कम्मभङ्गं ¶ मे कातुं आगतो’’ति अनत्तमनता अहोसि, तस्मा ¶ एवमाह. भगवतो च लक्खणसम्पत्तिं दिस्वा – ‘‘सचायं कम्मन्ते अप्पयोजयिस्स, सकलजम्बुदीपे मनुस्सानं सीसे चूळामणि विय अभविस्स, को नामस्स अत्थो न सम्पज्जिस्सति, एवमेवं अलसताय कम्मन्ते अप्पयोजेत्वा वप्पमङ्गलादीसु पिण्डाय चरती’’तिपिस्स अनत्तमनता अहोसि. तेनाह – ‘‘अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति.
अयं किरस्स अधिप्पायो – मय्हम्पि ताव कम्मन्ता न ब्यापज्जन्ति, न चम्हि यथा त्वं एवं लक्खणसम्पन्नो, त्वम्पि कसित्वा च वपित्वा च भुञ्जस्सु, को ते अत्थो न सम्पज्जेय्य एवं लक्खणसम्पन्नस्साति. अपिचायं अस्सोसि – ‘‘सक्यराजकुले किर कुमारो उप्पन्नो, सो चक्कवत्तिरज्जं पहाय पब्बजितो’’ति. तस्मा इदानि ‘‘अयं सो’’ति ञत्वा ‘‘चक्कवत्तिरज्जं पहाय किलन्तोसी’’ति उपारम्भं आरोपेन्तो एवमाह. अपिच तिक्खपञ्ञो एस ब्राह्मणो, न भगवन्तं अपसादेन्तो भणति, भगवतो पन रूपसम्पत्तिं दिस्वा पुञ्ञसम्पत्तिं सम्भावयमानो कथापवत्तनत्थम्पि एवमाह. अथ भगवा वेनेय्यवसेन सदेवके लोके अग्गकस्सकवप्पकभावं अत्तनो दस्सेन्तो अहम्पि खो ब्राह्मणोतिआदिमाह.
अथ ब्राह्मणो चिन्तेसि – ‘‘अयं समणो’’ ‘अहम्पि कसामि च वपामि चा’ति भणति. न चस्स ओळारिकानि युगनङ्गलादीनि कसिभण्डानि पस्सामि, किं नु खो मुसा भणती’’ति? भगवन्तं पादतलतो पट्ठाय याव केसग्गा ओलोकयमानो, अङ्गविज्जाय कताधिकारत्ता द्वत्तिंसवरलक्खणसम्पत्तिमस्स ञत्वा, ‘‘अट्ठानमेतं यं एवरूपो मुसा भणेय्या’’ति सञ्जातबहुमानो ¶ भगवति समणवादं पहाय गोत्तेन भगवन्तं समुदाचरमानो न खो पन मयं पस्साम भोतो गोतमस्सातिआदिमाह. भगवा पन यस्मा पुब्बधम्मसभागताय कथनं नाम बुद्धानं आनुभावो, तस्मा बुद्धानुभावं दीपेन्तो सद्धा बीजन्तिआदिमाह.
का पनेत्थ पुब्बधम्मसभागता? ननु ब्राह्मणेन भगवा नङ्गलादिकसिसम्भारसमायोगं पुट्ठो अपुच्छितस्स बीजस्स सभागताय आह ‘‘सद्धा बीज’’न्ति, एवञ्च सति कथापि अननुसन्धिका होति? न हि बुद्धानं अननुसन्धिककथा ¶ नाम अत्थि, नपि पुब्बधम्मस्स असभागताय ¶ कथेन्ति. एवं पनेत्थ अनुसन्धि वेदितब्बा – ब्राह्मणेन हि भगवा युगनङ्गलादिकसिसम्भारवसेन कसिं पुच्छितो. सो तस्स अनुकम्पाय ‘‘इदं अपुच्छित’’न्ति अपरिहापेत्वा समूलं सउपकारं ससम्भारं सफलं कसिं पञ्ञापेतुं मूलतो पट्ठाय दस्सेन्तो ‘‘सद्धा बीज’’न्तिआदिमाह. तत्थ बीजं कसिया मूलं, तस्मिं सति कत्तब्बतो, असति अकत्तब्बतो, तप्पमाणेन च कत्तब्बतो. बीजे हि सति कसिं करोन्ति, न असति. बीजप्पमाणेन च कुसला कस्सका खेत्तं कसन्ति, न ऊनं ‘‘मा नो सस्सं परिहायी’’ति, न अधिकं ‘‘मा नो मोघो वायामो अहोसी’’ति. यस्मा च बीजमेव मूलं, तस्मा भगवा मूलतो पट्ठाय कसिसम्भारं दस्सेन्तो तस्स ब्राह्मणस्स कसिया पुब्बधम्मस्स बीजस्स सभागताय अत्तनो कसिया पुब्बधम्मं दस्सेन्तो आह ‘‘सद्धा बीज’’न्ति. एवमेत्थ पुब्बधम्मसभागतापि वेदितब्बा.
पुच्छितंयेव वत्वा अपुच्छितं पच्छा किं न वुत्तन्ति चे? तस्स उपकारभावतो च धम्मसम्बन्धसमत्थभावतो च. अयं हि ब्राह्मणो पञ्ञवा, मिच्छादिट्ठिकुले पन जातत्ता सद्धारहितो, सद्धारहितो च पञ्ञवा परेसं सद्धाय अत्तनो अविसये अपटिपज्जमानो विसेसं नाधिगच्छति, किलेसकालुस्सियपरामट्ठापि चस्स दुब्बला सद्धा बलवतिया पञ्ञाय सहसा वत्तमाना अत्थसिद्धिं न करोति हत्थिना सद्धिं एकधुरे युत्तो गोणो ¶ विय. इतिस्स सद्धा उपकारिकाति तं ब्राह्मणं सद्धाय पतिट्ठापेन्तेन पच्छापि वत्तब्बो अयमत्थो देसनाकुसलताय पुब्बे वुत्तो. बीजस्स च उपकारिका वुट्ठि, सा तदनन्तरंयेव वुच्चमाना समत्था होति. एवं धम्मसम्बन्धसमत्थभावतो पच्छापि वत्तब्बो अयमत्थो, अञ्ञो च एवरूपो ईसायोत्तादि पुब्बे वुत्तोति वेदितब्बो.
तत्थ सम्पसादलक्खणा सद्धा, ओकप्पनलक्खणा वा. बीजन्ति पञ्चविधं बीजं मूलबीजं खन्धबीजं फलुबीजं अग्गबीजं बीजबीजमेव पञ्चमन्ति. तं सब्बम्पि विरुहणट्ठेन बीजन्तेव सङ्खं गच्छति.
तत्थ ¶ यथा ब्राह्मणस्स कसिया मूलभूतं बीजं द्वे किच्चानि करोति, हेट्ठा मूलेन पतिट्ठाति, उपरि अङ्कुरं उट्ठापेति, एवं भगवतो कसिया मूलभूता सद्धा हेट्ठा सीलमूलेन पतिट्ठाति ¶ , उपरि समथविपस्सनङ्कुरं उट्ठापेति. यथा च तं मूलेन पथविरसं आपोरसं गहेत्वा नाळेन धञ्ञपरिपाकगहणत्थं वड्ढति, एवमयं सीलमूलेन समथविपस्सनारसं गहेत्वा अरियमग्गनाळेन अरियफलधञ्ञपरिपाकगहणत्थं वड्ढति. यथा च तं सुभूमियं पतिट्ठहित्वा मूलङ्कुरपण्णनाळकण्डपसवेहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा खीरं जनेत्वा अनेकसालिफलभरितं सालिसीसं निप्फादेति, एवमेसा चित्तसन्ताने पतिट्ठहित्वा छहि विसुद्धीहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा ञाणदस्सनविसुद्धिखीरं जनेत्वा अनेकपटिसम्भिदाभिञ्ञाभरितं अरहत्तफलं निप्फादेति. तेन वुत्तं ‘‘सद्धा बीज’’न्ति.
कस्मा पन अञ्ञेसु परोपञ्ञासाय कुसलधम्मेसु एकतो उप्पज्जमानेसु सद्धाव ‘‘बीज’’न्ति वुत्ताति चे? बीजकिच्चकरणतो. यथा हि तेसु विञ्ञाणंयेव विजाननकिच्चं करोति, एवं सद्धा बीजकिच्चं. सा च सब्बकुसलानं मूलभूता. यथाह – ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति…पे… पञ्ञाय च नं अतिविज्झ पस्सती’’ति (म. नि. २.१८३).
अकुसलधम्मे ¶ चेव कायञ्च तपतीति तपो. इन्द्रियसंवरवीरियधुतङ्गदुक्करकारिकानं एतं अधिवचनं, इध पन इन्द्रियसंवरो अधिप्पेतो. वुट्ठीति वस्सवुट्ठि वातवुट्ठीतिआदि अनेकविधा, इध वस्सवुट्ठि अधिप्पेता. यथा हि ब्राह्मणस्स वस्सवुट्ठिसमनुग्गहितं बीजं बीजमूलकञ्च सस्सं विरुहति न मिलायति निप्फत्तिं गच्छति, एवं भगवतो इन्द्रियसंवरसमनुग्गहिता सद्धा, सद्धामूला च सीलादयो धम्मा विरुहन्ति, न मिलायन्ति निप्फत्तिं गच्छन्ति. तेनाह ‘‘तपो वुट्ठी’’ति.
पञ्ञा मेति एत्थ वुत्तो मे-सद्दो पुरिमपदेसुपि योजेतब्बो ‘‘सद्धा मे बीजं, तपो मे वुट्ठी’’ति तेन किं दीपेति? यथा, ब्राह्मण, तया वपिते खेत्ते सचे वुट्ठि अत्थि, इच्चेतं कुसलं. नो चे अत्थि, उदकम्पि ताव दातब्बं होति. तथा मया हिरिईसे पञ्ञायुगनङ्गले मनोयोत्तेन एकाबद्धे कते वीरियबलीबद्दे योजेत्वा सतिपाचनेन विज्झित्वा अत्तनो चित्तसन्तानखेत्तम्हि सद्धाबीजे वपिते ¶ वुट्ठिया अभावो नाम नत्थि, अयं पन मे निच्चकालं इन्द्रियसंवरतपो वुट्ठीति.
पञ्ञाति ¶ कामावचरादिभेदतो अनेकविधा. इध पन सह विपस्सनाय मग्गपञ्ञा अधिप्पेता. युगनङ्गलन्ति युगञ्च नङ्गलञ्च युगनङ्गलं. यथा हि ब्राह्मणस्स युगनङ्गलं, एवं भगवतो दुविधापि विपस्सना पञ्ञा च. तत्थ यथा युगं ईसाय उपनिस्सयं होति, पुरतो च ईसाबद्धं होति, योत्तानं निस्सयं होति, बलीबद्दानं एकतो गमनं धारेति, एवं पञ्ञा हिरिप्पमुखानं धम्मानं उपनिस्सया होति. यथाह – ‘‘पञ्ञुत्तरा सब्बे कुसला धम्मा’’ति (अ. नि. ८.८३; १०.५८) च, ‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकान’’न्ति (जा. २.१७.८१) च. कुसलानं धम्मानं पुब्बङ्गमट्ठेन पुरतो च होति. यथाह – ‘‘सीलं सिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती’’ति हिरिविप्पयोगेन अनुप्पत्तितो पन ईसाबद्धो होति. मनोसङ्खातस्स समाधियोत्तस्स निस्सयपच्चयतो योत्तानं ¶ निस्सयो होति. अच्चारद्धातिलीनभावपटिसेधनतो वीरियबलीबद्दानं एकतो गमनं धारेति, यथा च नङ्गलं फालयुत्तं कसनकाले पथविघनं भिन्दति, मूलसन्तानकानि पदालेति, एवं सतियुत्ता पञ्ञा विपस्सनाकाले धम्मानं सन्ततिसमूहकिच्चारम्मणघनं भिन्दति, सब्बकिलेसमूलसन्तानकानि पदालेति. सा च खो लोकुत्तराव, इतरा पन लोकिकापि सिया. तेनाह ‘‘पञ्ञा मे युगनङ्गल’’न्ति.
हिरीयति पापकेहि धम्मेहीति हिरी. तग्गहणेन ताय अविप्पयुत्तं ओत्तप्पम्पि गहितमेव होति. ईसाति युगनङ्गलसन्धारिका रुक्खलट्ठि. यथा हि ब्राह्मणस्स ईसा युगनङ्गलं धारेति, एवं भगवतोपि हिरी लोकियलोकुत्तरपञ्ञासङ्खातं युगनङ्गलं धारेति हिरिअभावे पञ्ञाय अभावतो. यथा च ईसापटिबद्धयुगनङ्गलं किच्चकरं होति अचलं असिथिलं, एवं हिरिपटिबद्धा च पञ्ञा किच्चकारी होति अचला असिथिला अब्बोकिण्णा अहिरिकेन. तेनाह ‘‘हिरी ईसा’’ति. मुनातीति मनो, चित्तस्सेतं नामं. इध पन मनोसीसेन तंसम्पयुत्तो समाधि अधिप्पेतो. योत्तन्ति रज्जुबन्धनं. तं तिविधं ईसाय सह युगस्स ¶ बन्धनं, युगेन सह बलीबद्दानं बन्धनं, सारथिना सह बलीबद्दानं एकाबन्धनन्ति. तत्थ यथा ब्राह्मणस्स योत्तं ईसायुगबलीबद्दे एकाबद्धे कत्वा सककिच्चे पटिपादेति, एवं भगवतो समाधि सब्बेव ते हिरिपञ्ञावीरियधम्मे एकारम्मणे अविक्खेपसभावेन बन्धित्वा सककिच्चे पटिपादेति. तेनाह ‘‘मनो योत्त’’न्ति.
चिरकतादिमत्थं ¶ सरतीति सति. फालेतीति फालो. पाजेन्ति एतेनाति पाजनं. तं इध ‘‘पाचन’’न्ति वुत्तं. पतोदस्सेतं नामं. फालो च पाचनञ्च फालपाचनं. यथा हि ब्राह्मणस्स फालपाचनं, एवं भगवतो विपस्सनासम्पयुत्ता मग्गसम्पयुत्ता च सति. तत्थ यथा फालो नङ्गलं ¶ अनुरक्खति, पुरतो चस्स गच्छति, एवं सति कुसलाकुसलानं धम्मानं गतियो समन्वेसमाना आरम्मणे वा उपट्ठापयमाना पञ्ञानङ्गलं रक्खति. तेनेवेसा ‘‘सतारक्खेन चेतसा विहरती’’तिआदीसु (अ. नि. १०.२०) विय आरक्खाति वुत्ता. अप्पमुस्सनवसेन चस्सा पुरतो होति. सतिपरिचिते हि धम्मे पञ्ञा पजानाति, नो पमुट्ठे. यथा च पाचनं बलीबद्दानं विज्झनभयं दस्सेन्तं संसीदितुं न देति, उप्पथगमनं वारेति, एवं सति वीरियबलीबद्दानं अपायभयं दस्सेन्ती कोसज्जसंसीदनं न देति, कामगुणसङ्खाते अगोचरे चारं निवारेत्वा कम्मट्ठाने नियोजेन्ती उप्पथगमनं वारेति. तेनाह ‘‘सति मे फालपाचन’’न्ति.
कायगुत्तोति तिविधेन कायसुचरितेन गुत्तो. वचीगुत्तोति चतुब्बिधेन वचीसुचरितेन गुत्तो. एत्तावता पातिमोक्खसंवरसीलं वुत्तं. आहारे उदरे यतोति एत्थ आहारमुखेन सब्बपच्चयानं गहितत्ता चतुब्बिधेपि पच्चये यतो संयतो निरुपक्किलेसोति अत्थो. इमिना आजीवपारिसुद्धिसीलं वुत्तं. उदरे यतोति उदरे यतो संयतो मितभोजी, आहारे मत्तञ्ञूति वुत्तं होति. इमिना भोजने मत्तञ्ञुतामुखेन पच्चयपटिसेवनसीलं वुत्तं. तेन किं दीपेति? यथा त्वं, ब्राह्मण, बीजं वपित्वा सस्सपरिपालनत्थं कण्टकवतिं वा रुक्खवतिं वा पाकारपरिक्खेपं वा करोसि, तेन ते गोमहिंसमिगगणा पवेसं अलभन्ता सस्सं न विलुम्पन्ति, एवमहम्पि तं सद्धाबीजं वपित्वा नानप्पकारकुसलसस्सपरिपालनत्थं कायवचीआहारगुत्तिमयं तिविधं परिक्खेपं करोमि ¶ , तेन मे रागादिअकुसलधम्मगोमहिंसमिगगणा पवेसं अलभन्ता नानप्पकारकं कुसलसस्सं न विलुम्पन्तीति.
सच्चं करोमि निद्दानन्ति एत्थ द्वीहाकारेहि अविसंवादनं सच्चं. निद्दानन्ति छेदनं लुननं उप्पाटनं ¶ . करणत्थे चेतं उपयोगवचनं वेदितब्बं. अयं हेत्थ अत्थो ‘‘सच्चेन करोमि निद्दान’’न्ति. किं वुत्तं होति – ‘‘यथा त्वं बाहिरं कसिं कत्वा सस्सदूसकानं तिणानं हत्थेन वा असितेन वा निद्दानं करोसि, एवं अहम्पि अज्झत्तिकं कसिं कत्वा कुसलसस्सदूसकानं ¶ विसंवादनतिणानं सच्चेन निद्दानं करोमी’’ति. यथाभूतञाणं वा एत्थ सच्चन्ति वेदितब्बं. तेन अत्तसञ्ञादीनं तिणानं निद्दानं करोमीति दस्सेति. अथ वा निद्दानन्ति छेदकं लावकं उप्पाटकन्ति अत्थो. यथा त्वं दासं वा कम्मकरं वा निद्दानं करोसि, ‘‘निद्देहि तिणानी’’ति तिणानं छेदकं लावकं उप्पाटकं करोसि, एवमहं सच्चं करोमीति दस्सेति, अथ वा सच्चन्ति दिट्ठिसच्चं. तमहं निद्दानं करोमि, छिन्दितब्बं लुनितब्बं उप्पाटेतब्बं करोमीति. इति इमेसु द्वीसु विकप्पेसु उपयोगेनेवत्थो युज्जति.
सोरच्चं मे पमोचनन्ति एत्थ यं तं ‘‘कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो’’ति सीलमेव ‘‘सोरच्च’’न्ति वुत्तं, न तं अधिप्पेतं. ‘‘कायगुत्तो’’तिआदिना हि तं वुत्तमेव. अरहत्तफलं पन अधिप्पेतं. तं हि सुन्दरे निब्बाने रतत्ता ‘‘सोरच्च’’न्ति वुच्चति. पमोचनन्ति योगविस्सज्जनं. इदं वुत्तं होति – यथा तव पमोचनं पुनपि सायन्हे वा दुतियदिवसे वा अनागतसंवच्छरे वा योजेतब्बतो अप्पमोचनमेव होति, न मम एवं. न हि मम अन्तरा मोचनं नाम अत्थि. अहं हि दीपङ्करदसबलकालतो पट्ठाय पञ्ञानङ्गले वीरियबलीबद्दे योजेत्वा कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि महाकसिं कसन्तो ताव न मुञ्चिं, याव न सम्मासम्बोधिं अभिसम्बुज्झिं. यदा च मे सब्बं तं कालं खेपेत्वा बोधिमूले अपराजितपल्लङ्के निसिन्नस्स सब्बगुणपरिवारं अरहत्तफलं उदपादि, तदा मया तं ¶ सब्बुस्सुक्कपटिप्पस्सद्धिया पमुत्तं, न दानि पुन योजेतब्बं भविस्सतीति. एतमत्थं सन्धायाह ‘‘सोरच्चं मे पमोचन’’न्ति.
वीरियं ¶ मे धुरधोरय्हन्ति एत्थ वीरियन्ति कायिकचेतसिको वीरियारम्भो. धुरधोरय्हन्ति धुरायं धोरय्हं, धुरावहन्ति अत्थो. यथा हि ब्राह्मणस्स धुरायं धोरय्हाकड्ढितं नङ्गलं भूमिघनं भिन्दति, मूलसन्तानकानि च पदालेति, एवं भगवतो वीरियाकड्ढितं पञ्ञानङ्गलं यथा वुत्तं घनं भिन्दति, किलेससन्तानकानि च पदालेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति. अथ वा पुरिमधुरावहत्ता धुरा, मूलधुरावहत्ता धोरय्हा, धुरा च धोरय्हा च धुरधोरय्हा. इति यथा ब्राह्मणस्स एकेकस्मिं नङ्गले चतुबलीबद्दपभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं तिणमूलघातञ्चेव सस्ससम्पत्तिञ्च साधेति, एवं भगवतो चतुसम्मप्पधानवीरियभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं अकुसलघातञ्चेव कुसलसम्पत्तिञ्च साधेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति.
योगक्खेमाधिवाहनन्ति ¶ एत्थ योगेहि खेमत्ता निब्बानं योगक्खेमं नाम, तं अधिकिच्च वाहीयति, अभिमुखं वा वाहीयतीति अधिवाहनं, योगक्खेमस्स अधिवाहनं योगक्खेमाधिवाहनन्ति. इदं वुत्तं होति – यथा तव धुरधोरय्हं पुरत्थिमादीसु अञ्ञतरदिसाभिमुखं वाहीयति, तथा मम धुरधोरय्हं निब्बानाभिमुखं वाहीयतीति. एवं वाहीयमानंव गच्छति अनिवत्तन्तं. यथा तव नङ्गलं वहन्तं धुरधोरय्हं खेत्तकोटिं पत्वा पुन निवत्तति, एवं अनिवत्तन्तं दीपङ्करकालतो पट्ठाय गच्छतेव. यस्मा वा तेन तेन मग्गेन पहीना किलेसा न पुनप्पुनं पहातब्बा होन्ति, यथा तव नङ्गलेन छिन्नानि तिणानि पुन अपरस्मिं समये छिन्दितब्बानि होन्ति, तस्मापि एवं पठममग्गवसेन दिट्ठेकट्ठे ¶ किलेसे, दुतियवसेन ओळारिके, ततियवसेन अणुसहगते, चतुत्थवसेन सब्बकिलेसे पजहन्तं गच्छति अनिवत्तन्तं. अथ वा गच्छति अनिवत्तन्ति निवत्तनरहितं हुत्वा गच्छतीति अत्थो. तन्ति तं धुरधोरय्हं. एवमेत्थ अत्थो वेदितब्बो. एवं गच्छन्तञ्च यथा तव धुरधोरय्हं न तं ठानं गच्छति, यत्थ गन्त्वा कस्सको असोको विरजो हुत्वा न सोचति. एतं पन तं ठानं गच्छति यत्थ गन्त्वा न सोचति. यत्थ सतिपाचनेन एतं वीरियधुरधोरय्हं चोदेन्तो गन्त्वा मादिसो कस्सको असोको विरजो हुत्वा न सोचति, तं सब्बसोकसल्लसमुग्घातभूतं निब्बानं नाम असङ्खतं ठानं गच्छतीति.
इदानि ¶ निगमनं करोन्तो एवमेसा कसीति गाथमाह. तस्सायं सङ्खेपत्थो – यस्स, ब्राह्मण, एसा सद्धाबीजा तपोवुट्ठिया अनुग्गहिता कसी पञ्ञामयं युगनङ्गलं हिरिमयञ्च ईसं मनोमयेन योत्तेन एकाबद्धं कत्वा पञ्ञानङ्गलेन सतिफालं आकोटेत्वा सतिपाचनं गहेत्वा कायवचीआहारगुत्तिया गोपेत्वा सच्चं निद्दानं कत्वा सोरच्चपमोचनं वीरियधुरधोरय्हं योगक्खेमाभिमुखं अनिवत्तन्तं वाहन्तेन कट्ठा कसी कम्मपरियोसानं चतुब्बिधं सामञ्ञफलं पापिता, सा होति अमतप्फला, सा एसा कसी अमतप्फला होति. अमतं वुच्चति निब्बानं, निब्बानानिसंसा होतीति अत्थो. सा खो पनेसा कसी न ममेवेकस्स अमतप्फला होति, अथ खो यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा एतं कसिं कसति, सो सब्बोपि एतं कसित्वान सब्बदुक्खा पमुच्चतीति.
एवं भगवा ब्राह्मणस्स अरहत्तनिकूटेन निब्बानपरियोसानं कत्वा देसनं निट्ठापेसि. ततो ¶ ब्राह्मणो गम्भीरत्थं देसनं सुत्वा – ‘‘मम कसिफलं भुञ्जित्वा पुनपि दिवसेयेव छातो होति, इमस्स पन कसी अमतप्फला, तस्स फलं भुञ्जित्वा सब्बदुक्खा पमुच्चती’’ति ञत्वा पसन्नो पसन्नाकारं करोन्तो भुञ्जतु भवं गोतमोतिआदिमाह. तं सब्बं ततो परञ्च वुत्तत्थमेवाति. पठमं.
२. उदयसुत्तवण्णना
१९८. दुतिये ¶ ओदनेन पूरेसीति अत्तनो अत्थाय सम्पादितेन सूपब्यञ्जनेन ओदनेन पूरेत्वा अदासि. भगवा किर पच्चूससमये लोकं ओलोकेन्तोव तं ब्राह्मणं दिस्वा, पातोव सरीरपटिजग्गनं कत्वा, गन्धकुटिं पविसित्वा, द्वारं पिधाय, निसिन्नो तस्स भोजनं उपसंहरियमानं दिस्वा, एककोव पत्तं अंसकूटे लग्गेत्वा, गन्धकुटितो निक्खम्म, नगरद्वारे पत्तं नीहरित्वा, अन्तोनगरं पविसित्वा, पटिपाटिया गच्छन्तो ब्राह्मणस्स द्वारकोट्ठके अट्ठासि. ब्राह्मणो भगवन्तं दिस्वा, अत्तनो सज्जितं भोजनं अदासि. तं सन्धायेतं वुत्तं. दुतियम्पीति दुतियदिवसेपि. ततियम्पीति ततियदिवसेपि. तानि किर तीणि दिवसानि निरन्तरं ¶ ब्राह्मणस्स घरद्वारं गच्छन्तस्स भगवतो अन्तरा अञ्ञो कोचि उट्ठाय पत्तं गहेतुं समत्थो नाम नाहोसि, महाजनो ओलोकेन्तोव अट्ठासि.
एतदवोचाति ब्राह्मणो तीणि दिवसानि पत्तं पूरेत्वा देन्तोपि न सद्धाय अदासि, ‘‘घरद्वारं आगन्त्वा ठितस्स पब्बजितस्स भिक्खामत्तम्पि अदत्वा भुञ्जती’’ति उपारम्भभयेन अदासि. ददन्तो च द्वे दिवसानि दत्वा किञ्चि अवत्वाव निवत्तो. भगवापि किञ्चि अवत्वाव पक्कन्तो. ततियदिवसे पन अधिवासेतुं असक्कोन्तो एतं ‘‘पकट्ठको’’तिआदिवचनं अवोच. भगवापि एतं वचनं निच्छारापनत्थमेव याव ततियमगमासि. तत्थ पकट्ठकोति रसगिद्धो.
पुनप्पुनं चेव वपन्ति बीजन्ति सत्था ब्राह्मणस्स वचनं सुत्वा, ‘‘ब्राह्मण, त्वं तीणि दिवसानि पिण्डपातं दत्वा ओसक्कसि, पुनप्पुनं कातब्बा नाम लोकस्मिं सोळस धम्मा’’ति वत्वा ते धम्मे दस्सेतुं इमं देसनं आरभि. तत्थ पुनप्पुनं चेव वपन्तीति एकस्मिं सस्सवारे वुत्तं ¶ ‘‘अलमेत्तावता’’ति अनोसक्कित्वा अपरापरेसुपि सस्सवारेसु च वपन्तियेव. पुनप्पुनं वस्सतीति न एकदिवसं वस्सित्वा तिट्ठति, पुनप्पुनदिवसेसुपि पुनप्पुनसंवच्छरेसुपि वस्सतियेव, एवं जनपदा इद्धा होन्ति. एतेनुपायेन सब्बत्थ नयो वेदितब्बो.
याचकाति ¶ इमस्मिं पदे सत्था देसनाकुसलताय अत्तानम्पि पक्खिपित्वा दस्सेति. खीरनिकाति खीरकारका गोदोहका. न हि ते एकवारमेव थनं अञ्छन्ति, पुनप्पुनं अञ्छन्ता धेनुं दुहन्तीति अत्थो. किलमति फन्दति चाति अयं सत्तो तेन इरियापथेन किलमति चेव फन्दति च. गब्भन्ति सोणसिङ्गालादीनम्पि तिरच्छानगतानं कुच्छिं. सिवथिकन्ति सुसानं, मतं मतं सत्तं तत्थ पुनप्पुनं हरन्तीति अत्थो. मग्गञ्च लद्धा अपुनब्भवायाति अपुनब्भवाय मग्गो नाम निब्बानं, तं लभित्वाति अत्थो.
एवं वुत्तेति एवं भगवता अन्तरवीथियं ठत्वाव सोळस पुनप्पुनधम्मे देसेन्तेन वुत्ते. एतदवोचाति देसनापरियोसाने पसन्नो सद्धिं ¶ पुत्तदारमित्तञातिवग्गेन भगवतो पादे वन्दित्वा एतं ‘‘अभिक्कन्तं भो’’तिआदिवचनं अवोच. दुतियं.
३. देवहितसुत्तवण्णना
१९९. ततिये वातेहीति उदरवातेहि. भगवतो किर छब्बस्सानि दुक्करकारिकं करोन्तस्स पसतमुग्गयूसादीनि आहारयतो दुब्भोजनेन चेव दुक्खसेय्याय च उदरवातो कुप्पि. अपरभागे सम्बोधिं पत्वा पणीतभोजनं भुञ्जन्तस्सापि अन्तरन्तरा सो आबाधो अत्तानं दस्सेतियेव. तं सन्धायेतं वुत्तं. उपट्ठाको होतीति पठमबोधियं अनिबद्धुपट्ठाककाले उपट्ठाको होति. तस्मिं किर काले सत्थुअसीतिमहाथेरेसु उपट्ठाको अभूतपुब्बो नाम नत्थि. नागसमालो उपवानो सुनक्खत्तो चुन्दो समणुद्देसो सागतो बोधि मेघियोति इमे पन पाळियं आगतुपट्ठाका. इमस्मिं पन काले उपवानत्थेरो पातोव उट्ठाय परिवेणसम्मज्जनं दन्तकट्ठदानं न्हानोदकपरियादनं पत्तचीवरं गहेत्वा अनुगमनन्ति सब्बं भगवतो उपट्ठानमकासि. उपसङ्कमीति पठमबोधियं किर वीसति वस्सानि निद्धूमं ¶ अरञ्ञमेव होति, भिक्खुसङ्घस्स उदकतापनम्पि न भगवता अनुञ्ञातं. सो च ब्राह्मणो उद्धनपाळिं बन्धापेत्वा ¶ महाचाटियो उद्धनमारोपेत्वा उण्होदकं कारेत्वा, न्हानीयचुण्णादीहि सद्धिं तं विक्किणन्तो जीविकं कप्पेति. न्हायितुकामा तत्थ गन्त्वा मूलं दत्वा न्हायित्वा गन्धे विलिम्पित्वा मालं पिळन्धित्वा पक्कमन्ति. तस्मा थेरो तत्थ उपसङ्कमि.
किं पत्थयानोति किं इच्छन्तो. किं एसन्ति किं गवेसन्तो. पूजितो पूजनेय्यानन्ति इदं थेरो दसबलस्स वण्णं कथेतुमारभि. गिलानभेसज्जत्थं गतेन किर गिलानस्स वण्णो कथेतब्बोति वत्तमेतं. वण्णं हि सुत्वा मनुस्सा सक्कच्चं भेसज्जं दातब्बं मञ्ञन्ति. सप्पायभेसज्जं लद्धा गिलानो खिप्पमेव वुट्ठाति. कथेन्तेन च झानविमोक्खसमापत्तिमग्गफलानि आरब्भ कथेतुं न वट्टति. ‘‘सीलवा लज्जी कुक्कुच्चको बहुस्सुतो आगमधरो वंसानुरक्खको’’ति एवं पन आगमनीयपटिपदंयेव कथेतुं वट्टति. पूजनेय्यानन्ति असीतिमहाथेरा सदेवकेन लोकेन ¶ पूजेतब्बाति पूजनेय्या. तेयेव सक्कातब्बाति सक्करेय्या. तेसंयेव अपचिति कत्तब्बाति अपचेय्या. भगवा तेसं पूजितो सक्कतो अपचितो च, इच्चस्स तं गुणं पकासेन्तो थेरो एवमाह. हातवेति हरितुं.
फाणितस्स च पुटन्ति महन्तं निच्छारिकं गुळपिण्डं. सो किर ‘‘किं समणस्स गोतमस्स अफासुक’’न्ति? पुच्छित्वा, ‘‘उदरवातो’’ति सुत्वा, ‘‘तेन हि मयमेत्थ भेसज्जं जानाम, इतो थोकेन उदकेन इदं फाणितं आलोळेत्वा न्हानपरियोसाने पातुं देथ, इति उण्होदकेन बहि परिसेदो भविस्सति, इमिना अन्तोति एवं समणस्स गोतमस्स फासुकं भविस्सती’’ति वत्वा थेरस्स पत्ते पक्खिपित्वा अदासि.
उपसङ्कमीति तस्मिं किर आबाधे पटिप्पस्सद्धे ‘‘देवहितेन तथागतस्स भेसज्जं दिन्नं, तेनेव रोगो वूपसन्तो, अहो दानं परमदानं ब्राह्मणस्सा’’ति कथा वित्थारिता जाता. तं सुत्वा कित्तिकामो ब्राह्मणो ‘‘एत्तकेनपि ¶ ताव मे अयं कित्तिसद्दो अब्भुग्गतो’’ति सोमनस्सजातो अत्तना कतभावं जानापेतुकामो तावतकेनेव दसबले विस्सासं आपज्जित्वा उपसङ्कमि.
दज्जाति ददेय्य. कथं हि यजमानस्साति केन कारणेन यजन्तस्स. इज्झतीति समिज्झति महप्फलो होति. योवेदीति यो अवेदि अञ्ञासि, विदितं पाकटमकासि ‘‘योवेती’’तिपि ¶ पाठो, यो अवेति जानातीति अत्थो. पस्सतीति दिब्बचक्खुना पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितो वोसानं कतकिच्चतं पत्तो. एवं हि यजमानस्साति इमिना खीणासवे यजनाकारेन यजन्तस्स. ततियं.
४. महासालसुत्तवण्णना
२००. चतुत्थे लूखो लूखपावुरणोति जिण्णो जिण्णपावुरणो. उपसङ्कमीति कस्मा उपसङ्कमि? तस्स किर घरे अट्ठसतसहस्सधनं अहोसि. सो चतुन्नं पुत्तानं आवाहं कत्वा चत्तारि सतसहस्सानि अदासि ¶ . अथस्स ब्राह्मणिया कालङ्कताय पुत्ता सम्मन्तयिंसु – ‘‘सचे अञ्ञं ब्राह्मणिं आनेस्सति, तस्सा कुच्छियं निब्बत्तवसेन कुलं भिज्जिस्सति. हन्द नं मयं सङ्गण्हामा’’ति. ते चत्तारोपि पणीतेहि घासच्छादनादीहि उपट्ठहन्ता हत्थपादसम्बाहनादीनि करोन्ता सङ्गण्हित्वा एकदिवसं दिवा निद्दायित्वा वुट्ठितस्स हत्थपादे सम्बाहमाना पाटियेक्कं घरावासे आदीनवं वत्वा – ‘‘मयं तुम्हे इमिना नीहारेन यावजीवं उपट्ठहिस्साम, सेसधनम्पि नो देथा’’ति याचिंसु. ब्राह्मणो पुन एकेकस्स सतसहस्सं सतसहस्सं दत्वा अत्तनो निवत्थपारुपनमत्तं ठपेत्वा सब्बं उपभोगपरिभोगं चत्तारो कोट्ठासे कत्वा निय्यादेसि. तं जेट्ठपुत्तो कतिपाहं उपट्ठहि.
अथ नं एकदिवसं न्हत्वा आगच्छन्तं द्वारकोट्ठके ठत्वा सुण्हा एवमाह – ‘‘किं तया जेट्ठपुत्तस्स सतं वा सहस्सं वा अतिरेकं दिन्नमत्थि? ननु सब्बेसं द्वे द्वे सतसहस्सानि दिन्नानि, किं सेसपुत्तानं घरस्स मग्गं न जानासी’’ति? सो ‘‘नस्स वसली’’ति ¶ कुज्झित्वा अञ्ञस्स घरं अगमासि, ततोपि कतिपाहच्चयेन इमिनाव उपायेन पलापितो अञ्ञस्साति एवं एकघरेपि पवेसनं अलभमानो पण्डरङ्गपब्बज्जं पब्बजित्वा भिक्खाय चरन्तो कालानमच्चयेन जराजिण्णो दुब्भोजनदुक्खसेय्याहि मिलातसरीरो भिक्खाचारतो आगम्म, पीठकाय निपन्नो निद्दं ओक्कमित्वा वुट्ठाय निसिन्नो अत्तानं ओलोकेत्वा पुत्तेसु पतिट्ठं अपस्सन्तो चिन्तेसि – ‘‘समणो किर गोतमो अब्भाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारकुसलो, सक्का समणं गोतमं उपसङ्कमित्वा पटिसन्थारं लभितु’’न्ति निवासनपावुरणं सण्ठपेत्वा भिक्खाभाजनमादाय येन भगवा तेनुपसङ्कमि.
दारेहि ¶ संपुच्छ घरा निक्खामेन्तीति सब्बं मम सन्तकं गहेत्वा मय्हं निद्धनभावं ञत्वा अत्तनो भरियाहि सद्धिं मन्तयित्वा मं घरा निक्कड्ढापेन्ति.
नन्दिस्सन्ति नन्दिजातो तुट्ठो पमुदितो अहोसिं. भवमिच्छिसन्ति वुड्ढिं पत्थयिं. साव वारेन्ति सूकरन्ति यथा सुनखा वग्गवग्गा हुत्वा भुस्सन्ता ¶ भुस्सन्ता सूकरं वारेन्ति, पुनप्पुनं महारवं रवापेन्ति, एवं दारेहि सद्धिं मं बहुं वत्वा विरवन्तं पलापेन्तीति अत्थो.
असन्ताति असप्पुरिसा. जम्माति लामका. भासरेति भासन्ति. पुत्तरूपेनाति पुत्तवेसेन. वयोगतन्ति तयो वये गतं अतिक्कन्तं पच्छिमवये ठितं मं. जहन्तीति परिच्चजन्ति.
निब्भोगोति निप्परिभोगो. खादना अपनीयतीति अस्सो हि यावदेव तरुणो होति जवसम्पन्नो, तावस्स नानारसं खादनं ददन्ति, जिण्णं निब्भोगं ततो अपनेन्ति, अन्तिमवये तं वत्तं न लभति, गावीहि सद्धिं अटवियं सुक्खतिणानि खादन्तो चरति. यथा सो अस्सो, एवं जिण्णकाले विलुत्तसब्बधनत्ता निब्भोगो मादिसोपि बालकानं पिता थेरो परघरेसु भिक्खति.
यञ्चेति निपातो. इदं वुत्तं होति – ये मम पुत्ता अनस्सवा अप्पतिस्सा अवसवत्तिनो, तेहि दण्डोव किर सेय्यो सुन्दरतरोति. इदानिस्स सेय्यभावं दस्सेतुं चण्डम्पि गोणन्तिआदि वुत्तं.
पुरे होतीति अग्गतो होति, तं पुरतो कत्वा गन्तुं सुखं होतीति अत्थो ¶ . गाधमेधतीति उदकं ओतरणकाले गम्भीरे उदके पतिट्ठं लभति.
परियापुणित्वाति उग्गण्हित्वा वा वाचुग्गता कत्वा. सन्निसिन्नेसूति तथारूपे ब्राह्मणानं समागमदिवसे सब्बालङ्कारपटिमण्डितेसु पुत्तेसु तं सभं ओगाहेत्वा ब्राह्मणानं मज्झे महारहे आसने निसिन्नेसु. अभासीति ‘अयं मे कालो’ति सभाय मज्झे पविसित्वा हत्थं उक्खिपित्वा ¶ , ‘‘भो अहं तुम्हाकं गाथा भासितुकामो, भासिते सुणिस्सथा’’ति वत्वा – ‘‘भास, ब्राह्मण, सुणोमा’’ति वुत्तो ठितकोव अभासि. ‘‘तेन च समयेन मनुस्सानं वत्तं होति यो मातापितूनं सन्तकं खादन्तो मातापितरो न पोसेति, सो मारेतब्बो’’ति. तस्मा ते ब्राह्मणपुत्ता पितुपादेसु निपतित्वा ‘‘जीवितं नो तात, देही’’ति याचिंसु. सो पितुहदयस्स पुत्तानं मुदुत्ता ‘‘मा मे, भो, बालके विनासयित्थ, पोसिस्सन्ति म’’न्ति आह.
अथस्स ¶ पुत्ते मनुस्सा आहंसु – ‘‘सचे, भो, अज्ज पट्ठाय पितरं न सम्मा पटिजग्गिस्सथ, घातेस्साम वो’’ति. ते भीता घरं नेत्वा पटिजग्गिंसु. तं दस्सेतुं अथ खो नं ब्राह्मणमहासालन्तिआदि वुत्तं. तत्थ नेत्वाति पीठे निसीदापेत्वा सयं उक्खिपित्वा नयिंसु. न्हापेत्वाति सरीरं तेलेन अब्भञ्जित्वा उब्बट्टेत्वा गन्धचुण्णादीहि न्हापेसुं. ब्राह्मणियोपि पक्कोसापेत्वा, ‘‘अज्ज पट्ठाय अम्हाकं पितरं सम्मा पटिजग्गथ. सचे पमादं आपज्जिस्सथ, घरतो वो निक्कड्ढिस्सामा’’ति वत्वा, पणीतभोजनं भोजेसुं.
ब्राह्मणो सुभोजनञ्च सुखसेय्यञ्च आगम्म कतिपाहच्चयेन सञ्जातबलो पीणितिन्द्रियो अत्तभावं ओलोकेत्वा, ‘‘अयं मे सम्पत्ति समणं गोतमं निस्साय लद्धा’’ति पण्णाकारं आदाय भगवतो सन्तिकं अगमासि. तं दस्सेतुं अथ खो सोतिआदि वुत्तं. तत्थ एतदवोचाति दुस्सयुगं पादमूले ठपेत्वा एतं अवोच. सरणगमनावसाने चापि भगवन्तं एवमाह – ‘‘भो गोतम, मय्हं पुत्तेहि चत्तारि धुरभत्तानि दिन्नानि ¶ , ततो अहं द्वे तुम्हाकं दम्मि, द्वे सयं परिभुञ्जिस्सामी’’ति. कल्याणं, ब्राह्मण, पाटियेक्कं पन मा निय्यादेहि, अम्हाकं रुच्चनट्ठानमेव गमिस्सामाति. ‘‘एवं, भो’’ति खो ब्राह्मणो भगवन्तं वन्दित्वा घरं गन्त्वा पुत्ते आमन्तेसि ‘‘ताता, समणो गोतमो मय्हं सहायो, तस्स द्वे धुरभत्तानि दिन्नानि, तुम्हे तस्मिं सम्पत्ते मा पमज्जथा’’ति. साधु, ताताति. पुनदिवसे भगवा पुब्बण्हसमये पत्तचीवरं आदाय जेट्ठपुत्तस्स निवेसनद्वारं गतो. सो सत्थारं दिस्वाव हत्थतो पत्तं गहेत्वा घरं पवेसेत्वा महारहे पल्लङ्के निसीदापेत्वा पणीतभोजनमदासि. सत्था पुनदिवसे इतरस्स, पुनदिवसे इतरस्साति पटिपाटिया सब्बेसं घरानि अगमासि. सब्बे तथेव सक्कारं अकंसु.
अथेकदिवसं ¶ जेट्ठपुत्तस्स घरे मङ्गलं पच्चुपट्ठितं. सो पितरं आह – ‘‘तात, कस्स मङ्गलं देमा’’ति. अम्हे अञ्ञं न जानाम? ननु समणो गोतमो मय्हं सहायोति? तेन हि तुम्हे पञ्चहि भिक्खुसतेहि सद्धिं स्वातनाय समणं गोतमं निमन्तेथाति. ब्राह्मणो तथा अकासि ¶ . भगवा अधिवासेत्वा पुनदिवसे भिक्खुसङ्घपरिवुतो तस्स गेहद्वारं अगमासि. सो हरितुपलित्तं सब्बालङ्कारपटिमण्डितं गेहं सत्थारं पवेसेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पञ्ञत्तासनेसु निसीदापेत्वा अप्पोदकपायासञ्चेव खज्जकविकतिञ्च अदासि. अन्तरभत्तस्मिंयेव ब्राह्मणस्स चत्तारोपि पुत्ता सत्थु सन्तिके निसीदित्वा आहंसु – ‘‘भो गोतम, मयं अम्हाकं पितरं पटिजग्गाम नप्पमज्जाम, पस्सथस्स अत्तभाव’’न्ति. सत्था ‘‘कल्याणं वो कतं, मातापितुपोसकं नाम पोराणकपण्डितानं आचिण्णमेवा’’ति वत्वा महानागजातकं (जा. १.११.१ आदयो; चरिया. २.१ आदयो) नाम कथेत्वा, चत्तारि सच्चानि दीपेत्वा धम्मं देसेसि. देसनापरियोसाने ब्राह्मणो सद्धिं चतूहि पुत्तेहि चतूहि च सुण्हाहि देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. ततो पट्ठाय सत्था न सब्बकालं तेसं गेहं अगमासीति. चतुत्थं.
५. मानत्थद्धसुत्तवण्णना
२०१. पञ्चमे ¶ मानत्थद्धोति वातभरितभस्ता विय मानेन थद्धो. आचरियन्ति सिप्पुग्गहणकाले आचरियो अनभिवादेन्तस्स सिप्पं न देति, अञ्ञस्मिं पन काले तं न अभिवादेति, अत्थिभावम्पिस्स न जानाति. नायं समणोति एवं किरस्स अहोसि – ‘‘यस्मा अयं समणो मादिसे जातिसम्पन्नब्राह्मणे सम्पत्ते पटिसन्थारमत्तम्पि न करोति, तस्मा न किञ्चि जानाती’’ति.
अब्भुतवित्तजाताति अभूतपुब्बाय तुट्ठिया समन्नागता. केसु चस्साति केसु भवेय्य. क्यस्साति के अस्स पुग्गलस्स. अपचिता अस्सूति अपचितिं दस्सेतुं युत्ता भवेय्युं. अरहन्तेति इमाय गाथाय देसनाकुसलत्ता अत्तानं अन्तोकत्वा पूजनेय्यं दस्सेति. पञ्चमं.
६. पच्चनीकसुत्तवण्णना
२०२. छट्ठे ¶ ‘‘सब्बं सेत’’न्ति वुत्ते ‘‘सब्बं कण्ह’’न्तिआदिना नयेन पच्चनीकं करोन्तस्सेवस्स सातं सुखं होतीति पच्चनीकसातो. यो ¶ च विनेय्य सारम्भन्ति यो करणुत्तरियलक्खणं सारम्भं विनेत्वा सुणातीति अत्थो. छट्ठं.
७. नवकम्मिकसुत्तवण्णना
२०३. सत्तमे नवकम्मिकभारद्वाजोति सो किर अरञ्ञे रुक्खं छिन्दापेत्वा तत्थेव पासादकूटागारादीनि योजेत्वा नगरं आहरित्वा विक्किणाति, इति नवकम्मं निस्साय जीवतीति नवकम्मिको, गोत्तेन भारद्वाजोति नवकम्मिकभारद्वाजो. दिस्वानस्स एतदहोसीति छब्बण्णरस्मियो विस्सज्जेत्वा निसिन्नं भगवन्तं दिस्वान अस्स एतं अहोसि. वनस्मिन्ति इमस्मिं वनसण्डे. उच्छिन्नमूलं मे वनन्ति मय्हं किलेसवनं उच्छिन्नमूलं. निब्बनथोति निक्किलेसवनो. एको रमेति एकको अभिरमामि. अरतिं विप्पहायाति पन्तसेनासनेसु चेव भावनाय च उक्कण्ठितं जहित्वा. सत्तमं.
८. कट्ठहारसुत्तवण्णना
२०४. अट्ठमे ¶ अन्तेवासिकाति वेय्यावच्चं कत्वा सिप्पुग्गण्हनका धम्मन्तेवासिका. निसिन्नन्ति छब्बण्णरस्मियो विस्सज्जेत्वा निसिन्नं. गम्भीररूपेति गम्भीरसभावे.
बहुभेरवेति तत्रट्ठकसविञ्ञाणकअविञ्ञाणकभेरवेहि बहुभेरवे. विगाहियाति अनुपविसित्वा. अनिञ्जमानेनातिआदीनि कायविसेसनानि, एवरूपेन कायेनाति अत्थो. सुचारुरूपं वताति अतिसुन्दरं वत झानं झायसीति वदति.
वनवस्सितो मुनीति वनं अवस्सितो बुद्धमुनि. इदन्ति इदं तुम्हाकं एवं वने निसिन्नकारणं मय्हं अच्छेररूपं पटिभाति. पीतिमनोति तुट्ठचित्तो. वने वसेति वनम्हि वसि.
मञ्ञामहन्ति ¶ मञ्ञामि अहं. लोकाधिपतिसहब्यतन्ति लोकाधिपतिमहाब्रह्मुना सहभावं. आकङ्खमानोति इच्छमानो. तिदिवं अनुत्तरन्ति इदं ब्रह्मलोकमेव सन्धायाह. कस्मा भवं विजनमरञ्ञमस्सितोति अहं ताव ब्रह्मलोकं आकङ्खमानोति मञ्ञामि. यदि एवं न होति, अथ मे आचिक्ख, कस्मा भवन्ति? पुच्छति. ब्रह्मपत्तियाति सेट्ठपत्तिया ¶ . इध इदं तपो कस्मा करोसीति अपरेनपि आकारेन पुच्छति.
कङ्खाति तण्हा. अभिनन्दनाति अभिनन्दनवसेन तण्हाव वुत्ता. अनेकधातूसूति अनेकसभावेसु आरम्मणेसु. पुथूति नानप्पकारा तण्हा सेसकिलेसा वा. सदासिताति निच्चकालं अवस्सिता. अञ्ञाणमूलप्पभवाति अविज्जामूला हुत्वा जाता. पजप्पिताति तण्हाव ‘‘इदम्पि मय्हं, इदम्पि मय्ह’’न्ति पजप्पापनवसेन पजप्पिता नामाति वुत्ता. सब्बा मया ब्यन्तिकताति सब्बा तण्हा मया अग्गमग्गेन विगतन्ता निरन्ता कता. समूलिकाति सद्धिं अञ्ञाणमूलेन.
अनूपयोति अनुपगमनो. सब्बेसु धम्मेसु विसुद्धदस्सनोति इमिना सब्बञ्ञुतञ्ञाणं दीपेति. सम्बोधिमनुत्तरन्ति अरहत्तं सन्धायाह. सिवन्ति सेट्ठं ¶ . झायामीति द्वीहि झानेहि झायामि. विसारदोति विगतसारज्जो. अट्ठमं.
९. मातुपोसकसुत्तवण्णना
२०५. नवमे पेच्चाति इतो पटिगन्त्वा. नवमं.
१०. भिक्खकसुत्तवण्णना
२०६. दसमे इधाति इमस्मिं भिक्खुभावे. विस्सं धम्मन्ति दुग्गन्धं अकुसलधम्मं. बाहित्वाति अग्गमग्गेन जहित्वा. सङ्खायाति ञाणेन. स वे भिक्खूति वुच्चतीति सो वे भिन्नकिलेसत्ता भिक्खु नाम वुच्चति. दसमं.
११. सङ्गारवसुत्तवण्णना
२०७. एकादसमे ¶ पच्चेतीति इच्छति पत्थेति. साधु, भन्तेति आयाचमानो आह. थेरस्स किरेस गिहिसहायो, तस्मा थेरो ‘‘अयं वराको मं सहायं लभित्वापि मिच्छादिट्ठिं गहेत्वा मा अपायपूरको अहोसी’’ति आयाचति. अपिचेस महापरिवारो, तस्मिं ¶ पसन्ने पञ्चकुलसतानि अनुवत्तिस्सन्तीति मञ्ञमानोपि आयाचति. अत्थवसन्ति अत्थानिसंसं अत्थकारणं. पापन्ति पाणातिपातादिअकुसलं. पवाहेमीति गलप्पमाणं उदकं ओतरित्वा पवाहेमि पलापेमि. धम्मोति गाथा वुत्तत्थाव. एकादसमं.
१२. खोमदुस्ससुत्तवण्णना
२०८. द्वादसमे खोमदुस्सं नामाति खोमदुस्सानं उस्सन्नत्ता एवंलद्धनामं. सभायन्ति सालायं. फुसायतीति फुसितानि मुञ्चति वस्सति. सत्था किर तं सभं उपसङ्कमितुकामो – ‘‘मयि एवमेवं उपसङ्कमन्ते अफासुकधातुकं होति, एकं कारणं पटिच्च उपसङ्कमिस्सामी’’ति अधिट्ठानवसेन वुट्ठिं उप्पादेसि. सभाधम्मन्ति सुखनिसिन्ने किर असञ्चालेत्वा एकपस्सेन पविसनं तेसं सभाधम्मो ¶ नाम, न महाजनं चालेत्वा उजुकमेव पविसनं. भगवा च उजुकमेव आगच्छति, तेन ते कुपिता भगवन्तं हीळेन्ता ‘‘के च मुण्डका समणका, के च सभाधम्मं जानिस्सन्ती’’ति आहंसु. सन्तोति पण्डिता सप्पुरिसा. पहायाति एते रागादयो जहित्वा रागादिविनयाय धम्मं भणन्ति, तस्मा ते सन्तो नामाति. द्वादसमं.
उपासकवग्गो दुतियो.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
ब्राह्मणसंयुत्तवण्णना निट्ठिता.
८. वङ्गीससंयुत्तं
१. निक्खन्तसुत्तवण्णना
२०९. वङ्गीससंयुत्तस्स ¶ ¶ पठमे ¶ अग्गाळवे चेतियेति आळवियं अग्गचेतिये. अनुप्पन्ने बुद्धे अग्गाळवगोतमकादीनि यक्खनागादीनं भवनानि, चेतियानि अहेसुं. उप्पन्ने बुद्धे तानि अपनेत्वा मनुस्सा विहारे करिंसु. तेसं तानेव नामानि जातानि. निग्रोधकप्पेनाति निग्रोधरुक्खमूलवासिना कप्पत्थेरेन. ओहिय्यकोति ओहीनको. विहारपालोति सो किर तदा अवस्सिको होति पत्तचीवरग्गहणे अकोविदो. अथ नं थेरा भिक्खू – ‘‘आवुसो, इमानि छत्तुपाहनकत्तरयट्ठिआदीनि ओलोकेन्तो निसीदा’’ति विहाररक्खकं कत्वा पिण्डाय पविसिंसु. तेन वुत्तं ‘‘विहारपालो’’ति. समलङ्करित्वाति अत्तनो विभवानुरूपेन अलङ्कारेन अलङ्करित्वा. चित्तं अनुद्धंसेतीति कुसलचित्तं विद्धंसेति विनासेति. तं कुतेत्थ लब्भाति एतस्मिं रागे उप्पन्ने तं कारणं कुतो लब्भा. यं मे परोति येन मे कारणेन अञ्ञो पुग्गलो वा धम्मो वा अनभिरतिं विनोदेत्वा इदानेव अभिरतिं उप्पादेय्य आचरियुपज्झायापि मं विहारे ओहाय गता.
अगारस्माति अगारतो निक्खन्तं. अनगारियन्ति पब्बज्जं उपगतन्ति अत्थो. कण्हतोति कण्हपक्खतो मारपक्खतो आधावन्ति. उग्गपुत्ताति उग्गतानं पुत्ता महेसक्खा राजञ्ञभूता. दळ्हधम्मिनोति दळ्हधनुनो, उत्तमप्पमाणं आचरियधनुं धारयमाना. सहस्सं अपलायिनन्ति ये ते समन्ता सरेहि परिकिरेय्युं, तेसं अपलायीनं सङ्खं दस्सेन्तो ‘‘सहस्स’’न्ति आह. एततो ¶ भिय्योति एतस्मा सहस्सा अतिरेकतरा. नेव मं ब्याधयिस्सन्तीति मं चालेतुं न सक्खिस्सन्ति. धम्मे सम्हि पतिट्ठितन्ति अनभिरतिं विनोदेत्वा अभिरतिं उप्पादनसमत्थे सके सासनधम्मे पतिट्ठितं. इदं वुत्तं होति – इस्साससहस्से ताव समन्ता सरेहि परिकिरन्ते सिक्खितो ¶ पुरिसो दण्डकं गहेत्वा सब्बे सरे सरीरे अपतमाने अन्तराव पहरित्वा पादमूले पातेति. तत्थ ¶ एकोपि इस्सासो द्वे सरे एकतो न खिपति, इमा पन इत्थियो रूपारम्मणादिवसेन पञ्च पञ्च सरे एकतो खिपन्ति. एवं खिपन्तियो एता सचेपि अतिरेकसहस्सा होन्ति, नेव मं चालेतुं सक्खिस्सन्तीति.
सक्खी हि मे सुतं एतन्ति मया हि सम्मुखा एतं सुतं. निब्बानगमनं मग्गन्ति विपस्सनं सन्धायाह. सो हि निब्बानस्स पुब्बभागमग्गो, लिङ्गविपल्लासेन पन ‘‘मग्ग’’न्ति आह. तत्थ मेति तस्मिं मे अत्तनो तरुणविपस्सनासङ्खाते निब्बानगमनमग्गे मनो निरतो. पापिमाति किलेसं आलपति. मच्चूतिपि तमेव आलपति. न मे मग्गम्पि दक्खसीति यथा मे भवयोनिआदीसु गतमग्गम्पि न पस्ससि, तथा करिस्सामीति. पठमं.
२. अरतीसुत्तवण्णना
२१०. दुतिये निक्खमतीति विहारा निक्खमति. अपरज्जु वा कालेति दुतियदिवसे वा भिक्खाचारकाले. विहारगरुको किरेस थेरो. अरतिञ्च रतिञ्चाति सासने अरतिं कामगुणेसु च रतिं. सब्बसो गेहसितञ्च वितक्कन्ति पञ्चकामगुणगेहनिस्सितं पापवितक्कञ्च सब्बाकारेन पहाय. वनथन्ति किलेसमहावनं. कुहिञ्चीति किस्मिञ्चि आरम्मणे. निब्बनथोति निक्किलेसवनो. अरतोति तण्हारतिरहितो.
पथविञ्च वेहासन्ति पथविट्ठितञ्च ¶ इत्थिपुरिसवत्थालङ्कारादिवण्णं, वेहासट्ठकञ्च चन्दसूरियोभासादि. रूपगतन्ति रूपमेव. जगतोगधन्ति जगतिया ओगधं, अन्तोपथवियं नागभवनगतन्ति अत्थो. परिजीयतीति परिजीरति. सब्बमनिच्चन्ति सब्बं तं अनिच्चं. अयं थेरस्स महाविपस्सनाति वदन्ति. एवं समच्चाति एवं समागन्त्वा. चरन्ति मुतत्ताति विञ्ञातत्तभावा विहरन्ति.
उपधीसूति खन्धकिलेसाभिसङ्खारेसु. गधिताति गिद्धा. दिट्ठसुतेति चक्खुना दिट्ठे रूपे, सोतेन सुते सद्दे. पटिघे च मुते चाति एत्थ पटिघपदेन गन्धरसा गहिता, मुतपदेन फोट्ठब्बारम्मणं ¶ . यो एत्थ न लिम्पतीति यो एतेसु पञ्चकामगुणेसु तण्हादिट्ठिलेपेहि न लिम्पति.
अथ सट्ठिनिस्सिता सवितक्का, पुथू जनताय अधम्मा निविट्ठाति अथ छ आरम्मणनिस्सिता पुथू अधम्मवितक्का जनताय निविट्ठाति अत्थो. न ¶ च वग्गगतस्स कुहिञ्चीति तेसं वसेन न कत्थचि किलेसवग्गगतो भवेय्य. नो पन दुट्ठुल्लभाणीति दुट्ठुल्लवचनभाणीपि न सिया. स भिक्खूति सो एवंविधो भिक्खु नाम होति.
दब्बोति दब्बजातिको पण्डितो. चिररत्तसमाहितोति दीघरत्तं समाहितचित्तो. निपकोति नेपक्केन समन्नागतो परिणतपञ्ञो. अपिहालूति नित्तण्हो. सन्तं पदन्ति निब्बानं. अज्झगमा मुनीति अधिगतो मुनि. पटिच्च परिनिब्बुतो कङ्खति कालन्ति निब्बानं पटिच्च किलेसपरिनिब्बानेन परिनिब्बुतो परिनिब्बानकालं आगमेति. दुतियं.
३. पेसलसुत्तवण्णना
२११. ततिये ¶ अतिमञ्ञतीति ‘‘किं इमे महल्लका? न एतेसं पाळि, न अट्ठकथा, न पदब्यञ्जनमधुरता, अम्हाकं पन पाळिपि अट्ठकथापि नयसतेन नयसहस्सेन उपट्ठाती’’ति अतिक्कमित्वा मञ्ञति. गोतमाति गोतमबुद्धसावकत्ता अत्तानं आलपति. मानपथन्ति मानारम्मणञ्चेव मानसहभुनो च धम्मे. विप्पटिसारीहुवाति विप्पटिसारी अहुवा, अहोसीति अत्थो. मग्गजिनोति मग्गेन जितकिलेसो. कित्तिञ्च सुखञ्चाति वण्णभणनञ्च कायिकचेतसिकसुखञ्च. अखिलोध पधानवाति अखिलो इध पधानवा वीरियसम्पन्नो. विसुद्धोति विसुद्धो भवेय्य. असेसन्ति निस्सेसं नवविधं. विज्जायन्तकरोति विज्जाय किलेसानं अन्तकरो. समितावीति रागादीनं समितताय समितावी. ततियं.
४. आनन्दसुत्तवण्णना
२१२. चतुत्थे रागोति आयस्मा आनन्दो महापुञ्ञो सम्भावितो, तं राजराजमहामत्तादयो ¶ निमन्तेत्वा अन्तोनिवेसने निसीदापेन्ति. सब्बालङ्कारपटिमण्डितापि इत्थियो थेरं उपसङ्कमित्वा वन्दित्वा तालवण्टेन बीजेन्ति, उपनिसीदित्वा पञ्हं पुच्छन्ति धम्मं सुणन्ति. तत्थ आयस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्कोन्तस्स इत्थिरूपारम्मणे रागो चित्तं अनुद्धंसेति. सो सद्धापब्बजितत्ता उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकसम्परायिकं अत्थं नासेय्या’’ति ¶ चिन्तेत्वा अनन्तरं निसिन्नोव थेरस्स अत्तानं आविकरोन्तो कामरागेनातिआदिमाह.
तत्थ निब्बापनन्ति रागनिब्बानकारणं. विपरियेसाति विपल्लासेन. सुभं रागूपसञ्हितन्ति रागट्ठानियं इट्ठारम्मणं. परतो पस्साति अनिच्चतो पस्स. मा च अत्ततोति ¶ अत्ततो मा पस्स. कायगता त्यत्थूति कायगता ते अत्थु. अनिमित्तञ्च भावेहीति निच्चादीनं निमित्तानं उग्घाटितत्ता विपस्सना अनिमित्ता नाम, तं भावेहीति वदति. मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च. उपसन्तोति रागादिसन्तताय उपसन्तो. चतुत्थं.
५. सुभासितसुत्तवण्णना
२१३. पञ्चमे अङ्गेहीति कारणेहि, अवयवेहि वा. मुसावादावेरमणिआदीनि हि चत्तारि सुभासितवाचाय कारणानि, सच्चवचनादयो चत्तारो अवयवा. कारणत्थे च अङ्गसद्दे ‘‘चतूही’’ति निस्सक्कवचनं होति, अवयवत्थे करणवचनं. समन्नागताति समनुआगता पवत्ता युत्ता च. वाचाति समुल्लपनवाचा, या ‘‘वाचा गिरा ब्यप्पथो’’ति (ध. स. ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी. नि. १.९) च आगता. ‘‘या पन वाचाय चे कतं कम्म’’न्ति एवं विञ्ञत्ति च ‘‘या चतूहि वचीदुच्चरितेहि आरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ. नि. ८.४०) एवं चेतना च वाचाति आगता, न सा इध अधिप्पेता. कस्मा? अभासितब्बतो. सुभासिताति सुट्ठु भासिता. तेनस्सा अत्थावहतं दीपेति. नो दुब्भासिताति न दुट्ठु भासिता. तेनस्सा अनत्थावहनपहानतं दीपेति. अनवज्जाति रागादिवज्जरहिता. इमिनास्सा कारणसुद्धिं चतुदोसाभावञ्च दीपेति. अननुवज्जाति अनुवादविमुत्ता ¶ . इमिनास्सा सब्बाकारसम्पत्तिं दीपेति. विञ्ञूनन्ति पण्डितानं. तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति.
सुभासितंयेव ¶ ¶ भासतीति पुग्गलाधिट्ठानाय देसनाय चतूसु वाचङ्गेसु अञ्ञतरनिद्दोसवचनमेतं. नो दुब्भासितन्ति तस्सेव वाचङ्गस्स पटिपक्खभासननिवारणं. नो दुब्भासितन्ति इमिना मिच्छावाचप्पहानं दीपेति. सुभासितन्ति इमिना पहीनमिच्छावाचेन भासितब्बवचनलक्खणं. अङ्गपरिदीपनत्थं पनेत्थ अभासितब्बं पुब्बे अवत्वा भासितब्बमेवाह. एस नयो धम्मंयेवातिआदीसुपि. एत्थ च पठमेन पिसुणदोसरहितं समग्गकरणं वचनं वुत्तं, दुतियेन सम्फप्पलापदोसरहितं धम्मतो अनपेतं मन्तावचनं, इतरेहि द्वीहि फरुसालिकरहितानि पियसच्चवचनानि. इमेहि खोति आदिना तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति. यञ्च अञ्ञे पटिञ्ञादीहि अवयवेहि, नामादीहि पदेहि, लिङ्गवचनविभत्तिकालकारकसम्पत्तीहि च समन्नागतं मुसावादादिवाचम्पि सुभासितन्ति मञ्ञन्ति, तं पटिसेधेति. अवयवादिसमन्नागतापि हि तथारूपी वाचा दुब्भासिताव होति अत्तनो च परेसञ्च अनत्थावहत्ता. इमेहि पन चतूहङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताव लोकियलोकुत्तरहितसुखावहत्ता. तथा हि मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणयुत्तं गीतिकं गायन्तिया सद्दं सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सका भिक्खू अरहत्तं पापुणिंसु. तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमसरसमीपेन गच्छन्तो पदुमसरे पदुमानि भञ्जित्वा –
‘‘पातोव ¶ फुल्लितकोकनदं, सूरियालोकेन भिज्जियते;
एवं मनुस्सत्तं गता सत्ता, जराभिवेगेन मद्दियन्ती’’ति. –
इमं गीतिकं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो.
बुद्धन्तरेपि अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं अटवितो आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –
‘‘जराय ¶ ¶ परिमद्दितं एतं, मिलातछविचम्मनिस्सितं;
मरणेन भिज्जति एतं, मच्चुस्स घासमामिसं.
‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितं;
असुचिस्स भाजनं एतं, कदलिक्खन्धसमं इद’’न्ति. –
इमं गीतिकं सुत्वा पच्चवेक्खन्तो सह पुत्तेहि पच्चेकबोधिं पत्तो. एवं इमेहि चतूहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताति वेदितब्बा. सुभासितत्ता एव च अनवज्जा च अननुवज्जा च विञ्ञूनं अत्थत्थिकानं अत्थपटिसरणानं, नो ब्यञ्जनपटिसरणानन्ति.
सारुप्पाहीति अनुच्छविकाहि. अभित्थवीति पसंसि. न तापयेति विप्पटिसारेन न तापेय्य न विबाधेय्य. परेति परेहि भिन्दन्तो नाभिभवेय्य न बाधेय्य. इति इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति. पटिनन्दिताति पियायिता. यं अनादायाति यं वाचं भासन्तो परेसं पापानि अप्पियानि फरुसवचनानि अनादाय अत्थब्यञ्जनमधुरं पियमेव भासति, तं वाचं भासेय्याति ¶ पियवाचावसेन अभित्थवि.
अमताति साधुभावेन अमतसदिसा. वुत्तम्पि हेतं – ‘‘सच्चं हवे सादुतरं रसान’’न्ति (सं. नि. १.२४६) निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति या अयं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणी. इदमेव हि पोराणानं आचिण्णं, न ते अलिकं भासिंसु. तेनेवाह – सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिताति.
तत्थ सच्चे पतिट्ठितत्ताव अत्तनो च परेसञ्च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा. सच्चविसेसनमेव वा एतं. इदं हि वुत्तं होति – सच्चे पतिट्ठिता, कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं ¶ , धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति. इति इमाय गाथाय सच्चवचनवसेन अभित्थवि.
खेमन्ति ¶ अभयं निरुपद्दवं. केन कारणेनाति चे. निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवत्ततीति अत्थो. अथ वा यं बुद्धो निब्बानपत्तिया दुक्खस्सन्तकिरियायाति द्विन्नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति, सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो. इति इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन देसनं निट्ठपेसीति. पञ्चमं.
६. सारिपुत्तसुत्तवण्णना
२१४. छट्ठे पोरियाति अक्खरादिपरिपुण्णाय. विस्सट्ठायाति अविबद्धाय अपलिबुद्धाय. धम्मसेनापतिस्स हि कथेन्तस्स पित्तादीनं वसेन अपलिबुद्धवचनं होति, अयदण्डेन पहतकंसतालतो सद्दो विय निच्छरति. अनेलगलायाति अनेलाय अगलाय निद्दोसाय चेव अक्खलितपदब्यञ्जनाय च. थेरस्स हि कथयतो पदं वा ब्यञ्जनं वा न परिहायति. अत्थस्स विञ्ञापनियाति अत्थस्स विञ्ञापनसमत्थाय. भिक्खुनन्ति ¶ भिक्खूनं.
संखित्तेनपीति ‘‘चत्तारिमानि, आवुसो, अरियसच्चानि. कतमानि चत्तारि? दुक्खं अरियसच्चं…पे… इमानि खो, आवुसो, चत्तारि अरियसच्चानि, तस्मातिह, आवुसो, इदं दुक्खं अरियसच्चन्ति योगो करणीयो’’ति (सं. नि. ५.१०९६-१०९८) एवं संखित्तेनपि देसेति. वित्थारेनपीति ‘‘कतमं, आवुसो, दुक्खं अरियसच्च’’न्तिआदिना (म. नि. ३.३७३) नयेन तानेव विभजन्तो वित्थारेनपि भासति. खन्धादिदेसनासुपि एसेव नयो. साळिकायिव निग्घोसोति यथा मधुरं अम्बपक्कं सायित्वा पक्खेहि वातं दत्वा मधुरस्सरं निच्छारेन्तिया साळिकसकुणिया निग्घोसो, एवं थेरस्स धम्मं कथेन्तस्स मधुरो निग्घोसो होति. पटिभानं उदीरयीति समुद्दतो ऊमियो विय अनन्तं पटिभानं उट्ठहति. ओधेन्तीति ओदहन्ति. छट्ठं.
७. पवारणासुत्तवण्णना
२१५. सत्तमे ¶ ¶ तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. उपवसन्ति एत्थाति उपोसथो. उपवसन्तीति च सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. सो पनेस उपोसथदिवसो अट्ठमीचातुद्दसीपन्नरसीभेदेन तिविधो, तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं. पवारणायाति वस्सं-वुट्ठ-पवारणाय. विसुद्धिपवारणातिपि एतिस्साव नामं. निसिन्नो होतीति सायन्हसमये सम्पत्तपरिसाय कालयुत्तं धम्मं देसेत्वा उदककोट्ठके गत्तानि परिसिञ्चित्वा निवत्थनिवासनो एकंसं सुगतमहाचीवरं कत्वा मज्झिमत्थम्भं निस्साय पञ्ञत्ते वरबुद्धासने पुरत्थिमदिसाय उट्ठहतो चन्दमण्डलस्स सिरिं सिरिया अभिभवमानो निसिन्नो होति. तुण्हीभूतं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेव. तत्थ हि एकभिक्खुस्सापि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा नत्थि, सब्बे निरवा सन्तेन इरियापथेन निसीदिंसु. अनुविलोकेत्वाति दिस्समानपञ्चपसादेहि नेत्तेहि अनुविलोकेत्वा. हन्दाति वोस्सग्गत्थे निपातो. न च मे किञ्चि गरहथाति एत्थ न च किञ्चीति पुच्छनत्थे न-कारो. किं मे किञ्चि ¶ गरहथ? यदि गरहथ, वदथ, इच्छापेमि वो वत्तुन्ति अत्थो. कायिकं वा वाचसिकं वाति इमिना कायवचीद्वारानेव पवारेति, न मनोद्वारं. कस्मा? अपाकटत्ता. कायवचीद्वारेसु हि दोसो पाकटो होति, न मनोद्वारे. ‘‘एकमञ्चे सयतोपि हि किं चिन्तेसी’’ति? पुच्छित्वा चित्ताचारं जानाति. इति मनोद्वारं अपाकटत्ता न पवारेति, नो अपरिसुद्धत्ता. बोधिसत्तभूतस्सापि हि तस्स भूरिदत्तछद्दन्तसङ्खपालधम्मपालादिकाले मनोद्वारं परिसुद्धं, इदानेत्थ वत्तब्बमेव नत्थि.
एतदवोचाति धम्मसेनापतिट्ठाने ठितत्ता भिक्खुसङ्घस्स भारं वहन्तो एतं अवोच. न खो मयं, भन्तेति, भन्ते, मयं भगवतो न किञ्चि गरहाम. कायिकं वा वाचसिकं वाति इदं चतुन्नं अरक्खियतं सन्धाय थेरो आह. भगवतो हि चत्तारि अरक्खियानि. यथाह –
‘‘चत्तारिमानि ¶ , भिक्खवे, तथागतस्स अरक्खियानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धवचीसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स ¶ वचीदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धमनोसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स मनोदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धाजीवो, भिक्खवे, तथागतो, नत्थि तथागतस्स मिच्छाआजीवो, यं तथागतो रक्खेय्य ‘‘मा मे इदं परो अञ्ञासी’’ति (अ. नि. ७.५८).
इदानि भगवतो यथाभूतगुणे कथेन्तो भगवा हि, भन्तेतिआदिमाह. तत्थ अनुप्पन्नस्साति कस्सपसम्मासम्बुद्धतो पट्ठाय अञ्ञेन समणेन वा ब्राह्मणेन वा अनुप्पादितपुब्बस्स. असञ्जातस्साति इदं अनुप्पन्नवेवचनमेव. अनक्खातस्साति अञ्ञेन अदेसितस्स. पच्छा समन्नागताति पठमगतस्स भगवतो पच्छा समनुआगता. इति थेरो यस्मा सब्बेपि भगवतो सीलादयो गुणा अरहत्तमग्गमेव निस्साय आगता, तस्मा अरहत्तमग्गमेव निस्साय गुणं कथेसि. तेन सब्बगुणा कथिताव होन्ति. अहञ्च खो, भन्तेति इदं थेरो सदेवके लोके अग्गपुग्गलस्स अत्तनो चेव सङ्घस्स च कायिकवाचसिकं पवारेन्तो आह.
पितरा ¶ पवत्तितन्ति चक्कवत्तिम्हि कालङ्कते वा पब्बजिते वा सत्ताहच्चयेन चक्कं अन्तरधायति, ततो दसविधं द्वादसविधं चक्कवत्तिवत्तं पूरेत्वा निसिन्नस्स पुत्तस्स अञ्ञं पातुभवति, तं सो पवत्तेति. रतनमयत्ता पन सदिसट्ठेन तदेव वत्तं कत्वा ‘‘पितरा पवत्तित’’न्ति वुत्तं. यस्मा वा सो ‘‘अप्पोस्सुक्को त्वं, देव, होहि, अहमनुसासिस्सामी’’ति आह, तस्मा पितरा पवत्तितं आणाचक्कं अनुप्पवत्तेति नाम. सम्मदेव अनुप्पवत्तेसीति सम्मा नयेन हेतुना कारणेनेव अनुप्पवत्तेसि. भगवा हि चतुसच्चधम्मं कथेति, थेरो तमेव अनुकथेति, तस्मा एवमाह. उभतोभागविमुत्ताति द्वीहि भागेहि विमुत्ता ¶ , अरूपावचरसमापत्तिया रूपकायतो विमुत्ता, अग्गमग्गेन नामकायतोति. पञ्ञाविमुत्ताति पञ्ञाय विमुत्ता तेविज्जादिभावं अप्पत्ता खीणासवा.
विसुद्धियाति विसुद्धत्थाय. संयोजनबन्धनच्छिदाति संयोजनसङ्खाते चेव बन्धनसङ्खाते च किलेसे छिन्दित्वा ठिता. विजितसङ्गामन्ति विजितरागदोसमोहसङ्गामं, मारबलस्स विजितत्तापि ¶ विजितसङ्गामं. सत्थवाहन्ति अट्ठङ्गिकमग्गरथे आरोपेत्वा वेनेय्यसत्थं वाहेति संसारकन्तारं उत्तारेतीति भगवा सत्थवाहो, तं सत्थवाहं. पलापोति अन्तोतुच्छो दुस्सीलो. आदिच्चबन्धुनन्ति आदिच्चबन्धुं सत्थारं दसबलं वन्दामीति वदति. सत्तमं.
८. परोसहस्ससुत्तवण्णना
२१६. अट्ठमे परोसहस्सन्ति अतिरेकसहस्सं. अकुतोभयन्ति निब्बाने कुतोचि भयं नत्थि, निब्बानप्पत्तस्स वा कुतोचि भयं नत्थीति निब्बानं अकुतोभयं नाम. इसीनं इसिसत्तमोति विपस्सितो पट्ठाय इसीनं सत्तमको इसि.
किं नु ते वङ्गीसाति इदं भगवा अत्थुप्पत्तिवसेन आह. सङ्घमज्झे किर कथा उदपादि ‘‘वङ्गीसत्थेरो विस्सट्ठवत्तो ¶ , नेव उद्देसे, न परिपुच्छाय, न योनिसोमनसिकारे कम्मं करोति, गाथा बन्धन्तो चुण्णियपदानि करोन्तो विचरती’’ति. अथ भगवा चिन्तेसि – ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, चिन्तेत्वा चिन्तेत्वा वदतीति मञ्ञन्ति, पटिभानसम्पत्तिमस्स जानापेस्सामी’’ति चिन्तेत्वा, ‘‘किं नु ते वङ्गीसा’’तिआदिमाह.
उम्मग्गपथन्ति अनेकानि किलेसुम्मुज्जनसतानि, वट्टपथत्ता पन पथन्ति वुत्तं. पभिज्ज खिलानीति रागखिलादीनि पञ्च भिन्दित्वा चरसि. तं पस्सथाति तं एवं अभिभुय्य भिन्दित्वा चरन्तं बुद्धं पस्सथ. बन्धपमुञ्चकरन्ति बन्धनमोचनकरं. असितन्ति अनिस्सितं. भागसो पविभजन्ति सतिपट्ठानादिकोट्ठासवसेन धम्मं विभजन्तं. पविभज्जाति वा पाठो, अङ्गपच्चङ्गकोट्ठासवसेन विभजित्वा विभजित्वा पस्सथाति अत्थो.
ओघस्साति ¶ चतुरोघस्स. अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं. तस्मिं च अमते अक्खातेति तस्मिं तेन अक्खाते अमते. धम्मद्दसाति धम्मस्स पस्सितारो. ठिता असंहीराति असंहारिया हुत्वा पतिट्ठिता.
अतिविज्झाति अतिविज्झित्वा. सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्ञाणट्ठितीनं वा ¶ . अतिक्कममद्दसाति अतिक्कमभूतं निब्बानमद्दस. अग्गन्ति उत्तमधम्मं. अग्गेति वा पाठो, पठमतरन्ति अत्थो. दसद्धानन्ति पञ्चन्नं, अग्गधम्मं पञ्चवग्गियानं, अग्गे वा पञ्चवग्गियानं धम्मं देसेसीति अत्थो. तस्माति यस्मा एस धम्मो सुदेसितोति जानन्तेन च पमादो न कातब्बो, तस्मा. अनुसिक्खेति तिस्सो सिक्खा सिक्खेय्य. अट्ठमं.
९. कोण्डञ्ञसुत्तवण्णना
२१७. नवमे ¶ अञ्ञासिकोण्डञ्ञोति पठमं धम्मस्स अञ्ञातत्ता एवं गहितनामो थेरो. सुचिरस्सेवाति कीवचिरस्स? द्वादसन्नं संवच्छरानं. एत्तकं कालं कत्थ विहासीति. छद्दन्तभवने मन्दाकिनिपोक्खरणिया तीरे पच्चेकबुद्धानं वसनट्ठाने. कस्मा? विहारगरुताय. सो हि पञ्ञवा महासावको. यथेव भगवतो, एवमस्स दससहस्सचक्कवाळे देवमनुस्सानं अब्भन्तरे गुणा पत्थटाव. देवमनुस्सा तथागतस्स सन्तिकं गन्त्वा गन्धमालादीहि पूजं कत्वा ‘‘अग्गधम्मं पटिविद्धसावको’’ति अनन्तरं थेरं उपसङ्कमित्वा पूजेन्ति. सन्तिकं आगतानञ्च नाम तथारूपा धम्मकथा वा पटिसन्थारो वा कातब्बो होति. थेरो च विहारगरुको, तेनस्स सो पपञ्चो विय उपट्ठाति. इति विहारगरुताय तत्थ गन्त्वा विहासि.
अपरम्पि कारणं – भिक्खाचारवेलायं ताव सब्बसावका वस्सग्गेन गच्छन्ति. धम्मदेसनाकाले पन मज्झट्ठाने अलङ्कतबुद्धासनम्हि सत्थरि निसिन्ने दक्खिणहत्थपस्से धम्मसेनापति, वामहत्थपस्से महामोग्गल्लानत्थेरो निसीदति, तेसं पिट्ठिभागे अञ्ञासिकोण्डञ्ञत्थेरस्स आसनं पञ्ञापेन्ति. सेसा भिक्खू तं परिवारेत्वा निसीदन्ति. द्वे अग्गसावका अग्गधम्मपटिविद्धत्ता च महल्लकत्ता च थेरे सगारवा थेरं महाब्रह्मं ¶ विय अग्गिक्खन्धं विय आसीविसं विय च मञ्ञमाना धुरासने निसीदन्ता ओत्तप्पन्ति हरायन्ति. थेरो चिन्तेसि – ‘‘इमेहि धुरासनत्थाय कप्पसतसहस्साधिकं असङ्ख्येय्यं पारमियो पूरिता, ते इदानि धुरासने निसीदन्ता मम ओत्तप्पन्ति हरायन्ति, फासुविहारं नेसं करिस्सामी’’ति. सो पतिरूपे काले तथागतं उपसङ्कमित्वा ‘‘इच्छामहं, भन्ते, जनपदे वसितु’’न्ति आह, सत्था अनुजानि.
थेरो ¶ सेनासनं संसामेत्वा पत्तचीवरमादाय छद्दन्तभवने मन्दाकिनितीरं गतो. पुब्बे पच्चेकबुद्धानं पारिचरियाय कतपरिचया अट्ठसहस्सा हत्थिनागा थेरं दिस्वाव ‘‘अम्हाकं पुञ्ञक्खेत्तं आगत’’न्ति नखेहि ¶ चङ्कमनं नित्तिणं कत्वा आवरणसाखा हरित्वा थेरस्स वसनट्ठानं पटिजग्गित्वा वत्तं कत्वा सब्बे सन्निपतित्वा मन्तयिंसु – ‘‘सचे हि मयं ‘अयं थेरस्स कत्तब्बं करिस्सति, अयं करिस्सती’ति पटिपज्जिस्साम, थेरो बहुञातिकगामं गतो विय यथाधोतेनेव पत्तेन गमिस्सति, वारेन नं पटिजग्गिस्साम, एकस्स पन वारे पत्ते सेसेहिपि नप्पमज्जितब्ब’’न्ति वारं ठपयिंसु. वारिकनागो पातोव थेरस्स मुखोदकञ्च दन्तकट्ठञ्च ठपेति, वत्तं करोति.
मन्दाकिनिपोक्खरणी नाम चेसा पण्णासयोजना होति. तस्सा पञ्चवीसतियोजनमत्ते ठाने सेवालो वा पणकं वा नत्थि, फलिकवण्णं उदकमेव होति. ततो परं पन कटिप्पमाणे उदके अड्ढयोजनवित्थतं सेसपदुमवनं पण्णासयोजनं सरं परिक्खिपित्वा ठितं. तदनन्तरं ताव महन्तमेव रत्तपदुमवनं, तदनन्तरं रत्तकुमुदवनं, तदनन्तरं सेतकुमुदवनं, तदनन्तरं नीलुप्पलवनं, तदनन्तरं रत्तुप्पलवनं, तदनन्तरं सुगन्धरत्तसालिवनं, तदनन्तरं एळालुकलाबुकुम्भण्डादीनि मधुररसानि वल्लिफलानि, तदनन्तरं अड्ढयोजनवित्थारमेव उच्छुवनं, तत्थ पूगरुक्खक्खन्धप्पमाणा उच्छू, तदनन्तरं कदलिवनं, यतो दुवे पक्कानि खादन्ता किलमन्ति, तदनन्तरं चाटिप्पमाणफलं पनसवनं, तदनन्तरं जम्बुवनं, तदनन्तरं अम्बवनं, तदनन्तरं कपित्थवनन्ति. सङ्खेपतो तस्मिं दहे खादितब्बयुत्तकं फलं नाम नत्थीति न वत्तब्बं. कुसुमानं पुप्फनसमये वातो रेणुवट्टिं उट्ठापेत्वा पदुमिनिपत्तेसु ठपेति, तत्थ उदकफुसितानि पतन्ति. ततो आदिच्चपाकेन पच्चित्वा पक्कपयोघनिका विय तिट्ठति, एतं पोक्खरमधु नाम ¶ , तं थेरस्स आहरित्वा देन्ति. मुळालं नङ्गलसीसमत्तं होति, तम्पि आहरित्वा देन्ति. भिसं महाभेरिपोक्खरप्पमाणं होति, तस्स एकस्मिं पब्बे पादघटकप्पमाणं खीरं होति, तं आहरित्वा देन्ति. पोक्खरट्ठीनि मधुसक्खराय योजेत्वा ¶ देन्ति. उच्छुं पासाणपिट्ठे ठपेत्वा पादेन अक्कमन्ति. ततो रसो पग्घरित्वा सोण्डिआवाटे पूरेत्वा, आदिच्चपाकेन पच्चित्वा खीरपासाणपिण्डो विय तिट्ठति, तं आहरित्वा देन्ति. पनसकदलिअम्बपक्कादीसु कथाव नत्थि.
केलासपब्बते ¶ नागदत्तो नाम देवपुत्तो वसति. थेरो कालेन कालं तस्स विमानद्वारं गच्छति. सो नवसप्पिपोक्खरमधुचुण्णयुत्तस्स निरुदकपायासस्स पत्तं पूरेत्वा देति. सो किर कस्सपबुद्धकाले वीसतिवस्ससहस्सानि सुगन्धसप्पिना खीरसलाकं अदासि. तेनस्सेतं भोजनं उप्पज्जति. एवं थेरो द्वादस वस्सानि वसित्वा अत्तनो आयुसङ्खारं ओलोकेन्तो परिक्खीणभावं ञत्वा ‘‘कत्थ परिनिब्बायिस्सामी’’ति चिन्तेत्वा – ‘‘हत्थिनागेहि मं द्वादस वस्सानि उपट्ठहन्तेहि दुक्करं कतं, सत्थारं अनुजानापेत्वा एतेसंयेव सन्तिके परिनिब्बायिस्सामी’’ति आकासेन भगवतो सन्तिकं अगमासि. तेन वुत्तं ‘‘सुचिरस्सेव येन भगवा तेनुपसङ्कमी’’ति.
नामञ्चाति कस्मा नामं सावेति? थेरञ्हि केचि सञ्जानन्ति, केचि न सञ्जानन्ति. तत्थ थेरो चिन्तेसि – ‘‘ये मं अजानन्ता ‘को एस पण्डरसीसो ओभग्गो गोपानसिवङ्को महल्लको सत्थारा सद्धिं पटिसन्थारं करोती’ति चित्तं पदूसेस्सन्ति, ते अपायपूरका भविस्सन्ति. ये पन मं जानन्ता – ‘दससहस्सचक्कवाळे सत्था विय पञ्ञातो पाकटो महासावको’ति चित्तं पसादेस्सन्ति, ते सग्गूपगा भविस्सन्ती’’ति, सत्तानं अपायमग्गं पिदहित्वा सग्गमग्गं विवरन्तो नामं सावेति.
बुद्धानुबुद्धोति पठमं सत्था चत्तारि सच्चानि बुज्झि, पच्छा थेरो, तस्मा बुद्धानुबुद्धोति, वुच्चति. तिब्बनिक्कमोति बाळ्हवीरियो. विवेकानन्ति तिण्णं विवेकानं. तेविज्जो, चेतोपरियायकोविदोति छसु अभिञ्ञासु चतस्सो वदति. इतरा द्वे किञ्चापि न वुत्ता, थेरो पन छळभिञ्ञोव. इमिस्सा च गाथाय परियोसाने परिसा सन्निसीदि. परिसाय ¶ सन्निसिन्नभावं ञत्वा थेरो सत्थारा सद्धिं पटिसन्थारं कत्वा ‘‘परिक्खीणा मे, भन्ते, आयुसङ्खारा, परिनिब्बायिस्सामी’’ति, परिनिब्बानकालं अनुजानापेसि ¶ . कत्थ परिनिब्बायिस्ससि कोण्डञ्ञाति? उपट्ठाकेहि मे, भन्ते, हत्थिनागेहि दुक्करं कतं, तेसं सन्तिकेति. सत्था अनुजानि.
थेरो दसबलं पदक्खिणं कत्वा – ‘‘पुब्बं तं मे, भन्ते, पठमदस्सनं, इदं पच्छिमदस्सन’’न्ति परिदेवन्ते महाजने सत्थारं वन्दित्वा निक्खमित्वा, द्वारकोट्ठके ठितो – ‘‘मा ¶ सोचित्थ, मा परिदेवित्थ, बुद्धा वा होन्तु बुद्धसावका वा, उप्पन्ना सङ्खारा अभिज्जनका नाम नत्थी’’ति महाजनं ओवदित्वा पस्सन्तस्सेव महाजनस्स वेहासं अब्भुग्गम्म मन्दाकिनितीरे ओतरित्वा पोक्खरणियं न्हत्वा निवत्थनिवासनो कतुत्तरासङ्गो सेनासनं संसामेत्वा फलसमापत्तिया तयो यामे वीतिनामेत्वा बलवपच्चूससमये परिनिब्बायि. थेरस्स सहपरिनिब्बाना हिमवति सब्बरुक्खा पुप्फेहि च फलेहि च ओनतविनता अहेसुं. वारिकनागो थेरस्स परिनिब्बुतभावं अजानन्तो पातोव मुखोदकदन्तकट्ठानि उपट्ठपेत्वा वत्तं कत्वा खादनीयफलानि आहरित्वा चङ्कमनकोटियं अट्ठासि. सो याव सूरियुग्गमना थेरस्स निक्खमनं अपस्सन्तो ‘‘किं नु खो एतं? पुब्बे अय्यो पातोव चङ्कमति, मुखं धोवति. अज्ज पन पण्णसालतोपि न निक्खमती’’ति कुटिद्वारं कम्पेत्वा ओलोकेन्तो थेरं निसिन्नकमेव दिस्वा हत्थं पसारेत्वा परामसित्वा अस्सासपस्सासे परियेसन्तो तेसं अप्पवत्तिभावं ञत्वा – ‘‘परिनिब्बुतो थेरो’’ति सोण्डं मुखे पक्खिपित्वा महारवं विरवि. सकलहिमवन्तो एकनिन्नादो अहोसि. अट्ठनागसहस्सानि सन्निपतित्वा थेरं जेट्ठकनागस्स कुम्भे निसीदापेत्वा सुपुप्फितरुक्खसाखा गहेत्वा परिवारेत्वा सकलहिमवन्तं अनुविचरित्वा सकट्ठानमेव आगता.
सक्को विस्सकम्मं आमन्तेसि – ‘‘तात, अम्हाकं जेट्ठभाता परिनिब्बुतो, सक्कारं करिस्साम, नवयोजनिकं सब्बरतनमयं कूटागारं मापेही’’ति. सो तथा कत्वा थेरं तत्थ निपज्जापेत्वा हत्थिनागानं अदासि. ते कूटागारं उक्खिपित्वा तियोजनसहस्सं हिमवन्तं पुनप्पुनं आविज्झिंसु ¶ . तेसं हत्थतो आकासट्ठका देवा गहेत्वा ¶ साधुकीळितं कीळिंसु. ततो वस्सवलाहका सीतवलाहका उण्हवलाहका चातुमहाराजिका तावतिंसाति एतेनुपायेन याव ब्रह्मलोका कूटागारं अगमासि, पुन ब्रह्मानो देवानन्ति अनुपुब्बेन हत्थिनागानंयेव कूटागारं अदंसु. एकेका देवता चतुरङ्गुलमत्तं चन्दनघटिकं आहरि, चितको नवयोजनिको अहोसि. कूटागारं चितकं आरोपयिंसु. पञ्च भिक्खुसतानि आकासेनागन्त्वा सब्बरत्तिं सज्झायमकंसु. अनुरुद्धत्थेरो धम्मं कथेसि, बहूनं देवतानं धम्माभिसमयो अहोसि. पुनदिवसे अरुणुग्गमनवेलायमेव चितकं निब्बापेत्वा सुमनमकुळवण्णानं धातूनं परिसावनं पूरेत्वा भगवति निक्खमित्वा वेळुवनविहारकोट्ठकं सम्पत्ते आहरित्वा सत्थु हत्थे ठपयिंसु. सत्था धातुपरिसावनं गहेत्वा पथविया हत्थं पसारेसि, महापथविं भिन्दित्वा रजतबुब्बुळसदिसं चेतियं ¶ निक्खमि. सत्था सहत्थेन चेतिये धातुयो निधेसि. अज्जापि किर तं चेतियं धरतियेवाति. नवमं.
१०. मोग्गल्लानसुत्तवण्णना
२१८. दसमे समन्नेसतीति परियेसति पच्चवेक्खति. नगस्साति पब्बतस्स. मुनिन्ति बुद्धमुनिं. दुक्खस्स पारगुन्ति दुक्खपारं गतं. समन्नेसन्ति समन्नेसन्तो. एवं सब्बङ्गसम्पन्नन्ति एवं सब्बगुणसम्पन्नं. अनेकाकारसम्पन्नन्ति अनेकेहि गुणेहि समन्नागतं. दसमं.
११. गग्गरासुत्तवण्णना
२१९. एकादसमे त्यास्सुदन्ति ते अस्सुदं. अस्सुदन्ति निपातमत्तं. वण्णेनाति सरीरवण्णेन. यससाति परिवारेन. विगतमलोव भाणुमाति विगतमलो आदिच्चो विय. एकादसमं.
१२. वङ्गीससुत्तवण्णना
२२०. द्वादसमे ¶ आयस्माति पियवचनं. वङ्गीसोति तस्स थेरस्स नामं. सो किर पुब्बे पदुमुत्तरकाले पटिभानसम्पन्नं सावकं दिस्वा दानं ¶ दत्वा पत्थनं कत्वा कप्पसतसहस्सं पारमियो पूरेत्वा अम्हाकं भगवतो काले सकलजम्बुदीपे वादकामताय जम्बुसाखं परिहरित्वा एकेन परिब्बाजकेन सद्धिं वादं कत्वा वादे जयपराजयानुभावेन तेनेव परिब्बाजकेन सद्धिं संवासं कप्पेत्वा वसमानाय एकिस्सा परिब्बाजिकाय कुच्छिम्हि निब्बत्तो वयं आगम्म मातितो पञ्चवादसतानि, पितितो पञ्चवादसतानीति वादसहस्सं उग्गण्हित्वा विचरति. एकञ्च विज्जं जानाति, यं विज्जं परिजप्पित्वा मतानं सीसं अङ्गुलिया पहरित्वा – ‘‘असुकट्ठाने निब्बत्तो’’ति जानाति. सो अनुपुब्बेन गामनिगमादीसु विचरन्तो पञ्चहि माणवकसतेहि सद्धिं सावत्थिं अनुप्पत्तो नगरद्वारे सालाय निसीदति.
तदा ¶ च नगरवासिनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुद्धुत्तरासङ्गा गन्धमालादिहत्था धम्मस्सवनाय विहारं गच्छन्ति. माणवो दिस्वा, ‘‘कहं गच्छथा’’ति? पुच्छि. ते ‘‘दसबलस्स सन्तिकं धम्मस्सवनाया’’ति आहंसु. सोपि सपरिवारो तेहि सद्धिं गन्त्वा पटिसन्थारं कत्वा एकमन्तं अट्ठासि. अथ नं भगवा आह – ‘‘वङ्गीस, भद्दकं किर सिप्पं जानासी’’ति. ‘‘भो गोतम, अहं बहुसिप्पं जानामि. तुम्हे कतरं सन्धाय वदथा’’ति? छवदूसकसिप्पन्ति. आम, भो गोतमाति. अथस्स भगवा अत्तनो आनुभावेन निरये निब्बत्तस्स सीसं दस्सेत्वा, ‘‘वङ्गीस, अयं कहं निब्बत्तो’’ति पुच्छि. सो मन्तं जप्पित्वा अङ्गुलिया पहरित्वा ‘‘निरये’’ति आह. ‘‘साधु, वङ्गीस, सुकथित’’न्ति देवलोके निब्बत्तस्स सीसं दस्सेसि. तम्पि सो तथेव ब्याकासि. अथस्स खीणासवस्स सीसं दस्सेसि. सो पुनप्पुनं मन्तं परिवत्तेत्वापि अङ्गुलिया पहरित्वापि निब्बत्तट्ठानं न ¶ पस्सति.
अथ नं भगवा ‘‘किलमसि, वङ्गीसा’’ति आह? आम भो, गोतमाति. पुनप्पुनं उपधारेहीति. तथा करोन्तोपि अदिस्वा, ‘‘तुम्हे, भो गोतम, जानाथा’’ति आह. आम, वङ्गीस, मं निस्साय चेस गतो, अहमस्स गतिं जानामीति. मन्तेन जानासि, भो गोतमाति? आम, वङ्गीस, एकेन मन्तेनेव जानामीति. भो गोतम, मय्हं मन्तेन इमं मन्तं देथाति. अमूलिको, वङ्गीस, मय्हं मन्तोति. देथ, भो गोतमाति. न ¶ सक्का मय्हं सन्तिके अपब्बजितस्स दातुन्ति. सो अन्तेवासिके आमन्तेसि – ‘‘ताता समणो गोतमो अतिरेकसिप्पं जानाति, अहं इमस्स सन्तिके पब्बजित्वा सिप्पं गण्हामि, ततो सकलजम्बुदीपे अम्हेहि बहुतरं जानन्तो नाम न भविस्सति. तुम्हे याव अहं आगच्छामि, ताव अनुक्कण्ठित्वा विचरथा’’ति ते उय्योजेत्वा ‘‘पब्बाजेथ म’’न्ति आह. सत्था निग्रोधकप्पस्स पटिपादेसि. थेरो तं अत्तनो वसनट्ठानं नेत्वा पब्बाजेसि. सो पब्बजित्वा सत्थु सन्तिकं आगम्म वन्दित्वा ठितो ‘‘सिप्पं देथा’’ति याचि. वङ्गीस, तुम्हे सिप्पं गण्हन्ता अलोणभोजनथण्डिलसेय्यादीहि परिकम्मं कत्वा गण्हथ, इमस्सापि सिप्पस्स परिकम्मं अत्थि, तं ताव करोहीति. साधु, भन्तेति. अथस्स सत्था द्वत्तिंसाकारकम्मट्ठानं आचिक्खि. सो तं अनुलोमपटिलोमं मनसिकरोन्तो विपस्सनं वड्ढेत्वा अनुक्कमेन अरहत्तं पापुणि.
विमुत्तिसुखं पटिसंवेदीति एवं अरहत्तं पत्वा विमुत्तिसुखं पटिसंवेदेन्तो. कावेय्यमत्ताति कावेय्येन ¶ कब्बकरणेन मत्ता. खन्धायतनधातुयोति ¶ इमानि खन्धादीनि पकासेन्तो धम्मं देसेसि. ये नियामगतद्दसाति ये नियामगता चेव नियामदस्साति च. स्वागतन्ति सुआगमनं. इद्धिपत्तोम्हीति इमिना इद्धिविधञाणं गहितं. चेतोपरियायकोविदोति इमिना चेतोपरियञाणं. दिब्बसोतं पन अवुत्तम्पि गहितमेव होति. एवं छ अभिञ्ञापत्तो एसो महासावकोति वेदितब्बो. द्वादसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
वङ्गीससंयुत्तवण्णना निट्ठिता.
९. वनसंयुत्तं
१. विवेकसुत्तवण्णना
२२१. वनसंयुत्तस्स ¶ ¶ पठमे ¶ कोसलेसु विहरतीति सत्थु सन्तिके कम्मट्ठानं गहेत्वा तस्स जनपदस्स सुलभभिक्खताय तत्थ गन्त्वा विहरति. संवेजेतुकामाति विवेकं पटिपज्जापेतुकामा. विवेककामोति तयो विवेके पत्थयन्तो. निच्छरती बहिद्धाति बाहिरेसु पुथुत्तारम्मणेसु चरति. जनो जनस्मिन्ति त्वं जनो अञ्ञस्मिं जने छन्दरागं विनयस्सु. पजहासीति पजह. भवासीति भव. सतं तं सारयामसेति सतिमन्तं पण्डितं तं मयम्पि सारयाम, सतं वा धम्मं मयं तं सारयामाति अत्थो. पातालरजोति अप्पतिट्ठट्ठेन पातालसङ्खातो किलेसरजो. मा तं कामरजोति अयं कामरागरजो तं मा अवहरि, अपायमेव मा नेतूति अत्थो. पंसुकुन्थितोति पंसुमक्खितो. विधुनन्ति विधुनन्तो. सितं रजन्ति सरीरलग्गं रजं. संवेगमापादीति देवतापि नाम मं एवं सारेतीति विवेकमापन्नो, उत्तमवीरियं वा पग्गय्ह परमविवेकं मग्गमेव पटिपन्नोति. पठमं.
२. उपट्ठानसुत्तवण्णना
२२२. दुतिये सुपतीति अयं किर खीणासवो, सो दूरे भिक्खाचारगामं गन्त्वा आगतो पण्णसालाय पत्तचीवरं पटिसामेत्वा अविदूरे जातस्सरं ओतरित्वा गत्तानि उतुं गाहापेत्वा दिवाट्ठानं सम्मज्जित्वा तत्थ नीचमञ्चकं पञ्ञापेत्वा ¶ निद्दं अनोक्कमन्तोव निपन्नो. खीणासवस्सापि हि कायदरथो होतियेवाति तस्स विनोदनत्थं, तं सन्धाय सुपतीति वुत्तं. अज्झभासीति ‘‘अयं भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा दिवा सुपति, दिवासोप्पञ्च नामेतं वड्ढितं दिट्ठधम्मिकसम्परायिकं अत्थं नासेती’’ति मञ्ञमाना ‘‘चोदेस्सामि न’’न्ति चिन्तेत्वा अभासि.
आतुरस्साति ¶ जरातुरो रोगातुरो किलेसातुरोति तयो आतुरा, तेसु किलेसातुरं सन्धायेवमाह. सल्लविद्धस्साति सविसेन ¶ सत्तिसल्लेन विय अविज्जाविसविट्ठेन तण्हासल्लेन हदये विद्धस्स. रुप्पतोति घट्टियमानस्स.
इदानिस्स कामेसु आदीनवं कथयन्ती अनिच्चातिआदिमाह. तत्थ असितन्ति तण्हादिट्ठिनिस्सयेन अनिस्सितं. कस्मा पब्बजितं तपेति एवरूपं खीणासवं दिवासोप्पं न तपति, तादिसं पन कस्मा न तपेस्सतीति? वदति. थेरस्सेव वा एतं वचनं, तस्मा अयमेत्थ अत्थो – बद्धेसु मुत्तं असितं मादिसं खीणासवपब्बजितं कस्मा दिवासोप्पं तपे, न तपेस्सतीति? सेसगाथासुपि एसेव नयो. देवताय हि वचनपक्खे – ‘‘एवरूपं खीणासवपब्बजितं दिवासोप्पं न तपति, तादिसं पन कस्मा न तपेस्सति? तपेस्सतियेवा’’ति अत्थो. थेरस्स वचनपक्खे – ‘‘एवरूपं मादिसं खीणासवपब्बजितं कस्मा दिवासोप्पं तपे? न तपतियेवा’’ति अत्थो. अयं पनेत्थ अनुत्तानपदवण्णना. विनयाति विनयेन. समतिक्कमाति वट्टमूलिकाय अविज्जाय समतिक्कमेन. तं ञाणन्ति तं चतुसच्चञाणं. परमोदानन्ति परमपरिसुद्धं. पब्बजितन्ति एवरूपेन ञाणेन समन्नागतं पब्बजितं. विज्जायाति चतुत्थमग्गविज्जाय. आरद्धवीरियन्ति पग्गहितवीरियं परिपुण्णवीरियं. दुतियं.
३. कस्सपगोत्तसुत्तवण्णना
२२३. ततिये छेतन्ति एकं मिगलुद्दकं. ओवदतीति सो किर मिगलुद्दको पातोव भुञ्जित्वा ‘‘मिगे वधिस्सामी’’ति अरञ्ञं पविट्ठो एकं रोहितमिगं दिस्वा ‘‘सत्तिया नं पहरिस्सामी’’ति ¶ अनुबन्धमानो थेरस्स पठमसुत्ते वुत्तनयेनेव दिवाविहारं निसिन्नस्स अविदूरेन पक्कमति. अथ नं थेरो – ‘‘उपासक, पाणातिपातो नामेस अपायसंवत्तनिको अप्पायुकसंवत्तनिको, सक्का अञ्ञेनपि कसिवणिज्जादिकम्मेन दारभरणं कातुं, मा एवरूपं कक्खळकम्मं करोही’’ति आह. सोपि ‘‘महापंसुकूलिकत्थेरो कथेती’’ति गारवेन ठत्वा सोतुं आरद्धो. अथस्स सोतुकामतं जनेस्सामीति थेरो अङ्गुट्ठकं जालापेसि. सो अक्खीहिपि पस्सति, कण्णेहिपि सुणाति, चित्तं पनस्स ‘‘असुकट्ठानं ¶ मिगो गतो भविस्सति, असुकतित्थं ओतिण्णो, तत्थ नं गन्त्वा घातेत्वा यावदिच्छकं मंसं खादित्वा सेसं काजेनादाय ¶ गन्त्वा पुत्तके तोसेस्सामी’’ति एवं मिगस्सेव अनुपदं धावति. एवं विक्खित्तचित्तस्स धम्मं देसेन्तं थेरं सन्धाय वुत्तं ‘‘ओवदती’’ति. अज्झभासीति ‘‘अयं थेरो अदारुं तच्छन्तो विय अखेत्ते वप्पन्तो विय अत्तनोपि कम्मं नासेति, एतस्सापि चोदेस्सामि न’’न्ति अभासि.
अप्पपञ्ञन्ति निप्पञ्ञं. अचेतसन्ति कारणजाननसमत्थेन चित्तेन रहितं. मन्दोवाति अन्धबालो विय. सुणातीति तव धम्मकथं सुणाति. न विजानातीति अत्थमस्स न जानाति. आलोकेतीति तव पुथुज्जनिकइद्धिया जलन्तं अङ्गुट्ठकं आलोकेति. न पस्सतीति एत्थ ‘‘नेव तेलं न वट्टि न दीपकपल्लिका, थेरस्स पन आनुभावेनायं जलती’’ति इमं कारणं न पस्सति. दस पज्जोतेति दससु अङ्गुलीसु दस पदीपे. रूपानीति कारणरूपानि. चक्खूति पञ्ञाचक्खु. संवेगमापादीति किं मे इमिनाति? वीरियं पग्गय्ह परमविवेकं अरहत्तमग्गं पटिपज्जि. ततियं.
४. सम्बहुलसुत्तवण्णना
२२४. चतुत्थे सम्बहुलाति बहू सुत्तन्तिका आभिधम्मिका विनयधरा च. विहरन्तीति सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्ति. पक्कमिंसूति ते किर तस्मिं जनपदे अञ्ञतरं गामं उपसङ्कमन्ते दिस्वा मनुस्सा पसन्नचित्ता ¶ आसनसालाय कोजवत्थरणादीनि पञ्ञापेत्वा यागुखज्जकानि दत्वा उपनिसीदिंसु. महाथेरो एकं धम्मकथिकं ‘‘धम्मं कथेही’’ति आह. सो चित्तं धम्मकथं कथेसि. मनुस्सा पसीदित्वा भोजनवेलायं पणीतभोजनं अदंसु. महाथेरो मनुञ्ञं भत्तानुमोदनमकासि. मनुस्सा भिय्योसोमत्ताय पसन्ना ‘‘इधेव, भन्ते, तेमासं वसथा’’ति पटिञ्ञं कारेत्वा गमनागमनसम्पन्ने ठाने सेनासनानि कारेत्वा चतूहि पच्चयेहि उपट्ठहिंसु. महाथेरो वस्सूपनायिकदिवसे भिक्खू ओवदि – ‘‘आवुसो, तुम्हेहि गरुकस्स सत्थु सन्तिके कम्मट्ठानं गहितं, बुद्धपातुभावो नाम दुल्लभो. मासस्स अट्ठ दिवसे धम्मस्सवनं कत्वा गणसङ्गणिकं पहाय अप्पमत्ता विहरथा’’ति. ते ततो पट्ठाय युञ्जन्ति घटेन्ति. कदाचि सब्बरत्तिकं धम्मस्सवनं ¶ करोन्ति, कदाचि पञ्हं विस्सज्जेन्ति, कदाचि पधानं करोन्ति. तेसं धम्मस्सवनदिवसे धम्मं कथेन्तानंयेव अरुणो उग्गच्छति. पञ्हाविस्सज्जनदिवसे ¶ ब्यत्तो भिक्खु पञ्हं पुच्छति, पण्डितो विस्सज्जेतीति पुच्छनविस्सज्जनं करोन्तानंयेव. पधानदिवसे सूरियत्थङ्गमने गण्डिं पहरित्वाव चङ्कमं ओतरित्वा पधानं करोन्तानंयेव. ते एवं वस्सं वस्सित्वा पवारेत्वा पक्कमिंसु. तं सन्धायेतं वुत्तं. परिदेवमानाति ‘‘इदानि तथारूपं मधुरं धम्मस्सवनं पञ्हाकथनं कुतो लभिस्सामी’’तिआदीनि वत्वा रोदमाना.
खायतीति पञ्ञायति उपट्ठाति. को मेति कहं इमे. वज्जिभूमियाति वज्जिरट्ठाभिमुखा गता. मगा वियाति यथा मगा तस्मिं तस्मिं पब्बतपादे वा वनसण्डे वा विचरन्ता – ‘‘इदं अम्हाकं मातुसन्तकं पितुसन्तकं पवेणिआगत’’न्ति अगहेत्वा, यत्थेव नेसं गोचरफासुता च होति परिपन्थाभावो च, तत्थ विचरन्ति. एवं अनिकेता अगेहा भिक्खवोपि ‘‘अयं, आवुसो, अम्हाकं आचरियुपज्झायानं सन्तको पवेणिआगतो’’ति अगहेत्वा यत्थेव नेसं उतुसप्पायं भोजनसप्पायं पुग्गलसप्पायं सेनासनसप्पायं धम्मस्सवनसप्पायञ्च सुलभं होति, तत्थ विहरन्ति. चतुत्थं.
५. आनन्दसुत्तवण्णना
२२५. पञ्चमे ¶ आनन्दोति धम्मभण्डागारिकत्थेरो. अतिवेलन्ति अतिक्कन्तं वेलं. गिहिसञ्ञत्तिबहुलोति रत्तिञ्च दिवा च बहुकालं गिही सञ्ञापयन्तो. भगवति परिनिब्बुते महाकस्सपत्थेरो थेरं आह – ‘‘आवुसो, मयं राजगहे वस्सं उपगन्त्वा धम्मं सङ्गायिस्साम, गच्छ त्वं अरञ्ञं पविसित्वा उपरिमग्गत्तयत्थाय वायामं करोही’’ति. सो भगवतो पत्तचीवरमादाय कोसलरट्ठं गन्त्वा एकस्मिं अरञ्ञावासे वसित्वा पुनदिवसे एकं गामं पाविसि. मनुस्सा थेरं दिस्वा – ‘‘भन्ते आनन्द, तुम्हे पुब्बे सत्थारा सद्धिं आगच्छथ. अज्ज एककाव आगता. कहं सत्थारं ठपेत्वा आगतत्थ? इदानि कस्स पत्तचीवरं गहेत्वा विचरथ? कस्स मुखोदकं दन्तकट्ठं देथ, परिवेणं सम्मज्जथ, वत्तपटिवत्तं करोथा’’ति बहुं वत्वा परिदेविंसु. थेरो – ‘‘मा, आवुसो, सोचित्थ, मा ¶ परिदेवित्थ, अनिच्चा सङ्खारा’’तिआदीनि वत्वा ते सञ्ञापेत्वा भत्तकिच्चावसाने वसनट्ठानमेव गच्छति. मनुस्सा सायम्पि तत्थ गन्त्वा तथेव परिदेवन्ति. थेरोपि तथेव ओवदति. तं सन्धायेतं वुत्तं. अज्झभासीति ¶ ‘‘अयं थेरो भिक्खुसङ्घस्स कथं सुत्वा ‘समणधम्मं करिस्सामी’ति अरञ्ञं पविसित्वा इदानि गिही सञ्ञापेन्तो विहरति, सत्थु सासनं असङ्गहितपुप्फरासि विय ठितं, धम्मसङ्गहं न करोति, चोदेस्सामि न’’न्ति चिन्तेत्वा अभासि.
पसक्कियाति पविसित्वा. हदयस्मिं ओपियाति किच्चतो च आरम्मणतो च हदयम्हि पक्खिपित्वा. ‘‘निब्बानं पापुणिस्सामी’’ति वीरियं करोन्तो निब्बानं किच्चतो हदयम्हि ओपेति नाम, निब्बानारम्मणं पन समापत्तिं अप्पेत्वा निसीदन्तो आरम्मणतो. तदुभयम्पि सन्धायेसा भासति. झायाति द्वीहि झानेहि झायिको भव. बिळिबिळिकाति अयं गिहीहि सद्धिं बिळिबिळिकथा. पञ्चमं.
६. अनुरुद्धसुत्तवण्णना
२२६. छट्ठे ¶ पुराणदुतियिकाति अनन्तरे अत्तभावे अग्गमहेसी. सोभसीति पुब्बेपि सोभसि, इदानिपि सोभसि. दुग्गताति न गतिदुग्गतिया दुग्गता. ता हि सुगतियं ठिता सम्पत्तिं अनुभवन्ति, पटिपत्तिदुग्गतिया पन दुग्गता. ततो चुता हि ता निरयेपि उपपज्जन्तीति दुग्गता. पतिट्ठिताति सक्कायस्मिं हि पतिट्ठहन्तो अट्ठहि कारणेहि पतिट्ठाति – रत्तो रागवसेन पतिट्ठाति, दुट्ठो दोसवसेन… मूळ्हो मोहवसेन… विनिबद्धो मानवसेन… परामट्ठो दिट्ठिवसेन… थामगतो अनुसयवसेन… अनिट्ठङ्गतो विचिकिच्छावसेन… विक्खेपगतो उद्धच्चवसेन पतिट्ठाति. तापि एवं पतिट्ठिताव. नरदेवानन्ति देवनरानं.
नत्थि दानीति सा किर देवधीता थेरे बलवसिनेहा अहोसि, पटिगन्तुं नासक्खि. कालेन आगन्त्वा परिवेणं सम्मज्जति, मुखोदकं दन्तकट्ठं पानीयं परिभोजनीयं उपट्ठपेति. थेरो अनावज्जनेन परिभुञ्जति. एकस्मिं दिवसे थेरस्स जिण्णचीवरस्स चोळकभिक्खं चरतो सङ्कारकूटे दिब्बदुस्सं ठपेत्वा पक्कमि. थेरो तं दिस्वा उक्खिपित्वा, ओलोकेन्तो दुस्सन्तं ¶ दिस्वा ‘‘दुस्समेत’’न्ति ञत्वा, ‘‘अलं एत्तावता’’ति अग्गहेसि. तेनेवस्स चीवरं निट्ठासि. अथ द्वे अग्गसावका अनुरुद्धत्थेरो चाति तयो जना चीवरं करिंसु. सत्था सूचिं योजेत्वा ¶ अदासि. निट्ठितचीवरस्स पिण्डाय चरतो देवता पिण्डपातं समादपेति. सा कालेन एकिका, कालेन अत्तदुतिया थेरस्स सन्तिकं आगच्छति. तदा पन अत्तततिया आगन्त्वा दिवाट्ठाने थेरं उपसङ्कमित्वा – ‘‘मयं मनापकायिका नाम मनसा इच्छितिच्छितरूपं मापेमा’’ति आह. थेरो – ‘‘एता एवं वदन्ति, वीमंसिस्सामि, सब्बा नीलका होन्तू’’ति चिन्तेसि. ता थेरस्स मनं ञत्वा सब्बाव नीलवण्णा अहेसुं, एवं पीतलोहितओदातवण्णाति. ततो चिन्तयिंसु – ‘‘थेरो अम्हाकं दस्सनं अस्सादेती’’ति ता समज्जं कातुं आरद्धा, एकापि गायि, एकापि नच्चि, एकापि अच्छरं पहरि. थेरो इन्द्रियानि ओक्खिपि. ततो – ‘‘न अम्हाकं दस्सनं थेरो अस्सादेती’’ति ञत्वा सिनेहं वा सन्थवं वा अलभमाना निब्बिन्दित्वा गन्तुमारद्धा. थेरो तासं गमनभावं ञत्वा – ‘‘मा ¶ पुनप्पुनं आगच्छिंसू’’ति अरहत्तं ब्याकरोन्तो इमं गाथमाह. तत्थ विक्खीणोति खीणो. जातिसंसारोति तत्थ तत्थ जातिसङ्खातो संसारो. छट्ठं.
७. नागदत्तसुत्तवण्णना
२२७. सत्तमे अतिकालेनाति सब्बरत्तिं निद्दायित्वा बलवपच्चूसे कोटिसम्मुञ्जनिया थोकं सम्मज्जित्वा मुखं धोवित्वा यागुभिक्खाय पातोव पविसति. अतिदिवाति यागुं आदाय आसनसालं गन्त्वा पिवित्वा एकस्मिं ठाने निपन्नो निद्दायित्वा – ‘‘मनुस्सानं भोजनवेलाय पणीतं भिक्खं लभिस्सामी’’ति उपकट्ठे मज्झन्हिके उट्ठाय धम्मकरणेन उदकं गहेत्वा अक्खीनि पमज्जित्वा पिण्डाय चरित्वा यावदत्थं भुञ्जित्वा मज्झन्हिके वीतिवत्ते पटिक्कमति. दिवा च आगन्त्वाति अतिकाले पविट्ठेन नाम अञ्ञेहि भिक्खूहि पठमतरं आगन्तब्बं होति, त्वं पन अतिविय दिवा आगन्त्वा गतासीति अत्थो. भायामि नागदत्तन्ति तं नागदत्तं अहं भायामि. सुप्पगब्भन्ति सुट्ठु पगब्भं. कुलेसूति खत्तियकुलादिउपट्ठाककुलेसु. सत्तमं.
८. कुलघरणीसुत्तवण्णना
२२८. अट्ठमे ¶ अज्झोगाळ्हप्पत्तोति ओगाहप्पत्तो. सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा ¶ तं वनसण्डं पविसित्वा दुतियदिवसे गामं पिण्डाय पाविसि पासादिकेहि अभिक्कन्तादीहि. अञ्ञतरं कुलं तस्स इरियापथे पसीदित्वा पञ्चपतिट्ठितेन वन्दित्वा पिण्डपातं अदासि. भत्तानुमोदनं पुन सुत्वा अतिरेकतरं पसीदित्वा, ‘‘भन्ते, निच्चकालं इधेव भिक्खं गण्हथा’’ति निमन्तेसि. थेरो अधिवासेत्वा तेसं आहारं परिभुञ्जमानो वीरियं पग्गय्ह घटेन्तो अरहत्तं पत्वा चिन्तेसि – ‘‘बहूपकारं मे एतं कुलं, अञ्ञत्थ गन्त्वा किं करिस्सामी’’ति? फलसमापत्तिसुखं अनुभवन्तो तत्थेव वसि. अज्झभासीति सा किर थेरस्स खीणासवभावं अजानन्ती ¶ चिन्तेसि – ‘‘अयं थेरो नेव अञ्ञं गामं गच्छति, न अञ्ञं घरं, न रुक्खमूलआसनसालादीसु निसीदति, निच्चकालं घरं पविसित्वाव निसीदति, उभोपेते ओगाधप्पत्ता पटिगाधप्पत्ता, कदाचि एस इमं कुलं दूसेय्य, चोदेस्सामि न’’न्ति. तस्मा अभासि.
सण्ठानेति नगरद्वारस्स आसन्ने मनुस्सानं भण्डकं ओतारेत्वा विस्समनट्ठाने. सङ्गम्माति समागन्त्वा. मन्तेन्तीति कथेन्ति. मञ्च तञ्चाति मञ्च कथेन्ति तञ्च कथेन्ति. किमन्तरन्ति किं कारणं? बहू हि सद्दा पच्चूहाति बहुका एते लोकस्मिं पटिलोमसद्दा. न तेनाति तेन कारणेन, तेन वा तपस्सिना न मङ्कु होतब्बं. न हि तेनाति न हि तेन परेहि वुत्तवचनेन सत्तो किलिस्सति, अत्तना कतेन पन पापकम्मेनेव किलिस्सतीति दस्सेति. वातमिगो यथाति यथा वने वातमिगो वातेरितानं पण्णादीनं सद्देन परितस्सति, एवं यो सद्दपरित्तासी होतीति अत्थो. नास्स सम्पज्जते वतन्ति तस्स लहुचित्तस्स वतं न सम्पज्जति. थेरो पन खीणासवत्ता सम्पन्नवतोति वेदितब्बो. अट्ठमं.
९. वज्जिपुत्तसुत्तवण्णना
२२९. नवमे वज्जिपुत्तकोति वज्जिरट्ठे राजपुत्तो छत्तं पहाय पब्बजितो. सब्बरत्तिचारोति कत्तिकनक्खत्तं घोसेत्वा सकलनगरं धजपटाकादीहि ¶ पटिमण्डेत्वा पवत्तितो सब्बरत्तिचारो. इदञ्हि नक्खत्तं याव चातुमहाराजिकेहि एकाबद्धं होति. तूरियताळितवादितनिग्घोससद्दन्ति भेरिआदितूरियानं ताळितानं वीणादीनञ्च वादितानं निग्घोससद्दं. अभासीति वेसालियं किर सत्त राजसहस्सानि सत्तसतानि सत्त च राजानो, तत्तकाव तेसं उपराजसेनापतिआदयो ¶ . तेसु अलङ्कतपटियत्तेसु नक्खत्तकीळनत्थाय वीथिं ओतिण्णेसु सट्ठिहत्थे महाचङ्कमे चङ्कममानो नभस्स मज्झे ठितं चन्दं दिस्वा चङ्कमनकोटियं फलकं निस्साय ठितो अभासि. अपविद्धंव ¶ वनस्मिं दारुकन्ति वत्थवेठनालङ्काररहितत्ता वने छड्डितदारुकं विय जातं. पापियोति लामकतरो अम्हेहि अञ्ञो कोचि अत्थि. पिहयन्तीति थेरो आरञ्ञिको पंसुकूलिको पिण्डपातिको सपदानचारिको अप्पिच्छो सन्तुट्ठोति बहू तुय्हं पत्थयन्तीति अत्थो. सग्गगामिनन्ति सग्गं गच्छन्तानं गतानम्पि. नवमं.
१०. सज्झायसुत्तवण्णना
२३०. दसमे यं सुदन्ति निपातमत्तं. सज्झायबहुलोति निस्सरणपरियत्तिवसेन सज्झायनतो बहुतरं कालं सज्झायन्तो. सो किर आचरियस्स दिवाट्ठानं सम्मज्जित्वा आचरियं उदिक्खन्तो तिट्ठति. अथ नं आगच्छन्तं दिस्वाव पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेत्वा पञ्ञत्तासने निसिन्नस्स तालवण्टवातं दत्वा पानीयं आपुच्छित्वा पादे धोवित्वा तेलं मक्खेत्वा वन्दित्वा ठितो उद्देसं गहेत्वा याव सूरियत्थङ्गमा सज्झायं करोति. सो न्हानकोट्ठके उदकं उपट्ठपेत्वा अङ्गारकपल्ले अग्गिं करोति. आचरियस्स न्हत्वा आगतस्स पादेसु उदकं पुञ्छित्वा पिट्ठिपरिकम्मं कत्वा वन्दित्वा उद्देसं गहेत्वा पठमयामे सज्झायं कत्वा मज्झिमयामे सरीरं समस्सासेत्वा पच्छिमयामे उद्देसं गहेत्वा याव अरुणुग्गमना सज्झायं कत्वा निरुद्धसद्दं खयतो सम्मसति. ततो सेसं उपादायरूपं भूतरूपं नामरूपन्ति पञ्चसु खन्धेसु विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अप्पोस्सुक्कोति उद्देसग्गहणे च सज्झायकरणीये च निरुस्सुक्को. सङ्कसायतीति यस्स दानि अत्थाय अहं सज्झायं करेय्यं, सो मे अत्थो मत्थकं ¶ पत्तो. किं मे इदानि सज्झायेनाति फलसमापत्तिसुखेन कालं अतिवत्तेति. अज्झभासीति, ‘‘किं नु खो अस्स थेरस्स अफासुकं जातं, उदाहुस्स आचरियस्स? केन नु खो कारणेन पुब्बे विय मधुरस्सरेन न सज्झायती’’ति? आगन्त्वा सन्तिके ठिता अभासि.
धम्मपदानीति इध सब्बम्पि बुद्धवचनं अधिप्पेतं ¶ . नाधीयसीति न सज्झायसि. नादियसीति वा पाठो, न गण्हासीति अत्थो. पसंसन्ति धम्मभाणको पसंसं लभति, आभिधम्मिको ¶ सुत्तन्तिको विनयधरोतिस्स पसंसिता भवन्ति. विरागेनाति अरियमग्गेन. अञ्ञायाति जानित्वा. निक्खेपनन्ति तस्स दिट्ठसुतादिनो विस्सज्जनं सन्तो वदन्तीति दीपेति, न बुद्धवचनस्स. एत्तावता ‘‘थेरो बुद्धवचनं न विस्सज्जापेती’’ति न निच्चकालं सज्झायन्तेनेव भवितब्बं, सज्झायित्वा पन – ‘‘एत्तकस्साहं अत्थस्स वा धम्मस्स वा आधारो भवितुं समत्थो’’ति ञत्वा वट्टदुक्खस्स अन्तकिरियाय पटिपज्जितब्बं. दसमं.
११. अकुसलवितक्कसुत्तवण्णना
२३१. एकादसमे अकुसले वितक्केति कामवितक्कादयो तयो महावितक्के. अयोनिसो मनसिकाराति अनुपायमनसिकारेन. सोति सो त्वं. अयोनिसो पटिनिस्सज्जाति एतं अनुपायमनसिकारं वज्जेहि. सत्थारन्ति इमाय गाथाय पासादिककम्मट्ठानं कथेति. पीतिसुखमसंसयन्ति एकंसेनेव बलवपीतिञ्च सुखञ्च अधिगमिस्ससि. एकादसमं.
१२. मज्झन्हिकसुत्तवण्णना
२३२. द्वादसमे यं वत्तब्बं, तं देवतासंयुत्ते नन्दनवग्गे वुत्तमेव. द्वादसमं.
१३. पाकतिन्द्रियसुत्तवण्णना
२३३. तेरसमं देवपुत्तसंयुत्ते जन्तुदेवपुत्तसुत्ते वित्थारितमेव. तेरसमं.
१४. गन्धत्थेनसुत्तवण्णना
२३४. चुद्दसमे ¶ अज्झभासीति तं भिक्खुं नाळे गहेत्वा पदुमं सिङ्घमानं दिस्वाव – ‘‘अयं भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा समणधम्मं कातुं अरञ्ञं ¶ पविट्ठो गन्धारम्मणं उपनिज्झायति, स्वायं अज्ज उपसिङ्घं स्वेपि पुनदिवसेपि उपसिङ्घिस्सति, एवमस्स सा गन्धतण्हा वड्ढित्वा दिट्ठधम्मिकसम्परायिकं अत्थं नासेस्सति, मा मयि पस्सन्तिया नस्सतु, चोदेस्सामि न’’न्ति उपसङ्कमित्वा अभासि.
एकङ्गमेतं ¶ थेय्यानन्ति थेनितब्बानं रूपारम्मणादीनं पञ्चकोट्ठासानं इदं एकङ्गं, एककोट्ठासोति अत्थो. न हरामीति न गहेत्वा गच्छामि. आराति दूरे नाळे गहेत्वा नामेत्वा दूरे ठितो उपसिङ्घामीति वदति. वण्णेनाति कारणेन.
य्वायन्ति यो अयं. तस्मिं किर देवताय सद्धिं कथेन्तेयेव एको तापसो ओतरित्वा भिसखननादीनि कातुं आरद्धो, तं सन्धायेवमाह. आकिण्णकम्मन्तोति एवं अपरिसुद्धकम्मन्तो. अखीणकम्मन्तोतिपि पाठो, कक्खळकम्मन्तोति अत्थो. न वुच्चतीति गन्धचोरोति वा पुप्फचोरोति वा कस्मा न वुच्चति.
आकिण्णलुद्दोति बहुपापो गाळ्हपापो वा, तस्मा न वुच्चति. धातिचेलंव मक्खितोति यथा धातिया निवत्थकिलिट्ठवत्थं उच्चारपस्सावपंसुमसिकद्दमादीहि मक्खितं, एवमेवं रागदोसादीहि मक्खितो. अरहामि वत्तवेति अरहामि वत्तुं. देवताय चोदना किर सुगतानुसिट्ठिसदिसा, न तं लामका हीनाधिमुत्तिका मिच्छापटिपन्नकपुग्गला लभन्ति. तस्मिं पन अत्तभावे मग्गफलानं भब्बरूपा पुग्गला तं लभन्ति, तस्मा एवमाह.
सुचिगवेसिनोति सुचीनि सीलसमाधिञाणानि गवेसन्तस्स. अब्भामत्तं वाति वलाहककूटमत्तं विय. जानासीति सुद्धो अयन्ति जानासि. वज्जासीति वदेय्यासि. नेव तं उपजीवामाति देवता किर चिन्तेसि – ‘‘अयं भिक्खु अत्थि मे हितकामा देवता, सा मं चोदेस्सति सारेस्सतीति ¶ पमादम्पि अनुयुञ्जेय्य, नास्स ¶ वचनं सम्पटिच्छिस्सामी’’ति. तस्मा एवमाह. त्वमेवाति त्वंयेव. जानेय्याति जानेय्यासि. येनाति येन कम्मेन सुगतिं गच्छेय्यासि, तं कम्मं त्वंयेव जानेय्यासीति. चुद्दसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
वनसंयुत्तवण्णना निट्ठिता.
१०. यक्खसंयुत्तं
१. इन्दकसुत्तवण्णना
२३५. यक्खसंयुत्तस्स ¶ ¶ पठमे ¶ इन्दकस्साति इन्दकूटनिवासिनो यक्खस्स. यक्खतो हि कूटेन, कूटतो च यक्खेन नामं लद्धं. रूपं न जीवन्ति वदन्तीति यदि बुद्धा रूपं जीवन्ति न वदन्ति, यदि रूपं सत्तो पुग्गलोति एवं न वदन्तीति अत्थो. कथं न्वयन्ति कथं नु अयं? कुतस्स अट्ठीयकपिण्डमेतीति अस्स सत्तस्स अट्ठियकपिण्डञ्च कुतो आगच्छति? एत्थ च अट्ठिग्गहणेन तीणि अट्ठिसतानि, यकपिण्डग्गहणेन नव मंसपेसिसतानि गहितानि. यदि रूपं न जीवो, अथस्स इमानि च अट्ठीनि इमा च मंसपेसियो कुतो आगच्छन्तीति पुच्छति. कथं न्वयं सज्जति गब्भरस्मिन्ति केन नु कारणेन अयं सत्तो मातुकुच्छिस्मिं सज्जति लग्गति, तिट्ठतीति? पुग्गलवादी किरेस यक्खो, ‘‘एकप्पहारेनेव सत्तो मातुकुच्छिस्मिं निब्बत्तती’’ति गहेत्वा गब्भसेय्यकसत्तस्स माता मच्छमंसादीनि खादति, सब्बानि एकरत्तिवासेन पचित्वा फेणं विय विलीयन्ति. यदि रूपं सत्तो न भवेय्य, एवमेव विलीयेय्याति लद्धिया एवमाह. अथस्स भगवा – ‘‘न मातुकुच्छिस्मिं एकप्पहारेनेव निब्बत्तति, अनुपुब्बेन पन वड्ढती’’ति दस्सेन्तो पठमं कललं होतीतिआदिमाह. तत्थ पठमन्ति पठमेन पटिसन्धिविञ्ञाणेन सद्धिं तिस्सोति वा फुस्सोति वा नामं नत्थि, अथ खो तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुप्पमाणं कललं होति, यं सन्धाय वुत्तं –
‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;
एवं वण्णप्पटिभागं, कललं सम्पवुच्चती’’ति.
कलला ¶ ¶ होति अब्बुदन्ति तस्मा कलला सत्ताहच्चयेन मंसधोवनउदकवण्णं अब्बुदं नाम होति, कललन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं कललं होति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, अब्बुदं नाम जायती’’ति.
अब्बुदा ¶ जायते पेसीति तस्मापि अब्बुदा सत्ताहच्चयेन विलीनतिपुसदिसा पेसि नाम सञ्जायति. सा मरिचफाणितेन दीपेतब्बा. गामदारिका हि सुपक्कानि मरिचानि गहेत्वा साटकन्ते भण्डिकं कत्वा पीळेत्वा मण्डं आदाय कपाले पक्खिपित्वा आतपे ठपेन्ति, तं सुक्खमानं सब्बभागेहि मुच्चति. एवरूपा पेसि होति, अब्बुदन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं अब्बुदं होति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, पेसि नाम पजायती’’ति.
पेसि निब्बत्तती घनोति ततो पेसितो सत्ताहच्चयेन कुक्कुटण्डसण्ठानो घनो नाम मंसपिण्डो निब्बत्तति, पेसीति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं पेसि भवति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, घनोति नाम जायति.
‘‘यथा कुक्कुटिया अण्डं, समन्ता परिमण्डलं;
एवं घनस्स सण्ठानं, निब्बत्तं कम्मपच्चया’’ति.
घना पसाखा जायन्तीति पञ्चमे सत्ताहे द्विन्नं हत्थपादानं सीसस्स चत्थाय पञ्च पीळका जायन्ति, यं सन्धायेतं वुत्तं ‘‘पञ्चमे, भिक्खवे, सत्ताहे पञ्च पीळका सण्ठहन्ति कम्मतो’’ति.
इतो ¶ परं छट्ठसत्तमादीनि सत्ताहानि अतिक्कम्म देसनं सङ्खिपित्वा द्वाचत्तालीसे सत्ताहे परिणतकालं गहेत्वा दस्सेन्तो केसातिआदिमाह. तत्थ केसा लोमा नखापि चाति द्वाचत्तालीसे सत्ताहे एतानि जायन्ति.
तेन सो तत्थ यापेतीति तस्स हि नाभितो उट्ठितो नाळो मातु उदरपटलेन एकाबद्धो होति, सो उप्पलदण्डको विय छिद्दो, तेन आहाररसो संसरित्वा आहारसमुट्ठानरूपं समुट्ठापेति. एवं सो दस मासे यापेति. मातुकुच्छिगतो नरोति मातुया तिरोकुच्छिगतो, कुच्छिया अब्भन्तरगतोति अत्थो. इति भगवा ¶ ‘‘एवं खो, यक्ख, अयं सत्तो अनुपुब्बेन मातुकुच्छियं वड्ढति, न एकप्पहारेनेव निब्बत्तती’’ति दस्सेति. पठमं.
२. सक्कनामसुत्तवण्णना
२३६. दुतिये ¶ सक्कनामकोति एवं नामको एको यक्खो, सो किर मारपक्खिकयक्खो. विप्पमुत्तस्साति तीहि भवेहि विप्पमुत्तस्स. यदञ्ञन्ति यं अञ्ञं. वण्णेनाति कारणेन. संवासोति एकतो वासो, सक्खिधम्मो मित्तधम्मोति अत्थो. सप्पञ्ञोति सुपञ्ञो सम्बुद्धो. दुतियं.
३. सूचिलोमसुत्तवण्णना
२३७. ततिये गयायन्ति गयागामे, गयाय अविदूरे निविट्ठगामं उपनिस्सायाति अत्थो. टङ्कितमञ्चेति दीघमञ्चे पादमज्झे विज्झित्वा अटनियो पवेसेत्वा कतमञ्चे. तस्स ‘‘इदं उपरि, इदं हेट्ठा’’ति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं देवट्ठाने ठपेन्ति. चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतगेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति. सूचिलोमस्साति कथिनसूचिसदिसलोमस्स. सो किर कस्सपस्स भगवतो सासने पब्बजित्वा दूरट्ठानतो आगतो सेदमलग्गहितेन गत्तेन सुपञ्ञत्तं सङ्घिकमञ्चं अनादरेन अपच्चत्थरित्वा निपज्जि, तस्स परिसुद्धसीलस्स तं कम्मं सुद्धवत्थे काळकं विय अहोसि. सो तस्मिं अत्तभावे विसेसं निब्बत्तेतुं असक्कोन्तो कालंकत्वा गयागामद्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्सेव चस्स सकलसरीरं कथिनसूचीहि गविच्छिविज्झितं विय जातं.
अथेकदिवसं ¶ भगवा पच्चूससमये लोकं ओलोकेन्तो तं यक्खं पठमावज्जनस्सेव आपाथं आगतं दिस्वा – ‘‘अयं एकं बुद्धन्तरं महादुक्खं अनुभवि. किं नु ख्वास्स मं आगम्म सोत्थिकारणं भवेय्या’’ति? आवज्जेन्तो ¶ पठममग्गस्स उपनिस्सयं अद्दस. अथस्स सङ्गहं कातुकामो सुरत्तदुपट्टं निवासेत्वा सुगतमहाचीवरं पारुपित्वा देवविमानकप्पं गन्धकुटिं पहाय हत्थिगवास्समनुस्सकुक्कुरादिकुणपदुग्गन्धं सङ्कारट्ठानं गन्त्वा तत्थ महागन्धकुटियं विय निसीदि. तं सन्धाय वुत्तं ‘‘सूचिलोमस्स यक्खस्स भवने’’ति.
खरोति ¶ सुंसुमारपिट्ठि विय छदनिट्ठकाहि विसमच्छदनपिट्ठि विय च खरसरीरो. सो किर कस्सपसम्मासम्बुद्धकाले सीलसम्पन्नो उपासको एकदिवसे विहारे चित्तत्थरणादीहि अत्थताय भूमिया सङ्घिके अत्थरणे अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो हत्थेहि सरीरं मक्खेसीतिपि वदन्ति. सो तेन कम्मेन सग्गे निब्बत्तितुं असक्कोन्तो तस्सेव गामस्स द्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्स चस्स सकलसरीरं वुत्तप्पकारं अहोसि. ते उभोपि सहाया जाता. इति खरस्स खरभावो वेदितब्बो.
अविदूरे अतिक्कमन्तीति गोचरं परियेसन्ता समागमट्ठानं वा गच्छन्ता आसन्ने ठाने गच्छन्ति. तेसु सूचिलोमो सत्थारं न पस्सति, खरलोमो पठमतरं दिस्वा सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति, सम्म, एस तव भवनं पविसित्वा निसिन्नो एको समणोति. नेसो समणो, समणको एसोति सो किर यो मं पस्सित्वा भीतो पलायति, तं समणकोति वदति. यो न भायति, तं समणोति. तस्मा ‘‘अयं मं दिस्वा भीतो पलायिस्सती’’ति मञ्ञमानो एवमाह.
कायं उपनामेसीति भेरवरूपं निम्मिनित्वा महामुखं विवरित्वा सकलसरीरे लोमानि उट्ठापेत्वा कायं उपनामेसि. अपनामेसीति रतनसतिकं सुवण्णग्घनिकं विय थोकं अपनामेसि. पापकोति लामको अमनुञ्ञो. सो गूथं विय अग्गि विय कण्हसप्पो विय च परिवज्जेतब्बो, न इमिना सुवण्णवण्णेन सरीरेन सम्पटिच्छितब्बो. एवं वुत्ते पन सूचिलोमो ‘‘पापको किर मे सम्फस्सो’’ति कुद्धो पञ्हं तं, समणातिआदिमाह. चित्तं वा ते खिपिस्सामीति येसञ्हि अमनुस्सा चित्तं ¶ खिपितुकामा होन्ति, तेसं सेतमुखं नीलोदरं सुरत्तहत्थपादं ¶ महासीसं पज्जलितनेत्तं भेरवं वा अत्तभावं निम्मिनित्वा दस्सेन्ति, भेरवं वा सद्दं सावेन्ति, कथेन्तानंयेव वा मुखे हत्थं पक्खिपित्वा हदयं मद्दन्ति, तेन ते सत्ता उम्मत्तका होन्ति खित्तचित्ता. तं सन्धायेवमाह. पारगङ्गायाति द्वीसु पादेसु गहेत्वा ¶ तं आविञ्छेत्वा यथा न पुनागच्छसि, एवं पारं वा गङ्गाय खिपिस्सामीति वदति. सदेवकेतिआदि वुत्तत्थमेव. पुच्छ यदाकङ्खसीति यंकिञ्चि आकङ्खसि, तं सब्बं पुच्छ, असेसं ते ब्याकरिस्सामीति सब्बञ्ञुपवारणं पवारेति.
कुतोनिदानाति किंनिदाना, किंपच्चयाति अत्थो? कुमारका धङ्कमिवोस्सजन्तीति यथा कुमारका काकं गहेत्वा ओस्सजन्ति खिपन्ति, एवं पापवितक्का कुतो समुट्ठाय चित्तं ओस्सजन्तीति पुच्छति?
इतोनिदानाति अयं अत्तभावो निदानं एतेसन्ति इतो निदाना. इतोजाति इतो अत्तभावतो जाता. इतो समुट्ठाय मनोवितक्काति यथा दीघसुत्तकेन पादे बद्धं काकं कुमारका तस्स सुत्तपरियन्तं अङ्गुलियं वेठेत्वा ओस्सजन्ति, सो दूरं गन्त्वापि पुन तेसं पादमूलेयेव पतति, एवमेव इतो अत्तभावतो समुट्ठाय पापवितक्का चित्तं ओस्सजन्ति.
स्नेहजाति तण्हासिनेहतो जाता. अत्तसम्भूताति अत्तनि सम्भूता. निग्रोधस्सेव खन्धजाति निग्रोधखन्धे जाता पारोहा विय. पुथूति बहू अनेकप्पकारा पापवितक्का तंसम्पयुत्तकिलेसा च. विसत्ताति लग्गा लग्गिता. कामेसूति वत्थुकामेसु. मालुवाव वितता वनेति यथा वने मालुवा लता यं रुक्खं निस्साय जायति, तं मूलतो याव अग्गा, अग्गतो याव मूला पुनप्पुनं संसिब्बित्वा अज्झोत्थरित्वा ओततवितता तिट्ठति. एवं वत्थुकामेसु पुथू किलेसकामा विसत्ता, पुथू वा सत्ता तेहि किलेसकामेहि वत्थुकामेसु विसत्ता. ये नं पजानन्तीति ये ‘‘अत्तसम्भूता’’ति एत्थ वुत्तं अत्तभावं जानन्ति.
यतोनिदानन्ति ¶ यं निदानमस्स अत्तभावस्स तञ्च जानन्ति. ते नं विनोदेन्तीति ते एवं अत्तभावसङ्खातस्स दुक्खसच्चस्स निदानभूतं समुदयसच्चं मग्गसच्चेन विनोदेन्ति. ते दुत्तरन्ति ते समुदयसच्चं नीहरन्ता इदं दुत्तरं किलेसोघं तरन्ति. अतिण्णपुब्बन्ति अनमतग्गे संसारे सुपिनन्तेपि न तिण्णपुब्बं. अपुनब्भवायाति अपुनब्भवसङ्खातस्स निरोधसच्चस्सत्थाय. इति ¶ इमाय गाथाय चत्तारि सच्चानि पकासेन्तो अरहत्तनिकूटेन ¶ देसनं निट्ठपेसि. देसनावसाने सूचिलोमो तस्मिंयेव पदेसे ठितो देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सोतापन्ना च नाम न किलिट्ठत्तभावे तिट्ठन्तीति सह फलपटिलाभेनस्स सरीरे सेतकण्डुपीळकसूचियो सब्बा पतिता. सो दिब्बवत्थनिवत्थो दिब्बवरदुकूलुत्तरासङ्गो दिब्बवेठनवेठितो दिब्बाभरणगन्धमालधरो सुवण्णवण्णो हुत्वा भुम्मदेवतापरिहारं पटिलभीति. ततियं.
४. मणिभद्दसुत्तवण्णना
२३८. चतुत्थे सुखमेधतीति, सुखं पटिलभति. सुवे सेय्योति सुवे सुवे सेय्यो, निच्चमेव सेय्योति अत्थो. वेरा न परिमुच्चतीति अहं सतिमाति एत्तकेन वेरतो न मुच्चति. यस्साति यस्स अरहतो. अहिंसायाति करुणाय चेव करुणापुब्बभागे च. मेत्तंसोति सो मेत्तञ्चेव मेत्तापुब्बभागञ्च भावेति. अथ वा अंसोति कोट्ठासो वुच्चति. मेत्ता अंसो एतस्साति मेत्तंसो. इदं वुत्तं होति – यस्स अरहतो सब्बकालं अहिंसाय रतो मनो, यस्स च सब्बभूतेसु मेत्ताकोट्ठासो अत्थि, तस्स केनचि पुग्गलेन सद्धिं वेरं नाम नत्थि यक्खाति. चतुत्थं.
५. सानुसुत्तवण्णना
२३९. पञ्चमे यक्खेन गहितो होतीति सो किर तस्सा उपासिकाय एकपुत्तको. अथ नं सा दहरकालेयेव पब्बाजेसि. सो पब्बजितकालतो पट्ठाय सीलवा अहोसि वत्तसम्पन्नो, आचरियुपज्झायआगन्तुकादीनं ¶ वत्तं कतमेव होति, मासस्स अट्ठमीदिवसे पातो वुट्ठाय उदकमाळके उदकं उपट्ठापेत्वा धम्मस्सवनग्गं सम्मज्जित्वा दीपं जालेत्वा मधुरस्सरेन धम्मस्सवनं घोसेति. भिक्खू तस्स थामं ञत्वा ‘‘सरभाणं भण, सामणेरा’’ति अज्झेसन्ति. सो ‘‘मय्हं हदयवातो रुजति, कासो वा बाधती’’ति किञ्चि पच्चाहारं अकत्वा धम्मासनं ¶ अभिरुहित्वा आकासगङ्गं ओतारेन्तो विय सरभाणं वत्वा ओतरन्तो – ‘‘मय्हं मातापितूनम्पि इमस्मिं सरभञ्ञे पत्ती’’ति वदति. तस्स मनुस्सा मातापितरो पत्तिया दिन्नभावं न जानन्ति. अनन्तरत्तभावे पनस्स माता यक्खिनी जाता. सा देवताहि सद्धिं आगता ¶ , धम्मं सुत्वा – ‘‘सामणेरेन दिन्नपत्तिं अनुमोदामि, ताता’’ति वदति. सीलसम्पन्ना च नाम भिक्खू सदेवकस्स लोकस्स पिया होन्तीति तस्मिं सामणेरे देवता सलज्जा सगारवा महाब्रह्मं विय अग्गिक्खन्धं विय च नं मञ्ञन्ति. सामणेरे गारवेन तं यक्खिनिं गरुं कत्वा पस्सन्ति. धम्मस्सवनयक्खसमागमादीसु ‘‘सानुमाता सानुमाता’’ति यक्खिनिया अग्गासनं अग्गोदकं अग्गपिण्डं देन्ति. महेसक्खापि यक्खा तं दिस्वा मग्गा ओक्कमन्ति, आसना वुट्ठहन्ति.
अथ खो सामणेरो वुड्ढिमन्वाय परिपक्किन्द्रियो अनभिरतिपीळितो अनभिरतिं विनोदेतुं असक्कोन्तो परूळ्हकेसनखो किलिट्ठनिवासनपारुपनो कस्सचि अनारोचेत्वा पत्तचीवरमादाय एककोव मातु घरं गतो. उपासिका पुत्तं दिस्वा, वन्दित्वा आह – ‘‘तात, त्वं पुब्बे आचरियुपज्झायेहि वा दहरसामणेरेहि वा सद्धिं इधागच्छसि. कस्मा एककोव अज्ज आगतो’’ति? सो उक्कण्ठितभावं आरोचेसि. सद्धा उपासिका नानप्पकारेन घरावासे आदीनवं दस्सेत्वा पुत्तं ओवदमानापि तं सञ्ञापेतुं असक्कोन्ती, ‘‘अप्पेव नाम अत्तनो धम्मतायपि सल्लक्खेस्सती’’ति अनुयोजेत्वाव – ‘‘तिट्ठ, तात, याव ते यागुभत्तं सम्पादेमि, यागुं पिवित्वा कतभत्तकिच्चस्स ते मनापानि वत्थानि नीहरित्वा दस्सामी’’ति वत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि सामणेरो. उपासिका मुहुत्तेनेव यागुखज्जकं सम्पादेत्वा अदासि. ततो ‘‘भत्तं सम्पादेस्सामी’’ति अविदूरे निसिन्ना तण्डुले धोवति. तस्मिं समये सा यक्खिनी ‘‘कहं नु खो सामणेरो? किञ्चि भिक्खाहारं लभति ¶ , उदाहु नो’’ति? आवज्जमाना तस्स विब्भमितुकामताय निसिन्नभावं ञत्वा, ‘‘मा हेव खो मे देवतानं अन्तरे लज्जं उप्पादेय्य, गच्छामिस्स ¶ विब्भमने अन्तरायं करोमी’’ति आगन्त्वा सरीरे अधिमुच्चित्वा गीवं परिवत्तेत्वा भूमियं पातेसि. सो अक्खीहि विपरिवत्तेहि खेळेन पग्घरन्तेन भूमियं विप्फन्दति. तेन वुत्तं ‘‘यक्खेन गहितो होती’’ति.
अभासीति उपासिका पुत्तस्स तं विप्पकारं दिस्वा वेगेन गन्त्वा पुत्तं आलिङ्गेत्वा ऊरूसु निपज्जापेसि. सकलगामवासिनो आगन्त्वा बलिकम्मादीनि करोन्ति. उपासिका परिदेवमाना इमा गाथायो अभासि.
पाटिहारियपक्खञ्चाति मनुस्सा ‘‘अट्ठमीउपोसथस्स पच्चुग्गमनञ्च अनुग्गमनञ्च करिस्सामा’’ति ¶ सत्तमियापि नवमियापि उपोसथङ्गानि समादियन्ति, चातुद्दसीपन्नरसीनं पच्चुग्गमनानुग्गमनं करोन्ता तेरसियापि पाटिपदेपि समादियन्ति, ‘‘वस्सावासस्स अनुग्गमनं करिस्सामा’’ति द्विन्नं पवारणानं अन्तरे अड्ढमासं निबद्धुपोसथिका भवन्ति. इदं सन्धाय वुत्तं ‘‘पाटिहारियपक्खञ्चा’’ति. अट्ठङ्गसुसमागतन्ति अट्ठङ्गेहि सुट्ठु समागतं, सम्पयुत्तन्ति अत्थो. ब्रह्मचरियन्ति सेट्ठचरियं. न ते हि यक्खा कीळन्तीति न ते गहेत्वा यक्खा किलमेन्ति.
पुन चातुद्दसिन्ति इमाय गाथाय सामणेरस्स काये अधिमुत्ता यक्खिनी आह. आवि वा यदि वा रहोति कस्सचि सम्मुखे वा परम्मुखे वा. पमुत्यत्थीति पमुत्ति अत्थि. उप्पच्चापीति उप्पतित्वापि. सचेपि सकुणो विय उप्पतित्वा पलायसि, तथापि ते मोक्खो नत्थीति वदति. एवञ्च पन वत्वा सामणेरं मुञ्चि. सामणेरो अक्खीनि उम्मीलेसि, माता केसे पकिरिय अस्ससन्ती पस्ससन्ती रोदति. सो ‘‘अमनुस्सेन गहितोम्ही’’ति न जानाति. ओलोकेन्तो पन ‘‘अहं पुब्बे पीठे निसिन्नो. माता मे अविदूरे निसीदित्वा तण्डुले धोवति. इदानि पनम्हि भूमियं ¶ निसिन्नो, मातापि मे अस्ससन्ती पस्ससन्ती रोदति, सकलगामवासिनोपि सन्निपतिता. किं नु खो एत’’न्ति? निपन्नकोव मतं वा अम्माति गाथमाह.
कामे ¶ चजित्वानाति दुविधेपि कामे पहाय. पुनरागच्छतेति विब्भमनवसेन आगच्छति. पुन जीवं मतो हि सोति उप्पब्बजित्वा पुन जीवन्तोपि सो मतकोव, तस्मा तम्पि रोदन्तीति वदति.
इदानिस्स घरावासे आदीनवं दस्सेन्ती कुक्कुळातिआदिमाह. तत्थ कुक्कुळाति घरावासो किर उण्हट्ठेन कुक्कुळा नाम होति. कस्स उज्झापयामसेति – ‘‘अभिधावथ, भद्दं ते होतू’’ति एवं वत्वा – ‘‘यं त्वं विब्भमितुकामो यक्खेन पापितो, इमं विप्पकारं कस्स मयं उज्झापयाम निज्झापयाम आरोचयामा’’ति वदति. पुन डय्हितुमिच्छसीतिआदित्तघरतो नीहटभण्डं विय घरा नीहरित्वा बुद्धसासने पब्बजितो पुन महाडाहसदिसे घरावासे डय्हितुं इच्छसीति अत्थो. सो मातरि कथेन्तिया कथेन्तिया सल्लक्खेत्वा हिरोत्तप्पं पटिलभित्वा, ‘‘नत्थि मय्हं गिहिभावेन अत्थो’’ति आह. अथस्स माता ‘‘साधु, ताता’’ति तुट्ठा ¶ पणीतभोजनं भोजेत्वा, ‘‘कति वस्सोसि, ताता’’ति पुच्छि. परिपुण्णवस्सोम्हि उपासिकेति. ‘‘तेन हि, तात, उपसम्पदं करोही’’ति चीवरसाटके अदासि. सो तिचीवरं कारापेत्वा उपसम्पन्नो बुद्धवचनं उग्गण्हन्तो तेपिटको हुत्वा सीलादीनं आगतट्ठाने तं तं पूरेन्तो नचिरस्सेव अरहत्तं पत्वा महाधम्मकथिको हुत्वा वीसवस्ससतं ठत्वा सकलजम्बुदीपं खोभेत्वा परिनिब्बायि. पञ्चमं.
६. पियङ्करसुत्तवण्णना
२४०. छट्ठे जेतवनेति जेतवनस्स पच्चन्ते कोसम्बककुटि नाम अत्थि, तत्थ विहरति. धम्मपदानीति इध पाटियेक्कं सङ्गहं आरुळ्हा छब्बीसतिवग्गा तन्ति अधिप्पेता ¶ . तत्र थेरो तस्मिं समये अन्तोविहारे निसिन्नो मधुरस्सरेन सरभञ्ञं कत्वा अप्पमादवग्गं भासति. एवं तोसेसीति सा किर पुत्तं पियङ्करं अङ्केनादाय जेतवनस्स पच्छिमभागतो पट्ठाय गोचरं परियेसन्ती अनुपुब्बेन नगराभिमुखी हुत्वा उच्चारपस्सावखेळसिङ्घाणिकदुब्भोजनानि परियेसमाना थेरस्स वसनट्ठानं पत्वा मधुरस्सरं अस्सोसि. तस्सा सो सद्दो छविआदीनि छेत्वा ¶ अट्ठिमिञ्जं आहच्च हदयङ्गमनीयो हुत्वा अट्ठासि. अथस्सा गोचरपरियेसने चित्तम्पि न उप्पज्जि, ओहितसोता धम्ममेव सुणन्ती ठिता. यक्खदारकस्स पन दहरताय धम्मस्सवने चित्तं नत्थि. सो जिघच्छाय पीळितत्ता, ‘‘कस्मा अम्मा गतगतट्ठाने खाणुको विय तिट्ठसि? न मय्हं खादनीयं वा भोजनीयं वा परियेससी’’ति पुनप्पुनं मातरं चोदेति. सा ‘‘धम्मस्सवनस्स मे अन्तरायं करोती’’ति पुत्तकं ‘‘मा सद्दं करि, पियङ्करा’’ति एवं तोसेसि. तत्थ मा सद्दं करीति सद्दं मा करि.
पाणेसु चाति गाथाय सा अत्तनो धम्मताय समादिण्णं पञ्चसीलं दस्सेति. तत्थ संयमामसेति संयमाम संयता होम. इमिना पाणातिपाता विरति गहिता, दुतियपदेन मुसावादा विरति, ततियपदेन सेसा तिस्सो विरतियो. अपि मुच्चेम पिसाचयोनियाति अपि नाम यक्खलोके उप्पन्नानि पञ्च वेरानि पहाय, योनिसो पटिपज्जित्वा इमाय छातकदुब्भिक्खाय पिसाचयक्खयोनिया मुच्चेम, ताताति वदति. छट्ठं.
७. पुनब्बसुसुत्तवण्णना
२४१. सत्तमे ¶ तेन खो पन समयेनाति कतरसमयेन? सूरियस्स अत्थङ्गमनसमयेन. तदा किर भगवा पच्छाभत्ते महाजनस्स धम्मं देसेत्वा महाजनं उय्योजेत्वा न्हानकोट्ठके न्हत्वा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने पुरत्थिमलोकधातुं ओलोकयमानो निसीदि. अथेकचारिकद्विचारिकादयो पंसुकूलिकपिण्डपातिकभिक्खू अत्तनो ¶ अत्तनो वसनट्ठानेहि निक्खमित्वा आगम्म दसबलं वन्दित्वा रत्तसाणिया परिक्खिपमाना विय निसीदिंसु. अथ नेसं अज्झासयं विदित्वा सत्था निब्बानपटिसंयुत्तं धम्मकथं कथेसि.
एवं तोसेसीति सा किर धीतरं अङ्केनादाय पुत्तं अङ्गुलिया गहेत्वा जेतवनपिट्ठियं पाकारपरिक्खेपसमीपे उच्चारपस्सावखेळसिङ्घाणिकं परियेसमाना अनुपुब्बेन जेतवनद्वारकोट्ठकं सम्पत्ता. भगवतो च, ‘‘आनन्द, पत्तं आहर, चीवरं आहर, विघासादानं दानं देही’’ति कथेन्तस्स सद्दो समन्ता द्वादसहत्थमत्तमेव गण्हाति. धम्मं देसेन्तस्स ¶ सचेपि चक्कवाळपरियन्तं कत्वा परिसा निसीदति, यथा परिसं गच्छति, बहिपरिसाय एकङ्गुलिमत्तम्पि न निग्गच्छति, ‘‘मा अकारणा मधुरसद्दो नस्सी’’ति. तत्रायं यक्खिनी बहिपरिसाय ठिता सद्दं न सुणाति, द्वारकोट्ठके ठिताय पनस्सा महतिया बुद्धवीथिया अभिमुखे ठिता गन्धकुटि पञ्ञायि. सा निवाते दीपसिखा विय बुद्धगारवेन हत्थकुक्कुच्चादिरहितं निच्चलं परिसं दिस्वा – ‘‘नून मेत्थ किञ्चि भाजनीयभण्डं भविस्सति, यतो अहं सप्पितेलमधुफाणितादीसु किञ्चिदेव पत्ततो वा हत्थतो वा पग्घरन्तं भूमियं वा पन पतितं लभिस्सामी’’ति अन्तोविहारं पाविसि. द्वारकोट्ठके अवरुद्धकानं निवारणत्थाय ठिता आरक्खदेवता यक्खिनिया उपनिस्सयं दिस्वा न निवारेसि. तस्सा सह परिसाय एकीभावगमनेन मधुरस्सरो छविआदीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. तं धम्मस्सवनत्थाय निच्चलं ठितं पुरिमनयेनेव पुत्तका चोदयिंसु. सा ‘‘धम्मस्सवनस्स मे अन्तरायं करोन्ती’’ति पुत्तके तुण्ही उत्तरिके होहीति एवं तोसेसि.
तत्थ यावाति याव धम्मं सुणामि, ताव तुण्ही होहीति अत्थो. सब्बगन्थप्पमोचनन्ति निब्बानं आगम्म सब्बे गन्था पमुच्चन्ति, तस्मा तं सब्बगन्थप्पमोचनन्ति वुच्चति. अतिवेलाति वेलातिक्कन्ता पमाणातिक्कन्ता. पियायनाति मग्गना पत्थना. ततो पियतरन्ति या ¶ अयं अस्स धम्मस्स मग्गना पत्थना, इदं मय्हं ततो पियतरन्ति अत्थो. पियतराति वा पाठो. पाणिनन्ति यथा ¶ पाणीनं दुक्खा मोचेति. के मोचेतीति? पाणिनेति आहरित्वा वत्तब्बं. यं धम्मं अभिसम्बुद्धन्ति, यं धम्मं भगवा अभिसम्बुद्धो. तुण्हीभूतायमुत्तराति न केवलं अहमेव, अयं मे भगिनी उत्तरापि तुण्हीभूताति वदति. सद्धम्मस्स अनञ्ञायाति, अम्म, मयं पुब्बेपि इमं सद्धम्ममेव अजानित्वा इदानि इदं खुप्पिपासादिदुक्खं अनुभवन्ता दुक्खं चराम विहराम.
चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. धम्मं देसेन्तोयेव भगवा परिसं सल्लक्खयमानो तस्सा यक्खिनिया चेव यक्खदारकस्स च सोतापत्तिफलस्स उपनिस्सयं दिस्वा देसनं विनिवट्टेत्वा चतुसच्चकथं दीपेति, तं सुत्वा तस्मिंयेव देसे ठिता यक्खिनी सद्धिं पुत्तेन ¶ सोतापत्तिफले पतिट्ठिता. धीतुयापि पनस्सा उपनिस्सयो अत्थि, अतिदहरत्ता पन देसनं सम्पटिच्छितुं नासक्खि.
इदानि सा यक्खिनी पुत्तस्स अनुमोदनं करोन्ती साधु खो पण्डितो नामातिआदिमाह. अज्जाहम्हि समुग्गताति अहम्हि अज्ज वट्टतो उग्गता समुग्गता सासने वा उग्गता समुग्गता, त्वम्पि सुखी होहीति. दिट्ठानीति मया च तया च दिट्ठानि. उत्तरापि सुणातु मेति, ‘‘अम्हाकं चतुसच्चपटिवेधभावं, धीता मे उत्तरापि, सुणातू’’ति वदति. सह सच्चपटिवेधेनेव सापि सूचिलोमो विय सब्बं सेतकण्डुकच्छुआदिभावं पहाय दिब्बसम्पत्तिं पटिलभति सद्धिं पुत्तेन. धीता पनस्सा यथा नाम लोके मातापितूहि इस्सरिये लद्धे पुत्तानम्पि तं होति, एवं मातु-आनुभावेनेव सम्पत्तिं लभि. ततो पट्ठाय च सा सद्धिं पुत्तकेहि गन्धकुटिसमीपरुक्खेयेव निवासरुक्खं लभित्वा सायं पातं बुद्धदस्सनं लभमाना धम्मं सुणमाना दीघरत्तं तत्थेव वसि. सत्तमं.
८. सुदत्तसुत्तवण्णना
२४२. अट्ठमे केनचिदेव करणीयेनाति वाणिज्जकम्मं अधिप्पेतं. अनाथपिण्डिको च राजगहसेट्ठि च अञ्ञमञ्ञं भगिनिपतिका होन्ति. यदा राजगहे उट्ठानकभण्डकं महग्घं होति, तदा राजगहसेट्ठि तं गहेत्वा ¶ पञ्चसकटसतेहि सावत्थिं गन्त्वा योजनमत्ते ठितो अत्तनो ¶ आगतभावं जानापेति. अनाथपिण्डिको पच्चुग्गन्त्वा तस्स महासक्कारं कत्वा एकयानं आरोपेत्वा सावत्थिं पविसति. सो सचे भण्डं लहुकं विक्कीयति, विक्किणाति. नो चे, भगिनिघरे ठपेत्वा पक्कमति. अनाथपिण्डिकोपि तथेव करोति. स्वायं तदापि तेनेव करणीयेन अगमासि. तं सन्धायेतं वुत्तं.
तं दिवसं पन राजगहसेट्ठि योजनमत्ते ठितेन अनाथपिण्डिकेन आगतभावजाननत्थं पेसितं पण्णं न सुणि, धम्मस्सवनत्थाय विहारं अगमासि. सो धम्मकथं सुत्वा स्वातनाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो घरे उद्धनखणापनदारुफालनादीनि कारेसि. अनाथपिण्डिकोपि ‘‘इदानि मय्हं पच्चुग्गमनं करिस्सति, इदानि करिस्सती’’ति घरद्वारेपि पच्चुग्गमनं अलभित्वा ¶ अन्तोघरं पविट्ठो पटिसन्थारम्पि न बहुं अलत्थ. ‘‘किं, महासेट्ठि, कुसलं दारकरूपानं? नसि मग्गे किलन्तो’’ति? एत्तकोव पटिसन्थारो अहोसि. सो तस्स महाब्यापारं दिस्वा, ‘‘किं नु ते, गहपति, आवाहो वा भविस्सती’’ति? खन्धके (चूळव. ३०४) आगतनयेनेव कथं पवत्तेत्वा तस्स मुखतो बुद्धसद्दं सुत्वा पञ्चवण्णं पीतिं पटिलभि. सा तस्स सीसेन उट्ठाय याव पादपिट्ठिया, पादपिट्ठिया उट्ठाय याव सीसा गच्छति, उभतो उट्ठाय मज्झे ओसरति, मज्झे उट्ठाय उभतो गच्छति. सो पीतिया निरन्तरं फुट्ठो, ‘‘बुद्धोति त्वं, गहपति, वदेसि? बुद्धो ताहं, गहपति, वदामी’’ति एवं तिक्खत्तुं पुच्छित्वा, ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धो’’ति आह. इदं सन्धाय वुत्तं ‘‘अस्सोसि खो अनाथपिण्डिको, गहपति, बुद्धो किर लोके उप्पन्नो’’ति.
एतदहोसि अकालो खो अज्जाति सो किर तं सेट्ठिं पुच्छि, ‘‘कुहिं गहपति सत्था विहरती’’ति? अथस्स सो – ‘‘बुद्धा ¶ नाम दुरासदा आसीविससदिसा होन्ति, सत्था सिवथिकाय वसति, न सक्का तत्थ तुम्हादिसेहि इमाय वेलाय गन्तु’’न्ति आचिक्खि. अथस्स एतदहोसि. बुद्धगताय सतिया निपज्जीति तंदिवसं किरस्स भण्डसकटेसु वा उपट्ठाकेसु वा चित्तम्पि न उप्पज्जि, सायमासम्पि न अकासि, सत्तभूमिकं पन पासादं आरुय्ह सुपञ्ञत्तालङ्कतवरसयने ‘‘बुद्धो बुद्धो’’ति सज्झायं करोन्तोव निपज्जित्वा निद्दं ओक्कमि. तेन वुत्तं ‘‘बुद्धगताय सतिया निपज्जी’’ति.
रत्तिया सुदं तिक्खत्तुं उट्ठासि पभातन्ति मञ्ञमानोति पठमयामे ताव वीतिवत्ते उट्ठाय बुद्धं ¶ अनुस्सरि, अथस्स बलवप्पसादो उदपादि, पीतिआलोको अहोसि, सब्बतमं विगच्छि, दीपसहस्सुज्जलं विय चन्दुट्ठानं सूरियुट्ठानं विय च जातं. सो ‘‘पपादं आपन्नो वतम्हि, सूरियो उग्गतो’’ति उट्ठाय आकासतले ठितं चन्दं उल्लोकेत्वा ‘‘एकोव यामो गतो, अञ्ञे द्वे अत्थी’’ति पुन पविसित्वा निपज्जि. एतेनुपायेन मज्झिमयामावसानेपि पच्छिमयामावसानेपीति तिक्खत्तुं उट्ठासि. पच्छिमयामावसाने पन बलवपच्चूसेयेव उट्ठाय आकासतलं आगन्त्वा ¶ महाद्वाराभिमुखोव अहोसि, सत्तभूमिकद्वारं सयमेव विवटं अहोसि. सो पासादा ओरुय्ह अन्तरवीथिं पटिपज्जि.
विवरिंसूति ‘‘अयं महासेट्ठि ‘बुद्धुपट्ठानं गमिस्सामी’ति निक्खन्तो, पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय तिण्णं रतनानं अग्गुपट्ठाको हुत्वा असदिसं सङ्घारामं कत्वा चातुद्दिसस्स अरियगणस्स अनावटद्वारो भविस्सति, न युत्तमस्स द्वारं पिदहितु’’न्ति चिन्तेत्वा विवरिंसु. अन्तरधायीति राजगहं किर आकिण्णमनुस्सं अन्तोनगरे नव कोटियो, बहिनगरे नवाति तं उपनिस्साय अट्ठारस मनुस्सकोटियो वसन्ति. अवेलाय मतमनुस्से बहि नीहरितुं असक्कोन्ता अट्टालके ठत्वा बहिद्वारे खिपन्ति. महासेट्ठि नगरतो बहिनिक्खन्तमत्तोव अल्लसरीरं पादेन अक्कमि, अपरम्पि पिट्ठिपादेन पहरि. मक्खिका उप्पतित्वा परिकिरिंसु. दुग्गन्धो नासपुटं अभिहनि. बुद्धप्पसादो तनुत्तं गतो. तेनस्स ¶ आलोको अन्तरधायि, अन्धकारो पातुरहोसि. सद्दमनुस्सावेसीति ‘‘सेट्ठिस्स उस्साहं जनेस्सामी’’ति सुवण्णकिङ्किणिकं घट्टेन्तो विय मधुरस्सरेन सद्दं अनुस्सावेसि.
सतं कञ्ञासहस्सानीति पुरिमपदानिपि इमिनाव सहस्सपदेन सद्धिं सम्बन्धनीयानि. यथेव हि सतं कञ्ञासहस्सानि, सतं सहस्सानि हत्थी, सतं सहस्सानि अस्सा, सतं सहस्सानि रथाति अयमेत्थ अत्थो. इति एकेकसतसहस्समेव दीपितं. पदवीतिहारस्साति पदवीतिहारो नाम समगमने द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. कलं नाग्घन्ति सोळसिन्ति तं एकं पदवीतिहारं सोळसभागे कत्वा ततो एको कोट्ठासो पुन सोळसधा, ततो एको सोळसधाति एवं सोळस वारे सोळसधा भिन्नस्स एको कोट्ठासो सोळसिकला नाम, तं सोळसिकलं एतानि चत्तारि सतसहस्सानि न अग्घन्ति. इदं वुत्तं होति – सतं हत्थिसहस्सानि सतं अस्ससहस्सानि सतं रथसहस्सानि सतं कञ्ञासहस्सानि, ता च खो आमुक्कमणिकुण्डला सकलजम्बुदीपराजधीतरो वाति इमस्मा एत्तका लाभा विहारं गच्छन्तस्स ¶ तस्मिं सोळसिकलसङ्खाते पदेसे पवत्तचेतनाव उत्तरितराति. इदं पन विहारगमनं कस्स वसेन गहितन्ति? विहारं गन्त्वा अनन्तरायेन सोतापत्तिफले पतिट्ठहन्तस्स. ‘‘गन्धमालादीहि पूजं करिस्सामि ¶ , चेतियं वन्दिस्सामि, धम्मं सोस्सामि, दीपपूजं करिस्सामि, सङ्घं निमन्तेत्वा दानं दस्सामि, सिक्खापदेसु वा सरणेसु वा पतिट्ठहिस्सामी’’ति गच्छतोपि वसेन वट्टतियेव.
अन्धकारो अन्तरधायीति सो किर चिन्तेसि – ‘‘अहं एककोति सञ्ञं करोमि, अनुयुत्तापि मे अत्थि, कस्मा भायामी’’ति सूरो अहोसि. अथस्स बलवा बुद्धप्पसादो उदपादि. तस्मा अन्धकारो अन्तरधायीति. सेसवारेसुपि एसेव नयो. अपिच पुरतो पुरतो गच्छन्तो भिंसनके सुसानमग्गे अट्ठिकसङ्खलिकसमंसलोहितन्तिआदीनि अनेकविधानि कुणपानि अद्दस ¶ . सोणसिङ्गालादीनं सद्दं अस्सोसि. तं सब्बं परिस्सयं पुनप्पुनं बुद्धगतं पसादं वड्ढेत्वा मद्दन्तो अगमासियेव.
एहि सुदत्ताति सो किर सेट्ठि गच्छमानोव चिन्तेसि – ‘‘इमस्मिं लोके बहू पूरणकस्सपादयो तित्थिया ‘मयं बुद्धा मयं बुद्धा’ति वदन्ति, कथं नु खो अहं सत्थु बुद्धभावं जानेय्य’’न्ति? अथस्स एतदहोसि – ‘‘मय्हं गुणवसेन उप्पन्नं नामं महाजनो जानाति, कुलदत्तियं पन मे नामं अञ्ञत्र मया न कोचि जानाति. सचे बुद्धो भविस्सति, कुलदत्तिकनामेन मं आलपिस्सती’’ति. सत्था तस्स चित्तं ञत्वा एवमाह.
परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. आसत्तियोति तण्हायो. सन्तिन्ति किलेसवूपसमं. पप्पुय्याति पत्वा. इदञ्च पन वत्वा सत्था तस्स अनुपुब्बिकथं कथेत्वा मत्थके चत्तारि सच्चानि पकासेसि. सेट्ठि धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा पुनदिवसतो पट्ठाय महादानं दातुं आरभि. बिम्बिसारादयो सेट्ठिस्स सासनं पेसेन्ति – ‘‘त्वं आगन्तुको, यं नप्पहोति, तं इतो आहरापेही’’ति. सो ‘‘अलं तुम्हे बहुकिच्चा’’ति सब्बे पटिक्खिपित्वा पञ्चहि सकटसतेहि आनीतविभवेन सत्ताहं महादानं अदासि. दानपरियोसाने च भगवन्तं सावत्थियं वस्सावासं पटिजानापेत्वा राजगहस्स च सावत्थिया ¶ च अन्तरे योजने योजने सतसहस्सं दत्वा पञ्चचत्तालीस ¶ विहारे कारेन्तो सावत्थिं गन्त्वा जेतवनमहाविहारं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसीति. अट्ठमं.
९. पठमसुक्कासुत्तवण्णना
२४३. नवमे रथिकाय रथिकन्ति एकं रथिकं गहेत्वा ततो अपरं गच्छन्तो रथिकाय रथिकं उपसङ्कमन्तो नाम होति. सिङ्घाटकेपि एसेव नयो. एत्थ च रथिकाति रच्छा. सिङ्घाटकन्ति चतुक्कं. किं मे कताति किं इमे कता? किं करोन्तीति अत्थो. मधुपीताव ¶ सेयरेति गन्धमधुपानं पीता विय सयन्ति. गन्धमधुपानं पीतो किर सीसं उक्खिपितुं न सक्कोति, असञ्ञी हुत्वा सयतेव. तस्मा एवमाह.
तञ्च पन अप्पटिवानीयन्ति तञ्च पन धम्मं अप्पटिवानीयं देसेति. बाहिरकञ्हि सुमधुरम्पि भोजनं पुनप्पुनं भुञ्जन्तस्स न रुच्चति, ‘‘अपनेथ, किं इमिना’’ति? पटिवानेतब्बं अपनेतब्बं होति, न एवमयं धम्मो. इमं हि धम्मं पण्डिता वस्ससतम्पि वस्ससहस्सम्पि सुणन्ता तित्तिं न गच्छन्ति. तेनाह ‘‘अप्पटिवानीय’’न्ति. असेचनकमोजवन्ति अनासित्तकं ओजवन्तं. यथा हि बाहिरानि असम्भिन्नपायासादीनिपि सप्पिमधुसक्खराहि आसित्तानि योजितानेव मधुरानि ओजवन्तानि होन्ति, न एवमयं धम्मो. अयं हि अत्तनो धम्मताय मधुरो चेव ओजवा च, न अञ्ञेन उपसित्तो. तेनाह ‘‘असेचनकमोजव’’न्ति. पिवन्ति मञ्ञे सप्पञ्ञाति पण्डितपुरिसा पिवन्ति विय. वलाहकमेव पन्थगूति वलाहकन्तरतो निक्खन्तउदकं घम्माभितत्ता पथिका विय. नवमं.
१०-११. दुतियसुक्कासुत्तादिवण्णना
२४४. दसमे पुञ्ञं वत पसवि बहुन्ति बहुं वत पुञ्ञं पसवतीति. दसमं.
२४५. एकादसमं उत्तानमेव. एकादसमं.
१२. आळवकसुत्तवण्णना
२४६. द्वादसमे ¶ आळवियन्ति आळवीति तं रट्ठम्पि नगरम्पि. तञ्च भवनं नगरस्स अविदूरे गावुतमत्ते ठितं. भगवा तत्थ विहरन्तो तं नगरं उपनिस्साय ¶ आळवियं विहरतीति ¶ वुत्तो. आळवकस्स यक्खस्स भवनेति एत्थ पन अयमनुपुब्बिकथा – आळवको किर राजा विविधनाटकूपभोगं छड्डेत्वा चोरपटिबाहनत्थं पटिराजनिसेधनत्थं ब्यायामकरणत्थञ्च सत्तमे सत्तमे दिवसे मिगवं गच्छन्तो एकदिवसं बलकायेन सद्धिं कतिकं अकासि – ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो भारो’’ति. अथ तस्सेव पस्सेन मिगो पलायि, जवसम्पन्नो राजा धनुं गहेत्वा पत्तिकोव तियोजनं तं मिगं अनुबन्धि. एणिमिगा च तियोजनवेगा एव होन्ति. अथ परिक्खीणजवं तं उदकं विय पविसित्वा ठितं वधित्वा द्विधा छेत्वा अनत्थिकोपि मंसेन ‘‘नासक्खि मिगं गहेतु’’न्ति अपवादमोचनत्थं काजेनादाय आगच्छन्तो नगरस्साविदूरे बहलपत्तपलासं महानिग्रोधं दिस्वा परिस्समविनोदनत्थं तस्स मूलमुपगतो. तस्मिञ्च निग्रोधे आळवको यक्खो महाराजसन्तिका भवनं लभित्वा मज्झन्हिकसमये तस्स रुक्खस्स छायाय फुट्ठोकासं पविट्ठे पाणिनो खादन्तो पटिवसति. सो तं दिस्वा खादितुं उपगतो. राजा तेन सद्धिं कतिकं अकासि – ‘‘मुञ्च मं, अहं ते दिवसे दिवसे मनुस्सञ्च थालिपाकञ्च पेसेस्सामी’’ति. यक्खो – ‘‘त्वं राजूपभोगेन पमत्तो न सरिस्ससि, अहं पन भवनं अनुपगतञ्च अननुञ्ञातञ्च खादितुं न लभामि, स्वाहं भवन्तम्पि जीयेय्य’’न्ति न मुञ्चि. राजा ‘‘यं दिवसं न पेसेमि, तं दिवसं मं गहेत्वा खादा’’ति अत्तानं अनुजानित्वा तेन मुत्तो नगराभिमुखो अगमासि.
बलकायो मग्गे खन्धावारं बन्धित्वा ठितो राजानं दिस्वा, ‘‘किं, महाराज, अयसमत्तभया एवं किलन्तोसी’’ति? वदन्तो पच्चुग्गन्त्वा पटिग्गहेसि. राजा तं पवत्तिं अनारोचेत्वा नगरं गन्त्वा कतपातरासो नगरगुत्तिकं आमन्तेत्वा एतमत्थं आरोचेसि. नगरगुत्तिको – ‘‘किं, देव ¶ , कालपरिच्छेदो कतो’’ति आह? न कतो भणेति. दुट्ठु कतं, देव, अमनुस्सा हि परिच्छिन्नमत्तमेव लभन्ति, अपरिच्छिन्ने पन जनपदस्साबाधो भविस्सति, होतु देव, किञ्चापि एवमकासि, अप्पोस्सुक्को त्वं रज्जसुखमनुभोहि, अहमेत्थ कातब्बं करिस्सामीति. सो कालस्सेव वुट्ठाय बन्धनागारद्वारे ठत्वा ये ये वज्झा होन्ति, ते ते सन्धाय ‘‘यो जीवितत्थिको, सो निक्खमतू’’ति ¶ भणति. यो पठमं निक्खमति, तं गेहं ¶ नेत्वा न्हापेत्वा भोजेत्वा च ‘‘इमं थालिपाकं यक्खस्स देही’’ति पेसेति. तं रुक्खमूलं पविट्ठमत्तंयेव यक्खो भेरवं अत्तभावं निम्मिनित्वा मूलकन्दं विय खादि. यक्खानुभावेन किर मनुस्सानं केसादीनि उपादाय सकलसरीरं नवनीतपिण्डं विय होति, यक्खस्स भत्तं गाहापेतुं गतपुरिसा तं दिस्वा भीता यथामित्तं आरोचेसुं. ततो पभुति ‘‘राजा चोरे गहेत्वा यक्खस्स देती’’ति मनुस्सा चोरकम्मतो पटिविरता. ततो अपरेन समयेन नवचोरानं अभावेन पुराणचोरानञ्च परिक्खयेन बन्धनागारानि सुञ्ञानि अहेसुं.
अथ नगरगुत्तिको रञ्ञो आरोचेसि. राजा अत्तनो धनं नगररच्छासु छड्डापेसि ‘‘अप्पेव नाम कोचि लोभेन गण्हेय्या’’ति. तं पादेनपि कोचि नच्छुपि. सो चोरे अलभन्तो अमच्चानं आरोचेसि. अमच्चा ‘‘कुलपटिपाटिया एकमेकं जिण्णकं पेसेम, सो पकतियापि मच्चुपथे वत्तती’’ति आहंसु. राजा ‘‘अम्हाकं पितरं अम्हाकं पितामहं पेसेतीति मनुस्सा खोभं करिस्सन्ति, मा वो एतं रुच्ची’’ति वारेसि. ‘‘तेन हि, देव, दारकं पेसेम उत्तानसेय्यकं, तथाविधस्स हि ‘माता मे’ति ‘पिता मे’ति सिनेहो नत्थी’’ति आहंसु. राजा अनुजानि. ते तथा अकंसु. नगरे दारकमातरो च दारके गहेत्वा गब्भिनियो च पलायित्वा परजनपदे दारके संवड्ढेत्वा आनेन्ति. एवं द्वादस वस्सानि गतानि.
ततो एकदिवसं सकलनगरं विचिनित्वा ¶ एकम्पि दारकं अलभित्वा अमच्चा रञ्ञो आरोचेसुं – ‘‘नत्थि, देव, नगरे दारको ठपेत्वा अन्तेपुरे तव पुत्तं आळवककुमार’’न्ति. राजा ‘‘यथा मम पुत्तो पियो, एवं सब्बलोकस्स, अत्तना पन पियतरं नत्थि, गच्छथ तम्पि दत्वा मम जीवितं रक्खथा’’ति. तेन च समयेन आळवकस्स माता पुत्तं न्हापेत्वा मण्डेत्वा दुकूलचुम्बटके कत्वा अङ्के सयापेत्वा निसिन्ना होति. राजपुरिसा रञ्ञो आणाय तत्थ गन्त्वा विप्पलपन्तिया तस्सा सोळसन्नञ्च देविसहस्सानं सद्धिं धातिया तं आदाय पक्कमिंसु, ‘‘स्वे यक्खभक्खो भविस्सती’’ति. तंदिवसञ्च भगवा पच्चूससमयं पच्चुट्ठाय ¶ जेतवनविहारे गन्धकुटियं महाकरुणासमापत्तिं समापज्जित्वा बुद्धचक्खुना लोकं ओलोकेन्तो अद्दस आळवकस्स कुमारस्स अनागामिफलुप्पत्तिया उपनिस्सयं यक्खस्स च सोतापत्तिफलुप्पत्तिया, देसनापरियोसाने च चतुरासीतिपाणसहस्सानं धम्मचक्खुपटिलाभस्साति. सो विभाताय रत्तिया पुरिमभत्तकिच्चं कत्वा सुनिट्ठितपच्छाभत्तकिच्चो काळपक्खूपोसथदिवसे वत्तमाने ओग्गते सूरिये एको अदुतियो पत्तचीवरमादाय पादमग्गेनेव सावत्थितो तिंस योजनानि ¶ गन्त्वा तस्स यक्खस्स भवनं पाविसि. तेन वुत्तं ‘‘आळवकस्स यक्खस्स भवने’’ति.
किं पन भगवा यस्मिं निग्रोधे आळवकस्स भवनं, तस्स मूले विहासि, उदाहु भवनेयेवाति? भवनेयेव. यथेव हि यक्खा अत्तनो भवनं पस्सन्ति, तथा भगवापि. सो तत्थ गन्त्वा भवनद्वारे अट्ठासि. तदा आळवको हिमवन्ते यक्खसमागमं गतो होति. ततो आळवकस्स द्वारपालो गद्रभो नाम यक्खो भगवन्तं उपसङ्कमित्वा वन्दित्वा, ‘‘किं, भन्ते, भगवा विकाले आगतो’’ति आह. आम, गद्रभ, आगतोम्हि, सचे ते अगरु, विहरेय्यामेकरत्तं आळवकस्स भवनेति ¶ . न मे, भन्ते, गरु, अपिच खो सो यक्खो कक्खळो फरुसो, मातापितूनम्पि अभिवादनादीनि न करोति, मा रुच्चि भगवतो इध वासोति. जानामि, गद्रभ, तस्स सभावं, न कोचि ममन्तरायो भविस्सति. सचे ते अगरु, विहरेय्यामेकरत्तन्ति.
दुतियम्पि गद्रभो यक्खो भगवन्तं एतदवोच – ‘‘अग्गितत्तकपालसदिसो, भन्ते, आळवको, मातापितरोति वा समणब्राह्मणाति वा धम्मोति वा न जानाति, इधागतानं पन चित्तक्खेपम्पि करोति, हदयम्पि फालेति, पादेपि गहेत्वा परसमुद्दं वा परचक्कवाळं वा खिपती’’ति. दुतियम्पि भगवा आह – ‘‘जानामि, गद्रभ, सचेपि ते अगरु, विहरेय्यामेकरत्त’’न्ति. न मे, भन्ते, गरु, अपिच खो सो यक्खो अत्तनो अनारोचेत्वा अनुजानन्तं मं जीवितापि वोरोपेय्य, आरोचेमि, भन्ते, तस्साति. यथासुखं ¶ , गद्रभ, आरोचेहीति. ‘‘तेन हि, भन्ते, त्वमेव जानाही’’ति भगवन्तं अभिवादेत्वा हिमवन्ताभिमुखो पक्कामि. भवनद्वारम्पि सयमेव भगवतो विवरमदासि. भगवा अन्तोभवनं पविसित्वा यत्थ अभिलक्खितेसु मङ्गलदिवसादीसु निसीदित्वा आळवको सिरिं अनुभोति, तस्मिंयेव दिब्बरतनमये पल्लङ्के निसीदित्वा सुवण्णाभं मुञ्चि. तं दिस्वा यक्खस्स इत्थियो आगन्त्वा भगवन्तं वन्दित्वा सम्परिवारेत्वा निसीदिंसु. भगवा ‘‘पुब्बे तुम्हे दानं दत्वा सीलं समादियित्वा पूजनेय्यं पूजेत्वा इमं सम्पत्तिं पत्ता, इदानिपि तथेव करोथ, मा अञ्ञमञ्ञं इस्सामच्छरियाभिभूता विहरथा’’तिआदिना नयेन तासं पकिण्णकधम्मकथं कथेसि. ता भगवतो मधुरनिग्घोसं सुत्वा साधुकारसहस्सानि दत्वा भगवन्तं सम्परिवारेत्वा निसीदिंसुयेव. गद्रभोपि हिमवन्तं गन्त्वा आळवकस्सारोचेसि – ‘‘यग्घे ¶ , मारिस, जानेय्यासि विमाने ते भगवा निसिन्नो’’ति. सो गद्रभस्स सञ्ञं अकासि ‘‘तुण्ही होहि, गन्त्वा कत्तब्बं करिस्सामी’’ति. पुरिसमानेन किर लज्जितो अहोसि, तस्मा ‘‘मा कोचि परिसमज्झे सुणेय्या’’ति एवमकासि.
तदा सातागिरहेमवता भगवन्तं जेतवनेयेव वन्दित्वा ‘‘यक्खसमागमं गमिस्सामा’’ति सपरिवारा नानायानेहि ¶ आकासेन गच्छन्ति. आकासे च यक्खानं सब्बत्थ मग्गो नत्थि, आकासट्ठानि विमानानि परिहरित्वा मग्गट्ठानेनेव मग्गो होति. आळवकस्स पन विमानं भूमट्ठं सुगुत्तं पाकारपरिक्खित्तं सुसंविहितद्वारअट्टालकगोपुरं उपरि कंसजालसञ्छन्नं मञ्जूससदिसं तियोजनं उब्बेधेन, तस्स उपरि मग्गो होति. ते तं पदेसमागम्म गन्तुं नासक्खिंसु. बुद्धानं हि निसिन्नोकासस्स उपरिभागेन याव भवग्गा कोचि गन्तुं न सक्कोति. ते ‘‘किमिद’’न्ति? आवज्जेत्वा भगवन्तं दिस्वा आकासे खित्तलेड्डु विय ओरुय्ह वन्दित्वा धम्मं सुत्वा पदक्खिणं कत्वा, ‘‘यक्खसमागमं गच्छाम भगवा’’ति तीणि वत्थूनि पसंसन्ता यक्खसमागमं अगमंसु. आळवको ते दिस्वा, ‘‘इध निसीदथा’’ति पटिक्कम्म ओकासमदासि. ते आळवकस्स निवेदेसुं – ‘‘लाभा ते, आळवक, यस्स ते भवने भगवा विहरति, गच्छावुसो, भगवन्तं पयिरुपासस्सू’’ति. एवं भगवा भवनेयेव विहासि, न यस्मिं निग्रोधे ¶ आळवकस्स भवनं, तस्स मूलेति. तेन वुत्तं – ‘‘एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने’’ति.
अथ खो आळवको…पे… एतदवोच – ‘‘निक्खम, समणा’’ति कस्मा पनायं एतदवोच? रोसेतुकामताय. तत्रेवं आदितो पभुति सम्बन्धो वेदितब्बो – अयं हि यस्मा अस्सद्धस्स सद्धाकथा दुक्कथा होति दुस्सीलादीनं सीलादिकथा विय, तस्मा तेसं यक्खानं सन्तिका भगवतो पसंसं सुत्वायेव अग्गिम्हि पक्खित्तलोणसक्खरा विय अब्भन्तरे कोपेन तटतटायमानहदयो हुत्वा ‘‘को सो भगवा नाम, यो मम भवनं पविट्ठो’’ति आह. ते अहंसु – ‘‘न त्वं, आवुसो, जानासि भगवन्तं अम्हाकं सत्थारं, यो तुसितभवने ठितो पञ्चमहाविलोकितं विलोकेत्वा’’तिआदिना नयेन याव धम्मचक्कपवत्तना कथेन्ता पटिसन्धिआदीसु द्वत्तिंस पुब्बनिमित्तानि वत्वा, ‘‘इमानिपि त्वं, आवुसो, अच्छरियानि नाद्दसा’’ति? चोदेसुं. सो दिस्वापि कोधवसेन ‘‘नाद्दस’’न्ति आह. आवुसो आळवक, पस्सेय्यासि वा त्वं, न वा, को तया अत्थो पस्सता वा अपस्सता ¶ वा? किं त्वं करिस्ससि ¶ अम्हाकं सत्थुनो, यो त्वं तं उपनिधाय चलक्ककुध-महाउसभसमीपे तदहुजातवच्छको विय, तिधा पभिन्नमत्तवारणसमीपे भिङ्कपोतको विय, भासुरविलम्बितकेसरसोभितक्खन्धस्स मिगरञ्ञो समीपे जरसिङ्गालो विय, दियड्ढयोजनसतपवड्ढकायसुपण्णराजसमीपे छिन्नपक्खकाकपोतको विय खायसि, गच्छ यं ते करणीयं, तं करोहीति. एवं वुत्ते दुट्ठो आळवको उट्ठहित्वा मनोसिलातले वामपादेन ठत्वा – ‘‘पस्सथ दानि तुम्हाकं वा सत्था महानुभावो, अहं वा’’ति दक्खिणपादेन सट्ठियोजनमत्तं केलासपब्बतकूटं अक्कमि. तं अयोकूटपहटो विय निद्धन्तअयोपिण्डो पपटिकायो मुञ्चि, सो तत्र ठत्वा, ‘‘अहं आळवको’’ति उग्घोसेसि. सकलजम्बुदीपं सद्दो फरि.
चत्तारो किर सद्दा सकलजम्बुदीपे सूयिंसु – यञ्च पुण्णको यक्खसेनापति धनञ्जयकोरब्यराजानं जूतं जिनित्वा अप्फोटेत्वा ‘‘अहं जिनि’’न्ति उग्घोसेसि; यञ्च सक्को देवानमिन्दो कस्सपभगवतो सासने ओसक्कन्ते विस्सकम्मदेवपुत्तं सुनखं करित्वा – ‘‘अहं पापभिक्खू च ¶ पापभिक्खुनियो च उपासके च उपासिकायो च सब्बेव च अधम्मवादिनो खादामी’’ति उग्घोसापेसि; यञ्च कुसजातके पभावतिहेतु सत्तहि राजूहि नगरे उपरुद्धे पभावतिं अत्तना सह हत्थिक्खन्धे आरोपेत्वा नगरा निक्खम्म – ‘‘अहं सीहस्सरमहाकुसराजा’’ति महापुरिसो उग्घोसेसि; यञ्च केलासमुद्धनि ठत्वा आळवकोति. तदा हि सकलजम्बुदीपे द्वारे ठत्वा उग्घोसितसदिसं अहोसि. तियोजनसहस्सवित्थतो च हिमवापि सङ्कम्पि यक्खस्सानुभावेन.
सो वातमण्डलं समुट्ठापेसि – ‘‘एतेनेव समणं पलापेस्सामी’’ति ¶ . ते पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलं कत्वा, आळविनगरं पक्खन्ता जिण्णहत्थिसालादीनि चुण्णेन्ता छदनिट्ठका आकासे विधमेन्ता. भगवा ‘‘मा कस्सचि उपरोधो होतू’’ति अधिट्ठासि. ते वाता दसबलं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो महावस्सं समुट्ठापेसि. ‘‘उदकेन अज्झोत्थरित्वा समणं मारेस्सामी’’ति. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा पवस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दा अहोसि. वनरुक्खादीनं उपरि महोघो आगन्त्वा दसबलस्स चीवरे उस्सावबिन्दुमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि ¶ पज्जलन्तानि आकासेनागन्त्वा दसबलं पत्वा दिब्बमालागुळानि सम्पज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधाराउभतोधाराअसिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुक वण्णा अङ्गारा आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा विकीरयिंसु. ततो कुक्कुलवस्सं समुट्ठापेसि. अच्चुण्हा कुक्कुला आकासेनागन्त्वा दसबलस्स पादमूले चन्दनचुण्णं हुत्वा निपतिंसु. ततो वालिकवस्सं समुट्ठापेसि. अतिसुखुमवालिका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि. तं कललवस्सं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा दसबलस्स पादमूले दिब्बगन्धं हुत्वा निपति. ततो ¶ अन्धकारं समुट्ठापेसि ‘‘भिंसेत्वा समणं पलापेस्सामी’’ति. तं चतुरङ्गसमन्नागतं अन्धकारसदिसं हुत्वा दसबलं पत्वा सूरियप्पभाविहतमिव अन्धकारं अन्तरधायि.
एवं यक्खो इमाहि नवहि वातवस्सपासाणपहरणङ्गारकुक्कुलवालिककललन्धकारवुट्ठीहि ¶ भगवन्तं पलापेतुं असक्कोन्तो नानाविधपहरणहत्थाय अनेकप्पकाररूपभूतगणसमाकुलाय चतुरङ्गिनिया सेनाय सयमेव भगवन्तं अभिगतो. ते भूतगणा अनेकप्पकारे विकारे कत्वा ‘‘गण्हथ हनथा’’ति भगवतो उपरि आगच्छन्ता विय होन्ति. अपिच खो निद्धन्तलोहपिण्डं विय मक्खिका, भगवन्तं अल्लीयितुं असमत्थाव अहेसुं. एवं सन्तेपि यथा बोधिमण्डे मारो आगतवेलायमेव निवत्तो, तथा अनिवत्तेत्वा उपड्ढरत्तिमत्तं ब्याकुलमकंसु. एवं उपड्ढरत्तिमत्तं अनेकप्पकारविभिंसनकदस्सनेनपि भगवन्तं चालेतुं असक्कोन्तो आळवको चिन्तेसि – ‘‘यंनूनाहं केनचि अजेय्यं दुस्सावुधं मुञ्चेय्य’’न्ति.
चत्तारि किर आवुधानि लोके सेट्ठानि – सक्कस्स वजिरावुधं, वेस्सवणस्स गदावुधं, यमस्स नयनावुधं, आळवकस्स दुस्सावुधन्ति. यदि हि सक्को दुट्ठो वजिरावुधं सिनेरुमत्थके पहरेय्य, अट्ठसट्ठिसहस्साधिकयोजनसतसहस्सं विनिविज्झित्वा हेट्ठतो गच्छेय्य. वेस्सवणेन कुज्झनकाले विस्सज्जितं गदावुधं बहूनं यक्खसहस्सानं सीसं पातेत्वा पुन हत्थपासं आगन्त्वा तिट्ठति. यमेन दुट्ठेन नयनावुधेन ओलोकितमत्ते अनेकानि कुम्भण्डसहस्सानि तत्तकपाले तिला विय फरन्तानि विनस्सन्ति. आळवको दुट्ठो सचे आकासे दुस्सावुधं मुञ्चेय्य, द्वादस वस्सानि देवो न वस्सेय्य. सचे पथवियं मुञ्चेय्य. सब्बरुक्खतिणादीनि सुस्सित्वा ¶ द्वादसवस्सन्तरे न पुन विरुहेय्युं. सचे समुद्दे मुञ्चेय्य, तत्तकपाले उदकबिन्दु विय सब्बमुदकं सुस्सेय्य. सचे सिनेरुसदिसेपि पब्बते मुञ्चेय्य, खण्डाखण्डं हुत्वा विकिरेय्य. सो एवं महानुभावं दुस्सावुधं उत्तरिसाटकं मुञ्चित्वा अग्गहेसि. येभुय्येन दससहस्सीलोकधातुदेवता वेगेन सन्निपतिंसु ‘‘अज्ज ¶ ¶ भगवा आळवकं दमेस्सति, तत्थ धम्मं सोस्सामा’’ति युद्धदस्सनकामापि देवता सन्निपतिंसु. एवं सकलम्पि आकासं देवताहि परिपुण्णमहोसि.
अथ आळवको भगवतो समीपे उपरूपरि विचरित्वा वत्थावुधं मुञ्चि. तं असनिविचक्कं विय आकासे भेरवसद्दं करोन्तं धूमायन्तं पज्जलन्तं भगवन्तं पत्वा यक्खमानमद्दनत्थं पादपुञ्छनचोळं हुत्वा पादमूले निपति. आळवको तं दिस्वा छिन्नविसाणो विय उसभो उद्धतदाठो विय सप्पो नित्तेजो निम्मदो निपतितमानद्धजो हुत्वा चिन्तेसि – ‘‘दुस्सावुधम्पि मे समणं नाभिभोसि. किं नु खो कारण’’न्ति? ‘‘इदं कारणं, मेत्ताविहारयुत्तो समणो, हन्द नं रोसेत्वा मेत्ताय वियोजेमी’’ति इमिना सम्बन्धेनेतं वुत्तं – अथ खो आळवको यक्खो येन भगवा…पे… निक्खम समणाति. तत्थायमधिप्पायो – कस्मा मया अननुञ्ञातो मम भवनं पविसित्वा घरसामिको विय इत्थागारस्स मज्झे निसिन्नोसि? अननुयुत्तमेतं समणस्स यदिदं अदिन्नपरिभोगो इत्थिसंसग्गो च? तस्मा यदि त्वं समणधम्मे ठितो, निक्खम समणाति. एके पन – ‘‘एतानि अञ्ञानि च फरुसवचनानि वत्वा एवायं एतदवोचा’’ति भणन्ति.
अथ भगवा – ‘‘यस्मा थद्धो पटिथद्धभावेन विनेतुं न सक्का, सो हि पटिथद्धभावे कयिरमाने, सेय्यथापि चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, सो भिय्योसोमत्ताय चण्डतरो अस्स, एवं थद्धतरो होति, मुदुना पन सो सक्का विनेतु’’न्ति ञत्वा, साधावुसोति पियवचनेन तस्स वचनं सम्पटिच्छित्वा निक्खमि. तेन वुत्तं साधावुसोति भगवा निक्खमीति.
ततो आळवको – ‘‘सुब्बचो वतायं समणो एकवचनेनेव निक्खन्तो, एवं नाम निक्खमेतुं सुखं समणं अकारणेनेवाहं सकलरत्तिं युद्धेन अब्भुय्यासि’’न्ति मुदुचित्तो हुत्वा पुन चिन्तेसि – ‘‘इदानिपि न सक्का जानितुं, किं नु खो सुब्बचताय निक्खन्तो उदाहु कोधनो ¶ . हन्दाहं ¶ वीमंसामी’’ति. ततो पविस, समणाति आह. अथ सुब्बचोति मुदुभूतचित्तववत्थानकरणत्थं पुन पियवचनं वदन्तो साधावुसोति भगवा ¶ पाविसि. आळवको पुनप्पुनं तमेव सुब्बचभावं वीमंसन्तो दुतियम्पि ततियम्पि निक्खम पविसाति आह. भगवापि तथा अकासि. यदि न करेय्य, पकतियापि थद्धयक्खस्स चित्तं थद्धतरं हुत्वा धम्मकथाय भाजनं न भवेय्य. तस्मा यथा नाम माता रोदन्तं पुत्तकं यं सो इच्छति, तं दत्वा वा कत्वा वा सञ्ञापेसि तथा भगवा किलेसरोदनेन रोदन्तं यक्खं सञ्ञापेतुं यं सो भणति, तं अकासि. यथा च धाती थञ्ञं अपिवन्तं दारकं किञ्चि दत्वा उपलाळेत्वा पायेति, तथा भगवा यक्खं लोकुत्तरधम्मखीरं पायेतुं तस्स पत्थितवचनकरणेन उपलाळेन्तो एवमकासि. यथा च पुरिसो लाबुम्हि चतुमधुरं पूरेतुकामो तस्सब्भन्तरं सोधेति, एवं भगवा यक्खस्स चित्ते लोकुत्तरचतुमधुरं पूरेतुकामो तस्सब्भन्तरे कोधमलं सोधेतुं याव ततियं निक्खमनपविसनं अकासि.
अथ आळवको ‘‘सुब्बचो अयं समणो ‘निक्खमा’ति वुत्तो निक्खमति, ‘पविसा’ति वुत्तो पविसति. यंनूनाहं इमं समणं एवमेव सकलरत्तिं किलमेत्वा पादे गहेत्वा पारगङ्गाय खिपेय्य’’न्ति? पापकं चित्तं उप्पादेत्वा चतुत्थवारं आह निक्खम, समणाति. तं ञत्वा भगवा न ख्वाहं तन्ति आह. एवं वा वुत्ते तदुत्तरिकरणीयं परियेसमानो पञ्हं पुच्छितब्बं मञ्ञिस्सति. तं धम्मकथाय मुखं भविस्सतीति ञत्वा, न ख्वाहं तन्ति आह. तत्थ न-इति पटिक्खेपे. खोति अवधारणे. अहन्ति अत्तनिदस्सनं. तन्ति हेतुवचनं. तेनेवेत्थ ‘‘यस्मा त्वं एवं चिन्तेसि, तस्मा अहं, आवुसो, नेव निक्खमिस्सामि, यं ते करणीयं, तं करोही’’ति एवमत्थो दट्ठब्बो.
ततो आळवको यस्मा पुब्बेपि आकासेन गमनवेलाय – ‘‘किं नु खो एतं सुवण्णविमानं, उदाहु रजतमणिविमानानं अञ्ञतरं, हन्द नं पस्सामा’’ति एवं अत्तनो विमानं आगते इद्धिमन्ते तापसपरिब्बाजके पञ्हं पुच्छित्वा विस्सज्जेतुं ¶ असक्कोन्ते चित्तक्खेपादीहि विहेठेति, तस्मा भगवन्तम्पि तथा विहेठेस्सामीति मञ्ञमानो पञ्हं तन्तिआदिमाह.
कुतो पनस्स पञ्हाति ¶ ? तस्स किर मातापितरो कस्सपं भगवन्तं पयिरुपासित्वा अट्ठ ¶ पञ्हे सह विस्सज्जनेन उग्गहेसुं. ते दहरकाले आळवकं परियापुणापेसुं; सो कालच्चयेन विस्सज्जनं सम्मुस्सि. ततो ‘‘इमे पञ्हापि मा विनस्सन्तू’’ति सुवण्णपट्ठे जातिहिङ्गुलकेन लेखापेत्वा विमाने निक्खिपि. एवमेते पुट्ठपञ्हा बुद्धविसयाव होन्ति. भगवा तं सुत्वा यस्मा बुद्धानं परिच्चत्तलाभन्तरायो वा जीवितन्तरायो वा सब्बञ्ञुतञ्ञाणब्यामप्पभादिपटिघातो वा न सक्का केनचि कातुं, तस्मा नं लोके असाधारणं बुद्धानुभावं दस्सेन्तो न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोकेतिआदिमाह.
एवं भगवा तस्स बाधनचित्तं पटिसेधेत्वा पञ्हापुच्छने उस्साहं जनेन्तो आह अपिच त्वं, आवुसो, पुच्छ, यदाकङ्खसीति. तस्सत्थो – पुच्छ, यदि आकाङ्खसि, न मे पञ्हाविस्सज्जने भारो अत्थि. अथ वा पुच्छ, यं आकङ्खसि. सब्बं ते विस्सज्जेस्सामीति सब्बञ्ञुपवारणं पवारेसि असाधारणं पच्चेकबुद्धअग्गसावकमहासावकेहि. एवं भगवतो सब्बञ्ञुपवारणाय पवारिताय अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभासि.
तत्थ किं सूध वित्तन्ति, किं सु इध वित्तं. वित्तन्ति धनं. तं हि पीतिसङ्खातं वित्तिं करोति, तस्मा ‘‘वित्त’’न्ति वुच्चति. सुचिण्णन्ति सुकतं. सुखन्ति कायिकचेतसिकं सातं. आवहातीति आवहति आनेति देति अप्पेति. हवे-इति दळ्हत्थे निपातो. सादुतरन्ति अतिसयेन सादु. ‘‘साधुतर’’न्तिपि पाठो. रसानन्ति रससञ्ञितानं धम्मानं. कथन्ति केन पकारेन. कथंजीविनो जीवितं कथंजीविंजीवितं. गाथाबन्धसुखत्थं पन सानुनासिकं ¶ वुच्चति. कथंजीविं जीवतन्ति वा पाठो, तस्स ‘‘जीवन्तानं कथंजीवि’’न्ति अत्थो. एवं इमाय गाथाय ‘‘किं सु इध लोके पुरिसस्स वित्तं सेट्ठं? किं सु सुचिण्णं सुखमावहाति? किं रसानं सादुतरं? कथंजीविं जीवितं सेट्ठमाहू’’ति? इमे चत्तारो पञ्हे पुच्छि.
अथस्स भगवा कस्सपदसबलेन विस्सज्जितनयेनेव विस्सज्जेन्तो इमं गाथमाह सद्धीध वित्तन्ति. तत्थ यथा हिरञ्ञसुवण्णादि वित्तं उपभोगसुखं ¶ आवहति, खुप्पिपासादिदुक्खं पटिबाहति, दालिद्दियं वूपसमेति, मुत्तादिरतनपटिलाभहेतु होति, लोकसन्ततिञ्च आवहति, एवं लोकियलोकुत्तरा सद्धापि यथासम्भवं लोकियलोकुत्तरं विपाकं सुखमावहति, सद्धाधुरेन पटिपन्नानं जातिजरादिदुक्खं पटिबाहति, गुणदालिद्दियं वूपसमेति, सतिसम्बोज्झङ्गादिरतनपटिलाभहेतु होति.
‘‘सद्धो ¶ सीलेन सम्पन्नो, यसो भोगसमप्पितो;
यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति. (ध. प. ३०३) –
वचनतो लोकसन्ततिञ्च आवहतीति कत्वा ‘‘वित्त’’न्ति वुत्तं. यस्मा पन तेसं सद्धावित्तं अनुगामिकं अनञ्ञसाधारणं सब्बसम्पत्तिहेतु, लोकियस्स हिरञ्ञसुवण्णादिवित्तस्सापि निदानं. सद्धोयेव हि दानादीनि पुञ्ञानि कत्वा वित्तं अधिगच्छति, अस्सद्धस्स पन वित्तं यावदेव अनत्थाय होति, तस्मा सेट्ठन्ति वुत्तं. पुरिसस्साति उक्कट्ठपरिच्छेददेसना. तस्मा न केवलं पुरिसस्स, इत्थिआदीनम्पि सद्धावित्तमेव सेट्ठन्ति वेदितब्बं.
धम्मोति दसकुसलधम्मो, दानसीलभावनाधम्मो वा. सुचिण्णोति सुकतो सुचरितो. सुखमावहतीति सोणसेट्ठिपुत्तरट्ठपालादीनं विय मनुस्ससुखं, सक्कादीनं विय दिब्बसुखं, परियोसाने महापदुमादीनं विय निब्बानसुखञ्च आवहति.
सच्चन्ति अयं सच्चसद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं – ‘‘सच्चं भणे न कुज्झेय्या ¶ ’’ तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा चा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘चत्तारिमानि, भिक्खवे, ब्राह्मणसच्चानी’’तिआदीसु (अ. नि. ४.१८५) ब्राह्मणसच्चे. ‘‘एकं हि सच्चं न दुतियमत्थी’’तिआदीसु (सु. नि. ८९०; महानि. ११९) परमत्थसच्चे. ‘‘चतुन्नं सच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. इध पन परमत्थसच्चं निब्बानं विरतिसच्चञ्च अब्भन्तरं कत्वा ¶ वाचासच्चं अधिप्पेतं, यस्सानुभावेन उदकादीनि वसे वत्तेन्ति, जातिजरामरणपारं तरन्ति. यथाह –
‘‘सच्चेन वाचेनुदकम्हि धावति,
विसम्पि सच्चेन हनन्ति पण्डिता;
सच्चेन देवो थनयं पवस्सति,
सचे ठिता निब्बुतिं पत्थयन्ति.
‘‘ये ¶ केचिमे अत्थि रसा पथब्या,
सच्चं तेसं सादुतरं रसानं;
सच्चे ठिता समणब्राह्मणा च,
तरन्ति जातिमरणस्स पार’’न्ति. (जा. २.२१.४३३);
सादुतरन्ति मधुरतरं पणीततरं. रसानन्ति ये इमे ‘‘मूलरसो खन्धरसो’’तिआदिना (ध. स. ६२८-६३०) नयेन सायनीयधम्मा, येचिमे ‘‘अनुजानामि, भिक्खवे, सब्बं फलरसं (महाव. ३००), अरसरूपो भवं गोतमो, ये ते, ब्राह्मण, रूपरसा सद्दरसा (पारा. ३; अ. नि. ८.११), अनापत्ति रसरसे (पाचि. ६०५-६११), अयं धम्मविनयो एकरसो विमुत्तिरसो (चूळव. ३८५; अ. नि. ८.१९), भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदिना (महानि. १४९) नयेन रूपाचाररसुपवज्जा अवसेसा ब्यञ्जनादयो ‘‘धम्मरसा’’ति वुच्चन्ति ¶ . तेसं रसानं सच्चं हवे सादुतरं सच्चमेव सादुतरं. साधुतरं वा, सेट्ठतरं, उत्तमतरं. मूलरसादयो हि सरीरमुपब्रूहेन्ति, संकिलेसिकञ्च सुखमावहन्ति. सच्चरसे विरतिसच्चवाचासच्चरसा समथविपस्सनादीहि चित्तं उपब्रूहेति, असंकिलेसिकञ्च सुखमावहति. विमुत्तिरसो परमत्थसच्चरसपरिभावितत्ता सादु, अत्थरसधम्मरसा च तदधिगमूपायभूतं अत्थञ्च धम्मञ्च निस्साय पवत्तितोति.
पञ्ञाजीविंजीवितन्ति एत्थ पन य्वायं अन्धेकचक्खुद्विचक्खुकेसु द्विचक्खुपुग्गलो गहट्ठो वा कम्मन्तानुट्ठान-सरणगमनदान-संविभाग-सीलसमादानुपोसथकम्मादि गहट्ठपटिपदं, पब्बजितो वा अविप्पटिसारकरसीलसङ्खातं तदुत्तरिचित्तविसुद्धिआदिभेदम्पि पब्बजितपटिपदं पञ्ञाय आराधेत्वा जीवति, तस्स ¶ पञ्ञाय जीविनो जीवितं, तं वा पञ्ञाजीवितं सेट्ठमाहूति एवमत्थो दट्ठब्बो.
एवं भगवता विस्सज्जिते चत्तारोपि पञ्हे सुत्वा अत्तमनो यक्खो अवसेसेपि चत्तारो पञ्हे पुच्छन्तो कथंसु तरति ओघन्ति गाथमाह. अथस्स भगवा पुरिमनयेनेव विस्सज्जेन्तो सद्धाय तरतीति गाथमाह. तत्थ किञ्चापि यो चतुब्बिधमोघं तरति, सो संसारण्णवम्पि तरति, वट्टदुक्खम्पि अच्चेति, किलेसमलापि परिसुज्झति, एवं सन्तेपि पन यस्मा अस्सद्धो ओघतरणं असद्दहन्तो न पक्खन्दति, पञ्चसु कामगुणेसु चित्तवोस्सग्गेन पमत्तो ¶ तत्थेव विसत्तत्ता संसारण्णवं न तरति, कुसीतो दुक्खं विहरति वोकिण्णो अकुसलेहि धम्मेहि, अप्पञ्ञो सुद्धिमग्गं अजानन्तो न परिसुज्झति, तस्मा तप्पटिपक्खं दस्सेन्तेन भगवता अयं गाथा वुत्ता.
एवं वुत्ताय चेताय यस्मा सोतापत्तियङ्गपदट्ठानं सद्धिन्द्रियं, तस्मा सद्धाय तरति ओघन्ति इमिना पदेन दिट्ठोघतरणं सोतापत्तिमग्गं सोतापन्नञ्च पकासेति. यस्मा पन सोतापन्नो कुसलानं धम्मानं भावनाय सातच्चकिरियसङ्खतेन अप्पमादेन समन्नागतो दुतियमग्गं आराधेत्वा ठपेत्वा सकिदेविमं ¶ लोकं आगमनमग्गं अवसेसं सोतापत्तिमग्गेन अतिण्णं भवोघवत्थुं संसारण्णवं तरति, तस्मा अप्पमादेन अण्णवन्ति इमिना पदेन भवोघतरणं सकदागामिमग्गं सकदागामिञ्च पकासेति. यस्मा च सकदागामी वीरियेन ततियमग्गं आराधेत्वा सकदागामिमग्गेन अनतीतं कामोघवत्थुं कामोघसञ्ञितञ्च कामदुक्खमच्चेति, तस्मा वीरियेन दुक्खमच्चेतीति इमिना पदेन कामोघतरणं अनागामिमग्गं अनागामिञ्च पकासेति. यस्मा पन अनागामी विगतकामसञ्ञाय परिसुद्धाय पञ्ञाय एकन्तपरिसुद्धं चतुत्थमग्गपञ्ञं आराधेत्वा अनागामिमग्गेन अप्पहीनं अविज्जासङ्खातं परममलं पजहति, तस्मा पञ्ञाय परिसुज्झतीति, इमिना पदेन अविज्जोघतरणं अरहत्तमग्गञ्च अरहत्तञ्च पकासेति. इमाय च अरहत्तनिकूटेन कथिताय गाथाय परियोसाने यक्खो सोतापत्तिफले पतिट्ठासि.
इदानि ¶ तमेव ‘‘पञ्ञाय परिसुज्झती’’ति एत्थ वुत्तं पञ्ञापदं गहेत्वा अत्तनो पटिभानेन लोकियलोकुत्तरमिस्सकं पञ्हं पुच्छन्तो कथंसु लभते पञ्ञन्ति इमं छप्पदं गाथमाह. तत्थ कथंसूति सब्बत्थेव अत्थयुत्तिपुच्छा होन्ति. अयं हि पञ्ञादिअत्थं ञत्वा तस्स युत्तिं पुच्छति – ‘‘कथं, काय युत्तिया, केन कारणेन पञ्ञं लभती’’ति? एस नयो धनादीसु.
अथस्स भगवा चतूहि कारणेहि पञ्ञालाभं दस्सेन्तो सद्दहानोतिआदिमाह. तस्सत्थो – येन पुब्बभागे कायसुचरितादिभेदेन अपरभागे च सत्ततिंसबोधिपक्खियभेदेन धम्मेन अरहन्तो बुद्धपच्चेकबुद्धसावका निब्बानं पत्ता, तं सद्दहानो अरहतं धम्मं निब्बानपत्तिया लोकियलोकुत्तरपञ्ञं लभति, तञ्च खो न सद्धामत्तकेनेव. यस्मा पन सद्धाजातो उपसङ्कमति ¶ , उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, तस्मा उपसङ्कमनतो पभुति याव धम्मस्सवनेन सुस्सूसं लभति. किं वुत्तं होति – तं धम्मं सद्दहित्वापि आचरियुपज्झाये कालेन उपसङ्कमित्वा ¶ वत्तकरणेन पयिरुपासित्वा यदा पयिरुपासनाय आराधितचित्ता किञ्चि वत्तुकामा होन्ति. अथ अधिगताय सोतुकामताय सोतं ओदहित्वा सुणन्तो लभतीति. एवं सुस्सूसम्पि च सतिअविप्पवासेन अप्पमत्तो सुभासितदुब्भासितञ्ञुताय विचक्खणो एव लभति, न इतरो. तेनाह ‘‘अप्पमत्तो विचक्खणो’’ति.
एवं यस्मा सद्धाय पञ्ञलाभसंवत्तनिकं पटिपदं पटिपज्जति, सुस्सूसाय सक्कच्चं पञ्ञाधिगमूपायं सुणाति, अप्पमादेन गहितं न पमुस्सति. विचक्खणताय अनूनाधिकं अविपरीतञ्च गहेत्वा वित्थारिकं करोति. सुस्सूसाय वा ओहितसोतो पञ्ञापटिलाभहेतुं धम्मं सुणाति, अप्पमादेन सुतधम्मं धारेति, विचक्खणताय धतानं धम्मानं अत्थमुपपरिक्खति, अथानुपुब्बेन परमत्थसच्चं सच्छिकरोति, तस्मास्स भगवा ‘‘कथंसु लभते पञ्ञ’’न्ति पुट्ठो इमानि चत्तारि कारणानि दस्सेन्तो इमं गाथमाह.
इदानि ¶ ततो परे तयो पञ्हे विस्सज्जेन्तो पतिरूपकारीति इमं गाथमाह. तत्थ देसकालादीनि अहापेत्वा लोकियस्स लोकुत्तरस्स वा धनस्स पतिरूपं अधिगमूपायं करोतीति पतिरूपकारी. धुरवाति चेतसिकवीरियवसेन अनिक्खित्तधुरो. उट्ठाताति, ‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञती’’तिआदिना (थेरगा. २३२) नयेन कायिकवीरीयवसेन उट्ठानसम्पन्नो असिथिलपरक्कमो. विन्दते धनन्ति एकमूसिकाय नचिरस्सेव चतुसतसहस्ससङ्खं चूळन्तेवासी विय लोकियधनञ्च, महल्लकमहातिस्सत्थेरो विय लोकुत्तरधनञ्च लभति. सो ‘‘तीहियेव इरियापथेहि विहरिस्सामी’’ति वत्तं कत्वा थिनमिद्धागमनवेलाय पलालचुम्बटकं तेमेत्वा सीसे कत्वा गलप्पमाणं उदकं पविसित्वा थिनमिद्धं पटिबाहन्तो दसहि वस्सेहि अरहत्तं ¶ पापुणि. सच्चेनाति वचीसच्चेनापि ‘‘सच्चवादी भूतवादी’’ति, परमत्थसच्चेनापि ‘‘बुद्धो पच्चेकबुद्धो अरियसावको’’ति एवं कित्तिं पप्पोति. ददन्ति यंकिञ्चि इच्छितपत्थितं ददन्तो मित्तानि गन्थति, सम्पादेति करोतीति अत्थो. दुद्ददं वा ददं तं गन्थति. दानमुखेन वा चत्तारिपि सङ्गहवत्थूनि गहितानीति वेदितब्बानि, तेहि मित्तानि करोतीति वुत्तं होति.
एवं ¶ गहट्ठपब्बजितानं साधारणेन लोकियलोकुत्तरमिस्सकेन नयेन चत्तारो पञ्हे विस्सज्जेत्वा इदानि ‘‘कथं पेच्च न सोचती’’ति इमं पञ्चमं पञ्हं गहट्ठवसेन विस्सज्जेन्तो यस्सेतेतिआदीमाह. तस्सत्थो – यस्स ‘‘सद्दहानो अरहत’’न्ति एत्थ वुत्ताय सब्बकल्याणधम्मुप्पादिकाय सद्धाय समन्नागतत्ता सद्धस्स, घरमेसिनोति घरावासं पञ्च वा कामगुणे एसन्तस्स गवेसन्तस्स कामभोगिनो गहट्ठस्स ‘‘सच्चेन कित्तिं पप्पोती’’ति एत्थ वुत्तप्पकारं सच्चं. ‘‘सुस्सूसं लभते पञ्ञ’’न्ति एत्थ सुस्सूसपञ्ञानामेन वुत्तोव दमो. ‘‘धुरवा उट्ठाता’’ति एत्थ धुरनामेन उट्ठाननामेन च वुत्ता धिति. ‘‘ददं मित्तानि गन्थती’’ति एत्थ वुत्तप्पकारो चागो चाति एते चतुरो धम्मा सन्ति. स वे पेच्च न सोचतीति इधलोका परलोकं गन्त्वा स वे न सोचतीति.
एवं ¶ भगवा पञ्चमम्पि पञ्हं विस्सज्जेत्वा तं यक्खं चोदेन्तो इङ्घ अञ्ञेपीतिआदिमाह. तत्थ इङ्घाति चोदनत्थे निपातो. अञ्ञेपीति अञ्ञेपि धम्मे पुथू समणब्राह्मणे पुच्छस्सु. अञ्ञेपि वा पूरणादयो सब्बञ्ञुपटिञ्ञे पुथू समणब्राह्मणे पुच्छस्सु. यदि अम्हेहि ‘‘सच्चेन कित्तिं पप्पोती’’ति एत्थ वुत्तप्पकारा सच्चा भिय्यो कित्तिप्पत्तिकारणं वा, ‘‘सुस्सूसं लभते पञ्ञ’’न्ति एत्थ सुस्सूसाति पञ्ञापदेसेन वुत्ता दम्मा भिय्यो ¶ लोकियलोकुत्तरपञ्ञापटिलाभकारणं वा, ‘‘ददं मित्तानि गन्थती’’ति एत्थ वुत्तप्पकारा चागा भिय्यो मित्तगन्थनकारणं वा, ‘‘धुरवा उट्ठाता’’ति एत्थ तं तं अत्थवसं पटिच्च धुरनामेन उट्ठाननामेन च वुत्ताय महाभारसहनत्थेन उस्सोळ्हिभावप्पत्ताय वीरियसङ्खाताय खन्त्या भिय्यो लोकियलोकुत्तरधनविन्दनकारणं वा, ‘‘सच्चं दम्मो धिति चागो’’ति एवं वुत्तेहि इमेहेव चतूहि धम्मेहि भिय्यो अस्मा लोका परं लोकं पेच्च असोचनकारणं वा इध विज्जतीति अयमेत्थ सद्धिं सङ्खेपयोजनाय अत्थवण्णना. वित्थारतो पन एकमेकं पदं अत्थुद्धारपदुद्धारपदवण्णनानयेहि विभजित्वा वेदितब्बा.
एवं वुत्ते यक्खो येन संसयेन अञ्ञे पुच्छेय्य, तस्स पहीनत्ता कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणेति वत्वा येपिस्स अपुच्छनकारणं न जानन्ति, तेपि जानापेन्तो योहं अज्जपजानामि, यो अत्थो सम्परायिकोति आह. तत्थ अज्जाति अज्जादिं कत्वाति अधिप्पायो. पजानामीति यथावुत्तेन पकारेन जानामि. यो अत्थोति एत्तावता ‘‘सुस्सूसं लभते पञ्ञ’’न्तिआदिना नयेन वुत्तं दिट्ठधम्मिकं दस्सेति. सम्परायिकोति इमिना ‘‘यस्सेते चतुरो ¶ धम्मा’’ति वुत्तं पेच्च सोकाभावकारणं सम्परायिकं. अत्थोति च कारणस्सेतं अधिवचनं. अयं हि अत्थसद्दो ‘‘सात्थं सब्यञ्जन’’न्ति एवमादीसु (पारा. १; दी. नि. १.२५५) पाठत्थे वत्तति. ‘‘अत्थो मे, गहपति, हिरञ्ञसुवण्णेना’’तिआदीसु (दी. नि. २.२५०; म. नि. ३.२५८) विचक्खणे. ‘‘होति सीलवतं अत्थो’’तिआदीसु (जा. १.१.११) वुड्ढिम्हि. ‘‘बहुजनो भजते अत्थहेतू’’तिआदीसु धने. ‘‘उभिन्नमत्थं चरती’’तिआदीसु (जा. १.७.६६; सं. नि. १.२५०; थेरगा. ४४३) हिते ¶ . ‘‘अत्थे जाते च पण्डित’’न्तिआदीसु (जा. १.१.९२) कारणे. इध पन कारणे. तस्मा यं पञ्ञादिलाभादीनं कारणं दिट्ठधम्मिकं, यञ्च पेच्च सोकाभावस्स कारणं सम्परायिकं, तं योहं अज्ज भगवता वुत्तनयेन ¶ सामंयेव पजानामि, सो कथं नु दानि पुच्छेय्यं पुथू समणब्राह्मणेति एवमेत्थ सङ्खेपतो अत्थो वेदितब्बो.
एवं यक्खो ‘‘पजानामि यो अत्थो सम्परायिको’’ति वत्वा तस्स ञाणस्स भगवंमूलकत्तं दस्सेन्तो अत्थाय वत मे बुद्धोति आह. तत्थ अत्थायाति हिताय वुड्ढिया च. यत्थ दिन्नं महप्फलन्ति ‘‘यस्सेते चतुरो धम्मा’’ति एत्थ वुत्तचागेन यत्थ दिन्नं महप्फलं, तं अग्गदक्खिणेय्यं बुद्धं पजानामीति अत्थो. केचि पन ‘‘सङ्घं सन्धाय एवमाहा’’ति भणन्ति.
एवं इमाय गाथाय अत्तनो हिताधिगमं दस्सेत्वा इदानि सहितपटिपत्तिं दीपेन्तो सो अहं विचरिस्सामीतिआदिमाह. तत्थ गामा गामन्ति देवगामा देवगामं. पुरा पुरन्ति देवनगरतो देवनगरं. नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतन्ति ‘‘सम्मासम्बुद्धो वत भगवा, स्वाक्खातो वत भगवतो धम्मो’’तिआदिना नयेन बुद्धसुबोधितञ्च धम्मसुधम्मतञ्च च-सद्देन ‘‘सुप्पटिपन्नो वत भगवतो सावकसङ्घो’’तिआदिना सङ्घसुप्पटिपत्तिञ्च अभित्थवित्वा नमस्समानो धम्मघोसको हुत्वा विचरिस्सामीति वुत्तं होति.
एवमिमाय गाथाय परियोसानञ्च रत्तिविभावनञ्च साधुकारसद्दुट्ठानञ्च आळवककुमारस्स यक्खभवनं आनयनञ्च एकक्खणेयेव अहोसि. राजपुरिसा साधुकारसद्दं सुत्वा – ‘‘एवरूपो साधुकारसद्दो ठपेत्वा बुद्धे न अञ्ञेसं अब्भुग्गच्छति, आगतो नु खो भगवा’’ति आवज्जेन्ता भगवतो सरीरप्पभं दिस्वा पुब्बे विय बहि अट्ठत्वा निब्बिसङ्का अन्तोयेव पविसित्वा अद्दसंसु भगवन्तं यक्खस्स भवने निसिन्नं, यक्खञ्च अञ्जलिं पग्गहेत्वा ¶ ठितं. दिस्वान यक्खं आहंसु – ‘‘अयं ते, महायक्ख, राजकुमारो बलिकम्माय आनीतो, हन्द नं खाद वा भुञ्ज वा, यथापच्चयं वा करोही’’ति. सो सोतापन्नत्ता लज्जितो विसेसेन ¶ च भगवतो पुरतो एवं वुच्चमानो अथ तं कुमारं उभोहि हत्थेहि पटिग्गहेत्वा भगवतो ¶ उपनामेसि ‘‘अयं, भन्ते, कुमारो मय्हं पेसितो, इमाहं भगवतो दम्मि, हितानुकम्पका बुद्धा, पटिग्गण्हातु, भन्ते, भगवा इमं दारकं इमस्स हितत्थाय सुखत्थाया’’ति इमञ्च गाथमाह –
‘‘इमं कुमारं सतपुञ्ञलक्खणं,
सब्बङ्गुपेतं परिपुण्णब्यञ्जनं;
उदग्गचित्तो सुमनो ददामि ते,
पटिग्गह लोकहिताय चक्खुमा’’ति.
पटिग्गहेसि भगवा कुमारं. पटिग्गण्हन्तो च यक्खस्स च कुमारस्स च मङ्गलकरणत्थं पादूनगाथं अभासि. तं यक्खो कुमारं सरणं गमेन्तो तिक्खत्तुं चतुत्थपादेन पूरेसि. सेय्यथिदं –
‘‘दीघायुको होतु अयं कुमारो,
तुवञ्च यक्ख सुखितो भवाहि;
अब्याधिता लोकहिताय तिट्ठथ,
अयं कुमारो सरणमुपेति बुद्धं;
अयं कुमारो सरणमुपेति धम्मं;
अयं कुमारो सरणमुपेति सङ्घ’’न्ति.
अथ भगवा कुमारं राजपुरिसानं अदासि – ‘‘इमं वड्ढेत्वा पुन ममेव देथा’’ति. एवं सो कुमारो राजपुरिसानं हत्थतो यक्खस्स हत्थं, यक्खस्स हत्थतो भगवतो हत्थं, भगवतो हत्थतो पुन राजपुरिसानं हत्थं गतत्ता नामतो ‘‘हत्थको आळवको’’ति जातो. तं आदाय पटिनिवत्ते राजपुरिसे दिस्वा कस्सकवनकम्मिकादयो ‘‘किं यक्खो कुमारं अतिदहरत्ता न इच्छी’’ति? भीता पुच्छिंसु. राजपुरिसा ‘‘मा भायथ. खेमं कतं भगवता’’ति सब्बमारोचेसुं ¶ . ततो ‘‘साधु साधू’’ति सकलं आळविनगरं एककोलाहलेन यक्खाभिमुखं अहोसि. यक्खोपि भगवतो भिक्खाचारकाले अनुप्पत्ते पत्तचीवरं गहेत्वा उपड्ढमग्गं अनुगन्त्वा निवत्ति.
अथ भगवा नगरे पिण्डाय चरित्वा कतभत्तकिच्चो नगरद्वारे अञ्ञतरस्मिं विवित्ते रुक्खमूले पञ्ञत्तबुद्धासने निसीदि. ततो महाजनकायेन सद्धिं राजा च नागरा च एकतो सम्पिण्डित्वा भगवन्तं उपसङ्कम्म ¶ वन्दित्वा परिवारेत्वा ¶ निसिन्ना – ‘‘कथं, भन्ते, एवं दारुणं यक्खं दमयित्था’’ति पुच्छिंसु. तेसं भगवा युद्धमादिं कत्वा ‘‘एवं नवविधं वस्सं वस्सेत्वा एवं विभिंसनकं अकासि, एवं पञ्हं पुच्छि. तस्साहं एवं विस्सज्जेसि’’न्ति तमेवाळवकसुत्तं कथेसि. कथापरियोसाने चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसि. ततो राजा चेव नागरा च वेस्सवणमहाराजस्स भवनसमीपे यक्खस्स भवनं कत्वा पुप्फगन्धादिसक्कारुपेतं निच्चबलिं पवत्तेसुं. तञ्च कुमारं विञ्ञुतं पत्तं ‘‘त्वं भगवन्तं निस्साय जीवितं लभि, गच्छ भगवन्तंयेव पयिरुपासस्सु भिक्खुसङ्घञ्चा’’ति विस्सज्जेसुं. सो भगवन्तञ्च भिक्खुसङ्घञ्च पयिरुपासमानो नचिरस्सेव अनागामिफले पतिट्ठाय सब्बं बुद्धवचनं उग्गहेत्वा पञ्चसतउपासकपरिवारो अहोसि. भगवा च नं एतदग्गे निद्दिसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं उपासकानं चतूहि सङ्गहवत्थूहि परिसं सङ्गण्हन्तानं यदिदं हत्थको आळवको’’ति (अ. नि. १.२५१). द्वादसमं.
इति सारत्थप्पकासिनिया
संयुत्तनिकाय-अट्ठकथाय
यक्खसंयुत्तवण्णना निट्ठिता.
११. सक्कसंयुत्तं
१. पठमवग्गो
१. सुवीरसुत्तवण्णना
२४७. सक्कसंयुत्तस्स ¶ ¶ ¶ पठमे अभियंसूति कदा अभियंसु? यदा बलवन्तो अहेसुं, तदा. तत्रायं अनुपुब्बिकथा – सक्को किर मगधरट्ठे मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वतपदानि पूरेत्वा तत्थ कालङ्कतो देवलोके निब्बत्ति. तं बलवकम्मानुभावेन सपरिसं सेसदेवता दसहि ठानेहि अधिगण्हन्तं दिस्वा ‘‘आगन्तुकदेवपुत्ता आगता’’ति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञं अदासि – ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथा’’ति. ते तत्थ अकंसु. नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु. सक्को ‘‘गण्हथ पुत्तहताय पुत्ते’’ति ते पादेसु गहेत्वा सिनेरुपादे खिपापेसि. सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु. ते सिनेरुवेमज्झकाले सञ्ञं लभित्वा, ‘‘ताता न सुरं पिविम्ह, न सुरं पिविम्हा’’ति आहंसु. ततो पट्ठाय असुरा नाम जाता. अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति. सक्को तेसं निवत्तेत्वा ¶ अनागमनत्थाय आरक्खं ठपेसि, यं सन्धाय वुत्तं –
‘‘अन्तरा द्विन्नं अयुज्झपुरानं,
पञ्चविधा ठपिता अभिरक्खा;
उदकं करोटि-पयस्स च हारी,
मदनयुता चतुरो च महत्था’’ति.
द्वे ¶ ¶ नगरानि हि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिदहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्तो होन्ति, अथासुरेहि पलायित्वा असुरनगरस्स द्वारे पिदहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. नेसं अन्तरा एतेसु उदकादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उदकसद्देन नागा गहिता. ते हि उदके बलवन्तो होन्ति. तस्मा सिनेरुस्स पठमालिन्दे तेसं आरक्खा. करोटिसद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु. दुतियालिन्दे तेसं आरक्खा. पयस्सहारीसद्देन कुम्भण्डा गहिता. दानवरक्खसा किर ते. ततियालिन्दे तेसं आरक्खा. मदनयुतसद्देन यक्खा गहिता. विसमचारिनो किरते युज्झसोण्डा. चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महन्ताति चत्तारो महाराजानो वुत्ता. पञ्चमालिन्दे तेसं आरक्खा. तस्मा यदि असुरा कुपिताविलचित्ता देवपुरं उपयन्ति युद्धेसू, यं गिरिनो पठमं परिभण्डं, तं उरगा पटिबाहन्ति एवं सेसेसु सेसा.
ते पन असुरा आयुवण्णरसइस्सरियसम्पत्तीहि तावतिंससदिसाव. तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय, ‘‘न इदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केनाम्हाकं ¶ सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा, युद्धसज्जा हुत्वा, असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भेत्वा उट्ठहन्ति. ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं अभिरुहितु आरभन्ति. अथ नेसं पठमं नागेहि सद्धिं युद्धं होति. तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञं सन्तासनमत्तमेव ¶ होति. कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा ते असुरपुरंयेव पवेसेत्वा निवत्तन्ति.
यदा पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतोव हुत्वा युज्झन्ति. एस नयो सुपण्णादीसूपि. यदा पन तानि पञ्चपि ¶ ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि पञ्च बलानि ओसक्कन्ति. अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति. सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं वा पुत्तं पेसेति. इमस्मिं पन काले पुत्तं पेसेतुकामो, तात सुवीरातिआदिमाह.
एवं भद्दन्तवाति खोति एवं होतु भद्दं तव इति खो. पमादं आपादेसीति पमादं अकासि. अच्छरासङ्घपरिवुतो सट्ठियोजनं वित्थारेन सुवण्णमहावीथिं ओतरित्वा नक्खत्तं कीळन्तो नन्दनवनादीसु विचरतीति अत्थो.
अनुट्ठहन्ति अनुट्ठहन्तो. अवायामन्ति अवायमन्तो. अलस्वस्साति अलसो अस्स. न च किच्चानि कारयेति किञ्चि किच्चं नाम न करेय्य. सब्बकामसमिद्धस्साति सब्बकामेहि समिद्धो अस्स. तं मे, सक्क, वरं दिसाति, सक्क देवसेट्ठ, तं मे वरं उत्तमं ठानं ओकासं दिसं आचिक्ख कथेहीति वदति. निब्बानस्स हि सो मग्गोति कम्मं अकत्वा जीवितट्ठानं नाम निब्बानस्स मग्गो. पठमं.
२. सुसीमसुत्तवण्णना
२४८. दुतिये ¶ सुसीमन्ति अत्तनो पुत्तसहस्सस्स अन्तरे एवंनामकं एकं पुत्तमेव. दुतियं.
३. धजग्गसुत्तवण्णना
२४९. ततिये समुपब्यूळ्होति सम्पिण्डितो रासिभूतो. धजग्गं उल्लोकेय्यथाति सक्कस्स किर दियड्ढयोजनसतायामो रथो ¶ . तस्स हि पच्छिमन्तो पण्णासयोजनो, मज्झे रथपञ्जरो पण्णासयोजनो, रथसन्धितो याव रथसीसा पण्णासयोजनानि. तदेव पमाणं दिगुणं कत्वा तियोजनसतायामोतिपि वदन्तियेव. तस्मिं योजनिकपल्लङ्को अत्थतो, तियोजनिकं सेतच्छत्तं मत्थके ठपितं, एकस्मिंयेव युगे सहस्सआजञ्ञा युत्ता, सेसालङ्कारस्स पमाणं नत्थि. धजो पनस्स अड्ढतियानि योजनसतानि उग्गतो, यस्स वाताहतस्स पञ्चङ्गिकतूरियस्सेव ¶ सद्दो निच्छरति, तं उल्लोकेय्याथाति वदति. कस्मा? तं पस्सन्तानञ्हि राजा नो आगन्त्वा परिसपरियन्ते निखातथम्भो विय ठितो, कस्स मयं भायामाति भयं न होति. पजापतिस्साति सो किर सक्केन समानवण्णो समानायुको दुतियं आसनं लभति. तथा वरुणो ईसानो च. वरुणो पन ततियं आसनं लभति, ईसानो चतुत्थं. पलायीति असुरेहि पराजितो तस्मिं रथे ठितो अप्पमत्तकम्पि रजधजं दिस्वा पलायनधम्मो.
इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव. इदमवोचाति इदं धजग्गपरित्तं नाम भगवा अवोच, यस्स आणाखेत्ते कोटिसतसहस्सचक्कवाळे आनुभावो वत्तति. इदं आवज्जेत्वा हि यक्खभयचोरभयादीहि दुक्खेहि मुत्तानं अन्तो नत्थि. तिट्ठतु अञ्ञदुक्खवूपसमो, इदं आवज्जमानो हि पसन्नचित्तो आकासेपि पतिट्ठं लभति.
तत्रिदं वत्थु – दीघवापिचेतियम्हि किर सुधाकम्मे ¶ कयिरमाने एको दहरो मुद्धवेदिकापादतो पतित्वा चेतियकुच्छिया भस्सति. हेट्ठा ठितो भिक्खुसङ्घो ‘‘धजग्गपरित्तं, आवुसो, आवज्जाही’’ति आह. सो मरणभयेन तज्जितो ‘‘धजग्गपरित्तं मं रक्खतू’’ति आह. तावदेवस्स चेतियकुच्छितो द्वे इट्ठका निक्खमित्वा सोपानं हुत्वा अट्ठंसु, उपरिट्ठितो वल्लिनिस्सेणिं ओतारेसुं. तस्मिं निस्सेणियं ठिते इट्ठका यथाट्ठानेयेव अट्ठंसु. ततियं.
४. वेपचित्तिसुत्तवण्णना
२५०. चतुत्थे ¶ वेपचित्तीति सो किर असुरानं सब्बजेट्ठको. येनाति निपातमत्तं नन्ति च. कण्ठपञ्चमेहीति द्वीसु हत्थेसु पादेसु कण्ठे चाति एवं पञ्चहि बन्धनेहि. तानि पन नळिनसुत्तं विय मक्कटकसुत्तं विय च चक्खुस्सापाथं आगच्छन्ति, इरियापथं रुज्झन्ति. तेहि पन चित्तेनेव बज्झति, चित्तेनेव मुच्चति. अक्कोसतीति चोरोसि बालोसि मूळ्होसि थेनोसि ओट्ठोसि गोणोसि गद्रभोसि नेरयिकोसि तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खाति इमेहि दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति, जरसक्क, न त्वं सब्बकालं जिनिस्ससि, यदा असुरानं जयो भविस्सति, तदा तम्पि एवं बन्धित्वा असुरभवनस्स द्वारे निपज्जापेत्वा पोथापेस्सामीति आदीनि वत्वा तज्जेति. सक्को विजितविजयो न तं मनसि करोति, महापटिग्गहणं पनस्स मत्थके विधुनन्तो सुधम्मदेवसभं पविसति ¶ चेव निक्खमति च. अज्झभासीति ‘‘किं नु खो एस सक्को इमानि फरुसवचनानि भयेन तितिक्खति, उदाहु अधिवासनखन्तिया समन्नागतत्ता’’ति? वीमंसन्तो अभासि.
दुब्बल्या नोति दुब्बलभावेन नु. पटिसंयुजेति पटिसंयुजेय्य पटिप्फरेय्य. पभिज्जेय्युन्ति विरज्जेय्युं. पकुज्झेय्युन्तिपि पाठो. परन्ति पच्चत्थिकं. यो सतो उपसम्मतीति यो सतिमा हुत्वा उपसम्मति, तस्स उपसमंयेवाहं ¶ बालस्स पटिसेधनं मञ्ञेति अत्थो. यदा नं मञ्ञतीति यस्मा तं मञ्ञति. अज्झारुहतीति अज्झोत्थरति. गोव भिय्यो पलायिनन्ति यथा गोयुद्धे तावदेव द्वे गावो युज्झन्ते गोगणो ओलोकेन्तो तिट्ठति, यदा पन एको पलायति, अथ नं पलायन्तं सब्बो गोगणो भिय्यो अज्झोत्थरति. एवं दुम्मेधो खमन्तं भिय्यो अज्झोत्थरतीति अत्थो.
सदत्थपरमाति सकत्थपरमा. खन्त्या भिय्यो न विज्जतीति तेसु सकअत्थपरमेसु अत्थेसु खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति. तमाहु परमं खन्तिन्ति यो बलवा तितिक्खति, तस्स तं खन्तिं परमं आहु. बालबलं नाम अञ्ञाणबलं. तं यस्स बलं, अबलमेव ¶ तं बलन्ति आहु कथेन्तीति दीपेति. धम्मगुत्तस्साति धम्मेन रक्खितस्स, धम्मं वा रक्खन्तस्स. पटिवत्ताति पटिप्फरित्वा वत्ता, पटिप्फरित्वा वा बालबलन्ति वदेय्यापि, धम्मट्ठं पन चालेतुं समत्थो नाम नत्थि. तस्सेव तेन पापियोति तेन कोधेन तस्सेव पुग्गलस्स पापं. कतरस्स? यो कुद्धं पटिकुज्झति. तिकिच्छन्तानन्ति एकवचने बहुवचनं, तिकिच्छन्तन्ति अत्थो. जना मञ्ञन्तीति एवरूपं अत्तनो च परस्स चाति उभिन्नं अत्थं तिकिच्छन्तं निप्फादेन्तं पुग्गलं ‘‘अन्धबालो अय’’न्ति अन्धबालपुथुज्जनाव एवं मञ्ञन्ति. धम्मस्स अकोविदाति चतुसच्चधम्मे अछेका. इधाति इमस्मिं सासने. खोति निपातमत्तं. चतुत्थं.
५. सुभासितजयसुत्तवण्णना
२५१. पञ्चमे असुरिन्दं एतदवोचाति छेकताय एतं अवोच. एवं किरस्स अहोसि ‘‘परस्स नाम गाहं मोचेत्वा पठमं वत्तुं गरु. परस्स वचनं अनुगन्त्वा पन पच्छा सुखं ¶ वत्तु’’न्ति. पुब्बदेवाति देवलोके चिरनिवासिनो पुब्बसामिका, तुम्हाकं ताव पवेणिआगतं भणथाति ¶ . अदण्डावचराति दण्डावचरणरहिता, दण्डं वा सत्थं वा गहेतब्बन्ति एवमेत्थ नत्थीति अत्थो. पञ्चमं.
६. कुलावकसुत्तवण्णना
२५२. छट्ठे अज्झभासीति तस्स किर सिम्बलिवनाभिमुखस्स जातस्स रथसद्दो च आजानीयसद्दो धजसद्दो च समन्ता असनिपातसद्दो विय अहोसि. तं सुत्वा सिम्बलिवने बलवसुपण्णा पलायिंसु, जराजिण्णा चेव रोगदुब्बला च असञ्जातपक्खपोतका च पलायितुं असक्कोन्ता, मरणभयेन तज्जिता एकप्पहारेनेव महाविरवं विरविंसु. सक्को तं सुत्वा ‘‘कस्स सद्दो, ताता’’ति? मातलिं पुच्छि. रथसद्दं, ते देव, सुत्वा सुपण्णा पलायितुं असक्कोन्ता विरवन्तीति. तं सुत्वा करुणासमावज्जितहदयो अभासि. ईसामुखेनाति रथस्स ईसामुखेन. यथा कुलावके ईसामुखं न सञ्चुण्णेति, एवं इमिना ईसामुखेन ते परिवज्जय. सो हि रथो पुञ्ञपच्चयनिब्बत्तो चक्कवाळपब्बतेपि ¶ सिनेरुम्हिपि सम्मुखीभूते विनिविज्झित्वाव गच्छति न सज्जति, आकासगतसदिसेनेव गच्छति. सचे तेन सिम्बलिवनेन गतो भवेय्य, यथा महासकटे कदलिवनमज्झेन वा एरण्डवनमज्झेन वा गच्छन्ते सब्बवनं विभग्गं निम्मथितं होति, एवं तम्पि सिम्बलिवनं भवेय्य. छट्ठं.
७. नदुब्भियसुत्तवण्णना
२५३. सत्तमे उपसङ्कमीति ‘‘अयं सक्को ‘योपि मे अस्स सुपच्चत्थिको, तस्स पाहं न दुब्भेय्य’न्ति चिन्तेति, मया तस्स पच्चत्थिकतरो नाम नत्थि, वीमंसिस्सामि ताव नं, किं नु खो मं पस्सित्वा दुब्भति, न दुब्भती’’ति चिन्तेत्वा उपसङ्कमि. तिट्ठ वेपचित्ति गहितोसीति वेपचित्ति, एत्थेव तिट्ठ, गहितो त्वं मयाति वदति. सह वचनेनेवस्स ¶ सो कण्ठपञ्चमेहि बन्धनेहि बद्धोव अहोसि. सपस्सु च मेति मयि अदुब्भत्थाय सपथं करोहीति वदति. यं मुसाभणतो पापन्ति इमस्मिं कप्पे पठमकप्पिकेसु चेतियरञ्ञो पापं सन्धायाह. अरियूपवादिनोति कोकलिकस्स विय पापं. मित्तद्दुनो च यं पापन्ति महाकपिजातके महासत्ते दुट्ठचित्तस्स ¶ पापं. अकतञ्ञुनोति देवदत्तसदिसस्स अकतञ्ञुनो पापं. इमानि किर इमस्मिं कप्पे चत्तारि महापापानि. सत्तमं.
८. वेरोचनअसुरिन्दसुत्तवण्णना
२५४. अट्ठमे अट्ठंसूति द्वारपालरूपकानि विय ठिता. निप्फदाति निप्फत्ति, याव अत्थो निप्फज्जति, ताव वायमेथेवाति वदति. दुतियगाथा सक्कस्स. तत्थ खन्त्या भिय्योति निप्फन्नसोभनेसु अत्थेसु खन्तितो उत्तरितरो अत्थो नाम नत्थि. अत्थजाताति किच्चजाता. सोणसिङ्गालादयोपि हि उपादाय अकिच्चजातो सत्तो नाम नत्थि. इतो एत्तो गमनमत्तम्पि किच्चमेव होति. संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनन्ति पारिवासिकओदनादीनि हि असम्भोगारहानि होन्ति, तानि पुन उण्हापेत्वा भज्जित्वा सप्पिमधुफाणितादीहि संयोजितानि सम्भोगारहानि होन्ति. तेनाह ‘‘संयोगपरमा त्वेव, सम्भोगा सब्बपाणिन’’न्ति ¶ . निप्फन्नसोभनो अत्थोति इमे अत्था नाम निप्फन्नाव सोभन्ति. पुन चतुत्थगाथा सक्कस्स. तत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. अट्ठमं.
९. अरञ्ञायतनइसिसुत्तवण्णना
२५५. नवमे पण्णकुटीसु सम्मन्तीति हिमवन्तपदेसे रमणीये अरञ्ञायतने रत्तिट्ठानदिवाट्ठानचङ्कमनादीहि सम्पन्नासु पण्णसालासु वसन्ति. सक्को च देवानमिन्दो वेपचित्ति चाति इमे द्वे जना जामातिकससुरा कालेन कलहं करोन्ति, कालेन एकतो चरन्ति, इमस्मिं पन काले एकतो ¶ चरन्ति. पटलियोति गणङ्गणूपाहना. खग्गं ओलग्गेत्वाति खग्गं अंसे ओलग्गेत्वा. छत्तेनाति दिब्बसेतच्छत्तेन मत्थके धारयमानेन. अपब्यामतो करित्वाति ब्यामतो अकत्वा. चिरदिक्खितानन्ति चिरसमादिण्णवतानं. इतो पटिक्कम्माति ‘‘इतो पक्कम परिवज्जय, मा उपरिवाते तिट्ठा’’ति वदन्ति. न हेत्थ देवाति एतस्मिं सीलवन्तानं गन्धे देवा न पटिक्कूलसञ्ञिनो, इट्ठकन्तमनापसञ्ञिनोयेवाति दीपेति. नवमं.
१०. समुद्दकसुत्तवण्णना
२५६. दसमे ¶ समुद्दतीरे पण्णकुटीसूति चक्कवाळमहासमुद्दपिट्ठियं रजतपट्टवण्णे वालुकपुळिने वुत्तप्पकारासु पण्णसालासु वसन्ति. सियापि नोति सियापि अम्हाकं. अभयदक्खिणं याचेय्यामाति अभयदानं याचेय्याम. येभुय्येन किर देवासुरसङ्गामो महासमुद्दपिट्ठे होति. असुरानं न सब्बकालं जयो होति, बहुवारे पराजयोव होति. ते देवेहि पराजिता पलायन्ता इसीनं अस्समपदेन गच्छन्ता ‘‘सक्को इमेहि सद्धिं मन्तेत्वा अम्हे नासेति, गण्हथ पुत्तहताय पुत्ते’’ति कुपिता अस्समपदे पानीयघटचङ्कमनसालादीनि विद्धंसेन्ति. इसयो अरञ्ञतो फलाफलं आदाय आगता नं दिस्वा पुन दुक्खेन पटिपाकतिकं ¶ करोन्ति. तेपि पुनप्पुनं तथेव विनासेन्ति. तस्मा ‘‘इदानि तेसं सङ्गामो पच्चुपट्ठितो’’ति सुत्वा एवं चिन्तयिंसु.
कामंकरोति ¶ इच्छितकरो. भयस्स अभयस्स वाति भयं वा अभयं वा. इदं वुत्तं होति – सचे त्वं अभयं दातुकामो, अभयं दातुं पहोसि. सचे भयं दातुकामो. भयं दातुं पहोसि. अम्हाकं पन अभयदानं देहीति. दुट्ठानन्ति विरुद्धानं. पवुत्तन्ति खेत्ते पतिट्ठापितं.
तिक्खत्तुं उब्बिज्जीति सायमासभत्तं भुञ्जित्वा सयनं अभिरुय्ह निपन्नो निद्दाय ओक्कन्तमत्ताय समन्ता ठत्वा सत्तिसतेन पहटो विय विरवन्तो उट्ठहति, दसयोजनसहस्सं असुरभवनं ‘‘किमिद’’न्ति सङ्खोभं आपज्जति. अथ नं आगन्त्वा ‘‘किमिद’’न्ति पुच्छन्ति. सो ‘‘न किञ्ची’’ति वदति. दुतिययामादीसुपि एसेव नयो. इति असुरानं ‘‘मा भायि, महाराजा’’ति तं अस्सासेन्तानंयेव अरुणं उग्गच्छति. एवमस्स ततो पट्ठाय गेलञ्ञजातं चित्तं वेपति. तेनेव चस्स ‘‘वेपचित्ती’’ति अपरं नामं उदपादीति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. वतपदसुत्तवण्णना
२५७. दुतियवग्गस्स ¶ पठमे वतपदानीति वतकोट्ठासानि. समत्तानीति परिपुण्णानि. समादिन्नानीति गहितानि. कुले जेट्ठापचायीति कुलजेट्ठकानं महापिता महामाता चूळपिता चूळमाता मातुलो मातुलानीतिआदीनं अपचितिकारको. सण्हवाचोति पियमुदुमधुरवाचो. मुत्तचागोति विस्सट्ठचागो. पयतपाणीति देय्यधम्मदानत्थाय सदा धोतहत्थो. वोस्सग्गरतोति वोस्सज्जने रतो. याचयोगोति परेहि याचितब्बारहो, याचयोगोति वा याचयोगेनेव युत्तो. दानसंविभागरतोति दाने च संविभागे च रतो. पठमं.
२. सक्कनामसुत्तवण्णना
२५८. दुतिये ¶ ¶ मनुस्सभूतोति मगधरट्ठे मचलगामे मनुस्सभूतो. आवसथं अदासीति चतुमहापथे महाजनस्स आवसथं कारेत्वा अदासि. सहस्सम्पि अत्थानन्ति सहस्सम्पि कारणानं, जनसहस्सेन वा वचनसहस्सेन वा ओसारिते ‘‘अयं इमस्स अत्थो, अयं इमस्स अत्थो’’ति एकपदे ठितोव विनिच्छिनति. दुतियं.
३. महालिसुत्तवण्णना
२५९. ततिये उपसङ्कमीति ‘‘सक्को देवराजाति कथेन्ति, अत्थि नु खो सो सक्को, येन सो दिट्ठपुब्बोति इममत्थं दसबलं पुच्छिस्सामी’’ति उपसङ्कमि. तञ्च पजानामीति बहुवचने एकवचनं, ते च धम्मे पजानामीति अत्थो. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि पण्डितो ब्यत्तो, बोधिसत्तचरिया विय च तस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभतोपस्सेसु अपब्यूहित्वा तं ठानं रमणीयं अकासि. पुन तत्थेव मण्डपं कारेसि. पुन गच्छन्ते काले सालं ¶ कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेव एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठाने सेतुं, मण्डपसालापोक्खरणिमालावच्छरोपनपदीनं युत्तट्ठानेसु मण्डपसालापोक्खरणिमालावच्छरोपनादीनि करोन्ता बहुं पुञ्ञमकंसु. मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति. तं सब्बं भगवा जानाति. तेनाह – येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामीति. अयं सक्कस्स सक्कत्ताधिगमे सङ्खेपकथा, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सक्कपण्हवण्णनायं वुत्तो. ततियं.
४. दलिद्दसुत्तवण्णना
२६०. चतुत्थे ¶ ¶ मनुस्सदलिद्दोति मनुस्सअधनो. मनुस्सकपणोति मनुस्सकारुञ्ञतं पत्तो. मनुस्सवराकोति मनुस्सलामको. तत्राति तस्मिं ठाने, तस्मिं वा अतिरोचने. उज्झायन्तीति अवज्झायन्ति लामकतो चिन्तेन्ति. खियन्तीति कथेन्ति पकासेन्ति. विपाचेन्तीति तत्थ तत्थ कथेन्ति वित्थारेन्ति. एसो खो मारिसाति एत्थ अयमनुपुब्बिकथा – सो किर अनुप्पन्ने बुद्धे कासिरट्ठे बाराणसिराजा हुत्वा समुस्सितद्धजपटाकनानालङ्कारेन सुट्ठु अलङ्कतं नगरं पदक्खिणं अकासि अत्तनो सिरिसम्पत्तिया समाकड्ढितनेत्तेन जनकायेन समुल्लोकियमानो. तस्मिञ्च समये एको पच्चेकबुद्धो गन्धमादनपब्बता आगम्म तस्मिं नगरे पिण्डाय चरति, सन्तिन्द्रियो सन्तमानसो उत्तमदमथसमन्नागतो. महाजनोपि राजगतं चित्तीकारं पहाय पच्चेकबुद्धमेव ओलोकेसि. राजा – ‘‘इदानि इमस्मिं जनकाये एकोपि मं न ओलोकेति. किं नु खो एत’’न्ति? ओलोकेन्तो पच्चेकबुद्धं अद्दस. सोपि पच्चेकबुद्धो महल्लको होति पच्छिमवये ठितो. चीवरानिपिस्स जिण्णानि, ततो ततो सुत्तानि गळन्ति. रञ्ञो सतसहस्साधिकानि द्वे असङ्ख्येय्यानि पूरितपारमिं पच्चेकबुद्धं दिस्वा चित्तपसादमत्तं वा हत्थं पसारेत्वा वन्दनमत्तं वा नाहोसि. सो राजा ‘‘पब्बजितो मञ्ञे एस उसूयाय मं न ओलोकेती’’ति कुज्झित्वा ‘‘क्वायं कुट्ठिचीवरानि पारुतो’’ति निट्ठुभित्वा पक्कामि. तस्स कम्मस्स विपाकेन महानिरये निब्बत्तित्वा विपाकावसेसेन मनुस्सलोकं आगच्छन्तो राजगहे परमकपणाय इत्थिया कुच्छिम्हि पटिसन्धिं गण्हि. गहितकालतो पट्ठाय सा इत्थी कञ्जिकमत्तम्पि ¶ उदरपूरं नालत्थ. तस्स कुच्छिगतस्सेव कण्णनासा विलीना, सङ्खपलितकुट्ठी हुत्वा मातुकुच्छितो निक्खन्तो. मातापितरो ¶ नाम दुक्करकारिका होन्ति, तेनस्स माता याव कपालं गहेत्वा चरितुं न सक्कोति, तावस्स कञ्जिकम्पि उदकम्पि आहरित्वा अदासि. भिक्खाय चरितुं समत्थकाले पनस्स कपालं हत्थे दत्वा ‘‘पञ्ञायिस्ससि सकेन कम्मेना’’ति पक्कामि.
अथस्स ¶ ततो पट्ठाय सकलसरीरतो मंसानि छिज्जित्वा छिज्जित्वा पतन्ति, यूसं पग्घरति, महावेदना वत्तन्ति. यं यं रच्छं निस्साय सयति, सब्बरत्तिं महारवेन रवति. तस्स कारुञ्ञपरिदेवितसद्देन सकलवीथियं मनुस्सा सब्बरत्तिं निद्दं न लभन्ति. तस्स ततो पट्ठाय सुखसयिते पबोधेतीति सुप्पबुद्धोत्वेव नामं उदपादि. अथापरेन समयेन भगवति राजगहं सम्पत्ते नागरा सत्थारं निमन्तेत्वा नगरमज्झे महामण्डपं कत्वा दानं अदंसु. सुप्पबुद्धोपि कुट्ठी गन्त्वा दानग्गमण्डपस्स अविदूरे निसीदि. नागरा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन परिविसन्ता तस्सापि यागुभत्तं अदंसु. तस्स पणीतभोजनं भुत्तस्स चित्तं एकग्गं अहोसि. सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा सच्चानि दीपेसि, सुप्पबुद्धो निसिन्नट्ठाने निसिन्नोव देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सत्था उट्ठाय विहारं गतो. सोपि चुम्बटं आरुय्ह कपालमादाय दण्डमोलुब्भ अत्तनो वसनट्ठानं गच्छन्तो विब्भन्ताय गाविया जीविता वोरोपितो मत्तिकपातिं भिन्दित्वा सुवण्णपातिं पटिलभन्तो विय दुतियचित्तवारे देवलोके निब्बत्तो अत्तनो पुञ्ञं निस्साय अञ्ञे देवे अतिक्कम्म विरोचित्थ. तं कारणं दस्सेन्तो सक्को देवानमिन्दो एसो खो मारिसातिआदिमाह.
सद्धाति मग्गेनागतसद्धा. सीलञ्च यस्स कल्याणन्ति कल्याणसीलं नाम अरियसावकस्स अरियकन्तसीलं वुच्चति. तत्थ किञ्चापि अरियसावकस्स एकसीलम्पि अकन्तं नाम नत्थि, इमस्मिं पनत्थे भवन्तरेपि अप्पहीनं पञ्चसीलं अधिप्पेतं. चतुत्थं.
५. रामणेय्यकसुत्तवण्णना
२६१. पञ्चमे ¶ आरामचेत्याति आरामचेतियानि. वनचेत्याति वनचेतियानि. उभयत्थापि ¶ चित्तीकतट्ठेन चेत्यं वेदितब्बं. मनुस्सरामणेय्यस्साति मनुस्सरमणीयभावस्स. इदानि मनुस्सरमणीयकवसेन भूमिरमणीयकं दस्सेन्तो गामे वातिआदिमाह. पञ्चमं.
६. यजमानसुत्तवण्णना
२६२. छट्ठे ¶ यजमानानन्ति यजन्तानं. तदा किर अङ्गमगधवासिका मनुस्सा अनुसंवच्छरं सप्पिमधुफाणितादीसु अग्गं गहेत्वा एकस्मिं ठाने दारूनं सट्ठिमत्ते सकटभारे रासिं कत्वा अग्गिं दत्वा पज्जलितकाले ‘‘महाब्रह्मुनो यजामा’’ति तं सब्बं पक्खिपन्ति. ‘‘एकवारं पक्खित्तं सहस्सगुणफलं देती’’ति नेसं लद्धि. सक्को देवराजा ‘‘सब्बेपिमे सब्बअग्गानि गहेत्वा ‘महाब्रह्मुनो यजामा’ति अग्गिम्हि झापेन्ति. अफलं करोन्ति, मयि पस्सन्ते मा नस्सन्तु, यथा बुद्धस्स चेव सङ्घस्स च दत्वा बहुं पुञ्ञं पसवन्ति, एवं करिस्सामी’’ति दारुरासिं जलापेत्वा ओलोकेन्तेसु मनुस्सेसु पुण्णमदिवसे ब्रह्मत्तभावं मापेत्वा महाजनस्स पस्सन्तस्सेव चन्दमण्डलं भिन्दित्वा निक्खन्तो विय अहोसि. महाजनो दिस्वा ‘‘इमं यञ्ञं पटिग्गहेतुं महाब्रह्मा आगच्छती’’ति जण्णुकेहि भूमियं पतिट्ठाय, अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. ब्राह्मणा आहंसु ‘‘तुम्हे ‘मयं तक्केन कथेमा’ति मञ्ञथ, इदानि पस्सथ, अयं वो ब्रह्मा सहत्था यञ्ञं पटिग्गहेतुं आगच्छती’’ति. सक्को आगन्त्वा दारुचितकमत्थके आकासे ठत्वा ‘‘कस्सायं सक्कारो’’ति पुच्छि? तुम्हाकं, भन्ते, पटिग्गण्हथ नो यञ्ञन्ति. तेन हि आगच्छथ, मा तुलं छड्डेत्वा हत्थेन तुलयित्थ, अयं सत्था धुरविहारे वसति, तं पुच्छिस्साम ‘‘कस्स दिन्नं महप्फलं होती’’ति ¶ ? उभयरट्ठवासिनो गहेत्वा सत्थु सन्तिकं गन्त्वा पुच्छन्तो एवमाह.
तत्थ पुञ्ञपेक्खानन्ति पुञ्ञं इच्छन्तानं पुञ्ञत्थिकानं. ओपधिकं पुञ्ञन्ति उपधिविपाकं पुञ्ञं. सङ्घे दिन्नं महप्फलन्ति अरियसङ्घे दिन्नं विप्फारवन्तं होति. देसनावसाने चतुरासीतिपाणसहस्सानि अमतपानं पिविंसु. ततो पट्ठाय मनुस्सा सब्बानि अग्गदानानि भिक्खुसङ्घस्स अदंसु. छट्ठं.
७. बुद्धवन्दनासुत्तवण्णना
२६३. सत्तमे ¶ उट्ठेहीति उट्ठह, घट, वायम. विजितसङ्गामाति रागादीनञ्चेव द्वादसयोजनिकस्स च मारबलस्स जितत्ता भगवन्तं एवं आलपति ¶ . पन्नभाराति ओरोपितखन्धकिलेसाभिसङ्खारभार. पन्नरसाय रत्तिन्ति पन्नरसाय पुण्णमाय रत्तिं. सत्तमं.
८. गहट्ठवन्दनासुत्तवण्णना
२६४. अट्ठमे पुथुद्दिसाति चतस्सो दिसा चतस्सो अनुदिसा च. भुम्माति भूमिवासिनो. चिररत्तसमाहितेति उपचारप्पनाहि चिररत्तसमाहितचित्ते. वन्देति वन्दामि. ब्रह्मचरियपरायणेति दसपि वस्सानि वीसतिपि वस्सानि…पे… सट्ठिपि वस्सानि आपाणकोटिकं एकसेय्यं एकभत्तन्तिआदिकं सेट्ठचरियं ब्रह्मचरियं चरमानेति अत्थो. पुञ्ञकराति चतुपच्चयदानं कुसुम्भसुमनपूजा दीपसहस्सजालन्ति एवमादिपुञ्ञकारका. सीलवन्तोति उपासकत्ते पतिट्ठाय पञ्चहिपि दसहिपि सीलेहि समन्नागता. धम्मेन दारं पोसेन्तीति उमङ्गभिन्दनादीनि अकत्वा धम्मिकेहि कसिगोरक्खवणिज्जादीहि पुत्तदारं पोसेन्ति. पमुखो रथमारुहीति देवानं पमुखो सेट्ठो रथं आरुहि. अट्ठमं.
९. सत्थारवन्दनासुत्तवण्णना
२६५. नवमे ¶ भगवन्तं नमस्सतीति एकंसं उत्तरियं दुकुलं कत्वा, ब्रह्मजाणुको हुत्वा सिरसि अञ्जलिं ठपेत्वा नमस्सति. सो यक्खोति सो सक्को. अनोमनामन्ति सब्बगुणेहि ओमकभावस्स नत्थिताय सब्बगुणनेमित्तकेहि नामेहि अनोमनामं. अविज्जासमतिक्कमाति चतुसच्चपटिच्छादिकाय वट्टमूलकअविज्जाय समतिक्कमेन. सेक्खाति सत्त सेक्खा. अपचयारामाति वट्टविद्धंसने रता. सिक्खरेति सिक्खन्ति. नवमं.
१०. सङ्घवन्दनासुत्तवण्णना
२६६. दसमे अज्झभासीति कस्मा एस पुनप्पुनं एवं भासतीति? सक्कस्स किर देवरञ्ञो ¶ सद्दो मधुरो, सुफसितं दन्तावरणं, कथनकाले सुवण्णकिङ्किणिकसद्दो विय निच्छरति. तं पुनप्पुनं सोतुं लभिस्सामीति भासति. पूतिदेहसयाति पूतिम्हि मातुसरीरे वा, अत्तनोयेव वा सरीरं अवत्थरित्वा सयनतो पूतिदेहसया. निमुग्गा ¶ कुणपम्हेतेति दसमासे मातुकुच्छिसङ्खाते कुणपस्मिं एते निमुग्गा. एतं तेसं पिहयामीति एतेसं एतं पिहयामि पत्थयामि. न ते सं कोट्ठे ओपेन्तीति न ते सं सन्तकं धञ्ञं कोट्ठे पक्खिपन्ति. न हि एतेसं धञ्ञं अत्थि. न कुम्भीति न कुम्भियं. न कळोपियन्ति न पच्छियं. परनिट्ठितमेसानाति परेसं निट्ठितं परघरे पक्कं भिक्खाचारवत्तेन एसमाना गवेसमाना. तेनाति एवं परियिट्ठेन. सुब्बताति दसपि…पे… सट्ठिपि वस्सानि सुसमादिन्नसुन्दरवता.
सुमन्तमन्तिनोति धम्मं सज्झायिस्साम, धुतङ्गं समादियिस्साम, अमतं परिभुञ्जिस्साम, समणधम्मं करिस्सामाति एवं सुभासितभासिनो. तुण्हीभूता समञ्चराति तियामरत्तिं असनिघोसेन ¶ घोसिता विय धम्मं कथेन्तापि तुण्हीभूता समं चरन्तियेव नाम. कस्मा? निरत्थकवचनस्साभावा. पुथुमच्चा चाति बहुसत्ता च अञ्ञमञ्ञं विरुद्धा. अत्तदण्डेसु निब्बुताति परविहेठनत्थं गहितदण्डेसु सत्तेसु निब्बुता विस्सट्ठदण्डा. सादानेसु अनादानाति सगहणेसु सत्तेसु च भवयोनिआदीनं एककोट्ठासस्सापि अगहितत्ता अगहणा. दसमं.
दुतियो वग्गो.
३. ततियवग्गो
१. छेत्वासुत्तवण्णना
२६७. ततियवग्गस्स पठमं वुत्तत्थमेव. पठमं.
२. दुब्बण्णियसुत्तवण्णना
२६८. दुतिये ¶ दुब्बण्णोति झामखाणुवण्णो. ओकोटिमकोति लकुण्डको महोदरो. आसनेति पण्डुकम्बलसिलायं. कोधभक्खोति सक्केन गहितनाममेवेतं. सो पन एको रूपावचरब्रह्मा, ‘‘सक्को किर खन्तिबलेन समन्नागतो’’ति सुत्वा वीमंसनत्थं आगतो ¶ . अवरुद्धकयक्खा पन एवरूपं संविहितारक्खं ठानं पविसितुं न सक्कोन्ति. उपसङ्कमीति देवानं सुत्वा ‘‘न सक्का एस फरुसेन चालेतुं, नीचवुत्तिना पन खन्तियं ठितेन सक्का पलापेतु’’न्ति तथा पलापेतुकामो उपसङ्कमि. अन्तरधायीति खन्तियं ठत्वा बलवचित्तीकारं पच्चुपट्ठपेत्वा नीचवुत्तिया दस्सियमानाय सक्कासने ठातुं असक्कोन्तो अन्तरधायि. न सूपहतचित्तोम्हीति एत्थ सूति निपातमत्तं, उपहतचित्तोम्हीति आह. नावत्तेन सुवानयोति न कोधावत्तेन सुआनयो, कोधवसे वत्तेतुं न सुकरोम्हीति वदति. न वो चिराहन्ति वोति निपातमत्तं, अहं चिरं न कुज्झामीति वदति. दुतियं.
३. सम्बरिमायासुत्तवण्णना
२६९. ततिये ¶ आबाधिकोति इसिगणेन अभिसपकाले उप्पन्नाबाधेन आबाधिको. वाचेहि मन्ति सचे मं सम्बरिमायं वाचेसि, एवमहं तम्पि तिकिच्छिस्सामीति वदति. मा खो त्वं, मारिस, वाचेसीति विनापि ताव सम्बरिमायं सक्को अम्हे बाधति, यदि पन तं जानिस्सति, नट्ठा मयं, मा अत्तनो एकस्स अत्थाय अम्हे नासेहीति वत्वा निवारयिंसु. सम्बरोव सतं समन्ति यथा सम्बरो असुरिन्दो मायावी मायं पयोजेत्वा वस्ससतं निरये पक्को, एवं पच्चति. तुम्हे धम्मिकाव, अलं वो मायायाति वदति. किं पन सक्को तस्स कोधं तिकिच्छितुं सक्कुणेय्याति? आम सक्कुणेय्य. कथं? तदा किर सो इसिगणो धरतियेव, तस्मा नं इसीनं सन्तिकं नेत्वा खमापेय्य, एवमस्स फासु भवेय्य. तेन पन वञ्चितत्ता तथा अकत्वा पक्कन्तोव. ततियं.
४. अच्चयसुत्तवण्णना
२७०. चतुत्थे सम्पयोजेसुन्ति कलहं अकंसु. अच्चसराति अतिक्कमि, एको भिक्खु एकं ¶ भिक्खुं अतिक्कम्म वचनं अवोचाति अत्थो. यथाधम्मं ¶ नप्पटिग्गण्हातीति न खमति. कोधो वो वसमायातूति कोधो तुम्हाकं वसं आगच्छतु, मा तुम्हे कोधवसं गमित्थाति दीपेति. मा च मित्ते हि वो जराति एत्थ हीति निपातमत्तं, तुम्हाकं मित्तधम्मे जरा नाम मा निब्बत्ति. भुम्मत्थे वा करणवचनं, मित्तेसु वो जरा मा निब्बत्ति, मित्तभावतो अञ्ञथाभावो मा होतूति अत्थो. अगरहियं मा गरहित्थाति अगारय्हं खीणासवपुग्गलं मा गरहित्थ. चतुत्थं.
५. अक्कोधसुत्तवण्णना
२७१. पञ्चमे मा वो कोधो अज्झभवीति कोधो तुम्हे मा अभिभवि, तुम्हेव कोधं अभिभवथ. मा च कुज्झित्थ कुज्झितन्ति कुज्झन्तानं मा पटिकुज्झित्थ. अक्कोधोति मेत्ता ¶ च मेत्तापुब्बभागो च. अविहिंसाति करुणा च करुणापुब्बभागो च. अथ पापजनं कोधो, पब्बतोवाभिमद्दतीति लामकजनं पब्बतो विय कोधो अभिमद्दतीति. पञ्चमं.
ततियो वग्गो.
सक्कसंयुत्तवण्णना निट्ठिता.
इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
सगाथावग्गवण्णना निट्ठिता.
संयुत्तनिकाय-अट्ठकथाय पठमो भागो.