📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकायो

छक्कनिपातपाळि

१. पठमपण्णासकं

१. आहुनेय्यवग्गो

१. पठमआहुनेय्यसुत्तं

. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि [दी. नि. ३.३२८; पटि. म. ३.१७]? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. घानेन गन्धं घायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. जिव्हाय रसं सायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. कायेन फोट्ठब्बं फुसित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. मनसा धम्मं विञ्ञा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पठमं.

२. दुतियआहुनेय्यसुत्तं

. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि [दी. नि. ३.३५६]? इध, भिक्खवे, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति [परामसति (क.)] परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘दिब्बाय, सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च, ये दूरे सन्तिके च.

‘‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति. सरागं वा चित्तं सरागं चित्तन्ति पजानाति, वीतरागं वा चित्तं…पे… सदोसं वा चित्तं… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति.

‘‘अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे…. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

‘‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.

‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति.

‘‘इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. दुतियं.

३. इन्द्रियसुत्तं

. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि? सद्धिन्द्रियेन, वीरियिन्द्रियेन, सतिन्द्रियेन, समाधिन्द्रियेन, पञ्ञिन्द्रियेन, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. ततियं.

४. बलसुत्तं

. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि? सद्धाबलेन, वीरियबलेन, सतिबलेन, समाधिबलेन, पञ्ञाबलेन, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. चतुत्थं.

५. पठमआजानीयसुत्तं

. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति.

‘‘कतमेहि छहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, वण्णसम्पन्नो च होति. इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति.

‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि? इध, भिक्खवे, भिक्खु खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, खमो धम्मानं. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. पञ्चमं.

६. दुतियआजानीयसुत्तं

. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि छहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, बलसम्पन्नो च होति. इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति.

‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि? इध, भिक्खवे, भिक्खु खमो होति रूपानं …पे… खमो धम्मानं. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. छट्ठं.

७. ततियआजानीयसुत्तं

. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि छहि? इध, भिक्खवे, रञ्ञो भद्रो अस्साजानीयो खमो होति रूपानं, खमो सद्दानं, खमो गन्धानं, खमो रसानं, खमो फोट्ठब्बानं, जवसम्पन्नो च होति. इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति.

‘‘एवमेवं खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि छहि? इध, भिक्खवे, भिक्खु खमो होति रूपानं…पे… खमो धम्मानं. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.

८. अनुत्तरियसुत्तं

. [दी. नि. ३.३२७] ‘‘छयिमानि, भिक्खवे, अनुत्तरियानि. कतमानि छ? दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं – इमानि खो, भिक्खवे, छ अनुत्तरियानी’’ति. अट्ठमं.

९. अनुस्सतिट्ठानसुत्तं

. [दी. नि. ३.३२७] ‘‘छयिमानि, भिक्खवे, अनुस्सतिट्ठानानि. कतमानि छ? बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति – इमानि खो, भिक्खवे, छ अनुस्सतिट्ठानानी’’ति. नवमं.

१०. महानामसुत्तं

१०. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो, खो महानामो सक्को भगवन्तं एतदवोच – ‘‘यो सो, भन्ते, अरियसावको आगतफलो विञ्ञातसासनो, सो कतमेन विहारेन बहुलं विहरती’’ति?

‘‘यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरति. [अ. नि. ११.११] इध, महानाम, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो बुद्धानुस्सतिं भावेति’’’.

‘‘पुन चपरं, महानाम, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, महानाम, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहित पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो धम्मानुस्सतिं भावेति’’’.

‘‘पुन चपरं, महानाम, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, महानाम, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सङ्घानुस्सतिं भावेति’’’.

‘‘पुन चपरं, महानाम, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि. यस्मिं, महानाम, समये अरियसावको सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सीलं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो सीलानुस्सतिं भावेति’’’.

‘‘पुन चपरं, महानाम, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे, सुलद्धं वत मे! योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति. यस्मिं, महानाम, समये अरियसावको चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतं समापन्नो चागानुस्सतिं भावेति’’’.

‘‘पुन चपरं, महानाम, अरियसावको देवतानुस्सतिं भावेति – ‘सन्ति देवा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)], सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि [ततुत्तरिं (सी. स्या. कं. पी.), तदुत्तरि (क.) अ. नि. ६.२५; विसुद्धि. १.१६२ पस्सितब्बं]. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना [तत्थ उप्पन्ना (सी.), तत्थूपपन्ना (स्या. कं.), तत्थुपपन्ना (अ. नि. ३.७१)], मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति. यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति. यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति. यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं, महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति ता देवता आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम – ‘अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय [सब्यापज्झाय… अब्यापज्झो (क.)] पजाय अब्यापज्जो [सब्यापज्झाय… अब्यापज्झो (क.)] विहरति, धम्मसोतं समापन्नो देवतानुस्सतिं भावेति’’’.

‘‘यो सो, महानाम, अरियसावको आगतफलो विञ्ञातसासनो, सो इमिना विहारेन बहुलं विहरती’’ति. दसमं.

आहुनेय्यवग्गो पठमो.

तस्सुद्दानं –

द्वे आहुनेय्या इन्द्रिय, बलानि तयो आजानीया;

अनुत्तरिय अनुस्सती, महानामेन ते दसाति.

२. सारणीयवग्गो

१. पठमसारणीयसुत्तं

११. ‘‘छयिमे, भिक्खवे, धम्मा सारणीया [साराणीया (सी. स्या. कं. पी.)]. कतमे छ? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो.

‘‘पुन चपरं, भिक्खवे, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो.

‘‘पुन चपरं, भिक्खवे, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो.

‘‘पुन चपरं, भिक्खवे, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो. इमे खो, भिक्खवे, छ धम्मा सारणीया’’ति. पठमं.

२. दुतियसारणीयसुत्तं

१२. ‘‘छयिमे, भिक्खवे, धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ति. कतमे छ? इध, भिक्खवे, भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति…पे… मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति.

‘‘पुन चपरं, भिक्खवे, भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च, अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति. इमे खो, भिक्खवे, छ धम्मा सारणीया पियकरणा गरुकरणा सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तन्ती’’ति. दुतियं.

३. निस्सारणीयसुत्तं

१३. ‘‘छयिमा, भिक्खवे, निस्सारणीया धातुयो. कतमा छ? इध, भिक्खवे, भिक्खु एवं वदेय्य – ‘मेत्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे ब्यापादो चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं मेत्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सति [ठस्सतीति (सब्बत्थ) दी. नि. ३.३२६ पस्सितब्बं], नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, ब्यापादस्स यदिदं मेत्ताचेतोविमुत्ती’’’ति [मेत्ताचेतोविमुत्ति (सब्बत्थ)].

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे विहेसा चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं करुणाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स विहेसा चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, विहेसाय यदिदं करुणाचेतोविमुत्ती’’’ति.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘मुदिता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे अरति चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं मुदिताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स अरति चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, अरतिया यदिदं मुदिताचेतोविमुत्ती’’’ति.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘उपेक्खा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे रागो चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं उपेक्खाय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स रागो चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती’’’ति.

‘‘इध पन, भिक्खवे, भिक्खु एवं वदेय्य – ‘अनिमित्ता हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा; अथ च पन मे निमित्तानुसारि विञ्ञाणं होती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं अनिमित्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय; अथ च पनस्स निमित्तानुसारि विञ्ञाणं भविस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, सब्बनिमित्तानं यदिदं अनिमित्ताचेतोविमुत्ती’’’ति.

‘‘इध पन भिक्खवे, भिक्खु एवं वदेय्य – ‘अस्मीति खो मे विगतं [विगते (स्या.)], अयमहमस्मीति च [अयं चकारो दी. नि. ३.३२६ नत्थि] न समनुपस्सामि; अथ च पन मे विचिकिच्छाकथंकथासल्लं चित्तं परियादाय तिट्ठती’ति. सो ‘मा हेव’न्तिस्स वचनीयो – ‘मायस्मा, एवं अवच; मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य. अट्ठानमेतं, आवुसो, अनवकासो यं अस्मीति विगते अयमहमस्मीति च न समनुपस्सतो; अथ च पनस्स विचिकिच्छाकथंकथासल्लं चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति. निस्सरणञ्हेतं, आवुसो, विचिकिच्छाकथंकथासल्लस्स यदिदं अस्मीति मानसमुग्घातो’ति. इमा खो, भिक्खवे, छ निस्सारणीया धातुयो’’ति. ततियं.

४. भद्दकसुत्तं

१४. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –

‘‘तथा तथा, आवुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया [कालंकिरिया (क.) अ. नि. ३.११०]. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया?

‘‘इधावुसो, भिक्खु कम्मारामो होति कम्मरतो कम्मारामतं अनुयुत्तो, भस्सारामो होति भस्सरतो भस्सारामतं अनुयुत्तो, निद्दारामो होति निद्दारतो निद्दारामतं अनुयुत्तो, सङ्गणिकारामो होति सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, संसग्गारामो होति संसग्गरतो संसग्गारामतं अनुयुत्तो, पपञ्चारामो होति पपञ्चरतो पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो न भद्दकं मरणं होति, न भद्दिका कालकिरिया. अयं वुच्चतावुसो – ‘भिक्खु सक्कायाभिरतो नप्पजहासि [न पहासि (सी. स्या. कं. पी.)] सक्कायं सम्मा दुक्खस्स अन्तकिरियाय’’’.

‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया?

‘‘इधावुसो, भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतं अनुयुत्तो, न भस्सारामो होति न भस्सरतो न भस्सारामतं अनुयुत्तो, न निद्दारामो होति न निद्दारतो निद्दारामतं अनुयुत्तो, न सङ्गणिकारामो होति न सङ्गणिकरतो न सङ्गणिकारामतं अनुयुत्तो, न संसग्गारामो होति न संसग्गरतो न संसग्गारामतं अनुयुत्तो, न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो भद्दकं मरणं होति, भद्दिका कालकिरिया. अयं वुच्चतावुसो – ‘भिक्खु निब्बानाभिरतो पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाया’’’ति.

‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;

विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपदे रतो;

आराधयी सो निब्बानं, योगक्खेमं अनुत्तर’’न्ति. चतुत्थं;

५. अनुतप्पियसुत्तं

१५. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति?

‘‘इधावुसो, भिक्खु कम्मारामो होति कम्मरतो कम्मारामतं अनुयुत्तो, भस्सारामो होति…पे… निद्दारामो होति… सङ्गणिकारामो होति… संसग्गारामो होति… पपञ्चारामो होति पपञ्चरतो पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति. अयं वुच्चतावुसो – ‘भिक्खु सक्कायाभिरतो नप्पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाय’’’.

‘‘तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति?

‘‘इधावुसो, भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतं अनुयुत्तो, न भस्सारामो होति…पे… न निद्दारामो होति… न सङ्गणिकारामो होति… न संसग्गारामो होति… न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति. अयं वुच्चतावुसो – ‘भिक्खु निब्बानाभिरतो पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाया’’’ति.

‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;

विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपदे रतो;

आराधयी सो निब्बानं, योगक्खेमं अनुत्तर’’न्ति. पञ्चमं;

६. नकुलपितुसुत्तं

१६. एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी. पी.), संसुमारगिरे (कत्थचि)] भेसकळावने मिगदाये. तेन खो पन समयेन नकुलपिता गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो नकुलमाता गहपतानी नकुलपितरं गहपतिं एतदवोच –

‘‘मा खो त्वं, गहपति, सापेक्खो [सापेखो (पी. क.)] कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी ममच्चयेन सक्खिस्सति [न सक्खिस्सति (सी. स्या. कं.), सक्कोति (पी. क.)] दारके पोसेतुं, घरावासं सन्धरितु’न्ति [सन्धरितुन्ति (क.), सण्ठरितुं (स्या.)]. न खो पनेतं, गहपति, एवं दट्ठब्बं. कुसलाहं, गहपति, कप्पासं कन्तितुं वेणिं ओलिखितुं. सक्कोमहं, गहपति, तवच्चयेन दारके पोसेतुं, घरावासं सन्धरितुं. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया.

‘‘सिया खो पन ते, गहपति, एवमस्स – ‘नकुलमाता गहपतानी ममच्चयेन अञ्ञं घरं [भत्तारं (स्या. कं.), वीरं (सी.)] गमिस्सती’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. त्वञ्चेव खो, गहपति, जानासि अहञ्च, यं नो [यदा ते (सी.), यथा (स्या.), यथा नो (पी.)] सोळसवस्सानि गहट्ठकं ब्रह्मचरियं समाचिण्णं [समादिन्नं (सी.)]. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया.

‘‘सिया खो पन ते, गहपति, एवमस्स – ‘नकुलमाता गहपतानी ममच्चयेन न दस्सनकामा भविस्सति भगवतो न दस्सनकामा भिक्खुसङ्घस्सा’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. अहञ्हि, गहपति, तवच्चयेन दस्सनकामतरा चेव भविस्सामि भगवतो, दस्सनकामतरा च भिक्खुसङ्घस्स. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया.

‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी ममच्चयेन सीलेसु [नकुलमाता… न सीलेसु (सी. पी.)] परिपूरकारिनी’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया.

‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी लाभिनी [नकुलमाता गहपतानी न लाभिनी (पी.)] अज्झत्तं चेतोसमथस्सा’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया.

‘‘सिया खो पन ते, गहपति, एवमस्स – ‘न नकुलमाता गहपतानी इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरती’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा – अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये – तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा गहपति सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया’’ति.

अथ खो नकुलपितुनो गहपतिस्स नकुलमातरा [नकुलमाताय (सी. स्या.), नकुलमातुया (क.)] गहपतानिया इमिना ओवादेन ओवदियमानस्स सो आबाधो ठानसो पटिप्पस्सम्भि. वुट्ठहि [वुट्ठाति (क.)] च नकुलपिता गहपति तम्हा आबाधा; तथा पहीनो च पन नकुलपितुनो गहपतिस्स सो आबाधो अहोसि. अथ खो नकुलपिता गहपति गिलाना वुट्ठितो [‘‘गिलानभावतो वुट्ठाय ठितो, भावप्पधानो हि अयं निद्देसो’’ति टीकासंवण्णना] अचिरवुट्ठितो गेलञ्ञा दण्डमोलुब्भ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो नकुलपितरं गहपतिं भगवा एतदवोच –

‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका. यावता खो, गहपति, मम साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, नकुलमाता गहपतानी तासं अञ्ञतरा. यावता खो, गहपति, मम साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, नकुलमाता गहपतानी तासं अञ्ञतरा. यावता खो, गहपति, मम साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, नकुलमाता गहपतानी तासं अञ्ञतरा. लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका’’ति. छट्ठं.

७. सोप्पसुत्तं

१७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. आयस्मापि खो सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आयस्मापि खो महामोग्गल्लानो…पे… आयस्मापि खो महाकस्सपो… आयस्मापि खो महाकच्चायनो… आयस्मापि खो महाकोट्ठिको [महाकोट्ठितो (सी. पी.)] … आयस्मापि खो महाचुन्दो… आयस्मापि खो महाकप्पिनो… आयस्मापि खो अनुरुद्धो… आयस्मापि खो रेवतो… आयस्मापि खो आनन्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. अथ खो भगवा बहुदेव रत्तिं निसज्जाय वीतिनामेत्वा उट्ठायासना विहारं पाविसि. तेपि खो आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसु. ये पन तत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ते याव सूरियुग्गमना काकच्छमाना सुपिंसु. अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ते भिक्खू याव सूरियुग्गमना काकच्छमाने सुपन्ते. दिस्वा येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि –

‘‘कहं नु खो, भिक्खवे, सारिपुत्तो? कहं महामोग्गल्लानो? कहं महाकस्सपो? कहं महाकच्चायनो? कहं महाकोट्ठिको? कहं महाचुन्दो? कहं महाकप्पिनो? कहं अनुरुद्धो? कहं रेवतो? कहं आनन्दो? कहं नु खो ते, भिक्खवे, थेरा सावका गता’’ति? ‘‘तेपि खो, भन्ते, आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसू’’ति. ‘‘केन नो [केन नो (क.), के नु (कत्थचि)] तुम्हे, भिक्खवे, थेरा भिक्खू नागताति [भिक्खू नवा (सी. स्या. कं. पी.), भिक्खू गताति (?)] याव सूरियुग्गमना काकच्छमाना सुपथ? तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘राजा खत्तियो मुद्धाभिसित्तो [मुद्धाभिसित्तो (क.)] यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘राजा खत्तियो मुद्धाभिसित्तो यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो’’’ति.

‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘रट्ठिको…पे… पेत्तणिको… सेनापतिको… गामगामणिको [गामगामिको (सी. पी.)] … पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं कारेन्तो पूगस्स वा पियो मनापो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं वा कारेन्तो पूगस्स वा पियो मनापो’’’ति.

‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं [बोधपक्खियानं (सी.), बोधपक्खिकानं (पी.)] धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो’’’ति.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘इन्द्रियेसु गुत्तद्वारा भविस्साम, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, विपस्सका कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं, भावनानुयोगमनुयुत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. सत्तमं.

८. मच्छबन्धसुत्तं

१८. एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अद्दसा खो भगवा अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं पदेसे मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमानं. दिस्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमान’’न्ति? ‘‘एवं, भन्ते’’.

‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, मच्छे वज्झे वधायुपनीते [वधायानीते (स्या. कं.), वधाय नीते (क.)] पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति.

‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, गावो वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति’’.

‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा – ‘ओरब्भिको…पे… सूकरिको [सोकरिको (स्या.)] …पे… साकुणिको…पे… मागविको मगे [मिगे (स्या. कं.)] वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं – ‘मागविको मगे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, मगे वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति. ते हि (नाम) [( ) बहूसु नत्थि] सो, भिक्खवे, तिरच्छानगते पाणे वज्झे वधायुपनीते पापकेन मनसानुपेक्खमानो [मनसानुपेक्खति, तस्मा सो (स्या. क.)] नेव हत्थियायी भविस्सति [होति (स्या. क.)] न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसिस्सति [अज्झावसति (स्या. क.)]. को पन वादो यं मनुस्सभूतं वज्झं वधायुपनीतं पापकेन मनसानुपेक्खति! तञ्हि तस्स [तं हिस्स (पी. क.)], भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय. कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. अट्ठमं.

९. पठममरणस्सतिसुत्तं

१९. एकं समयं भगवा नातिके [नादिके (सी. स्या. कं. पी.) अ. नि. ८.७३] विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना. भावेथ नो तुम्हे, भिक्खवे, मरणस्सति’’न्ति?

एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा [सङ्खरित्वा (क.)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा [संहरित्वा (क.)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.

एवं वुत्ते भगवा ते भिक्खू एतदवोच – ‘‘यो चायं [य्वायं (पी. क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति.

‘‘यो चायं [योपायं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति.

‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति.

‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. इमे वुच्चन्ति, भिक्खवे, भिक्खू पमत्ता विहरन्ति दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय.

‘‘यो च ख्वायं [योपायं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’’’ति.

‘‘यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. इमे वुच्चन्ति, भिक्खवे, भिक्खू अप्पमत्ता विहरन्ति तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाय.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्साम, तिक्खं मरणस्सतिं भावेस्साम आसवानं खयाया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. नवमं.

१०. दुतियमरणस्सतिसुत्तं

२०. एकं समयं भगवा नातिके विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना. कथं भाविता च, भिक्खवे, मरणस्सति कथं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना?

‘‘इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पतिहिताय [पटिगताय (क.) अ. नि. ८.७४] इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया, सो ममस्स अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया, सो ममस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’’’ति.

‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.

‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु.

‘‘इध पन, भिक्खवे, भिक्खु रत्तिया निक्खन्ताय दिवसे पतिहिते इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’’’ति.

‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.

‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु. एवं भाविता खो, भिक्खवे, मरणस्सति एवं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. दसमं.

सारणीयवग्गो दुतियो.

तस्सुद्दानं

द्वे सारणी निसारणीयं, भद्दकं अनुतप्पियं;

नकुलं सोप्पमच्छा च, द्वे होन्ति मरणस्सतीति.

३. अनुत्तरियवग्गो

१. सामकसुत्तं

२१. एकं समयं भगवा सक्केसु विहरति सामगामके पोक्खरणियायं. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –

‘‘तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति. कतमे तयो? कम्मारामता, भस्सारामता, निद्दारामता – इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती’’ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति. कतमे तयो? कम्मारामता, भस्सारामता, निद्दारामता – इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि. तेसं वो [खो (क.)], भिक्खवे, अलाभा तेसं दुल्लद्धं, ये वो देवतापि जानन्ति कुसलेहि धम्मेहि परिहायमाने’’.

‘‘अपरेपि, भिक्खवे, तयो परिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘कतमे च, भिक्खवे, तयो परिहानिया धम्मा? सङ्गणिकारामता, दोवचस्सता, पापमित्तता – इमे खो, भिक्खवे, तयो परिहानिया धम्मा’’.

‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिंसु कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, अनागतमद्धानं परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिस्सन्ति कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, एतरहि परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायन्ति कुसलेहि धम्मेही’’ति. पठमं.

२. अपरिहानियसुत्तं

२२. ‘‘छयिमे, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि, तं सुणाथ…पे… कतमे च, भिक्खवे, छ अपरिहानिया धम्मा? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, सोवचस्सता, कल्याणमित्तता – इमे खो, भिक्खवे, छ अपरिहानिया धम्मा.

‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं न परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिंसु कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, अनागतमद्धानं न परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिस्सन्ति कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, एतरहि न परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायन्ति कुसलेहि धम्मेही’’ति. दुतियं.

३. भयसुत्तं

२३. ‘‘‘भय’न्ति, भिक्खवे, कामानमेतं अधिवचनं; ‘दुक्ख’न्ति, भिक्खवे, कामानमेतं अधिवचनं; ‘रोगो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘गण्डो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘सङ्गो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘पङ्को’ति, भिक्खवे, कामानमेतं अधिवचनं.

‘‘कस्मा च, भिक्खवे, ‘भय’न्ति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि भया न परिमुच्चति, तस्मा ‘भय’न्ति कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, दुक्खन्ति…पे… रोगोति… गण्डोति… सङ्गोति… पङ्कोति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि पङ्का न परिमुच्चति, सम्परायिकापि पङ्का न परिमुच्चति, तस्मा ‘पङ्को’ति कामानमेतं अधिवचन’’न्ति.

‘‘भयं दुक्खं रोगो गण्डो, सङ्गो पङ्को च उभयं;

एते कामा पवुच्चन्ति, यत्थ सत्तो पुथुज्जनो.

‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे;

अनुपादा विमुच्चन्ति, जातिमरणसङ्खये.

‘‘ते खेमप्पत्ता सुखिनो, दिट्ठधम्माभिनिब्बुता;

सब्बवेरभयातीता [सब्बे वेरभयातीता (स्या.)], सब्बदुक्खं उपच्चगु’’न्ति. ततियं;

४. हिमवन्तसुत्तं

२४. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु हिमवन्तं पब्बतराजं पदालेय्य, को पन वादो छवाय अविज्जाय! कतमेहि छहि? इध, भिक्खवे, भिक्खु समाधिस्स समापत्तिकुसलो होति, समाधिस्स ठितिकुसलो होति, समाधिस्स वुट्ठानकुसलो होति, समाधिस्स कल्लितकुसलो [कल्लताकुसलो (स्या. कं. क.) सं. नि. ३.६६५ पस्सितब्बं] होति, समाधिस्स गोचरकुसलो होति, समाधिस्स अभिनीहारकुसलो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु हिमवन्तं पब्बतराजं पदालेय्य, को पन वादो छवाय अविज्जाया’’ति! चतुत्थं.

५. अनुस्सतिट्ठानसुत्तं

२५. ‘‘छयिमानि, भिक्खवे, अनुस्सतिट्ठानानि. कतमानि छ? इध, भिक्खवे, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, भिक्खवे, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति.

‘‘पुन चपरं, भिक्खवे, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, भिक्खवे, समये अरियसावको धम्मं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति.

‘‘पुन चपरं, भिक्खवे, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, भिक्खवे, समये अरियसावको सङ्घं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति.

‘‘पुन चपरं, भिक्खवे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे… समाधिसंवत्तनिकानि. यस्मिं, भिक्खवे, समये अरियसावको सीलं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति.

‘‘पुन चपरं, भिक्खवे, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे! सुलद्धं वत मे…पे… याचयोगो दानसंविभागरतो’ति. यस्मिं…पे… एवमिधेकच्चे सत्ता विसुज्झन्ति.

‘‘पुन चपरं, भिक्खवे, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जती’’’ ति.

‘‘यस्मिं, भिक्खवे, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. इमानि खो, भिक्खवे, छ अनुस्सतिट्ठानानी’’ति. पञ्चमं.

६. महाकच्चानसुत्तं

२६. तत्र खो आयस्मा महाकच्चानो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं. आयस्मा महाकच्चानो एतदवोच – ‘‘अच्छरियं, आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानि.

‘‘कतमानि छ? इधावुसो, अरियसावको तथागतं अनुस्सरति – ‘इतिपि सो भगवा …पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, आवुसो, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘पुन चपरं, आवुसो, अरियसावको धम्मं अनुस्सरति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, आवुसो, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘पुन चपरं, आवुसो, अरियसावको सङ्घं अनुस्सरति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, आवुसो, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘पुन चपरं, आवुसो, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे… समाधिसंवत्तनिकानि. यस्मिं, आवुसो, समये अरियसावको अत्तनो सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘पुन चपरं, आवुसो, अरियसावको अत्तनो चागं अनुस्सरति – ‘लाभा वत मे, सुलद्धं वत मे…पे… याचयोगो दानसंविभागरतो’ति. यस्मिं, आवुसो, समये अरियसावको अत्तनो चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘पुन चपरं, आवुसो, अरियसावको देवता अनुस्सरति – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा…पे… ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन…पे… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं, आवुसो, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.

‘‘अच्छरियं, आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानी’’ति. छट्ठं.

७. पठमसमयसुत्तं

२७. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति? ‘‘छयिमे, भिक्खु, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं’’.

‘‘कतमे छ? इध, भिक्खु, यस्मिं समये भिक्खु कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, कामरागपरियुट्ठितेन चेतसा विहरामि कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, कामरागस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु कामरागस्स पहानाय धम्मं देसेति. अयं, भिक्खु, पठमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, ब्यापादपरियुट्ठितेन चेतसा विहरामि ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, ब्यापादस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु ब्यापादस्स पहानाय धम्मं देसेति. अयं, भिक्खु, दुतियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, थिनमिद्धपरियुट्ठितेन चेतसा विहरामि थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, थिनमिद्धस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु थिनमिद्धस्स पहानाय धम्मं देसेति. अयं, भिक्खु, ततियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरामि उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेति. अयं, भिक्खु, चतुत्थो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं, आवुसो, विचिकिच्छापरियुट्ठितेन चेतसा विहरामि विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, विचिकिच्छाय पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु विचिकिच्छाय पहानाय धम्मं देसेति. अयं, भिक्खु, पञ्चमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति तं निमित्तं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति, तं निमित्तं नप्पजानामि. साधु वत मे, आयस्मा, आसवानं खयाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु आसवानं खयाय धम्मं देसेति. अयं, भिक्खु, छट्ठो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. इमे खो, भिक्खु, छ समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति. सत्तमं.

८. दुतियसमयसुत्तं

२८. एकं समयं सम्बहुला थेरा भिक्खू बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो तेसं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘को नु खो, आवुसो, समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति?

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति.

एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, चारित्तकिलमथोपिस्स तस्मिं समये अप्पटिप्पस्सद्धो होति, भत्तकिलमथोपिस्स तस्मिं समये अप्पटिप्पस्सद्धो होति. तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु सायन्हसमयं पटिसल्लाना वुट्ठितो विहारपच्छायायं निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति.

एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु सायन्हसमयं पटिसल्लाना वुट्ठितो विहारपच्छायायं निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, यदेवस्स दिवा समाधिनिमित्तं मनसिकतं होति तदेवस्स तस्मिं समये समुदाचरति. तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु रत्तिया पच्चूससमयं पच्चुट्ठाय निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति.

एवं वुत्ते अञ्ञतरो भिक्खु तं भिक्खुं एतदवोच – ‘‘न खो, आवुसो, सो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. यस्मिं, आवुसो, समये मनोभावनीयो भिक्खु रत्तिया पच्चूससमयं पच्चुट्ठाय निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, ओजट्ठायिस्स तस्मिं समये कायो होति फासुस्स होति बुद्धानं सासनं मनसि कातुं. तस्मा सो असमयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’न्ति.

एवं वुत्ते आयस्मा महाकच्चानो थेरे भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘छयिमे, भिक्खु, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं’’’.

‘‘कतमे छ? इध, भिक्खु, यस्मिं समये भिक्खु कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति, तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, कामरागपरियुट्ठितेन चेतसा विहरामि कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे आयस्मा कामरागस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु कामरागस्स पहानाय धम्मं देसेति. अयं, भिक्खु, पठमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘पुन चपरं, भिक्खु, यस्मिं समये भिक्खु ब्यापादपरियुट्ठितेन चेतसा विहरति…पे… थिनमिद्धपरियुट्ठितेन चेतसा विहरति… उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति… विचिकिच्छापरियुट्ठितेन चेतसा विहरति… यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति, तं निमित्तं न जानाति न पस्सति, तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अहं खो, आवुसो, यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति तं निमित्तं न जानामि न पस्सामि. साधु वत मे आयस्मा आसवानं खयाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु आसवानं खयाय धम्मं देसेति. अयं, भिक्खु, छट्ठो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं.

‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘इमे खो, भिक्खु, छ समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितु’’’न्ति. अट्ठमं.

९. उदायीसुत्तं

२९. अथ खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? एवं वुत्ते आयस्मा उदायी तुण्ही अहोसि. दुतियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? दुतियम्पि खो आयस्मा उदायी तुण्ही अहोसि. ततियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि – ‘‘कति नु खो, उदायि, अनुस्सतिट्ठानानी’’ति? ततियम्पि खो आयस्मा उदायी तुण्ही अहोसि.

अथ खो आयस्मा आनन्दो आयस्मन्तं उदायिं एतदवोच – ‘‘सत्था तं, आवुसो उदायि, आमन्तेसी’’ति. ‘‘सुणोमहं, आवुसो आनन्द, भगवतो. इध, भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति – सेय्यथिदं एकम्पि जातिं द्वेपि जातियो…पे…. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. इदं, भन्ते, अनुस्सतिट्ठान’’न्ति.

अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘अञ्ञासिं खो अहं, आनन्द – ‘नेवायं उदायी मोघपुरिसो अधिचित्तं अनुयुत्तो विहरती’ति. कति नु खो, आनन्द, अनुस्सतिट्ठानानी’’ति?

‘‘पञ्च, भन्ते, अनुस्सतिट्ठानानि. कतमानि पञ्च? इध, भन्ते, भिक्खु विविच्चेव कामेहि…पे… ततियं झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं दिट्ठधम्मसुखविहाराय संवत्तति.

‘‘पुन चपरं, भन्ते, भिक्खु आलोकसञ्ञं मनसि करोति, दिवा सञ्ञं अधिट्ठाति, यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा; इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं ञाणदस्सनप्पटिलाभाय संवत्तति.

‘‘पुन चपरं, भन्ते, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी. पी.) दी. नि. २.३७७; म. नि. १.११०] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’न्ति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं कामरागप्पहानाय संवत्तति.

‘‘पुन चपरं, भन्ते, भिक्खु सेय्यथापि पस्सेय्य सरीरं सीवथिकाय छड्डितं [छड्डितं (सी. स्या. पी.)] एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं. सो इममेव कायं एवं [एवन्ति इदं सतिपट्ठानसुत्तादीसु नत्थि] उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’’ति [एतं अनतीतोति (सी.)].

‘‘सेय्यथापि वा पन [सेय्यथा वा पन (स्या.)] पस्सेय्य सरीरं सीवथिकाय छड्डितं काकेहि वा खज्जमानं कुललेहि वा खज्जमानं गिज्झेहि वा खज्जमानं सुनखेहि वा खज्जमानं सिङ्गालेहि [सिगालेहि (सी.)] वा खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं. सो इममेव कायं एवं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’’ति.

‘‘सेय्यथापि वा पन पस्सेय्य सरीरं सीवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं निम्मंसलोहितमक्खितं न्हारुसम्बन्धं… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं. अट्ठिकानि अपगतसम्बन्धानि दिसाविदिसाविक्खित्तानि [दिसाविदिसासु विक्खित्तानि (सी.)], अञ्ञेन हत्थट्ठिकं अञ्ञेन पादट्ठिकं अञ्ञेन जङ्घट्ठिकं अञ्ञेन ऊरुट्ठिकं अञ्ञेन कटिट्ठिकं [कटट्ठिकं (सी.)] अञ्ञेन [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. पी.), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या. कं.)] फासुकट्ठिकं अञ्ञेन पिट्ठिकण्टकट्ठिकं अञ्ञेन खन्धट्ठिकं अञ्ञेन गीवट्ठिकं अञ्ञेन हनुकट्ठिकं अञ्ञेन दन्तकट्ठिकं अञ्ञेन सीसकटाहं [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. पी.), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या. कं.)], अट्ठिकानि सेतानि सङ्खवण्णप्पटिभागानि [सङ्खवण्णूपनिभानि (सी. स्या. पी.)] अट्ठिकानि पुञ्जकितानि [पुञ्जकतानि (पी.)] तेरोवस्सिकानि अट्ठिकानि पूतीनि चुण्णकजातानि. सो इममेव कायं एवं उपसंहरति – ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अस्मिमानसमुग्घाताय संवत्तति.

‘‘पुन चपरं, भन्ते, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अनेकधातुपटिवेधाय संवत्तति. इमानि खो, भन्ते, पञ्च अनुस्सतिट्ठानानी’’ति.

‘‘साधु, साधु, आनन्द! तेन हि त्वं, आनन्द, इदम्पि छट्ठं अनुस्सतिट्ठानं धारेहि. इधानन्द, भिक्खु सतोव अभिक्कमति सतोव पटिक्कमति सतोव तिट्ठति सतोव निसीदति सतोव सेय्यं कप्पेति सतोव कम्मं अधिट्ठाति. इदं, आनन्द, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं सतिसम्पजञ्ञाय संवत्तती’’ति. नवमं.

१०. अनुत्तरियसुत्तं

३०. ‘‘छयिमानि, भिक्खवे, अनुत्तरियानि. कतमानि छ? दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियन्ति.

‘‘कतमञ्च, भिक्खवे, दस्सनानुत्तरियं? इध, भिक्खवे, एकच्चो हत्थिरतनम्पि दस्सनाय गच्छति, अस्सरतनम्पि दस्सनाय गच्छति, मणिरतनम्पि दस्सनाय गच्छति, उच्चावचं वा पन दस्सनाय गच्छति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं दस्सनाय गच्छति. अत्थेतं, भिक्खवे, दस्सनं; नेतं नत्थीति वदामि. तञ्च खो एतं, भिक्खवे, दस्सनं हीनं गम्मं पोथुज्जनिकं अनरियं अनत्थसंहितं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा दस्सनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, दस्सनानं सत्तानं विसुद्धिया सोकपरिदेवानं [सोकपरिद्दवानं (सी.)] समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय [अत्थगमाय (सी.)] ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा दस्सनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, दस्सनानुत्तरियं. इति दस्सनानुत्तरियं.

‘‘सवनानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो भेरिसद्दम्पि [भेरिसद्दस्सपि (क.) एवं वीणासद्दम्पिइच्चादीसुपि] सवनाय गच्छति, वीणासद्दम्पि सवनाय गच्छति, गीतसद्दम्पि सवनाय गच्छति, उच्चावचं वा पन सवनाय गच्छति, समणस्स वा ब्राह्मणस्स वा मिच्छादिट्ठिकस्स मिच्छापटिपन्नस्स धम्मस्सवनाय गच्छति. अत्थेतं, भिक्खवे, सवनं; नेतं नत्थीति वदामि. तञ्च खो एतं, भिक्खवे, सवनं हीनं गम्मं पोथुज्जनिकं अनरियं अनत्थसंहितं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागतस्स वा तथागतसावकस्स वा धम्मस्सवनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, सवनानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतस्स वा तथागतसावकस्स वा धम्मस्सवनाय गच्छति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, सवनानुत्तरियं. इति दस्सनानुत्तरियं, सवनानुत्तरियं.

‘‘लाभानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो पुत्तलाभम्पि लभति, दारलाभम्पि लभति, धनलाभम्पि लभति, उच्चावचं वा पन लाभं लभति, समणे वा ब्राह्मणे वा मिच्छादिट्ठिके मिच्छापटिपन्ने सद्धं पटिलभति. अत्थेसो, भिक्खवे, लाभो; नेसो नत्थीति वदामि. सो च खो एसो, भिक्खवे, लाभो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागते वा तथागतसावके वा सद्धं पटिलभति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, लाभानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागते वा तथागतसावके वा सद्धं पटिलभति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, लाभानुत्तरियं. इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं.

‘‘सिक्खानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो हत्थिस्मिम्पि सिक्खति, अस्सस्मिम्पि सिक्खति, रथस्मिम्पि सिक्खति, धनुस्मिम्पि सिक्खति, थरुस्मिम्पि सिक्खति, उच्चावचं वा पन सिक्खति, समणस्स वा ब्राह्मणस्स वा मिच्छादिट्ठिकस्स मिच्छापटिपन्नस्स [मिच्छापटिपत्तिं (क.)] सिक्खति. अत्थेसा, भिक्खवे, सिक्खा; नेसा नत्थीति वदामि. सा च खो एसा, भिक्खवे, सिक्खा हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागतप्पवेदिते धम्मविनये अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, सिक्खानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतप्पवेदिते धम्मविनये अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति, निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, सिक्खानुत्तरियं. इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं.

‘‘पारिचरियानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो खत्तियम्पि परिचरति, ब्राह्मणम्पि परिचरति, गहपतिम्पि परिचरति, उच्चावचं वा पन परिचरति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं परिचरति. अत्थेसा, भिक्खवे, पारिचरिया; नेसा नत्थीति वदामि. सा च खो एसा, भिक्खवे, पारिचरिया हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय…पे… न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा परिचरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, पारिचरियानं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा परिचरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, पारिचरियानुत्तरियं. इति दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं.

‘‘अनुस्सतानुत्तरियञ्च कथं होति? इध, भिक्खवे, एकच्चो पुत्तलाभम्पि अनुस्सरति, दारलाभम्पि अनुस्सरति, धनलाभम्पि अनुस्सरति, उच्चावचं वा पन लाभं अनुस्सरति, समणं वा ब्राह्मणं वा मिच्छादिट्ठिकं मिच्छापटिपन्नं अनुस्सरति. अत्थेसा, भिक्खवे, अनुस्सति; नेसा नत्थीति वदामि. सा च खो एसा, भिक्खवे, अनुस्सति हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो च खो, भिक्खवे, तथागतं वा तथागतसावकं वा अनुस्सरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो, एतदानुत्तरियं, भिक्खवे, अनुस्सतीनं सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं तथागतं वा तथागतसावकं वा अनुस्सरति निविट्ठसद्धो निविट्ठपेमो एकन्तगतो अभिप्पसन्नो. इदं वुच्चति, भिक्खवे, अनुस्सतानुत्तरियं. इमानि खो, भिक्खवे, छ अनुत्तरियानी’’ति.

‘‘ये दस्सनानुत्तरं लद्धा [ये दस्सनवरं लद्धा (सी. पी.), दस्सनानुत्तरियं लद्धा (स्या. कं.)], सवनञ्च अनुत्तरं;

लाभानुत्तरियं लद्धा, सिक्खानुत्तरिये रता [अनुत्तरियं तथा (क.)].

‘‘उपट्ठिता पारिचरिया, भावयन्ति अनुस्सतिं;

विवेकप्पटिसंयुत्तं, खेमं अमतगामिनिं.

‘‘अप्पमादे पमुदिता, निपका सीलसंवुता;

ते वे कालेन पच्चेन्ति [पच्चन्ति (स्या. क.)], यत्थ दुक्खं निरुज्झती’’ति. दसमं;

अनुत्तरियवग्गो [सामकवग्गो (क.)] ततियो.

तस्सुद्दानं –

सामको अपरिहानियो, भयं हिमवानुस्सति;

कच्चानो द्वे च समया, उदायी अनुत्तरियेनाति.

४. देवतावग्गो

१. सेखसुत्तं

३१. ‘‘छयिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे छ? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता – इमे खो, भिक्खवे, छ धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति.

‘‘छयिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता – इमे खो, भिक्खवे, छ धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. पठमं.

२. पठमअपरिहानसुत्तं

३२. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –

‘‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता [पटिसन्धारगारवता (क.)] – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.

‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो;

अप्पमादगरु भिक्खु, पटिसन्थारगारवो;

अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति. दुतियं;

३. दुतियअपरिहानसुत्तं

३३. ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, हिरिगारवता, ओत्तप्पगारवता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.

‘‘सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो;

हिरिओत्तप्पसम्पन्नो, सप्पतिस्सो सगारवो;

अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति. ततियं;

४. महामोग्गल्लानसुत्तं

३४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मतो महामोग्गल्लानस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘कतमेसानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम [सोतापन्नाम्हा (सी.), सोतापन्नाम्ह (स्या. कं. पी.)] अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? तेन खो पन समयेन तिस्सो नाम भिक्खु अधुनाकालङ्कतो अञ्ञतरं ब्रह्मलोकं उपपन्नो होति. तत्रपि नं एवं जानन्ति – ‘‘तिस्सो ब्रह्मा महिद्धिको महानुभावो’’ति.

अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य, एवमेवं – जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अद्दसा खो तिस्सो ब्रह्मा आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्लान; स्वागतं [सागतं (सी.)], मारिस मोग्गल्लान; चिरस्सं खो, मारिस मोग्गल्लान; इमं परियायमकासि, यदिदं इधागमनाय. निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्त’’न्ति. निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने. तिस्सोपि खो ब्रह्मा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तिस्सं ब्रह्मानं आयस्मा महामोग्गल्लानो एतदवोच –

‘‘कतमेसानं खो, तिस्स, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘चातुमहाराजिकानं खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति.

‘‘सब्बेसञ्ञेव नु खो, तिस्स, चातुमहाराजिकानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘न खो, मारिस मोग्गल्लान, सब्बेसं चातुमहाराजिकानं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन असमन्नागता धम्मे अवेच्चप्पसादेन असमन्नागता सङ्घे अवेच्चप्पसादेन असमन्नागता अरियकन्तेहि सीलेहि असमन्नागता न तेसं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये च खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता अरियकन्तेहि सीलेहि समन्नागता, तेसं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति.

‘‘चातुमहाराजिकानञ्ञेव नु खो, तिस्स, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति उदाहु तावतिंसानम्पि देवानं…पे… यामानम्पि देवानं… तुसितानम्पि देवानं… निम्मानरतीनम्पि देवानं… परनिम्मितवसवत्तीनम्पि देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘परनिम्मितवसवत्तीनम्पि खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति.

‘‘सब्बेसञ्ञेव नु खो, तिस्स, परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति? ‘‘न खो, मारिस मोग्गल्लान, सब्बेसं परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन असमन्नागता, धम्मे अवेच्चप्पसादेन असमन्नागता, सङ्घे अवेच्चप्पसादेन असमन्नागता, अरियकन्तेहि सीलेहि असमन्नागता, न तेसं देवानं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये च खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता, अरियकन्तेहि सीलेहि समन्नागता तेसं एवं ञाणं होति – ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’’’ति.

अथ खो आयस्मा महामोग्गल्लानो तिस्सस्स ब्रह्मुनो भासितं अभिनन्दित्वा अनुमोदित्वा – ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – ‘ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसी’’’ति. चतुत्थं.

५. विज्जाभागियसुत्तं

३५. ‘‘छयिमे, भिक्खवे, धम्मा विज्जाभागिया. कतमे छ? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा – इमे खो, भिक्खवे, छ धम्मा विज्जाभागिया’’ति. पञ्चमं.

६. विवादमूलसुत्तं

३६. [दी. नि. ३.३२५; म. नि. ३.४४; चूळव. २१६] ‘‘छयिमानि, भिक्खवे, विवादमूलानि. कतमानि छ? इध, भिक्खवे, भिक्खु कोधनो होति उपनाही. यो सो, भिक्खवे, भिक्खु कोधनो होति उपनाही सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे अगारवो विहरति अप्पतिस्सो, सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी सो सङ्घे विवादं जनेति, यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ. तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति. एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति.

‘‘पुन चपरं, भिक्खवे, भिक्खु मक्खी होति पळासी…पे… इस्सुकी होति मच्छरी… सठो होति मायावी… पापिच्छो होति मिच्छादिट्ठि… सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी. यो सो, भिक्खवे, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे…पे… सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी, सो सङ्घे विवादं जनेति, यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ. तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ. तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति. एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति. इमानि खो, भिक्खवे, छ विवादमूलानी’’ति. छट्ठं.

७. छळङ्गदानसुत्तं

३७. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन वेळुकण्डकी [वेळुकण्डकिया (अ. नि. ७.५३; २.१३४; सं. नि. २.१७३)] नन्दमाता उपासिका सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेति. अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन वेळुकण्डकिं नन्दमातरं उपासिकं सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेन्तिं. दिस्वा भिक्खू आमन्तेसि – ‘‘एसा, भिक्खवे, वेळुकण्डकी नन्दमाता उपासिका सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे छळङ्गसमन्नागतं दक्खिणं पतिट्ठापेति’’.

‘‘कथञ्च, भिक्खवे, छळङ्गसमन्नागता दक्खिणा होति? इध, भिक्खवे, दायकस्स तीणङ्गानि होन्ति, पटिग्गाहकानं तीणङ्गानि. कतमानि दायकस्स तीणङ्गानि? इध, भिक्खवे, दायको पुब्बेव दाना सुमनो होति, ददं चित्तं पसादेति, दत्वा अत्तमनो होति. इमानि दायकस्स तीणङ्गानि.

‘‘कतमानि पटिग्गाहकानं तीणङ्गानि? इध, भिक्खवे, पटिग्गाहका वीतरागा वा होन्ति रागविनयाय वा पटिपन्ना, वीतदोसा वा होन्ति दोसविनयाय वा पटिपन्ना, वीतमोहा वा होन्ति मोहविनयाय वा पटिपन्ना. इमानि पटिग्गाहकानं तीणङ्गानि. इति दायकस्स तीणङ्गानि, पटिग्गाहकानं तीणङ्गानि. एवं खो, भिक्खवे, छळङ्गसमन्नागता दक्खिणा होति.

‘‘एवं छळङ्गसमन्नागताय, भिक्खवे, दक्खिणाय न सुकरं पुञ्ञस्स पमाणं गहेतुं – ‘एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तती’ति. अथ खो असङ्ख्येय्यो [असङ्खेय्यो (सी. स्या. कं. पी.)] अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं – ‘एत्तकानि उदकाळ्हकानीति वा एत्तकानि उदकाळ्हकसतानीति वा एत्तकानि उदकाळ्हकसहस्सानीति वा एत्तकानि उदकाळ्हकसतसहस्सानी’ति वा. अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्खं गच्छति. एवमेवं खो, भिक्खवे, एवं छळङ्गसमन्नागताय दक्खिणाय न सुकरं पुञ्ञस्स पमाणं गहेतुं – ‘एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तती’ति. अथ खो असङ्ख्येय्यो अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छती’’ति.

[पे. व. ३०५ पेतवत्थुम्हिपि] ‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;

दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (क.)] सम्पदा.

‘‘वीतरागा [वीतरागो (स्या. कं. क.) एवं अनन्तरपदत्तयेपि] वीतदोसा, वीतमोहा अनासवा;

खेत्तं यञ्ञस्स सम्पन्नं, सञ्ञता ब्रह्मचारयो [ब्रह्मचारिनो (स्या. कं.)].

‘‘सयं आचमयित्वान, दत्वा सकेहि पाणिभि;

अत्तनो परतो चेसो, यञ्ञो होति महप्फलो.

[अ. नि. ४.४०] ‘‘एवं यजित्वा मेधावी, सद्धो मुत्तेन चेतसा;

अब्यापज्जं सुखं लोकं, पण्डितो उपपज्जती’’ति. सत्तमं;

८. अत्तकारीसुत्तं

३८. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि – ‘नत्थि अत्तकारो, नत्थि परकारो’’’ति. ‘‘माहं, ब्राह्मण, एवंवादिं एवंदिट्ठिं अद्दसं वा अस्सोसिं वा. कथञ्हि नाम सयं अभिक्कमन्तो, सयं पटिक्कमन्तो एवं वक्खति – ‘नत्थि अत्तकारो, नत्थि परकारो’’’ति!

‘‘तं किं मञ्ञसि, ब्राह्मण, अत्थि आरब्भधातू’’ति? ‘‘एवं, भो’’. ‘‘आरब्भधातुया सति आरब्भवन्तो सत्ता पञ्ञायन्ती’’ति? ‘‘एवं, भो’’. ‘‘यं खो, ब्राह्मण, आरब्भधातुया सति आरब्भवन्तो सत्ता पञ्ञायन्ति, अयं सत्तानं अत्तकारो अयं परकारो’’.

‘‘तं किं मञ्ञसि, ब्राह्मण, अत्थि निक्कमधातु…पे… अत्थि परक्कमधातु… अत्थि थामधातु… अत्थि ठितिधातु… अत्थि उपक्कमधातू’’ति? ‘‘एवं, भो’’. ‘‘उपक्कमधातुया सति उपक्कमवन्तो सत्ता पञ्ञायन्ती’’ति? ‘‘एवं, भो’’. ‘‘यं खो, ब्राह्मण, उपक्कमधातुया सति उपक्कमवन्तो सत्ता पञ्ञायन्ति, अयं सत्तानं अत्तकारो अयं परकारो’’.

‘‘माहं, ब्राह्मण [तं किं मञ्ञसि ब्राह्मण माहं (क.)], एवंवादिं एवंदिट्ठिं अद्दसं वा अस्सोसिं वा. कथञ्हि नाम सयं अभिक्कमन्तो सयं पटिक्कमन्तो एवं वक्खति – ‘नत्थि अत्तकारो नत्थि परकारो’’’ति.

‘‘अभिक्कन्तं, भो गोतम…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति! अट्ठमं.

९. निदानसुत्तं

३९. ‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय. कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय. न, भिक्खवे, लोभा अलोभो समुदेति; अथ खो, भिक्खवे, लोभा लोभोव समुदेति. न, भिक्खवे, दोसा अदोसो समुदेति; अथ खो, भिक्खवे, दोसा दोसोव समुदेति. न, भिक्खवे, मोहा अमोहो समुदेति; अथ खो, भिक्खवे, मोहा मोहोव समुदेति. न, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो. अथ खो, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति तिरच्छानयोनि पञ्ञायति पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो. इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय.

‘‘तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय. कतमानि तीणि? अलोभो निदानं कम्मानं समुदयाय, अदोसो निदानं कम्मानं समुदयाय, अमोहो निदानं कम्मानं समुदयाय. न, भिक्खवे, अलोभा लोभो समुदेति; अथ खो, भिक्खवे, अलोभा अलोभोव समुदेति. न, भिक्खवे, अदोसा दोसो समुदेति; अथ खो, भिक्खवे, अदोसा अदोसोव समुदेति. न, भिक्खवे, अमोहा मोहो समुदेति; अथ खो, भिक्खवे, अमोहा अमोहोव समुदेति. न, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन निरयो पञ्ञायति तिरच्छानयोनि पञ्ञायति पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो. अथ खो, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो. इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया’’ति. नवमं.

१०. किमिलसुत्तं

४०. एवं मे सुतं – एकं समयं भगवा किमिलायं विहरति निचुलवने. अथ खो आयस्मा किमिलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा किमिलो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, अप्पमादे अगारवा विहरन्ति अप्पतिस्सा, पटिसन्थारे [पटिसन्धारे (क.) अ. नि. ५.२०१; ७.५९] अगारवा विहरन्ति अप्पतिस्सा. अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति’’.

‘‘को पन, भन्ते, हेतु को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति? ‘‘इध, किमिल, तथागते परिनिब्बुते भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, अप्पमादे सगारवा विहरन्ति सप्पतिस्सा, पटिसन्थारे सगारवा विहरन्ति सप्पतिस्सा. अयं खो, किमिल, हेतु अयं पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति. दसमं.

११. दारुक्खन्धसुत्तं

४१. एवं मे सुतं – एकं समयं आयस्मा सारिपुत्तो राजगहे विहरति गिज्झकूटे पब्बते. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सम्बहुलेहि भिक्खूहि सद्धिं गिज्झकूटा पब्बता ओरोहन्तो अद्दस अञ्ञतरस्मिं पदेसे महन्तं दारुक्खन्धं. दिस्वा भिक्खू आमन्तेसि – ‘‘पस्सथ नो, आवुसो, तुम्हे अमुं महन्तं दारुक्खन्ध’’न्ति? ‘‘एवमावुसो’’ति.

‘‘आकङ्खमानो, आवुसो, भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं पथवीत्वेव अधिमुच्चेय्य. तं किस्स हेतु? अत्थि, आवुसो, अमुम्हि दारुक्खन्धे पथवीधातु, यं निस्साय भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं पथवीत्वेव अधिमुच्चेय्य. आकङ्खमानो, आवुसो, भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं आपोत्वेव अधिमुच्चेय्य …पे… तेजोत्वेव अधिमुच्चेय्य… वायोत्वेव अधिमुच्चेय्य… सुभन्त्वेव अधिमुच्चेय्य… असुभन्त्वेव अधिमुच्चेय्य. तं किस्स हेतु? अत्थि, आवुसो, अमुम्हि दारुक्खन्धे असुभधातु, यं निस्साय भिक्खु इद्धिमा चेतोवसिप्पत्तो अमुं दारुक्खन्धं असुभन्त्वेव अधिमुच्चेय्या’’ति. एकादसमं.

१२. नागितसुत्तं

४२. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन इच्छानङ्गलं नाम कोसलानं ब्राह्मणगामो तदवसरि. तत्र सुदं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. अस्सोसुं खो इच्छानङ्गलका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गलं अनुप्पत्तो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो…पे… बुद्धो भगवा’ति. सो इमं लोकं सदेवकं…पे… अरहतं दस्सनं होती’’ति. अथ खो इच्छानङ्गलका ब्राह्मणगहपतिका तस्सा रत्तिया अच्चयेन पहूतं खादनीयं भोजनीयं आदाय येन इच्छानङ्गलवनसण्डो तेनुपसङ्कमिंसु; उपसङ्कमित्वा बहिद्वारकोट्ठके अट्ठंसु उच्चासद्दा महासद्दा.

तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति. अथ खो भगवा आयस्मन्तं नागितं आमन्तेसि – ‘‘के पन ते, नागित, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एते, भन्ते, इच्छानङ्गलका ब्राह्मणगहपतिका पहूतं खादनीयं भोजनीयं आदाय बहिद्वारकोट्ठके ठिता भगवन्तंयेव उद्दिस्स भिक्खुसङ्घञ्चा’’ति. ‘‘माहं, नागित, यसेन समागमं, मा च मया यसो. यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्या’’ति.

‘‘अधिवासेतु दानि, भन्ते, भगवा; अधिवासेतु, सुगतो; अधिवासनकालो दानि, भन्ते, भगवतो. येन येनेव दानि, भन्ते, भगवा गमिस्सति, तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सेय्यथापि, भन्ते, थुल्लफुसितके देवे वस्सन्ते यथानिन्नं उदकानि पवत्तन्ति; एवमेवं खो, भन्ते, येन येनेव दानि भगवा गमिस्सति, तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. तं किस्स हेतु? तथा हि, भन्ते, भगवतो सीलपञ्ञाण’’न्ति.

‘‘माहं, नागित, यसेन समागमं, मा च मया यसो. यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्य.

‘‘इधाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं समाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानिमं आयस्मन्तं [आरामिको वा घट्टेस्सति समणुद्देसो वा, तं तम्हा (क. सी. पी.) आरामिको वा घट्टेस्सति समणुद्देसो वा, सो तं तम्हा (क. सी.) अ. नि. ८.८६ पस्सितब्बं] आरामिको वा उपट्ठहिस्सति समणुद्देसो वा तं तम्हा [आरामिको वा घट्टेस्सति समणुद्देसो वा, तं तम्हा (क. सी. पी.) आरामिको वा घट्टेस्सति समणुद्देसो वा, सो तं तम्हा (क. सी.) अ. नि. ८.८६ पस्सितब्बं] समाधिम्हा चावेस्सती’ति. तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन. इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे पचलायमानं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा इमं निद्दाकिलमथं पटिविनोदेत्वा अरञ्ञसञ्ञंयेव मनसि करिस्सति एकत्त’न्ति. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.

‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे असमाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा असमाहितं वा चित्तं समादहिस्सति, समाहितं वा चित्तं अनुरक्खिस्सती’ति. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.

‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे समाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा अविमुत्तं वा चित्तं विमोचेस्सति, विमुत्तं वा चित्तं अनुरक्खिस्सती’ति. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.

‘‘इध पनाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं लाभिं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. सो तं लाभसक्कारसिलोकं निकामयमानो रिञ्चति पटिसल्लानं रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानिं ओसरित्वा वासं कप्पेति. तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन.

‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं लाभिं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं. सो तं लाभसक्कारसिलोकं पटिपणामेत्वा न रिञ्चति पटिसल्लानं न रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन. यस्माहं, नागित, समये अद्धानमग्गप्पटिपन्नो न कञ्चि [न किञ्चि (सी. पी. क.)] पस्सामि पुरतो वा पच्छतो वा, फासु मे, नागित, तस्मिं समये होति अन्तमसो उच्चारपस्सावकम्माया’’ति. द्वादसमं.

देवतावग्गो [सेक्खपरिहानियवग्गो (स्या.)] चतुत्थो.

तस्सुद्दानं –

सेखा द्वे अपरिहानि, मोग्गल्लान विज्जाभागिया;

विवाददानत्तकारी निदानं, किमिलदारुक्खन्धेन नागितोति.

५. धम्मिकवग्गो

१. नागसुत्तं

४३. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमिस्साम दिवाविहाराया’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि.

अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बकोट्ठको तेनुपसङ्कमिस्साम गत्तानि परिसिञ्चितु’’न्ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो.

तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स सेतो नाम नागो महातूरिय [महातुरिय (सी. स्या. कं. पी.)] ताळितवादितेन पुब्बकोट्ठका पच्चुत्तरति. अपिस्सु तं जनो दिस्वा एवमाह – ‘‘अभिरूपो वत, भो, रञ्ञो नागो; दस्सनीयो वत, भो, रञ्ञो नागो; पासादिको वत, भो, रञ्ञो नागो; कायुपपन्नो वत, भो, रञ्ञो नागो’’ति! एवं वुत्ते आयस्मा उदायी भगवन्तं एतदवोच – ‘‘हत्थिमेव नु खो, भन्ते, महन्तं ब्रहन्तं [महन्तं ब्रुहन्तं (सी.), महत्तं ब्रह्मत्तं (क.)] कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति, उदाहु अञ्ञम्पि कञ्चि [किञ्चि (क.)] महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’’’ति? ‘‘हत्थिम्पि खो, उदायि, महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति! अस्सम्पि खो, उदायि, महन्तं ब्रहन्तं…पे… गोणम्पि खो, उदायि, महन्तं ब्रहन्तं…पे… उरगम्पि [नागम्पि (क.)] खो, उदायि, महन्तं ब्रहन्तं…पे… रुक्खम्पि खो, उदायि, महन्तं ब्रहन्तं…पे… मनुस्सम्पि खो, उदायि, महन्तं ब्रहन्तं कायुपपन्नं जनो दिस्वा एवमाह – ‘नागो वत, भो, नागो’ति! अपि च, उदायि, यो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय आगुं न करोति कायेन वाचाय मनसा, तमहं ‘नागो’ति ब्रूमी’’ति.

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं, भन्ते, भगवता – अपि च, उदायि, यो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय आगुं न करोति कायेन वाचाय मनसा, तमहं ‘नागो’ति ब्रूमी’’ति. इदञ्च पनाहं, भन्ते, भगवता सुभासितं इमाहि गाथाहि अनुमोदामि –

‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;

इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.

‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;

देवापि तं [नं (सी. पी.)] नमस्सन्ति, इति मे अरहतो सुतं.

‘‘सब्बसंयोजनातीतं, वना निब्बन [निब्बान (सी. स्या. कं. पी.)] मागतं;

कामेहि नेक्खम्मरतं [नेक्खम्मे रतं (क. सी.)], मुत्तं सेलाव कञ्चनं.

‘‘सब्बे अच्चरुची नागो, हिमवाञ्ञे सिलुच्चये;

सब्बेसं नागनामानं, सच्चनामो अनुत्तरो.

‘‘नागं वो [ते (क.)] कित्तयिस्सामि, न हि आगुं करोति सो;

सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.

‘‘तपो च ब्रह्मचरियं, चरणा नागस्स त्यापरे;

सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.

‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;

धम्मकुच्छिसमातपो, विवेको तस्स वालधि.

‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो [अज्झत्तुपसमाहितो (स्या. क.)];

गच्छं समाहितो नागो, ठितो नागो समाहितो.

‘‘सेय्यं समाहितो नागो, निसिन्नोपि समाहितो;

सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.

‘‘भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति;

घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.

‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं;

येन येनेव गच्छति, अनपेक्खोव गच्छति.

‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति;

नुपलिप्पति [न उपलिप्पति (सी. स्या. कं. पी.), नुपलिम्पति (क.)] तोयेन, सुचिगन्धं मनोरमं.

‘‘तथेव लोके सुजातो, बुद्धो लोके विहरति;

नुपलिप्पति लोकेन, तोयेन पदुमं यथा.

‘‘महागिनीव जलितो [महाग्गिनि पज्जलितो (सी. स्या. कं.)], अनाहारूपसम्मति;

सङ्खारेसूपसन्तेसु [अङ्गारेसु च सन्तेसु (क.)], निब्बुतोति पवुच्चति.

‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;

विञ्ञस्सन्ति [विञ्ञिस्सन्ति (क.)] महानागा, नागं नागेन देसितं.

‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो;

सरीरं विजहं नागो, परिनिब्बिस्सति [परिनिब्बाति (पी. क.)] अनासवो’’ति. पठमं;

२. मिगसालासुत्तं

४४. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो मिगसाला [मिगसाणा (क.) अ. नि. १०.७५] उपासिका येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो मिगसाला उपासिका आयस्मन्तं आनन्दं एतदवोच –

‘‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं? पिता मे, भन्ते, पुराणो ब्रह्मचारी अहोसि आराचारी विरतो मेथुना गामधम्मा. सो कालङ्कतो भगवता ब्याकतो सकदागामिसत्तो [सकदागामिपत्तो (क. स्या. पी.)] तुसितं कायं उपपन्नोति. पेत्तेय्योपि [पेत्तय्यो पियो (सी. पी. क.), पितु पियो (स्या. कं.)] मे, भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो. सोपि कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति. कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’’न्ति? ‘‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’न्ति.

अथ खो आयस्मा आनन्दो मिगसालाय उपासिकाय निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो आयस्मा आनन्दो पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं. अथ खो, भन्ते, मिगसाला उपासिका येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो, भन्ते, मिगसाला उपासिका मं एतदवोच – ‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं. पिता मे, भन्ते, पुराणो ब्रह्मचारी अहोसि आराचारी विरतो मेथुना गामधम्मा. सो कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति. पेत्तेय्योपि मे, भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो. सोपि कालङ्कतो भगवता ब्याकतो सकदागामिपत्तो तुसितं कायं उपपन्नोति. कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’न्ति? एवं वुत्ते अहं, भन्ते, मिगसालं उपासिकं एतदवोचं – ‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’’न्ति.

‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकसञ्ञा [अम्बका अम्बकपञ्ञा (सी. पी.), अम्बका अम्बकसञ्ञा (स्या. कं.) अ. नि. १०.७५ पस्सितब्बं], के च पुरिसपुग्गलपरोपरियञाणे? छयिमे, आनन्द, पुग्गला सन्तो संविज्जमाना लोकस्मिं.

‘‘कतमे छ? इधानन्द, एकच्चो पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन. तस्स सवनेनपि अकतं होति, बाहुसच्चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति. सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी.

‘‘इध पनानन्द, एकच्चो पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन. तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति. सो कायस्स भेदा परं मरणा विसेसाय परेति नो हानाय, विसेसगामीयेव होति नो हानगामी.

‘‘तत्रानन्द, पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा अपरस्सपि तेव धम्मा, कस्मा तेसं एको हीनो एको पणीतो’ति! तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय.

‘‘तत्रानन्द, य्वायं पुग्गलो सोरतो होति सुखसंवासो, अभिनन्दन्ति सब्रह्मचारी एकत्तवासेन, तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति. अयं, आनन्द, पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति, तदन्तरं को जानेय्य अञ्ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ; मा पुग्गलेसु पमाणं गण्हित्थ. खञ्ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो. अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं, यो वा पनस्स मादिसो.

‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो [अविगतो (क.)] होति, समयेन समयञ्चस्स लोभधम्मा उप्पज्जन्ति. तस्स सवनेनपि अकतं होति, बाहुसच्चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति. सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी.

‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स लोभधम्मा उप्पज्जन्ति. तस्स सवनेनपि कतं होति…पे… नो हानगामी.

‘‘तत्रानन्द, पमाणिका पमिणन्ति…पे… यो वा पनस्स मादिसो.

‘‘इध, पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति. तस्स सवनेनपि अकतं होति…पे… सामायिकम्पि विमुत्तिं न लभति. सो कायस्स भेदा परं मरणा हानाय परेति नो विसेसाय, हानगामीयेव होति नो विसेसगामी.

‘‘इध पनानन्द, एकच्चस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति. तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति. सो कायस्स भेदा परं मरणा विसेसाय परेति नो हानाय, विसेसगामीयेव होति नो हानगामी.

‘‘तत्रानन्द, पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा, अपरस्सपि तेव धम्मा. कस्मा तेसं एको हीनो, एको पणीतो’ति? तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय.

‘‘तत्रानन्द, यस्स पुग्गलस्स कोधमानो अधिगतो होति, समयेन समयञ्चस्स वचीसङ्खारा उप्पज्जन्ति, तस्स सवनेनपि कतं होति, बाहुसच्चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति. अयं, आनन्द, पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति. तदन्तरं को जानेय्य अञ्ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ; मा पुग्गलेसु पमाणं गण्हित्थ. खञ्ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो. अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं, यो वा पनस्स मादिसो.

‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकसञ्ञा, के च पुरिसपुग्गलपरोपरियञाणे! इमे खो, आनन्द, छ पुग्गला सन्तो संविज्जमाना लोकस्मिं.

‘‘यथारूपेन, आनन्द, सीलेन पुराणो समन्नागतो अहोसि, तथारूपेन सीलेन इसिदत्तो समन्नागतो अभविस्स. नयिध पुराणो इसिदत्तस्स गतिम्पि अञ्ञस्स. यथारूपाय च, आनन्द, पञ्ञाय इसिदत्तो समन्नागतो अहोसि, तथारूपाय पञ्ञाय पुराणो समन्नागतो अभविस्स. नयिध इसिदत्तो पुराणस्स गतिम्पि अञ्ञस्स. इति खो, आनन्द, इमे पुग्गला उभो एकङ्गहीना’’ति. दुतियं.

३. इणसुत्तं

४५. ‘‘दालिद्दियं [दाळिद्दियं (सी.)], भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘यम्पि, भिक्खवे, दलिद्दो [दळिद्दो (सी.)] अस्सको अनाळ्हिको [अनद्धिको (स्या. कं.)] इणं आदियति, इणादानम्पि, भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको इणं आदियित्वा वड्ढिं पटिस्सुणाति, वड्ढिपि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको वड्ढिं पटिस्सुणित्वा कालाभतं [कालगतं (क.)] वड्ढिं न देति, चोदेन्तिपि नं; चोदनापि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको चोदियमानो न देति, अनुचरन्तिपि नं; अनुचरियापि, भिक्खवे, दुक्खा लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘यम्पि, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको अनुचरियमानो न देति, बन्धन्तिपि नं; बन्धनम्पि, भिक्खवे, दुक्खं लोकस्मिं कामभोगिनो’’ति? ‘‘एवं, भन्ते’’.

‘‘इति खो, भिक्खवे, दालिद्दियम्पि दुक्खं लोकस्मिं कामभोगिनो, इणादानम्पि दुक्खं लोकस्मिं कामभोगिनो, वड्ढिपि दुक्खा लोकस्मिं कामभोगिनो, चोदनापि दुक्खा लोकस्मिं कामभोगिनो, अनुचरियापि दुक्खा लोकस्मिं कामभोगिनो, बन्धनम्पि दुक्खं लोकस्मिं कामभोगिनो; एवमेवं खो, भिक्खवे, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि कुसलेसु धम्मेसु, ओत्तप्पं नत्थि कुसलेसु धम्मेसु, वीरियं नत्थि कुसलेसु धम्मेसु, पञ्ञा नत्थि कुसलेसु धम्मेसु – अयं वुच्चति, भिक्खवे, अरियस्स विनये दलिद्दो अस्सको अनाळ्हिको.

‘‘स खो सो, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको सद्धाय असति कुसलेसु धम्मेसु, हिरिया असति कुसलेसु धम्मेसु, ओत्तप्पे असति कुसलेसु धम्मेसु, वीरिये असति कुसलेसु धम्मेसु, पञ्ञाय असति कुसलेसु धम्मेसु, कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. इदमस्स इणादानस्मिं वदामि.

‘‘सो तस्स कायदुच्चरितस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति [पदहति (क.)]. ‘मा मं जञ्ञू’ति इच्छति, ‘मा मं जञ्ञू’ति सङ्कप्पति, ‘मा मं जञ्ञू’ति वाचं भासति, ‘मा मं जञ्ञू’ति कायेन परक्कमति. सो तस्स वचीदुच्चरितस्स पटिच्छादनहेतु…पे… सो तस्स मनोदुच्चरितस्स पटिच्छादनहेतु…पे… ‘मा मं जञ्ञू’ति कायेन परक्कमति. इदमस्स वड्ढिया वदामि.

‘‘तमेनं पेसला सब्रह्मचारी एवमाहंसु – ‘अयञ्च सो आयस्मा एवंकारी एवंसमाचारो’ति. इदमस्स चोदनाय वदामि.

‘‘तमेनं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा विप्पटिसारसहगता पापका अकुसलवितक्का समुदाचरन्ति. इदमस्स अनुचरियाय वदामि.

‘‘स खो सो, भिक्खवे, दलिद्दो अस्सको अनाळ्हिको कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा निरयबन्धने वा बज्झति तिरच्छानयोनिबन्धने वा. नाहं, भिक्खवे, अञ्ञं एकबन्धनम्पि समनुपस्सामि एवंदारुणं एवंकटुकं [एवंदुक्खं (स्या. कं. क.)] एवंअन्तरायकरं अनुत्तरस्स योगक्खेमस्स अधिगमाय, यथयिदं, भिक्खवे, निरयबन्धनं वा तिरच्छानयोनिबन्धनं वा’’ति.

‘‘दालिद्दियं दुक्खं लोके, इणादानञ्च वुच्चति;

दलिद्दो इणमादाय, भुञ्जमानो विहञ्ञति.

‘‘ततो अनुचरन्ति नं, बन्धनम्पि निगच्छति;

एतञ्हि बन्धनं दुक्खं, कामलाभाभिजप्पिनं.

‘‘तथेव अरियविनये, सद्धा यस्स न विज्जति;

अहिरीको अनोत्तप्पी, पापकम्मविनिब्बयो.

‘‘कायदुच्चरितं कत्वा, वचीदुच्चरितानि च;

मनोदुच्चरितं कत्वा, ‘मा मं जञ्ञू’ति इच्छति.

‘‘सो संसप्पति [सङ्कप्पति (क.)] कायेन, वाचाय उद चेतसा;

पापकम्मं पवड्ढेन्तो, तत्थ तत्थ पुनप्पुनं.

‘‘सो पापकम्मो दुम्मेधो, जानं दुक्कटमत्तनो;

दलिद्दो इणमादाय, भुञ्जमानो विहञ्ञति.

‘‘ततो अनुचरन्ति नं, सङ्कप्पा मानसा दुखा;

गामे वा यदि वारञ्ञे, यस्स विप्पटिसारजा.

‘‘सो पापकम्मो दुम्मेधो, जानं दुक्कटमत्तनो;

योनिमञ्ञतरं गन्त्वा, निरये वापि बज्झति.

‘‘एतञ्हि बन्धनं दुक्खं, यम्हा धीरो पमुच्चति;

धम्मलद्धेहि भोगेहि, ददं चित्तं पसादयं.

‘‘उभयत्थ कटग्गाहो, सद्धस्स घरमेसिनो;

दिट्ठधम्महितत्थाय, सम्परायसुखाय च;

एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढति.

‘‘तथेव अरियविनये, सद्धा यस्स पतिट्ठिता;

हिरीमनो च ओत्तप्पी, पञ्ञवा सीलसंवुतो.

‘‘एसो खो अरियविनये, ‘सुखजीवी’ति वुच्चति;

निरामिसं सुखं लद्धा, उपेक्खं अधितिट्ठति.

‘‘पञ्च नीवरणे हित्वा, निच्चं आरद्धवीरियो;

झानानि उपसम्पज्ज, एकोदि निपको सतो.

‘‘एवं ञत्वा यथाभूतं, सब्बसंयोजनक्खये;

सब्बसो अनुपादाय, सम्मा चित्तं विमुच्चति.

‘‘तस्स सम्मा विमुत्तस्स, ञाणं चे होति तादिनो;

‘अकुप्पा मे विमुत्ती’ति, भवसंयोजनक्खये.

‘‘एतं खो परमं ञाणं, एतं सुखमनुत्तरं;

असोकं विरजं खेमं, एतं आनण्यमुत्तम’’न्ति. ततियं;

४. महाचुन्दसुत्तं

४६. एवं मे सुतं – एकं समयं आयस्मा महाचुन्दो चेतीसु विहरति सयंजातियं [सहजातियं (सी. पी.), सञ्जातियं (स्या. कं.)]. तत्र खो आयस्मा महाचुन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महाचुन्दस्स पच्चस्सोसुं. आयस्मा महाचुन्दो एतदवोच –

‘‘इधावुसो, धम्मयोगा भिक्खू झायी भिक्खू अपसादेन्ति – ‘इमे पन झायिनोम्हा, झायिनोम्हाति झायन्ति पज्झायन्ति निज्झायन्ति अवज्झायन्ति [अपज्झायन्ति (म. नि. १.५०८)]. किमिमे [किं हिमे (सी. स्या. कं. पी.)] झायन्ति, किन्तिमे झायन्ति, कथं इमे झायन्ती’ति? तत्थ धम्मयोगा च भिक्खू नप्पसीदन्ति, झायी च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं.

‘‘इध पनावुसो, झायी भिक्खू धम्मयोगे भिक्खू अपसादेन्ति – ‘इमे पन धम्मयोगम्हा, धम्मयोगम्हाति उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सती असम्पजाना असमाहिता विब्भन्तचित्ता पाकतिन्द्रिया. किमिमे धम्मयोगा, किन्तिमे धम्मयोगा, कथं इमे धम्मयोगा’ति? तत्थ झायी च भिक्खू नप्पसीदन्ति, धम्मयोगा च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं.

‘‘इध पनावुसो, धम्मयोगा भिक्खू धम्मयोगानञ्ञेव भिक्खूनं वण्णं भासन्ति, नो झायीनं भिक्खूनं वण्णं भासन्ति. तत्थ धम्मयोगा च भिक्खू नप्पसीदन्ति, झायी च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं.

‘‘इध पनावुसो, झायी भिक्खू झायीनञ्ञेव भिक्खूनं वण्णं भासन्ति, नो धम्मयोगानं भिक्खूनं वण्णं भासन्ति. तत्थ झायी च भिक्खू नप्पसीदन्ति, धम्मयोगा च भिक्खू नप्पसीदन्ति, न च बहुजनहिताय पटिपन्ना होन्ति बहुजनसुखाय बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं.

‘‘तस्मातिहावुसो, एवं सिक्खितब्बं – ‘धम्मयोगा समाना झायीनं भिक्खूनं वण्णं भासिस्सामा’ति. एवञ्हि वो, आवुसो, सिक्खितब्बं. तं किस्स हेतु? अच्छरिया हेते, आवुसो, पुग्गला दुल्लभा लोकस्मिं, ये अमतं धातुं कायेन फुसित्वा विहरन्ति. तस्मातिहावुसो, एवं सिक्खितब्बं – ‘झायी समाना धम्मयोगानं भिक्खूनं वण्णं भासिस्सामा’ति. एवञ्हि वो, आवुसो, सिक्खितब्बं. तं किस्स हेतु? अच्छरिया हेते, आवुसो, पुग्गला दुल्लभा लोकस्मिं ये गम्भीरं अत्थपदं पञ्ञाय अतिविज्झ पस्सन्ती’’ति. चतुत्थं.

५. पठमसन्दिट्ठिकसुत्तं

४७. अथ खो मोळियसीवको [मोलियसीवको (सी. पी.), मोळिसीवको (क.)] परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मोळियसीवको परिब्बाजको भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो, सन्दिट्ठिको धम्मो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?

‘‘तेन हि, सीवक, तञ्ञेवेत्थ पटिपुच्छामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, सीवक, सन्तं वा अज्झत्तं लोभं ‘अत्थि मे अज्झत्तं लोभो’ति पजानासि, असन्तं वा अज्झत्तं लोभं ‘नत्थि मे अज्झत्तं लोभो’ति पजानासी’’ति? ‘‘एवं, भन्ते’’. ‘‘यं खो त्वं, सीवक, सन्तं वा अज्झत्तं लोभं ‘अत्थि मे अज्झत्तं लोभो’ति पजानासि, असन्तं वा अज्झत्तं लोभं ‘नत्थि मे अज्झत्तं लोभो’ति पजानासि – एवम्पि खो, सीवक, सन्दिट्ठिको धम्मो होति…पे….

‘‘तं किं मञ्ञसि, सीवक, सन्तं वा अज्झत्तं दोसं…पे… सन्तं वा अज्झत्तं मोहं…पे… सन्तं वा अज्झत्तं लोभधम्मं…पे… सन्तं वा अज्झत्तं दोसधम्मं…पे… सन्तं वा अज्झत्तं मोहधम्मं ‘अत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि, असन्तं वा अज्झत्तं मोहधम्मं ‘नत्थि मे अज्झत्तं मोहधम्मो’ति पजानासी’’ति? ‘‘एवं, भन्ते’’. ‘‘यं खो त्वं, सीवक, सन्तं वा अज्झत्तं मोहधम्मं ‘अत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि, असन्तं वा अज्झत्तं मोहधम्मं ‘नत्थि मे अज्झत्तं मोहधम्मो’ति पजानासि – एवं खो, सीवक, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति.

‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पञ्चमं.

६. दुतियसन्दिट्ठिकसुत्तं

४८. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘‘सन्दिट्ठिको धम्मो, सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति. कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति?

‘‘तेन हि, ब्राह्मण, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, ब्राह्मण, सन्तं वा अज्झत्तं रागं ‘अत्थि मे अज्झत्तं रागो’ति पजानासि, असन्तं वा अज्झत्तं रागं ‘नत्थि मे अज्झत्तं रागो’ति पजानासी’’ति? ‘‘एवं, भो’’. ‘‘यं खो त्वं, ब्राह्मण, सन्तं वा अज्झत्तं रागं ‘अत्थि मे अज्झत्तं रागो’ति पजानासि, असन्तं वा अज्झत्तं रागं ‘नत्थि मे अज्झत्तं रागो’ति पजानासि – एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे….

‘‘तं किं मञ्ञसि, ब्राह्मण, सन्तं वा अज्झत्तं दोसं…पे… सन्तं वा अज्झत्तं मोहं…पे… सन्तं वा अज्झत्तं कायसन्दोसं…पे… सन्तं वा अज्झत्तं वचीसन्दोसं…पे… सन्तं वा अज्झत्तं मनोसन्दोसं ‘अत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि, असन्तं वा अज्झत्तं मनोसन्दोसं ‘नत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासी’’ति? ‘‘एवं, भो’’. ‘‘यं खो त्वं, ब्राह्मण, सन्तं वा अज्झत्तं मनोसन्दोसं ‘अत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि, असन्तं वा अज्झत्तं मनोसन्दोसं ‘नत्थि मे अज्झत्तं मनोसन्दोसो’ति पजानासि – एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति.

‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. छट्ठं.

७. खेमसुत्तं

४९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा च खेमो आयस्मा च सुमनो सावत्थियं विहरन्ति अन्धवनस्मिं. अथ खो आयस्मा च खेमो आयस्मा च सुमनो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा खेमो भगवन्तं एतदवोच –

‘‘यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स न एवं होति – ‘अत्थि मे सेय्योति वा अत्थि मे सदिसोति वा अत्थि मे हीनोति वा’’’ति. इदमवोचायस्मा खेमो. समनुञ्ञो सत्था अहोसि. अथ खो आयस्मा खेमो ‘‘समनुञ्ञो मे सत्था’’ति उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो आयस्मा सुमनो अचिरपक्कन्ते आयस्मन्ते खेमे भगवन्तं एतदवोच – ‘‘यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो तस्स न एवं होति – ‘नत्थि मे सेय्योति वा नत्थि मे सदिसोति वा नत्थि मे हीनोति वा’’’ति. इदमवोचायस्मा सुमनो. समनुञ्ञो सत्था अहोसि. अथ खो आयस्मा सुमनो ‘‘समनुञ्ञो मे सत्था’’ति उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो भगवा अचिरपक्कन्तेसु आयस्मन्ते च खेमे आयस्मन्ते च सुमने भिक्खू आमन्तेसि – ‘‘एवं खो, भिक्खवे, कुलपुत्ता अञ्ञं ब्याकरोन्ति. अत्थो च वुत्तो अत्ता च अनुपनीतो. अथ च पन इधेकच्चे मोघपुरिसा हसमानका [हसमानकं (क.) महाव. २४५] मञ्ञे अञ्ञं ब्याकरोन्ति. ते पच्छा विघातं आपज्जन्ती’’ति.

‘‘न उस्सेसु न ओमेसु, समत्ते नोपनीयरे [नोपनिय्यरे (स्या. पी. क.)];

खीणा जाति वुसितं ब्रह्मचरियं, चरन्ति संयोजनविप्पमुत्ता’’ति. सत्तमं;

८. इन्द्रियसंवरसुत्तं

५०. [अ. नि. ५.२४, १६८; २.७.६५] ‘‘इन्द्रियसंवरे, भिक्खवे, असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं; सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि न पारिपूरिं गच्छति, फेग्गुपि न पारिपूरिं गच्छति, सारोपि न पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं…पे… विमुत्तिञाणदस्सनं.

‘‘इन्द्रियसंवरे, भिक्खवे, सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं; सीले सति सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि पारिपूरिं गच्छति, फेग्गुपि पारिपूरिं गच्छति, सारोपि पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, इन्द्रियसंवरे सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं…पे… विमुत्तिञाणदस्सन’’न्ति. अट्ठमं.

९. आनन्दसुत्तं

५१. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच –

‘‘कित्तावता नु खो, आवुसो सारिपुत्त, भिक्खु अस्सुतञ्चेव धम्मं सुणाति, सुता चस्स धम्मा न सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसा सम्फुट्ठपुब्बा ते च समुदाचरन्ति, अविञ्ञातञ्च विजानाती’’ति? ‘‘आयस्मा खो आनन्दो बहुस्सुतो. पटिभातु आयस्मन्तंयेव आनन्द’’न्ति. ‘‘तेनहावुसो सारिपुत्त, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो आयस्मा सारिपुत्तो आयस्मतो आनन्दस्स पच्चस्सोसि. आयस्मा आनन्दो एतदवोच –

‘‘इधावुसो सारिपुत्त, भिक्खु धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं वाचेति, यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. यस्मिं आवासे थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा तस्मिं आवासे वस्सं उपेति. ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स क्वत्थो’ति? ते तस्स आयस्मतो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एत्तावता खो, आवुसो सारिपुत्त, भिक्खु अस्सुतञ्चेव धम्मं सुणाति, सुता चस्स धम्मा न सम्मोसं गच्छन्ति, ये चस्स धम्मा पुब्बे चेतसा सम्फुट्ठपुब्बा ते च समुदाचरन्ति, अविञ्ञातञ्च विजानाती’’ति.

‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो, याव सुभासितं चिदं आयस्मता आनन्देन. इमेहि च मयं छहि धम्मेहि समन्नागतं आयस्मन्तं आनन्दं धारेम. आयस्मा हि आनन्दो धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं वाचेति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, आयस्मा आनन्दो यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. आयस्मा आनन्दो यस्मिं आवासे थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा तस्मिं आवासे वस्सं उपेति. ते आयस्मा आनन्दो कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स क्वत्थो’ति? ते आयस्मतो आनन्दस्स अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ती’’ति. नवमं.

१०. खत्तियसुत्तं

५२. अथ खो जाणुस्सोणि [जाणुसोणि (क.)] ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच –

‘‘खत्तिया, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘खत्तिया खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा बलाधिट्ठाना पथवीभिनिवेसा इस्सरियपरियोसाना’’ति.

‘‘ब्राह्मणा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘ब्राह्मणा खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा मन्ताधिट्ठाना यञ्ञाभिनिवेसा ब्रह्मलोकपरियोसाना’’ति.

‘‘गहपतिका पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘गहपतिका खो, ब्राह्मण, भोगाधिप्पाया पञ्ञूपविचारा सिप्पाधिट्ठाना कम्मन्ताभिनिवेसा निट्ठितकम्मन्तपरियोसाना’’ति.

‘‘इत्थी पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘इत्थी खो, ब्राह्मण, पुरिसाधिप्पाया अलङ्कारूपविचारा पुत्ताधिट्ठाना असपतीभिनिवेसा इस्सरियपरियोसाना’’ति.

‘‘चोरा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘चोरा खो, ब्राह्मण, आदानाधिप्पाया गहनूपविचारा सत्थाधिट्ठाना अन्धकाराभिनिवेसा अदस्सनपरियोसाना’’ति.

‘‘समणा पन, भो गोतम, किंअधिप्पाया, किंउपविचारा, किंअधिट्ठाना, किंअभिनिवेसा, किंपरियोसाना’’ति? ‘‘समणा खो, ब्राह्मण, खन्तिसोरच्चाधिप्पाया पञ्ञूपविचारा सीलाधिट्ठाना आकिञ्चञ्ञाभिनिवेसा [अकिञ्चनाभिनिवेसा (स्या. क.)] निब्बानपरियोसाना’’ति.

‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! खत्तियानम्पि भवं गोतमो जानाति अधिप्पायञ्च उपविचारञ्च अधिट्ठानञ्च अभिनिवेसञ्च परियोसानञ्च. ब्राह्मणानम्पि भवं गोतमो जानाति…पे… गहपतीनम्पि भवं गोतमो जानाति… इत्थीनम्पि भवं गोतमो जानाति… चोरानम्पि भवं गोतमो जानाति … समणानम्पि भवं गोतमो जानाति अधिप्पायञ्च उपविचारञ्च अधिट्ठानञ्च अभिनिवेसञ्च परियोसानञ्च. अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. दसमं.

११. अप्पमादसुत्तं

५३. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच –

‘‘अत्थि नु खो, भो गोतम, एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति? ‘‘अत्थि खो, ब्राह्मण, एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति.

‘‘कतमो पन, भो गोतम, एको धम्मो भावितो बहुलीकतो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति? ‘‘अप्पमादो खो, ब्राह्मण, एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’.

‘‘सेय्यथापि, ब्राह्मण, यानि कानिचि जङ्गलानं [जङ्गमानं (सी. पी.) अ. नि. १०.१५; म. नि. १.३००] पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति; हत्थिपदं तेसं अग्गमक्खायति, यदिदं महन्तत्तेन. एवमेवं खो, ब्राह्मण, अप्पमादो एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको.

‘‘सेय्यथापि, ब्राह्मण, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति; एवमेवं खो, ब्राह्मण …पे….

‘‘सेय्यथापि, ब्राह्मण, पब्बजलायको पब्बजं [बब्बजलायको बब्बजं (सी. पी.)] लायित्वा अग्गे गहेत्वा ओधुनाति निधुनाति निच्छादेति; एवमेवं खो, ब्राह्मण…पे….

‘‘सेय्यथापि, ब्राह्मण, अम्बपिण्डिया वण्टच्छिन्नाय यानि कानिचि अम्बानि वण्टूपनिबन्धनानि सब्बानि तानि तदन्वयानि भवन्ति; एवमेवं खो, ब्राह्मण…पे….

‘‘सेय्यथापि, ब्राह्मण, ये केचि खुद्दराजानो [कुड्डराजानो (सी. स्या. अट्ठ.), कुद्दराजानो (पी.) अ. नि. १०.१५] सब्बेते रञ्ञो चक्कवत्तिस्स अनुयन्ता [अनुयुत्ता (सी. स्या. कं. पी.)] भवन्ति, राजा तेसं चक्कवत्ती अग्गमक्खायति; एवमेवं खो, ब्राह्मण…पे….

‘‘सेय्यथापि, ब्राह्मण, या काचि तारकरूपानं पभा सब्बा ता चन्दस्स पभाय कलं नाग्घन्ति सोळसिं, चन्दप्पभा तासं अग्गमक्खायति. एवमेवं खो, ब्राह्मण, अप्पमादो एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं यो च अत्थो सम्परायिको.

‘‘अयं खो, ब्राह्मण, एको धम्मो भावितो बहुलीकतो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं, यो च अत्थो सम्परायिको’’ति.

‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. एकादसमं.

१२. धम्मिकसुत्तं

५४. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन आयस्मा धम्मिको जातिभूमियं आवासिको होति सब्बसो जातिभूमियं सत्तसु आवासेसु. तत्र सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय. ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति [न सण्ठहन्ति (सी.)], रिञ्चन्ति आवासं.

अथ खो जातिभूमकानं [जातिभूमिकानं (स्या. पी. क.)] उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. अथ च पन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं. को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय. ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं. यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्यामा’’ति.

अथ खो जातिभूमका उपासका येन आयस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको इमम्हा आवासा; अलं ते इध वासेना’’ति. अथ खो आयस्मा धम्मिको तम्हा आवासा अञ्ञं आवासं अगमासि. तत्रपि सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय. ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं.

अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. अथ च पन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं. को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय. ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं. यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्यामा’’ति.

अथ खो जातिभूमका उपासका येनायस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको इमम्हापि आवासा; अलं ते इध वासेना’’ति. अथ खो आयस्मा धम्मिको तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्रपि सुदं आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति परिभासति विहिंसति वितुदति रोसेति वाचाय. ते च आगन्तुका भिक्खू आयस्मता धम्मिकेन अक्कोसियमाना परिभासियमाना विहेसियमाना वितुदियमाना रोसियमाना वाचाय पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं.

अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘मयं खो भिक्खुसङ्घं पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. अथ च पन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवासं. को नु खो हेतु को पच्चयो येन आगन्तुका भिक्खू पक्कमन्ति, न सण्ठन्ति, रिञ्चन्ति आवास’’न्ति? अथ खो जातिभूमकानं उपासकानं एतदहोसि – ‘‘अयं खो आयस्मा धम्मिको आगन्तुके भिक्खू अक्कोसति…पे…. यंनून मयं आयस्मन्तं धम्मिकं पब्बाजेय्याम सब्बसो जातिभूमियं सत्तहि आवासेही’’ति. अथ खो जातिभूमका उपासका येनायस्मा धम्मिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं धम्मिकं एतदवोचुं – ‘‘पक्कमतु, भन्ते, आयस्मा धम्मिको सब्बसो जातिभूमियं सत्तहि आवासेही’’ति. अथ खो आयस्मतो धम्मिकस्स एतदहोसि – ‘‘पब्बाजितो खोम्हि जातिभूमकेहि उपासकेहि सब्बसो जातिभूमियं सत्तहि आवासेहि. कहं नु खो दानि गच्छामी’’ति? अथ खो आयस्मतो धम्मिकस्स एतदहोसि – ‘‘यंनूनाहं येन भगवा तेनुपसङ्कमेय्य’’न्ति.

अथ खो आयस्मा धम्मिको पत्तचीवरमादाय येन राजगहं तेन पक्कामि. अनुपुब्बेन येन राजगहं गिज्झकूटो पब्बतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं धम्मिकं भगवा एतदवोच – ‘‘हन्द कुतो नु त्वं, ब्राह्मण धम्मिक, आगच्छसी’’ति? ‘‘पब्बाजितो अहं, भन्ते, जातिभूमकेहि उपासकेहि सब्बसो जातिभूमियं सत्तहि आवासेही’’ति. ‘‘अलं, ब्राह्मण धम्मिक, किं ते इमिना, यं तं ततो ततो पब्बाजेन्ति, सो त्वं ततो ततो पब्बाजितो ममेव सन्तिके आगच्छसि’’.

‘‘भूतपुब्बं, ब्राह्मण धम्मिक, सामुद्दिका वाणिजा तीरदस्सिं सकुणं गहेत्वा नावाय समुद्दं अज्झोगाहन्ति. ते अतीरदक्खिणिया [अतीरदस्सनिया (स्या.), अतीरदस्सिया (क.)] नावाय तीरदस्सिं सकुणं मुञ्चन्ति. सो गच्छतेव पुरत्थिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अनुदिसं. सचे सो समन्ता तीरं पस्सति, तथागतकोव [तथागतो (क.) दी. नि. १.४९७ पस्सितब्बं] होति. सचे पन सो समन्ता तीरं न पस्सति तमेव नावं पच्चागच्छति. एवमेवं खो, ब्राह्मण धम्मिक, यं तं ततो ततो पब्बाजेन्ति सो त्वं ततो ततो पब्बाजितो ममेव सन्तिके आगच्छसि.

‘‘भूतपुब्बं, ब्राह्मण धम्मिक, रञ्ञो कोरब्यस्स सुप्पतिट्ठो नाम निग्रोधराजा अहोसि पञ्चसाखो सीतच्छायो मनोरमो. सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स द्वादसयोजनानि अभिनिवेसो अहोसि, पञ्च योजनानि मूलसन्तानकानं. सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स ताव महन्तानि फलानि अहेसुं; सेय्यथापि नाम आळ्हकथालिका. एवमस्स सादूनि फलानि अहेसुं; सेय्यथापि नाम खुद्दं मधुं अनेलकं. सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स एकं खन्धं राजा परिभुञ्जति सद्धिं इत्थागारेन, एकं खन्धं बलकायो परिभुञ्जति, एकं खन्धं नेगमजानपदा परिभुञ्जन्ति, एकं खन्धं समणब्राह्मणा परिभुञ्जन्ति, एकं खन्धं मिगा [मिगपक्खिनो (सी. स्या. पी.)] परिभुञ्जन्ति. सुप्पतिट्ठस्स खो पन, ब्राह्मण धम्मिक, निग्रोधराजस्स न कोचि फलानि रक्खति, न च सुदं [न च पुन (क.)] अञ्ञमञ्ञस्स फलानि हिंसन्ति.

‘‘अथ खो, ब्राह्मण धम्मिक, अञ्ञतरो पुरिसो सुप्पतिट्ठस्स निग्रोधराजस्स यावदत्थं फलानि भक्खित्वा साखं भञ्जित्वा पक्कामि. अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठे निग्रोधराजे अधिवत्थाय देवताय एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! याव पापो मनुस्सो [याव पापमनुस्सो (स्या.), यावता पापमनुस्सो (क.)], यत्र हि नाम सुप्पतिट्ठस्स निग्रोधराजस्स यावदत्थं फलानि भक्खित्वा साखं भञ्जित्वा पक्कमिस्सति, यंनून सुप्पतिट्ठो निग्रोधराजा आयतिं फलं न ददेय्या’ति. अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठो निग्रोधराजा आयतिं फलं न अदासि.

‘‘अथ खो, ब्राह्मण धम्मिक, राजा कोरब्यो येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोच – ‘यग्घे, मारिस, जानेय्यासि सुप्पतिट्ठो निग्रोधराजा फलं न देती’ति? अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या. क.)], यथा भुसा वातवुट्ठि आगन्त्वा सुप्पतिट्ठं निग्रोधराजं पवत्तेसि [पातेसि (सी. पी.)] उम्मूलमकासि. अथ खो, ब्राह्मण धम्मिक, सुप्पतिट्ठे निग्रोधराजे अधिवत्था देवता दुक्खी दुम्मना अस्सुमुखी रुदमाना एकमन्तं अट्ठासि.

‘‘अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो येन सुप्पतिट्ठे निग्रोधराजे अधिवत्था देवता तेनुपसङ्कमि; उपसङ्कमित्वा सुप्पतिट्ठे निग्रोधराजे अधिवत्थं देवतं एतदवोच – ‘किं नु त्वं, देवते, दुक्खी दुम्मना अस्सुमुखी रुदमाना एकमन्तं ठिता’ति? ‘तथा हि पन मे, मारिस, भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति. ‘अपि नु त्वं, देवते, रुक्खधम्मे ठिताय भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति? ‘कथं पन, मारिस, रुक्खो रुक्खधम्मे ठितो होती’ति? ‘इध, देवते, रुक्खस्स मूलं मूलत्थिका हरन्ति, तचं तचत्थिका हरन्ति, पत्तं पत्तत्थिका हरन्ति, पुप्फं पुप्फत्थिका हरन्ति, फलं फलत्थिका हरन्ति. न च तेन देवताय अनत्तमनता वा अनभिनन्दि [अनभिरद्धि (सी.)] वा करणीया. एवं खो, देवते, रुक्खो रुक्खधम्मे ठितो होती’ति. ‘अट्ठितायेव खो मे, मारिस, रुक्खधम्मे भुसा वातवुट्ठि आगन्त्वा भवनं पवत्तेसि उम्मूलमकासी’ति. ‘सचे खो त्वं, देवते, रुक्खधम्मे तिट्ठेय्यासि, सिया [सियापि (सी. पी.)] ते भवनं यथापुरे’ति? ‘ठस्सामहं, [तिट्ठेय्यामहं (स्या.)] मारिस, रुक्खधम्मे, होतु मे भवनं यथापुरे’’’ति.

‘‘अथ खो, ब्राह्मण धम्मिक, सक्को देवानमिन्दो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारि (स्या. क.)], यथा भुसा वातवुट्ठि आगन्त्वा सुप्पतिट्ठं निग्रोधराजं उस्सापेसि, सच्छवीनि मूलानि अहेसुं. एवमेवं खो, ब्राह्मण धम्मिक, अपि नु तं समणधम्मे ठितं जातिभूमका उपासका पब्बाजेसुं सब्बसो जातिभूमियं सत्तहि आवासेही’’ति? ‘‘कथं पन, भन्ते, समणो समणधम्मे ठितो होती’’ति? ‘‘इध, ब्राह्मण धम्मिक, समणो अक्कोसन्तं न पच्चक्कोसति, रोसन्तं न पटिरोसति, भण्डन्तं न पटिभण्डति. एवं खो, ब्राह्मण धम्मिक, समणो समणधम्मे ठितो होती’’ति. ‘‘अट्ठितंयेव मं, भन्ते, समणधम्मे जातिभूमका उपासका पब्बाजेसुं सब्बसो जातिभूमियं सत्तहि आवासेही’’ति.

[अ. नि. ७.६६; ७.७३] ‘‘भूतपुब्बं, ब्राह्मण धम्मिक, सुनेत्तो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो. सुनेत्तस्स खो पन, ब्राह्मण धम्मिक, सत्थुनो अनेकानि सावकसतानि अहेसुं. सुनेत्तो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि. ये खो पन, ब्राह्मण धम्मिक, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि न पसादेसुं ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु. ये खो पन, ब्राह्मण धम्मिक, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु.

‘‘भूतपुब्बं, ब्राह्मण धम्मिक, मूगपक्खो नाम सत्था अहोसि…पे… अरनेमि नाम सत्था अहोसि… कुद्दालको नाम सत्था अहोसि… हत्थिपालो नाम सत्था अहोसि… जोतिपालो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो. जोतिपालस्स खो पन, ब्राह्मण धम्मिक, सत्थुनो अनेकानि सावकसतानि अहेसुं. जोतिपालो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि. ये खो पन, ब्राह्मण धम्मिक, जोतिपालस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि न पसादेसुं ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु. ये खो पन, ब्राह्मण धम्मिक, जोतिपालस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु.

‘‘तं किं मञ्ञसि, ब्राह्मण धम्मिक, यो इमे छ सत्थारे तित्थकरे कामेसु वीतरागे, अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्या’’ति? ‘‘एवं, भन्ते’’. ‘‘यो खो, ब्राह्मण धम्मिक, इमे छ सत्थारे तित्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्य. यो एकं दिट्ठिसम्पन्नं पुग्गलं पदुट्ठचित्तो अक्कोसति परिभासति, अयं ततो बहुतरं अपुञ्ञं पसवति. तं किस्स हेतु? नाहं, ब्राह्मण धम्मिक, इतो बहिद्धा एवरूपिं खन्तिं [एवरूपं खन्तं (स्या.)] वदामि, यथामं सब्रह्मचारीसु. तस्मातिह, ब्राह्मण धम्मिक, एवं सिक्खितब्बं – ‘न नो समसब्रह्मचारीसु [न नो आमसब्रह्मचारीसु (स्या.), न नो सब्रह्मचारीसु (सी. पी.)] चित्तानि पदुट्ठानि भविस्सन्ती’’’ति. एवञ्हि ते, ब्राह्मण धम्मिक, सिक्खितब्बन्ति.

‘‘सुनेत्तो मूगपक्खो च, अरनेमि च ब्राह्मणो;

कुद्दालको अहु सत्था, हत्थिपालो च माणवो.

‘‘जोतिपालो च गोविन्दो, अहु सत्तपुरोहितो;

अहिंसका [अभिसेका (स्या.)] अतीतंसे, छ सत्थारो यसस्सिनो.

‘‘निरामगन्धा करुणेधिमुत्ता [विमुत्ता (सी. स्या. पी.)], कामसंयोजनातिगा [कामसंयोजनातिता (स्या.)];

कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहुं [अहु (बहूसु), अहू (क. सी.)].

‘‘अहेसुं सावका तेसं, अनेकानि सतानिपि;

निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा;

कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहुं [अहु (बहूसु), अहू (क. सी.)].

‘‘येते इसी बाहिरके, वीतरागे समाहिते;

पदुट्ठमनसङ्कप्पो, यो नरो परिभासति;

बहुञ्च सो पसवति, अपुञ्ञं तादिसो नरो.

‘‘यो चेकं दिट्ठिसम्पन्नं, भिक्खुं बुद्धस्स सावकं;

पदुट्ठमनसङ्कप्पो, यो नरो परिभासति;

अयं ततो बहुतरं, अपुञ्ञं पसवे नरो.

‘‘न साधुरूपं आसीदे, दिट्ठिट्ठानप्पहायिनं;

सत्तमो पुग्गलो एसो, अरियसङ्घस्स वुच्चति.

‘‘अवीतरागो कामेसु, यस्स पञ्चिन्द्रिया मुदू;

सद्धा सति च वीरियं, समथो च विपस्सना.

‘‘तादिसं भिक्खुमासज्ज, पुब्बेव उपहञ्ञति;

अत्तानं उपहन्त्वान, पच्छा अञ्ञं विहिंसति.

‘‘यो च रक्खति अत्तानं, रक्खितो तस्स बाहिरो;

तस्मा रक्खेय्य अत्तानं, अक्खतो पण्डितो सदा’’ति. द्वादसमं;

धम्मिकवग्गो पञ्चमो.

तस्सुद्दानं –

नागमिगसाला इणं, चुन्दं द्वे सन्दिट्ठिका दुवे;

खेमइन्द्रिय आनन्द, खत्तिया अप्पमादेन धम्मिकोति.

पठमपण्णासकं समत्तं.

२. दुतियपण्णासकं

६. महावग्गो

१. सोणसुत्तं

५५. [महाव. २४३ आगतं] एवं, मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन आयस्मा सोणो राजगहे विहरति सीतवनस्मिं. अथ खो आयस्मतो सोणस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति, अहं तेसं अञ्ञतरो. अथ च पन मे न अनुपादाय आसवेहि चित्तं विमुच्चति, संविज्जन्ति खो पन मे कुले भोगा, सक्का भोगा च भुञ्जितुं पुञ्ञानि च कातुं. यंनूनाहं सिक्खं पच्चक्खाय हीनायावत्तित्वा भोगे च भुञ्जेय्यं पुञ्ञानि च करेय्य’’न्ति.

अथ खो भगवा आयस्मतो सोणस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं सम्मिञ्जेय्य, एवमेवं खो – गिज्झकूटे पब्बते अन्तरहितो सीतवने आयस्मतो सोणस्स सम्मुखे पातुरहोसि. निसीदि भगवा पञ्ञत्ते आसने. आयस्मापि खो सोणो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सोणं भगवा एतदवोच –

‘‘ननु ते, सोण, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति, अहं तेसं अञ्ञतरो. अथ च पन मे न अनुपादाय आसवेहि चित्तं विमुच्चति, संविज्जन्ति खो पन मे कुले भोगा, सक्का भोगा [भोगे (महाव. २४३)] च भुञ्जितुं पुञ्ञानि च कातुं. यंनूनाहं सिक्खं पच्चक्खाय हीनायावत्तित्वा भोगे च भुञ्जेय्यं पुञ्ञानि च करेय्य’’’न्ति? ‘‘एवं, भन्ते’’.

‘‘तं किं मञ्ञसि, सोण, कुसलो त्वं पुब्बे अगारियभूतो [आगारिकभूतो (स्या.), अगारिकभूतो (महाव. २४३)] वीणाय तन्तिस्सरे’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वा’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अतिसिथिला होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वा’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘यदा पन ते, सोण, वीणाय तन्तियो न अच्चायता होन्ति नातिसिथिला समे गुणे पतिट्ठिता, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वा’’ति? ‘‘एवं, भन्ते’’.

‘‘एवमेवं खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिसिथिलवीरियं कोसज्जाय संवत्तति. तस्मातिह त्वं, सोण, वीरियसमथं अधिट्ठहं, इन्द्रियानञ्च समतं पटिविज्झ, तत्थ च निमित्तं गण्हाही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो भगवतो पच्चस्सोसि. अथ खो भगवा आयस्मन्तं सोणं इमिना ओवादेन ओवदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं खो – सीतवने अन्तरहितो गिज्झकूटे पब्बते पातुरहोसि.

अथ खो आयस्मा सोणो अपरेन समयेन वीरियसमथं अधिट्ठासि, इन्द्रियानञ्च समतं पटिविज्झि, तत्थ च निमित्तं अग्गहेसि. अथ खो आयस्मा सोणो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनागारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा सोणो अरहतं अहोसि.

अथ खो आयस्मतो सोणस्स अरहत्तप्पत्तस्स एतदहोसि – ‘‘यंनूनाहं येन भगवा तेनुपसङ्कमेय्यं; उपसङ्कमित्वा भगवतो सन्तिके अञ्ञं ब्याकरेय्य’’न्ति. अथ खो आयस्मा सोणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सोणो भगवन्तं एतदवोच –

‘‘यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो, सो छ ठानानि अधिमुत्तो होति – नेक्खम्माधिमुत्तो होति, पविवेकाधिमुत्तो होति, अब्यापज्जाधिमुत्तो [अब्यापज्झाधिमुत्तो (क.) महाव. २४४ पस्सितब्बं] होति, तण्हाक्खयाधिमुत्तो होति, उपादानक्खयाधिमुत्तो होति, असम्मोहाधिमुत्तो होति.

‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘केवलंसद्धामत्तकं नून अयमायस्मा निस्साय नेक्खम्माधिमुत्तो’ति. न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु वुसितवा कतकरणीयो करणीयं अत्तनो असमनुपस्सन्तो कतस्स वा पटिचयं खया रागस्स वीतरागत्ता नेक्खम्माधिमुत्तो होति, खया दोसस्स वीतदोसत्ता नेक्खम्माधिमुत्तो होति, खया मोहस्स वीतमोहत्ता नेक्खम्माधिमुत्तो होति.

‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘लाभसक्कारसिलोकं नून अयमायस्मा निकामयमानो पविवेकाधिमुत्तो’ति. न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु वुसितवा कतकरणीयो करणीयं अत्तनो असमनुपस्सन्तो कतस्स वा पटिचयं खया रागस्स वीतरागत्ता पविवेकाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता पविवेकाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता पविवेकाधिमुत्तो होति.

‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘सीलब्बतपरामासं नून अयमायस्मा सारतो पच्चागच्छन्तो अब्यापज्जाधिमुत्तो’ति. न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु वुसितवा कतकरणीयो करणीयं अत्तनो असमनुपस्सन्तो कतस्स वा पटिचयं खया रागस्स वीतरागत्ता अब्यापज्जाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता अब्यापज्जाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता अब्यापज्जाधिमुत्तो होति.

‘‘खया रागस्स वीतरागत्ता तण्हाक्खयाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता तण्हाक्खयाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता तण्हाक्खयाधिमुत्तो होति.

‘‘खया रागस्स वीतरागत्ता उपादानक्खयाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता उपादानक्खयाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता उपादानक्खयाधिमुत्तो होति.

‘‘खया रागस्स वीतरागत्ता असम्मोहाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता असम्मोहाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता असम्मोहाधिमुत्तो होति.

‘‘एवं सम्मा विमुत्तचित्तस्स, भन्ते, भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं [आपातं (क.)] आगच्छन्ति, नेवस्स चित्तं परियादियन्ति. अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं वयञ्चस्सानुपस्सति. भुसा चेपि सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा मनस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति. अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं वयञ्चस्सानुपस्सति. सेय्यथापि, भन्ते, सेलो पब्बतो अच्छिद्दो असुसिरो एकग्घनो. अथ पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य, अथ पच्छिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि…पे… अथ उत्तराय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि… अथ दक्खिणाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य; एवमेवं खो, भन्ते, एवं सम्माविमुत्तचित्तस्स भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति. अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं वयञ्चस्सानुपस्सति. भुसा चेपि सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा मनस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति. अमिस्सीकतमेवस्स चित्तं होति ठितं आनेञ्जप्पत्तं वयञ्चस्सानुपस्सती’’ति.

‘‘नेक्खम्मं अधिमुत्तस्स, पविवेकञ्च चेतसो;

अब्यापज्जाधिमुत्तस्स, उपादानक्खयस्स च.

‘‘तण्हाक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो;

दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.

‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;

कतस्स पटिचयो नत्थि, करणीयं न विज्जति.

‘‘सेलो यथा एकग्घनो, वातेन न समीरति;

एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.

‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;

ठितं चित्तं विप्पमुत्तं [विमुतञ्च (क.) महाव. २४४; कथा. २६६], वयञ्चस्सानुपस्सती’’ति. पठमं;

२. फग्गुनसुत्तं

५६. तेन खो पन समयेन आयस्मा फग्गुनो [फेग्गुनो (क.), फग्गुणो (सी. स्या.)] आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, फग्गुनो आबाधिको दुक्खितो बाळ्हगिलानो. साधु, भन्ते, भगवा येनायस्मा फग्गुनो तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा फग्गुनो तेनुपसङ्कमि. अद्दसा खो आयस्मा फग्गुनो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान मञ्चके समधोसि [समञ्चोपि (सी. स्या. पी.), सं + धू + ई = समधोसि]. अथ खो भगवा आयस्मन्तं फग्गुनं एतदवोच – ‘‘अलं, फग्गुन, मा त्वं मञ्चके समधोसि. सन्तिमानि आसनानि परेहि पञ्ञत्तानि, तत्थाहं निसीदिस्सामी’’ति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा आयस्मन्तं फग्गुनं एतदवोच –

‘‘कच्चि ते, फग्गुन, खमनीयं कच्चि यापनीयं? कच्चि ते दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो.

‘‘सेय्यथापि, भन्ते, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि [मुद्धानं (सी. पी.)] अभिमत्थेय्य [अभिमट्ठेय्य (स्या.)]; एवमेवं खो मे, भन्ते, अधिमत्ता वाता मुद्धनि [हनन्ति (सी. पी.), ओहनन्ति (स्या.)] ऊहनन्ति. न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो.

‘‘सेय्यथापि, भन्ते, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन सीसवेठनं ददेय्य; एवमेवं खो मे, भन्ते, अधिमत्ता सीसे सीसवेदना. न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो.

‘‘सेय्यथापि, भन्ते, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य; एवमेवं खो मे, भन्ते, अधिमत्ता वाता कुच्छिं परिकन्तन्ति. न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो.

‘‘सेय्यथापि, भन्ते, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं; एवमेवं खो मे, भन्ते, अधिमत्तो कायस्मिं डाहो. न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति. अथ खो भगवा आयस्मन्तं फग्गुनं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.

अथ खो आयस्मा फग्गुनो अचिरपक्कन्तस्स भगवतो कालमकासि. तम्हि चस्स समये मरणकाले इन्द्रियानि विप्पसीदिंसु. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘आयस्मा, भन्ते, फग्गुनो अचिरपक्कन्तस्स भगवतो कालमकासि. तम्हि चस्स समये मरणकाले इन्द्रियानि विप्पसीदिंसू’’ति.

‘‘किं हानन्द, फग्गुनस्स [फेग्गुनस्स आनन्द (क.)] भिक्खुनो इन्द्रियानि न विप्पसीदिस्सन्ति! फग्गुनस्स, आनन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं अविमुत्तं अहोसि. तस्स तं धम्मदेसनं सुत्वा पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुत्तं.

‘‘छयिमे, आनन्द, आनिसंसा कालेन धम्मस्सवने [धम्मसवणे (सी.)] कालेन अत्थुपपरिक्खाय. कतमे छ? इधानन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले लभति तथागतं दस्सनाय. तस्स तथागतो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तस्स तं धम्मदेसनं सुत्वा पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुच्चति. अयं, आनन्द, पठमो आनिसंसो कालेन धम्मस्सवने.

‘‘पुन चपरं, आनन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले न हेव खो [नो च खो (क.)] लभति तथागतं दस्सनाय, अपि च खो तथागतसावकं लभति दस्सनाय. तस्स तथागतसावको धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तस्स तं धम्मदेसनं सुत्वा पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुच्चति. अयं, आनन्द, दुतियो आनिसंसो कालेन धम्मस्सवने.

‘‘पुन चपरं, आनन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले न हेव खो लभति तथागतं दस्सनाय, नपि तथागतसावकं लभति दस्सनाय; अपि च खो यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. तस्स यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्कयतो अनुविचारयतो मनसानुपेक्खतो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुच्चति. अयं, आनन्द, ततियो आनिसंसो कालेन अत्थुपपरिक्खाय.

‘‘इधानन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुत्तं होति, अनुत्तरे च खो उपधिसङ्खये चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले लभति तथागतं दस्सनाय. तस्स तथागतो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं…पे… ब्रह्मचरियं पकासेति. तस्स तं धम्मदेसनं सुत्वा अनुत्तरे उपधिसङ्खये चित्तं विमुच्चति. अयं, आनन्द, चतुत्थो आनिसंसो कालेन धम्मस्सवने.

‘‘पुन चपरं, आनन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुत्तं होति, अनुत्तरे च खो उपधिसङ्खये चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले न हेव खो लभति तथागतं दस्सनाय, अपि च खो तथागतसावकं लभति दस्सनाय. तस्स तथागतसावको धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं ब्रह्मचरियं पकासेति. तस्स तं धम्मदेसनं सुत्वा अनुत्तरे उपधिसङ्खये चित्तं विमुच्चति. अयं, आनन्द, पञ्चमो आनिसंसो कालेन धम्मस्सवने.

‘‘पुन चपरं, आनन्द, भिक्खुनो पञ्चहि ओरम्भागियेहि संयोजनेहि चित्तं विमुत्तं होति, अनुत्तरे च खो उपधिसङ्खये चित्तं अविमुत्तं होति. सो तम्हि समये मरणकाले न हेव खो लभति तथागतं दस्सनाय, नपि तथागतसावकं लभति दस्सनाय; अपि च खो यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. तस्स यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्कयतो अनुविचारयतो मनसानुपेक्खतो अनुत्तरे उपधिसङ्खये चित्तं विमुच्चति. अयं, आनन्द, छट्ठो आनिसंसो कालेन अत्थुपपरिक्खाय. इमे खो, आनन्द, छ आनिसंसा कालेन धम्मस्सवने कालेन अत्थुपपरिक्खाया’’ति. दुतियं.

३. छळभिजातिसुत्तं

५७. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘पूरणेन, भन्ते, कस्सपेन छळभिजातियो पञ्ञत्ता – कण्हाभिजाति पञ्ञत्ता, नीलाभिजाति पञ्ञत्ता, लोहिताभिजाति पञ्ञत्ता, हलिद्दाभिजाति पञ्ञत्ता, सुक्काभिजाति पञ्ञत्ता, परमसुक्काभिजाति पञ्ञत्ता.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन कण्हाभिजाति पञ्ञत्ता, ओरब्भिका सूकरिका साकुणिका मागविका लुद्दा मच्छघातका चोरा चोरघातका बन्धनागारिका ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन नीलाभिजाति पञ्ञत्ता, भिक्खू कण्टकवुत्तिका ये वा पनञ्ञेपि केचि कम्मवादा क्रियवादा.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन लोहिताभिजाति पञ्ञत्ता, निगण्ठा एकसाटका.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन हलिद्दाभिजाति पञ्ञत्ता, गिही ओदातवसना अचेलकसावका.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन सुक्काभिजाति पञ्ञत्ता, आजीवका आजीवकिनियो.

‘‘तत्रिदं, भन्ते, पूरणेन कस्सपेन परमसुक्काभिजाति पञ्ञत्ता, नन्दो वच्छो किसो संकिच्चो मक्खलि गोसालो. पूरणेन, भन्ते, कस्सपेन इमा छळभिजातियो पञ्ञत्ता’’ति.

‘‘किं पनानन्द, पूरणस्स कस्सपस्स सब्बो लोको एतदब्भनुजानाति इमा छळभिजातियो पञ्ञापेतु’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘सेय्यथापि, आनन्द, पुरिसो दलिद्दो अस्सको अनाळ्हिको, तस्स अकामकस्स बिलं ओलग्गेय्युं – ‘इदं ते, अम्भो पुरिस, मंसञ्च खादितब्बं, मूलञ्च अनुप्पदातब्ब’न्ति. एवमेवं खो, आनन्द, पूरणेन कस्सपेन अप्पटिञ्ञाय एतेसं समणब्राह्मणानं इमा छळभिजातियो पञ्ञत्ता, यथा तं बालेन अब्यत्तेन अखेत्तञ्ञुना अकुसलेन.

‘‘अहं खो पनानन्द, छळभिजातियो पञ्ञापेमि. तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘कतमा चानन्द, छळभिजातियो? इधानन्द, एकच्चो कण्हाभिजातियो समानो कण्हं धम्मं अभिजायति. इध पनानन्द, एकच्चो कण्हाभिजातियो समानो सुक्कं धम्मं अभिजायति. इध पनानन्द, एकच्चो कण्हाभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति. इध पनानन्द, एकच्चो सुक्काभिजातियो समानो कण्हं धम्मं अभिजायति. इध पनानन्द, एकच्चो सुक्काभिजातियो समानो सुक्कं धम्मं अभिजायति. इध पनानन्द, एकच्चो सुक्काभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति.

‘‘कथञ्चानन्द, कण्हाभिजातियो समानो कण्हं धम्मं अभिजायति? इधानन्द, एकच्चो नीचे कुले पच्चाजातो होति – चण्डालकुले वा नेसादकुले वा वेनकुले [वेणकुले (सब्बत्थ)] वा रथकारकुले वा पुक्कुसकुले वा, दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो, आनन्द, कण्हाभिजातियो समानो कण्हं धम्मं अभिजायति.

‘‘कथञ्चानन्द, कण्हाभिजातियो समानो सुक्कं धम्मं अभिजायति? इधानन्द, एकच्चो नीचे कुले पच्चाजातो होति – चण्डालकुले वा…पे… सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो, आनन्द, कण्हाभिजातियो समानो सुक्कं धम्मं अभिजायति.

‘‘कथञ्चानन्द, कण्हाभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति? इधानन्द, एकच्चो नीचे कुले पच्चाजातो होति – चण्डालकुले वा…पे… सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको. सो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. सो एवं पब्बजितो समानो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा अकण्हं असुक्कं निब्बानं अभिजायति. एवं खो, आनन्द, कण्हाभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति.

‘‘कथञ्चानन्द, सुक्काभिजातियो समानो कण्हं धम्मं अभिजायति? इधानन्द, एकच्चो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो, आनन्द, सुक्काभिजातियो समानो कण्हं धम्मं अभिजायति.

‘‘कथञ्चानन्द, सुक्काभिजातियो समानो सुक्कं धम्मं अभिजायति? इधानन्द, एकच्चो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा…पे… सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो, आनन्द, सुक्काभिजातियो समानो सुक्कं धम्मं अभिजायति.

‘‘कथञ्चानन्द, सुक्काभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति? इधानन्द, एकच्चो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. सो एवं पब्बजितो समानो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा अकण्हं असुक्कं निब्बानं अभिजायति. एवं खो, आनन्द, सुक्काभिजातियो समानो अकण्हं असुक्कं निब्बानं अभिजायति. इमा खो, आनन्द, छळभिजातियो’’ति. ततियं.

४. आसवसुत्तं

५८. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.

कतमेहि छहि? इध, भिक्खवे, भिक्खुनो ये आसवा संवरा पहातब्बा ते संवरेन पहीना होन्ति, ये आसवा पटिसेवना पहातब्बा ते पटिसेवनाय पहीना होन्ति, ये आसवा अधिवासना पहातब्बा ते अधिवासनाय पहीना होन्ति, ये आसवा परिवज्जना पहातब्बा ते परिवज्जनाय पहीना होन्ति, ये आसवा विनोदना पहातब्बा ते विनोदनाय पहीना होन्ति, ये आसवा भावना पहातब्बा ते भावनाय पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो विहरति. यं हिस्स, भिक्खवे, चक्खुन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, चक्खुन्द्रियसंवरं संवुतस्स विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. पटिसङ्खा योनिसो सोतिन्द्रिय…पे… घानिन्द्रिय… जिव्हिन्द्रिय… कायिन्द्रिय… मनिन्द्रियसंवरसंवुतो विहरति. यं हिस्स, भिक्खवे, मनिन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, मनिन्द्रियसंवरं संवुतस्स विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा संवरा पहातब्बा ये संवरेन पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवति – ‘यावदेव सीतस्स पटिघाताय, उण्हस्स पटिघाताय, डंसमकसवातातपसरीसपसम्फस्सानं [डंस… सिरिंसपसम्फस्सानं (सी. स्या. कं. पी) म. नि. १.२३] पटिघाताय, यावदेव हिरिकोपीनपटिच्छादनत्थं’. पटिसङ्खा योनिसो पिण्डपातं पटिसेवति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो च’ [फासुविहारो चाति (सी. स्या. कं. पी.)]. पटिसङ्खा योनिसो सेनासनं पटिसेवति – ‘यावदेव सीतस्स पटिघाताय, उण्हस्स पटिघाताय, डंसमकसवातातपसरीसपसम्फस्सानं पटिघाताय, यावदेव उतुपरिस्सयविनोदनपटिसल्लानारामत्थं’. पटिसङ्खा योनिसो गिलानप्पच्चयभेसज्जपरिक्खारं पटिसेवति – ‘यावदेव उप्पन्नानं वेय्याबाधिकानं वेदनानं पटिघाताय, अब्याबज्झपरमताया’ति. यं हिस्स, भिक्खवे, अप्पटिसेवतो उप्पज्जेय्युं आसवा विघातपरिळाहा, पटिसेवतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बा ये पटिसेवनाय पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा अधिवासना पहातब्बा ये अधिवासनाय पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो खमो होति सीतस्स उण्हस्स, जिघच्छाय, पिपासाय, डंसमकसवातातपसरीसपसम्फस्सानं, दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति. यं हिस्स, भिक्खवे, अनधिवासतो उप्पज्जेय्युं आसवा विघातपरिळाहा, अधिवासतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा अधिवासना पहातब्बा ये अधिवासनाय पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा परिवज्जना पहातब्बा ये परिवज्जनाय पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्जेति, चण्डं अस्सं परिवज्जेति, चण्डं गोणं परिवज्जेति, चण्डं कुक्कुरं परिवज्जेति, अहिं खाणुं कण्टकट्ठानं सोब्भं पपातं चन्दनिकं ओळिगल्लं, यथारूपे अनासने निसिन्नं, यथारूपे अगोचरे चरन्तं, यथारूपे पापके मित्ते भजन्तं विञ्ञू सब्रह्मचारी पापकेसु ठानेसु ओकप्पेय्युं, सो तञ्च अनासनं तञ्च अगोचरं ते च पापके मित्ते पटिसङ्खा योनिसो परिवज्जेति. यं हिस्स, भिक्खवे, अपरिवज्जयतो उप्पज्जेय्युं आसवा विघातपरिळाहा, परिवज्जयतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा परिवज्जना पहातब्बा ये परिवज्जनाय पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, पटिसङ्खा योनिसो उप्पन्नं ब्यापादवितक्कं…पे… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. यं हिस्स, भिक्खवे, अविनोदयतो उप्पज्जेय्युं आसवा विघातपरिळाहा, विनोदयतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा विनोदना पहातब्बा ये विनोदनाय पहीना होन्ति.

‘‘कतमे च, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, पटिसङ्खा योनिसो धम्मविचयसम्बोज्झङ्गं भावेति…पे… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. यं हिस्स, भिक्खवे, अभावयतो उप्पज्जेय्युं आसवा विघातपरिळाहा, भावयतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इमे वुच्चन्ति, भिक्खवे, आसवा भावना पहातब्बा ये भावनाय पहीना होन्ति.

‘‘इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. चतुत्थं.

५. दारुकम्मिकसुत्तं

५९. एवं मे सुतं – एकं समयं भगवा नातिके विहरति गिञ्जकावसथे. अथ खो दारुकम्मिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो दारुकम्मिकं गहपतिं भगवा एतदवोच – ‘‘अपि नु ते, गहपति, कुले दानं दीयती’’ति? ‘‘दीयति मे, भन्ते, कुले दानं. तञ्च खो ये ते भिक्खू आरञ्ञिका पिण्डपातिका पंसुकूलिका अरहन्तो वा अरहत्तमग्गं वा समापन्ना, तथारूपेसु मे, भन्ते, भिक्खूसु दानं दीयती’’ति.

‘‘दुज्जानं खो एतं, गहपति, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन, कासिकचन्दनं पच्चनुभोन्तेन, मालागन्धविलेपनं धारयन्तेन, जातरूपरजतं सादियन्तेन इमे वा अरहन्तो इमे वा अरहत्तमग्गं समापन्नाति.

‘‘आरञ्ञिको चेपि, गहपति, भिक्खु होति उद्धतो उन्नळो चपलो मुखरो विकिण्णवाचो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो. एवं सो तेनङ्गेन गारय्हो. आरञ्ञिको चेपि, गहपति, भिक्खु होति अनुद्धतो अनुन्नळो अचपलो अमुखरो अविकिण्णवाचो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो. एवं सो तेनङ्गेन पासंसो.

‘‘गामन्तविहारी चेपि, गहपति, भिक्खु होति उद्धतो…पे… एवं सो तेनङ्गेन गारय्हो. गामन्तविहारी चेपि, गहपति, भिक्खु होति अनुद्धतो…पे… एवं सो तेनङ्गेन पासंसो.

‘‘पिण्डपातिको चेपि, गहपति, भिक्खु होति उद्धतो…पे… एवं सो तेनङ्गेन गारय्हो. पिण्डपातिको चेपि, गहपति, भिक्खु होति अनुद्धतो…पे… एवं सो तेनङ्गेन पासंसो.

‘‘नेमन्तनिको चेपि, गहपति, भिक्खु होति उद्धतो…पे… एवं सो तेनङ्गेन गारय्हो. नेमन्तनिको चेपि, गहपति, भिक्खु होति अनुद्धतो…पे… एवं सो तेनङ्गेन पासंसो.

‘‘पंसुकूलिको चेपि, गहपति, भिक्खु होति उद्धतो…पे… एवं सो तेनङ्गेन गारय्हो. पंसुकूलिको चेपि, गहपति, भिक्खु होति अनुद्धतो…पे… एवं सो तेनङ्गेन पासंसो.

‘‘गहपतिचीवरधरो चेपि, गहपति, भिक्खु होति उद्धतो उन्नळो चपलो मुखरो विकिण्णवाचो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो. एवं सो तेनङ्गेन गारय्हो. गहपतिचीवरधरो चेपि, गहपति, भिक्खु होति अनुद्धतो अनुन्नळो अचपलो अमुखरो अविकिण्णवाचो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो. एवं सो तेनङ्गेन पासंसो.

‘‘इङ्घ त्वं, गहपति, सङ्घे दानं [दानानि (क.)] देहि. सङ्घे ते दानं ददतो चित्तं पसीदिस्सति. सो त्वं पसन्नचित्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्ससी’’ति. ‘‘एसाहं, भन्ते, अज्जतग्गे सङ्घे दानं दस्सामी’’ति. पञ्चमं.

६. हत्थिसारिपुत्तसुत्तं

६०. एवं मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन खो पन समयेन सम्बहुला थेरा भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता मण्डलमाळे सन्निसिन्ना सन्निपतिता अभिधम्मकथं कथेन्ति. तत्र सुदं आयस्मा चित्तो हत्थिसारिपुत्तो थेरानं भिक्खूनं अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेति. अथ खो आयस्मा महाकोट्ठिको आयस्मन्तं चित्तं हत्थिसारिपुत्तं एतदवोच – ‘‘मायस्मा चित्तो हत्थिसारिपुत्तो थेरानं भिक्खूनं अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेसि, याव कथापरियोसानं आयस्मा चित्तो आगमेतू’’ति. एवं वुत्ते आयस्मतो चित्तस्स हत्थिसारिपुत्तस्स सहायका भिक्खू आयस्मन्तं महाकोट्ठिकं एतदवोचुं – ‘‘मायस्मा महाकोट्ठिको आयस्मन्तं चित्तं हत्थिसारिपुत्तं अपसादेसि, पण्डितो आयस्मा चित्तो हत्थिसारिपुत्तो. पहोति चायस्मा चित्तो हत्थिसारिपुत्तो थेरानं भिक्खूनं अभिधम्मकथं कथेतु’’न्ति.

‘‘दुज्जानं खो एतं, आवुसो, परस्स चेतोपरियायं अजानन्तेहि. इधावुसो, एकच्चो पुग्गलो तावदेव सोरतसोरतो होति, निवातनिवातो होति, उपसन्तुपसन्तो होति, याव सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं. यतो च खो सो वपकस्सतेव सत्थारा, वपकस्सति गरुट्ठानियेहि सब्रह्मचारीहि, सो संसट्ठो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. तस्स संसट्ठस्स विस्सत्थस्स पाकतस्स भस्समनुयुत्तस्स विहरतो रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘सेय्यथापि, आवुसो, गोणो किट्ठादो दामेन वा बद्धो [आरामे वा बन्धो (क.)] वजे वा ओरुद्धो. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानायं गोणो किट्ठादो पुनदेव किट्ठं ओतरिस्सती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, यं सो गोणो किट्ठादो दामं वा छेत्वा वजं वा भिन्दित्वा, अथ पुनदेव किट्ठं ओतरेय्याति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो तावदेव सोरतसोरतो होति, निवातनिवातो होति, उपसन्तुपसन्तो होति याव सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं. यतो च खो सो वपकस्सतेव सत्थारा, वपकस्सति गरुट्ठानियेहि सब्रह्मचारीहि, सो संसट्ठो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. तस्स संसट्ठस्स विस्सत्थस्स पाकतस्स भस्समनुयुत्तस्स विहरतो रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘इध पनावुसो, एकच्चो पुग्गलो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि पठमस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति. सेय्यथापि, आवुसो, चातुमहापथे थुल्लफुसितको देवो वस्सन्तो [थुल्लफुसितके देवे वस्सन्ते (क.)] रजं अन्तरधापेय्य, चिक्खल्लं पातुकरेय्य. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानि अमुस्मिं [अमुकस्मिं (क.)] चातुमहापथे पुनदेव रजो पातुभविस्सती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, यं अमुस्मिं चातुमहापथे मनुस्सा वा अतिक्कमेय्युं, गोपसू वा अतिक्कमेय्युं, वातातपो वा स्नेहगतं परियादियेय्य, अथ पुनदेव रजो पातुभवेय्याति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि पठमस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘इध पनावुसो, एकच्चो पुग्गलो वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि दुतियस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति. सेय्यथापि, आवुसो, गामस्स वा निगमस्स वा अविदूरे महन्तं तळाकं. तत्थ थुल्लफुसितको देवो वुट्ठो सिप्पिसम्बुकम्पि सक्खरकठलम्पि अन्तरधापेय्य. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानि अमुस्मिं तळाके पुनदेव सिप्पिसम्बुका वा सक्खरकठला वा पातुभविस्सन्ती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, यं अमुस्मिं तळाके मनुस्सा वा पिवेय्युं, गोपसू वा पिवेय्युं, वातातपो वा स्नेहगतं परियादियेय्य, अथ पुनदेव सिप्पिसम्बुकापि सक्खरकठलापि पातुभवेय्युन्ति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि दुतियस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘इध पनावुसो, एकच्चो पुग्गलो पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि ततियस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति. सेय्यथापि, आवुसो, पुरिसं पणीतभोजनं भुत्ताविं आभिदोसिकं भोजनं नच्छादेय्य. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानि अमुं पुरिसं पुनदेव भोजनं छादेस्सती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, अमुं पुरिसं पणीतभोजनं भुत्ताविं यावस्स सा ओजा काये ठस्सति ताव न अञ्ञं भोजनं छादेस्सति. यतो च ख्वस्स सा ओजा अन्तरधायिस्सति, अथ पुनदेव तं भोजनं छादेय्याति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि ततियस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘इध, पनावुसो, एकच्चो पुग्गलो सुखस्स च पहाना दुक्खस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि चतुत्थस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति. सेय्यथापि, आवुसो, पब्बतसङ्खेपे उदकरहदो निवातो विगतऊमिको. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानि अमुस्मिं उदकरहदे पुनदेव ऊमि पातुभविस्सती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, या पुरत्थिमाय दिसाय आगच्छेय्य भुसा वातवुट्ठि. सा तस्मिं उदकरहदे ऊमिं जनेय्य. या पच्छिमाय दिसाय आगच्छेय्य…पे… या उत्तराय दिसाय आगच्छेय्य… या दक्खिणाय दिसाय आगच्छेय्य भुसा वातवुट्ठि. सा तस्मिं उदकरहदे ऊमिं जनेय्याति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो सुखस्स च पहाना दुक्खस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो ‘लाभिम्हि चतुत्थस्स झानस्सा’ति संसट्ठो विहरति भिक्खूहि…पे… सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘इध, पनावुसो, एकच्चो पुग्गलो सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति. सो ‘लाभिम्हि अनिमित्तस्स चेतोसमाधिस्सा’ति संसट्ठो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. तस्स संसट्ठस्स विस्सत्थस्स पाकतस्स भस्समनुयुत्तस्स विहरतो रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति. सेय्यथापि, आवुसो, राजा वा राजमहामत्तो वा चतुरङ्गिनिया सेनाय अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं वनसण्डे एकरत्तिं वासं उपगच्छेय्य. तत्र [तत्थ (सी. पी.)] हत्थिसद्देन अस्ससद्देन रथसद्देन पत्तिसद्देन भेरिपणवसङ्खतिणवनिन्नादसद्देन चीरिकसद्दो [चिरिळिकासद्दो (सी. स्या. कं. पी.)] अन्तरधायेय्य [अन्तरधापेय्य (स्या. पी. क.)]. यो नु खो, आवुसो, एवं वदेय्य – ‘न दानि अमुस्मिं वनसण्डे पुनदेव चीरिकसद्दो पातुभविस्सती’ति, सम्मा नु खो सो, आवुसो, वदमानो वदेय्या’’ति? ‘‘नो हिदं, आवुसो’’. ‘‘ठानञ्हेतं, आवुसो, विज्जति, यं सो राजा वा राजमहामत्तो वा तम्हा वनसण्डा पक्कमेय्य, अथ पुनदेव चीरिकसद्दो पातुभवेय्याति. एवमेवं खो, आवुसो, इधेकच्चो पुग्गलो सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति. सो ‘लाभिम्हि अनिमित्तस्स चेतोसमाधिस्सा’ति संसट्ठो विहरति भिक्खूहि भिक्खुनीहि उपासकेहि उपासिकाहि रञ्ञा राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि. तस्स संसट्ठस्स विस्सत्थस्स पाकतस्स भस्समनुयुत्तस्स विहरतो रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तती’’ति.

अथ खो आयस्मा चित्तो हत्थिसारिपुत्तो अपरेन समयेन सिक्खं पच्चक्खाय हीनायावत्तति. अथ खो चित्तस्स हत्थिसारिपुत्तस्स सहायका भिक्खू येनायस्मा महाकोट्ठिको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं महाकोट्ठिकं एतदवोचुं – ‘‘किं नु खो आयस्मता महाकोट्ठिकेन चित्तो हत्थिसारिपुत्तो चेतसा चेतो परिच्च विदितो – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं चित्तो हत्थिसारिपुत्तो लाभी, अथ च पन सिक्खं पच्चक्खाय हीनायावत्तिस्सती’ति; उदाहु देवता एतमत्थं आरोचेसुं – ‘चित्तो, भन्ते, हत्थिसारिपुत्तो इमासञ्च इमासञ्च विहारसमापत्तीनं लाभी, अथ च पन सिक्खं पच्चक्खाय हीनायावत्तिस्सती’’’ति? ‘‘चेतसा चेतो परिच्च विदितो मे, आवुसो – ‘चित्तो हत्थिसारिपुत्तो इमासञ्च इमासञ्च विहारसमापत्तीनं लाभी, अथ च पन सिक्खं पच्चक्खाय हीनायावत्तिस्सती’ति. देवतापि मे एतमत्थं आरोचेसुं – ‘चित्तो, भन्ते, हत्थिसारिपुत्तो इमासञ्च इमासञ्च विहारसमापत्तीनं लाभी, अथ च पन सिक्खं पच्चक्खाय हीनायावत्तिस्सती’’ति.

अथ खो चित्तस्स हत्थिसारिपुत्तस्स सहायका भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘चित्तो, भन्ते, हत्थिसारिपुत्तो इमासञ्च इमासञ्च विहारसमापत्तीनं लाभी, अथ च पन सिक्खं पच्चक्खाय हीनायावत्तती’’ति. ‘‘न, भिक्खवे, चित्तो चिरं सरिस्सति [पदिस्सति (क.)] नेक्खम्मस्सा’’ति.

अथ खो चित्तो हत्थिसारिपुत्तो नचिरस्सेव केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि. अथ खो आयस्मा चित्तो हत्थिसारिपुत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा चित्तो हत्थिसारिपुत्तो अरहतं अहोसीति. छट्ठं.

७. मज्झेसुत्तं

६१. एवं मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन खो पन समयेन सम्बहुलानं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘वुत्तमिदं, आवुसो, भगवता पारायने मेत्तेय्यपञ्हे –

[चूळनि. तिस्समित्तेय्यमाणवपुच्छा ६७] ‘‘यो उभोन्ते विदित्वान, मज्झे मन्ता न लिप्पति [न लिम्पति (क.)];

तं ब्रूमि महापुरिसोति, सोध सिब्बिनि [सिब्बनि (सी. स्या. कं. पी.)] मच्चगा’’ति.

‘‘कतमो नु खो, आवुसो, एको अन्तो, कतमो दुतियो अन्तो, किं मज्झे, का सिब्बिनी’’ति? एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘फस्सो खो, आवुसो, एको अन्तो, फस्ससमुदयो दुतियो अन्तो, फस्सनिरोधो मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो [अभिजानित्वा (क.)] परिञ्ञेय्यं परिजानन्तो [परिजानित्वा (क.)] दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘अतीतं खो, आवुसो, एको अन्तो, अनागतं दुतियो अन्तो, पच्चुप्पन्नं मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो, परिञ्ञेय्यं परिजानन्तो दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘सुखा, आवुसो, वेदना एको अन्तो, दुक्खा वेदना दुतियो अन्तो, अदुक्खमसुखा वेदना मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो, परिञ्ञेय्यं परिजानन्तो दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘नामं खो, आवुसो, एको अन्तो, रूपं दुतियो अन्तो, विञ्ञाणं मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो परिञ्ञेय्यं परिजानन्तो दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘छ खो, आवुसो, अज्झत्तिकानि आयतनानि एको अन्तो, छ बाहिरानि आयतनानि दुतियो अन्तो, विञ्ञाणं मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो परिञ्ञेय्यं परिजानन्तो दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘सक्कायो खो, आवुसो, एको अन्तो, सक्कायसमुदयो दुतियो अन्तो, सक्कायनिरोधो मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, आवुसो, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो परिञ्ञेय्यं परिजानन्तो [सब्बत्थपि एवमेव दिस्सति] दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति.

एवं वुत्ते अञ्ञतरो भिक्खु थेरे भिक्खू एतदवोच – ‘‘ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानं. आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्साम. यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति. ‘‘एवमावुसो’’ति खो थेरा भिक्खू तस्स भिक्खुनो पच्चस्सोसुं. अथ खो थेरा भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो थेरा भिक्खू यावतको अहोसि सब्बेहेव सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसुं. ‘‘कस्स नु खो, भन्ते, सुभासित’’न्ति? ‘‘सब्बेसं वो, भिक्खवे, सुभासितं परियायेन, अपि च यं मया सन्धाय भासितं पारायने मेत्तेय्यपञ्हे –

‘‘यो उभोन्ते विदित्वान, मज्झे मन्ता न लिप्पति;

तं ब्रूमि महापुरिसोति, सोध सिब्बिनिमच्चगा’’ति.

‘‘तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो थेरा भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘फस्सो खो, भिक्खवे, एको अन्तो, फस्ससमुदयो दुतियो अन्तो, फस्सनिरोधो मज्झे, तण्हा सिब्बिनी; तण्हा हि नं सिब्बति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. एत्तावता खो, भिक्खवे, भिक्खु अभिञ्ञेय्यं अभिजानाति, परिञ्ञेय्यं परिजानाति, अभिञ्ञेय्यं अभिजानन्तो परिञ्ञेय्यं परिजानन्तो दिट्ठेव धम्मे दुक्खस्सन्तकरो होती’’ति. सत्तमं.

८. पुरिसिन्द्रियञाणसुत्तं

६२. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन दण्डकप्पकं नाम कोसलानं निगमो तदवसरि. अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि. ते च भिक्खू दण्डकप्पकं पविसिंसु आवसथं परियेसितुं.

अथ खो आयस्मा आनन्दो सम्बहुलेहि भिक्खूहि सद्धिं येन अचिरवती नदी तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. अचिरवतिया नदिया गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो. अथ खो अञ्ञतरो भिक्खु येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘किं नु खो, आवुसो आनन्द, सब्बं चेतसो समन्नाहरित्वा नु खो देवदत्तो भगवता ब्याकतो – ‘आपायिको देवदत्तो नेरयिको कप्पट्ठो अतेकिच्छो’ति [चूळव. ३४८; अ. नि. ८.७ पस्सितब्बं], उदाहु केनचिदेव परियायेना’ति? ‘‘एवं खो पनेतं, आवुसो, भगवता ब्याकत’’न्ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, सम्बहुलेहि भिक्खूहि सद्धिं येन अचिरवती नदी तेनुपसङ्कमिं गत्तानि परिसिञ्चितुं. अचिरवतिया नदिया गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासिं गत्तानि पुब्बापयमानो. अथ खो, भन्ते, अञ्ञतरो भिक्खु येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच – ‘किं नु खो, आवुसो, आनन्द सब्बं चेतसो समन्नाहरित्वा नु खो देवदत्तो भगवता ब्याकतो – आपायिको देवदत्तो नेरयिको कप्पट्ठो अतेकिच्छोति, उदाहु केनचिदेव परियायेना’ति? एवं वुत्ते अहं, भन्ते, तं भिक्खुं एतदवोचं – ‘एवं खो पनेतं, आवुसो, भगवता ब्याकत’’’न्ति.

‘‘सो वा [सो च (स्या.)] खो, आनन्द, भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अब्यत्तो. कथञ्हि नाम यं मया एकंसेन ब्याकतं तत्थ द्वेज्झं आपज्जिस्सति! नाहं, आनन्द, अञ्ञं एकपुग्गलम्पि समनुपस्सामि, यो एवं मया सब्बं चेतसो समन्नाहरित्वा ब्याकतो, यथयिदं देवदत्तो. यावकीवञ्चाहं, आनन्द, देवदत्तस्स वालग्गकोटिनित्तुदनमत्तम्पि सुक्कधम्मं अद्दसं; नेव तावाहं देवदत्तं ब्याकासिं – ‘आपायिको देवदत्तो नेरयिको कप्पट्ठो अतेकिच्छो’ति. यतो च खो अहं, आनन्द, देवदत्तस्स वालग्गकोटिनित्तुदनमत्तम्पि सुक्कधम्मं न अद्दसं; अथाहं देवदत्तं ब्याकासिं – ‘आपायिको देवदत्तो नेरयिको कप्पट्ठो अतेकिच्छो’ति.

‘‘सेय्यथापि, आनन्द, गूथकूपो साधिकपोरिसो पूरो गूथस्स समतित्तिको. तत्र पुरिसो ससीसको निमुग्गो अस्स. तस्स कोचिदेव पुरिसो उप्पज्जेय्य अत्थकामो हितकामो योगक्खेमकामो तम्हा गूथकूपा उद्धरितुकामो. सो तं गूथकूपं समन्तानुपरिगच्छन्तो नेव पस्सेय्य तस्स पुरिसस्स वालग्गकोटिनित्तुदनमत्तम्पि गूथेन अमक्खितं, यत्थ तं गहेत्वा उद्धरेय्य. एवमेवं खो अहं, आनन्द, यतो देवदत्तस्स वालग्गकोटिनित्तुदनमत्तम्पि सुक्कधम्मं न अद्दसं; अथाहं देवदत्तं ब्याकासिं – ‘आपायिको देवदत्तो नेरयिको कप्पट्ठो अतेकिच्छो’ति. सचे तुम्हे, आनन्द, सुणेय्याथ तथागतस्स पुरिसिन्द्रियञाणानि विभजिस्सामी’’ति [विभजन्तस्साति (सी. स्या. पी.)]?

‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो यं भगवा पुरिसिन्द्रियञाणानि विभजेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेनहानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच –

‘‘इधाहं, आनन्द, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स कुसला धम्मा अन्तरहिता, अकुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स कुसलमूलं असमुच्छिन्नं, तम्हा तस्स कुसला कुसलं पातुभविस्सति. एवमयं पुग्गलो आयतिं अपरिहानधम्मो भविस्सती’ति. सेय्यथापि, आनन्द, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारदानि सुखसयितानि सुखेत्ते सुपरिकम्मकताय भूमिया निक्खित्तानि. जानेय्यासि त्वं, आनन्द, इमानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स कुसला धम्मा अन्तरहिता, अकुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स कुसलमूलं असमुच्छिन्नं, तम्हा तस्स कुसला कुसलं पातुभविस्सति. एवमयं पुग्गलो आयतिं अपरिहानधम्मो भविस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होति.

‘‘इध पनाहं, आनन्द, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स अकुसला धम्मा अन्तरहिता, कुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स अकुसलमूलं असमुच्छिन्नं, तम्हा तस्स अकुसला अकुसलं पातुभविस्सति. एवमयं पुग्गलो आयतिं परिहानधम्मो भविस्सती’ति. सेय्यथापि, आनन्द, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारदानि सुखसयितानि पुथुसिलाय निक्खित्तानि. जानेय्यासि त्वं, आनन्द, नयिमानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स अकुसला धम्मा अन्तरहिता, कुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स अकुसलमूलं असमुच्छिन्नं, तम्हा तस्स अकुसला अकुसलं पातुभविस्सति. एवमयं पुग्गलो आयतिं परिहानधम्मो भविस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होति.

‘‘इध पनाहं, आनन्द, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘नत्थि इमस्स पुग्गलस्स वालग्गकोटिनित्तुदनमत्तोपि सुक्को धम्मो, समन्नागतोयं पुग्गलो एकन्तकाळकेहि अकुसलेहि धम्मेहि, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सती’ति. सेय्यथापि, आनन्द, बीजानि खण्डानि पूतीनि वातातपहतानि सुखेत्ते सुपरिकम्मकताय भूमिया निक्खित्तानि. जानेय्यासि त्वं, आनन्द, नयिमानि बीजानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘नत्थि इमस्स पुग्गलस्स वालग्गकोटिनित्तुदनमत्तोपि सुक्को धम्मो, समन्नागतोयं पुग्गलो एकन्तकाळकेहि अकुसलेहि धम्मेहि, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होती’’ति.

एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सक्का नु खो, भन्ते, इमेसं तिण्णं पुग्गलानं अपरेपि तयो पुग्गला सप्पटिभागा पञ्ञापेतु’’न्ति? ‘‘सक्का, आनन्दा’’ति भगवा अवोच – ‘‘इधाहं, आनन्द, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स कुसला धम्मा अन्तरहिता, अकुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स कुसलमूलं असमुच्छिन्नं, तम्पि सब्बेन सब्बं समुग्घातं गच्छति. एवमयं पुग्गलो आयतिं परिहानधम्मो भविस्सती’ति. सेय्यथापि, आनन्द, अङ्गारानि आदित्तानि सम्पज्जलितानि सजोतिभूतानि पुथुसिलाय निक्खित्तानि. जानेय्यासि त्वं, आनन्द, नयिमानि अङ्गारानि वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘सेय्यथापि वा पन, आनन्द, सायन्हसमयं [सायन्हसमये (स्या. क.)] सूरिये ओगच्छन्ते, जानेय्यासि त्वं, आनन्द, आलोको अन्तरधायिस्सति अन्धकारो पातुभविस्सती’’ति? ‘‘एवं, भन्ते’’. ‘‘सेय्यथापि वा, पनानन्द, अभिदो अद्धरत्तं भत्तकालसमये, जानेय्यासि त्वं, आनन्द, आलोको अन्तरहितो अन्धकारो पातुभूतो’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स कुसला धम्मा अन्तरहिता, अकुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स कुसलमूलं असमुच्छिन्नं, तम्पि सब्बेन सब्बं समुग्घातं गच्छति. एवमयं पुग्गलो आयतिं परिहानधम्मो भविस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होति.

‘‘इध पनाहं, आनन्द, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स अकुसला धम्मा अन्तरहिता, कुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स अकुसलमूलं असमुच्छिन्नं, तम्पि सब्बेन सब्बं समुग्घातं गच्छति. एवमयं पुग्गलो आयतिं अपरिहानधम्मो भविस्सती’ति. सेय्यथापि, आनन्द, अङ्गारानि आदित्तानि सम्पज्जलितानि सजोतिभूतानि सुक्खे तिणपुञ्जे वा कट्ठपुञ्जे वा निक्खित्तानि. जानेय्यासि त्वं, आनन्द, इमानि अङ्गारानि वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘सेय्यथापि वा पनानन्द, रत्तिया पच्चूससमयं [रत्तिपच्चूससमये (क.)] सूरिये उग्गच्छन्ते, जानेय्यासि त्वं, आनन्द, अन्धकारो अन्तरधायिस्सति, आलोको पातुभविस्सती’’ति? ‘‘एवं, भन्ते’’. ‘‘सेय्यथापि वा पनानन्द, अभिदो मज्झन्हिके भत्तकालसमये, जानेय्यासि त्वं, आनन्द, अन्धकारो अन्तरहितो आलोको पातुभूतो’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स अकुसला धम्मा अन्तरहिता, कुसला धम्मा सम्मुखीभूता. अत्थि च ख्वस्स अकुसलमूलं असमुच्छिन्नं, तम्पि सब्बेन सब्बं समुग्घातं गच्छति. एवमयं पुग्गलो आयतिं अपरिहानधम्मो भविस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होति.

‘‘इध पनाहं, आनन्द, एकच्चं पुग्गलं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘नत्थि इमस्स पुग्गलस्स वालग्गकोटिनित्तुदनमत्तोपि अकुसलो धम्मो, समन्नागतोयं पुग्गलो एकन्तसुक्केहि अनवज्जेहि धम्मेहि, दिट्ठेव धम्मे परिनिब्बायिस्सती’ति. सेय्यथापि, आनन्द, अङ्गारानि सीतानि निब्बुतानि सुक्खे तिणपुञ्जे वा कट्ठपुञ्जे वा निक्खित्तानि. जानेय्यासि त्वं, आनन्द, नयिमानि अङ्गारानि वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति? ‘‘एवं, भन्ते’’. ‘‘एवमेवं खो अहं, आनन्द, इधेकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘इमस्स खो पुग्गलस्स विज्जमाना कुसलापि धम्मा अकुसलापि धम्मा’ति. तमेनं अपरेन समयेन एवं चेतसा चेतो परिच्च पजानामि – ‘नत्थि इमस्स पुग्गलस्स वालग्गकोटिनित्तुदनमत्तोपि अकुसलो धम्मो, समन्नागतोयं पुग्गलो एकन्तसुक्केहि अनवज्जेहि धम्मेहि, दिट्ठेव धम्मे परिनिब्बायिस्सती’ति. एवम्पि खो, आनन्द, तथागतस्स पुरिसपुग्गलो चेतसा चेतो परिच्च विदितो होति. एवम्पि खो, आनन्द, तथागतस्स पुरिसिन्द्रियञाणं चेतसा चेतो परिच्च विदितं होति. एवम्पि खो, आनन्द, तथागतस्स आयतिं धम्मसमुप्पादो चेतसा चेतो परिच्च विदितो होति.

‘‘तत्रानन्द, ये ते पुरिमा तयो पुग्गला तेसं तिण्णं पुग्गलानं एको अपरिहानधम्मो, एको परिहानधम्मो, एको आपायिको नेरयिको. तत्रानन्द, येमे पच्छिमा तयो पुग्गला इमेसं तिण्णं पुग्गलानं एको परिहानधम्मो, एको अपरिहानधम्मो, एको परिनिब्बानधम्मो’’ति. अट्ठमं.

९. निब्बेधिकसुत्तं

६३. ‘‘निब्बेधिकपरियायं वो, भिक्खवे, धम्मपरियायं देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमो च सो, भिक्खवे, निब्बेधिकपरियायो धम्मपरियायो? कामा, भिक्खवे, वेदितब्बा, कामानं निदानसम्भवो वेदितब्बो, कामानं वेमत्तता वेदितब्बा, कामानं विपाको वेदितब्बो, कामनिरोधो [कामानं निरोधो (क.) एवं वेदनानिरोधो-इच्चादीसुपि] वेदितब्बो, कामनिरोधगामिनी [कामानं निरोधगामिनी (क.) एवं वेदनानिरोधगामिनी-इच्चादीसुपि] पटिपदा वेदितब्बा.

‘‘वेदना, भिक्खवे, वेदितब्बा, वेदनानं निदानसम्भवो वेदितब्बो, वेदनानं वेमत्तता वेदितब्बा, वेदनानं विपाको वेदितब्बो, वेदनानिरोधो वेदितब्बो, वेदनानिरोधगामिनी पटिपदा वेदितब्बा.

‘‘सञ्ञा, भिक्खवे, वेदितब्बा, सञ्ञानं निदानसम्भवो वेदितब्बो, सञ्ञानं वेमत्तता वेदितब्बा, सञ्ञानं विपाको वेदितब्बो, सञ्ञानिरोधो वेदितब्बो, सञ्ञानिरोधगामिनी पटिपदा वेदितब्बा.

‘‘आसवा, भिक्खवे, वेदितब्बा, आसवानं निदानसम्भवो वेदितब्बो, आसवानं वेमत्तता वेदितब्बा, आसवानं विपाको वेदितब्बो, आसवनिरोधो वेदितब्बो, आसवनिरोधगामिनी पटिपदा वेदितब्बा.

‘‘कम्मं, भिक्खवे, वेदितब्बं, कम्मानं निदानसम्भवो वेदितब्बो, कम्मानं वेमत्तता वेदितब्बा, कम्मानं विपाको वेदितब्बो, कम्मनिरोधो वेदितब्बो, कम्मनिरोधगामिनी पटिपदा वेदितब्बा.

‘‘दुक्खं, भिक्खवे, वेदितब्बं, दुक्खस्स निदानसम्भवो वेदितब्बो, दुक्खस्स वेमत्तता वेदितब्बा, दुक्खस्स विपाको वेदितब्बो, दुक्खनिरोधो वेदितब्बो, दुक्खनिरोधगामिनी पटिपदा वेदितब्बा.

‘‘‘कामा, भिक्खवे, वेदितब्बा, कामानं निदानसम्भवो वेदितब्बो, कामानं वेमत्तता वेदितब्बा, कामानं विपाको वेदितब्बो, कामनिरोधो वेदितब्बो, कामनिरोधगामिनी पटिपदा वेदितब्बा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं [म. नि. १.१६६; सं. नि. ४.२६८]? पञ्चिमे, भिक्खवे, कामगुणा – चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. अपि च खो, भिक्खवे, नेते कामा कामगुणा नामेते [ते कामगुणा नाम नेते कामा (क.)] अरियस्स विनये वुच्चन्ति –

[कथा. ५१४] ‘‘सङ्कप्परागो पुरिसस्स कामो,

नेते [न ते (स्या.)] कामा यानि चित्रानि लोके;

सङ्कप्परागो पुरिसस्स कामो,

तिट्ठन्ति चित्रानि तथेव लोके;

अथेत्थ धीरा विनयन्ति छन्द’’न्ति.

‘‘कतमो च, भिक्खवे, कामानं निदानसम्भवो? फस्सो, भिक्खवे, कामानं निदानसम्भवो.

‘‘कतमा च, भिक्खवे, कामानं वेमत्तता? अञ्ञो, भिक्खवे, कामो रूपेसु, अञ्ञो कामो सद्देसु, अञ्ञो कामो गन्धेसु, अञ्ञो कामो रसेसु, अञ्ञो कामो फोट्ठब्बेसु. अयं वुच्चति, भिक्खवे, कामानं वेमत्तता.

‘‘कतमो च, भिक्खवे, कामानं विपाको? यं खो, भिक्खवे, कामयमानो तज्जं तज्जं अत्तभावं अभिनिब्बत्तेति पुञ्ञभागियं वा अपुञ्ञभागियं वा, अयं वुच्चति, भिक्खवे, कामानं विपाको.

‘‘कतमो च, भिक्खवे, कामनिरोधो? फस्सनिरोधो [फस्सनिरोधा (स्या.)], भिक्खवे, कामनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो कामनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

‘‘यतो खो [यतो च खो (बहूसु)], भिक्खवे, अरियसावको एवं कामे पजानाति, एवं कामानं निदानसम्भवं पजानाति, एवं कामानं वेमत्ततं पजानाति, एवं कामानं विपाकं पजानाति, एवं कामनिरोधं पजानाति, एवं कामनिरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति कामनिरोधं. कामा, भिक्खवे, वेदितब्बा…पे… कामनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा वेदितब्बाति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘वेदना, भिक्खवे, वेदितब्बा…पे… वेदनानिरोधगामिनी पटिपदा वेदितब्बाति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तिस्सो इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना.

‘‘कतमो च, भिक्खवे, वेदनानं निदानसम्भवो? फस्सो, भिक्खवे, वेदनानं निदानसम्भवो.

‘‘कतमा च, भिक्खवे, वेदनानं वेमत्तता? अत्थि, भिक्खवे, सामिसा सुखा वेदना, अत्थि निरामिसा सुखा वेदना, अत्थि सामिसा दुक्खा वेदना, अत्थि निरामिसा दुक्खा वेदना, अत्थि सामिसा अदुक्खमसुखा वेदना, अत्थि निरामिसा अदुक्खमसुखा वेदना. अयं वुच्चति, भिक्खवे, वेदनानं वेमत्तता.

‘‘कतमो च, भिक्खवे, वेदनानं विपाको? यं खो, भिक्खवे, वेदियमानो [वेदयमानो (स्या. कं.) अ. नि. ४.२३३] तज्जं तज्जं अत्तभावं अभिनिब्बत्तेति पुञ्ञभागियं वा अपुञ्ञभागियं वा, अयं वुच्चति, भिक्खवे, वेदनानं विपाको.

‘‘कतमो च, भिक्खवे, वेदनानिरोधो? फस्सनिरोधो [फस्सनिरोधा (स्या. कं. क.)], भिक्खवे, वेदनानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.

‘‘यतो खो, भिक्खवे, अरियसावको एवं वेदनं पजानाति, एवं वेदनानं निदानसम्भवं पजानाति, एवं वेदनानं वेमत्ततं पजानाति, एवं वेदनानं विपाकं पजानाति, एवं वेदनानिरोधं पजानाति, एवं वेदनानिरोधगामिनिं पटिपदं पजानाति. सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति वेदनानिरोधं. वेदना, भिक्खवे, वेदितब्बा…पे… वेदनानिरोधगामिनी पटिपदा वेदितब्बाति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘सञ्ञा, भिक्खवे, वेदितब्बा…पे… सञ्ञानिरोधगामिनी पटिपदा वेदितब्बाति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? छयिमा, भिक्खवे, सञ्ञा – रूपसञ्ञा, सद्दसञ्ञा, गन्धसञ्ञा, रससञ्ञा, फोट्ठब्बसञ्ञा, धम्मसञ्ञा.

‘‘कतमो च, भिक्खवे, सञ्ञानं निदानसम्भवो? फस्सो, भिक्खवे, सञ्ञानं निदानसम्भवो.

‘‘कतमा च, भिक्खवे, सञ्ञानं वेमत्तता? अञ्ञा, भिक्खवे, सञ्ञा रूपेसु, अञ्ञा सञ्ञा सद्देसु [अञ्ञा भिक्खवे रूपेसु सञ्ञा अञ्ञा सद्देसु सञ्ञा (क.) एवं सेसेसुपि], अञ्ञा सञ्ञा गन्धेसु, अञ्ञा सञ्ञा रसेसु, अञ्ञा सञ्ञा फोट्ठब्बेसु, अञ्ञा सञ्ञा धम्मेसु. अयं वुच्चति, भिक्खवे, सञ्ञानं वेमत्तता.

‘‘कतमो च, भिक्खवे, सञ्ञानं विपाको? वोहारवेपक्कं [वोहारवेपक्काहं (स्या. पी.), वोहारपक्काहं (सी.)], भिक्खवे, सञ्ञं [सञ्ञा (स्या. पी.)] वदामि. यथा यथा नं सञ्जानाति तथा तथा वोहरति, एवं सञ्ञी अहोसिन्ति [अहोसीति (क.)]. अयं वुच्चति, भिक्खवे, सञ्ञानं विपाको.

‘‘कतमो च, भिक्खवे, सञ्ञानिरोधो? फस्सनिरोधो, [फस्सनिरोधा (स्या. क.)] भिक्खवे, सञ्ञानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सञ्ञानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.

‘‘यतो खो, भिक्खवे, अरियसावको एवं सञ्ञं पजानाति, एवं सञ्ञानं निदानसम्भवं पजानाति, एवं सञ्ञानं वेमत्ततं पजानाति, एवं सञ्ञानं विपाकं पजानाति, एवं सञ्ञानिरोधं पजानाति, एवं सञ्ञानिरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति सञ्ञानिरोधं. सञ्ञा, भिक्खवे, वेदितब्बा…पे… सञ्ञानिरोधगामिनी पटिपदा वेदितब्बाति. इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘आसवा, भिक्खवे, वेदितब्बा…पे… आसवनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा वेदितब्बाति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? तयोमे, भिक्खवे, आसवा – कामासवो, भवासवो, अविज्जासवो.

‘‘कतमो च, भिक्खवे, आसवानं निदानसम्भवो? अविज्जा, भिक्खवे, आसवानं निदानसम्भवो.

‘‘कतमा च, भिक्खवे, आसवानं वेमत्तता? अत्थि, भिक्खवे, आसवा निरयगमनीया [निरयगामिनिया (सी. क.)], अत्थि आसवा तिरच्छानयोनिगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अत्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया. अयं वुच्चति, भिक्खवे, आसवानं वेमत्तता.

‘‘कतमो च, भिक्खवे, आसवानं विपाको? यं खो, भिक्खवे, अविज्जागतो तज्जं तज्जं अत्तभावं अभिनिब्बत्तेति पुञ्ञभागियं वा अपुञ्ञभागियं वा, अयं वुच्चति, भिक्खवे, आसवानं विपाको.

‘‘कतमो च, भिक्खवे, आसवनिरोधो? अविज्जानिरोधो, भिक्खवे, आसवनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो आसवनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.

‘‘यतो खो, भिक्खवे, अरियसावको एवं आसवे पजानाति, एवं आसवानं निदानसम्भवं पजानाति, एवं आसवानं वेमत्ततं पजानाति, एवं आसवानं विपाकं पजानाति, एवं आसवानं निरोधं पजानाति, एवं आसवानं निरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति आसवनिरोधं. आसवा, भिक्खवे, वेदितब्बा…पे… आसवनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा वेदितब्बाति. इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘कम्मं, भिक्खवे, वेदितब्बं…पे… कम्मनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा वेदितब्बाति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? [कथा. ५३९] चेतनाहं, भिक्खवे, कम्मं वदामि. चेतयित्वा कम्मं करोति – कायेन वाचाय मनसा.

‘‘कतमो च, भिक्खवे, कम्मानं निदानसम्भवो? फस्सो, भिक्खवे, कम्मानं निदानसम्भवो.

‘‘कतमा च, भिक्खवे, कम्मानं वेमत्तता? अत्थि, भिक्खवे, कम्मं निरयवेदनीयं, अत्थि कम्मं तिरच्छानयोनिवेदनीयं, अत्थि कम्मं पेत्तिविसयवेदनीयं, अत्थि कम्मं मनुस्सलोकवेदनीयं, अत्थि कम्मं देवलोकवेदनीयं. अयं वुच्चति, भिक्खवे, कम्मानं वेमत्तता.

‘‘कतमो च, भिक्खवे, कम्मानं विपाको? तिविधाहं [इमाहं (क.)], भिक्खवे, कम्मानं विपाकं वदामि – दिट्ठेव [दिट्ठे वा (सी.)] धम्मे, उपपज्जे वा [उपपज्जं वा (क. सी., अ. नि. १०.२१७), उपपज्ज वा (?), म. नि. ३.३०३ पाळिया तदत्थवण्णनाय च संसद्देतब्बं], अपरे वा परियाये. अयं वुच्चति, भिक्खवे, कम्मानं विपाको.

‘‘कतमो च, भिक्खवे, कम्मनिरोधो? फस्सनिरोधो, [फस्सनिरोधा (क. सी. स्या. क.)] भिक्खवे, कम्मनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो कम्मनिरोधगामिनी [सब्बत्थपि एवमेव दिस्सति] पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.

‘‘यतो खो, भिक्खवे, अरियसावको एवं कम्मं पजानाति, एवं कम्मानं निदानसम्भवं पजानाति, एवं कम्मानं वेमत्ततं पजानाति, एवं कम्मानं विपाकं पजानाति, एवं कम्मनिरोधं पजानाति, एवं कम्मनिरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति कम्मनिरोधं. कम्मं, भिक्खवे, वेदितब्बं…पे… कम्मनिरोधगामिनी पटिपदा वेदितब्बाति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘दुक्खं, भिक्खवे, वेदितब्बं, दुक्खस्स निदानसम्भवो वेदितब्बो, दुक्खस्स वेमत्तता वेदितब्बा, दुक्खस्स विपाको वेदितब्बो, दुक्खनिरोधो वेदितब्बो, दुक्खनिरोधगामिनी पटिपदा वेदितब्बाति. इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? जातिपि दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो [ब्याधिपि दुक्खा (स्या. पी. क.)], मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा [पञ्चुपादानक्खन्धापि (क.)] दुक्खा.

‘‘कतमो च, भिक्खवे, दुक्खस्स निदानसम्भवो? तण्हा, भिक्खवे, दुक्खस्स निदानसम्भवो.

‘‘कतमा च, भिक्खवे, दुक्खस्स वेमत्तता? अत्थि, भिक्खवे, दुक्खं अधिमत्तं, अत्थि परित्तं, अत्थि दन्धविरागि, अत्थि खिप्पविरागि. अयं वुच्चति, भिक्खवे, दुक्खस्स वेमत्तता.

‘‘कतमो च, भिक्खवे, दुक्खस्स विपाको? इध, भिक्खवे, एकच्चो येन दुक्खेन अभिभूतो परियादिन्नचित्तो [परियादिण्णचित्तो (क.)] सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति, येन वा पन दुक्खेन अभिभूतो परियादिन्नचित्तो बहिद्धा परियेट्ठिं आपज्जति – ‘को [सो न (क.)] एकपदं द्विपदं जानाति [पजानाति (क.)] इमस्स दुक्खस्स निरोधाया’ति? सम्मोहवेपक्कं वाहं, भिक्खवे, दुक्खं वदामि परियेट्ठिवेपक्कं वा. अयं वुच्चति, भिक्खवे, दुक्खस्स विपाको.

‘‘कतमो च, भिक्खवे, दुक्खनिरोधो? तण्हानिरोधो, [तण्हानिरोधा (क. सी. स्या. क.)] भिक्खवे, दुक्खनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो दुक्खस्स निरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.

‘‘यतो खो, भिक्खवे, अरियसावको एवं दुक्खं पजानाति, एवं दुक्खस्स निदानसम्भवं पजानाति, एवं दुक्खस्स वेमत्ततं पजानाति, एवं दुक्खस्स विपाकं पजानाति, एवं दुक्खनिरोधं पजानाति, एवं दुक्खनिरोधगामिनिं पटिपदं पजानाति, सो इमं निब्बेधिकं ब्रह्मचरियं पजानाति दुक्खनिरोधं. दुक्खं, भिक्खवे, वेदितब्बं, दुक्खस्स निदानसम्भवो वेदितब्बो, दुक्खस्स वेमत्तता वेदितब्बा, दुक्खस्स विपाको वेदितब्बो, दुक्खनिरोधो वेदितब्बो, दुक्खनिरोधगामिनी पटिपदा वेदितब्बाति. इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘अयं खो सो, भिक्खवे, निब्बेधिकपरियायो धम्मपरियायो’’ति. नवमं.

१०. सीहनादसुत्तं

६४. [म. नि. १.१४८; विभ. ७६०; अ. नि. १०.२१; पटि. म. २.४४] ‘‘छयिमानि, भिक्खवे, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि छ? इध, भिक्खवे, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि, भिक्खवे, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘पुन चपरं, भिक्खवे, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि, भिक्खवे, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘पुन चपरं, भिक्खवे, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति. यम्पि, भिक्खवे, तथागतो…पे… इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘पुन चपरं, भिक्खवे, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. यम्पि, भिक्खवे, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘पुन चपरं, भिक्खवे, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति. यम्पि, भिक्खवे, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘पुन चपरं, भिक्खवे, तथागतो आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. यम्पि, भिक्खवे, तथागतो आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि, भिक्खवे, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. इमानि खो, भिक्खवे, छ तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

‘‘तत्र चे, भिक्खवे, परे तथागतं ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणं विदितं तथा तथा तेसं तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र चे, भिक्खवे, परे तथागतं अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं विदितं तथा तथा तेसं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र चे, भिक्खवे, परे तथागतं झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं विदितं, तथा तथा तेसं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र चे, भिक्खवे, परे तथागतं पुब्बेनिवासानुस्सतिं यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स पुब्बेनिवासानुस्सतिं यथाभूतं ञाणं विदितं, तथा तथा तेसं तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र चे, भिक्खवे, परे तथागतं सत्तानं चुतूपपातं यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स सत्तानं चुतूपपातं यथाभूतं ञाणं विदितं, तथा तथा तेसं तथागतो सत्तानं चुतूपपातं यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र चे, भिक्खवे, परे तथागतं आसवानं खया…पे… यथाभूतं ञाणेन उपसङ्कमित्वा पञ्हं पुच्छन्ति. यथा यथा, भिक्खवे, तथागतस्स आसवानं खया…पे… यथाभूतं ञाणं विदितं, तथा तथा तेसं तथागतो आसवानं खया…पे… यथाभूतं ञाणेन पञ्हं पुट्ठो ब्याकरोति.

‘‘तत्र, भिक्खवे, यम्पिदं [यमिदं (सी. पी.), यदिदं (क.)] ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. यम्पिदं [यदिदं (क.)] अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. यम्पिदं [यदिदं (क.)] झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. यम्पिदं [यदिदं (क.)] पुब्बेनिवासानुस्सतिं यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. यम्पिदं [यदिदं (क.)] सत्तानं चुतूपपातं यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. यम्पिदं [यदिदं (क.)] आसवानं खया…पे… यथाभूतं ञाणं तम्पि समाहितस्स वदामि नो असमाहितस्स. इति खो, भिक्खवे, समाधि मग्गो, असमाधि कुम्मग्गो’’ति. दसमं.

महावग्गो छट्ठो. [पठमो (स्या. क.)]

तस्सुद्दानं

सोणो फग्गुनो भिजाति, आसवा दारुहत्थि च;

मज्झे ञाणं निब्बेधिकं, सीहनादोति ते दसाति.

७. देवतावग्गो

१. अनागामिफलसुत्तं

६५. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अनागामिफलं सच्छिकातुं. कतमे छ? अस्सद्धियं, अहिरिकं, अनोत्तप्पं, कोसज्जं, मुट्ठस्सच्चं, दुप्पञ्ञतं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अनागामिफलं सच्छिकातुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो अनागामिफलं सच्छिकातुं. कतमे छ? अस्सद्धियं, अहिरिकं, अनोत्तप्पं, कोसज्जं, मुट्ठस्सच्चं, दुप्पञ्ञतं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अनागामिफलं सच्छिकातु’’न्ति. पठमं.

२. अरहत्तसुत्तं

६६. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं. कतमे छ? थिनं [थीनं (सी. स्या. कं. पी.)], मिद्धं, उद्धच्चं, कुक्कुच्चं, अस्सद्धियं, पमादं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो अरहत्तं सच्छिकातुं. कतमे छ? थिनं, मिद्धं, उद्धच्चं, कुक्कुच्चं, अस्सद्धियं, पमादं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अरहत्तं सच्छिकातु’’न्ति. दुतियं.

३. मित्तसुत्तं

६७. ‘‘‘सो वत, भिक्खवे, भिक्खु पापमित्तो पापसहायो पापसम्पवङ्को, पापमित्ते [पापके मित्ते (क.)] सेवमानो भजमानो पयिरुपासमानो, तेसञ्च दिट्ठानुगतिं आपज्जमानो आभिसमाचारिकं धम्मं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘आभिसमाचारिकं धम्मं अपरिपूरेत्वा सेखं धम्मं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सेखं धम्मं अपरिपूरेत्वा सीलानि परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सीलानि अपरिपूरेत्वा कामरागं वा रूपरागं वा अरूपरागं वा पजहिस्सती’ति नेतं ठानं विज्जति.

‘‘‘सो वत, भिक्खवे, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को, कल्याणमित्ते सेवमानो भजमानो पयिरुपासमानो, तेसञ्च दिट्ठानुगतिं आपज्जमानो आभिसमाचारिकं धम्मं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘आभिसमाचारिकं धम्मं परिपूरेत्वा सेखं धम्मं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सेखं धम्मं परिपूरेत्वा सीलानि परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सीलानि परिपूरेत्वा कामरागं वा रूपरागं वा अरूपरागं वा पजहिस्सती’ति ठानमेतं विज्जती’’ति. ततियं.

४. सङ्गणिकारामसुत्तं

६८. ‘‘‘सो वत, भिक्खवे, भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, गणारामो गणरतो गणारामतं अनुयुत्तो, एको पविवेके अभिरमिस्सती’ति नेतं ठानं विज्जति. ‘एको पविवेके अनभिरमन्तो चित्तस्स निमित्तं गहेस्सती’ति नेतं ठानं विज्जति. ‘चित्तस्स निमित्तं अगण्हन्तो सम्मादिट्ठिं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सम्मादिट्ठिं अपरिपूरेत्वा सम्मासमाधिं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सम्मासमाधिं अपरिपूरेत्वा संयोजनानि पजहिस्सती’ति नेतं ठानं विज्जति. ‘संयोजनानि अप्पहाय निब्बानं सच्छिकरिस्सती’ति नेतं ठानं विज्जति.

‘‘‘सो वत, भिक्खवे, भिक्खु न सङ्गणिकारामो न सङ्गणिकरतो न सङ्गणिकारामतं अनुयुत्तो, न गणारामो न गणरतो न गणारामतं अनुयुत्तो, एको पविवेके अभिरमिस्सती’ति ठानमेतं विज्जति. ‘एको पविवेके अभिरमन्तो चित्तस्स निमित्तं गहेस्सती’ति ठानमेतं विज्जति. ‘चित्तस्स निमित्तं गण्हन्तो सम्मादिट्ठिं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सम्मादिट्ठिं परिपूरेत्वा सम्मासमाधिं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सम्मासमाधिं परिपूरेत्वा संयोजनानि पजहिस्सती’ति ठानमेतं विज्जति. ‘संयोजनानि पहाय निब्बानं सच्छिकरिस्सती’ति ठानमेतं विज्जती’’ति. चतुत्थं.

५. देवतासुत्तं

६९. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच – ‘‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, सोवचस्सता, कल्याणमित्तता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, सोवचस्सता, कल्याणमित्तता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.

एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं अभिवादेत्वा एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि. इध, भन्ते, भिक्खु अत्तना च सत्थुगारवो होति सत्थुगारवताय च वण्णवादी. ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति. ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन. अत्तना च धम्मगारवो होति…पे… सङ्घगारवो होति… सिक्खागारवो होति … सुवचो होति… कल्याणमित्तो होति कल्याणमित्तताय च वण्णवादी. ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति. ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेन. इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.

‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानासि. इध, सारिपुत्त, भिक्खु अत्तना च सत्थुगारवो होति सत्थुगारवताय च वण्णवादी. ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति. ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन. अत्तना च धम्मगारवो होति…पे… सङ्घगारवो होति… सिक्खागारवो होति… सुवचो होति… कल्याणमित्तो होति कल्याणमित्तताय च वण्णवादी. ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति. ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेन. इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. पञ्चमं.

६. समाधिसुत्तं

७०. ‘‘‘सो वत, भिक्खवे, भिक्खु न सन्तेन समाधिना न पणीतेन न पटिप्पस्सद्धिलद्धेन [न पटिप्पस्सद्धलद्धेन (सी.)] न एकोदिभावाधिगतेन अनेकविहितं इद्धिविधं पच्चनुभविस्सति – एकोपि हुत्वा बहुधा भविस्सति, बहुधापि हुत्वा एको भविस्सति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेस्सती’ति नेतं ठानं विज्जति. ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणिस्सति – दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति नेतं ठानं विज्जति. ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानिस्सति – सरागं वा चित्तं सरागं चित्तन्ति पजानिस्सति …पे… विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानिस्सती’ति नेतं ठानं विज्जति. ‘अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सती’ति नेतं ठानं विज्जति. ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सिस्सति…पे… यथाकम्मूपगे सत्ते पजानिस्सती’ति नेतं ठानं विज्जति. ‘आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सती’ति नेतं ठानं विज्जति.

‘‘‘सो वत, भिक्खवे, भिक्खु सन्तेन समाधिना पणीतेन पटिप्पस्सद्धिलद्धेन एकोदिभावाधिगतेन अनेकविहितं इद्धिविधं पच्चनुभविस्सति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेस्सती’ति ठानमेतं विज्जति. ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणिस्सति – दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति ठानमेतं विज्जति. ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानिस्सति – सरागं वा चित्तं सरागं चित्तन्ति पजानिस्सति…पे… विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानिस्सती’ति ठानमेतं विज्जति. ‘अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सती’ति ठानमेतं विज्जति. ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सिस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानिस्सती’ति ठानमेतं विज्जति. ‘आसवानं खया अनासवं चेतोविमुत्तिं…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सती’ति ठानमेतं विज्जती’’ति. छट्ठं.

७. सक्खिभब्बसुत्तं

७१. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने. कतमेहि छहि? इध, भिक्खवे, भिक्खु ‘इमे हानभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे ठितिभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे विसेसभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे निब्बेधभागिया धम्मा’ति यथाभूतं नप्पजानाति, असक्कच्चकारी च होति, असप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने. कतमेहि छहि? इध, भिक्खवे, भिक्खु ‘इमे हानभागिया धम्मा’ति यथाभूतं पजानाति, ‘इमे ठितिभागिया धम्मा’ति यथाभूतं पजानाति, ‘इमे विसेसभागिया धम्मा’ति यथाभूतं पजानाति, ‘इमे निब्बेधभागिया धम्मा’ति यथाभूतं पजानाति, सक्कच्चकारी च होति, सप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने’’ति. सत्तमं.

८. बलसुत्तं

७२. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो समाधिस्मिं [समाधिम्हि (क.)] बलतं पापुणितुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु न समाधिस्स समापत्तिकुसलो होति, न समाधिस्स ठितिकुसलो होति, न समाधिस्स [न समाधिम्हा (क.) उपरिसत्तकनिपाते देवतावग्गे पन सब्बत्थपि ‘‘समाधिस्स’’इत्वेव दिस्सति] वुट्ठानकुसलो होति, असक्कच्चकारी च होति, असातच्चकारी च, असप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो समाधिस्मिं बलतं पापुणितुं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो समाधिस्मिं बलतं पापुणितुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु समाधिस्स समापत्तिकुसलो होति, समाधिस्स ठितिकुसलो होति, समाधिस्स वुट्ठानकुसलो होति, सक्कच्चकारी च होति, सातच्चकारी च, सप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो समाधिस्मिं बलतं पापुणितु’’न्ति. अट्ठमं.

९. पठमतज्झानसुत्तं

७३. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चकुक्कुच्चं, विचिकिच्छं. कामेसु खो पनस्स आदीनवो न यथाभूतं सम्मप्पञ्ञाय सुदिट्ठो होति. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चकुक्कुच्चं, विचिकिच्छं, कामेसु खो पनस्स आदीनवो न यथाभूतं सम्मप्पञ्ञाय सुदिट्ठो होति. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितु’’न्ति. नवमं.

१०. दुतियतज्झानसुत्तं

७४. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कं, कामसञ्ञं, ब्यापादसञ्ञं, विहिंसासञ्ञं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कं, कामसञ्ञं, ब्यापादसञ्ञं, विहिंसासञ्ञं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितु’’न्ति. दसमं.

देवतावग्गो सत्तमो. [दुतियो (स्या. क.)]

तस्सुद्दानं –

अनागामि अरहं मित्ता, सङ्गणिकारामदेवता;

समाधि सक्खिभब्बं बलं, तज्झाना अपरे दुवेति.

८. अरहत्तवग्गो

१. दुक्खसुत्तं

७५. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा. कतमेहि छहि? कामवितक्केन, ब्यापादवितक्केन, विहिंसावितक्केन, कामसञ्ञाय, ब्यापादसञ्ञाय, विहिंसासञ्ञाय – इमेहि, खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परं मरणा सुगति पाटिकङ्खा. कतमेहि छहि? नेक्खम्मवितक्केन, अब्यापादवितक्केन, अविहिंसावितक्केन, नेक्खम्मसञ्ञाय, अब्यापादसञ्ञाय, अविहिंसासञ्ञाय – इमेहि, खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति. पठमं.

२. अरहत्तसुत्तं

७६. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं. कतमे छ? मानं, ओमानं, अतिमानं, अधिमानं, थम्भं, अतिनिपातं. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो अरहत्तं सच्छिकातुं. कतमे छ? मानं, ओमानं, अतिमानं, अधिमानं, थम्भं, अतिनिपातं. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अरहत्तं सच्छिकातु’’न्ति. दुतियं.

३. उत्तरिमनुस्सधम्मसुत्तं

७७. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं. कतमे छ? मुट्ठस्सच्चं, असम्पजञ्ञं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं, कुहनं, लपनं. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातुं. कतमे छ? मुट्ठस्सच्चं, असम्पजञ्ञं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं, कुहनं, लपनं. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनविसेसं सच्छिकातु’’न्ति. ततियं.

४. सुखसोमनस्ससुत्तं

७८. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाय. कतमेहि छहि? इध, भिक्खवे, भिक्खु धम्मारामो होति, भावनारामो होति, पहानारामो होति, पविवेकारामो होति, अब्यापज्झारामो होति, निप्पपञ्चारामो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. चतुत्थं.

५. अधिगमसुत्तं

७९. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं [फातिकत्तुं (सी.), फातिकातुं (स्या. कं. पी.)]. कतमेहि छहि? इध, भिक्खवे, भिक्खु न आयकुसलो च होति, न अपायकुसलो च होति, न उपायकुसलो च होति, अनधिगतानं कुसलानं धम्मानं अधिगमाय न छन्दं जनेति, अधिगते कुसले धम्मे न आरक्खति [सारक्खति (सी. स्या. कं. पी)], सातच्चकिरियाय न सम्पादेति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु आयकुसलो च होति, अपायकुसलो च होति, उपायकुसलो च होति, अनधिगतानं कुसलानं धम्मानं अधिगमाय छन्दं जनेति, अधिगते कुसले धम्मे आरक्खति, सातच्चकिरियाय सम्पादेति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातु’’न्ति. पञ्चमं.

६. महन्तत्तसुत्तं

८०. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महन्तत्तं [महत्तं (स्या. कं.)] वेपुल्लत्तं पापुणाति धम्मेसु. कतमेहि छहि? इध, भिक्खवे, भिक्खु आलोकबहुलो च होति योगबहुलो च वेदबहुलो च असन्तुट्ठिबहुलो च अनिक्खित्तधुरो च कुसलेसु धम्मेसु उत्तरि च पतारेति [पकरोति (क.)]. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसू’’ति. छट्ठं.

७. पठमनिरयसुत्तं

८१. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि छहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पापिच्छो च, मिच्छादिट्ठि च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि छहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, अप्पिच्छो च, सम्मादिट्ठि च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. सत्तमं.

८. दुतियनिरयसुत्तं

८२. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि छहि [मुसावादी होति, पिसुणवाचा होति, फरुसवाचो होति, सम्फप्पलापी होति, (सी. स्या. पी.) एवं सुक्कपक्खेपि]? पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति [मुसावादी होति, पिसुणवाचा होति, फरुसवाचो होति, सम्फप्पलापी होति, (सी. स्या. पी.) एवं सुक्कपक्खेपि], लुद्धो च, पगब्भो च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि छहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, अलुद्धो च, अप्पगब्भो च. इमेहि खो भिक्खवे छहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति. अट्ठमं.

९. अग्गधम्मसुत्तं

८३. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, दुप्पञ्ञो होति, काये च जीविते च सापेक्खो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अग्गं धम्मं अरहत्तं सच्छिकातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु सद्धो होति, हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, पञ्ञवा होति, काये च जीविते च अनपेक्खो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अग्गं धम्मं अरहत्तं सच्छिकातु’’न्ति. नवमं.

१०. रत्तिदिवससुत्तं

८४. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि. कतमेहि छहि? इध, भिक्खवे, भिक्खु महिच्छो होति, विघातवा, असन्तुट्ठो, इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, अस्सद्धो होति, दुस्सीलो होति, कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्ञो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि. कतमेहि छहि? इध, भिक्खवे, भिक्खु न महिच्छो होति, अविघातवा, सन्तुट्ठो, इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन, सद्धो होति, सीलवा होति, आरद्धवीरियो होति, सतिमा होति, पञ्ञवा होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतस्स भिक्खुनो या रत्ति वा दिवसो वा आगच्छति वुद्धियेव पाटिकङ्खा, कुसलेसु धम्मेसु नो परिहानी’’ति. दसमं.

अरहत्तवग्गो अट्ठमो. [ततियो (स्या. क.)]

तस्सुद्दानं –

दुक्खं अरहत्तं उत्तरि च, सुखं अधिगमेन च;

महन्तत्तं द्वयं निरये [महत्तद्वयनिरये (स्या.)], अग्गधम्मञ्च रत्तियोति.

९. सीतिवग्गो

१. सीतिभावसुत्तं

८५. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो अनुत्तरं सीतिभावं सच्छिकातुं. कतमेहि छहि [विसुद्धि. १.६४ आदयो वित्थारो]? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं न निग्गण्हाति, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं न पग्गण्हाति, यस्मिं समये चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं न सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं न अज्झुपेक्खति, हीनाधिमुत्तिको च होति, सक्कायाभिरतो च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनुत्तरं सीतिभावं सच्छिकातुं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं निग्गण्हाति, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं पग्गण्हाति, यस्मिं समये चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं अज्झुपेक्खति, पणीताधिमुत्तिको च होति, निब्बानाभिरतो च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति. पठमं.

२. आवरणसुत्तं

८६. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? कम्मावरणताय समन्नागतो होति, किलेसावरणताय समन्नागतो होति, विपाकावरणताय समन्नागतो होति, अस्सद्धो च होति, अच्छन्दिको च, दुप्पञ्ञो च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? न कम्मावरणताय समन्नागतो होति, न किलेसावरणताय समन्नागतो होति, न विपाकावरणताय समन्नागतो होति, सद्धो च होति, छन्दिको च, पञ्ञवा च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. दुतियं.

३. वोरोपितसुत्तं

८७. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? माता जीविता वोरोपिता होति, पिता जीविता वोरोपितो होति, अरहं [अरहा (स्या. कं.), अरहन्तो (क.)] जीविता वोरोपितो होति, तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं होति, सङ्घो भिन्नो होति, दुप्पञ्ञो होति जळो एळमूगो. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? न माता जीविता वोरोपिता होति, न पिता जीविता वोरोपितो होति, न अरहं जीविता वोरोपितो होति, न तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादितं होति, न सङ्घो भिन्नो होति, पञ्ञवा होति अजळो अनेळमूगो. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. ततियं.

४. सुस्सूसतिसुत्तं

८८. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? तथागतप्पवेदिते धम्मविनये देसियमाने न सुस्सूसति, न सोतं ओदहति, न अञ्ञा चित्तं उपट्ठापेति [उपट्ठपेति (सी. स्या. कं. पी.)], अनत्थं गण्हाति, अत्थं रिञ्चति, अननुलोमिकाय खन्तिया समन्नागतो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तोपि सद्धम्मं अभब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं.

‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि छहि? तथागतप्पवेदिते धम्मविनये देसियमाने सुस्सूसति, सोतं ओदहति, अञ्ञा चित्तं उपट्ठापेति, अत्थं गण्हाति, अनत्थं रिञ्चति, अनुलोमिकाय खन्तिया समन्नागतो होति. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति. चतुत्थं.

५. अप्पहायसुत्तं

८९. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो दिट्ठिसम्पदं सच्छिकातुं. कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो दिट्ठिसम्पदं सच्छिकातुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो दिट्ठिसम्पदं सच्छिकातुं. कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो दिट्ठिसम्पदं सच्छिकातु’’न्ति. पञ्चमं.

६. पहीनसुत्तं

९०. ‘‘छयिमे, भिक्खवे, धम्मा दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना. कतमे छ? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, अपायगमनीयो रागो, अपायगमनीयो दोसो, अपायगमनीयो मोहो. इमे खो, भिक्खवे, छ धम्मा दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना’’ति. छट्ठं.

७. अभब्बसुत्तं

९१. ‘‘छ, भिक्खवे, धम्मे अभब्बो दिट्ठिसम्पन्नो पुग्गलो उप्पादेतुं. कतमे छ? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं. इमे खो, भिक्खवे, छ धम्मे अभब्बो दिट्ठिसम्पन्नो पुग्गलो उप्पादेतु’’न्ति. सत्तमं.

८. पठमअभब्बट्ठानसुत्तं

९२. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि. कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो सत्थरि अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो धम्मे अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सङ्घे अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सिक्खाय अगारवो विहरितुं अप्पतिस्सो, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अनागमनीयं वत्थुं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेतुं. इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति. अट्ठमं.

९. दुतियअभब्बट्ठानसुत्तं

९३. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि. कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि [किञ्चि (क.) विभ. ८०९; म. नि. ३.१२७] सङ्खारं निच्चतो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्ततो उपगन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो आनन्तरियं कम्मं [आनन्तरियकम्मं (सी.), अनन्तरियकम्मं (स्या. पी.) अ. नि. ४.१६२ पस्सितब्बं] कातुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो कोतूहलमङ्गलेन सुद्धिं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो इतो बहिद्धा दक्खिणेय्यं गवेसितुं. इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति. नवमं.

१०. ततियअभब्बट्ठानसुत्तं

९४. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि. कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अरहन्तं जीविता वोरोपेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादेतुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्दितुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसितुं. इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति. दसमं.

११. चतुत्थअभब्बट्ठानसुत्तं

९५. ‘‘छयिमानि, भिक्खवे, अभब्बट्ठानानि. कतमानि छ? अभब्बो दिट्ठिसम्पन्नो पुग्गलो सयंकतं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो परंकतं [परकतं (सी. स्या.)] सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो सयंकतञ्च परंकतञ्च सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो असयंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं, अभब्बो दिट्ठिसम्पन्नो पुग्गलो असयंकारञ्च अपरंकारञ्च अधिच्चसमुप्पन्नं सुखदुक्खं पच्चागन्तुं. तं किस्स हेतु? तथा हिस्स, भिक्खवे, दिट्ठिसम्पन्नस्स पुग्गलस्स हेतु च सुदिट्ठो हेतुसमुप्पन्ना च धम्मा. इमानि खो, भिक्खवे, छ अभब्बट्ठानानी’’ति. एकादसमं.

सीतिवग्गो नवमो. [चतुत्थो (स्या. क.)]

तस्सुद्दानं –

सीतिभावं आवरणं, वोरोपिता सुस्सूसति;

अप्पहाय पहीनाभब्बो, तट्ठाना चतुरोपि चाति.

१०. आनिसंसवग्गो

१. पातुभावसुत्तं

९६. ‘‘छन्नं, भिक्खवे, पातुभावो दुल्लभो लोकस्मिं. कतमेसं छन्नं? तथागतस्स अरहतो सम्मासम्बुद्धस्स पातुभावो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसेता पुग्गलो दुल्लभो लोकस्मिं, अरियायतने पच्चाजाति दुल्लभा [पच्चाजातो दुल्लभो (स्या.)] लोकस्मिं, इन्द्रियानं अवेकल्लता दुल्लभा लोकस्मिं, अजळता अनेळमूगता दुल्लभा लोकस्मिं, कुसले धम्मे छन्दो [कुसलधम्मच्छन्दो (सी. स्या. पी.)] दुल्लभो लोकस्मिं. इमेसं खो, भिक्खवे, छन्नं पातुभावो दुल्लभो लोकस्मि’’न्ति. पठमं.

२. आनिसंससुत्तं

९७. ‘‘छयिमे, भिक्खवे, आनिसंसा सोतापत्तिफलसच्छिकिरियाय. कतमे छ? सद्धम्मनियतो होति, अपरिहानधम्मो होति, परियन्तकतस्स दुक्खं होति [दुक्खं न होति (स्या. पी. क.)], असाधारणेन ञाणेन समन्नागतो होति, हेतु चस्स सुदिट्ठो, हेतुसमुप्पन्ना च धम्मा. इमे खो, भिक्खवे, छ आनिसंसा सोतापत्तिफलसच्छिकिरियाया’’ति. दुतियं.

३. अनिच्चसुत्तं

९८. ‘‘‘सो वत, भिक्खवे, भिक्खु कञ्चि सङ्खारं निच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सती’ति नेतं ठानं विज्जति. ‘अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सती’ति नेतं ठानं विज्जति. ‘सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं [अरहत्तफलं (क.) पटि. म. ३.३६] वा सच्छिकरिस्सती’ति नेतं ठानं विज्जति.

‘‘‘सो वत, भिक्खवे, भिक्खु सब्बसङ्खारे [सब्बसङ्खारं (सी. पी.)] अनिच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सती’ति ठानमेतं विज्जति. ‘अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सती’ति ठानमेतं विज्जति. ‘सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सती’ति ठानमेतं विज्जती’’ति. ततियं.

४. दुक्खसुत्तं

९९. ‘‘सो वत, भिक्खवे, भिक्खु कञ्चि सङ्खारं सुखतो समनुपस्सन्तो…पे… सब्बसङ्खारे दुक्खतो समनुपस्सन्तो…पे… ठानमेतं विज्जति’’. चतुत्थं.

५. अनत्तसुत्तं

१००. ‘‘सो वत, भिक्खवे, भिक्खु कञ्चि धम्मं अत्ततो समनुपस्सन्तो…पे… सब्बधम्मे [सब्बधम्मं (सी. पी.), किञ्चिधम्मं (क.) पटि. म. ३.३६] अनत्ततो समनुपस्सन्तो…पे… ठानमेतं विज्जति’’. पञ्चमं.

६. निब्बानसुत्तं

१०१. ‘‘‘सो वत, भिक्खवे, भिक्खु निब्बानं दुक्खतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सती’ति नेतं ठानं विज्जति. ‘अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सती’ति नेतं ठानं विज्जति. ‘सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सती’ति नेतं ठानं विज्जति.

‘‘‘सो वत, भिक्खवे, भिक्खु निब्बानं सुखतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सती’ति ठानमेतं विज्जति. ‘अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सती’ति ठानमेतं विज्जति. ‘सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सती’ति ठानमेतं विज्जती’’ति. छट्ठं.

७. अनवत्थितसुत्तं

१०२. ‘‘छ, भिक्खवे, आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बसङ्खारेसु अनोधिं करित्वा अनिच्चसञ्ञं उपट्ठापेतुं. कतमे छ? ‘सब्बसङ्खारा च मे अनवत्थिता [अनवट्ठिततो (सी. स्या. पी.)] खायिस्सन्ति, सब्बलोके च मे मनो नाभिरमिस्सति [न रमिस्सति (क.)], सब्बलोका च मे मनो वुट्ठहिस्सति, निब्बानपोणञ्च मे मानसं भविस्सति, संयोजना च मे पहानं गच्छिस्सन्ति [गच्छन्ति (स्या. पी. क.)], परमेन च सामञ्ञेन समन्नागतो भविस्सामी’ति. इमे खो, भिक्खवे, छ आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बसङ्खारेसु अनोधिं करित्वा अनिच्चसञ्ञं उपट्ठापेतु’’न्ति. सत्तमं.

८. उक्खित्तासिकसुत्तं

१०३. ‘‘छ, भिक्खवे, आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बसङ्खारेसु अनोधिं करित्वा दुक्खसञ्ञं उपट्ठापेतुं. कतमे छ? ‘सब्बसङ्खारेसु च मे निब्बिदसञ्ञा पच्चुपट्ठिता भविस्सति, सेय्यथापि उक्खित्तासिके वधके. सब्बलोका च मे मनो वुट्ठहिस्सति, निब्बाने च सन्तदस्सावी भविस्सामि, अनुसया च मे समुग्घातं गच्छिस्सन्ति [गच्छन्ति (पी. क.)], किच्चकारी च भविस्सामि, सत्था च मे परिचिण्णो भविस्सति मेत्तावताया’ति. इमे खो, भिक्खवे, छ आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बसङ्खारेसु अनोधिं करित्वा दुक्खसञ्ञं उपट्ठापेतु’’न्ति. अट्ठमं.

९. अतम्मयसुत्तं

१०४. ‘‘छ, भिक्खवे, आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बधम्मेसु अनोधिं करित्वा अनत्तसञ्ञं उपट्ठापेतुं. कतमे छ? सब्बलोके च अतम्मयो भविस्सामि, अहङ्कारा च मे उपरुज्झिस्सन्ति, ममङ्कारा च मे उपरुज्झिस्सन्ति, असाधारणेन च ञाणेन समन्नागतो भविस्सामि, हेतु च मे सुदिट्ठो भविस्सति, हेतुसमुप्पन्ना च धम्मा. इमे खो, भिक्खवे, छ आनिसंसे सम्पस्समानेन अलमेव भिक्खुना सब्बधम्मेसु अनोधिं करित्वा अनत्तसञ्ञं उपट्ठापेतु’’न्ति. नवमं.

१०. भवसुत्तं

१०५. ‘‘तयोमे, भिक्खवे, भवा पहातब्बा, तीसु सिक्खासु सिक्खितब्बं. कतमे तयो भवा पहातब्बा? कामभवो, रूपभवो, अरूपभवो – इमे तयो भवा पहातब्बा. कतमासु तीसु सिक्खासु सिक्खितब्बं? अधिसीलसिक्खाय, अधिचित्तसिक्खाय, अधिपञ्ञासिक्खाय – इमासु तीसु सिक्खासु सिक्खितब्बं. यतो खो, भिक्खवे, भिक्खुनो इमे तयो भवा पहीना होन्ति, इमासु च तीसु सिक्खासु सिक्खितसिक्खो होति – अयं वुच्चति, भिक्खवे, भिक्खु अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति. दसमं.

११. तण्हासुत्तं

१०६. ‘‘तिस्सो इमा, भिक्खवे, तण्हा पहातब्बा, तयो च माना. कतमा तिस्सो तण्हा पहातब्बा? कामतण्हा, भवतण्हा, विभवतण्हा – इमा तिस्सो तण्हा पहातब्बा. कतमे तयो माना पहातब्बा? मानो, ओमानो, अतिमानो – इमे तयो माना पहातब्बा. यतो खो, भिक्खवे, भिक्खुनो इमा तिस्सो तण्हा पहीना होन्ति, इमे च तयो माना; अयं वुच्चति, भिक्खवे, भिक्खु अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति. एकादसमं.

आनिसंसवग्गो दसमो. [पञ्चमो (स्या. क.)]

तस्सुद्दानं –

पातुभावो आनिसंसो, अनिच्चदुक्खअनत्ततो;

निब्बानं अनवत्थि, उक्खित्तासि अतम्मयो;

भवा तण्हायेका दसाति.

दुतियपण्णासकं समत्तं.

११. तिकवग्गो

१. रागसुत्तं

१०७. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? रागो, दोसो, मोहो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? रागस्स पहानाय असुभा भावेतब्बा, दोसस्स पहानाय मेत्ता भावेतब्बा, मोहस्स पहानाय पञ्ञा भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. पठमं.

२. दुच्चरितसुत्तं

१०८. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कायदुच्चरितस्स पहानाय कायसुचरितं भावेतब्बं, वचीदुच्चरितस्स पहानाय वचीसुचरितं भावेतब्बं, मनोदुच्चरितस्स पहानाय मनोसुचरितं भावेतब्बं. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. दुतियं.

३. वितक्कसुत्तं

१०९. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामवितक्कस्स पहानाय नेक्खम्मवितक्को भावेतब्बो, ब्यापादवितक्कस्स पहानाय अब्यापादवितक्को भावेतब्बो, विहिंसावितक्कस्स पहानाय अविहिंसावितक्को भावेतब्बो. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. ततियं.

४. सञ्ञासुत्तं

११०. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कामसञ्ञा, ब्यापादसञ्ञा, विहिंसासञ्ञा. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामसञ्ञाय पहानाय नेक्खम्मसञ्ञा भावेतब्बा, ब्यापादसञ्ञाय पहानाय अब्यापादसञ्ञा भावेतब्बा, विहिंसासञ्ञाय पहानाय अविहिंसासञ्ञा भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. चतुत्थं.

५. धातुसुत्तं

१११. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कामधातु, ब्यापादधातु, विहिंसाधातु. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामधातुया पहानाय नेक्खम्मधातु भावेतब्बा, ब्यापादधातुया पहानाय अब्यापादधातु भावेतब्बा, विहिंसाधातुया पहानाय अविहिंसाधातु भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. पञ्चमं.

६. अस्सादसुत्तं

११२. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? अस्साददिट्ठि, अत्तानुदिट्ठि, मिच्छादिट्ठि. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? अस्साददिट्ठिया पहानाय अनिच्चसञ्ञा भावेतब्बा, अत्तानुदिट्ठिया पहानाय अनत्तसञ्ञा भावेतब्बा, मिच्छादिट्ठिया पहानाय सम्मादिट्ठि भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. छट्ठं.

७. अरतिसुत्तं

११३. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? अरति, विहिंसा [विहेसा (क.)], अधम्मचरिया. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? अरतिया पहानाय मुदिता भावेतब्बा, विहिंसाय पहानाय अविहिंसा भावेतब्बा, अधम्मचरियाय पहानाय धम्मचरिया भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. सत्तमं.

८. सन्तुट्ठितासुत्तं

११४. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? असन्तुट्ठिता, असम्पजञ्ञं, महिच्छता. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? असन्तुट्ठिताय पहानाय सन्तुट्ठिता भावेतब्बा, असम्पजञ्ञस्स पहानाय सम्पजञ्ञं भावेतब्बं, महिच्छताय पहानाय अप्पिच्छता भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. अट्ठमं.

९. दोवचस्सतासुत्तं

११५. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? दोवचस्सता, पापमित्तता, चेतसो विक्खेपो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? दोवचस्सताय पहानाय सोवचस्सता भावेतब्बा, पापमित्तताय पहानाय कल्याणमित्तता भावेतब्बा, चेतसो विक्खेपस्स पहानाय आनापानस्सति भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. नवमं.

१०. उद्धच्चसुत्तं

११६. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? उद्धच्चं, असंवरो, पमादो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? उद्धच्चस्स पहानाय समथो भावेतब्बो, असंवरस्स पहानाय संवरो भावेतब्बो, पमादस्स पहानाय अप्पमादो भावेतब्बो. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. दसमं.

तिकवग्गो एकादसमो. [पठमो (स्या.)]

तस्सुद्दानं –

रागदुच्चरितवितक्क, सञ्ञा धातूति वुच्चति;

अस्सादअरतितुट्ठि, दुवे च उद्धच्चेन वग्गोति.

१२. सामञ्ञवग्गो

१. कायानुपस्सीसुत्तं

११७. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो काये कायानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो काये कायानुपस्सी विहरितुं.

‘‘छ, भिक्खवे, धम्मे पहाय भब्बो काये कायानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो काये कायानुपस्सी विहरितु’’न्ति. पठमं.

२. धम्मानुपस्सीसुत्तं

११८. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अज्झत्तं काये…पे… बहिद्धा काये…पे… अज्झत्तबहिद्धा काये…पे… अज्झत्तं वेदनासु…पे… बहिद्धा वेदनासु…पे… अज्झत्तबहिद्धा वेदनासु…पे… अज्झत्तं चित्ते…पे… बहिद्धा चित्ते…पे… अज्झत्तबहिद्धा चित्ते…पे… अज्झत्तं धम्मेसु…पे… बहिद्धा धम्मेसु…पे… अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरितु’’न्ति. दुतियं.

३. तपुस्ससुत्तं

११९. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो तपुस्सो [तपस्सो (पी.) अ. नि. १.२४८] गहपति तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियति. कतमेहि छहि? बुद्धे अवेच्चप्पसादेन, धम्मे अवेच्चप्पसादेन, सङ्घे अवेच्चप्पसादेन, अरियेन सीलेन, अरियेन ञाणेन, अरियाय विमुत्तिया. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो तपुस्सो गहपति तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियती’’ति. ततियं.

४-२३. भल्लिकादिसुत्तानि

१२०-१३९. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भल्लिको गहपति…पे… सुदत्तो गहपति अनाथपिण्डिको… चित्तो गहपति मच्छिकासण्डिको… हत्थको आळवको… महानामो सक्को… उग्गो गहपति वेसालिको… उग्गतो गहपति… सूरम्बट्ठो [सूरो अम्बट्ठो (क.)] … जीवको कोमारभच्चो… नकुलपिता गहपति… तवकण्णिको गहपति… पूरणो गहपति… इसिदत्तो गहपति… सन्धानो [सन्तानो (क.)] गहपति… विचयो [विजयो (सी. स्या. पी.)] गहपति… विजयमाहिको [वज्जियमहितो (सी. स्या. पी.)] गहपति… मेण्डको गहपति … वासेट्ठो उपासको… अरिट्ठो उपासको… सारग्गो [सादत्तो (स्या.)] उपासको तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियति. कतमेहि छहि? बुद्धे अवेच्चप्पसादेन, धम्मे अवेच्चप्पसादेन, सङ्घे अवेच्चप्पसादेन, अरियेन सीलेन, अरियेन ञाणेन, अरियाय विमुत्तिया. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सारग्गो उपासको तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियती’’ति. तेवीसतिमं.

सामञ्ञवग्गो द्वादसमो.

१३. रागपेय्यालं

१४०. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४१. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४२. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४३-१६९. ‘‘रागस्स, भिक्खवे, परिञ्ञाय…पे… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय छ धम्मा भावेतब्बा’’.

१७०-६४९. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहनाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय इमे छ धम्मा भावेतब्बा’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

रागपेय्यालं निट्ठितं.

छक्कनिपातपाळि निट्ठिता.