📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकायो
खन्धवग्गो
१. खन्धसंयुत्तं
१. नकुलपितुवग्गो
१. नकुलपितुसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी. स्या. कं. पी.)] भेसकळावने मिगदाये. अथ खो नकुलपिता गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो नकुलपिता गहपति भगवन्तं एतदवोच –
‘‘अहमस्मि ¶ , भन्ते, जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो आतुरकायो अभिक्खणातङ्को. अनिच्चदस्सावी खो पनाहं, भन्ते, भगवतो मनोभावनीयानञ्च भिक्खूनं. ओवदतु मं, भन्ते, भगवा; अनुसासतु मं, भन्ते, भगवा; यं ममस्स दीघरत्तं हिताय सुखाया’’ति.
‘‘एवमेतं, गहपति, एवमेतं, गहपति! आतुरो हायं, गहपति, कायो अण्डभूतो परियोनद्धो. यो ¶ हि, गहपति, इमं कायं परिहरन्तो मुहुत्तम्पि आरोग्यं पटिजानेय्य, किमञ्ञत्र बाल्या? तस्मातिह ते, ¶ गहपति, एवं सिक्खितब्बं – ‘आतुरकायस्स मे सतो चित्तं अनातुरं भविस्सती’ति. एवञ्हि ते, गहपति, सिक्खितब्ब’’न्ति.
अथ खो नकुलपिता गहपति भगवतो भासितं अभिनन्दित्वा ¶ अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो नकुलपितरं गहपतिं आयस्मा सारिपुत्तो एतदवोच – ‘‘विप्पसन्नानि खो ते, गहपति, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. अलत्थ नो अज्ज भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति?
‘‘कथञ्हि नो सिया, भन्ते! इदानाहं, भन्ते, भगवता धम्मिया कथाय अमतेन अभिसित्तो’’ति. ‘‘यथा कथं पन त्वं, गहपति, भगवता धम्मिया कथाय अमतेन अभिसित्तो’’ति? ‘‘इधाहं, भन्ते, येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिं. एकमन्तं निसिन्नो ख्वाहं, भन्ते, भगवन्तं एतदवोचं – ‘अहमस्मि, भन्ते, जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो आतुरकायो अभिक्खणातङ्को. अनिच्चदस्सावी खो पनाहं, भन्ते, भगवतो मनोभावनीयानञ्च भिक्खूनं. ओवदतु मं, भन्ते, भगवा; अनुसासतु मं, भन्ते, भगवा; यं ममस्स दीघरत्तं हिताय सुखाया’’’ति.
‘‘एवं वुत्ते ¶ , मं, भन्ते, भगवा एतदवोच – ‘एवमेतं, गहपति, एवमेतं, गहपति! आतुरो हायं, गहपति, कायो अण्डभूतो परियोनद्धो. यो हि, गहपति, इमं कायं परिहरन्तो ¶ मुहुत्तम्पि आरोग्यं पटिजानेय्य, किमञ्ञत्र बाल्या? तस्मातिह ते गहपति, एवं सिक्खितब्बं – आतुरकायस्स मे सतो चित्तं अनातुरं भविस्सतीति. एवञ्हि ते, गहपति, सिक्खितब्ब’न्ति. एवं ख्वाहं, भन्ते, भगवता धम्मिया कथाय अमतेन अभिसित्तो’’ति.
‘‘न हि पन तं, गहपति, पटिभासि भगवन्तं [तं भगवन्तं (सी.)] उत्तरिं पटिपुच्छितुं – ‘कित्तावता नु खो, भन्ते, आतुरकायो चेव होति आतुरचित्तो च, कित्तावता च पन आतुरकायो हि खो होति नो च आतुरचित्तो’’’ति ¶ ? ‘‘दूरतोपि ¶ खो मयं, भन्ते, आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्ञातुं. साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो’’ति.
‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो नकुलपिता गहपति आयस्मतो सारिपुत्तस्स पच्चस्सोसि. आयस्मा सारिपुत्तो एतदवोच –
‘‘कथञ्च, गहपति, आतुरकायो चेव होति, आतुरचित्तो च? इध, गहपति, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं ¶ वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. ‘अहं रूपं, मम रूप’न्ति परियुट्ठट्ठायी होति. तस्स ‘अहं रूपं, मम रूप’न्ति परियुट्ठट्ठायिनो तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं; अत्तनि वा वेदनं, वेदनाय वा अत्तानं. ‘अहं वेदना, मम वेदना’ति परियुट्ठट्ठायी होति. तस्स ‘अहं वेदना, मम वेदना’ति परियुट्ठट्ठायिनो, सा वेदना विपरिणमति अञ्ञथा होति. तस्स वेदनाविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं; अत्तनि वा सञ्ञं, सञ्ञाय वा ¶ अत्तानं. ‘अहं सञ्ञा, मम सञ्ञा’ति परियुट्ठट्ठायी होति. तस्स ‘अहं सञ्ञा, मम सञ्ञा’ति परियुट्ठट्ठायिनो, सा सञ्ञा विपरिणमति अञ्ञथा होति. तस्स सञ्ञाविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘सङ्खारे अत्ततो समनुपस्सति, सङ्खारवन्तं वा अत्तानं; अत्तनि वा सङ्खारे, सङ्खारेसु वा अत्तानं. ‘अहं सङ्खारा, मम सङ्खारा’ति परियुट्ठट्ठायी होति. तस्स ‘अहं सङ्खारा, मम सङ्खारा’ति परियुट्ठट्ठायिनो, ते सङ्खारा विपरिणमन्ति ¶ अञ्ञथा होन्ति. तस्स सङ्खारविपरिणामञ्ञथाभावा ¶ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘विञ्ञाणं ¶ अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. ‘अहं विञ्ञाणं, मम विञ्ञाण’न्ति परियुट्ठट्ठायी होति. तस्स ‘अहं विञ्ञाणं, मम विञ्ञाण’न्ति परियुट्ठट्ठायिनो, तं विञ्ञाणं विपरिणमति अञ्ञथा होति. तस्स विञ्ञाणविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. एवं खो, गहपति, आतुरकायो चेव होति आतुरचित्तो च.
‘‘कथञ्च, गहपति, आतुरकायो हि खो होति नो च आतुरचित्तो? इध, गहपति, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. ‘अहं रूपं, मम रूप’न्ति न परियुट्ठट्ठायी होति. तस्स ‘अहं रूपं, मम रूप’न्ति अपरियुट्ठट्ठायिनो, तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘न वेदनं अत्ततो समनुपस्सति, न वेदनावन्तं वा अत्तानं; न अत्तनि वा वेदनं, न वेदनाय वा अत्तानं ¶ . ‘अहं वेदना, मम वेदना’ति न परियुट्ठट्ठायी होति. तस्स ‘अहं वेदना, मम वेदना’ति अपरियुट्ठट्ठायिनो, सा वेदना विपरिणमति अञ्ञथा होति. तस्स वेदनाविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘न ¶ सञ्ञं अत्ततो समनुपस्सति, न सञ्ञावन्तं वा अत्तानं; न अत्तनि वा सञ्ञं, न सञ्ञाय वा अत्तानं. ‘अहं सञ्ञा, मम सञ्ञा’ति न परियुट्ठट्ठायी होति. तस्स ‘अहं सञ्ञा, मम सञ्ञा’ति अपरियुट्ठट्ठायिनो, सा सञ्ञा विपरिणमति अञ्ञथा होति. तस्स सञ्ञाविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
``न ¶ सङ्खारे अत्ततो समनुपस्सति, न सङ्खारवन्तं वा अत्तानं; न अत्तनि वा सङ्खारे, न सङ्खारेसु वा अत्तानं. ‘अहं सङ्खारा, मम सङ्खारा’ति न परियुट्ठट्ठायी होति. तस्स ‘अहं सङ्खारा, मम सङ्खारा’ति अपरियुट्ठट्ठायिनो, ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति. तस्स सङ्खारविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘न ¶ विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं; न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. ‘अहं विञ्ञाणं, मम विञ्ञाण’न्ति न परियुट्ठट्ठायी होति. तस्स ‘अहं विञ्ञाणं, मम विञ्ञाण’न्ति अपरियुट्ठट्ठायिनो, तं विञ्ञाणं विपरिणमति अञ्ञथा होति ¶ . तस्स विञ्ञाणविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. एवं खो, गहपति, आतुरकायो होति नो च आतुरचित्तो’’ति.
इदमवोच आयस्मा सारिपुत्तो. अत्तमनो नकुलपिता गहपति आयस्मतो सारिपुत्तस्स भासितं अभिनन्दीति. पठमं.
२. देवदहसुत्तं
२. एवं मे सुतं – एकं समयं भगवा सक्केसु [सक्येसु (क.)] विहरति देवदहं नाम सक्यानं निगमो. अथ खो सम्बहुला पच्छाभूमगमिका भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इच्छाम मयं, भन्ते, पच्छाभूमं जनपदं गन्तुं, पच्छाभूमे जनपदे निवासं कप्पेतु’’न्ति.
‘‘अपलोकितो ¶ पन वो, भिक्खवे, सारिपुत्तो’’ति? ‘‘न खो नो, भन्ते, अपलोकितो आयस्मा सारिपुत्तो’’ति. ‘‘अपलोकेथ, भिक्खवे, सारिपुत्तं. सारिपुत्तो, भिक्खवे, पण्डितो, भिक्खूनं अनुग्गाहको सब्रह्मचारीन’’न्ति. ‘‘एवं ¶ भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं.
तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे अञ्ञतरस्मिं एळगलागुम्बे निसिन्नो होति. अथ खो ते भिक्खू भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं ¶ सारणीयं [साराणीयं (सी. स्या. कं. पी.)] वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं सारिपुत्तं एतदवोचुं – ‘‘इच्छाम मयं, आवुसो सारिपुत्त, पच्छाभूमं जनपदं गन्तुं, पच्छाभूमे जनपदे निवासं कप्पेतुं. अपलोकितो नो सत्था’’ति.
‘‘सन्ति ¶ हावुसो, नानावेरज्जगतं भिक्खुं पञ्हं पुच्छितारो – खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि. पण्डिता हावुसो, मनुस्सा वीमंसका – ‘किंवादी पनायस्मन्तानं [किंवादायस्मन्तानं (पी. क.)] सत्था किमक्खायीति, कच्चि वो आयस्मन्तानं धम्मा सुस्सुता सुग्गहिता सुमनसिकता सूपधारिता सुप्पटिविद्धा पञ्ञाय, यथा ब्याकरमाना आयस्मन्तो वुत्तवादिनो चेव भगवतो अस्सथ, न च भगवन्तं अभूतेन अब्भाचिक्खेय्याथ, धम्मस्स चानुधम्मं ब्याकरेय्याथ, न च कोचि सहधम्मिको वादानुवादो [वादानुपातो (अट्ठकथायं पाठन्तरं)] गारय्हं ठानं आगच्छेय्या’’’ति?
‘‘दूरतोपि खो मयं, आवुसो, आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्ञातुं. साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो’’ति. ‘‘तेन हावुसो, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘सन्ति ¶ हावुसो, नानावेरज्जगतं भिक्खुं पञ्हं पुच्छितारो – खत्तियपण्डितापि ¶ …पे… समणपण्डितापि. पण्डिता हावुसो, मनुस्सा वीमंसका ¶ – ‘किंवादी पनायस्मन्तानं सत्था किमक्खायी’ति? एवं पुट्ठा तुम्हे, आवुसो, एवं ब्याकरेय्याथ – ‘छन्दरागविनयक्खायी खो नो, आवुसो, सत्था’’’ति.
‘‘एवं ब्याकतेपि खो, आवुसो, अस्सुयेव उत्तरिं पञ्हं पुच्छितारो – खत्तियपण्डितापि…पे… समणपण्डितापि. पण्डिता हावुसो, मनुस्सा वीमंसका – ‘किस्मिं पनायस्मन्तानं छन्दरागविनयक्खायी सत्था’ति? एवं पुट्ठा तुम्हे, आवुसो, एवं ब्याकरेय्याथ – ‘रूपे खो, आवुसो, छन्दरागविनयक्खायी सत्था, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे छन्दरागविनयक्खायी सत्था’’’ति.
‘‘एवं ब्याकतेपि खो, आवुसो, अस्सुयेव उत्तरिं पञ्हं पुच्छितारो – खत्तियपण्डितापि…पे… समणपण्डितापि. पण्डिता हावुसो, मनुस्सा वीमंसका – ‘किं पनायस्मन्तानं आदीनवं दिस्वा रूपे छन्दरागविनयक्खायी सत्था, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे छन्दरागविनयक्खायी सत्था’ति? एवं पुट्ठा तुम्हे, आवुसो, एवं ब्याकरेय्याथ – ‘रूपे खो, आवुसो ¶ , अविगतरागस्स [अवीतरागस्स (स्या. कं.)] अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स तस्स रूपस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. वेदनाय… सञ्ञाय… सङ्खारेसु अविगतरागस्स…पे… अविगततण्हस्स तेसं सङ्खारानं विपरिणामञ्ञथाभावा ¶ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. विञ्ञाणे अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. इदं खो नो, आवुसो, आदीनवं दिस्वा रूपे छन्दरागविनयक्खायी सत्था, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे छन्दरागविनयक्खायी सत्था’’’ति.
‘‘एवं ¶ ब्याकतेपि खो, आवुसो, अस्सुयेव उत्तरिं पञ्हं पुच्छितारो – खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि. पण्डिता हावुसो, मनुस्सा वीमंसका – ‘किं पनायस्मन्तानं आनिसंसं दिस्वा रूपे छन्दरागविनयक्खायी सत्था, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे छन्दरागविनयक्खायी सत्था’ति? एवं पुट्ठा तुम्हे ¶ , आवुसो, एवं ब्याकरेय्याथ – ‘रूपे खो, आवुसो, विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तस्स रूपस्स विपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. वेदनाय… सञ्ञाय… सङ्खारेसु विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तेसं सङ्खारानं विपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. विञ्ञाणे विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा नुप्पज्जन्ति ¶ सोकपरिदेवदुक्खदोमनस्सुपायासा. इदं खो नो, आवुसो, आनिसंसं दिस्वा रूपे छन्दरागविनयक्खायी सत्था, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे छन्दरागविनयक्खायी सत्था’’’ति.
‘‘अकुसले चावुसो, धम्मे उपसम्पज्ज विहरतो दिट्ठे चेव धम्मे सुखो विहारो अभविस्स अविघातो अनुपायासो अपरिळाहो, कायस्स च भेदा परं मरणा सुगति पाटिकङ्खा, नयिदं भगवा अकुसलानं ¶ धम्मानं पहानं वण्णेय्य. यस्मा च खो, आवुसो, अकुसले धम्मे उपसम्पज्ज विहरतो दिट्ठे चेव धम्मे दुक्खो विहारो सविघातो सउपायासो सपरिळाहो, कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा, तस्मा भगवा अकुसलानं धम्मानं पहानं वण्णेति.
‘‘कुसले चावुसो, धम्मे उपसम्पज्ज विहरतो दिट्ठे चेव धम्मे दुक्खो विहारो अभविस्स सविघातो सउपायासो ¶ सपरिळाहो, कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा, नयिदं भगवा कुसलानं धम्मानं उपसम्पदं वण्णेय्य. यस्मा च खो, आवुसो, कुसले धम्मे उपसम्पज्ज विहरतो दिट्ठे चेव धम्मे सुखो विहारो अविघातो अनुपायासो अपरिळाहो, कायस्स च भेदा परं मरणा सुगति पाटिकङ्खा, तस्मा भगवा कुसलानं धम्मानं उपसम्पदं वण्णेती’’ति.
इदमवोचायस्मा सारिपुत्तो. अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति. दुतियं.
३. हालिद्दिकानिसुत्तं
३. एवं ¶ ¶ मे सुतं – एकं समयं आयस्मा महाकच्चानो अवन्तीसु विहरति कुररघरे [कुलघरे (क.)] पपाते पब्बते. अथ खो हालिद्दिकानि [हालिद्दकानि (सी.), हलिद्दिकानि (स्या.)] गहपति येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो हालिद्दिकानि गहपति आयस्मन्तं महाकच्चानं एतदवोच – ‘‘वुत्तमिदं, भन्ते, भगवता अट्ठकवग्गिये मागण्डियपञ्हे –
‘‘ओकं पहाय अनिकेतसारी,
गामे अकुब्बं [अक्रुब्बं (क.)] मुनि सन्थवानि [सन्धवानि (क.)];
कामेहि रित्तो अपुरक्खरानो [अपुरेक्खरानो (सी. सुत्तनिपातेपि) मोग्गल्लाने ५-१३५ सुत्तम्पि ओलोकेतब्बं],
कथं न विग्गय्ह जनेन कयिरा’’ति.
‘‘इमस्स नु खो, भन्ते, भगवता संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति?
‘‘रूपधातु ¶ खो, गहपति, विञ्ञाणस्स ओको. रूपधातुरागविनिबन्धञ्च [… विनिबद्धञ्ज (पी. सी. अट्ठ.)] पन विञ्ञाणं ‘ओकसारी’ति वुच्चति. वेदनाधातु खो, गहपति, विञ्ञाणस्स ओको. वेदनाधातुरागविनिबन्धञ्च पन विञ्ञाणं ‘ओकसारी’ति वुच्चति. सञ्ञाधातु ¶ खो, गहपति, विञ्ञाणस्स ओको. सञ्ञाधातुरागविनिबन्धञ्च पन विञ्ञाणं ‘ओकसारी’ति वुच्चति. सङ्खारधातु खो, गहपति, विञ्ञाणस्स ओको. सङ्खारधातुरागविनिबन्धञ्च पन विञ्ञाणं ‘ओकसारी’ति वुच्चति. एवं ¶ खो, गहपति, ओकसारी होति.
‘‘कथञ्च, गहपति, अनोकसारी होति? रूपधातुया खो, गहपति, यो छन्दो यो रागो या नन्दी [नन्दि (सी. स्या. कं. पी.)] या तण्हा ये उपयुपादाना [उपायुपादाना (सी. स्या. कं. पी.)] चेतसो अधिट्ठानाभिनिवेसानुसया ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी. पी.), अनभावंगता (स्या. कं.)] आयतिं अनुप्पादधम्मा. तस्मा तथागतो ‘अनोकसारी’ति वुच्चति. वेदनाधातुया खो, गहपति… सञ्ञाधातुया खो, गहपति… सङ्खारधातुया खो, गहपति… विञ्ञाणधातुया खो, गहपति, यो छन्दो यो रागो या नन्दी या ¶ तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा तथागतो ‘अनोकसारी’ति वुच्चति. एवं खो, गहपति, अनोकसारी होति.
‘‘कथञ्च, गहपति, निकेतसारी होति? रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, ‘निकेतसारी’ति वुच्चति. सद्दनिमित्त…पे… गन्धनिमित्त… रसनिमित्त… फोट्ठब्बनिमित्त… धम्मनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, ‘निकेतसारी’ति वुच्चति. एवं खो, गहपति, निकेतसारी होति.
‘‘कथञ्च, गहपति, अनिकेतसारी होति? रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा तथागतो ‘अनिकेतसारी’ति वुच्चति. सद्दनिमित्त… गन्धनिमित्त… रसनिमित्त… फोट्ठब्बनिमित्त… धम्मनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता ¶ आयतिं अनुप्पादधम्मा. तस्मा ¶ तथागतो ‘अनिकेतसारी’ति ¶ वुच्चति. एवं खो, गहपति, अनिकेतसारी होति.
‘‘कथञ्च, गहपति, गामे सन्थवजातो [सन्धवजातो (क.)] होति? इध, गहपति, एकच्चो गिहीहि [गिहि (क.)] संसट्ठो विहरति सहनन्दी सहसोकी, सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना तेसु योगं आपज्जति. एवं खो, गहपति, गामे सन्थवजातो होति.
‘‘कथञ्च, गहपति, गामे न सन्थवजातो होति? इध, गहपति, भिक्खु गिहीहि [गिहि (क.)] असंसट्ठो विहरति न सहनन्दी न सहसोकी न सुखितेसु सुखितो न दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु न अत्तना तेसु योगं आपज्जति. एवं खो, गहपति, गामे न सन्थवजातो होति.
‘‘कथञ्च, गहपति, कामेहि अरित्तो होति? इध, गहपति, एकच्चो कामेसु अविगतरागो ¶ होति अविगतछन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. एवं खो, गहपति, कामेहि अरित्तो होति.
‘‘कथञ्च, गहपति, कामेहि रित्तो होति? इध, गहपति, एकच्चो कामेसु विगतरागो होति विगतछन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो ¶ . एवं खो, गहपति, कामेहि रित्तो होति.
‘‘कथञ्च, गहपति, पुरक्खरानो होति? इध, गहपति, एकच्चस्स एवं होति – ‘एवंरूपो सियं अनागतमद्धानं, एवंवेदनो सियं अनागतमद्धानं, एवंसञ्ञो सियं अनागतमद्धानं, एवंसङ्खारो सियं अनागतमद्धानं, एवंविञ्ञाणो सियं अनागतमद्धान’न्ति. एवं खो, गहपति, पुरक्खरानो होति.
‘‘कथञ्च, गहपति, अपुरक्खरानो होति? इध, गहपति, एकच्चस्स न एवं होति – ‘एवंरूपो सियं अनागतमद्धानं, एवंवेदनो सियं अनागतमद्धानं, एवंसञ्ञो सियं अनागतमद्धानं, एवंसङ्खारो सियं अनागतमद्धानं, एवंविञ्ञाणो ¶ सियं अनागतमद्धान’न्ति. एवं खो, गहपति, अपुरक्खरानो होति.
‘‘कथञ्च ¶ , गहपति, कथं विग्गय्ह जनेन कत्ता होति? इध, गहपति, एकच्चो एवरूपिं कथं कत्ता होति – ‘न त्वं इमं धम्मविनयं आजानासि; अहं इमं धम्मविनयं आजानामि. किं त्वं इमं धम्मविनयं आजानिस्ससि? मिच्छापटिपन्नो त्वमसि; अहमस्मि सम्मापटिपन्नो. पुरे वचनीयं पच्छा अवच; पच्छा वचनीयं पुरे अवच. सहितं मे, असहितं ते. अधिचिण्णं ते विपरावत्तं. आरोपितो ते वादो; चर वादप्पमोक्खाय. निग्गहितोसि; निब्बेठेहि वा सचे पहोसी’ति. एवं खो, गहपति, कथं विग्गय्ह जनेन कत्ता होति.
‘‘कथञ्च ¶ , गहपति, कथं न विग्गय्ह जनेन कत्ता होति? इध, गहपति, भिक्खु न एवरूपिं कथं कत्ता होति – ‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’ति. एवं खो, गहपति, कथं न विग्गय्ह जनेन कत्ता होति.
‘‘इति ¶ खो, गहपति, यं तं वुत्तं भगवता अट्ठकवग्गिये मागण्डियपञ्हे –
‘‘ओकं पहाय अनिकेतसारी,
गामे अकुब्बं मुनिसन्थवानि;
कामेहि रित्तो अपुरक्खरानो,
कथं न विग्गय्ह जनेन कयिरा’’ति.
‘‘इमस्स खो, गहपति, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. ततियं.
४. दुतियहालिद्दिकानिसुत्तं
४. एवं मे सुतं – एकं समयं आयस्मा महाकच्चानो अवन्तीसु विहरति कुररघरे पपाते पब्बते. अथ ¶ खो हालिद्दिकानि गहपति येनायस्मा महाकच्चानो…पे… एकमन्तं निसिन्नो खो हालिद्दिकानि ¶ गहपति आयस्मन्तं महाकच्चानं एतदवोच – ‘‘वुत्तमिदं, भन्ते, भगवता सक्कपञ्हे – ‘ये ते समणब्राह्मणा तण्हासङ्खयविमुत्ता, ते अच्चन्तनिट्ठा अच्चन्तयोगक्खेमिनो अच्चन्तब्रह्मचारिनो अच्चन्तपरियोसाना सेट्ठा देवमनुस्सान’’’न्ति.
‘‘इमस्स नु खो, भन्ते, भगवता संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति?
‘‘रूपधातुया ¶ खो, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा चित्तं सुविमुत्तन्ति वुच्चति.
‘‘वेदनाधातुया खो, गहपति… सञ्ञाधातुया खो, गहपति… सङ्खारधातुया खो, गहपति… विञ्ञाणधातुया ¶ खो, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा चित्तं सुविमुत्तन्ति वुच्चति.
‘‘इति खो, गहपति, यं तं वुत्तं भगवता सक्कपञ्हे – ‘ये ते समणब्राह्मणा तण्हासङ्खयविमुत्ता ते अच्चन्तनिट्ठा अच्चन्तयोगक्खेमिनो अच्चन्तब्रह्मचारिनो अच्चन्तपरियोसाना सेट्ठा देवमनुस्सान’’’न्ति.
‘‘इमस्स खो, गहपति, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. चतुत्थं.
५. समाधिसुत्तं
५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने ¶ अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘समाधिं, भिक्खवे, भावेथ; समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति. किञ्च यथाभूतं पजानाति? रूपस्स समुदयञ्च अत्थङ्गमञ्च, वेदनाय समुदयञ्च अत्थङ्गमञ्च ¶ , सञ्ञाय समुदयञ्च अत्थङ्गमञ्च, सङ्खारानं समुदयञ्च अत्थङ्गमञ्च, विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च’’.
‘‘को च, भिक्खवे, रूपस्स समुदयो, को वेदनाय समुदयो, को सञ्ञाय समुदयो, को सङ्खारानं समुदयो, को विञ्ञाणस्स समुदयो? इध, भिक्खवे, भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति.
‘‘किञ्च अभिनन्दति अभिवदति अज्झोसाय तिट्ठति? रूपं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स रूपं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. या रूपे नन्दी तदुपादानं. तस्सुपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया ¶ जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘वेदनं ¶ अभिनन्दति…पे… सञ्ञं अभिनन्दति… सङ्खारे अभिनन्दति… विञ्ञाणं अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. तस्स विञ्ञाणं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. या विञ्ञाणे नन्दी तदुपादानं. तस्सुपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया…पे… ¶ एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘अयं, भिक्खवे, रूपस्स समुदयो; अयं वेदनाय समुदयो; अयं सञ्ञाय समुदयो; अयं सङ्खारानं समुदयो; अयं विञ्ञाणस्स समुदयो.
‘‘को च, भिक्खवे, रूपस्स अत्थङ्गमो, को वेदनाय… को सञ्ञाय… को सङ्खारानं… को विञ्ञाणस्स अत्थङ्गमो?
इध, भिक्खवे, नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति.
‘‘किञ्च नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति? रूपं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स रूपं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या रूपे नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स वेदनं अनभिनन्दतो अनभिवदतो अनज्झोसा ¶ तिट्ठतो या वेदनाय नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सञ्ञं नाभिनन्दति…पे… सङ्खारे नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति. तस्स ¶ सङ्खारे अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या सङ्खारेसु नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘विञ्ञाणं नाभिनन्दति नाभिवदति ¶ नाज्झोसाय तिट्ठति. तस्स विञ्ञाणं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो या विञ्ञाणे नन्दी सा निरुज्झति. तस्स नन्दीनिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘अयं ¶ , भिक्खवे, रूपस्स अत्थङ्गमो, अयं वेदनाय अत्थङ्गमो, अयं सञ्ञाय अत्थङ्गमो, अयं सङ्खारानं अत्थङ्गमो, अयं विञ्ञाणस्स अत्थङ्गमो’’ति. पञ्चमं.
६. पटिसल्लाणसुत्तं
६. सावत्थिनिदानं. ‘‘पटिसल्लाणे, भिक्खवे, योगमापज्जथ. पटिसल्लीणो, भिक्खवे, भिक्खु यथाभूतं पजानाति. किञ्च यथाभूतं पजानाति? रूपस्स समुदयञ्च अत्थङ्गमञ्च, वेदनाय समुदयञ्च अत्थङ्गमञ्च, सञ्ञाय समुदयञ्च अत्थङ्गमञ्च, सङ्खारानं समुदयञ्च अत्थङ्गमञ्च, विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च’’…पे… (यथा पठमसुत्ते तथा वित्थारेतब्बो.) छट्ठं.
७. उपादापरितस्सनासुत्तं
७. सावत्थिनिदानं. ‘‘उपादापरितस्सनञ्च वो, भिक्खवे, देसेस्सामि अनुपादाअपरितस्सनञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं ¶ , भन्ते’’ति, खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कथञ्च, भिक्खवे, उपादापरितस्सना होति? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स ¶ अकोविदो सप्पुरिसधम्मे ¶ अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. तस्स तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा रूपविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स रूपविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च उपादाय च परितस्सति.
‘‘वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं; अत्तनि वा वेदनं, वेदनाय वा अत्तानं. तस्स सा वेदना विपरिणमति अञ्ञथा होति. तस्स वेदनाविपरिणामञ्ञथाभावा वेदनाविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स वेदनाविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च उपादाय च परितस्सति.
‘‘सञ्ञं ¶ अत्ततो समनुपस्सति…पे… सङ्खारे अत्ततो समनुपस्सति, सङ्खारवन्तं वा अत्तानं; अत्तनि वा सङ्खारे, सङ्खारेसु वा अत्तानं. तस्स ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति. तस्स सङ्खारविपरिणामञ्ञथाभावा सङ्खारविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स सङ्खारविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च उपादाय च परितस्सति.
‘‘विञ्ञाणं अत्ततो ¶ समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. तस्स तं विञ्ञाणं विपरिणमति अञ्ञथा होति. तस्स विञ्ञाणविपरिणामञ्ञथाभावा ¶ विञ्ञाणविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स विञ्ञाणविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च उपादाय च परितस्सति. एवं खो, भिक्खवे, उपादापरितस्सना होति.
‘‘कथञ्च, भिक्खवे, अनुपादाअपरितस्सना होति? इध, भिक्खवे, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं ¶ वा अत्तानं; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. तस्स तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा न रूपविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स न रूपविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो अपरियादाना न चेवुत्तासवा [न चेव उत्तासवा (पी. क.)] होति न च विघातवा न च अपेक्खवा, अनुपादाय च न परितस्सति.
‘‘न वेदनं अत्ततो समनुपस्सति, न वेदनावन्तं वा अत्तानं; न अत्तनि वा वेदनं, न वेदनाय वा अत्तानं. तस्स सा वेदना विपरिणमति अञ्ञथा होति ¶ . तस्स वेदनाविपरिणामञ्ञथाभावा न वेदनाविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स न वेदनाविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति ¶ . चेतसो अपरियादाना न चेवुत्तासवा होति न च विघातवा न च अपेक्खवा, अनुपादाय च न परितस्सति.
‘‘न सञ्ञं…पे… न सङ्खारे अत्ततो समनुपस्सति, न सङ्खारवन्तं वा अत्तानं; न अत्तनि वा सङ्खारे, न सङ्खारेसु वा अत्तानं. तस्स ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति. तस्स सङ्खारविपरिणामञ्ञथाभावा न सङ्खारविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स न सङ्खारविपरिणामानुपरिवत्तिजा ¶ परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो अपरियादाना न चेवुत्तासवा होति न च विघातवा न च अपेक्खवा, अनुपादाय च न परितस्सति.
‘‘न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं…पे… तस्स तं विञ्ञाणं विपरिणमति अञ्ञथा होति. तस्स विञ्ञाणविपरिणामञ्ञथाभावा न विञ्ञाणविपरिणामानुपरिवत्ति विञ्ञाणं होति. तस्स न विञ्ञाणविपरिणामानुपरिवत्तिजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति. चेतसो अपरियादाना न चेवुत्तासवा होति न च विघातवा न च अपेक्खवा, अनुपादाय च न परितस्सति. एवं खो, भिक्खवे, अनुपादा अपरितस्सनं होती’’ति. सत्तमं.
८. दुतियउपादापरितस्सनासुत्तं
८. सावत्थिनिदानं ¶ ¶ . ‘‘उपादापरितस्सनञ्च वो, भिक्खवे, देसेस्सामि अनुपादाअपरितस्सनञ्च. तं सुणाथ…पे… कथञ्च, भिक्खवे, उपादापरितस्सना होति? इध, भिक्खवे, अस्सुतवा पुथुज्जनो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. तस्स तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. वेदनं एतं मम…पे… सञ्ञं एतं मम… सङ्खारे एतं मम… विञ्ञाणं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. तस्स तं विञ्ञाणं विपरिणमति अञ्ञथा होति. तस्स विञ्ञाणविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. एवं खो, भिक्खवे, उपादापरितस्सना होति.
‘‘कथञ्च, भिक्खवे, अनुपादाअपरितस्सना होति? इध ¶ , भिक्खवे, सुतवा अरियसावको रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. तस्स तं रूपं विपरिणमति अञ्ञथा होति. तस्स ¶ रूपविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. वेदनं नेतं मम… सञ्ञं नेतं मम… सङ्खारे नेतं मम… विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. तस्स तं विञ्ञाणं विपरिणमति अञ्ञथा होति. तस्स विञ्ञाणविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ¶ . एवं खो, भिक्खवे, अनुपादाअपरितस्सना होती’’ति. अट्ठमं.
९. कालत्तयअनिच्चसुत्तं
९. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं रूपस्मिं अनपेक्खो होति; अनागतं रूपं नाभिनन्दति; पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. वेदना अनिच्चा…पे… ¶ सञ्ञा अनिच्चा… सङ्खारा अनिच्चा अतीतानागता; को पन वादो पच्चुप्पन्नानं! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतेसु सङ्खारेसु अनपेक्खो होति; अनागते सङ्खारे नाभिनन्दति; पच्चुप्पन्नानं सङ्खारानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. विञ्ञाणं अनिच्चं अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिं अनपेक्खो होति; अनागतं विञ्ञाणं नाभिनन्दति; पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति. नवमं.
१०. कालत्तयदुक्खसुत्तं
१०. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, दुक्खं अतीतानागतं; को पन वादो ¶ पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं रूपस्मिं अनपेक्खो होति; अनागतं रूपं नाभिनन्दति; पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. वेदना दुक्खा… सञ्ञा दुक्खा… सङ्खारा दुक्खा… विञ्ञाणं ¶ दुक्खं अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिं अनपेक्खो होति; अनागतं विञ्ञाणं नाभिनन्दति; पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति. दसमं.
११. कालत्तयअनत्तसुत्तं
११. सावत्थिनिदानं ¶ . ‘‘रूपं, भिक्खवे, अनत्ता अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं रूपस्मिं अनपेक्खो होति; अनागतं रूपं नाभिनन्दति; पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो ¶ होति. वेदना अनत्ता… सञ्ञा अनत्ता… सङ्खारा अनत्ता… विञ्ञाणं अनत्ता अतीतानागतं; को पन वादो पच्चुप्पन्नस्स! एवं पस्सं, भिक्खवे, सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिं अनपेक्खो होति; अनागतं विञ्ञाणं नाभिनन्दति; पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति. एकादसमं.
नकुलपितुवग्गो पठमो.
तस्सुद्दानं –
नकुलपिता देवदहा, द्वेपि हालिद्दिकानि च;
समाधिपटिसल्लाणा, उपादापरितस्सना ¶ दुवे;
अतीतानागतपच्चुप्पन्ना, वग्गो तेन पवुच्चति.
२. अनिच्चवग्गो
१. अनिच्चसुत्तं
१२. एवं ¶ मे सुतं – सावत्थियं. तत्र खो…पे… ‘‘रूपं, भिक्खवे, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति ¶ ; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. दुक्खसुत्तं
१३. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. दुतियं.
३. अनत्तसुत्तं
१४. सावत्थिनिदानं ¶ . ‘‘रूपं, भिक्खवे, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति ¶ , वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. ततियं.
४. यदनिच्चसुत्तं
१५. सावत्थिनिदानं ¶ . ‘‘रूपं, भिक्खवे, अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदना अनिच्चा. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. सञ्ञा अनिच्चा…पे… सङ्खारा अनिच्चा… विञ्ञाणं अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय ¶ दट्ठब्बं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. चतुत्थं.
५. यंदुक्खसुत्तं
१६. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, दुक्खं. यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदना दुक्खा… सञ्ञा दुक्खा… सङ्खारा दुक्खा… विञ्ञाणं दुक्खं. यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पञ्चमं.
६. यदनत्तासुत्तं
१७. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनत्ता. यदनत्ता तं ‘नेतं मम ¶ ¶ , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदना अनत्ता… सञ्ञा अनत्ता… सङ्खारा अनत्ता… विञ्ञाणं अनत्ता ¶ . यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. छट्ठं.
७. सहेतुअनिच्चसुत्तं
१८. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं. योपि हेतु, योपि पच्चयो रूपस्स उप्पादाय, सोपि अनिच्चो. अनिच्चसम्भूतं, भिक्खवे, रूपं कुतो निच्चं भविस्सति! वेदना अनिच्चा. योपि हेतु, योपि पच्चयो वेदनाय उप्पादाय, सोपि अनिच्चो. अनिच्चसम्भूता ¶ , भिक्खवे, वेदना कुतो निच्चा भविस्सति! सञ्ञा अनिच्चा… सङ्खारा अनिच्चा. योपि हेतु योपि पच्चयो सङ्खारानं उप्पादाय, सोपि अनिच्चो. अनिच्चसम्भूता, भिक्खवे, सङ्खारा कुतो निच्चा भविस्सन्ति! विञ्ञाणं अनिच्चं. योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि अनिच्चो. अनिच्चसम्भूतं, भिक्खवे, विञ्ञाणं कुतो निच्चं भविस्सति! एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. सत्तमं.
८. सहेतुदुक्खसुत्तं
१९. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, दुक्खं. योपि हेतु योपि पच्चयो रूपस्स उप्पादाय, सोपि दुक्खो. दुक्खसम्भूतं, भिक्खवे, रूपं कुतो सुखं भविस्सति! वेदना दुक्खा… सञ्ञा दुक्खा… सङ्खारा दुक्खा… विञ्ञाणं ¶ दुक्खं. योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि दुक्खो. दुक्खसम्भूतं, भिक्खवे, विञ्ञाणं कुतो सुखं भविस्सति! एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९. सहेतुअनत्तसुत्तं
२०. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनत्ता. योपि हेतु योपि पच्चयो रूपस्स उप्पादाय, सोपि अनत्ता. अनत्तसम्भूतं, भिक्खवे, रूपं कुतो अत्ता भविस्सति! वेदना अनत्ता… सञ्ञा अनत्ता… सङ्खारा अनत्ता… विञ्ञाणं अनत्ता. योपि हेतु योपि पच्चयो विञ्ञाणस्स उप्पादाय, सोपि अनत्ता. अनत्तसम्भूतं, भिक्खवे, विञ्ञाणं कुतो अत्ता भविस्सति! एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. नवमं.
१०. आनन्दसुत्तं
२१. सावत्थियं ¶ ¶ … आरामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘निरोधो निरोधो’ति, भन्ते, वुच्चति. कतमेसानं खो, भन्ते, धम्मानं निरोधो [निरोधा (सी. पी.)] ‘निरोधो’ति वुच्चती’’ति? ‘‘रूपं खो, आनन्द, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं. तस्स निरोधो [निरोधा (सी. पी.)] ‘निरोधो’ति वुच्चति. वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. तस्सा निरोधो ‘निरोधो’ति वुच्चति. सञ्ञा… सङ्खारा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ¶ खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. तेसं निरोधो ‘निरोधो’ति वुच्चति. विञ्ञाणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं. तस्स ¶ निरोधो ‘निरोधो’ति वुच्चति. इमेसं खो, आनन्द, धम्मानं निरोधो ‘निरोधो’ति वुच्चती’’ति. दसमं.
अनिच्चवग्गो दुतियो.
तस्सुद्दानं –
अनिच्चं दुक्खं अनत्ता, यदनिच्चापरे तयो;
हेतुनापि तयो वुत्ता, आनन्देन च ते दसाति.
३. भारवग्गो
१. भारसुत्तं
२२. सावत्थियं ¶ … तत्र खो ¶ … ‘‘भारञ्च वो, भिक्खवे, देसेस्सामि भारहारञ्च भारादानञ्च भारनिक्खेपनञ्च. तं सुणाथ. कतमो च, भिक्खवे, भारो? पञ्चुपादानक्खन्धा तिस्स वचनीयं. कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो; अयं वुच्चति, भिक्खवे, भारो’’.
‘‘कतमो च, भिक्खवे, भारहारो ¶ ? पुग्गलो तिस्स वचनीयं. य्वायं आयस्मा एवंनामो एवंगोत्तो; अयं वुच्चति, भिक्खवे, भारहारो.
‘‘कतमञ्च ¶ , भिक्खवे, भारादानं? यायं तण्हा पोनोभविका [पोनोब्भविका (स्या. कं. क.)] नन्दीरागसहगता [नन्दिरागसहगता (सब्बत्थ)] तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा. इदं वुच्चति, भिक्खवे, भारादानं.
‘‘कतमञ्च, भिक्खवे, भारनिक्खेपनं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो. इदं वुच्चति, भिक्खवे, भारनिक्खेपन’’न्ति.
इदमवोच भगवा. इदं वत्वान [वत्वा (सी.) एवमीदिसेसु ठानेसु] सुगतो अथापरं एतदवोच सत्था –
‘‘भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;
भारादानं दुखं लोके, भारनिक्खेपनं सुखं.
‘‘निक्खिपित्वा ¶ गरुं भारं, अञ्ञं भारं अनादिय;
समूलं तण्हमब्बुय्ह [तण्हमब्भुय्ह (पी. क.)], निच्छातो परिनिब्बुतो’’ति. पठमं;
२. परिञ्ञसुत्तं
२३. सावत्थिनिदानं. ‘‘परिञ्ञेय्ये च, भिक्खवे, धम्मे देसेस्सामि परिञ्ञञ्च. तं सुणाथ. कतमे च, भिक्खवे, परिञ्ञेय्या धम्मा? रूपं, भिक्खवे, परिञ्ञेय्यो धम्मो, वेदना परिञ्ञेय्यो धम्मो, सञ्ञा परिञ्ञेय्यो धम्मो, सङ्खारा परिञ्ञेय्यो धम्मो, विञ्ञाणं परिञ्ञेय्यो धम्मो ¶ . इमे वुच्चन्ति, भिक्खवे, परिञ्ञेय्या धम्मा. कतमा च, भिक्खवे, परिञ्ञा? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो. अयं वुच्चति, भिक्खवे, परिञ्ञा’’ति. दुतियं.
३. अभिजानसुत्तं
२४. सावत्थिनिदानं. ‘‘रूपं ¶ , भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; वेदनं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सञ्ञं अनभिजानं… सङ्खारे अनभिजानं ¶ अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; विञ्ञाणं अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय. रूपञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाय; वेदनं अभिजानं… सञ्ञं… सङ्खारे… विञ्ञाणं अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति. ततियं.
४. छन्दरागसुत्तं
२५. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपस्मिं छन्दरागो तं ¶ पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. यो वेदनाय छन्दरागो तं पजहथ. एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यो सञ्ञाय छन्दरागो तं पजहथ. एवं सा सञ्ञा पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यो सङ्खारेसु छन्दरागो तं पजहथ. एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. यो विञ्ञाणस्मिं छन्दरागो तं पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. चतुत्थं.
५. अस्सादसुत्तं
२६. सावत्थिनिदानं ¶ . ‘‘पुब्बेव [पुब्बे (पी. क.)] मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव [बोधिसत्तस्स (पी. क.)] सतो एतदहोसि – ‘को नु खो रूपस्स अस्सादो, को आदीनवो, किं निस्सरणं? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणं? को सञ्ञाय अस्सादो, को आदीनवो, किं निस्सरणं? को सङ्खारानं अस्सादो, को आदीनवो, किं निस्सरणं? को विञ्ञाणस्स अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स ¶ मय्हं, भिक्खवे, एतदहोसि – ‘यं खो रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादो. यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं, अयं रूपस्स आदीनवो. यो रूपस्मिं छन्दरागविनयो ¶ छन्दरागप्पहानं, इदं रूपस्स निस्सरणं. यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं ¶ , अयं वेदनाय अस्सादो [या (क.)]. यं वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो. यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरणं. यं सञ्ञं पटिच्च उप्पज्जति…पे… यं सङ्खारे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं सङ्खारानं अस्सादो. यं [ये (सी. क.)] सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा, अयं सङ्खारानं आदीनवो. यो सङ्खारेसु छन्दरागविनयो छन्दरागप्पहानं, इदं सङ्खारानं निस्सरणं. यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं विञ्ञाणस्स अस्सादो. यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं, अयं विञ्ञाणस्स आदीनवो. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं विञ्ञाणस्स निस्सरणं’’’.
‘‘यावकीवञ्चाहं, भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं [अभिसम्बुद्धो (सी.)]. यतो च ख्वाहं, भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं; अथाहं, भिक्खवे, सदेवके लोके समारके ¶ सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी. पी. क.)]; अयमन्तिमा जाति; नत्थि दानि पुनब्भवो’’’ति. पञ्चमं.
६. दुतियअस्सादसुत्तं
२७. सावत्थिनिदानं ¶ ¶ . ‘‘रूपस्साहं, भिक्खवे, अस्सादपरियेसनं अचरिं. यो रूपस्स अस्सादो तदज्झगमं. यावता रूपस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो. रूपस्साहं, भिक्खवे, आदीनवपरियेसनं अचरिं. यो रूपस्स आदीनवो तदज्झगमं. यावता रूपस्स आदीनवो पञ्ञाय मे सो सुदिट्ठो. रूपस्साहं, भिक्खवे, निस्सरणपरियेसनं अचरिं. यं रूपस्स निस्सरणं तदज्झगमं. यावता रूपस्स निस्सरणं पञ्ञाय मे तं सुदिट्ठं. वेदनायाहं, भिक्खवे… सञ्ञायाहं, भिक्खवे… सङ्खारानाहं ¶ , भिक्खवे… विञ्ञाणस्साहं, भिक्खवे, अस्सादपरियेसनं अचरिं. यो विञ्ञाणस्स अस्सादो तदज्झगमं. यावता विञ्ञाणस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो. विञ्ञाणस्साहं, भिक्खवे, आदीनवपरियेसनं अचरिं. यो विञ्ञाणस्स आदीनवो तदज्झगमं. यावता विञ्ञाणस्स आदीनवो पञ्ञाय मे सो सुदिट्ठो. विञ्ञाणस्साहं, भिक्खवे, निस्सरणपरियेसनं अचरिं. यं विञ्ञाणस्स निस्सरणं तदज्झगमं. यावता विञ्ञाणस्स निस्सरणं पञ्ञाय मे तं सुदिट्ठं. यावकीवञ्चाहं, भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च ¶ अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं…पे… अब्भञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी. पी. क.)]; अयमन्तिमा जाति; नत्थि दानि पुनब्भवो’’’ति. छट्ठं.
७. ततियअस्सादसुत्तं
२८. सावत्थिनिदानं. ‘‘नो चेदं, भिक्खवे, रूपस्स अस्सादो अभविस्स नयिदं ¶ सत्ता रूपस्मिं सारज्जेय्युं. यस्मा च खो, भिक्खवे, अत्थि रूपस्स अस्सादो, तस्मा सत्ता रूपस्मिं सारज्जन्ति. नो चेदं, भिक्खवे, रूपस्स आदीनवो अभविस्स नयिदं सत्ता रूपस्मिं निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, अत्थि रूपस्स आदीनवो, तस्मा सत्ता रूपस्मिं ¶ निब्बिन्दन्ति. नो चेदं, भिक्खवे, रूपस्स निस्सरणं अभविस्स नयिदं सत्ता रूपस्मा निस्सरेय्युं. यस्मा च खो, भिक्खवे, अत्थि रूपस्स निस्सरणं, तस्मा सत्ता रूपस्मा निस्सरन्ति. नो चेदं, भिक्खवे, वेदनाय…पे… नो चेदं, भिक्खवे, सञ्ञाय… नो चेदं, भिक्खवे, सङ्खारानं निस्सरणं अभविस्स ¶ , नयिदं सत्ता सङ्खारेहि निस्सरेय्युं. यस्मा च खो, भिक्खवे, अत्थि सङ्खारानं निस्सरणं, तस्मा सत्ता सङ्खारेहि निस्सरन्ति. नो चेदं, भिक्खवे, विञ्ञाणस्स अस्सादो अभविस्स, नयिदं सत्ता विञ्ञाणस्मिं सारज्जेय्युं. यस्मा च खो, भिक्खवे, अत्थि विञ्ञाणस्स अस्सादो, तस्मा सत्ता विञ्ञाणस्मिं सारज्जन्ति. नो चेदं, भिक्खवे, विञ्ञाणस्स आदीनवो अभविस्स, नयिदं सत्ता विञ्ञाणस्मिं निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, अत्थि विञ्ञाणस्स आदीनवो, तस्मा सत्ता विञ्ञाणस्मिं निब्बिन्दन्ति. नो चेदं, भिक्खवे, विञ्ञाणस्स निस्सरणं अभविस्स, नयिदं सत्ता विञ्ञाणस्मा निस्सरेय्युं ¶ . यस्मा च खो, भिक्खवे, अत्थि विञ्ञाणस्स निस्सरणं, तस्मा सत्ता विञ्ञाणस्मा निस्सरन्ति.
‘‘यावकीवञ्च, भिक्खवे, सत्ता इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञंसु [नाब्भञ्ञिंसु (सी.)]; नेव ताव, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका ¶ सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसंयुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरिंसु. यतो च खो, भिक्खवे, सत्ता इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञंसु; अथ, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ¶ निस्सटा विसंयुत्ता विप्पमुत्ता विमरियादीकतेन चेतसा विहरन्ति’’. सत्तमं.
८. अभिनन्दनसुत्तं
२९. सावत्थिनिदानं ¶ . ‘‘यो, भिक्खवे, रूपं अभिनन्दति, दुक्खं सो अभिनन्दति. यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि. यो वेदनं अभिनन्दति… यो सञ्ञं अभिनन्दति… यो सङ्खारे अभिनन्दति… यो विञ्ञाणं अभिनन्दति, दुक्खं सो अभिनन्दति. यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि. यो च खो, भिक्खवे, रूपं नाभिनन्दति, दुक्खं सो नाभिनन्दति. यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामि. यो वेदनं नाभिनन्दति… यो सञ्ञं नाभिनन्दति… यो सङ्खारे नाभिनन्दति… यो विञ्ञाणं नाभिनन्दति, दुक्खं सो नाभिनन्दति. यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामी’’ति. अट्ठमं.
९. उप्पादसुत्तं
३०. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो ¶ , दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो. यो वेदनाय…पे… यो सञ्ञाय…पे… यो सङ्खारानं…पे… यो विञ्ञाणस्स ¶ उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थङ्गमो. यो वेदनाय ¶ …पे… यो सञ्ञाय… यो सङ्खारानं… यो विञ्ञाणस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थङ्गमो’’ति. नवमं.
१०. अघमूलसुत्तं
३१. सावत्थिनिदानं. ‘‘अघञ्च, भिक्खवे, देसेस्सामि अघमूलञ्च. तं सुणाथ. कतमञ्च ¶ भिक्खवे अघं? रूपं, भिक्खवे, अघं, वेदना अघं, सञ्ञा अघं, सङ्खारा अघं, विञ्ञाणं अघं. इदं वुच्चति, भिक्खवे, अघं. कतमञ्च, भिक्खवे, अघमूलं? यायं तण्हा पोनोभविका नन्दीरागसहगता [नन्दिरागसहगता (सब्बत्थ)] तत्रतत्राभिनन्दिनी; सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा. इदं वुच्चति, भिक्खवे, अघमूल’’न्ति. दसमं.
११. पभङ्गुसुत्तं
३२. सावत्थिनिदानं. ‘‘पभङ्गुञ्च, भिक्खवे, देसेस्सामि अप्पभङ्गुञ्च. तं सुणाथ. किञ्च, भिक्खवे, पभङ्गु, किं अप्पभङ्गु? रूपं ¶ , भिक्खवे, पभङ्गु. यो तस्स निरोधो वूपसमो अत्थङ्गमो, इदं अप्पभङ्गु. वेदना पभङ्गु. यो तस्सा निरोधो वूपसमो अत्थङ्गमो, इदं अप्पभङ्गु. सञ्ञा पभङ्गु… सङ्खारा पभङ्गु. यो तेसं निरोधो वूपसमो अत्थङ्गमो, इदं अप्पभङ्गु. विञ्ञाणं पभङ्गु. यो तस्स निरोधो वूपसमो अत्थङ्गमो, इदं अप्पभङ्गू’’ति. एकादसमं.
भारवग्गो ततियो.
तस्सुद्दानं –
भारं ¶ परिञ्ञं अभिजानं, छन्दरागं चतुत्थकं;
अस्सादा च तयो वुत्ता, अभिनन्दनमट्ठमं;
उप्पादं अघमूलञ्च, एकादसमो पभङ्गूति.
४. नतुम्हाकंवग्गो
१. नतुम्हाकंसुत्तं
३३. सावत्थिनिदानं ¶ ¶ . ‘‘यं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय ¶ सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति. वेदना न तुम्हाकं, तं पजहथ. सा वो पहीना हिताय सुखाय भविस्सति. सञ्ञा न तुम्हाकं… सङ्खारा ¶ न तुम्हाकं, ते पजहथ. ते वो पहीना हिताय सुखाय भविस्सन्ति. विञ्ञाणं न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति’’.
‘‘सेय्यथापि, भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं तं जनो हरेय्य वा डहेय्य वा यथापच्चयं वा करेय्य. अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा डहति वा यथापच्चयं वा करोती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’’ति. ‘‘एवमेव खो, भिक्खवे, रूपं न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति. वेदना न तुम्हाकं, तं पजहथ. सा वो पहीना हिताय सुखाय भविस्सति. सञ्ञा न तुम्हाकं… सङ्खारा न तुम्हाकं… विञ्ञाणं न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सती’’ति. पठमं.
२. दुतियनतुम्हाकंसुत्तं
३४. सावत्थिनिदानं ¶ . ‘‘यं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति. वेदना न तुम्हाकं… सञ्ञा न तुम्हाकं… सङ्खारा न तुम्हाकं… विञ्ञाणं न तुम्हाकं, तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सति. यं, भिक्खवे, न तुम्हाकं तं पजहथ. तं वो पहीनं हिताय सुखाय भविस्सती’’ति. दुतियं.
३. अञ्ञतरभिक्खुसुत्तं
३५. सावत्थिनिदानं. अथ ¶ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु; यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो, अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, अनुसेति, तेन सङ्खं गच्छति; यं नानुसेति, न तेन सङ्खं गच्छती’’ति. ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं चे, भन्ते, अनुसेति तेन सङ्खं गच्छति. वेदनं चे अनुसेति तेन सङ्खं गच्छति. सञ्ञं चे अनुसेति तेन सङ्खं गच्छति. सङ्खारे चे अनुसेति तेन सङ्खं गच्छति. विञ्ञाणं चे अनुसेति तेन सङ्खं गच्छति. रूपं चे, भन्ते, नानुसेति न तेन सङ्खं गच्छति. वेदनं चे… सञ्ञं चे… सङ्खारे चे… विञ्ञाणं चे नानुसेति ¶ न तेन सङ्खं गच्छति. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं चे, भिक्खु, अनुसेति तेन सङ्खं गच्छति. वेदनं चे… सञ्ञं चे… सङ्खारे चे… विञ्ञाणं चे अनुसेति तेन सङ्खं गच्छति. रूपं चे, भिक्खु, नानुसेति न तेन सङ्खं गच्छति. वेदनं चे… सञ्ञं चे… सङ्खारे चे… विञ्ञाणं चे नानुसेति न तेन सङ्खं गच्छति. इमस्स खो, भिक्खु, मया संखित्तेन, भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति.
अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा ¶ अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. ततियं.
४. दुतियअञ्ञतरभिक्खुसुत्तं
३६. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो भिक्खु येन भगवा…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते ¶ , भगवा ¶ संखित्तेन धम्मं देसेतु यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, अनुसेति तं अनुमीयति; यं अनुमीयति तेन सङ्खं गच्छति. यं नानुसेति न तं अनुमीयति; यं नानुमीयति न तेन सङ्खं गच्छती’’ति. ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं चे, भन्ते, अनुसेति तं अनुमीयति; यं अनुमीयति तेन सङ्खं गच्छति. वेदनं चे अनुसेति… सञ्ञं चे अनुसेति… सङ्खारे चे अनुसेति… विञ्ञाणं चे अनुसेति तं अनुमीयति; यं अनुमीयति तेन सङ्खं गच्छति. रूपं चे, भन्ते, नानुसेति न तं अनुमीयति; यं नानुमीयति ¶ न तेन सङ्खं गच्छति. वेदनं चे नानुसेति… सञ्ञं चे नानुसेति… सङ्खारे चे नानुसेति… विञ्ञाणं चे नानुसेति न तं अनुमीयति; यं नानुमीयति न तेन सङ्खं गच्छति. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं चे, भिक्खु, अनुसेति तं अनुमीयति; यं अनुमीयति तेन सङ्खं गच्छति. वेदनं चे, भिक्खु… सञ्ञं चे, भिक्खु… सङ्खारे चे, भिक्खु… विञ्ञाणं चे, भिक्खु, अनुसेति तं अनुमीयति; यं अनुमीयति तेन सङ्खं गच्छति. रूपं चे, भिक्खु, नानुसेति न तं ¶ अनुमीयति; यं नानुमीयति न तेन सङ्खं गच्छति. वेदनं चे नानुसेति… सञ्ञं चे नानुसेति… सङ्खारे चे नानुसेति… विञ्ञाणं चे नानुसेति न तं अनुमीयति; यं नानुमीयति न तेन सङ्खं गच्छति. इमस्स खो, भिक्खु, मया ¶ संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. चतुत्थं.
५. आनन्दसुत्तं
३७. सावत्थिनिदानं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘सचे ¶ तं, आनन्द, एवं पुच्छेय्युं – ‘कतमेसं, आवुसो आनन्द, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स [ठितानं (स्या. कं. पी. क.)] अञ्ञथत्तं पञ्ञायती’ति? एवं पुट्ठो त्वं, आनन्द, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे ¶ मं, भन्ते, एवं पुच्छेय्युं – ‘कतमेसं, आवुसो आनन्द, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘रूपस्स खो, आवुसो, उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमेसं खो, आवुसो, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स ¶ अञ्ञथत्तं पञ्ञायती’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘साधु साधु, आनन्द! रूपस्स खो, आनन्द, उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमेसं खो, आनन्द, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति. एवं पुट्ठो त्वं, आनन्द, एवं ब्याकरेय्यासी’’ति. पञ्चमं.
६. दुतियआनन्दसुत्तं
३८. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच –
‘‘सचे तं, आनन्द, एवं पुच्छेय्युं – ‘कतमेसं, आवुसो आनन्द, धम्मानं उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ? कतमेसं धम्मानं उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति? कतमेसं धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’ति? एवं पुट्ठो त्वं, आनन्द, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘कतमेसं, आवुसो आनन्द, धम्मानं उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ? कतमेसं धम्मानं उप्पादो पञ्ञायिस्सति ¶ , वयो पञ्ञायिस्सति, ठितस्स ¶ अञ्ञथत्तं पञ्ञायिस्सति ¶ ? कतमेसं धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘यं खो, आवुसो, रूपं अतीतं निरुद्धं विपरिणतं; तस्स उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ. या वेदना अतीता निरुद्धा विपरिणता; तस्सा उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठिताय अञ्ञथत्तं पञ्ञायित्थ. या सञ्ञा… ये सङ्खारा अतीता निरुद्धा विपरिणता; तेसं उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ. यं विञ्ञाणं अतीतं निरुद्धं विपरिणतं; तस्स उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ. इमेसं खो, आवुसो, धम्मानं उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ’’’.
‘‘यं खो, आवुसो, रूपं अजातं अपातुभूतं; तस्स उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति. या वेदना अजाता अपातुभूता; तस्सा उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठिताय अञ्ञथत्तं पञ्ञायिस्सति. या सञ्ञा…पे… ये सङ्खारा अजाता अपातुभूता; तेसं उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति. यं विञ्ञाणं अजातं अपातुभूतं; तस्स उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति. इमेसं खो, आवुसो ¶ ¶ , धम्मानं उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति.
‘‘यं खो, आवुसो, रूपं जातं पातुभूतं; तस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. या वेदना जाता पातुभूता…पे… या सञ्ञा… ये सङ्खारा जाता पातुभूता; तेसं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. यं विञ्ञाणं जातं पातुभूतं तस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमेसं खो, आवुसो, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘साधु ¶ , साधु, आनन्द! यं खो, आनन्द, रूपं अतीतं निरुद्धं विपरिणतं; तस्स उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ. या वेदना ¶ … या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अतीतं निरुद्धं विपरिणतं; तस्स उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ. इमेसं खो, आनन्द, धम्मानं उप्पादो पञ्ञायित्थ, वयो पञ्ञायित्थ, ठितस्स अञ्ञथत्तं पञ्ञायित्थ.
‘‘यं खो, आनन्द, रूपं अजातं अपातुभूतं; तस्स उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति. या वेदना… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अजातं अपातुभूतं; तस्स उप्पादो पञ्ञायिस्सति ¶ , वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति. इमेसं खो, आनन्द, धम्मानं उप्पादो पञ्ञायिस्सति, वयो पञ्ञायिस्सति, ठितस्स अञ्ञथत्तं पञ्ञायिस्सति.
‘‘यं खो, आनन्द, रूपं जातं पातुभूतं; तस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. या वेदना जाता पातुभूता… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं जातं पातुभूतं; तस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमेसं खो, आनन्द, धम्मानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति. एवं पुट्ठो त्वं, आनन्द, एवं ब्याकरेय्यासी’’ति. छट्ठं.
७. अनुधम्मसुत्तं
३९. सावत्थिनिदानं ¶ . ‘‘धम्मानुधम्मप्पटिपन्नस्स, भिक्खवे, भिक्खुनो अयमनुधम्मो होति यं रूपे निब्बिदाबहुलो [निब्बिदाबहुलं (पी. क.)] विहरेय्य, वेदनाय निब्बिदाबहुलो विहरेय्य, सञ्ञा निब्बिदाबहुलो विहरेय्य, सङ्खारेसु निब्बिदाबहुलो विहरेय्य, विञ्ञाणे निब्बिदाबहुलो विहरेय्य. यो रूपे निब्बिदाबहुलो विहरन्तो, वेदनाय… सञ्ञाय… सङ्खारेसु निब्बिदाबहुलो विहरन्तो, विञ्ञाणे निब्बिदाबहुलो विहरन्तो रूपं परिजानाति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानाति, सो रूपं परिजानं, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानं परिमुच्चति रूपम्हा, परिमुच्चति वेदना ¶ , परिमुच्चति सञ्ञाय ¶ , परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा, परिमुच्चति ¶ जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चति दुक्खस्माति वदामी’’ति. सत्तमं.
८. दुतियअनुधम्मसुत्तं
४०. सावत्थिनिदानं. ‘‘धम्मानुधम्मप्पटिपन्नस्स, भिक्खवे, भिक्खुनो अयमनुधम्मो होति यं रूपे अनिच्चानुपस्सी विहरेय्य…पे… परिमुच्चति दुक्खस्माति वदामी’’ति. अट्ठमं.
९. ततियअनुधम्मसुत्तं
४१. सावत्थिनिदानं. ‘‘धम्मानुधम्मप्पटिपन्नस्स, भिक्खवे, भिक्खुनो अयमनुधम्मो होति यं रूपे दुक्खानुपस्सी विहरेय्य…पे… ¶ परिमुच्चति दुक्खस्माति वदामी’’ति. नवमं.
१०. चतुत्थअनुधम्मसुत्तं
४२. सावत्थिनिदानं ¶ . ‘‘धम्मानुधम्मप्पटिपन्नस्स, भिक्खवे, भिक्खुनो अयमनुधम्मो होति यं रूपे अनत्तानुपस्सी विहरेय्य, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अनत्तानुपस्सी विहरेय्य. यो रूपे अनत्तानुपस्सी विहरन्तो…पे… रूपं परिजानाति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानाति, सो रूपं परिजानं, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानं परिमुच्चति रूपम्हा, परिमुच्चति वेदनाय, परिमुच्चति सञ्ञाय, परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा, परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चति दुक्खस्माति वदामी’’ति. दसमं.
नतुम्हाकंवग्गो चतुत्थो.
तस्सुद्दानं –
नतुम्हाकेन ¶ द्वे वुत्ता, भिक्खूहि अपरे दुवे;
आनन्देन च द्वे वुत्ता, अनुधम्मेहि द्वे दुकाति.
५. अत्तदीपवग्गो
१. अत्तदीपसुत्तं
४३. सावत्थिनिदानं ¶ ¶ . ‘‘अत्तदीपा, भिक्खवे, विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा. अत्तदीपानं, भिक्खवे, विहरतं अत्तसरणानं अनञ्ञसरणानं, धम्मदीपानं धम्मसरणानं अनञ्ञसरणानं योनि उपपरिक्खितब्बा. किंजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा, किंपहोतिका’’ति?
‘‘किंजातिका ¶ च, भिक्खवे, सोकपरिदेवदुक्खदोमनस्सुपायासा, किंपहोतिका? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. तस्स तं रूपं विपरिणमति, अञ्ञथा च होति. तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं; अत्तनि वा वेदनं, वेदनाय वा अत्तानं. तस्स सा वेदना विपरिणमति, अञ्ञथा च होति. तस्स वेदनाविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. सञ्ञं अत्ततो समनुपस्सति… सङ्खारे अत्ततो समनुपस्सति… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. तस्स ¶ तं विञ्ञाणं विपरिणमति, अञ्ञथा च होति ¶ . तस्स विञ्ञाणविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा.
‘‘रूपस्स त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं [विपरिणाम विराग निरोधं (सी.)], पुब्बे चेव रूपं एतरहि च सब्बं रूपं अनिच्चं दुक्खं विपरिणामधम्मन्ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति. तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति. वेदनाय त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव वेदना एतरहि च सब्बा वेदना अनिच्चा दुक्खा विपरिणामधम्माति, एवमेतं यथाभूतं ¶ सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति. तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति. सञ्ञाय… सङ्खारानं त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव सङ्खारा एतरहि च सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणामधम्माति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति. तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चति. विञ्ञाणस्स त्वेव, भिक्खवे, अनिच्चतं विदित्वा विपरिणामं विरागं निरोधं, पुब्बे चेव विञ्ञाणं एतरहि च सब्बं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मन्ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय ¶ पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ¶ ते पहीयन्ति. तेसं पहाना न परितस्सति, अपरितस्सं सुखं विहरति, सुखविहारी भिक्खु ‘तदङ्गनिब्बुतो’ति वुच्चती’’ति. पठमं.
२. पटिपदासुत्तं
४४. सावत्थिनिदानं. ‘‘सक्कायसमुदयगामिनिञ्च ¶ वो, भिक्खवे, पटिपदं देसेस्सामि, सक्कायनिरोधगामिनिञ्च पटिपदं. तं सुणाथ. कतमा च, भिक्खवे, सक्कायसमुदयगामिनी पटिपदा? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. अयं वुच्चति, भिक्खवे, ‘सक्कायसमुदयगामिनी पटिपदा, सक्कायसमुदयगामिनी पटिपदा’ति. इति हिदं, भिक्खवे, वुच्चति ‘दुक्खसमुदयगामिनी समनुपस्सना’ति. अयमेवेत्थ अत्थो’’.
‘‘कतमा च, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा? इध, भिक्खवे, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं ¶ ; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं ¶ अत्ततो… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं; न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. अयं वुच्चति, भिक्खवे, ‘सक्कायनिरोधगामिनी पटिपदा, सक्कायनिरोधगामिनी पटिपदा’ति. इति हिदं, भिक्खवे, वुच्चति ‘दुक्खनिरोधगामिनी समनुपस्सना’ति. अयमेवेत्थ अत्थो’’ति. दुतियं.
३. अनिच्चसुत्तं
४५. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं. यदनिच्चं तं दुक्खं ¶ ; यं दुक्खं तदनत्ता ¶ ; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि. वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि. रूपधातुया चे, भिक्खवे, भिक्खुनो चित्तं विरत्तं विमुत्तं होति अनुपादाय आसवेहि, वेदनाधातुया…पे… सञ्ञाधातुया… सङ्खारधातुया… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो चित्तं विरत्तं विमुत्तं होति अनुपादाय आसवेहि. विमुत्तत्ता ठितं. ठितत्ता सन्तुसितं [सन्तुस्सितं (क. सी. पी. क.)]. सन्तुसितत्ता न परितस्सति. अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं ¶ करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. ततियं.
४. दुतियअनिच्चसुत्तं
४६. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदना अनिच्चा… सञ्ञा अनिच्चा… सङ्खारा अनिच्चा… विञ्ञाणं अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’.
‘‘एवमेतं ¶ यथाभूतं सम्मप्पञ्ञाय पस्सतो पुब्बन्तानुदिट्ठियो न होन्ति. पुब्बन्तानुदिट्ठीनं असति, अपरन्तानुदिट्ठियो ¶ न होन्ति. अपरन्तानुदिट्ठीनं असति, थामसो [थामसा (सी. स्या. कं.)] परामासो न होति. थामसे [थामसा (सी. स्या. कं.), थामसो (क.)] परामासे असति रूपस्मिं… वेदनाय ¶ … सञ्ञाय… सङ्खारेसु… विञ्ञाणस्मिं चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि. विमुत्तत्ता ठितं. ठितत्ता सन्तुसितं. सन्तुसितत्ता न परितस्सति. अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. चतुत्थं.
५. समनुपस्सनासुत्तं
४७. सावत्थिनिदानं. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अनेकविहितं अत्तानं समनुपस्समाना समनुपस्सन्ति, सब्बेते पञ्चुपादानक्खन्धे समनुपस्सन्ति, एतेसं वा अञ्ञतरं. कतमे पञ्च? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं ¶ वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं’’.
‘‘इति अयञ्चेव समनुपस्सना ‘अस्मी’ति चस्स अविगतं [अधिगतं (बहूसु)] होति. ‘अस्मी’ति खो पन, भिक्खवे, अविगते पञ्चन्नं इन्द्रियानं अवक्कन्ति होति – चक्खुन्द्रियस्स सोतिन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्स. अत्थि, भिक्खवे, मनो, अत्थि धम्मा, अत्थि अविज्जाधातु. अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स ‘अस्मी’तिपिस्स होति; ‘अयमहमस्मी’तिपिस्स होति; ‘भविस्स’न्तिपिस्स होति; ‘न भविस्स’न्तिपिस्स होति; ‘रूपी भविस्स’न्तिपिस्स होति; ‘अरूपी भविस्स’न्तिपिस्स होति; ‘सञ्ञी भविस्स’न्तिपिस्स होति; ‘असञ्ञी भविस्स’न्तिपिस्स होति; ‘नेवसञ्ञीनासञ्ञी भविस्स’न्तिपिस्स होति’’.
‘‘तिट्ठन्तेव ¶ ¶ खो [तिट्ठन्ति खो पन (सी. स्या. कं. पी.)], भिक्खवे, तत्थेव [तथेव (कत्थचि)] पञ्चिन्द्रियानि. अथेत्थ सुतवतो अरियसावकस्स अविज्जा पहीयति, विज्जा उप्पज्जति. तस्स अविज्जाविरागा विज्जुप्पादा ‘अस्मी’तिपिस्स न होति; ‘अयमहमस्मी’तिपिस्स न होति; ‘भविस्स’न्ति… ‘न भविस्स’न्ति… रूपी… अरूपी ¶ … सञ्ञी… असञ्ञी… ‘नेवसञ्ञीनासञ्ञी भविस्स’न्तिपिस्स न होती’’ति. पञ्चमं.
६. खन्धसुत्तं
४८. सावत्थिनिदानं. ‘‘पञ्च, भिक्खवे, खन्धे देसेस्सामि ¶ , पञ्चुपादानक्खन्धे च. तं सुणाथ. कतमे च, भिक्खवे, पञ्चक्खन्धा? यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा…पे… अयं वुच्चति सङ्खारक्खन्धो. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति विञ्ञाणक्खन्धो. इमे वुच्चन्ति, भिक्खवे, पञ्चक्खन्धा’’.
‘‘कतमे च, भिक्खवे, पञ्चुपादानक्खन्धा? यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा सासवं उपादानियं, अयं वुच्चति रूपुपादानक्खन्धो. या काचि वेदना…पे… या दूरे सन्तिके वा सासवा उपादानिया, अयं वुच्चति वेदनुपादानक्खन्धो. या काचि सञ्ञा…पे… या दूरे सन्तिके वा सासवा उपादानिया, अयं वुच्चति सञ्ञुपादानक्खन्धो. ये केचि सङ्खारा…पे… सासवा उपादानिया, अयं वुच्चति सङ्खारुपादानक्खन्धो. यं ¶ किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… ¶ यं दूरे सन्तिके वा सासवं उपादानियं, अयं वुच्चति विञ्ञाणुपादानक्खन्धो. इमे वुच्चन्ति, भिक्खवे, पञ्चुपादानक्खन्धा’’ति. छट्ठं.
७. सोणसुत्तं
४९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ ¶ खो सोणो गहपतिपुत्तो येन भगवा तेनुपसङ्कमि ¶ …पे… एकमन्तं निसिन्नं खो सोणं गहपतिपुत्तं भगवा एतदवोच –
‘‘ये हि केचि, सोण, समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चाय वेदनाय दुक्खाय विपरिणामधम्माय ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चाय सञ्ञाय… अनिच्चेहि सङ्खारेहि दुक्खेहि विपरिणामधम्मेहि ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना? अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’ति वा समनुपस्सन्ति; ‘सदिसोहमस्मी’ति वा समनुपस्सन्ति; ‘हीनोहमस्मी’ति वा समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स अदस्सना?
‘‘ये च खो केचि, सोण, समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति ¶ ; ‘सदिसोहमस्मी’तिपि न समनुपस्सन्ति ¶ ; ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स दस्सना? अनिच्चाय वेदनाय… अनिच्चाय सञ्ञाय… अनिच्चेहि सङ्खारेहि… अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन ‘सेय्योहमस्मी’तिपि न समनुपस्सन्ति; ‘सदिसोहमस्मी’तिपि न समनुपस्सन्ति; ‘हीनोहमस्मी’तिपि न समनुपस्सन्ति; किमञ्ञत्र यथाभूतस्स दस्सना?
‘‘तं किं मञ्ञसि, सोण, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’… ‘‘सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह ¶ , सोण, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं ¶ किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं ¶ वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं, सोण, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. सत्तमं.
८. दुतियसोणसुत्तं
५०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो सोणो गहपतिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सोणं गहपतिपुत्तं भगवा एतदवोच –
‘‘ये हि केचि, सोण, समणा वा ब्राह्मणा वा रूपं नप्पजानन्ति, रूपसमुदयं नप्पजानन्ति, रूपनिरोधं नप्पजानन्ति, रूपनिरोधगामिनिं पटिपदं नप्पजानन्ति; वेदनं नप्पजानन्ति, वेदनासमुदयं नप्पजानन्ति, वेदनानिरोधं नप्पजानन्ति, वेदनानिरोधगामिनिं पटिपदं ¶ नप्पजानन्ति; सञ्ञं नप्पजानन्ति…पे… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति; विञ्ञाणं नप्पजानन्ति, विञ्ञाणसमुदयं नप्पजानन्ति, विञ्ञाणनिरोधं ¶ नप्पजानन्ति, विञ्ञाणनिरोधगामिनिं पटिपदं नप्पजानन्ति. न मे ते, सोण, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति.
‘‘ये ¶ च खो केचि, सोण, समणा वा ब्राह्मणा वा रूपं पजानन्ति ¶ , रूपसमुदयं पजानन्ति, रूपनिरोधं पजानन्ति, रूपनिरोधगामिनिं पटिपदं पजानन्ति; वेदनं पजानन्ति…पे… सञ्ञं पजानन्ति… सङ्खारे पजानन्ति… विञ्ञाणं पजानन्ति, विञ्ञाणसमुदयं पजानन्ति, विञ्ञाणनिरोधं पजानन्ति, विञ्ञाणनिरोधगामिनिं पटिपदं पजानन्ति. ते च खो मे, सोण, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. अट्ठमं.
९. नन्दिक्खयसुत्तं
५१. सावत्थिनिदानं. ‘‘अनिच्चञ्ञेव, भिक्खवे, भिक्खु रूपं अनिच्चन्ति पस्सति. सास्स होति सम्मादिट्ठि. सम्मा पस्सं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. अनिच्चञ्ञेव, भिक्खवे, भिक्खु वेदनं अनिच्चन्ति पस्सति. सास्स होति सम्मादिट्ठि. सम्मा पस्सं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया ¶ नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. अनिच्चेयेव, भिक्खवे, भिक्खु सञ्ञं अनिच्चन्ति पस्सति…पे… अनिच्चेयेव भिक्खवे, भिक्खु सङ्खारे अनिच्चाति पस्सति. सास्स होति सम्मादिट्ठि. सम्मा पस्सं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. अनिच्चञ्ञेव, भिक्खवे, भिक्खु विञ्ञाणं अनिच्चन्ति पस्सति. सास्स होति सम्मादिट्ठि. सम्मा पस्सं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चती’’ति. नवमं.
१०. दुतियनन्दिक्खयसुत्तं
५२. सावत्थिनिदानं ¶ . ‘‘रूपं ¶ , भिक्खवे, योनिसो मनसि करोथ, रूपानिच्चतञ्च यथाभूतं समनुपस्सथ. रूपं, भिक्खवे, भिक्खु योनिसो मनसि करोन्तो, रूपानिच्चतञ्च यथाभूतं समनुपस्सन्तो रूपस्मिं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. वेदनं, भिक्खवे, योनिसो मनसि करोथ, वेदनानिच्चतञ्च यथाभूतं समनुपस्सथ. वेदनं, भिक्खवे, भिक्खु योनिसो मनसि ¶ करोन्तो, वेदनानिच्चतञ्च यथाभूतं समनुपस्सन्तो वेदनाय निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. सञ्ञं भिक्खवे… सङ्खारे, भिक्खवे, योनिसो मनसि करोथ, सङ्खारानिच्चतञ्च यथाभूतं समनुपस्सथ. सङ्खारे, भिक्खवे ¶ , भिक्खु योनिसो मनसि करोन्तो, सङ्खारानिच्चतं यथाभूतं समनुपस्सन्तो सङ्खारेसु निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति. विञ्ञाणं, भिक्खवे, योनिसो मनसि करोथ, विञ्ञाणानिच्चतञ्च यथाभूतं समनुपस्सथ. विञ्ञाणं, भिक्खवे, भिक्खु योनिसो मनसि करोन्तो, विञ्ञाणानिच्चतञ्च यथाभूतं समनुपस्सन्तो विञ्ञाणस्मिं निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चती’’ति. दसमं.
अत्तदीपवग्गो पञ्चमो.
तस्सुद्दानं –
अत्तदीपा पटिपदा, द्वे च होन्ति अनिच्चता;
समनुपस्सना खन्धा, द्वे सोणा द्वे नन्दिक्खयेन चाति.
मूलपण्णासको समत्तो.
तस्स मूलपण्णासकस्स वग्गुद्दानं –
नकुलपिता ¶ अनिच्चो च, भारो नतुम्हाकेन च;
अत्तदीपेन पञ्ञासो, पठमो तेन पवुच्चतीति.
६. उपयवग्गो
१. उपयसुत्तं
५३. सावत्थिनिदानं ¶ ¶ . ‘‘उपयो [उपायो (बहूसु)], भिक्खवे, अविमुत्तो, अनुपयो विमुत्तो. रूपुपयं [रूपूपायं (सी. स्या. कं.), रूपुपायं (पी. क.)] वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, रूपारम्मणं रूपप्पतिट्ठं ¶ नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. वेदनुपयं वा…पे… सञ्ञुपयं वा…पे… सङ्खारुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य’’.
‘‘यो, भिक्खवे, एवं वदेय्य – ‘अहमञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति.
‘‘रूपधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. वेदनाधातुया चे, भिक्खवे… सञ्ञाधातुया चे भिक्खवे… सङ्खारधातुया चे भिक्खवे… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खच्चविमुत्तं ¶ . विमुत्तत्ता ठितं. ठितत्ता सन्तुसितं. सन्तुसितत्ता न परितस्सति. अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. बीजसुत्तं
५४. सावत्थिनिदानं ¶ . ‘‘पञ्चिमानि, भिक्खवे, बीजजातानि. कतमानि पञ्च? मूलबीजं, खन्धबीजं, अग्गबीजं, फलुबीजं, बीजबीजञ्ञेव पञ्चमं. इमानि चस्सु, भिक्खवे ¶ , पञ्च बीजजातानि अखण्डानि अपूतिकानि अवातातपहतानि सारादानि [सारादायीनि (कत्थचि)] सुखसयितानि, पथवी [पठवी (सी. स्या. कं. पी.)] च नास्स, आपो च नास्स; अपि नुमानि [अपि नु इमानि (सी. पी.)], भिक्खवे, पञ्च बीजजातानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘इमानि चस्सु, भिक्खवे, पञ्च बीजजातानि अखण्डानि…पे… सुखसयितानि, पथवी च अस्स, आपो च अस्स; अपि नुमानि, भिक्खवे, पञ्च बीजजातानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्यु’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सेय्यथापि, भिक्खवे, पथवीधातु, एवं चतस्सो विञ्ञाणट्ठितियो दट्ठब्बा. सेय्यथापि, भिक्खवे, आपोधातु, एवं नन्दिरागो दट्ठब्बो. सेय्यथापि, भिक्खवे, पञ्च बीजजातानि, एवं विञ्ञाणं साहारं दट्ठब्बं’’.
‘‘रूपुपयं ¶ , भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य ¶ , रूपारम्मणं रूपप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. वेदनुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य…पे… सञ्ञुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य…पे… सङ्खारुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य.
‘‘यो, भिक्खवे, एवं वदेय्य – ‘अहमञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय ¶ अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति.
‘‘रूपधातुया चेव, भिक्खवे, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. वेदनाधातुया चे… सञ्ञाधातुया चे… सङ्खारधातुया चे… विञ्ञाणधातुया चे, भिक्खवे, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खच्चविमुत्तं. विमुत्तत्ता ठितं. ठितत्ता सन्तुसितं. सन्तुसितत्ता न परितस्सति. अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. दुतियं.
३. उदानसुत्तं
५५. सावत्थिनिदानं ¶ . तत्र खो भगवा उदानं उदानेसि – ‘‘‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो ¶ भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘यथा कथं पन, भन्ते, ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति?
‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी…पे… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा ¶ अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं.
‘‘सो ¶ अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाति, अनिच्चं वेदनं ‘अनिच्चा वेदना’ति यथाभूतं नप्पजानाति, अनिच्चं सञ्ञं ‘अनिच्चा सञ्ञा’ति यथाभूतं नप्पजानाति, अनिच्चे सङ्खारे ‘अनिच्चा सङ्खारा’ति यथाभूतं नप्पजानाति, अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘दुक्खं रूपं ‘दुक्खं रूप’न्ति यथाभूतं नप्पजानाति, दुक्खं वेदनं… दुक्खं सञ्ञं… दुक्खे सङ्खारे… दुक्खं विञ्ञाणं ‘दुक्खं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘अनत्तं रूपं ‘अनत्ता रूप’न्ति यथाभूतं नप्पजानाति, अनत्तं वेदनं ‘अनत्ता वेदना’ति यथाभूतं नप्पजानाति, अनत्तं सञ्ञं ‘अनत्ता सञ्ञा’ति यथाभूतं नप्पजानाति, अनत्ते सङ्खारे ‘अनत्ता सङ्खारा’ति यथाभूतं नप्पजानाति, अनत्तं विञ्ञाणं ‘अनत्ता विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘सङ्खतं रूपं ‘सङ्खतं रूप’न्ति यथाभूतं नप्पजानाति, सङ्खतं वेदनं… सङ्खतं सञ्ञं… सङ्खते सङ्खारे… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं नप्पजानाति. रूपं विभविस्सतीति ¶ यथाभूतं नप्पजानाति. वेदना विभविस्सति… सञ्ञा विभविस्सति… सङ्खारा विभविस्सन्ति… विञ्ञाणं विभविस्सतीति यथाभूतं नप्पजानाति.
‘‘सुतवा ¶ च खो, भिक्खु, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स ¶ कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति…पे… न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति.
‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं पजानाति. अनिच्चं वेदनं… अनिच्चं सञ्ञं… अनिच्चे सङ्खारे… अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं पजानाति. दुक्खं रूपं…पे… दुक्खं विञ्ञाणं… अनत्तं रूपं…पे… अनत्तं विञ्ञाणं… सङ्खतं रूपं…पे… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं पजानाति. रूपं विभविस्सतीति यथाभूतं पजानाति. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं विभविस्सतीति यथाभूतं पजानाति.
‘‘सो ¶ रूपस्स विभवा, वेदनाय विभवा, सञ्ञा विभवा, सङ्खारानं विभवा, विञ्ञाणस्स विभवा, एवं खो, भिक्खु, ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति – एवं अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति. ‘‘एवं अधिमुच्चमानो, भन्ते, भिक्खु छिन्देय्य ओरम्भागियानि संयोजनानी’’ति.
‘‘कथं पन, भन्ते, जानतो कथं पस्सतो अनन्तरा आसवानं खयो होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अतसिताये ठाने तासं आपज्जति. तासो हेसो [हेसा (क.)] भिक्खु अस्सुतवतो पुथुज्जनस्स – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति.
‘‘सुतवा च खो, भिक्खु, अरियसावको अतसिताये ठाने ¶ न तासं आपज्जति. न हेसो [न हेसा (क.)], भिक्खु, तासो सुतवतो अरियसावकस्स – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति. रूपुपयं ¶ वा, भिक्खु, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, रूपारम्मणं रूपप्पतिट्ठं ¶ नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. वेदनुपयं वा, भिक्खु… सञ्ञुपयं वा, भिक्खु… सङ्खारुपयं वा, भिक्खु, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य.
‘‘यो [सो (सब्बत्थ)] भिक्खु एवं वदेय्य – ‘अहमञ्ञत्र रूपा, अञ्ञत्र वेदनाय, अञ्ञत्र सञ्ञाय, अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा पञ्ञापेस्सामी’ति, नेतं ठानं विज्जति.
‘‘रूपधातुया चे, भिक्खु, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. वेदनाधातुया चे, भिक्खु, भिक्खुनो… सञ्ञाधातुया चे, भिक्खु, भिक्खुनो… सङ्खारधातुया चे, भिक्खु, भिक्खुनो… विञ्ञाणधातुया चे, भिक्खु, भिक्खुनो रागो पहीनो होति. रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठितं विञ्ञाणं अविरूळ्हं अनभिसङ्खारञ्च विमुत्तं. विमुत्तत्ता ठितं. ठितत्ता सन्तुसितं. सन्तुसितत्ता न परितस्सति. अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति…पे… नापरं इत्थत्ताया’ति ¶ पजानाति. एवं खो, भिक्खु, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होती’’ति. ततियं.
४. उपादानपरिपवत्तसुत्तं
५६. सावत्थिनिदानं ¶ . ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो ¶ , सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. यावकीवञ्चाहं, भिक्खवे, इमे पञ्चुपादानक्खन्धे चतुपरिवट्टं यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. यतो च ख्वाहं, भिक्खवे, इमे पञ्चुपादानक्खन्धे चतुपरिवट्टं यथाभूतं अब्भञ्ञासिं ¶ , अथाहं, भिक्खवे, सदेवके लोके…पे… सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं’’.
‘‘कथञ्च चतुपरिवट्टं? रूपं अब्भञ्ञासिं, रूपसमुदयं अब्भञ्ञासिं, रूपनिरोधं अब्भञ्ञासिं, रूपनिरोधगामिनिं पटिपदं अब्भञ्ञासिं; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अब्भञ्ञासिं, विञ्ञाणसमुदयं अब्भञ्ञासिं, विञ्ञाणनिरोधं अब्भञ्ञासिं, विञ्ञाणनिरोधगामिनिं पटिपदं अब्भञ्ञासिं.
‘‘कतमञ्च, भिक्खवे, रूपं? चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं. इदं वुच्चति, भिक्खवे, रूपं. आहारसमुदया रूपसमुदयो; आहारनिरोधा रूपनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा ¶ वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय…पे… एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय, रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता. ये सुविमुत्ता ते केवलिनो. ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमा ¶ च, भिक्खवे, वेदना? छयिमे, भिक्खवे, वेदनाकाया ¶ – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. अयं वुच्चति, भिक्खवे, वेदना. फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘ये ¶ हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय, एवं वेदनासमुदयं अभिञ्ञाय, एवं वेदनानिरोधं अभिञ्ञाय, एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि ¶ , भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय…पे… एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय…पे… वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमा च, भिक्खवे, सञ्ञा? छयिमे, भिक्खवे, सञ्ञाकाया – रूपसञ्ञा, सद्दसञ्ञा, गन्धसञ्ञा, रससञ्ञा, फोट्ठब्बसञ्ञा, धम्मसञ्ञा. अयं वुच्चति, भिक्खवे, सञ्ञा. फस्ससमुदया सञ्ञासमुदयो; फस्सनिरोधा सञ्ञानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सञ्ञानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि…पे… वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमे च, भिक्खवे, सङ्खारा? छयिमे, भिक्खवे, चेतनाकाया – रूपसञ्चेतना, सद्दसञ्चेतना, गन्धसञ्चेतना, रससञ्चेतना, फोट्ठब्बसञ्चेतना, धम्मसञ्चेतना. इमे वुच्चन्ति, भिक्खवे, सङ्खारा. फस्ससमुदया सङ्खारसमुदयो; फस्सनिरोधा सङ्खारनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं ¶ पटिपदं अभिञ्ञाय सङ्खारानं निब्बिदाय विरागाय ¶ निरोधाय ¶ पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं पटिपदं ¶ अभिञ्ञाय सङ्खारानं निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता. ये सुविमुत्ता, ते केवलिनो. ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमञ्च, भिक्खवे, विञ्ञाणं? छयिमे, भिक्खवे, विञ्ञाणकाया – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. इदं वुच्चति, भिक्खवे, विञ्ञाणं. नामरूपसमुदया विञ्ञाणसमुदयो; नामरूपनिरोधा विञ्ञाणनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो विञ्ञाणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं ¶ अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता. ये सुविमुत्ता, ते केवलिनो. ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाया’’ति. चतुत्थं.
५. सत्तट्ठानसुत्तं
५७. सावत्थिनिदानं. ‘‘सत्तट्ठानकुसलो, भिक्खवे, भिक्खु तिविधूपपरिक्खी इमस्मिं धम्मविनये केवली वुसितवा उत्तमपुरिसोति वुच्चति. कथञ्च, भिक्खवे, भिक्खु सत्तट्ठानकुसलो होति? इध ¶ , भिक्खवे, भिक्खु रूपं पजानाति, रूपसमुदयं पजानाति, रूपनिरोधं पजानाति, रूपनिरोधगामिनिं ¶ पटिपदं पजानाति; रूपस्स अस्सादं पजानाति, रूपस्स आदीनवं पजानाति, रूपस्स निस्सरणं पजानाति; वेदनं पजानाति ¶ … सञ्ञं… सङ्खारे… विञ्ञाणं पजानाति, विञ्ञाणसमुदयं पजानाति, विञ्ञाणनिरोधं पजानाति, विञ्ञाणनिरोधगामिनिं पटिपदं पजानाति; विञ्ञाणस्स अस्सादं पजानाति, विञ्ञाणस्स आदीनवं पजानाति, विञ्ञाणस्स निस्सरणं पजानाति.
‘‘कतमञ्च, भिक्खवे, रूपं? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपं. इदं वुच्चति, भिक्खवे, रूपं. आहारसमुदया रूपसमुदयो; आहारनिरोधा रूपनिरोधो. अयमेव अरियो ¶ अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यं रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं रूपस्स अस्सादो. यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं – अयं रूपस्स आदीनवो. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं रूपस्स निस्सरणं.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं रूपस्स अस्सादं अभिञ्ञाय, एवं रूपस्स आदीनवं अभिञ्ञाय, एवं रूपस्स निस्सरणं अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपं अभिञ्ञाय, एवं रूपसमुदयं अभिञ्ञाय, एवं रूपनिरोधं अभिञ्ञाय, एवं रूपनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं रूपस्स अस्सादं अभिञ्ञाय, एवं रूपस्स आदीनवं अभिञ्ञाय, एवं रूपस्स निस्सरणं ¶ अभिञ्ञाय रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता. ये सुविमुत्ता, ते केवलिनो. ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमा च, भिक्खवे, वेदना? छयिमे, भिक्खवे, वेदनाकाया – चक्खुसम्फस्सजा वेदना…पे… ¶ मनोसम्फस्सजा वेदना. अयं वुच्चति, भिक्खवे, वेदना. फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा ¶ वेदनानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यं ¶ वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं वेदनाय अस्सादो. या वेदना अनिच्चा दुक्खा विपरिणामधम्मा – अयं वेदनाय आदीनवो. यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं – इदं वेदनाय निस्सरणं.
‘‘ये हि, केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय, एवं वेदनासमुदयं अभिञ्ञाय, एवं वेदनानिरोधं अभिञ्ञाय, एवं वेदनानिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं वेदनाय अस्सादं अभिञ्ञाय, एवं वेदनाय आदीनवं अभिञ्ञाय, एवं वेदनाय निस्सरणं अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनं अभिञ्ञाय…पे… वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमा च, भिक्खवे, सञ्ञा? छयिमे, भिक्खवे, सञ्ञाकाया – रूपसञ्ञा, सद्दसञ्ञा, गन्धसञ्ञा, रससञ्ञा, फोट्ठब्बसञ्ञा, धम्मसञ्ञा. अयं वुच्चति, भिक्खवे, सञ्ञा. फस्ससमुदया सञ्ञासमुदयो; फस्सनिरोधा सञ्ञानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सञ्ञानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि…पे… वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमे ¶ च, भिक्खवे, सङ्खारा? छयिमे, भिक्खवे, चेतनाकाया – रूपसञ्चेतना, सद्दसञ्चेतना, गन्धसञ्चेतना, रससञ्चेतना, फोट्ठब्बसञ्चेतना, धम्मसञ्चेतना. इमे वुच्चन्ति भिक्खवे ¶ , सङ्खारा. फस्ससमुदया सङ्खारसमुदयो; फस्सनिरोधा सङ्खारनिरोधो ¶ . अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यं सङ्खारे पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं सङ्खारानं अस्सादो. ये सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा – अयं सङ्खारानं आदीनवो. यो सङ्खारेसु छन्दरागविनयो छन्दरागप्पहानं – इदं सङ्खारानं निस्सरणं.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय, एवं सङ्खारसमुदयं अभिञ्ञाय, एवं सङ्खारनिरोधं अभिञ्ञाय, एवं सङ्खारनिरोधगामिनिं पटिपदं अभिञ्ञाय…पे… सङ्खारानं निब्बिदाय विरागाय निरोधाय ¶ पटिपन्ना ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति…पे… वट्टं तेसं नत्थि पञ्ञापनाय.
‘‘कतमञ्च, भिक्खवे, विञ्ञाणं? छयिमे, भिक्खवे, विञ्ञाणकाया – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. इदं वुच्चति, भिक्खवे, विञ्ञाणं. नामरूपसमुदया विञ्ञाणसमुदयो; नामरूपनिरोधा विञ्ञाणनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो विञ्ञाणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यं ¶ विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं विञ्ञाणस्स अस्सादो. यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं – अयं विञ्ञाणस्स आदीनवो. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं विञ्ञाणस्स निस्सरणं.
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं विञ्ञाणस्स अस्सादं अभिञ्ञाय, एवं विञ्ञाणस्स आदीनवं अभिञ्ञाय, एवं विञ्ञाणस्स निस्सरणं अभिञ्ञाय विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना, ते सुप्पटिपन्ना. ये सुप्पटिपन्ना, ते इमस्मिं धम्मविनये गाधन्ति.
‘‘ये ¶ ¶ च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय, एवं विञ्ञाणसमुदयं अभिञ्ञाय, एवं विञ्ञाणनिरोधं अभिञ्ञाय, एवं विञ्ञाणनिरोधगामिनिं पटिपदं अभिञ्ञाय; एवं विञ्ञाणस्स अस्सादं अभिञ्ञाय, एवं विञ्ञाणस्स आदीनवं अभिञ्ञाय, एवं विञ्ञाणस्स निस्सरणं अभिञ्ञाय विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता, ते सुविमुत्ता. ये सुविमुत्ता, ते केवलिनो. ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय. एवं खो, भिक्खवे, भिक्खु सत्तट्ठानकुसलो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु तिविधूपपरिक्खी होति? इध, भिक्खवे, भिक्खु धातुसो उपपरिक्खति, आयतनसो उपपरिक्खति, पटिच्चसमुप्पादसो उपपरिक्खति ¶ ¶ . एवं खो, भिक्खवे, भिक्खु तिविधूपपरिक्खी होति. सत्तट्ठानकुसलो, भिक्खवे, भिक्खु तिविधूपपरिक्खी, इमस्मिं धम्मविनये केवली वुसितवा ‘उत्तमपुरिसो’ति वुच्चती’’ति. पञ्चमं.
६. सम्मासम्बुद्धसुत्तं
५८. सावत्थिनिदानं. ‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति. भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति.
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो वेदनाय निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति. भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो वेदनाय निब्बिदा…पे… पञ्ञाविमुत्तोति वुच्चति.
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो सञ्ञाय… सङ्खारानं… विञ्ञाणस्स निब्बिदा विरागा निरोधा ¶ अनुपादा विमुत्तो सम्मासम्बुद्धोति वुच्चति. भिक्खुपि, भिक्खवे, पञ्ञाविमुत्तो विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तोति वुच्चति.
‘‘तत्र ¶ खो, भिक्खवे, को विसेसो, को अधिप्पयासो [अधिप्पायो (सी.), अधिप्पायसो (स्या. कं. पी. क.)], किं नानाकरणं, तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे ¶ , सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता [सञ्जानेता (स्या. कं.)], अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू, मग्गविदू, मग्गकोविदो; मग्गानुगा च, भिक्खवे, एतरहि सावका विहरन्ति पच्छासमन्नागता. अयं खो, भिक्खवे, विसेसो, अयं अधिप्पयासो, इदं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना’’ति. छट्ठं.
७. अनत्तलक्खणसुत्तं
५९. एकं ¶ समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘रूपं, भिक्खवे, अनत्ता. रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’’ति.
‘‘वेदना अनत्ता. वेदना च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं वेदना आबाधाय संवत्तेय्य, लब्भेथ ¶ च वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति. यस्मा च खो, भिक्खवे, वेदना अनत्ता, तस्मा वेदना आबाधाय संवत्तति ¶ , न च लब्भति वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’’’ति.
‘‘सञ्ञा ¶ अनत्ता…पे… सङ्खारा अनत्ता. सङ्खारा च हिदं, भिक्खवे, अत्ता अभविस्संसु, नयिदं सङ्खारा आबाधाय संवत्तेय्युं, लब्भेथ च सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति. यस्मा च खो, भिक्खवे, सङ्खारा अनत्ता, तस्मा सङ्खारा आबाधाय संवत्तन्ति, न च लब्भति सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’’’न्ति.
‘‘विञ्ञाणं अनत्ता. विञ्ञाणञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं विञ्ञाणं आबाधाय संवत्तेय्य, लब्भेथ च विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’ति. यस्मा च खो, भिक्खवे, विञ्ञाणं अनत्ता, तस्मा विञ्ञाणं आबाधाय संवत्तति, न च लब्भति विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे ¶ अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं ¶ सुखं वा’’ति? ‘‘दुक्खं ¶ , भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा…पे… या दूरे सन्तिके वा, सब्बा ¶ वेदना – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘या काचि सञ्ञा…पे… ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा…पे… ये दूरे सन्तिके वा, सब्बे सङ्खारा – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा ¶ विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति.
इदमवोच भगवा. अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुं [अभिनन्दुन्ति (क.)].
इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने पञ्चवग्गियानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति. सत्तमं.
८. महालिसुत्तं
६०. एवं ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महालि लिच्छवि येन भगवा तेनुपसङ्कमि ¶ …पे… एकमन्तं निसिन्नो खो महालि लिच्छवि भगवन्तं एतदवोच –
‘‘पूरणो, भन्ते, कस्सपो एवमाह – ‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाय; अहेतू ¶ अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु नत्थि पच्चयो सत्तानं विसुद्धिया; अहेतू अप्पच्चया सत्ता विसुज्झन्ती’ति. इध, भगवा किमाहा’’ति?
‘‘अत्थि, महालि, हेतु अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति. अत्थि, महालि, हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति.
‘‘कतमो पन, भन्ते, हेतु कतमो पच्चयो सत्तानं संकिलेसाय; कथं सहेतू सप्पच्चया सत्ता संकिलिस्सन्ती’’ति?
‘‘रूपञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता रूपस्मिं ¶ सारज्जेय्युं. यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता रूपस्मिं सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति. अयं खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय; एवं सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति.
‘‘वेदना च हिदं, महालि, एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता वेदनाय सारज्जेय्युं. यस्मा च खो, महालि, वेदना सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता वेदनाय सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति. अयम्पि खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय. एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति.
‘‘सञ्ञा च हिदं, महालि…पे… सङ्खारा च हिदं, महालि, एकन्तदुक्खा अभविस्संसु दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता ¶ सङ्खारेसु सारज्जेय्युं. यस्मा च खो, महालि, सङ्खारा सुखा सुखानुपतिता सुखावक्कन्ता ¶ अनवक्कन्ता दुक्खेन, तस्मा सत्ता सङ्खारेसु सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति. अयम्पि खो, महालि, हेतु, अयं पच्चयो सत्तानं संकिलेसाय. एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति.
‘‘विञ्ञाणञ्च ¶ हिदं, महालि, एकन्तदुक्खं अभविस्स दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता विञ्ञाणस्मिं सारज्जेय्युं. यस्मा च खो ¶ , महालि, विञ्ञाणं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता विञ्ञाणस्मिं सारज्जन्ति; सारागा संयुज्जन्ति; संयोगा संकिलिस्सन्ति. अयम्पि खो, महालि, हेतु अयं पच्चयो सत्तानं संकिलेसाय. एवम्पि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ती’’ति.
‘‘कतमो पन, भन्ते, हेतु कतमो पच्चयो सत्तानं विसुद्धिया; कथं सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति? ‘‘रूपञ्च हिदं, महालि, एकन्तसुखं अभविस्स सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, नयिदं सत्ता रूपस्मिं निब्बिन्देय्युं. यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, तस्मा सत्ता रूपस्मिं निब्बिन्दन्ति; निब्बिन्दं विरज्जन्ति; विरागा विसुज्झन्ति. अयं खो, महालि, हेतु, अयं पच्चयो, सत्तानं विसुद्धिया. एवं सहेतू सप्पच्चया सत्ता विसुज्झन्ति’’.
‘‘वेदना च हिदं, महालि, एकन्तसुखा अभविस्स…पे… सञ्ञा च हिदं, महालि…पे… सङ्खारा च हिदं, महालि, एकन्तसुखा अभविस्संसु…पे… विञ्ञाणञ्च हिदं, महालि, एकन्तसुखं अभविस्स सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, नयिदं सत्ता विञ्ञाणस्मिं निब्बिन्देय्युं. यस्मा च खो, महालि, विञ्ञाणं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, तस्मा सत्ता विञ्ञाणस्मिं निब्बिन्दन्ति; निब्बिन्दं विरज्जन्ति; विरागा विसुज्झन्ति. अयं ¶ खो, महालि, हेतु, अयं पच्चयो, सत्तानं विसुद्धिया ¶ . एवम्पि सहेतू सप्पच्चया सत्ता विसुज्झन्ती’’ति. अट्ठमं.
९. आदित्तसुत्तं
६१. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, आदित्तं, वेदना आदित्ता, सञ्ञा आदित्ता, सङ्खारा ¶ आदित्ता, विञ्ञाणं आदित्तं. एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि… विञ्ञाणस्मिम्पि ¶ निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. नवमं.
१०. निरुत्तिपथसुत्तं
६२. सावत्थिनिदानं. ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि. कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति.
‘‘या वेदना अतीता निरुद्धा विपरिणता ‘अहोसी’ति तस्सा सङ्खा, ‘अहोसी’ति तस्सा समञ्ञा, ‘अहोसी’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अत्थी’ति, न तस्सा सङ्खा ‘भविस्सती’’’ति.
‘‘या सञ्ञा… ये सङ्खारा अतीता निरुद्धा विपरिणता ‘अहेसु’न्ति तेसं सङ्खा, ‘अहेसु’न्ति तेसं समञ्ञा, ‘अहेसु’न्ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अत्थी’ति, न तेसं सङ्खा ‘भविस्सन्ती’’’ति.
‘‘यं ¶ विञ्ञाणं अतीतं निरुद्धं विपरिणतं, ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न ¶ तस्स सङ्खा ‘भविस्सती’’’ति.
‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं, ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’’’ति.
‘‘या ¶ वेदना अजाता अपातुभूता, ‘भविस्सती’ति तस्सा सङ्खा, ‘भविस्सती’ति तस्सा समञ्ञा, ‘भविस्सती’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अत्थी’ति, न तस्सा सङ्खा ‘अहोसी’’’ति.
‘‘या सञ्ञा… ये सङ्खारा अजाता अपातुभूता, ‘भविस्सन्ती’ति तेसं सङ्खा, ‘भविस्सन्ती’ति तेसं समञ्ञा, ‘भविस्सन्ती’ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अत्थी’ति, न तेसं सङ्खा ‘अहेसु’’’न्ति.
‘‘यं ¶ विञ्ञाणं अजातं अपातुभूतं, ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’’’ति.
‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति.
‘‘या वेदना जाता पातुभूता, ‘अत्थी’ति तस्सा सङ्खा, ‘अत्थी’ति तस्सा समञ्ञा, ‘अत्थी’ति तस्सा पञ्ञत्ति; न तस्सा सङ्खा ‘अहोसी’ति, न तस्सा सङ्खा ‘भविस्सती’’’ति.
‘‘या सञ्ञा… ये सङ्खारा जाता पातुभूता, ‘अत्थी’ति तेसं सङ्खा, ‘अत्थी’ति तेसं समञ्ञा, ‘अत्थी’ति तेसं पञ्ञत्ति; न तेसं सङ्खा ‘अहेसु’न्ति, न तेसं ¶ सङ्खा, ‘भविस्सन्ती’’’ति.
‘‘यं विञ्ञाणं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’’’ति.
‘‘इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा, न सङ्कीयन्ति, न ¶ सङ्कीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि ¶ . येपि ते, भिक्खवे, अहेसुं उक्कला वस्सभञ्ञा [ओक्कला वयभिञ्ञा (म. नि. ३.३४३)] अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं नप्पटिक्कोसितब्बं अमञ्ञिंसु. तं किस्स हेतु? निन्दाघट्टनब्यारोसउपारम्भभया’’ति [निन्दाब्यारोसउपारम्भभयाति (सी. स्या. कं. पी.) म. नि. ३.३४३].
उपयवग्गो छट्ठो.
तस्सुद्दानं –
उपयो बीजं उदानं, उपादानपरिवत्तं;
सत्तट्ठानञ्च सम्बुद्धो, पञ्चमहालि आदित्ता.
वग्गो निरुत्तिपथेन चाति.
७. अरहन्तवग्गो
१. उपादियमानसुत्तं
६३. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘उपादियमानो खो, भिक्खु, बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो’’ति. ‘‘अञ्ञातं ¶ भगवा, अञ्ञातं सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो. वेदनं उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो. सञ्ञं… सङ्खारे ¶ … विञ्ञाणं उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, उपादियमानो बद्धो मारस्स; अनुपादियमानो मुत्तो पापिमतो. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उपादियमानो बद्धो मारस्स ¶ ; अनुपादियमानो मुत्तो पापिमतो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति.
अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं ¶ करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. पठमं.
२. मञ्ञमानसुत्तं
६४. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे… आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘मञ्ञमानो खो, भिक्खु, बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो’’ति. ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु ¶ साधु ¶ , भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं मञ्ञमानो बद्धो मारस्स; अमञ्ञमानो मुत्तो पापिमतो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. दुतियं.
३. अभिनन्दमानसुत्तं
६५. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन…पे… पहितत्तो विहरेय्य’’न्ति. ‘‘अभिनन्दमानो खो, भिक्खु, बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो’’ति. ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति.
‘‘यथा ¶ कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो. इमस्स ¶ ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो. वेदनं… सञ्ञं… सङ्खारे ¶ … विञ्ञाणं अभिनन्दमानो बद्धो मारस्स; अनभिनन्दमानो मुत्तो पापिमतो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. ततियं.
४. अनिच्चसुत्तं
६६. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे… आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, अनिच्चं; तत्र ते छन्दो पहातब्बो’’ति. ‘‘अञ्ञातं भगवा; अञ्ञातं सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनिच्चं; तत्र मे छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र मे छन्दो पहातब्बो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, अनिच्चं; तत्र ते छन्दो पहातब्बो. वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र खो ते छन्दो पहातब्बो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… ¶ अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. चतुत्थं.
५. दुक्खसुत्तं
६७. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे… आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, दुक्खं; तत्र ते छन्दो पहातब्बो’’ति. ‘‘अञ्ञातं भगवा; अञ्ञातं सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति ¶ ? ‘‘रूपं खो, भन्ते, दुक्खं; तत्र मे छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं दुक्खं; तत्र मे छन्दो पहातब्बो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो भिक्खु, दुक्खं; तत्र ते छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं दुक्खं; तत्र ते छन्दो पहातब्बो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. पञ्चमं.
६. अनत्तसुत्तं
६८. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे… आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘यो खो, भिक्खु, अनत्ता; तत्र ते छन्दो पहातब्बो’’ति. ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति.
‘‘यथा ¶ कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनत्ता; तत्र मे ¶ छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र मे छन्दो पहातब्बो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, अनत्ता; तत्र ते छन्दो पहातब्बो ¶ . वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र ते छन्दो पहातब्बो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… ¶ अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. छट्ठं.
७. अनत्तनियसुत्तं
६९. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु…पे… विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, अनत्तनियं; तत्र ते छन्दो पहातब्बो’’ति. ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति.
‘‘यथा कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, अनत्तनियं; तत्र मे छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्तनियं; तत्र मे छन्दो पहातब्बो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु ¶ , अनत्तनियं; तत्र ते छन्दो पहातब्बो. वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं अनत्तनियं; तत्र ते छन्दो पहातब्बो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. सत्तमं.
८. रजनीयसण्ठितसुत्तं
७०. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा…पे… विहरेय्य’’न्ति. ‘‘यं खो, भिक्खु, रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो’’ति. ‘‘अञ्ञातं, भगवा; अञ्ञातं, सुगता’’ति.
‘‘यथा ¶ कथं पन त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति? ‘‘रूपं खो, भन्ते, रजनीयसण्ठितं; तत्र मे छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं रजनीयसण्ठितं; तत्र मे छन्दो पहातब्बो. इमस्स ख्वाहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु ¶ साधु भिक्खु! साधु खो त्वं, भिक्खु, मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासि. रूपं खो, भिक्खु, रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं रजनीयसण्ठितं; तत्र ते छन्दो पहातब्बो. इमस्स खो, भिक्खु, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति…पे… अञ्ञतरो च ¶ पन सो भिक्खु अरहतं अहोसीति. अट्ठमं.
९. राधसुत्तं
७१. सावत्थिनिदानं. अथ खो आयस्मा राधो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति? ‘‘यं किञ्चि, राध, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, राध, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति…पे… ¶ अञ्ञतरो च पनायस्मा राधो अरहतं अहोसीति. नवमं.
१०. सुराधसुत्तं
७२. सावत्थिनिदानं. अथ खो आयस्मा सुराधो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति, विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति? ‘‘यं ¶ किञ्चि, सुराध, रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं ¶ किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा ¶ सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति. एवं खो, सुराध, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति…पे… अञ्ञतरो च पनायस्मा सुराधो अरहतं अहोसीति. दसमं.
अरहन्तवग्गो सत्तमो.
तस्सुद्दानं –
उपादियमञ्ञमाना, अथाभिनन्दमानो च;
अनिच्चं दुक्खं अनत्ता च, अनत्तनीयं रजनीयसण्ठितं;
राधसुराधेन ते दसाति.
८. खज्जनीयवग्गो
१. अस्सादसुत्तं
७३. सावत्थिनिदानं ¶ ¶ . ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. सुतवा च खो, भिक्खवे, अरियसावको रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदना ¶ … सञ्ञाय… सङ्खारानं… विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाती’’ति. पठमं.
२. समुदयसुत्तं
७४. सावत्थिनिदानं. ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च ¶ निस्सरणञ्च यथाभूतं नप्पजानाति. सुतवा च खो, भिक्खवे, अरियसावको रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाती’’ति. दुतियं.
३. दुतियसमुदयसुत्तं
७५. सावत्थिनिदानं. ‘‘सुतवा, भिक्खवे, अरियसावको रूपस्स समुदयञ्च अत्थङ्गमञ्च ¶ अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं ¶ पजानाति. वेदनाय… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाती’’ति. ततियं.
४. अरहन्तसुत्तं
७६. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम ¶ , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि… विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. यावता, भिक्खवे, सत्तावासा, यावता भवग्गं, एते अग्गा, एते सेट्ठा लोकस्मिं यदिदं अरहन्तो’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘सुखिनो वत अरहन्तो, तण्हा तेसं न विज्जति;
अस्मिमानो समुच्छिन्नो, मोहजालं पदालितं.
‘‘अनेजं ¶ ¶ ते अनुप्पत्ता, चित्तं तेसं अनाविलं;
लोके अनुपलित्ता ते, ब्रह्मभूता अनासवा.
‘‘पञ्चक्खन्धे ¶ परिञ्ञाय, सत्त सद्धम्मगोचरा;
पसंसिया सप्पुरिसा, पुत्ता बुद्धस्स ओरसा.
‘‘सत्तरतनसम्पन्ना, तीसु सिक्खासु सिक्खिता;
अनुविचरन्ति महावीरा, पहीनभयभेरवा.
‘‘दसहङ्गेहि सम्पन्ना, महानागा समाहिता;
एते खो सेट्ठा लोकस्मिं, तण्हा तेसं न विज्जति.
‘‘असेखञाणमुप्पन्नं, अन्तिमोयं [अन्तिमस्स (क.)] समुस्सयो;
यो सारो ब्रह्मचरियस्स, तस्मिं अपरपच्चया.
‘‘विधासु ¶ न विकम्पन्ति, विप्पमुत्ता पुनब्भवा;
दन्तभूमिमनुप्पत्ता, ते लोके विजिताविनो.
‘‘उद्धं तिरियं अपाचीनं, नन्दी तेसं न विज्जति;
नदन्ति ते सीहनादं, बुद्धा लोके अनुत्तरा’’ति. चतुत्थं;
५. दुतियअरहन्तसुत्तं
७७. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तदनत्ता; यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति…पे… एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि… विञ्ञाणस्मिम्पि ¶ निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा ¶ विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. यावता, भिक्खवे, सत्तावासा, यावता भवग्गं, एते अग्गा, एते सेट्ठा लोकस्मिं यदिदं अरहन्तो’’ति. पञ्चमं.
६. सीहसुत्तं
७८. सावत्थिनिदानं ¶ . ‘‘सीहो, भिक्खवे, मिगराजा सायन्हसमयं आसया निक्खमति; आसया निक्खमित्वा विजम्भति; विजम्भित्वा समन्ता चतुद्दिसा अनुविलोकेति; समन्ता चतुद्दिसा अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदति; तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. ये ¶ हि केचि, भिक्खवे, तिरच्छानगता पाणा सीहस्स मिगरञ्ञो नदतो सद्दं सुणन्ति; येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति; बिलं बिलासया पविसन्ति; दकं दकासया पविसन्ति; वनं वनासया पविसन्ति; आकासं पक्खिनो भजन्ति. येपि ते, भिक्खवे, रञ्ञो नागा गामनिगमराजधानीसु, दळ्हेहि वरत्तेहि बद्धा, तेपि तानि बन्धनानि सञ्छिन्दित्वा सम्पदालेत्वा भीता मुत्तकरीसं चजमाना [मोचन्ता (पी. क.)], येन वा तेन वा पलायन्ति. एवं महिद्धिको खो, भिक्खवे, सीहो मिगराजा तिरच्छानगतानं पाणानं, एवं महेसक्खो, एवं महानुभावो’’.
‘‘एवमेव खो, भिक्खवे, यदा तथागतो लोके उप्पज्जति अरहं ¶ सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो धम्मं देसेति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति – ‘अनिच्चाव किर, भो, मयं समाना निच्चम्हाति अमञ्ञिम्ह. अद्धुवाव किर, भो, मयं समाना धुवम्हाति अमञ्ञिम्ह. असस्सताव किर, भो, मयं समाना सस्सतम्हाति अमञ्ञिम्ह. मयम्पि किर, भो, अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्ना’ति. एवं महिद्धिको खो, भिक्खवे, तथागतो ¶ सदेवकस्स लोकस्स, एवं महेसक्खो, एवं महानुभावो’’ति. इदमवोच भगवा…पे… एतदवोच सत्था –
‘‘यदा ¶ बुद्धो अभिञ्ञाय, धम्मचक्कं पवत्तयि;
सदेवकस्स लोकस्स, सत्था अप्पटिपुग्गलो.
‘‘सक्कायञ्च ¶ निरोधञ्च, सक्कायस्स च सम्भवं;
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘येपि दीघायुका देवा, वण्णवन्तो यसस्सिनो;
भीता सन्तासमापादुं, सीहस्सेवितरे मिगा.
अवीतिवत्ता ¶ सक्कायं, अनिच्चा किर भो मयं;
सुत्वा अरहतो वाक्यं, विप्पमुत्तस्स तादिनो’’ति. छट्ठं;
७. खज्जनीयसुत्तं
७९. सावत्थिनिदानं. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अनेकविहितं पुब्बेनिवासं अनुस्सरमाना अनुस्सरन्ति सब्बेते पञ्चुपादानक्खन्धे अनुस्सरन्ति एतेसं वा अञ्ञतरं. कतमे पञ्च? ‘एवंरूपो अहोसिं अतीतमद्धान’न्ति – इति वा हि, भिक्खवे, अनुस्सरमानो रूपंयेव अनुस्सरति. ‘एवंवेदनो अहोसिं अतीतमद्धान’न्ति – इति वा हि, भिक्खवे, अनुस्सरमानो वेदनंयेव अनुस्सरति. ‘एवंसञ्ञो अहोसिं अतीतमद्धान’न्ति… ‘एवंसङ्खारो अहोसिं अतीतमद्धान’न्ति… ‘एवंविञ्ञाणो अहोसिं अतीतमद्धान’न्ति – इति वा हि, भिक्खवे, अनुस्सरमानो विञ्ञाणमेव अनुस्सरति’’.
‘‘किञ्च, भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि ¶ रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि [… सिरिंसपसम्फस्सेनपि (सी. पी.)] रुप्पति. रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चति.
‘‘किञ्च, भिक्खवे, वेदनं वदेथ? वेदयतीति खो, भिक्खवे, तस्मा ‘वेदना’ति वुच्चति. किञ्च वेदयति? सुखम्पि वेदयति, दुक्खम्पि वेदयति, अदुक्खमसुखम्पि ¶ वेदयति. वेदयतीति खो, भिक्खवे, तस्मा ‘वेदना’ति वुच्चति.
‘‘किञ्च, भिक्खवे, सञ्ञं वदेथ? सञ्जानातीति खो, भिक्खवे, तस्मा ¶ ‘सञ्ञा’ति वुच्चति. किञ्च सञ्जानाति? नीलम्पि सञ्जानाति, पीतकम्पि सञ्जानाति, लोहितकम्पि सञ्जानाति, ओदातम्पि सञ्जानाति. सञ्जानातीति खो, भिक्खवे, तस्मा ‘सञ्ञा’ति वुच्चति.
‘‘किञ्च ¶ , भिक्खवे, सङ्खारे वदेथ? सङ्खतमभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा ‘सङ्खारा’ति वुच्चति. किञ्च सङ्खतमभिसङ्खरोन्ति? रूपं रूपत्ताय [रूपत्थाय (क.)] सङ्खतमभिसङ्खरोन्ति, वेदनं वेदनत्ताय सङ्खतमभिसङ्खरोन्ति, सञ्ञं सञ्ञत्ताय सङ्खतमभिसङ्खरोन्ति, सङ्खारे सङ्खारत्ताय सङ्खतमभिसङ्खरोन्ति, विञ्ञाणं विञ्ञाणत्ताय सङ्खतमभिसङ्खरोन्ति. सङ्खतमभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा ‘सङ्खारा’ति वुच्चति.
‘‘किञ्च, भिक्खवे, विञ्ञाणं वदेथ? विजानातीति खो, भिक्खवे, तस्मा ‘विञ्ञाण’न्ति वुच्चति. किञ्च विजानाति? अम्बिलम्पि विजानाति, तित्तकम्पि विजानाति, कटुकम्पि विजानाति, मधुरम्पि विजानाति, खारिकम्पि विजानाति, अखारिकम्पि विजानाति, लोणिकम्पि विजानाति, अलोणिकम्पि विजानाति. विजानातीति खो, भिक्खवे, तस्मा ‘विञ्ञाण’न्ति वुच्चति.
‘‘तत्र, भिक्खवे, सुतवा अरियसावको इति पटिसञ्चिक्खति – ‘अहं खो एतरहि रूपेन खज्जामि. अतीतम्पाहं अद्धानं एवमेव रूपेन खज्जिं, सेय्यथापि एतरहि पच्चुप्पन्नेन रूपेन खज्जामि. अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतम्पाहं अद्धानं एवमेव रूपेन खज्जेय्यं, सेय्यथापि एतरहि पच्चुप्पन्नेन रूपेन खज्जामी’ति. सो इति ¶ पटिसङ्खाय अतीतस्मिं रूपस्मिं अनपेक्खो होति ¶ ; अनागतं रूपं नाभिनन्दति; पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘‘अहं खो एतरहि वेदनाय खज्जामि. अतीतम्पाहं अद्धानं एवमेव वेदनाय खज्जिं, सेय्यथापि एतरहि पच्चुप्पन्नाय ¶ वेदनाय खज्जामि. अहञ्चेव खो पन अनागतं वेदनं अभिनन्देय्यं; अनागतम्पाहं अद्धानं एवमेव वेदनाय खज्जेय्यं, सेय्यथापि एतरहि पच्चुप्पन्नाय वेदनाय खज्जामी’ति. सो इति पटिसङ्खाय अतीताय वेदनाय अनपेक्खो होति; अनागतं वेदनं नाभिनन्दति; पच्चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘‘अहं खो एतरहि सञ्ञाय खज्जामि…पे… अहं खो एतरहि सङ्खारेहि खज्जामि. अतीतम्पाहं अद्धानं एवमेव सङ्खारेहि खज्जिं, सेय्यथापि एतरहि पच्चुप्पन्नेहि सङ्खारेहि खज्जामीति. अहञ्चेव खो पन अनागते सङ्खारे अभिनन्देय्यं ¶ ; अनागतम्पाहं अद्धानं एवमेव सङ्खारेहि खज्जेय्यं, सेय्यथापि एतरहि पच्चुप्पन्नेहि सङ्खारेहि खज्जामी’ति. सो इति पटिसङ्खाय अतीतेसु सङ्खारेसु अनपेक्खो होति; अनागते सङ्खारे नाभिनन्दति; पच्चुप्पन्नानं सङ्खारानं निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘‘अहं खो एतरहि विञ्ञाणेन खज्जामि. अतीतम्पि अद्धानं एवमेव विञ्ञाणेन खज्जिं, सेय्यथापि एतरहि पच्चुप्पन्नेन विञ्ञाणेन खज्जामि. अहञ्चेव खो पन अनागतं विञ्ञाणं अभिनन्देय्यं; अनागतम्पाहं अद्धानं एवमेव विञ्ञाणेन खज्जेय्यं, सेय्यथापि ¶ एतरहि पच्चुप्पन्नेन विञ्ञाणेन खज्जामी’ति. सो इति पटिसङ्खाय अतीतस्मिं विञ्ञाणस्मिं अनपेक्खो होति; अनागतं विञ्ञाणं नाभिनन्दति; पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं ¶ निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न ¶ मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’.
‘‘अयं वुच्चति, भिक्खवे, अरियसावको अपचिनाति, नो आचिनाति; पजहति [नो (सी.)], न उपादियति; विसिनेति [नो (सी.)], न उस्सिनेति; विधूपेति [नो (सी.)], न सन्धूपेति. किञ्च अपचिनाति, नो आचिनाति? रूपं अपचिनाति, नो आचिनाति; वेदनं ¶ … सञ्ञं… सङ्खारे… विञ्ञाणं अपचिनाति, नो आचिनाति. किञ्च पजहति, न उपादियति? रूपं पजहति, न उपादियति; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं पजहति, न उपादियति. किञ्च ¶ विसिनेति, न उस्सिनेति? रूपं विसिनेति, न उस्सिनेति; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं विसिनेति, न उस्सिनेति. किञ्च विधूपेति, न सन्धूपेति? रूपं विधूपेति, न सन्धूपेति; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं विधूपेति, न सन्धूपेति.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि… विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘अयं ¶ वुच्चति, भिक्खवे, भिक्खु नेवाचिनाति न अपचिनाति, अपचिनित्वा ठितो नेव पजहति न उपादियति, पजहित्वा ठितो नेव विसिनेति न उस्सिनेति, विसिनेत्वा ठितो नेव विधूपेति न सन्धूपेति. विधूपेत्वा ठितो किञ्च नेवाचिनाति न अपचिनाति? अपचिनित्वा ठितो रूपं ¶ नेवाचिनाति न अपचिनाति; अपचिनित्वा ठितो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं नेवाचिनाति न अपचिनाति. अपचिनित्वा ठितो किञ्च नेव पजहति न उपादियति? पजहित्वा ठितो रूपं नेव पजहति न उपादियति; पजहित्वा ठितो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं नेव पजहति न उपादियति. पजहित्वा ठितो किञ्च नेव विसिनेति न उस्सिनेति? विसिनेत्वा ठितो रूपं नेव विसिनेति न उस्सिनेति; विसिनेत्वा ठितो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं नेव विसिनेति न उस्सिनेति. विसिनेत्वा ठितो किञ्च नेव विधूपेति न सन्धूपेति? विधूपेत्वा ठितो रूपं नेव विधूपेति न सन्धूपेति; विधूपेत्वा ठितो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं नेव विधूपेति न सन्धूपेति. विधूपेत्वा ठितो एवंविमुत्तचित्तं खो, भिक्खवे, भिक्खुं सइन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति –
‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, यम्पि निस्साय झायसी’’ति. सत्तमं;
८. पिण्डोल्यसुत्तं
८०. एकं ¶ समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो भगवा किस्मिञ्चिदेव पकरणे भिक्खुसङ्घं पणामेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसि. कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन महावनं तेनुपसङ्कमि दिवाविहाराय ¶ . महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदि.
अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘मया खो भिक्खुसङ्घो पबाळ्हो. सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं. तेसं ममं अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो. सेय्यथापि नाम वच्छस्स ¶ तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं सिया विपरिणामो, एवमेव सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं तेसं ममं अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो. सेय्यथापि नाम बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं सिया विपरिणामो, एवमेव सन्तेत्थ…पे… तेसं ममं अलभन्तानं दस्सनाय सिया अञ्ञथत्तं सिया विपरिणामो. यंनूनाहं यथेव मया पुब्बे भिक्खुसङ्घो अनुग्गहितो, एवमेव एतरहि अनुग्गण्हेय्यं भिक्खुसङ्घ’’न्ति.
अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ ¶ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एवमेतं, भगवा; एवमेतं, सुगत ¶ ! भगवतो, भन्ते, भिक्खुसङ्घो पबाळ्हो. सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं. तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो. सेय्यथापि नाम वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तं सिया विपरिणामो, एवमेव सन्तेत्थ भिक्खू नवा अचिरपब्बजिता ¶ अधुनागता इमं धम्मविनयं तेसं भगवन्तं अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो. सेय्यथापि नाम बीजानं तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं सिया विपरिणामो, एवमेव सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, तेसं भगवन्तं अलभन्तानं दस्सनाय सिया अञ्ञथत्तं सिया विपरिणामो. अभिनन्दतु, भन्ते, भगवा भिक्खुसङ्घं; अभिवदतु, भन्ते, भगवा भिक्खुसङ्घं. यथेव भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो, एवमेव एतरहि अनुग्गण्हातु भिक्खुसङ्घ’’न्ति.
अधिवासेसि भगवा तुण्हीभावेन. अथ खो ब्रह्मा सहम्पति भगवतो अधिवासनं विदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन निग्रोधारामो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या. कं.), अभिसङ्खायि (पी.), अभिसङ्खरोति (क.)] यथा ते भिक्खू (एकद्वीहिकाय सारज्जमानरूपा येनाहं [येन भगवा (?)] तेनुपसङ्कमेय्युं. तेपि भिक्खू ¶ ) [( ) सी. स्या. कं. पोत्थकेसु नत्थि] एकद्वीहिकाय सारज्जमानरूपा येन भगवा ¶ तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं ¶ निसिन्ने खो ते भिक्खू भगवा एतदवोच –
‘‘अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्यं. अभिसापोयं, भिक्खवे, लोकस्मिं पिण्डोलो विचरसि पत्तपाणीति. तञ्च खो एतं, भिक्खवे, कुलपुत्ता उपेन्ति अत्थवसिका, अत्थवसं पटिच्च; नेव राजाभिनीता, न चोराभिनीता, न इणट्टा, न भयट्टा, न आजीविकापकता; अपि च खो ओतिण्णाम्ह जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खोतिण्णा दुक्खपरेता अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति.
‘‘एवं पब्बजितो चायं, भिक्खवे, कुलपुत्तो. सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो. सेय्यथापि, भिक्खवे ¶ , छवालातं उभतोपदित्तं मज्झे गूथगतं, नेव गामे कट्ठत्थं फरति, नारञ्ञे कट्ठत्थं फरति. तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि गिहिभोगा च परिहीनो, सामञ्ञत्थञ्च न परिपूरेति.
‘‘तयोमे, भिक्खवे, अकुसलवितक्का – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. इमे च भिक्खवे, तयो अकुसलवितक्का क्व अपरिसेसा निरुज्झन्ति? चतूसु वा सतिपट्ठानेसु सुप्पतिट्ठितचित्तस्स विहरतो अनिमित्तं वा समाधिं भावयतो. यावञ्चिदं, भिक्खवे, अलमेव अनिमित्तो समाधि भावेतुं. अनिमित्तो, भिक्खवे, समाधि ¶ भावितो बहुलीकतो महप्फलो होति महानिसंसो.
‘‘द्वेमा, भिक्खवे, दिट्ठियो – भवदिट्ठि च विभवदिट्ठि ¶ च. तत्र खो, भिक्खवे, सुतवा अरियसावको इति पटिसञ्चिक्खति – ‘अत्थि नु खो तं किञ्चि लोकस्मिं यमहं उपादियमानो न वज्जवा अस्स’न्ति? सो एवं पजानाति – ‘नत्थि नु खो तं किञ्चि लोकस्मिं यमहं उपादियमानो न वज्जवा अस्सं. अहञ्हि रूपञ्ञेव उपादियमानो उपादियेय्यं वेदनञ्ञेव… सञ्ञञ्ञेव… सङ्खारेयेव विञ्ञाणञ्ञेव उपादियमानो उपादियेय्यं. तस्स मे अस्स [अयं (क.)] उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा ¶ सम्भवेय्युं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो अस्सा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं…पे… तस्मातिह, भिक्खवे, एवं पस्सं… नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९. पालिलेय्यसुत्तं
८१. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसि. कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सामं सेनासनं ¶ संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा ¶ उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं एको अदुतियो चारिकं पक्कामि.
अथ खो अञ्ञतरो भिक्खु अचिरपक्कन्तस्स भगवतो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘एसावुसो, आनन्द, भगवा सामं सेनासनं संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं एको अदुतियो चारिकं पक्कन्तो’’ति. ‘‘यस्मिं, आवुसो, समये भगवा सामं सेनासनं संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं एको अदुतियो चारिकं ¶ पक्कमति, एकोव भगवा तस्मिं समये विहरितुकामो होति; न भगवा तस्मिं समये केनचि अनुबन्धितब्बो होती’’ति.
अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन पालिलेय्यकं [पारिलेय्यकं (सी. पी.)] तदवसरि. तत्र सुदं भगवा पालिलेय्यके विहरति भद्दसालमूले. अथ खो सम्बहुला भिक्खू येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं आनन्दं एतदवोचुं – ‘‘चिरस्सुता खो ¶ नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा; इच्छाम मयं, आवुसो आनन्द, भगवतो सम्मुखा धम्मिं कथं सोतु’’न्ति.
अथ खो आयस्मा आनन्दो तेहि भिक्खूहि सद्धिं येन पालिलेय्यकं भद्दसालमूलं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ने खो ते भिक्खू भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘‘कथं नु खो जानतो कथं पस्सतो अनन्तरा आसवानं खयो होती’’ति? अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि – ‘‘विचयसो देसितो, भिक्खवे, मया धम्मो; विचयसो देसिता चत्तारो सतिपट्ठाना; विचयसो देसिता चत्तारो सम्मप्पधाना; विचयसो ¶ देसिता चत्तारो इद्धिपादा; विचयसो देसितानि पञ्चिन्द्रियानि; विचयसो देसितानि पञ्च बलानि; विचयसो देसिता सत्तबोज्झङ्गा; विचयसो देसितो अरियो अट्ठङ्गिको मग्गो. एवं विचयसो देसितो, भिक्खवे, मया धम्मो. एवं विचयसो देसिते खो, भिक्खवे, मया धम्मे अथ च पनिधेकच्चस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘कथं नु खो जानतो कथं पस्सतो अनन्तरा आसवानं खयो होती’’’ति?
‘‘कथञ्च, भिक्खवे, जानतो कथं पस्सतो अनन्तरा आसवानं खयो होति? इध भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स ¶ अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति. या खो पन सा, भिक्खवे, समनुपस्सना सङ्खारो सो. सो पन सङ्खारो ¶ किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि तण्हा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. सापि वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. सोपि फस्सो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ¶ . एवम्पि खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति; अपि च खो रूपवन्तं अत्तानं समनुपस्सति. या खो पन सा, भिक्खवे, समनुपस्सना सङ्खारो सो. सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि तण्हा… सापि वेदना… सोपि फस्सो… सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. एवम्पि खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न रूपवन्तं अत्तानं ¶ समनुपस्सति; अपि च खो अत्तनि रूपं समनुपस्सति. या खो पन सा, भिक्खवे ¶ , समनुपस्सना सङ्खारो सो. सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि तण्हा… सापि वेदना… सोपि फस्सो… सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. एवम्पि खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न रूपवन्तं अत्तानं समनुपस्सति, न अत्तनि रूपं समनुपस्सति; अपि च खो रूपस्मिं अत्तानं समनुपस्सति. या खो पन सा, भिक्खवे, समनुपस्सना सङ्खारो सो. सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयिते फुट्ठस्स अस्सुतवतो पुथुज्जनस्स ¶ उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि तण्हा ¶ … सापि वेदना… सोपि फस्सो… सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. एवम्पि खो, भिक्खवे, जानतो…पे… आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न रूपवन्तं अत्तानं, न अत्तनि रूपं, न रूपस्मिं अत्तानं समनुपस्सति; अपि च खो ¶ वेदनं अत्ततो समनुपस्सति, अपि च खो वेदनावन्तं अत्तानं समनुपस्सति, अपि च खो अत्तनि वेदनं समनुपस्सति, अपि च खो वेदनाय अत्तानं समनुपस्सति; अपि च खो सञ्ञं… अपि च खो सङ्खारे अत्ततो समनुपस्सति, अपि च खो सङ्खारवन्तं अत्तानं समनुपस्सति, अपि च खो अत्तनि सङ्खारे समनुपस्सति, अपि च खो सङ्खारेसु अत्तानं समनुपस्सति; अपि च खो विञ्ञाणं अत्ततो समनुपस्सति, अपि च खो विञ्ञाणवन्तं अत्तानं, अपि च खो अत्तनि विञ्ञाणं, अपि च खो विञ्ञाणस्मिं अत्तानं समनुपस्सति. या खो पन सा, भिक्खवे, समनुपस्सना सङ्खारो सो. सो पन सङ्खारो किंनिदानो…पे… किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयिते फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि तण्हा… सापि वेदना… सोपि फस्सो ¶ … सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. एवं खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न वेदनं अत्ततो समनुपस्सति, न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति; अपि च खो एवंदिट्ठि होति – ‘सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति. या खो पन ¶ सा, भिक्खवे, सस्सतदिट्ठि सङ्खारो सो. सो पन सङ्खारो किंनिदानो…पे… एवम्पि खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न वेदनं ¶ … न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति; नापि एवंदिट्ठि होति – ‘सो अत्ता ¶ सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति. अपि च खो एवंदिट्ठि होति – ‘नो चस्सं नो च मे सिया नाभविस्सं न मे भविस्सती’ति. या खो पन सा, भिक्खवे, उच्छेददिट्ठि सङ्खारो सो. सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो…पे… एवम्पि खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होति.
‘‘न हेव खो रूपं अत्ततो समनुपस्सति, न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति…पे… न विञ्ञाणस्मिं अत्ततो समनुपस्सति, नापि एवंदिट्ठि होति – ‘सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति; नापि एवंदिट्ठि होति – ‘नो चस्सं नो च मे सिया नाभविस्सं न मे भविस्सती’ति; अपि च खो कङ्खी होति ¶ विचिकिच्छी अनिट्ठङ्गतो सद्धम्मे. या खो पन सा, भिक्खवे, कङ्खिता विचिकिच्छिता अनिट्ठङ्गतता सद्धम्मे सङ्खारो सो. सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो? अविज्जासम्फस्सजेन, भिक्खवे, वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा; ततोजो सो सङ्खारो. इति खो, भिक्खवे, सोपि सङ्खारो अनिच्चो सङ्खतो ¶ पटिच्चसमुप्पन्नो. सापि तण्हा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. सापि वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. सोपि फस्सो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. सापि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. एवं खो, भिक्खवे, जानतो एवं पस्सतो अनन्तरा आसवानं खयो होती’’ति. नवमं.
१०. पुण्णमसुत्तं
८२. एकं ¶ समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे महता भिक्खुसङ्घेन सद्धिं. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अज्झोकासे निसिन्नो होति.
अथ खो अञ्ञतरो भिक्खु उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं ¶ पणामेत्वा भगवन्तं एतदवोच – ‘‘पुच्छेय्याहं, भन्ते, भगवन्तं किञ्चिदेव [कञ्चिदेव (?)] देसं, सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति? ‘‘तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा सके आसने निसीदित्वा भगवन्तं एतदवोच ¶ – ‘‘इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो’’ति.
‘‘इमे खो पन, भिक्खु, पञ्चुपादानक्खन्धा; सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो’’ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि –
‘‘इमे खो पन, भन्ते, पञ्चुपादानक्खन्धा किंमूलका’’ति? ‘‘इमे खो, भिक्खु, पञ्चुपादानक्खन्धा छन्दमूलका’’ति…पे… तञ्ञेव नु खो, भन्ते, उपादानं ते पञ्चुपादानक्खन्धा उदाहु अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानन्ति? ‘‘न खो, भिक्खु, तञ्ञेव उपादानं ते पञ्चुपादानक्खन्धा ¶ नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं, अपि च यो तत्थ छन्दरागो तं तत्थ उपादान’’न्ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु…पे… उत्तरिं पञ्हं अपुच्छि –
‘‘सिया ¶ पन, भन्ते, पञ्चुपादानक्खन्धेसु छन्दरागवेमत्तता’’ति? ‘‘सिया, भिक्खू’’ति भगवा अवोच – ‘‘इध, भिक्खु, एकच्चस्स एवं होति – ‘एवंरूपो सियं अनागतमद्धानं, एवंवेदनो सियं अनागतमद्धानं, एवंसञ्ञो सियं अनागतमद्धानं, एवंसङ्खारो सियं अनागतमद्धानं ¶ , एवंविञ्ञाणो सियं अनागतमद्धान’न्ति. एवं खो, भिक्खु, सिया पञ्चुपादानक्खन्धेसु छन्दरागवेमत्तता’’ति? ‘‘साधु, भन्ते’’ति खो सो भिक्खु…पे… उत्तरिं पञ्हं अपुच्छि –
‘‘कित्तावता नु खो, भन्ते, खन्धानं खन्धाधिवचन’’न्ति? ‘‘यं किञ्चि, भिक्खु, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा ¶ … ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति विञ्ञाणक्खन्धो. एत्तावता खो, भिक्खु, खन्धानं खन्धाधिवचन’’न्ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु…पे… अपुच्छि –
‘‘को नु खो, भन्ते, हेतु को पच्चयो रूपक्खन्धस्स पञ्ञापनाय; को हेतु को पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय; को हेतु को पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय; को हेतु को पच्चयो सङ्खारक्खन्धस्स पञ्ञापनाय; को हेतु को पच्चयो विञ्ञाणक्खन्धस्स पञ्ञापनाया’’ति? ‘‘चत्तारो खो, भिक्खु, महाभूता हेतु, चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाय. फस्सो हेतु फस्सो पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय. फस्सो हेतु फस्सो पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय. फस्सो ¶ हेतु ¶ , फस्सो पच्चयो सङ्खारक्खन्धस्स पञ्ञापनाय. नामरूपं हेतु, नामरूपं पच्चयो विञ्ञाणक्खन्धस्स पञ्ञापनाया’’ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु…पे… अपुच्छि –
‘‘कथं नु खो, भन्ते, सक्कायदिट्ठि होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं ¶ वा अत्तानं. एवं खो, भिक्खु, सक्कायदिट्ठि होती’’ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु…पे… अपुच्छि –
‘‘कथं पन, भन्ते, सक्कायदिट्ठि न होती’’ति? ‘‘इध, भिक्खु, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं; न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं; न ¶ अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. एवं खो, भिक्खु, सक्कायदिट्ठि न होती’’ति. ‘‘साधु ¶ , भन्ते’’ति खो सो भिक्खु…पे… अपुच्छि –
‘‘को नु खो, भन्ते, रूपस्स अस्सादो, को आदीनवो, किं निस्सरणं; को वेदनाय… को सञ्ञाय… को सङ्खारानं… को विञ्ञाणस्स अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘यं खो, भिक्खु, रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं रूपस्स अस्सादो. यं रूपं अनिच्चं दुक्खं विपरिणामधम्मं – अयं रूपस्स आदीनवो. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं रूपस्स निस्सरणं. यं वेदनं पटिच्च… यं सञ्ञं ¶ पटिच्च… ये सङ्खारे पटिच्च… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं विञ्ञाणस्स अस्सादो. यं विञ्ञाणं अनिच्चं दुक्खं विपरिणामधम्मं – अयं विञ्ञाणस्स आदीनवो. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं विञ्ञाणस्स निस्सरण’’न्ति. ‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि –
‘‘कथं नु खो, भन्ते, जानतो, कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति? ‘‘यं किञ्चि, भिक्खु, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या ¶ काचि वेदना… या ¶ काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, भिक्खु, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति.
तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘‘इति किर भो रूपं अनत्ता, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; अनत्तकतानि कम्मानि कथमत्तानं [कतमत्तानं (पी.), कम्मत्तानं (स्या. कं. क.)] फुसिस्सन्ती’’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परिवितक्कमञ्ञाय भिक्खू आमन्तेसि –
‘‘ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य. इति किर, भो, रूपं अनत्ता, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता. अनत्तकतानि कम्मानि ¶ कथमत्तानं फुसिस्सन्तीति? पटिपुच्छाविनीता खो मे तुम्हे, भिक्खवे, तत्र तत्र तेसु तेसु धम्मेसु.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति ¶ ? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति.
‘‘द्वे खन्धा तञ्ञेव सियं, अधिवचनञ्च हेतुना;
सक्कायेन दुवे वुत्ता, अस्सादविञ्ञाणकेन च;
एते दसविधा वुत्ता, होति भिक्खु पुच्छाया’’ति. दसमं;
खज्जनीयवग्गो अट्ठमो.
तस्सुद्दानं –
अस्सादो ¶ ¶ द्वे समुदया, अरहन्तेहि अपरे द्वे;
सीहो खज्जनी पिण्डोल्यं, पालिलेय्येन पुण्णमाति.
९. थेरवग्गो
१. आनन्दसुत्तं
८३. सावत्थिनिदानं ¶ ¶ . तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो एतदवोच –
‘‘पुण्णो नाम, आवुसो, आयस्मा मन्ताणिपुत्तो [मन्तानिपुत्तो (क. सी. स्या. कं. पी. क.)] अम्हाकं नवकानं सतं बहूपकारो होति. सो अम्हे इमिना ओवादेन ओवदति – ‘उपादाय, आवुसो आनन्द, अस्मीति होति, नो अनुपादाय. किञ्च उपादाय अस्मीति होति, नो अनुपादाय? रूपं उपादाय अस्मीति होति, नो अनुपादाय. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उपादाय अस्मीति होति, नो अनुपादाय’’’.
‘‘सेय्यथापि, आवुसो आनन्द, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदकपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो उपादाय पस्सेय्य, नो अनुपादाय; एवमेव खो, आवुसो आनन्द, रूपं उपादाय अस्मीति होति, नो अनुपादाय. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उपादाय अस्मीति होति, नो अनुपादाय.
‘‘तं किं मञ्ञसि, आवुसो आनन्द, ‘रूपं निच्चं वा अनिच्चं वा’’’ति? ‘अनिच्चं, आवुसो’. वेदना… सञ्ञा ¶ … सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’ति? ‘अनिच्चं, आवुसो’. तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति ¶ पजानातीति. पुण्णो नाम आवुसो आयस्मा मन्ताणिपुत्तो अम्हाकं नवकानं ¶ सतं बहूपकारो होति. सो अम्हे इमिना ओवादेन ¶ ओवदति. इदञ्च पन मे आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स धम्मदेसनं सुत्वा धम्मो अभिसमितोति. पठमं.
२. तिस्ससुत्तं
८४. सावत्थिनिदानं. तेन खो पन समयेन आयस्मा तिस्सो भगवतो पितुच्छापुत्तो सम्बहुलानं भिक्खूनं एवमारोचेति – ‘‘अपि मे, आवुसो, मधुरकजातो विय कायो; दिसापि मे न पक्खायन्ति; धम्मापि मं न पटिभन्ति; थिनमिद्धञ्च [थीनमिद्धञ्च (सी. स्या. कं. पी.)] मे चित्तं परियादाय तिट्ठति; अनभिरतो च ब्रह्मचरियं चरामि; होति च मे धम्मेसु विचिकिच्छा’’ति.
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘आयस्मा, भन्ते, तिस्सो भगवतो पितुच्छापुत्तो सम्बहुलानं भिक्खूनं एवमारोचेति – ‘अपि मे, आवुसो, मधुरकजातो विय कायो; दिसापि मे न पक्खायन्ति; धम्मापि मं न पटिभन्ति; थिनमिद्धञ्च मे चित्तं परियादाय तिट्ठति; अनभिरतो च ब्रह्मचरियं चरामि; होति च मे धम्मेसु विचिकिच्छा’’’ति.
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन तिस्सं भिक्खुं आमन्तेही’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा तिस्सो तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा आयस्मन्तं तिस्सं एतदवोच – ‘‘सत्था तं, आवुसो तिस्स, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा तिस्सो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं तिस्सं भगवा एतदवोच – ‘‘सच्चं किर त्वं, तिस्स, सम्बहुलानं ¶ ¶ भिक्खूनं एवमारोचेसि – ‘अपि मे, आवुसो, मधुरकजातो विय कायो…पे… होति च मे धम्मेसु विचिकिच्छा’’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किं मञ्ञसि, तिस्स, रूपे अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स, तस्स रूपस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘एवं, भन्ते’’.
‘‘साधु ¶ साधु, तिस्स! एवञ्हेतं, तिस्स, होति. यथा तं रूपे अविगतरागस्स… वेदनाय… सञ्ञाय… सङ्खारेसु अविगतरागस्स…पे… तेसं सङ्खारानं विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘एवं, भन्ते’’.
‘‘साधु साधु, तिस्स! एवञ्हेतं, तिस्स, होति. यथा तं विञ्ञाणे अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स, तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘एवं, भन्ते’’.
‘‘साधु साधु, तिस्स! एवञ्हेतं, तिस्स, होति. यथा तं विञ्ञाणे अविगतरागस्स. तं ¶ किं मञ्ञसि, तिस्स, रूपे विगतरागस्स विगतच्छन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स, तस्स रूपस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘साधु साधु, तिस्स! एवञ्हेतं, तिस्स, होति. यथा तं रूपे विगतरागस्स… वेदनाय… सञ्ञाय… सङ्खारेसु विगतरागस्स… विञ्ञाणे विगतरागस्स विगतच्छन्दस्स विगतपेमस्स ¶ विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘साधु साधु, तिस्स! एवञ्हेतं, तिस्स, होति. यथा तं विञ्ञाणे विगतरागस्स. तं किं मञ्ञसि, तिस्स, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति.
‘‘सेय्यथापि, तिस्स, द्वे पुरिसा – एको पुरिसो अमग्गकुसलो, एको पुरिसो मग्गकुसलो. तमेनं सो अमग्गकुसलो पुरिसो अमुं मग्गकुसलं पुरिसं मग्गं पुच्छेय्य. सो एवं वदेय्य – ‘एहि, भो पुरिस, अयं मग्गो. तेन मुहुत्तं गच्छ. तेन मुहुत्तं गन्त्वा दक्खिस्ससि द्वेधापथं, तत्थ वामं मुञ्चित्वा दक्खिणं गण्हाहि. तेन मुहुत्तं गच्छ. तेन मुहुत्तं गन्त्वा दक्खिस्ससि तिब्बं वनसण्डं. तेन मुहुत्तं गच्छ. तेन मुहुत्तं गन्त्वा दक्खिस्ससि महन्तं निन्नं पल्ललं ¶ . तेन मुहुत्तं गच्छ. तेन मुहुत्तं ¶ गन्त्वा दक्खिस्ससि सोब्भं पपातं. तेन मुहुत्तं गच्छ. तेन मुहुत्तं गन्त्वा दक्खिस्ससि समं भूमिभागं रमणीय’’’न्ति.
‘‘उपमा खो म्यायं, तिस्स, कता अत्थस्स विञ्ञापनाय. अयं चेवेत्थ अत्थो – ‘पुरिसो अमग्गकुसलो’ति खो, तिस्स, पुथुज्जनस्सेतं अधिवचनं. ‘पुरिसो मग्गकुसलो’ति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘द्वेधापथो’ति खो, तिस्स, विचिकिच्छायेतं अधिवचनं ¶ . ‘वामो मग्गो’ति खो, तिस्स, अट्ठङ्गिकस्सेतं मिच्छामग्गस्स अधिवचनं, सेय्यथिदं – मिच्छादिट्ठिया…पे… मिच्छासमाधिस्स. ‘दक्खिणो मग्गो’ति खो, तिस्स, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं – सम्मादिट्ठिया…पे… सम्मासमाधिस्स. ‘तिब्बो वनसण्डो’ति खो, तिस्स, अविज्जायेतं अधिवचनं. ‘महन्तं निन्नं पल्लल’न्ति खो, तिस्स, कामानमेतं अधिवचनं. ‘सोब्भो पपातो’ति खो, तिस्स, कोधूपायासस्सेतं अधिवचनं. ‘समो भूमिभागो रमणीयो’ति खो, तिस्स, निब्बानस्सेतं अधिवचनं. अभिरम, तिस्स, अभिरम, तिस्स! अहमोवादेन अहमनुग्गहेन अहमनुसासनिया’’ति [अहमामिसधम्मानुग्गहेन ममोवादेन ममानुसासनियाति (क.)].
इदमवोच ¶ भगवा. अत्तमनो आयस्मा तिस्सो भगवतो भासितं अभिनन्दीति. दुतियं.
३. यमकसुत्तं
८५. एकं समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने ¶ अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन यमकस्स नाम भिक्खुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’ति.
अस्सोसुं खो सम्बहुला भिक्खू यमकस्स किर नाम भिक्खुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’ति. अथ खो ते भिक्खू येनायस्मा यमको ¶ तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता यमकेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं यमकं एतदवोचुं –
‘‘सच्चं किर ते, आवुसो यमक, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं ¶ भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’’ति? ‘‘एवं ख्वाहं, आवुसो, भगवता धम्मं देसितं आजानामि – ‘खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’’ति.
‘‘मा, आवुसो यमक, एवं अवच, मा भगवन्तं अब्भाचिक्खि. न हि साधु भगवतो अब्भाचिक्खनं. न हि भगवा एवं वदेय्य – ‘खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’’ति. एवम्पि खो आयस्मा ¶ यमको तेहि भिक्खूहि वुच्चमानो तथेव तं पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘तथाहं ¶ भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’ति.
यतो खो ते भिक्खू नासक्खिंसु आयस्मन्तं यमकं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू उट्ठायासना येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोचुं – ‘‘यमकस्स नाम, आवुसो सारिपुत्त, भिक्खुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’ति. साधायस्मा सारिपुत्तो येन यमको भिक्खु तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि खो आयस्मा सारिपुत्तो तुण्हीभावेन. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा यमको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता यमकेन सद्धिं सम्मोदि…पे… एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं यमकं एतदवोच –
‘‘सच्चं किर ते, आवुसो यमक, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि, यथा खीणासवो ¶ भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’’ति? ‘‘एवं ¶ ख्वाहं, आवुसो, भगवता धम्मं ¶ देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’ति.
‘‘तं किं मञ्ञसि, आवुसो यमक, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, आवुसो’’. ‘‘वेदना निच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, आवुसो’’. तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति.
‘‘तं किं मञ्ञसि, आवुसो यमक, रूपं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’ ¶ … ‘‘वेदनं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’… ‘‘सञ्ञं… सङ्खारे… विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘तं किं मञ्ञसि, आवुसो यमक, रूपस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’. ‘‘अञ्ञत्र रूपा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’. ‘‘वेदनाय… अञ्ञत्र वेदनाय…पे… सञ्ञाय… अञ्ञत्र सञ्ञाय… सङ्खारेसु… अञ्ञत्र सङ्खारेहि… विञ्ञाणस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’. ‘‘अञ्ञत्र विञ्ञाणा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘तं किं मञ्ञसि, आवुसो यमक, रूपं… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘तं ¶ ¶ किं मञ्ञसि, आवुसो यमक, अयं सो अरूपी… अवेदनो… असञ्ञी… असङ्खारो… अविञ्ञाणो तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, आवुसो’’. ‘‘एत्थ च ते, आवुसो यमक, दिट्ठेव धम्मे सच्चतो थेततो [तथतो (स्या. कं.)] तथागते अनुपलब्भियमाने [तथागते अनुपलब्भमाने (?)], कल्लं नु ते तं वेय्याकरणं – ‘तथाहं भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परं मरणा’’’ति?
‘‘अहु खो मे तं, आवुसो सारिपुत्त, पुब्बे अविद्दसुनो पापकं दिट्ठिगतं; इदञ्च पनायस्मतो सारिपुत्तस्स धम्मदेसनं सुत्वा तञ्चेव पापकं दिट्ठिगतं पहीनं, धम्मो च मे अभिसमितो’’ति.
‘‘सचे ¶ तं, आवुसो यमक, एवं पुच्छेय्युं – ‘यो सो, आवुसो यमक, भिक्खु अरहं खीणासवो सो कायस्स भेदा परं मरणा किं होती’ति? एवं पुट्ठो त्वं, आवुसो यमक, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, आवुसो, एवं पुच्छेय्युं – ‘यो सो, आवुसो यमक, भिक्खु अरहं खीणासवो सो कायस्स भेदा परं मरणा किं होती’ति? एवं पुट्ठोहं, आवुसो, एवं ब्याकरेय्यं – ‘रूपं खो, आवुसो, अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तं ¶ निरुद्धं तदत्थङ्गतं. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं. यदनिच्चं तं दुक्खं; यं दुक्खं तं निरुद्धं तदत्थङ्गत’न्ति. एवं पुट्ठोहं ¶ , आवुसो, एवं ब्याकरेय्य’’न्ति.
‘‘साधु साधु, आवुसो यमक! तेन हावुसो, यमक, उपमं ते करिस्सामि एतस्सेव अत्थस्स भिय्योसोमत्ताय ञाणाय. सेय्यथापि, आवुसो यमक, गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो; सो च आरक्खसम्पन्नो. तस्स कोचिदेव पुरिसो उप्पज्जेय्य अनत्थकामो अहितकामो अयोगक्खेमकामो जीविता वोरोपेतुकामो. तस्स एवमस्स ¶ – ‘अयं खो गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो; सो च आरक्खसम्पन्नो; नायं [न हायं (स्या. कं.)] सुकरो पसय्ह जीविता वोरोपेतुं. यंनूनाहं अनुपखज्ज जीविता वोरोपेय्य’न्ति. सो तं गहपतिं वा गहपतिपुत्तं वा उपसङ्कमित्वा एवं वदेय्य – ‘उपट्ठहेय्यं तं, भन्ते’ति. तमेनं सो गहपति वा गहपतिपुत्तो वा उपट्ठापेय्य. सो उपट्ठहेय्य पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी. तस्स सो गहपति वा गहपतिपुत्तो वा मित्ततोपि नं सद्दहेय्य [दहेय्य (स्या. कं. पी. क.)]; सुहज्जतोपि नं सद्दहेय्य; तस्मिञ्च विस्सासं आपज्जेय्य. यदा खो, आवुसो, तस्स पुरिसस्स एवमस्स – ‘संविस्सत्थो खो म्यायं गहपति वा गहपतिपुत्तो वा’ति, अथ नं रहोगतं विदित्वा तिण्हेन सत्थेन जीविता वोरोपेय्य.
‘‘तं किं मञ्ञसि, आवुसो यमक, यदा हि सो पुरिसो अमुं गहपतिं वा गहपतिपुत्तं वा उपसङ्कमित्वा एवं आह – ‘उपट्ठहेय्यं तं, भन्ते’ति, तदापि सो वधकोव. वधकञ्च पन ¶ सन्तं न अञ्ञासि – ‘वधको मे’ति. यदापि सो उपट्ठहति पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी, तदापि सो वधकोव. वधकञ्च पन सन्तं ¶ न अञ्ञासि – ‘वधको मे’ति. यदापि नं रहोगतं विदित्वा तिण्हेन सत्थेन जीविता वोरोपेति, तदापि सो वधकोव. वधकञ्च पन सन्तं न अञ्ञासि – ‘वधको मे’’’ति. ‘‘एवमावुसो’’ति. ‘‘एवमेव खो, आवुसो, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो ¶ समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं’’.
‘‘सो ¶ अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाति. अनिच्चं वेदनं ‘अनिच्चा वेदना’ति यथाभूतं नप्पजानाति. अनिच्चं सञ्ञं ‘अनिच्चा सञ्ञा’ति यथाभूतं नप्पजानाति. अनिच्चे सङ्खारे ‘अनिच्चा सङ्खारा’ति यथाभूतं नप्पजानाति. अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘दुक्खं रूपं ‘दुक्खं रूप’न्ति यथाभूतं नप्पजानाति. दुक्खं वेदनं… दुक्खं सञ्ञं… दुक्खे सङ्खारे… दुक्खं विञ्ञाणं ‘दुक्खं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘अनत्तं रूपं ‘अनत्ता रूप’न्ति यथाभूतं नप्पजानाति. अनत्तं ¶ वेदनं… अनत्तं सञ्ञं… अनत्ते सङ्खारे… अनत्तं विञ्ञाणं ‘अनत्तं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘सङ्खतं रूपं ‘सङ्खतं रूप’न्ति यथाभूतं नप्पजानाति. सङ्खतं वेदनं… सङ्खतं सञ्ञं… सङ्खते सङ्खारे… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘वधकं रूपं ‘वधकं रूप’न्ति यथाभूतं नप्पजानाति. वधकं वेदनं ‘वधका वेदना’ति… वधकं सञ्ञं ‘वधका सञ्ञा’ति… वधके सङ्खारे ‘वधका सङ्खारा’ति यथाभूतं नप्पजानाति. वधकं विञ्ञाणं ‘वधकं विञ्ञाण’न्ति यथाभूतं नप्पजानाति.
‘‘सो रूपं उपेति उपादियति अधिट्ठाति ‘अत्ता मे’ति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उपेति उपादियति अधिट्ठाति ‘अत्ता मे’ति. तस्सिमे पञ्चुपादानक्खन्धा उपेता उपादिन्ना दीघरत्तं अहिताय दुक्खाय संवत्तन्ति.
‘‘सुतवा ¶ च खो, आवुसो, अरियसावको अरियानं दस्सावी…पे… सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं अत्तानं; न अत्तनि रूपं, न रूपस्मिं अत्तानं. न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं अत्तानं; न अत्तनि विञ्ञाणं, न विञ्ञाणस्मिं अत्तानं.
‘‘सो ¶ अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं पजानाति. अनिच्चं वेदनं ¶ … अनिच्चं सञ्ञं… अनिच्चे सङ्खारे ¶ … अनिच्चं विञ्ञाणं ‘अनिच्चं विञ्ञाण’न्ति यथाभूतं पजानाति.
‘‘दुक्खं रूपं ‘दुक्खं रूप’न्ति यथाभूतं पजानाति. दुक्खं वेदनं… दुक्खं सञ्ञं… दुक्खे सङ्खारे… दुक्खं विञ्ञाणं ‘दुक्खं विञ्ञाण’न्ति यथाभूतं पजानाति.
‘‘अनत्तं रूपं ‘अनत्ता रूप’न्ति यथाभूतं पजानाति. अनत्तं वेदनं… अनत्तं सञ्ञं… अनत्ते सङ्खारे… अनत्तं विञ्ञाणं ‘अनत्ता विञ्ञाण’न्ति यथाभूतं पजानाति.
‘‘सङ्खतं रूपं ‘सङ्खतं रूप’न्ति यथाभूतं पजानाति. सङ्खतं वेदनं… सङ्खतं सञ्ञं… सङ्खते सङ्खारे… सङ्खतं विञ्ञाणं ‘सङ्खतं विञ्ञाण’न्ति यथाभूतं पजानाति.
‘‘वधकं रूपं ‘वधकं रूप’न्ति यथाभूतं पजानाति. वधकं वेदनं… वधकं सञ्ञं… वधके सङ्खारे ‘‘वधका सङ्खारा’’ति यथाभूतं पजानाति. वधकं विञ्ञाणं ‘वधकं विञ्ञाण’न्ति यथाभूतं पजानाति.
‘‘सो रूपं न उपेति, न उपादियति, नाधिट्ठाति – ‘अत्ता मे’ति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं न उपेति, न उपादियति, नाधिट्ठाति – ‘अत्ता मे’ति. तस्सिमे पञ्चुपादानक्खन्धा अनुपेता अनुपादिन्ना दीघरत्तं हिताय सुखाय संवत्तन्ती’’ति. ‘‘एवमेतं, आवुसो सारिपुत्त, होति येसं आयस्मन्तानं तादिसा सब्रह्मचारिनो अनुकम्पका अत्थकामा ओवादका अनुसासका. इदञ्च पन मे आयस्मतो ¶ सारिपुत्तस्स धम्मदेसनं सुत्वा अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति. ततियं.
४. अनुराधसुत्तं
८६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन आयस्मा अनुराधो भगवतो अविदूरे ¶ अरञ्ञकुटिकायं विहरति. अथ खो सम्बहुला अञ्ञतित्थिया परिब्बाजका येन आयस्मा अनुराधो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुराधेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति?
एवं वुत्ते, आयस्मा अनुराधो ते अञ्ञतित्थिये परिब्बाजके एतदवोच – ‘‘यो सो आवुसो तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति. एवं वुत्ते, अञ्ञतित्थिया ¶ परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘सो चायं भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अब्यत्तो’’ति. अथ खो अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु.
अथ ¶ खो आयस्मतो अनुराधस्स अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पञ्हं पुच्छेय्युं. कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति?
अथ ¶ खो आयस्मा अनुराधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो आयस्मा अनुराधो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, भगवतो अविदूरे अरञ्ञकुटिकायं विहरामि. अथ खो, भन्ते, सम्बहुला अञ्ञतित्थिया परिब्बाजका येनाहं तेनुपसङ्कमिंसु ¶ …पे… मं एतदवोचुं – ‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – होति तथागतो परं मरणाति वा, न होति… होति च न च होति, नेव ¶ होति न न होति तथागतो परं मरणाति वा’’’ति?
एवं वुत्ताहं, भन्ते, ते अञ्ञतित्थिये परिब्बाजके एतदवोचं – ‘‘यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वाति. एवं वुत्ते, भन्ते, ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं – ‘सो चायं भिक्खु न वो भविस्सति अचिरपब्बजितो थेरो वा पन बालो अब्यत्तो’ति. अथ खो मं, भन्ते, ते अञ्ञतित्थिया परिब्बाजका नववादेन बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु’’.
‘‘तस्स ¶ मय्हं, भन्ते, अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पञ्हं पुच्छेय्युं. कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’’ति?
‘‘तं किं मञ्ञसि, अनुराध, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं ¶ , भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’…पे… तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाति’’.
‘‘तं ¶ किं मञ्ञसि, अनुराध, रूपं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं ¶ किं मञ्ञसि, अनुराध, रूपस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘अञ्ञत्र रूपा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदनाय…पे… अञ्ञत्र वेदनाय…पे… सञ्ञाय… अञ्ञत्र सञ्ञाय… सङ्खारेसु… अञ्ञत्र सङ्खारेहि… विञ्ञाणस्मिं… अञ्ञत्र विञ्ञाणा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं किं मञ्ञसि, अनुराध, रूपं… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तं किं मञ्ञसि, अनुराध, अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘एत्थ च ते, अनुराध, दिट्ठेव धम्मे सच्चतो थेततो तथागते अनुपलब्भियमाने कल्लं नु ते तं वेय्याकरणं – ‘यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं ¶ तथागतो अञ्ञत्र इमेहि चतूहि ¶ ठानेहि पञ्ञापयमानो पञ्ञापेति – होति तथागतो परं मरणाति वा… नेव होति न न होति तथागतो परं मरणाति वा’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘साधु साधु, अनुराध! पुब्बे चाहं, अनुराध, एतरहि च दुक्खञ्चेव पञ्ञपेमि, दुक्खस्स च निरोध’’न्ति. चतुत्थं.
५. वक्कलिसुत्तं
८७. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन ¶ आयस्मा वक्कलि कुम्भकारनिवेसने विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा वक्कलि उपट्ठाके आमन्तेसि – ‘‘एथ तुम्हे, आवुसो, येन भगवा तेनुपसङ्कमथ; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दथ – ‘वक्कलि, भन्ते, भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो, सो भगवतो पादे सिरसा वन्दती’ति. एवञ्च वदेथ – ‘साधु किर, भन्ते, भगवा येन वक्कलि भिक्खु तेनुपसङ्कमतु; अनुकम्पं उपादाया’’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा येन ¶ भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘वक्कलि, भन्ते, भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो, सो भगवतो पादे सिरसा वन्दति; एवञ्च पन वदेति – ‘साधु किर, भन्ते, भगवा येन वक्कलि भिक्खु तेनुपसङ्कमतु; अनुकम्पं उपादाया’’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ ¶ खो भगवा निवासेत्वा पत्तचीवरमादाय येनायस्मा वक्कलि तेनुपसङ्कमि. अद्दसा ¶ खो आयस्मा वक्कलि भगवन्तं दूरतोव आगच्छन्तं. दिस्वान मञ्चके समधोसि [समञ्चोसि (सी.), समञ्चोपि (स्या. कं.) सं + धू + ई = समधोसि]. अथ खो भगवा आयस्मन्तं वक्कलिं एतदवोच – ‘‘अलं, वक्कलि, मा त्वं मञ्चके समधोसि. सन्तिमानि आसनानि पञ्ञत्तानि; तत्थाहं निसीदिस्सामी’’ति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा आयस्मन्तं वक्कलिं एतदवोच – ‘‘कच्चि ते, वक्कलि, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं, न यापनीयं; बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति. ‘‘कच्चि ते, वक्कलि, न किञ्चि कुक्कुच्चं, न कोचि विप्पटिसारो’’ति? ‘‘तग्घ मे, भन्ते, अनप्पकं कुक्कुच्चं, अनप्पको विप्पटिसारो’’ति. ‘‘कच्चि पन तं, वक्कलि, अत्ता सीलतो न उपवदती’’ति? ‘‘न खो मं, भन्ते, अत्ता सीलतो उपवदती’’ति. ‘‘नो चे किर तं, वक्कलि, अत्ता सीलतो उपवदति; अथ किञ्च ते कुक्कुच्चं को च विप्पटिसारो’’ति? ‘‘चिरपटिकाहं, भन्ते, भगवन्तं दस्सनाय उपसङ्कमितुकामो, नत्थि च मे कायस्मिं तावतिका बलमत्ता, यावताहं [याहं (सी.), यायाहं (पी.)] भगवन्तं दस्सनाय उपसङ्कमेय्य’’न्ति.
‘‘अलं ¶ , वक्कलि, किं ते इमिना पूतिकायेन दिट्ठेन? यो ¶ खो, वक्कलि, धम्मं पस्सति सो मं पस्सति; यो मं पस्सति सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सति; मं पस्सन्तो धम्मं पस्सति.
‘‘तं किं मञ्ञसि, वक्कलि, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं ¶ नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… एसो मे अत्ताति? ‘‘नो हेतं, भन्ते’’. ‘‘तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति.
अथ खो भगवा आयस्मन्तं वक्कलिं इमिना ओवादेन ओवदित्वा उट्ठायासना येन गिज्झकूटो पब्बतो तेन पक्कामि. अथ खो आयस्मा वक्कलि अचिरपक्कन्तस्स भगवतो उपट्ठाके आमन्तेसि – ‘‘एथ मं, आवुसो, मञ्चकं आरोपेत्वा येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमथ. कथञ्हि नाम मादिसो अन्तरघरे कालं कत्तब्बं मञ्ञेय्या’’ति? ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा आयस्मन्तं वक्कलिं मञ्चकं आरोपेत्वा येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमिंसु. अथ खो भगवा तञ्च रत्तिं तञ्च दिवावसेसं गिज्झकूटे पब्बते विहासि. अथ ¶ खो द्वे देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु…पे… एकमन्तं अट्ठंसु. एकमन्तं ठिता खो एका देवता भगवन्तं एतदवोच – ‘‘वक्कलि, भन्ते, भिक्खु विमोक्खाय चेतेती’’ति. अपरा देवता भगवन्तं एतदवोच ¶ – ‘‘सो हि नून, भन्ते, सुविमुत्तो विमुच्चिस्सती’’ति. इदमवोचुं ता देवतायो. इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायिंसु.
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘एथ तुम्हे, भिक्खवे, येन वक्कलि भिक्खु तेनुपसङ्कमथ; उपसङ्कमित्वा वक्कलिं भिक्खुं एवं वदेथ –
‘‘‘सुणावुसो त्वं, वक्कलि, भगवतो वचनं द्विन्नञ्च ¶ देवतानं. इमं, आवुसो, रत्तिं द्वे देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो, आवुसो, एका देवता भगवन्तं एतदवोच – वक्कलि, भन्ते, भिक्खु विमोक्खाय चेतेतीति. अपरा देवता भगवन्तं एतदवोच – सो हि नून, भन्ते, सुविमुत्तो विमुच्चिस्सतीति. भगवा च तं, आवुसो वक्कलि, एवमाह – मा भायि, वक्कलि; मा भायि, वक्कलि! अपापकं ते मरणं भविस्सति, अपापिका कालकिरिया’’’ति. ‘‘एवं, भन्ते’’ति खो ते ¶ भिक्खू ¶ भगवतो पटिस्सुत्वा येनायस्मा वक्कलि तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं वक्कलिं एतदवोचुं – ‘‘सुणावुसो वक्कलि, भगवतो वचनं द्विन्नञ्च देवतान’’न्ति.
अथ खो आयस्मा वक्कलि उपट्ठाके आमन्तेसि – ‘‘एथ मं, आवुसो, मञ्चका ओरोपेथ. कथञ्हि नाम मादिसो उच्चे आसने निसीदित्वा तस्स भगवतो सासनं सोतब्बं मञ्ञेय्या’’ति! ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा आयस्मन्तं वक्कलिं मञ्चका ओरोपेसुं. ‘‘इमं, आवुसो, रत्तिं द्वे देवतायो अभिक्कन्ताय रत्तिया…पे… एकमन्तं अट्ठंसु. एकमन्तं ठिता खो, आवुसो, एका देवता भगवन्तं एतदवोच – ‘वक्कलि, भन्ते, भिक्खु विमोक्खाय चेतेती’ति. अपरा देवता भगवन्तं एतदवोच – ‘सो हि नून, भन्ते, सुविमुत्तो विमुच्चिस्सती’ति. भगवा च तं, आवुसो वक्कलि, एवमाह – ‘मा भायि, वक्कलि; मा भायि, वक्कलि! अपापकं ते मरणं भविस्सति, अपापिका कालकिरिया’’’ति. ‘‘तेन हावुसो, मम वचनेन भगवतो पादे सिरसा वन्दथ – ‘वक्कलि, भन्ते, भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो. सो भगवतो पादे सिरसा वन्दती’ति. एवञ्च वदेथ – ‘रूपं अनिच्चं. ताहं, भन्ते, न कङ्खामि. यदनिच्चं तं दुक्खन्ति न विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामि. वेदना ¶ अनिच्चा. ताहं, भन्ते, न कङ्खामि ¶ . यदनिच्चं तं दुक्खन्ति न ¶ विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामि. सञ्ञा… सङ्खारा अनिच्चा. ताहं, भन्ते, न कङ्खामि. यदनिच्चं तं दुक्खन्ति न विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामि. विञ्ञाणं अनिच्चं. ताहं, भन्ते, न कङ्खामि. यदनिच्चं तं दुक्खन्ति न विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामी’’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा पक्कमिंसु. अथ खो आयस्मा वक्कलि अचिरपक्कन्तेसु तेसु भिक्खूसु सत्थं आहरेसि.
अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘वक्कलि, भन्ते, भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो; सो भगवतो ¶ पादे सिरसा वन्दति; एवञ्च वदेति – ‘रूपं अनिच्चं. ताहं, भन्ते, न कङ्खामि. यदनिच्चं तं दुक्खन्ति न विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामि. वेदना… सञ्ञा… सङ्खारा ¶ … विञ्ञाणं अनिच्चं. ताहं, भन्ते, न कङ्खामि. यदनिच्चं तं दुक्खन्ति न विचिकिच्छामि. यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमं वाति न विचिकिच्छामी’’’ति.
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आयाम, भिक्खवे, येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमिस्साम; यत्थ वक्कलिना कुलपुत्तेन सत्थमाहरित’’न्ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं वक्कलिं दूरतोव मञ्चके विवत्तक्खन्धं सेमानं.
तेन ¶ खो पन समयेन धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं दिसं, गच्छति अधो ¶ दिसं, गच्छति अनुदिसं. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं…पे… गच्छति अनुदिस’’न्ति. ‘‘एवं, भन्ते’’. ‘‘एसो खो, भिक्खवे, मारो पापिमा वक्कलिस्स कुलपुत्तस्स विञ्ञाणं समन्वेसति [समन्नेसति (क. सी. पी.)] – ‘कत्थ वक्कलिस्स कुलपुत्तस्स विञ्ञाणं पतिट्ठित’न्ति? अप्पतिट्ठितेन च, भिक्खवे, विञ्ञाणेन वक्कलि कुलपुत्तो परिनिब्बुतो’’ति. पञ्चमं.
६. अस्सजिसुत्तं
८८. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा अस्सजि कस्सपकारामे विहरति ¶ आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा अस्सजि उपट्ठाके आमन्तेसि – ‘‘एथ तुम्हे, आवुसो, येन भगवा तेनुपसङ्कमथ; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दथ – ‘अस्सजि, भन्ते, भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो. सो भगवतो पादे सिरसा वन्दती’ति. एवञ्च वदेथ – ‘साधु किर, भन्ते, भगवा ¶ येन अस्सजि भिक्खु तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो अस्सजिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अस्सजि, भन्ते, भिक्खु आबाधिको…पे… साधु किर, भन्ते, भगवा येन अस्सजि भिक्खु तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ ¶ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा अस्सजि तेनुपसङ्कमि. अद्दसा खो आयस्मा अस्सजि भगवन्तं दूरतोव आगच्छन्तं. दिस्वान मञ्चके समधोसि. अथ खो भगवा आयस्मन्तं अस्सजिं [आयस्मतो अस्सजिस्स (पी. क.)] एतदवोच – ‘‘अलं, अस्सजि, मा त्वं मञ्चके समधोसि. सन्तिमानि आसनानि पञ्ञत्तानि, तत्थाहं निसीदिस्सामी’’ति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा आयस्मन्तं अस्सजिं एतदवोच – ‘‘कच्चि ते, अस्सजि, खमनीयं, कच्चि ¶ यापनीयं…पे… पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’ति?
‘‘न ¶ मे, भन्ते, खमनीयं…पे… अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’ति. ‘‘कच्चि ते, अस्सजि, न किञ्चि कुक्कुच्चं न कोचि विप्पटिसारो’’ति? ‘‘तग्घ मे, भन्ते, अनप्पकं कुक्कुच्चं अनप्पको विप्पटिसारो’’ति. ‘‘कच्चि पन तं, अस्सजि, अत्ता सीलतो न उपवदती’’ति? ‘‘न खो मं, भन्ते, अत्ता सीलतो उपवदती’’ति. ‘‘नो चे किर तं, अस्सजि, अत्ता सीलतो उपवदति, अथ किञ्च ते कुक्कुच्चं को च विप्पटिसारो’’ति? ‘‘पुब्बे ख्वाहं, भन्ते, गेलञ्ञे पस्सम्भेत्वा पस्सम्भेत्वा कायसङ्खारे विहरामि, सोहं समाधिं नप्पटिलभामि. तस्स मय्हं, भन्ते, तं समाधिं अप्पटिलभतो एवं होति – ‘नो चस्साहं परिहायामी’’’ति. ‘‘ये ते, अस्सजि, समणब्राह्मणा समाधिसारका समाधिसामञ्ञा तेसं तं समाधिं अप्पटिलभतं एवं होति – ‘नो चस्सु मयं परिहायामा’’’ति.
‘‘तं किं मञ्ञसि, अस्सजि, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विञ्ञाणं ¶ …पे… तस्मातिह…पे… एवं पस्सं…पे… नापरं इत्थत्तायाति पजानातीति. सो सुखं चे वेदनं वेदयति [वेदियति (सी. पी.)], सा ‘अनिच्चा’ति पजानाति. ‘अनज्झोसिता’ति ¶ पजानाति. ‘अनभिनन्दिता’ति पजानाति. दुक्खं चे वेदनं वेदयति, सा ‘अनिच्चा’ति पजानाति. ‘अनज्झोसिता’ति पजानाति. ‘अनभिनन्दिता’ति पजानाति. अदुक्खमसुखं चे वेदनं वेदयति, सा ‘अनिच्चा’ति पजानाति…पे… ‘अनभिनन्दिता’ति पजानाति. सो सुखं चे वेदनं वेदयति ¶ , विसंयुत्तो नं वेदयति; दुक्खं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति; अदुक्खमसुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति. सो कायपरियन्तिकं चे वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति. जीवितपरियन्तिकं चे वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति. ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति.
‘‘सेय्यथापि ¶ , अस्सजि, तेलञ्च पटिच्च, वट्टिञ्च पटिच्च, तेलप्पदीपो झायेय्य; तस्सेव तेलस्स च वट्टिया च परियादाना अनाहारो निब्बायेय्य. एवमेव खो, अस्सजि, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति. जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति. ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाती’’ति. छट्ठं.
७. खेमकसुत्तं
८९. एकं समयं सम्बहुला थेरा भिक्खू कोसम्बियं विहरन्ति घोसितारामे. तेन खो पन समयेन आयस्मा खेमको बदरिकारामे विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ ¶ खो थेरा भिक्खू सायन्हसमयं पटिसल्लाना वुट्ठिता आयस्मन्तं दासकं आमन्तेसुं – ‘‘एहि त्वं, आवुसो दासक, येन खेमको भिक्खु तेनुपसङ्कम; उपसङ्कमित्वा ¶ खेमकं भिक्खुं एवं वदेहि – ‘थेरा तं, आवुसो खेमक, एवमाहंसु – कच्चि ते, आवुसो, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’’ति? ‘‘एवमावुसो’’ति खो आयस्मा दासको थेरानं भिक्खूनं पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं खेमकं एतदवोच – ‘‘थेरा तं, आवुसो ¶ खेमक, एवमाहंसु – ‘कच्चि ते, आवुसो, खमनीयं…पे… नो अभिक्कमो’’’ति? ‘‘न मे, आवुसो, खमनीयं न यापनीयं…पे… अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’ति.
अथ खो आयस्मा दासको येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू एतदवोच – ‘‘खेमको, आवुसो, भिक्खु एवमाह – ‘न मे, आवुसो, खमनीयं…पे… अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’’ति. ‘‘एहि त्वं, आवुसो दासक, येन खेमको भिक्खु तेनुपसङ्कम; उपसङ्कमित्वा खेमकं भिक्खुं एवं वदेहि – ‘थेरा तं, आवुसो खेमक, एवमाहंसु – पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो ¶ . इमेसु आयस्मा ¶ खेमको पञ्चसु उपादानक्खन्धेसु किञ्चि अत्तं वा अत्तनियं वा समनुपस्सती’’’ति?
‘‘एवमावुसो’’ति खो आयस्मा दासको थेरानं भिक्खूनं पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि; उपसङ्कमित्वा…पे… थेरा तं, आवुसो खेमक, एवमाहंसु – ‘‘पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमेसु आयस्मा खेमको पञ्चसु उपादानक्खन्धेसु किञ्चि अत्तं वा अत्तनियं वा समनुपस्सती’’ति? ‘‘पञ्चिमे ¶ , आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमेसु ख्वाहं, आवुसो, पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तं वा अत्तनियं वा समनुपस्सामी’’ति.
अथ खो आयस्मा दासको येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू एतदवोच – ‘‘खेमको, आवुसो, भिक्खु एवमाह – ‘पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमेसु ख्वाहं, आवुसो, पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तं वा अत्तनियं वा समनुपस्सामी’’’ति. ‘‘एहि त्वं, आवुसो दासक, येन खेमको भिक्खु तेनुपसङ्कम; उपसङ्कमित्वा खेमकं भिक्खुं एवं वदेहि – ‘थेरा तं, आवुसो खेमक, एवमाहंसु – पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. नो चे किरायस्मा खेमको इमेसु ¶ पञ्चसु ¶ उपादानक्खन्धेसु किञ्चि अत्तं वा अत्तनियं वा समनुपस्सति. तेनहायस्मा खेमको अरहं खीणासवो’’’ति.
‘‘एवमावुसो’’ति खो आयस्मा दासको थेरानं भिक्खूनं पटिस्सुत्वा येनायस्मा खेमको…पे… थेरा तं, आवुसो खेमक, एवमाहंसु – ‘‘पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो; नो चे किरायस्मा खेमको इमेसु पञ्चसु उपादानक्खन्धेसु किञ्चि अत्तं वा अत्तनियं वा समनुपस्सति, तेनहायस्मा खेमको अरहं खीणासवो’’ति. ‘‘पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमेसु ख्वाहं, आवुसो, पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तं वा अत्तनियं वा समनुपस्सामि ¶ , न चम्हि अरहं खीणासवो; अपि च मे, आवुसो, पञ्चसु उपादानक्खन्धेसु ‘अस्मी’ति अधिगतं, ‘अयमहमस्मी’ति न च समनुपस्सामी’’ति.
अथ ¶ खो आयस्मा दासको येन थेरा भिक्खू…पे… थेरे भिक्खू एतदवोच – ‘‘खेमको, आवुसो, भिक्खु एवमाह – पञ्चिमे, आवुसो, उपादानक्खन्धा वुत्ता भगवता, सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमेसु ख्वाहं, आवुसो, पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तं वा अत्तनियं वा समनुपस्सामि, न चम्हि अरहं खीणासवो; अपि च मे ¶ , आवुसो, पञ्चसु उपादानक्खन्धेसु ‘अस्मी’ति अधिगतं, ‘अयमहमस्मी’ति न च समनुपस्सामी’’ति.
‘‘एहि त्वं, आवुसो दासक, येन खेमको भिक्खु तेनुपसङ्कम; उपसङ्कमित्वा खेमकं भिक्खुं एवं वदेहि – ‘थेरा तं, आवुसो खेमक, एवमाहंसु – यमेतं, आवुसो खेमक, अस्मीति वदेसि, किमेतं अस्मीति वदेसि? रूपं अस्मीति वदेसि, अञ्ञत्र रूपा अस्मीति वदेसि, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अस्मीति वदेसि, अञ्ञत्र विञ्ञाणा अस्मीति वदेसि. यमेतं, आवुसो खेमक, अस्मीति वदेसि. किमेतं अस्मीति वदेसी’’’ति?
‘‘एवमावुसो’’ति खो आयस्मा दासको थेरानं भिक्खूनं पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं खेमकं एतदवोच – थेरा तं, आवुसो खेमक, एवमाहंसु – ‘‘यमेतं, आवुसो ¶ खेमक, ‘अस्मी’ति वदेसि, किमेतं ‘अस्मी’ति वदेसि? रूपं ‘अस्मी’ति वदेसि अञ्ञत्र रूपा ‘अस्मी’ति वदेसि? वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं ‘अस्मी’ति वदेसि अञ्ञत्र विञ्ञाणा ‘अस्मी’ति वदेसि? यमेतं, आवुसो खेमक, ‘अस्मी’ति वदेसि, किमेतं ‘अस्मी’ति वदेसि’’ति? ‘‘अलं, आवुसो दासक, किं इमाय सन्धावनिकाय! आहरावुसो, दण्डं; अहमेव येन थेरा भिक्खू तेनुपसङ्कमिस्सामी’’ति.
अथ खो आयस्मा खेमको दण्डमोलुब्भ येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरेहि भिक्खूहि सद्धिं सम्मोदि. सम्मोदनीयं ¶ कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं ¶ ¶ निसिन्नं खो आयस्मन्तं खेमकं थेरा भिक्खू एतदवोचुं – ‘‘यमेतं, आवुसो खेमक, ‘अस्मी’ति वदेसि, किमेतं ‘अस्मी’ति वदेसि? रूपं ‘अस्मी’ति वदेसि, अञ्ञत्र रूपा ‘अस्मी’ति वदेसि? वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं ‘अस्मी’ति वदेसि, अञ्ञत्र विञ्ञाणा ‘अस्मी’ति वदेसि? यमेतं, आवुसो खेमक, ‘अस्मी’ति वदेसि, किमेतं ‘अस्मी’ति वदेसी’’ति? ‘‘न ख्वाहं, आवुसो, रूपं ‘अस्मी’ति वदामि; नपि अञ्ञत्र रूपा ‘अस्मी’ति वदामि. न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं ‘अस्मी’ति वदामि; नपि अञ्ञत्र विञ्ञाणा ‘अस्मी’ति वदामि. अपि च मे, आवुसो, पञ्चसु उपादानक्खन्धेसु ‘अस्मी’ति अधिगतं ‘अयमहमस्मी’ति न च समनुपस्सामि’’.
‘‘सेय्यथापि, आवुसो, उप्पलस्स वा पदुमस्स वा पुण्डरीकस्स वा गन्धो. यो नु खो एवं वदेय्य – ‘पत्तस्स गन्धो’ति वा ‘वण्णस्स [वण्डस्स (कत्थचि)] गन्धो’ति वा ‘किञ्जक्खस्स गन्धो’ति वा सम्मा नु खो सो वदमानो वदेय्या’’ति? ‘‘नो हेतं, आवुसो’’. ‘‘यथा कथं, पनावुसो, सम्मा ब्याकरमानो ब्याकरेय्या’’ति? ‘‘‘पुप्फस्स गन्धो’ति खो, आवुसो, सम्मा ब्याकरमानो ब्याकरेय्या’’ति. ‘‘एवमेव ख्वाहं, आवुसो, न रूपं ‘अस्मी’ति वदामि, नपि अञ्ञत्र रूपा ‘अस्मी’ति वदामि. न वेदनं… न सञ्ञं… न सङ्खारे… न ¶ विञ्ञाणं ‘अस्मी’ति वदामि, नपि अञ्ञत्र विञ्ञाणा ‘अस्मी’ति वदामि. अपि च मे, आवुसो, पञ्चसु उपादानक्खन्धेसु ‘अस्मी’ति अधिगतं ‘अयमहमस्मी’ति न च समनुपस्सामि’’.
‘‘किञ्चापि, आवुसो, अरियसावकस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति, अथ ख्वस्स होति – ‘यो च पञ्चसु उपादानक्खन्धेसु अनुसहगतो ¶ अस्मीति मानो, अस्मीति छन्दो, अस्मीति अनुसयो असमूहतो. सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – इति रूपं, इति रूपस्स समुदयो, इति रूपस्स ¶ अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्सिमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो योपिस्स होति पञ्चसु उपादानक्खन्धेसु अनुसहगतो ‘अस्मी’ति, मानो ‘अस्मी’ति, छन्दो ‘अस्मी’ति अनुसयो असमूहतो, सोपि समुग्घातं गच्छति.
‘‘सेय्यथापि ¶ , आवुसो, वत्थं संकिलिट्ठं मलग्गहितं. तमेनं सामिका रजकस्स अनुपदज्जुं. तमेनं रजको ऊसे वा खारे वा गोमये वा सम्मद्दित्वा अच्छे उदके विक्खालेति. किञ्चापि तं होति वत्थं परिसुद्धं परियोदातं, अथ ख्वस्स होति येव अनुसहगतो ऊसगन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो. तमेनं रजको सामिकानं देति. तमेनं सामिका गन्धपरिभाविते करण्डके निक्खिपन्ति. योपिस्स होति अनुसहगतो ऊसगन्धो ¶ वा खारगन्धो वा गोमयगन्धो वा असमूहतो, सोपि समुग्घातं गच्छति. एवमेव खो, आवुसो, किञ्चापि अरियसावकस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति, अथ ख्वस्स होति येव पञ्चसु उपादानक्खन्धेसु अनुसहगतो ‘अस्मी’ति, मानो ‘अस्मी’ति, छन्दो ‘अस्मी’ति अनुसयो असमूहतो. सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति. ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्स इमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो योपिस्स होति पञ्चसु उपादानक्खन्धेसु अनुसहगतो ‘अस्मी’ति, मानो ‘अस्मी’ति, छन्दो ‘अस्मी’ति अनुसयो असमूहतो, सोपि समुग्घातं गच्छती’’ति.
एवं वुत्ते, थेरा भिक्खू आयस्मन्तं खेमकं एतदवोचुं – ‘‘न खो [न खो पन (क.)] मयं आयस्मन्तं खेमकं ¶ विहेसापेखा पुच्छिम्ह, अपि चायस्मा खेमको पहोसि तस्स भगवतो सासनं वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं ¶ पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. तयिदं आयस्मता खेमकेन तस्स भगवतो सासनं वित्थारेन आचिक्खितं देसितं पञ्ञापितं पट्ठपितं विवरितं विभजितं उत्तानीकत’’न्ति.
इदमवोच आयस्मा खेमको. अत्तमना थेरा भिक्खू आयस्मतो खेमकस्स भासितं अभिनन्दुं. इमस्मिञ्च पन वेय्याकरणस्मिं ¶ भञ्ञमाने सट्ठिमत्तानं थेरानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु, आयस्मतो खेमकस्स चाति. सत्तमं.
८. छन्नसुत्तं
९०. एकं ¶ समयं सम्बहुला थेरा भिक्खू बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा छन्नो सायन्हसमयं पटिसल्लाना वुट्ठितो अवापुरणं [अपापुरणं (सी. स्या. कं.)] आदाय विहारेन विहारं उपसङ्कमित्वा थेरे भिक्खू एतदवोच – ‘‘ओवदन्तु मं आयस्मन्तो थेरा, अनुसासन्तु मं आयस्मन्तो थेरा, करोन्तु मे आयस्मन्तो थेरा धम्मिं कथं, यथाहं धम्मं पस्सेय्य’’न्ति.
एवं वुत्ते, थेरा भिक्खू आयस्मन्तं छन्नं एतदवोचुं – ‘‘रूपं खो, आवुसो छन्न, अनिच्चं; वेदना अनिच्चा; सञ्ञा अनिच्चा; सङ्खारा अनिच्चा; विञ्ञाणं अनिच्चं. रूपं अनत्ता; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता. सब्बे सङ्खारा अनिच्चा; सब्बे धम्मा अनत्ता’’ति.
अथ खो आयस्मतो छन्नस्स एतदहोसि – ‘‘मय्हम्पि खो एतं एवं [मय्हम्पि खो एवं (स्या. कं.)] होति – ‘रूपं अनिच्चं, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; रूपं अनत्ता, वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता. सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता’ति. अथ च पन मे सब्बसङ्खारसमथे सब्बूपधिपटिनिस्सग्गे तण्हाक्खये विरागे निरोधे निब्बाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. परितस्सना उपादानं उप्पज्जति; पच्चुदावत्तति मानसं – ‘अथ को चरहि मे अत्ता’ति ¶ ? न खो पनेवं धम्मं पस्सतो होति. को नु खो मे तथा धम्मं देसेय्य यथाहं धम्मं पस्सेय्य’’न्ति.
अथ खो आयस्मतो छन्नस्स एतदहोसि – ‘‘अयं खो आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे सत्थु चेव संवण्णितो सम्भावितो ¶ च विञ्ञूनं सब्रह्मचारीनं, पहोति च मे आयस्मा आनन्दो तथा धम्मं देसेतुं यथाहं धम्मं पस्सेय्यं; अत्थि च मे आयस्मन्ते आनन्दे तावतिका विस्सट्ठि [विस्सत्थि (?)]. यंनूनाहं येनायस्मा आनन्दो तेनुपसङ्कमेय्य’’न्ति. अथ खो आयस्मा छन्नो सेनासनं संसामेत्वा पत्तचीवरमादाय येन कोसम्बी घोसितारामो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि…पे… एकमन्तं निसिन्नो खो आयस्मा छन्नो आयस्मन्तं आनन्दं एतदवोच –
‘‘एकमिदाहं ¶ , आवुसो आनन्द, समयं बाराणसियं विहरामि इसिपतने मिगदाये. अथ ख्वाहं, आवुसो, सायन्हसमयं पटिसल्लाना वुट्ठितो अवापुरणं आदाय विहारेन विहारं उपसङ्कमिं; उपसङ्कमित्वा थेरे भिक्खू एतदवोचं – ‘ओवदन्तु मं आयस्मन्तो थेरा, अनुसासन्तु मं आयस्मन्तो थेरा, करोन्तु मे आयस्मन्तो थेरा धम्मिं कथं यथाहं धम्मं पस्सेय्य’न्ति. एवं वुत्ते मं, आवुसो, थेरा भिक्खू एतदवोचुं – ‘रूपं खो, आवुसो छन्न, अनिच्चं; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; रूपं अनत्ता…पे… विञ्ञाणं ¶ अनत्ता. सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता’’’ति.
‘‘तस्स मय्हं, आवुसो, एतदहोसि – ‘मय्हम्पि खो एतं ¶ एवं होति – रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चं, रूपं अनत्ता, वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता. सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता’ति. अथ च पन मे सब्बसङ्खारसमथे सब्बूपधिपटिनिस्सग्गे तण्हाक्खये विरागे निरोधे निब्बाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. परितस्सना उपादानं उप्पज्जति; पच्चुदावत्तति मानसं – ‘अथ को चरहि मे अत्ता’ति? न खो पनेवं धम्मं पस्सतो होति. को नु खो मे तथा धम्मं देसेय्य यथाहं धम्मं पस्सेय्यन्ति!
‘‘तस्स मय्हं, आवुसो, एतदहोसि – ‘अयं खो आयस्मा आनन्दो कोसम्बियं विहरति घोसितरामे सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं, पहोति च मे आयस्मा आनन्दो तथा धम्मं देसेतुं यथाहं धम्मं पस्सेय्यं. अत्थि च मे आयस्मन्ते आनन्दे ¶ तावतिका विस्सट्ठि. यंनूनाहं येनायस्मा आनन्दो तेनुपसङ्कमेय्य’न्ति. ओवदतु मं, आयस्मा आनन्दो; अनुसासतु मं, आयस्मा आनन्दो; करोतु मे, आयस्मा आनन्दो धम्मिं कथं यथाहं धम्मं पस्सेय्य’’न्ति.
‘‘एत्तकेनपि मयं आयस्मतो छन्नस्स अत्तमना अपि नाम तं [अत्तमना अभिरद्धा, तं (सी. स्या. कं.)] आयस्मा छन्नो आवि अकासि खीलं छिन्दि [पभिन्दि (सी. स्या. कं. पी.)]. ओदहावुसो, छन्न ¶ , सोतं; भब्बोसि [भब्बो त्वं (क.)] धम्मं विञ्ञातु’’न्ति. अथ खो आयस्मतो छन्नस्स तावतकेनेव [तावदेव (सी.)] उळारं पीतिपामोज्जं उप्पज्जि – ‘‘भब्बो किरस्मि धम्मं विञ्ञातु’’न्ति.
‘‘सम्मुखा ¶ मेतं, आवुसो छन्न, भगवतो सुतं, सम्मुखा च पटिग्गहितं कच्चानगोत्तं भिक्खुं ओवदन्तस्स – द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन ¶ अत्थितञ्चेव नत्थितञ्च. लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होति. लोकनिरोधं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके अत्थिता, सा न होति. उपयुपादानाभिनिवेसविनिबन्धो ख्वायं, कच्चान, लोको येभुय्येन तं चायं उपयुपादानं चेतसो अधिट्ठानाभिनिवेसानुसयं न उपेति न उपादियति नाधिट्ठाति ‘अत्ता मे’ति. दुक्खमेव उप्पज्जमानं उप्पज्जति, दुक्खं निरुज्झमानं निरुज्झतीति न कङ्खति न विचिकिच्छति. अपरप्पच्चया ञाणमेवस्स एत्थ होति. एत्तावता खो, कच्चान, सम्मादिट्ठि होति. सब्बमत्थीति खो, कच्चान, अयमेको अन्तो. सब्बं नत्थीति अयं दुतियो अन्तो. एते ते, कच्चान, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति.
‘‘एवमेतं, आवुसो आनन्द, होति येसं आयस्मन्तानं तादिसा सब्रह्मचारयो ¶ अनुकम्पका अत्थकामा ओवादका अनुसासका. इदञ्च पन मे आयस्मतो आनन्दस्स धम्मदेसनं सुत्वा धम्मो अभिसमितो’’ति. अट्ठमं.
९. राहुलसुत्तं
९१. सावत्थिनिदानं ¶ . अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं ¶ एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति?
‘‘यं किञ्चि, राहुल, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना ¶ … या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा…पे… सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, राहुल, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति. नवमं.
१०. दुतियराहुलसुत्तं
९२. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं ¶ मानसं होति विधासमतिक्कन्तं सन्तं सुविमुत्त’’न्ति? ‘‘यं किञ्चि, राहुल, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा…पे… यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं ¶ सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति. एवं खो, राहुल ¶ , जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति. दसमं.
थेरवग्गो नवमो.
तस्सुद्दानं –
आनन्दो ¶ तिस्सो यमको, अनुराधो च वक्कलि;
अस्सजि खेमको छन्नो, राहुला अपरे दुवे.
१०. पुप्फवग्गो
१. नदीसुत्तं
९३. सावत्थिनिदानं ¶ . ‘‘सेय्यथापि, भिक्खवे, नदी पब्बतेय्या ओहारिनी दूरङ्गमा सीघसोता. तस्सा उभोसु तीरेसु [उभतो तीरे (सी.), उभतो तीरेसु (स्या. कं.)] कासा चेपि जाता अस्सु, ते नं अज्झोलम्बेय्युं; कुसा चेपि जाता अस्सु, ते नं अज्झोलम्बेय्युं; पब्बजा [बब्बजा (सी. पी.)] चेपि जाता अस्सु, ते नं अज्झोलम्बेय्युं; बीरणा चेपि जाता अस्सु, ते नं अज्झोलम्बेय्युं; रुक्खा चेपि जाता अस्सु, ते नं अज्झोलम्बेय्युं. तस्सा पुरिसो सोतेन वुय्हमानो कासे चेपि गण्हेय्य, ते पलुज्जेय्युं. सो ततोनिदानं अनयब्यसनं आपज्जेय्य. कुसे चेपि गण्हेय्य, पब्बजे चेपि गण्हेय्य, बीरणे चेपि गण्हेय्य, रुक्खे चेपि गण्हेय्य, ते पलुज्जेय्युं ¶ . सो ततोनिदानं अनयब्यसनं आपज्जेय्य. एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. तस्स तं रूपं पलुज्जति. सो ततोनिदानं अनयब्यसनं आपज्जति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं ¶ ; अत्तनि वा विञ्ञाणं ¶ , विञ्ञाणस्मिं वा अत्तानं. तस्स तं विञ्ञाणं पलुज्जति. सो ततोनिदानं अनयब्यसनं आपज्जति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’. ‘‘तस्मातिह…पे… एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. पठमं.
२. पुप्फसुत्तं
९४. सावत्थिनिदानं. ‘‘नाहं, भिक्खवे, लोकेन विवदामि, लोकोव मया विवदति. न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदति. यं, भिक्खवे, नत्थिसम्मतं लोके पण्डितानं, अहम्पि तं ‘नत्थी’ति वदामि. यं, भिक्खवे, अत्थिसम्मतं लोके पण्डितानं, अहम्पि तं ‘अत्थी’ति वदामि’’.
‘‘किञ्च, भिक्खवे, नत्थिसम्मतं लोके पण्डितानं, यमहं ‘नत्थी’ति वदामि? रूपं ¶ , भिक्खवे, निच्चं धुवं सस्सतं अविपरिणामधम्मं नत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘नत्थी’ति वदामि. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं नत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘नत्थी’ति वदामि. इदं खो, भिक्खवे, नत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘नत्थी’ति वदामि’’.
‘‘किञ्च, भिक्खवे, अत्थिसम्मतं लोके पण्डितानं, यमहं ‘अत्थी’ति वदामि? रूपं, भिक्खवे, अनिच्चं दुक्खं विपरिणामधम्मं अत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘अत्थी’ति वदामि. वेदना अनिच्चा…पे… विञ्ञाणं अनिच्चं ¶ दुक्खं विपरिणामधम्मं अत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘अत्थी’ति वदामि. इदं खो, भिक्खवे, अत्थिसम्मतं लोके पण्डितानं; अहम्पि तं ‘अत्थी’ति वदामि’’.
‘‘अत्थि, भिक्खवे, लोके लोकधम्मो, तं तथागतो अभिसम्बुज्झति अभिसमेति; अभिसम्बुज्झित्वा अभिसमेत्वा तं आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति.
‘‘किञ्च ¶ , भिक्खवे, लोके लोकधम्मो, तं तथागतो अभिसम्बुज्झति अभिसमेति, अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति? रूपं, भिक्खवे, लोके लोकधम्मो तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा ¶ अभिसमेत्वा आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति.
‘‘यो, भिक्खवे, तथागतेन एवं आचिक्खियमाने देसियमाने पञ्ञपियमाने पट्ठपियमाने विवरियमाने ¶ विभजियमाने उत्तानीकरियमाने न जानाति न पस्सति तमहं, भिक्खवे, बालं पुथुज्जनं अन्धं अचक्खुकं अजानन्तं अपस्सन्तं किन्ति करोमि! वेदना, भिक्खवे, लोके लोकधम्मो…पे… सञ्ञा, भिक्खवे… सङ्खारा, भिक्खवे… विञ्ञाणं, भिक्खवे, लोके लोकधम्मो तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति.
‘‘यो, भिक्खवे, तथागतेन एवं आचिक्खियमाने देसियमाने पञ्ञपियमाने पट्ठपियमाने विवरियमाने विभजियमाने उत्तानीकरियमाने न ¶ जानाति न पस्सति तमहं, भिक्खवे, बालं पुथुज्जनं अन्धं अचक्खुकं अजानन्तं अपस्सन्तं किन्ति करोमि!
‘‘सेय्यथापि, भिक्खवे, उप्पलं वा पदुमं वा पुण्डरीकं वा उदके जातं उदके संवड्ढं उदका अच्चुग्गम्म ठाति [तिट्ठन्तं (क.)] अनुपलित्तं उदकेन; एवमेव खो, भिक्खवे, तथागतो लोके जातो लोके संवड्ढो लोकं अभिभुय्य विहरति अनुपलित्तो लोकेना’’ति. दुतियं.
३. फेणपिण्डूपमसुत्तं
९५. एकं समयं भगवा अयुज्झायं [अयोज्झायं (सी. पी.)] विहरति गङ्गाय नदिया तीरे. तत्र खो भगवा भिक्खू आमन्तेसि –
‘‘सेय्यथापि, भिक्खवे, अयं गङ्गा नदी महन्तं फेणपिण्डं आवहेय्य. तमेनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो ¶ रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य, असारकञ्ञेव खायेय्य. किञ्हि सिया, भिक्खवे, फेणपिण्डे सारो? एवमेव खो, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा तं भिक्खु ¶ पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति ¶ , तुच्छकञ्ञेव खायति, असारकञ्ञेव खायति. किञ्हि सिया, भिक्खवे, रूपे सारो?
‘‘सेय्यथापि, भिक्खवे, सरदसमये थुल्लफुसितके देवे वस्सन्ते उदके उदकपुब्बुळं [उदकबुब्बुळं (सी. पी.)] उप्पज्जति चेव निरुज्झति च. तमेनं चक्खुमा पुरिसो ¶ पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य, असारकञ्ञेव खायेय्य. किञ्हि सिया, भिक्खवे, उदकपुब्बुळे सारो? एवमेव खो, भिक्खवे, या काचि वेदना अतीतानागतपच्चुप्पन्ना…पे… या दूरे सन्तिके वा तं भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, असारकञ्ञेव खायति. किञ्हि सिया, भिक्खवे, वेदनाय सारो?
‘‘सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे ठिते मज्झन्हिके काले मरीचिका फन्दति. तमेनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य…पे… किञ्हि सिया, भिक्खवे, मरीचिकाय सारो? एवमेव खो, भिक्खवे, या काचि सञ्ञा…पे….
‘‘सेय्यथापि, भिक्खवे, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय वनं पविसेय्य. सो तत्थ पस्सेय्य महन्तं कदलिक्खन्धं उजुं नवं अकुक्कुकजातं [अकुक्कजातं (क. सी. पी.), अकुसजातं (क. सी.), अकुक्कुजकजातं (क.)]. तमेनं मूले छिन्देय्य; मूले छेत्वा अग्गे छिन्देय्य, अग्गे छेत्वा पत्तवट्टिं विनिब्भुजेय्य. सो तस्स पत्तवट्टिं विनिब्भुजन्तो फेग्गुम्पि ¶ नाधिगच्छेय्य, कुतो सारं! तमेनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो ¶ रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य, असारकञ्ञेव ¶ खायेय्य. किञ्हि सिया, भिक्खवे, कदलिक्खन्धे सारो? एवमेव खो, भिक्खवे, ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना…पे… ये ¶ दूरे सन्तिके वा तं भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, असारकञ्ञेव खायति. किञ्हि सिया, भिक्खवे, सङ्खारेसु सारो?
‘‘सेय्यथापि, भिक्खवे, मायाकारो वा मायाकारन्तेवासी वा चतुमहापथे [चातुम्महापथे (सी. स्या. कं. पी.)] मायं विदंसेय्य. तमेनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य, असारकञ्ञेव खायेय्य. किञ्हि सिया, भिक्खवे, मायाय सारो? एवमेव खो, भिक्खवे, यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, तं भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, असारकञ्ञेव खायति. किञ्हि सिया, भिक्खवे, विञ्ञाणे सारो?
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि… सञ्ञायपि… सङ्खारेसुपि ¶ … विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति…पे… नापरं इत्थत्तायाति पजानाति’’.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘फेणपिण्डूपमं रूपं, वेदना बुब्बुळूपमा [बुब्बुलूपमा (सी.), पुब्बुळोपमा (क.)];
मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा;
मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना.
‘‘यथा यथा निज्झायति, योनिसो उपपरिक्खति;
रित्तकं तुच्छकं होति, यो नं पस्सति योनिसो.
‘‘इमञ्च ¶ ¶ कायं आरब्भ, भूरिपञ्ञेन देसितं;
पहानं तिण्णं धम्मानं, रूपं पस्सथ [पस्सेथ (सी.)] छड्डितं.
‘‘आयु ¶ उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो [अपविट्ठो (स्या. कं.)] तदा सेति, परभत्तं अचेतनं.
‘‘एतादिसायं सन्तानो, मायायं बाललापिनी;
वधको एस अक्खातो, सारो एत्थ न विज्जति.
‘‘एवं खन्धे अवेक्खेय्य, भिक्खु आरद्धवीरियो;
दिवा वा यदि वा रत्तिं, सम्पजानो पटिस्सतो.
‘‘जहेय्य सब्बसंयोगं, करेय्य सरणत्तनो;
चरेय्यादित्तसीसोव, पत्थयं अच्चुतं पद’’न्ति. ततियं;
४. गोमयपिण्डसुत्तं
९६. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, किञ्चि रूपं यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति? अत्थि नु खो, भन्ते, काचि वेदना या वेदना निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सति? अत्थि नु खो, भन्ते, काचि सञ्ञा या सञ्ञा…पे… अत्थि नु खो, भन्ते, केचि सङ्खारा ये सङ्खारा निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सन्ति? अत्थि नु खो, भन्ते, किञ्चि विञ्ञाणं, यं विञ्ञाणं निच्चं ¶ धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति? ‘‘नत्थि खो, भिक्खु, किञ्चि रूपं, यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति. नत्थि खो, भिक्खु, काचि वेदना… काचि सञ्ञा… केचि सङ्खारा… किञ्चि विञ्ञाणं ¶ , यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति.
अथ खो भगवा परित्तं गोमयपिण्डं पाणिना गहेत्वा तं भिक्खुं एतदवोच – ‘‘एत्तकोपि खो, भिक्खु, अत्तभावपटिलाभो नत्थि निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सति. एत्तको चेपि, भिक्खु, अत्तभावपटिलाभो अभविस्स निच्चो धुवो सस्सतो ¶ अविपरिणामधम्मो, नयिदं ब्रह्मचरियवासो पञ्ञायेथ सम्मा दुक्खक्खयाय. यस्मा च खो, भिक्खु, एत्तकोपि अत्तभावपटिलाभो ¶ नत्थि निच्चो धुवो सस्सतो अविपरिणामधम्मो, तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मा दुक्खक्खयाय.
‘‘भूतपुब्बाहं, भिक्खु, राजा अहोसिं खत्तियो मुद्धावसित्तो. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिनगरसहस्सानि अहेसुं कुसावती राजधानिप्पमुखानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिपासादसहस्सानि अहेसुं धम्मपासादप्पमुखानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिकूटागारसहस्सानि अहेसुं महाब्यूहकूटागारप्पमुखानि [महावियूहकूटागारप्पमुखानि (दी. नि. २.२६३)]. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिपल्लङ्कसहस्सानि अहेसुं दन्तमयानि सारमयानि सोवण्णमयानि गोणकत्थतानि पटिकत्थतानि पटलिकत्थतानि कदलिमिगपवरपच्चत्थरणानि ¶ [कादलिमिगपवरपच्चत्थरणानि (सी.)] सउत्तरच्छदानि उभतोलोहितकूपधानानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिनागसहस्सानि अहेसुं सोवण्णालङ्कारानि सोवण्णद्धजानि हेमजालपटिच्छन्नानि उपोसथनागराजप्पमुखानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिअस्ससहस्सानि अहेसुं सोवण्णालङ्कारानि सोवण्णद्धजानि हेमजालपटिच्छन्नानि ¶ वलाहकअस्सराजप्पमुखानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिरथसहस्सानि अहेसुं सोवण्णालङ्कारानि सोवण्णद्धजानि हेमजालपटिच्छन्नानि वेजयन्तरथप्पमुखानि. तस्स मय्हं, भिक्खु, रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतुरासीतिमणिसहस्सानि अहेसुं मणिरतनप्पमुखानि. तस्स मय्हं, भिक्खु…पे… चतुरासीतिइत्थिसहस्सानि अहेसुं सुभद्दादेविप्पमुखानि. तस्स मय्हं, भिक्खु…पे… चतुरासीतिखत्तियसहस्सानि अहेसुं अनुयन्तानि परिणायकरतनप्पमुखानि. तस्स मय्हं, भिक्खु…पे… चतुरासीतिधेनुसहस्सानि अहेसुं दुकूलसन्दनानि कंसूपधारणानि. तस्स ¶ मय्हं, भिक्खु…पे… चतुरासीतिवत्थकोटिसहस्सानि अहेसुं खोमसुखुमानि कोसेय्यसुखुमानि कम्बलसुखुमानि ¶ कप्पासिकसुखुमानि. तस्स मय्हं, भिक्खु…पे… चतुरासीतिथालिपाकसहस्सानि अहेसुं; सायं पातं भत्ताभिहारो अभिहरियित्थ.
‘‘तेसं खो पन, भिक्खु, चतुरासीतिया नगरसहस्सानं एकञ्ञेव तं नगरं होति यमहं तेन समयेन अज्झावसामि – कुसावती राजधानी. तेसं खो पन, भिक्खु, चतुरासीतिया पासादसहस्सानं ¶ एकोयेव सो पासादो होति यमहं तेन समयेन अज्झावसामि – धम्मो पासादो. तेसं खो पन, भिक्खु, चतुरासीतिया कूटागारसहस्सानं एकञ्ञेव तं कूटागारं होति यमहं तेन समयेन अज्झावसामि – महाब्यूहं कूटागारं. तेसं खो पन, भिक्खु, चतुरासीतिया पल्लङ्कसहस्सानं एकोयेव सो पल्लङ्को होति यमहं तेन समयेन परिभुञ्जामि – दन्तमयो वा सारमयो वा सोवण्णमयो ¶ वा रूपियमयो वा. तेसं खो पन, भिक्खु, चतुरासीतिया नागसहस्सानं एकोयेव सो नागो होति यमहं तेन समयेन अभिरुहामि – उपोसथो नागराजा. तेसं खो पन, भिक्खु, चतुरासीतिया अस्ससहस्सानं एकोयेव सो अस्सो होति यमहं तेन समयेन अभिरुहामि – वलाहको अस्सराजा. तेसं खो पन, भिक्खु, चतुरासीतिया रथसहस्सानं एकोयेव सो रथो होति यमहं तेन समयेन अभिरुहामि – वेजयन्तो रथो. तेसं खो पन, भिक्खु, चतुरासीतिया इत्थिसहस्सानं एकायेव सा इत्थी होति या मं तेन समयेन पच्चुपट्ठाति – खत्तियानी वा वेलामिका वा. तेसं खो पन, भिक्खु, चतुरासीतिया वत्थकोटिसहस्सानं एकञ्ञेव तं वत्थयुगं होति यमहं तेन समयेन परिदहामि – खोमसुखुमं वा कोसेय्यसुखुमं वा कम्बलसुखुमं वा कप्पासिकसुखुमं वा. तेसं खो पन, भिक्खु, चतुरासीतिया थालिपाकसहस्सानं एकोयेव सो थालिपाको होति यतो नाळिकोदनपरमं भुञ्जामि तदुपियञ्च सूपेय्यं [सूपब्यञ्जनं (स्या. कं.)]. इति खो, भिक्खु, सब्बे ते सङ्खारा अतीता निरुद्धा विपरिणता. एवं अनिच्चा खो, भिक्खु, सङ्खारा. एवं अद्धुवा खो, भिक्खु, सङ्खारा. एवं अनस्सासिका खो, भिक्खु, सङ्खारा. यावञ्चिदं ¶ , भिक्खु, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति. चतुत्थं.
५. नखसिखासुत्तं
९७. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो सो भिक्खु ¶ भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, किञ्चि रूपं यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति? अत्थि नु खो, भन्ते, काचि वेदना या वेदना निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सति? अत्थि नु खो, भन्ते, काचि सञ्ञा…पे… केचि सङ्खारा, ये सङ्खारा निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सन्ति? अत्थि नु खो, भन्ते, किञ्चि विञ्ञाणं, यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति? ‘‘नत्थि खो, भिक्खु, किञ्चि रूपं, यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति. नत्थि खो, भिक्खु, काचि वेदना… काचि सञ्ञा… केचि सङ्खारा…पे… किञ्चि विञ्ञाणं, यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति.
अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा तं भिक्खुं एतदवोच – ‘‘एत्तकम्पि खो, भिक्खु, रूपं नत्थि निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति. एत्तकं चेपि, भिक्खु, रूपं अभविस्स निच्चं धुवं सस्सतं अविपरिणामधम्मं, नयिदं ब्रह्मचरियवासो पञ्ञायेथ सम्मा दुक्खक्खयाय. यस्मा च खो, भिक्खु, एत्तकम्पि रूपं नत्थि निच्चं धुवं सस्सतं अविपरिणामधम्मं, तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मा दुक्खक्खयाय’’.
‘‘एत्तकापि ¶ खो, भिक्खु, वेदना नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं ¶ तथेव ठस्सति. एत्तका चेपि, भिक्खु, वेदना अभविस्स निच्चा धुवा सस्सता अविपरिणामधम्मा, न यिदं ब्रह्मचरियवासो पञ्ञायेथ सम्मा दुक्खक्खयाय. यस्मा च खो, भिक्खु, एत्तकापि वेदना नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा, तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मा दुक्खक्खयाय.
‘‘एत्तकापि खो, भिक्खु, सञ्ञा नत्थि…पे… एत्तकापि खो, भिक्खु, सङ्खारा नत्थि निच्चा ¶ धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सन्ति. एत्तका चेपि, भिक्खु, सङ्खारा अभविस्संसु निच्चा धुवा सस्सता ¶ अविपरिणामधम्मा, न यिदं ब्रह्मचरियवासो पञ्ञायेथ सम्मा दुक्खक्खयाय. यस्मा च खो, भिक्खु, एत्तकापि सङ्खारा नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा, तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मा दुक्खक्खयाय.
‘‘एत्तकम्पि खो, भिक्खु, विञ्ञाणं नत्थि निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति. एत्तकम्पि खो, भिक्खु, विञ्ञाणं अभविस्स निच्चं धुवं सस्सतं अविपरिणामधम्मं, न यिदं ब्रह्मचरियवासो पञ्ञायेथ सम्मा दुक्खक्खयाय. यस्मा च खो, भिक्खु, एत्तकम्पि विञ्ञाणं नत्थि निच्चं धुवं सस्सतं अविपरिणामधम्मं, तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मा दुक्खक्खयाय.
‘‘तं किं मञ्ञसि, भिक्खु, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ भन्ते’’…पे… ‘‘तस्मातिह…पे… एवं ¶ पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पञ्चमं.
६. सुद्धिकसुत्तं
९८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, किञ्चि रूपं, यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति? अत्थि नु खो, भन्ते, काचि वेदना…पे… काचि सञ्ञा… केचि सङ्खारा… किञ्चि विञ्ञाणं, यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति? ‘‘नत्थि खो, भिक्खु, किञ्चि रूपं यं रूपं निच्चं धुवं सस्सतं ¶ अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति. नत्थि खो, भिक्खु, काचि वेदना… काचि सञ्ञा… केचि सङ्खारा… किञ्चि विञ्ञाणं, यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सती’’ति. छट्ठं.
७. गद्दुलबद्धसुत्तं
९९. सावत्थिनिदानं. ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. होति सो, भिक्खवे, समयो यं महासमुद्दो उस्सुस्सति विसुस्सति न ¶ भवति; न त्वेवाहं, भिक्खवे, अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं दुक्खस्स अन्तकिरियं वदामि. होति सो, भिक्खवे, समयो यं सिनेरु पब्बतराजा डय्हति विनस्सति न भवति; न त्वेवाहं, भिक्खवे, अविज्जानीवरणानं ¶ सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं ¶ दुक्खस्स अन्तकिरियं वदामि. होति सो, भिक्खवे, समयो यं महापथवी डय्हति विनस्सति न भवति; न त्वेवाहं, भिक्खवे, अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं दुक्खस्स अन्तकिरियं वदामि’’.
‘‘सेय्यथापि, भिक्खवे, सा गद्दुलबद्धो [गद्दूलबन्धो (स्या. कं.)] दळ्हे खीले वा थम्भे वा उपनिबद्धो तमेव खीलं वा थम्भं वा अनुपरिधावति अनुपरिवत्तति; एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी…पे… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति…पे… वेदनं अत्ततो समनुपस्सति… सञ्ञं अत्ततो समनुपस्सति… सङ्खारे अत्ततो समनुपस्सति… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं; अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. सो रूपञ्ञेव अनुपरिधावति अनुपरिवत्तति, वेदनञ्ञेव…पे… सञ्ञञ्ञेव… सङ्खारेयेव… विञ्ञाणञ्ञेव अनुपरिधावति अनुपरिवत्तति. सो रूपं अनुपरिधावं अनुपरिवत्तं, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अनुपरिधावं अनुपरिवत्तं, न परिमुच्चति रूपम्हा, न परिमुच्चति वेदनाय, न परिमुच्चति सञ्ञाय, न परिमुच्चति सङ्खारेहि, न परिमुच्चति विञ्ञाणम्हा, न परिमुच्चति जातिया जरामरणेन सोकेहि ¶ परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘न परिमुच्चति दुक्खस्मा’ति वदामि’’.
‘‘सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी…पे… सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो ¶ समनुपस्सति…पे… न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं; न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. सो रूपं नानुपरिधावति नानुपरिवत्तति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं नानुपरिधावति नानुपरिवत्तति. सो रूपं अननुपरिधावं अननुपरिवत्तं, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अननुपरिधावं अननुपरिवत्तं; परिमुच्चति रूपम्हा, परिमुच्चति वेदनाय, परिमुच्चति सञ्ञाय, परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा, परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘परिमुच्चति दुक्खस्मा’ति वदामी’’ति. सत्तमं.
८. दुतियगद्दुलबद्धसुत्तं
१००. सावत्थिनिदानं ¶ ¶ . ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. सेय्यथापि, भिक्खवे, सा गद्दुलबद्धो दळ्हे खीले वा थम्भे वा उपनिबद्धो. सो गच्छति चेपि तमेव खीलं वा थम्भं वा उपगच्छति; तिट्ठति चेपि तमेव खीलं वा थम्भं वा उपतिट्ठति; निसीदति चेपि तमेव खीलं वा थम्भं वा उपनिसीदति; निपज्जति चेपि तमेव खीलं वा थम्भं वा उपनिपज्जति. एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं ‘एतं मम, एसोहमस्मि, एसो मे ¶ अत्ता’ति समनुपस्सति. सो गच्छति चेपि इमे पञ्चुपादानक्खन्धे उपगच्छति; तिट्ठति चेपि इमे पञ्चुपादानक्खन्धे उपतिट्ठति; निसीदति चेपि इमे पञ्चुपादानक्खन्धे उपनिसीदति; निपज्जति चेपि इमे पञ्चुपादानक्खन्धे उपनिपज्जति. तस्मातिह, भिक्खवे, अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं – ‘दीघरत्तमिदं ¶ चित्तं संकिलिट्ठं रागेन दोसेन मोहेना’ति. चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति; चित्तवोदाना सत्ता विसुज्झन्ति.
‘‘दिट्ठं वो, भिक्खवे, चरणं नाम चित्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘तम्पि खो, भिक्खवे, चरणं नाम चित्तं चित्तेनेव चित्तितं. तेनपि खो, भिक्खवे, चरणेन चित्तेन चित्तञ्ञेव चित्ततरं. तस्मातिह, भिक्खवे, अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं – ‘दीघरत्तमिदं चित्तं संकिलिट्ठं रागेन दोसेन मोहेना’ति. चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति; चित्तवोदाना सत्ता विसुज्झन्ति.
‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं. यथयिदं, भिक्खवे, तिरच्छानगता पाणा, तेपि खो, भिक्खवे, तिरच्छानगता पाणा चित्तेनेव चित्तिता, तेहिपि खो, भिक्खवे, तिरच्छानगतेहि पाणेहि चित्तञ्ञेव चित्ततरं. तस्मातिह, भिक्खवे, अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं – ‘दीघरत्तमिदं चित्तं संकिलिट्ठं रागेन दोसेन मोहेना’ति. चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति; चित्तवोदाना सत्ता विसुज्झन्ति.
‘‘सेय्यथापि ¶ ¶ , भिक्खवे, रजको वा चित्तकारको वा रजनाय वा लाखाय वा हलिद्दिया वा नीलिया वा मञ्जिट्ठाय [मञ्जेट्ठाय (सी. स्या. कं.), मञ्जेट्ठिया (पी.)] वा सुपरिमट्ठे फलके वा भित्तिया वा दुस्सपट्टे वा इत्थिरूपं वा पुरिसरूपं वा अभिनिम्मिनेय्य सब्बङ्गपच्चङ्गिं; एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो रूपञ्ञेव अभिनिब्बत्तेन्तो अभिनिब्बत्तेति, वेदनञ्ञेव…पे… सञ्ञञ्ञेव… सङ्खारे येव… विञ्ञाणञ्ञेव अभिनिब्बत्तेन्तो अभिनिब्बत्तेति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं…पे… ‘‘तस्मातिह, भिक्खवे, एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९. वासिजटसुत्तं
१०१. सावत्थिनिदानं ¶ . ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स ¶ अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होति’’.
‘‘भावनानुयोगं अननुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स नेव अनुपादाय आसवेहि चित्तं ¶ विमुच्चति. तं किस्स हेतु? ‘अभावितत्ता’ तिस्स वचनीयं. किस्स अभावितत्ता? अभावितत्ता चतुन्नं सतिपट्ठानानं, अभावितत्ता चतुन्नं सम्मप्पधानानं, अभावितत्ता चतुन्नं इद्धिपादानं, अभावितत्ता पञ्चन्नं इन्द्रियानं, अभावितत्ता पञ्चन्नं बलानं, अभावितत्ता सत्तन्नं बोज्झङ्गानं, अभावितत्ता अरियस्स अट्ठङ्गिकस्स मग्गस्स.
‘‘सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा. तानस्सु कुक्कुटिया न सम्मा अधिसयितानि, न सम्मा परिसेदितानि, न सम्मा परिभावितानि. किञ्चापि तस्सा कुक्कुटिया एवं इच्छा उप्पज्जेय्य – ‘अहो, वत मे ¶ कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति, अथ खो अभब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं. तं किस्स हेतु? तथा हि पन, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा; तानि कुक्कुटिया न सम्मा अधिसयितानि, न सम्मा परिसेदितानि, न सम्मा परिभावितानि. एवमेव खो, भिक्खवे, भावनानुयोगं अननुयुत्तस्स भिक्खुनो विहरतो किञ्चापि एवं इच्छा उप्पज्जेय्य – ‘अहो, वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स नेव अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘अभावितत्ता’तिस्स ¶ वचनीयं. किस्स अभावितत्ता? अभावितत्ता चतुन्नं सतिपट्ठानानं…पे… ¶ अट्ठङ्गिकस्स मग्गस्स.
‘‘भावनानुयोगं अनुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो ¶ किञ्चापि न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘भावितत्ता’तिस्स वचनीयं. किस्स भावितत्ता? भावितत्ता चतुन्नं सतिपट्ठानानं, भावितत्ता चतुन्नं सम्मप्पधानानं, भावितत्ता चतुन्नं इद्धिपादानं, भावितत्ता पञ्चन्नं इन्द्रियानं, भावितत्ता पञ्चन्नं बलानं, भावितत्ता सत्तन्नं बोज्झङ्गानं, भावितत्ता अरियस्स अट्ठङ्गिकस्स मग्गस्स.
‘‘सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा. तानस्सु कुक्कुटिया सम्मा अधिसयितानि, सम्मा परिसेदितानि, सम्मा परिभावितानि ¶ . किञ्चापि तस्सा कुक्कुटिया न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति, अथ खो भब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं. तं किस्स हेतु? तथा हि पन, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा; तानस्सु कुक्कुटिया सम्मा अधिसयितानि, सम्मा परिसेदितानि, सम्मा परिभावितानि. एवमेव खो, भिक्खवे, भावनानुयोगं अनुयुत्तस्स भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘भावितत्ता’तिस्स वचनीयं. किस्स ¶ भावितत्ता? भावितत्ता चतुन्नं सतिपट्ठानानं…पे… भावितत्ता अरियस्स अट्ठङ्गिकस्स मग्गस्स.
‘‘सेय्यथापि, भिक्खवे, पलगण्डस्स वा पलगण्डन्तेवासिस्स वा वासिजटे दिस्सन्तेव अङ्गुलिपदानि दिस्सति अङ्गुट्ठपदं. नो च ख्वस्स एवं ञाणं होति – ‘एत्तकं वत मे अज्ज वासिजटस्स खीणं, एत्तकं हिय्यो, एत्तकं परे’ति. अथ ख्वस्स खीणे खीणन्त्वेव ञाणं होति. एवमेव खो, भिक्खवे, भावनानुयोगं अनुयुत्तस्स ¶ भिक्खुनो विहरतो किञ्चापि ¶ न एवं ञाणं होति – ‘एत्तकं वत मे अज्ज आसवानं खीणं, एत्तकं हिय्यो, एत्तकं परे’ति, अथ ख्वस्स खीणे खीणन्त्वेव ञाणं होति. सेय्यथापि, भिक्खवे, सामुद्दिकाय नावाय वेत्तबन्धनबद्धाय वस्समासानि उदके परियादाय हेमन्तिकेन थलं उक्खित्ताय वातातपपरेतानि वेत्तबन्धनानि. तानि पावुसकेन मेघेन अभिप्पवुट्ठानि अप्पकसिरेनेव पटिप्पस्सम्भन्ति ¶ पूतिकानि भवन्ति; एवमेव खो, भिक्खवे, भावनानुयोगं अनुयुत्तस्स भिक्खुनो विहरतो अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति पूतिकानि भवन्ती’’ति. नवमं.
१०. अनिच्चसञ्ञासुत्तं
१०२. सावत्थिनिदानं. ‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता सब्बं कामरागं परियादियति, सब्बं रूपरागं परियादियति, सब्बं भवरागं परियादियति, सब्बं अविज्जं परियादियति, सब्बं अस्मिमानं समूहनति’’.
‘‘सेय्यथापि, भिक्खवे, सरदसमये कस्सको महानङ्गलेन कसन्तो सब्बानि मूलसन्तानकानि सम्पदालेन्तो कसति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागं परियादियति, सब्बं रूपरागं परियादियति, सब्बं भवरागं परियादियति, सब्बं अविज्जं परियादियति, सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, पब्बजलायको पब्बजं लायित्वा अग्गे गहेत्वा ओधुनाति निद्धुनाति निच्छोटेति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागं परियादियति…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि ¶ , भिक्खवे, अम्बपिण्डिया वण्टच्छिन्नाय यानि ¶ तत्थ अम्बानि वण्टपटिबन्धानि सब्बानि तानि तदन्वयानि भवन्ति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा भाविता…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटनिन्ना ¶ कूटसमोसरणा, कूटं तासं अग्गमक्खायति ¶ ; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा भाविता…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, ये केचि मूलगन्धा काळानुसारिगन्धो तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, ये केचि सारगन्धा, लोहितचन्दनं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, ये केचि पुप्फगन्धा, वस्सिकं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, ये केचि कुट्टराजानो [कुड्डराजानो (सी.)], सब्बेते रञ्ञो चक्कवत्तिस्स अनुयन्ता भवन्ति, राजा तेसं चक्कवत्ति अग्गमक्खायति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, या काचि तारकरूपानं पभा, सब्बा ता चन्दिमप्पभाय कलं नाग्घन्ति सोळसिं, चन्दप्पभा तासं अग्गमक्खायति; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा…पे… सब्बं अस्मिमानं समूहनति.
‘‘सेय्यथापि, भिक्खवे, सरदसमये विद्धे विगतवलाहके देवे आदिच्चो नतं अब्भुस्सक्कमानो, सब्बं आकासगतं तमगतं अभिविहच्च भासते च तपते च विरोचते च; एवमेव खो, भिक्खवे, अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागं परियादियति, सब्बं रूपरागं परियादियति, सब्बं भवरागं परियादियति, सब्बं अविज्जं परियादियति, सब्बं अस्मिमानं समूहनति.
‘‘कथं ¶ भाविता च, भिक्खवे, अनिच्चसञ्ञा कथं बहुलीकता ¶ सब्बं कामरागं परियादियति…पे… सब्बं अस्मिमानं समूहनति? ‘इति रूपं, इति रूपस्स ¶ समुदयो, इति ¶ रूपस्स अत्थङ्गमो; इति वेदना… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं भाविता खो, भिक्खवे, अनिच्चसञ्ञा एवं बहुलीकता सब्बं कामरागं परियादियति, सब्बं रूपरागं परियादियति, सब्बं भवरागं परियादियति, सब्बं अविज्जं परियादियति, सब्बं अस्मिमानं समूहनती’’ति. दसमं.
पुप्फवग्गो दसमो.
तस्सुद्दानं –
नदी पुप्फञ्च फेणञ्च, गोमयञ्च नखासिखं;
सुद्धिकं द्वे च गद्दुला, वासीजटं अनिच्चताति.
मज्झिमपण्णासको समत्तो.
तस्स मज्झिमपण्णासकस्स वग्गुद्दानं –
उपयो अरहन्तो च, खज्जनी थेरसव्हयं;
पुप्फवग्गेन पण्णास, दुतियो तेन वुच्चतीति.
११. अन्तवग्गो
१. अन्तसुत्तं
१०३. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, अन्ता. कतमे चत्तारो? सक्कायन्तो ¶ , सक्कायसमुदयन्तो, सक्कायनिरोधन्तो, सक्कायनिरोधगामिनिप्पटिपदन्तो. कतमो च, भिक्खवे, सक्कायन्तो? पञ्चुपादानक्खन्धातिस्स वचनीयं. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – अयं वुच्चति, भिक्खवे, सक्कायन्तो’’.
‘‘कतमो ¶ च, भिक्खवे, सक्कायसमुदयन्तो? यायं तण्हा पोनोभविका नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा. अयं ¶ वुच्चति, भिक्खवे, सक्कायसमुदयन्तो.
‘‘कतमो च, भिक्खवे, सक्कायनिरोधन्तो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो – अयं वुच्चति, भिक्खवे, सक्कायनिरोधन्तो.
‘‘कतमो च, भिक्खवे, सक्कायनिरोधगामिनिप्पटिपदन्तो? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं वुच्चति, भिक्खवे, सक्कायनिरोधगामिनिप्पटिपदन्तो ¶ . इमे खो, भिक्खवे, चत्तारो अन्ता’’ति. पठमं.
२. दुक्खसुत्तं
१०४. सावत्थिनिदानं. ‘‘दुक्खञ्च वो, भिक्खवे, देसेस्सामि दुक्खसमुदयञ्च दुक्खनिरोधञ्च दुक्खनिरोधगामिनिञ्च पटिपदं. तं सुणाथ. कतमञ्च, भिक्खवे, दुक्खं? पञ्चुपादानक्खन्धातिस्स वचनीयं. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इदं वुच्चति, भिक्खवे, दुक्खं. कतमो च, भिक्खवे, दुक्खसमुदयो? यायं तण्हा पोनोभविका…पे… कामतण्हा, भवतण्हा, विभवतण्हा – अयं वुच्चति, भिक्खवे, दुक्खसमुदयो. कतमो च, भिक्खवे, दुक्खनिरोधो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो – अयं वुच्चति, भिक्खवे, दुक्खनिरोधो. कतमा ¶ च, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा’’ति. दुतियं.
३. सक्कायसुत्तं
१०५. सावत्थिनिदानं. ‘‘सक्कायञ्च वो, भिक्खवे, देसेस्सामि सक्कायसमुदयञ्च सक्कायनिरोधञ्च ¶ सक्कायनिरोधगामिनिञ्च पटिपदं. तं सुणाथ. कतमो च, भिक्खवे, सक्कायो? पञ्चुपादानक्खन्धातिस्स वचनीयं ¶ . कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. अयं वुच्चति, भिक्खवे, सक्कायो. कतमो च, भिक्खवे, सक्कायसमुदयो? यायं तण्हा पोनोभविका…पे… कामतण्हा, भवतण्हा, विभवतण्हा – अयं वुच्चति, भिक्खवे, सक्कायसमुदयो. कतमो च, भिक्खवे, सक्कायनिरोधो? यो तस्सायेव तण्हाय…पे… अयं वुच्चति ¶ , भिक्खवे, सक्कायनिरोधो. कतमा च, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति, भिक्खवे, सक्कायनिरोधगामिनी पटिपदा’’ति. ततियं.
४. परिञ्ञेय्यसुत्तं
१०६. सावत्थिनिदानं. ‘‘परिञ्ञेय्ये च, भिक्खवे, धम्मे देसेस्सामि परिञ्ञञ्च परिञ्ञाताविञ्च पुग्गलं. तं सुणाथ. कतमे च, भिक्खवे, परिञ्ञेय्या धम्मा? रूपं, भिक्खवे, परिञ्ञेय्यो धम्मो. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं परिञ्ञेय्यो धम्मो. इमे वुच्चन्ति, भिक्खवे, परिञ्ञेय्या धम्मा. कतमा ¶ च, भिक्खवे, परिञ्ञा? रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति, भिक्खवे, परिञ्ञा. कतमो ¶ च, भिक्खवे, परिञ्ञातावी पुग्गलो? अरहातिस्स वचनीयं. य्वायं आयस्मा एवंनामो एवंगोत्तो – अयं वुच्चति, भिक्खवे, परिञ्ञातावी पुग्गलो’’ति. चतुत्थं.
५. समणसुत्तं
१०७. सावत्थिनिदानं. ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… पजानन्ति, सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. पञ्चमं.
६. दुतियसमणसुत्तं
१०८. सावत्थिनिदानं ¶ . ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? सेय्यथिदं ¶ – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… पजानन्ति, सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. छट्ठं.
७. सोतापन्नसुत्तं
१०९. सावत्थिनिदानं ¶ . ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो खो, भिक्खवे, अरियसावको इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च ¶ आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. सत्तमं.
८. अरहन्तसुत्तं
११०. सावत्थिनिदानं. ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो खो, भिक्खवे, भिक्खु इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति. अयं वुच्चति, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो’’ति. अट्ठमं.
९. छन्दप्पहानसुत्तं
१११. सावत्थिनिदानं ¶ . ‘‘रूपे, भिक्खवे, यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं ¶ तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. नवमं.
१०. दुतियछन्दप्पहानसुत्तं
११२. सावत्थिनिदानं. ‘‘रूपे, भिक्खवे, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ ¶ . एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं…पे… वेदनाय… सञ्ञाय… सङ्खारेसु यो छन्दो…पे… एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं ¶ अनुप्पादधम्मा. विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. दसमं.
अन्तवग्गो एकादसमो.
तस्सुद्दानं –
अन्तो दुक्खञ्च सक्कायो, परिञ्ञेय्या समणा दुवे;
सोतापन्नो अरहा च, दुवे च छन्दप्पहानाति.
१२. धम्मकथिकवग्गो
१. अविज्जासुत्तं
११३. सावत्थिनिदानं ¶ ¶ . अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘अविज्जा अविज्जा’ति, भन्ते, वुच्चति. कतमा नु खो, भन्ते, अविज्जा, कित्तावता च अविज्जागतो होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्जनो रूपं नप्पजानाति, रूपसमुदयं नप्पजानाति, रूपनिरोधं नप्पजानाति, रूपनिरोधगामिनिं पटिपदं नप्पजानाति; वेदनं नप्पजानाति… सञ्ञं… सङ्खारे नप्पजानाति…पे… विञ्ञाणनिरोधगामिनिं पटिपदं नप्पजानाति. अयं ¶ वुच्चति, भिक्खु, अविज्जा. एत्तावता च अविज्जागतो होती’’ति. पठमं.
२. विज्जासुत्तं
११४. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘विज्जा विज्जा’ति, भन्ते, वुच्चति. कतमा नु खो, भन्ते, विज्जा, कित्तावता च विज्जागतो होती’’ति? ‘‘इध, भिक्खु, सुतवा अरियसावको रूपं पजानाति, रूपसमुदयं पजानाति, रूपनिरोधं पजानाति, रूपनिरोधगामिनिं पटिपदं पजानाति. वेदनं… सञ्ञं… सङ्खारे पजानाति…पे… विञ्ञाणनिरोधगामिनिं पटिपदं पजानाति. अयं वुच्चति, भिक्खु, विज्जा. एत्तावता च विज्जागतो होती’’ति. दुतियं.
३. धम्मकथिकसुत्तं
११५. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मकथिको धम्मकथिको’ति, भन्ते, वुच्चति. कित्तावता नु ¶ खो, भन्ते, धम्मकथिको होती’’ति ¶ ? ‘‘रूपस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय धम्मं देसेति ‘धम्मकथिको भिक्खू’ति अलं वचनाय. रूपस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. रूपस्स चे, भिक्खु, निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाय. वेदनाय चे, भिक्खु…पे… सञ्ञाय चे, भिक्खु… सङ्खारानं चे, भिक्खु… विञ्ञाणस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय. विञ्ञाणस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. विञ्ञाणस्स चे, भिक्खु, निब्बिदा विरागा ¶ निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाया’’ति. ततियं.
४. दुतियधम्मकथिकसुत्तं
११६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मकथिको धम्मकथिको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, धम्मकथिको होति, कित्तावता धम्मानुधम्मप्पटिपन्नो होति, कित्तावता दिट्ठधम्मनिब्बानप्पत्तो होती’’ति? ‘‘रूपस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय. रूपस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय पटिपन्नो ¶ होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. रूपस्स चे, भिक्खु, निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाय. वेदनाय चे, भिक्खु…पे… सञ्ञाय चे, भिक्खु… सङ्खारानं चे, भिक्खु… विञ्ञाणस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय. विञ्ञाणस्स चे, भिक्खु, निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. विञ्ञाणस्स चे, भिक्खु, निब्बिदा विरागा ¶ निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाया’’ति. चतुत्थं.
५. बन्धनसुत्तं
११७. सावत्थिनिदानं ¶ . ‘‘इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानं अदस्सावी…पे… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं; अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. अयं वुच्चति, भिक्खवे, अस्सुतवा पुथुज्जनो रूपबन्धनबद्धो सन्तरबाहिरबन्धनबद्धो अतीरदस्सी अपारदस्सी, बद्धो जीयति [बद्धो जायति (सी. पी.) बद्धो जायति बद्धो जीयति (सी. अट्ठ. स्या. अट्ठ.)] बद्धो मीयति बद्धो अस्मा लोका ¶ परं लोकं गच्छति. वेदनं ¶ अत्ततो समनुपस्सति…पे… वेदनाय वा अत्तानं. अयं वुच्चति, भिक्खवे, अस्सुतवा पुथुज्जनो वेदनाबन्धनबद्धो सन्तरबाहिरबन्धनबद्धो अतीरदस्सी अपारदस्सी, बद्धो जीयति बद्धो मीयति बद्धो अस्मा लोका परं लोकं गच्छति. सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति…पे… अयं वुच्चति, भिक्खवे, अस्सुतवा पुथुज्जनो विञ्ञाणबन्धनबद्धो सन्तरबाहिरबन्धनबद्धो अतीरदस्सी अपारदस्सी, बद्धो जीयति बद्धो मीयति बद्धो अस्मा लोका परं लोकं गच्छति’’.
‘‘सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी…पे… सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं; न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. अयं वुच्चति, भिक्खवे, सुतवा अरियसावको न रूपबन्धनबद्धो, न सन्तरबाहिरबन्धनबद्धो, तीरदस्सी, पारदस्सी; ‘परिमुत्तो सो दुक्खस्मा’ति वदामि. न वेदनं अत्ततो…पे… न सञ्ञं अत्ततो…पे… न सङ्खारे अत्ततो…पे… न विञ्ञाणं अत्ततो समनुपस्सति…पे… अयं वुच्चति, भिक्खवे, सुतवा अरियसावको न विञ्ञाणबन्धनबद्धो, न सन्तरबाहिरबन्धनबद्धो, तीरदस्सी, पारदस्सी, ‘परिमुत्तो सो दुक्खस्मा’ति वदामी’’ति. पञ्चमं.
६. परिपुच्छितसुत्तं
११८. सावत्थिनिदानं. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं ‘एतं मम, एसोहमस्मि, एसो ¶ मे अत्ता’ति समनुपस्सथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! रूपं, भिक्खवे, ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं ¶ यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. ‘‘वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं ¶ ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! विञ्ञाणं, भिक्खवे, ‘नेतं मम, नेसोहमस्मि ¶ , न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं…पे… एवं पस्सं…पे… कतं करणीयं, नापरं इत्थत्तायाति पजानातीति. छट्ठं.
७. दुतियपरिपुच्छितसुत्तं
११९. सावत्थिनिदानं. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सथा’’ति? ‘‘एवं, भन्ते’’. ‘‘साधु भिक्खवे! रूपं, भिक्खवे, ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सथा’’ति? ‘‘एवं, भन्ते’’. ‘‘साधु भिक्खवे! विञ्ञाणं, भिक्खवे, ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं…पे… एवं…पे… नापरं इत्थत्तायाति पजानाती’’ति. सत्तमं.
८. संयोजनियसुत्तं
१२०. सावत्थिनिदानं ¶ . ‘‘संयोजनिये च, भिक्खवे, धम्मे देसेस्सामी संयोजनञ्च. तं सुणाथ. कतमे च, भिक्खवे, संयोजनिया धम्मा, कतमं संयोजनं? रूपं, भिक्खवे, संयोजनियो धम्मो; यो तत्थ छन्दरागो, तं तत्थ संयोजनं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं ¶ संयोजनियो धम्मो; यो तत्थ छन्दरागो, तं तत्थ संयोजनं. इमे वुच्चन्ति, भिक्खवे, संयोजनिया धम्मा, इदं संयोजन’’न्ति. अट्ठमं.
९. उपादानियसुत्तं
१२१. सावत्थिनिदानं. ‘‘उपादानिये च, भिक्खवे, धम्मे देसेस्सामि उपादानञ्च ¶ . तं सुणाथ. कतमे च, भिक्खवे, उपादानिया धम्मा, कतमं उपादानं? रूपं, भिक्खवे, उपादानियो धम्मो, यो तत्थ छन्दरागो, तं तत्थ उपादानं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं उपादानियो धम्मो; यो तत्थ छन्दरागो, तं तत्थ उपादानं. इमे वुच्चन्ति, भिक्खवे, उपादानिया धम्मा, इदं उपादान’’न्ति. नवमं.
१०. सीलवन्तसुत्तं
१२२. एकं ¶ समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठिको [महाकोट्ठितो (सी. स्या. कं. पी.)] बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि…पे… एतदवोच – ‘‘सीलवतावुसो, सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसिकातब्बा’’ति? ‘‘सीलवतावुसो, कोट्ठिक, भिक्खुना पञ्चुपादानक्खन्धा अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कातब्बा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. सीलवतावुसो, कोट्ठिक, भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो ¶ दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कातब्बा. ठानं खो ¶ पनेतं, आवुसो, विज्जति यं सीलवा भिक्खु ¶ इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो योनिसो मनसि करोन्तो सोतापत्तिफलं सच्छिकरेय्या’’ति.
‘‘सोतापन्नेन पनावुसो सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘सोतापन्नेनपि खो, आवुसो कोट्ठिक, भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. ठानं खो पनेतं, आवुसो, विज्जति यं सोतापन्नो भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो योनिसो मनसि करोन्तो सकदागामिफलं सच्छिकरेय्या’’ति.
‘‘सकदागामिना पनावुसो सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘सकदागामिनापि खो, आवुसो कोट्ठिक, भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. ठानं खो पनेतं, आवुसो, विज्जति यं सकदागामी भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो योनिसो मनसि करोन्तो अनागामिफलं सच्छिकरेय्या’’ति.
‘‘अनागामिना ¶ पनावुसो सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘अनागामिनापि खो, आवुसो कोट्ठिक, भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. ठानं खो पनेतं, आवुसो, विज्जति यं अनागामी भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो ¶ योनिसो मनसि करोन्तो अरहत्तं सच्छिकरेय्या’’ति.
‘‘अरहता पनावुसो सारिपुत्त, कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘अरहतापि खो, आवुसो कोट्ठिक, इमे पञ्चुपादानक्खन्धे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कातब्बा. नत्थि, ख्वावुसो, अरहतो उत्तरि करणीयं कतस्स वा पतिचयो ¶ ; अपि च इमे ¶ धम्मा भाविता बहुलीकता दिट्ठधम्मसुखविहारा चेव संवत्तन्ति सतिसम्पजञ्ञा चा’’ति. दसमं.
११. सुतवन्तसुत्तं
१२३. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एतदवोच –
‘‘सुतवतावुसो सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘सुतवतावुसो कोट्ठिक, भिक्खुना पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. सुतवतावुसो कोट्ठिक, भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. ठानं खो पनेतं, आवुसो, विज्जति – यं सुतवा भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो योनिसो मनसि करोन्तो सोतापत्तिफलं ¶ सच्छिकरेय्या’’ति.
‘‘सोतापन्नेन पनावुसो सारिपुत्त, भिक्खुना कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘सोतापन्नेनपि खो आवुसो कोट्ठिक ¶ , भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो…पे… अनत्ततो योनिसो मनसि कातब्बा. ठानं खो पनेतं, आवुसो, विज्जति – यं सोतापन्नो भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो…पे… अनत्ततो योनिसो मनसि करोन्तो सकदागामिफलं…पे… अनागामिफलं…पे… अरहत्तफलं सच्छिकरेय्या’’ति.
‘‘अरहता पनावुसो सारिपुत्त, कतमे धम्मा योनिसो मनसि कातब्बा’’ति? ‘‘अरहतापि ख्वावुसो, कोट्ठिक, इमे पञ्चुपादानक्खन्धा अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कातब्बा. नत्थि, ख्वावुसो, अरहतो उत्तरि करणीयं, कतस्स वा पतिचयो; अपि च खो इमे धम्मा भाविता बहुलीकता दिट्ठधम्मसुखविहाराय चेव संवत्तन्ति सतिसम्पजञ्ञा चा’’ति. एकादसमं.
१२. कप्पसुत्तं
१२४. सावत्थिनिदानं ¶ . अथ खो आयस्मा कप्पो येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो आयस्मा कप्पो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति?
‘‘यं किञ्चि, कप्प, रूपं अतीतानागतपच्चुप्पन्नं ¶ अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो, कप्प, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति. द्वादसमं.
१३. दुतियकप्पसुत्तं
१२५. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो आयस्मा कप्पो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति?
‘‘यं किञ्चि, कप्प, रूपं अतीतानागतपच्चुप्पन्नं…पे… सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति. या ¶ काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ¶ ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादाविमुत्तो होति. एवं खो, कप्प, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति. तेरसमं.
धम्मकथिकवग्गो द्वादसमो.
तस्सुद्दानं –
अविज्जा विज्जा द्वे कथिका, बन्धना परिपुच्छिता दुवे;
संयोजनं उपादानं, सीलं सुतवा द्वे च कप्पेनाति.
१३. अविज्जावग्गो
१. समुदयधम्मसुत्तं
१२६. सावत्थिनिदानं ¶ . अथ ¶ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘अविज्जा अविज्जा’ति, भन्ते, वुच्चति. कतमा नु खो, भन्ते, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इध ¶ , भिक्खु, अस्सुतवा पुथुज्जनो समुदयधम्मं रूपं ‘समुदयधम्मं रूप’न्ति यथाभूतं नप्पजानाति ¶ ; वयधम्मं रूपं ‘वयधम्मं रूप’न्ति यथाभूतं नप्पजानाति; समुदयवयधम्मं रूपं ‘समुदयवयधम्मं रूप’न्ति यथाभूतं नप्पजानाति. समुदयधम्मं वेदनं ‘समुदयधम्मा वेदना’ति यथाभूतं नप्पजानाति; वयधम्मं वेदनं ‘वयधम्मा वेदना’ति यथाभूतं नप्पजानाति; समुदयवयधम्मं वेदनं ‘समुदयवयधम्मा वेदना’ति यथाभूतं नप्पजानाति. समुदयधम्मं सञ्ञं…पे… समुदयधम्मे सङ्खारे ‘समुदयधम्मा सङ्खारा’ति यथाभूतं नप्पजानाति; वयधम्मे सङ्खारे ‘वयधम्मा सङ्खारा’ति यथाभूतं नप्पजानाति; समुदयवयधम्मे सङ्खारे ‘समुदयवयधम्मा सङ्खारा’ति यथाभूतं नप्पजानाति. समुदयधम्मं विञ्ञाणं ‘समुदयधम्मं विञ्ञाण’न्ति यथाभूतं नप्पजानाति; वयधम्मं विञ्ञाणं ‘वयधम्मं विञ्ञाण’न्ति यथाभूतं नप्पजानाति; समुदयवयधम्मं विञ्ञाणं ‘समुदयवयधम्मं विञ्ञाण’न्ति यथाभूतं नप्पजानाति. अयं वुच्चति, भिक्खु, अविज्जा; एत्तावता च अविज्जागतो होती’’ति.
एवं वुत्ते, सो भिक्खु भगवन्तं एतदवोच – ‘‘‘विज्जा विज्जा’ति, भन्ते, वुच्चति. कतमा नु खो, भन्ते, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इध, भिक्खु, सुतवा अरियसावको समुदयधम्मं रूपं ‘समुदयधम्मं रूप’न्ति यथाभूतं पजानाति; वयधम्मं रूपं ‘वयधम्मं रूप’न्ति यथाभूतं पजानाति ¶ ; समुदयवयधम्मं रूपं ‘समुदयवयधम्मं रूप’न्ति यथाभूतं पजानाति. समुदयधम्मं वेदनं ‘समुदयधम्मा वेदना’ति यथाभूतं पजानाति; वयधम्मं वेदनं ‘वयधम्मा वेदना’ति यथाभूतं पजानाति; समुदयवयधम्मं वेदनं ‘समुदयवयधम्मा वेदना’ति यथाभूतं पजानाति. समुदयधम्मं सञ्ञं… समुदयधम्मे सङ्खारे ‘समुदयधम्मा सङ्खारा’ति यथाभूतं पजानाति; वयधम्मे सङ्खारे ‘वयधम्मा सङ्खारा’ति यथाभूतं पजानाति; समुदयवयधम्मे सङ्खारे ‘समुदयवयधम्मा सङ्खारा’ति यथाभूतं पजानाति. समुदयधम्मं विञ्ञाणं ‘समुदयधम्मं विञ्ञाण’न्ति यथाभूतं पजानाति; वयधम्मं विञ्ञाणं ‘वयधम्मं विञ्ञाण’न्ति यथाभूतं पजानाति; समुदयवयधम्मं विञ्ञाणं ‘समुदयवयधम्मं विञ्ञाण’न्ति यथाभूतं पजानाति. अयं वुच्चति, भिक्खु, विज्जा; एत्तावता च विज्जागतो होती’’ति. पठमं.
२. दुतियसमुदयधम्मसुत्तं
१२७. एकं ¶ ¶ समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो…पे… एकमन्तं ¶ निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘‘अविज्जा, अविज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो अस्सुतवा पुथुज्जनो समुदयधम्मं रूपं ‘समुदयधम्मं रूप’न्ति यथाभूतं नप्पजानाति; वयधम्मं रूपं…पे… ‘समुदयवयधम्मं रूप’न्ति यथाभूतं नप्पजानाति. समुदयधम्मं वेदनं…पे… वयधम्मं वेदनं…पे… ‘समुदयवयधम्मा वेदना’ति यथाभूतं नप्पजानाति. समुदयधम्मं सञ्ञं…पे… समुदयधम्मे सङ्खारे…पे… वयधम्मे सङ्खारे…पे… समुदयवयधम्मे सङ्खारे ‘समुदयवयधम्मा सङ्खारा’ति यथाभूतं नप्पजानाति. समुदयधम्मं विञ्ञाणं…पे… समुदयवयधम्मं विञ्ञाणं ‘समुदयवयधम्मं विञ्ञाण’न्ति यथाभूतं नप्पजानाति. अयं वुच्चति, आवुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति. दुतियं.
३. ततियसमुदयधम्मसुत्तं
१२८. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठिको बाराणसियं ¶ विहरन्ति इसिपतने मिगदाये…पे… एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘‘विज्जा, विज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इधावुसो, सुतवा अरियसावको समुदयधम्मं रूपं ‘समुदयधम्मं रूप’न्ति यथाभूतं पजानाति; वयधम्मं रूपं…पे… समुदयवयधम्मं रूपं ‘समुदयवयधम्मं रूप’न्ति यथाभूतं ¶ पजानाति; समुदयधम्मं वेदनं…पे… समुदयवयधम्मा वेदना ¶ … समुदयधम्मं सञ्ञं…पे… समुदयधम्मे सङ्खारे… वयधम्मे सङ्खारे… समुदयवयधम्मे सङ्खारे ‘समुदयवयधम्मा सङ्खारा’ति यथाभूतं पजानाति. समुदयधम्मं विञ्ञाणं… वयधम्मं विञ्ञाणं… समुदयवयधम्मं विञ्ञाणं ‘समुदयवयधम्मं विञ्ञाण’न्ति यथाभूतं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. ततियं.
४. अस्सादसुत्तं
१२९. बाराणसियं ¶ विहरन्ति इसिपतने मिगदाये…पे… एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘‘अविज्जा, अविज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो अस्सुतवा पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. अयं वुच्चतावुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति. चतुत्थं.
५. दुतियअस्सादसुत्तं
१३०. बाराणसियं विहरन्ति इसिपतने मिगदाये…पे… ‘‘‘विज्जा, ¶ विज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इधावुसो, सुतवा अरियसावको रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स ¶ अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. पञ्चमं.
६. समुदयसुत्तं
१३१. बाराणसियं ¶ विहरन्ति इसिपतने मिगदाये…पे… ‘‘‘अविज्जा, अविज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो, अस्सुतवा पुथुज्जनो रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. अयं वुच्चतावुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति. छट्ठं.
७. दुतियसमुदयसुत्तं
१३२. बाराणसियं ¶ विहरन्ति इसिपतने मिगदाये…पे… एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘‘विज्जा, विज्जा’ति, आवुसो सारिपुत्त, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इधावुसो, सुतवा अरियसावको रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. सत्तमं.
८. कोट्ठिकसुत्तं
१३३. बाराणसियं ¶ ¶ विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं…पे… एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच ¶ – ‘‘‘अविज्जा, अविज्जा’ति, आवुसो कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो, अस्सुतवा पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. अयं वुच्चतावुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति.
एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘विज्जा, विज्जा’ति, आवुसो कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इधावुसो सुतवा अरियसावको रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. अट्ठमं.
९. दुतियकोट्ठिकसुत्तं
१३४. बाराणसियं ¶ विहरन्ति इसिपतने मिगदाये…पे… ‘‘‘अविज्जा, अविज्जा’ति, आवुसो ¶ कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो, अस्सुतवा पुथुज्जनो रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. अयं ¶ वुच्चतावुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति.
एवं ¶ वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘विज्जा, विज्जा’ति, आवुसो कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति?
‘‘इधावुसो, सुतवा अरियसावको रूपस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. नवमं.
१०. ततियकोट्ठिकसुत्तं
१३५. तञ्ञेव निदानं. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘अविज्जा, अविज्जा’ति, आवुसो कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, अविज्जा, कित्तावता च अविज्जागतो होती’’ति?
‘‘इधावुसो, अस्सुतवा पुथुज्जनो रूपं नप्पजानाति, रूपसमुदयं नप्पजानाति, रूपनिरोधं नप्पजानाति, रूपनिरोधगामिनिं ¶ पटिपदं नप्पजानाति. वेदनं नप्पजानाति…पे… सञ्ञं… सङ्खारे… विञ्ञाणं नप्पजानाति, विञ्ञाणसमुदयं नप्पजानाति, विञ्ञाणनिरोधं नप्पजानाति, विञ्ञाणनिरोधगामिनिं पटिपदं नप्पजानाति. अयं वुच्चतावुसो, अविज्जा; एत्तावता च अविज्जागतो होती’’ति.
एवं ¶ वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘विज्जा, विज्जा’ति, आवुसो कोट्ठिक, वुच्चति. कतमा नु खो, आवुसो, विज्जा, कित्तावता च विज्जागतो होती’’ति? ‘‘इधावुसो, सुतवा अरियसावको रूपं पजानाति, रूपसमुदयं ¶ पजानाति, रूपनिरोधं पजानाति, रूपनिरोधगामिनिं पटिपदं पजानाति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं पजानाति, विञ्ञाणसमुदयं पजानाति, विञ्ञाणनिरोधं पजानाति ¶ , विञ्ञाणनिरोधगामिनिं पटिपदं पजानाति. अयं वुच्चतावुसो, विज्जा; एत्तावता च विज्जागतो होती’’ति. दसमं.
अविज्जावग्गो तेरसमो.
तस्सुद्दानं –
समुदयधम्मे तीणि, अस्सादो अपरे दुवे;
समुदये च द्वे वुत्ता, कोट्ठिके अपरे तयोति.
१४. कुक्कुळवग्गो
१. कुक्कुळसुत्तं
१३६. सावत्थिनिदानं ¶ . ‘‘रूपं, भिक्खवे, कुक्कुळं, वेदना कुक्कुळा, सञ्ञा कुक्कुळा, सङ्खारा कुक्कुळा, विञ्ञाणं कुक्कुळं. एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. अनिच्चसुत्तं
१३७. सावत्थिनिदानं. ‘‘यं, भिक्खवे, अनिच्चं; तत्र वो छन्दो पहातब्बो. किञ्च, भिक्खवे, अनिच्चं? रूपं ¶ , भिक्खवे, अनिच्चं; तत्र वो छन्दो पहातब्बो. वेदना अनिच्चा…पे… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र वो छन्दो पहातब्बो. यं, भिक्खवे, अनिच्चं; तत्र वो छन्दो पहातब्बो’’ति. दुतियं.
३. दुतियअनिच्चसुत्तं
१३८. सावत्थिनिदानं ¶ ¶ . ‘‘यं, भिक्खवे, अनिच्चं; तत्र वो रागो पहातब्बो. किञ्च, भिक्खवे, अनिच्चं? रूपं, भिक्खवे, अनिच्चं; तत्र वो रागो पहातब्बो. वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र वो रागो पहातब्बो. यं, भिक्खवे, अनिच्चं; तत्र वो रागो पहातब्बो’’ति. ततियं.
४. ततियअनिच्चसुत्तं
१३९. सावत्थिनिदानं. ‘‘यं, भिक्खवे, अनिच्चं; तत्र वो छन्दरागो पहातब्बो ¶ . किञ्च, भिक्खवे, अनिच्चं? रूपं, भिक्खवे, अनिच्चं, तत्र वो छन्दरागो पहातब्बो. वेदना अनिच्चा… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चं; तत्र वो छन्दरागो पहातब्बो. यं, भिक्खवे, अनिच्चं; तत्र वो छन्दरागो पहातब्बो’’ति. चतुत्थं.
५. दुक्खसुत्तं
१४०. सावत्थिनिदानं. ‘‘यं, भिक्खवे, दुक्खं; तत्र वो छन्दो पहातब्बो…पे… यं, भिक्खवे, दुक्खं; तत्र वो छन्दो पहातब्बो’’ति. पञ्चमं.
६. दुतियदुक्खसुत्तं
१४१. सावत्थिनिदानं. ‘‘यं, भिक्खवे, दुक्खं; तत्र वो रागो पहातब्बो…पे… यं, भिक्खवे, दुक्खं; तत्र वो रागो पहातब्बो’’ति. छट्ठं.
७. ततियदुक्खसुत्तं
१४२. सावत्थिनिदानं. ‘‘यं, भिक्खवे, दुक्खं; तत्र वो छन्दरागो पहातब्बो…पे… यं, भिक्खवे, दुक्खं; तत्र वो छन्दरागो पहातब्बो’’ति. सत्तमं.
८. अनत्तसुत्तं
१४३. सावत्थिनिदानं ¶ . ‘‘यो, भिक्खवे, अनत्ता; तत्र वो छन्दो पहातब्बो. को च, भिक्खवे, अनत्ता? रूपं, भिक्खवे, अनत्ता; तत्र वो छन्दो पहातब्बो. वेदना अनत्ता… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र वो छन्दो पहातब्बो. यो, भिक्खवे, अनत्ता; तत्र वो छन्दो पहातब्बो’’ति. अट्ठमं.
९. दुतियअनत्तसुत्तं
१४४. सावत्थिनिदानं ¶ . ‘‘यो, भिक्खवे, अनत्ता; तत्र वो रागो पहातब्बो ¶ . को च, भिक्खवे, अनत्ता? रूपं, भिक्खवे, अनत्ता; तत्र वो रागो पहातब्बो. वेदना अनत्ता… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र वो रागो पहातब्बो. यो, भिक्खवे, अनत्ता; तत्र वो रागो पहातब्बो’’ति. नवमं.
१०. ततियअनत्तसुत्तं
१४५. सावत्थिनिदानं. ‘‘यो, भिक्खवे, अनत्ता; तत्र वो छन्दरागो पहातब्बो. को च, भिक्खवे, अनत्ता? रूपं, भिक्खवे, अनत्ता; तत्र वो छन्दरागो पहातब्बो. वेदना अनत्ता… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता; तत्र वो छन्दरागो पहातब्बो. यो ¶ , भिक्खवे, अनत्ता; तत्र वो छन्दरागो पहातब्बो’’ति. दसमं.
११. निब्बिदाबहुलसुत्तं
१४६. सावत्थिनिदानं. ‘‘सद्धापब्बजितस्स, भिक्खवे, कुलपुत्तस्स अयमनुधम्मो होति – यं रूपे निब्बिदाबहुलो [निब्बिदाबहुलं (स्या. कं. पी. क.)] विहरेय्य. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे निब्बिदाबहुलो विहरेय्य. यो रूपे निब्बिदाबहुलो विहरन्तो, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे निब्बिदाबहुलो विहरन्तो रूपं परिजानाति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानाति; सो रूपं परिजानं ¶ वेदनं परिजानं सञ्ञं परिजानं सङ्खारे परिजानं विञ्ञाणं परिजानं परिमुच्चति रूपम्हा, परिमुच्चति वेदनाय, परिमुच्चति सञ्ञाय, परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा, परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; ‘परिमुच्चति दुक्खस्मा’ति वदामी’’ति. एकादसमं.
१२. अनिच्चानुपस्सीसुत्तं
१४७. सावत्थिनिदानं. ‘‘सद्धापब्बजितस्स, भिक्खवे, कुलपुत्तस्स अयमनुधम्मो होति – यं रूपे अनिच्चानुपस्सी विहरेय्य. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अनिच्चानुपस्सी विहरेय्य…पे… ‘परिमुच्चति दुक्खस्मा’ति वदामी’’ति. द्वादसमं.
१३. दुक्खानुपस्सीसुत्तं
१४८. सावत्थिनिदानं ¶ . ‘‘सद्धापब्बजितस्स, भिक्खवे, कुलपुत्तस्स अयमनुधम्मो होति – यं रूपे दुक्खानुपस्सी विहरेय्य. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे दुक्खानुपस्सी विहरेय्य…पे… ‘परिमुच्चति ¶ दुक्खस्मा’ति वदामी’’ति. तेरसमं.
१४. अनत्तानुपस्सीसुत्तं
१४९. सावत्थिनिदानं ¶ . ‘‘सद्धापब्बजितस्स, भिक्खवे, कुलपुत्तस्स अयमनुधम्मो होति – यं रूपे अनत्तानुपस्सी विहरेय्य. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अनत्तानुपस्सी विहरेय्य. (सो रूपे) अनत्तानुपस्सी विहरन्तो, वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अनत्तानुपस्सी विहरन्तो रूपं परिजानाति, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं परिजानाति. सो रूपं परिजानं वेदनं परिजानं सञ्ञं परिजानं सङ्खारे परिजानं विञ्ञाणं परिजानं परिमुच्चति रूपम्हा, परिमुच्चति वेदनाय, परिमुच्चति सञ्ञाय, परिमुच्चति सङ्खारेहि, परिमुच्चति विञ्ञाणम्हा ¶ , परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; ‘परिमुच्चति दुक्खस्मा’ति वदामी’’ति. चुद्दसमं.
कुक्कुळवग्गो चुद्दसमो.
तस्सुद्दानं –
कुक्कुळा तयो अनिच्चेन, दुक्खेन अपरे तयो;
अनत्तेन तयो वुत्ता, कुलपुत्तेन द्वे दुकाति.
१५. दिट्ठिवग्गो
१. अज्झत्तसुत्तं
१५०. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय उप्पज्जति अज्झत्तं सुखदुक्ख’’न्ति? भगवंमूलका ¶ नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति रूपं उपादाय उप्पज्जति अज्झत्तं सुखदुक्खं. वेदनाय सति…पे… सञ्ञाय ¶ सति… सङ्खारेसु सति… विञ्ञाणे सति विञ्ञाणं उपादाय उप्पज्जति अज्झत्तं सुखदुक्खं. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय उप्पज्जेय्य अज्झत्तं सुखदुक्ख’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय उप्पज्जेय्य ¶ अज्झत्तं सुखदुक्ख’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पठमं.
२. एतंममसुत्तं
१५१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सती’’ति ¶ ? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स ¶ …पे… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्सेय्याति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्सेय्याति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं..पे… नापरं इत्थत्तायाति पजानाती’’ति. दुतियं.
३. सोअत्तासुत्तं
१५२. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे…. ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति. वेदनाय…पे… सञ्ञाय… सङ्खारेसु ¶ …पे… ¶ विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति ¶ – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानातीति. ततियं.
४. नोचमेसियासुत्तं
१५३. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि ¶ उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे ¶ सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स, एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. चतुत्थं.
५. मिच्छादिट्ठिसुत्तं
१५४. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स मिच्छादिट्ठि उप्पज्जती’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स मिच्छादिट्ठि उप्पज्जति. वेदनाय सति… मिच्छादिट्ठि उप्पज्जति. सञ्ञाय सति… सङ्खारेसु ¶ सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स मिच्छादिट्ठि उप्पज्जति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय मिच्छादिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय मिच्छादिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति.‘पञ्चमं.
६. सक्कायदिट्ठिसुत्तं
१५५. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स सक्कायदिट्ठि उप्पज्जती’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स सक्कायदिट्ठि उप्पज्जति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स सक्कायदिट्ठि उप्पज्जति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’ ¶ . ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय सक्कायदिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय सक्कायदिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. छट्ठं.
७. अत्तानुदिट्ठिसुत्तं
१५६. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स अत्तानुदिट्ठि उप्पज्जती’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स अत्तानुदिट्ठि उप्पज्जति. वेदनाय ¶ सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स अत्तानुदिट्ठि उप्पज्जति ¶ . तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय अत्तानुदिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय अत्तानुदिट्ठि उप्पज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. सत्तमं.
८. अभिनिवेससुत्तं
१५७. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा. वेदनाय ¶ सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय उप्पज्जेय्युं संयोजनाभिनिवेसविनिबन्धा’’ति? ‘‘नो हेतं, भन्ते’’…पे… ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९. दुतियअभिनिवेससुत्तं
१५८. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धाज्झोसाना’’ति? [विनिबन्धा अज्झोसानाति (सी. क.)] भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धाज्झोसाना. वेदनाय सति ¶ … सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धाज्झोसाना. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति ¶ ? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं…पे… अपि नु तं अनुपादाय उप्पज्जेय्युं संयोजनाभिनिवेसविनिबन्धाज्झोसाना’’ति? ‘‘नो हेतं, भन्ते’’…पे… ‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. नवमं.
१०. आनन्दसुत्तं
१५९. सावत्थिनिदानं ¶ . अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति.
‘‘तं किं मञ्ञसि, आनन्द, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं ¶ – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’ [नो हेतं भन्ते. तस्मातिहानन्द यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… दट्ठब्बं. (सी. स्या. कं. पी.)]. ‘‘एवं पस्सं…पे… ¶ ¶ नापरं इत्थत्तायाति पजानाती’’ति. दसमं.
दिट्ठिवग्गो पञ्चदसमो.
तस्सुद्दानं –
अज्झत्तिकं एतंमम, सोअत्ता नोचमेसिया;
मिच्छासक्कायत्तानु द्वे, अभिनिवेसा आनन्देनाति.
उपरिपण्णासको समत्तो.
तस्स उपरिपण्णासकस्स वग्गुद्दानं –
अन्तो ¶ धम्मकथिका विज्जा, कुक्कुळं दिट्ठिपञ्चमं;
ततियो पण्णासको वुत्तो, निपातोति पवुच्चतीति [निपातो तेन वुच्चतीति (सी. स्या. कं.)].
खन्धसंयुत्तं समत्तं.
२. राधसंयुत्तं
१. पठमवग्गो
१. मारसुत्तं
१६०. सावत्थिनिदानं ¶ ¶ ¶ . अथ खो आयस्मा राधो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच –
‘‘‘मारो, मारो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, मारो’’ति? ‘‘रूपे खो, राध, सति मारो वा अस्स मारेता वा यो वा पन मीयति. तस्मातिह त्वं, राध, रूपं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स. ये नं एवं पस्सन्ति ते सम्मा पस्सन्ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति मारो वा अस्स मारेता वा यो वा पन मीयति. तस्मातिह त्वं, राध, विञ्ञाणं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स. ये नं एवं पस्सन्ति, ते सम्मा पस्सन्ती’’ति.
‘‘सम्मादस्सनं पन, भन्ते, किमत्थिय’’न्ति? ‘‘सम्मादस्सनं खो, राध, निब्बिदत्थं’’. ‘‘निब्बिदा पन, भन्ते, किमत्थिया’’ति? ‘‘निब्बिदा खो, राध, विरागत्था’’. ‘‘विरागो ¶ पन, भन्ते ¶ , किमत्थियो’’ति? ‘‘विरागो खो, राध, विमुत्तत्थो’’. ‘‘विमुत्ति पन, भन्ते, किमत्थिया’’ति? ‘‘विमुत्ति खो, राध, निब्बानत्था’’. ‘‘निब्बानं पन, भन्ते, किमत्थिय’’न्ति? ‘‘अच्चयासि [अच्चसरा (सी. स्या. कं.), अस्स (पी.), अच्चया (क.)], राध, पञ्हं, नासक्खि पञ्हस्स परियन्तं गहेतुं. निब्बानोगधञ्हि, राध, ब्रह्मचरियं वुस्सति, निब्बानपरायनं निब्बानपरियोसान’’न्ति. पठमं.
२. सत्तसुत्तं
१६१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं ¶ एतदवोच – ‘‘‘सत्तो, सत्तो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते ¶ , सत्तोति वुच्चती’’ति? ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति’’.
‘‘सेय्यथापि, राध, कुमारका वा कुमारिकायो वा पंस्वागारकेहि कीळन्ति. यावकीवञ्च तेसु पंस्वागारकेसु अविगतरागा होन्ति अविगतच्छन्दा अविगतपेमा अविगतपिपासा अविगतपरिळाहा अविगततण्हा, ताव तानि पंस्वागारकानि अल्लीयन्ति केळायन्ति धनायन्ति ¶ [मनायन्ति (सी. पी. क.)] ममायन्ति. यतो च खो, राध, कुमारका वा कुमारिकायो वा तेसु पंस्वागारकेसु विगतरागा होन्ति विगतच्छन्दा विगतपेमा विगतपिपासा विगतपरिळाहा विगततण्हा, अथ खो तानि पंस्वागारकानि हत्थेहि च पादेहि च विकिरन्ति विधमन्ति विद्धंसेन्ति विकीळनियं [विकीळनिकं (सी. स्या. कं. पी.)] करोन्ति. एवमेव खो, राध, तुम्हेपि रूपं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. वेदनं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. सञ्ञं… सङ्खारे विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. विञ्ञाणं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. तण्हाक्खयो हि, राध, निब्बान’’न्ति. दुतियं.
३. भवनेत्तिसुत्तं
१६२. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘भवनेत्तिनिरोधो ¶ [भवनेत्ति (सी. स्या. कं. पी.)], भवनेत्तिनिरोधो’ति [भवनेत्तीति (सी. स्या. कं.)], भन्ते, वुच्चति. कतमा नु खो, भन्ते, भवनेत्ति, कतमो भवनेत्तिनिरोधो’’ति? ‘‘रूपे ¶ खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया – अयं वुच्चति भवनेत्ति. तेसं निरोधो [निरोधा (सी. स्या. कं. पी.)] भवनेत्तिनिरोधो. वेदनाय… सञ्ञाय… सङ्खारेसु ¶ … विञ्ञाणे यो छन्दो…पे… अधिट्ठानाभिनिवेसानुसया ¶ – अयं वुच्चति भवनेत्ति. तेसं निरोधो भवनेत्तिनिरोधो’’ति. ततियं.
४. परिञ्ञेय्यसुत्तं
१६३. सावत्थिनिदानं. आयस्मा राधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच –
‘‘परिञ्ञेय्ये च, राध, धम्मे देसेस्सामि परिञ्ञञ्च परिञ्ञाताविं पुग्गलञ्च. तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा राधो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘कतमे च, राध, परिञ्ञेय्या धम्मा? रूपं खो, राध, परिञ्ञेय्यो धम्मो, वेदना परिञ्ञेय्यो धम्मो, सञ्ञा परिञ्ञेय्यो धम्मो, सङ्खारा परिञ्ञेय्यो धम्मो, विञ्ञाणं परिञ्ञेय्यो धम्मो. इमे वुच्चन्ति, राध, परिञ्ञेय्या धम्मा. कतमा च, राध, परिञ्ञा? यो खो, राध, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, राध, परिञ्ञा. कतमो च, राध, परिञ्ञातावी पुग्गलो? ‘अरहा’तिस्स वचनीयं. य्वायं आयस्मा एवंनामो एवंगोत्तो – अयं वुच्चति, राध, परिञ्ञातावी पुग्गलो’’ति. चतुत्थं.
५. समणसुत्तं
१६४. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो ¶ , सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. ये हि ¶ केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं ¶ उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति; न मे ते, राध, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ये च खो केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति; ते खो मे, राध, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता ¶ , ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. पञ्चमं.
६. दुतियसमणसुत्तं
१६५. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. ये हि केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. छट्ठं.
७. सोतापन्नसुत्तं
१६६. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो ¶ खो, राध, अरियसावको इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति – अयं वुच्चति, राध, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. सत्तमं.
८. अरहन्तसुत्तं
१६७. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो खो, राध, भिक्खु इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति – अयं वुच्चति, राध, अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो’’ति. अट्ठमं.
९. छन्दरागसुत्तं
१६८. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. वेदनाय यो ¶ छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ ¶ . एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. विञ्ञाणे ¶ यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति…पे… अनुप्पादधम्म’’न्ति. नवमं.
१०. दुतियछन्दरागसुत्तं
१६९. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. वेदनाय यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं सा वेदना पहीना ¶ भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. विञ्ञाणे ¶ यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. दसमं.
राधसंयुत्तस्स पठमो वग्गो.
तस्सुद्दानं –
मारो सत्तो भवनेत्ति, परिञ्ञेय्या समणा दुवे;
सोतापन्नो अरहा च, छन्दरागापरे दुवेति.
२. दुतियवग्गो
१. मारसुत्तं
१७०. सावत्थिनिदानं ¶ ¶ ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारो, मारो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, मारो’’ति? ‘‘रूपं खो, राध, मारो, वेदना मारो, सञ्ञा मारो, सङ्खारा मारो, विञ्ञाणं मारो. एवं पस्सं, राध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. मारधम्मसुत्तं
१७१. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारधम्मो, मारधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, मारधम्मो’’ति? ‘‘रूपं खो, राध, मारधम्मो, वेदना मारधम्मो, सञ्ञा मारधम्मो, सङ्खारा मारधम्मो, विञ्ञाणं मारधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. दुतियं.
३. अनिच्चसुत्तं
१७२. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चं, अनिच्च’न्ति, भन्ते, वुच्चति. कतमं नु ¶ खो, भन्ते, अनिच्च’’न्ति? ‘‘रूपं खो, राध, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. ततियं.
४. अनिच्चधम्मसुत्तं
१७३. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चधम्मो, अनिच्चधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनिच्चधम्मो’’ति? ‘‘रूपं खो, राध, अनिच्चधम्मो, वेदना अनिच्चधम्मो ¶ , सञ्ञा अनिच्चधम्मो, सङ्खारा अनिच्चधम्मो, विञ्ञाणं अनिच्चधम्मो. एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. चतुत्थं.
५. दुक्खसुत्तं
१७४. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खं, दुक्ख’न्ति, भन्ते, वुच्चति. कतमं नु खो, भन्ते, दुक्ख’’न्ति? ‘‘रूपं खो, राध, दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पञ्चमं.
६. दुक्खधम्मसुत्तं
१७५. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खधम्मो, दुक्खधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, दुक्खधम्मो’’ति? ‘‘रूपं खो, राध, दुक्खधम्मो, वेदना दुक्खधम्मो, सञ्ञा दुक्खधम्मो, सङ्खारा दुक्खधम्मो, विञ्ञाणं दुक्खधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. छट्ठं.
७. अनत्तसुत्तं
१७६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं ¶ एतदवोच – ‘‘‘अनत्ता, अनत्ता’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनत्ता’’ति? ‘‘रूपं खो, राध, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. सत्तमं.
८. अनत्तधम्मसुत्तं
१७७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनत्तधम्मो, अनत्तधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनत्तधम्मो’’ति? ‘‘रूपं खो, राध, अनत्तधम्मो, वेदना अनत्तधम्मो ¶ , सञ्ञा अनत्तधम्मो, सङ्खारा अनत्तधम्मो, विञ्ञाणं अनत्तधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९.खयधम्मसुत्तं
१७८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘खयधम्मो, खयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, खयधम्मो’’ति? ‘‘रूपं खो, राध, खयधम्मो, वेदना खयधम्मो, सञ्ञा ¶ खयधम्मो, सङ्खारा खयधम्मो, विञ्ञाणं खयधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. नवमं.
१०. वयधम्मसुत्तं
१७९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘वयधम्मो, वयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, वयधम्मो’’ति? ‘‘रूपं खो, राध, वयधम्मो, वेदना वयधम्मो, सञ्ञा वयधम्मो, सङ्खारा वयधम्मो, विञ्ञाणं वयधम्मो ¶ . एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. दसमं.
११. समुदयधम्मसुत्तं
१८०. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘समुदयधम्मो, समुदयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, समुदयधम्मो’’ति? ‘‘रूपं खो, राध, समुदयधम्मो, वेदना समुदयधम्मो, सञ्ञा समुदयधम्मो, सङ्खारा समुदयधम्मो, विञ्ञाणं समुदयधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. एकादसमं.
१२. निरोधधम्मसुत्तं
१८१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘निरोधधम्मो, निरोधधम्मो’ति ¶ , भन्ते, वुच्चति. कतमो नु खो, भन्ते, निरोधधम्मो’’ति? ‘‘रूपं खो, राध, निरोधधम्मो, वेदना निरोधधम्मो, सञ्ञा निरोधधम्मो, सङ्खारा निरोधधम्मो, विञ्ञाणं निरोधधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. द्वादसमं.
राधसंयुत्तस्स दुतियो वग्गो.
तस्सुद्दानं –
मारो ¶ च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन [अनत्तेहि (सी. स्या. कं.)] तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
३. आयाचनवग्गो
१-११. मारादिसुत्तएकादसकं
१८२. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति.
‘‘यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो [सीहळपोत्थके पन ‘‘तत्र ते छन्दो पहातब्बोति एकं सुत्तं, तत्र ते रागो पहातब्बोति एकं सुत्तं, तत्र ते छन्दरागो पहातब्बोति एकं सुत्त’’न्ति एवं विसुं विसुं तीणि सुत्तानि विभजित्वा दस्सितानि. एवमुपरिसुत्तेसुपि]. को च, राध, मारो? रूपं खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो [सीहळपोत्थके पन ‘‘तत्र ते छन्दो पहातब्बोति एकं सुत्तं, तत्र ते रागो पहातब्बोति एकं सुत्तं, तत्र ते छन्दरागो पहातब्बोति एकं सुत्त’’न्ति एवं विसुं विसुं तीणि सुत्तानि विभजित्वा दस्सितानि. एवमुपरिसुत्तेसुपि]. वेदना मारो; तत्र ते छन्दो पहातब्बो…पे… सञ्ञा मारो; तत्र ते छन्दो पहातब्बो…पे… सङ्खारा मारो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं मारो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
१८३. यो खो, राध, मारधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो…पे….
१८४. यं ¶ खो, राध, अनिच्चं…पे….
१८५. यो ¶ खो, राध, अनिच्चधम्मो…पे….
१८७. यो खो, राध, दुक्खधम्मो…पे….
१८८. यो ¶ खो, राध, अनत्ता…पे….
१८९. यो ¶ खो, राध, अनत्तधम्मो…पे….
१९२. यो खो, राध, समुदयधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो…पे….
१२. निरोधधम्मसुत्तं
१९३. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति.
‘‘यो ¶ खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, निरोधधम्मो? रूपं खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… वेदना निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… सञ्ञा निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… सङ्खारा निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति [सीहळपोत्थके पन इमस्मिं वग्गे छत्तिंस सुत्तानि विभत्तानि एकेकं सुत्तं तीणि तीणि कत्वा, एवं चतुत्थवग्गेपि].
आयाचनवग्गो ततियो.
तस्सुद्दानं –
मारो ¶ ¶ च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
४. उपनिसिन्नवग्गो
१-११. मारादिसुत्तएकादसकं
१९४. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, मारो? रूपं खो, राध, मारो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं मारो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
१९५. यो खो, राध, मारधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो ¶ पहातब्बो…पे….
१९७. यो खो, राध, अनिच्चधम्मो…पे….
१९८. यं ¶ खो, राध, दुक्खं…पे….
१९९. यो खो, राध, दुक्खधम्मो…पे….
२०१. यो खो, राध, अनत्तधम्मो…पे….
२०४. यो ¶ खो, राध, समुदयधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो ¶ पहातब्बो…पे….
१२. निरोधधम्मसुत्तं
२०५. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, निरोधधम्मो? रूपं ¶ खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
उपनिसिन्नवग्गो चतुत्थो.
तस्सुद्दानं –
मारो च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
राधसंयुत्तं समत्तं.
३. दिट्ठिसंयुत्तं
१. सोतापत्तिवग्गो
१. वातसुत्तं
२०६. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने. भगवा एतदवोच ¶ – ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति?
‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति. तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’ ¶ . ‘‘यं पनानिच्चं, दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो ¶ हेतं, भन्ते’’.
‘‘वेदना निच्चा वा अनिच्चा वा’’ति… ‘‘सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति ¶ वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं [यमिदं (अञ्ञत्थ)] दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च [इमेसु छसु (सी. स्या. कं. पी.) एवमुपरिपि] ठानेसु कङ्खा पहीना ¶ होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. पठमं.
२. एतंममसुत्तं
२०७. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. वेदनाय सति…पे… सञ्ञाय सति ¶ … सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि ¶ निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. दुतियं.
३. सोअत्तासुत्तं
२०८. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? भगवंमूलका ¶ नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति ¶ . वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’…पे… अपि नु तं अनुपादाय एवं ¶ दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे… अविपरिणामधम्मो’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे… अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. ततियं.
४. नोचमेसियासुत्तं
२०९. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे ¶ भविस्सती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स ¶ एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. चतुत्थं.
५. नत्थिदिन्नसुत्तं
२१०. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं ¶ [सुक्कटदुक्कटानं (सी. पी.)] कम्मानं फलं विपाको; नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका; नत्थि लोके ¶ समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ति. चातुमहाभूतिको [चातुम्महाभूतिको (सी. स्या. कं. पी.)] अयं पुरिसो यदा ¶ कालङ्करोति पथवी पथवीकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति. आकासं इन्द्रियानि सङ्कमन्ति. आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति. याव आळाहना पदानि पञ्ञायन्ति. कापोतकानि अट्ठीनि भवन्ति. भस्सन्ता आहुतियो. दत्तुपञ्ञत्तं यदिदं दानं [दत्तुपञ्ञत्तमिदं दानं नाम (सब्बत्थ)]. तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति. बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति ¶ , विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स ¶ भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये केचि अत्थिकवादं ¶ वदन्ति; बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स ¶ कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे ¶ , अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. पञ्चमं.
६. करोतोसुत्तं
२११. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो छिन्दतो छेदापयतो पचतो पाचापयतो सोचतो सोचापयतो किलमतो किलमापयतो फन्दतो फन्दापयतो पाणमतिपातयतो अदिन्नं आदियतो सन्धिं छिन्दतो निल्लोपं हरतो एकागारिकं करोतो परिपन्थे तिट्ठतो परदारं गच्छतो मुसा भणतो करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकमंसखलं एकमंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणं चेपि गङ्गाय तीरं गच्छेय्य; हनन्तो ¶ घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरं चेपि गङ्गाय तीरं गच्छेय्य; ददन्तो दापेन्तो यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति. भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे ¶ सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो ¶ …पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. छट्ठं.
७. हेतुसुत्तं
२१२. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो सत्तानं ¶ संकिलेसाय. अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया. अहेतू अप्पच्चया सत्ता विसुज्झन्ति. नत्थि बलं नत्थि वीरियं नत्थि पुरिसथामो नत्थि पुरिसपरक्कमो. सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’ति ¶ . वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि ¶ नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति ¶ …पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. सत्तमं.
८. महादिट्ठिसुत्तं
२१३. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा, एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति [न विपरिणामेन्ति (पी. क.)], न अञ्ञमञ्ञं ¶ ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. कतमे सत्त? पथवीकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे. इमे सत्त [जीवे. सत्तिमे (बहूसु)] काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति, न अञ्ञमञ्ञं ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. योपि तिण्हेन सत्थेन सीसं छिन्दति, न सोपि कञ्चि [न कोचि कञ्चि (सी. स्या. कं.), न कोचि तं (पी. क.)] जीविता वोरोपेति; सत्तन्नंत्वेव कायानमन्तरेन सत्थं विवरमनुपविसति [विवरमनुपतति (कत्थचि) दीघमज्झिमेसुपि]. चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानि, तीणि च कम्मानि ¶ , कम्मे च अड्ढकम्मे च द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छळाभिजातियो, अट्ठपुरिसभूमियो, एकूनपञ्ञास आजीवकसते, एकूनपञ्ञास परिब्बाजकसते, एकूनपञ्ञास नागवाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंसरजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा ¶ , सत्त मानुसा, सत्त पेसाचा, सत्त सरा, सत्त पवुटा [सपुटा (क.), पवुधा (पी.)], सत्त पपाता, सत्त च पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो [महाकप्पुनो (सी. पी.)] सतसहस्सानि, यानि बाले च पण्डिते च सन्धावित्वा ¶ संसरित्वा दुक्खस्सन्तं करिस्सन्ति. तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि; परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्तीकरिस्सामीति हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे. सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति; एवमेव बाले च पण्डिते च निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति?
भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे… सुखदुक्खं पलेन्ती’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं ¶ अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे… सुखदुक्खं पलेन्ती’’’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… ¶ ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे… सुखदुक्खं पलेन्ती’’’ति? ‘‘नो ¶ हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे… निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. अट्ठमं.
९. सस्सतदिट्ठिसुत्तं
२१४. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति? भगवंमूलका ¶ नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे ¶ सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. नवमं.
१०. असस्सतदिट्ठिसुत्तं
२१५. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘असस्सतो लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति…पे… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – असस्सतो लोकोति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘असस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. दसमं.
११. अन्तवासुत्तं
२१६. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. एकादसमं.
१२. अनन्तवासुत्तं
२१७. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अनन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ¶ नियतो सम्बोधिपरायनो’’ति. द्वादसमं.
१३. तंजीवंतंसरीरंसुत्तं
२१८. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘तं जीवं तं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. तेरसमं.
१४. अञ्ञंजीवंअञ्ञंसरीरंसुत्तं
२१९. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ¶ नियतो सम्बोधिपरायनो’’ति. चुद्दसमं.
१५. होतितथागतोसुत्तं
२२०. सावत्थिनिदानं. ‘‘किस्मिं नु खो भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. पन्नरसमं.
१६. नहोतितथागतोसुत्तं
२२१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स ¶ एवं दिट्ठि उप्पज्जति – ‘न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. सोळसमं.
१७. होतिचनचहोतितथागतोसुत्तं
२२२. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय ¶ , किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति च न च होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. सत्तरसमं.
१८. नेवहोतिननहोतितथागतोसुत्तं
२२३. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’ति…पे….
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. अट्ठारसमं ¶ .
सोतापत्तिवग्गो.
अट्ठारसवेय्याकरणं निट्ठितं.
तस्सुद्दानं –
वातं ¶ ¶ एतं मम, सो अत्ता नो च मे सिया;
नत्थि करोतो हेतु च, महादिट्ठेन अट्ठमं.
सस्सतो लोको च, असस्सतो च अन्तवा च;
अनन्तवा च तं जीवं तं सरीरन्ति;
अञ्ञं जीवं अञ्ञं सरीरन्ति च.
होति तथागतो परं मरणाति;
न होति तथागतो परं मरणाति;
नेव होति न न होति तथागतो परं मरणाति.
२. दुतियगमनवग्गो
१. वातसुत्तं
२२४. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा, एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति…पे… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो ¶ हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा, एसिकट्ठायिट्ठिता’’’ति. पठमं.
२२५-२४०. (पुरिमवग्गे विय अट्ठारस वेय्याकरणानि वित्थारेतब्बानीति ¶ .) सत्तरसमं.
१८. नेवहोतिननहोतिसुत्तं
२४१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति न न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति. ‘‘वेदना… सञ्ञा ¶ … सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति. अट्ठारसमं.
१९. रूपीअत्तासुत्तं
२४२. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय ¶ , किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी ¶ अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘वेदना…पे… ¶ ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति. एकूनवीसतिमं.
२०. अरूपीअत्तासुत्तं
२४३. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अरूपी अत्ता होति अरोगो परं मरणा’’’ति? (पेय्यालो) वीसतिमं.
२१. रूपीचअरूपीचअत्तासुत्तं
२४४. सावत्थिनिदानं. ‘‘रूपी च अरूपी च अत्ता होति अरोगो परं मरणा’’ति…पे…. एकवीसतिमं.
२२. नेवरूपीनारूपीअत्तासुत्तं
२४५. ‘‘नेव रूपी नारूपी अत्ता होति अरोगो परं मरणा’’ति…पे…. बावीसतिमं.
२३. एकन्तसुखीसुत्तं
२४६. ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति…पे…. तेवीसतिमं.
२४. एकन्तदुक्खीसुत्तं
२४७. ‘‘एकन्तदुक्खी ¶ ¶ अत्ता होति अरोगो परं मरणा’’ति…पे…. चतुवीसतिमं.
२५. सुखदुक्खीसुत्तं
२४८. ‘‘सुखदुक्खी अत्ता होति अरोगो परं मरणा’’ति…पे…. पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
२४९. ‘‘अदुक्खमसुखी ¶ अत्ता होति अरोगो परं मरणा’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता ¶ होति अरोगो परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे ¶ , दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. छब्बीसतिमं.
दुतियपेय्यालो.
तस्सुद्दानं –
वातं एतं मम सो, अत्ता नो च मे सिया;
नत्थि करोतो हेतु च, महादिट्ठेन अट्ठमं.
सस्सतो असस्सतो ¶ चेव, अन्तानन्तवा च वुच्चति;
तं जीवं अञ्ञं जीवञ्च, तथागतेन चत्तारो.
रूपी अत्ता होति, अरूपी च अत्ता होति;
रूपी च अरूपी च अत्ता होति;
नेव रूपी नारूपी अत्ता होति, एकन्तसुखी अत्ता होति.
एकन्तदुक्खी अत्ता होति, सुखदुक्खी अत्ता होति;
अदुक्खमसुखी अत्ता होति, अरोगो परं मरणाति;
इमे छब्बीसति सुत्ता, दुतियवारेन देसिता.
३. ततियगमनवग्गो
१. नवातसुत्तं
२५०. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो ¶ विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – न वाता वायन्ति…पे… वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय, एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. पठमं.
२५१-२७४. (दुतियवग्गे विय चतुवीसति सुत्तानि पूरेतब्बानि.) पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
२७५. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’ति. वेदनाय सति ¶ …पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. ‘‘वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं ¶ , अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. छब्बीसतिमं.
ततियपेय्यालो.
४. चतुत्थगमनवग्गो
१. नवातसुत्तं
२७६. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति ¶ , न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह ¶ , भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम ¶ , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पठमं.
२७७-३००. (दुतियवग्गे विय चतुवीसति सुत्तानि पूरेतब्बानि.) पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
३०१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’ ¶ . ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते ¶ ’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं ¶ , नापरं इत्थत्ताया’ति पजानाती’’ति. छब्बीसतिमं.
तस्सुद्दानं –
पुरिमगमने अट्ठारस वेय्याकरणा;
दुतियगमने छब्बीसं वित्थारेतब्बानि.
ततियगमने ¶ छब्बीसं वित्थारेतब्बानि;
चतुत्थगमने छब्बीसं वित्थारेतब्बानि.
दिट्ठिसंयुत्तं समत्तं.
४. ओक्कन्तसंयुत्तं
१. चक्खुसुत्तं
३०२. सावत्थिनिदानं ¶ ¶ ¶ ¶ . ‘‘चक्खुं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; सोतं अनिच्चं विपरिणामि अञ्ञथाभावि; घानं अनिच्चं विपरिणामि अञ्ञथाभावि; जिव्हा अनिच्चा विपरिणामी अञ्ञथाभावी [विपरिणामिनी अञ्ञथाभाविनी (?)]; कायो अनिच्चो विपरिणामी अञ्ञथाभावी; मनो अनिच्चो विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति – अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च [अभब्बोव (सी. स्या. कं.)] ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.
‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. पठमं.
२. रूपसुत्तं
३०३. सावत्थिनिदानं. ‘‘रूपा, भिक्खवे, अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; सद्दा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; गन्धा अनिच्चा ¶ विपरिणामिनो अञ्ञथाभाविनो ¶ ; रसा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; फोट्ठब्बा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; धम्मा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो. यो ¶ , भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं ¶ वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.
‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. दुतियं.
३. विञ्ञाणसुत्तं
३०४. सावत्थिनिदानं. ‘‘चक्खुविञ्ञाणं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… मनोविञ्ञाणं अनिच्चं विपरिणामि अञ्ञथाभावि. यो भिक्खवे…पे… सम्बोधिपरायनो’’ति. ततियं.
४. सम्फस्ससुत्तं
३०५. सावत्थिनिदानं. ‘‘चक्खुसम्फस्सो, भिक्खवे, अनिच्चो विपरिणामी अञ्ञथाभावी ¶ ; सोतसम्फस्सो… घानसम्फस्सो… जिव्हासम्फस्सो… कायसम्फस्सो… मनोसम्फस्सो अनिच्चो विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. चतुत्थं.
५. सम्फस्सजासुत्तं
३०६. सावत्थिनिदानं ¶ . ‘‘चक्खुसम्फस्सजा, भिक्खवे, वेदना अनिच्चा विपरिणामी अञ्ञथाभावी; सोतसम्फस्सजा वेदना…पे… घानसम्फस्सजा वेदना…पे… जिव्हासम्फस्सजा वेदना…पे… कायसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. पञ्चमं.
६. रूपसञ्ञासुत्तं
३०७. सावत्थिनिदानं ¶ ¶ . ‘‘रूपसञ्ञा, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्ञा… गन्धसञ्ञा… रससञ्ञा… फोट्ठब्बसञ्ञा… धम्मसञ्ञा अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. छट्ठं.
७. रूपसञ्चेतनासुत्तं
३०८. सावत्थिनिदानं. ‘‘रूपसञ्चेतना, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्चेतना… गन्धसञ्चेतना… रससञ्चेतना… फोट्ठब्बसञ्चेतना… धम्मसञ्चेतना अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. सत्तमं.
८. रूपतण्हासुत्तं
३०९. सावत्थिनिदानं ¶ . ‘‘रूपतण्हा, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दतण्हा… गन्धतण्हा… रसतण्हा… फोट्ठब्बतण्हा… धम्मतण्हा अनिच्चा विपरिणामी अञ्ञथाभावी ¶ . यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. अट्ठमं.
९. पथवीधातुसुत्तं
३१०. सावत्थिनिदानं. ‘‘पथवीधातु, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; आपोधातु… तेजोधातु… वायोधातु… आकासधातु… विञ्ञाणधातु अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. नवमं.
१०. खन्धसुत्तं
३११. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; वेदना अनिच्चा विपरिणामी अञ्ञथाभावी; सञ्ञा… सङ्खारा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; विञ्ञाणं अनिच्चं विपरिणामि अञ्ञथाभावि ¶ . यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं ¶ , सप्पुरिसभूमिं ¶ ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.
‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. दसमं.
ओक्कन्तसंयुत्तं [ओक्कन्तिकसंयुत्तं (पी. क.)] समत्तं.
तस्सुद्दानं –
चक्खु ¶ रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च;
सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति.
५. उप्पादसंयुत्तं
१. चक्खुसुत्तं
३१२. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘यो खो, भिक्खवे, चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो सोतस्स उप्पादो ठिति…पे… यो घानस्स उप्पादो ठिति… यो जिव्हाय उप्पादो ठिति… यो कायस्स उप्पादो ठिति… यो मनस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो ¶ उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च, भिक्खवे, चक्खुस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो सोतस्स निरोधो…पे… यो घानस्स निरोधो… यो जिव्हाय निरोधो… यो कायस्स निरोधो… यो मनस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. पठमं.
२. रूपसुत्तं
३१३. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, रूपानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो सद्दानं… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो ¶ च खो, भिक्खवे, रूपानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो सद्दानं… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. दुतियं.
३. विञ्ञाणसुत्तं
३१४. सावत्थिनिदानं ¶ ¶ . ‘‘यो खो, भिक्खवे, चक्खुविञ्ञाणस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो मनोविञ्ञाणस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुविञ्ञाणस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोविञ्ञाणस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो’’ति. ततियं.
४. सम्फस्ससुत्तं
३१५. सावत्थिनिदानं ¶ . ‘‘यो खो, भिक्खवे, चक्खुसम्फस्सस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो मनोसम्फस्सस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुसम्फस्सस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोसम्फस्सस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो’’ति. चतुत्थं.
५. सम्फस्सजसुत्तं
३१६. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, चक्खुसम्फस्सजाय वेदनाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे….
यो मनोसम्फस्सजाय वेदनाय उप्पादो ठिति…पे… ¶ जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुसम्फस्सजाय वेदनाय निरोधो ¶ वूपसमो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोसम्फस्सजाय वेदनाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. पञ्चमं.
६. सञ्ञासुत्तं
३१७. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, रूपसञ्ञाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो धम्मसञ्ञाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपसञ्ञाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मसञ्ञाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. छट्ठं.
७. सञ्चेतनासुत्तं
३१८. सावत्थिनिदानं ¶ . ‘‘यो खो, भिक्खवे, रूपसञ्चेतनाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो धम्मसञ्चेतनाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपसञ्चेतनाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मसञ्चेतनाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. सत्तमं.
८. तण्हासुत्तं
३१९. सावत्थिनिदानं ¶ . ‘‘यो खो, भिक्खवे, रूपतण्हाय उप्पादो ठिति…पे… जरामरणस्स ¶ पातुभावो…पे… यो धम्मतण्हाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो ¶ च खो, भिक्खवे, रूपतण्हाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मतण्हाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. अट्ठमं.
९. धातुसुत्तं
३२०. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, पथवीधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो…पे… जरामरणस्स पातुभावो; यो आपोधातुया… यो तेजोधातुया… यो वायोधातुया… यो आकासधातुया… यो विञ्ञाणधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, पथवीधातुया निरोधो…पे… जरामरणस्स अत्थङ्गमो; यो आपोधातुया निरोधो… यो तेजोधातुया निरोधो… यो वायोधातुया निरोधो… यो आकासधातुया निरोधो… यो विञ्ञाणधातुया निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. नवमं.
१०. खन्धसुत्तं
३२१. सावत्थिनिदानं ¶ ¶ . ‘‘यो खो, भिक्खवे, रूपस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो वेदनाय… यो सञ्ञाय… यो सङ्खारानं… यो विञ्ञाणस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो वेदनाय… यो सञ्ञाय… यो सङ्खारानं… यो विञ्ञाणस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. दसमं.
उप्पादसंयुत्तं समत्तं.
तस्सुद्दानं –
चक्खु ¶ रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च;
सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति.
६. किलेससंयुत्तं
१. चक्खुसुत्तं
३२२. सावत्थिनिदानं ¶ ¶ ¶ ¶ . ‘‘यो, भिक्खवे, चक्खुस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सोतस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो घानस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो जिव्हाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो कायस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो मनस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं होति. नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. पठमं.
२. रूपसुत्तं
३२३. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपेसु छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सद्देसु… यो गन्धेसु… यो रसेसु… यो फोट्ठब्बेसु… यो धम्मेसु छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं होति. नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. दुतियं.
३. विञ्ञाणसुत्तं
३२४. सावत्थिनिदानं. ‘‘यो, भिक्खवे, चक्खुविञ्ञाणस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सोतविञ्ञाणस्मिं… यो घानविञ्ञाणस्मिं… यो जिव्हाविञ्ञाणस्मिं… यो ¶ कायविञ्ञाणस्मिं… यो मनोविञ्ञाणस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो ¶ , भिक्खवे, भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं ¶ होति. नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. ततियं.
४. सम्फस्ससुत्तं
३२५. सावत्थिनिदानं ¶ . ‘‘यो, भिक्खवे, चक्खुसम्फस्सस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सोतसम्फस्सस्मिं… यो घानसम्फस्सस्मिं… यो जिव्हासम्फस्सस्मिं… यो कायसम्फस्सस्मिं… यो मनोसम्फस्सस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो…पे… अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. चतुत्थं.
५. सम्फस्सजसुत्तं
३२६. सावत्थिनिदानं. ‘‘यो, भिक्खवे, चक्खुसम्फस्सजाय वेदनाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सोतसम्फस्सजाय वेदनाय… यो घानसम्फस्सजाय वेदनाय… यो जिव्हासम्फस्सजाय वेदनाय… यो कायसम्फस्सजाय वेदनाय… यो मनोसम्फस्सजाय वेदनाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो…पे… अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. पञ्चमं.
६. सञ्ञासुत्तं
३२७. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपसञ्ञाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सद्दसञ्ञाय… यो गन्धसञ्ञाय… यो रससञ्ञाय… यो फोट्ठब्बसञ्ञाय… यो धम्मसञ्ञाय छन्दरागो, चित्तस्सेसो उपक्किलेसो ¶ . यतो खो, भिक्खवे, भिक्खुनो…पे… अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. छट्ठं.
७. सञ्चेतनासुत्तं
३२८. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपसञ्चेतनाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सद्दसञ्चेतनाय… यो गन्धसञ्चेतनाय… यो ¶ रससञ्चेतनाय… यो फोट्ठब्बसञ्चेतनाय… यो धम्मसञ्चेतनाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो…पे… अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. सत्तमं.
८. तण्हासुत्तं
३२९. सावत्थिनिदानं ¶ . ‘‘यो, भिक्खवे, रूपतण्हाय छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो सद्दतण्हाय… यो गन्धतण्हाय… यो रसतण्हाय… यो फोट्ठब्बतण्हाय… यो धम्मतण्हाय छन्दरागो ¶ , चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो…पे… अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. अट्ठमं.
९. धातुसुत्तं
३३०. सावत्थिनिदानं. ‘‘यो, भिक्खवे, पथवीधातुया छन्दरागो, चित्तस्सेसो उपक्किलेसो. यो आपोधातुया… यो तेजोधातुया… यो वायोधातुया… यो आकासधातुया… यो विञ्ञाणधातुया छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं ¶ होति. नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. नवमं.
१०. खन्धसुत्तं
३३१. सावत्थिनिदानं. ‘‘यो, भिक्खवे, रूपस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो…पे… यो विञ्ञाणस्मिं छन्दरागो, चित्तस्सेसो उपक्किलेसो. यतो खो, भिक्खवे, भिक्खुनो इमेसु पञ्चसु ठानेसु चेतसो उपक्किलेसो पहीनो होति, नेक्खम्मनिन्नञ्चस्स चित्तं होति. नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति, अभिञ्ञा सच्छिकरणीयेसु धम्मेसू’’ति. दसमं.
किलेससंयुत्तं समत्तं.
तस्सुद्दानं –
चक्खु ¶ रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च;
सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति.
७. सारिपुत्तसंयुत्तं
१. विवेकजसुत्तं
३३२. एकं ¶ ¶ ¶ समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.
अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन जेतवनं अनाथपिण्डिकस्स आरामो तेनुपसङ्कमि. अद्दसा खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?
‘‘इधाहं, आवुसो, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं ¶ पठमं झानं समापज्जामी’ति वा ‘अहं पठमं झानं समापन्नो’ति वा ‘अहं पठमा झाना वुट्ठितो’ति वा’’ति. ‘‘तथा ¶ हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं पठमं झानं समापज्जामी’ति वा ‘अहं पठमं झानं समापन्नो’ति वा ‘अहं पठमा झाना वुट्ठितो’ति वा’’ति. पठमं.
२. अवितक्कसुत्तं
३३३. सावत्थिनिदानं ¶ . अद्दसा खो आयस्मा आनन्दो…पे… आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?
‘‘इधाहं ¶ , आवुसो, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं दुतियं झानं समापज्जामी’ति वा ‘अहं दुतियं झानं समापन्नो’ति वा ‘अहं दुतिया झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं दुतियं झानं समापज्जामी’ति वा ‘अहं दुतियं झानं समापन्नो’ति वा ‘अहं दुतिया झाना वुट्ठितो’ति वा’’ति. दुतियं.
३. पीतिसुत्तं
३३४. सावत्थिनिदानं. अद्दसा खो आयस्मा आनन्दो…पे… ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?
‘‘इधाहं, आवुसो, पीतिया च विरागा उपेक्खको च विहासिं सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि; यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ¶ ततियं झानं उपसम्पज्ज ¶ विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं ततियं झानं समापज्जामी’ति वा ‘अहं ततियं झानं समापन्नो’ति वा ‘अहं ततिया झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं ततियं झानं समापज्जामी’ति वा ‘अहं ततियं झानं समापन्नो’ति वा ‘अहं ततिया झाना वुट्ठितो’ति वा’’ति. ततियं.
४. उपेक्खासुत्तं
३३५. सावत्थिनिदानं ¶ . अद्दसा खो आयस्मा आनन्दो…पे… ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?
‘‘इधाहं, आवुसो, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं ¶ झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति. चतुत्थं.
५. आकासानञ्चायतनसुत्तं
३३६. सावत्थिनिदानं ¶ . अद्दसा खो आयस्मा आनन्दो…पे… ‘‘इधाहं, आवुसो, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. पञ्चमं.
६. विञ्ञाणञ्चायतनसुत्तं
३३७. सावत्थिनिदानं. अद्दसा खो आयस्मा आनन्दो…पे… ‘‘इधाहं, आवुसो, सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. छट्ठं.
७. आकिञ्चञ्ञायतनसुत्तं
३३८. सावत्थिनिदानं. अथ खो आयस्मा सारिपुत्तो…पे… ‘‘इधाहं, आवुसो, सब्बसो ¶ विञ्ञाणञ्चायतनं समतिक्कम्म, नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. सत्तमं.
८. नेवसञ्ञानासञ्ञायतनसुत्तं
३३९. सावत्थिनिदानं ¶ . अथ खो आयस्मा सारिपुत्तो…पे… ‘‘इधाहं, आवुसो, आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. अट्ठमं.
९. निरोधसमापत्तिसुत्तं
३४०. सावत्थिनिदानं. अथ खो आयस्मा सारिपुत्तो…पे… ¶ . ‘‘इधाहं, आवुसो, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं ¶ उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति. नवमं.
१०. सूचिमुखीसुत्तं
३४१. एकं समयं आयस्मा सारिपुत्तो राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहे पिण्डाय पाविसि. राजगहे सपदानं पिण्डाय चरित्वा तं पिण्डपातं अञ्ञतरं कुट्टमूलं [कुड्डमूलं (सी. स्या. कं.), कुड्डं (पी.)] निस्साय परिभुञ्जति. अथ खो सूचिमुखी परिब्बाजिका येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच ¶ –
‘‘किं ¶ नु खो, समण, अधोमुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, अधोमुखो भुञ्जामी’’ति. ‘‘तेन हि, समण, उब्भमुखो [उद्धंमुखो (सी. अट्ठ.)] भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, उब्भमुखो भुञ्जामी’’ति. ‘‘तेन ¶ हि, समण, दिसामुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, दिसामुखो भुञ्जामी’’ति. ‘‘तेन हि, समण, विदिसामुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, विदिसामुखो भुञ्जामी’’ति.
‘‘‘किं नु, समण, अधोमुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, अधोमुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, उब्भमुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, उब्भमुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, दिसामुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, दिसामुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, विदिसामुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, विदिसामुखो भुञ्जामी’ति वदेसि’’.
‘‘कथञ्चरहि ¶ , समण, भुञ्जसी’’ति? ‘‘ये हि केचि, भगिनि, समणब्राह्मणा [समणा वा ब्राह्मणा वा (सी.) निगमनवाक्ये पन सब्बत्थापि समासोयेव दिस्सति] वत्थुविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं [जीवितं (क.)] कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘अधोमुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा नक्खत्तविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘उब्भमुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा दूतेय्यपहिणगमनानुयोगाय [… नुयोगा (सी. स्या. कं. पी.), … नुयोगेन (?)] मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘दिसामुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा अङ्गविज्जातिरच्छानविज्जाय मिच्छाजीवेन ¶ जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘विदिसामुखा भुञ्जन्ती’’’ति.
‘‘सो ख्वाहं, भगिनि, न वत्थुविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि, न नक्खत्तविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि, न दूतेय्यपहिणगमनानुयोगाय मिच्छाजीवेन जीविकं कप्पेमि, न अङ्गविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि. धम्मेन भिक्खं परियेसामि; धम्मेन भिक्खं परियेसित्वा भुञ्जामी’’ति.
अथ ¶ ¶ खो सूचिमुखी परिब्बाजिका राजगहे रथियाय रथियं, सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमारोचेसि – ‘‘धम्मिकं समणा सक्यपुत्तिया आहारं आहारेन्ति; अनवज्जं [अनवज्जेन (क.)] समणा सक्यपुत्तिया आहारं आहारेन्ति. देथ समणानं सक्यपुत्तियानं पिण्ड’’न्ति. दसमं.
सारिपुत्तसंयुत्तं समत्तं.
तस्सुद्दानं –
विवेकजं अवितक्कं, पीति उपेक्खा चतुत्थकं;
आकासञ्चेव विञ्ञाणं, आकिञ्चं नेवसञ्ञिना;
निरोधो नवमो वुत्तो, दसमं सूचिमुखी चाति.
८. नागसंयुत्तं
१. सुद्धिकसुत्तं
३४२. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘चतस्सो इमा, भिक्खवे, नागयोनियो. कतमा चतस्सो? अण्डजा नागा, जलाबुजा नागा, संसेदजा नागा, ओपपातिका नागा – इमा खो, भिक्खवे, चतस्सो नागयोनियो’’ति. पठमं.
२. पणीततरसुत्तं
३४३. सावत्थिनिदानं. ‘‘चतस्सो इमा, भिक्खवे, नागयोनियो. कतमा चतस्सो? अण्डजा नागा, जलाबुजा नागा, संसेदजा नागा, ओपपातिका नागा. तत्र ¶ , भिक्खवे, अण्डजेहि नागेहि जलाबुजा च संसेदजा च ओपपातिका च नागा पणीततरा. तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च नागेहि संसेदजा च ओपपातिका च नागा पणीततरा. तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च संसेदजेहि च नागेहि ओपपातिका नागा पणीततरा. इमा खो, भिक्खवे, चतस्सो नागयोनियो’’ति. दुतियं.
३. उपोसथसुत्तं
३४४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति?
‘‘इध ¶ , भिक्खु, एकच्चानं ¶ अण्डजानं नागानं एवं होति – ‘मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह, वाचाय द्वयकारिनो, मनसा द्वयकारिनो. ते मयं कायेन द्वयकारिनो, वाचाय द्वयकारिनो, मनसा द्वयकारिनो, कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपन्ना. सचज्ज मयं कायेन सुचरितं चरेय्याम, वाचाय सुचरितं चरेय्याम, मनसा सुचरितं चरेय्याम, एवं मयं ¶ कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम. हन्द, मयं एतरहि कायेन सुचरितं चराम, वाचाय सुचरितं चराम, मनसा सुचरितं चरामा’ति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. ततियं.
४. दुतियउपोसथसुत्तं
३४५. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो भिक्खु येन भगवा…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे जलाबुजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति? ‘‘इध, भिक्खु…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे जलाबुजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. चतुत्थं.
५. ततियउपोसथसुत्तं
३४६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति? ‘‘इध, भिक्खु…पे… अयं ¶ खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. पञ्चमं.
६. चतुत्थउपोसथसुत्तं
३४७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को ¶ नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे ओपपातिका नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति?
‘‘इध, भिक्खु, एकच्चानं ओपपातिकानं नागानं एवं होति – ‘मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह, वाचाय द्वयकारिनो, मनसा द्वयकारिनो. ते मयं कायेन द्वयकारिनो, वाचाय द्वयकारिनो, मनसा द्वयकारिनो, कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपन्ना. सचज्ज ¶ मयं कायेन सुचरितं चरेय्याम ¶ , वाचाय… मनसा सुचरितं चरेय्याम, एवं मयं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम. हन्द, मयं एतरहि कायेन सुचरितं चराम, वाचाय… मनसा सुचरितं चरामा’ति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे ओपपातिका नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. छट्ठं.
७. सुतसुत्तं
३४८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति ¶ ?
‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी होति, मनसा द्वयकारी होति. तस्स सुतं होति – ‘अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति. सत्तमं.
८. दुतियसुतसुत्तं
३४९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को ¶ नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं सहब्यतं उपपज्जती’’ति?…पे… अयं ¶ खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं सहब्यतं उपपज्जतीति. अट्ठमं.
९. ततियसुतसुत्तं
३५०. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स ¶ भेदा परं मरणा संसेदजानं नागानं सहब्यतं उपपज्जती’’ति?…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा संसेदजानं नागानं सहब्यतं उपपज्जतीति. नवमं.
१०. चतुत्थसुतसुत्तं
३५१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स ¶ भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति?
‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति. दसमं.
११-२०. अण्डजदानूपकारसुत्तदसकं
३५२-३६१. एकमन्तं ¶ निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो ¶ कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति?
‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु…पे… उपपज्जतीति…पे… सो पानं देति…पे… वत्थं देति…पे… यानं देति…पे… मालं देति…पे… गन्धं देति…पे… विलेपनं देति…पे… सेय्यं देति…पे… आवसथं देति…पे… पदीपेय्यं ¶ देति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन ¶ मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति. वीसतिमं.
२१-५०. जलाबुजादिदानूपकारसुत्तत्तिंसकं
३६२-३९१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं…पे… संसेदजानं नागानं…पे… ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति?
‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा ¶ परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो ¶ कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति.
(इमिना पेय्यालेन दस दस सुत्तन्ता कातब्बा. एवं चतूसु योनीसु चत्तालीसं वेय्याकरणा होन्ति. पुरिमेहि पन दसहि सुत्तन्तेहि सह होन्ति पण्णाससुत्तन्ताति.)
नागसंयुत्तं समत्तं.
तस्सुद्दानं –
सुद्धिकं ¶ पणीततरं, चतुरो च उपोसथा;
तस्स सुतं चतुरो च, दानूपकारा च तालीसं;
पण्णास पिण्डतो सुत्ता, नागम्हि सुप्पकासिताति.
९. सुपण्णसंयुत्तं
१. सुद्धिकसुत्तं
३९२. सावत्थिनिदानं ¶ ¶ . ‘‘चतस्सो इमा, भिक्खवे, सुपण्णयोनियो. कतमा चतस्सो? अण्डजा सुपण्णा, जलाबुजा सुपण्णा, संसेदजा सुपण्णा, ओपपातिका सुपण्णा – इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो’’ति. पठमं.
२. हरन्तिसुत्तं
३९३. सावत्थिनिदानं ¶ . ‘‘चतस्सो इमा, भिक्खवे, सुपण्णयोनियो. कतमा चतस्सो? अण्डजा…पे… इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो. तत्र, भिक्खवे, अण्डजा सुपण्णा अण्डजेव नागे हरन्ति, न जलाबुजे, न संसेदजे, न ओपपातिके. तत्र, भिक्खवे, जलाबुजा सुपण्णा अण्डजे च जलाबुजे च नागे हरन्ति, न संसेदजे, न ओपपातिके. तत्र, भिक्खवे, संसेदजा सुपण्णा अण्डजे च जलाबुजे च संसेदजे च नागे हरन्ति, न ओपपातिके. तत्र, भिक्खवे, ओपपातिका सुपण्णा अण्डजे च जलाबुजे च संसेदजे च ओपपातिके च नागे हरन्ति. इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो’’ति. दुतियं.
३. द्वयकारीसुत्तं
३९४. सावत्थिनिदानं. अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ¶ अण्डजानं ¶ सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो ¶ , येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति. ततियं.
४-६. दुतियादिद्वयकारीसुत्तत्तिकं
३९५-३९७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं सुपण्णानं…पे… संसेदजानं सुपण्णानं…पे… ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति. छट्ठं.
७-१६. अण्डजदानूपकारसुत्तदसकं
३९८-४०७. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा ¶ परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति… वत्थं देति… यानं देति… मालं देति… गन्धं देति… विलेपनं देति… सेय्यं देति… आवसथं देति… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति. सोळसमं.
१७-४६. जलाबुजादिदानूपकारसुत्ततिंसकं
४०८-४३७. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं सुपण्णानं…पे… संसेदजानं सुपण्णानं…पे… ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा ¶ परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति. छचत्तालीसमं.
(एवं पिण्डकेन छचत्तालीसं सुत्तन्ता होन्ति.)
सुपण्णसंयुत्तं समत्तं.
तस्सुद्दानं –
सुद्धिकं हरन्ति चेव, द्वयकारी च चतुरो;
दानूपकारा तालीसं, सुपण्णे सुप्पकासिताति.
१०. गन्धब्बकायसंयुत्तं
१. सुद्धिकसुत्तं
४३८. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे …पे… भगवा एतदवोच – ‘‘गन्धब्बकायिके ¶ वो, भिक्खवे, देवे देसेस्सामि. तं सुणाथ. कतमा च, भिक्खवे, गन्धब्बकायिका देवा? सन्ति, भिक्खवे, मूलगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, सारगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, फेग्गुगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, तचगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, पपटिकगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, पत्तगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, पुप्फगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, फलगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, रसगन्धे अधिवत्था देवा. सन्ति, भिक्खवे, गन्धगन्धे अधिवत्था देवा. इमे वुच्चन्ति, भिक्खवे, गन्धब्बकायिका देवा’’ति. पठमं.
२. सुचरितसुत्तं
४३९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘गन्धब्बकायिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा ¶ परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु ¶ , हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धब्बकायिकानं देवानं सहब्यतं उपपज्जती’’ति. दुतियं.
३. मूलगन्धदातासुत्तं
४४०. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति ¶ ? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘मूलगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो दाता होति मूलगन्धानं. सो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु…पे… येन मिधेकच्चो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति. ततियं.
४-१२. सारगन्धादिदातासुत्तनवकं
४४१-४४९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सारगन्धे अधिवत्थानं देवानं…पे… फेग्गुगन्धे अधिवत्थानं देवानं… तचगन्धे अधिवत्थानं देवानं… पपटिकगन्धे अधिवत्थानं देवानं… पत्तगन्धे अधिवत्थानं देवानं… पुप्फगन्धे अधिवत्थानं देवानं… फलगन्धे अधिवत्थानं देवानं… रसगन्धे अधिवत्थानं देवानं… गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘सारगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सारगन्धे अधिवत्थानं देवानं…पे… फेग्गुगन्धे अधिवत्थानं देवानं… तचगन्धे अधिवत्थानं देवानं… पपटिकगन्धे अधिवत्थानं देवानं… पत्तगन्धे अधिवत्थानं देवानं… पुप्फगन्धे अधिवत्थानं देवानं… फलगन्धे अधिवत्थानं देवानं… रसगन्धे अधिवत्थानं ¶ देवानं… गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो दाता होति सारगन्धानं…पे… सो दाता होति फेग्गुगन्धानं… सो दाता होति तचगन्धानं… सो ¶ दाता होति पपटिकगन्धानं… सो दाता होति पत्तगन्धानं… सो दाता होति पुप्फगन्धानं… सो दाता होति फलगन्धानं… सो दाता होति रसगन्धानं… सो दाता होति गन्धगन्धानं. सो कायस्स भेदा परं मरणा गन्धगन्धे ¶ अधिवत्थानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं ¶ पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति. द्वादसमं.
१३-२२. मूलगन्धदानूपकारसुत्तदसकं
४५०-४५९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘मूलगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति… वत्थं देति… यानं देति… मालं देति… गन्धं देति… विलेपनं देति… सेय्यं देति… आवसथं देति… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा मूलगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति. बावीसतिमं.
२३-११२. सारगन्धादिदानूपकारसुत्तनवुतिकं
४६०-५४९. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सारगन्धे अधिवत्थानं देवानं…पे… फेग्गुगन्धे अधिवत्थानं देवानं… तचगन्धे अधिवत्थानं देवानं ¶ … पपटिकगन्धे अधिवत्थानं देवानं… पत्तगन्धे अधिवत्थानं देवानं… पुप्फगन्धे ¶ अधिवत्थानं देवानं… फलगन्धे अधिवत्थानं देवानं… रसगन्धे अधिवत्थानं देवानं… गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘गन्धगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति… वत्थं देति… यानं देति… मालं देति… गन्धं देति… विलेपनं ¶ देति… सेय्यं देति… आवसथं देति… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा गन्धगन्धे अधिवत्थानं देवानं सहब्यतं उपपज्जती’’ति. द्वादससतिमं.
(एवं पिण्डकेन एकसतञ्च द्वादस च सुत्तन्ता होन्ति.)
गन्धब्बकायसंयुत्तं समत्तं.
तस्सुद्दानं –
सुद्धिकञ्च सुचरितं, दाता हि अपरे दस;
दानूपकारा सतधा, गन्धब्बे सुप्पकासिताति.
११. वलाहकसंयुत्तं
१. सुद्धिकसुत्तं
५५०. सावत्थिनिदानं ¶ ¶ ¶ ¶ . ‘‘वलाहककायिके वो, भिक्खवे, देवे देसेस्सामि. तं सुणाथ. कतमे च, भिक्खवे, वलाहककायिका देवा? सन्ति, भिक्खवे, सीतवलाहका देवा; सन्ति उण्हवलाहका देवा; सन्ति अब्भवलाहका देवा; सन्ति वातवलाहका देवा; सन्ति वस्सवलाहका देवा – इमे वुच्चन्ति, भिक्खवे, ‘वलाहककायिका देवा’’’ति. पठमं.
२. सुचरितसुत्तं
५५१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘वलाहककायिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वलाहककायिकानं ¶ देवानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति. दुतियं.
३-१२. सीतवलाहकदानूपकारसुत्तदसकं
५५२-५६१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच ¶ – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘सीतवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं ¶ होति – ‘अहो वताहं कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जती’’ति. द्वादसमं.
१३-५२. उण्हवलाहकदानूपकारसुत्तचालीसकं
५६२-६०१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा उण्हवलाहकानं देवानं…पे… अब्भवलाहकानं ¶ देवानं…पे… वातवलाहकानं देवानं…पे… वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘वस्सवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति. द्वेपञ्ञासमं.
५३. सीतवलाहकसुत्तं
६०२. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा सीतं होती’’ति? ‘‘सन्ति, भिक्खु, सीतवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति ¶ [रमेय्यामाति (सी. स्या. कं. पी.) एवमुपरिपि], तेसं तं चेतोपणिधिमन्वाय सीतं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा सीतं होती’’ति. तेपञ्ञासमं.
५४. उण्हवलाहकसुत्तं
६०३. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा उण्हं होती’’ति? ‘‘सन्ति, भिक्खु, उण्हवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय उण्हं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा उण्हं होती’’ति. चतुपञ्ञासमं.
५५. अब्भवलाहकसुत्तं
६०४. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा अब्भं होती’’ति? ‘‘सन्ति, भिक्खु, अब्भवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय अब्भं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा अब्भं होती’’ति. पञ्चपञ्ञासमं.
५६. वातवलाहकसुत्तं
६०५. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा वातो होती’’ति? ‘‘सन्ति, भिक्खु, वातवलाहका नाम देवा. तेसं यदा ¶ एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय वातो होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा वातो होती’’ति. छप्पञ्ञासमं.
५७. वस्सवलाहकसुत्तं
६०६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा देवो वस्सती’’ति? ‘‘सन्ति, भिक्खु, वस्सवलाहका नाम देवा. तेसं यदा ¶ एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय देवो वस्सति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा देवो वस्सती’’ति. सत्तपञ्ञासमं.
सत्तपञ्ञाससुत्तन्तं निट्ठितं.
वलाहकसंयुत्तं समत्तं.
तस्सुद्दानं –
सुद्धिकं सुचरितञ्च दानूपकारपञ्ञासं;
सीतं उण्हञ्च अब्भञ्च वातवस्सवलाहकाति.
१२. वच्छगोत्तसंयुत्तं
१. रूपअञ्ञाणसुत्तं
६०७. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि [येनिमानि (?)] अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘रूपे खो, वच्छ, अञ्ञाणा, रूपसमुदये अञ्ञाणा, रूपनिरोधे अञ्ञाणा, रूपनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि [येन (सी.), येनिमानि (?)] अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं ¶ मरणाति वा’’ति. पठमं.
२. वेदनाअञ्ञाणसुत्तं
६०८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि ¶ लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘वेदनाय खो, वच्छ, अञ्ञाणा, वेदनासमुदये अञ्ञाणा, वेदनानिरोधे अञ्ञाणा, वेदनानिरोधगामिनिया ¶ पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. दुतियं.
३. सञ्ञाअञ्ञाणसुत्तं
६०९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको ¶ भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘सञ्ञाय खो, वच्छ, अञ्ञाणा, सञ्ञासमुदये अञ्ञाणा, सञ्ञानिरोधे अञ्ञाणा, सञ्ञानिरोधगामिनिया ¶ पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. ततियं.
४. सङ्खारअञ्ञाणसुत्तं
६१०. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘सङ्खारेसु खो, वच्छ, अञ्ञाणा, सङ्खारसमुदये ¶ अञ्ञाणा, सङ्खारनिरोधे अञ्ञाणा, सङ्खारनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके ¶ उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. चतुत्थं.
५. विञ्ञाणअञ्ञाणसुत्तं
६११. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा ¶ …पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘विञ्ञाणे खो, वच्छ, अञ्ञाणा, विञ्ञाणसमुदये अञ्ञाणा, विञ्ञाणनिरोधे अञ्ञाणा, विञ्ञाणनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. पञ्चमं.
६-१०. रूपअदस्सनादिसुत्तपञ्चकं
६१२-६१६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? रूपे खो, वच्छ, अदस्सना…पे… रूपनिरोधगामिनिया पटिपदाय अदस्सना…पे… वेदनाय ¶ … सञ्ञाय ¶ … सङ्खारेसु खो, वच्छ, अदस्सना…पे… विञ्ञाणे खो, वच्छ, अदस्सना…पे… विञ्ञाणनिरोधगामिनिया पटिपदाय अदस्सना…पे…. दसमं.
११-१५. रूपअनभिसमयादिसुत्तपञ्चकं
६१७-६२१. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अनभिसमया…पे… रूपनिरोधगामिनिया पटिपदाय अनभिसमया…पे….
सावत्थिनिदानं. वेदनाय खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं ¶ . सञ्ञाय खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं. सङ्खारेसु खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं. विञ्ञाणे खो, वच्छ, अनभिसमया…पे…. पन्नरसमं.
१६-२०. रूपअननुबोधादिसुत्तपञ्चकं
६२२-६२६. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – को नु खो, भो गोतम, हेतु, को पच्चयो…पे… रूपे खो, वच्छ, अननुबोधा…पे… रूपनिरोधगामिनिया पटिपदाय अननुबोधा…पे….
सावत्थिनिदानं. वेदनाय खो, वच्छ…पे….
सावत्थिनिदानं. सञ्ञाय खो, वच्छ…पे….
सावत्थिनिदानं. सङ्खारेसु खो, वच्छ…पे….
सावत्थिनिदानं. विञ्ञाणे खो, वच्छ अननुबोधा…पे… विञ्ञाणनिरोधगामिनिया पटिपदाय अननुबोधा. वीसतिमं.
२१-२५. रूपअप्पटिवेधादिसुत्तपञ्चकं
६२७-६३१. सावत्थिनिदानं. को नु खो, भो गोतम, हेतु, को पच्चयो…पे… ¶ . रूपे खो, वच्छ, अप्पटिवेधा…पे… विञ्ञाणे खो, वच्छ, अप्पटिवेधा…पे…. पञ्चवीसतिमं.
२६-३०. रूपअसल्लक्खणादिसुत्तपञ्चकं
६३२-६३६. सावत्थिनिदानं. रूपे खो, वच्छ, असल्लक्खणा…पे… विञ्ञाणे खो, वच्छ, असल्लक्खणा…पे…. तिंसतिमं.
३१-३५. रूपअनुपलक्खणादिसुत्तपञ्चकं
६३७-६४१. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अनुपलक्खणा…पे… विञ्ञाणे खो, वच्छ, अनुपलक्खणा…पे…. पञ्चतिंसतिमं.
३६-४०. रूपअप्पच्चुपलक्खणादिसुत्तपञ्चकं
६४२-६४६. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अप्पच्चुपलक्खणा…पे… विञ्ञाणे खो, वच्छ, अप्पच्चुपलक्खणा…पे…. चत्तालीसमं.
४१-४५. रूपअसमपेक्खणादिसुत्तपञ्चकं
६४७-६५१. सावत्थिनिदानं. रूपे खो, वच्छ, असमपेक्खणा…पे… विञ्ञाणे खो, वच्छ, असमपेक्खणा…पे…. पञ्चचत्तालीसमं.
४६-५०. रूपअप्पच्चुपेक्खणादिसुत्तपञ्चकं
६५२-६५६. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अप्पच्चुपेक्खणा…पे… विञ्ञाणे खो, वच्छ, अप्पच्चुपेक्खणा…पे…. पञ्ञासमं.
५१-५४. रूपअप्पच्चक्खकम्मादिसुत्तचतुक्कं
६५७-६६०. सावत्थिनिदानं. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? रूपे खो, वच्छ, अप्पच्चक्खकम्मा, रूपसमुदये अप्पच्चक्खकम्मा ¶ , रूपनिरोधे अप्पच्चक्खकम्मा, रूपनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं ¶ . वेदनाय खो, वच्छ, अप्पच्चक्खकम्मा…पे… वेदनानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं. सञ्ञाय खो, वच्छ, अप्पच्चक्खकम्मा…पे… सञ्ञानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं ¶ . सङ्खारेसु खो, वच्छ, अप्पच्चक्खकम्मा…पे… सङ्खारनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे…. चतुपञ्ञासमं.
५५. विञ्ञाणअप्पच्चक्खकम्मसुत्तं
६६१. सावत्थिनिदानं. ‘‘विञ्ञाणे खो, वच्छ, अप्पच्चक्खकम्मा, विञ्ञाणसमुदये अप्पच्चक्खकम्मा, विञ्ञाणनिरोधे अप्पच्चक्खकम्मा, विञ्ञाणनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति ¶ – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो ¶ , यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति. पञ्चपञ्ञासमं.
वच्छगोत्तसंयुत्तं समत्तं.
तस्सुद्दानं –
अञ्ञाणा अदस्सना चेव, अनभिसमया अननुबोधा;
अप्पटिवेधा असल्लक्खणा, अनुपलक्खणेन अप्पच्चुपलक्खणा;
असमपेक्खणा अप्पच्चुपेक्खणा, अप्पच्चक्खकम्मन्ति.
१३. झानसंयुत्तं
१. समाधिमूलकसमापत्तिसुत्तं
६६२. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध ¶ , भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो [पामोक्खो (स्या. कं.) एवमुपरिपि] च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. पठमं.
२. समाधिमूलकठितिसुत्तं
६६३. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति ¶ , समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं ¶ चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा ¶ सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. दुतियं.
३. समाधिमूलकवुट्ठानसुत्तं
६६४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं वुट्ठानकुसलो च अयं इमेसं चतुन्नं ¶ झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. ततियं.
४. समाधिमूलककल्लितसुत्तं
६६५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं कल्लितकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च ¶ मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. चतुत्थं.
५. समाधिमूलकआरम्मणसुत्तं
६६६. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो ¶ च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं आरम्मणकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. पञ्चमं.
६. समाधिमूलकगोचरसुत्तं
६६७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं गोचरकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. छट्ठं.
७. समाधिमूलकअभिनीहारसुत्तं
६६८. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो ¶ . इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. सत्तमं.
८. समाधिमूलकसक्कच्चकारीसुत्तं
६६९. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सक्कच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. अट्ठमं.
९. समाधिमूलकसातच्चकारीसुत्तं
६७०. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन ¶ , भिक्खवे, एकच्चो झायी नेव ¶ समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. नवमं.
१०. समाधिमूलकसप्पायकारीसुत्तं
६७१. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. दसमं. (समाधिमूलकं.)
११. समापत्तिमूलकठितिसुत्तं
६७२. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. एकादसमं.
१२. समापत्तिमूलकवुट्ठानसुत्तं
६७३. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च ¶ समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी …पे… पवरो चा’’ति. द्वादसमं.
१३. समापत्तिमूलककल्लितसुत्तं
६७४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं कल्लितकुसलो च. तत्र…पे… पवरो चा’’ति. तेरसमं.
१४. समापत्तिमूलकआरम्मणसुत्तं
६७५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र…पे… पवरो चा’’ति. चुद्दसमं.
१५. समापत्तिमूलकगोचरसुत्तं
६७६. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं गोचरकुसलो च. तत्र…पे… पवरो चा’’ति. पन्नरसमं.
१६. समापत्तिमूलकअभिनीहारसुत्तं
६७७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं ¶ अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र…पे… पवरो चा’’ति. सोळसमं.
१७. समापत्तिमूलकसक्कच्चसुत्तं
६७८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र…पे… पवरो चा’’ति. सत्तरसमं.
१८. समापत्तिमूलकसातच्चसुत्तं
६७९. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं सातच्चकारी च. तत्र…पे… पवरो चा’’ति. अट्ठारसमं.
१९. समापत्तिमूलकसप्पायकारीसुत्तं
६८०. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध ¶ , भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. एकूनवीसतिमं. (समापत्तिमूलकं.)
२०-२७. ठितिमूलकवुट्ठानसुत्तादिअट्ठकं
६८१-६८८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे ¶ , एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी समाधिस्मिं ठितिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. वीसतिमं. (पुरिममूलकानि विय याव सत्तवीसतिमा ठितिमूलकसप्पायकारीसुत्ता अट्ठ सुत्तानि पूरेतब्बानि. ठितिमूलकं ¶ .)
२८-३४. वुट्ठानमूलककल्लितसुत्तादिसत्तकं
६८९-६९५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न ¶ समाधिस्मिं कल्लितकुसलो… समाधिस्मिं ¶ कल्लितकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो… नेव समाधिस्मिं वुट्ठानकुसलो होति, न च समाधिस्मिं कल्लितकुसलो… समाधिस्मिं वुट्ठानकुसलो च होति समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. अट्ठवीसतिमं. (पुरिममूलकानि विय याव चतुत्तिंसतिमा वुट्ठानमूलकसप्पायकारीसुत्ता सत्त सुत्तानि पूरेतब्बानि. वुट्ठानमूलकं.)
३५-४०. कल्लितमूलकआरम्मणसुत्तादिछक्कं
६९६-७०१. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं कल्लितकुसलो… नेव समाधिस्मिं कल्लितकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं कल्लितकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्चतिंसतिमं. (पुरिममूलकानि विय याव चत्तालीसमा कल्लितमूलकसप्पायकारीसुत्ता छ सुत्तानि पूरेतब्बानि. कल्लितमूलकं.)
४१-४५. आरम्मणमूलकगोचरसुत्तादिपञ्चकं
७०२-७०६. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं गोचरकुसलो… समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… नेव समाधिस्मिं आरम्मणकुसलो होति, न च समाधिस्मिं ¶ गोचरकुसलो… समाधिस्मिं आरम्मणकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. एकचत्तालीसमं. (पुरिममूलकानि विय याव पञ्चचत्तालीसमा आरम्मणमूलकसप्पायकारीसुत्ता पञ्च सुत्तानि पूरेतब्बानि. आरम्मणमूलकं ¶ .)
४६-४९. गोचरमूलकअभिनीहारसुत्तादिचतुक्कं
७०७. सावत्थिनिदानं… ‘‘समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं अभिनीहारकुसलो होति ¶ , न समाधिस्मिं गोचरकुसलो… नेव समाधिस्मिं गोचरकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं गोचरकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च… सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं गोचरकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं…पे… उत्तमो च पवरो चा’’ति. छचत्तालीसमं.
७०८. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सक्कच्चकारी…पे…. वित्थारेतब्बं. सत्तचत्तालीसमं.
७०९. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. अट्ठचत्तालीसमं.
७१०. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. एकूनपञ्ञासमं. (गोचरमूलकं.)
५०-५२. अभिनीहारमूलकसक्कच्चसुत्तादितिकं
७११. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं अभिनीहारकुसलो होति, न ¶ समाधिस्मिं सक्कच्चकारी… समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं अभिनीहारकुसलो… नेव समाधिस्मिं अभिनीहारकुसलो होति, न च समाधिस्मिं सक्कच्चकारी… समाधिस्मिं अभिनीहारकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्ञासमं.
७१२. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. एकपञ्ञासमं.
७१३. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. द्वेपञ्ञासमं. (अभिनीहारमूलकं.)
५३-५४. सक्कच्चमूलकसातच्चकारीसुत्तादिदुकं
७१४. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सातच्चकारी… समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सक्कच्चकारी ¶ … नेव समाधिस्मिं सक्कच्चकारी होति, न च समाधिस्मिं सातच्चकारी… समाधिस्मिं सक्कच्चकारी च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं…पे… उत्तमो च पवरो चा’’ति. तेपञ्ञासमं.
७१५. समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सप्पायकारी…पे…. चतुपञ्ञासमं.
५५. सातच्चमूलकसप्पायकारीसुत्तं
७१६. सावत्थिनिदानं. ‘‘चतारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे ¶ , एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं सातच्चकारी होति, न च समाधिस्मिं सप्पायकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पञ्चपञ्ञासमं. (यथा पञ्चपञ्ञासं वेय्याकरणानि होन्ति तथा वित्थारेतब्बानि.)
झानसंयुत्तं [समाधिसंयुत्तं (स्या. कं.)] समत्तं.
तस्सुद्दानं –
समाधि ¶ ¶ समापत्ति ठिति च, वुट्ठानं कल्लितारम्मणेन च;
गोचरा अभिनीहारो सक्कच्च, सातच्च अथोपि सप्पायन्ति.
खन्धवग्गो ततियो.
तस्सुद्दानं –
खन्ध राधसंयुत्तञ्च, दिट्ठिओक्कन्त [ओक्कन्ति (सब्बत्थ)] उप्पादा;
किलेस सारिपुत्ता च, नागा सुपण्ण गन्धब्बा;
वलाह वच्छझानन्ति ¶ , खन्धवग्गम्हि तेरसाति.
खन्धवग्गसंयुत्तपाळि निट्ठिता.