📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

संयुत्तनिकाये

महावग्ग-अट्ठकथा

१. मग्गसंयुत्तं

१. अविज्जावग्गो

१-२. अविज्जासुत्तादिवण्णना

१-२. महावग्गस्स पठमे पुब्बङ्गमाति सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमा. समापत्तियाति समापज्जनाय सभावपटिलाभाय, उप्पत्तियाति अत्थो. अन्वदेव अहिरिकं अनोत्तप्पन्ति सा पनेसा यदेतं अलज्जनाकारसण्ठिकं अहिरिकं, अभायनाकारसण्ठितञ्च अनोत्तप्पं, एतं अनुदेव सहेव एकतोव, न विना तेन उप्पज्जतीति अत्थो. अविज्जागतस्साति अविज्जाय उपगतस्स समन्नागतस्स. मिच्छादिट्ठीति अयाथावदिट्ठि अनिय्यानिकदिट्ठि. पहोतीति होति उप्पज्जति. मिच्छासङ्कप्पादीसुपि अयाथावअनिय्यानिकवसेनेव मिच्छाभावो वेदितब्बो. इति इमानि अट्ठपि अकुसलधम्मसमापत्तिया मिच्छत्तअङ्गानि नाम होन्ति. तानि पन न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्ति.

कथं? यदा हि दिट्ठिसम्पयुत्तचित्तं कायविञ्ञत्तिं समुट्ठापेन्तं उप्पज्जति, तदा मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाकम्मन्तोति छ अङ्गानि होन्ति. यदा दिट्ठिविप्पयुत्तं, तदा मिच्छादिट्ठिवज्जानि पञ्च. यदा तानेव द्वे वचीविञ्ञत्तिं समुट्ठापेन्ति, तदा मिच्छाकम्मन्तट्ठाने मिच्छावाचाय सद्धिं तानेव छ वा पञ्च वा. अयं आजीवो नाम कुप्पमानो कायवचीद्वारेसुयेव अञ्ञतरस्मिं कुप्पति, न मनोद्वारे. तस्मा यदा आजीवसीसेन तानेव चित्तानि कायवचीविञ्ञत्तियो समुट्ठापेन्ति, तदा कायकम्मं मिच्छाजीवो नाम होति, तथा वचीकम्मन्ति मिच्छाजीवस्स वसेन तानेव छ वा पञ्च वा. यदा पन विञ्ञत्तिं असमुट्ठापेत्वा तानि चित्तानि उप्पज्जन्ति, तदा मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावायाममिच्छासतिमिच्छासमाधिवसेन पञ्च वा, मिच्छासङ्कप्पादिवसेन चत्तारि वा होन्तीति एवं न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्तीति.

सुक्कपक्खे विज्जाति कम्मस्सकतञाणं. इहापि सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमता वेदितब्बा. हिरोत्तप्पन्ति हिरी च ओत्तप्पञ्च. तत्थ लज्जनाकारसण्ठिता हिरी, भायनाकारसण्ठितं ओत्तप्पं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तोव. विज्जागतस्साति विज्जाय उपगतस्स समन्नागतस्स. विद्दसुनोति विदुनो पण्डितस्स. सम्मादिट्ठीति याथावदिट्ठि निय्यानिकदिट्ठि. सम्माकम्मन्तादीसुपि एसेव नयो. इति कुसलधम्मसमापत्तिया इमानि अट्ठङ्गानि होन्ति, तानि लोकियमग्गक्खणे न एकतो सब्बानि लब्भन्ति, लोकुत्तरमग्गक्खणे पन लब्भन्ति. तानि च खो पठमज्झानिकमग्गे, दुतियज्झानिकादीसु पन सम्मासङ्कप्पवज्जानि सत्तेव होन्ति.

तत्थ यो एवं वदेय्य ‘‘यस्मा मज्झिमनिकायम्हि महासळायतनिकसुत्ते (म. नि. ३.४३१) ‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठि. यो तथाभूतस्स, सङ्कप्पो, स्वास्स होति सम्मासङ्कप्पो. यो तथाभूतस्स वायामो, स्वास्स होति सम्मावायामो. या तथाभूतस्स सति, स्वास्स होति सम्मासति. यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधि. पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो च सुपरिसुद्धो’ति वुत्तं तस्मा पञ्चङ्गिकोपि लोकुत्तरमग्गो होती’’ति सो वत्तब्बो – तस्मिंयेव सुत्ते ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति इदं कस्मा न पस्ससि? यं पनेतं ‘‘पुब्बेव खो पनस्सा’’ति वुत्तं, तं पब्बजितदिवसतो पट्ठाय परिसुद्धभावदस्सनत्थं. पब्बजितदिवसतो पट्ठाय हि परिसुद्धानि कायकम्मादीनि लोकुत्तरमग्गक्खणे अतिपरिसुद्धानि होन्तीति अयमत्थो दीपितो.

यम्पि अभिधम्मे वुत्तं ‘‘तस्मिं खो पन समये पञ्चङ्गिको मग्गो होती’’ति (विभ. २१२), तं एकं किच्चन्तरं दस्सेतुं वुत्तं. यस्मिञ्हि काले मिच्छाकम्मन्तं पहाय सम्माकम्मन्तं पूरेति, तस्मिं काले मिच्छावाचा वा मिच्छाजीवो वा न होति, दिट्ठि सङ्कप्पो वायामो सति समाधीति इमेसुयेव पञ्चसु कारकङ्गेसु सम्माकम्मन्तो पूरति. विरतिवसेन हि सम्माकम्मन्तो पूरति नाम. सम्मावाचासम्माआजीवेसुपि एसेव नयो. इति इमं किच्चन्तरं दस्सेतुं एवं वुत्तं. लोकियमग्गक्खणे च पञ्चेव होन्ति, विरति पन अनियता. तस्मा ‘‘छअङ्गिको’’ति अवत्वा ‘‘पञ्चङ्गिको’’त्वेव वुत्तं. ‘‘या च, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं, अयं भिक्खवे सम्माकम्मन्तो अरियो अनासवो लोकुत्तरमग्गो’’ति (म. नि. ३.१३९). एवं पन महाचत्तालीसकसुत्तादीसु अनेकेसु सुत्तेसु सम्माकम्मन्तादीनञ्च लोकुत्तरमग्गस्स अङ्गभावसिद्धितो अट्ठङ्गिकोव लोकुत्तरमग्गो होतीति वेदितब्बोति. इमस्मिं सुत्ते अयं अट्ठङ्गिको मग्गो लोकियलोकुत्तरमिस्सकोव कथितो. दुतियं कोसलसंयुत्ते वुत्तमेव.

३. सारिपुत्तसुत्तवण्णना

. ततिये सकलमिदं भन्तेति आनन्दत्थेरो सावकपारमीञाणस्स मत्थकं अप्पत्तताय सकलम्पि मग्गब्रह्मचरियं कल्याणमित्तसन्निस्सयेन लब्भतीति न अञ्ञासि, धम्मसेनापति पन सावकपारमीञाणस्स मत्थके ठितत्ता अञ्ञासि, तस्मा एवमाह. तेनेवस्स भगवा साधु साधूति साधुकारमदासि.

४. जाणुस्सोणिब्राह्मणसुत्तवण्णना

. चतुत्थे सब्बसेतेन वळवाभिरथेनाति सकलसेतेन चतूहि वळवाहि युत्तरथेन. सो किर सब्बो सचक्कपञ्जरकुब्बरो रजतपरिक्खित्तो होति. रथो च नामेस दुविधो होति – योधरथो, अलङ्काररथोति. तत्थ योधरथो चतुरस्ससण्ठानो होति नातिमहा द्विन्नं तिण्णं वा जनानं गहणसमत्थो. अलङ्काररथो महा होति दीघतो दीघो पुथुलतो पुथुलो च, तत्थ छत्तग्गाहको वालबीजनिग्गाहको तालवण्टग्गाहकोति एवं अट्ठ वा दस वा सुखेनेव ठातुं वा निसीदितुं वा निपज्जितुं वा सक्कोन्ति. अयम्पि अलङ्काररथोयेव.

सेता सुदं अस्साति ता वळवा पकतिया सेतवण्णाव. सेतालङ्काराति पसाधनं तासं रजतमयं अहोसि. सेतो रथोति रथोपि वुत्तनयेनेव रजतपरिक्खित्तत्ता तत्थ तत्थ दन्तकम्मखचितत्ता च सेतोव. सेतपरिवारोति यथा अञ्ञे रथा सीहचम्मपरिवारापि होन्ति, ब्यग्घचम्मपरिवारापि पण्डुकम्बलपरिवारापि होन्ति, न एवं एस. एस पन घनदुकूलेन परिवारितो अहोसि. सेता रस्मियोति रस्मियोपि रजतपनाळिसुपरिक्खित्ता. सेता पतोदलट्ठीति पतोदलट्ठिपि रजतपरिक्खित्ता.

सेतं छत्तन्ति रथमज्झे उस्सापितछत्तम्पि सेतमेव अहोसि. सेतं उण्हीसन्ति अट्ठङ्गुलवित्थारो रजतमयो उण्हीसपट्टो सेतो. सेतानि वत्थानीति वत्थानिपि सेतानि फेणपुञ्जवण्णानि. तेसु निवासनं पञ्चसतग्घनकं, उत्तरासङ्गो सहस्सग्घनको. सेता उपाहनाति उपाहना नाम मग्गारुळ्हस्स वा होन्ति अटविं वा पविसन्तस्स. अयं पन रथं अभिरुळ्हो, तेनस्स तदनुच्छविको रजतपटिसेवितो पादालङ्कारो नाम एस एवं वुत्तोति वेदितब्बो. सेताय सुदं वालबीजनियाति फलिकमयदण्डाय सेतचमरवालबीजनिया. न केवलञ्च एत्तकमेवस्स सेतं अहोसि, सो पन ब्राह्मणो सेतविलेपनं विलिम्पि, सेतमालं पिळन्धि, दससु अङ्गुलीसु अङ्गुलिमुद्दिका कण्णेसु कुण्डलानीति एवमादि अलङ्कारोपिस्स रजतमयोव अहोसि. परिवारब्राह्मणापिस्स दससहस्समत्ता तथेव सेतवत्थविलेपनमालालङ्कारा अहेसुं.

यं पनेतं सावत्थिया निय्यायन्तन्ति वुत्तं, तत्रायं निय्यायनविभावना – सो किर छन्नं छन्नं मासानं एकवारं नगरं पदक्खिणं करोति – ‘‘इतो एत्तकेहि दिवसेहि नगरं पदक्खिणं करिस्सती’’ति पुरेतरमेव घोसना कयिरति. तं सुत्वा ये नगरतो न पक्कन्ता, ते न पक्कमन्ति. येपि पक्कन्ता, तेपि ‘‘पुञ्ञवतो सिरिसम्पत्तिं पस्सिस्सामा’’ति आगच्छन्ति. यं दिवसं ब्राह्मणो नगरं अनुविचरति, तदा पातोव नगरवीथियो सम्मज्जित्वा वालिकं ओकिरित्वा लाजपञ्चमेहि पुप्फेहि विप्पकिरित्वा पुण्णघटे ठपेत्वा कदलियो च धजे च उस्सापेत्वा सकलनगरं धूपितवासितं करोन्ति.

ब्राह्मणो पातोव सीसं न्हायित्वा पुरेभत्तं भुञ्जित्वा वुत्तनयेनेव सेतवत्थादीहि अत्तानं अलङ्करित्वा पासादा ओरुय्ह रथं अभिरुहति. अथ नं ते ब्राह्मणा सब्बसेतवत्थविलेपनमालालङ्कारा सेतच्छत्तानि गहेत्वा परिवारेन्ति. ततो महाजनस्स सन्निपातत्थं पठमंयेव तरुणदारकानं फलाफलानि विकिरन्ति, तदनन्तरं मासकरूपादीनि, तदनन्तरं कहापणे विकिरन्ति. महाजनो सन्निपतति, उक्कुट्ठियो चेव चेलुक्खेपा च वत्तन्ति. अथ ब्राह्मणो मङ्गलिकसोवत्थिकादीसु मङ्गलानि चेव सुवत्थियो च करोन्तेसु महासम्पत्तिया नगरं अनुविचरति. पुञ्ञवन्ता मनुस्सा एकभूमिकादिपासादे आरुय्ह सुकपत्तसदिसानि वातपानकवाटानि विवरित्वा ओलोकेन्ति. ब्राह्मणोपि अत्तनो यससिरिसम्पत्तिया नगरं अज्झोत्थरन्तो विय दक्खिणद्वाराभिमुखो होति. तं सन्धायेतं वुत्तं.

तमेनं जनो दिस्वाति महाजनो तं रथं दिस्वा. ब्रह्मन्ति सेट्ठाधिवचनमेतं. ब्रह्मं वत भो यानन्ति सेट्ठयानसदिसं वत भो यानन्ति अयमेत्थ अत्थो. इमस्सेव खो एतन्ति, आनन्द, मनुस्सा नाम वण्णभाणकानं धनं दत्वा अत्तनो दारिकानं वण्णगीतं गायापेन्ति ‘‘अभिरूपो होति दस्सनीयो महद्धनो महाभोगो’’ति, न च तेन वण्णभणनमत्तेन अभिरूपा वा होन्ति महद्धना वा, एवमेव महाजनो ब्राह्मणस्स रथं दिस्वा – ‘‘ब्रह्मं वत भो यान’’न्ति किञ्चापि एवं वण्णं भणति, न पनेतं यानं वण्णभणनमत्तेनेव ब्रह्मयानं नाम होति. लामकञ्हि एतं छवं. परमत्थेन पन इमस्सेव खो एतं, आनन्द, अरियस्स अट्ठङ्गिकस्स मग्गस्स अधिवचनं. अयञ्हि सब्बदोसविगमेन सेट्ठो, इमिना च अरिया निब्बानं यन्तीति ब्रह्मयानं इतिपि, धम्मभूतत्ता यानत्ता च धम्मयानं इतिपि, अनुत्तरत्ता किलेससङ्गामस्स च विजितत्ता अनुत्तरो सङ्गामविजयो इतिपि वत्तुं वट्टति.

इदानिस्स निद्दोसभावञ्चेव सङ्गामविजयभावञ्च दस्सेन्तो रागविनयपरियोसानातिआदिमाह. तत्थ रागं विनयमाना परियोसापेति परियोसानं गच्छति निप्फज्जतीति रागविनयपरियोसाना. एस नयो सब्बत्थ.

यस्स सद्धा च पञ्ञा चाति यस्स अरियमग्गयानस्स सद्धानुसारिवसेन सद्धा, धम्मानुसारिवसेन पञ्ञाति इमे द्वे धम्मा सदा धुरं युत्ता, तत्रमज्झत्ततायुगे युत्ताति अत्थो. हिरी ईसाति अत्तना सद्धिं अधिविट्ठेन बहिद्धासमुट्ठानेन ओत्तप्पेन सद्धिं अज्झत्तसमुट्ठाना हिरी यस्स मग्गरथस्स ईसा. मनो योत्तन्ति विपस्सनाचित्तञ्च मग्गचित्तञ्च योत्तं. यथा हि रथस्स वाकादिमयं योत्तं गोणे एकाबद्धे करोति एकसङ्गहिते, एवं मग्गरथस्स लोकियविपस्सनाचित्तं अतिरेकपञ्ञास, लोकुत्तरविपस्सनाचित्तं अतिरेकसट्ठि कुसलधम्मे एकाबद्धे एकसङ्गहे करोति. तेन वुत्तं ‘‘मनो योत्त’’न्ति. सति आरक्खसारथीति मग्गसम्पयुत्ता सति आरक्खसारथि. यथा हि रथस्स आरक्खो सारथि नाम योग्गियो. धुरं वाहेति योजेति अक्खं अब्भञ्जति रथं पेसेति रथयुत्तके निब्बिसेवने करोति, एवं मग्गरथस्स सति. अयञ्हि आरक्खपच्चुपट्ठाना चेव कुसलाकुसलानञ्च धम्मानं गतियो समन्वेसतीति वुत्ता.

रथोति अरियअट्ठङ्गिकमग्गरथो. सीलपरिक्खारोति चतुपारिसुद्धिसीलालङ्कारो. झानक्खोति विपस्सनासम्पयुत्तानं पञ्चन्नं झानङ्गानं वसेन झानमयअक्खो. चक्कवीरियोति वीरियचक्को, कायिकचेतसिकसङ्खातानि द्वे वीरियानि अस्स चक्कानीति अत्थो. उपेक्खा धुरसमाधीति धुरस्स समाधि, उन्नतोनताकारस्स अभावेन द्विन्नम्पि युगपदेसानं समताति अत्थो. अयञ्हि तत्रमज्झत्तुपेक्खा चित्तुप्पादस्स लीनुद्धच्चभावं हरित्वा पयोगमज्झत्ते चित्तं ठपेति, तस्मा इमस्स मग्गरथस्स ‘‘धुरसमाधी’’ति वुत्ता. अनिच्छा परिवारणन्ति बाहिरकरथस्स सीहचम्मादीनि विय इमस्सापि अरियमग्गरथस्स अलोभसङ्खाता अनिच्छा परिवारणं नाम.

अब्यापादोति मेत्ता च मेत्तापुब्बभागो च. अविहिंसाति करुणा च करुणापुब्बभागो च. विवेकोति कायविवेकादि तिविधविवेको. यस्स आवुधन्ति यस्स अरियमग्गरथे ठितस्स कुलपुत्तस्स एतं पञ्चविधं आवुधं. यथा हि रथे ठितो पञ्चहि आवुधेहि सपत्ते विज्झति, एवं योगावचरोपि इमस्मिं लोकियलोकुत्तरमग्गरथे ठितो मेत्ताय दोसं विज्झति, करुणाय विहिंसं, कायविवेकेन गणसङ्गणिकं, चित्तविवेकेन किलेससङ्गणिकं, उपधिविवेकेन सब्बाकुसलं विज्झति. तेनस्सेतं पञ्चविधं ‘‘आवुध’’न्ति वुत्तं. तितिक्खाति दुरुत्तानं दुरागतानं वचनपथानं अधिवासनक्खन्ति. चम्मसन्नाहोति सन्नद्धचम्मो. यथा हि रथे ठितो रथिको पटिमुक्कचम्मो आगतागते सरे खमति, न नं ते विज्झन्ति, एवं अधिवासनक्खन्तिसमन्नागतो भिक्खु आगतागते वचनपथे खमति, न नं ते विज्झन्ति. तस्मा ‘‘तितिक्खा चम्मसन्नाहो’’ति वुत्तो. योगक्खेमाय वत्ततीति चतूहि योगेहि खेमाय निब्बानाय वत्तति, निब्बानाभिमुखो गच्छतियेव, न तिट्ठति न भिज्जतीति अत्थो.

एतदत्तनि सम्भूतन्ति एतं मग्गयानं अत्तनो पुरिसकारं निस्साय लद्धत्ता अत्तनि सम्भूतं नाम होति. ब्रह्मयानं अनुत्तरन्ति असदिसं सेट्ठयानं. निय्यन्ति धीरा लोकम्हाति येसं एतं यानं अत्थि, ते धीरा पण्डितपुरिसा लोकम्हा निय्यन्ति गच्छन्ति. अञ्ञदत्थूति एकंसेन. जयं जयन्ति रागादयो सपत्ते जिनन्ता जिनन्ता.

५-६. किमत्थियसुत्तादिवण्णना

५-६. पञ्चमे अयमेवाति एवसद्दो नियमत्थो. तेन अञ्ञं मग्गं पटिक्खिपति. इमस्मिं सुत्ते वट्टदुक्खञ्चेव मिस्सकमग्गो च कथितो. छट्ठं उत्तानमेव.

७. दुतियअञ्ञतरभिक्खुसुत्तवण्णना

. सत्तमे निब्बानधातुया खो एतं भिक्खु अधिवचनन्ति असङ्खताय अमताय निब्बानधातुया एतं अधिवचनं. आसवानं खयो तेन वुच्चतीति अपिच तेन रागादिविनयेन आसवानं खयोतिपि वुच्चति. आसवक्खयो नाम अरहत्तं, अरहत्तस्सापि एतं रागविनयोतिआदि नाममेवाति दीपेति. एतदवोचाति ‘‘सत्थारा निब्बानधातूति वदन्तेन अमतं निब्बानं कथितं, मग्गो पनस्स न कथितो. तं कथापेस्सामी’’ति अनुसन्धिकुसलताय पुच्छन्तो एतं अवोच.

८. विभङ्गसुत्तवण्णना

. अट्ठमे कतमा च भिक्खवे सम्मादिट्ठीति एकेन परियायेन अट्ठङ्गिकमग्गं विभजित्वा पुन अपरेन परियायेन विभजितुकामो इदं देसनं आरभि. तत्थ दुक्खे ञाणन्ति सवनसम्मसनपटिवेधपच्चवेक्खणवसेन चतूहाकारेहि उप्पन्नं ञाणं. समुदयेपि एसेव नयो. सेसेसु पन द्वीसु सम्मसनस्स अभावा तिविधमेव वट्टति. एवमेतं ‘‘दुक्खे ञाण’’न्तिआदिना चतुसच्चकम्मट्ठानं दस्सितं.

तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं. तेसु भिक्खुनो वट्टे कम्मट्ठानाभिनिवेसो होति, विवट्टे नत्थि अभिनिवेसो. पुरिमानि हि द्वे सच्चानि ‘‘पञ्चक्खन्धा दुक्खं, तण्हा समुदयो’’ति एवं सङ्खेपेन च, ‘‘कतमे पञ्चक्खन्धा रूपक्खन्धो’’तिआदिना नयेन वित्थारेन च आचरियसन्तिके उग्गण्हित्वा वाचाय पुनप्पुनं परिवत्तेन्तो योगावचरो कम्मं करोति. इतरेसु पन द्वीसु सच्चेसु – ‘‘निरोधसच्चं इट्ठं कन्तं मनापं, मग्गसच्चं इट्ठं कन्तं मनाप’’न्ति एवं सवनेनेव कम्मं करोति. सो एवं करोन्तो चत्तारि सच्चानि एकपटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियपटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन…पे… मग्गं भावनाभिसमयेन अभिसमेति.

एवमस्स पुब्बभागे द्वीसु सच्चेसु उग्गहपरिपुच्छासवनधारणसम्मसनपटिवेधो होति, द्वीसु सवनपटिवेधोयेव. अपरभागे तीसु किच्चतो पटिवेधो होति, निरोधे आरम्मणपटिवेधो. पच्चवेक्खणा पन पत्तसच्चस्स होति. इमस्स भिक्खुनो पुब्बे परिग्गहतो – ‘‘दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमी’’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहतो पट्ठाय होति. अपरभागे पन दुक्खं परिञ्ञातमेव होति…पे… मग्गो भावितोव होति.

तत्थ द्वे सच्चानि दुद्दसत्ता गम्भीरानि, द्वे गम्भीरत्ता दुद्दसानि. दुक्खसच्चञ्हि उप्पत्तितो पाकटं, खाणुकण्टकपहारादीसु ‘‘अहो दुक्ख’’न्ति वत्तब्बतम्पि आपज्जति. समुदयम्पि खादितुकामताभुञ्जितुकामतादिवसेन उप्पत्तितो पाकटं. लक्खणपटिवेधतो पन उभयम्पि गम्भीरं. इति तानि दुद्दसत्ता गम्भीरानि. इतरेसं द्विन्नं दस्सनत्थाय पयोगो भवग्गग्गहणत्थं हत्थपसारणं विय अवीचिफुसनत्थं पादपसारणं विय सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिपादनं विय च होति. इति तानि गम्भीरत्ता दुद्दसानि. एवं दुद्दसत्ता गम्भीरेसु गम्भीरत्ता च दुद्दसेसु चतूसु सच्चेसु उग्गहादिवसेन इदं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. पटिवेधक्खणे पन एकमेव तं ञाणं होति.

नेक्खम्मसङ्कप्पादीसु कामपच्चनीकट्ठेन कामतो निस्सटभावेन वा, कामं सम्मसन्तस्स उप्पन्नोति वा, कामपदघातं कामवूपसमं करोन्तो उप्पन्नोति वा, कामविवित्तन्ते उप्पन्नोति वा नेक्खम्मसङ्कप्पो. सेसपदद्वयेपि एसेव नयो. सब्बेपि च ते नेक्खम्मसङ्कप्पादयो कामब्यापादविहिंसाविरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नस्स अकुसलसङ्कप्पस्स पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमानो एकोव कुसलसङ्कप्पो उप्पज्जति. अयं सम्मासङ्कप्पो नाम.

मुसावादा वेरमणीआदयोपि मुसावादादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्मावाचा नाम.

पाणातिपाता वेरमणी आदयोपि पाणातिपातादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय अकिरियतो पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्माकम्मन्तो नाम.

मिच्छाआजीवन्ति खादनीयभोजनीयादीनं अत्थाय पवत्तितं कायवचीदुच्चरितं. पहायाति वज्जेत्वा. सम्माआजीवेनाति बुद्धपसत्थेन आजीवेन. जीविकं कप्पेतीति जीवितवुत्तिं पवत्तेति. सम्माजीवोपि कुहनादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना. मग्गक्खणे पन इमेसुयेव सत्तसु ठानेसु उप्पन्नाय मिच्छाजीवदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्माआजीवो नाम.

अनुप्पन्नानन्ति एकस्मिं भवे तथारूपे वा आरम्मणे अत्तनो न उप्पन्नानं, परस्स पन उप्पज्जमाने दिस्वा – ‘‘अहो वत मे एवरूपा पापका धम्मा न उप्पज्जेय्यु’’न्ति एवं अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय. छन्दन्ति तेसं अकुसलानं अनुप्पादकपटिपत्तिसाधकं वीरियच्छन्दं जनेति. वायमतीति वायामं करोति. वीरियं आरभतीति वीरियं पवत्तेति. चित्तं पग्गण्हातीति वीरियेन चित्तं पग्गहितं करोति. पदहतीति ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’ति (म. नि. २.१८४) पधानं पवत्तेति. उप्पन्नानन्ति समुदाचारवसेन अत्तनो उप्पन्नपुब्बानं. इदानि तादिसे न उप्पादेस्सामीति तेसं पहानाय छन्दं जनेति.

अनुप्पन्नानं कुसलानन्ति अपटिलद्धानं पठमज्झानादीनं. उप्पन्नानन्ति तेसंयेव पटिलद्धानं. ठितियाति पुनप्पुनं उप्पत्तिपबन्धवसेन ठितत्थं. असम्मोसायाति अविनासत्थं. भिय्योभावायाति उपरिभावाय. वेपुल्लायाति विपुलभावाय. पारिपूरियाति भावनाय परिपूरणत्थं. अयम्पि सम्मावायामो अनुप्पन्नानं अकुसलानं अनुप्पादनादिचित्तनानत्ता पुब्बभागे नाना. मग्गक्खणे पन इमेसुयेव चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमानं एकमेव कुसलवीरियं उप्पज्जति. अयं सम्मावायामो नाम.

सम्मासतिपि कायादिपरिग्गाहकचित्तानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमाना एका सति उप्पज्जति. अयं सम्मासति नाम.

झानादीनि पुब्बभागेपि मग्गक्खणेपि नाना, पुब्बभागे समापत्तिवसेन नाना, मग्गक्खणे नानामग्गवसेन. एकस्स हि पठममग्गो पठमज्झानिको होति, दुतियमग्गादयोपि पठमज्झानिका वा दुतियादीसु अञ्ञतरज्झानिका वा. एकस्स पठममग्गो दुतियादीनं अञ्ञतरज्झानिको होति, दुतियादयोपि दुतियादीनं अञ्ञतरज्झानिका वा पठमज्झानिका वा. एवं चत्तारोपि मग्गा झानवसेन सदिसा वा असदिसा वा एकच्चसदिसा वा होन्ति.

अयं पनस्स विसेसो पादकज्झाननियमेन होति. पादकज्झाननियमेन हि पठमज्झानलाभिनो पठमज्झाना वुट्ठाय विपस्सन्तस्स उप्पन्नमग्गो पठमज्झानिको होति, मग्गङ्गबोज्झङ्गानि पनेत्थ परिपुण्णानेव होन्ति. दुतियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो दुतियज्झानिको होति, मग्गङ्गानि पनेत्थ सत्त होन्ति. ततियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो ततियज्झानिको, मग्गङ्गानि पनेत्थ सत्त, बोज्झङ्गानि छ होन्ति. एस नयो चतुत्थज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतना.

आरुप्पे चतुक्कपञ्चकज्झानं उप्पज्जति, तञ्च लोकुत्तरं, नो लोकियन्ति वुत्तं. एत्थ कथन्ति? एत्थापि पठमज्झानादीसु यतो वुट्ठाय सोतापत्तिमग्गं पटिलभित्वा अरूपसमापत्तिं भावेत्वा सो आरुप्पे उप्पन्नो, तंझानिकावस्स तत्थ तयो मग्गा उप्पज्जन्ति. एवं पादकज्झानमेव नियमेति. केचि पन थेरा – ‘‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’’ति वदन्ति. केचि ‘‘पुग्गलज्झासयो नियमेती’’ति वदन्ति. केचि ‘‘वुट्ठानगामिनीविपस्सना नियमेती’’ति वदन्ति. तेसं वादविनिच्छयो विसुद्धिमग्गे वुट्ठानगामिनीविपस्सनाधिकारे वुत्तनयेनेव वेदितब्बो. अयं वुच्चति, भिक्खवे, सम्मासमाधीति अयं पुब्बभागे लोकियो, अपरभागे लोकुत्तरो सम्मासमाधीति वुच्चति.

९. सूकसुत्तवण्णना

. नवमे मिच्छापणिहितन्ति सूकं नाम उद्धग्गं कत्वा ठपितं हत्थं वा पादं वा भिन्दति, तथा अट्ठपितं पन मिच्छापणिहितं नाम. मिच्छापणिहिताय दिट्ठियाति मिच्छाठपिताय कम्मस्सकतपञ्ञाय. अविज्जं भिन्दिस्सतीति चतुसच्चपटिच्छादकं अविज्जं भिन्दिस्सति. विज्जं उप्पादेस्सतीति अरहत्तमग्गविज्जं उप्पादेस्सति. मिच्छापणिहितत्ता, भिक्खवे, दिट्ठियाति कम्मस्सकतपञ्ञाय चेव मग्गभावनाय च मिच्छा ठपितत्ता, अप्पवत्तितत्ताति अत्थो. इमस्मिं सुत्ते कम्मस्सकतञाणं मग्गनिस्सितं कत्वा मिस्सकमग्गो कथितो.

१०. नन्दियसुत्तवण्णना

१०. दसमे परिब्बाजकोति छन्नपरिब्बाजको. सेसमेत्थ उत्तानमेवाति.

अविज्जावग्गो पठमो.

२. विहारवग्गो

१. पठमविहारसुत्तवण्णना

११. दुतियवग्गस्स पठमे इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति अहं, भिक्खवे, एकं अड्ढमासं पटिसल्लीयितुं निलीयितुं एकोव हुत्वा विहरितुं इच्छामीति अत्थो. नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तं पिण्डपातं नीहरित्वा मय्हं उपनामेय्य, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.

कस्मा पन एवमाहाति? तस्मिं किर अड्ढमासे विनेतब्बो सत्तो नाहोसि. अथ सत्था – ‘‘इमं अड्ढमासं फलसमापत्तिसुखेनेव वीतिनामेस्सामि, इति मय्हञ्चेव सुखविहारो भविस्सति, अनागते च पच्छिमा जनता ‘सत्थापि गणं विहाय एकको विहासि, किमङ्गं पन मय’न्ति दिट्ठानुगतिं आपज्जिस्सति, तदस्सा भविस्सति दीघरत्तं हिताय सुखाया’’ति इमिना कारणेन एवमाह. भिक्खुसङ्घोपि सत्थु वचनं सम्पटिच्छित्वा एकं भिक्खुं अदासि. सो पातोव गन्धकुटिपरिवेणसम्मज्जनमुखोदकदन्तकट्ठदानादीनि सब्बकिच्चानि तस्मिं खणे कत्वा अपगच्छति.

येन स्वाहन्ति येन सो अहं. पठमाभिसम्बुद्धोति अभिसम्बुद्धो हुत्वा पठमंयेव एकूनपञ्ञासदिवसब्भन्तरे. विहरामीति इदं अतीतत्थे वत्तमानवचनं. तस्स पदेसेन विहासिन्ति तस्स पठमाभिसम्बुद्धविहारस्स पदेसेन. तत्थ पदेसो नाम खन्धपदेसो आयतनधातुसच्चइन्द्रियपच्चयाकारसतिपट्ठानझाननामरूपपदेसो धम्मपदेसोति नानाविधो. तं सब्बम्पि सन्धाय – ‘‘तस्स पदेसेन विहासि’’न्ति आह. भगवा हि पठमबोधियं एकूनपञ्ञासदिवसब्भन्तरे यथा नाम पत्तरज्जो राजा अत्तनो विभवसारदस्सनत्थं तं तं गब्भं विवरापेत्वा सुवण्णरजतमुत्तामणिआदीनि रतनानि पच्चवेक्खन्तो विहरेय्य, एवमेव पञ्चक्खन्धे निप्पदेसे कत्वा सम्मसन्तो पच्चवेक्खन्तो विहासि. इमस्मिं पन अड्ढमासे तेसं खन्धानं पदेसं वेदनाक्खन्धमेव पच्चवेक्खन्तो विहासि. तस्स ‘‘इमे सत्ता एवरूपं नाम सुखं पटिसंवेदेन्ति, एवरूपं दुक्ख’’न्ति ओलोकयतो याव भवग्गा पवत्ता सुखवेदना, याव अवीचितो पवत्ता दुक्खवेदना, सब्बा सब्बाकारेन उपट्ठासि. अथ नं ‘‘मिच्छादिट्ठिपच्चयापि वेदयित’’न्तिआदिना नयेन परिग्गण्हन्तो विहासि.

तथा पठमबोधियं द्वादसायतनानि निप्पदेसानेव कत्वा विहासि, इमस्मिं पन अड्ढमासे तेसं आयतनानं पदेसं वेदनावसेन धम्मायतनेकदेसं, धातूनं पदेसं वेदनावसेन धम्मधातुएकदेसं, सच्चानं पदेसं वेदनाक्खन्धवसेनेव दुक्खसच्चेकदेसं, पच्चयानं पदेसं फस्सपच्चया वेदनावसेन पच्चयेकदेसं झानानं पदेसं वेदनावसेनेव झानङ्गेकदेसं, नामरूपानं पदेसं वेदनावसेनेव नामेकदेसं पच्चवेक्खन्तो विहासि. पठमबोधियञ्हि एकूनपञ्ञासदिवसब्भन्तरे कुसलादिधम्मे निप्पदेसे कत्वा अनन्तनयानि सत्त पकरणानि पच्चवेक्खन्तो विहासि. इमस्मिं पन अड्ढमासे सब्बधम्मानं पदेसं वेदनात्तिकमेव पच्चवेक्खन्तो विहासि. तस्मिं तस्मिं ठाने सा सा च विहारसमापत्ति वेदनानुभावेन जाता.

इदानि येनाकारेन विहासि, तं दस्सेन्तो मिच्छादिट्ठिपच्चयापीतिआदिमाह. तत्थ मिच्छादिट्ठिपच्चयापीति दिट्ठिसम्पयुत्ता वेदनापि वट्टति. दिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि वट्टति विपाकवेदनापि. तत्थ मिच्छादिट्ठिसम्पयुत्ता अकुसलाव होति, दिट्ठिं पन उपनिस्साय कुसलापि उप्पज्जन्ति अकुसलापि. मिच्छादिट्ठिका हि दिट्ठिं उपनिस्साय पक्खदिवसेसु यागुभत्तादीनि देन्ति, अद्धिकादीनं वट्टं पट्ठपेन्ति, चतुमहापथे सालं करोन्ति, पोक्खरणिञ्च खणापेन्ति, देवकुलादीसु मालागच्छं रोपेन्ति, नदीविदुग्गादीसु सेतुं अत्थरन्ति, विसमं समं करोन्ति, इति नेसं कुसलवेदना उप्पज्जति. मिच्छादिट्ठिं पन निस्साय सम्मादिट्ठिके अक्कोसन्ति परिभासन्ति, वधबन्धनादीनि करोन्ति, पाणं वधित्वा देवतानं उपहारं उपहरन्ति, इति नेसं अकुसलवेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानंयेव होति.

सम्मादिट्ठिपच्चयाति एत्थापि सम्मादिट्ठिसम्पयुत्ता वेदनापि वट्टति, सम्मादिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि विपाकवेदनापि. तत्थ सम्मादिट्ठिसम्पयुत्ता कुसलाव होति, सम्मादिट्ठिं पन उपनिस्साय बुद्धपूजं दीपमालं महाधम्मस्सवनं अप्पतिट्ठिते दिसाभागे चेतियपतिट्ठापनन्ति एवमादीनि पुञ्ञानि करोन्ति, इति नेसं कुसला वेदना उप्पज्जति. सम्मादिट्ठिंयेव निस्साय मिच्छादिट्ठिके अक्कोसन्ति परिभासन्ति, अत्तानं उक्कंसेन्ति, परं वम्भेन्ति, इति नेसं अकुसलवेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानंयेव होति. मिच्छासङ्कप्पपच्चयातिआदीसुपि एसेव नयो. छन्दपच्चयातिआदीसु पन छन्दपच्चया अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना वेदितब्बा, वितक्कपच्चया पठमज्झानवेदनाव. सञ्ञा पच्चया ठपेत्वा पठमज्झानं सेसा छ सञ्ञासमापत्तिवेदना.

छन्दो च अवूपसन्तोतिआदीसु तिण्णं अवूपसमे अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना होति, छन्दमत्तस्स वूपसमे पठमज्झानवेदनाव. छन्दवितक्कानं वूपसमे दुतियज्झानादिवेदना अधिप्पेता, तिण्णम्पि वूपसमे नेवसञ्ञानासञ्ञायतनवेदना. अप्पत्तस्स पत्तियाति अरहत्तफलस्स पत्तत्थाय. अत्थि आयामन्ति अत्थि वीरियं. तस्मिम्पि ठाने अनुप्पत्तेति तस्स वीरियारम्भस्स वसेन तस्स अरहत्तफलस्स कारणे अनुप्पत्ते. तप्पच्चयापि वेदयितन्ति अरहत्तस्स ठानपच्चया वेदयितं. एतेन चतुमग्गसहजाता निब्बत्तितलोकुत्तरवेदनाव गहिता.

२. दुतियविहारसुत्तवण्णना

१२. दुतिये पटिसल्लानकारणं वुत्तनयेनेव वेदितब्बं. मिच्छादिट्ठिवूपसमपच्चयाति मिच्छादिट्ठिवूपसमो नाम सम्मादिट्ठि. तस्मा यं सम्मादिट्ठिपच्चया वेदयितं वुत्तं, तदेव मिच्छादिट्ठिवूपसमपच्चया वेदितब्बं. इमस्मिं पन सुत्ते विपाकवेदनं अतिदूरेति मञ्ञमाना न गण्हन्तीति वुत्तं. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. यस्स यस्स हि वूपसमपच्चयाति वुच्चति, तस्स तस्स पटिपक्खधम्मपच्चयाव तं तं वेदयितं अधिप्पेतं. छन्दवूपसमपच्चयातिआदीसु पन छन्दवूपसमपच्चया ताव पठमज्झानवेदना वेदितब्बा. वितक्कवूपसमपच्चया दुतियज्झानवेदना. सञ्ञापच्चया छसमापत्तिवेदना. सञ्ञावूपसमपच्चया नेवसञ्ञानासञ्ञायतनवेदना. छन्दो च वूपसन्तोतिआदीनि वुत्तत्थानेव.

३-७. सेक्खसुत्तादिवण्णना

१३-१७. ततिये सेक्खोति सिक्खनसीलो. किं सिक्खतीति? तिस्सो सिक्खा. सेक्खायाति तीहि फलेहि चतूहि च मग्गेहि सद्धिं उप्पन्नाय. सापि हि अनिट्ठितकिच्चत्ता अत्तनो किच्चं सिक्खतेवाति सेक्खा. चतुत्थपञ्चमछट्ठसत्तमानि उत्तानत्थानेवाति.

८-१०. पठमकुक्कुटारामसुत्तादिवण्णना

१८-२०. अट्ठमे उम्मङ्गोति पञ्ञाउम्मङ्गो, पञ्ञावीमंसनं, पञ्ञागवेसनन्ति अत्थो. एवञ्हि त्वं आवुसोति इदं तस्स पुच्छापतिट्ठापनत्थाय आह. नवमदसमानि उत्तानत्थामेवाति.

विहारवग्गो दुतियो.

३. मिच्छत्तवग्गवण्णना

२१-३०. ततियवग्गस्स पठमे मिच्छत्तन्ति मिच्छासभावं. सम्मत्तन्ति सम्मासभावं. मिच्छापटिपत्ताधिकरणहेतूति मिच्छापटिपत्तिकरणहेतु. यस्मा मिच्छापटिपत्तिं करोति, तस्माति अत्थो. नाराधकोति न सम्पादको. ञायं धम्मन्ति अरियमग्गधम्मं. मिच्छाञाणीति मिच्छाविञ्ञाणो मिच्छापच्चवेक्खणो. मिच्छाविमुत्तीति अयाथावविमुत्ति, अनिय्यानिकविमुत्ति. इमेसु ततियादीसु चतूसु सुत्तेसु वट्टविवट्टं कथितं, पच्छिमेसु पनेत्थ द्वीसु पुग्गलो पुच्छितो धम्मो विभत्तो, एवं धम्मेन पुग्गलो दस्सितोति. सुप्पवत्तियोति सुप्पवत्तनियो. यथा इच्छितिच्छितं दिसं पवत्तेन्तो धावति, एवं पवत्तेतुं सक्का होतीति अत्थो. सउपनिसं सपरिक्खारन्ति सप्पच्चयं सपरिवारं. सेसं सब्बत्थ उत्तानत्थमेवाति.

मिच्छत्तवग्गो ततियो.

४. पटिपत्तिवग्गवण्णना

३१-४०. चतुत्थे मिच्छापटिपत्तिन्ति अयाथावपटिपत्तिं. मिच्छापटिपन्नन्ति अयाथावपटिपन्नं. इति एकं सुत्तं धम्मवसेन कथितं, एकं पुग्गलवसेन. अपारा पारन्ति वट्टतो निब्बानं. पारगामिनोति एत्थ येपि पारङ्गता, येपि गच्छन्ति, येपि गमिस्सन्ति, सब्बे पारगामिनोत्वेव वेदितब्बा.

तीरमेवानुधावतीति वट्टमेव अनुधावति, वट्टे विचरति. कण्हन्ति अकुसलधम्मं. सुक्कन्ति कुसलधम्मं. ओका अनोकन्ति वट्टतो निब्बानं. आगम्माति आरब्भ सन्धाय पटिच्च. परियोदपेय्याति परिसुद्धं करेय्य. चित्तक्लेसेहीति चित्तं किलिस्सापेन्तेहि नीवरणेहि. सम्बोधियङ्गेसूति सत्तसु बोज्झङ्गेसु.

सामञ्ञत्थन्ति निब्बानं. तञ्हि सामञ्ञेन उपगन्तब्बतो सामञ्ञत्थोति वुच्चति. ब्रह्मञ्ञन्ति सेट्ठभावं. ब्रह्मञ्ञत्थन्ति निब्बानं ब्रह्मञ्ञेन उपगन्तब्बतो. यत्थ यत्थ पन हेट्ठा च इमेसु च तीसु सुत्तेसु ‘‘रागक्खयो’’ति आगतं, तत्थ तत्थ अरहत्तम्पि वट्टतियेवाति वदन्ति.

पटिपत्तिवग्गो चतुत्थो.

५. अञ्ञतित्थियपेय्यालवग्गवण्णना

४१-४८. अञ्ञतित्थियपेय्याले अद्धानपरिञ्ञत्थन्ति संसारद्धानं निब्बानं पत्वा परिञ्ञातं नाम होति. तस्मा निब्बानं ‘‘अद्धानपरिञ्ञा’’ति वुच्चति, तदत्थन्ति अत्थो. अनुपादापरिनिब्बानत्थन्ति अपच्चयपरिनिब्बानत्थं. इति इमस्मिं पेय्याले विज्जाविमुत्तिफलेन अरहत्तं कथितं. ञाणदस्सनेन पच्चवेक्खणा, सेसेहि निब्बानन्ति.

अञ्ञतित्थियपेय्यालवग्गो.

६. सूरियपेय्यालवग्गवण्णना

४९-६२. सूरियपेय्याले अरुणुग्गं विय कल्याणमित्तत्ता, कल्याणमित्तताय ठत्वा निब्बत्तितो सविपस्सनअरियमग्गो सूरियपातुभावो वियाति एवं सब्बत्थ अत्थो वेदितब्बो. सीलसम्पदाति चतुपारिसुद्धिसीलं. छन्दसम्पदाति कुसलकत्तुकम्यताछन्दो. अत्तसम्पदाति सम्पन्नचित्तता. दिट्ठिसम्पदाति ञाणसम्पत्ति. अप्पमादसम्पदाति कारापकअप्पमादसम्पत्ति. योनिसोमनसिकारसम्पदाति उपायमनसिकारसम्पत्ति. पुन कल्याणमित्ततातिआदीनि सम्मादिट्ठिआदीनं अञ्ञेनपि आकारेन भावदस्सनत्थं वुत्तानि. सब्बानेव चेतानि सुत्तानि पाटियेक्कं पुग्गलज्झासयवसेन वुत्तानीति.

सूरियपेय्यालवग्गो.

७. एकधम्मपेय्यालवग्गादिवण्णना

६३-१३८. एकधम्मपेय्यालोपि गङ्गापेय्यालोपि पाटियेक्कं पुग्गलज्झासयवसेनेव तथा तथा वुत्ते बुज्झनकानं अज्झासयवसेन कथितो.

८. अप्पमादपेय्यालवग्गो

१. तथागतसुत्तवण्णना

१३९. अप्पमादपेय्याले एवमेव खोति एत्थ यथा सब्बसत्तानं सम्मासम्बुद्धो अग्गो, एवं सब्बेसं कुसलधम्मानं कारापकअप्पमादो अग्गोति दट्ठब्बो. ननु चेस लोकियोव, कुसलधम्मा पन लोकुत्तरापि. अयञ्च कामावचरोव, कुसलधम्मा पन चतुभूमका. कथमेस तेसं अग्गोति? पटिलाभकट्ठेन. अप्पमादेन हि ते पटिलब्भन्ति, तस्मा सो तेसं अग्गो. तेनेतं वुत्तं सब्बे ते अप्पमादमूलकातिआदि.

२. पदसुत्तवण्णना

१४०. जङ्गलानन्ति पथवीतलवासीनं. पाणानन्ति सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं उपक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. यदिदं महन्तत्तेनाति महन्तभावेन अग्गमक्खायति, न गुणवसेनाति अत्थो.

३-१०. कूटसुत्तादिवण्णना

१४१-१४८. वस्सिकन्ति सुमनपुप्फं. इमं किर सुत्तं सुत्वा भातियमहाराजा वीमंसितुकामताय एकस्मिं गब्भे चतुजातिगन्धेहि परिभण्डं कारेत्वा सुगन्धानि पुप्फानि आहरापेत्वा एकस्स समुग्गस्स मज्झे सुमनपुप्फमुट्ठिं ठपेत्वा सेसानि तस्स समन्ततो मुट्ठिमुट्ठिं कत्वा ठपेत्वा द्वारं पिधाय बहि निक्खन्तो. अथस्स मुहुत्तं वीतिनामेत्वा द्वारं विवरित्वा पविसन्तस्स सब्बपठमं सुमनपुप्फगन्धो घानं पहरि. सो महातलस्मिंयेव महाचेतियाभिमुखो निपज्जित्वा – ‘‘वस्सिकं तेसं अग्गन्ति कथेन्तेन सुकथितं सम्मासम्बुद्धेना’’ति चेतियं वन्दि. कुट्टराजानोति खुद्दकराजानो. ‘‘खुद्दराजानो’’तिपि पाठो. तन्तावुतानन्ति तन्ते आवुतानं, तन्तं आरोपेत्वा वायितानन्ति अत्थो. इदञ्च पच्चत्ते सामिवचनं. यानि कानिचि तन्तावुतानि वत्थानीति अयञ्हेत्थ अत्थो. अथ वा तन्तावुतानं वत्थानं यानि कानिचि वत्थानीति एवं सावसेसपाठनयेनपेत्थ अत्थो दट्ठब्बो. सेसं सब्बत्थ उत्तानमेवाति.

अप्पमादवग्गो अट्ठमो.

९. बलकरणीयवग्गो

१. बलसुत्तवण्णना

१४९. बलकरणीयवग्गे बलकरणीयाति ऊरुबलबाहुबलेन कत्तब्बा धावनलङ्घनतापनवहनादयो कम्मन्ता. सीले पतिट्ठायाति चतुपारिसुद्धिसीले ठत्वा. अट्ठङ्गिकं मग्गन्ति सहविपस्सनं अरियमग्गं.

२. बीजसुत्तवण्णना

१५०. बीजगामभूतगामाति एत्थ पञ्चविधम्पि बीजं बीजगामो नाम, तदेव पण्णसम्पन्नं नीलभावतो पट्ठाय भूतगामोति वेदितब्बं.

३. नागसुत्तवण्णना

१५१. बलं गाहेन्तीति बलं गण्हन्ति, गहितबला थिरसरीरा होन्ति. कुसोब्भे ओतरन्तीतिआदीसु अयमनुपुब्बिकथा – नागिनियो किर उतुसमये पतिट्ठितगब्भा चिन्तेन्ति – ‘‘सचे मयं इध विजायिस्साम, एवं नो दारका ऊमिवेगञ्च सुपण्णस्स च पक्खन्दित्वा आगतस्स वेगं सहितुं न सक्खिस्सन्ती’’ति ता महासमुद्दे निमुज्जित्वा सम्भज्जमुखद्वारं पत्वा पञ्च महानदियो पविसित्वा हिमवन्तं गच्छन्ति. तत्थ सुपण्णेहि अपक्खन्दनीयासु सुवण्णरजतमणिगुहासु वसमाना विजायित्वा नागपोतके गोप्फकादिपमाणेसु उदकेसु ओतारेत्वा उदकतरणं सिक्खापेन्ति.

अथ यदा अनुक्कमेन ते नागा गङ्गादीनं नदीनं ओरिमतीरतो परतीरं, परतीरतो ओरिमतीरन्ति तरणपटितरणं कातुं सक्कोन्ति, तदा ‘‘इदानि नो दारका ऊमिवेगञ्च गरुळवेगञ्च सहितुं सक्खिस्सन्ती’’ति ञत्वा अत्तनो आनुभावेन महामेघं समुट्ठापेत्वा सकलहिमवन्तं एकोदकं विय कुरुमाना देवं वस्सापेत्वा सुवण्णरजतादिमया नावा मापेत्वा उपरि सुवण्णतारकविचित्तं समोसरितगन्धपुप्फदामं चेलवितानं बन्धित्वा सुरभिचन्दनगन्धपुप्फादीनि आदाय ताहि नावाहि पञ्च महानदियो ओगाहित्वा अनुक्कमेन महासमुद्दं पापुणन्ति. तत्थ च वसन्ता दसब्याम-सतब्याम-सहस्सब्याम-सतसहस्सब्याम-पमाणतं आपज्जन्ता महन्तत्तं वेपुल्लत्तं आपज्जन्ति नाम.

एवमेव खोति एत्थ हिमवन्तपब्बतो विय चतुपारिसुद्धिसीलं दट्ठब्बं, नागपोतका विय योगावचरा, कुसोब्भादयो विय अरियमग्गो, महासमुद्दो विय निब्बानं. यथा नागपोतका हिमवन्ते पतिट्ठाय कुसोब्भादीहि महासमुद्दं पत्वा कायमहन्तत्तं आपज्जन्ति, एवं योगिनो सीलं निस्साय सीले पतिट्ठाय अरियमग्गेन निब्बानं पत्वा अरहत्तमग्गेनेव आगतेसु छसु अभिञ्ञाधम्मेसु गुणसरीरमहन्तत्तं पापुणन्तीति.

५. कुम्भसुत्तवण्णना

१५३. कुम्भोति उदकघटो. नो पच्चावमतीति न पतिआवमति, न अन्तो पवेसेतीति अत्थो.

७. आकाससुत्तवण्णना

१५५. पुरत्थिमाति पुरत्थिमदिसतो आगतवाता. पच्छिमदिसादीसुपि एसेव नयो. चत्तारोपि सतिपट्ठानाति यथेव हि एतेसं पुरत्थिमादिभेदानं वातानं सन्निपातो आकासे इज्झति, एवं इधापि ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन वुत्ता बोधिपक्खियधम्मा सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झन्ति, तेनेतं वुत्तं.

८-९. पठममेघसुत्तादिवण्णना

१५६-१५७. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ऊहतन्ति द्विपदचतुप्पदानं पादप्पहारेन पथवीतले उट्ठहित्वा उद्धं गतं वट्टिवट्टि हुत्वा आकासे पक्खन्तं. रजोजल्लन्ति पंसुरजोजल्लं.

१०. नावासुत्तवण्णना

१५८. सामुद्दिकाय नावायातिआदि हेट्ठा वाणिजकोपमे वित्थारितमेव.

११-१२. आगन्तुकसुत्तादिवण्णना

१५९-१६०. आगन्तुकागारन्ति पुञ्ञत्थिकेहि नगरमज्झे कतं आगन्तुकघरं, यत्थ राजराजमहामत्तेहिपि सक्का होति निवासं उपगन्तुं. अभिञ्ञा परिञ्ञेय्याति यथेव हि तेसं पुरत्थिमदिसादीहि आगतानं खत्तियादीनं वासो आगन्तुकागारे इज्झति, एवं इमेसं अभिञ्ञापरिञ्ञेय्यातिआदीनं धम्मानं अभिञ्ञापरिजाननादीहि सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झन्ति, तेनेतं वुत्तं. नदीसुत्तं हेट्ठा वुत्तनयमेवाति.

बलकरणीयवग्गो नवमो.

१०. एसनावग्गो

१. एसनासुत्तवण्णना

१६१. एसनावग्गे कामेसनाति कामानं एसना गवेसना मग्गना पत्थना. भवेसनाति भवानं एसना. ब्रह्मचरियेसनाति मिच्छादिट्ठिसङ्खातस्स ब्रह्मचरियस्स एसना.

२-११. विधासुत्तादिवण्णना

१६२-१७१. विधाति मानकोट्ठासा मानठपना वा. सेय्योहमस्मीति विधाति अहमस्मि सेय्योति एवं मानकोट्ठासो मानठपना वा. नीघाति दुक्खा. वचनत्थो पनेत्थ यस्स उप्पज्जन्ति, तं पुरिसं नीहनन्तीति नीघा. सेसमेत्थ उत्तानमेवाति.

एसनावग्गो दसमो.

११. ओघवग्गो

१-२. ओघसुत्तादिवण्णना

१७२-१७३. ओघवग्गे कामोघोति पञ्चसु कामगुणेसु छन्दरागो. भवोघोति रूपारूपभवेसु छन्दरागो. दिट्ठोघोति द्वासट्ठि दिट्ठियो. अविज्जोघोति चतूसु सच्चेसु अञ्ञाणं. कामयोगादीसुपि एसेव नयो.

३-४. उपादानसुत्तादिवण्णना

१७४-१७५. कामुपादानन्ति कामग्गहणं. दिट्ठुपादानादीसुपि एसेव नयो. गन्थाति गन्थना घटना. कायगन्थोति नामकायस्स गन्थो गन्थनघटनकिलेसो. इदंसच्चाभिनिवेसोति अन्तग्गाहिकदिट्ठिवसेन उप्पन्नो ‘‘इदमेव सच्च’’न्ति एवं अभिनिवेसो.

५-१०. अनुसयसुत्तादिवण्णना

१७६-१८१. कामरागानुसयोति थामगतट्ठेन कामरागोव अनुसयो कामरागानुसयो. सेसेसुपि एसेव नयो. ओरम्भागियानीति हेट्ठाकोट्ठासियानि. संयोजनानीति बन्धनानि. उद्धम्भागियानीति उपरिकोट्ठासियानि. सेसं सब्बत्थ उत्तानत्थमेवाति.

ओघवग्गो एकादसमो.

मग्गसंयुत्तवण्णना निट्ठिता.

२. बोज्झङ्गसंयुत्तं

१. पब्बतवग्गो

१. हिमवन्तसुत्तवण्णना

१८२. बोज्झङ्गसंयुत्तस्स पठमे नागाति इमेपि महासमुद्दपिट्ठे ऊमिअन्तरवासिनोव, न विमानट्ठकनागा. तेसं हिमवन्तं निस्साय कायवड्ढनादिसब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं. बोज्झङ्गेति एत्थ बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. किं वुत्तं होति? या हि अयं धम्मसामग्गी, याय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहन कामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति.

अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’इच्चादिना (पटि. म. २.१७) पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो.

सतिसम्बोज्झङ्गन्तिआदीसु पन पसत्थो सुन्दरो च बोज्झङ्गोति सम्बोज्झङ्गो. सतियेव सम्बोज्झङ्गोति सतिसम्बोज्झङ्गो, तं सतिसम्बोज्झङ्गन्ति एवं सब्बत्थ अत्थो वेदितब्बो. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति, अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्तिआदीनि कोसलसंयुत्ते ‘‘सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्ति एत्थ वुत्तनयेनेव वेदितब्बानि.

अयं पन विसेसो – तत्थ तदङ्गविवेकनिस्सितं, समुच्छेदविवेकनिस्सितं, निस्सरणविवेकनिस्सितन्ति, विवेकत्तयमेव वुत्तं, बोज्झङ्गभावनं पत्वा पन पञ्चविधविवेकनिस्सितम्पि एके वण्णयन्ति. ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गे उद्धरन्ति विपस्सनापादक-कसिणज्झान-आनापानासुभ-ब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च विपस्सनाक्खणे ‘‘अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं पटिपस्सद्धिविवेकनिस्सितम्पि भावेतीति वत्तुं वट्टति. सेसमेत्थ हेट्ठा वुत्तनयमेव.

२. कायसुत्तवण्णना

१८३. दुतिये आहारट्ठितिकोति पच्चयट्ठितिको. आहारं पटिच्चाति पच्चयं पटिच्च. सुभनिमित्तन्ति सुभम्पि सुभनिमित्तं, सुभस्स आरम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारोति अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे ‘‘निच्च’’न्ति वा, दुक्खे ‘‘सुख’’न्ति, अनत्तनि ‘‘अत्ता’’ति वा, असुभे ‘‘सुभ’’न्ति वा, मनसिकारो. तं तस्मिं सुभारम्मणे बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेन वुत्तं ‘‘अत्थि, भिक्खवे, सुभनिमित्त’’न्तिआदि. एवं सब्बनीवरणेसु योजना वेदितब्बा.

पटिघनिमित्तन्तिआदीसु पन पटिघोपि पटिघनिमित्तं पटिघारम्मणम्पि. अरतीति उक्कण्ठिता. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमना उक्कण्ठिता परितस्सिता, अयं वुच्चति अरती’’ति (विभ. ८५६).

तन्दीति अतिसीतादिपच्चया उप्पन्नं आगन्तुककायालसियं. यस्मिं उप्पन्ने ‘‘अतिसीतं अतिउण्हं अतिच्छातोस्मि अतिधातोस्मि अतिदूरमग्गं गतोस्मी’’ति वदति, यं सन्धाय वुत्तं ‘‘तत्थ कतमा तन्दि, या तन्दी तन्दियना तन्दिमनकता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७).

विजम्भिताति किलेसवसेन कायविनमना. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना आनमना विनमना सन्नमना पणमना ब्याधियकं, अयं वुच्चति विजम्भिता’’ति (विभ. ८५८).

भत्तसम्मदोति भत्तपरिळाहो. यं सन्धाय वुत्तं – ‘‘तत्थ कतमो भत्तसम्मदो? या भुत्ताविस्स भत्तमुच्छा भत्तकिलमथो भत्तपरिळाहो कायदुट्ठुल्लं, अयं वुच्चति भत्तसम्मदो’’ति (विभ. ८५९).

चेतसो च लीनत्तन्ति चित्तस्स लीयनाकारो, यं सन्धाय वुत्तं – ‘‘तत्थ कतमं चेतसो लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स, इदं वुच्चति चेतसो लीनत्त’’न्ति (विभ. ८६०).

चेतसो अवूपसमोति यथा नाम वीतच्चिकोपि अङ्गारो नेव ताव सन्निसीदति पतापं करोतियेव, यथा च पत्तपचनट्ठाने नेव ताव सन्निसीदति पतापं करोतियेव, एवं चित्तस्स अवूपसन्ताकारो, अत्थतो पनेतं उद्धच्चकुक्कुच्चमेव होति.

विचिकिच्छट्ठानीया धम्माति विचिकिच्छाय आरम्मणधम्मा. अयोनिसोमनसिकारो सब्बत्थ वुत्तनयोव. एवमेत्थ कामच्छन्दो विचिकिच्छाति इमे द्वे धम्मा आरम्मणेन कथिता, ब्यापादो आरम्मणेन च उपनिस्सयेन च, सेसा सहजातेन च उपनिस्सयेन चाति.

सतिसम्बोज्झङ्गट्ठानीया धम्माति सतिया आरम्मणधम्मा सत्ततिंस बोधिपक्खिया च नव लोकुत्तरधम्मा च. तत्थ योनिसोमनसिकारबहुलीकारोति तत्थ उपायमनसिकारस्स पुनप्पुनं करणं.

कुसलाकुसला धम्मातिआदीसु कुसलाति कोसल्लसम्भूता अनवज्जसुखविपाका. अकुसलाति अकोसल्लसम्भूता सावज्जदुक्खविपाका. सावज्जाति अकुसला. अनवज्जाति कुसला. हीनपणीतकण्हसुक्केसुपि एसेव नयो. सप्पटिभागाति कण्हसुक्कायेव. कण्हा हि कण्हविपाकदानतो, सुक्का च सुक्कविपाकदानतो सप्पटिभागा नाम, सदिसविपाककोट्ठासाति अत्थो. पटिपक्खभूतस्स वा भागस्स अत्थिताय सप्पटिभागा. कण्हानञ्हि सुक्का पटिपक्खभागा, सुक्कानञ्च कण्हा पटिपक्खभागाति एवम्पि सप्पटिभागा. सप्पटिबाहितट्ठेन वा सप्पटिभागा. अकुसलञ्हि कुसलं पटिबाहित्वा अत्तनो विपाकं देति, कुसलञ्च अकुसलं पटिबाहित्वाति एवम्पि कण्हसुक्का सप्पटिभागा.

आरम्भधातूति पठमारम्भवीरियं. निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतरं. परक्कमधातूति परं परं ठानं अक्कमनताय ततोपि बलवतरन्ति तीहिपि पदेहि वीरियमेव कथितं.

पीतिसम्बोज्झङ्गट्ठानीयाति पीतिया आरम्मणधम्मा. कायपस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि. चित्तपस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि. समथनिमित्तन्ति समथोपि समथनिमित्तं, आरम्मणम्पि. अब्यग्गनिमित्तन्ति तस्सेव वेवचनं.

उपेक्खासम्बोज्झङ्गट्ठानीयाति उपेक्खाय आरम्मणधम्मा, अत्थतो पन मज्झत्ताकारो उपेक्खाट्ठानीया धम्मोति वेदितब्बो. एवमेत्थ सतिधम्मविचयउपेक्खासम्बोज्झङ्गा आरम्मणेन कथिता, सेसा आरम्मणेनपि उपनिस्सयेनपि.

३. सीलसुत्तवण्णना

१८४. ततिये सीलसम्पन्नाति एत्थ खीणासवस्स लोकियलोकुत्तरसीलं कथितं, तेन सम्पन्नाति अत्थो. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन फलविमुत्तियेव. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं. एवमेत्थ सीलादयो तयो लोकियलोकुत्तरा, विमुत्ति लोकुत्तराव, विमुत्तिञाणदस्सनं लोकियमेव.

दस्सनम्पाहन्ति दस्सनम्पि अहं. तं पनेतं दस्सनं – चक्खुदस्सनं, ञाणदस्सनन्ति दुविधं. तत्थ पसन्नेहि चक्खूहि अरियानं दस्सनं ओलोकनं चक्खुदस्सनं नाम. अरियेहि पन दिट्ठस्स लक्खणस्स दस्सनं, पटिविद्धस्स च पटिविज्झनं झानेन वा विपस्सनाय वा मग्गफलेहि वा ञाणदस्सनं नाम. इमस्मिं पनेत्थ चक्खुदस्सनं अधिप्पेतं. अरियानञ्हि पसन्नेहि चक्खूहि ओलोकनम्पि बहुकारमेव. सवनन्ति ‘‘असुको नाम खीणासवो असुकस्मिं नाम रट्ठे वा जनपदे वा गामे वा निगमे वा विहारे वा लेणे वा वसती’’ति कथेन्तानं सोतेन सवनं, एतम्पि बहुकारमेव. उपसङ्कमनन्ति ‘‘दानं वा दस्सामि, पञ्हं वा पुच्छिस्सामि, धम्मं वा सोस्सामि, सक्कारं वा करिस्सामी’’ति एवरूपेन चित्तेन अरियानं उपसङ्कमनं. पयिरुपासनन्ति पञ्हापयिरुपासनं. अरियानं गुणे सुत्वा ते उपसङ्कमित्वा निमन्तेत्वा दानं दत्वा ‘‘किं, भन्ते, कुसल’’न्तिआदिना नयेन पञ्हपुच्छनन्ति अत्थो.

अनुस्सतिन्ति रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स ‘‘इदानि अरिया लेणगुहमण्डपादीसु झानविपस्सनामग्गफलसुखेहि वीतिनामेन्ती’’ति अनुस्सरणं. यो वा तेसं सन्तिके ओवादो लद्धो होति, तं आवज्जित्वा ‘‘इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फल’’न्ति एवं अनुस्सरणं. अनुपब्बज्जन्ति अरियेसु चित्तं पसादेत्वा घरा निक्खम्म तेसं सन्तिके पब्बज्जं. अरियानञ्हि सन्तिके चित्तं पसादेत्वा तेसंयेव सन्तिके पब्बजित्वा तेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम. अरियेसु पसादेन अञ्ञत्थ पब्बजित्वा अरियानं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जापि अनुपब्बज्जा नाम. अञ्ञेसु पन पसादेन अञ्ञेसंयेव सन्तिके पब्बजित्वा अञ्ञेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जा अनुपब्बज्जा नाम न होति.

एवं पब्बजितेसु पन महाकस्सपत्थेरस्स ताव अनुपब्बज्जं पब्बजिता सतसहस्समत्ता अहेसुं, तथा थेरस्सेव सद्धिविहारिकस्स च चन्दगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स सूरियगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स अस्सगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स योनकधम्मरक्खितत्थेरस्स, तस्स पन सद्धिविहारिको असोकरञ्ञो कनिट्ठभाता तिस्सत्थेरो नाम अहोसि, तस्स अनुपब्बज्जं पब्बजिता अड्ढतेय्यकोटिसङ्खा अहेसुं. महिन्दत्थेरस्स अनुपब्बजितानं गणनपरिच्छेदो नत्थि. यावज्जदिवसा लङ्कादीपे सत्थरि पसादेन पब्बजन्ता महिन्दत्थेरस्सेव पब्बज्जं अनुपब्बजन्ति नाम.

तं धम्मन्ति तं तेसं ओवादानुसासनीधम्मं. अनुस्सरतीति सरति. अनुवितक्केतीति वितक्काहतं करोति. आरद्धो होतीति परिपुण्णो होति. पविचिनतीतिआदि सब्बं तत्थ ञाणचारवसेनेव वुत्तं. अथ वा पविचिनतीति तेसं तेसं धम्मानं लक्खणं विचिनति. पविचरतीति तत्थ ञाणं चरापेति. परिवीमंसमापज्जतीति वीमंसनं ओलोकनं गवेसनं आपज्जति.

सत्त फला सत्तानिसंसाति उभयम्पेतं अत्थतो एकं. दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेतीति अरहत्तं आराधेन्तो इमस्मिंयेव अत्तभावे आराधेति, तञ्च खो पटिकच्च, असम्पत्तेयेव मरणकालेति अत्थो. अथ मरणकालेति अथ मरणस्स आसन्नकाले.

अन्तरापरिनिब्बायीति यो आयुवेमज्झं अनतिक्कमित्वा परिनिब्बायति, सो तिविधो होति. कप्पसहस्सायुकेसु ताव अविहेसु निब्बत्तित्वा एको निब्बत्तदिवसेयेव अरहत्तं पापुणाति. नो चे निब्बत्तदिवसे पापुणाति, पठमस्स पन कप्पसतस्स मत्थके पापुणाति. अयमेको अन्तरापरिनिब्बायी. अपरो एवं असक्कोन्तो द्विन्नं कप्पसतानं मत्थके पापुणाति, अयं दुतियो. अपरो एवम्पि असक्कोन्तो चतुन्नं कप्पसतानं मत्थके पापुणाति, अयं ततियो अन्तरापरिनिब्बायी.

पञ्चमं पन कप्पसतं अतिक्कमित्वा अरहत्तं पत्तो उपहच्चपरिनिब्बायी नाम होति. अतप्पादीसुपि एसेव नयो. यत्थ कत्थचि उप्पन्नो पन ससङ्खारेन सप्पयोगेन अरहत्तं पत्तो ससङ्खारपरिनिब्बायी नाम, असङ्खारेन अप्पयोगेन पत्तो असङ्खारपरिनिब्बायी नाम. अविहादीसुपि निब्बत्तो तत्थ यावतायुकं ठत्वा उपरूपरि निब्बत्तित्वा अकनिट्ठं पत्तो उद्धंसोतो अकनिट्ठगामी नाम.

इमस्मिं पन ठाने अट्ठचत्तारीस अनागामिनो कथेतब्बा. अविहेसु हि तयो अन्तरापरिनिब्बायी, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतो अकनिट्ठगामीति पञ्च होन्ति. ते असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति, तथा अतप्पादीसु. अकनिट्ठेसु पन उद्धंसोतो नत्थि, तस्मा तत्थ चत्तारो ससङ्खारपरिनिब्बायी, चत्तारो असङ्खारपरिनिब्बायीति अट्ठाति एवं अट्ठचत्तालीस होन्ति. तेसं उद्धंसोतो अकनिट्ठगामी सब्बजेट्ठो चेव होति सब्बकनिट्ठो च. कथं? सो हि सोळसकप्पसहस्सायुकत्ता आयुना सब्बेसं जेट्ठो, सब्बपच्छा अरहत्तं पापुणीति सब्बेसं कनिट्ठो. इमस्मिं सुत्ते अपुब्बं अचरिमं एकचित्तक्खणिका नानालक्खणा अरहत्तमग्गस्स पुब्बभागविपस्सना बोज्झङ्गा कथिता.

४. वत्थसुत्तवण्णना

१८५. चतुत्थे सतिसम्बोज्झङ्गो इति चे मे होतीति सतिसम्बोज्झङ्गोति एवं चे मय्हं होति. अप्पमाणोति मे होतीति अप्पमाणोति एवं मे होति. सुसमारद्धोति सुपरिपुण्णो. तिट्ठतीति एत्थ अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति – उप्पादं अनावज्जितत्ता अनुप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, पवत्तं, अप्पवत्तं, निमित्तं, अनिमित्तं सङ्खारे अनावज्जितत्ता, विसङ्खारं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठतीति. इमेहि अट्ठहाकारेहि तिट्ठतीति थेरो जानाति, वुत्ताकारविपरीतेहेव अट्ठहाकारेहि चवन्तं चवतीति पजानाति. सेसबोज्झङ्गेसुपि एसेव नयो.

इति इमस्मिं सुत्ते थेरस्स फलबोज्झङ्गा कथिता. यदा हि थेरो सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जति, तदा इतरे छ तदन्वया होन्ति. यदा धम्मविचयादीसु अञ्ञतरं, तदापि सेसा तदन्वया होन्तीति एवं फलसमापत्तियं अत्तनो चिण्णवसितं दस्सेन्तो थेरो इमं सुत्तं कथेसीति.

५. भिक्खुसुत्तवण्णना

१८६. पञ्चमे बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. किं बुज्झनत्थाय? मग्गेन असङ्खतं निब्बानं, पच्चवेक्खणाय कतकिच्चतं, मग्गेन वा किलेसनिद्दातो पबुज्झनत्थाय, फलेन पबुज्झनभावत्थायातिपि वुत्तं होति. तेनेवेत्थ निब्बानसच्छिकिरिया किलेसपहानपच्चवेक्खणाति सब्बं दस्सितं.

६-७. कुण्डलियसुत्तादिवण्णना

१८७-१८८. छट्ठे आरामनिस्सयीति आरामं निस्साय वसनभावेन आरामनिस्सयी. परिसावचरोति परिसाय अवचरो. परिसं नाम बालापि, पण्डितापि ओसरन्ति, यो पन परप्पवादं मद्दित्वा अत्तनो वादं दीपेतुं सक्कोति, अयं परिसावचरो नाम. आरामेन आरामन्ति आरामेनेव आरामं अनुचङ्कमामि, न बाहिरेनाति अत्थो. उय्यानेन उय्यानन्ति एत्थापि एसेव नयो. अञ्ञेन वा आरामेन पविसित्वा अञ्ञं आरामं, अञ्ञेन उय्यानेन अञ्ञं उय्यानन्ति अयमेत्थ अत्थो. इतिवादप्पमोक्खानिसंसन्ति ‘‘एवं पुच्छा होति, एवं विस्सज्जनं, एवं गहणं, एवं निब्बेठन’’न्ति इमिना नयेन इतिवादो होति इतिवादप्पमोक्खोति एतं आनिसंसं. उपारम्भानिसंसन्ति ‘‘अयं पुच्छाय दोसो, अयं विस्सज्जने’’ति एवं वाददोसानिसंसं.

कथं भावितो च, कुण्डलिय, इन्द्रियसंवरोति सत्था ‘‘एत्तकं ठानं परिब्बाजकेन पुच्छितं, इदानि पुच्छितुं न सक्कोती’’ति ञत्वा ‘‘न ताव अयं देसना यथानुसन्धिं गता. इदानि नं यथानुसन्धिं पापेस्सामी’’ति सयमेव पुच्छन्तो इमं देसनं आरभि. तत्थ मनापं नाभिज्झतीति इट्ठारम्मणं नाभिज्झायति. नाभिहंसतीति न सामिसाय तुट्ठिया अभिहंसति. तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तन्ति तस्स नामकायो च चित्तञ्च गोचरज्झत्ते ठितं होति. सुसण्ठितन्ति कम्मट्ठानवसेन सुट्ठु सण्ठितं. सुविमुत्तन्ति कम्मट्ठानविमुत्तिया सुविमुत्तं. अमनापन्ति अनिट्ठारम्मणं. न मङ्कु होतीति तस्मिं न मङ्कु होति. अप्पतिट्ठितचित्तोति किलेसवसेन अट्ठितचित्तो. अदीनमानसोति दोमनस्सवसेन अदीनचित्तो. अब्यापन्नचेतसोति दोसवसेन अपूतिचित्तो.

एवं भावितो खो, कुण्डलिय, इन्द्रियसंवरो एवं बहुलीकतो तीणि सुचरितानि परिपूरेतीति एत्थ एवं सुचरितपूरणं वेदितब्बं – इमेसु ताव छसु द्वारेसु अट्ठारस दुच्चरितानि होन्ति. कथं? चक्खुद्वारे ताव इट्ठारम्मणे आपाथगते कायङ्गवाचङ्गानि अचोपेत्वा तस्मिं आरम्मणे लोभं उप्पादेन्तस्स मनोदुच्चरितं होति. लोभसहगतेन चित्तेन ‘‘अहो वतिदं इट्ठं कन्तं मनाप’’न्ति भणन्तस्स वचीदुच्चरितं, तदेव हत्थेन परामसन्तस्स कायदुच्चरितं. सेसद्वारेसुपि एसेव नयो.

अयं पन विसेसो – सोतद्वारस्मिञ्हि सद्दारम्मणस्स वत्थुभूतं सङ्खपणवादितूरियभण्डं अनामासं आमसन्तस्स, घानद्वारे गन्धारम्मणस्स वत्थुभूतं गन्धमालादिं, जिव्हाद्वारे रसारम्मणस्स वत्थुभूतं मच्छमंसादिं, कायद्वारे फोट्ठब्बारम्मणस्स वत्थुभूतं वत्थतूलकपावारादिं, मनोद्वारे पञ्ञत्तिवसेन धम्मारम्मणभूतं सप्पितेलमधुफाणितादिं आमसन्तस्स कायदुच्चरितं वेदितब्बं. सङ्खेपतो पनेत्थ छसु द्वारेसु कायवीतिक्कमो कायदुच्चरितं, वचीवीतिक्कमो वचीदुच्चरितं, मनोवीतिक्कमो मनोदुच्चरितन्ति तीणेव दुच्चरितानि होन्ति.

अयं पन भिक्खु अत्तनो भावनापटिसङ्खाने ठितो इमानि दुच्चरितानि सुचरितं कत्वा विपरिणामेति. कथं? चक्खुद्वारे ताव इट्ठारम्मणे आपाथगते कायङ्गवाचङ्गानि अचालेत्वा रूपारम्मणं विपस्सनं पट्ठापयतो मनोसुचरितं होति, विपस्सनासहगतेन चित्तेन खयधम्मं वयधम्मन्ति भणन्तस्स वचीसुचरितं, ‘‘अनामासभण्डं एत’’न्ति अनामसन्तस्स कायसुचरितं. सेसद्वारेसुपि एसेव नयो. एवं इमानि वित्थारतो अट्ठारस सुचरितानि होन्ति. सङ्खेपतो पनेत्थापि छसु द्वारेसु कायसंवरो कायसुचरितं, वचीसंवरो वचीसुचरितं, मनोसंवरो मनोसुचरितन्ति तीणेव सुचरितानि होन्ति. एवं इन्द्रियसंवरो तीणि सुचरितानि परिपूरेतीति वेदितब्बो. एत्तावता सीलानुरक्खितं इन्द्रियसंवरसीलं कथितं.

कायदुच्चरितं पहायातिआदीसु तिविधं कायदुच्चरितं, चतुब्बिधं वचीदुच्चरितं, तिविधं मनोदुच्चरितं. तस्स पटिपक्खवसेन कायसुचरितादीनि वेदितब्बानि. एत्तावता कायसंवरवचीसंवरेहि पातिमोक्खसीलं, मनोसंवरेन तीणि सीलानीति चतुपारिसुद्धिसीलं कथितं होति. सकले पन इमस्मिं सुत्ते सुचरितमूलका सतिपट्ठाना लोकुत्तरमिस्सका, सत्तन्नं बोज्झङ्गानं मूलभूता सतिपट्ठाना पुब्बभागा, तेपि सतिपट्ठानमूलका बोज्झङ्गा पुब्बभागाव. विज्जाविमुत्तिमूलका पन लोकुत्तराव कथिताति वेदितब्बा. सत्तमं उत्तानमेव.

८. उपवानसुत्तवण्णना

१८९. अट्ठमे पच्चत्तन्ति अत्तनाव. योनिसोमनसिकाराति योनिसो मनसिकारेन. आरब्भमानोवाति कुरुमानोयेव. सुविमुत्तन्ति कम्मट्ठानविमुत्तिया सुट्ठु विमुत्तं. अट्ठिंकत्वाति अत्थं करित्वा, अत्थिको हुत्वाति वुत्तं होति.

९. पठमउप्पन्नसुत्तवण्णना

१९०. नवमे नाञ्ञत्र तथागतस्स पातुभावाति तथागतस्स पातुभावं विना न अञ्ञस्मिं काले उप्पज्जन्तीति अत्थो.

१०. दुतियउप्पन्नसुत्तवण्णना

१९१. दसमे नाञ्ञत्र सुगतविनयाति सुगतोवादं विना न उप्पज्जन्तीति.

पब्बतवग्गो.

२. गिलानवग्गो

१-३. पाणसुत्तादिवण्णना

१९२-१९४. दुतियवग्गस्स पठमे चत्तारो इरियापथे कप्पेन्तीति येसं चत्तारो इरियापथा अत्थि, तेसंयेव वसेनेतं वुत्तं. सीलं निस्सायाति चतुपारिसुद्धिसीलं निस्सयं कत्वा. सत्त बोज्झङ्गेति सहविपस्सनके मग्गबोज्झङ्गे. दुतियततियानि उत्तानत्थानेव.

४-१०. पठमगिलानसुत्तादिवण्णना

१९५-२०१. चतुत्थे तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसीति थेरस्स किर इमं बोज्झङ्गभावनं साधुकं सुणन्तस्स एतदहोसि ‘‘मय्हं पब्बजितदिवसतो सत्तमे दिवसे सच्चानि पटिविज्झन्तस्स इमे बोज्झङ्गा पातुभूता’’ति. अथस्स ‘‘निय्यानिकं वत सत्थुसासन’’न्ति चिन्तयतो लोहितं पसीदि, उपादारूपं विसुद्धं अहोसि, पोक्खरपत्ते पतितउदकबिन्दु विय सरीरतो रोगो विनिवत्तित्वा गतो. तेन वुत्तं ‘‘तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसी’’ति. पञ्चमछट्ठेसुपि एसेव नयो. इमेसं पन तिण्णम्पि जनानं पब्बतपादे पुप्फितविसरुक्खवातसम्फस्सेन उप्पन्नो मन्दसीतजरो आबाधोति वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

गिलानवग्गो.

३. उदायिवग्गो

१-२. बोधायसुत्तादिवण्णना

२०२-२०३. ततियवग्गस्स पठमे कित्तावता नु खो, भन्ते, बोज्झङ्गाति वुच्चन्तीति भन्ते, कित्तकेन नु खो बुज्झनकअङ्गा नाम वुच्चन्तीति पुच्छति. बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. इमस्मिं सुत्ते मिस्सकबोज्झङ्गा कथिता. दुतिये धम्मपरिच्छेदो कथितो.

३-५. ठानियसुत्तादिवण्णना

२०४-२०६. ततिये कामरागट्ठानियानन्ति कामरागस्स कारणभूतानं आरम्मणधम्मानं. ब्यापादट्ठानियादीसुपि एसेव नयो. सकलञ्हि इदं सुत्तं आरम्मणेनेव कथितं. पठमवग्गस्स दुतियसुत्ते वुत्तपरिच्छेदोपेत्थ लब्भतेव. चतुत्थे मिस्सकबोज्झङ्गा कथिता. पञ्चमे अपरिहानिये धम्मेति अपरिहानिकरे सभावधम्मे.

६-७. तण्हक्खयसुत्तादिवण्णना

२०७-२०८. छट्ठे एतदवोचाति ‘‘इमिस्सं परिसति निसिन्नो उदायित्थेरो नाम अनुसन्धिकुसलो भिक्खु अत्थि, सो मं पुच्छिस्सतीति भगवता ओसापितदेसनं ञत्वा देसनानुसन्धिं घटेस्सामी’’ति पुच्छन्तो एतं अवोच. विपुलन्तिआदि सब्बं सुभावितत्तं सन्धाय वुत्तं. सुभावितो हि सतिसम्बोज्झङ्गो विपुलो च महग्गतो च अप्पमाणो च अब्यापज्जो च नाम होति. सो हि पत्थटत्ता विपुलो, महन्तभावं गतत्ता महग्गतो, वड्ढिपमाणत्ता अप्पमाणो, नीवरणानं दूरीभावेन ब्यापादरहितत्ता अब्यापज्झो नाम होति. तण्हाय पहाना कम्मं पहीयतीति यं तण्हामूलकं कम्मं उप्पज्जेय्य, तं तण्हापहानेन पहीयति. कम्मस्स पहाना दुक्खन्ति यम्पि कम्ममूलकं वट्टदुक्खं उप्पज्जेय्य, तं कम्मपहानेन पहीयति. तण्हक्खयादयो तण्हादीनंयेव खया, अत्थतो पनेतेहि निब्बानं कथितन्ति वेदितब्बं. सत्तमं उत्तानमेव.

८. निब्बेधभागियसुत्तवण्णना

२०९. अट्ठमे निब्बेधभागियन्ति निब्बिज्झनकोट्ठासियं. सतिसम्बोज्झङ्गं भावितेनाति सतिसम्बोज्झङ्गेन भावितेन, सतिसम्बोज्झङ्गं वा भावेत्वा ठितेन, एवमेत्थ मग्गबोज्झङ्गा मिस्सका. तेहि भावितं, ते वा भावेत्वा ठितं चित्तं निब्बत्तितलोकुत्तरमेव. तम्पि पन मग्गनिस्सितं कत्वा मिस्सकमेव कथेतुं वट्टति.

९. एकधम्मसुत्तवण्णना

२१०. नवमे संयोजनविनिबन्धाति संयोजनसङ्खाता विनिबन्धा. अज्झोसानाति परिनिट्ठपेत्वा गहणा.

१०. उदायिसुत्तवण्णना

२११. दसमे अबहुकतोति अकतबहुमानो. उक्कुज्जावकुज्जन्ति एत्थ उक्कुज्जं वुच्चति उदयो, अवकुज्जं वयोति उदयब्बयवसेन परिवत्तेन्तो सम्मसन्तोति दीपेति. धम्मो च मे, भन्ते, अभिसमितोति विपस्सनाधम्मो अभिसमागतो. मग्गोति विपस्सनामग्गोव. सचे हि थेरो तस्मिं समये सोतापन्नो, उपरि तिण्णं मग्गानं अत्थाय, सचे अनागामी, अरहत्तमग्गस्स अत्थाय अयं विपस्सना वेदितब्बा. तथा तथा विहरन्तन्ति तेन तेनाकारेन विहरन्तं. तथत्तायाति तथाभावाय. खीणा जातीतिआदीहि तथत्तायाति अधिप्पेतं तथाभावं दस्सेति. पच्चवेक्खणत्थाय उपनीयतीति हि एत्थ अधिप्पायो, तं दस्सेन्तो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.

उदायिवग्गो.

४. नीवरणवग्गो

३-४. उपक्किलेससुत्तादिवण्णना

२१४-२१५. चतुत्थवग्गस्स ततिये न च पभस्सरन्ति न च पभावन्तं. पभङ्गु चाति पभिज्जनसभावं. अयोति काळलोहं. ठपेत्वा इध वुत्तानि चत्तारि अवसेसं लोहं नाम. सज्झूति रजतं. चित्तस्साति चतुभूमकचित्तस्स. लोकियस्स ताव उपक्किलेसो होतु, लोकुत्तरस्स कथं होतीति? उप्पज्जितुं अप्पदानेन. यदग्गेन हि उप्पज्जितुं न देन्ति, तदग्गेनेव ते लोकियस्सापि लोकुत्तरस्सापि उपक्किलेसा नाम होन्ति. पभङ्गु चाति आरम्मणे चुण्णविचुण्णभावूपगमनेन भिज्जनसभावं. अनावरणा अनीवरणाति कुसलधम्मे न आवरन्तीति अनावरणा, न नीवरन्ति न पटिच्छादेन्तीति अनीवरणा. चेतसो अनुपक्किलेसाति चतुभूमकचित्तस्स अनुपक्किलेसा.

८. आवरणनीवरणसुत्तवण्णना

२१९. अट्ठमे पञ्ञाय दुब्बलीकरणाति पञ्ञाय मन्दभावकरा. नीवरणानञ्हि अभिण्हुप्पादे सति अन्तरन्तरा उप्पज्जमाना पञ्ञा दुब्बला होति मन्दा अविसदा.

पञ्च नीवरणा तस्मिं समये न होन्ति. सत्तबोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्तीति अरियसावकस्स हि सप्पायधम्मस्सवनं सुणन्तस्स पञ्च नीवरणा दूरे होन्ति. सो सचे तस्मिंयेव ठाने विसेसं निब्बत्तेतुं सक्कोति, एवमस्स सत्त बोज्झङ्गा भावनापारिपूरिं गच्छन्ति. नो चे सक्कोति, ततो वुट्ठाय रत्तिट्ठानदिवाट्ठानं गतो तमेव पीतिं अविजहन्तो पञ्च नीवरणे विक्खम्भेत्वा विसेसं निब्बत्तेस्सति. तत्थ असक्कोन्तोपि याव सत्तदिवसब्भन्तरा तमेव पीतिं अविजहन्तो नीवरणे विक्खम्भेत्वा विसेसं निब्बत्तेस्सतीति इदं सन्धायेतं वुत्तं. धम्मस्सवनवसेन सकिं पीतिपामोज्जपक्खिया पटिलद्धबोज्झङ्गा हि कम्मारामतादीनि आगम्म नस्सन्ति, तथारूपं पन उतुसप्पायादिं लभित्वा पुन उप्पज्जन्तापि तस्मिं समये भावनापारिपूरिं गच्छन्ति इच्चेव वुच्चति.

९. रुक्खसुत्तवण्णना

२२०. नवमे अज्झारुहाति अभिरुहनका. कच्छकोति अट्ठिकच्छको. कपित्थनोति मक्कटथनसदिसफलो विजातपिलक्खो.

१०. नीवरणसुत्तवण्णना

२२१. दसमे अन्धकरणाति अन्धभावकरणा. अचक्खुकरणाति पञ्ञाचक्खुस्स अकरणा. पञ्ञानिरोधिकाति पञ्ञाय निरोधना. विघातपक्खियाति दुक्खपक्खिका. अनिब्बानसंवत्तनिकाति निब्बानत्थाय असंवत्तनिका. सेसं सब्बत्थ उत्तानत्थमेव. सकलेपि इमस्मिं वग्गे मिस्सकबोज्झङ्गाव कथिताति.

नीवरणवग्गो.

५. चक्कवत्तिवग्गो

१. विधासुत्तवण्णना

२२२. पञ्चमवग्गस्स पठमे तिस्सो विधाति तयो मानकोट्ठासा, मानोयेव वा. तथा तथा विदहनतो हि मानोव विधाति वुच्चति.

२. चक्कवत्तिसुत्तवण्णना

२२३. दुतिये रञ्ञो, भिक्खवे, चक्कवत्तिस्साति एत्थ अत्तनो सिरिसम्पत्तिया राजति, चतूहि वा सङ्गहवत्थूहि लोकं रञ्जेतीति राजा, तस्स रञ्ञो. ‘‘पवत्ततु भवं चक्करतन’’न्ति पुञ्ञानुभावेन अब्भुग्गताय वाचाय चोदेन्तो चक्कं वत्तेतीति चक्कवत्ती, तस्स चक्कवत्तिस्स. पातुभावाति पातुभावेन. सत्तन्नन्ति गणनपरिच्छेदो. रतनानन्ति परिच्छिन्नअत्थदस्सनं. वचनत्थो पनेत्थ रतिजननट्ठेन रतनं. अपिच –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बेव गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनं. चक्करतनस्स च ‘‘एत्तकं नाम धनं अग्घती’’ति अग्घो नत्थि, इति महग्घट्ठेनापि रतनं. चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेन रतनं. यस्मा पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति, तस्मिंयेव चक्कवत्तिनो, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेन रतनं. तदेतं जातिरूपकुलइस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनापि रतनं. यथा च चक्करतनं, एवं सेसानिपीति. तेन वुत्तं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

पातुभावो होतीति निब्बत्ति होति. तत्रायं योजना – चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावोति अयुत्तं. उप्पन्नञ्हि चक्कं वत्तेत्वा सो चक्कवत्ती नाम होतीति नायुत्तं. कस्मा? चक्कवत्तननियमापेक्खताय. यो हि नियमेन चक्कं वत्तेस्सति, सो पटिसन्धितो पभुति ‘‘चक्कवत्ति पातुभूतो’’ति वत्तब्बतं आपज्जति. लद्धनामस्स च पुरिसस्स मूलुप्पत्तिवचनतोपि युत्तमेवेतं. यो हि एस चक्कवत्तीति लद्धनामो सत्तविसेसो, तस्स पटिसन्धिसङ्खातो पातुभावोति अयमेत्थ अत्थो. तस्स हि पातुभावा रतनानि पातुभवन्ति. पातुभूतेहि पन तेहि सद्धिं परिपक्के पुञ्ञसम्भारे सो संयुज्जति, तदा लोकस्स तेसु पातुभावचित्तं उप्पज्जति. बहुलवचनतो चापि युत्तमेवेतं. यदा हि लोकस्स तेसु पातुभावसञ्ञा उप्पज्जति, तदा एकमेव पठमं, पच्छा इतरानि छ पातुभवन्तीति बहुलवचनतो चापि एतं युत्तं. पातुभावस्स च अत्थभेदतोपि युत्तमेवेतं. न केवलञ्हि पातुभूतमेव पातुभावो, पातुभावयतीति पातुभावो. अयं पातुभावस्स अत्थभेदो. यस्मा यो सो पुञ्ञसम्भारो राजानं चक्कवत्तिं पटिसन्धिवसेन पातुभावयति, तस्मा रञ्ञो चक्कवत्तिस्स पातुभावा. न केवलञ्हि चक्कवत्तियेव, इमानि पन सत्त रतनानिपि पातुभवन्तीति अयमेत्थ अत्थो. यथेव हि सो पुञ्ञसम्भारो रञ्ञो जनकहेतु, एवं रतनानम्पि परियायेन उपनिस्सयहेतूति युत्तमेवेतं ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होती’’ति.

इदानि तेसं रतनानं सरूपवसेन दस्सनत्थं कतमेसं सत्तन्नं चक्करतनस्सातिआदिमाह. तत्थ चक्करतनस्सातिआदीसु अयं सङ्खेपाधिप्पायो – द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं सिरिविभवं गहेत्वा दातुं समत्थस्स चक्करतनस्स पातुभावो होति, तथा पुरेभत्तमेव सागरपरियन्तं पथविं अनुपरियायनसमत्थस्स वेहासङ्गमस्स हत्थिरतनस्स, तादिसस्सेव अस्सरतनस्स, चतुरङ्गसमन्नागतेपि अन्धकारे योजनप्पमाणं अन्धकारं विधमित्वा आलोकदस्सनसमत्थस्स मणिरतनस्स, छब्बिधं दोसं विवज्जेत्वा मनापचारिनो इत्थिरतनस्स, योजनप्पमाणे पदेसे अन्तोपथविगतानं निधीनं दस्सनसमत्थस्स गहपतिरतनस्स, अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा सकलरज्जानुसासनसमत्थस्स जेट्ठपुत्तसङ्खातस्स परिणायकरतनस्स च पातुभावो होतीति. अयमेत्थ सङ्खेपो. वित्थारतो पन तेसं चक्करतनादीनं पातुभावविधानं महासुदस्सनादीसु सुत्तेसु आगतमेव. अत्थोपिस्स तेसं वण्णनाय संवण्णितोयेव.

सतिसम्बोज्झङ्गरतनस्सातिआदीसु सरिक्खकता एवं वेदितब्बा – यथेव हि चक्कवत्तिनो चक्करतनं सब्बरतनानं पुरेचरं, एवं सतिसम्बोज्झङ्गरतनं सब्बेसं चतुभूमकधम्मानं पुरेचरन्ति, पुरेचरणट्ठेन चक्कवत्तिरञ्ञो चक्करतनसदिसं होति. चक्कवत्तिनो च रतनेसु महाकायूपपन्नं अच्चुग्गतं विपुलं महन्तं हत्थिरतनं, इदम्पि धम्मविचयसम्बोज्झङ्गरतनं महन्तं धम्मकायूपपन्नं अच्चुग्गतं विपुलं महन्तन्ति हत्थिरतनसदिसं होति. चक्कवत्तिनो अस्सरतनं सीघं लहु जवं, इदम्पि वीरियसम्बोज्झङ्गरतनं सीघं लहु जवन्ति इमाय सीघलहुजवताय अस्सरतनसदिसं होति. चक्कवत्तिनो मणिरतनं अन्धकारं विधमति, आलोकं दस्सेति, इदम्पि पीतिसम्बोज्झङ्गरतनं ताय एकन्तकुसलत्ता किलेसन्धकारं विधमति, सहजातपच्चयादिवसेन ञाणालोकं दस्सेतीति इमिना अन्धकारविधमनआलोकदस्सनभावेन मणिरतनसदिसं होति.

चक्कवत्तिनो इत्थिरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेति. इदम्पि पस्सद्धिसम्बोज्झङ्गरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेतीति इत्थिरतनसदिसं होति. चक्कवत्तिनो गहपतिरतनं इच्छितिच्छितक्खणे धनदानेन विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोति, इदम्पि समाधिसम्बोज्झङ्गरतनं यथिच्छितादिवसेन अप्पनं सम्पादेति, विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोतीति गहपतिरतनसदिसं होति. चक्कवत्तिनो च परिणायकरतनं सब्बत्थकिच्चसम्पादनेन अप्पोस्सुक्कतं करोति. इदम्पि उपेक्खासम्बोज्झङ्गरतनं चित्तुप्पादं लीनुद्धच्चतो मोचेत्वा पयोगमज्झत्ते ठपयमानं अप्पोस्सुक्कतं करोतीति परिणायकरतनसदिसं होति. इति इमस्मिं सुत्ते चतुभूमको सब्बसङ्गाहिकधम्मपरिच्छेदो कथितोति वेदितब्बो.

४-१०. दुप्पञ्ञसुत्तादिवण्णना

२२५-२३१. चतुत्थे एळमूगोति मुखेन वाचं निच्छारेतुं सक्कोन्तोपि दोसेहि मूगो असम्पन्नवचनो. सेसं सब्बत्थ उत्तानत्थमेवाति.

चक्कवत्तिवग्गो.

६. साकच्छवग्गो

१. आहारसुत्तवण्णना

२३२. छट्ठवग्गस्स पठमे अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादायातिआदीसु अयं पुरिमनयतो विसेसो. न केवलञ्हि सतिसम्बोज्झङ्गादीनं एते वुत्तप्पकाराव उप्पादाय, उप्पन्नानं वा भावनाय पारिपूरिया पच्चया होन्ति, अञ्ञेपि पन एवं वेदितब्बा. अपरेपि हि चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरादिसदिसे उपट्ठितस्सतिपुग्गले सेवनेन, ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणा तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता.

वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा उस्सन्नदोसञ्चेव सेदमलमक्खितञ्च, तदा अज्झत्तिकवत्थु अविसदं होति अपरिसुद्धं. यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरवत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिछेदनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन उच्छादननहापनेन च अज्झत्तिकवत्थु विसदं कातब्बं. सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरवत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अविसदं अपरिसुद्धं होति अपरिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं – ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.

इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति. तस्मा तं धम्मसभावपच्चवेक्खणेन वा, यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकरणेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्थापि सोणत्थेरस्स वत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.

विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुधप्पसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो पन मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्जति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति.

अपि च समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो, कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा. तेनाह ‘‘सति च पन सब्बत्थिका वुत्ता भगवता. किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.

दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरका परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायभयपच्चवेक्खणता, आनिसंसदस्साविता, गमनवीथिपच्चवेक्खणता, पिण्डपातापचायनता, दायज्जमहत्तपच्चवेक्खणता, सत्थुमहत्तपच्चवेक्खणता, जातिमहत्तपच्चवेक्खणता, सब्रह्मचारिमहत्तपच्चवेक्खणता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, तदधिमुत्तताति.

तत्थ ‘‘निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालखिपनकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स पन सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्चिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं. अयमेव ते भिक्खु कालो’’ति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति.

‘‘न सक्का कुसीतेन नवलोकुत्तरधम्मं लद्धुं, आरद्धवीरियेनेव सक्का अयमानिसंसो वीरियस्सा’’ति एवं आनिसंसदस्साविनोपि उप्पज्जति. ‘‘सब्बबुद्ध-पच्चेकबुद्ध-महासावकेहेव गतमग्गो ते गन्तब्बो. सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति.

‘‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि ‘तं निस्साय जीविस्सामा’ति ते पणीतानि पिण्डपातादीनि देन्ति. अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति. सत्थारापि ‘‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हिबहुलो सुखं विहरिस्सती’’ति न एवं सम्पस्सता तुय्हं पच्चया अनुञ्ञाता, अथ खो ‘‘अयं इमे परिभुञ्जमानोव समणधम्मं कत्वा वट्टदुक्खतो मुच्चिस्सती’ति ते पच्चया अनुञ्ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्ससि, आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होती’’ति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति महामित्तत्थेरस्स विय.

थेरो किर कस्सकलेणे नाम पटिवसति. तस्सेव गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म, असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वञ्च भुञ्जेय्यासि, अहं पन हिय्यो पक्कं पारिवासिकभत्तं कञ्जियेन भुत्ताम्ही’’ति. ‘‘दिवा किं भुञ्जिस्ससि, अम्मा’’ति? ‘‘साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि, अम्मा’’ति.

थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि ‘‘महाउपासिका किर कञ्जियेन पारिवासिकभत्तं भुञ्जित्वा दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति, तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति, तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति, त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि, न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का गण्हितु’’न्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे, चीवरं चीवरवंसे ठपेत्वा ‘‘अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि. दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसमानमिव पदुमं महाखीणासवो सितं करोन्तोव निक्खमि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति. –

उदानं उदानेत्वा ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’’ति आह. थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो ‘‘पातोयेवा’’ति ञत्वा पत्तचीवरं आदाय गामं पाविसि.

दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति, इदानि आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि. सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘‘सुखं होतू’’ति अनुमोदनं कत्वा पक्कामि. सापि तं ओलोकयमानाव अट्ठासि. थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना मुत्ततालपक्कं विय अतिविय विरोचित्थ.

महाउपासिका अरञ्ञतो आगन्त्वा ‘‘किं, अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. उपासिका ‘‘अज्ज मे पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते, अम्म, भाता बुद्धसासने, न उक्कण्ठती’’ति आह.

‘‘महन्तं खो पनेतं सत्थुदायज्जं, यदिदं सत्त अरियधनानि नाम, तं न सक्का कुसीतेन गहेतुं. यथा हि विप्पटिपन्नं पुत्तं मातापितरो ‘अयं अम्हाकं अपुत्तो’ति परिबाहिरं करोन्ति, सो तेसं अच्चयेन दायज्जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्जं न लभति, आरद्धवीरियोव लभती’’ति दायज्जमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘महा खो पन ते सत्था, सत्थुनो हि ते मातुकुच्छिस्मिं पटिसन्धिग्गहणकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्कप्पवत्तन-यमकपाटिहारिय-देवोरोहन-आयुसङ्खारवोस्सज्जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु अकम्पित्थ. युत्तं नु खो ते एवरूपस्स सत्थु सासने पब्बजित्वा कुसीतेन भवितु’’न्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘जातियापि त्वं इदानि न लामकजातिको, असम्भिन्नाय महासम्मतपवेणिया आगतउक्काकराजवंसे जातोसि, सुद्धोदनमहाराजस्स च महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’’न्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘सारिपुत्तमोग्गल्लाना चेव असीति महासावका च वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु. त्वं पन एतेसं सब्रह्मचारीनं मग्गं पटिपज्जसि, न पटिपज्जसी’’ति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जेन्तस्सापि, आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि ठाननिसज्जादीसु वीरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति धम्मो, सङ्घो, सीलं, चागो, देवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति.

बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति, धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनो दससीलपञ्चसीलानि पच्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘‘एवं नाम अदम्हा’’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवत्तं पत्ता, तथारूपानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, समापत्तिया विक्खम्भिता किलेसा सट्ठिपि सत्ततिपि वस्सानि न समुदाचरन्तीति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठरजसदिसे लूखपुग्गले परिवज्जेन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीये सुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकाय-पुग्गलसेवनता, तदधिमुत्तताति.

पणीतञ्हि सिनिद्धं भोजनं भुञ्जन्तस्सापि, सीतुण्हेसु उतूसु ठानादीसु च इरियापथेसु सप्पायं उतुञ्च इरियापथञ्च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमोव होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्स उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतपच्चवेक्खणा. इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानोव विचरति, एवरूपं सारद्धकायपुग्गलं परिवज्जेन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

दस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदकिरियता, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, समये चित्तस्स पग्गण्हनता, समये चित्तस्स निग्गण्हनता, समये सम्पहंसनता, समये अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, तदधिमुत्तताति. तत्थ वत्थुविसदकिरियताइन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.

निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता. समये चित्तस्स पग्गण्हनताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं. समये चित्तस्स निग्गण्हनताति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति, अयं वुच्चति ‘‘समये सम्पहंसनता’’ति.

समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति ‘‘समये अज्झुपेक्खनता’’ति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थमेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति. तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति – ‘‘त्वं अत्तनोव कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतपच्चवेक्खणेन च – ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति एवं निस्सत्तपच्चवेक्खणेन च. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारतञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नायं एवं विनस्सितुं ददेय्या’’ति एवं अस्सामिकभावपच्चवेक्खणेन च, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभावपच्चवेक्खणेन च. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.

सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थाव नेसं केसच्छेदन-सूचिकम्म-चीवरधोवन-रजन-पत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं, असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च आलोकेति, अञ्ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं ताव असुकं पेसेथा’’ति याचियमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा’’ति न देति, अयं सत्तकेलायनो नाम. यो पन चीवरपत्तथालककत्तरयट्ठिआदीनि ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितोपि ‘‘मयम्पि इमं धनायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’’ति वदति, अयं सङ्खारकेलायनो नाम. यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो, अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनपुग्गलं आरका परिवज्जेन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

असुभनिमित्तन्ति उद्धुमातकादिभेदा दस असुभारम्मणा धम्मा. योनिसोमनसिकारबहुलीकारोति एत्थ पन योनिसोमनसिकारो नाम उपायमनसिकारो, पथमनसिकारो, उप्पादकमनसिकारो. अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति.

दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि, इन्द्रियेसु गुत्तद्वारस्सापि, चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेनेतं वुत्तं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिमित्ताय-सप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स कामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति.

मेत्ता चेतोविमुत्तीति एत्थ मेत्ताति वुत्ते अप्पनापि उपचारोपि वट्टति, चेतोविमुत्तीति अप्पनायेव. योनिसोमनसिकारो वुत्तलक्खणोव. अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो, कम्मस्सकतापच्चवेक्खणता, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति.

ओदिस्सकअनोदिस्सकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, तथा ओधिसोअनोधिसोदिसाफरणवसेन मेत्तं भावेन्तस्सापि. ‘‘त्वं एतस्स कुद्धो किं करिस्ससि? किमस्स सीलादीनि नासेतुं सक्खिस्ससि? ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि? परस्स कुज्झनं नाम वीतच्चिकङ्गारतत्तअयसलाकगूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति? किं ते सीलादीनि विनासेतुं सक्खिस्सति? एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति? अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति, ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होति.

अत्थि भिक्खवे अरतीतिआदि वुत्तत्थमेव. अपि च छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति – अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति.

आहरहत्थकं, भुत्तवमितकं, तत्रवट्टकं, अलंसाटकं, काकमासकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सपि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति, ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति.

अत्थि भिक्खवे चेतसो वूपसमोतिआदीनि वुत्तत्थानेव. अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुद्धसेवितता, कल्याणमित्तता, सप्पायकथाति.

बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति, कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि, वुद्धे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि, उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीने उद्धच्चकुक्कुच्चे उद्धच्चस्स अरहत्तमग्गेन, कुक्कुच्चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति.

कुसलाकुसला धम्मातिआदीनिपि वुत्तत्थानेव. अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति.

बाहुसच्चेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होति. इति भगवा इमस्मिं सुत्ते देसनं तीहि भवेहि निवत्तेत्वा अरहत्तेन कूटं गण्हि. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पापुणिंसु.

२. परियायसुत्तवण्णना

२३३. दुतिये सम्बहुलाति विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन तयो तयो एव, ततो उद्धं सम्बहुला. इध सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. पिण्डाय पविसिंसूति पिण्डाय पविट्ठा. ते पन न ताव पविट्ठा, ‘‘पविसिस्सामा’’ति निक्खन्तत्ता पन पविसिंसूति वुत्ता. यथा किं? यथा ‘‘गामं गमिस्सामी’’ति निक्खन्तपुरिसो तं गामं अपत्तोपि ‘‘कहं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. परिब्बाजकानं आरामोति जेतवनस्स अविदूरे अञ्ञतित्थियानं परिब्बाजकानं आरामो अत्थि, तं सन्धायेतं वुत्तं. समणो आवुसोति आवुसो तुम्हाकं सत्था समणो गोतमो.

मयम्पि खो आवुसो सावकानं एवं धम्मं देसेमाति तित्थियानं समये ‘‘पञ्च नीवरणा पहातब्बा, सत्त बोज्झङ्गा भावेतब्बा’’ति एतं नत्थि. ते पन आरामं गन्त्वा परिसपरियन्ते ठत्वा अञ्ञं ओलोकेन्तो विय अञ्ञविहितका विय हुत्वा भगवतो धम्मदेसनं सुणन्ति. ततो ‘‘समणो गोतमो ‘इदं पजहथ इदं भावेथा’ति वदती’’ति सल्लक्खेत्वा अत्तनो आरामं गन्त्वा आराममज्झे आसनं पञ्ञापेत्वा उपट्ठायकउपट्ठायिकाहि परिवुता सीसं उक्खिपित्वा कायं उन्नामेत्वा अत्तनो सयम्भूञाणेन पटिविद्धाकारं दस्सेन्ता – ‘‘पञ्च नीवरणा नाम पहातब्बा, सत्त बोज्झङ्गा नाम भावेतब्बा’’ति कथेन्ति.

इध नो आवुसोति एत्थ इधाति इमस्मिं पञ्ञापने. को विसेसोति किं अधिकं? को अधिप्पयासोति को अधिकप्पयोगो? किं नानाकरणन्ति किं नानत्तं? धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स वा गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेय्य, तं किन्नामाति वदन्ति. दुतियपदेपि एसेव नयो.

नेव अभिनन्दिंसूति ‘‘एवमेव’’न्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति ‘‘नयिदं एव’’न्ति न पटिसेधिंसु. किं पन ते पहोन्ता एवं अकंसु, उदाहु अप्पहोन्ताति? पहोन्ता. न हि ते एत्तकं कथं कथेतुं न सक्कोन्ति ‘‘आवुसो तुम्हाकं समये पञ्च नीवरणा पहातब्बा नाम नत्थि, सत्त बोज्झङ्गा भावेतब्बा नाम नत्थी’’ति. एवं पन तेसं अहोसि – ‘‘अत्थि नो एतं कथापाभतं, मयं एतं सत्थु आरोचेस्साम, अथ नो सत्था मधुरधम्मदेसनं देसेस्सती’’ति.

परियायोति कारणं. न चेव सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरिञ्च विघातन्ति असम्पायनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानञ्हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ न्ति निपातमत्तं, यथाति कारणवचनं, यस्मा अविसये पञ्हो पुच्छितोति अत्थो. सदेवकेति सह देवेहि सदेवके. समारकादीसुपि एसेव नयो. एवं तीणि ठानानि लोके पक्खिपित्वा द्वे पजायाति, पञ्चहिपि सत्तलोकमेव परियादियित्वा एतस्मिं सदेवकादिभेदे लोके देवं वा मनुस्सं वा न समनुपस्सामीति दीपेति. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा. इतो सुत्वा हि तथागतो तथागतसावकोपि आराधेय्य, परितोसेय्य, अञ्ञथा आराधना नाम नत्थीति दस्सेति.

इदानि अत्तनो तेसं पञ्हानं वेय्याकरणेन चित्ताराधनं दस्सेन्तो कतमो च भिक्खवे परियायोतिआदिमाह. तत्थ अज्झत्तं कामच्छन्दोति अत्तनो पञ्चक्खन्धे आरब्भ उप्पन्नछन्दरागो. बहिद्धा कामच्छन्दोति परेसं पञ्चक्खन्धे आरब्भ उप्पन्नछन्दरागो. उद्देसं गच्छतीति गणनं गच्छति. अज्झत्तं ब्यापादोति अत्तनो हत्थपादादीसु उप्पन्नपटिघो. बहिद्धा ब्यापादोति परेसं तेसु उप्पन्नपटिघो. अज्झत्तं धम्मेसु विचिकिच्छाति अत्तनो खन्धेसु विमति. बहिद्धा धम्मेसु विचिकिच्छाति बहिद्धा अट्ठसु ठानेसु महाविचिकिच्छा. अज्झत्तं धम्मेसु सतीति अज्झत्तिके सङ्खारे पटिग्गण्हन्तस्स उप्पन्ना सति. बहिद्धा धम्मेसु सतीति बहिद्धा सङ्खारे परिग्गण्हन्तस्स उप्पन्ना सति. धम्मविचयसम्बोज्झङ्गेपि एसेव नयो.

कायिकन्ति चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियं. चेतसिकन्ति – ‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि, याव मे अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति एवं कायपयोगं विना उप्पन्नवीरियं. कायप्पस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि. चित्तप्पस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि. उपेक्खासम्बोज्झङ्गे सतिसम्बोज्झङ्गसदिसोव विनिच्छयो.

इमस्मिं सुत्ते मिस्सकसम्बोज्झङ्गा कथिता. एतेसु हि अज्झत्तधम्मेसु सति, पविचयो, उपेक्खाति इमे अत्तनो खन्धारम्मणत्ता लोकियाव होन्ति, तथा मग्गं अपत्तं कायिकवीरियं. अवितक्कअविचारा पन पीतिसमाधी किञ्चापि रूपावचरा होन्ति, रूपावचरे पन बोज्झङ्गा न लब्भन्तीति लोकुत्तराव होन्ति. ये च थेरा ब्रह्मविहारविपस्सनापादकज्झानादीसु बोज्झङ्गे उद्धरन्ति, तेसं मतेन रूपावचरापि अरूपावचरापि होन्ति. बोज्झङ्गेसु हि अरूपावचरे पीतियेव एकन्तेन न लब्भति, सेसा छ मिस्सकाव होन्तीति. देसनापरियोसाने केचि भिक्खू सोतापन्ना जाता, केचि सकदागामी, केचि अनागामी, केचि अरहन्तोति.

३. अग्गिसुत्तवण्णना

२३४. ततिये सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामीति लोणधूपनं विय सब्बकम्मिकामच्चं विय च सब्बत्थ इच्छितब्बं वदामीति अत्थो. यथा हि लोणधूपनं सब्बब्यञ्जनेसुपि निविसति, यथा च सब्बकम्मिको अमच्चो योधकम्मम्पि करोति मन्तकम्मम्पि पटिहारकम्मम्पीति सब्बकिच्चानि साधेति, एवं उद्धतस्स चित्तस्स निग्गण्हनं, लीनस्स पग्गण्हनन्ति सब्बमेतं सतिया इज्झति, न सक्का विना सतिया एतं सम्पादेतुं, तस्मा एवमाह. इमस्मिं सुत्ते पुब्बभागविपस्सना बोज्झङ्गाव कथिता.

४. मेत्तासहगतसुत्तवण्णना

२३५. चतुत्थे मेत्तासहगतेन चेतसातिआदि सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.२४०-२४१) वित्थारितमेव. मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेमाति इदम्पि ते पुरिमनयेनेव सत्थु धम्मदेसनं सुत्वा वदन्ति. तित्थियानञ्हि समये पञ्चनीवरणप्पहानं वा मेत्तादिब्रह्मविहारभावना वा नत्थि. किं गतिका होतीति किं निप्फत्ति होति. किं परमाति किं उत्तमा. किं फलाति किं आनिसंसा. किं परियोसानाति किं निट्ठा. मेत्तासहगतन्ति मेत्ताय सहगतं संसट्ठं सम्पयुत्तं. एसेव नयो सब्बत्थ. विवेकनिस्सितादीनि वुत्तत्थानेव.

अप्पटिकूलन्ति दुविधं अप्पटिकूलं – सत्तअप्पटिकूलञ्च, सङ्खारअप्पटिकूलञ्च. तस्मिं अप्पटिकूले इट्ठे वत्थुस्मिन्ति अत्थो. पटिकूलसञ्ञीति अनिट्ठसञ्ञी. कथं पनेत्थ एवं विहरति? असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो. वुत्तञ्हेतं पटिसम्भिदायं ‘‘कथं अप्पटिकूले पटिकूलसञ्ञी विहरति. इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरती’’ति. पटिकूले पन अनिट्ठे वत्थुस्मिं मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिकूलसञ्ञी विहरति नाम. यथाह ‘‘कथं पटिकूले अप्पटिकूलसञ्ञी विहरति. अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरती’’ति (पटि. म. २.१७). उभयमिस्सकपदेसुपि एसेव नयो. अप्पटिकूलप्पटिकूलेसु हि तदेव असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिकूलसञ्ञी विहरति नाम. पटिकूलापटिकूलेसु च तदेव मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिकूलसञ्ञी विहरति नाम. ‘‘चक्खुना रूपं दिस्वा नेव सुमनो होती’’तिआदिना (पटि. म. २.१७) नयेन वुत्तं पन छळङ्गुपेक्खं पवत्तयमानो ‘‘अप्पटिकूले च पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको तत्थ विहरति सतो सम्पजानो’’ति वेदितब्बो.

एत्तावता च इमस्स भिक्खुनो मेत्ताय तिकचतुक्कज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स सह विपस्सनाय मग्गसम्बोज्झङ्गानं अरियिद्धिया च दस्सितत्ता देसना विनिवट्टेतब्बा सिया. इदं पन मेत्ताझानं पादकं कत्वा सङ्खारे सम्मसन्तोपि यो अरहत्तं पापुणितुं न सक्कोति, यस्मा तस्स अरहत्तपरमा मेत्ता न होति. यंपरमा पन होति, तं दस्सेतब्बं. तस्मा तस्स दस्सनत्थं अयं देसना आरद्धा. परतो सब्बसो वा पन रूपसञ्ञानं समतिक्कमातिआदीसुपि इमिना नयेन पुन देसनारम्भपयोजनं वेदितब्बं.

सुभपरमन्ति सुभनिट्ठं, सुभकोटिकं, सुभनिप्फत्तिं. इधपञ्ञस्साति इधेव पञ्ञा अस्स, नयिमं लोकं अतिक्कमतीति इधपञ्ञो, तस्स इधपञ्ञस्स, लोकियपञ्ञस्साति अत्थो. उत्तरिविमुत्तिं अप्पटिविज्झतोति लोकुत्तरधम्मं अप्पटिविज्झन्तस्स. यो पन पटिविज्झितुं सक्कोति, तस्स अरहत्तपरमाव मेत्ता होतीति अत्थो. करुणादीसुपि एसेव नयो.

कस्मा पनेतासं मेत्तादीनं सुभपरमादिता वुत्ता भगवताति? सभागवसेन तस्स तस्स उपनिस्सयत्ता. मेत्ताविहारिस्स हि सत्ता अप्पटिकूला होन्ति, अथस्स अप्पटिकूलपरिचया अप्पटिकूलेसु परिसुद्धवण्णेसु नीलादीसु चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति मेत्ता सुभविमोक्खस्स उपनिस्सयो होति, न ततो परं, तस्मा सुभपरमाति वुत्ता.

करुणाविहारिस्स उण्हाभिघातादिरूपनिमित्तं सत्तदुक्खं समनुपस्सन्तस्स करुणाय पवत्तिसम्भवतो रूपे आदीनवो परिविदितो होति, अथस्स परिविदितरूपादीनवत्ता पथवीकसिणादीसु अञ्ञतरं उग्घाटेत्वा रूपनिस्सरणे आकासे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति करुणा आकासानञ्चायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा आकासानञ्चायतनपरमाति वुत्ता.

मुदिताविहारिस्स पन तेन तेन पामोज्जकारणेन उप्पन्नपामोज्जसत्तानं विञ्ञाणं समनुपस्सन्तस्स मुदिताय पवत्तिसम्भवतो विञ्ञाणग्गहणपरिचितं होति, अथस्स अनुक्कमाधिगतं आकासानञ्चायतनं अतिक्कम्म आकासनिमित्तगोचरे विञ्ञाणे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति मुदिता विञ्ञाणञ्चायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा विञ्ञाणञ्चायतनपरमाति वुत्ता.

उपेक्खाविहारिस्स पन ‘‘सत्ता सुखिता वा होन्तु, दुक्खतो वा विमुच्चन्तु, सम्पत्तसुखतो वा मा विगच्छन्तू’’ति आभोगाभावतो सुखदुक्खादिपरमत्थगाहविमुखसम्भवतो अविज्जमानग्गहणदुक्खचित्तं होति. अथस्स परमत्थगाहतो विमुखभावपरिचितचित्तस्स परमत्थतो अविज्जमानग्गहणदुक्खचित्तस्स च अनुक्कमाधिगतं विञ्ञाणाञ्चायतनं समतिक्कम्मसम्भवतो अविज्जमाने परमत्थभूतस्स विञ्ञाणस्स अभावे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति उपेक्खा आकिञ्चञ्ञायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा आकिञ्चञ्ञायतनपरमाति वुत्ता. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पत्ताति.

५. सङ्गारवसुत्तवण्णना

२३६. पञ्चमे पगेवाति पठमञ्ञेव. कामरागपरियुट्ठितेनाति कामरागगहितेन. कामरागपरेतेनाति कामरागानुगतेन. निस्सरणन्ति तिविधं कामरागस्स निस्सरणं विक्खम्भननिस्सरणं तदङ्गनिस्सरणं समुच्छेदनिस्सरणन्ति. तत्थ असुभे पठमज्झानं विक्खम्भननिस्सरणं नाम, विपस्सना तदङ्गनिस्सरणं नाम, अरहत्तमग्गो समुच्छेदनिस्सरणं नाम. तं तिविधम्पि नप्पजानातीति अत्थो. अत्तत्थम्पीतिआदीसु अरहत्तसङ्खातो अत्तनो अत्थो अत्तत्थो नाम, पच्चयदायकानं अत्थो परत्थो नाम, स्वेव दुविधोपि उभयत्थो नाम. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.

अयं पन विसेसो – ब्यापादस्स निस्सरणन्तिआदीसु हि द्वेव निस्सरणानि विक्खम्भननिस्सरणञ्च समुच्छेदनिस्सरणञ्च. तत्थ ब्यापादस्स ताव मेत्ताय पठमज्झानं विक्खम्भननिस्सरणं, अनागामिमग्गो समुच्छेदनिस्सरणं. थिनमिद्धस्स आलोकसञ्ञा विक्खम्भननिस्सरणं, अरहत्तमग्गो समुच्छेदनिस्सरणं. उद्धच्चकुक्कुच्चस्स यो कोचि समथो विक्खम्भननिस्सरणं, उद्धच्चस्स पनेत्थ अरहत्तमग्गो, कुक्कुच्चस्स अनागामिमग्गो समुच्छेदनिस्सरणं. विचिकिच्छाय धम्मववत्थानं विक्खम्भननिस्सरणं, पठममग्गो समुच्छेदनिस्सरणं.

या पनेत्थ सेय्यथापि ब्राह्मण उदपत्तो संसट्ठो लाखाय वातिआदिका उपमा वुत्ता, तासु उदपत्तोति उदकभरिता पाति. संसट्ठोति वण्णभेदकरणवसेन संसट्ठो. पक्कुथितोति कुथितो. उस्मुदकजातोति उसुमजातो. सेवालपणकपरियोनद्धोति तिलबीजकादिभेदेन सेवालेन वा नीलमण्डूकपिट्ठिवण्णेन वा उदकपिट्ठिं छादेत्वा निब्बत्तपणकेन परियोनद्धो. वातेरितोति वातेन एरितो कम्पितो. आविलोति अप्पसन्नो. लुळितोति असन्निसिन्नो. कललीभूतोति कद्दमीभूतो. अन्धकारे निक्खित्तोति कोट्ठन्तरादिभेदे अनालोकट्ठाने ठपितो. इमस्मिं सुत्ते भगवा तीहि भवेहि देसनं निवत्तेत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, ब्राह्मणो पन सरणमत्ते पतिट्ठितो.

६. अभयसुत्तवण्णना

२३७. छट्ठे अञ्ञाणाय अदस्सनायाति अञ्ञाणत्थाय अदस्सनत्थाय. तग्घ भगवा नीवरणाति एकंसेन भगवा नीवरणा. कायकिलमथोति कायदरथो. चित्तकिलमथोति चित्तदरथो. सोपि मे पटिप्पस्सद्धोति तस्स किर सत्थु सन्तिके सीतलं उतुसप्पायट्ठानं पविसित्वा निसिन्नस्स कायदरथो पटिपस्सम्भि, तस्मिं पटिपस्सद्धे तदन्वयेनेव चित्तदरथोपि. अपिच मग्गेनेवस्स एतं उभयम्पि पस्सद्धन्ति वेदितब्बं.

७. आनापानवग्गो

१. अट्ठिकमहप्फलसुत्तादिवण्णना

२३८. सत्तमादीसु अट्ठिकसञ्ञाति अट्ठिकं अट्ठिकन्ति भावेन्तस्स उप्पन्नसञ्ञा. तं पनेतं भावयतो याव निमित्तं न उप्पज्जति, ताव छविपि चम्मम्पि उपट्ठाति. निमित्ते पन उप्पन्ने छविचम्मानि नेव उपट्ठहन्ति, सङ्खवण्णो सुद्धअट्ठिकसङ्घाटोव उपट्ठाति हत्थिक्खन्धगतं धम्मिकतिस्सराजानं ओलोकेन्तस्स सामणेरस्स विय, पटिमग्गे हसमानं इत्थिं ओलोकेन्तस्स चेतियपब्बतवासिनो तिस्सत्थेरस्स विय चाति. वत्थूनि विसुद्धिमग्गे (विसुद्धि. १.१५) वित्थारितानि. सति वा उपादिसेसेति गहणसेसे उपादानसेसे विज्जमानम्हि.

२-१०. पुळवकसुत्तादिवण्णना

२३९-२४७. पुळवकसञ्ञाति पुळवं पुळवन्ति भावेन्तस्स उप्पन्नसञ्ञा. विनीलकसञ्ञादीसुपि एसेव नयो. विनिच्छयकथा पनेत्थ सद्धिं भावनानयेन विसुद्धिमग्गे (विसुद्धि. १.१०२) वुत्ता. मेत्तादयो तिकचतुक्कज्झानवसेन वेदितब्बा, उपेक्खा चतुत्थज्झानवसेनेव.

८. निरोधवग्गो

१-१०. असुभसुत्तादिवण्णना

२४८-२५७. असुभसञ्ञाति असुभे पठमज्झानसञ्ञा. मरणसञ्ञाति ‘‘अवस्सं मरितब्बं, मरणपटिबद्धं मे जीवित’’न्ति अभिण्हं पच्चवेक्खन्तस्स उप्पन्नसञ्ञा. आहारे पटिकूलसञ्ञाति ओदनकुम्मासादिम्हि अज्झोहरणीये पटिकूलसञ्ञा. सब्बलोके अनभिरतिसञ्ञाति सकललोकस्मिं अनभिरतिं उप्पादेन्तस्स उप्पन्नसञ्ञा. पहानसञ्ञाविरागसञ्ञाति द्वे पुब्बभागा. निरोधसञ्ञा मिस्सका. एवमेतानि अट्ठिकसञ्ञादीनि वीसति कम्मट्ठानानि निद्दिट्ठानि. तेसं नवसु अप्पना होन्ति, एकादस उपचारज्झानिका. सेसा पनेत्थ विनिच्छयकथा विसुद्धिमग्गे (विसुद्धि. १.२९४) आगताव. गङ्गापेय्यालादयो मग्गसंयुत्ते वुत्तनयेनेव वेदितब्बा.

बोज्झङ्गसंयुत्तवण्णना निट्ठिता.

३. सतिपट्ठानसंयुत्तं

१. अम्बपालिवग्गो

१. अम्बपालिसुत्तवण्णना

३६७. सतिपट्ठानसंयुत्तस्स पठमे अम्बपालिवनेति अम्बपालिया नाम रूपूपजीविनिया रोपिते अम्बवने. तं किर तस्सा उय्यानं अहोसि. सा सत्थु धम्मदेसनं सुत्वा पसन्नचित्ता तत्थ विहारं कारेत्वा तथागतस्स निय्यातेसि. तं सन्धायेतं वुत्तं. एकायन्वायन्ति एकायनो अयं. तत्थ एकायनोति एकमग्गो. मग्गस्स हि –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतू च, कुल्लो च भिसि सङ्कमो’’ति. (चूळनि. पारायनत्थुतिगाथानिद्देसो १०१) –

बहूनि नामानि. स्वायं इध अयननामेन वुत्तो. तस्मा एकायन्वायं, भिक्खवे, मग्गोति एत्थ एकमग्गो. अयं, भिक्खवे, मग्गो, न द्वेधापथभूतोति एवमत्थो दट्ठब्बो. मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन च.

सत्तानं विसुद्धियाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलेसेहि संकिलिट्ठचित्तानं सत्तानं विसुद्धत्थाय. सोकपरिदेवानं समतिक्कमायाति सोकस्स च परिदेवस्स च समतिक्कमाय, पहानायाति अत्थो. दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. ञायस्स अधिगमायाति ञायो वुच्चति अरियो अट्ठङ्गिको मग्गो, तस्स अधिगमाय पत्तियाति वुत्तं होति. अयञ्हि पुब्बभागे लोकियो सतिपट्ठानमग्गो भावितो लोकुत्तरमग्गस्स अधिगमाय संवत्तति. तेनाह ‘‘ञायस्स अधिगमाया’’ति. निब्बानस्स सच्छिकिरियायाति तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्चक्खायाति वुत्तं होति. अयञ्हि मग्गो भावितो अनुपुब्बेन निब्बानसच्छिकिरियं साधेति. तेनाह ‘‘निब्बानस्स सच्छिकिरियाया’’ति.

एवं भगवता सत्तहि पदेहि एकायनमग्गस्स वण्णो भासितो, सो कस्माति चे? भिक्खूनं उस्साहजननत्थं. वण्णभासनञ्हि सुत्वा ते भिक्खू – ‘‘अयं किर मग्गो हदयसन्तापभूतं सोकं, वाचाविप्पलापभूतं परिदेवं, कायिकअसातभूतं दुक्खं, चेतसिकअसातभूतं दोमनस्सन्ति चत्तारो उपद्दवे हरति. विसुद्धिं, ञायं, निब्बानन्ति तयो विसेसे आवहती’’ति उस्साहजाता इमं देसनं उग्गहेतब्बं परियापुणितब्बं, धारेतब्बं, इमञ्च मग्गं भावेतब्बं मञ्ञिस्सन्ति. इति तेसं भिक्खूनं उस्साहजननत्थं वण्णं अभासि कम्बलवाणिजादयो कम्बलादीनं वण्णं विय.

यदिदन्ति निपातो, ये इमेति अयमस्स अत्थो. चत्तारोति गणनपरिच्छेदो. तेन ‘‘न ततो हेट्ठा, न उद्ध’’न्ति सतिपट्ठानपरिच्छेदं दीपेति. सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि तं सुणाथ. को च, भिक्खवे, कायस्स समुदयो? आहरसमुदया कायसमुदयो’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुत्तो. तथा ‘‘कायो उपट्ठानं, नो सति, सति उपट्ठानञ्चेव सति चा’’तिआदीसुपि (पटि. म. २.३५). तस्स अत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं. पधानं ठानन्ति वा पट्ठानं. सतिया पट्ठानं सतिपट्ठानं हत्थिट्ठानअस्सट्ठानादीनि विय.

‘‘तयो सतिपट्ठाना, यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता सतिपट्ठानन्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बोति? सतिया. सतिया पट्ठानं सतिपट्ठानन्ति.

‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७; सं. नि. ५.९८९) पन सतियेव सतिपट्ठानन्ति वुत्ता. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्दित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानं सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं, इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं.

यदि एवं कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनं कतन्ति? सतीनं बहुत्ता. आरम्मणभेदेन हि बहुका सतियो. अथ ‘‘मग्गो’’ति कस्मा एकवचनन्ति? मग्गनट्ठेन एकत्ता. चतस्सोपि हि एता सतियो मग्गनट्ठेन एकत्तं गच्छन्ति. वुतञ्हेतं ‘‘मग्गोति केनट्ठेन मग्गो? निब्बानमग्गनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन चा’’ति. चतस्सोपि चेता अपरभागे कायादीसु आरम्मणेसु किच्चं साधयमाना निब्बानं गच्छन्ति, आदितो पट्ठाय च निब्बानत्थिकेहि मग्गियन्तीति तस्मा चतस्सोपि एको मग्गोति वुत्ता. एवञ्च सति वचनानुसन्धिना सानुसन्धिकाव देसना होति.

कतमे चत्तारोति कथेतुकम्यतापुच्छा. कायेति रूपकाये. कायानुपस्सीति कायं अनुपस्सनसीलो, कायं वा अनुपस्समानो. अयञ्हि भिक्खु इमं कायं अनिच्चानुपस्सनादीनं सत्तन्नं अनुपस्सनानं वसेन अनिच्चतो अनुपस्सति, नो निच्चतो, दुक्खतो अनुपस्सति, नो सुखतो, अनत्ततो अनुपस्सति, नो अत्ततो, निब्बिन्दति, नो नन्दति, विरज्जति, नो रज्जति, निरोधेति, नो समुदेति, पटिनिस्सज्जति, नो आदियति. सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहतीति वेदितब्बो.

विहरतीति इरीयति. आतापीति तीसु भवेसु किलेसे आतपतीति आतापो, वीरियस्सेतं नामं. आतापो अस्स अत्थीति आतापी. सम्पजानोति सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति. न हि सतिविरहितस्स अनुपस्सना नाम अत्थि, तेनेवाह ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानं वुत्तं होति. अथ वा यस्मा अनातापिनो अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्जने च सम्मुय्हति, मुट्ठस्सति उपायापरिच्चागे अनुपायापरिग्गहे च असमत्थो होति, तेनस्स तं कम्मट्ठानं न सम्पज्जति. तस्मा येसं धम्मानं आनुभावेन तं सम्पज्जति, तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं.

इति कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्जस्स दस्सेत्वा इदानि पहानङ्गं दस्सेतुं विनेय्य लोके अभिज्झादोमनस्सन्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति तस्मिंयेव काये. कायो हि इध लुज्जनपलुज्जनट्ठेन लोकोति अधिप्पेतो. यस्मा पनस्स न कायमत्तेयेव अभिज्झादोमनस्सं पहीयति, वेदनादीसुपि पहीयति एव. तस्मा ‘‘पञ्चपि उपादानक्खन्धा लोको’’ति विभङ्गे (विभ. ३६२) वुत्तं. लोकसङ्खातत्ता वा तेसं धम्मानं अत्थुद्धारनयेनेतं वुत्तं. यं पनाह ‘‘तत्थ कतमो लोको, स्वेव कायो लोको’’ति, अयमेवेत्थ अत्थो. तस्मिं लोके अभिज्झादोमनस्सं विनेय्याति एवं सम्बन्धो दट्ठब्बो.

वेदनासूति एत्थ तिस्सो वेदना, ता च लोकिया एव, चित्तम्पि लोकियं, तथा धम्मा. यथा पन वेदना अनुपस्सितब्बा, तथा अनुपस्सन्तो एस वेदनानुपस्सीति वेदितब्बो. एस नयो चित्तधम्मेसु. कथञ्च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्लतो, अदुक्खमसुखा अनिच्चतो. यथाह –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो;

स वे सम्मद्दसो भिक्खु, उपसन्तो चरिस्सती’’ति.

सब्बा एव चेता दुक्खातिपि अनुपस्सितब्बा. वुत्तञ्हेतं ‘‘यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा, यथाह – ‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा’’ति (म. नि. १.४६५) सब्बं वित्थारेतब्बं. अपिच अनिच्चादिसत्तअनुपस्सनावसेनपि अनुपस्सितब्बा.

चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिअनुपस्सनानं सरागादीनञ्च भेदानं वसेन अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञतधम्मस्स अनिच्चादिसत्तअनुपस्सनानं ‘‘सन्तं वा अज्झत्तं कामच्छन्द’’न्तिआदीनञ्च पभेदानं वसेन अनुपस्सितब्बा. सेसं वुत्तनयमेव. अयमेत्थ सङ्खेपो, वित्थारो पन दीघमज्झिमट्ठकथासु (दी. नि. अट्ठ. २.३७३ आदयो; म. नि. अट्ठ. १.१०५ आदयो) सतिपट्ठानवण्णनायं वुत्तनयेनेव वेदितब्बो.

२. सतिसुत्तवण्णना

३६८. दुतिये सतोति कायादिअनुपस्सनासतिया समन्नागतो. सम्पजानोति चतुसम्पजञ्ञपञ्ञाय समन्नागतो. अभिक्कन्ते पटिक्कन्तेति एत्थ अभिक्कन्तं वुच्चति गमनं, पटिक्कन्तं निवत्तनं, तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम, पटिनिवत्तन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओनमन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिमअङ्गप्पदेसं पच्चासंसरन्तो पटिक्कमति नाम. निपज्जनेपि एसेव नयो.

सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञस्सेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति.

तत्थ सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा ‘‘किं नु मे एत्थ गतेन अत्थो अत्थि, नत्थी’’ति अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं दिस्वापि हि बुद्धारम्मणं, सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयतो सम्मसन्तो अरहत्तं पापुणाति. महाविहारस्मिञ्हि दक्खिणद्वारे ठत्वा महाचेतियं ओलोकेन्ता तिंससहस्सभिक्खू अरहत्तं पापुणिंसु, तथा पच्छिमद्वारे उत्तरद्वारे पाचीनद्वारे च, तथा पञ्हमण्डपट्ठाने अभयवापिपाळियं, थूपारामद्वारे नगरस्स दक्खिणद्वारे अनुराधवापिपाळियं.

महाअरियवंसभाणकत्थेरो पनाह ‘‘किं तुम्हे वदथ, महाचेतियस्स समन्ता कुच्छिवेदिकाय हेट्ठिमभागतो पट्ठाय पञ्ञायनट्ठाने यत्थ यत्थ द्वे पादा सक्का होन्ति समं पतिट्ठापेतुं, तत्थ तत्थ एकपदुद्धारे तिंसतिंस भिक्खुसहस्सानि अरहत्तं पापुणिंसूति सक्का वतु’’न्ति. अपरो पन महाथेरो आह – ‘‘महाचेतियतले आकिण्णवालिकाय बहुतरा भिक्खू अरहत्तं पत्ता’’ति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमं झानं उप्पादेत्वा तदेव खयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थं. केचि पन – ‘‘आमिसतोपि वड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता’’ति वदन्ति.

तस्मिं पन गमने सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं. सेय्यथिदं? चेतियदस्सनं ताव सात्थं. सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति, अत्तनो विभवानुरूपा इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति. तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गे कायसंसग्गापत्तिं आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो च होति. एवं तं ठानं असप्पायं होति, वुत्तप्पकारअन्तरायाभावे सप्पायं. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं कारेन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं, अन्तरायाभावे सप्पायं. महापरिवारानं थेरानं दस्सनेपि एसेव नयो.

असुभदस्सनम्पि सात्थं. तदत्थदीपनत्थञ्च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो ‘‘सामणेरा’’ति पक्कोसि. सो – ‘‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा, अञ्ञस्मिम्पि दिवसे उपरिविसेसं निब्बत्तेस्सामी’’ति चिन्तेत्वा ‘‘किं, भन्ते,’’ति पटिवचनं अदासि. ‘‘एही’’ति वुत्ते एकवचनेनेव आगन्त्वा – ‘‘भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखा हुत्वा ओलोकेथा’’ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जातं. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं, सभागमेव सप्पायन्ति एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं.

एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसकम्मट्ठानेसु अत्तनो चित्तरुचिकं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं गोचरसम्पजञ्ञं नाम.

तस्साविभावत्थं इदं चतुक्कं वेदितब्बं – इधेकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो पच्चाहरति न हरति, एकच्चो पन नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च.

तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमं यामं मज्झिमयामे सेय्यं कप्पेत्वा, पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा, पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा पानीयं परिभोजनीयं पच्चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानमनुयुञ्जित्वा भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति. अञ्ञं चे कम्मट्ठानं होति, सोपानपादमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं, खुद्दकं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा बोधि वन्दितब्बा. सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति.

अथ नं मनुस्सा दिस्वा ‘‘अय्यो नो आगतो’’ति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति, जनसङ्गहणत्थं धम्मकथा नाम कातब्बायेवाति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा कम्मट्ठानसीसेनेव धम्मं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्जति.

अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति. पोराणकभिक्खू किर न ‘‘अम्हाकं उपज्झायो आचरियो’’ति मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति – ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति, मातिपक्खतो सम्बन्धा पितिपक्खतो’’ति? किं दिस्वा पुच्छथाति? तुम्हेसु एतेसं पेमं बहुमानन्ति. ‘‘आवुसो, यं मातापितूहिपि दुक्करतरं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम, एदिसा नाम अम्हाकं उपकारिनो नत्थी’’ति तेसं गुणे कथयन्तो गच्छति. अयं वुच्चति हरति न पच्चाहरतीति.

यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्जलति, अनुपादिण्णकं मुञ्चित्वा उपादिण्णकं गण्हाति, सरीरतो सेदा मुच्चन्ति, कम्मट्ठानवीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति. अथस्स द्वित्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजो उपादिण्णकं मुञ्चित्वा अनुपादिण्णकं गण्हाति, घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति. अयं वुच्चति पच्चाहरति न हरतीति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता. सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं न तं आसनमत्थि, यत्थ यागुं पिवित्वा अरहत्तं पत्ता भिक्खू नत्थीति.

यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोविनिबन्धबद्धचित्तो विहरन्तो ‘‘कम्मट्ठानं नाम अत्थी’’तिपि सञ्ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति. अयं वुच्चति नेव हरति न पच्चाहरतीति.

यो पनायं हरति च पच्चाहरति चाति वुत्तो, सो गतपच्चागतिकवत्तवसेन वेदितब्बो. अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति ‘‘आवुसो, तुम्हे न इणट्टा, न भयट्टा, न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, ठाने, निसज्जाय, सयने उप्पन्नकिलेसं सयनेयेव निग्गण्हथा’’ति. ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति, सो ‘‘अयं भिक्खु तुय्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति, तथा असक्कोन्तो निसीदतीति सो एव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि, तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसंयेव एति आलिन्दकवासी महाफुस्सदेवत्थेरो विय.

सो किर एकूनवीसति वस्सानि गतपच्चागतिकवत्तं पूरेन्तो एव विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथा गच्छन्तं दिस्वा – ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो, उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तप्पत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमंसु. तञ्च ओभासं दिस्वा वनवासीमहातिस्सत्थेरो तं दुतियदिवसे पुच्छि – ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति? थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति, मणिओभासोपी’’ति एवमादिमाह. ततो ‘‘पटिच्छादेथ तुम्हे’’ति निबद्धो आमाति पटिजानित्वा आरोचेसि.

काळवल्लिमण्डपवासीमहानागत्थेरो विय च. सोपि किर गतपच्चागतिकवत्तं पूरेन्तो पठमं ताव ‘‘भगवतो महापधानं पूजेस्सामी’’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि. पुन सोळस वस्सानि गतपच्चागतिकवत्तं पूरेत्वा अरहत्तं पापुणि. सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो विप्पयुत्तेन उद्धटे पटिनिवत्तन्तो गामसमीपं गन्त्वा ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकरकतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति. किं कारणा? ‘‘मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसी’’ति ‘‘अज्ज, भन्ते, कतिमी’’ति दिवसं वा भिक्खुगणनं वा पञ्हं वा पुच्छितो पन उदकं गिलित्वा आरोचेति. सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वा याति.

कलम्बतित्थविहारे वस्सूपगता पञ्ञास भिक्खू विय च. ते किर आसाळ्हिपुण्णमियं कतिकवत्तं अकंसु – ‘‘अरहत्तं अपत्वा अञ्ञमञ्ञं नालपिस्सामा’’ति. गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु. दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्जिंसु. तत्थ मनुस्सा निट्ठुभनं दिस्वा जानिंसु – ‘‘अज्जेको आगतो, अज्ज द्वे’’ति. एवञ्च चिन्तेसुं – ‘‘किं नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति, उदाहु अञ्ञमञ्ञम्पि. यदि अञ्ञमञ्ञं न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति. एथ ने अञ्ञमञ्ञं खमापेस्सामा’’ति सब्बे विहारं गन्त्वा पञ्ञासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो, सो आह – ‘‘न भो कलहकारकानं ओकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सुपट्ठितं पानीयं परिभोजनीय’’न्ति. ते ततोव निवत्ता. तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणायं विसुद्धिपवारणं पवारेसुं.

एवं काळवल्लिमण्डपवासी महानागत्थेरो विय, कलम्बतित्थविहारे वस्सूपगता भिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति. न हि जवेन पिण्डपातिकधुतङ्गं नाम किञ्चि अत्थि. विसमभूमिभागपत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति. अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथाफासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्ञं उपट्ठपेत्वा अक्खब्भञ्जनवणलेपनपुत्तमंसूपमावसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय…पे… भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिपस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानमेव मनसिकरोति. अयं वुच्चति हरति च पच्चाहरति चाति.

इमं पन हरणपच्चाहरणसङ्खातं गतपच्चागतिकवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये पापुणाति. नो चे मज्झिमवये पापुणाति, अथ पच्छिमवये पापुणाति, नो चे पच्छिमवये पापुणाति, अथ मरणसमये. नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा. नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति. नो चे पच्चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो वा होति, सेय्यथापि थेरो बाहियो दारुचीरियो महापञ्ञो वा, सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा, सेय्यथापि थेरो महामोग्गल्लानो, धुतवादो वा, सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा, सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा, सेय्यथापि थेरो उपालि, धम्मकथिको वा, सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्ञिको वा, सेय्यथापि थेरो रेवतो, बहुस्सुतो वा, सेय्यथापि थेरो आनन्दो, सिक्खाकामो वा, सेय्यथापि थेरो राहुलो बुद्धपुत्तोति. इति इमस्मिं चतुक्के य्वायं हरति पच्चाहरति च, तस्स गोचरसम्पजञ्ञं सिखापत्तं होति.

अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं. तं एवं वेदितब्बं – इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धपुथुज्जना अभिक्कमादीसु – ‘‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’’ति वा ‘‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो अभिक्कमामीति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति, इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घाटो अभिक्कमति. तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा अतिहरणवीतिहरणेसु, वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा सन्निक्खेपनसन्निरुम्भनेसु.

तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति, तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुम्भनं न पापुणन्ति, तत्थ तत्थेव पब्बपब्बं सन्धिसन्धि ओधिओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय तटतटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति, कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जा, धातूनं सयनं. तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेन –

‘‘अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;

अवीचिमनुसम्बन्धो, नदीसोतोव वत्तती’’ति. –

एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति.

निट्ठितो ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिपदस्स अत्थो.

आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं, विलोकितं नाम अनुदिसापेक्खनं. अञ्ञानिपि हेट्ठा उपरि पच्छतो अनुपेक्खनवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति. तानि इध न गहितानि, सारुप्पवसेन पन इमानेव द्वे गहितानि. इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति.

तत्थ ‘‘आलोकेस्सामी’’ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं. वुत्तञ्हेतं भगवता –

‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति ‘एवं मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वासविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं आलोकेति ‘एवं मे अनुदिसं आलोकयतो’…पे… सम्पजानो होती’’ति (अ. नि. ८.९).

अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा. कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजञ्ञं, तस्मा खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कमट्ठानवसेनेव कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं.

‘‘अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, ‘आलोकेस्सामी’ति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियवायोधातुविप्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति, कोचि यन्तकेन विवरन्तो नाम नत्थि, ततो चक्खुविञ्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जती’’ति एवं पजाननं पनेत्थ असम्मोहसम्पजञ्ञं नाम.

अपिच मूलपरिञ्ञाआगन्तुकतावकालिकभाववसेनपेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. मूलपरिञ्ञावसेन ताव –

‘‘भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं’’.

तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति, तं आवट्टेत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना, तन्निरोधा चक्खुविञ्ञाणं दस्सनकिच्चं साधयमानं, तन्निरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना, तन्निरोधा विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधयमाना, तन्निरोधा किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना, तन्निरोधा सत्तक्खत्तुं जवनं जवति. तत्थ पठमजवनेपि ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनदुस्सनमुय्हनवसेन आलोकितविलोकितं न होति, दुतियजवनेपि…पे… सत्तमजवनेपि. एतेसु पन युद्धमण्डले योधेसु विय हेट्ठुपरियवसेन भिज्जित्वा पतितेसु ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनादिवसेन आलोकितविलोकितं होति. एवं तावेत्थ मूलपरिञ्ञावसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

चक्खुद्वारे पन रूपे आपाथमागते भवङ्गचलनतो उद्धं सककिच्चनिप्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति, तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति. तस्स यथा परगेहे किञ्चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्जनदुस्सनमुय्हनं अयुत्तन्ति एवं आगन्तुकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

यानि पनेतानि चक्खुद्वारे वोट्ठब्बनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्ञमञ्ञं न पस्सन्ति, इत्तरानि तावकालिकानि होन्ति. तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणंयेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणंयेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति एवं तावकालिकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपेतं वेदितब्बं. एत्थ हि चक्खु चेव रूपा च रूपक्खन्धो, दस्सनं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादिका सङ्खारा सङ्खारक्खन्धो, एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं, एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु, एवमेतेसं चतुन्नं धातूनं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, आवज्जनं अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयो, आलोको उपनिस्सयपच्चयो, वेदनादयो सहजातपच्चयो. एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेतीति एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपि असम्मोहसम्पजञ्ञं वेदितब्बं.

समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. तत्थ हत्थपादे अतिचिरं समिञ्जित्वा वा पसारेत्वा वा ठितस्स खणे खणे वेदना उप्पज्जन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति. काले समिञ्जन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति एवं अत्थानत्थपरिग्गण्हनं वेदितब्बं.

अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं. तत्रायं नयो – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्थेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिं आहच्च पादो झायि. अपरो वम्मिके पसारेसि, सो आसीविसेन दट्ठो. अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं.

गोचरसम्पजञ्ञं पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाट्ठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु – ‘‘कस्मा, भन्ते, सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जित्था’’ति. यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो, इदानि पन तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो, तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसिन्ति. साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति. एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्ञन्ति वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि समिञ्जन्तो वा पसारेन्तो वा नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्ताकड्ढनवसेन दारुयन्तस्स हत्थपादलळनं विय समिञ्जनपसारणं होतीति परिजाननं पनेत्थ असम्मोहसम्पजञ्ञन्ति वेदितब्बं.

सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन, पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो आमिसलाभो, ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टं. विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव. अग्गळादिदानेन हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं, जीवितन्तरायकरञ्चापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं. विपरीतं सप्पायं, तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति ‘‘मया कायो पारुपितो’’ति. कायोपि न जानाति ‘‘अहं चीवरेन पारुपितो’’ति. धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं. नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थपहारादीहि असक्कारं. न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा करोन्ति दोमनस्सं वा. एवमेवं नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा – ‘‘इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामी’’ति एवं पत्तग्गहणपच्चया पटिलभितब्बअत्थवसेन सात्थकसम्पजञ्ञं वेदितब्बं. किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो. यस्स कस्सचि चतुपञ्चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तो हि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयो चीवरे वुत्तनयेनेव असप्पायो. निमित्तकम्मादिवसेन लद्धो, पन यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तअसप्पायोव. विपरीतो सप्पायो. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति ‘‘अहं हत्थेहि गहितो’’ति. हत्थापि न जानन्ति ‘‘पत्तो अम्हेहि गहितो’’ति. धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालाय अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणपट्टचोळकानि चेव कपालादीहि भेसज्जानि च उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि, केसञ्चि थूलानि पापुणन्ति, भेसज्जकपालानिपि केसञ्चि सुसण्ठानानि, केसञ्चि दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति. वणपटिच्छादनमत्तेनेव हि चोळकेन भेसज्जपटिग्गहमत्तेनेव च कपालकेन तेसं अत्थो. एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय च पत्तं, कपाले भेसज्जमिव च पत्ते लद्धभिक्खं सल्लक्खेति. अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो.

असितादीसु असितेति पिण्डपातभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. तत्थ ‘‘नेव दवाया’’तिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम, तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव. विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पत्तपटिग्गहणं नाम होति, चित्तकिरियवायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति, चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोपुद्धरणं मुखविवरणञ्च होति. न कोचि कुञ्चिकाय न यन्तकेन हनुकट्ठीनि विवरति, चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं उपरिदन्तानं मुसलकिच्चसाधनं हेट्ठादन्तानं उदुक्खलकिच्चसाधनं जिव्हाय हत्थकिच्चसाधनञ्च होति. इति नं तत्थ अग्गजिव्हाय तनुकखेळो, मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तितं खेळउदकतेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तो पवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थरं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिट्ठति. ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहरको नाम नत्थि, वायोधातुयेव नीहरति. इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च नीहरति च; पथवीधातु धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च; आपोधातु सिनेहेति च अल्लत्तञ्च अनुपालेति; तेजोधातु अन्तोपविट्ठं परिपाचेति; आकासधातु अञ्जसो होति; विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्कतो, परिपक्कतो, फलतो, निस्सन्दतो, सम्मक्खनतोति एवं दसविधं पटिकूलभावं पच्चवेक्खणतोपेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे (विसुद्धि. १.२९४ आदयो) आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा.

उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पत्तकाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति. करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं. अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायोपि होति. पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं. तस्स वसेन सप्पायसम्पजञ्ञं, कम्मट्ठानाविजहनवसेन च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि उच्चारपस्सावकम्मं करोन्तो नत्थि, चित्तकिरियवायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति. यथा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति न परस्स, केवलं सरीरनिस्सन्दोव होति. यथा किं? यथा उदकतुम्बतो पुराणउदकं छड्डेन्तस्स नेव तं अत्तनो होति न परेसं, केवलं पटिजग्गनमत्तमेव होति. एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

गतादीसु गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरिते ति जागरणे. भासितेति कथने. तुण्हीभावेति अकथने. एत्थ च यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्चिक्खति ‘‘चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं गते सम्पजानकारी नाम.

यो सज्झायं वा करोन्तो पञ्हं वा विस्सज्जेन्तो कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्नो इति पटिसञ्चिक्खति ‘‘ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं ठिते सम्पजानकारी नाम.

यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे निपन्नो इति पटिसञ्चिक्खति – ‘‘निसिन्नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं निसिन्ने सम्पजानकारी नाम.

यो पन निपन्नकोव सज्झायं करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्कमित्वा अपरभागे उट्ठाय इति पटिसञ्चिक्खति – ‘‘सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं सुत्ते च जागरिते च सम्पजानकारी नाम. किरियमयचित्तानञ्हि अप्पवत्तं सुत्तं नाम, पवत्तं जागरितं नामाति.

यो पन भासमानो – ‘‘अयं सद्दो नाम ओट्ठे च पटिच्च दन्ते च जिव्हञ्च तालुञ्च पटिच्च चित्तस्स च तदनुरूपं पयोगं पटिच्च जायती’’ति सतो सम्पजानो भासति, चिरं वा पन कालं सज्झायं कत्वा धम्मं वा कथेत्वा कम्मट्ठानं वा परिवत्तेत्वा पञ्हं वा विस्सज्जेत्वा अपरभागे तुण्हीभूतो इति पटिसञ्चिक्खति ‘‘भासितकाले उप्पन्ना रूपारूपधम्मा एत्थेव निरुद्धा’’ति अयं भासिते सम्पजानकारी नाम.

यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्चिक्खति – ‘‘तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति. उपादारूपपवत्तिया सति भासति नाम, असति तुण्ही भवति नामाति, अयं तुण्हीभावे सम्पजानकारी नामाति. एवमेत्थ असम्मोहसम्पजञ्ञं तस्स वसेन सम्पजानकारिता वेदितब्बा. इमस्मिं सुत्ते सतिपट्ठानमिस्सकसम्पजञ्ञं पुब्बभागं कथितं.

३. भिक्खुसुत्तवण्णना

३६९. ततिये एवमेव पनिधेकच्चेति सो किर भिक्खु कम्मट्ठानं कथापेत्वा इतो चितो च आहिण्डति, कायविवेकं नानुयुञ्जति. तेन नं भगवा निग्गण्हन्तो एवमाह. तस्माति यस्मा संखित्तेन देसनं याचसि, तस्मा. दिट्ठीति कम्मस्सकतादिट्ठि.

४. सालसुत्तवण्णना

३७०. चतुत्थे धम्मविनयोति धम्मोति वा विनयोति वा उभयमेतं सत्थुसासनस्सेव नामं. समादपेतब्बाति गण्हापेतब्बा. एकोदिभूताति खणिकसमाधिना एकग्गभूता. समाहिता एकग्गचित्ताति उपचारप्पनावसेन सम्मा ठपितचित्ता च एकग्गचित्ता च. इमस्मिं सुत्ते नवकभिक्खूहि चेव खीणासवेहि च भावितसतिपट्ठाना पुब्बभागा, सत्तहि सेखेहि भाविता मिस्सका.

६. सकुणग्घिसुत्तवण्णना

३७२. छट्ठे सकुणग्घीति सकुणं हनतीति सकुणग्घि, सेनस्सेतं अधिवचनं. सहसा अज्झपत्ताति लोभसाहसेन पत्ता. अलक्खिकाति निस्सिरिका. अप्पपुञ्ञाति परित्तपुञ्ञा. सचेज्ज मयन्ति सचे अज्ज मयं. नङ्गलकट्ठकरणन्ति नङ्गलेन कसिकरणं, अधुना कट्ठं खेत्तट्ठानन्ति अत्थो. लेड्डुट्ठानन्ति लेड्डूनं ठानं. संवदमानाति सम्मा वदमाना, अत्तनो बलस्स सुट्ठु वण्णं वदमानाति अत्थो. महन्तं लेड्डुं अभिरुहित्वाति उद्धनसण्ठानेन ठितेसु तीसु लेड्डूसु ‘‘इतो सेने आगच्छन्ते इतो निक्खमिस्सामि, इतो आगच्छन्ते इतो’’ति सल्लक्खेत्वा तेसु एकं लेड्डुं अभिरुहित्वा अट्ठासि अवदमानो. सन्नय्हाति खुरप्पं सन्नय्हमानो विय सन्नय्हित्वा सुट्ठु ठपेत्वा. बहुआगतो खो म्यायन्ति ‘‘मय्हं अत्थाय अयं बहुतं ठानं आगतो, अप्पं अवसिट्ठं, इदानि मं गण्हिस्सती’’ति ञत्वा दारुगुळो विय विनिवत्तित्वा तस्सेव लेड्डुस्स अन्तरे पच्चुपादि, पटिपन्नो पविट्ठोति अत्थो. उरं पच्चताळेसीति ‘‘एकप्पहारेनेव लापस्स सीसं छिन्दित्वा गहेस्सामी’’ति पक्खन्दत्ता वेगं सन्धारेतुं असक्कोन्तो तस्मिं लेड्डुस्मिं उरं पताळेसि. तावदेवस्स हदयमंसं फालियित्थ. अथ लापो ‘‘दिट्ठा वत सत्तुनो पिट्ठी’’ति हट्ठतुट्ठो तस्स हदये अपरापरं चङ्कमि.

७. मक्कटसुत्तवण्णना

३७३. सत्तमे दुग्गाति दुग्गमा. चारीति सञ्चारो. लेपं ओड्डेन्तीति वटरुक्खखीरादीहि योजेत्वा लेपं करोन्ति, तं मक्कटानं धुवगमनट्ठानन्ति सल्लक्खेत्वा रुक्खसाखादीसु ठपेन्ति. पञ्चोड्डितोति पञ्चसु ठानेसु काजदण्डकं पवेसेत्वा गहेतब्बा काजसिक्का विय ओड्डितो. थुनं सेतीति थुनन्तो सयति.

८. सूदसुत्तवण्णना

३७४. अट्ठमे सूदोति भत्तकारको. नानच्चयेहीति नानाचयेहि, नानाविधेहीति अत्थो. अयमेव वा पाठो. अम्बिलग्गेहीति अम्बिलकोट्ठासेहि. एसेव नयो सब्बत्थ. अभिहरतीति गहणत्थाय हत्थं पसारेति. बहुं गण्हातीति एकग्गहणेन बहुं गण्हन्तोपि पुनप्पुनं गण्हन्तोपि बहुं गण्हतेव. अभिहारानन्ति सतं वा सहस्सं वा उक्खिपित्वा अभिहटानं दायानं. उपक्किलेसाति पञ्च नीवरणा. निमित्तं न उग्गण्हातीति ‘‘इमं मे कम्मट्ठानं अनुलोमं वा गोत्रभुं वा आहच्च ठित’’न्ति न जानाति, अत्तनो चित्तस्स निमित्तं गण्हितुं न सक्कोति. इमस्मिं सुत्ते पुब्बभागविपस्सना सतिपट्ठानाव कथिता.

९. गिलानसुत्तवण्णना

३७५. नवमे बेळुवगामकेति वेसालिया समीपे एवंनामको पादगामो अत्थि, तस्मिं. यथामित्तन्तिआदीसु मित्ताति मित्ताव. सन्दिट्ठाति तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता. सम्भत्ताति सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ता. येसं यत्थ यत्थ एवरूपा भिक्खू अत्थि, ते तत्थ तत्थ वस्सं उपेथाति अत्थो. कस्मा एवमाह? तेसं फासुविहारत्थाय. तेसं किर बेळुवगामके सेनासनं नप्पहोति, भिक्खापि मन्दा. समन्ता वेसालिया पन बहूनि सेनासनानि, भिक्खापि सुलभा. तस्मा एवमाह.

अथ कस्मा ‘‘यथासुखं गच्छथा’’ति न विस्सज्जेसि? तेसं अनुकम्पाय. एवं किरस्स अहोसि – ‘‘अहं दसमासमत्तं ठत्वा परिनिब्बायिस्सामि. सचे इमे दूरं गच्छिस्सन्ति, मं परिनिब्बानकाले दट्ठुं न सक्खिस्सन्ति. अथ नेसं ‘सत्था परिनिब्बायन्तो अम्हाकं सतिमत्तम्पि न अदासि. सचे जानेय्याम, न एवं दूरे वसेय्यामा’ति विप्पटिसारो भवेय्य. वेसालिया समन्ता पन वस्सं वसन्ता मासस्स अट्ठ वारे आगन्त्वा धम्मं सुणिस्सन्ति, सुगतोवादं लभिस्सन्ती’’ति न विस्सज्जेसि.

खरोति फरुसो. आबाधोति विसभागरोगो. बाळ्हाति बलवतियो. मारणन्तिकाति मरणन्तं मरणसन्तिकं पापनसमत्था. सतो सम्पजानो अधिवासेसीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि. अविहञ्ञमानोति वेदनानुवत्तनवसेन अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो च अधिवासेसि. अनामन्तेत्वाति अजानापेत्वा. अनपलोकेत्वाति अजानापेत्वाव ओवादानुसासनिं अदत्वाति वुत्तं होति. वीरियेनाति पुब्बभागवीरियेन चेव फलसमापत्तिवीरियेन च. पटिपणामेत्वाति विक्खम्भेत्वा. जीवितसङ्खारन्ति एत्थ जीवितम्पि जीवितसङ्खारो. येन जीवितं सङ्खरीयति छिज्जमानं घटेत्वा ठपीयति, सो फलसमापत्तिधम्मोपि जीवितसङ्खारो. सो इध अधिप्पेतो. अधिट्ठायाति अधिट्ठहित्वा पवत्तेत्वा जीवितठपनसमत्थं फलसमापत्तिं समापज्जेय्यन्ति अयमेत्थ सङ्खेपत्थो.

किं पन भगवा इतो पुब्बे फलसमापत्तिं न समापज्जतीति? समापज्जति. सा पन खणिकसमापत्ति. खणिकसमापत्ति च अन्तोसमापत्तियंयेव वेदनं विक्खम्भेति, समापत्तितो वुट्ठितमत्तस्स कट्ठपातेन वा कठलपातेन वा छिन्नसेवालो विय उदकं, पुन सरीरं वेदना अज्झोत्थरति. या पन रूपसत्तकं अरूपसत्तकञ्च निग्गुम्बं निज्जटं कत्वा महाविपस्सनावसेन समापन्ना समापत्ति, सा सुट्ठु विक्खम्भेति. यथा नाम पुरिसेन पोक्खरणिं ओगाहेत्वा हत्थेहि च पादेहि च सुट्ठु अपब्युळ्हसेवालो चिरेन उदकं ओत्थरति, एवमेव ततो वुट्ठितस्स चिरेन वेदना उप्पज्जति. इति भगवा तंदिवसं महाबोधिपल्लङ्के अभिनवं विपस्सनं पट्ठपेन्तो विय रूपसत्तकं अरूपसत्तकञ्च निग्गुम्बं निज्जटं कत्वा चुद्दसहाकारेहि सन्नेत्वा महाविपस्सनाय वेदनं विक्खम्भेत्वा ‘‘दसमासे मा उप्पज्जित्था’’ति समापत्तिं समापज्जि, समापत्तिविक्खम्भिता वेदना दस मासे न उप्पज्जियेव.

गिलाना वुट्ठितोति गिलानो हुत्वा पुन वुट्ठितो. मधुरकजातो वियाति सञ्जातगरुभावो सञ्जातथद्धभावो सूले उत्तासितपुरिसो विय. न पक्खायन्तीति न पकासन्ति, नानाकारतो न उपट्ठहन्ति. धम्मापि मं नप्पटिभन्तीति सतिपट्ठानधम्मा मय्हं पाकटा न होन्तीति दीपेति. तन्तिधम्मा पन थेरस्स सुप्पगुणा. न उदाहरतीति पच्छिमओवादं न देति, तं सन्धाय वदति.

अनन्तरं अबाहिरन्ति धम्मवसेन वा पुग्गलवसेन वा उभयं अकत्वा. ‘‘एत्तकं धम्मं परस्स न देसेस्सामी’’ति हि चिन्तेन्तो धम्मं अब्भन्तरं करोति नाम, ‘‘एत्तकं परस्स देसेस्सामी’’ति चिन्तेन्तो बाहिरं करोति नाम. ‘‘इमस्स पुग्गलस्स देसेस्सामी’’ति चिन्तेन्तो पन पुग्गलं अब्भन्तरं करोति नाम, ‘‘इमस्स न देसेस्सामी’’ति चिन्तेन्तो पुग्गलं बाहिरं करोति नाम. एवं अकत्वा देसितोति अत्थो. आचरियमुट्ठीति यथा बाहिरकानं आचरियमुट्ठि नाम होति, दहरकाले कस्सचि अकथेत्वा पच्छिमकाले मरणमञ्चे निपन्ना पियमनापस्स अन्तेवासिकस्स कथेन्ति, एवं तथागतस्स ‘‘इदं महल्लककाले पच्छिमठाने कथेस्सामी’’ति मुट्ठिं कत्वा परिहरित्वा ठपितं किञ्चि नत्थीति दस्सेति.

अहं भिक्खुसङ्घन्ति अहमेव भिक्खुसङ्घं परिहरिस्सामीति वा, ममुद्देसिकोति अहं उद्दिसितब्बट्ठेन उद्देसो अस्साति ममुद्देसिको, ममेव उद्दिस्सित्वा मं पच्चासीसमानो भिक्खुसङ्घो होतु मम अच्चयेन मा वा अहोसि, यं वा तं वा होतूति इति वा पन यस्स अस्साति अत्थो. न एवं होतीति बोधिपल्लङ्केयेव इस्सामच्छेरानं विगतत्ता एवं न होति. स किन्ति सो किं. आसीतिकोति असीतिसंवच्छरिको, इदं पच्छिमवयं अनुप्पत्तभावदीपनत्थं वुत्तं. वेठमिस्सकेनाति बाहबन्धचक्कबन्धादिना पटिसङ्खरणेन वेठमिस्सकेन. मञ्ञेति जरसकटं विय वेठमिस्सकेन मञ्ञे यापेति, अरहत्तफलवेठनेन चतुइरियापथकप्पनं तथागतस्स होतीति दस्सेति.

इदानि तमत्थं पकासेन्तो यस्मिं आनन्द समयेतिआदिमाह. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तादीनं. एकच्चानं वेदनानन्ति लोकियानं वेदनानं. तस्मातिहानन्दाति यस्मा इमिना फलसमापत्तिविहारेन फासु होति, तस्मा तुम्हेपि तदत्थाय एवं विहरथाति दस्सेति. अत्तदीपाति महासमुद्दगता दीपं विय अत्तानं दीपं पतिट्ठं कत्वा विहरथ. अत्तसरणाति अत्तगतिकाव होथ, मा अञ्ञगतिका. धम्मदीपधम्मसरणपदेसुपि एसेव नयो. एत्थ च धम्मोति नवविधो लोकुत्तरधम्मो वेदितब्बो. तमतग्गेति तमअग्गे, मज्झे त-कारो पदसन्धिवसेन वुत्तो. इदं वुत्तं होति – इमे अग्गतमाति तमतग्गाति. एवं सब्बं तमसोतं छिन्दित्वा अतिविय अग्गे उत्तमभावे एते, आनन्द, मम भिक्खू भविस्सन्ति, तेसं अग्गे भविस्सन्ति. ये केचि सिक्खाकामा, सब्बेसं तेसं चतुसतिपट्ठानगोचराव भिक्खू अग्गे भविस्सन्तीति अरहत्तनिकूटेन देसनं गण्हीति.

१०. भिक्खुनुपस्सयसुत्तवण्णना

३७६. दसमे तेनुपसङ्कमीति तस्मिं उपस्सये कम्मट्ठानकम्मिका भिक्खुनियो अत्थि, तासं उस्सुक्कापेत्वा कम्मट्ठानं कथेस्सामीति उपसङ्कमि. उळारं पुब्बेनापरं विसेसन्ति पुब्बविसेसतो अपरं उळारविसेसं. तत्थ महाभूतपरिग्गहो पुब्बविसेसो, उपादारूपपरिग्गहो अपरविसेसो नाम. तथा सकलरूपपरिग्गहो पुब्बविसेसो, अरूपपरिग्गहो अपरविसेसो नाम. रूपारूपपरिग्गहो पुब्बविसेसो, पच्चयपरिग्गहो अपरविसेसो नाम सप्पच्चयनामरूपदस्सनं पुब्बविसेसो, तिलक्खणारोपनं अपरविसेसो नाम. एवं पुब्बेनापरं उळारविसेसं जानातीति अत्थो.

कायारम्मणोति यं कायं अनुपस्सति, तमेव आरम्मणं कत्वा उप्पज्जति किलेसपरिळाहो. बहिद्धा वा चित्तं विक्खिपतीति बहिद्धा वा पुथुत्तारम्मणे चित्तुप्पादो विक्खिपति. किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्बन्ति एवं किलेसपरिळाहे च लीनत्ते च बहिद्धाविक्खेपे च उप्पन्ने किलेसानुरञ्जितेन न वत्तितब्बं, किस्मिञ्चिदेव पसादनीये पसादावहे बुद्धादीसु अञ्ञतरस्मिं ठाने कम्मट्ठानचित्तं ठपेतब्बं. चित्तं समाधियतीति आरम्मणे सम्मा आधियति सुट्ठु ठपितं ठपियति. पटिसंहरामीति पसादनीयट्ठानतो पटिसंहरामि, मूलकम्मट्ठानाभिमुखंयेव नं करोमीति अत्थो. सो पटिसंहरति चेवाति मूलकम्मट्ठानाभिमुखञ्च पेसेति. न च वितक्केति न च विचारेतीति किलेसवितक्कं न वितक्केति, किलेसविचारं न विचारेति. अवितक्कोम्हि अविचारोति किलेसवितक्कविचारेहि अवितक्काविचारो. अज्झत्तं सतिमा सुखमस्मीति गोचरज्झत्ते पवत्ताय सतिया ‘‘सतिमाहमस्मि सुखितो चा’’ति पजानाति.

एवं खो, आनन्द, पणिधाय भावना होतीति एवं, आनन्द, ठपेत्वा भावना होति. इमस्स हि भिक्खुनो यथा नाम पुरिसस्स महन्तं उच्छुभारं उक्खिपित्वा यन्तसालं नेन्तस्स किलन्तकिलन्तकाले भूमियं ठपेत्वा उच्छुखण्डं खादित्वा पुन उक्खिपित्वा गमनं होति; एवमेव अरहत्तं पापुणितुं उग्गहितकम्मट्ठानस्स कायपरिळाहादीसु उप्पन्नेसु तं कम्मट्ठानं ठपेत्वा बुद्धगुणादिअनुस्सरणेन चित्तं पसादेत्वा कम्मनियं कत्वा भावना पवत्ता, तस्मा ‘‘पणिधाय भावना होती’’ति वुत्तं. तस्स पन पुरिसस्स उच्छुभारं यन्तसालं नेत्वा पीळेत्वा रसपानं विय इमस्स भिक्खुनो कम्मट्ठानं मत्थकं पापेत्वा अरहत्तं पत्तस्स फलसमापत्तिसुखानुभवनं वेदितब्बं.

बहिद्धाति मूलकम्मट्ठानं पहाय बहि अञ्ञस्मिं आरम्मणे. अप्पणिधायाति अट्ठपेत्वा. अथ पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानातीति एत्थ कम्मट्ठानवसेन वा सरीरवसेन वा देसनावसेन वा अत्थो वेदितब्बो.

तत्थ कम्मट्ठाने ताव कम्मट्ठानस्स अभिनिवेसो पुरे नाम, अरहत्तं पच्छा नाम. तत्थ यो भिक्खु मूलकम्मट्ठानं गहेत्वा किलेसपरिळाहस्स वा लीनत्तस्स वा बहिद्धाविक्खेपस्स वा उप्पज्जितुं ओकासं अदेन्तो सुदन्तगोणे योजेत्वा सारेन्तो विय चतुरस्सच्छिद्दे सुतच्छितं चतुरस्सघटिकं पक्खिपन्तो विय विपस्सनं पट्ठपेत्वा अतिट्ठन्तो अलग्गन्तो अरहत्तं पापुणाति, सो पुरेसङ्खातस्स कम्मट्ठानाभिनिवेसस्स पच्छासङ्खातस्स अरहत्तस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम.

सरीरे पन पादङ्गुलीनं अग्गपब्बानि पुरे नाम, सीसकटाहं पच्छा नाम. तत्थ यो भिक्खु पादङ्गुलीनं अग्गपब्बअट्ठिकेसु अभिनिविसित्वा ब्याभङ्गिया यवकलापं मोचेन्तो विय वण्णसण्ठानदिसोकासपरिच्छेदवसेन अट्ठीनि परिग्गण्हन्तो अन्तरा किलेसपरिळाहादीनं उप्पत्तिं वारेत्वा याव सीसकटाहा भावनं पापेति, सो पुरेसङ्खातानं अग्गपादङ्गुलिपब्बानं पच्छासङ्खातस्स सीसकटाहस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम.

देसनायपि द्वत्तिंसाकारदेसनाय केसा पुरे नाम, मत्थलुङ्गं पच्छा नाम. तत्थ यो भिक्खु केसेसु अभिनिविसित्वा वण्णसण्ठानदिसोकासवसेन केसादयो परिग्गण्हन्तो अन्तरा किलेसपरिळाहादीनं उप्पत्तिं वारेत्वा याव मत्थलुङ्गा भावनं पापेति. सो पुरेसङ्खातानं केसानं पच्छासङ्खातस्स मत्थलुङ्गस्स च वसेन पच्छा पुरे असंखित्तं विमुत्तं अप्पणिहितन्ति पजानाति नाम.

एवं खो, आनन्द, अप्पणिधाय भावना होतीति एवं, आनन्द, अट्ठपेत्वा भावना होति. इमस्स हि भिक्खुनो यथा नाम पुरिसस्स गुळभारं लभित्वा अत्तनो गामं अतिहरन्तस्स अन्तरा अट्ठपेत्वाव उच्चङ्गे पक्खित्तानि गुळखण्डादीनि खादनीयानि खादन्तस्स अत्तनो गामेयेव ओतरणं होति, एवमेव अरहत्तं पापुणितुं आरद्धभावनस्स कायपरिळाहादीनं उप्पत्तिं वारेत्वा कम्मट्ठानभावना पवत्ता, तस्मा ‘‘अप्पणिधाय भावना’’ति वुत्ता. तस्स पन पुरिसस्स तं गुळभारं अत्तनो गामं नेत्वा ञातीहि सद्धिं परिभोगो विय इमस्स भिक्खुनो कम्मट्ठानं मत्थकं पापेत्वा अरहत्तं पत्तस्स फलसमापत्तिसुखानुभवनं वेदितब्बं. इमस्मिं सुत्ते पुब्बभागविपस्सना कथिता. सेसं सब्बत्थ उत्तानमेवाति.

अम्बपालिवग्गो पठमो.

२. नालन्दवग्गो

२. नालन्दसुत्तवण्णना

३७८. दुतियवग्गस्स दुतिये नालन्दायन्ति नालन्दाति एवंनामके नगरे, तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि. सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यातेसि. सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्त्वेव सङ्खं गतो. तस्मिं पावारिकम्बवने विहरतीति अत्थो.

एवंपसन्नोति एवं उप्पन्नसद्धो, एवं सद्दहामीति अत्थो. भिय्योभिञ्ञतरोति भिय्यतरो अभिञ्ञातो भिय्यतराभिय्यो वा, उत्तरितरञाणोति अत्थो. सम्बोधियन्ति सब्बञ्ञुतञ्ञाणे अरहत्तमग्गञाणे वा अरहत्तमग्गेनेव हि बुद्धगुणा निप्पदेसा गहिता होन्ति, द्वेपि अग्गसावका अरहत्तमग्गेनेव सावकपारमीञाणं पटिलभन्ति, पच्चेकबुद्धा पच्चेकबोधिञाणं, बुद्धा सब्बञ्ञुतञ्ञाणञ्चेव सकले च बुद्धगुणे. सब्बम्पि नेसं अरहत्तमग्गेनेव इज्झति. तस्मा अरहत्तमग्गञाणं सम्बोधि नाम होति. तेन उत्तरितरो च भगवता नत्थि. तेनाह ‘‘भगवता भिय्योभिञ्ञतरो, यदिदं सम्बोधिय’’न्ति.

उळाराति सेट्ठा. अयञ्हि उळारसद्दो ‘‘उळारानि खादनीयानि खादन्ती’’तिआदीसु (म. नि. १.३६६) मधुरे आगच्छति. ‘‘उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसती’’तिआदीसु (म. नि. १.२८८) सेट्ठे. ‘‘अप्पमाणो उळारो ओभासो’’तिआदीसु (दी. नि. २.३२; म. नि. ३.२०१) विपुले. स्वायमिध सेट्ठे आगतो. तेन वुत्तं ‘‘उळाराति सेट्ठा’’ति. आसभीति उसभस्स वाचासदिसी अचला असम्पवेधी. एकंसो गहितोति अनुस्सवेन वा आचरियपरम्पराय वा इतिकिराय वा पिटकसम्पदानेन वा आकारपरिवितक्केन वा दिट्ठिनिज्झानक्खन्तिया वा तक्कहेतु वा नयहेतु वा अकथेत्वा पच्चक्खतो ञाणेन पटिविज्झित्वा विय एकंसो गहितो, सन्निट्ठानकथाव कथिताति अत्थो. सीहनादोति सेट्ठनादो, वने उन्नादयन्तेन सीहेन विय उत्तमनादो नदितोति अत्थो.

किं नु ते सारिपुत्ताति इमं देसनं कस्मा आरभि? अनुयोगदापनत्थं. एकच्चो हि सीहनादं नदित्वा अत्तनो सीहनादे अनुयोगं दातुं न सक्कोति, निघंसनं न खमति, सिलेसे पतितमक्कटो विय होति. यथा धममानं अपरिसुद्धं लोहं झायित्वा अङ्गारो होति, एवं झामङ्गारो विय होति. एको सीहनादे अनुयोगं दापियमानो दातुं सक्कोति, निघंसनं खमति, धममानं निद्दोसजातरूपं विय अधिकतरं सोभति, तादिसो थेरो. तेन नं भगवा ‘‘अनुयोगक्खमो अय’’न्ति ञत्वा सीहनादे अनुयोगदापनत्थं इमं देसनं आरभि.

तत्थ सब्बे तेति सब्बे ते तया. एवंसीलाति मग्गसीलेन फलसीलेन लोकियलोकुत्तरसीलेन एवंसीला. एवंधम्माति एत्थ समाधिपक्खा धम्मा अधिप्पेता, मग्गसमाधिना फलसमाधिना लोकियलोकुत्तरेन समाधिना एवंसमाधीति अत्थो. एवंपञ्ञाति मग्गपञ्ञादिवसेनेव एवंपञ्ञा. एवंविहारिनोति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोपि पुन कस्मा गहितमेव गण्हतीति चे. थेरेन इदं गहितमेव. इदञ्हि निरोधसमापत्तिदीपनत्थं वुत्तं. तस्मा एवं निरोधसमापत्तिविहारिनो ते भगवन्तो अहेसुन्ति एवमेत्थ अत्थो दट्ठब्बो.

एवंविमुत्ताति एत्थ विक्खम्भनविमुत्ति, तदङ्गविमुत्ति, समुच्छेदविमुत्ति, पटिपस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्चविधा विमुत्ति. तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता विक्खम्भनविमुत्तीति सङ्खं गच्छन्ति. अनिच्चानुपस्सनादिका सत्त अनुपस्सना सयं तस्स तस्स पच्चनीकवसेन परिच्चत्ताहि निच्चसञ्ञादीहि विमुत्तत्ता तदङ्गविमुत्तीति सङ्खं गच्छन्ति. चत्तारो अरियमग्गा सयं समुच्छिन्नेहि किलेसेहि विमुत्तत्ता समुच्छेदविमुत्तीति सङ्खं गच्छन्ति. चत्तारि सामञ्ञफलानि मग्गानुभावेन किलेसानं पटिपस्सद्धन्ते उप्पन्नत्ता पटिपस्सद्धिविमुत्तीति सङ्खं गच्छन्ति. निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता निस्सरणविमुत्तीति सङ्खं गतं. इति इमासं पञ्चन्नं विमुत्तीनं वसेन एवं विमुत्ताति एत्थ अत्थो दट्ठब्बो.

किं पन ते सारिपुत्त ये ते भविस्सन्तीति अतीता ताव निरुद्धा अपण्णत्तिकभावं गता दीपसिखा विय निब्बुता, एवं निरुद्धे अपण्णत्तिकभावं गते त्वं कथं जानिस्ससि, अनागतबुद्धानं पन गुणा किं तया अत्तनो चित्तेन परिच्छिन्दित्वा विदिताति पुच्छन्तो एवमाह.

किं पन त्याहं सारिपुत्त एतरहीति अनागतापि बुद्धा अजाता अनिब्बत्ता अनुप्पन्ना, ते कथं जानिस्ससि. तेसञ्हि जाननं अपदे आकासे पददस्सनं विय होति. इदानि मया सद्धिं एकविहारे वससि, एकतो भिक्खाय चरसि, धम्मदेसनाकाले दक्खिणपस्से निसीदसि, किं पन मय्हं गुणा अत्तनो चेतसा परिच्छिन्दित्वा विदिता तयाति अनुयुञ्जन्तो एवमाह. थेरो पन पुच्छितपुच्छिते ‘‘नो हेतं भन्ते’’ति पटिक्खिपति.

थेरस्स च विदितम्पि अत्थि, अविदितम्पि. किं सो अत्तनो विदितट्ठाने पटिक्खेपं करोति, अविदितट्ठानेति? विदितट्ठाने न करोति, अविदितट्ठानेयेव करोति. थेरो किर अनुयोगे आरद्धे एवं अञ्ञासि ‘‘नायं अनुयोगो सावकपारमीञाणे, सब्बञ्ञुतञ्ञाणे पन अयं अनुयोगो’’ति अत्तनो सावकपारमीञाणे पटिक्खेपं अकत्वाव अविदितट्ठाने सब्बञ्ञुतञ्ञाणे पटिक्खेपं करोति. तेन इदम्पि दीपेति – भगवा मय्हं अतीतानागतपच्चुप्पन्नानं बुद्धानं सीलसमाधिपञ्ञाविमुत्तिकारणजाननसमत्थं सब्बञ्ञुतञ्ञाणं नत्थीति.

एत्थाति एतेसु अतीतादिभेदेसु बुद्धेसु. अथ किञ्चरहीति अथ कस्मा एवं ञाणे असति तया एवं कथितन्ति वदति. धम्मन्वयोति धम्मस्स पच्चक्खतो ञाणस्स अनुयोगं अनुगन्त्वा उप्पन्नं अनुमानञाणं नयग्गाहो विदितो, सावकपारमीञाणे ठत्वाव इमिना आकारेन जानामि भगवाति वदति. थेरस्स हि नयग्गाहो अप्पमाणो अपरियन्तो. यथा च सब्बञ्ञुतञ्ञाणस्स पमाणं वा परियन्तो वा नत्थि, एवं धम्मसेनापतिनो नयग्गाहस्स. तेन सो – ‘‘इमिना एवंविधो इमिना एवंविधो, इमिना अनुत्तरो इमिना अनुत्तरो सत्था’’ति जानाति. थेरस्स हि नयग्गाहो सब्बञ्ञुतञ्ञाणगतिको एव.

इदानि तं नयग्गाहं पाकटं कातुं उपमं दस्सेन्तो सेय्यथापि भन्तेतिआदिमाह. तत्थ यस्मा मज्झिमदेसे नगरस्स उद्धापपाकारादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरानं आसङ्का न होति. तस्मा तं अग्गहेत्वा पच्चन्तिमं नगरन्ति आह. दळ्हुद्धापन्ति थिरमूलपाकारं. दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरपिट्ठसङ्घाटञ्च. एकद्वारन्ति कस्मा आह? बहुद्वारे हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारेव एको वट्टति. थेरस्स च पञ्ञाय सदिसो अञ्ञो नत्थि, तस्मा अत्तनो पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं ‘‘एकद्वार’’न्ति आह.

पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो विसदञाणो. मेधावीति ठानुप्पत्तिकपञ्ञासङ्खाताय मेधाय समन्नागतो. अनुपरियायपथन्ति अनुपरियायनामकं पाकारमग्गं. पाकारसन्धिन्ति द्विन्नं इट्ठकानं अपगतट्ठानं. पाकारविवरन्ति पाकारस्स छिन्नट्ठानं. चेतसो उपक्किलेसेति पञ्चनीवरणा चित्तं उपक्किलिस्सन्ति किलिट्ठं करोन्ति उपतापेन्ति विहेठेन्ति, तस्मा ‘‘चेतसो उपक्किलेसा’’ति वुच्चन्ति. पञ्ञाय दुब्बलीकरणेति नीवरणा उप्पज्जमाना अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. सुपतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ता हुत्वा. सत्त बोज्झङ्गे यथाभूतन्ति सत्त बोज्झङ्गे यथासभावेन भावेत्वा. अनुत्तरं सम्मासम्बोधिन्ति अरहत्तं सब्बञ्ञुतञ्ञाणं पटिविज्झिंसूति दस्सेति.

अपिचेत्थ सतिपट्ठानाति विपस्सना, बोज्झङ्गा मग्गो, अनुत्तरसम्मासम्बोधि अरहत्तं. सतिपट्ठानाति वा विपस्सना, बोज्झङ्गामिस्सका, सम्मासम्बोधि अरहत्तमेव. दीघभाणकमहासीवत्थेरो पनाह ‘‘सतिपट्ठाने विपस्सनं गहेत्वा बोज्झङ्गे मग्गो च सब्बञ्ञुतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्य, न पनेवं गहित’’न्ति. इति थेरो सब्बबुद्धानं नीवरणप्पहाने सतिपट्ठानभावनाय सम्बोधियञ्च मज्झे भिन्नसुवण्णरजतानं विय नानत्ताभावं दस्सेति.

इध ठत्वा उपमा संसन्देतब्बा – आयस्मा हि सारिपुत्तो पच्चन्तनगरं दस्सेसि, पाकारं दस्सेसि, अनुपरियायपथं दस्सेसि, द्वारं दस्सेसि, पण्डितदोवारिकं दस्सेसि, नगरं पविसनकनिक्खमनके ओळारिके पाणे दस्सेसि, दोवारिकस्स तेसं पाणानं पाकटभावं दस्सेसि. तत्थ किं केन सदिसन्ति चे? नगरं विय हि निब्बानं, पाकारो विय सीलं, अनुपरियायपथो विय हिरी, द्वारं विय अरियमग्गो, पण्डितदोवारिको विय धम्मसेनापति, नगरं पविसनकनिक्खमनका ओळारिकपाणा विय अतीतानागतपच्चुप्पन्ना बुद्धा, दोवारिकस्स तेसं पाणानं पाकटभावो विय आयस्मतो सारिपुत्तस्स अतीतानागतपच्चुप्पन्नानं बुद्धानं सीलसमथादीहि पाकटभावो. एत्तावता थेरेन भगवतो – ‘‘एवमहं सावकपारमीञाणे ठत्वा धम्मन्वयेन नयग्गाहेन जानामी’’ति अत्तनो सीहनादस्स अनुयोगो दिन्नो होति.

तस्माति यस्मा ‘‘न खो मेतं, भन्ते, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियञाणं अत्थि, अपिच धम्मन्वयो विदितो’’ति वदति, तस्मा. अभिक्खणं भासेय्यासीति पुनप्पुनं भासेय्यासि, ‘‘पुब्बण्हे मे कथित’’न्ति मा मज्झन्हिकादीसु न कथयित्थ, ‘‘अज्ज वा मे कथित’’न्ति मा परदिवसादीसु न कथयित्थाति अत्थो. सा पहीयिस्सतीति ‘‘सारिपुत्तसदिसोपि नाम ञाणजवनसम्पन्नो सावको बुद्धानं चित्ताचारं जानितुं न सक्कोति, एवं अप्पमेय्या तथागता’’ति चिन्तेन्तानं या तथागते कङ्खा वा विमति वा, सा पहीयिस्सतीति.

३. चुन्दसुत्तवण्णना

३७९. ततिये मगधेसूति एवंनामके जनपदे. नालकगामकेति राजगहस्स अविदूरे अत्तनो कुलसन्तके एवंनामके गामे. चुन्दो समणुद्देसोति अयं थेरो धम्मसेनापतिस्स कनिट्ठभातिको, तं भिक्खू अनुपसम्पन्नकाले ‘‘चुन्दो समणुद्देसो’’ति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु. तेन वुत्तं ‘‘चुन्दो समणुद्देसो’’ति. उपट्ठाको होतीति मुखोदकदन्तकट्ठदानेन चेव परिवेणसम्मज्जन-पिट्ठिपरिकम्मकरण-पत्तचीवरग्गहणेन च उपट्ठानकरो होति. परिनिब्बायीति अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. कतरस्मिं कालेति? भगवतो परिनिब्बानसंवच्छरे.

तत्रायं अनुपुब्बिकथा – भगवा किर वुत्थवस्सो वेळुवगामका निक्खमित्वा ‘‘सावत्थिं गमिस्सामी’’ति आगतमग्गेनेव पटिनिवत्तन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनं पाविसि. धम्मसेनापति भगवतो वत्तं दस्सेत्वा दिवाट्ठानं गतो, सो तत्थ अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं सम्मज्जित्वा चम्मखण्डं पञ्ञापेत्वा पादे पक्खालेत्वा पल्लङ्कं आभुजित्वा फलसमापत्तिं पाविसि. अथस्स यथा परिच्छेदेन ततो वुट्ठितस्स अयं परिवितक्को उदपादि ‘‘बुद्धा नु खो पठमं परिनिब्बायन्ति, उदाहु अग्गसावकाति, ततो ‘‘अग्गसावका पठम’’न्ति ञत्वा अत्तनो आयुसङ्खारं ओलोकेसि. सो ‘‘सत्ताहमेव मे आयुसङ्खारा पवत्तिस्सन्ती’’ति ञत्वा ‘‘कत्थ परिनिब्बायिस्सामी’’ति चिन्तेसि.

ततो ‘‘राहुलो तावतिंसेसु परिनिब्बुतो, अञ्ञासिकोण्डञ्ञत्थेरो छद्दन्तदहे, अहं कत्थ परिनिब्बायिस्सामी’’ति पुनप्पुनं चिन्तेन्तो मातरं आरब्भ सतिं उप्पादेसि – ‘‘मय्हं माता सत्तन्नं अरहन्तानं माता हुत्वापि बुद्धधम्मसङ्घेसु अप्पसन्ना, अत्थि नु खो तस्सा उपनिस्सयो, नत्थि नु खो’’ति. सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा ‘‘कस्स देसनाय अभिसमयो भविस्सती’’ति ओलोकेन्तो ‘‘ममेव धम्मदेसनाय भविस्सति, न अञ्ञस्स. सचे खो पनाहं अप्पोस्सुक्को भवेय्यं, भविस्सन्ति मे वत्तारो – ‘‘सारिपुत्तत्थेरो अवसेसजनानम्पि अवस्सयो होति. तथा हिस्स समचित्तसुत्तन्तदेसनादिवसे (अ. नि. २.३३-३७) कोटिसतसहस्सदेवता अरहत्तं पत्ता, तयो मग्गे पटिविद्धदेवतानं गणना नत्थि, अञ्ञेसु च ठानेसु अनेका अभिसमया दिस्सन्ति, थेरे च चित्तं पसादेत्वा सग्गे निब्बत्तानेव असीति कुलसहस्सानि, सो दानि सकमातुमिच्छादस्सनमत्तम्पि हरितुं नासक्खी’’ति. तस्मा मातरं मिच्छादस्सना मोचेत्वा जातोवरकेयेव परिनिब्बायिस्सामी’’ति सन्निट्ठानं कत्वा ‘‘अज्जेव भगवन्तं अनुजानापेत्वा निक्खमिस्सामी’’ति चुन्दत्थेरं आमन्तेसि – ‘‘आवुसो, चुन्द, अम्हाकं पञ्चसताय भिक्खुपरिसाय सञ्ञं देहि. ‘गण्हथावुसो पत्तचीवरानि, धम्मसेनापति नालकगामं गन्तुकामो’’’ति. थेरो तथा अकासि.

भिक्खू सेनासनं संसामेत्वा पत्तचीवरमादाय थेरस्स सन्तिकं अगमंसु. थेरो सेनासनं संसामेत्वा दिवाट्ठानं सम्मज्जित्वा दिवाट्ठानद्वारे ठत्वा दिवाट्ठानं ओलोकेत्वा ‘‘इदं दानि पच्छिमदस्सनं, पुन आगमनं नत्थी’’ति पञ्चसतभिक्खूहि परिवुतो भगवन्तं उपसङ्कमित्वा वन्दित्वा भगवन्तं एतदवोच ‘‘अनुजानातु मे भन्ते भगवा, अनुजानातु सुगतो. परिनिब्बानकालो मे, ओस्सट्ठो मे आयुसङ्खारो’’ति. बुद्धा पन यस्मा ‘‘परिनिब्बाही’’ति वुत्ते मरणवण्णं संवण्णेन्तीति, ‘‘मा परिनिब्बाही’’ति वुत्ते वट्टस्स गुणं कथेन्तीति मिच्छादिट्ठिका दोसं आरोपेस्सन्ति, तस्मा तदुभयम्पि न वदन्ति. तेन नं भगवा – ‘‘कत्थ परिनिब्बायिस्ससि सारिपुत्ता’’ति वत्वा – ‘‘अत्थि, भन्ते, मगधेसु नालकगामे जातोवरको, तत्थाहं परिनिब्बायिस्सामी’’ति वुत्ते – ‘‘यस्स दानि त्वं, सारिपुत्त, कालं मञ्ञसि, इदानि पन ते जेट्ठकनिट्ठभातिकानं तादिसस्स भिक्खुनो दस्सनं दुल्लभं भविस्सति, देसेहि नेसं धम्म’’न्ति आह.

थेरो – ‘‘सत्था मय्हं इद्धिविकुब्बनपुब्बङ्गमं धम्मदेसनं पच्चासीसती’’ति ञत्वा भगवन्तं वन्दित्वा तालप्पमाणं आकासं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, पुन द्वितालप्पमाणं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, एतेनुपायेन सत्ततालप्पमाणं अब्भुग्गन्त्वा अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं आरभि. दिस्समानेनपि कायेन कथेति, अदिस्समानेनपि. उपरिमेन वा हेट्ठिमेन वा उपड्ढकायेन कथेति अदिस्समानेनपि दिस्समानेनपि, कालेन चन्दवण्णं दस्सेति, कालेन सूरियवण्णं, कालेन पब्बतवण्णं, कालेन समुद्दवण्णं, कालेन चक्कवत्तिराजा होति, कालेन वेस्सवणमहाराजा, कालेन सक्को देवराजा, कालेन महाब्रह्माति एवं अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं कथेसि. सकलनगरं सन्निपति. थेरो ओरुय्ह दसबलस्स पादे वन्दित्वा अट्ठासि. अथ नं सत्था आह – ‘‘को नामो अयं सारिपुत्त धम्मपरियायो’’ति. सीहविकीळितो नाम, भन्तेति. तग्घ, सारिपुत्त, सीहविकीळितो तग्घ, सारिपुत्त, सीहविकीळितोति.

थेरो अलत्तकवण्णे हत्थे पसारेत्वा सत्थु सुवण्णकच्छपसदिसे पादे गोप्फकेसु गहेत्वा – ‘‘भन्ते, इमेसं पादानं वन्दनत्थाय कप्पसतसहस्साधिकं असङ्ख्येय्यं पारमियो पूरिता, सो मे मनोरथो मत्थकं पत्तो, इतो दानि पट्ठाय पटिसन्धिवसेन न पुन एकट्ठाने सन्निपातो समागमो अत्थि, छिन्नो एस विस्सासो, अनेकेहि बुद्धसतसहस्सेहि पविट्ठं अजरं अमरं खेमं सुखं सीतलं अभयं निब्बानपुरं पविसिस्सामि, सचे मे किञ्चि कायिकं वा वाचसिकं वा न रोचेथ, खमथ तं भगवा, गमनकालो मय्ह’’न्ति. खमामि ते, सारिपुत्त, न खो पन ते किञ्चि कायिकं वा वाचसिकं वा मय्हं अरुच्चनकं अत्थि, यस्स दानि त्वं, सारिपुत्त, कालं मञ्ञसीति.

इति भगवता अनुञ्ञातसमनन्तरं सत्थु पादे वन्दित्वा उट्ठितमत्ते आयस्मन्ते सारिपुत्ते सिनेरुचक्कवाळहिमवन्तपरिभण्डपब्बते धारयमानापि – ‘‘अज्ज इमं गुणरासिं धारेतुं न सक्कोमी’’ति वदन्ती विय एकप्पहारेनेव विरवमाना महापथवी याव उदकपरियन्ता अकम्पि, आकासे देवदुन्दुभियो फलिंसु, महामेघो उट्ठहित्वा पोक्खरवस्सं वस्सि.

सत्था – ‘‘धम्मसेनापतिं पटिपादेस्सामी’’ति धम्मासना वुट्ठाय गन्धकुटिअभिमुखो गन्त्वा मणिफलके अट्ठासि. थेरो तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा – ‘‘भगवा इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स उपरि अनोमदस्सीसम्मासम्बुद्धस्स पादमूले निपज्जित्वा तुम्हाकं दस्सनं पत्थेसिं, सा मे पत्थना समिद्धा, दिट्ठा तुम्हे, तं पठमदस्सनं, इदं पच्छिमदस्सनं. पुन तुम्हाकं दस्सनं नत्थी’’ति वत्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह याव दस्सनविसया अभिमुखोव पटिक्कमित्वा वन्दित्वा पक्कामि. पुन महापथवी धारेतुं असक्कोन्ती उदकपरियन्तं कत्वा अकम्पि.

भगवा परिवारेत्वा ठिते भिक्खू आह – ‘‘अनुगच्छथ, भिक्खवे, तुम्हाकं जेट्ठभातिक’’न्ति. तस्मिं खणे चतस्सोपि परिसा सम्मासम्बुद्धं एककंयेव जेतवने ओहाय निरवसेसा निक्खमिंसु. सावत्थिनगरवासिनोपि – ‘‘सारिपुत्तत्थेरो किर सम्मासम्बुद्धं आपुच्छित्वा परिनिब्बायितुकामो निक्खन्तो, पस्सिस्साम न’’न्ति नगरद्वारानि निरोकासानि करोन्ता निक्खमित्वा गन्धमालादिहत्था केसे विकिरित्वा – ‘‘इदानि मयं कहं महापञ्ञो निसिन्नो, कहं धम्मसेनापति निसिन्नो’’ति पुच्छन्ता – ‘‘कस्स सन्तिकं गमिस्साम, कस्स हत्थे सत्थारं ठपेत्वा थेरो पक्कन्तो’’तिआदिना नयेन परिदेवन्ता रोदन्ता थेरं अनुबन्धिंसु.

थेरो महापञ्ञाय ठितत्ता – ‘‘सब्बेसं अनतिक्कमनीयो एस मग्गो’’ति महाजनं ओवदित्वा – ‘‘तुम्हेपि, आवुसो, तिट्ठथ, मा दसबले पमादं आपज्जित्था’’ति भिक्खुसङ्घम्पि निवत्तेत्वा अत्तनो परिसायेव सद्धिं पक्कामि. येपि मनुस्सा – ‘‘पुब्बे अय्यो पच्चागमनचारिकं चरति, इदं इदानि गमनं न पुन पच्चागमनाया’’ति परिदेवन्ता अनुबन्धिंसुयेव. तेपि – ‘‘अप्पमत्ता, आवुसो, होथ, एवंभाविनो नाम सङ्खारा’’ति निवत्तेसि.

अथ खो आयस्मा सारिपुत्तो सब्बत्थ एकरत्तिवासेन अन्तरामग्गे सत्ताहं मनुस्सानं सङ्गहं करोन्तो सायं नालकगामं पत्वा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. अथ उपरेवतो नाम थेरस्स भागिनेय्यो बहिगामं गच्छन्तो थेरं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. थेरो तं आह – ‘‘अत्थि गेहे ते अय्यिका’’ति. आम भन्तेति. गच्छ अम्हाकं इधागतभावं आरोचेहि. ‘‘कस्मा आगतो’’ति च वुत्ते – ‘‘अज्ज किर एकदिवसं अन्तोगामे वसिस्सति, जातोवरकं पटिजग्गथ, पञ्चन्नञ्च किर भिक्खुसतानं वसनट्ठानं जानाथा’’ति. सो गन्त्वा – ‘‘अय्यिके मय्हं मातुलो आगतो’’ति आह. इदानि कुहिन्ति? गामद्वारेति. एककोव, अञ्ञोपि कोचि अत्थीति? अत्थि पञ्चसता भिक्खूति. किंकारणा आगतोति? सो तं पवत्तिं आरोचेसि. ब्राह्मणी – ‘‘किं नु खो एत्तकानं वसनट्ठानं पटिजग्गापेति, दहरकाले पब्बजित्वा महल्लककाले गिही होतुकामो’’ति चिन्तेन्ती जातोवरकं पटिजग्गापेत्वा पञ्चसतानं वसनट्ठानं कारेत्वा दण्डदीपिका जालेत्वा थेरस्स पाहेसि.

थेरो भिक्खूहि सद्धिं पासादं आरुय्ह जातोवरकं पविसित्वा निसीदि, निसीदित्वा ‘‘तुम्हाकं वसनट्ठानं गच्छथा’’ति भिक्खू उय्योजेसि. तेसु गतमत्तेसुयेव थेरस्स खरो आबाधो उप्पज्जि, लोहितपक्खन्दिका मारणन्तिका वेदना वत्तन्ति. एकं भाजनं पविसति, एकं निक्खमति. ब्राह्मणी – ‘‘मम पुत्तस्स पवत्ति मय्हं न रुच्चती’’ति अत्तनो वसनगब्भद्वारं निस्साय अट्ठासि.

चत्तारो महाराजानो ‘‘धम्मसेनापति कुहिं विहरती’’ति ओलोकेन्ता नालकगामे जातोवरके परिनिब्बानमञ्चे निपन्नो, पच्छिमदस्सनं गमिस्सामा’’ति आगम्म वन्दित्वा अट्ठंसु. के तुम्हेति? महाराजानो भन्तेति. कस्मा आगतत्थाति? गिलानुपट्ठाका भविस्सामाति. ‘‘होतु, अत्थि गिलानुपट्ठाको, गच्छथ तुम्हे’’ति उय्योजेसि. तेसं गतावसाने तेनेव नयेन सक्को देवानमिन्दो. तस्मिं गते महाब्रह्मा च आगमिंसु. तेपि तथेव थेरो उय्योजेसि.

ब्राह्मणी देवतानं आगमनञ्च गमनञ्च दिस्वा ‘‘के नु खो एते मम पुत्तं वन्दित्वा गच्छन्ती’’ति थेरस्स गब्भद्वारं गन्त्वा ‘‘तात, चुन्द, का पवत्ती’’ति पुच्छि. सो तं पवत्तिं आचिक्खित्वा ‘‘महाउपासिका, भन्ते, आगता’’ति आह. थेरो ‘‘कस्मा अवेलाय आगता’’ति पुच्छि. सा ‘‘तुय्हं, तात, दस्सनत्थाया’’ति वत्वा ‘‘तात, पठमं के आगता’’ति पुच्छि. चत्तारो महाराजानो उपासिकेति. तात, त्वं चतूहि महाराजेहि महन्ततरोति? आरामिकसदिसा एते उपासिके, अम्हाकं सत्थु पटिसन्धिग्गहणतो पट्ठाय खग्गहत्था हुत्वा आरक्खं अकंसूति. तेसं तात गतावसाने को आगतोति? सक्को देवानमिन्दोति. देवराजतोपि त्वं तात महन्ततरोति? भण्डग्गाहकसामणेरसदिसो एस उपासिके, अम्हाकं सत्थु तावतिंसतो ओतरणकाले पत्तचीवरं गहेत्वा ओतिण्णोति. तस्स तात गतावसाने जोतयमानो विय को आगतोति? उपासिके, तुय्हं भगवा च सत्था च महाब्रह्मा नाम एसोति. मय्हं भगवतो महाब्रह्मतोपि त्वं, तात, महन्ततरोति? आम उपासिके, एते नाम किर अम्हाकं सत्थु जातदिवसे चत्तारो महाब्रह्मानो महापुरिसं सुवण्णजालेन पटिग्गण्हिंसूति.

अथ ब्राह्मणिया – ‘‘पुत्तस्स ताव मे अयं आनुभावो, कीदिसो वत मय्हं पुत्तस्स भगवतो सत्थु आनुभावो भविस्सती’’ति चिन्तयन्तिया सहसा पञ्चवण्णा पीति उप्पज्जित्वा सकलसरीरं फरि. थेरो – ‘‘उप्पन्नं मे मातु पीतिसोमनस्सं, अयं दानि कालो धम्मदेसनाया’’ति चिन्तेत्वा ‘‘किं चिन्तेसि महाउपासिके’’ति आह. सा ‘‘पुत्तस्स ताव मे अयं गुणो, सत्थु पनस्स कीदिसो भविस्सतीति इदं, तात, चिन्तेमी’’ति आह. महाउपासिके, मय्हं सत्थुजातक्खणे महाभिनिक्खमने सम्बोधियं धम्मचक्कप्पवत्तने च दससहस्सिलोकधातु कम्पित्थ. सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन समो नाम नत्थि, इतिपि सो भगवाति वित्थारेत्वा बुद्धगुणपटिसंयुत्तं धम्मदेसनं कथेसि.

ब्राह्मणी पियपुत्तस्स धम्मदेसनापरियोसाने सोतापत्तिफले पतिट्ठाय पुत्तं आह – ‘‘तात उपतिस्स, कस्मा एवमकासि, एवरूपं नाम अमतं मय्हं एत्तकं कालं न अदासी’’ति. थेरो – ‘‘दिन्नं दानि मे मातु रूपसारिया ब्राह्मणिया पोसावनिकमूलं, एत्तकेन वट्टिस्सती’’ति चिन्तेत्वा – ‘‘गच्छ महाउपसिके’’ति ब्राह्मणिं उय्योजेत्वा – ‘‘चुन्द का वेला’’ति आह. बलवपच्चूसकालो, भन्तेति. भिक्खुसङ्घं सन्निपातेहीति. सन्निपतितो भन्ते भिक्खुसङ्घोति. ‘‘मं उक्खिपित्वा निसीदापेहि चुन्दा’’ति उक्खिपित्वा निसीदापेसि.

थेरो भिक्खू आमन्तेसि – ‘‘आवुसो चतुचत्तालीसं वो वस्सानि मया सद्धिं विचरन्तानं यं मे कायिकं वा वाचसिकं वा न रोचेथ, तं खमथ आवुसो’’ति. एत्तकं, भन्ते, अम्हाकं छाया विय तुम्हे अमुञ्चित्वा विचरन्तानं अरुच्चनकं नाम नत्थि, तुम्हे पन अम्हाकं खमथाति. अथ थेरो महाचीवरं सङ्कड्ढित्वा मुखं पिधाय दक्खिणेन पस्सेन निपन्नो सत्था विय नव अनुपुब्बसमापत्तियो अनुलोमपटिलोमतो समापज्जित्वा पुन पठमज्झानं आदिं कत्वा याव चतुत्थज्झाना समापज्जि. ततो वुट्ठाय अनन्तरंयेव महापथविं उन्नादेन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

उपासिका – ‘‘किं नु खो मे पुत्तो, न किञ्चि कथेती’’ति उट्ठाय पिट्ठिपादे परिमज्जन्ती परिनिब्बुतभावं ञत्वा महासद्दं कुरुमाना पादेसु निपतित्वा – ‘‘तात मयं इतो पुब्बे तव गुणं न जानिम्हा, इदानि पन तं आदिं कत्वा अनेकसते अनेकसहस्से अनेकसतसहस्से भिक्खू इमस्मिं निवेसने निसीदापेत्वा भोजेतुं न लभिम्हा, चीवरेहि अच्छादेतुं न लभिम्हा, विहारसतं विहारसहस्सं कारेतुं न लभिम्हा’’ति याव अरुणुग्गमना परिदेवि. अरुणे उग्गतमत्तेयेव सुवण्णकारे पक्कोसापेत्वा सुवण्णगब्भं विवरापेत्वा सुवण्णघटियो महातुलाय तुलापेत्वा – ‘‘पञ्च कूटागारसतानि पञ्च अग्घिकसतानि करोथा’’ति दापेति.

सक्कोपि देवराजा विस्सकम्मदेवपुत्तं आमन्तेत्वा – ‘‘तात धम्मसेनापति परिनिब्बुतो, पञ्च कूटागारसतानि पञ्च अग्घिकसतानि च मापेही’’ति आह. इति उपासिकाय कारितानि च विस्सकम्मेन निम्मितानि च सब्बानिपि द्वेसहस्सानि अहेसुं. ततो नगरमज्झे सारमयं महामण्डपं कारेत्वा मण्डपमज्झे महाकूटागारं ठपेत्वा सेसानि परिवारसङ्खेपेन ठपेत्वा साधुकीळिकं आरभिंसु. देवानं अन्तरे मनुस्सा, मनुस्सानं अन्तरे देवा अहेसुं.

रेवती नाम एका थेरस्स उपट्ठायिका – ‘‘अहं थेरस्स पूजं करिस्सामी’’ति सुवण्णपुप्फानं तयो कुम्भे कारेसि. ‘‘थेरस्स पूजं करिस्सामी’’ति सक्को देवराजा अड्ढतेय्यकोटिनाटकेहि परिवारितो ओतरि. ‘‘सक्को ओतरती’’ति महाजनो पच्छामुखो पटिक्कमि. तत्थ सापि उपासिका पटिक्कममाना गरुभारत्ता एकमन्तं अपसक्कितुं असक्कोन्ती मनुस्सानं अन्तरे पति. मनुस्सा अपस्सन्ता तं मद्दित्वा अगमिंसु. सा तत्थेव कालं कत्वा तावतिंसभवने कनकविमाने निब्बत्ति. निब्बत्तक्खणेयेवस्सा रतनक्खन्धो विय तिगावुतप्पमाणो अत्तभावो अहोसि सट्ठिसकटपूरप्पमाणअलङ्कारपटिमण्डिता अच्छरासहस्सपरिवारिता. अथस्सा दिब्बं सब्बकायिकादासं पुरतो ठपयिंसु. सा अत्तनो सिरिसम्पत्तिं दिस्वा – ‘‘उळारा अयं सम्पत्ति, किं नु खो मे कम्मं कत’’न्ति चिन्तयमाना अद्दस – ‘‘मया सारिपुत्तत्थेरस्स परिनिब्बुतट्ठाने तीहि सुवण्णपुप्फकुम्भेहि पूजा कता, महाजनो मं मद्दित्वा गतो, साहं तत्थ कालं कत्वा इधूपपन्ना, थेरं निस्साय लद्धं इदानि पुञ्ञविपाकं मनुस्सानं कथेस्सामी’’ति सह विमानेनेव ओतरि.

महाजनो दूरतोव दिस्वा – ‘‘किं नु खो द्वे सूरिया उट्ठिता’’ति? ओलोकेन्तो – ‘‘विमाने आगच्छन्ते कूटागारसण्ठानं पञ्ञायति, नायं सूरियो, विमानमेतं एक’’न्ति आह. तम्पि विमानं तावदेव आगन्त्वा थेरस्स दारुचितकमत्थके वेहासं अट्ठासि. देवधीता विमानं आकासेयेव ठपेत्वा पथविं ओतरि. महाजनो – ‘‘का त्वं, अय्ये’’ति? पुच्छि. ‘‘न मं तुम्हे जानाथ, रेवती नामाहं, तीहि सुवण्णपुप्फकुम्भेहि थेरं पूजं कत्वा मनुस्सेहि मद्दिता कालं कत्वा तावतिंसभवने निब्बत्ता, पस्सथ मे सिरिसम्पत्तिं, तुम्हेपि दानि दानानि देथ, पुञ्ञानि करोथा’’ति कुसलकिरियाय वण्णं कथेत्वा थेरस्स चितकं पदक्खिणं कत्वा वन्दित्वा अत्तनो देवट्ठानंयेव गता.

महाजनोपि सत्ताहं साधुकीळिकं कीळित्वा सब्बगन्धेहि चितकं अकासि, चितका एकूनरतनसतिका अहोसि. थेरस्स सरीरं चितकं आरोपेत्वा उसीरकलापकेहि आलिम्पेसुं. आळाहने सब्बरत्तिं धम्मस्सवनं पवत्ति. अनुरुद्धत्थेरो सब्बगन्धोदकेन थेरस्स चितकं निब्बापेसि. चुन्दत्थेरो धातुयो परिस्सावने पक्खिपित्वा – ‘‘न दानि मया इधेव सक्का ठातुं, मय्हं जेट्ठभातिकस्स धम्मसेनापतिसारिपुत्तत्थेरस्स परिनिब्बुतभावं सम्मासम्बुद्धस्स आरोचेस्सामी’’ति धातुपरिस्सावनं थेरस्स च पत्तचीवरं गहेत्वा सावत्थिं अगमासि. एकट्ठानेपि च द्वे रत्तियो अवसित्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं पापुणि. तमत्थं दस्सेतुं अथ खो चुन्दो समणुद्देसोतिआदि वुत्तं.

तत्थ येनायस्मा आनन्दोति येन अत्तनो उपज्झायो धम्मभण्डागारिको आयस्मा आनन्दो, तेनुपसङ्कमि. कस्मा पनेस उजुकं सत्थु सन्तिकं अगन्त्वा थेरस्स सन्तिकं अगमासीति? सत्थरि च थेरे च गारवेन. जेतवनमहाविहारे पोक्खरणियं किरस्स न्हत्वा पच्चुत्तरित्वा सुनिवत्थसुपारुतस्स एतदहोसि – ‘‘बुद्धा नाम महापासाणच्छत्तं विय गरुनो, फणकतसप्प सीहब्यग्घमत्तवरवारणादयो विय च दुरासदा, न सक्का मया उजुकमेव सत्थु सन्तिकं गन्त्वा कथेतुं, कस्स नु खो सन्तिकं गन्तब्ब’’न्ति. ततो चिन्तेसि – ‘‘उपज्झायो मे धम्मभण्डागारिको जेट्ठभातिकत्थेरस्स उत्तमसहायो, तस्स सन्तिकं गन्त्वा तं आदाय सत्थारा सद्धिं कथेस्सामी’’ति सत्थरि चेव थेरे च गारवेन उपसङ्कमि.

इदमस्स पत्तचीवरन्ति ‘‘अयमस्स परिभोगपत्तो, इदं धातुपरिस्सावन’’न्ति एवं एकेकं आचिक्खि. पाळियं पन ‘‘इदमस्स पत्तचीवर’’न्ति एत्तकमेव वुत्तं. कथापाभतन्ति कथामूलं. मूलञ्हि पाभतन्ति वुच्चति. यथाह –

‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४);

भगवन्तं दस्सनायाति भगवन्तं दस्सनत्थाय. किं पनिमिना भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो. अयञ्हि आयस्मा दिवा नव वारे, रत्तिं नव वारेति एकाहं अट्ठारस वारे उपट्ठानमेव गच्छति. दिवसस्स पन सतवारं वा सहस्सवारं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हद्वारं गहेत्वाव गच्छति. सो तंदिवसं तेन कथापाभतेन गन्तुकामो एवमाह. इदमस्स पत्तचीवरन्ति थेरोपि – ‘‘इदं तस्स पत्तचीवरं, इदञ्च धातुपरिस्सावन’’न्ति पाटियेक्कंयेव दस्सेत्वा आचिक्खि.

सत्था हत्थं पसारेत्वा धातुपरिस्सावनं गहेत्वा हत्थतले ठपेत्वा भिक्खू आमन्तेसि – ‘‘यो सो, भिक्खवे, भिक्खु पुरिमदिवसे अनेकानि पाटिहारियसतानि कत्वा परिनिब्बानं अनुजानापेसि, तस्स इदानि इमा सङ्खवण्णसन्निभा धातुयोव पञ्ञायन्ति, कप्पसतसहस्साधिकं असङ्ख्येय्यं पूरितपारमी एस, भिक्खवे, भिक्खु, मया पवत्तितं धम्मचक्कं अनुपवत्तको एस भिक्खु, पटिलद्धदुतियआसनो एस भिक्खु, पूरितसावकसन्निपातो एस भिक्खु, ठपेत्वा मं दससु चक्कवाळसहस्सेसु पञ्ञाय असदिसो एस भिक्खु, महापञ्ञो एस भिक्खु, पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो एस भिक्खु, अप्पिच्छो एस भिक्खु, सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो चोदको पापगरही एस भिक्खु, पञ्च जातिसतानि पटिलद्धमहासम्पत्तियो पहाय पब्बजितो एस भिक्खु, मम सासने पथवीसमखन्तिको एस भिक्खु, छिन्नविसाणउसभसदिसो एस भिक्खु, चण्डालपुत्तसदिसनीचचित्तो एस भिक्खु. पस्सथ, भिक्खवे, महापञ्ञस्स धातुयो, पस्सथ, भिक्खवे, पुथुपञ्ञस्स हासपञ्ञस्स जवनपञ्ञस्स तिक्खपञ्ञस्स निब्बेधिकपञ्ञस्स अप्पिच्छस्स सन्तुट्ठस्स पविवित्तस्स असंसट्ठस्स आरद्धवीरियस्स, चोदकस्स, पस्सथ, भिक्खवे, पापगरहिस्स धातुयोति.

‘‘यो पब्बजी जातिसतानि पञ्च,

पहाय कामानि मनोरमानि;

तं वीतरागं सुसमाहितिन्द्रियं,

परिनिब्बुतं वन्दथ सारिपुत्तं.

‘‘खन्तिबलो पथविसमो न कुप्पति,

न चापि चित्तस्स वसेन वत्तति;

अनुकम्पको कारुणिको च निब्बुतो,

परिनिब्बुतं वन्दथ सारिपुत्तं.

‘‘चण्डालपुत्तो यथा नगरं पविट्ठो,

नीचमनो चरति कळोपिहत्थो;

तथा अयं विहरति सारिपुत्तो,

परिनिब्बुतं वन्दथ सारिपुत्तं.

‘‘उसभो यथा छिन्नविसाणको,

अहेठयन्तो चरति पुरन्तरे वने;

तथा अयं विहरति सारिपुत्तो,

परिनिब्बुतं वन्दथ सारिपुत्त’’न्ति.

इति भगवा पञ्चहि गाथासतेहि थेरस्स वण्णं कथेसि. यथा यथा भगवा थेरस्स वण्णं कथेसि, तथा तथा आनन्दत्थेरो सन्धारेतुं न सक्कोति, बिळारमुखे पक्खन्तकुक्कुटो विय पवेधति. तेनाह अपिच मे, भन्ते, मधुरकजातो विय कायोति सब्बं वित्थारेतब्बं. तत्थ मधुरकजातोतिआदीनं अत्थो वुत्तोयेव. इध पन धम्माति उद्देसपरिपुच्छाधम्मा अधिप्पेता. तस्स हि उद्देसपरिपुच्छाधम्मे अगहिते वा गहेतुं, गहिते वा सज्झायं कातुं चित्तं न पवत्तति. अथ सत्था पञ्चपसादविचित्रानि अक्खीनि उम्मीलेत्वा थेरं ओलोकेन्तो ‘‘अस्सासेस्सामि न’’न्ति अस्सासेन्तो किं नु खो ते, आनन्द, सारिपुत्तोतिआदिमाह.

तत्थ सीलक्खन्धन्ति लोकियलोकुत्तरसीलं. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन लोकुत्तराव. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं, तं लोकियमेव. ओवादकोति ओवाददायको. ओतिण्णोति ओतिण्णेसु वत्थूसु नानप्पकारेन ओतरणसीलो. विञ्ञापकोति धम्मकथाकाले अत्थञ्च कारणञ्च विञ्ञापेता. सन्दस्सकोति खन्धधातुआयतनवसेन तेसं तेसं धम्मानं दस्सेता. समादपकोति ‘‘इदञ्चिदञ्च गण्हथा’’ति एवं गण्हापको. समुत्तेजकोति अब्भुस्साहको. सम्पहंसकोति पटिलद्धगुणेहि मोदापको जोतापको.

अकिलासु धम्मदेसनायाति धम्मदेसनं आरभित्वा ‘‘सीसं वा मे रुज्जति, हदयं वा कुच्छि वा पिट्ठि वा’’ति एवं ओसक्कनाकारविरहितो निक्किलासु विसारदो एकस्सापि द्विन्नम्पि सीहवेगेनेव पक्खन्दति. अनुग्गाहको सब्रह्मचारीनन्ति पदस्स अत्थो खन्धकवग्गे वित्थारितोव. धम्मोजं धम्मभोगन्ति उभयेनपि धम्मपरिभोगोव कथितो. धम्मानुग्गहन्ति धम्मेन अनुग्गहणं.

सत्था ‘‘अतिविय अयं भिक्खु किलमती’’ति पुन तं अस्सासेन्तो ननु तं, आनन्द, मयातिआदिमाह. तत्थ पियेहि मनापेहीति मातापिताभाताभगिनीआदिकेहि जातिया नानाभावो, मरणेन विनाभावो, भवेन अञ्ञथाभावो. तं कुतेत्थ, आनन्द, लब्भाति न्ति तस्मा. यस्मा सब्बेहि पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि सम्बोधिं पत्वापि धम्मचक्कं पवत्तेत्वापि यमकपाटिहारियं दस्सेत्वापि देवोरोहनं कत्वापि यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं तथागतस्सापि सरीरं मा पलुज्जीति नेतं ठानं विज्जति, रोदन्तेनपि कन्दन्तेनपि न सक्का तं कारणं लद्धुन्ति. सो पलुज्जेय्याति सो भिज्जेय्य.

एवमेव खोति एत्थ योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो तस्स दक्खिणदिसं गतो पञ्ञासयोजनिको महाखन्धो विय धम्मसेनापति. तस्मिं महाखन्धे भिन्ने ततो पट्ठाय अनुपुब्बेन वड्ढित्वा पुप्फफलादीहि तं ठानं पूरेतुं समत्थस्स अञ्ञस्स खन्धस्स अभावो विय थेरे परिनिब्बुते सोळसन्नं पञ्ञानं मत्थकं पत्तस्स अञ्ञस्स दक्खिणासने निसीदनसमत्थस्स सारिपुत्तसदिसस्स भिक्खुनो अभावो. ताय परिभिन्नाय सो रुक्खो विय भिक्खुसङ्घो खन्धोत्वेव जातोति वेदितब्बो. तस्माति यस्मा सब्बं सङ्खतं पलोकधम्मं, तं मा पलुज्जीति न सक्का लद्धुं, तस्मा.

४-५. उक्कचेलसुत्तादिवण्णना

३८०-३८१. चतुत्थे अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसूति नचिरपरिनिब्बुतेसु द्वीसु अग्गसावकेसु. तेसञ्हि धम्मसेनापति कत्तिकमासपुण्णमाय परिनिब्बुतो, महामोग्गल्लानो ततो अड्ढमासं अतिक्कम्म अमावसुपोसथे. सत्था द्वीसु अग्गसावकेसु परिनिब्बुतेसु महाभिक्खुसङ्घपरिवारो महामण्डले चारिकं चरमानो अनुपुब्बेन उक्कचेलनगरं पत्वा तत्थ पिण्डाय चरित्वा गङ्गापिट्ठे रजतपट्टवण्णवालिकापुलिने विहासि. तेन वुत्तं ‘‘अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसू’’ति. ये महन्ततरा खन्धा ते पलुज्जेय्युन्ति इधापि योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो, तस्स दक्खिणतो च उत्तरतो च गता पण्णासयोजनिका द्वे महाखन्धा विय द्वे अग्गसावकाति. सेसं पुरिमनयेनेव योजेतब्बं. पञ्चमे दिट्ठीति कम्मस्सकदिट्ठि.

६. उत्तियसुत्तवण्णना

३८२. छट्ठे मच्चुधेय्यस्स पारन्ति तेभूमकवट्टस्स पारभूतं, निब्बानं.

८. ब्रह्मसुत्तवण्णना

३८४. अट्ठमे काये वा भिक्खूति तस्मिं काले भिक्खुयेव नत्थि, एवं सन्तेपि यो सतिपट्ठाने भावेति, सो किलेसभिन्दनेन भिक्खुयेवाति दस्सेन्तो एवमाह. एकायनन्ति एकमग्गं. जातिक्खयन्तदस्सीति जातिया खयोति च अन्तोति च निब्बानं, तं पस्सतीति अत्थो. मग्गं पजानातीति एकायनसङ्खातं एकमग्गभूतं मग्गं पजानाति. एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गो, तं पजानातीति अत्थो.

९. सेदकसुत्तवण्णना

३८५. नवमे सुम्भेसूति एवंनामके जनपदे. मेदकथालिकाति एवं इत्थिलिङ्गवसेन लद्धनामं. ममं रक्ख, अहं तं रक्खिस्सामीति एत्थ अयं तस्स लद्धि – आचरियो उक्खित्तवंसं सुग्गहितं अगण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसं अगच्छन्तो, सब्बकालञ्च वंसग्गं अनुल्लोकेन्तो अन्तेवासिकं न रक्खति नाम, एवं अरक्खितो अन्तेवासिको पतित्वा चुण्णविचुण्णं होति. वंसं पन सुग्गहितं गण्हन्तो, तेन पक्खन्तपक्खन्तदिसं गच्छन्तो, सब्बकालञ्च वंसग्गं उल्लोकेन्तो तं रक्खति नाम. अन्तेवासिकोपि इतो चितो च पक्खन्दित्वा मिगो विय कीळन्तो आचरियं न रक्खति नाम. एवञ्हि सति तिखिणवंसकोटि आचरियस्स गलवाटके वा नलाटे वा ठपिता ठितट्ठानं भिन्दित्वा गच्छेय्य. आचारसम्पन्नताय पन यतो वंसो नमति, ततो अनामेन्तो तं आकड्ढेन्तो विय एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्चलोव निसीदन्तो आचरियं रक्खति नामाति.

त्वं आचरिय अत्तानं रक्ख, अहं अत्तानं रक्खिस्सामीति एत्थ अयमधिप्पायो – आचरियो वंसं सुग्गहितं गण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसंगच्छन्तो, सब्बकालञ्च वंसग्गं उल्लोकेन्तो, अत्तानमेव रक्खति, न अन्तेवासिकं. अन्तेवासिकोपि कायम्पि एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्चलोव निसीदमानो अत्तानंयेव रक्खति नाम, न आचरियं.

सो तत्थ ञायोति यं मेदकथालिका आह. सो तत्थ ञायो, सो उपायो, तं कारणन्ति अत्थो. सतिपट्ठानं सेवितब्बन्ति चतुब्बिधं सतिपट्ठानं सेवितब्बं. आसेवनायाति कम्मट्ठानासेवनाय. एवं खो, भिक्खवे, अत्तानं रक्खन्तो परं रक्खतीति यो भिक्खु कम्मारामतादीनि पहाय रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं आसेवन्तो भावेन्तो अरहत्तं पापुणाति, अथ नं परो दिस्वा – ‘‘भद्दको वतायं, भिक्खु, सम्मापटिपन्नो’’ति तस्मिं चित्तं पसादेत्वा सग्गपरायणो होति. अयं अत्तानं रक्खन्तो परं रक्खति नाम.

खन्तियाति अधिवासनखन्तिया. अविहिंसायाति सपुब्बभागाय करुणाय. मेत्तचित्ततायाति सपुब्बभागाय मेत्ताय. अनुदयतायाति अनुवड्ढिया, सपुब्बभागाय मुदितायाति अत्थो. परं रक्खन्तो अत्तानं रक्खतीति एत्थ यो भिक्खु रत्तिट्ठानदिवाट्ठानं गतो तीसु ब्रह्मविहारेसु तिकचतुक्कज्झानानि निब्बत्तेत्वा झानं पादकं कत्वा सङ्खारे सम्मसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. अयं परं रक्खन्तो अत्तानं रक्खति नामाति वेदितब्बो.

१०. जनपदकल्याणीसुत्तवण्णना

३८६. दसमे जनपदकल्याणीति जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा नातिरस्सा, नातिकिसा नातिथूला, नातिकाळा नाच्चोदाता, अतिक्कन्ता, मानुसवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं, मंसकल्याणं, न्हारुकल्याणं, अट्ठिकल्याणं, वयकल्याणन्ति इमेहि पन कल्याणेहि समन्नागतत्ता पञ्चकल्याणेहि समन्नागता नाम. तस्सा हि आगन्तुकोभासकिच्चं नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थट्ठाने आलोकं करोति, पियङ्गुसामा वा होति, सुवण्णसामा वा, अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता. वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि, होन्ति अयमस्सा न्हारुकल्याणकता. द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि पन समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता.

परमपासाविनीति एत्थ पसवनं पसावो, पवत्तीति अत्थो. पसावो एव पासावो. परमो पासावो परमपासावो, सो अस्सा अत्थीति परमपासाविनी. नच्चे च गीते च उत्तमपवत्ति सेट्ठकिरिया, उत्तममेव नच्चं नच्चति, गीतं वा गायतीति वुत्तं होति. सेसं सब्बत्थ उत्तानत्थमेव. इमेसु पन द्वीसु सुत्तेसु पुब्बभागविपस्सनाव कथिताति.

नालन्दवग्गो दुतियो.

३. सीलट्ठितिवग्गो

१-२. सीलसुत्तादिवण्णना

३८७-३८८. ततियवग्गस्स पठमे सीलानीति चतुपारिसुद्धिसीलानि. दुतिये उम्मङ्गोति पञ्हमग्गो पञ्हगवेसनं.

३-५. परिहानसुत्तादिवण्णना

३८९-३९१. ततिये परिहानं होतीति पुग्गलवसेन परिहानं होति. यो हि बुद्धेसु धरन्तेसुपि चत्तारो सतिपट्ठाने न भावेति, तस्स सद्धम्मो अन्तरहितो नाम होति देवदत्तादीनं विय. इति इमस्मिं सुत्ते तस्स पुग्गलस्सेव धम्मन्तरधानं कथितं. चतुत्थपञ्चमेसु सब्बं उत्तानमेव.

६. पदेससुत्तवण्णना

३९२. छट्ठे पदेसं भावितत्ताति पदेसतो भावितत्ता. चत्तारो हि मग्गे तीणि च फलानि निब्बत्तेन्तेन सतिपट्ठाना पदेसं भाविता नाम होन्ति.

७. समत्तसुत्तवण्णना

३९३. सत्तमे समत्तं भावितत्ताति समत्ता भावितत्ता. अरहत्तफलं उप्पादेन्तेन हि सतिपट्ठाना समत्तं भाविता नाम होन्ति.

८-१०. लोकसुत्तादिवण्णना

३९४-३९६. अट्ठमे महाभिञ्ञतन्ति छन्नं अभिञ्ञानं वसेन वुत्तं. सहस्सं लोकं अभिजानामीति सततविहारवसेनेव वुत्तं. थेरो किर पातोव उट्ठाय मुखं धोवित्वा सेनासने निसिन्नो अतीते कप्पसहस्सं, अनागते कप्पसहस्सं अनुस्सरति, पच्चुप्पन्नेपि सहस्सं चक्कवाळानं तस्सावज्जनस्स गतिं अनुबन्धति. इति सो दिब्बेन चक्खुना सहस्सं लोकं अभिजानाति, अयमस्स सततविहारो. सेसं सब्बत्थ उत्तानत्थमेवाति.

सीलट्ठितिवग्गो ततियो.

४. अननुस्सुतवग्गवण्णना

४०१-४०६. चतुत्थवग्गस्स पञ्चमे विदिता वेदनाति या वेदना सम्मसित्वा अरहत्तं पत्तो तावस्स विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति नाम. या च पन परिग्गहितेसु वत्थारम्मणेसु पवत्ता वेदना, तापि विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति नाम. वितक्कादीसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.

अननुस्सुतवग्गो चतुत्थो.

५. अमतवग्गो

२. समुदयसुत्तवण्णना

४०८. पञ्चमवग्गस्स दुतिये आहारसमुदया कायस्स समुदयोति आहारसमुदयेन कायसमुदयो. एसेव नयो सेसेसु. मनसिकारसमुदयाति एत्थ पन योनिसोमनसिकारसमुदया बोज्झङ्गधम्मानं समुदयो, अयोनिसोमनसिकारसमुदया नीवरणधम्मानं. इति इमस्मिं सुत्ते सारम्मणसतिपट्ठाना कथिता.

४. सतिसुत्तवण्णना

४१०. चतुत्थं सुद्धिकं कत्वा समुदये कथिते बुज्झनकानं अज्झासयेन वुत्तं.

६. पातिमोक्खसंवरसुत्तवण्णना

४१२. छट्ठे पातिमोक्खसंवरसंवुतोति चतुन्नं सीलानं जेट्ठकसीलं दस्सेन्तो एवमाह. तिपिटकचूळनागत्थेरो पनाह – ‘‘पातिमोक्खसंवरोव सीलं, इतरानि तीणि सीलन्ति वुत्तट्ठानं नाम नत्थी’’ति. वत्वा तं अनुजानन्तो आह – ‘‘इन्द्रियसंवरो नाम छद्वाररक्खणमत्तमेव, आजीवपारिसुद्धि धम्मेनेव समेन पच्चयुप्पत्तिमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये इदमत्थन्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं. निप्परियायेन पातिमोक्खसंवरोव सीलं. यस्स सो भिन्नो, अयं छिन्नसीसो विय पुरिसो हत्थपादे, सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं, सेसानि पुन पाकतिकानि कत्वा रक्खितुम्पि सक्कोती’’ति. तस्मा पातिमोक्खसंवरोव सीलं, तेन पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरसंवुतो, उपेतो समन्नागतोति अत्थो.

आचारगोचरसम्पन्नोति आचारेन च गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सी. समादायाति सम्मा आदियित्वा. सिक्खस्सु सिक्खापदेसूति सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्ख, यं यं पन किञ्चि सिक्खापदेसु सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वा वाचसिकं वा, तं तं सब्बं सम्मा आदाय सिक्खस्सूति अयमेत्थ सङ्खेपत्थो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१४) वुत्तो. इति इमस्मिं सुत्ते पातिमोक्खसंवरसीलमेव कथितं.

७. दुच्चरितसुत्तवण्णना

४१३. सत्तमे कायसुचरितवचीसुचरितानि पातिमोक्खसंवरसीलं, मनोसुचरितं इतरानि तीणि सीलानीति चतुपारिसुद्धिसीलं कथितं होति. इमिना नयेन पञ्चसत्तनवदससु कुसलकम्मपथेसु पच्छिमापि तयो सीलं होतीति वेदितब्बा. सेसं उत्तानमेवाति. छट्ठसत्तमेसु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो.

अमतवग्गो पञ्चमो.

सतिपट्ठानसंयुत्तवण्णना निट्ठिता.

४. इन्द्रियसंयुत्तं

१. सुद्धिकवग्गो

१. सुद्धिकसुत्तवण्णना

४७१. इन्द्रियसंयुत्तस्स पठमे सद्धिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियन्ति इमानि तीणि चतुभूमककुसलविपाकेसु चेव किरियासु च लब्भन्ति. वीरियिन्द्रियसमाधिन्द्रियानि चतुभूमककुसले अकुसले विपाके किरियायाति सब्बत्थ लब्भन्ति. इति इदं सुत्तं चतुभूमकसब्बसङ्गाहकधम्मपरिच्छेदवसेन वुत्तन्ति वेदितब्बं.

७. दुतियसमणब्राह्मणसुत्तवण्णना

४७७. सत्तमे सद्धिन्द्रियं नप्पजानन्तीति दुक्खसच्चवसेन न पजानन्ति. सद्धिन्द्रियसमुदयं नप्पजानन्तीति समुदयसच्चवसेन न पजानन्ति. एवं निरोधं निरोधसच्चवसेन, पटिपदं मग्गसच्चवसेनाति. सेसेसुपि एसेव नयो.

सुक्कपक्खे पन अधिमोक्खवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति, पग्गहवसेन आवज्जनसमुदया वीरियिन्द्रियसमुदयो, उपट्ठानवसेन आवज्जनसमुदया सतिन्द्रियसमुदयो, अविक्खेपवसेन आवज्जनसमुदया समाधिन्द्रियसमुदयो, दस्सनवसेन आवज्जनसमुदया पञ्ञिन्द्रियसमुदयो होति. तथा छन्दवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति, छन्दवसेन आवज्जनसमुदया वीरियसतिसमाधिपञ्ञिन्द्रियसमुदयो होति. मनसिकारवसेन आवज्जनसमुदया सद्धिन्द्रियसमुदयो होति. मनसिकारवसेन आवज्जनसमुदया वीरियसतिसमाधिपञ्ञिन्द्रियसमुदयो होतीति एवम्पि अत्थो वेदितब्बो. इमेसु पटिपाटिया छसु सुत्तेसु चतुसच्चमेव कथितं.

८. दट्ठब्बसुत्तवण्णना

४७८. अट्ठमे कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं, चतूसु सोतापत्तियङ्गेसूतिआदि इमेसं इन्द्रियानं सविसये जेट्ठकभावदस्सनत्थं वुत्तं. यथा हि चत्तारो सेट्ठिपुत्ता राजाति राजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. दुतियस्स, ततियस्स, चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरो, इमस्मिं पन काले अत्तनो गेहेयेव – ‘‘इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति. एवमेव सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति.

९-१०. पठमविभङ्गसुत्तादिवण्णना

४७९-४८०. नवमे सतिनेपक्केनाति एत्थ निपकस्स भावो नेपक्कं, पञ्ञायेतं नामं. कस्मा पन सतिभाजने पञ्ञा वुत्ताति? सतिया बलवभावदस्सनत्थं. बलवसति हि इध अधिप्पेता. सा च पञ्ञासम्पयुत्ताव बलवती होति, न विप्पयुत्ताति पञ्ञासम्पयुत्तसतिं दस्सेन्तो एवमाह. चिरकतन्ति चिरकालं कतं दानं वा सीलं वा उपोसथकम्मं वा. चिरभासितन्ति ‘‘असुकस्मिं ठाने असुकं नाम भासित’’न्ति एवं चिरकाले भासितं. वोस्सग्गारम्मणं कत्वाति निब्बानारम्मणं कत्वा. उदयत्थगामिनियाति उदयञ्च अत्थञ्च गच्छन्तिया, उदयब्बयपरिग्गहिकायाति अत्थो. इमस्मिं सुत्ते सद्धासतिपञ्ञिन्द्रियानि पुब्बभागानि, वीरियिन्द्रियं मिस्सकं, समाधिन्द्रियं निब्बत्तितलोकुत्तरमेव कथितं. दसमेपि अयमेव धम्मपरिच्छेदोति.

सुद्धिकवग्गो पठमो.

२. मुदुतरवग्गो

१. पटिलाभसुत्तवण्णना

४८१. दुतियवग्गस्स पठमे सम्मप्पधाने आरब्भाति सम्मप्पधाने पटिच्च, सम्मप्पधाने भावेन्तोति अत्थो. सतिन्द्रियेपि एसेव नयो.

२. पठमसंखित्तसुत्तवण्णना

४८२. दुतिये ततोति विपस्सनामग्गफलवसेन निस्सक्कं वेदितब्बं. समत्तानि हि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति. ततो मुदुतरेहीति तेहि अरहत्तमग्गस्स विपस्सनिन्द्रियेहि मुदुतरानि अनागामिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिमग्गस्स, ततो मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि धम्मानुसारिमग्गस्स, ततो मुदुतरानि सद्धानुसारिमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति.

तथा समत्तानि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अनागामिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सोतापत्तिमग्गिन्द्रियानि नाम होन्ति, ततो मुदुतरानि धम्मानुसारिमग्गिन्द्रियानि, ततो मुदुतरानि सद्धानुसारिमग्गिन्द्रियानि नाम होन्ति.

समत्तानि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तफलिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अनागामिफलिन्द्रियानि, ततो मुदुतरानि सकदागामिफलिन्द्रियानि, ततो मुदुतरानि सोतापत्तिफलिन्द्रियानि नाम होन्ति. धम्मानुसारिसद्धानुसारिनो पन द्वेपि सोतापत्तिमग्गट्ठपुग्गला, मग्गट्ठपुग्गलवसेन नेसं नानत्तं जातन्ति आगमनेनपि मग्गेनपि. सद्धानुसारी पुग्गलो हि उद्दिसापेन्तो परिपुच्छन्तो अनुपुब्बेन मग्गं पापुणाति, धम्मानुसारी एकेन वा द्वीहि वा सवनेहि. एवं ताव नेसं आगमनेन नानत्तं वेदितब्बं.

धम्मानुसारिस्स पन मग्गो तिक्खो होति, सूरं ञाणं वहति, असङ्खारेन अप्पयोगेन किलेसे छिन्दति कदलिक्खन्धं विय तिखिणा असिधारा. सद्धानुसारिस्स न तस्स विय मग्गो तिक्खो होति, न सूरं ञाणं वहति, ससङ्खारेन सप्पयोगेन किलेसे छिन्दति कदलिक्खन्धं विय अतिखिणा असिधारा. किलेसक्खये पन तेसं नानत्तं नत्थि. अवसेसा च किलेसा खीयन्ति.

३. दुतियसंखित्तसुत्तवण्णना

४८३. ततिये ततोति फलवसेन निस्सक्कं वेदितब्बं. समत्तानि हि परिपुण्णानि पञ्चिन्द्रियानि अरहत्तफलिन्द्रियानि नाम होन्ति, अरहत्तफलेन समन्नागतो पुग्गलो अरहा नाम होति. अरहत्तफलतो मुदुतरानि अनागामिफलिन्द्रियानि नाम होन्ति, ततो मुदुतरानि सकदागामिफलिन्द्रियानि, ततो मुदुतरानि सोतापत्तिफलिन्द्रियानि, सोतापत्तिफलेन समन्नागतो पुग्गलो सोतापन्नो नाम होति. इन्द्रियवेमत्तता फलवेमत्तता होतीति इन्द्रियनानत्तेन फलनानत्तं, फलनानत्तेन पुग्गलनानत्तन्ति.

४. ततियसंखित्तसुत्तवण्णना

४८४. चतुत्थे परिपूरं परिपूरकारी आराधेतीति परिपूरं अरहत्तमग्गं करोन्तो अरहत्तफलं आराधेति. पदेसं पदेसकारीति अवसेसे तयो पदेसमग्गे करोन्तो पदेसं फलत्तयमत्तमेव आराधेति. इति इमेसु चतूसुपि सुत्तेसु मिस्सकानेव इन्द्रियानि कथितानि.

५-७. पठमवित्थारसुत्तादिवण्णना

४८५-४८७. पञ्चमे ततो मुदुतरेहीति विपस्सनावसेन निस्सक्कं वेदितब्बं. परिपुण्णानि हि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि होन्ति, ततो मुदुतरानि अन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि असङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि ससङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि नाम होन्ति.

इमस्मिं पन ठाने अरहत्तमग्गेयेव ठत्वा पञ्च निस्सक्कानि नीहरितब्बानि. अरहत्तमग्गस्स हि विपस्सनिन्द्रियेहि मुदुतरानि पठमअन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि दुतियअन्तरापरिनिब्बायिस्स, ततो मुदुतरानि ततियअन्तरापरिनिब्बायिस्स, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि. असङ्खारपरिनिब्बायिस्स ससङ्खारपरिनिब्बायिनोपि एतेव पञ्च जना.

इदानि तीणि निस्सक्कानि. सकदागामिमग्गस्स हि इन्द्रियेहि मुदुतरानि सोतापत्तिमग्गिन्द्रियानि, सोतापत्तिमग्गेयेव इन्द्रियेहि मुदुतरानि धम्मानुसारिमग्गिन्द्रियानि. तेहिपि मुदुतरानि सद्धानुसारिमग्गिन्द्रियानि. छट्ठसत्तमानि वुत्तनयानेव. इमेसु पन तीसुपि सुत्तेसु पुब्बभागविपस्सनिन्द्रियानेव कथितानि.

८. पटिपन्नसुत्तवण्णना

४८८. अट्ठमे ततो मुदुतरेहीति मग्गफलवसेन निस्सक्कं वेदितब्बं. तं पाळियं वुत्तमेव. बाहिरोति इमेहि अट्ठहि पुग्गलेहि बहिभूतो. पुथुज्जनपक्खे ठितोति पुथुज्जनकोट्ठासे ठितो. इमस्मिं सुत्ते लोकुत्तरानेव इन्द्रियानि कथितानि.

९-१०. सम्पन्नसुत्तादिवण्णना

४८९-४९०. नवमे इन्द्रियसम्पन्नोति परिपुण्णिन्द्रियो. दसमं उत्तानमेव. इमस्मिं सुत्तद्वये मिस्सकानि इन्द्रियानि कथितानीति.

मुदुतरवग्गो दुतियो.

३. छळिन्द्रियवग्गो

२. जीवितिन्द्रियसुत्तवण्णना

४९२. ततियवग्गस्स दुतिये इत्थिन्द्रियन्तिआदीसु इत्थिभावे इन्दट्ठं करोतीति इत्थिन्द्रियं. पुरिसभावे इन्दट्ठं करोतीति पुरिसिन्द्रियं. जीविते इन्दट्ठं करोतीति जीवितिन्द्रियं. अत्थुप्पत्तिकं किरेतं सुत्तं. सङ्घमज्झस्मिञ्हि ‘‘कति नु खो वट्टिन्द्रियानी’’ति कथा उदपादि, अथ भगवा वट्टिन्द्रियानि दस्सेन्तो तीणिमानि भिक्खवेतिआदिमाह.

३. अञ्ञिन्द्रियसुत्तवण्णना

४९३. ततिये अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति ‘‘अनमतग्गे संसारे अजानितपुब्बं धम्मं जानिस्सामी’’ति पटिपन्नस्स सोतापत्तिमग्गक्खणे उप्पन्नं इन्द्रियं. अञ्ञिन्द्रियन्ति तेसंयेव ञातधम्मानं आजाननाकारेन सोतापत्तिफलादीसु छसु ठानेसु उप्पन्नं इन्द्रियं. अञ्ञाताविन्द्रियन्ति अञ्ञातावीसु अरहत्तफलधम्मेसु उप्पन्नं इन्द्रियं. तत्थ तत्थ तेन तेनाकारेन उप्पन्नस्स ञाणस्सेवेतं अधिवचनं. इदम्पि सुत्तं अत्थुप्पत्तिकमेव. सङ्घमज्झस्मिञ्हि ‘‘कति नु खो लोकुत्तरिन्द्रियानी’’ति कथा उदपादि, अथ भगवा तानि दस्सेन्तो तीणिमानि, भिक्खवे, इन्द्रियानीतिआदिमाह.

४. एकबीजीसुत्तवण्णना

४९४. चतुत्थे ततो मुदुतरेहीति विपस्सनतो निस्सक्कं वेदितब्बं. समत्तानि हि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि असङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि ससङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि नाम. इधापि पुरिमनयेनेव अरहत्तमग्गे ठत्वा पञ्च निस्सक्कानि नीहरितब्बानि.

यथा पन पुरिमनये सकदागामिमग्गे ठत्वा तीणि निस्सक्कानि, एवमिध पञ्च नीहरितब्बानि. सकदागामिमग्गस्स हि विपस्सनिन्द्रियेहि मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि, सोतापत्तिमग्गस्स च तेहि विपस्सनिन्द्रियेहि मुदुतरानि एकबीजिआदीनं मग्गस्स विपस्सनिन्द्रियानि.

एत्थ च एकबीजीतिआदीसु यो सोतापन्नो हुत्वा एकमेव अत्तभावं जनेत्वा अरहत्तं पापुणाति, अयं एकबीजी नाम. यथाह ‘‘कतमो च पुग्गलो एकबीजी, इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो एकञ्ञेव मानुसकं भवं सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो एकबीजी’’ति (पु. प. ३३).

यो पन द्वे तयो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. यथाह ‘‘कतमो च पुग्गलो कोलंकोलो. इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो कोलंकोलो’’ति (पु. प. ३२). तत्थ कुलानीति भवा वेदितब्बा. ‘‘द्वे वा तीणि वा’’ति इदं देसनामत्तमेव, याव छट्ठभवा संसरन्तो पन कोलंकोलोव होति.

यस्स सत्तक्खत्तुं परमा उपपत्ति, अट्ठमं भवं नादियति, अयं सत्तक्खत्तुपरमो नाम. यथाह ‘‘कतमो च पुग्गलो सत्तक्खत्तुपरमो. इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो सत्तक्खत्तुं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं वुच्चति पुग्गलो सत्तक्खत्तुपरमो’’ति (पु. प. ३१).

भगवता गहितनामवसेनेव चेतानि तेसं नामानि. ‘‘एत्तकञ्हि ठानं गतो एकबीजी नाम होति, एत्तकं कोलंकोलो, एत्तकं सत्तक्खत्तुपरमो’’ति भगवता एतेसं नामं गहितं. नियमतो पन ‘‘अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमो’’ति नत्थि.

को पन नेसं एतं पभेदं नियमेतीति? केचि पन थेरा ‘‘पुब्बहेतु नियमेती’’ति वदन्ति, केचि ‘‘पठममग्गो’’, केचि ‘‘उपरिम तयो मग्गा’’, केचि ‘‘तिण्णं मग्गानं विपस्सना’’ति. तत्थ ‘‘पुब्बहेतु नियमेती’’ति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति, उपरि तयो मग्गा अनुपनिस्सया उप्पन्नाति वचनं आपज्जति. ‘‘पठममग्गो नियमेती’’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. ‘‘उपरि तयो मग्गा नियमेन्ती’’ति वादे पठममग्गे अनुप्पन्नेव उपरि तयो मग्गा उप्पन्नाति आपज्जति. ‘‘तिण्णं मग्गानं विपस्सना नियमेती’’ति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति, ततो मन्दतराय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमोति.

एकच्चो हि सोतापन्नो वट्टज्झासयो होति वट्टाभिरतो पुनप्पुनं वट्टस्मिंयेव विचरति सन्दिस्सति. अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति, इमे इध न गहिता. न केवलञ्चिमे, योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति, इमेपि इध न गहिता. कालेन देवे, कालेन मनुस्से संसरित्वा पन अरहत्तं पापुणन्तोव इध गहितो. तस्मा सत्तक्खत्तुपरमोति इदं इधट्ठकवोकिण्णसुक्खविपस्सकस्स नामं कथितन्ति वेदितब्बं.

धम्मानुसारी सद्धानुसारीति एत्थ पन इमस्मिं सासने लोकुत्तरधम्मं निब्बत्तेन्तस्स द्वे धुरानि, द्वे सीसानि, द्वे अभिनिवेसा – सद्धाधुरं, पञ्ञाधुरं, सद्धासीसं, पञ्ञासीसं, सद्धाभिनिवेसो, पञ्ञाभिनिवेसोति. तत्थ यो भिक्खु ‘‘सचे सद्धाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति सद्धं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे सद्धानुसारी नाम होति. फलक्खणे पन सद्धाविमुत्तो नाम हुत्वा एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तिविधो होति. तत्थ एकेको दुक्खापटिपदादिवसेन चतुब्बिधभावं आपज्जतीति सद्धाधुरेन द्वादस जना होन्ति.

यो पन ‘‘सचे पञ्ञाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति पञ्ञं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे धम्मानुसारी नाम होति. फलक्खणे पन पञ्ञाविमुत्तो नाम हुत्वा एकबीजिआदिभेदेन द्वादसभेदोव होति. एवं द्वे मग्गट्ठा फलक्खणे चतुवीसति सोतापन्ना होन्तीति.

तिपिटकतिस्सत्थेरो किर ‘‘तीणि पिटकानि सोधेस्सामी’’ति परतीरं गतो. तं एको कुटुम्बिको चतूहि पच्चयेहि उपट्ठासि, थेरो आगमनकाले ‘‘गच्छामि उपासका’’ति आह. ‘‘कहं भन्ते’’ति? ‘‘अम्हाकं आचरियुपज्झायानं सन्तिक’’न्ति. ‘‘न सक्का, भन्ते, मया गन्तुं, भद्दन्तं पन निस्साय मया सासनस्स गुणो ञातो, तुम्हाकं परम्मुखा कीदिसं भिक्खुं उपसङ्कमामी’’ति? अथ नं थेरो आह – ‘‘यो भिक्खु चतुवीसति सोतापन्ने द्वादस सकदागामी अट्ठचत्तालीस अनागामी द्वादस अरहन्ते दस्सेत्वा धम्मकथं कथेतुं सक्कोति, एवरूपं भिक्खुं उपट्ठातुं वट्टती’’ति. इमस्मिं सुत्ते विपस्सना कथिताति.

५-१०. सुद्धकसुत्तादिवण्णना

४९५-५००. पञ्चमे चक्खु च तं चक्खुद्वारे निब्बत्तानं धम्मानं आधिपतेय्यसङ्खातेन इन्दट्ठेन इन्द्रियञ्चाति चक्खुन्द्रियं. सोतिन्द्रियादीसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेव. इमस्मिं वग्गे पठमसुत्तञ्चेव छट्ठादीनि च पञ्चाति छ सुत्तानि चतुसच्चवसेन कथितानीति.

छळिन्द्रियवग्गो ततियो.

४. सुखिन्द्रियवग्गो

१-५. सुद्धिकसुत्तादिवण्णना

५०१-५०५. चतुत्थवग्गस्स पठमे सुखञ्च तं सहजातानं आधिपतेय्यसङ्खातेन इन्दट्ठेन इन्द्रियञ्चाति सुखिन्द्रियं. दुक्खिन्द्रियादीसुपि एसेव नयो. एत्थ च सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि कामावचरानेव, सोमनस्सिन्द्रियं ठपेत्वा अरूपावचरं सेसं तेभूमकं, उपेक्खिन्द्रियं चतुभूमकं. दुतियादीनि चत्तारि चतुसच्चवसेनेव कथितानि.

६. पठमविभङ्गसुत्तवण्णना

५०६. छट्ठे कायिकन्ति कायपसादवत्थुकं. सुखन्ति अयमस्स सरूपनिद्देसो. सातन्ति तस्सेव वेवचनं, मधुरन्ति वुत्तं होति. कायसम्फस्सजन्ति कायसम्फस्सतो जातं. सुखं सातन्ति वुत्तनयमेव. वेदयितन्ति अयमस्स सब्बवेदनासाधारणो अञ्ञधम्मविसिट्ठो सभावनिद्देसो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. कायिकं वा चेतसिकं वाति एत्थ पन चक्खादयो चत्तारो पसादकाये वत्थुं कत्वा उप्पत्तिवसेन कायिकन्ति वुत्तं. कायपसादवत्थुकं पन अदुक्खमसुखं नाम नत्थि.

९. कट्ठोपमसुत्तवण्णना

५०९. नवमे द्विन्नं कट्ठानन्ति द्विन्नं अरणीनं. सङ्घट्टनसमोधानाति सङ्घट्टनेन चेव समोधानेन च. उस्माति उसुमाकारो. तेजोति अग्गिधूमो. एत्थ च अधरारणी विय वत्थारम्मणं, उत्तरारणी विय फस्सो, सङ्घट्टो विय फस्ससङ्घट्टनं, अग्गि विय वेदना दट्ठब्बा. वत्थारम्मणं वा उत्तरारणी विय, फस्सो अधरारणी विय दट्ठब्बो.

१०. उप्पटिपाटिकसुत्तवण्णना

५१०. दसमं यथाधम्मरसेन पटिपाटिया वुत्तम्पि इमस्मिं इन्द्रियविभङ्गे सेससुत्तानि विय अदेसितत्ता उप्पटिपाटिकसुत्तं नामाति वेदितब्बं. तत्थ निमित्तन्तिआदीनि सब्बानि पच्चयवेवचनानेव. दुक्खिन्द्रियञ्च पजानातीति दुक्खसच्चवसेनेव पजानाति. दुक्खिन्द्रियसमुदयन्ति कण्टकेन वा विद्धस्स मङ्कुलेन वा दट्ठस्स पच्चत्थरणे वा वलिया फुट्ठस्स दुक्खसहगतं कायविञ्ञाणं उप्पज्जति, तं एतस्स समुदयोति पजानाति.

परतो दोमनस्सिन्द्रियसमुदयन्तिआदीसुपि तेसं तेसं कारणवसेनेव समुदयो वेदितब्बो. पत्तचीवरादीनं वा हि सङ्खारानं सद्धिविहारिकादीनं वा सत्तानं विनासेन दोमनस्सिन्द्रियं उप्पज्जतीति तेसं विनासं तस्स समुदयोति पजानाति. सुभोजनं भुञ्जित्वा वरसयने निपन्नस्स हत्थपादसम्बाहनतालवण्टवातादिसम्फस्सेन सुखिन्द्रियं उप्पज्जति, तं फस्सं तस्स समुदयोति पजानाति. वुत्तप्पकारानं पन सत्तसङ्खारानं मनापानं पटिलाभवसेन सोमनस्सिन्द्रियं उप्पज्जति, तं पटिलाभं तस्स समुदयोति पजानाति. मज्झत्ताकारेन पन उपेक्खिन्द्रियं उप्पज्जति, तं सत्तसङ्खारेसु मज्झत्ताकारं तस्स समुदयोति पजानाति.

कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति, इध, भिक्खवे, भिक्खु विविच्चेव कामेहीतिआदीसु पन अयं एकतोव विनिच्छयकथा – दुक्खिन्द्रियञ्हि पठमज्झानस्स उपचारक्खणेयेव निरुज्झति पहीनं होति, दोमनस्सादीनि दुतियज्झानादीनं. एवं सन्तेपि तेसं अतिसयनिरोधत्ता अयं झानेसुयेव निरोधो वुत्तो. अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव, निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति, सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति. यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावे, अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति. न त्वेव दुतियज्झाने पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुट्ठकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धा. तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने. तस्मा ‘‘एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति तत्थ तत्थ अपरिसेसग्गहणं कतं.

यं पनेत्थ तदत्थाय चित्तं उपसंहरतीति वुत्तं, तत्थ अलाभी समानो उप्पादनत्थाय चित्तं उपसंहरति, लाभी समानो समापज्जनत्थायाति एवमत्थो वेदितब्बो. इमेसु द्वीसुपि सुत्तेसु सम्मसनवारोव कथितोति.

सुखिन्द्रियवग्गो चतुत्थो.

५. जरावग्गो

१. जराधम्मसुत्तवण्णना

५११. पञ्चमवग्गस्स पठमे पच्छातपेति पासादच्छायाय पुरत्थिमदिसं पटिच्छन्नत्ता पासादस्स पच्छिमदिसाभागे आतपो होति, तस्मिं ठाने पञ्ञत्तवरबुद्धासने निसिन्नोति अत्थो. पिट्ठिं ओतापयमानोति यस्मा सम्मासम्बुद्धस्सपि उपादिन्नकसरीरे उण्हकाले उण्हं होति, सीतकाले सीतं, अयञ्च हिमपातसीतसमयो. तस्मा महाचीवरं ओतारेत्वा सूरियरस्मीहि पिट्ठिं ओतापयमानो निसीदि.

किं पन बुद्धरस्मियो मद्दित्वा सूरियरस्मि अन्तो पविसितुं सक्कोतीति? न सक्कोति. एवं सन्ते किं तापेतीति? रस्मितेजं. यथेव हि ठितमज्झन्हिके परिमण्डलाय छायाय रुक्खमूले निसिन्नस्स किञ्चापि सूरियरस्मियो सरीरं न फुसन्ति, सब्बदिसासु पन तेजो फरति, अग्गिजालाहि परिक्खित्तो विय होति, एवं सूरियरस्मीसु बुद्धरस्मियो मद्दित्वा अन्तो पविसितुं असक्कुणन्तीसुपि सत्था तेजं तापेन्तो निसिन्नोति वेदितब्बो.

अनोमज्जन्तोति पिट्ठिपरिकम्मकरणवसेन अनुमज्जन्तो. अच्छरियं भन्तेति थेरो भगवतो पिट्ठितो महाचीवरं ओतारेत्वा निसिन्नस्स द्विन्नं अंसकूटानं अन्तरे सुवण्णावट्टं विय केसग्गप्पमाणं वलियावट्टं दिस्वा – ‘‘एवरूपेपि नाम सरीरे जरा पञ्ञायती’’ति सञ्जातसंवेगो जरं गरहन्तो एवमाह. गरहनच्छरियं नाम किरेतं.

न चेवं दानि, भन्ते, भगवतो ताव परिसुद्धोति यथा पकतिया छविवण्णो परिसुद्धो, न एवमेतरहीति दीपेन्तो एवमाह. तथागतस्स हि दहरकाले सङ्कुसतसमब्भाहतं उसभचम्मं विय विहतवलिको कायो होति, तस्मिं ठपितो हत्थो भस्सतेव, न सन्तिट्ठति, तेलपुञ्छनाकारप्पत्तो विय होति. महल्लककाले पन सिराजाला मिलायन्ति, सन्धिपब्बानि सिथिलानि होन्ति, मंसं अट्ठितो मुच्चित्वा सिथिलभावं आपज्जित्वा तत्थ तत्थ ओलम्बति. बुद्धानं पन एवरूपं न होति. अञ्ञेसं अपाकटं, सन्तिकावचरत्ता आनन्दत्थेरस्सेव पाकटं होति, तस्मा एवमाह.

सिथिलानि च गत्तानीति अञ्ञेसं मुखे अंसकूटन्तरेहि तेसु तेसु ठानेसु वलियो सन्तिट्ठन्ति, सत्थु पनेतं नत्थि, थेरो च द्विन्नं अंसकूटानं अन्तरे वलियावट्टकं दिस्वा एवमाह. सब्बानि वलियजातानीति इदम्पि अत्तनो पाकटवसेन एवमाह – सत्थु पन अञ्ञेसं विय वलियो नाम नत्थि. पुरतो पब्भारो च कायोति सत्था ब्रह्मुजुगत्तो, देवनगरे समुस्सितसुवण्णतोरणं वियस्स कायो उजुकमेव उग्गतो. महल्लककाले पन कायो पुरतो वङ्को होति, स्वायं अञ्ञेसं अपाकटो, सन्तिकावचरत्ता पन थेरस्सेव पाकटो, तस्मा एवमाह. दिस्सति च इन्द्रियानं अञ्ञथत्तन्ति इन्द्रियानि नाम न चक्खुविञ्ञेय्यानि. यतो पन पकतिया परिसुद्धो छविवण्णो, इदानि न तथा परिसुद्धो, अंसकूटन्तरे वलि पञ्ञायति, ब्रह्मुजुकायो पुरतो वङ्को, इमिनाव कारणेन चक्खादीनञ्च इन्द्रियानं अञ्ञथत्तेन भवितब्बन्ति नयग्गाहतो एवमाह. धी तं जम्मि जरे अत्थूति लामके जरे धी तं तुय्हं होतु, धिक्कारो तं फुसतु. बिम्बन्ति अत्तभावो.

२. उण्णाभब्राह्मणसुत्तवण्णना

५१२. दुतिये गोचरविसयन्ति गोचरभूतं विसयं. अञ्ञमञ्ञस्साति चक्खु सोतस्स, सोतं वा चक्खुस्साति एवं एकं एकस्स गोचरविसयं न पच्चनुभोति. सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य – ‘‘इङ्घ त्वं ताव नं ववत्थपेहि विभावेहि ‘किन्नामेतं आरम्मण’’’न्ति. चक्खुविञ्ञाणं विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य – ‘‘अरे, अन्धबाल, वस्ससतम्पि वस्ससहस्सम्पि वस्ससतसहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, तं आहर, चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि – यदि वा नीलं, यदि वा पीतकं. न हि एसो अञ्ञस्स विसयो, मय्हमेवेसो विसयो’’ति. सेसद्वारेसुपि एसेव नयो. एवमेतानि अञ्ञमञ्ञस्स गोचरविसयं न पच्चनुभोन्ति नाम.

किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति. मनो पटिसरणन्ति जवनमनो पटिसरणं. मनोव नेसन्ति मनोद्वारिकजवनमनोव एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति. चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि. एकस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा. सोतविञ्ञाणादीसुपि एसेव नयो.

तत्रायं उपमा – पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु. तेसं तत्थ मच्छभागो मंसभागो, अद्दुकहापणो वा योत्तकहापणो वा मासकहापणो वा अट्ठकहापणो वा सोळसकहापणो वा चतुसट्ठिकहापणो वा दण्डोति एत्तकमत्तमेव पापुणाति, सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति.

तत्थ पञ्चकुलिकगामा विय पञ्चपसादा दट्ठब्बा, पञ्च दुब्बलभोजका विय पञ्चविञ्ञाणानि; राजा विय जवनं, दुब्बलभोजकानं परित्तकआयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं, रज्जनादि पन एतेसु नत्थि. रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि. एवमेत्थ मनोति कुसलाकुसलजवनं वुत्तं.

सति पटिसरणन्ति मग्गसति पटिसरणं. जवनमनो हि मग्गसतिं पटिसरति. विमुत्तीति फलविमुत्ति. पटिसरणन्ति फलविमुत्तिया निब्बानं पटिसरणं. तञ्हि सा पटिसरति. नासक्खि पञ्हस्स परियन्तं गहेतुन्ति पञ्हस्स परिच्छेदं पमाणं गहेतुं नासक्खि, अप्पटिसरणं धम्मं ‘‘सप्पटिसरण’’न्ति पुच्छि. निब्बानं नामेतं अप्पटिसरणं, न किञ्चि पटिसरति. निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. निब्बानपरायणन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं.

मूलजाता पतिट्ठिताति मग्गेन आगतसद्धा वुच्चति. इमम्हि चे, भिक्खवे, समयेति किं सन्धायाह? झानअनागामितं. तस्मिञ्हि समये ब्राह्मणस्स पठममग्गेन पञ्च अकुसलचित्तानि पहीनानि, पठमज्झानेन पञ्च नीवरणानीति झानअनागामिट्ठाने ठितो. सो अपरिहीनज्झानो कालं कत्वा तत्थेव परिनिब्बायेय्य. सचे पनस्स पुत्तदारं अनुसासन्तस्स कम्मन्ते विचारेन्तस्स झानं नस्सति, नट्ठे झाने गति अनिबद्धा होति, अनट्ठे पन निबद्धाति इमं झानअनागामितं सन्धाय एवमाह.

३. साकेतसुत्तवण्णना

५१३. ततिये अञ्जनवनेति अञ्जनवण्णपुप्फानं रुक्खानं रोपितवने. यं, भिक्खवे, सद्धिन्द्रियं, तं सद्धाबलन्ति तञ्हि अधिमोक्खलक्खणे इन्दट्ठेन सद्धिन्द्रियं, अस्सद्धिये अकम्पनेन सद्धाबलं. इतरेसं पग्गहउपट्ठानअविक्खेपपजाननलक्खणेसु इन्दट्ठेन इन्द्रियभावो, कोसज्जमुट्ठसच्चविक्खेपाविज्जासु अकम्पनेन बलभावो वेदितब्बो. एवमेव खोति तस्सा नदिया एकसोतं विय सद्धावीरियसतिसमाधिपञ्ञावसेन एतेसं निन्नानाकरणं वेदितब्बं, द्वे सोतानि विय इन्दट्ठअकम्पनट्ठेहि इन्द्रियबलवसेन नानाकरणं वेदितब्बं.

४. पुब्बकोट्ठकसुत्तवण्णना

५१४. चतुत्थे अमतोगधन्ति अमतब्भन्तरं. अमतपरायणन्ति अमतनिब्बत्तिकं. अमतपरियोसानन्ति अमतनिट्ठं. साधु साधूति थेरस्स ब्याकरणं पसंसन्तो साधुकारं देति.

५. पठमपुब्बारामसुत्तवण्णना

५१५. पञ्चमे तदन्वयाति तं अनुगच्छमाना, अनुवत्तमानाति अत्थो. पुब्बकोट्ठकं आदिं कत्वा पटिपाटिया छसु सुत्तेसु फलिन्द्रियानेव कथितानि.

१०. आपणसुत्तवण्णना

५२०. दसमे इमे खो ते धम्माति उपरि सह विपस्सनाय तयो मग्गा. ये मे पुब्बे सुताव अहेसुन्ति ये धम्मा मया पुब्बे ‘‘अरहत्तफलिन्द्रियं नाम अत्थी’’ति कथेन्तानंयेव सुता अहेसुं. कायेन च फुसित्वाति नामकायेन च फुसित्वा पटिलभित्वा. पञ्ञाय च अतिविज्झ पस्सामीति पच्चवेक्खणपञ्ञाय च अतिविज्झित्वा पस्सामि. या हिस्स, भन्ते, सद्धाति अयं कतरसद्धा? चतूहि इन्द्रियेहि सम्पयुत्ता सद्धा हेट्ठा कथिताव, अयं पन पच्चवेक्खणसद्धा. सम्पयुत्तसद्धा हि मिस्सका, पच्चवेक्खणसद्धा लोकियाव. सेसं सब्बत्थ उत्तानमेवाति.

जरावग्गो पञ्चमो.

६. सूकरखतवग्गो

१. सालसुत्तवण्णना

५२१. छट्ठवग्गस्स पठमे सूरेनाति सूरभावेन. बोधायाति बुज्झनत्थाय.

२. मल्लिकसुत्तवण्णना

५२२. दुतिये मल्लेसूति एवंनामके जनपदे. इमस्मिं सुत्ते चत्तारि इन्द्रियानि मिस्सकानि, अरियञाणं लोकुत्तरं. तम्पि पन चतुक्किन्द्रियनिस्सितं कत्वा मिस्सकन्ति भाजेतुं वट्टति.

३. सेखसुत्तवण्णना

५२३. ततिये न हेव खो कायेन फुसित्वा विहरतीति न नामकायेन फुसित्वा पटिलभित्वा विहरति, फुसितुं पटिलभितुं न सक्कोति. पञ्ञाय च अतिविज्झ पस्सतीति पच्चवेक्खणपञ्ञाय पन ‘‘उपरि अरहत्तफलिन्द्रियं नाम अत्थी’’ति पजानाति. असेखभूमियं फुसित्वा विहरतीति पटिलभित्वा विहरति. पञ्ञायाति पच्चवेक्खणपञ्ञाय ‘‘अरहत्तफलिन्द्रियं नाम अत्थी’’ति पजानाति. न कुहिञ्चि किस्मिञ्चीति द्वेपि अञ्ञमञ्ञवेवचनानेव, किस्मिञ्चि भवे न उप्पज्जिस्सन्तीति अत्थो. इमस्मिं सुत्ते पञ्चिन्द्रियानि लोकुत्तरानि, छ लोकिकानि वट्टनिस्सितानेव कथितानि.

४-५. पदसुत्तादिवण्णना

५२४-५२५. चतुत्थे यानि कानिचि पदानि बोधाय संवत्तन्तीति यानि कानिचि धम्मपदानि, ये केचि धम्मकोट्ठासा, बुज्झनत्थाय संवत्तन्ति. पञ्चमं उत्तानमेव.

६-७. पतिट्ठितसुत्तादिवण्णना

५२६-५२७. छट्ठे चित्तं रक्खति आसवेसु च सासवेसु च धम्मेसूति तेभूमकधम्मे आरब्भ आसवुप्पत्तिं वारेन्तो आसवेसु च सासवेसु च धम्मेसु चित्तं रक्खति नाम. सत्तमं उत्तानमेव.

८. सूकरखतसुत्तवण्णना

५२८. अट्ठमे सूकरखतायन्ति सूकरखतलेणे. कस्सपबुद्धकाले किर तं लेणं एकस्मिं बुद्धन्तरे पथविया वड्ढमानाय अन्तोभूमिगतं जातं. अथेकदिवसं एको सूकरो तस्स छदनपरियन्तसमीपे पंसुं खणि. देवे वुट्ठे पंसु धोता, छदनपरियन्तो पाकटो अहोसि. एको वनचरको दिस्वा ‘‘पुब्बे सीलवन्तेहि परिभुत्तट्ठानेन भवितब्बं, पटिजग्गिस्सामि न’’न्ति समन्ततो पंसुं अपनेत्वा लेणं सोधेत्वा कुटिपरिक्खेपं कत्वा द्वारवातपानं योजेत्वा सुपरिनिट्ठितसुधाकम्मचित्तकम्मं रजतपट्टसदिसाय वालिकाय सन्थरितं परिवेणं कत्वा मञ्चपीठं पञ्ञापेत्वा भगवतो वसनत्थाय अदासि, लेणं गम्भीरं अहोसि ओतरित्वा आरुहितब्बं. तं सन्धायेतं वुत्तं. परमनिपच्चकारन्ति भावनपुंसकं, परमनिपच्चकारी हुत्वा पवत्तमानो पवत्ततीति वुत्तं होति. अनुत्तरं योगक्खेमन्ति अरहत्तं. सप्पतिस्सोति सजेट्ठको. सेसं सब्बत्थ उत्तानत्थमेवाति.

सूकरखतवग्गो छट्ठो.

७. बोधिपक्खियवग्गो

५३१-६५०. सत्तमवग्गे सत्त फलानि पुब्बभागानि, तेसं हेट्ठा द्वे फलानि आदिं कत्वा मिस्सकानि. सेसमेत्थ इतो परञ्च सब्बं उत्तानमेवाति.

इन्द्रियसंयुत्तवण्णना निट्ठिता.

५. सम्मप्पधानसंयुत्तवण्णना

६५१-७०४. सम्मप्पधानसंयुत्ते सकलेपि पुब्बभागविपस्सनाव कथिताति.

सम्मप्पधानसंयुत्तवण्णना निट्ठिता.

६. बलसंयुत्तवण्णना

७०५-८१२. बलसंयुत्ते बलानि मिस्सकानेव कथितानि. सेसं सब्बत्थ उत्तानमेवाति.

बलसंयुत्तवण्णना निट्ठिता.

७. इद्धिपादसंयुत्तं

१. चापालवग्गो

१. अपारसुत्तवण्णना

८१३. इद्धिपादसंयुत्तस्स पठमे छन्दं निस्साय पवत्तो समाधि छन्दसमाधि. पधानभूता सङ्खारा पधानसङ्खारा. समन्नागतन्ति तेहि धम्मेहि उपेतं. इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादं. सेसेसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारो पन इद्धिपादविभङ्गे (विभ. ४३१ आदयो) आगतोव. विसुद्धिमग्गे (विसुद्धि. २.३.६९ आदयो) पनस्स अत्थो दीपितो. तथा मग्गबोज्झङ्गसतिपट्ठानसंयुत्तेसु चेव इध च एकपरिच्छेदोव.

५. इद्धिपदेससुत्तवण्णना

८१७. पञ्चमे इद्धिपदेसन्ति तयो च मग्गे तीणि च फलानि.

६. समत्तसुत्तवण्णना

८१८. छट्ठे समत्तं इद्धिन्ति अरहत्तफलमेव. आदितो पट्ठाय पन नवसुपि सुत्तेसु विवट्टपादका एव इद्धिपादा कथिता.

१०. चेतियसुत्तवण्णना

८२२. दसमे निसीदनन्ति चम्मखण्डं अधिप्पेतं. उदेनं चेतियन्ति उदेनयक्खस्स चेतियट्ठाने कतविहारो वुच्चति. गोतमकादीसुपि एसेव नयो. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा.

इति अनियमेन कथेत्वा पुन नियमेत्वा दस्सेन्तो तथागतस्स खोतिआदिमाह. एत्थ च कप्पन्ति आयुकप्पं, तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो’’ति वुत्तवस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि. यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकवेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा दस दस मासेपि विक्खम्भेन्तो इमं भद्दकप्पमेव तिट्ठेय्या’’ति.

कस्मा पन न ठितोति? उपादिण्णकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा नाम खण्डिच्चादिभावं अपत्वाव पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु च महासावकेसु परिनिब्बुतेसु एककेन खाणुकेन विय ठातब्बं होति, दहरसामणेरपरिवारितेन वा, ततो – ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति. एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथायं नियमितं.

यथा तं मारेन परियुट्ठितचित्तोति एत्थ न्ति निपातमत्तं. यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ते विसञ्ञी हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखे हत्थं पवेसेतुं किं सक्खिस्सति? भेरवारम्मणं पन दस्सेति, तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि. जानन्तोयेव भगवा किमत्थं यावततियकं आमन्तेसीति. परतो ‘‘तिट्ठतु, भन्ते, भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थं.

मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मसमन्नागतत्ता ‘‘पापिमा’’ति वुच्चति. कण्हो, अन्तको, नमुचि, पमत्तबन्धूतिपि तस्सेव नामानि. भासिता खो पनेसाति अयञ्हि भगवतो सम्बोधिपत्तिया अट्ठमे सत्ताहे बोधिमण्डंयेव आगन्त्वा – ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं वो लोकविचरणेना’’ति वत्वा यथा अज्ज, एवमेव – ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु, सुगतो,’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय ‘‘भासिता खो पनेसा, भन्ते,’’तिआदिमाह.

तत्थ वियत्ताति मग्गवसेन ब्यत्ता. तथेव विनीता. तथा विसारदा. बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता. तदेव धम्मं धारेन्तीति धम्मधरा. अथ वा परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च, परियत्तिपटिवेधधम्मानंयेव धारणतो धम्मधराति एवमेत्थ अत्थो दट्ठब्बो. धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति अनुच्छविकपटिपदं पटिपन्ना. अनुधम्मचारिनोति अनुधम्मचरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीतिआदीनि सब्बानि अञ्ञमञ्ञस्सेव वेवचनानि. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति याव निय्यानिकं कत्वा धम्मं देसेस्सन्ति.

ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानस्सादवसेन. फीतन्ति वुड्ढिपत्तं सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठितवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं महाजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारेन पुथुलभावपत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितं, यत्तका विञ्ञुजातिका देवा चेव मनुस्सा च अत्थि, सब्बेहि सुट्ठु पकासितन्ति अत्थो.

अप्पोस्सुक्कोति निरालयो. त्वञ्हि पापिम अट्ठमसत्ताहतो पट्ठाय ‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो’’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थं वायामं करोहीति वदति.

सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सजि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन फलसमापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं ‘‘ओस्सजी’’ति. उस्सजीतिपि पाठो. महाभूमिचालोति महन्तो पथविकम्पो. तदा किर दससहस्सिलोकधातु अकम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो फलिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.

उदानं उदानेसीति कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘भगवा पच्छतो पच्छतो अनुबन्धित्वा – ‘परिनिब्बायथ, भन्ते, परिनिब्बायथ, भन्ते’ति उपद्दुतो भयेन आयुसङ्खारं विस्सज्जेसी’’ति. तस्सोकासो मा होतूति. भीतस्स हि उदानं नाम नत्थीति पीतिवेगविस्सट्ठं उदानेसि.

तत्थ सब्बेसं सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं. किं तं? कामावचरकम्मं. न तुलं, न वा तुलं सदिसमस्स अञ्ञं लोकियकम्मं अत्थीति अतुलं. किं तं? महग्गतकम्मं. अथ वा कामावचरं रूपावचरञ्च तुलं, अरूपावचरं अतुलं. अप्पविपाकं तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवहेतुभूतं, पिण्डकारकं रासिकारकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवस्स सङ्खारं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि जातकिलेसं. इदं वुत्तं होति – सविपाकट्ठेन सम्भवं भवाभिसङ्खणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दीति.

अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च. भवसङ्खारन्ति भवगामिकम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं निब्बाने चानिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं ‘‘कम्मक्खयाय संवत्तती’’ति एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं? अज्झत्तरतो समाहितो अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचमिव अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता अत्तसम्भवन्ति लद्धनामं सब्बं किलेसजातं अभिन्दि. किलेसाभावेन च कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं जहि. पहीनकिलेसस्स भयं नाम नत्थि. तस्मा अभीतोव आयुसङ्खारं ओस्सजि. अभीतभावञापनत्थञ्च उदानं उदानेसीति वेदितब्बो.

चापालवग्गो पठमो.

२. पासादकम्पनवग्गो

१-२. पुब्बसुत्तादिवण्णना

८२३-८२४. दुतियवग्गस्स पठमे न च अतिलीनोतिआदीनि परतो आवि भविस्सन्ति. इमस्मिं सुत्ते छअभिञ्ञापादका इद्धिपादा कथिता, तथा दुतिये च.

३. छन्दसमाधिसुत्तवण्णना

८२५. ततिये छन्दन्ति कत्तुकम्यताछन्दं. निस्सायाति निस्सयं कत्वा, अधिपतिं कत्वाति अत्थो. पधानसङ्खाराति पधानभूता सङ्खारा, चतुकिच्चसाधकसम्मप्पधानवीरियस्सेतं अधिवचनं. इति अयञ्च छन्दोतिआदीसु छन्दो छन्दसमाधिना चेव पधानसङ्खारेहि च, छन्दसमाधि छन्देन चेव पधानसङ्खारेहि च, पधानसङ्खारापि छन्देन चेव छन्दसमाधिना च समन्नागता. तस्मा सब्बे ते धम्मे एकतो कत्वा अयं वुच्चति, भिक्खवे, छन्दसमाधिप्पधानसङ्खारसमन्नागतो इद्धिपादोति वुत्तं. इद्धिपादविभङ्गे (विभ. ४३७) पन ‘‘यो तथाभूतस्स वेदनाक्खन्धो तिआदिना नयेन इमेहि धम्मेहि समन्नागता सेसअरूपिनो धम्मा इद्धिपादाति वुत्ता.

अपिच इमेपि तयो धम्मा इद्धीपि होन्ति इद्धिपादापि. कथं? छन्दञ्हि भावयतो छन्दो इद्धि नाम होति, समाधिप्पधानसङ्खारा छन्दिद्धिपादो नाम. समाधिं भावेन्तस्स समाधि इद्धि नाम होति, छन्दप्पधानसङ्खारा समाधिद्धिया पादो नाम. पधानसङ्खारे भावेन्तस्स पधानसङ्खारा इद्धि नाम होति, छन्दसमाधि पधानसङ्खारिद्धिया पादो नाम, सम्पयुत्तधम्मेसु हि एकस्मिं इज्झमाने सेसापि इज्झन्तियेव.

अपिच तेसं तेसं धम्मानं पुब्बभागवसेनापि एतेसं इद्धिपादता वेदितब्बा. पठमज्झानञ्हि इद्धि नाम, पठमज्झानस्स पुब्बभागपरिकम्मसम्पयुत्ता छन्दादयो इद्धिपादो नाम. एतेनुपायेन याव नेवसञ्ञानासञ्ञायतना, इद्धिविधं आदिं कत्वा याव दिब्बचक्खुअभिञ्ञा, सोतापत्तिमग्गं आदिं कत्वा याव अरहत्तमग्गा नयो नेतब्बो. सेसिद्धिपादेसुपि एसेव नयो.

केचि पन ‘‘अनिब्बत्तो छन्दो इद्धिपादो’’ति वदन्ति. इध तेसं वादमद्दनत्थाय अभिधम्मे उत्तरचूळवारो नाम आगतो –

‘‘चत्तारो इद्धिपादा – छन्दिद्धिपादो, वीरियिद्धिपादो, चित्तिद्धिपादो, वीमंसिद्धिपादो. तत्थ कतमो छन्दिद्धिपादो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खापटिपदं दन्धाभिञ्ञं, यो तस्मिं समये छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो, अयं वुच्चति छन्दिद्धिपादो. अवसेसा धम्मा छन्दिद्धिपादसम्पयुत्ता’’ति (विभ. ४५७-४५८).

इमे पन लोकुत्तरवसेनेव आगता.

तत्थ रट्ठपालत्थेरो छन्दं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. सोणत्थेरो वीरियं धुरं कत्वा; सम्भुतत्थेरो चित्तं धुरं कत्वा, आयस्मा मोघराजा वीमंसं धुरं कत्वाति. तत्थ यथा चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा राजानं उपनिस्साय विहरन्तेसु एको उपट्ठाने छन्दजातो रञ्ञो अज्झासयञ्च रुचिञ्च ञत्वा दिवा च रत्तो च उपट्ठहन्तो राजानं आराधेत्वा ठानन्तरं पापुणि. एवं छन्दधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो.

एको पन – ‘‘दिवसे दिवसे उपट्ठातुं न सक्कोमि, उप्पन्ने किच्चे परक्कमेन आराधेस्सामी’’ति कुपिते पच्चन्ते रञ्ञा पहितो परक्कमेन सत्तुमद्दनं कत्वा पापुणि. यथा सो, एवं वीरियधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो. एको ‘‘दिवसे दिवसे उपट्ठानम्पि उरेन सत्तिसरसम्पटिच्छनम्पि भारोयेव, मन्तबलेन आराधेस्सामी’’ति खत्तविज्जाय कतपरिचयत्ता मन्तसंविधानेन राजानं आराधेत्वा पापुणि. यथा सो, एवं चित्तधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बो.

अपरो – ‘‘किं इमेहि उपट्ठानादीहि, राजानो नाम जातिसम्पन्नस्स ठानन्तरं देन्ति, तादिसस्स देन्तो मय्हं दस्सती’’ति जातिसम्पत्तिमेव निस्साय ठानन्तरं पापुणि. यथा सो, एवं सुपरिसुद्धं वीमंसं निस्साय वीमंसधुरेन लोकुत्तरधम्मनिब्बत्तको वेदितब्बोति. इमस्मिं सुत्ते विवट्टपादकइद्धि कथिता.

४. मोग्गल्लानसुत्तवण्णना

८२६. चतुत्थे उद्धताति उद्धच्चपकतिका विप्फन्दमानचित्ता. उद्धच्चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पहतधजो विय. उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति. चपलाति पत्तचीवरमण्डनादिचापल्लेन युत्ता. मुखराति मुखखरा, खरवचनाति वुत्तं होति. विकिण्णवाचाति असंयतवचना दिवसम्पि निरत्थकवचनप्पलापिनो. मुट्ठस्सतीति नट्ठस्सतिनो. असम्पजानाति पञ्ञारहिता. असमाहिताति उपचारप्पनासमाधिविरहिता. भन्तचित्ताति उब्भन्तचित्ता समाधिविरहेन लद्धोकासेन उद्धच्चेन. पाकतिन्द्रियाति असंवुतिन्द्रिया. इद्धाभिसङ्खारन्ति आपोकसिणं समापज्जित्वा वुट्ठाय पासादपतिट्ठितं पथविभागं ‘‘उदक’’न्ति अधिट्ठाय, उदकपिट्ठे ठितपासादं वेहासं अब्भुग्गन्त्वा अङ्गुट्ठकेन पहरि. गम्भीरनेमोति गम्भीरआवाटो, गम्भीरभूमिभागं अनुपविट्ठोति अत्थो. सुनिखातोति सुट्ठु निखातो, कोट्टेत्वा सुट्ठु ठपितो. इध अभिञ्ञापादकिद्धि कथिता.

५. उण्णाभब्राह्मणसुत्तवण्णना

८२७. पञ्चमे छन्दप्पहानत्थन्ति तण्हाछन्दस्स पहानत्थं. इधापि विवट्टपादकिद्धि कथिता.

९. इद्धादिदेसनासुत्तवण्णना

८३१. नवमे यो सो भिक्खवे मग्गोति अभिञ्ञापादकं चतुत्थज्झानं अधिप्पेतं.

१०. विभङ्गसुत्तवण्णना

८३२. दसमे कोसज्जसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति. अथस्स चित्ते लीनाकारो ओक्कमति, सो ‘‘लीनाकारो मे ओक्कन्तो’’ति ञत्वा अपायभयेन चित्तं तज्जेत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति. अथस्स पुन लीनाकारो ओक्कमति. सो पुन अपायभयेन चित्तं तज्जेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स कोसज्जेन वोकिण्णत्ता छन्दो कोसज्जसहगतो नाम होति. कोसज्जसम्पयुत्तोति तस्सेव वेवचनं.

उद्धच्चसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति. अथस्स चित्तं उद्धच्चे पतति. सो बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तं हासेत्वा तोसेत्वा कम्मनियं कत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति. अथस्स पुन चित्तं उद्धच्चे पतति. सो पुन बुद्धधम्मसङ्घगुणे आवज्जेत्वा चित्तं हासेत्वा तोसेत्वा कम्मनियं कत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स उद्धच्चेन वोकिण्णत्ता छन्दो उद्धच्चसहगतो नाम होति.

थिनमिद्धसहगतोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति. अथस्स थिनमिद्धं उप्पज्जति. सो ‘‘उप्पन्नं मे थिनमिद्ध’’न्ति ञत्वा उदकेन मुखं पुञ्छित्वा, कण्णे आकड्ढित्वा पगुणं धम्मं सज्झायित्वा दिवा गहितं वा आलोकसञ्ञं मनसिकरित्वा थिनमिद्धं विनोदेत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति. अथस्स पुन थिनमिद्धं उप्पज्जति. सो वुत्तनयेनेव पुन थिनमिद्धं विनोदेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स थिनमिद्धेन वोकिण्णत्ता छन्दो थिनमिद्धसहगतो नाम होति.

अनुविक्खित्तोति इध भिक्खु छन्दं उप्पादेत्वा कम्मट्ठानं मनसिकरोन्तो निसीदति. अथस्स कामगुणारम्मणे चित्तं विक्खिपति. सो ‘‘बहिद्धा विक्खित्तं मे चित्त’’न्ति ञत्वा अनमतग्ग (सं. नि. २.१२४-१२५) देवदूत- (म. नि. ३.२६१) चेलोपम (सं. नि. ५.११०४) अनागतभयसुत्तादीनि (अ. नि. ५.७७) आवज्जेन्तो सुत्तदण्डेन चित्तं तज्जेत्वा कम्मनियं कत्वा पुन छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति. अथस्स पुन चित्तं विक्खिपति. सो पुन सुत्तदण्डेन चित्तं कम्मनियं कत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोतीति एवमस्स कामवितक्कवोकिण्णत्ता छन्दो बहिद्धा पञ्च कामगुणे आरब्भ अनुविक्खित्तो अनुविसटो होति.

यथा पुरे तथा पच्छाति कम्मट्ठानवसेनपि देसनावसेनपि पुरिमपच्छिमता वेदितब्बा. कथं? कम्मट्ठाने ताव कम्मट्ठानस्स अभिनिवेसो पुरे नाम, अरहत्तं पच्छा नाम. तत्थ यो भिक्खु मूलकम्मट्ठाने अभिनिविसित्वा अतिलीनादीसु चतूसु ठानेसु चित्तस्स ओक्कमनं पटिसेधेत्वा, दुट्ठगोणे योजेत्वा सारेन्तो विय चतुरस्सघटिकं ओतारेन्तो विय चतुन्नं ठानानं एकट्ठानेपि असज्जन्तो सङ्खारे सम्मसित्वा अरहत्तं पापुणाति. अयम्पि यथा पुरे तथा पच्छा विहरति नाम. अयं कम्मट्ठानवसेन पुरिमपच्छिमता. देसनावसेन पन केसा पुरे नाम, मत्थलुङ्गं पच्छा नाम. तत्थ यो भिक्खु केसेसु अभिनिविसित्वा वण्णसण्ठानादिवसेन केसादयो परिग्गण्हन्तो चतूसु ठानेसु असज्जन्तो याव मत्थलुङ्गा भावनं पापेति, अयम्पि यथा पुरे तथा पच्छा विहरति नाम. एवं देसनावसेन पुरिमपच्छिमता वेदितब्बा. यथा पच्छा तथा पुरेति इदं पुरिमस्सेव वेवचनं.

यथा अधो तथा उद्धन्ति इदं सरीरवसेन वेदितब्बं. तेनेवाह ‘‘उद्धं पादतला अधो केसमत्थका’’ति. तत्थ यो भिक्खु पादतलतो पट्ठाय याव केसमत्थका द्वत्तिंसाकारवसेन वा पादङ्गुलिअग्गपब्बट्ठितो याव सीसकटाहं, सीसकटाहतो याव पादङ्गुलीनं अग्गपब्बट्ठीनि, ताव अट्ठिवसेन वा भावनं पापेति चतूसु ठानेसु एकट्ठानेपि असज्जन्तो. अयं यथा उद्धं तथा अधो, यथा अधो तथा उद्धं विहरति नाम.

येहि आकारेहीति येहि कोट्ठासेहि. येहि लिङ्गेहीति येहि सण्ठानेहि. येहि निमित्तेहीति येहि उपट्ठानेहि. आलोकसञ्ञा सुग्गहिता होतीति यो भिक्खु अङ्गणे निसीदित्वा आलोकसञ्ञं मनसि करोति, कालेन निमीलेति, कालेन उम्मीलेति. अथस्स यदा निमीलेन्तस्सापि उम्मीलेत्वा ओलोकेन्तस्स विय एकसदिसमेव उपट्ठाति, तदा आलोकसञ्ञा जाता नाम होति. ‘‘दिवासञ्ञा’’तिपि तस्सेव नामं. सा च पन रत्तिं उप्पज्जमाना सुग्गहिता नाम होति. स्वाधिट्ठितातिपि तस्सेव वेवचनं. सुट्ठु अधिट्ठिता सुट्ठु ठपिता स्वाधिट्ठिता नाम वुच्चति. सा अत्थतो सुग्गहितायेव. यो वा आलोकेन थिनमिद्धं विनोदेत्वा छन्दं उप्पादेत्वा कम्मट्ठानं मनसि करोति, तस्स दिवापि आलोकसञ्ञा सुग्गहिता स्वाधिट्ठिता नाम. रत्ति वा होतु दिवा वा येन आलोकेन थिनमिद्धं विनोदेत्वा कम्मट्ठानं मनसि करोति, तस्मिं थिनमिद्धविनोदने आलोके उप्पन्ना सञ्ञा सुग्गहितायेव नाम. वीरियादीसुपि एसेव नयो. इमस्मिं सुत्ते छन्नं अभिञ्ञानं पादकिद्धि कथिता.

पासादकम्पनवग्गो दुतियो.

३. अयोगुळवग्गो

२. अयोगुळसुत्तवण्णना

८३४. ततियवग्गस्स दुतिये इमिना चातुमहाभूतिकेनाति इमिना चतुमहाभूतमयेन एवं भारिकेन गरुकेन समानेनापि. ओमातीति पहोति सक्कोति, इदं तेपिटके बुद्धवचने असम्भिन्नपदं. कायम्पि चित्ते समोदहतीति कायं गहेत्वा चित्ते आरोपेति, चित्तसन्निस्सितं करोति, चित्तगतिया पेसेति. चित्तं नाम महग्गतचित्तं, चित्तगतिगमनं लहुकं होति. चित्तम्पि काये समोदहतीति चित्तं गहेत्वा काये आरोपेति, कायसन्निस्सितं करोति, कायगतिया पेसेति, कायो नाम करजकायो, कायगतिगमनं दन्धं होति. सुखसञ्ञञ्च लहुसञ्ञञ्चाति अभिञ्ञाचित्तसहजातसञ्ञा. सा हि सन्तसुखसमन्नागतत्ता सुखसञ्ञा नाम होति, किलेसदन्धायितत्तस्स च अभावा लहुसञ्ञा नाम.

अयोगुळो दिवसं सन्तत्तो लहुतरो चेव होतीति सो हि द्वीहि तीहि जनेहि उक्खिपित्वा कम्मारुद्धने पक्खित्तोपि दिवसं पच्चमानो विवरानुपविट्ठेन तेजेन चेव वायेन च वायोसहगतो च उस्मासहगतो च तेजोसहगतो च हुत्वा एवं लहुको होति, यथा नं कम्मारो महासण्डासेन गहेत्वा एकतो परिवत्तेति उक्खिपति बहि नीहरति. एवं पन मुदु च होति कम्मनियो च. यथा नं सो खण्डं खण्डं विच्छिन्दति, कूटेन हनन्तो दीघचतुरस्सादिभेदं करोति. इमस्मिं सुत्ते विकुब्बनिद्धि कथिता.

३-१०. भिक्खुसुत्तादिवण्णना

८३५-८४२. ततिये विवट्टपादकिद्धि कथिता, तथा चतुत्थे. अपिच द्वे फलानि आदिं कत्वा हेट्ठा मिस्सकिद्धिपादा कथिता, सत्तसु फलेसु पुब्बभागा. सत्तमादीनि चत्तारि हेट्ठा कथितनयानेव.

११-१२. मोग्गल्लानसुत्तादिवण्णना

८४३-८४४. एकादसमद्वादसमेसु छ अभिञ्ञा कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

इद्धिपादसंयुत्तवण्णना निट्ठिता.

८. अनुरुद्धसंयुत्तं

१. रहोगतवग्गो

१-२. पठमरहोगतसुत्तादिवण्णना

८९९-९००. अनुरुद्धसंयुत्तस्स पठमे आरद्धाति परिपुण्णा. सङ्खेपतो पनेत्थ छत्तिंसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता, दुतिये द्वादससु ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता.

३. सुतनुसुत्तवण्णना

९०१. ततिये महाभिञ्ञतन्ति छअभिञ्ञाभावं. हीनं धम्मन्तिआदीसु इमाय पाळिया अत्थो वेदितब्बो –

‘‘कतमे धम्मा हीना? द्वादस अकुसलचित्तुप्पादा, इमे धम्मा हीना. कतमे धम्मा मज्झिमा? तीसु भूमीसु कुसलं, तीसु भूमीसु विपाको, तीसु भूमीसु किरियाब्याकतं सब्बञ्च रूपं, इमे धम्मा मज्झिमा. कतमे धम्मा पणीता? चत्तारो मग्गा अपरियापन्ना, चत्तारि च सामञ्ञफलानि निब्बानञ्च, इमे धम्मा पणीता’’ति (ध. स. १४२३-१४२५).

४-७. पठमकण्डकीसुत्तादिवण्णना

९०२-९०५. चतुत्थे कण्डकीवनेति महाकरमन्दवने. छट्ठे सहस्सं लोकन्ति इमिना थेरस्स सतत विहारो दस्सितो. थेरो हि पातोव मुखं धोवित्वा अतीतानागते कप्पसहस्सं अनुस्सरति. पच्चुप्पन्ने पन दसचक्कवाळसहस्सं एकावज्जनस्स आपाथमागच्छति. सत्तमं उत्तानमेव.

८. सलळागारसुत्तवण्णना

९०६. अट्ठमे सलळागारेति सलळरुक्खमयाय पण्णसालाय, सलळरुक्खस्स वा द्वारे ठितत्ता एवंनामके अगारे. इमस्मिं सुत्ते विपस्सनाय सद्धिं विपस्सकपुग्गलो कथितो.

९. अम्बपालिवनसुत्तवण्णना

९०७. नवमे आसभिं वाचन्ति अत्तनो अरहत्तभावदीपकं उत्तमवाचं. सेसं सब्बत्थ उत्तानत्थमेवाति.

रहोगतवग्गो पठमो.

२. दुतियवग्गवण्णना

९०९-९२२. दुतियवग्गे ठानञ्च ठानतोतिआदीहि थेरो दसबलञाणं पटिजानाति. किम्पनेतं सावकानं होतीति? एकदेसेन होति, सब्बञ्ञुबुद्धानं पनेतं निप्पदेसं सब्बाकारपरिपूरन्ति.

अनुरुद्धसंयुत्तवण्णना निट्ठिता.

९. झानसंयुत्तवण्णना

९२३. झानसंयुत्तं उत्तानत्थमेव.

झानसंयुत्तवण्णना निट्ठिता.

१०. आनापानसंयुत्तं

१. एकधम्मवग्गो

१. एकधम्मसुत्तवण्णना

९७७. आनापानसंयुत्तस्स पठमे एकधम्मोति एको धम्मो. सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.२१५) आनापानस्सतिकम्मट्ठाननिद्देसे वुत्तमेव.

६. अरिट्ठसुत्तवण्णना

९८२. छट्ठे भावेथ नोति भावेथ नु. कामच्छन्दोति पञ्चकामगुणिकरागो. अज्झत्तं बहिद्धा च धम्मेसूति अज्झत्तिकबाहिरेसु द्वादससु आयतनधम्मेसु. पटिघसञ्ञा सुप्पटिविनीताति पटिघसम्पयुत्तसञ्ञा सुट्ठु पटिविनीता, समुच्छिन्नाति अत्थो. इमिना अत्तनो अनागामिमग्गं कथेति. इदानि अरहत्तमग्गस्स विपस्सनं दस्सेन्तो सो सतोव अस्ससिस्सामीतिआदिमाह.

७. महाकप्पिनसुत्तवण्णना

९८३. सत्तमे इञ्जितत्तं वा फन्दितत्तं वाति उभयेनपि चलनमेव कथितं.

८. पदीपोपमसुत्तवण्णना

९८४. अट्ठमे नेव कायोपि किलमति न चक्खूनीति अञ्ञेसु हि कम्मट्ठानेसु कम्मं करोन्तस्स कायोपि किलमति, चक्खूनिपि विहञ्ञन्ति. धातुकम्मट्ठानस्मिञ्हि कम्मं करोन्तस्स कायो किलमति, यन्ते पक्खिपित्वा पीळनाकारप्पत्तो विय होति. कसिणकम्मट्ठाने कम्मं करोन्तस्स चक्खूनि फन्दन्ति किलमन्ति, निक्खमित्वा पतनाकारप्पत्तानि विय होन्ति. इमस्मिं पन कम्मट्ठाने कम्मं करोन्तस्स नेव कायो किलमति, न अक्खीनि विहञ्ञन्ति. तस्मा एवमाह.

सब्बसो रूपसञ्ञानन्तिआदि कस्मा वुत्तं, किं आनापाने कसिणुग्घाटनं लब्भतीति? तिपिटकचूळाभयत्थेरो पनाह – ‘‘यस्मा आनापाननिमित्तं तारकरूपमुत्तावलिकादिसदिसं हुत्वा पञ्ञायति, तस्मा तत्थ कसिणुग्घाटनं लब्भती’’ति. तिपिटकचूळनागत्थेरो ‘‘न लब्भतेवा’’ति आह. अलब्भन्ते अयं अरियिद्धिआदिको पभेदो कस्मा गहितोति? आनिसंसदस्सनत्थं. अरियं वा हि इद्धिं चत्तारि वा रूपावचरज्झानानि चतस्सो वा अरूपसमापत्तियो निरोधसमापत्तिं वा पत्थयमानेन भिक्खुना अयं आनापानस्सतिसमाधि साधुकं मनसिकातब्बो. यथा हि नगरे लद्धे यं चतूसु दिसासु उट्ठानकभण्डं, तं चतूहि द्वारेहि नगरमेव पविसतीति, जनपदो लद्धो च होति. नगरस्सेव हेसो आनिसंसो. एवं आनापानस्सतिसमाधिभावनाय आनिसंसो एस अरियिद्धिआदिको पभेदो, सब्बाकारेन भाविते आनापानस्सतिसमाधिस्मिं सब्बमेतं योगिनो निप्फज्जतीति आनिसंसदस्सनत्थं वुत्तं. सुखञ्चेति एत्थ सोति कस्मा न वुत्तं? यस्मा भिक्खूति इमस्मिं वारे नागतं.

९. वेसालीसुत्तवण्णना

९८५. नवमे वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे. तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता वेसालीति वुच्चति. इदम्पि च नगरं सब्बञ्ञुतं पत्तेयेव सम्मासम्बुद्धे सब्बाकारवेपुल्लतं पत्तन्ति वेदितब्बं. एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह महावने कूटागारसालायन्ति. तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटीति वेदितब्बा.

अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनीयकथं कथेति. सेय्यथिदं – अत्थि इमस्मिं काये केसा लोमा नखा दन्ता…पे… मुत्तन्ति. किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पुरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धं जेगुच्छअस्सिरिकदस्सनं केसलोमादिनानप्पकारं असुचिमेव पस्सति, तस्मा न एत्थ छन्दो वा रागो वा करणीयो. येपि उत्तमङ्गे सिरसि जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिकूला च. सो च नेसं असुभासुचिपटिकूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहाकारेहि वेदितब्बो. एवं लोमादीनम्पीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.३०७) वुत्तनयेनेव वेदितब्बो. इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति.

असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो असुभाय वण्णं भासति. असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति. सेय्यथिदं – ‘‘असुभभावनाभियुत्तो, भिक्खवे, भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमज्झानं पटिलभति. सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती’’ति.

इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति अहं, भिक्खवे, एकं अड्ढमासं पटिसल्लीयितुं निलीयितुं एककोव हुत्वा विहरितुं इच्छामीति अत्थो. नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तपिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नाम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.

कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुरादीहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उप्पन्ना. ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उप्पन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु. तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अड्ढमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवितूपच्छेदाय ओकासमकासि. तं भगवा अद्दस. कम्मविपाको च नाम न सक्का केनचि पटिबाहितुं. तेसु च भिक्खूसु पुथुज्जनापि अत्थि, सोतापन्नसकदागामिअनागामिखीणासवापि. तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं गति अनियता.

अथ भगवा चिन्तेसि – ‘‘इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि. तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति, एवं तेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती’’ति. ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन. कथेत्वा च पनस्स एतदहोसि – ‘‘सचे इमं अड्ढमासं मं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे… अज्ज दसा’ति आगन्त्वा आरोचेस्सन्ति, अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं, स्वाहं तं सुत्वापि किं करिस्सामि, किं मे अनत्थकेन अनयब्यसनेन सुतेन, हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी’’ति. तस्मा एवमाह – ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुं, नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति.

अपरे पनाहु – ‘‘परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो’’ति. परे किर भगवन्तं उपवदिस्सन्ति – ‘‘अयं ‘सब्बञ्ञू अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति, किं अञ्ञं सक्खिस्सती’’ति? तत्र पण्डिता वक्खन्ति – ‘‘भगवा पटिसल्लानमनुयुत्तो न इमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि, सचे जानेय्य अद्धा निवारेय्या’’ति. इदं पन इच्छामत्तं, पठममेवेत्थ कारणं. नास्सुधाति एत्थ अस्सुधाति पदपूरणमत्ते अवधारणत्थे वा निपातो, नेव कोचि भगवन्तं उपसङ्कमीति अत्थो.

अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो. अनेकाकारवोकिण्णो अनेकाकारेन सम्मिस्सोति वुत्तं होति. को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारं. असुभभावनानुयोगमनुयुत्ता विहरन्तीति युत्तप्पयुत्ता विहरन्ति. अट्टीयमानाति तेन कायेन अट्टा दुक्खिता होन्ति. हरायमानाति लज्जमाना. जिगुच्छमानाति जिगुच्छं उप्पादयमाना. सत्थहारकं परियेसन्तीति जीवितहरणकसत्थं परियेसन्ति. न केवलञ्च ते सत्थं परियेसित्वा अत्तना वा अत्तानं जीविता वोरोपेन्ति, मिगलण्डिकम्पि पन समणकुत्तकं उपसङ्कमित्वा, ‘‘साधु नो, आवुसो, जीविता वोरोपेही’’ति वदन्ति. एत्थ च अरिया नेव पाणातिपातं करिंसु, न समादपेसुं, न समनुञ्ञा अहेसुं. पुथुज्जना पन सब्बमकंसु.

पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयप्पत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि. किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घोति इतो, आनन्द, पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति, सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति. इदानि पन अड्ढमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळो विय जातो भिक्खुसङ्घो. किं नु खो कारणं? किं दिसासु पक्कन्ता भिक्खूति?

अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो तथा हि पन, भन्ते भगवातिआदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो, साधु, भन्ते, भगवातिआदिमाह. तस्सत्थो – साधु, भन्ते, भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य. महासमुद्दं ओरोहणतित्थानि विय अञ्ञानिपि दसानुस्सति, दसकसिण, चतुधातुववत्थान, ब्रह्मविहार, आनापानस्सतिपभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति, तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो.

अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो तेनहानन्दातिआदिमाह. तत्थ वेसालिं उपनिस्सायाति वेसालियं उपनिस्साय समन्ता गावुतेपि अड्ढयोजनेपि यावतिका विहरन्ति, ते सब्बे सन्निपातेहीति अत्थो. सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा. यस्सदानि, भन्ते, भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो – भगवा भिक्खुसङ्घो सन्निपतितो, एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कातब्बन्ति.

अथ खो भगवा भिक्खू आमन्तेसि, अयम्पि खो, भिक्खवेति. आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खितअसुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो आनापानस्सतिसमाधीतिआदिमाह. तत्थ आनापानस्सतिसमाधीति आनापानपरिग्गाहिकाय सतिया सद्धिं सम्पयुत्तो समाधि, आनापानस्सतियं वा समाधि, आनापानस्सतिसमाधि. भावितोति उप्पादितो वड्ढितो वा. बहुलीकतोति पुनप्पुनं कतो. सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव. उभयत्थ एवसद्देन नियमो वेदितब्बो. किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च, ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो, पटिवेधसङ्खाताय अङ्गसन्ततायपि, आरम्मणपणीतताय पणीतो अतित्तिकरो, अङ्गपणीततायपीति. तेन वुत्तं ‘‘सन्तो चेव पणीतो चा’’ति.

असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको, अनासित्तको अब्बोकिण्णो पाटियेक्को आवेणिको, नत्थि एत्थ परिकम्मेन वा उपचारेन वा सन्तता, आदिसमन्नाहारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो. केचि ‘‘असेचनको’’ति अनासित्तको ओजवन्तो, सभावेनेव मधुरो’’ति वदन्ति. एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो.

उप्पन्नुप्पन्नेति अविक्खम्भिते. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे. ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति. वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता अनुपुब्बेन अरियमग्गवुद्धिप्पत्तो समुच्छिन्दति, पटिप्पस्सम्भेतीति वुत्तं होति. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ऊहतं रजोजल्लन्ति अट्ठ मासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च. महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अड्ढमासं वस्सनकमेघो. सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इध अधिप्पेतो. ठानसो अन्तराधापेति वूपसमेतीति खणेनेव अदस्सनं नेति पथवियं सन्निसीदापेति. एवमेव खोति ओपम्मनिदस्सनमेतं. ततो परं वुत्तनयमेव.

१०. किमिलसुत्तवण्णना

९८६. दसमे किमिलायन्ति एवंनामके नगरे. एतदवोचाति थेरो किर चिन्तेसि – ‘‘अयं देसना न यथानुसन्धिका कता, यथानुसन्धिं गमेस्सामी’’ति देसनानुसन्धिं घटेन्तो एतं अवोच. कायञ्ञतरन्ति पथवीआदीसु कायेसु अञ्ञतरं वदामि वायोकायं वदामीति अत्थो. अथ वा चक्खायतनं…पे… कबळीकारो आहारोति पञ्चवीसति रूपकोट्ठासा रूपकायो नाम, तेसु आनापानं फोट्ठब्बायतने सङ्गहितत्ता कायञ्ञतरं होति, तस्मापि एवमाह. तस्मातिहाति यस्मा चतूसु कायेसु अञ्ञतरं वायोकायं, पञ्चवीसति कोट्ठासे वा रूपकाये अञ्ञतरं आनापानं अनुपस्सति, तस्मा काये कायानुपस्सीति अत्थो. एवं सब्बत्थ अत्थो वेदितब्बो. वेदनाञ्ञतरन्ति तीसु वेदनासु अञ्ञतरं, सुखवेदनं सन्धायेतं वुत्तं.

साधुकं मनसिकारन्ति पीतिपटिसंवेदितादिवसेन उप्पन्नं सुन्दरं मनसिकारं. किं पन मनसिकारो सुखा वेदना होतीति? न होति, देसनासीसं पनेतं. यथेव हि ‘‘अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता’’ति (म. नि. ३.१४७) एत्थ सञ्ञानामेन पञ्ञा वुत्ता, एवमिधापि मनसिकारनामेन झानवेदना वुत्ताति वेदितब्बा. एतस्मिञ्हि चतुक्के पठमपदे पीतिसीसेन वेदना वुत्ता, दुतियपदे सुखन्ति सरूपेनेव वुत्ता. चित्तसङ्खारपदद्वये ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४) वचनतो ‘‘वितक्कविचारे ठपेत्वा सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारे सङ्गहिता’’ति वचनतो चित्तसङ्खारनामेन वेदना वुत्ता. तं सब्बं मनसिकारनामेन सङ्गहेत्वा इध ‘‘साधुकं मनसिकार’’न्ति आह.

एवं सन्तेपि यस्मा एसा वेदना आरम्मणं न होति, तस्मा वेदनानुपस्सना न युज्जतीति. नो न युज्जति, महासतिपट्ठानादीसुपि हि तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदना वेदयति, तं पन वेदनापवत्तिं उपादाय ‘‘अहं वेदयामी’’ति वोहारमत्तं होति, तं सन्धाय ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’तिआदि वुत्तं. अपिच ‘‘पीतिप्पटिसंवेदी’’तिआदीनं अत्थवण्णनायमेतस्स परिहारो वुत्तोयेव. वुत्तञ्हेतं विसुद्धिमग्गे –

‘‘द्वीहाकारेहि पीति पटिसंविदिता होति – आरम्मणतो च असम्मोहतो च. कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता. कथं असम्मोहतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तपीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणप्पटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. वुत्तञ्हेतं पटिसम्भिदायं (पटि. म. १.१७२) ‘‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होती’ति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानी’’ति.

इति यथेव झानपटिलाभेन आरम्मणतो पीतिसुखचित्तसङ्खारा पटिसंविदिता होन्ति, एवं इमिनापि झानसम्पयुत्तेन वेदनासङ्खातमनसिकारपटिलाभेन आरम्मणतो वेदना पटिसंविदिता होति. तस्मा सुवुत्तमेतं ‘‘वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरती’’ति.

नाहं, आनन्द, मुट्ठस्सतिस्स असम्पजानस्साति एत्थ अयमधिप्पायो – यस्मा ‘‘चित्तपटिसंवेदी अस्सासिस्सामी’’तिआदिना नयेन पवत्तो भिक्खु किञ्चापि अस्सासपस्सासनिमित्तमारम्मणं करोति, तस्स पन चित्तस्स आरम्मणे सतिञ्च सम्पजञ्ञञ्च उपट्ठापेत्वा पवत्तनतो चित्ते चित्तानुपस्सीयेव नामेस होति. न हि मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावना अत्थि, तस्मा आरम्मणतो चित्तपटिसंविदितवसेन ‘‘चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरती’’ति.

सो यं तं होति अभिज्झादोमनस्सानं पहानं, तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होतीति एत्थ अभिज्झा कामच्छन्दनीवरणमेव, दोमनस्सवसेन ब्यापादनीवरणं दस्सितं. इदञ्हि चतुक्कं विपस्सनावसेनेव वुत्तं, धम्मानुपस्सना च नीवरणपब्बादिवसेन पञ्चविधा होति, तस्सा नीवरणपब्बं आदि, तस्सापि इदं नीवरणद्वयं आदि. इति धम्मानुपस्सनाय आदिं दस्सेतुं अभिज्झादोमनस्सानन्ति आह. पहानन्ति अनिच्चानुपस्सनाय निच्चसञ्ञं पजहतीति एवं पहानकरञाणं अधिप्पेतं. तं पञ्ञाय दिस्वाति तं अनिच्चविरागनिरोधपटिनिस्सग्गञाणसङ्खातं पहानञाणं अपराय विपस्सनापञ्ञाय, तम्पि अपरायाति एवं विपस्सनापरम्परं दस्सेति. अज्झुपेक्खिता होतीति यञ्चस्स पथपटिपन्नं अज्झुपेक्खति, यञ्च एकतो उपट्ठानं अज्झुपेक्खतीति द्विधा अज्झुपेक्खति नाम. तत्थ सहजातानम्पिअज्झुपेक्खना होति आरम्मणस्सापि अज्झुपेक्खना. इध आरम्मण अज्झुपेक्खना अधिप्पेता. तस्मातिहानन्दाति यस्मा ‘‘अनिच्चानुपस्सी अस्सासिस्सामी’’तिआदिना नयेन पवत्तो न केवलं नीवरणादिधम्मे, अभिज्झादोमनस्ससीसेन पन वुत्तानं धम्मानं पहानकरञाणम्पि पञ्ञाय दिस्वा अज्झुपेक्खिता होति, तस्मा धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरतीति वेदितब्बो.

एवमेव खोति एत्थ चतुमहापथो विय छ आयतनानि दट्ठब्बानि. तस्मिं पंसुपुञ्जो विय छसु आयतनेसु किलेसा. चतूहि दिसाहि आगच्छन्ता सकटरथा विय चतूसु आरम्मणेसु पवत्ता चत्तारो सतिपट्ठाना. एकेन सकटेन वा रथेन वा पंसुपुञ्जस्स उपहननं विय कायानुपस्सनादीहि पापकानं अकुसलानं धम्मानं उपघातो वेदितब्बोति.

एकधम्मवग्गो पठमो.

२. दुतियवग्गो

१-२. इच्छानङ्गलसुत्तादिवण्णना

९८७-९८८. दुतियवग्गस्स पठमे एवं ब्याकरेय्याथाति कस्मा अत्तनो विहारसमापत्तिं आचिक्खति? उपारम्भमोचनत्थं. सचे हि ते ‘‘न जानामा’’ति वदेय्युं, अथ नेसं तित्थिया ‘‘तुम्हे ‘असुकसमापत्तिया नाम नो सत्था तेमासं विहासी’तिपि न जानाथ, अथ कस्मा नं उपट्ठहन्ता विहरथा’’ति उपारम्भं आरोपेय्युं, ततो मोचनत्थं एवमाह.

अथ कस्मा यथा अञ्ञत्थ ‘‘सतोव अस्ससति, दीघं वा अस्ससन्तो’’ति (दी. नि. २.३७४; म. नि. १.१०७; सं. नि. ५.९७७) एव-वाकारो वुत्तो. एवं इध न वुत्तोति? एकन्तसन्तत्ता. अञ्ञेसञ्हि अस्सासो वा पाकटो होति पस्सासो वा, भगवतो उभयम्पेतं पाकटमेव निच्चं उपट्ठितस्सतितायाति एकन्तसन्तत्ता न वुत्तो. अथ ‘‘सिक्खामी’’ति अवत्वा कस्मा ‘‘अस्ससामी’’ति एत्तकमेव वुत्तन्ति? सिक्खितब्बाभावा. सत्त हि सेखा सिक्खितब्बभावा सेखा नाम, खीणासवा सिक्खितब्बाभावा असेखा नाम, तथागता असिक्खितब्बा असेक्खा नाम नत्थि तेसं सिक्खितब्बकिच्चन्ति सिक्खितब्बाभावा न वुत्तं. दुतियं उत्तानमेव.

३-१०. पठमआनन्दसुत्तादिवण्णना

९८९-९९६. ततिये पविचिनतीति अनिच्चादिवसेन पविचिनति. इतरं पदद्वयं एतस्सेव वेवचनं. निरामिसाति निक्किलेसा कायिकचेतसिकदरथपटिपस्सद्धिया कायोपि चित्तम्पि पस्सम्भति. समाधियतीति सम्मा ठपियति, अप्पनाचित्तं विय होति. अज्झुपेक्खिता होतीति सहजातअज्झुपेक्खनाय अज्झुपेक्खिता होति.

एवं चुद्दसविधेन कायपरिग्गाहकस्स भिक्खुनो तस्मिं काये सति सतिसम्बोज्झङ्गो, ताय सतिया सम्पयुत्तञाणं धम्मविचयसम्बोज्झङ्गो, तंसम्पयुत्तमेव कायिकचेतसिकवीरियं वीरियसम्बोज्झङ्गो, पीतिपस्सद्धिचित्तेकग्गता पीतिपस्सद्धिसमाधिसम्बोज्झङ्गा, इमेसं छन्नं बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो. यथेव हि समप्पवत्तेसु अस्सेसु सारथिनो ‘‘अयं ओलीयती’’ति तुदनं वा, ‘‘अयं अतिधावती’’ति आकड्ढनं वा नत्थि, केवलं एवं पस्समानस्स ठिताकारोव होति, एवमेव इमेसं छन्नं बोज्झङ्गानं अनोसक्कनअनतिवत्तनसङ्खातो मज्झत्ताकारो उपेक्खासम्बोज्झङ्गो नाम होति. एत्तावता किं कथितं? एकचित्तक्खणिका नानासरसलक्खणा विपस्सनाबोज्झङ्गा नाम कथिता.

विवेकनिस्सितन्तिआदीनि वुत्तत्थानेव. एत्थ पन सोळसक्खत्तुका आनापानस्सति मिस्सका कथिता, आनापानमूलका सतिपट्ठाना पुब्बभागा, तेसं मूलभूता आनापानस्सति पुब्बभागा. बोज्झङ्गमूलका सतिपट्ठाना पुब्बभागा, तेपि बोज्झङ्गा पुब्बभागाव. विज्जाविमुत्तिपूरका पन बोज्झङ्गा निब्बत्तितलोकुत्तरा, विज्जाविमुत्तियो अरियफलसम्पयुत्ता. विज्जा वा चतुत्थमग्गसम्पयुत्ता, विमुत्ति फलसम्पयुत्ताति. चतुत्थपञ्चमछट्ठानिपि इमिनाव समानपरिच्छेदानि. सेसं सब्बत्थ उत्तानमेवाति.

आनापानसंयुत्तवण्णना निट्ठिता.

११. सोतापत्तिसंयुत्तं

१. वेळुद्वारवग्गो

१. चक्कवत्तिराजसुत्तवण्णना

९९७. सोतापत्तिसंयुत्तस्स पठमे किञ्चापीति अनुग्गहगरहणेसु निपातो. चतुन्नञ्हि महादीपानं इस्सरियाधिपच्चं रज्जं अनुग्गण्हन्तो चतुन्नञ्च अपायानं अप्पहीनभावं गरहन्तो सत्था ‘‘किञ्चापि, भिक्खवे, राजा चक्कवत्ती’’तिआदिमाह. तत्थ चतुन्नं दीपानन्ति द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं. इस्सरियाधिपच्चन्ति इस्सरभावो इस्सरियं, अधिपतिभावो आधिपच्चं, इस्सरियं आधिपच्चं एतस्मिं रज्जे, न छेदनभेदनन्ति इस्सरियाधिपच्चं. कारेत्वाति एवरूपं रज्जं पवत्तापेत्वा. किञ्चापि, भिक्खवे, अरियसावकोति एत्थ अनुग्गहपसंसासु निपातो. पिण्डियालोपेन हि यापनं अनुग्गहन्तो चतुन्नञ्च अपायानं पहीनभावं पसंसन्तो सत्था ‘‘किञ्चापि, भिक्खवे, अरियसावको’’तिआदिमाह. तत्थ नन्तकानीति अनन्तकानि. तेरसहत्थोपि हि वत्थसाटको दसच्छेदनतो पट्ठाय नन्तकन्तेव सङ्खं गच्छति.

अवेच्चप्पसादेनाति अचलप्पसादेन. सो पनायं पसादो किं एको, अनेकोति? एकोव, सो मग्गेन आगतप्पसादो. येसु पन वत्थूसु अपुब्बं अचरिमं रुहति, तेसं वसेन ‘‘बुद्धे अवेच्चप्पसादेना’’तिआदिना नयेन तिधा वुत्तो. यस्मा च एको, तस्माव निन्नानाकरणो होति. अरियसावकस्स हि बुद्धेयेव पसादो च पेमञ्च गारवञ्च महन्तं, न धम्मे वा सङ्घे वा, धम्मेयेव वा महन्तं, न बुद्धे वा सङ्घे वा, सङ्घेयेव वा महन्तं, न बुद्धे वा धम्मे वाति एतं नत्थि. इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव.

अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि. पञ्च हि सीलानि भवन्तरगतापि अरिया न कोपेन्ति, एवं तेसं पियानि. तानि सन्धायेतं वुत्तं. अखण्डेहीतिआदि सदिसवसेन वुत्तं. मुखवट्टियञ्हि छिन्नेकदेसा पाति खण्डाति वुच्चति, मज्झे भिन्ना छिद्दाति, एकस्मिं पदेसे विसभागवण्णा गावी सबलाति, नानाबिन्दुचित्ता कम्मासाति, एवमेव पटिपाटिया आदिम्हि वा अन्ते वा भिन्नं सीलं खण्डं नाम, मज्झे भिन्नं छिद्दं, यत्थ कत्थचि द्विन्नं वा तिण्णं वा पटिपाटिया भिन्नत्ता सबलं, एकन्तरं भिन्नं कम्मासं. तेसं दोसानं अभावेन अखण्डादिता वेदितब्बा. भुजिस्सेहीति भुजिस्सभावकरेहि. विञ्ञुप्पसत्थेहीति बुद्धादीहि विञ्ञूहि पसंसितेहि. अपरामट्ठेहीति ‘‘इदं नाम तया कतं, इदं वीतिक्कन्त’’न्ति एवं परामसितुं असक्कुणेय्येहि. समाधिसंवत्तनिकेहीति अप्पनासमाधिं उपचारसमाधिं वा संवत्तेतुं समत्थेहि.

२. ब्रह्मचरियोगधसुत्तवण्णना

९९८. दुतिये येसं सद्धाति पदेन बुद्धे पसादो गहितो. सीलन्ति पदेन अरियकन्तानि सीलानि गहितानि. पसादोति पदेन सङ्घे पसादो गहितो. धम्मदस्सनन्ति पदेन धम्मे पसादो गहितोति एवं चत्तारि सोतापत्तियङ्गानि वुत्तानि. कालेन पच्चेन्तीति कालेन पापुणन्ति. ब्रह्मचरियोगधं सुखन्ति ब्रह्मचरियं ओगाहित्वा ठितं उपरिमग्गत्तयसम्पयुत्तं सुखं. यो पनेस गाथाय आगतो पसादो, सो कतरपसादो होतीति. तिपिटकचूळाभयत्थेरो ताव ‘‘मग्गपसादो’’ति आह, तिपिटकचूळनागत्थेरो ‘‘आगतमग्गस्स पच्चवेक्खणप्पसादो’’ति. उभोपि थेरा पण्डिता बहुस्सुता, उभिन्नं सुभासितं. मिस्सकप्पसादो एसोति.

३. दीघावुउपासकसुत्तवण्णना

९९९. ततिये तस्माति यस्मा चतूसु सोतापत्तियङ्गेसु सन्दिस्ससि, तस्मा. विज्जाभागियेति विज्जाकोट्ठासिके. सब्बसङ्खारेसूति सब्बेसु तेभूमकसङ्खारेसु. एवमस्स उपरि तिण्णं मग्गानं विपस्सना कथिता. विघातन्ति दुक्खं.

४-५. पठमसारिपुत्तसुत्तादिवण्णना

१०००-१००१. चतुत्थ उत्तानमेव. पञ्चमे सोतापत्तियङ्गन्ति सोतापत्तिया पुब्बभागपटिलाभङ्गं. बुद्धे अवेच्चप्पसादादयो पन पटिलद्धगुणा सोतापन्नस्स अङ्गा नाम, तेपि पन सोतापत्तियङ्गन्ति आगता. तत्रायं द्विन्नम्पि वचनत्थो – सप्पुरिसे सेवन्तो भजन्तो पयिरुपासन्तो धम्मं सुणन्तो योनिसो मनसिकरोन्तो धम्मानुधम्मं पुब्बभागपटिपदं पटिपज्जन्तो सोतापत्तिं पटिलभतीति सप्पुरिससंसेवादयो सोतापत्तिअत्थाय अङ्गन्ति सोतापत्तियङ्गं नाम, इतरे पठममग्गसङ्खाताय सोतापत्तिया अङ्गन्तिपि सोतापत्तियङ्गं, पटिविद्धसोतापत्तिमग्गस्स सोतापत्तिमग्गो अङ्गन्तिपि सोतापत्तियङ्गं.

६. थपतिसुत्तवण्णना

१००२. छट्ठे साधुके पटिवसन्तीति साधुकनामके अत्तनो भोगगामके वसन्ति. तेसु इसिदत्तो सकदागामी, पुराणो सोतापन्नो सदारसन्तुट्ठो. मग्गे पुरिसं ठपेसुन्ति तेसं किर गामद्वारेन भगवतो गमनमग्गो. तस्मा ‘‘भगवा काले वा अकाले वा अम्हाकं सुत्तानं वा पमत्तानं वा गच्छेय्य, अथ पस्सितुं न लभेय्यामा’’ति मग्गमज्झे पुरिसं ठपेसुं.

अनुबन्धिंसूति न दूरतोव पिट्ठितो पिट्ठितो अनुबन्धिंसु, भगवा पन सकटमग्गस्स मज्झे जङ्घमग्गेन अगमासि, इतरे उभोसु पस्सेसु अनुगच्छन्ता अगमंसु. मग्गा ओक्कम्माति बुद्धानञ्हि केनचि सद्धिं गच्छन्तानंयेव पटिसन्थारं कातुं वट्टति केनचि सद्धिं ठितकानं, केनचि सद्धिं दिवसभागं निसिन्नानं. तस्मा भगवा चिन्तेसि – ‘‘इमेहि मे सद्धिं गच्छन्तस्स पटिसन्थारं कातुं अयुत्तं, ठितकेनपि कातुं न युत्तं, इमे हि मय्हं सासने सामिनो आगतफला. इमेहि सद्धिं निसीदित्वाव दिवसभागं पटिसन्थारं करिस्सामी’’ति मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि.

पञ्ञत्ते आसने निसीदीति ते किर छत्तुपाहनं कत्तरदण्डं पादब्भञ्जनतेलादीनि चेव अट्ठविधञ्च पानकं सरभपादपल्लङ्कञ्च गाहापेत्वा अगमंसु, आभतं पल्लङ्कम्पि पञ्ञापेत्वा अदंसु, सत्था तस्मिं निसीदि. एकमन्तं निसीदिंसूति सेसानि छत्तुपाहनादीनि भिक्खुसङ्घस्स देथाति वत्वा सयम्पि भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु.

सावत्थिया कोसलेसु चारिकं पक्कमिस्सतीतिआदि सब्बं मज्झिमपदेसवसेनव वुत्तं. कस्मा? नियतत्ता. भगवतो हि चारिकाचरणम्पि अरुणुट्ठापनम्पि नियतं, मज्झिमपदेसेयेव चारिकं चरति, मज्झिमदेसे अरुणं उट्ठपेतीति नियतत्ता मज्झिमदेसवसेन वुत्तं. आसन्ने नो भगवा भविस्सतीति एत्थ न केवलं आसन्नत्तायेव तेसं सोमनस्सं होति, अथ खो ‘‘इदानि दानं दातुं गन्धमालादीहि पूजं कातुं धम्मं सोतुं पञ्हं पुच्छितुं लभिस्सामा’’ति तेसं सोमनस्सं होति.

तस्मातिह थपतयो सम्बाधो घरावासोति थपतयो यस्मा तुम्हाकं मयि दूरीभूते अनप्पकं दोमनस्सं, आसन्ने अनप्पकं सोमनस्सं होति, तस्मापि वेदितब्बमेतं ‘‘सम्बाधो घरावासो’’ति. घरावासस्स हि दोसेन तुम्हाकं एवं होति. सचे पन घरावासं पहाय पब्बजिता, अथ एवं वो मया सद्धिंयेव गच्छन्तानञ्च आगच्छन्तानञ्च तं न भवेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ सकिञ्चनसपलिबोधट्ठेन सम्बाधता वेदितब्बा. महावासे वसन्तस्सपि हि सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजापथोति रागदोसमोहरजानं आपथो, आगमनट्ठानन्ति अत्थो. अब्भोकासो पब्बज्जाति पब्बज्जा पन अकिञ्चनअपलिबोधट्ठेन अब्भोकासो. चतुरतनिकेपि हि गब्भे द्विन्नं भिक्खूनं पल्लङ्केन पल्लङ्कं घटेत्वा निसिन्नानम्पि अकिञ्चनअपलिबोधट्ठेन पब्बज्जा अब्भोकासो नाम होति. अलञ्च पन वो थपतयो अप्पमादायाति एवं सम्बाधे घरावासे वसन्तानं तुम्हाकं अप्पमादमेव कातुं युत्तन्ति अत्थो.

एकं पुरतो एकं पच्छतो निसीदापेमाति ते किर द्वेपि जना सब्बालङ्कारपटिमण्डितेसु द्वीसु नागेसु ता इत्थियो एवं निसीदापेत्वा रञ्ञो नागं मज्झे कत्वा उभोसु पस्सेसु गच्छन्ति, तस्मा एवमाहंसु. नागोपि रक्खितब्बोति यथा किञ्चि विसेवितं न करोति, एवं रक्खितब्बो होति. तापि भगिनियोति यथा पमादं नापज्जन्ति, एवं रक्खितब्बा होन्ति. अत्तापीति सितहसितकथितविपेक्खितादीनि अकरोन्तेहि अत्तापि रक्खितब्बो होति. (तेहि तथा करोन्तेहि न अत्तापि रक्खितब्बो होति). तथा करोन्तो हि ‘‘सामिदुब्भो एसो’’ति निग्गहेतब्बो होति. तस्मातिह थपतयोति यस्मा तुम्हे राजा निच्चं राजभण्डं पटिच्छापेति, तस्मापि सम्बाधो घरावासो रजापथो. यस्मा पन पंसुकूलिकभिक्खुं एवं पटिच्छापेन्तो नत्थि, तस्मा अब्भोकासो पब्बज्जा. एवं सब्बत्थापि अलञ्च पन वो थपतयो अप्पमादाय अप्पमादमेव करोथाति दस्सेति.

मुत्तचागोति विस्सट्ठचागो. पयतपाणीति आगतागतानं दानत्थाय धोतहत्थो. वोस्सग्गरतोति वोस्सग्गसङ्खाते चागे रतो. याचयोगोति याचितब्बकयुत्तो. दानसंविभागरतोति दानेन चेव अप्पमत्तकम्पि किञ्चि लद्धा ततोपि संविभागे रतो. अप्पटिविभत्तन्ति ‘‘इदं अम्हाकं भविस्सति, इदं भिक्खून’’न्ति एवं अकतविभागं, सब्बं दातब्बमेव हुत्वा ठितन्ति अत्थो.

७. वेळुद्वारेय्यसुत्तवण्णना

१००३. सत्तमे वेळुद्वारन्ति गामद्वारे पवेणिआगतस्स वेळुगच्छस्स अत्थिताय एवंलद्धनामो गामो. अत्तुपनायिकन्ति अत्तनि उपनेतब्बं. सम्फभासेनाति अमन्तभासेन. सम्फप्पलापभासेनाति सम्फप्पलापसम्भासेन निरत्थकेन अञ्ञाणवचनेनाति अत्थो.

८-९. पठमगिञ्जकावसथसुत्तादिवण्णना

१००४-५. अट्ठमे ञातिकेति एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामके. गिञ्जकावसथेति इट्ठकामये आवसथे. ओरम्भागियानन्ति हेट्ठाभागियानं, कामभवेयेव पटिसन्धिग्गाहापकानन्ति अत्थो. ओरन्ति लद्धनामेहि वा तीहि मग्गेहि पहातब्बानीतिपि ओरम्भागियानि. तत्थ कामच्छन्दो ब्यापादोति इमानि द्वे समापत्तिया वा अविक्खम्भितानि मग्गेन वा असमुच्छिन्नानि निब्बत्तिवसेन उद्धं भागं रूपभवं अरूपभवं वा गन्तुं न देन्ति. सक्कायदिट्ठिआदीनि तीणि तत्थ निब्बत्तम्पि आनेत्वा पुन इधेव निब्बत्तापेन्तीति सब्बानिपि ओरम्भागियानेव. अनावत्तिधम्मोति पटिसन्धिवसेन अनागमनसभावो.

रागदोसमोहानं तनुत्ताति एत्थ कदाचि उप्पत्तिया च परियुट्ठानमन्दताय चाति द्वेधापि तनुभावो वेदितब्बो. सकदागामिस्स हि पुथुज्जनानं विय अभिण्हं रागादयो न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति. उप्पज्जमाना च न पुथुज्जनानं विय बहलबहला उप्पज्जन्ति, मक्खिपत्तं विय तनुका उप्पज्जन्ति. दीघभाणकतिपिटकमहासीवत्थेरो पनाह – ‘‘यस्मा सकदागामिस्स पुत्तधीतरो होन्ति, ओरोधा च होन्ति, तस्मा बहला किलेसा. इदं पन भवतनुकवसेन कथित’’न्ति. तं अट्ठकथायं ‘‘सोतापन्नस्स सत्त भवे ठपेत्वा अट्ठमे भवे भवतनुकं नत्थि, सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु भवतनुकं नत्थि, अनागामिस्स रूपारूपभवं ठपेत्वा कामभवे भवतनुकं नत्थि, खीणासवस्स किस्मिञ्चि भवे भवतनुकं नत्थी’’ति वुत्तत्ता पटिक्खित्तं होति.

इमं लोकन्ति इमं कामावचरलोकं सन्धाय वुत्तं. अयञ्हेत्थ अधिप्पायो – सचे हि मनुस्सेसु सकदागामिफलं पत्तो देवेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं मनुस्सलोकं आगन्त्वा सच्छिकरोति. देवेसु सकदागामिफलं पत्तोपि सचे मनुस्सेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं देवलोकं गन्त्वा सच्छिकरोतीति.

विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, चतूसु अपायेसु अविनिपातनसभावोति अत्थो. नियतोति धम्मनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बाति सम्बोधिपरायणो. विहेसावेसाति तेसं तेसं ञाणगतिं ञाणूपपत्तिं ञाणाभिसम्परायं ओलोकेन्तस्स कायकिलमथोव एस, आनन्द, तथागतस्साति दीपेति. चित्तविहेसा पन बुद्धानं नत्थि.

धम्मादासन्ति धम्ममयं आदासं. येनाति येन धम्मादासेन समन्नागतो. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेनेव वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपायो, दुक्खस्स गति पटिसरणन्ति. दुग्गति, दुक्कटकारिनो एत्थ विवसा निपतन्तीति विनिपातो. नवमं उत्तानमेव.

१०. ततियगिञ्जकावसथसुत्तवण्णना

१००६. दसमे परोपञ्ञासाति अतिरेकपञ्ञास. साधिकनवुतीति अतिरेकनवुति. छातिरेकानीति छहि अधिकानि. सो किर गामो किञ्चापि नातिमहा अहोसि, अरियसावका पनेत्थ बहू. तत्थ तत्थ अहिवातरोगेन एकप्पहारेनेव चतुवीसति पाणसतसहस्सानि कालमकंसु, तेसु अरियसावका एत्तका नाम अहेसुं. सेसं सब्बत्थ उत्तानमेवाति.

वेळुद्वारवग्गो पठमो.

२. राजकारामवग्गो

१. सहस्सभिक्खुनिसङ्घसुत्तवण्णना

१००७. दुतियस्स पठमे राजकारामेति रञ्ञा कारितत्ता एवं लद्धनामे आरामे, तं रञ्ञा पसेनदिकोसलेन कतं. पठमबोधियं किर लाभग्गयसग्गपत्तं सत्थारं दिस्वा तित्थिया चिन्तयिंसु – ‘‘समणो गोतमो लाभग्गयसग्गपत्तो, न खो पनेस अञ्ञं किञ्चि सीलं वा समाधिं वा निस्साय एवं लाभग्गयसग्गपत्तो. भूमिसीसं पन तेन गहितं, सचे मयम्पि जेतवनसमीपे आरामं कारापेतुं सक्कुणेय्याम, लाभग्गयसग्गपत्ता भवेय्यामा’’ति. ते अत्तनो अत्तनो उपट्ठाके समादपेत्वा सतसहस्समत्ते कहापणे लभित्वा ते आदाय रञ्ञो सन्तिकं अगमंसु. राजा ‘‘किं एत’’न्ति? पुच्छि. मयं जेतवनसमीपे तित्थियारामं करोम, सचे समणो गोतमो वा समणस्स गोतमस्स सावका वा आगन्त्वा वारेस्सन्ति, वारेतुं मा अदत्थाति लञ्जं अदंसु. राजा लञ्जं गहेत्वा ‘‘गच्छथ कारेथा’’ति आह.

ते गन्त्वा, अत्तनो उपट्ठाकेहि दब्बसम्भारे आहरापेत्वा, थम्भुस्सापनादीनि करोन्ता, उच्चासद्दा महासद्दा एककोलाहलं अकंसु. सत्था गन्धकुटितो निक्खम्म पमुखे ठत्वा ‘‘के पन ते, आनन्द, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति?, पुच्छि. तित्थिया, भन्ते, जेतवनसमीपे तित्थियारामं करोन्तीति. आनन्द, इमे सासनेन पटिविरुद्धा भिक्खुसङ्घस्स अफासुविहारं करिस्सन्ति, रञ्ञो आरोचेत्वा वारापेहीति.

थेरो भिक्खुसङ्घेन सद्धिं गन्त्वा राजद्वारे अट्ठासि. रञ्ञो ‘‘थेरा, देव, आगता’’ति निवेदयिंसु. राजा लञ्जस्स गहितत्ता न निक्खमि. थेरा गन्त्वा सत्थु आरोचयिंसु. सत्था सारिपुत्तमोग्गल्लाने पेसेसि. राजा तेसम्पि दस्सनं न अदासि. ते आगन्त्वा सत्थु आरोचयिंसु ‘‘न, भन्ते, राजा निक्खन्तो’’ति. सत्था तङ्खणंयेव ब्याकासि – ‘‘अत्तनो रज्जे ठत्वा कालं कातुं न लभिस्सती’’ति.

दुतियदिवसे च सामंयेव भिक्खुसङ्घपरिवारो गन्त्वा राजद्वारे अट्ठासि. राजा ‘‘सत्था आगतो’’ति सुत्वा निक्खमित्वा, निवेसनं पवेसेत्वा, सारपल्लङ्के निसीदापेत्वा, यागुखज्जकं अदासि. सत्था परिभुत्तयागुखादनीयो ‘‘याव भत्तं निट्ठाति, ताव सत्थु सन्तिके निसीदिस्सामी’’ति आगन्त्वा निसिन्नं राजानं ‘‘तया, महाराज, इदं नाम कत’’न्ति अवत्वा, ‘‘कारणेनेव नं सञ्ञापेस्सामी’’ति इदं अतीतकारणं आहरि – महाराज, पब्बजिते नाम अञ्ञमञ्ञं युज्झापेतुं न वट्टति. अतीतेपि इसयो अञ्ञमञ्ञं युज्झापेत्वा सह रट्ठेन राजा समुद्दं पविट्ठोति. कदा भगवाति?

अतीते, महाराज, भरुरट्ठे भरुराजा नाम रज्जं कारेति. पञ्चसता पञ्चसता द्वे इसिगणा पब्बतपादतो लोणम्बिलसेवनत्थाय भरुनगरं गन्त्वा नगरस्स अविदूरे द्वे रुक्खा अत्थि, पठमं आगतो इसिगणो एकस्स रुक्खस्स मूले निसीदि, पच्छागतोपि एकस्साति. ते यथाभिरन्तं विहरित्वा पब्बतपादं एव अगमंसु. ते पुन आगच्छन्तापि अत्तनो रुक्खमूलेयेव निसीदन्ति. अद्धाने गच्छन्ते एको रुक्खो सुक्खि, तस्मिं सुक्खे आगता तापसा ‘‘अयं रुक्खो महा, अम्हाकम्पि तेसम्पि पहोस्सती’’ति इतरेसं रुक्खमूलस्स एकपदेसे निसीदिंसु. ते पच्छा आगच्छन्ता रुक्खमूलं अपविसित्वा बहि ठिताव ‘‘कस्मा तुम्हे एत्थ निसीदथा’’ति आहंसु. आचरिया अम्हाकं रुक्खो सुक्खो, अयं रुक्खो महा, तुम्हेपि पविसथ, तुम्हाकम्पि अम्हाकम्पि पहोस्सतीति. ते ‘‘न मयं पविसाम, निक्खमथ तुम्हे’’ति कथं वड्ढेत्वा ‘‘न तुम्हे अत्तनोव मनेन निक्खमिस्सथा’’ति हत्थादीसु गहेत्वा निक्कड्ढिंसु. ते ‘‘होतु सिक्खापेस्साम ने’’ति इद्धिया सोवण्णमयानि द्वे चक्कानि रजतमयञ्च अक्खं मापेत्वा पवट्टेन्ता राजद्वारं अगमिंसु. रञ्ञो ‘‘एवरूपं, देव, तापसा पण्णाकारं गहेत्वा ठिता’’ति निवेदयिंसु. राजा तुट्ठो ‘‘पक्कोसथा’’ति ते पक्कोसापेत्वा ‘‘महाकम्मं तुम्हेहि कतं, अत्थि वो किञ्चि मया कत्तब्ब’’न्ति आह. आम, महाराज, अम्हाकं निसिन्नट्ठानं एकरुक्खमूलं अत्थि, तं अञ्ञेहि इसीहि गहितं, तं नो दापेहीति. राजा पुरिसे पेसेत्वा तापसे निक्कड्ढापेसि.

ते बहि ठिता ‘‘किं नु खो दत्वा लभिंसू’’ति ओलोकयमाना ‘‘इदं नामा’’ति दिस्वा ‘‘मयम्पि लञ्जं दत्वा पुन गण्हिस्सामा’’ति इद्धिया सोवण्णमयं रथपञ्जरं मापेत्वा आदाय अगमंसु. राजा दिस्वा तुट्ठो – ‘‘किं, भन्ते, कातब्ब’’न्ति?, आह. महाराज अम्हाकं रुक्खमूले अञ्ञो इसिगणो निसिन्नो, तं नो रुक्खमूलं दापेहीति. राजा पुरिसे पेसेत्वा ते निक्कड्ढापेसि. तापसा अञ्ञमञ्ञं कलहं कत्वा, ‘‘अननुच्छविकं अम्हेहि कत’’न्ति विप्पटिसारिनो हुत्वा पब्बतपादमेव अगमंसु. ततो देवता ‘‘अयं राजा द्विन्नं इसिगणानं हत्थतो लञ्जं गहेत्वा अञ्ञमञ्ञं कलहं कारापेसी’’ति कुज्झित्वा महासमुद्दं उब्बट्टेत्वा तस्स रञ्ञो विजितं योजनसहस्समत्तट्ठानं समुद्दमेव अकंसूति.

‘‘इसीनमन्तरं कत्वा, भरुराजाति मे सुतं;

उच्छिन्नो सह रट्ठेहि, स राजा विभवङ्गतो’’ति. (जा. १.२.१२५) –

एवं भगवता इमस्मिं अतीते दस्सिते यस्मा बुद्धानं नाम कथा ओकप्पनिया होति, ‘‘तस्मा राजा अत्तनो किरियं सल्लक्खेत्वा अनुपधारेत्वा मया अकत्तब्बं कम्मं कत’’न्ति ‘‘गच्छथ, भणे, तित्थिये निक्कड्ढथा’’ति निक्कड्ढापेत्वा चिन्तेसि – ‘‘मया कारितो विहारो नाम नत्थि, तस्मिंयेव ठाने विहारं कारेस्सामी’’ति तेसं दब्बसम्भारेपि अदत्वा विहारं कारेसि. तं सन्धायेतं वुत्तं.

२-३. ब्राह्मणसुत्तादिवण्णना

१००८-९. दुतिये उदयगामिनिन्ति अत्तनो समये वड्ढिगामिनिं. मरणं आगमेय्यासीति मरणं इच्छेय्यासि, पत्थेय्यासि वा. ततियं उत्तानमेव.

४. दुग्गतिभयसुत्तवण्णना

१०१०. चतुत्थे सब्बदुग्गतिभयं समतिक्कन्तोति मनुस्सदोभग्गं पटिक्खित्तं.

५. दुग्गतिविनिपातभयसुत्तवण्णना

१०११. पञ्चमे सब्बदुग्गतिविनिपातभयं समतिक्कन्तोति मनुस्सदोभग्गेन सद्धिं चत्तारो अपाया पटिक्खित्ता.

६. पठममित्तामच्चसुत्तवण्णना

१०१२. छट्ठे मित्ताति अञ्ञमञ्ञस्स गेहे आमिसपरिभोगवसेन वोहारमित्ता. अमच्चाति आमन्तनपटिमन्तनइरियापथादीसु एकतो पवत्तकिच्चा. ञातीति सस्सुससुरपक्खिका. सालोहिताति समानलोहिता भातिभगिनिमातुलादयो.

७. दुतियमित्तामच्चसुत्तवण्णना

१०१३. सत्तमे अञ्ञथत्तं नाम पसादञ्ञथत्तं भावञ्ञथत्तं गतिअञ्ञथत्तं लक्खणञ्ञथत्तं विपरिणामञ्ञथत्तन्ति अनेकविधं. तत्थ महाभूतेसु भावञ्ञथत्तं अधिप्पेतं. सुवण्णादिभावेन हि घनसण्ठिताय पथविधातुया विलीयित्वा उदकभावं आपज्जमानाय पुरिमभावो विगच्छति, भावञ्ञथत्तं पञ्ञायति. लक्खणं पन न विगच्छति, कक्खळलक्खणाव होति. उच्छुरसादिभावेन च यूसाकारसण्ठिताय आपोधातुया सुस्सित्वा घनपथविभावं आपज्जमानाय पुरिमभावो विगच्छति, भावञ्ञथत्तं पञ्ञायति. लक्खणं पन न विगच्छति, आबन्धनलक्खणाव होति. तत्रिदं अञ्ञथत्तन्ति एत्थ पन गतिअञ्ञथत्तं अधिप्पेतं, तञ्हि अरियसावकस्स नत्थि. पसादञ्ञथत्तम्पि नत्थियेव, इध पन पसादफलं पकासेतुं गतिअञ्ञथत्तमेव दस्सितं. सेसं सब्बत्थ उत्तानमेवाति.

राजकारामवग्गो दुतियो.

३. सरणानिवग्गो

१-२. पठममहानामसुत्तादिवण्णना

१०१७-१८. ततियस्स पठमे इद्धन्ति तेलमधुफाणितादीहि समिद्धं. फीतन्ति हत्थूपगसीसूपगगीवूपगादिअलङ्कारवसेन सुपुप्फितं. आकिण्णमनुस्सन्ति निरन्तरमनुस्सं. सम्बाधब्यूहन्ति ब्यूहा वुच्चन्ति अविनिब्बिद्धरच्छायो, या पविट्ठमग्गेनेव निग्गच्छन्ति, ता सम्बाधा ब्यूहा बहुका एत्थाति सम्बाधब्यूहं. इमिनापि नगरस्स घनवासमेव दीपेति. भन्तेनाति इतो चितो च परिब्भमन्तेन उद्धतचारिना. दुतियं उत्तानमेव.

३. गोधसक्कसुत्तवण्णना

१०१९. ततिये भगवाव एतं जानेय्य एतेहि धम्मेहि समन्नागतं वा असमन्नागतं वाति इदं सो सक्को तीहि धम्मेहि समन्नागतस्स पुग्गलस्स सोतापन्नभावं, चतूहि वा धम्मेहि समन्नागतस्स सोतापन्नभावं भगवाव जानातीति अधिप्पायेन आह.

कोचिदेव धम्मसमुप्पादो उप्पज्जेय्याति किञ्चिदेव कारणं उप्पज्जेय्य. एकतो अस्स भगवा, एकतो भिक्खुसङ्घोति यस्मिं कारणे उप्पन्ने भगवा भिक्खुसङ्घेन नानालद्धिको हुत्वा एकं वादं वदन्तो एकतो अस्स, भिक्खुसङ्घोपि एकं वदन्तो एकतोति अत्थो. तेनेवाहन्ति यं वादं तुम्हे वदेथ, तमेवाहं गण्हेय्यन्ति. ननु च अरियसावकस्स रतनत्तये पसादनानत्तं नत्थि, अथ कस्मा एस एवमाहाति? भगवतो सब्बञ्ञुताय. एवञ्हिस्स होति ‘‘भिक्खुसङ्घो अत्तनो असब्बञ्ञुताय अजानित्वापि कथेय्य, सत्थु पन अञ्ञाणं नाम नत्थी’’ति. तस्मा एवमाह. अञ्ञत्र कल्याणा अञ्ञत्र कुसलाति कल्याणमेव कुसलमेव वदामि, न कल्याणकुसलविमुत्तन्ति. अपिचस्स अनवज्जनदोसो एसोति.

४. पठमसरणानिसक्कसुत्तवण्णना

१०२०. चतुत्थे इध महानाम एकच्चो पुग्गलोति इदं न केवलं सरणानि एव अपायतो मुत्तो, इमेपि पुग्गला मुत्ताति दस्सेतुं आरद्धं. मत्तसो निज्झानं खमन्तीति पमाणेन च ओलोकनं खमन्ति. इमिना धम्मानुसारिमग्गट्ठपुग्गलं दस्सेति. अगन्ता निरयन्ति मग्गट्ठपुग्गलो हि अपायतो परिमुत्तोति वा परिमुच्चिस्सतीति वा वत्तुं न वट्टति, परिमुच्चतीति पन वत्तुं वट्टति. यस्मा च परिमुच्चति, तस्मा गन्ता नाम न होतीति, ‘‘अगन्ता’’ति वुत्तो, न गच्छतीति अत्थो. सद्धामत्तं पेममत्तन्ति इमिना सद्धानुसारिमग्गट्ठपुग्गलं दस्सेति. महासालाति समीपे ठितेव चत्तारो महासाररुक्खे दस्सेन्तो आह. मरणकाले सिक्खं समादियीति मरणसमये तीसु सिक्खासु परिपूरकारी अहोसीति दस्सेति.

५. दुतियसरणानिसक्कसुत्तवण्णना

१०२१. पञ्चमे दुक्खेत्तन्ति विसमखेत्तं. दुब्भूमन्ति ऊसरभूमिं लोणूपहतं. खण्डानीति परिभिन्नानि. पूतीनीति उदकेन तेमेत्वा पूतिभावं आपन्नानि. वातातपहतानीति वातातपेन हतत्ता निरोजभावं गतानि. असारादानीति अनादिन्नसारानि अगहितसारानि. असुखसयितानीति न कोट्ठादीसु पक्खिपित्वा सुट्ठु ठपितानि. सुखसयितानीति ठपितट्ठानतो चत्तारो मासे अचलितानि.

६. पठमअनाथपिण्डिकसुत्तवण्णना

१०२२. छट्ठे ठानसो वेदना पटिप्पस्सम्भेय्याति खणेन वेदना पटिप्पस्सम्भेय्य. मिच्छाञाणेनाति मिच्छापच्चवेक्खणेन मिच्छाविमुत्तियाति अनिय्यानिकविमुत्तिया. तस्मा सद्धञ्च सीलञ्चाति गाथा वुत्तत्था एव. यत्र हि नामाति यो नाम.

७. दुतियअनाथपिण्डिकसुत्तवण्णना

१०२३. सत्तमे सम्परायिकं मरणभयन्ति सम्परायहेतुकं मरणभयं गिहिसामीचिकानीति गिहीनं अनुच्छविकानि. सेसं सब्बत्थ उत्तानमेवाति.

सरणानिवग्गो ततियो.

४. पुञ्ञाभिसन्दवग्गो

१. पठमपुञ्ञाभिसन्दसुत्तवण्णना

१०२७. चतुत्थस्स पठमे पुञ्ञाभिसन्दा कुसलाभिसन्दाति पुञ्ञनदियो कुसलनदियो. सुखस्साहाराति सुखस्स पच्चया.

४. पठमदेवपदसुत्तवण्णना

१०३०. चतुत्थे देवपदानीति देवानं ञाणेन, देवस्स वा ञाणेन अक्कन्तपदानि. विसुद्धियाति विसुज्झनत्थाय. परियोदपनायाति पुरियोदपनत्थाय जोतनत्थाय. इमस्मिं सुत्ते चत्तारोपि फलट्ठपुग्गला विसुद्धट्ठेन देवा नाम जाता.

८. वस्ससुत्तवण्णना

१०३४. अट्ठमे पारंगन्त्वाति पारं वुच्चति निब्बानं, तं पत्वाति अत्थो. आसवानं खयाय संवत्तन्तीति न पठमं निब्बानं गन्त्वा पच्छा संवत्तन्ति, गच्छमाना एव संवत्तन्ति. देसना पन एवं कता.

१०. नन्दियसक्कसुत्तवण्णना

१०३६. दसमे दिवा पविवेकाय रत्तिं पटिसल्लानायाति दिवा पविवेकत्थाय रत्तिं पटिसल्लानत्थाय. धम्मा न पातुभवन्तीति समथविपस्सना धम्मा न उप्पज्जन्ति. सेसं सब्बत्थ उत्तानमेवाति.

पुञ्ञाभिसन्दवग्गो चतुत्थो.

५. सगाथकपुञ्ञाभिसन्दवग्गो

१. पठमअभिअसन्दसुत्तवण्णना

१०३७. पञ्चमस्स पठमे असङ्ख्येय्योति आळ्हकगणनाय असङ्ख्येय्यो, योजनवसेन पनस्स सङ्ख्या अत्थि. बहुभेरवन्ति सविञ्ञाणकअविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवं. पुथूति बहु. सवन्तीति सन्दमाना. उपयन्तीति उपगच्छन्ति.

२. दुतियअभिसन्दसुत्तवण्णना

१०३८. दुतिये यत्थिमा महानदियो संसन्दन्ति समेन्तीति यस्मिं संभज्जे एता महानदियो एकीभवन्ति, निरन्तरा भवन्तीति अत्थो.

३. ततियअभिसन्दसुत्तवण्णना

१०३९. ततिये पुञ्ञकामोति पुञ्ञत्थिको. कुसले पतिट्ठितोति मग्गकुसले पतिट्ठितो. भावेति मग्गं अमतस्स पत्तियाति निब्बानस्स पापुणनत्थं अरहत्तमग्गं भावेति. धम्मसाराधिगमोति धम्मसारो वुच्चति अरियफलं धम्मसारो, अधिगमो अस्साति धम्मसाराधिगमो, अधिगतफलोति अत्थो. खये रतोति किलेसक्खये रतो.

४. पठममहद्धनसुत्तवण्णना

१०४०. चतुत्थे अड्ढो महद्धनोति सत्तविधेन अरियधनेन अड्ढो चेव महद्धनो च. तेनेव भोगेन महाभोगो. सेसं सब्बत्थ उत्तानमेवाति.

सगाथकपुञ्ञाभिसन्दवग्गो पञ्चमो.

६. सप्पञ्ञवग्गो

२. वस्संवुत्तसुत्तवण्णना

१०४८. छट्ठस्स दुतिये अयमधिप्पायो – सोतापन्नो भिक्खु एत्तकेन वोसानं अनापज्जित्वा तानेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा विपस्सनं वड्ढेत्वा सकदागामिमग्गं पापुणिस्सति, सकदागामी अनागामिमग्गं, अनागामी अरहत्तमग्गन्ति इममत्थं सन्धाय भगवता इमस्मिं सुत्ते सासने तन्ति पवेणी कथिताति.

३. धम्मदिन्नसुत्तवण्णना

१०४९. ततिये धम्मदिन्नोति सत्तसु जनेसु एको. बुद्धकालस्मिञ्हि धम्मदिन्नो उपासको, विसाखो उपासको, उग्गो गहपति, चित्तो गहपति, हत्थको आळवको, चूळअनाथपिण्डिको, महाअनाथपिण्डिकोति इमे सत्त जना पञ्चसतउपासकपरिवारा अहेसुं. एतेसु एस अञ्ञतरो.

गम्भीराति धम्मगम्भीरा सल्लसुत्तादयो. गम्भीरत्थाति अत्थगम्भीरा चेतनासुत्तन्तादयो. लोकुत्तराति लोकुत्तरत्थदीपका असङ्खतसंयुत्तादयो. सुञ्ञतप्पटिसंयुत्ताति सत्तसुञ्ञतादीपका खज्जनिकसुत्तन्तादयो. उपसम्पज्ज विहरिस्सामाति पटिलभित्वा विहरिस्साम. एवञ्हि वो, धम्मदिन्न, सिक्खितब्बन्ति एवं तुम्हेहि चन्दोपमपटिपदं रथविनीतपटिपदं मोनेय्यपटिपदं महाअरियवंसपटिपदं पूरेन्तेहि सिक्खितब्बं. इति सत्था इमेसं उपासकानं असय्हभारं आरोपेसि. कस्मा? एते किर न अत्तनो भूमियं ठत्वा ओवादं याचिंसु, अविसेसेन पन सब्बभारं उक्खिपितुं समत्था विय ‘‘ओवदतु नो, भन्ते, भगवा’’ति याचिंसु. तेन तेसं सत्था असय्हभारं आरोपेन्तो एवमाह. न खो नेतन्ति न खो एतं. नकारो पनेत्थ ब्यञ्जनसन्धिमत्तमेवाति वेदितब्बो. तस्माति यस्मा इदानि अत्तनो भूमियं ठत्वा ओवादं याचथ, तस्मा.

४. गिलानसुत्तवण्णना

१०५०. चतुत्थे न खो पनेतन्ति न खो अम्हेहि एतं. सप्पञ्ञो उपासकोति सोतापन्नो अधिप्पेतो. अस्सासनीयेहि धम्मेहीति अस्सासकरेहि धम्मेहि. अस्सासतायस्माति अस्सासतु आयस्मा. मारिसोति मरणपटिबद्धो. मरणधम्मोति मरणसभावो. अधिमोचेहीति ठपेहि. अधिमोचितन्ति ठपितं. एवं विमुत्तचित्तस्साति एवं अरहत्तफलविमुत्तिया विमुत्तचित्तस्स. यदिदं विमुत्तिया विमुत्तन्ति यं इदं विमुत्तिं आरब्भ विमुत्तिया नानाकरणं वत्तब्बं सिया, न तं वदामि. भिक्खुसङ्घस्स हि चेतियङ्गणबोधियङ्गणवत्तेसु चेव असीतिक्खन्धकवत्तेसु चाति आगमनीयगुणेसु पमाणं नाम नत्थि, पटिविद्धे पन मग्गे वा फले वा उपासकानञ्च भिक्खूनञ्च नानाकरणं नत्थि.

९. पञ्ञापटिलाभसुत्तवण्णना

१०५५. नवमे पञ्ञापटिलाभाय संवत्तन्तीति एत्थ सत्त सेक्खा पञ्ञं पटिलभन्ति नाम, खीणासवो पटिलद्धपञ्ञो नामाति वेदितब्बो. परतो पञ्ञाबुद्धियातिआदीसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.

सप्पञ्ञवग्गो छट्ठो.

७. महापञ्ञवग्गो

१. महापञ्ञासुत्तवण्णना

१०५८. सत्तमे महापञ्ञताय संवत्तन्तीतिआदीसु ‘‘महन्ते अत्थे परिग्गण्हातीति महापञ्ञा’’तिआदिना पटिसम्भिदायं (पटि. म. २.४) वुत्तनयेनेव सब्बत्थ सब्बपदेसु अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

सोतापत्तिसंयुत्तवण्णना निट्ठिता.

१२. सच्चसंयुत्तं

१. समाधिवग्गो

१. समाधिसुत्तवण्णना

१०७१. सच्चसंयुत्तस्स पठमे समाधिं, भिक्खवेति ते किर भिक्खू चित्तेकग्गताय परिहायन्ति, अथ नेसं सत्था – ‘‘एवमेते चित्तेकग्गतं लभित्वा, कम्मट्ठानं वड्ढेत्वा, विसेसं पापुणिस्सन्ती’’ति इमं देसनं आरभि. तस्मातिह, भिक्खवे, ‘‘इदं दुक्ख’’न्ति योगो करणीयोति एत्थ यथाभूतादिवसेन कारणच्छेदो वेदितब्बो. इदञ्हि वुत्तं होति – भिक्खवे, यस्मा समाहितो भिक्खु चत्तारि सच्चानि यथाभूतं पजानाति, तस्मा तुम्हेहि च समाहितेहि चतुन्नं सच्चानं यथाभूतं पजाननत्थाय ‘‘इदं दुक्ख’’न्ति योगो करणीयो. तथा यस्मा चत्तारि सच्चानि तथागतस्सेव पातुभावा पाकटानि होन्ति, यस्मा च तथागतेन सुविभत्तानि, यस्मा च तेसु अपरिमाणा वण्णा अपरिमाणानि पदब्यञ्जनानि, यस्मा च तेसं अप्पटिविद्धत्ता वट्टं वड्ढति, तेसं पटिविद्धकालतो पट्ठाय न वड्ढति, तस्मा ‘‘एवं नो वट्टं न वड्ढिस्सती’’ति तुम्हेहि ‘‘इदं दुक्ख’’न्ति योगो करणीयो.

२. पटिसल्लानसुत्तवण्णना

१०७२. दुतियं कायविवेकविकलानं कायविवेकपटिलाभत्थाय वुत्तं.

३. पठमकुलपुत्तसुत्तादिवण्णना

१०७३-७५. ततिये अभिसमयायाति अभिसमयत्थाय. समणब्राह्मणाति चेत्थ सासनावचरा अधिप्पेता. तथा चतुत्थपञ्चमेसु, तेन तेन अभिलापेन बुज्झनकानं पन अज्झासयेनेतानि वुत्तानि.

६. दुतियसमणब्राह्मणसुत्तवण्णना

१०७६. छट्ठे अभिसम्बुद्धं पकासेसुन्ति अभिसम्बुद्धो अहन्ति एवं अत्तानं अभिसम्बुद्धं पकासयिंसु. इमस्मिञ्हि सुत्ते सब्बञ्ञुबुद्धा च समणगहणेन गहिता.

१०. तिरच्छानकथासुत्तवण्णना

१०८०. दसमे अनेकविहितन्ति अनेकविधं. तिरच्छानकथन्ति अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूतं कथं. राजकथन्तिआदीसु राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवं महानुभावो’’तिआदिना नयेन पवत्तकथा राजकथा. एस नयो चोरकथादीसु. तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहसितकथाव तिरच्छानकथा होति. ‘‘सोपि नाम एवं महानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि ‘‘मूलदेवो एवं महानुभावो मेघमालो एवं महानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहसितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा, ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति. अपिच अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति. सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं विलेपनं सीलवन्तानं अदम्ह, चेतिये पूजं अकरिम्हा’’ति कथेतुं वट्टति.

ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा, ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति. सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा, ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बा. गामकथादीसुपि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘सद्धा पसन्ना’’ति वा, ‘‘खयं गता’’ति वा वत्तुं वट्टति. निगमनगरजनपदकथासुपि एसेव नयो.

इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन वत्तुं न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति एवमेव वट्टति. सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन वत्तुं न वट्टति, ‘‘सद्धो पसन्नो अहोसि, खयं गतो’’ति एवमेव वट्टति. सुराकथातिपि पाठो. सापि चेसा सुराकथा ‘‘एवरूपा नाम सुरा पीता रतिजननी होती’’ति अस्सादवसेनेव न वट्टति, आदीनववसेन पन ‘‘उम्मत्तकसंवत्तनिका’’तिआदिना नयेन वट्टति. विसिखाकथापि ‘‘असुकविसिखा सुनिविट्ठा दुन्निविट्ठा’’ति वा, ‘‘असुकविसिखाय वासिनो सूरा समत्था’’ति वा अस्सादवसेनेव वत्तुं न वट्टति, ‘‘सद्धा पसन्ना खयं गता’’ति एच्चेवं वट्टति. कुम्भट्ठानकथाति उदकतित्थकथा वुच्चति, कुम्भदासिकथा वा. सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेनेव वट्टति.

पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो. नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा. लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो, असुकेन नाम निम्मितो, काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्लापकथा. समुद्दक्खायिका नाम ‘‘कस्मा समुद्दो सागरो, सागरदेवेन खनितत्ता सागरो, खतो मेति हत्थमुद्दाय निवेदितत्ता समुद्दो’’ति एवमादिका निरत्थकसमुद्दक्खायिककथा. इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा. एत्थ च भवोति सस्सतं, अभवोति उच्छेदं. भवोति वुद्धि, अभवोति हानि. भवोति कामसुखं, अभवोति अत्तकिलमथो. इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंस तिरच्छानकथा नाम होन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पठमो वग्गो.

२. धम्मचक्कप्पवत्तनवग्गो

१. धम्मचक्कप्पवत्तनसुत्तवण्णना

१०८१. दुतियस्स पठमे बाराणसियन्ति एवंनामके नगरे. इसिपतने मिगदायेति इसीनं पतनुप्पतनवसेन एवंलद्धनामे मिगानं अभयदानवसेन दिन्नत्ता मिगदायसङ्खाते आरामे. एत्थ हि उप्पन्नुप्पन्ना सब्बञ्ञुइसयो पतन्ति, धम्मचक्कप्पवत्तनत्थं निसीदन्तीति अत्थो. नन्दमूलकपब्भारतो सत्ताहच्चयेन निरोधसमापत्तितो वुट्ठिता अनोतत्तदहे कतमुखधोवनादिकिच्चा आकासेन आगन्त्वा पच्चेकबुद्धइसयोपेत्थ ओतरणवसेन पतन्ति, उपोसथत्थञ्च अनुपोसथत्थञ्च सन्निपतन्ति, गन्धमादनं पटिगच्छन्तापि ततोव उप्पतन्तीति इमिना इसीनं पतनुप्पतनवसेन तं ‘‘इसिपतन’’न्ति वुच्चति.

आमन्तेसीति दीपङ्करपादमूले कताभिनीहारतो पट्ठाय पारमियो पूरेन्तो अनुपुब्बेन पच्छिमभवे कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं पत्वा तत्थ अपराजितपल्लङ्के निसिन्नो मारबलं भिन्दित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामावसाने दससहस्सिलोकधातुं उन्नादेन्तो सब्बञ्ञुतं पत्वा सत्त सत्ताहानि बोधिमण्डे वीतिनामेत्वा महाब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं वोलोकेत्वा लोकानुग्गहेन बाराणसिं गन्त्वा पञ्चवग्गिये सञ्ञापेत्वा धम्मचक्कं पवत्तेतुकामो आमन्तेसि.

द्वेमे, भिक्खवे, अन्ताति द्वे इमे, भिक्खवे, कोट्ठासा. इमस्स पन पदस्स सह समुदाहारेन समुदाहारनिग्घोसो हेट्ठा अवीचिं उपरि भवग्गं पत्वा दससहस्सिलोकधातुं पत्थरित्वा अट्ठासि. तस्मिंयेव समये अट्ठारसकोटिसङ्खा ब्रह्मानो समागच्छिंसु, पच्छिमदिसाय सूरियो अत्थमेति, पाचीनदिसाय आसाळ्हनक्खत्तेन युत्तो पुण्णचन्दो उग्गच्छति. तस्मिं समये भगवा इमं धम्मचक्कप्पवत्तनसुत्तं आरभन्तो ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिमाह.

तत्थ पब्बजितेनाति गिहिसंयोजनं छिन्दित्वा पब्बज्जुपगतेन. न सेवितब्बाति न वळञ्जेतब्बा. यो चायं कामेसु कामसुखल्लिकानुयोगोति यो च अयं वत्थुकामेसु किलेसकामसुखस्स अनुयोगो. हीनोति लामको. गम्मोति गामवासीनं सन्तको. पोथुज्जनिकोति अन्धबालजनेन आचिण्णो. अनरियोति न अरियो न विसुद्धो न उत्तमो न वा अरियानं सन्तको. अनत्थसंहितोति न अत्थसंहितो, हितसुखावहकारणं अनिस्सितोति अत्थो. अत्तकिलमथानुयोगोति अत्तनो किलमथस्स अनुयोगो, अत्तनो दुक्खकरणन्ति अत्थो. दुक्खोति कण्टकापस्सयसेय्यादीहि अत्तमारणेहि दुक्खावहो.

पञ्ञाचक्खुं करोतीति चक्खुकरणी. दुतियपदं तस्सेव वेवचनं. उपसमायाति किलेसूपसमत्थाय. अभिञ्ञायाति चतुन्नं सच्चानं अभिजाननत्थाय. सम्बोधायाति तेसंयेव सम्बुज्झनत्थाय. निब्बानायाति निब्बानसच्छिकिरियाय. सेसमेत्थ यं वत्तब्बं सिया, तं हेट्ठा तत्थ तत्थ वुत्तमेव. सच्चकथापि सब्बाकारेनेव विसुद्धिमग्गे (विसुद्धि. २.५२९) वित्थारिता.

तिपरिवट्टन्ति सच्चञाणकिच्चञाणकतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तिपरिवट्टं. एत्थ हि ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदय’’न्ति एवं चतूसु सच्चेसु यथाभूतं ञाणं सच्चञाणं नाम. तेसुयेव ‘‘परिञ्ञेय्यं पहातब्ब’’न्ति एवं कत्तब्बकिच्चजाननञाणं किच्चञाणं नाम. ‘‘परिञ्ञातं पहीन’’न्ति एवं तस्स तस्स किच्चस्स कतभावजाननञाणं कतञाणं नाम. द्वादसाकारन्ति तेसंयेव एकेकस्मिं सच्चे तिण्णं तिण्णं आकारानं वसेन द्वादसाकारं. ञाणदस्सनन्ति एतेसं तिपरिवट्टानं द्वादसन्नं आकारानं वसेन उप्पन्नञाणसङ्खातं दस्सनं. धम्मचक्खुन्ति अञ्ञत्थ तयो मग्गा तीणि च फलानि धम्मचक्खु नाम होन्ति, इध पठममग्गोव.

धम्मचक्केति पटिवेधञाणे चेव देसनाञाणे च. बोधिपल्लङ्के निसिन्नस्स हि चतूसु सच्चेसु उप्पन्नं द्वादसाकारं पटिवेधञाणम्पि, इसिपतने निसिन्नस्स द्वादसाकाराय सच्चदेसनाय पवत्तितं देसनाञाणम्पि धम्मचक्कं नाम. उभयम्पि हेतं दसबलस्स उरे पवत्तञाणमेव. इमाय देसनाय पकासेन्तेन भगवता धम्मचक्कं पवत्तितं नाम. तं पनेतं धम्मचक्कं याव अञ्ञासिकोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठाति, ताव नं भगवा पवत्तेति नाम, पतिट्ठिते च पवत्तितं नाम. तं सन्धाय पवत्तिते च पन भगवता धम्मचक्के भुम्मा देवा सद्दमनुस्सावेसुन्तिआदि वुत्तं.

तत्थ भुम्माति भूमट्ठकदेवता. सद्दमनुस्सावेसुन्ति एकप्पहारेनेव साधुकारं दत्वा – ‘‘एतं भगवता’’तिआदीनि वदन्ता अनुसावयिंसु. ओभासोति सब्बञ्ञुतञ्ञाणोभासो. सो हि तदा देवानं देवानुभावं अतिक्कमित्वा विरोचित्थ. अञ्ञासि वत, भो, कोण्डञ्ञोति इमस्सपि उदानस्स उदाहारनिग्घोसो दससहस्सिलोकधातुं फरित्वा अट्ठासि.

९. सङ्कासनसुत्तवण्णना

१०८९. नवमे अपरिमाणा वण्णाति अप्पमाणानि अक्खरानि. ब्यञ्जनाति तेसंयेव वेवचनं, वण्णानं वा एकदेसा यदिदं ब्यञ्जना नाम. सङ्कासनाति विभत्तियो. एकमेकस्मिञ्हि सच्चे सब्बाकारेन वित्थारियमाने वण्णादीनं अन्तो नाम नत्थि. तस्मा एवमाह.

१०. तथसुत्तवण्णना

१०९०. दसमे सभावाविजहनट्ठेन तथं. दुक्खञ्हि दुक्खमेव वुत्तं. सभावस्स अमोघताय अवितथं. न हि दुक्खं अदुक्खं नाम होति. अञ्ञभावानुपगमेन अनञ्ञथं. न हि दुक्खं समुदयादिभावं उपगच्छति. समुदयादीसुपि एसेव नयोति.

धम्मचक्कप्पवत्तनवग्गो दुतियो.

३. कोटिगामवग्गो

१. कोटिगामसुत्तवण्णना

१०९१. ततियस्स पठमे अननुबोधाति अननुबुज्झनेन. अप्पटिवेधाति अप्पटिविज्झनेन.

२. दुतियकोटिगामसुत्तवण्णना

१०९२. दुतिये चेतोविमुत्ति पञ्ञाविमुत्तीति फलसमापत्तिफलपञ्ञानं नामं.

७. तथसुत्तवण्णना

१०९७. सत्तमे तस्मा अरियसच्चानीति यस्मा तथानि अवितथानि अनञ्ञथानि, तस्मा अरियानं सच्चानीति वुच्चन्ति. न हि वितथानि अरिया अरियसच्चतो पटिविज्झन्ति.

८. लोकसुत्तवण्णना

१०९८. अट्ठमे तथागतो अरियो, तस्मा ‘‘अरियसच्चानी’’ति यस्मा अरियेन तथागतेन पटिविद्धत्ता देसितत्ता च तानि अरियसन्तकानि होन्ति, तस्मा अरियस्स सच्चत्ता अरियसच्चानीति अत्थो.

१०. गवम्पतिसुत्तवण्णना

११००. दसमे सहञ्चनिकेति सहञ्चनियनगरे. यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सतीतिआदि एकपटिवेधवसेन वुत्तं, इमस्मिञ्हि सुत्ते एकपटिवेधोव कथितो.

कोटिगामवग्गो ततियो.

४. सीसपावनवग्गो

१. सीसपावनसुत्तवण्णना

११०१. चतुत्थस्स पठमे यदिदं उपरीति यानि इमानि उपरि. सीसपावनेति सीसपारुक्खे.

२. खदिरपत्तसुत्तवण्णना

११०२. दुतिये अनभिसमेच्चाति ञाणेन अनभिसमागन्त्वा, अप्पटिविज्झित्वाति अत्थो.

३. दण्डसुत्तवण्णना

११०३. ततिये अस्मा लोका परं लोकन्ति इमम्हा मनुस्सलोका परं निरयम्पि, तिरच्छानयोनिम्पि, पेत्तिविसयम्पि, मनुस्सलोकम्पि, देवलोकम्पि, गच्छन्ति, पुनप्पुनं वट्टस्मिंयेव निब्बत्तन्तीति अत्थो.

५. सत्तिसतसुत्तवण्णना

११०५. पञ्चमे एवञ्चेतं, भिक्खवे, अस्साति, भिक्खवे, एवं चे एतं भवेय्य, निरन्तरं सत्तिसतेहि हञ्ञमानस्स दुक्खदोमनस्सेहि सहेवेस सच्चाभिसमयो भवेय्य चेति अत्थो.

९. इन्दखीलसुत्तवण्णना

११०९. नवमे मुखं ओलोकेन्तीति अज्झासयं ओलोकेन्ति. अज्झासयो इध मुखन्ति अधिप्पेतो.

१०. वादत्थिकसुत्तवण्णना

१११०. दसमे सिलायूपोति सिलाथम्भो. सोळसकुक्कुकोति सोळसहत्थो. सोळसकुक्कूतिपि पाठो. हेट्ठा नेमङ्गमाति हेट्ठा आवाटं पविट्ठा. अट्ठ कुक्कु उपरिनेमस्साति अट्ठ हत्था आवाटस्स उपरि उग्गन्त्वा ठिता भवेय्युं. भुसाति बलवती. सेसं सब्बत्थ उत्तानमेवाति.

सीसपावनवग्गो चतुत्थो.

५. पपातवग्गो

१. लोकचिन्तासुत्तवण्णना

११११. पञ्चमस्स पठमे सुमागधाय पोक्खरणियाति एवंनामिकाय पोक्खरणिया. लोकचिन्तं चिन्तेन्तोति, ‘‘केन नु खो चन्दिमसूरिया कता, केन महापथवी, केन महासमुद्दो, केन सत्ता उप्पादिता, केन पब्बता, केन अम्बतालनाळिकेरादयो’’ति एवरूपं लोकचिन्तं चिन्तेन्तो निसीदि.

विचेतोति विगतचित्तो विक्खित्तचित्तो वा. भूतंयेव अद्दसाति ते किर असुरा सम्बरिमायं सम्परिवत्तेत्वा यथा ने सो पुरिसो हत्थिअस्सादीसु आरुहन्ते उक्खिपित्वा, भिसमुळालच्छिद्देहि पविसन्ते पस्सति, एवं अधिट्ठहिंसु. तं सन्धाय सत्था ‘‘भूतंयेव अद्दसा’’ति आह. देवानंयेव मोहयमानाति देवानं चित्तं मोहयन्ता. तस्माति यस्मा लोकचिन्तं चिन्तेन्तो उम्मत्तकोपि होति, तस्मा.

२-३. पपातसुत्तादिवण्णना

१११२-१३. दुतिये पटिभानकूटोति एको महन्तो पब्बतसदिसो मरियादपासाणो. ततिये अनिट्ठरूपन्ति अनिट्ठसभावं.

४. कूटागारसुत्तवण्णना

१११४. चतुत्थे हेट्ठिमं घरं अकरित्वाति थम्भभित्तिपादुस्सापनादिना घरस्स हेट्ठिमभागं अकत्वा.

५. वालसुत्तवण्णना

१११५. पञ्चमे सन्थागारेति सिप्पुग्गण्हनसालायं. उपासनं करोन्तेति कण्डखिपनसिप्पं करोन्ते. असनं अतिपातेन्तेति कण्डं अतिक्कमेन्ते. पोङ्खानुपोङ्खन्ति एकं कण्डं खिपित्वा यथा अस्स सरस्स पोङ्खं विज्झति, अपरं अनुपोङ्खं नाम दुतियस्स पोङ्खं, पुन अपरं तस्स पोङ्खन्ति एवं अतिपातेन्ते अद्दस. यत्र हि नामाति ये नाम. दुरभिसम्भवतरन्ति दुक्करतरं. सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति एकं वालं सत्तधा भिन्दित्वा, तस्स एकं भेदं गहेत्वा, वातिङ्गणमज्झे बन्धित्वा, अपरं भेदं कण्डस्स अग्गकोटियं बन्धित्वा, उसभमत्ते ठितो कण्डबद्धाय कोटिया तं वातिङ्गणबद्धकोटिं पटिविज्झेय्याति अत्थो. तस्माति यस्मा एवं दुप्पटिविज्झानि चत्तारि सच्चानि, तस्मा.

७. पठमछिग्गळयुगसुत्तवण्णना

१११७. सत्तमे अञ्ञमञ्ञखादिकाति अञ्ञमञ्ञं खादनं. दुब्बलखादिकाति बलवन्तेहि मच्छादीहि दुब्बलानं मच्छादीनं खादनं.

८. दुतियछिग्गळयुगसुत्तवण्णना

१११८. अट्ठमे महापथवीति चक्कवाळगब्भन्तरा महापथवी. अधिच्चमिदं, भन्तेति इदं अधिच्चुप्पत्तिकं सचे तं युगं न पूति भवेय्य, समुद्दे उदकं न सुस्सेय्य, सो च कच्छपो न मरेय्य, अपि नाम यदिच्छावसेन सियाति अत्थो.

एवं अधिच्चमिदं, भिक्खवेति एत्थ महासीवत्थेरो चत्तारि युगानि दस्सेति – पुरत्थिमचक्कवाळमुखवट्टियं ठितेन पुरिसेन पक्खित्तयुगस्स हि छिग्गळेन तस्स अन्धकच्छपस्स गीवाय पवेसनं विय मनुस्सपटिलाभो अधिच्चपटिलाभी. दक्खिणचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय तथागतुप्पादो अधिच्चतरसम्भवो. पच्छिमचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगद्वयं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय तथागतप्पवेदितस्स धम्मविनयस्स दीपनं अधिच्चतरसम्भवं. उत्तरचक्कवाळमुखवट्टियं ठितेन पक्खित्तस्स पन परिब्भमन्तस्स पुरिमयुगत्तयं पत्वा छिग्गळेन छिग्गळुपरि आरुळ्हस्स छिग्गळेन गीवप्पवेसनं विय चतुसच्चपटिवेधो अतिविय अधिच्चतरसम्भवो वेदितब्बो. नवमादीनि अभिसमयसंयुत्ते वुत्तनयानेवाति.

पपातवग्गो पञ्चमो.

६. अभिसमयवग्गवण्णना

११२१. अभिसमयवग्गो निदानवग्गे अभिसमयसंयुत्ते वित्थारितोव.

७. पठमआमकधञ्ञपेय्यालवग्गो

३. पञ्ञासुत्तवण्णना

११३३. आमकधञ्ञपेय्याले अरियेन पञ्ञाचक्खुनाति विपस्सनं आदिं कत्वा लोकियलोकुत्तरेन ञाणचक्खुना.

४. सुरामेरयसुत्तवण्णना

११३४. सुरामेरयमज्जप्पमादट्ठाना पटिविरताति एत्थ सुरा नाम पिट्ठसुरा, ओदनसुरा, पूवसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्चविधा. मेरयं नाम पुप्फासवो, फलासवोति, एवं वुत्तो यो कोचि आसवो. मज्जन्ति तदेव उभयं, यं वा पनञ्ञम्पि सुरासवविनिमुत्तं मदनीयं. याय चेतनाय तं पिवन्ति, सा पमादस्स कारणत्ता पमादट्ठानं नाम, ततो पटिविरताति अत्थो.

६-७. मत्तेय्यसुत्तादिवण्णना

११३६-३७. मत्तेय्याति मातुहिता, मातरि सम्मापटिपन्नाति अत्थो. पेत्तेय्यादीसु पितुहिता पेत्तेय्या.

८-९. सामञ्ञसुत्तादिवण्णना

११३८-३९. समणानं हिता सामञ्ञा. ब्राह्मणानं हिता ब्रह्मञ्ञा. तेसु तेसु सम्मा पटिपन्नानंयेवेतं अधिवचनं.

१०. पचायिकसुत्तवण्णना

११४०. कुले जेट्ठापचायिनोति कुले जेट्ठानं अपचायिनो, नीचवुत्तिनोति अत्थो.

८. दुतियआमकधञ्ञपेय्यालवग्गो

८. बीजगामसुत्तवण्णना

११४८. बीजगामभूतगामसमारम्भाति मूलबीजं, खन्धबीजं, फळुबीजं, अग्गबीजं, बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनपचनादिभावेन विकोपना पटिविरताति अत्थो.

९. विकालभोजनसुत्तवण्णना

११४९. विकालभोजनाति कालातिक्कन्तभोजना, मज्झन्हिकातिक्कमतो पट्ठाय यावकालिकपरिभोगाति अत्थो.

१०. गन्धविलेपनसुत्तवण्णना

११५०. मालादीसु मालाति यं किञ्चि पुप्फं. गन्धन्ति यं किञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्ता धारेन्ति नाम, ऊनट्ठानं पूरेन्ता मण्डेन्ति नाम, गन्धवसेन छविरागवसेन च सादियन्ता विभूसेन्ति नाम. ठानं वुच्चति कारणं. तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरताति अत्थो.

९. ततियआमकधञ्ञपेय्यालवग्गो

१. नच्चगीतसुत्तवण्णना

११५१. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं, न भिक्खुनीनं वट्टन्ति.

२. उच्चासयनसुत्तवण्णना

११५२. उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियत्थरणं, ततो पटिविरताति अत्थो.

३. जातरूपसुत्तवण्णना

११५३. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो – लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सापि पटिग्गहणा पटिविरता. नेव नं उग्गण्हन्ति न उग्गण्हापेन्ति, न उपनिक्खित्तं सादियन्तीति अत्थो.

४. आमकधञ्ञसुत्तवण्णना

११५४. आमकधञ्ञपटिग्गहणाति सालि-वीहि-यव-गोधुम-कङ्गु-वरक-कुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव.

५. आमकमंससुत्तवण्णना

११५५. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र उद्दिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.

६. कुमारिकसुत्तवण्णना

११५६. इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव.

७. दासिदाससुत्तवण्णना

११५७. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति.

१०. चतुत्थआमकधञ्ञपेय्यालवग्गो

१. खेत्तवत्थुसुत्तवण्णना

११६१. अजेळकादीसु खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयं रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव.

२-३. कयविक्कयसुत्तादिवण्णना

११६२-६३. कयविक्कयाति कया च विक्कया च. दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं. तस्मा दूतेय्यपहिणगमनानुयोगाति एवमेत्थ अत्थो वेदितब्बो.

४. तुलाकूटसुत्तवण्णना

११६४. तुलाकूटादीसु कूटन्ति वञ्चनं. तत्थ तुलाकूटं ताव रूपकूटं, अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे.

कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति. ततो जनपदं गन्त्वा, किञ्चिदेव अड्ढकुलं पविसित्वा, ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा, अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति, ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छन्ति.

मानकूटं हदयभेद-सिखाभेद-रज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन सिखं भिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तं महन्तं कत्वा मिनन्ति.

५. उक्कोटनसुत्तवण्णना

११६५. उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकंवत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति?, आह. ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते कहापणं दत्वा, मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. तेन हि द्वे कहापणे देहीति. ननु, भो, मया पठमं एको कहापणो दिन्नोति. आम दिन्नोति. इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्तीति. सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति.

निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो. एतेसंयेव उक्कोटनादीनमेतं नामं. तस्मा उक्कोटनसाचियोगा वञ्चनसाचियोगा निकतिसाचियोगाति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं.

६-११. छेदनसुत्तादिवण्णना

११६६-७१. छेदनादीसु छेदनन्ति हत्थच्छेदनादि. वधोति मरणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गपटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादिपटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो.

आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसकिरिया, गेहं पविसित्वा, मनुस्सानं उरे सत्थं ठपेत्वा, इच्छितभण्डग्गहणं. एवमेतस्मा छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरता. सेसं सब्बत्थ उत्तानत्थमेवाति.

आमकधञ्ञपेय्यालवण्णना निट्ठिता.

इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

महावग्गवण्णना निट्ठिता.

निगमनकथा

एत्तावता हि –

‘‘बहुकारस्स यतीनं विपस्सनाचारनिपुणबुद्धीनं,

संयुत्तवरनिकायस्स अत्थसंवण्णनं कातुं.

‘‘सद्धम्मस्स चिरट्ठितिमासिसमानेन या मया;

निपुणा अट्ठकथा आरद्धा सारत्थपकासिनी नाम.

‘‘सा हि महाअट्ठकथाय सारमादाय निट्ठिता एसा;

अट्ठसत्ततिमत्ताय पाळिया भाणवारेहि.

‘‘एकूनसट्ठिमत्तो विसुद्धिमग्गोपि भाणवारेहि;

अत्थप्पकासनत्थाय आगमानं कतो यस्मा.

‘‘तस्मा तेन सहायं अट्ठकथा भाणवारगणनाय;

थोकेन अपरिपूरं सत्ततिंससतं होति.

‘‘सत्ततिंसाधिकसत-परिमाणं भाणवारतो एवं;

समयं पकासयन्तिं महाविहाराधिवासीनं.

‘‘मूलट्ठकथाय सारमादाय मया इमं करोन्तेन;

यं पुञ्ञमुपचितं तेन होतु सब्बो सुखी लोको.

‘‘एतिस्सा करणत्थं थेरेन भदन्तजोतिपालेन;

सुचिसीलेन सुभासितस्स पकासयन्तञाणेन.

‘‘सासनविभूतिकामेन याचमानेन मं सुभगुणेन;

यं समधिगतं पुञ्ञं तेनापि जनो सुखी भवतू’’ति.

परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं सारत्थप्पकासिनी नाम संयुत्तनिकायट्ठकथा.

‘‘ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं सीलविसुद्धिया.

‘‘याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनो’’ति.

सारत्थप्पकासिनी नाम

संयुत्तनिकाय-अट्ठकथा सब्बाकारेन निट्ठिता.