📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकायो
अट्ठकनिपातपाळि
१. पठमपण्णासकं
१. मेत्तावग्गो
१. मेत्तासुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
[अ. नि. ११.१५] ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय ¶ अनुट्ठिताय परिचिताय सुसमारद्धाय अट्ठानिसंसा पाटिकङ्खा. कतमे अट्ठ? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे अट्ठानिसंसा पाटिकङ्खा’’ति.
‘‘यो ¶ ¶ च मेत्तं भावयति, अप्पमाणं पटिस्सतो [पतिस्सतो (सी.)];
तनू संयोजना होन्ति, पस्सतो उपधिक्खयं.
‘‘एकम्पि ¶ चे पाणमदुट्ठचित्तो,
मेत्तायति कुसली तेन होति;
सब्बे च पाणे मनसानुकम्पी,
पहूतमरियो पकरोति पुञ्ञं.
‘‘ये सत्तसण्डं पथविं विजेत्वा,
राजिसयो यजमाना अनुपरियगा;
अस्समेधं पुरिसमेधं,
सम्मापासं वाजपेय्यं निरग्गळं.
‘‘मेत्तस्स चित्तस्स सुभावितस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणाव सब्बे,
यथा न अग्घन्ति कलम्पि सोळसिं [अयं पादो बहूसु न दिस्सति].
‘‘यो न हन्ति न घातेति, न जिनाति न जापये;
मेत्तंसो सब्बभूतानं, वेरं तस्स न केनची’’ति. पठमं;
२. पञ्ञासुत्तं
२. ‘‘अट्ठिमे ¶ , भिक्खवे, हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ति. कतमे अट्ठ? इध, भिक्खवे, भिक्खु सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अयं ¶ , भिक्खवे, पठमो हेतु पठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सो ¶ तं सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमं गारवो ¶ च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं; इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अयं, भिक्खवे, दुतियो हेतु दुतियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सो तं धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति – कायवूपकासेन च चित्तवूपकासेन च. अयं, भिक्खवे, ततियो हेतु ततियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अयं, भिक्खवे, चतुत्थो हेतु चतुत्थो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा ¶ सात्थं सब्यञ्जनं ¶ [सत्था सब्यञ्जना (क. सी.)] केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (सी. स्या. कं. पी.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अयं, भिक्खवे, पञ्चमो हेतु पञ्चमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘आरद्धवीरियो ¶ विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अयं, भिक्खवे, छट्ठो हेतु छट्ठो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘सङ्घगतो ¶ खो पन अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अयं, भिक्खवे, सत्तमो हेतु सत्तमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘पञ्चसु खो पन उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. अयं, भिक्खवे, अट्ठमो हेतु अट्ठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति.
‘‘तमेनं ¶ सब्रह्मचारी एवं सम्भावेन्ति – ‘अयं खो आयस्मा सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय [पियताय गरुताय (स्या.)] भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘तं ¶ खो पनायमायस्मा सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च ¶ गारवो च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – इदं, भन्ते, कथं; इमस्स को अत्थोति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘तं खो पनायमायस्मा धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति – कायवूपकासेन च चित्तवूपकासेन च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘सीलवा ¶ खो पनायमायस्मा पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘बहुस्सुतो खो पनायमायस्मा ¶ सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘आरद्धवीरियो खो पनायमायस्मा विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘सङ्घगतो ¶ खो पनायमायस्मा अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं ¶ भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘‘पञ्चसु खो पनायमायस्मा उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना…पे… इति सञ्ञा…पे… इति सङ्खारा…पे… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सती’ति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति.
‘‘इमे खो, भिक्खवे, अट्ठ हेतू अट्ठ पच्चया ¶ आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ती’’ति. दुतियं.
३. पठमअप्पियसुत्तं
३. ‘‘अट्ठहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु अप्पियपसंसी च होति, पियगरही च, लाभकामो च, सक्कारकामो च, अहिरिको च, अनोत्तप्पी च, पापिच्छो च, मिच्छादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च.
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध ¶ , भिक्खवे, भिक्खु न अप्पियपसंसी च होति, न पियगरही च, न लाभकामो च, न सक्कारकामो च, हिरीमा च होति, ओत्तप्पी च, अप्पिच्छो च, सम्मादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो ¶ भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति. ततियं.
४. दुतियअप्पियसुत्तं
४. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु लाभकामो च होति, सक्कारकामो च, अनवञ्ञत्तिकामो च, अकालञ्ञू च, अमत्तञ्ञू च, असुचि च, बहुभाणी च, अक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च ¶ अगरु च अभावनीयो च.
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु न लाभकामो च होति, न सक्कारकामो च, न अनवञ्ञत्तिकामो च, कालञ्ञू च, मत्तञ्ञू च, सुचि च, न बहुभाणी च, अनक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति. चतुत्थं.
५. पठमलोकधम्मसुत्तं
५. ‘‘अट्ठिमे ¶ , भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति. कतमे अट्ठ? लाभो ¶ च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे खो, भिक्खवे, अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च इमे अट्ठ लोकधम्मे अनुपरिवत्तती’’ति.
‘‘लाभो अलाभो च यसायसो च,
निन्दा पसंसा च सुखं दुखञ्च;
एते ¶ अनिच्चा मनुजेसु धम्मा,
असस्सता विपरिणामधम्मा.
‘‘एते च ञत्वा सतिमा सुमेधो,
अवेक्खति विपरिणामधम्मे;
इट्ठस्स धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
‘‘तस्सानुरोधा ¶ अथ वा विरोधा,
विधूपिता अत्थङ्गता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मप्पजानाति भवस्स पारगू’’ति. पञ्चमं;
६. दुतियलोकधम्मसुत्तं
६. ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति. कतमे अट्ठ? लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे खो, भिक्खवे, अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च इमे अट्ठ लोकधम्मे अनुपरिवत्तति.
‘‘अस्सुतवतो, भिक्खवे, पुथुज्जनस्स उप्पज्जति लाभोपि अलाभोपि यसोपि अयसोपि निन्दापि पसंसापि सुखम्पि दुक्खम्पि. सुतवतोपि, भिक्खवे, अरियसावकस्स उप्पज्जति लाभोपि अलाभोपि यसोपि अयसोपि निन्दापि पसंसापि सुखम्पि दुक्खम्पि. तत्र, भिक्खवे, को विसेसो ¶ को ¶ अधिप्पयासो [अधिप्पायो (सी.), अधिप्पायसो (स्या. कं.) अधि + प + यसु + ण = अधिप्पयासो] किं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन ¶ हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अस्सुतवतो, भिक्खवे, पुथुज्जनस्स उप्पज्जति लाभो. सो न इति पटिसञ्चिक्खति – ‘उप्पन्नो खो मे अयं लाभो; सो च खो अनिच्चो दुक्खो विपरिणामधम्मो’ति ¶ यथाभूतं नप्पजानाति. उप्पज्जति अलाभो…पे… उप्पज्जति यसो… उप्पज्जति अयसो… उप्पज्जति निन्दा… उप्पज्जति पसंसा… उप्पज्जति सुखं… उप्पज्जति दुक्खं. सो न इति पटिसञ्चिक्खति – ‘उप्पन्नं खो मे इदं दुक्खं; तञ्च खो अनिच्चं दुक्खं विपरिणामधम्म’न्ति यथाभूतं नप्पजानाति’’.
‘‘तस्स लाभोपि चित्तं परियादाय तिट्ठति, अलाभोपि चित्तं परियादाय तिट्ठति, यसोपि चित्तं परियादाय तिट्ठति, अयसोपि चित्तं परियादाय तिट्ठति, निन्दापि चित्तं परियादाय तिट्ठति, पसंसापि चित्तं परियादाय तिट्ठति, सुखम्पि चित्तं परियादाय तिट्ठति, दुक्खम्पि चित्तं परियादाय तिट्ठति. सो उप्पन्नं लाभं अनुरुज्झति, अलाभे पटिविरुज्झति; उप्पन्नं यसं अनुरुज्झति, अयसे पटिविरुज्झति; उप्पन्नं पसंसं अनुरुज्झति, निन्दाय पटिविरुज्झति; उप्पन्नं सुखं अनुरुज्झति, दुक्खे पटिविरुज्झति. सो एवं अनुरोधविरोधसमापन्नो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘न परिमुच्चति दुक्खस्मा’ति वदामि’’.
‘‘सुतवतो च खो, भिक्खवे, अरियसावकस्स उप्पज्जति लाभो. सो इति पटिसञ्चिक्खति – ‘उप्पन्नो खो मे अयं लाभो; सो च खो अनिच्चो दुक्खो विपरिणामधम्मो’ति यथाभूतं पजानाति. उप्पज्जति अलाभो…पे… उप्पज्जति यसो… उप्पज्जति ¶ अयसो… उप्पज्जति निन्दा… उप्पज्जति पसंसा… उप्पज्जति सुखं… उप्पज्जति दुक्खं. सो इति पटिसञ्चिक्खति – ‘उप्पन्नं खो मे इदं ¶ दुक्खं; तञ्च खो अनिच्चं दुक्खं विपरिणामधम्म’न्ति यथाभूतं पजानाति’’.
‘‘तस्स ¶ लाभोपि चित्तं न परियादाय तिट्ठति, अलाभोपि चित्तं न परियादाय तिट्ठति, यसोपि चित्तं न परियादाय तिट्ठति, अयसोपि चित्तं न परियादाय तिट्ठति, निन्दापि चित्तं न परियादाय तिट्ठति, पसंसापि चित्तं न परियादाय तिट्ठति, सुखम्पि चित्तं ¶ न परियादाय तिट्ठति, दुक्खम्पि चित्तं न परियादाय तिट्ठति. सो उप्पन्नं लाभं नानुरुज्झति, अलाभे नप्पटिविरुज्झति; उप्पन्नं यसं नानुरुज्झति, अयसे नप्पटिविरुज्झति; उप्पन्नं पसंसं नानुरुज्झति, निन्दाय नप्पटिविरुज्झति; उप्पन्नं सुखं नानुरुज्झति, दुक्खे नप्पटिविरुज्झति. सो एवं अनुरोधविरोधविप्पहीनो परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. ‘परिमुच्चति दुक्खस्मा’ति वदामि. अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति.
‘‘लाभो अलाभो च यसायसो च,
निन्दा पसंसा च सुखं दुखञ्च;
एते अनिच्चा मनुजेसु धम्मा,
असस्सता विपरिणामधम्मा.
‘‘एते च ञत्वा सतिमा सुमेधो,
अवेक्खति विपरिणामधम्मे;
इट्ठस्स ¶ धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
‘‘तस्सानुरोधा ¶ अथ वा विरोधा,
विधूपिता अत्थङ्गता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मप्पजानाति भवस्स पारगू’’ति. छट्ठं;
७. देवदत्तविपत्तिसुत्तं
७. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि – ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता ¶ होति. साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधु ¶ , भिक्खवे, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होति. अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो’’.
[चूळव. ३४८] ‘‘कतमेहि अट्ठहि? लाभेन हि, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे… अयसेन, भिक्खवे… सक्कारेन, भिक्खवे… असक्कारेन, भिक्खवे… पापिच्छताय, भिक्खवे… पापमित्तताय, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको ¶ नेरयिको कप्पट्ठो अतेकिच्छो.
‘‘साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं ¶ … उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘किञ्च [कथञ्च (क.)], भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य?
‘‘यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य [अनभिभूय्य अनभिभूय्य (क.)] विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य [अभिभूय्य अभिभूय्य (क.)] विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं ¶ … उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘तस्मातिह ¶ , भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. सत्तमं.
८. उत्तरविपत्तिसुत्तं
८. एकं ¶ ¶ समयं आयस्मा उत्तरो महिसवत्थुस्मिं विहरति सङ्खेय्यके पब्बते वटजालिकायं [धवजालिकायं (सी.), वट्टजालिकायं (स्या.)]. तत्र खो आयस्मा उत्तरो भिक्खू आमन्तेसि – ‘‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होती’’ति.
तेन खो पन समयेन वेस्सवणो महाराजा उत्तराय दिसाय दक्खिणं दिसं गच्छति केनचिदेव करणीयेन. अस्सोसि खो वेस्सवणो महाराजा आयस्मतो उत्तरस्स महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं भिक्खूनं एवं धम्मं देसेन्तस्स – ‘‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परविपत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता होति. साधावुसो, भिक्खु कालेन कालं परसम्पत्तिं पच्चवेक्खिता होती’’ति.
अथ खो वेस्सवण्णो महाराजा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य [सम्मिञ्जेय्य (सी. स्या. कं. पी.)], एवमेवं महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि. अथ खो वेस्सवण्णो महाराजा येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं ¶ देवानमिन्दं एतदवोच – ‘‘यग्घे मारिस, जानेय्यासि! एसो आयस्मा उत्तरो महिसवत्थुस्मिं सङ्खेय्यके ¶ पब्बते वटजालिकायं भिक्खूनं ¶ एवं धम्मं देसेति – ‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति ¶ . साधावुसो, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होती’’’ति.
अथ खो सक्को देवानमिन्दो सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं देवेसु तावतिंसेसु अन्तरहितो महिसवत्थुस्मिं सङ्खेय्यके पब्बते वटजालिकायं आयस्मतो उत्तरस्स सम्मुखे पातुरहोसि. अथ खो सक्को देवानमिन्दो येनायस्मा उत्तरो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उत्तरं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सक्को देवानमिन्दो आयस्मन्तं उत्तरं एतदवोच –
‘‘सच्चं किर, भन्ते, आयस्मा उत्तरो भिक्खूनं एवं धम्मं देसेसि – ‘साधावुसो, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति, साधावुसो, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होती’’’ ति? ‘‘एवं, देवानमिन्दा’’ति. ‘‘किं पनिदं [किं पन (स्या.)], भन्ते, आयस्मतो उत्तरस्स सकं पटिभानं [सकपटिभानं उपादाय (क.)], उदाहु तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्सा’’ति? ‘‘तेन हि, देवानमिन्द, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजान’’न्ति.
‘‘सेय्यथापि, देवानमिन्द, गामस्स वा निगमस्स वा अविदूरे महाधञ्ञरासि. ततो महाजनकायो धञ्ञं आहरेय्य – काजेहिपि पिटकेहिपि उच्छङ्गेहिपि ¶ अञ्जलीहिपि ¶ . यो नु खो, देवानमिन्द, तं महाजनकायं उपसङ्कमित्वा एवं पुच्छेय्य – ‘कुतो इमं धञ्ञं आहरथा’ति, कथं ब्याकरमानो नु खो, देवानमिन्द, सो महाजनकायो सम्मा ब्याकरमानो ब्याकरेय्या’’ति? ‘‘‘अमुम्हा महाधञ्ञरासिम्हा आहरामा’ति खो, भन्ते, सो महाजनकायो सम्मा ब्याकरमानो ब्याकरेय्या’’ति. ‘‘एवमेवं खो, देवानमिन्द, यं किञ्चि सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. ततो उपादायुपादाय मयं चञ्ञे च भणामा’’ति.
‘‘अच्छरियं, भन्ते, अब्भुतं भन्ते! याव सुभासितं चिदं आयस्मता उत्तरेन – ‘यं किञ्चि ¶ सुभासितं सब्बं तं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स ¶ . ततो उपादायुपादाय मयं चञ्ञे च भणामा’ति. एकमिदं, भन्ते उत्तर, समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि –
‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तविपत्तिं पच्चवेक्खिता होति. साधु, भिक्खवे, भिक्खु कालेन कालं परविपत्तिं…पे… अत्तसम्पत्तिं… परसम्पत्तिं पच्चवेक्खिता होति. अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. कतमेहि अट्ठहि? लाभेन हि, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो; अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे ¶ … अयसेन, भिक्खवे… सक्कारेन, भिक्खवे… असक्कारेन, भिक्खवे… पापिच्छताय, भिक्खवे… पापमित्तताय ¶ , भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो.
‘‘साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘किञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य?
‘‘यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो ¶ उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य विहरतो एवंस ¶ ते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य; उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं ¶ … उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – उप्पन्नं ¶ लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामाति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति.
‘‘एत्तावता, भन्ते उत्तर, मनुस्सेसु चतस्सो परिसा – भिक्खू, भिक्खुनियो, उपासका, उपासिकायो. नायं धम्मपरियायो किस्मिञ्चि उपट्ठितो [पतिट्ठितो (सी. स्या.)]. उग्गण्हतु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. परियापुणातु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. धारेतु, भन्ते, आयस्मा उत्तरो इमं धम्मपरियायं. अत्थसंहितो अयं, भन्ते, धम्मपरियायो आदिब्रह्मचरियको’’ति [आदिब्रह्मचरियिको (सी. क.)]. अट्ठमं.
९. नन्दसुत्तं
९. ‘‘‘कुलपुत्तो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘बलवा’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘पासादिको’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘तिब्बरागो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो, सतिसम्पजञ्ञेन समन्नागतो, येहि [येन (क.)] नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! तत्रिदं, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति. सचे ¶ , भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा ¶ नन्दो पुरत्थिमं दिसं आलोकेति – ‘एवं मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति.
‘‘सचे ¶ ¶ , भिक्खवे, नन्दस्स पच्छिमा दिसा आलोकेतब्बा होति…पे… उत्तरा दिसा आलोकेतब्बा होति… दक्खिणा दिसा आलोकेतब्बा होति… उद्धं उल्लोकेतब्बा होति… अधो ओलोकेतब्बा होति… अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति – ‘एवं मे अनुदिसं अनुविलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. इदं खो, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति. इध, भिक्खवे, नन्दो पटिसङ्खा योनिसो आहारं आहारेति – ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. इदं खो, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति. इध ¶ , भिक्खवे, नन्दो दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति; रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति ¶ ; रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा; रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. इदं खो, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति.
‘‘तत्रिदं, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति. इध, भिक्खवे, नन्दस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा…पे… विदिता वितक्का…पे… अब्भत्थं गच्छन्ति. इदं खो, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति.
‘‘किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो ¶ , सतिसम्पजञ्ञेन समन्नागतो, येहि नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति! नवमं.
१०. कारण्डवसुत्तं
१०. एकं ¶ समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तेन खो पन समयेन भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति.
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘निद्धमथेतं ¶ , भिक्खवे, पुग्गलं; निद्धमथेतं, भिक्खवे, पुग्गलं. अपनेय्येसो [अपनेय्यो सो (सी.), अपनेय्यो (स्या.)], भिक्खवे, पुग्गलो. किं वो तेन परपुत्तेन विसोधितेन [किं वोपरपुत्तो विहेठियति (सी.), किं परपुत्तो विहेठेति (स्या.), किं वो परपुत्ता विहेठेति (पी.), किं सो परपुत्तो विसोधेति (क.)]! इध ¶ , भिक्खवे, एकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति – ‘समणदूसीवायं [समणरूपी (क.)] समणपलापो समणकारण्डवो’ति [समणकरण्डवोति (क.)]. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी’’ति!
‘‘सेय्यथापि, भिक्खवे, सम्पन्ने यवकरणे यवदूसी [यवरूपी (क.)] जायेथ यवपलापो यवकारण्डवोति. तस्स तादिसंयेव मूलं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव नाळं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं; तादिसंयेव पत्तं होति, सेय्यथापि अञ्ञेसं भद्दकानं यवानं – यावस्स सीसं न निब्बत्तति. यतो च ख्वस्स सीसं निब्बत्तति, तमेनं एवं जानन्ति – ‘यवदूसीवायं यवपलापो यवकारण्डवो’ति ¶ . तमेनं इति विदित्वा समूलं उप्पाटेत्वा बहिद्धा यवकरणस्स छड्डेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके यवे दूसेसीति!
‘‘एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं ¶ भद्दकानं भिक्खूनं – यावस्स ¶ भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स ¶ हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
‘‘सेय्यथापि, भिक्खवे, महतो धञ्ञरासिस्स फुणमानस्स [वुय्हमानस्स (सी. पी.), फुसयमानस्स (स्या.), पुनमानस्स (?)] तत्थ यानि तानि धञ्ञानि दळ्हानि सारवन्तानि तानि एकमन्तं पुञ्जं होति, यानि पन तानि धञ्ञानि दुब्बलानि पलापानि तानि वातो एकमन्तं अपवहति [अपकस्सति (सी.)]. तमेनं सामिका सम्मज्जनिं गहेत्वा भिय्योसोमत्ताय अपसम्मज्जन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके धञ्ञे दूसेसीति! एवमेवं खो, भिक्खवे, इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं जानन्ति ¶ – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसीति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो उदपानपनाळियत्थिको तिण्हं कुठारिं [कुधारिं (स्या. कं. क.)] आदाय वनं पविसेय्य. सो यं यदेव रुक्खं कुठारिपासेन आकोटेय्य तत्थ यानि तानि रुक्खानि दळ्हानि सारवन्तानि तानि कुठारिपासेन आकोटितानि कक्खळं पटिनदन्ति; यानि पन तानि रुक्खानि अन्तोपूतीनि अवस्सुतानि कसम्बुजातानि तानि कुठारिपासेन आकोटितानि दद्दरं पटिनदन्ति. तमेनं मूले छिन्दति, मूले छिन्दित्वा अग्गे छिन्दति, अग्गे छिन्दित्वा अन्तो सुविसोधितं विसोधेति, अन्तो सुविसोधितं विसोधेत्वा उदपानपनाळिं योजेति. एवमेवं खो, भिक्खवे ¶ , इधेकच्चस्स पुग्गलस्स तादिसंयेव होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं, सेय्यथापि अञ्ञेसं भद्दकानं भिक्खूनं – यावस्स भिक्खू आपत्तिं न पस्सन्ति. यतो च ख्वस्स भिक्खू आपत्तिं पस्सन्ति, तमेनं एवं ¶ जानन्ति – ‘समणदूसीवायं समणपलापो समणकारण्डवो’ति. तमेनं इति विदित्वा बहिद्धा नासेन्ति. तं किस्स हेतु? मा अञ्ञे भद्दके भिक्खू दूसेसी’’ति.
‘‘संवासायं ¶ ¶ विजानाथ, पापिच्छो कोधनो इति;
मक्खी थम्भी पळासी च, इस्सुकी मच्छरी सठो.
‘‘सन्तवाचो जनवति, समणो विय भासति;
रहो करोति करणं, पापदिट्ठि अनादरो.
‘‘संसप्पी च मुसावादी, तं विदित्वा यथातथं;
सब्बे समग्गा हुत्वान, अभिनिब्बज्जयाथ [अभिनिब्बिज्जयेथ (क.)] नं.
‘‘कारण्डवं [करण्डवं (क.) सु. नि. २८३ पस्सितब्बं] निद्धमथ, कसम्बुं अपकस्सथ [अवकस्सथ (क.)];
ततो पलापे वाहेथ, अस्समणे समणमानिने.
‘‘निद्धमित्वान पापिच्छे, पापआचारगोचरे;
सुद्धासुद्धेहि संवासं, कप्पयव्हो पतिस्सता;
ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’ति. दसमं;
मेत्तावग्गो पठमो.
तस्सुद्दानं –
मेत्तं ¶ पञ्ञा च द्वे पिया, द्वे लोका द्वे विपत्तियो;
देवदत्तो च उत्तरो, नन्दो कारण्डवेन चाति.
२. महावग्गो
१. वेरञ्जसुत्तं
११. [पारा. १ आदयो] एवं ¶ मे सुतं – एकं समयं भगवा वेरञ्जायं विहरति नळेरुपुचिमन्दमूले. अथ खो वेरञ्जो ब्राह्मणो ¶ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं [साराणीयं (सी. स्या. कं. पी.)] वीतिसारेत्वा ¶ एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच –
‘‘सुतं मेतं, भो गोतम – ‘न समणो गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेती’ति. तयिदं, भो गोतम, तथेव. न हि भवं गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति. तयिदं, भो गोतम, न सम्पन्नमेवा’’ति. ‘‘नाहं तं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यमहं अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यं. यञ्हि, ब्राह्मण, तथागतो अभिवादेय्य ¶ वा पच्चुट्ठेय्य वा आसनेन वा निमन्तेय्य, मुद्धापि तस्स विपतेय्या’’ति.
‘‘अरसरूपो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति. ये ते, ब्राह्मण, रूपरसा सद्दरसा गन्धरसा रसरसा फोट्ठब्बरसा, ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी. पी.)] आयतिं अनुप्पादधम्मा. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति [वदेसि (सी. क.)].
‘‘निब्भोगो ¶ भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन ¶ सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति. ये ते, ब्राह्मण, रूपभोगा सद्दभोगा गन्धभोगा रसभोगा फोट्ठब्बभोगा, ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘अकिरियवादो ¶ भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति. अहञ्हि, ब्राह्मण, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं ¶ वदामि. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘उच्छेदवादो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति. अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘जेगुच्छी भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति. अहञ्हि, ब्राह्मण, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जिगुच्छामि अनेकविहितानं पापकानं अकुसलानं धम्मानं ¶ समापत्तिया. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘वेनयिको भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति. अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं ¶ पापकानं अकुसलानं धम्मानं विनयाय धम्मं ¶ देसेमि. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘तपस्सी भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति. तपनीयाहं ¶ , ब्राह्मण, पापके अकुसले धम्मे वदामि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. यस्स खो, ब्राह्मण, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘तपस्सी’ति वदामि. तथागतस्स खो, ब्राह्मण, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति.
‘‘अपगब्भो भवं गोतमो’’ति! ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति. यस्स खो, ब्राह्मण, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा ¶ , तमहं ‘अपगब्भो’ति वदामि. तथागतस्स खो, ब्राह्मण ¶ , आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, ब्राह्मण, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसि.
‘‘सेय्यथापि, ब्राह्मण, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा. तानास्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि. यो नु खो तेसं कुक्कुटच्छापकानं पठमतरं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्य, किन्ति स्वास्स वचनीयो – ‘जेट्ठो वा कनिट्ठो वा’’’ति? ‘‘जेट्ठो तिस्स, भो गोतम, वचनीयो. सो हि नेसं, भो गोतम, जेट्ठो होती’’ति.
‘‘एवमेवं खो अहं, ब्राह्मण, अविज्जागताय पजाय अण्डभूताय परियोनद्धाय अविज्जण्डकोसं पदालेत्वा एकोव लोके अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो. अहञ्हि, ब्राह्मण ¶ , जेट्ठो सेट्ठो लोकस्स. आरद्धं खो पन मे, ब्राह्मण, वीरियं अहोसि असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं.
‘‘सो ¶ खो अहं, ब्राह्मण, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं ¶ झानं उपसम्पज्ज विहरामि; पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन ¶ पटिसंवेदेमि यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिं. सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो. सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो. सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि.
‘‘अयं खो मे, ब्राह्मण, रत्तिया पठमे यामे पठमा विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो. अयं खो मे, ब्राह्मण, पठमा अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव ¶ अण्डकोसम्हा.
‘‘सो ¶ ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिं. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते ¶ सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्ठिका, मिच्छादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नाति. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता, वचीसुचरितेन समन्नागता, मनोसुचरितेन समन्नागता, अरियानं अनुपवादका, सम्मादिट्ठिका, सम्मादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि.
‘‘अयं खो मे, ब्राह्मण, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो. अयं खो मे, ब्राह्मण, दुतिया अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा.
‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे ¶ विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिं. सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं; ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं ¶ आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थ. विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिं.
‘‘अयं ¶ खो मे, ब्राह्मण, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता; अविज्जा विहता विज्जा उप्पन्ना; तमो विहतो आलोको उप्पन्नो ¶ , यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो. अयं खो मे, ब्राह्मण, ततिया अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा’’ति.
एवं वुत्ते वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच – ‘‘जेट्ठो भवं गोतमो, सेट्ठो भवं गोतमो. अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं [निकुज्जितं (क.)] वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन ¶ अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पठमं.
२. सीहसुत्तं
१२. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे [सन्धागारे (क.)] सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति.
तेन ¶ खो पन समयेन सीहो सेनापति निगण्ठसावको तस्सं परिसायं निसिन्नो होति. अथ खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति. अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो [नाथपुत्तो (क. सी.), नातपुत्तो (क. सी.)] तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति.
‘‘किं ¶ ¶ पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति. अथ खो सीहस्स ¶ सेनापतिस्स यो अहोसि गमियाभिसङ्खारो [गमिकाभिसङ्खारो (क. सी.) महाव. २९०] भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि.
दुतियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे… धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. दुतियम्पि खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं ¶ सम्मासम्बुद्ध’’न्ति. अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति.
‘‘किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति. दुतियम्पि खो सीहस्स सेनापतिस्स यो अहोसि गमियाभिसङ्खारो भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि.
ततियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे… धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. ततियम्पि खो सीहस्स ¶ सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. किं हिमे करिस्सन्ति निगण्ठा ¶ अपलोकिता वा अनपलोकिता वा? यंनूनाहं अनपलोकेत्वाव निगण्ठे [निगण्ठं (स्या. क.) महाव. २९० पस्सितब्बं] तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति.
अथ ¶ खो सीहो सेनापति पञ्चमत्तेहि रथसतेहि दिवादिवस्स वेसालिया निय्यासि भगवन्तं दस्सनाय. यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव अगमासि. अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच –
‘‘सुतं मेतं, भन्ते – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं ¶ देसेति, तेन च सावके विनेती’ति. ये ते, भन्ते, एवमाहंसु – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो न च भगवन्तं अभूतेन अब्भाचिक्खन्ति धम्मस्स चानुधम्मं ब्याकरोन्ति न च कोचि सहधम्मिको वादानुवादो [वादानुपातो (क. सी. स्या.) अ. नि. ३.५८; ५.५] गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं, भन्ते, भगवन्त’’न्ति.
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति ¶ .
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि ¶ , सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि ¶ , सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय ¶ धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं ¶ अकिरियं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, किरियं वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स; अनेकविहितानं कुसलानं धम्मानं किरियं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, उच्छेदं वदामि रागस्स दोसस्स ¶ मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो ¶ वदेय्य – ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन ¶ मनोदुच्चरितेन; जिगुच्छामि अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं ¶ पापकानं अकुसलानं धम्मानं विनयाय धम्मं देसेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’ति? तपनीयाहं, सीह, पापके अकुसले धम्मे वदामि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. यस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘तपस्सी’ति वदामि. तथागतस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो ¶ गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो ¶ च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’ति? यस्स खो ¶ , सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘अपगब्भो’ति वदामि. तथागतस्स खो, सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अस्सासको ¶ परमेन अस्सासेन, अस्सासाय धम्मं देसेमि, तेन च सावके विनेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’’’ति.
एवं वुत्ते सीहो सेनापति भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे ¶ पाणुपेतं सरणं गत’’न्ति.
‘‘अनुविच्चकारं खो, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘अनुविच्चकारं खो, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. मञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं वेसालिं पटाकं परिहरेय्युं – ‘सीहो अम्हाकं सेनापति सावकत्तं उपगतो’ति. अथ च पन भगवा एवमाह – ‘अनुविच्चकारं, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
‘‘दीघरत्तं ¶ खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन ¶ नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति. सुतं मेतं, भन्ते – ‘समणो गोतमो एवमाह – मय्हमेव ¶ दानं दातब्बं, मय्हमेव सावकानं दातब्बं; मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति, अथ च पन मं भगवा निगण्ठेसुपि दाने ¶ समादपेति [समादापेति (?)]. अपि च, भन्ते, मयमेत्थ कालं जानिस्साम. एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
अथ खो भगवा सीहस्स सेनापतिस्स अनुपुब्बिं कथं [अनुपुब्बिकथं (सब्बत्थ)] कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि सीहं सेनापतिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं समुदयं निरोधं मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं सीहस्स सेनापतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.
अथ खो सीहो सेनापति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय ¶ भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो सीहो सेनापति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सीहो सेनापति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘गच्छ त्वं, अम्भो पुरिस ¶ , पवत्तमंसं जानाही’’ति. अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो ¶ कालं आरोचापेसि – ‘‘कालो, भन्ते! निट्ठितं भत्त’’न्ति.
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. तेन खो पन ¶ समयेन सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं [रथियाय रथियं (बहूसु)] सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं. तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’’न्ति.
अथ खो अञ्ञतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि; उपसङ्कमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि – ‘‘यग्घे, भन्ते, जानेय्यासि! एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं. तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति ¶ पटिच्चकम्म’न्ति. अलं अय्यो दीघरत्तञ्हि ते आयस्मन्तो अवण्णकामा बुद्धस्स अवण्णकामा धम्मस्स अवण्णकामा सङ्घस्स. न च पनेते आयस्मन्तो जिरिदन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खितुं; न च मयं जीवितहेतुपि सञ्चिच्च पाणं जीविता वोरोपेय्यामा’’ति.
अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो सीहो सेनापति ¶ भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सीहं सेनापतिं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति. दुतियं.
३. अस्साजानीयसुत्तं
१३. ‘‘अट्ठहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो रञ्ञो भद्दो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति. कतमेहि अट्ठहि? इध, भिक्खवे, रञ्ञो भद्दो अस्साजानीयो उभतो सुजातो होति – मातितो च पितितो च. यस्सं दिसायं अञ्ञेपि भद्दा अस्साजानीया जायन्ति, तस्सं दिसायं जातो होति. यं खो पनस्स भोजनं देन्ति – अल्लं वा सुक्खं वा – तं सक्कच्चंयेव परिभुञ्जति अविकिरन्तो. जेगुच्छी होति उच्चारं वा पस्सावं वा अभिनिसीदितुं वा अभिनिपज्जितुं वा. सोरतो होति ¶ सुखसंवासो, न च अञ्ञे अस्से उब्बेजेता. यानि खो पनस्स होन्ति [यानि खो पनस्स तानि (स्या.)] साठेय्यानि कूटेय्यानि जिम्हेय्यानि वङ्केय्यानि, तानि यथाभूतं सारथिस्स आविकत्ता होति. तेसमस्स सारथि ¶ अभिनिम्मदनाय वायमति. वाही खो पन होति. ‘कामञ्ञे अस्सा वहन्तु वा मा वा, अहमेत्थ वहिस्सामी’ति चित्तं उप्पादेति. गच्छन्तो खो पन उजुमग्गेनेव गच्छति. थामवा होति याव जीवितमरणपरियादाना थामं उपदंसेता. इमेहि खो, भिक्खवे, अट्ठहि अङ्गेहि समन्नागतो रञ्ञो भद्दो अस्साजानीयो राजारहो होति राजभोग्गो, रञ्ञो अङ्गन्तेव सङ्खं गच्छति.
‘‘एवमेवं खो, भिक्खवे, अट्ठहि धम्मेहि ¶ समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. यं खो पनस्स भोजनं देन्ति – लूखं वा पणीतं वा – तं सक्कच्चंयेव परिभुञ्जति अविहञ्ञमानो. जेगुच्छी होति कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जेगुच्छी होति अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया. सोरतो होति सुखसंवासो, न अञ्ञे भिक्खू उब्बेजेता. यानि खो पनस्स होन्ति साठेय्यानि कूटेय्यानि ¶ जिम्हेय्यानि वङ्केय्यानि, तानि यथाभूतं आविकत्ता होति सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु. तेसमस्स सत्था वा विञ्ञू वा सब्रह्मचारी अभिनिम्मदनाय वायमति. सिक्खिता खो पन होति. ‘कामञ्ञे ¶ भिक्खू सिक्खन्तु वा मा वा, अहमेत्थ सिक्खिस्सामी’ति चित्तं उप्पादेति. गच्छन्तो खो पन उजुमग्गेनेव गच्छति; तत्रायं उजुमग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. आरद्धवीरियो विहरति – ‘कामं तचो च न्हारु [नहारु (सी. स्या. कं. पी.)] च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं; यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’ति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति ¶ . ततियं.
४. अस्सखळुङ्कसुत्तं
१४. ‘‘अट्ठ च [अट्ठ (स्या.)], भिक्खवे, अस्सखळुङ्के [अस्सखलुङ्के (सी.)] देसेस्सामि अट्ठ च अस्सदोसे, अट्ठ च पुरिसखळुङ्के अट्ठ च पुरिसदोसे. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमे ¶ च, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा? इध, भिक्खवे, एकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिट्ठितो ¶ रथं पवत्तेति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, पठमो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, दुतियो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्थिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, ततियो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मग्गं गण्हति, उब्बटुमं रथं करोति. एवरूपोपि ¶ , भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, चतुत्थो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति पुरिमकायं पग्गण्हति पुरिमे पादे. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को ¶ होति. अयं, भिक्खवे, पञ्चमो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथिं अनादियित्वा पतोदलट्ठिं [पतोदं (सी. पी.), पतोदयट्ठिं (स्या. कं.)] दन्तेहि मुखाधानं [मुखाठानं (क.)] विधंसित्वा ¶ येन कामं पक्कमति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, छट्ठो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो ¶ सारथिना नेव अभिक्कमति नो पटिक्कमति तत्थेव खीलट्ठायी ठितो होति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, सत्तमो अस्सदोसो.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा [सङ्खरित्वा (क.)] तत्थेव चत्तारो पादे अभिनिसीदति. एवरूपोपि, भिक्खवे, इधेकच्चो अस्सखळुङ्को होति. अयं, भिक्खवे, अट्ठमो अस्सदोसो. इमे खो, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा.
[विभ. ९५६] ‘‘कतमे च, भिक्खवे, अट्ठ पुरिसखळुङ्का अट्ठ च पुरिसदोसा? इध, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘न सरामी’ति असतिया निब्बेठेति. सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिट्ठितो रथं वत्तेति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, पठमो पुरिसदोसो.
‘‘पुन ¶ चपरं, भिक्खवे ¶ , भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव ¶ पटिप्फरति – ‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन! त्वम्पि नाम भणितब्बं मञ्ञसी’ति! सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, दुतियो पुरिसदोसो.
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकस्सेव पच्चारोपेति – ‘त्वं खोसि इत्थन्नामं आपत्तिं आपन्नो, त्वं ताव पठमं पटिकरोही’ति. सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्थिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, ततियो पुरिसदोसो.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मग्गं गण्हति, उब्बटुमं रथं करोति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, चतुत्थो पुरिसदोसो.
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया ¶ चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमज्झे बाहुविक्खेपं करोति. सेय्यथापि सो, भिक्खवे ¶ , अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना लङ्घति, पुरिमकायं पग्गण्हति पुरिमे पादे; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, पञ्चमो पुरिसदोसो.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अनादियित्वा सङ्घं अनादियित्वा चोदकं सापत्तिकोव येन कामं पक्कमति. सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना अनादियित्वा सारथिं अनादियित्वा पतोदलट्ठिं दन्तेहि मुखाधानं विधंसित्वा येन कामं पक्कमति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, छट्ठो पुरिसदोसो.
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘नेवाहं आपन्नोम्हि, न पनाहं आपन्नोम्ही’ति सो तुण्हीभावेन सङ्घं विहेठेति [विहेसेति (पी. क.)]. सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना नेव अभिक्कमति नो पटिक्कमति तत्थेव खीलट्ठायी ठितो होति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, सत्तमो पुरिसदोसो.
‘‘पुन चपरं, भिक्खवे, भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया ¶ चोदियमानो एवमाह ¶ ¶ – ‘किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि ब्यावटा याव [इदं पदं सीहळपोत्थके नत्थि] इदानाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह – ‘इदानि खो तुम्हे आयस्मन्तो अत्तमना होथा’ति? सेय्यथापि सो, भिक्खवे, अस्सखळुङ्को ‘पेही’ति वुत्तो, विद्धो समानो चोदितो सारथिना पुरिमे च पादे संहरित्वा पच्छिमे च पादे संहरित्वा तत्थेव चत्तारो पादे अभिनिसीदति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुरिसखळुङ्को होति. अयं, भिक्खवे, अट्ठमो पुरिसदोसो. इमे खो, भिक्खवे, अट्ठ पुरिसखळुङ्का अट्ठ च पुरिसदोसा’’ति. चतुत्थं.
५. मलसुत्तं
१५. ‘‘अट्ठिमानि ¶ , भिक्खवे, मलानि. कतमानि अट्ठ? असज्झायमला, भिक्खवे, मन्ता; अनुट्ठानमला, भिक्खवे, घरा; मलं, भिक्खवे, वण्णस्स कोसज्जं; पमादो, भिक्खवे, रक्खतो मलं; मलं, भिक्खवे, इत्थिया दुच्चरितं; मच्छेरं, भिक्खवे, ददतो मलं; मला, भिक्खवे, पापका अकुसला धम्मा अस्मिं लोके परम्हि च; ततो [ततो च (स्या. पी.)], भिक्खवे, मला मलतरं अविज्जा परमं मलं. इमानि खो, भिक्खवे, अट्ठ मलानी’’ति.
‘‘असज्झायमला मन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.
‘‘मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;
मला वे पापका धम्मा, अस्मिं लोके परम्हि च;
ततो मला मलतरं, अविज्जा परमं मल’’न्ति. पञ्चमं;
६. दूतेय्यसुत्तं
१६. [चूळव. ३४७] ‘‘अट्ठहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता ¶ च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको – इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति. अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहति. कतमेहि अट्ठहि? इध, भिक्खवे, सारिपुत्तो सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहती’’ति.
‘‘यो वे न ब्यथति [न वेधति (सी.), न ब्याधति (स्या. पी.)] पत्वा, परिसं उग्गवादिनिं [उग्गवादिनं (सी.), उग्गहवादिनं (स्या. पी.), उग्गतवादिनिं (क.)];
न च हापेति वचनं, न च छादेति सासनं.
‘‘असन्दिद्धञ्च ¶ भणति [असन्दिद्धो च अक्खाति (चूळव. ३४७)], पुच्छितो न च कुप्पति;
स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति. छट्ठं;
७. पठमबन्धनसुत्तं
१७. ‘‘अट्ठहि, भिक्खवे, आकारेहि इत्थी पुरिसं बन्धति. कतमेहि अट्ठहि? रुण्णेन, भिक्खवे, इत्थी पुरिसं बन्धति; हसितेन, भिक्खवे, इत्थी पुरिसं बन्धति; भणितेन, भिक्खवे, इत्थी पुरिसं बन्धति; आकप्पेन, भिक्खवे, इत्थी पुरिसं बन्धति ¶ ; वनभङ्गेन, भिक्खवे, इत्थी पुरिसं बन्धति; गन्धेन, भिक्खवे, इत्थी पुरिसं बन्धति; रसेन, भिक्खवे, इत्थी पुरिसं बन्धति; फस्सेन, भिक्खवे, इत्थी पुरिसं बन्धति. इमेहि खो, भिक्खवे, अट्ठहाकारेहि ¶ इत्थी पुरिसं बन्धति. ते, भिक्खवे, सत्ता सुबद्धा [सुबन्धा (सी. स्या. क.)], ये [येव (स्या. पी. क.)] फस्सेन बद्धा’’ति [बन्धाति (सी. स्या. क.)]. सत्तमं.
८. दुतियबन्धनसुत्तं
१८. ‘‘अट्ठहि, भिक्खवे, आकारेहि पुरिसो इत्थिं बन्धति. कतमेहि अट्ठहि? रुण्णेन, भिक्खवे, पुरिसो इत्थिं बन्धति; हसितेन, भिक्खवे, पुरिसो इत्थिं बन्धति; भणितेन, भिक्खवे, पुरिसो इत्थिं बन्धति; आकप्पेन, भिक्खवे, पुरिसो इत्थिं बन्धति; वनभङ्गेन, भिक्खवे, पुरिसो इत्थिं बन्धति; गन्धेन, भिक्खवे, पुरिसो इत्थिं बन्धति; रसेन, भिक्खवे ¶ , पुरिसो इत्थिं बन्धति; फस्सेन, भिक्खवे, पुरिसो इत्थिं बन्धति. इमेहि खो, भिक्खवे, अट्ठहाकारेहि पुरिसो इत्थिं बन्धति. ते, भिक्खवे, सत्ता सुबद्धा, ये फस्सेन बद्धा’’ति. अट्ठमं.
९. पहारादसुत्तं
१९. एकं समयं भगवा वेरञ्जायं वि हरति नळेरुपुचिमन्दमूले. अथ खो पहारादो असुरिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो पहारादं असुरिन्दं भगवा एतदवोच –
‘‘अपि ¶ [किं (क.)] पन, पहाराद ¶ , असुरा महासमुद्दे अभिरमन्ती’’ति? ‘‘अभिरमन्ति, भन्ते, असुरा महासमुद्दे’’ति. ‘‘कति पन, पहाराद, महासमुद्दे अच्छरिया अब्भुता धम्मा [अब्भुतधम्मा (स्या. क.) चूळव. ३८४ पस्सितब्बं], ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति? ‘‘अट्ठ, भन्ते, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. कतमे अट्ठ? महासमुद्दो, भन्ते, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो ¶ , न आयतकेनेव पपातो. यम्पि, भन्ते, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो. अयं, भन्ते, महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन चपरं, भन्ते, महासमुद्दो ठितधम्मो वेलं नातिवत्तति. यम्पि, भन्ते, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; अयं [अयम्पि (क.)], भन्ते, महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन चपरं, भन्ते, महासमुद्दो न मतेन कुणपेन संवसति [संवत्तति (स्या.)]. यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव [खिप्पंयेव (सी.), खिप्पंएव (पी.), खिप्पञ्ञेव (चूळव. ३८४)] तीरं वाहेति, थलं उस्सारेति. यम्पि, भन्ते, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव तीरं वाहेति, थलं उस्सारेति; अयं, भन्ते, महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन ¶ चपरं, भन्ते, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा [पत्ता (क., चूळव. ३८४)] जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ ¶ त्वेव सङ्खं गच्छन्ति. यम्पि, भन्ते, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ त्वेव सङ्खं गच्छन्ति; अयं, भन्ते, महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन ¶ चपरं, भन्ते, या च [या काचि (स्या. पी. क.)] लोके सवन्तियो महासमुद्दं ¶ अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति. यम्पि, भन्ते, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; अयं, भन्ते, महासमुद्दे पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन चपरं, भन्ते, महासमुद्दो एकरसो लोणरसो. यम्पि, भन्ते, महासमुद्दो एकरसो लोणरसो; अयं, भन्ते, महासमुद्दे छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन चपरं, भन्ते, महासमुद्दो बहुरतनो [पहूतरतनो (क.)] अनेकरतनो. तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं. यम्पि, भन्ते, महासमुद्दो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं. अयं, भन्ते, महासमुद्दे ¶ सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘पुन चपरं, भन्ते, महासमुद्दो महतं भूतानं आवासो. तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो [तिमितिमिङ्गला तिमिरपिङ्गला (सी.), तिमितिमिङ्गला तिमिरमिङ्गला (स्या. पी.)] असुरा नागा गन्धब्बा. सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा. यम्पि, भन्ते, महासमुद्दो महतं ¶ भूतानं ¶ आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा; सन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे… द्वियोजन… तियोजन… चतुयोजन… पञ्चयोजनसतिकापि अत्तभावा; अयं, भन्ते, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. इमे खो, भन्ते ¶ , महासमुद्दे अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्तीति.
‘‘अपि पन, भन्ते, भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति? ‘‘अभिरमन्ति, पहाराद, भिक्खू इमस्मिं धम्मविनये’’ति. ‘‘कति पन, भन्ते, इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति? ‘‘अट्ठ, पहाराद, इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. कतमे अट्ठ? सेय्यथापि, पहाराद, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो ¶ ; एवमेवं खो, पहाराद, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो. यम्पि, पहाराद, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो. अयं, पहाराद, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेवं खो, पहाराद, यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका ¶ जीवितहेतुपि नातिक्कमन्ति. यम्पि, पहाराद, मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ति. अयं, पहाराद, इमस्मिं धम्मविनये दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, महासमुद्दो न मतेन कुणपेन संवसति. यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव तीरं वाहेति थलं उस्सारेति; एवमेवं खो, पहाराद, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो ¶ अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति; खिप्पमेव नं सन्निपतित्वा उक्खिपति.
‘‘किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स सन्निसिन्नो, अथ खो सो आरकाव सङ्घम्हा सङ्घो च तेन. यम्पि, पहाराद, यो सो पुग्गलो ¶ दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न ¶ तेन सङ्घो संवसति; खिप्पमेव नं सन्निपतित्वा उक्खिपति; किञ्चापि सो होति मज्झे भिक्खुसङ्घस्स सन्निसिन्नो, अथ खो सो आरकाव सङ्घम्हा सङ्घो च तेन. अयं, पहाराद, इमस्मिं धम्मविनये ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, या काचि महानदियो, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ता महासमुद्दं पत्वा जहन्ति पुरिमानि नामगोत्तानि, ‘महासमुद्दो’ ¶ त्वेव सङ्खं गच्छन्ति; एवमेवं खो, पहाराद, चत्तारोमे वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा, ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, ‘समणा सक्यपुत्तिया’ त्वेव [समणो सक्यपुत्तियो त्वेव (स्या. क.)] सङ्खं गच्छन्ति. यम्पि, पहाराद, चत्तारोमे वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा, ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, ‘समणा सक्यपुत्तिया’ त्वेव सङ्खं गच्छन्ति. अयं, पहाराद, इमस्मिं धम्मविनये चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; एवमेवं खो, पहाराद, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति. यम्पि, पहाराद, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया ¶ परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति. अयं, पहाराद, इमस्मिं धम्मविनये पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि ¶ , पहाराद, महासमुद्दो एकरसो लोणरसो; एवमेवं खो, पहाराद, अयं धम्मविनयो एकरसो, विमुत्तिरसो. यम्पि पहाराद ¶ , अयं धम्मविनयो एकरसो, विमुत्तिरसो ¶ ; अयं, पहाराद, इमस्मिं धम्मविनये छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, महासमुद्दो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितको मसारगल्लं; एवमेवं खो, पहाराद, अयं धम्मविनयो बहुरतनो अनेकरतनो. तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो. यम्पि, पहाराद, अयं धम्मविनयो बहुरतनो अनेकरतनो; तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो; अयं, पहाराद, इमस्मिं धम्मविनये सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.
‘‘सेय्यथापि, पहाराद, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो ¶ असुरा नागा गन्धब्बा; सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा; एवमेवं खो, पहाराद, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय पटिपन्नो. यम्पि, पहाराद, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय पटिपन्नो; अयं, पहाराद, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. इमे खो, पहाराद, इमस्मिं धम्मविनये अट्ठ ¶ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति. नवमं.
१०. उपोसथसुत्तं
२०. [चूळव. ३८३; उदा. ४५; कथा. ३४६] एकं ¶ समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पठमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति.
एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि ¶ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते मज्झिमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते ¶ , रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. दुतियम्पि खो भगवा तुण्ही अहोसि. ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया, निक्खन्ते पच्छिमे यामे, उद्धस्ते अरुणे, नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति; चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति.
अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कं नु खो भगवा पुग्गलं सन्धाय एवमाह – ‘अपरिसुद्धा, आनन्द, परिसा’’’ति? अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसङ्घं चेतसा चेतो परिच्च मनसाकासि. अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिं सङ्कस्सरसमाचारं पटिच्छन्नकम्मन्तं अस्समणं समणपटिञ्ञं अब्रह्मचारिं ब्रह्मचारिपटिञ्ञं अन्तोपूतिं अवस्सुतं कसम्बुजातं मज्झे भिक्खुसङ्घस्स निसिन्नं; दिस्वान उट्ठायासना येन सो पुग्गलो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुग्गलं ¶ एतदवोच – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता. नत्थि ते भिक्खूहि सद्धिं संवासो’’ति.
एवं ¶ वुत्ते सो पुग्गलो तुण्ही अहोसि. दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता. नत्थि ¶ ते भिक्खूहि सद्धिं संवासो’’ति. दुतियम्पि खो सो पुग्गलो तुण्ही अहोसि. ततियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच ¶ – ‘‘उट्ठेहावुसो, दिट्ठोसि भगवता. नत्थि ते भिक्खूहि सद्धिं संवासो’’ति. ततियम्पि खो सो पुग्गलो तुण्ही अहोसि.
अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खामितो सो, भन्ते, पुग्गलो मया. परिसुद्धा परिसा. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. ‘‘अच्छरियं, मोग्गल्लान, अब्भुतं, मोग्गल्लान! याव बाहा गहणापि नाम सो मोघपुरिसो आगमिस्सती’’ति!
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेव दानि, भिक्खवे, उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ. न दानाहं, भिक्खवे, अज्जतग्गे उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि. अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय पातिमोक्खं उद्दिसेय्य’’.
‘‘अट्ठिमे, भिक्खवे, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. कतमे अट्ठ? महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो. यम्पि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; अयं, भिक्खवे, महासमुद्दे पठमो ¶ अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति…पे… (यथा पुरिमे तथा वित्थारेतब्बो).
‘‘पुन चपरं, भिक्खवे, महासमुद्दो महतं भूतानं आवासो. तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो ¶ असुरा नागा गन्धब्बा. वसन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे… पञ्चयोजनसतिकापि अत्तभावा ¶ . यम्पि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा; वसन्ति ¶ महासमुद्दे योजनसतिकापि अत्तभावा…पे… पञ्चयोजनसतिकापि अत्तभावा; अयं, भिक्खवे, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. इमे खो, भिक्खवे, महासमुद्दे अट्ठ अच्छरिया अब्भुता धम्मा, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.
‘‘एवमेवं खो, भिक्खवे, अट्ठ इमस्मिं धम्मविनये अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. कतमे अट्ठ? सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेवं खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो. यम्पि, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो; अयं, भिक्खवे, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा ¶ भिक्खू इमस्मिं धम्मविनये अभिरमन्ति…पे… सेय्यथापि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो; तत्रिमे भूता – तिमि तिमिङ्गलो तिमिरपिङ्गलो असुरा नागा गन्धब्बा, वसन्ति महासमुद्दे योजनसतिकापि अत्तभावा…पे… पञ्चयोजनसतिकापि ¶ अत्तभावा; एवमेवं खो, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो. तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे… अरहा अरहत्ताय पटिपन्नो. यम्पि, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो; तत्रिमे भूता – सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे… अरहा अरहत्ताय पटिपन्नो; अयं, भिक्खवे, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. इमे खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति. दसमं.
महावग्गो दुतियो.
तस्सुद्दानं –
वेरञ्जो ¶ सीहो आजञ्ञं, खळुङ्केन मलानि च;
दूतेय्यं द्वे च बन्धना, पहारादो उपोसथोति.
३. गहपतिवग्गो
१. पठमउग्गसुत्तं
२१. एकं ¶ समयं भगवा वेसालियं विहरति महावने कूटागारसालायं ¶ . तत्र खो भगवा भिक्खू आमन्तेसि ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि [अब्भुतधम्मेहि (स्या. क.)] समन्नागतं उग्गं गहपतिं वेसालिकं धारेथा’’ति. इदमवोच ¶ भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.
अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उग्गस्स गहपतिनो वेसालिकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गो गहपति वेसालिको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो उग्गं गहपतिं वेसालिकं सो भिक्खु एतदवोच –
‘‘अट्ठहि खो त्वं, गहपति, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमे ते, गहपति, अट्ठ अच्छरिया अब्भुता धम्मा, येहि त्वं समन्नागतो भगवता ब्याकतो’’ति? ‘‘न खो अहं, भन्ते, जानामि – कतमेहि अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतोति. अपि च, भन्ते, ये मे अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति, तं सुणोहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, गहपती’’ति खो सो भिक्खु उग्गस्स गहपतिनो वेसालिकस्स पच्चस्सोसि. उग्गो गहपति वेसालिको एतदवोच – ‘‘यदाहं, भन्ते, भगवन्तं पठमं दूरतोव अद्दसं; सह दस्सनेनेव मे, भन्ते ¶ , भगवतो चित्तं पसीदि. अयं खो मे, भन्ते, पठमो अच्छरियो अब्भुतो धम्मो संविज्जति’’.
‘‘सो खो अहं, भन्ते, पसन्नचित्तो भगवन्तं पयिरुपासिं. तस्स मे भगवा अनुपुब्बिं कथं ¶ कथेसि ¶ , सेय्यथिदं – दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा मं भगवा अञ्ञासि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं ¶ सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं खो मे तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति. सो खो अहं, भन्ते, दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने तत्थेव बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं अगमासिं, ब्रह्मचरियपञ्चमानि च सिक्खापदानि समादियिं. अयं खो मे, भन्ते, दुतियो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘तस्स मय्हं, भन्ते, चतस्सो कोमारियो पजापतियो अहेसुं. अथ ख्वाहं, भन्ते, येन ता पजापतियो तेनुपसङ्कमिं; उपसङ्कमित्वा ता पजापतियो एतदवचं – ‘मया खो, भगिनियो, ब्रह्मचरियपञ्चमानि सिक्खापदानि समादिन्नानि [समादिण्णानि (सी. क.)]. या इच्छति सा इधेव भोगे च भुञ्जतु पुञ्ञानि च करोतु, सकानि वा ञातिकुलानि गच्छतु. होति वा पन पुरिसाधिप्पायो, कस्स वो दम्मी’ति? एवं वुत्ते सा, भन्ते, जेट्ठा पजापति मं एतदवोच – ‘इत्थन्नामस्स मं, अय्यपुत्त, पुरिसस्स देही’ति. अथ खो अहं, भन्ते, तं पुरिसं पक्कोसापेत्वा वामेन हत्थेन पजापतिं गहेत्वा ¶ दक्खिणेन हत्थेन भिङ्गारं गहेत्वा तस्स पुरिसस्स ओणोजेसिं. कोमारिं खो पनाहं, भन्ते, दारं परिच्चजन्तो नाभिजानामि चित्तस्स अञ्ञथत्तं. अयं खो मे, भन्ते, ततियो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘संविज्जन्ति ¶ खो पन मे, भन्ते, कुले भोगा. ते च खो अप्पटिविभत्ता सीलवन्तेहि कल्याणधम्मेहि. अयं खो मे, भन्ते, चतुत्थो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘यं ¶ खो पनाहं, भन्ते, भिक्खुं पयिरुपासामि; सक्कच्चंयेव पयिरुपासामि, नो असक्कच्चं. अयं खो मे, भन्ते, पञ्चमो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘सो ¶ चे, भन्ते, मे आयस्मा धम्मं देसेति; सक्कच्चंयेव सुणोमि, नो असक्कच्चं. नो चे मे सो आयस्मा धम्मं देसेति, अहमस्स धम्मं देसेमि. अयं खो मे, भन्ते छट्ठो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘अनच्छरियं खो पन मं, भन्ते, देवता उपसङ्कमित्वा आरोचेन्ति – ‘स्वाक्खातो, गहपति, भगवता धम्मो’ति. एवं वुत्ते अहं, भन्ते, ता देवता एवं वदामि – ‘वदेय्याथ वा एवं खो तुम्हे देवता नो वा वदेय्याथ, अथ खो स्वाक्खातो भगवता धम्मो’ति. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स उन्नतिं [उण्णतिं (क.) ध. स. ११२१; विभ. ८४३, ८४५ पस्सितब्बं] – ‘मं वा देवता उपसङ्कमन्ति, अहं वा देवताहि सद्धिं सल्लपामी’ति. अयं खो मे, भन्ते, सत्तमो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘यानिमानि, भन्ते, भगवता देसितानि पञ्चोरम्भागियानि संयोजनानि, नाहं तेसं किञ्चि अत्तनि अप्पहीनं समनुपस्सामि. अयं ¶ खो मे, भन्ते, अट्ठमो अच्छरियो अब्भुतो धम्मो संविज्जति. इमे ¶ खो मे, भन्ते, अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति. न च खो अहं जानामि – कतमेहि चाहं [कतमेहिपहं (सी.), कतमेहिपाहं (पी. क.)] अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति.
अथ खो सो भिक्खु उग्गस्स गहपतिनो वेसालिकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु यावतको अहोसि उग्गेन गहपतिना वेसालिकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि.
‘‘साधु साधु, भिक्खु! यथा तं उग्गो गहपति वेसालिको सम्मा ब्याकरमानो ब्याकरेय्य, इमेहेव खो, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि ¶ धम्मेहि समन्नागतो उग्गो गहपति वेसालिको मया ब्याकतो. इमेहि च पन, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं वेसालिकं धारेही’’ति. पठमं.
२. दुतियउग्गसुत्तं
२२. एकं ¶ समयं भगवा वज्जीसु विहरति हत्थिगामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेथा’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.
अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय ¶ येन उग्गस्स गहपतिनो हत्थिगामकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गो गहपति हत्थिगामको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो उग्गं गहपतिं हत्थिगामकं सो भिक्खु एतदवोच – ‘‘अट्ठहि ¶ खो त्वं, गहपति, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमे ते, गहपति, अट्ठ अच्छरिया अब्भुता धम्मा, येहि त्वं समन्नागतो भगवता ब्याकतो’’ति?
‘‘न खो अहं, भन्ते, जानामि – कतमेहि अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतोति. अपि च, भन्ते, ये मे अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति, तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, गहपती’’ति खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स पच्चस्सोसि. उग्गो गहपति हत्थिगामको एतदवोच – ‘‘यदाहं, भन्ते, नागवने परिचरन्तो भगवन्तं पठमं दूरतोव अद्दसं; सह दस्सनेनेव मे, भन्ते, भगवतो चित्तं पसीदि, सुरामदो च पहीयि. अयं खो मे, भन्ते, पठमो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘सो खो अहं, भन्ते, पसन्नचित्तो भगवन्तं पयिरुपासिं. तस्स मे भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा मं भगवा अञ्ञासि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या ¶ बुद्धानं सामुक्कंसिका धम्मदेसना ¶ तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव ¶ रजनं पटिग्गण्हेय्य; एवमेवं खो मे तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति. सो खो अहं, भन्ते, दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने तत्थेव ¶ बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं अगमासिं, ब्रह्मचरियपञ्चमानि च सिक्खापदानि समादियिं. अयं खो मे, भन्ते, दुतियो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘तस्स मय्हं, भन्ते, चतस्सो कोमारियो पजापतियो अहेसुं. अथ ख्वाहं, भन्ते, येन ता पजापतियो तेनुपसङ्कमिं; उपसङ्कमित्वा ता पजापतियो एतदवचं – ‘मया खो, भगिनियो, ब्रह्मचरियपञ्चमानि सिक्खापदानि समादिन्नानि. या इच्छति सा इधेव भोगे च भुञ्जतु पुञ्ञानि च करोतु, सकानि वा ञातिकुलानि गच्छतु. होति वा पन पुरिसाधिप्पायो, कस्स वो दम्मी’ति? एवं वुत्ते सा, भन्ते, जेट्ठा पजापति मं एतदवोच – ‘इत्थन्नामस्स मं, अय्यपुत्त, पुरिसस्स देही’ति. अथ खो अहं, भन्ते, तं पुरिसं पक्कोसापेत्वा वामेन हत्थेन पजापतिं गहेत्वा दक्खिणेन हत्थेन भिङ्गारं गहेत्वा तस्स पुरिसस्स ओणोजेसिं. कोमारिं खो पनाहं, भन्ते, दारं परिच्चजन्तो नाभिजानामि चित्तस्स अञ्ञथत्तं. अयं खो मे, भन्ते, ततियो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘संविज्जन्ति खो पन ¶ मे, भन्ते, कुले भोगा. ते च खो अप्पटिविभत्ता सीलवन्तेहि कल्याणधम्मेहि. अयं खो मे, भन्ते, चतुत्थो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘यं ¶ खो पनाहं, भन्ते, भिक्खुं पयिरुपासामि; सक्कच्चंयेव पयिरुपासामि, नो असक्कच्चं. सो चे मे आयस्मा धम्मं देसेति; सक्कच्चंयेव सुणोमि, नो असक्कच्चं. नो चे मे सो आयस्मा धम्मं देसेति, अहमस्स धम्मं देसेमि. अयं खो मे, भन्ते, पञ्चमो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘अनच्छरियं ¶ खो पन, भन्ते, सङ्घे निमन्तिते देवता उपसङ्कमित्वा आरोचेन्ति – ‘असुको, गहपति, भिक्खु उभतोभागविमुत्तो असुको पञ्ञाविमुत्तो असुको कायसक्खी असुको ¶ दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क.)] असुको सद्धाविमुत्तो असुको धम्मानुसारी असुको सद्धानुसारी असुको सीलवा कल्याणधम्मो असुको दुस्सीलो पापधम्मो’ति. सङ्घं खो पनाहं, भन्ते, परिविसन्तो नाभिजानामि एवं चित्तं उप्पादेन्तो – ‘इमस्स वा थोकं देमि इमस्स वा बहुक’न्ति. अथ ख्वाहं, भन्ते, समचित्तोव देमि. अयं खो मे, भन्ते, छट्ठो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘अनच्छरियं खो पन मं, भन्ते, देवता उपसङ्कमित्वा आरोचेन्ति – ‘स्वाक्खातो, गहपति, भगवता धम्मो’ति. एवं वुत्ते अहं, भन्ते, ता देवता एवं वदेमि – ‘वदेय्याथ वा एवं खो तुम्हे देवता नो वा वदेय्याथ, अथ खो स्वाक्खातो भगवता धम्मो’ति. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स उन्नतिं – ‘मं ता देवता उपसङ्कमन्ति, अहं वा ¶ देवताहि सद्धिं सल्लपामी’ति. अयं खो मे, भन्ते, सत्तमो अच्छरियो अब्भुतो धम्मो संविज्जति.
‘‘सचे ¶ खो पनाहं, भन्ते, भगवतो पठमतरं कालं करेय्यं, अनच्छरियं खो पनेतं यं मं भगवा एवं ब्याकरेय्य – ‘नत्थि तं संयोजनं येन संयुत्तो उग्गो गहपति हत्थिगामको पुन इमं लोकं आगच्छेय्या’ति. अयं खो मे, भन्ते, अट्ठमो अच्छरियो अब्भुतो धम्मो संविज्जति. इमे खो मे, भन्ते, अट्ठ अच्छरिया अब्भुता धम्मा संविज्जन्ति. न च खो अहं जानामि – कतमेहि चाहं अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति.
‘‘अथ खो सो भिक्खु उग्गस्स गहपतिनो हत्थिगामकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि. अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु यावतको अहोसि उग्गेन गहपतिना हत्थिगामकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि.
‘‘साधु ¶ साधु, भिक्खु! यथा तं उग्गो गहपति हत्थिगामको सम्मा ब्याकरमानो ब्याकरेय्य, इमेहेव खो भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो उग्गो गहपति ¶ हत्थिगामको मया ब्याकतो. इमेहि च पन, भिक्खु, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं उग्गं गहपतिं हत्थिगामकं धारेही’’ति. दुतियं.
३. पठमहत्थकसुत्तं
२३. एकं ¶ समयं भगवा आळवियं विहरति अग्गाळवे चेतिये. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सत्तहि ¶ , भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथ. कतमेहि सत्तहि? सद्धो हि, भिक्खवे, हत्थको आळवको; सीलवा, भिक्खवे, हत्थको आळवको; हिरीमा, भिक्खवे, हत्थको आळवको; ओत्तप्पी, भिक्खवे, हत्थको आळवको; बहुस्सुतो, भिक्खवे, हत्थको आळवको; चागवा, भिक्खवे, हत्थको आळवको; पञ्ञवा, भिक्खवे, हत्थको आळवको – इमेहि खो, भिक्खवे, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथा’’ति. इदमवोच भगवा. इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि.
अथ खो अञ्ञतरो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन हत्थकस्स आळवकस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो हत्थको आळवको येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो हत्थकं आळवकं सो भिक्खु एतदवोच –
‘‘सत्तहि खो त्वं, आवुसो, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमेहि सत्तहि? ‘सद्धो, भिक्खवे, हत्थको आळवको; सीलवा…पे… हिरिमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवको’ति. इमेहि खो त्वं, आवुसो, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’’ति. ‘‘कच्चित्थ, भन्ते, न कोचि गिही अहोसि ओदातवसनो’’ति? ‘‘न हेत्थ, आवुसो ¶ , कोचि गिही अहोसि ओदातवसनो’’ति. ‘‘साधु, भन्ते, यदेत्थ न कोचि गिही अहोसि ओदातवसनो’’ति.
अथ ¶ खो सो भिक्खु हत्थकस्स आळवकस्स निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्कामि ¶ . अथ खो सो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन हत्थकस्स आळवकस्स निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं. अथ खो, भन्ते, हत्थको आळवको येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अहं, भन्ते, हत्थकं आळवकं एतदवचं – ‘सत्तहि खो त्वं, आवुसो, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो. कतमेहि सत्तहि? सद्धो, भिक्खवे, हत्थको आळवको; सीलवा…पे… हिरिमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवकोति. इमेहि खो त्वं, आवुसो, सत्तहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतो भगवता ब्याकतो’ति.
‘‘एवं वुत्ते, भन्ते, हत्थको मं एतदवोच – ‘कच्चित्थ, भन्ते, न कोचि गिही अहोसि ओदातवसनो’ति? ‘न हेत्थ, आवुसो, कोचि गिही अहोसि ओदातवसनो’ति. ‘साधु, भन्ते, यदेत्थ न कोचि गिही अहोसि ओदातवसनो’’’ति.
‘‘साधु साधु, भिक्खु! अप्पिच्छो सो, भिक्खु, कुलपुत्तो ¶ . सन्तेयेव अत्तनि कुसलधम्मे न इच्छति परेहि ञायमाने [पञ्ञापयमाने (क.)]. तेन हि त्वं, भिक्खु, इमिनापि अट्ठमेन अच्छरियेन अब्भुतेन धम्मेन समन्नागतं हत्थकं आळवकं धारेहि, यदिदं अप्पिच्छताया’’ति. ततियं.
४. दुतियहत्थकसुत्तं
२४. एकं समयं भगवा आळवियं विहरति अग्गाळवे चेतिये. अथ खो हत्थको आळवको पञ्चमत्तेहि उपासकसतेहि ¶ परिवुतो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो हत्थकं आळवकं भगवा ¶ एतदवोच – ‘‘महती खो त्यायं, हत्थक, परिसा. कथं पन त्वं, हत्थक, इमं महतिं परिसं सङ्गण्हासी’’ति? ‘‘यानिमानि, भन्ते, भगवता देसितानि [अ. नि. ४.३२; दी. नि. ३.३१३] चत्तारि सङ्गहवत्थूनि, तेहाहं [तेनाहं (सी.)] इमं महतिं ¶ परिसं सङ्गण्हामि. अहं, भन्ते, यं जानामि – ‘अयं दानेन सङ्गहेतब्बो’ति, तं दानेन सङ्गण्हामि; यं जानामि – ‘अयं पेय्यवज्जेन सङ्गहेतब्बो’ति, तं पेय्यवज्जेन सङ्गण्हामि; यं जानामि – ‘अयं अत्थचरियाय सङ्गहेतब्बो’ति, तं अत्थचरियाय सङ्गण्हामि; यं जानामि – ‘अयं समानत्तताय सङ्गहेतब्बो’ति, तं समानत्तताय सङ्गण्हामि. संविज्जन्ति खो पन मे, भन्ते, कुले भोगा. दलिद्दस्स खो नो तथा सोतब्बं मञ्ञन्ती’’ति. ‘‘साधु साधु, हत्थक! योनि खो त्यायं, हत्थक, महतिं परिसं सङ्गहेतुं. ये हि केचि, हत्थक, अतीतमद्धानं महतिं परिसं सङ्गहेसुं, सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गहेसुं. येपि हि केचि, हत्थक, अनागतमद्धानं महतिं परिसं सङ्गण्हिस्सन्ति ¶ , सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गण्हिस्सन्ति. येपि हि केचि, हत्थक, एतरहि महतिं परिसं सङ्गण्हन्ति, सब्बे ते इमेहेव चतूहि सङ्गहवत्थूहि महतिं परिसं सङ्गण्हन्ती’’ति.
अथ खो हत्थको आळवको भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि ¶ . अथ खो भगवा अचिरपक्कन्ते हत्थके आळवके भिक्खू आमन्तेसि – ‘‘अट्ठहि, भिक्खवे, अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथ. कतमेहि अट्ठहि? सद्धो, भिक्खवे, हत्थको आळवको; सीलवा, भिक्खवे…पे… हिरीमा… ओत्तप्पी… बहुस्सुतो… चागवा… पञ्ञवा, भिक्खवे, हत्थको आळवको; अप्पिच्छो, भिक्खवे, हत्थको आळवको. इमेहि खो, भिक्खवे, अट्ठहि अच्छरियेहि अब्भुतेहि धम्मेहि समन्नागतं हत्थकं आळवकं धारेथा’’ति. चतुत्थं.
५. महानामसुत्तं
२५. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, उपासको होती’’ति? ‘‘यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति; एत्तावता खो, महानाम, उपासको होती’’ति.
‘‘कित्तावता ¶ पन, भन्ते, उपासको सीलवा होती’’ति? ‘‘यतो खो, महानाम ¶ , उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति; एत्तावता खो, महानाम, उपासको सीलवा होती’’ति.
‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति? ‘‘यतो ¶ खो, महानाम, उपासको अत्तनाव सद्धासम्पन्नो होति, नो परं सद्धासम्पदाय समादपेति [समादापेति (?)]; अत्तनाव सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तनाव चागसम्पन्नो होति, नो परं चागसम्पदाय समादपेति; अत्तनाव भिक्खूनं दस्सनकामो होति, नो परं भिक्खूनं दस्सने समादपेति; अत्तनाव सद्धम्मं सोतुकामो होति, नो परं सद्धम्मस्सवने समादपेति; अत्तनाव सुतानं धम्मानं धारणजातिको होति, नो परं धम्मधारणाय समादपेति; अत्तनाव सुतानं धम्मानं अत्थूपपरिक्खिता होति, नो परं अत्थूपपरिक्खाय समादपेति; अत्तनाव अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, नो परं धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, महानाम, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति.
‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति? ‘‘यतो खो, महानाम, उपासको अत्तना च सद्धासम्पन्नो होति, परञ्च सद्धासम्पदाय समादपेति; अत्तना च सीलसम्पन्नो ¶ होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च चागसम्पन्नो होति, परञ्च चागसम्पदाय समादपेति; अत्तना च भिक्खूनं दस्सनकामो होति, परञ्च भिक्खूनं दस्सने समादपेति; अत्तना च सद्धम्मं ¶ सोतुकामो होति, परञ्च सद्धम्मस्सवने समादपेति; अत्तना च सुतानं धम्मानं धारणजातिको होति, परञ्च धम्मधारणाय समादपेति; अत्तना च सुतानं धम्मानं अत्थूपपरिक्खिता होति, परञ्च अत्थूपपरिक्खाय समादपेति, अत्तना च अत्थमञ्ञाय धम्ममञ्ञाय ¶ धम्मानुधम्मप्पटिपन्नो होति, परञ्च धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, महानाम, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति. पञ्चमं.
६. जीवकसुत्तं
२६. एकं ¶ समयं भगवा राजगहे विहरति जीवकम्बवने. अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, उपासको होती’’ति? ‘‘यतो खो, जीवक, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति; एत्तावता खो जीवक, उपासको होती’’ति.
‘‘कित्तावता पन, भन्ते, उपासको सीलवा होती’’ति? ‘‘यतो खो, जीवक, उपासको पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना ¶ पटिविरतो होति; एत्तावता खो, जीवक, उपासको सीलवा होती’’ति.
‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति? ‘‘यतो खो, जीवक, उपासको अत्तनाव सद्धासम्पन्नो होति, नो परं सद्धासम्पदाय समादपेति…पे… अत्तनाव अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, नो परं धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, जीवक, उपासको अत्तहिताय पटिपन्नो होति, नो परहिताया’’ति.
‘‘कित्तावता पन, भन्ते, उपासको अत्तहिताय च पटिपन्नो होति परहिताय चा’’ति? ‘‘यतो ¶ खो, जीवक, उपासको अत्तना च सद्धासम्पन्नो होति, परञ्च सद्धासम्पदाय समादपेति; अत्तना च सीलसम्पन्नो होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च चागसम्पन्नो ¶ होति, परञ्च चागसम्पदाय समादपेति; अत्तना च भिक्खूनं दस्सनकामो होति, परञ्च भिक्खूनं दस्सने समादपेति; अत्तना च सद्धम्मं सोतुकामो होति, परञ्च सद्धम्मस्सवने समादपेति; अत्तना च सुतानं धम्मानं धारणजातिको होति, परञ्च धम्मधारणाय समादपेति; अत्तना च सुतानं धम्मानं अत्थूपपरिक्खिता होति, परञ्च अत्थूपपरिक्खाय समादपेति; अत्तना च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति, परञ्च धम्मानुधम्मप्पटिपत्तिया समादपेति. एत्तावता खो, जीवक, उपासको अत्तहिताय च पटिपन्नो होति परहिताय ¶ चा’’ति. छट्ठं.
७. पठमबलसुत्तं
२७. ‘‘अट्ठिमानि ¶ , भिक्खवे, बलानि. कतमानि अट्ठ? रुण्णबला, भिक्खवे, दारका, कोधबला मातुगामा, आवुधबला चोरा, इस्सरियबला राजानो, उज्झत्तिबला बाला, निज्झत्तिबला पण्डिता, पटिसङ्खानबला बहुस्सुता, खन्तिबला समणब्राह्मणा – इमानि खो, भिक्खवे, अट्ठ बलानी’’ति. सत्तमं.
८. दुतियबलसुत्तं
२८. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं ¶ भगवा एतदवोच – ‘‘कति नु खो, सारिपुत्त, खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति? ‘‘अट्ठ, भन्ते, खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘कतमानि अट्ठ? [अ. नि. १०.९०; पटि. म. २.४४] इध, भन्ते, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘पुन ¶ चपरं, भन्ते, खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अङ्गारकासूपमा ¶ कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘पुन ¶ चपरं, भन्ते, खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि. यम्पि, भन्ते, खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता. यम्पि, भन्ते, खीणासवस्स ¶ भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘पुन चपरं, भन्ते, खीणासवस्स भिक्खुनो चत्तारो इद्धिपादा भाविता होन्ति सुभाविता…पे… पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि…पे… सत्त बोज्झङ्गा भाविता होन्ति सुभाविता…पे… अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो. यम्पि, भन्ते, खीणासवस्स भिक्खुनो अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि, भन्ते, खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं ¶ खयं पटिजानाति – ‘खीणा मे आसवा’’’ति.
‘‘इमानि खो, भन्ते, अट्ठ खीणासवस्स भिक्खुनो बलानि, येहि बलेहि समन्नागतो खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘खीणा मे आसवा’’’ति. अट्ठमं.
९. अक्खणसुत्तं
२९. ‘‘‘खणकिच्चो ¶ लोको, खणकिच्चो लोको’ति, भिक्खवे, अस्सुतवा पुथुज्जनो भासति, नो च खो सो जानाति खणं वा अक्खणं वा. अट्ठिमे, भिक्खवे, अक्खणा असमया ब्रह्मचरियवासाय. कतमे अट्ठ? इध, भिक्खवे, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं ¶ बुद्धो भगवा, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो; अयञ्च पुग्गलो निरयं उपपन्नो होति. अयं, भिक्खवे, पठमो अक्खणो असमयो ब्रह्मचरियवासाय.
‘‘पुन ¶ चपरं, भिक्खवे, तथागतो च लोके उप्पन्नो होति…पे… सत्था देवमनुस्सानं बुद्धो भगवा, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो; अयञ्च पुग्गलो तिरच्छानयोनिं उपपन्नो होति…पे….
‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो पेत्तिविसयं उपपन्नो होति…पे….
‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो अञ्ञतरं दीघायुकं देवनिकायं उपपन्नो होति…पे….
‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो पच्चन्तिमेसु जनपदेसु पच्चाजातो होति, सो च होति अविञ्ञातारेसु मिलक्खेसु [मिलक्खूसु (स्या. क.) दी. नि. ३.३५८], यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं…पे… पञ्चमो अक्खणो असमयो ब्रह्मचरियवासाय.
‘‘पुन चपरं, भिक्खवे…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति मिच्छादिट्ठिको ¶ विपरीतदस्सनो – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति…पे….
‘‘पुन ¶ चपरं, भिक्खवे…पे… अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति ¶ , सो च होति दुप्पञ्ञो जळो एळमूगो अप्पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, सत्तमो अक्खणो असमयो ब्रह्मचरियवासाय.
‘‘पुन चपरं, भिक्खवे, तथागतो च लोके अनुप्पन्नो होति अरहं सम्मासम्बुद्धो…पे… सत्था देवमनुस्सानं बुद्धो भगवा. धम्मो च न देसियति ¶ ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो. अयञ्च पुग्गलो मज्झिमेसु जनपदेसु पच्चाजातो होति, सो च होति पञ्ञवा अजळो अनेळमूगो पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, अट्ठमो अक्खणो असमयो ब्रह्मचरियवासाय. ‘इमे खो, भिक्खवे, अट्ठ अक्खणा असमया ब्रह्मचरियवासाय’’’.
‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाय. कतमो एको? इध, भिक्खवे, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो. अयञ्च पुग्गलो मज्झिमेसु ¶ जनपदेसु पच्चाजातो होति, सो च होति पञ्ञवा अजळो अनेळमूगो पटिबलो सुभासितदुब्भासितस्स अत्थमञ्ञातुं. अयं, भिक्खवे, एकोव खणो च समयो च ब्रह्मचरियवासाया’’ति.
‘‘मनुस्सलाभं [मनुस्सलोकं (स्या.)] लद्धान, सद्धम्मे सुप्पवेदिते;
ये खणं नाधिगच्छन्ति, अतिनामेन्ति ते खणं.
‘‘बहू हि अक्खणा वुत्ता, मग्गस्स अन्तरायिका;
कदाचि करहचि लोके, उप्पज्जन्ति तथागता.
‘‘तयिदं [तस्सिदं (क.)] सम्मुखीभूतं, यं लोकस्मिं सुदुल्लभं;
मनुस्सपटिलाभो च, सद्धम्मस्स च देसना;
अलं वायमितुं तत्थ, अत्तकामेन [अत्थकामेन (सी. स्या. क.)] जन्तुना.
‘‘कथं ¶ ¶ ¶ विजञ्ञा सद्धम्मं, खणो वे [वो (स्या.)] मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता.
‘‘इध चे नं विराधेति, सद्धम्मस्स नियामतं [नियामितं (स्या.)];
वाणिजोव अतीतत्थो, चिरत्तं [चिरन्तं (क.)] अनुतपिस्सति.
‘‘अविज्जानिवुतो पोसो, सद्धम्मं अपराधिको;
जातिमरणसंसारं, चिरं पच्चनुभोस्सति.
‘‘ये च लद्धा मनुस्सत्तं, सद्धम्मे सुप्पवेदिते;
अकंसु सत्थु वचनं, करिस्सन्ति करोन्ति वा.
‘‘खणं पच्चविदुं लोके, ब्रह्मचरियं अनुत्तरं;
ये मग्गं पटिपज्जिंसु, तथागतप्पवेदितं.
‘‘ये ¶ संवरा चक्खुमता, देसितादिच्चबन्धुना;
तेसु [तेसं (क.)] गुत्तो सदा सतो, विहरे अनवस्सुतो.
‘‘सब्बे अनुसये छेत्वा, मारधेय्यपरानुगे;
ते वे पारङ्गता [पारगता (सी. स्या. पी.)] लोके, ये पत्ता आसवक्खय’’न्ति. नवमं;
१०. अनुरुद्धमहावितक्कसुत्तं
३०. एकं समयं भगवा भग्गेसु विहरति सुंसुमारगिरे भेसकळावने मिगदाये. तेन खो पन समयेन आयस्मा अनुरुद्धो चेतीसु विहरति पाचीनवंसदाये. अथ खो आयस्मतो अनुरुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं धम्मो ¶ , नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं ¶ [उपट्ठितसतिस्सायं (सी. स्या. पी.)] धम्मो, नायं धम्मो मुट्ठस्सतिस्स [मुट्ठसतिस्स (सी. स्या. पी.)]; समाहितस्सायं धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं धम्मो, नायं धम्मो दुप्पञ्ञस्सा’’ति.
अथ ¶ खो भगवा आयस्मतो अनुरुद्धस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेवं – भग्गेसु सुंसुमारगिरे भेसकळावने मिगदाये अन्तरहितो चेतीसु पाचीनवंसदाये आयस्मतो अनुरुद्धस्स सम्मुखे पातुरहोसि. निसीदि भगवा पञ्ञत्ते आसने. आयस्मापि खो अनुरुद्धो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं
¶ निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच –
‘‘साधु साधु, अनुरुद्ध! साधु खो त्वं, अनुरुद्ध, (यं तं महापुरिसवितक्कं) [सत्त महापुरिसवितक्के (सी. पी.) दी. नि. ३.३५८] वितक्केसि – ‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं धम्मो, नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं धम्मो, नायं धम्मो मुट्ठस्सतिस्स; समाहितस्सायं धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति. तेन हि त्वं, अनुरुद्ध, इमम्पि अट्ठमं महापुरिसवितक्कं वितक्केहि – ‘निप्पपञ्चारामस्सायं धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’’ति.
‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव [यावदे (सं. नि. २.१५२)] आकङ्खिस्ससि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि ¶ सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरिस्ससि.
‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव आकङ्खिस्ससि, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरिस्ससि.
‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध ¶ , यावदेव आकङ्खिस्ससि, पीतिया च विरागा उपेक्खको च विहरिस्ससि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदिस्ससि ¶ यं तं अरिया आचिक्खन्ति – ‘उपेक्खको ¶ सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरिस्ससि.
‘‘यतो खो त्वं, अनुरुद्ध, इमे अट्ठ महापुरिसवितक्के वितक्केस्ससि, ततो त्वं, अनुरुद्ध, यावदेव आकङ्खिस्ससि, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरिस्ससि.
‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो; एवमेवं ते पंसुकूलचीवरं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.
‘‘यतो ¶ खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा सालीनं ओदनो विचितकाळको अनेकसूपो अनेकब्यञ्जनो; एवमेवं ते पिण्डियालोपभोजनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.
‘‘यतो खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि ¶ नाम गहपतिस्स वा गहपतिपुत्तस्स वा कूटागारं उल्लित्तावलित्तं निवातं फुसितग्गळं पिहितवातपानं; एवमेवं ते रुक्खमूलसेनासनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.
‘‘यतो ¶ खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध ¶ , सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा पल्लङ्को गोनकत्थतो पटिकत्थतो पटलिकत्थतो कदलिमिगपवरपच्चत्थरणो [कादलि… पच्चत्थरणो (सी.)] सउत्तरच्छदो उभतोलोहितकूपधानो; एवमेवं ते तिणसन्थारकसयनासनं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.
‘‘यतो ¶ खो त्वं, अनुरुद्ध, इमे च अट्ठ महापुरिसवितक्के वितक्केस्ससि, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी भविस्ससि अकिच्छलाभी अकसिरलाभी, ततो तुय्हं, अनुरुद्ध, सेय्यथापि नाम गहपतिस्स वा गहपतिपुत्तस्स वा नानाभेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं; एवमेवं ते पूतिमुत्तभेसज्जं खायिस्सति सन्तुट्ठस्स विहरतो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स. तेन हि त्वं, अनुरुद्ध, आयतिकम्पि वस्सावासं इधेव चेतीसु पाचीनवंसदाये विहरेय्यासी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा अनुरुद्धो भगवतो पच्चस्सोसि.
अथ खो भगवा आयस्मन्तं अनुरुद्धं इमिना ओवादेन ओवदित्वा – सेय्यथापि नाम बलवा ¶ पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं – चेतीसु पाचीनवंसदाये अन्तरहितो भग्गेसु सुंसुमारगिरे भेसकळावने मिगदाये पातुरहोसीति. निसीदि भगवा पञ्ञत्ते आसने. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘अट्ठ खो, भिक्खवे, महापुरिसवितक्के देसेस्सामि, तं सुणाथ…पे… कतमे च, भिक्खवे, अट्ठ महापुरिसवितक्का? अप्पिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्स; सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्स; पविवित्तस्सायं, भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्स; आरद्धवीरियस्सायं, भिक्खवे, धम्मो, नायं धम्मो कुसीतस्स; उपट्ठितस्सतिस्सायं, भिक्खवे, धम्मो, नायं धम्मो मुट्ठस्सतिस्स; समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्स; पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं ¶ धम्मो दुप्पञ्ञस्स; निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’’.
‘‘‘अप्पिच्छस्सायं ¶ ¶ , भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु अप्पिच्छो समानो ‘अप्पिच्छोति मं जानेय्यु’न्ति न इच्छति, सन्तुट्ठो समानो ‘सन्तुट्ठोति मं जानेय्यु’न्ति न इच्छति, पविवित्तो समानो ‘पविवित्तोति मं जानेय्यु’न्ति न इच्छति, आरद्धवीरियो समानो ‘आरद्धवीरियोति मं जानेय्यु’न्ति न इच्छति, उपट्ठितस्सति समानो ‘उपट्ठितस्सतीति मं जानेय्यु’न्ति न इच्छति, समाहितो समानो ‘समाहितोति ¶ मं जानेय्यु’न्ति न इच्छति, पञ्ञवा समानो ‘पञ्ञवाति मं जानेय्यु’न्ति न इच्छति, निप्पपञ्चारामो समानो ‘निप्पपञ्चारामोति मं जानेय्यु’न्ति न इच्छति. ‘अप्पिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सन्तुट्ठो होति इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन. ‘सन्तुट्ठस्सायं, भिक्खवे, धम्मो, नायं धम्मो असन्तुट्ठस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘पविवित्तस्सायं, भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो भवन्ति उपसङ्कमितारो भिक्खू भिक्खुनियो उपासका उपासिकायो राजानो राजमहामत्ता तित्थिया तित्थियसावका. तत्र भिक्खु विवेकनिन्नेन चित्तेन विवेकपोणेन विवेकपब्भारेन विवेकट्ठेन नेक्खम्माभिरतेन अञ्ञदत्थु उय्योजनिकपटिसंयुत्तंयेव कथं कत्ता [पवत्ता (क.)] होति. ‘पविवित्तस्सायं ¶ , भिक्खवे, धम्मो, नायं धम्मो सङ्गणिकारामस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘आरद्धवीरियस्सायं, भिक्खवे, धम्मो, नायं धम्मो कुसीतस्सा’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय ¶ थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. ‘आरद्धवीरियस्सायं ¶ , भिक्खवे, धम्मो, नायं धम्मो कुसीतस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘उपट्ठितस्सतिस्सायं ¶ , भिक्खवे, धम्मो, नायं धम्मो मुट्ठस्सतिस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. ‘उपट्ठितस्सतिस्सायं, भिक्खवे, धम्मो, नायं धम्मो, मुट्ठस्सतिस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति. ‘समाहितस्सायं, भिक्खवे, धम्मो, नायं धम्मो असमाहितस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. ‘पञ्ञवतो अयं, भिक्खवे, धम्मो, नायं धम्मो दुप्पञ्ञस्सा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
‘‘‘निप्पपञ्चारामस्सायं ¶ , भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’ति, इति खो पनेतं वुत्तं. किञ्चेतं ¶ पटिच्च वुत्तं? इध, भिक्खवे, भिक्खुनो पपञ्चनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति विमुच्चति. ‘निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो, निप्पपञ्चरतिनो, नायं धम्मो पपञ्चारामस्स पपञ्चरतिनो’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति.
अथ खो आयस्मा अनुरुद्धो आयतिकम्पि वस्सावासं तत्थेव चेतीसु पाचीनवंसदाये विहासि. अथ खो आयस्मा अनुरुद्धो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा अनुरुद्धो अरहतं ¶ अहोसीति. अथ खो आयस्मा अनुरुद्धो अरहत्तप्पत्तो तायं वेलायं इमा गाथायो अभासि –
[थेरगा. ९०१-९०३] ‘‘मम ¶ सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
मनोमयेन कायेन, इद्धिया उपसङ्कमि.
‘‘यथा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;
निप्पपञ्चरतो बुद्धो, निप्पपञ्चं अदेसयि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. दसमं;
गहपतिवग्गो ततियो.
तस्सुद्दानं –
द्वे ¶ उग्गा द्वे च हत्थका, महानामेन जीवको;
द्वे बला अक्खणा वुत्ता, अनुरुद्धेन ते दसाति.
४. दानवग्गो
१. पठमदानसुत्तं
३१. [दी. नि. ३.३३६] ‘‘अट्ठिमानि ¶ ¶ , भिक्खवे, दानानि. कतमानि अट्ठ? आसज्ज दानं देति, भया दानं देति, ‘अदासि मे’ति दानं देति, ‘दस्सति मे’ति दानं देति, ‘साहु दान’न्ति दानं देति, ‘अहं पचामि, इमे न पचन्ति; नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति, ‘इमं मे दानं ददतो कल्याणो कित्तिसद्दो अब्भुग्गच्छती’ति दानं देति, चित्तालङ्कारचित्तपरिक्खारत्थं दानं देति. इमानि खो, भिक्खवे, अट्ठ दानानी’’ति. पठमं.
२. दुतियदानसुत्तं
[कथा. ४८०] ‘‘सद्धा हिरियं कुसलञ्च दानं,
धम्मा एते सप्पुरिसानुयाता;
एतञ्हि मग्गं दिवियं वदन्ति,
एतेन हि गच्छति देवलोक’’न्ति. दुतियं;
३. दानवत्थुसुत्तं
३३. ‘‘अट्ठिमानि ¶ , भिक्खवे, दानवत्थूनि. कतमानि अट्ठ? छन्दा दानं देति, दोसा दानं देति, मोहा दानं देति, भया दानं देति, ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि, नारहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति, ‘इमाहं दानं दत्वा कायस्स भेदा परं मरणा सुगतिं ¶ सग्गं लोकं उपपज्जिस्सामी’ति दानं देति, ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता ¶ सोमनस्सं उपजायती’ति दानं देति, चित्तालङ्कारचित्तपरिक्खारत्थं दानं देति. इमानि खो, भिक्खवे, अट्ठ दानवत्थूनी’’ति. ततियं.
४. खेत्तसुत्तं
३४. ‘‘अट्ठङ्गसमन्नागते ¶ , भिक्खवे, खेत्ते बीजं वुत्तं न महप्फलं होति न महस्सादं न फातिसेय्यं [न फातिसेय्यन्ति (सी. स्या. क.), न फातिसेय्या (कत्थचि)]. कथं अट्ठङ्गसमन्नागते? इध, भिक्खवे, खेत्तं उन्नामनिन्नामि च होति, पासाणसक्खरिकञ्च होति, ऊसरञ्च होति, न च गम्भीरसितं होति, न आयसम्पन्नं होति, न अपायसम्पन्नं होति, न मातिकासम्पन्नं होति, न मरियादसम्पन्नं होति. एवं अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं न महप्फलं होति न महस्सादं न फातिसेय्यं.
‘‘एवमेवं खो, भिक्खवे, अट्ठङ्गसमन्नागतेसु समणब्राह्मणेसु दानं दिन्नं न महप्फलं होति न महानिसंसं न महाजुतिकं न महाविप्फारं. कथं अट्ठङ्गसमन्नागतेसु? इध, भिक्खवे, समणब्राह्मणा मिच्छादिट्ठिका होन्ति, मिच्छासङ्कप्पा, मिच्छावाचा, मिच्छाकम्मन्ता, मिच्छाआजीवा, मिच्छावायामा, मिच्छासतिनो, मिच्छासमाधिनो. एवं अट्ठङ्गसमन्नागतेसु, भिक्खवे, समणब्राह्मणेसु दानं दिन्नं न महप्फलं होति न महानिसंसं न महाजुतिकं न महाविप्फारं.
‘‘अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं महप्फलं होति महस्सादं ¶ फातिसेय्यं. कथं अट्ठङ्गसमन्नागते? इध, भिक्खवे, खेत्तं अनुन्नामानिन्नामि च होति, अपासाणसक्खरिकञ्च होति, अनूसरञ्च होति, गम्भीरसितं ¶ होति, आयसम्पन्नं होति, अपायसम्पन्नं होति, मातिकासम्पन्नं ¶ होति, मरियादसम्पन्नं होति. एवं अट्ठङ्गसमन्नागते, भिक्खवे, खेत्ते बीजं वुत्तं महप्फलं होति महस्सादं फातिसेय्यं.
‘‘एवमेवं खो, भिक्खवे, अट्ठङ्गसमन्नागतेसु समणब्राह्मणेसु दानं दिन्नं महप्फलं होति महानिसंसं महाजुतिकं महाविप्फारं. कथं अट्ठङ्गसमन्नागतेसु? इध, भिक्खवे, समणब्राह्मणा सम्मादिट्ठिका होन्ति, सम्मासङ्कप्पा, सम्मावाचा, सम्माकम्मन्ता, सम्माआजीवा, सम्मावायामा, सम्मासतिनो, सम्मासमाधिनो. एवं अट्ठङ्गसमन्नागतेसु, भिक्खवे, समणब्राह्मणेसु दानं दिन्नं महप्फलं होति महानिसंसं महाजुतिकं महाविप्फार’’न्ति.
‘‘यथापि ¶ खेत्ते सम्पन्ने, पवुत्ता बीजसम्पदा;
देवे सम्पादयन्तम्हि [सञ्जायन्तम्हि (क.)], होति धञ्ञस्स सम्पदा.
‘‘अनीतिसम्पदा होति, विरूळ्ही भवति सम्पदा;
वेपुल्लसम्पदा होति, फलं वे होति सम्पदा.
‘‘एवं सम्पन्नसीलेसु, दिन्ना भोजनसम्पदा;
सम्पदानं उपनेति, सम्पन्नं हिस्स तं कतं.
‘‘तस्मा सम्पदमाकङ्खी, सम्पन्नत्थूध पुग्गलो;
सम्पन्नपञ्ञे ¶ सेवेथ, एवं इज्झन्ति सम्पदा.
‘‘विज्जाचरणसम्पन्ने, लद्धा चित्तस्स सम्पदं;
करोति कम्मसम्पदं, लभति चत्थसम्पदं.
‘‘लोकं ञत्वा यथाभूतं, पप्पुय्य दिट्ठिसम्पदं;
मग्गसम्पदमागम्म, याति सम्पन्नमानसो.
‘‘ओधुनित्वा ¶ मलं सब्बं, पत्वा निब्बानसम्पदं;
मुच्चति सब्बदुक्खेहि, सा होति सब्बसम्पदा’’ति. चतुत्थं;
५. दानूपपत्तिसुत्तं
३५. [दी. नि. ३.३३७] ‘‘अट्ठिमा, भिक्खवे, दानूपपत्तियो. कतमा अट्ठ? इध, भिक्खवे, एकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं ¶ मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति [पच्चासिंसति (सी. स्या. कं. पी.)]. सो पस्सति खत्तियमहासाले वा ब्राह्मणमहासाले वा गहपतिमहासाले वा पञ्चहि कामगुणेहि समप्पिते समङ्गीभूते परिचारयमाने. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं ¶ वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जेय्य’न्ति! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं [हीनेधिमुत्तं (स्या. पी.) विमुत्तन्ति अधिमुत्तं, विमुत्तन्ति वा विस्सट्ठं (टीकासंवण्णना)], उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो दानं देति ¶ समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति – ‘चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)] देवा ¶ दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति – तावतिंसा देवा…पे… यामा देवा… तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुलाति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति ¶ , तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता.
‘‘इध पन, भिक्खवे, एकच्चो ¶ दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. सो यं देति तं पच्चासीसति. तस्स सुतं होति ¶ – ‘ब्रह्मकायिका देवा दीघायुका ¶ वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति. तस्स तं चित्तं हीने विमुत्तं, उत्तरि अभावितं, तत्रूपपत्तिया संवत्तति. कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति. तञ्च खो सीलवतो वदामि, नो दुस्सीलस्स; वीतरागस्स, नो सरागस्स. इज्झति, भिक्खवे, सीलवतो चेतोपणिधि वीतरागत्ता. इमा खो, भिक्खवे, अट्ठ दानूपपत्तियो’’ति. पञ्चमं.
६. पुञ्ञकिरियवत्थुसुत्तं
३६. ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि. कतमानि तीणि? दानमयं पुञ्ञकिरियवत्थु [पुञ्ञकिरियवत्थुं (सी. पी.) एवमुपरिपि], सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थु. इध, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु परित्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु परित्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं [पुञ्ञकिरियवत्थु (स्या.)] नाभिसम्भोति. सो कायस्स भेदा परं मरणा मनुस्सदोभग्यं उपपज्जति.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु मत्तसो कतं होति, सीलमयं पुञ्ञकिरियवत्थु मत्तसो कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा मनुस्ससोभग्यं उपपज्जति.
‘‘इध ¶ पन, भिक्खवे ¶ , एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु ¶ अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, चत्तारो महाराजानो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, चातुमहाराजिके देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सक्को देवानमिन्दो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा तावतिंसे देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सुयामो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा ¶ , सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, यामे देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जति. तत्र ¶ , भिक्खवे, सन्तुसितो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, तुसिते देवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, सुनिम्मितो देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, निम्मानरतीदेवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘इध ¶ पन, भिक्खवे, एकच्चस्स दानमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, सीलमयं पुञ्ञकिरियवत्थु अधिमत्तं कतं होति, भावनामयं पुञ्ञकिरियवत्थुं नाभिसम्भोति. सो कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जति. तत्र, भिक्खवे, वसवत्ती देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं ¶ करित्वा, सीलमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा, परनिम्मितवसवत्तीदेवे दसहि ठानेहि अधिगण्हाति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि. इमानि खो, भिक्खवे, तीणि पुञ्ञकिरियवत्थूनी’’ति. छट्ठं.
७. सप्पुरिसदानसुत्तं
३७. ‘‘अट्ठिमानि, भिक्खवे, सप्पुरिसदानानि. कतमानि अट्ठ? सुचिं ¶ देति, पणीतं देति, कालेन देति, कप्पियं देति, विचेय्य देति, अभिण्हं देति, ददं चित्तं पसादेति, दत्वा अत्तमनो होति. इमानि खो, भिक्खवे, अट्ठ सप्पुरिसदानानी’’ति.
‘‘सुचिं पणीतं कालेन, कप्पियं पानभोजनं;
अभिण्हं ददाति दानं, सुखेत्तेसु [सुखेत्ते (सी. पी.)] ब्रह्मचारिसु.
‘‘नेव [न च (सी. पी.)] विप्पटिसारिस्स, चजित्वा आमिसं बहुं;
एवं दिन्नानि दानानि, वण्णयन्ति विपस्सिनो.
‘‘एवं यजित्वा मेधावी, सद्धो मुत्तेन चेतसा;
अब्याबज्झं [अब्यापज्झं (क.) अ. नि. ४.४०; ६.३७] सुखं लोकं, पण्डितो उपपज्जती’’ति. सत्तमं;
८. सप्पुरिससुत्तं
३८. ‘‘सप्पुरिसो ¶ , भिक्खवे, कुले जायमानो बहुनो जनस्स अत्थाय हिताय सुखाय होति – मातापितूनं अत्थाय हिताय सुखाय होति, पुत्तदारस्स अत्थाय हिताय सुखाय होति ¶ , दासकम्मकरपोरिसस्स अत्थाय हिताय सुखाय होति, मित्तामच्चानं अत्थाय हिताय सुखाय होति, पुब्बपेतानं अत्थाय हिताय सुखाय होति, रञ्ञो ¶ अत्थाय हिताय सुखाय होति, देवतानं अत्थाय हिताय सुखाय होति, समणब्राह्मणानं अत्थाय हिताय सुखाय होति.
‘‘सेय्यथापि, भिक्खवे, महामेघो सब्बसस्सानि सम्पादेन्तो बहुनो जनस्स अत्थाय हिताय सुखाय [हिताय…पे… (स्या. क.)] होति; एवमेवं खो, भिक्खवे, सप्पुरिसो कुले जायमानो बहुनो जनस्स अत्थाय हिताय सुखाय होति – मातापितूनं अत्थाय हिताय सुखाय होति, पुत्तदारस्स अत्थाय हिताय सुखाय होति, दासकम्मकरपोरिसस्स अत्थाय हिताय सुखाय होति, मित्तामच्चानं अत्थाय हिताय सुखाय होति, पुब्बपेतानं अत्थाय हिताय सुखाय होति, रञ्ञो अत्थाय हिताय सुखाय ¶ होति, देवतानं अत्थाय हिताय सुखाय होति, समणब्राह्मणानं अत्थाय हिताय सुखाय होती’’ति.
‘‘बहूनं [बहुन्नं (सी. पी.)] वत अत्थाय, सप्पञ्ञो घरमावसं;
मातरं पितरं पुब्बे, रत्तिन्दिवमतन्दितो.
‘‘पूजेति सहधम्मेन, पुब्बेकतमनुस्सरं;
अनागारे पब्बजिते, अपचे ब्रह्मचारयो [ब्रह्मचारिनो (स्या.)].
‘‘निविट्ठसद्धो पूजेति, ञत्वा धम्मे च पेसलो [पेसले (क.)];
रञ्ञो हितो देवहितो, ञातीनं सखिनं हितो.
‘‘सब्बेसं [सब्बेसु (क.)] सो [स (स्या. पी. क.)] हितो होति, सद्धम्मे सुप्पतिट्ठितो;
विनेय्य मच्छेरमलं, स लोकं भजते सिव’’न्ति. अट्ठमं;
९. अभिसन्दसुत्तं
३९. ‘‘अट्ठिमे ¶ , भिक्खवे, पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा ¶ सोवग्गिका सुखविपाका ¶ सग्गसंवत्तनिका, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. कतमे अट्ठ? इध, भिक्खवे, अरियसावको बुद्धं सरणं गतो होति. अयं, भिक्खवे, पठमो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको धम्मं सरणं गतो होति. अयं, भिक्खवे, दुतियो पुञ्ञाभिसन्दो…पे… संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको सङ्घं सरणं गतो होति. अयं, भिक्खवे, ततियो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
[कथा. ४८०] ‘‘पञ्चिमानि ¶ , भिक्खवे, दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि, न संकियन्ति न संकियिस्सन्ति, अप्पटिकुट्ठानि [अप्पतिकुट्ठानि (सी.)] समणेहि ब्राह्मणेहि विञ्ञूहि. कतमानि पञ्च? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति. पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति, अवेरं देति, अब्याबज्झं [अब्यापज्झं (क.) एवमुपरिपि] देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे, पठमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकियति न संकियिस्सति, अप्पटिकुट्ठं समणेहि ¶ ब्राह्मणेहि विञ्ञूहि. अयं, भिक्खवे, चतुत्थो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति.
‘‘पुन चपरं, भिक्खवे, अरियसावको अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति…पे… कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो ¶ होति…पे… मुसावादं पहाय मुसावादा पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. सुरामेरयमज्जपमादट्ठाना पटिविरतो, भिक्खवे, अरियसावको ¶ अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा, अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे, पञ्चमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असंकिण्णं असंकिण्णपुब्बं, न संकियति न संकियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. अयं खो, भिक्खवे, अट्ठमो पुञ्ञाभिसन्दो कुसलाभिसन्दो ¶ सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. इमे खो, भिक्खवे, अट्ठ पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका, इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ती’’ति. नवमं.
१०. दुच्चरितविपाकसुत्तं
४०. ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको ¶ तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो [सब्बलहुसोति सब्बलहुको (स्या. अट्ठ.)] पाणातिपातस्स विपाको, मनुस्सभूतस्स अप्पायुकसंवत्तनिको होति.
‘‘अदिन्नादानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं. यो सब्बलहुसो अदिन्नादानस्स विपाको, मनुस्सभूतस्स भोगब्यसनसंवत्तनिको होति.
‘‘कामेसुमिच्छाचारो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो कामेसुमिच्छाचारस्स विपाको, मनुस्सभूतस्स सपत्तवेरसंवत्तनिको होति.
‘‘मुसावादो ¶ , भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो मुसावादस्स विपाको, मनुस्सभूतस्स अभूतब्भक्खानसंवत्तनिको होति.
‘‘पिसुणा ¶ , भिक्खवे, वाचा आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका. यो सब्बलहुसो पिसुणाय वाचाय विपाको, मनुस्सभूतस्स मित्तेहि भेदनसंवत्तनिको होति.
‘‘फरुसा ¶ , भिक्खवे, वाचा आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका. यो सब्बलहुसो फरुसाय वाचाय विपाको, मनुस्सभूतस्स अमनापसद्दसंवत्तनिको होति.
‘‘सम्फप्पलापो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको. यो सब्बलहुसो सम्फप्पलापस्स विपाको, मनुस्सभूतस्स अनादेय्यवाचासंवत्तनिको होति.
‘‘सुरामेरयपानं, भिक्खवे ¶ , आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं. यो सब्बलहुसो सुरामेरयपानस्स विपाको, मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होती’’ति. दसमं.
दानवग्गो चतुत्थो.
तस्सुद्दानं –
द्वे दानानि वत्थुञ्च, खेत्तं दानूपपत्तियो;
किरियं द्वे सप्पुरिसा, अभिसन्दो विपाको चाति.
५. उपोसथवग्गो
१. सङ्खित्तूपोसथसुत्तं
४१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘अट्ठङ्गसमन्नागतो, भिक्खवे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध ¶ , भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी ¶ विहरामि. इमिनापङ्गेन [इमिनापि अङ्गेन (सी. पी.) अ. नि. ३.७१] अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो अदिन्नादानं पहाय अदिन्नादाना पटिविरता दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं अदिन्नादानं पहाय अदिन्नादाना पटिविरतो दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना दुतियेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो अब्रह्मचरियं पहाय ब्रह्मचारिनो आराचारिनो विरता मेथुना गामधम्मा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी [अनाचारी (क.)] विरतो ¶ मेथुना गामधम्मा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना ततियेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं ¶ अरहन्तो मुसावादं पहाय मुसावादा पटिविरता सच्चवादिनो सच्चसन्धा थेता पच्चयिका अविसंवादको लोकस्स. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं मुसावादं पहाय मुसावादा पटिविरतो सच्चवादी ¶ सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना चतुत्थेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरता. अहं ¶ पज्ज इमञ्च रत्तिं इमञ्च दिवसं सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पञ्चमेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो एकभत्तिका रत्तूपरता विरता विकालभोजना. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं एकभत्तिको रत्तूपरतो विरतो विकालभोजना. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना छट्ठेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठानं पहाय नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरता. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठानं पहाय नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना सत्तमेन अङ्गेन समन्नागतो होति.
‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं ¶ उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि ¶ , उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति ¶ . एवं उपवुत्थो खो, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो’’ति. पठमं.
२. वित्थतूपोसथसुत्तं
४२. ‘‘अट्ठङ्गसमन्नागतो ¶ , भिक्खवे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….
‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, भिक्खवे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो ¶ .
‘‘कीवमहप्फलो होति कीवमहानिसंसो कीवमहाजुतिको कीवमहाविप्फारो? सेय्यथापि, भिक्खवे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं ¶ [पहूतसत्तरतनानं (सी. स्या. कं. पी.) अ. नि. ३.७१ पाळिया टीकायं दस्सितपाळियेव. तदट्ठकथापि पस्सितब्बा] इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं [मज्जानं (क.)] सूरसेनानं अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स ¶ ¶ उपोसथस्स एतं [एकं (क.)] कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, भिक्खवे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.
‘‘यानि, भिक्खवे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.)]. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, भिक्खवे, मानुसकानि वस्ससतानि, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बं वस्ससहस्सं तावतिंसानं देवानं ¶ आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं ¶ मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, भिक्खवे, मानुसकानि द्वे वस्ससतानि, यामानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि द्वे वस्ससहस्सानि यामानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, भिक्खवे, मानुसकानि चत्तारि वस्ससतानि, तुसितानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि ¶ तुसितानं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स ¶ भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, भिक्खवे, मानुसकानि अट्ठ वस्ससतानि, निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि अट्ठ वस्ससहस्सानि निम्मानरतीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं ¶ उपोसथं उपवसित्वा ¶ कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, भिक्खवे, मानुसकानि सोळस वस्ससतानि, परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, भिक्खवे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, भिक्खवे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.
‘‘पाणं न हञ्ञे [हाने (सी.), हेन (क.) अ. नि. ३.७१] न चदिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं न धारे न च गन्धमाचरे [गन्धमाधरे (क.)],
मञ्चे छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासितं.
‘‘चन्दो ¶ ¶ च सुरियो च उभो सुदस्सना,
ओभासयं ¶ अनुपरियन्ति यावता;
तमोनुदा ते पन अन्तलिक्खगा,
नभे पभासन्ति दिसाविरोचना.
‘‘एतस्मिं ¶ यं विज्जति अन्तरे धनं,
मुत्ता मणि वेळुरियञ्च भद्दकं;
सिङ्गीसुवण्णं अथ वापि कञ्चनं,
यं जातरूपं हटकन्ति वुच्चति.
‘‘अट्ठङ्गुपेतस्स उपोसथस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणा च सब्बे.
‘‘तस्मा हि नारी च नरो च सीलवा,
अट्ठङ्गुपेतं उपवस्सुपोसथं;
पुञ्ञानि कत्वान सुखुद्रयानि,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. दुतियं;
३. विसाखासुत्तं
४३. [अ. नि. ३.७१] एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच – ‘‘अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं उपवुत्थो च, विसाखे, अट्ठङ्गसमन्नागतो उपोसथो ¶ महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध, विसाखे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा ¶ निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि ¶ , उपोसथो ¶ च मे उपवुत्थो भविस्सती’’’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….
‘‘‘यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, विसाखे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो.
‘‘कीवमहप्फलो होति, कीवमहानिसंसो, कीवमहाजुतिको, कीवमहाविप्फारो? सेय्यथापि, विसाखे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं सूरसेनानं ¶ अस्सकानं अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, विसाखे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.
‘‘यानि, विसाखे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य ¶ . इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यं ¶ , विसाखे, मानुसकं वस्ससतं, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति ¶ यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यानि, विसाखे, मानुसकानि द्वे वस्ससतानि…पे… चत्तारि वस्ससतानि…पे… अट्ठ वस्ससतानि…पे… सोळस वस्ससतानि परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो ¶ . ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.
‘‘पाणं न हञ्ञे न चदिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं न धारे न च गन्धमाचरे,
मञ्चे ¶ छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासितं.
‘‘चन्दो च सुरियो च उभो सुदस्सना,
ओभासयं अनुपरियन्ति यावता;
तमोनुदा ¶ ते पन अन्तलिक्खगा,
नभे पभासन्ति दिसाविरोचना.
‘‘एतस्मिं यं विज्जति अन्तरे धनं,
मुत्ता ¶ मणि वेळुरियञ्च भद्दकं;
सिङ्गीसुवण्णं अथ वापि कञ्चनं,
यं जातरूपं हटकन्ति वुच्चति.
‘‘अट्ठङ्गुपेतस्स ¶ उपोसथस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणा च सब्बे.
‘‘तस्मा हि नारी च नरो च सीलवा,
अट्ठङ्गुपेतं उपवस्सुपोसथं;
पुञ्ञानि कत्वान सुखुद्रयानि,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. ततियं;
४. वासेट्ठसुत्तं
४४. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो वासेट्ठो उपासको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो वासेट्ठं उपासकं भगवा एतदवोच – ‘‘अट्ठङ्गसमन्नागतो, वासेट्ठ, उपोसथो उपवुत्थो महप्फलो होति…पे… अनिन्दिता सग्गमुपेन्ति ठान’’न्ति.
एवं वुत्ते वासेट्ठो उपासको भगवन्तं एतदवोच – ‘‘पिया ¶ मे, भन्ते, ञातिसालोहिता अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, खत्तिया अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स ¶ खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, भन्ते, ब्राह्मणा…पे… वेस्सा ¶ … सुद्दा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाया’’ति.
‘‘एवमेतं, वासेट्ठ, एवमेतं, वासेट्ठ! सब्बे चेपि, वासेट्ठ, खत्तिया अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि, वासेट्ठ, ब्राह्मणा…पे… वेस्सा… सुद्दा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, सब्बेसम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवको चेपि, वासेट्ठ, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं [उपवसेय्य (?)], सदेवकस्सपिस्स [सदेवकस्स (सब्बत्थ) अ. नि. ४.१९३; म. नि. ३.६४ पस्सितब्बं] लोकस्स समारकस्स ¶ सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय. इमे चेपि, वासेट्ठ, महासाला अट्ठङ्गसमन्नागतं उपोसथं उपवसेय्युं, इमेसम्पिस्स महासालानं दीघरत्तं हिताय सुखाय ( ) [(सचे चेतेय्युं) कत्थचि अत्थि. अ. नि. ४.१९३ पस्सितब्बं]. को पन वादो मनुस्सभूतस्सा’’ति! चतुत्थं.
५. बोज्झसुत्तं
४५. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो बोज्झा उपासिका येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो बोज्झं उपासिकं भगवा एतदवोच –
‘‘अट्ठङ्गसमन्नागतो, बोज्झे, उपोसथो उपवुत्थो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो. कथं ¶ उपवुत्थो च, बोज्झे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो? इध ¶ , बोज्झे, अरियसावको इति पटिसञ्चिक्खति – ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना, सब्बपाणभूतहितानुकम्पिनो विहरन्ति. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना पठमेन अङ्गेन समन्नागतो होति…पे….
‘‘‘यावजीवं ¶ अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति – मञ्चके वा तिणसन्थारके वा. अहं पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि – मञ्चके वा तिणसन्थारके वा. इमिनापङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती’ति. इमिना अट्ठमेन अङ्गेन समन्नागतो होति. एवं उपवुत्थो खो, बोज्झे, अट्ठङ्गसमन्नागतो उपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो.
‘‘कीवमहप्फलो ¶ होति, कीवमहानिसंसो, कीवमहाजुतिको, कीवमहाविप्फारो? सेय्यथापि, बोज्झे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं इस्सरियाधिपच्चं रज्जं कारेय्य, सेय्यथिदं – अङ्गानं मगधानं कासीनं कोसलानं वज्जीनं मल्लानं चेतीनं वङ्गानं कुरूनं पञ्चालानं मच्छानं सूरसेनानं अस्सकानं ¶ अवन्तीनं गन्धारानं कम्बोजानं, अट्ठङ्गसमन्नागतस्स ¶ उपोसथस्स एतं कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, बोज्झे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय.
‘‘यानि, बोज्झे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. ठानं खो पनेतं, बोज्झे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, बोज्झे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय’’’.
‘‘यं, बोज्झे, मानुसकं वस्ससतं…पे… तानि, बोज्झे, मानुसकानि द्वे वस्ससतानि…पे… चत्तारि वस्ससतानि…पे… अट्ठ वस्ससतानि…पे… सोळस वस्ससतानि परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. ठानं खो पनेतं, बोज्झे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा ¶ परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, बोज्झे, सन्धाय भासितं – ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया’’’ति.
‘‘पाणं ¶ न हञ्ञे न चदिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया ¶ विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं ¶ न धारे न च गन्धमाचरे,
मञ्चे छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासितं.
‘‘चन्दो च सुरियो च उभो सुदस्सना,
ओभासयं अनुपरियन्ति यावता;
तमोनुदा ते पन अन्तलिक्खगा,
नभे पभासन्ति दिसाविरोचना.
‘‘एतस्मिं यं विज्जति अन्तरे धनं,
मुत्ता मणि वेळुरियञ्च भद्दकं;
सिङ्गीसुवण्णं अथ वापि कञ्चनं,
यं जातरूपं हटकन्ति वुच्चति.
‘‘अट्ठङ्गुपेतस्स उपोसथस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणा च सब्बे.
‘‘तस्मा ¶ हि नारी च नरो च सीलवा,
अट्ठङ्गुपेतं उपवस्सुपोसथं;
पुञ्ञानि कत्वान सुखुद्रयानि,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति. पञ्चमं;
६. अनुरुद्धसुत्तं
४६. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मा अनुरुद्धो दिवाविहारं गतो होति पटिसल्लीनो. अथ खो सम्बहुला मनापकायिका देवता येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं अनुरुद्धं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो ता देवता आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘मयं, भन्ते ¶ अनुरुद्ध, मनापकायिका नाम देवता तीसु ठानेसु इस्सरियं कारेम वसं वत्तेम. मयं, भन्ते अनुरुद्ध, यादिसकं वण्णं आकङ्खाम तादिसकं वण्णं ठानसो पटिलभाम; यादिसकं सरं आकङ्खाम ¶ तादिसकं सरं ठानसो पटिलभाम; यादिसकं सुखं आकङ्खाम तादिसकं सुखं ठानसो पटिलभाम. मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता इमेसु तीसु ठानेसु इस्सरियं कारेम वसं वत्तेमा’’ति.
अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘अहो वतिमा देवता सब्बाव नीला अस्सु नीलवण्णा नीलवत्था नीलालङ्कारा’’ति. अथ खो ता देवता आयस्मतो अनुरुद्धस्स चित्तमञ्ञाय सब्बाव नीला अहेसुं नीलवण्णा नीलवत्था नीलालङ्कारा.
अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘‘अहो वतिमा देवता सब्बाव पीता अस्सु…पे… सब्बाव लोहितका अस्सु… सब्बाव ओदाता ¶ अस्सु ओदातवण्णा ओदातवत्था ओदातालङ्कारा’’ति. अथ खो ता देवता आयस्मतो अनुरुद्धस्स चित्तमञ्ञाय सब्बाव ओदाता अहेसुं ओदातवण्णा ओदातवत्था ओदातालङ्कारा.
अथ खो ता देवता एका च [को (सी.), एकाव (स्या. पी.)] गायि एका च [एका पन (सी.), एकाव (स्या. पी.)] नच्चि एका च [एका (सी.), एकाव (स्या. पी.)] अच्छरं वादेसि. सेय्यथापि नाम पञ्चङ्गिकस्स तूरियस्स [तुरियस्स (सी. स्या. पी.)] सुविनीतस्स सुप्पटिपताळितस्स कुसलेहि सुसमन्नाहतस्स ¶ सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च; एवमेवं ¶ तासं देवतानं अलङ्कारानं सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च. अथ खो आयस्मा अनुरुद्धो इन्द्रियानि ओक्खिपि.
अथ खो ता देवता ‘‘न ख्वय्यो अनुरुद्धो सादियती’’ति [सादयतीति (सद्दनीतिधातुमाला)] तत्थेवन्तरधायिंसु. अथ खो आयस्मा अनुरुद्धो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, दिवाविहारं गतो होमि पटिसल्लीनो. अथ खो, भन्ते, सम्बहुला मनापकायिका देवता येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो, भन्ते, ता ¶ देवता मं एतदवोचुं – ‘मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता तीसु ठानेसु इस्सरियं कारेम वसं वत्तेम. मयं, भन्ते अनुरुद्ध, यादिसकं वण्णं आकङ्खाम तादिसकं वण्णं ठानसो पटिलभाम; यादिसकं सरं आकङ्खाम तादिसकं सरं ठानसो ¶ पटिलभाम; यादिसकं सुखं आकङ्खाम तादिसकं सुखं ठानसो पटिलभाम. मयं, भन्ते अनुरुद्ध, मनापकायिका नाम देवता इमेसु तीसु ठानेसु इस्सरियं कारेम वसं वत्तेमा’ति. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहो वतिमा देवता सब्बाव नीला अस्सु नीलवण्णा नीलवत्था नीलालङ्कारा’ति. अथ खो, भन्ते, ता देवता मम चित्तमञ्ञाय सब्बाव नीला अहेसुं नीलवण्णा नीलवत्था नीलालङ्कारा.
‘‘तस्स मय्हं, भन्ते, एतदहोसि – ‘अहो वतिमा देवता सब्बाव पीता अस्सु…पे… सब्बाव लोहितका अस्सु…पे… सब्बाव ओदाता अस्सु ओदातवण्णा ओदातवत्था ओदातालङ्कारा’ति ¶ . अथ खो, भन्ते, ता देवता मम चित्तमञ्ञाय सब्बाव ओदाता अहेसुं ओदातवण्णा ओदातवत्था ओदातालङ्कारा.
‘‘अथ खो, भन्ते, ता देवता एका च गायि एका च नच्चि एका च अच्छरं वादेसि. सेय्यथापि नाम पञ्चङ्गिकस्स तूरियस्स सुविनीतस्स सुप्पटिपताळितस्स कुसलेहि सुसमन्नाहतस्स सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च; एवमेवं ¶ तासं देवतानं अलङ्कारानं सद्दो होति वग्गु च रजनीयो च कमनीयो च पेमनीयो च मदनीयो च. अथ ख्वाहं, भन्ते, इन्द्रियानि ओक्खिपिं.
‘‘अथ खो, भन्ते, ता देवता ‘न ख्वय्यो अनुरुद्धो सादियती’ति तत्थेवन्तरधायिंसु. कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति?
‘‘अट्ठहि ¶ खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, अनुरुद्ध, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स ¶ होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी.
‘‘ये ते भत्तु गरुनो [गुरुनो (क.)] होन्ति – माताति वा पिताति वा समणब्राह्मणाति वा – ते सक्करोति, गरुं करोति [गरुकरोति (सी. स्या. पी.)], मानेति, पूजेति, अब्भागते च आसनोदकेन पटिपूजेति.
‘‘ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय [तत्रूपायाय (सी.), अ. नि. ४.३५; ११.१४] वीमंसाय समन्नागता अलं कातुं अलं संविधातुं.
‘‘यो सो भत्तु अब्भन्तरो अन्तोजनो ¶ – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन [पच्चयेन (स्या.), पच्चत्तंसेन (क.) अ. नि. ५.३३] संविभजति.
‘‘यं भत्तु आहरति धनं वा धञ्ञं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका.
‘‘उपासिका खो पन होति बुद्धं सरणं गता धम्मं सरणं गता सङ्घं सरणं गता.
‘‘सीलवती ¶ खो पन होति – पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता.
‘‘चागवती खो पन होति. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा [मुत्तचागी (स्या.)] पयतपाणिनी ¶ [पयतपाणि (सी.), पयतपाणी (स्या. पी. क.)] वोस्सग्गरता याचयोगा दानसंविभागरता.
‘‘इमेहि खो, अनुरुद्ध, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.
‘‘यो ¶ नं भरति सब्बदा, निच्चं आतापि उस्सुको;
तं सब्बकामदं [तं सब्बकामहरं (सी. स्या. पी.) सब्बकामहरं (अ. नि. ५.३३] पोसं, भत्तारं नातिमञ्ञति.
‘‘न चापि सोत्थि भत्तारं, इस्सावादेन रोसये;
भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.
‘‘उट्ठाहिका [उट्ठायिका (क.)] अनलसा, सङ्गहितपरिज्जना;
भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;
मनापा नाम ते [मनापकायिका (सी. क.)] देवा, यत्थ सा उपपज्जती’’ति. छट्ठं;
७. दुतियविसाखासुत्तं
४७. एकं ¶ समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता…पे… एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच –
‘‘अट्ठहि खो, विसाखे, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं ¶ देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, विसाखे, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी…पे….
‘‘चागवती खो ¶ पन होति. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता. इमेहि खो, विसाखे, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.
‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको;
तं सब्बकामदं पोसं, भत्तारं नातिमञ्ञति.
‘‘न ¶ चापि सोत्थि भत्तारं, इस्सावादेन रोसये;
भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.
‘‘उट्ठाहिका अनलसा, सङ्गहितपरिज्जना;
भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;
मनापा नाम ते [मनापकायिका (सी. क.)] देवा, यत्थ सा उपपज्जती’’ति. सत्तमं;
८. नकुलमातासुत्तं
४८. एकं ¶ समयं भगवा भग्गेसु विहरति सुंसुमारगिरे [सुंसुमारगिरे (सी. स्या. पी.)] भेसकळावने मिगदाये. अथ खो नकुलमाता गहपतानी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे…. एकमन्तं निसिन्नं खो नकुलमातरं गहपतानिं भगवा एतदवोच –
‘‘अट्ठहि खो, नकुलमाते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं ¶ देवानं सहब्यतं उपपज्जति. कतमेहि अट्ठहि? इध, नकुलमाते, मातुगामो यस्स मातापितरो भत्तुनो देन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय तस्स होति पुब्बुट्ठायिनी पच्छानिपातिनी किङ्कारपटिस्साविनी ¶ मनापचारिनी पियवादिनी.
‘‘ये ते भत्तु गरुनो होन्ति – माताति वा पिताति वा समणब्राह्मणाति वा – ते सक्करोति गरुं करोति मानेति पूजेति, अब्भागते च आसनोदकेन पटिपूजेति.
‘‘ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय वीमंसाय समन्नागता अलं कातुं अलं संविधातुं.
‘‘यो सो भत्तु अब्भन्तरो अन्तोजनो – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन संविभजति.
‘‘यं ¶ भत्ता आहरति धनं वा धञ्ञं वा रजतं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका.
‘‘उपासिका खो पन होति बुद्धं सरणं गता धम्मं सरणं गता सङ्घं सरणं गता.
‘‘सीलवती खो पन होति – पाणातिपाता पटिविरता…पे… सुरामेरयमज्जपमादट्ठाना पटिविरता…पे….
‘‘चागवती खो पन होति विगतमलमच्छेरेन चेतसा ¶ अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता.
‘‘इमेहि खो, नकुलमाते, अट्ठहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.
‘‘यो ¶ नं भरति सब्बदा, निच्चं आतापि उस्सुको;
तं सब्बकामदं पोसं, भत्तारं नातिमञ्ञति.
‘‘न चापि सोत्थि भत्तारं, इस्सावादेन रोसये;
भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.
‘‘उट्ठाहिका अनलसा, सङ्गहितपरिज्जना;
भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘या एवं वत्तति नारी, भत्तु छन्दवसानुगा;
मनापा नाम ते [मनापकायिका (सी.)] देवा, यत्थ सा उपपज्जती’’ति. अट्ठमं;
९. पठमइधलोकिकसुत्तं
४९. एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि…पे…. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच –
‘‘चतूहि ¶ खो, विसाखे, धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति. कतमेहि चतूहि? इध, विसाखे, मातुगामो सुसंविहितकम्मन्तो होति, सङ्गहितपरिजनो, भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘कथञ्च ¶ , विसाखे, मातुगामो सुसंविहितकम्मन्तो होति? इध, विसाखे, मातुगामो ये ते भत्तु अब्भन्तरा कम्मन्ता – उण्णाति वा कप्पासाति वा – तत्थ दक्खा होति अनलसा तत्रुपायाय वीमंसाय समन्नागता अलं कातुं अलं संविधातुं. एवं खो, विसाखे, मातुगामो सुसंविहितकम्मन्तो ¶ होति.
‘‘कथञ्च, विसाखे, मातुगामो सङ्गहितपरिजनो होति? इध, विसाखे, मातुगामो यो सो ¶ भत्तु अब्भन्तरो अन्तोजनो – दासाति वा पेस्साति वा कम्मकराति वा – तेसं कतञ्च कततो जानाति अकतञ्च अकततो जानाति, गिलानकानञ्च बलाबलं जानाति खादनीयं भोजनीयञ्चस्स पच्चंसेन संविभजति. एवं खो, विसाखे, मातुगामो सङ्गहितपरिजनो होति.
‘‘कथञ्च, विसाखे, मातुगामो भत्तु मनापं चरति? इध, विसाखे, मातुगामो यं भत्तु अमनापसङ्खातं तं जीवितहेतुपि न अज्झाचरति. एवं खो, विसाखे, मातुगामो भत्तु मनापं चरति.
‘‘कथञ्च, विसाखे, मातुगामो सम्भतं अनुरक्खति? इध, विसाखे, मातुगामो यं भत्ता आहरति धनं वा धञ्ञं वा रजतं वा जातरूपं वा तं आरक्खेन गुत्तिया सम्पादेति, तत्थ च होति अधुत्ती अथेनी असोण्डी अविनासिका. एवं खो, विसाखे, मातुगामो सम्भतं अनुरक्खति. इमेहि खो, विसाखे, चतूहि धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति.
‘‘चतूहि खो ¶ , विसाखे, धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होति. कतमेहि चतूहि? इध, विसाखे, मातुगामो सद्धासम्पन्नो होति, सीलसम्पन्नो होति, चागसम्पन्नो होति, पञ्ञासम्पन्नो होति.
‘‘कथञ्च ¶ , विसाखे, मातुगामो सद्धासम्पन्नो होति? इध, विसाखे, मातुगामो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. एवं खो, विसाखे, मातुगामो सद्धासम्पन्नो होति.
‘‘कथञ्च, विसाखे, मातुगामो सीलसम्पन्नो होति? इध ¶ , विसाखे, मातुगामो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. एवं खो, विसाखे, मातुगामो सीलसम्पन्नो होति.
‘‘कथञ्च ¶ , विसाखे, मातुगामो चागसम्पन्नो होति? इध, विसाखे, मातुगामो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागा पयतपाणिनी वोस्सग्गरता याचयोगा दानसंविभागरता. एवं खो, विसाखे, मातुगामो चागसम्पन्नो होति.
‘‘कथञ्च, विसाखे, मातुगामो पञ्ञासम्पन्नो होति? इध, विसाखे, मातुगामो पञ्ञवा होति…पे… एवं खो, विसाखे, मातुगामो पञ्ञासम्पन्नो होति. इमेहि खो, विसाखे, चतूहि ¶ धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होती’’ति.
‘‘सुसंविहितकम्मन्ता, सङ्गहितपरिज्जना;
भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘सद्धा सीलेन सम्पन्ना, वदञ्ञू वीतमच्छरा;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते अट्ठ धम्मा च, यस्सा विज्जन्ति नारिया;
तम्पि सीलवतिं आहु, धम्मट्ठं सच्चवादिनिं.
‘‘सोळसाकारसम्पन्ना, अट्ठङ्गसुसमागता;
तादिसी सीलवती उपासिका;
उपपज्जति देवलोकं मनाप’’न्ति. नवमं;
१०. दुतियइधलोकिकसुत्तं
५०. ‘‘चतूहि ¶ , भिक्खवे, धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति. कतमेहि चतूहि? इध ¶ , भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति, सङ्गहितपरिजनो, भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘कथञ्च, भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति? इध, भिक्खवे, मातुगामो ये ¶ ते भत्तु अब्भन्तरा कम्मन्ता…पे… एवं खो, भिक्खवे, मातुगामो सुसंविहितकम्मन्तो होति.
‘‘कथञ्च, भिक्खवे, मातुगामो सङ्गहितपरिजनो होति? इध, भिक्खवे, मातुगामो यो सो भत्तु अब्भन्तरो अन्तोजनो…पे… एवं खो, भिक्खवे, मातुगामो सङ्गहितपरिजनो होति.
‘‘कथञ्च ¶ , भिक्खवे, मातुगामो भत्तु मनापं चरति? इध, भिक्खवे, मातुगामो यं भत्तु अमनापसङ्खातं तं जीवितहेतुपि न अज्झाचरति. एवं खो, भिक्खवे, मातुगामो भत्तु मनापं चरति.
‘‘कथञ्च, भिक्खवे, मातुगामो सम्भतं अनुरक्खति? इध, भिक्खवे, मातुगामो यं भत्ता आहरति…पे… एवं खो, भिक्खवे, मातुगामो सम्भतं अनुरक्खति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो मातुगामो इधलोकविजयाय पटिपन्नो होति, अयंस लोको आरद्धो होति.
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होति. कतमेहि चतूहि? इध, भिक्खवे, मातुगामो सद्धासम्पन्नो होति, सीलसम्पन्नो होति, चागसम्पन्नो होति, पञ्ञासम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, मातुगामो सद्धासम्पन्नो होति? इध, भिक्खवे, मातुगामो सद्धो होति…पे… एवं ¶ खो, भिक्खवे, मातुगामो सद्धासम्पन्नो होति.
‘‘कथञ्च ¶ , भिक्खवे, मातुगामो सीलसम्पन्नो होति? इध, भिक्खवे, मातुगामो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. एवं खो, भिक्खवे, मातुगामो सीलसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, मातुगामो चागसम्पन्नो होति? इध, भिक्खवे, मातुगामो विगतमलमच्छेरेन ¶ चेतसा अगारं अज्झावसति…पे… एवं खो ¶ , भिक्खवे, मातुगामो चागसम्पन्नो होति.
‘‘कथञ्च, भिक्खवे, मातुगामो पञ्ञासम्पन्नो होति? इध, भिक्खवे, मातुगामो पञ्ञवा होति…पे… एवं खो, भिक्खवे, मातुगामो पञ्ञासम्पन्नो होति. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो मातुगामो परलोकविजयाय पटिपन्नो होति, परलोको आरद्धो होती’’ति.
‘‘सुसंविहितकम्मन्ता, सङ्गहितपरिज्जना;
भत्तु मनापं चरति, सम्भतं अनुरक्खति.
‘‘सद्धा सीलेन सम्पन्ना, वदञ्ञू वीतमच्छरा;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते अट्ठ धम्मा च, यस्सा विज्जन्ति नारिया;
तम्पि सीलवतिं आहु, धम्मट्ठं सच्चवादिनिं.
‘‘सोळसाकारसम्पन्ना, अट्ठङ्गसुसमागता;
तादिसी सीलवती उपासिका, उपपज्जति देवलोकं मनाप’’न्ति. दसमं;
उपोसथवग्गो पञ्चमो.
तस्सुद्दानं –
संखित्ते वित्थते विसाखे, वासेट्ठो बोज्झाय पञ्चमं;
अनुरुद्धं पुन विसाखे, नकुला इधलोकिका द्वेति.
पठमपण्णासकं समत्तं.
२. दुतियपण्णासकं
(६) १. गोतमीवग्गो
१. गोतमीसुत्तं
५१. एकं ¶ ¶ ¶ ¶ समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महापजापती [महापजापति (स्या.) चूळव. ४०२] गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.
दुतियम्पि खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति. ‘‘ततियम्पि खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘साधु भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.
अथ खो महापजापती गोतमी ‘‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते ¶ धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति दुक्खी दुम्मना अस्सुमुखी रुदमाना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि ¶ . अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं ¶ . अथ खो महापजापती गोतमी केसे छेदापेत्वा कासायानि वत्थानि अच्छादेत्वा सम्बहुलाहि साकियानीहि सद्धिं येन वेसाली ¶ तेन पक्कामि. अनुपुब्बेन येन वेसाली महावनं कूटागारसाला तेनुपसङ्कमि. अथ खो महापजापती गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके अट्ठासि.
अद्दसा खो आयस्मा आनन्दो महापजापतिं गोतमिं सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खिं दुम्मनं अस्सुमुखिं रुदमानं बहिद्वारकोट्ठके ठितं. दिस्वान महापजापतिं गोतमिं एतदवोच – ‘‘किं नु त्वं, गोतमि, सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता’’ति? ‘‘तथा हि पन, भन्ते आनन्द, न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘तेन हि त्वं, गोतमि, मुहुत्तं इधेव ताव होहि, यावाहं भगवन्तं याचामि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.
अथ ¶ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एसा, भन्ते, महापजापती गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता – ‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’न्ति. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.
दुतियम्पि खो…पे… ततियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द! मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.
अथ ¶ ¶ ¶ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं. यंनूनाहं अञ्ञेनपि परियायेन भगवन्तं याचेय्यं मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘भब्बो नु खो, भन्ते, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलं वा ¶ सकदागामिफलं वा अनागामिफलं वा अरहत्तफलं वा सच्छिकातु’’न्ति? ‘‘भब्बो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातु’’न्ति. ‘‘सचे, भन्ते, भब्बो मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि…पे… अरहत्तफलम्पि सच्छिकातुं, बहुकारा, भन्ते, महापजापती गोतमी भगवतो मातुच्छा आपादिका पोसिका खीरस्स दायिका; भगवन्तं जनेत्तिया कालङ्कताय थञ्ञं पायेसि. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.
‘‘सचे, आनन्द, महापजापती गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा –
[पाचि. १४९; चूळव. ४०३] ‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहूपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा [गरुकत्वा (सी. स्या. पी.)] मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘न भिक्खुनिया अभिक्खुके आवासे वस्सं उपगन्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘अन्वड्ढमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा [पच्चासिंसितब्बा (सी. स्या. पी.)] – उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च ¶ . अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘वस्संवुट्ठाय ¶ भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं – दिट्ठेन वा सुतेन वा परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा ¶ यावजीवं अनतिक्कमनीयो.
‘‘गरुधम्मं ¶ अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘न केनचि परियायेन भिक्खुनिया भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.
‘‘सचे, आनन्द, महापजापती गोतमी इमे अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा’’ति.
अथ खो आयस्मा आनन्दो भगवतो सन्तिके इमे अट्ठ गरुधम्मे उग्गहेत्वा येन महापजापती गोतमी तेनुपसङ्कमि; उपसङ्कमित्वा महापजापतिं गोतमिं एतदवोच –
‘‘सचे खो त्वं, गोतमि, अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा –
‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहूपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बं. अयम्पि धम्मो सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो…पे….
‘‘अज्जतग्गे ¶ ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो ¶ भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो ¶ सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो. सचे खो त्वं, गोतमि, इमे अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा’’ति.
‘‘सेय्यथापि ¶ , भन्ते आनन्द, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको [मण्डनकजातियो (सी. पी.)] सीसंन्हातो [सीसंनहातो (सी. पी.), सीसनहातो (स्या.)] उप्पलमालं वा वस्सिकमालं वा अधिमुत्तकमालं [अतिमुत्तकमालं (सी.)] वा लभित्वा उभोहि हत्थेहि पटिग्गहेत्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेय्य; एवमेवं खो अहं, भन्ते आनन्द, इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्कमनीये’’ति.
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘पटिग्गहिता, भन्ते, महापजापतिया गोतमिया अट्ठ गरुधम्मा यावजीवं अनतिक्कमनीया’’ति.
‘‘सचे, आनन्द, नालभिस्स मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं, चिरट्ठितिकं, आनन्द, ब्रह्मचरियं अभविस्स, वस्ससहस्समेव सद्धम्मो तिट्ठेय्य. यतो च खो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजितो, न दानि, आनन्द, ब्रह्मचरियं चिरट्ठितिकं भविस्सति. पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सति.
‘‘सेय्यथापि, आनन्द, यानि कानिचि कुलानि बहुत्थिकानि [बहुकित्थिकानि (सी. पी.), बहुइत्थिकानि (स्या.)] अप्पपुरिसकानि, तानि सुप्पधंसियानि होन्ति चोरेहि कुम्भत्थेनकेहि; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.
‘‘सेय्यथापि ¶ , आनन्द, सम्पन्ने सालिक्खेत्ते सेतट्ठिका ¶ नाम रोगजाति निपतति, एवं तं सालिक्खेत्तं न चिरट्ठितिकं होति; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.
‘‘सेय्यथापि ¶ , आनन्द, सम्पन्ने उच्छुक्खेत्ते मञ्जिट्ठिका [मञ्जेट्ठिका (सी. स्या.)] नाम रोगजाति निपतति, एवं तं उच्छुक्खेत्तं न चिरट्ठितिकं होति; एवमेवं खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.
‘‘सेय्यथापि ¶ , आनन्द, पुरिसो महतो तळाकस्स पटिकच्चेव [पटिगच्चेव (सी. पी.)] आळिं बन्धेय्य यावदेव उदकस्स अनतिक्कमनाय; एवमेवं खो, आनन्द, मया पटिकच्चेव भिक्खुनीनं अट्ठ गरुधम्मा पञ्ञत्ता यावजीवं अनतिक्कमनीया’’ति. पठमं.
२. ओवादसुत्तं
५२. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कतिहि नु खो, भन्ते, धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो’’ति?
[पाचि. १४७] ‘‘अट्ठहि खो, आनन्द, धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो. कतमेहि अट्ठहि? इधानन्द, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि ¶ होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो; कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय [विसट्ठाय (क.)] अनेलगळाय [अनेळगळाय (सी. क.)] अत्थस्स विञ्ञापनिया; पटिबलो होति ¶ भिक्खुनिसङ्घस्स धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं; येभुय्येन भिक्खुनीनं पियो होति मनापो; न खो पनेतं भगवन्तं उद्दिस्स पब्बजिताय कासायवत्थनिवसनाय गरुधम्मं अज्झापन्नपुब्बो होति; वीसतिवस्सो वा होति अतिरेकवीसतिवस्सो वा. इमेहि खो, आनन्द, अट्ठहि धम्मेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो’’ति. दुतियं.
३. संखित्तसुत्तं
५३. [चूळव. ४०६] एकं ¶ समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महापजापती गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा महापजापती गोतमी भगवन्तं एतदवोच –
‘‘साधु ¶ मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एका वूपकट्ठा अप्पमत्ता आतापिनी पहितत्ता विहरेय्य’’न्ति. ‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा सरागाय संवत्तन्ति, नो विरागाय; संयोगाय संवत्तन्ति, नो विसंयोगाय; आचयाय संवत्तन्ति, नो अपचयाय; महिच्छताय संवत्तन्ति, नो अप्पिच्छताय; असन्तुट्ठिया संवत्तन्ति, नो सन्तुट्ठिया; सङ्गणिकाय संवत्तन्ति, नो पविवेकाय; कोसज्जाय संवत्तन्ति, नो वीरियारम्भाय; दुब्भरताय संवत्तन्ति, नो सुभरताया’ति, एकंसेन, गोतमि, धारेय्यासि – ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’’’न्ति ¶ .
‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय; विसंयोगाय संवत्तन्ति, नो संयोगाय; अपचयाय संवत्तन्ति, नो आचयाय; अप्पिच्छताय संवत्तन्ति, नो महिच्छताय; सन्तुट्ठिया संवत्तन्ति, नो असन्तुट्ठिया; पविवेकाय संवत्तन्ति, नो सङ्गणिकाय ¶ ; वीरियारम्भाय संवत्तन्ति, नो कोसज्जाय; सुभरताय संवत्तन्ति, नो दुब्भरताया’ति, एकंसेन, गोतमि, धारेय्यासि – ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति. ततियं.
४. दीघजाणुसुत्तं
५४. एकं समयं भगवा कोलियेसु विहरति कक्करपत्तं नाम कोलियानं निगमो. अथ खो दीघजाणु कोलियपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो दीघजाणु कोलियपुत्तो भगवन्तं एतदवोच – ‘‘मयं, भन्ते, गिही कामभोगिनो [कामभोगी (सी. स्या. पी.)] पुत्तसम्बाधसयनं अज्झावसाम, कासिकचन्दनं पच्चनुभोम ¶ , मालागन्धविलेपनं धारयाम, जातरूपरजतं सादयाम. तेसं नो, भन्ते, भगवा अम्हाकं तथा धम्मं देसेतु ये अम्हाकं अस्सु धम्मा दिट्ठधम्महिताय दिट्ठधम्मसुखाय, सम्परायहिताय सम्परायसुखाया’’ति.
‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय. कतमे चत्तारो? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता [समजीविकता (सी.) अ. नि. ८.७५]. कतमा ¶ च, ब्यग्घपज्ज, उट्ठानसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो ¶ येन कम्मट्ठानेन जीविकं [जीवितं (क.)] कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि गोरक्खेन, यदि इस्सत्तेन [इस्सत्थेन (सी. स्या. पी.)], यदि राजपोरिसेन, यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुं. अयं वुच्चति, ब्यग्घपज्ज, उट्ठानसम्पदा.
‘‘कतमा च, ब्यग्घपज्ज, आरक्खसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता ¶ बाहाबलपरिचिता, सेदावक्खित्ता, धम्मिका धम्मलद्धा. ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे इमे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति! अयं वुच्चति, ब्यग्घपज्ज, आरक्खसम्पदा.
‘‘कतमा च, ब्यग्घपज्ज, कल्याणमित्तता? इध, ब्यग्घपज्ज, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति – गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो, वुद्धा वा वुद्धसीलिनो, सद्धासम्पन्ना, सीलसम्पन्ना, चागसम्पन्ना, पञ्ञासम्पन्ना – तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, ब्यग्घपज्ज, कल्याणमित्तता.
‘‘कतमा ¶ च, ब्यग्घपज्ज, समजीविता? इध, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं [समजीविकं (स्या.), समजीवितं (क.)] कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सेय्यथापि ¶ , ब्यग्घपज्ज, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं [ओणतं (क.)], एत्तकेन वा उन्नत’न्ति [उण्णतन्ति (क.)]; एवमेवं खो, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति ¶ , न च मे वयो आयं परियादाय ठस्सती’ति. सचायं, ब्यग्घपज्ज, कुलपुत्तो अप्पायो ¶ समानो उळारं जीविकं [जीवितं (क.)] कप्पेति, तस्स भवन्ति वत्तारो – ‘उदुम्बरखादीवायं [उदुम्बरखादिकं वायं (सी. पी.), उदुम्बरखादकं चायं (स्या.)] कुलपुत्तो भोगे खादती’ति. सचे पनायं, ब्यग्घपज्ज, कुलपुत्तो महायो समानो कसिरं जीविकं [जीवितं (क.)] कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणंवायं [अजद्धुमारिकं वायं (सी. पी.), अद्धमारकं चायं (स्या.), एत्थ जद्धूति असनं = भत्तभुञ्जनं, तस्मा अजद्धुमारिकन्ति अनसनमरणन्ति वुत्तं होति. म. नि. १.३७९ अधोलिपिया ‘‘अजद्धुक’’न्ति पदं दस्सितं] कुलपुत्तो मरिस्सती’ति. यतो च खोयं, ब्यग्घपज्ज, कुलपुत्तो आयञ्च भोगानं विदित्वा, वयञ्च भोगानं विदित्वा, समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. अयं वुच्चति, ब्यग्घपज्ज, समजीविता.
‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को. सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव ¶ आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य; देवो च न सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स परिहानियेव पाटिकङ्खा, नो वुद्धि; एवमेवं, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को.
‘‘एवं समुप्पन्नानं, ब्यग्घपज्ज, भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो, न सुराधुत्तो, न अक्खधुत्तो ¶ , कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को. सेय्यथापि, ब्यग्घपज्ज, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य; देवो च सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्यग्घपज्ज, महतो तळाकस्स वुद्धियेव पाटिकङ्खा, नो परिहानि; एवमेवं खो, ब्यग्घपज्ज, एवं समुप्पन्नानं भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो ¶ , न सुराधुत्तो, न अक्खधुत्तो, कल्याणमित्तो कल्याणसहायो ¶ कल्याणसम्पवङ्को. इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय.
‘‘चत्तारोमे, ब्यग्घपज्ज, धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाय. कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा ¶ , चागसम्पदा, पञ्ञासम्पदा. कतमा च, ब्यग्घपज्ज, सद्धासम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, ब्यग्घपज्ज, सद्धासम्पदा.
‘‘कतमा च, ब्यग्घपज्ज, सीलसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, ब्यग्घपज्ज, सीलसम्पदा.
‘‘कतमा च, ब्यग्घपज्ज, चागसम्पदा? इध, ब्यग्घपज्ज, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति, ब्यग्घपज्ज, चागसम्पदा.
‘‘कतमा च, ब्यग्घपज्ज, पञ्ञासम्पदा? इध ¶ , ब्यग्घपज्ज, कुलपुत्तो पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. अयं वुच्चति, ब्यग्घपज्ज, पञ्ञासम्पदा. इमे खो, ब्यग्घपज्ज, चत्तारो धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाया’’ति.
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;
समं कप्पेति जीविकं [जीवितं (क.)], सम्भतं अनुरक्खति.
‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;
निच्चं ¶ मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते ¶ अट्ठ धम्मा च, सद्धस्स घरमेसिनो;
अक्खाता सच्चनामेन, उभयत्थ सुखावहा.
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. चतुत्थं;
५. उज्जयसुत्तं
५५. अथ ¶ खो उज्जयो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उज्जयो ब्राह्मणो भगवन्तं एतदवोच – ‘‘मयं, भो गोतम, पवासं गन्तुकामा. तेसं नो भवं गोतमो अम्हाकं तथा धम्मं देसेतु – ये अम्हाकं अस्सु धम्मा दिट्ठधम्महिताय, दिट्ठधम्मसुखाय, सम्परायहिताय, सम्परायसुखाया’’ति.
‘‘चत्तारोमे, ब्राह्मण, धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति, दिट्ठधम्मसुखाय. कतमे चत्तारो? उट्ठानसम्पदा ¶ , आरक्खसम्पदा, कल्याणमित्तता, समजीविता. कतमा च, ब्राह्मण, उट्ठानसम्पदा? इध, ब्राह्मण, कुलपुत्तो येन कम्मट्ठानेन जीविकं कप्पेति – यदि कसिया, यदि वणिज्जाय, यदि गोरक्खेन, यदि इस्सत्तेन, यदि राजपोरिसेन, यदि सिप्पञ्ञतरेन – तत्थ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुं. अयं वुच्चति, ब्राह्मण, उट्ठानसम्पदा.
‘‘कतमा च, ब्राह्मण, आरक्खसम्पदा? इध, ब्राह्मण, कुलपुत्तस्स ¶ भोगा होन्ति उट्ठानवीरियाधिगता, बाहाबलपरिचिता, सेदावक्खित्ता, धम्मिका धम्मलद्धा. ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे इमे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति. अयं वुच्चति, ब्राह्मण, आरक्खसम्पदा.
‘‘कतमा च, ब्राह्मण, कल्याणमित्तता? इध, ब्राह्मण, कुलपुत्तो यस्मिं गामे वा निगमे ¶ वा पटिवसति तत्र ये ते होन्ति – गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो, वुद्धा वा वुद्धसीलिनो, सद्धासम्पन्ना, सीलसम्पन्ना, चागसम्पन्ना, पञ्ञासम्पन्ना – तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, ब्राह्मण, कल्याणमित्तता.
‘‘कतमा ¶ च, ब्राह्मण, समजीविता? इध, ब्राह्मण, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं ¶ नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सेय्यथापि, ब्राह्मण, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं, एत्तकेन वा उन्नत’न्ति; एवमेवं खो, ब्राह्मण, कुलपुत्तो आयञ्च ¶ भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सचायं, ब्राह्मण, कुलपुत्तो अप्पायो समानो उळारं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘उदुम्बरखादीवायं कुलपुत्तो भोगे खादती’ति. सचे पनायं, ब्राह्मण, कुलपुत्तो महायो समानो कसिरं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणंवायं कुलपुत्तो मरिस्सती’ति. यतो च खोयं, ब्राह्मण, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति, अयं वुच्चति, ब्राह्मण, समजीविता.
‘‘एवं समुप्पन्नानं, ब्राह्मण, भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को. सेय्यथापि, ब्राह्मण, महतो तळाकस्स चत्तारि चेव आयमुखानि, चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य; देवो च न सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स ब्राह्मण ¶ , महतो तळाकस्स परिहानियेव पाटिकङ्खा, नो वुद्धि ¶ ; एवमेवं खो, ब्राह्मण, एवं समुप्पन्नानं भोगानं चत्तारि अपायमुखानि होन्ति – इत्थिधुत्तो, सुराधुत्तो, अक्खधुत्तो, पापमित्तो पापसहायो पापसम्पवङ्को.
‘‘एवं ¶ समुप्पन्नानं, ब्राह्मण, भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो, न सुराधुत्तो, न अक्खधुत्तो, कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को. सेय्यथापि, ब्राह्मण, महतो तळाकस्स चत्तारि चेव आयमुखानि चत्तारि च अपायमुखानि. तस्स पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि ¶ तानि पिदहेय्य; देवो च सम्मा धारं अनुप्पवेच्छेय्य. एवञ्हि तस्स, ब्राह्मण, महतो तळाकस्स वुद्धियेव पाटिकङ्खा, नो परिहानि; एवमेवं खो, ब्राह्मण, एवं समुप्पन्नानं भोगानं चत्तारि आयमुखानि होन्ति – न इत्थिधुत्तो…पे… कल्याणसम्पवङ्को. इमे खो, ब्राह्मण, चत्तारो धम्मा कुलपुत्तस्स दिट्ठधम्महिताय संवत्तन्ति दिट्ठधम्मसुखाय.
‘‘चत्तारोमे, ब्राह्मण, कुलपुत्तस्स धम्मा सम्परायहिताय संवत्तन्ति सम्परायसुखाय. कतमे चत्तारो? सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा. कतमा च, ब्राह्मण, सद्धासम्पदा? इध, ब्राह्मण, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, ब्राह्मण, सद्धासम्पदा.
‘‘कतमा च, ब्राह्मण, सीलसम्पदा? इध, ब्राह्मण, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, ब्राह्मण, सीलसम्पदा.
‘‘कतमा ¶ च, ब्राह्मण, चागसम्पदा? इध ¶ , ब्राह्मण, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति, ब्राह्मण, चागसम्पदा.
‘‘कतमा च, ब्राह्मण, पञ्ञासम्पदा? इध, ब्राह्मण, कुलपुत्तो पञ्ञवा होति…पे… सम्मा ¶ दुक्खक्खयगामिनिया. अयं वुच्चति, ब्राह्मण, पञ्ञासम्पदा. इमे खो, ब्राह्मण, चत्तारो धम्मा कुलपुत्तस्स सम्परायहिताय संवत्तन्ति सम्परायसुखाया’’ति.
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;
समं कप्पेति जीविकं, सम्भतं अनुरक्खति.
‘‘सद्धो सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;
अक्खाता सच्चनामेन, उभयत्थ सुखावहा.
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. पञ्चमं;
६. भयसुत्तं
५६. ‘‘‘भय’न्ति ¶ [चूळनि. खग्गविसाणसुत्तनिद्देस १३७], भिक्खवे, कामानमेतं अधिवचनं. ‘दुक्ख’न्ति, भिक्खवे, कामानमेतं अधिवचनं. ‘रोगो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘गण्डो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘सल्ल’न्ति, भिक्खवे, कामानमेतं अधिवचनं. ‘सङ्गो’ति, भिक्खवे, कामानमेतं अधिवचनं. ‘पङ्को’ति, भिक्खवे, कामानमेतं अधिवचनं ¶ . ‘गब्भो’ति, भिक्खवे, कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, ‘भय’न्ति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि ¶ भया न परिमुच्चति, तस्मा ‘भय’न्ति कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, ‘दुक्ख’न्ति…पे… ‘रोगो’ति… ‘गण्डो’ति… ‘सल्ल’न्ति… ‘सङ्गो’ति… ‘पङ्को’ति… ‘गब्भो’ति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि गब्भा न परिमुच्चति, सम्परायिकापि गब्भा न परिमुच्चति, तस्मा ‘गब्भो’ति कामानमेतं अधिवचनं’’.
‘‘भयं ¶ दुक्खञ्च रोगो च, गण्डो सल्लञ्च सङ्गो च;
पङ्को गब्भो च उभयं, एते कामा पवुच्चन्ति;
यत्थ सत्तो पुथुज्जनो.
‘‘ओतिण्णो सातरूपेन, पुन गब्भाय गच्छति;
यतो च भिक्खु आतापी, सम्पजञ्ञं [सम्पजञ्ञो (स्या. क.) सं. नि. ४.२५१ पस्सितब्बं] न रिच्चति.
‘‘सो इमं पलिपथं दुग्गं, अतिक्कम्म तथाविधो;
पजं जातिजरूपेतं, फन्दमानं अवेक्खती’’ति. छट्ठं;
७. पठमआहुनेय्यसुत्तं
५७. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति ¶ …पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को ¶ ; सम्मादिट्ठिको होति, सम्मादस्सनेन ¶ समन्नागतो; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति; दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति; आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. सत्तमं.
८. दुतियआहुनेय्यसुत्तं
५८. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति ¶ …पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; आरद्धवीरियो विहरति थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; आरञ्ञिको होति पन्तसेनासनो; अरतिरतिसहो होति, उप्पन्नं अरतिं अभिभुय्य अभिभुय्य विहरति; भयभेरवसहो होति, उप्पन्नं भयभेरवं अभिभुय्य अभिभुय्य विहरति ¶ ; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया…पे… सच्छिकत्वा ¶ उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. अट्ठमं.
९. पठमपुग्गलसुत्तं
५९. ‘‘अट्ठिमे भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स? कतमे अट्ठ? सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा, अरहत्ताय पटिपन्नो. इमे खो, भिक्खवे, अट्ठ पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.
‘‘चत्तारो ¶ च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फल’’न्ति. नवमं;
१०. दुतियपुग्गलसुत्तं
६०. ‘‘अट्ठिमे, भिक्खवे, पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे अट्ठ? सोतापन्नो ¶ , सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे… अरहा, अरहत्ताय ¶ पटिपन्नो. इमे खो, भिक्खवे, अट्ठ पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.
‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस ¶ सङ्घो समुक्कट्ठो, सत्तानं अट्ठ पुग्गला.
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, एत्थ दिन्नं महप्फल’’न्ति. दसमं;
गोतमीवग्गो पठमो.
तस्सुद्दानं –
गोतमी ओवादं संखित्तं, दीघजाणु च उज्जयो;
भया द्वे आहुनेय्या च, द्वे च अट्ठ पुग्गलाति.
(७) २. भूमिचालवग्गो
१. इच्छासुत्तं
६१. [अ. नि. ८.७७] ‘‘अट्ठिमे ¶ , भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे अट्ठ? इध, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय ¶ , उट्ठहति ¶ घटति वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन मज्जति पमज्जति पमादमापज्जति. अयं ¶ वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च मदी च पमादी च, चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति न घटति न वायमति लाभाय. तस्स अनुट्ठहतो अघटतो ¶ अवायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति, किलमति, परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न घटति न वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन मज्जति, पमज्जति, पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न घटति न वायमति लाभाय, लाभी च मदी च, पमादी च, चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो ¶ लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, न ¶ च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति घटति वायमति लाभाय. तस्स ¶ उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन न मज्जति, न पमज्जति, न पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय ¶ , न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पन, भिक्खवे, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो अघटतो अवायमतो लाभाय लाभो उप्पज्जति. सो तेन लाभेन न मज्जति, न पमज्जति, न पमादमापज्जति. अयं वुच्चति, भिक्खवे – ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा ¶ ’. इमे खो, भिक्खवे, अट्ठ पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पठमं.
२. अलंसुत्तं
६२. ‘‘छहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं. कतमेहि छहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको [धारकजातिको (सी. स्या. पी.) अ. नि. ८.७८] होति; धातानञ्च [धतानञ्च (सी. स्या. पी.)] धम्मानं अत्थूपपरिक्खिता [अत्थूपवरिक्खी (सी. स्या. पी.)] होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको [समादापको (?)] समुत्तेजको ¶ सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो अलं परेसं.
‘‘चतूहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति ¶ ; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति समादपको ¶ समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं.
‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं नालं अत्तनो. कतमेहि चतूहि? इध, भिक्खवे, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; न च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति…पे… सब्रह्मचारीनं. इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो नालं परेसं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च ¶ ¶ धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय ¶ अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि तीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे… अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं. कतमेहि द्वीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च ¶ सुतानं धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे… अत्थस्स विञ्ञापनिया; नो च सन्दस्सको होति…पे… सब्रह्मचारीनं ¶ . इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि द्वीहि? इध, भिक्खवे, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता ¶ होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, भिक्खवे ¶ , द्वीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो’’ति. दुतियं.
३. संखित्तसुत्तं
६३. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘एवमेवं पनिधेकच्चे मोघपुरिसा ममञ्ञेव अज्झेसन्ति. धम्मे च भासिते ममञ्ञेव अनुबन्धितब्बं मञ्ञन्ती’’ति. ‘‘देसेतु मे, भन्ते, भगवा संखित्तेन धम्मं, देसेतु सुगतो संखित्तेन धम्मं. अप्पेव नामाहं भगवतो भासितस्स अत्थं आजानेय्यं, अप्पेव नामाहं भगवतो भासितस्स दायादो अस्स’’न्ति. ‘‘तस्मातिह ¶ ते, भिक्खु एवं सिक्खितब्बं – ‘अज्झत्तं मे चित्तं ठितं भविस्सति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय ठस्सन्ती’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं’’.
‘‘यतो खो ते, भिक्खु, अज्झत्तं चित्तं ठितं होति सुसण्ठितं, न च उप्पन्ना पापका अकुसला धम्मा चित्तं परियादाय तिट्ठन्ति, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘मेत्ता ¶ ¶ मे चेतोविमुत्ति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कम्पि सविचारं [सवितक्कसविचारम्पि (क.)] भावेय्यासि, अवितक्कम्पि विचारमत्तं [अवितक्कविचारमत्तम्पि (क.) विसुद्धि. १.२७१ पस्सितब्बं] भावेय्यासि, अवितक्कम्पि अविचारं [अवितक्कअविचारम्पि (क.)] भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.
‘‘यतो खो, ते भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘करुणा मे चेतोविमुत्ति… मुदिता मे चेतोविमुत्ति… उपेक्खा मे चेतोविमुत्ति भाविता भविस्सति ¶ बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु, एवं सिक्खितब्बं – ‘काये कायानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि ¶ भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि ¶ , उपेक्खासहगतम्पि भावेय्यासि.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो ते, भिक्खु ¶ , एवं सिक्खितब्बं – ‘वेदनासु वेदनानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति; चित्ते चित्तानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति; धम्मेसु धम्मानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति. एवञ्हि ते, भिक्खु, सिक्खितब्बं.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति बहुलीकतो, ततो त्वं, भिक्खु, इमं समाधिं सवितक्कसविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कअविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासि.
‘‘यतो खो ते, भिक्खु, अयं समाधि एवं भावितो होति सुभावितो, ततो त्वं, भिक्खु, येन येनेव गग्घसि फासुंयेव गग्घसि, यत्थ यत्थ ठस्ससि फासुंयेव ठस्ससि, यत्थ यत्थ निसीदिस्ससि फासुंयेव निसीदिस्ससि, यत्थ यत्थ सेय्यं कप्पेस्ससि ¶ फासुंयेव सेय्यं कप्पेस्ससी’’ति.
अथ ¶ खो सो भिक्खु भगवता इमिना ओवादेन ओवदितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा ¶ जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. ततियं.
४. गयासीससुत्तं
६४. एकं समयं भगवा गयायं विहरति गयासीसे. तत्र खो भगवा भिक्खू आमन्तेसि…पे… ‘‘पुब्बाहं, भिक्खवे, सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो ओभासञ्ञेव खो सञ्जानामि, नो च रूपानि पस्सामि’’.
‘‘तस्स ¶ मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं रूपानि च पस्सेय्यं; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.
‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि; नो च खो ताहि देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं ¶ साकच्छं समापज्जेय्यं; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.
‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि; नो च खो ता देवता जानामि – इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकायाति.
‘‘तस्स ¶ ¶ मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं साकच्छं समापज्जेय्यं, ता च देवता जानेय्यं – इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.
‘‘सो खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि, ता च देवता जानामि – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति; नो च खो ता देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति…पे… ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति; नो च खो ता देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति ¶ …पे… ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति; नो च खो ता देवता जानामि – ‘इमा देवता एवंदीघायुका ¶ एवंचिरट्ठितिका’ति…पे… ता च देवता जानामि – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति; नो च खो ता देवता जानामि यदि वा मे इमाहि देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘सचे खो अहं ओभासञ्चेव सञ्जानेय्यं, रूपानि च पस्सेय्यं, ताहि च देवताहि सद्धिं सन्तिट्ठेय्यं सल्लपेय्यं साकच्छं समापज्जेय्यं ¶ , ता च देवता जानेय्यं – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति, ता च देवता जानेय्यं – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति, ता च देवता जानेय्यं – ‘इमा देवता एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति, ता च देवता जानेय्यं – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति, ता च देवता जानेय्यं यदि वा मे इमाहि देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति; एवं मे इदं ञाणदस्सनं परिसुद्धतरं अस्सा’’’ति.
‘‘सो ¶ खो अहं, भिक्खवे, अपरेन समयेन अप्पमत्तो आतापी पहितत्तो विहरन्तो ओभासञ्चेव सञ्जानामि, रूपानि च पस्सामि, ताहि च देवताहि सद्धिं सन्तिट्ठामि सल्लपामि साकच्छं समापज्जामि, ता च देवता जानामि – ‘इमा देवता अमुकम्हा वा अमुकम्हा वा देवनिकाया’ति, ता च देवता जानामि – ‘इमा देवता इमस्स कम्मस्स विपाकेन इतो चुता तत्थ उपपन्ना’ति, ता च देवता जानामि – ‘इमा देवता एवमाहारा एवंसुखदुक्खप्पटिसंवेदिनियो’ति ¶ , ता च देवता जानामि – ‘इमा देवता एवंदीघायुका एवंचिरट्ठितिका’ति, ता च देवता जानामि यदि वा मे देवताहि सद्धिं सन्निवुत्थपुब्बं यदि वा न सन्निवुत्थपुब्बन्ति.
‘‘यावकीवञ्च मे, भिक्खवे, एवं अट्ठपरिवट्टं अधिदेवञाणदस्सनं न सुविसुद्धं अहोसि, नेव तावाहं, भिक्खवे, ‘सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति [अभिसम्बुद्धो (सी. स्या. पी.)] पच्चञ्ञासिं. यतो च खो मे ¶ , भिक्खवे, एवं अट्ठपरिवट्टं अधिदेवञाणदस्सनं सुविसुद्धं अहोसि, अथाहं, भिक्खवे, ‘सदेवके ¶ लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं; ञाणञ्च पन मे दस्सनं उदपादि; अकुप्पा मे चेतोविमुत्ति [विमुत्ति (क. सी. क.)]; अयमन्तिमा जाति नत्थि दानि पुनब्भवो’’ति. चतुत्थं.
५. अभिभायतनसुत्तं
६५. [दी. नि. ३.३३८, ३५८; अ. नि. १०.२९] ‘‘अट्ठिमानि, भिक्खवे, अभिभायतनानि. कतमानि अट्ठ? अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं पठमं अभिभायतनं.
‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं दुतियं अभिभायतनं.
‘‘अज्झत्तं ¶ अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं ततियं ¶ अभिभायतनं.
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं चतुत्थं अभिभायतनं.
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं पञ्चमं अभिभायतनं.
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं छट्ठं अभिभायतनं.
‘‘अज्झत्तं ¶ ¶ अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं सत्तमं अभिभायतनं.
‘‘अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति, एवंसञ्ञी होति. इदं अट्ठमं अभिभायतनं. इमानि खो, भिक्खवे, अट्ठ अभिभायतनानी’’ति. पञ्चमं.
६. विमोक्खसुत्तं
६६. ‘‘अट्ठिमे, भिक्खवे, विमोक्खा. कतमे अट्ठ? रूपी रूपानि पस्सति. अयं पठमो विमोक्खो.
‘‘अज्झत्तं अरूपसञ्ञी, बहिद्धा [अरूपसञ्ञी एको बहिद्धा (स्या. पी. क.) दी. नि. २.१२९; दी. नि. ३.३३८, ३५८; अ. नि. ८.११९; म. नि. २.२४८ पस्सितब्बं] रूपानि पस्सति. अयं दुतियो विमोक्खो.
‘‘सुभन्तेव अधिमुत्तो होति. अयं ततियो विमोक्खो.
‘‘सब्बसो ¶ रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो ¶ आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं चतुत्थो विमोक्खो.
‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. अयं पञ्चमो विमोक्खो.
‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं छट्ठो विमोक्खो.
‘‘सब्बसो ¶ आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. अयं सत्तमो विमोक्खो.
‘‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. अयं अट्ठमो विमोक्खो. इमे खो, भिक्खवे, अट्ठ विमोक्खा’’ति. छट्ठं.
७. अनरियवोहारसुत्तं
६७. ‘‘अट्ठिमे ¶ , भिक्खवे, अनरियवोहारा. कतमे अट्ठ? अदिट्ठे दिट्ठवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता, दिट्ठे अदिट्ठवादिता, सुते असुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता. इमे खो, भिक्खवे, अट्ठ अनरियवोहारा’’ति. सत्तमं.
८. अरियवोहारसुत्तं
६८. ‘‘अट्ठिमे, भिक्खवे, अरियवोहारा. कतमे अट्ठ? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविञ्ञाते अविञ्ञातवादिता, दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विञ्ञाते विञ्ञातवादिता. इमे खो, भिक्खवे, अट्ठ अरियवोहारा’’ति. अट्ठमं.
९. परिसासुत्तं
६९. ‘‘अट्ठिमा, भिक्खवे, परिसा. कतमा अट्ठ? खत्तियपरिसा ¶ , ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसा. अभिजानामि खो पनाहं, भिक्खवे, अनेकसतं ¶ खत्तियपरिसं उपसङ्कमिता. तत्रपि मया सन्निसिन्नपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापन्नपुब्बा. तत्थ यादिसको तेसं वण्णो होति तादिसको मय्हं वण्णो होति, यादिसको तेसं सरो होति तादिसको मय्हं सरो होति. धम्मिया च कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि ¶ . भासमानञ्च मं न जानन्ति – ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि. अन्तरहितञ्च मं न जानन्ति – ‘को नु खो अयं अन्तरहितो देवो वा मनुस्सो वा’’’ति.
‘‘अभिजानामि ¶ खो पनाहं, भिक्खवे, अनेकसतं ब्राह्मणपरिसं…पे… गहपतिपरिसं… समणपरिसं… चातुमहाराजिकपरिसं… तावतिंसपरिसं… मारपरिसं… ब्रह्मपरिसं उपसङ्कमिता. तत्रपि मया सन्निसिन्नपुब्बञ्चेव सल्लपितपुब्बञ्च साकच्छा च समापन्नपुब्बा. तत्थ यादिसको तेसं वण्णो होति तादिसको मय्हं वण्णो होति, यादिसको तेसं सरो होति तादिसको मय्हं सरो होति. धम्मिया च कथाय सन्दस्सेमि समादपेमि समुत्तेजेमि सम्पहंसेमि. भासमानञ्च मं न जानन्ति – ‘को नु खो अयं भासति देवो वा मनुस्सो वा’ति. धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा अन्तरधायामि. अन्तरहितञ्च मं न जानन्ति – ‘को नु ¶ खो अयं अन्तरहितो देवो वा मनुस्सो वा’ति. इमा खो, भिक्खवे, अट्ठ परिसा’’ति. नवमं.
१०. भूमिचालसुत्तं
७०. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि. वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गण्हाहि, आनन्द, निसीदनं. येन चापालं चेतियं [पावालचेतियं (स्या.), चापालचेतियं (पी. क.)] तेनुपसङ्कमिस्साम दिवाविहाराया’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि.
अथ ¶ खो भगवा येन चापालं चेतियं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘रमणीया ¶ , आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तकं चेतियं; रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं. यस्स कस्सचि ¶ , आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, आकङ्खमानो सो, आनन्द, कप्पं वा तिट्ठेय्य कप्पावसेसं वा. तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति. एवम्पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ¶ ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो.
दुतियम्पि खो भगवा…पे… ततियम्पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनं चेतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं, रमणीयं बहुपुत्तकं चेतियं, रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं. यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, आकङ्खमानो सो, आनन्द, कप्पं वा तिट्ठेय्य कप्पावसेसं वा. तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति. एवम्पि खो आयस्मा आनन्दो भगवता ¶ ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं; न भगवन्तं याचि – ‘‘तिट्ठतु, भन्ते, भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति, यथा तं मारेन परियुट्ठितचित्तो.
अथ ¶ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छ त्वं [गच्छ खो त्वं (सं. नि. ५.८२२) उदा. ५१ पस्सितब्बं], आनन्द, यस्स दानि कालं मञ्ञसी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा भगवतो अविदूरे अञ्ञतरस्मिं रुक्खमूले निसीदि. अथ खो मारो पापिमा अचिरपक्कन्ते आयस्मन्ते आनन्दे भगवन्तं ¶ एतदवोच –
‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते ¶ , भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदा पत्तयोगक्खेमा [इदं पदं दी. नि. २.१६८ च सं. नि. ५.८२२ च न दिस्सति] बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति. एतरहि, भन्ते, भिक्खू भगवतो सावका वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति.
‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे भिक्खुनियो न साविका भविस्सन्ति…पे… याव मे उपासका न सावका ¶ भविस्सन्ति…पे… याव मे उपासिका न साविका भविस्सन्ति वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा ¶ आचिक्खिस्सन्ति देसेस्सन्ति पञ्ञपेस्सन्ति पट्ठपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानीकरिस्सन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती’ति. एतरहि, भन्ते, उपासिका भगवतो साविका वियत्ता विनीता विसारदा पत्तयोगक्खेमा बहुस्सुता ¶ धम्मधरा धम्मानुधम्मप्पटिपन्ना सामीचिप्पटिपन्ना अनुधम्मचारिनियो, सकं आचरियकं उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्ञपेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति, उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेन्ति.
‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो. भासिता खो पनेसा, भन्ते, भगवता वाचा – ‘न तावाहं, पापिम, परिनिब्बायिस्सामि याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञं ¶ पुथुभूतं, याव देवमनुस्सेहि सुप्पकासित’न्ति. एतरहि, भन्ते, भगवतो ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं, याव देवमनुस्सेहि सुप्पकासितं.
‘‘परिनिब्बातु दानि, भन्ते, भगवा, परिनिब्बातु सुगतो. परिनिब्बानकालो दानि, भन्ते, भगवतो’’ति. ‘‘अप्पोस्सुक्को त्वं, पापिम, होहि. नचिरं तथागतस्स परिनिब्बानं भविस्सति. इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’’ति.
अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङ्खारं ओस्सजि. ओस्सट्ठे च भगवता आयुसङ्खारे ¶ महाभूमिचालो अहोसि भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘तुलमतुलञ्च ¶ सम्भवं, भवसङ्खारमवस्सजि मुनि;
अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति.
अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘महा वतायं भूमिचालो; सुमहा वतायं भूमिचालो भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. को नु खो हेतु, को पच्चयो महतो भूमिचालस्स पातुभावाया’’ति?
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘महा वतायं, भन्ते, भूमिचालो ¶ ; सुमहा वतायं, भन्ते, भूमिचालो भिंसनको सलोमहंसो, देवदुन्दुभियो च फलिंसु. को नु खो, भन्ते, हेतु, को पच्चयो महतो भूमिचालस्स पातुभावाया’’ति?
‘‘अट्ठिमे, आनन्द, हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाय. कतमे अट्ठ? अयं, आनन्द, महापथवी उदके पतिट्ठिता; उदकं वाते पतिट्ठितं; वातो आकासट्ठो होति. सो, आनन्द, समयो यं महावाता वायन्ति; महावाता वायन्ता उदकं कम्पेन्ति; उदकं ¶ कम्पितं पथविं कम्पेति. अयं, आनन्द, पठमो हेतु, पठमो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन चपरं, आनन्द, समणो वा ब्राह्मणो ¶ वा इद्धिमा चेतोवसिप्पत्तो देवता वा महिद्धिका महानुभावा. तस्स परित्ता पथवीसञ्ञा भाविता होति, अप्पमाणा आपोसञ्ञा. सो इमं पथविं कम्पेति सङ्कम्पेति सम्पकम्पेति सम्पवेधेति. अयं, आनन्द, दुतियो हेतु, दुतियो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन चपरं, आनन्द, यदा बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छिं ओक्कमति, तदायं पथवी ¶ कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, ततियो हेतु; ततियो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन चपरं, आनन्द, यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिस्मा निक्खमति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, चतुत्थो हेतु, चतुत्थो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, पञ्चमो हेतु, पञ्चमो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन चपरं, आनन्द, यदा तथागतो अनुत्तरं धम्मचक्कं पवत्तेति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, छट्ठो हेतु, छट्ठो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन ¶ चपरं, आनन्द, यदा तथागतो सतो सम्पजानो आयुसङ्खारं ओस्सज्जति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, सत्तमो हेतु, सत्तमो पच्चयो महतो भूमिचालस्स पातुभावाय.
‘‘पुन ¶ चपरं, आनन्द, यदा तथागतो अनुपादिसेसाय निब्बानधातुया ¶ परिनिब्बायति, तदायं पथवी कम्पति सङ्कम्पति सम्पकम्पति सम्पवेधति. अयं, आनन्द, अट्ठमो हेतु, अट्ठमो पच्चयो महतो भूमिचालस्स पातुभावाय. इमे खो, आनन्द, अट्ठ हेतू, अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’’ति. दसमं.
भूमिचालवग्गो दुतियो.
तस्सुद्दानं –
इच्छा ¶ अलञ्च संखित्तं, गया अभिभुना सह;
विमोक्खो द्वे च वोहारा, परिसा भूमिचालेनाति.
(८) ३. यमकवग्गो
१. पठमसद्धासुत्तं
७१. ‘‘सद्धो ¶ च [सद्धो (स्या.) एत्थेव. अ. नि. ९.४], भिक्खवे, भिक्खु होति, नो च [नो (स्या.) एवमुपरिपि ‘‘नो’’त्वेव दिस्सति] सीलवा. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति. यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति.
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो. एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो चा’ति. यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च बहुस्सुतो च, एवं सो तेनङ्गेन परिपूरो होति.
‘‘सद्धो ¶ च, भिक्खवे, भिक्खु होति सीलवा च बहुस्सुतो च, नो च धम्मकथिको…पे… धम्मकथिको च, नो च परिसावचरो…पे… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति…पे… विसारदो च परिसाय धम्मं देसेति, नो च चतुन्नं ¶ झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी…पे… चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं ¶ – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अस्सं अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’’’न्ति.
‘‘यतो ¶ च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति. इमेहि, खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति. पठमं.
२. दुतियसद्धासुत्तं
७२. ‘‘सद्धो च, भिक्खवे, भिक्खु होति, नो च सीलवा. एवं सो तेनङ्गेन ¶ अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं सीलवा चा’ति. यतो च खो, भिक्खवे, भिक्खु सद्धो च होति सीलवा च, एवं सो तेनङ्गेन परिपूरो होति.
‘‘सद्धो च, भिक्खवे, भिक्खु होति सीलवा च, नो च बहुस्सुतो…पे… बहुस्सुतो च, नो च धम्मकथिको…पे… धम्मकथिको च, नो च परिसावचरो…पे… परिसावचरो च, नो च विसारदो परिसाय धम्मं देसेति ¶ …पे… ¶ विसारदो च परिसाय धम्मं देसेति, नो च ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति…पे… ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति, नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन अपरिपूरो होति. तेन तं अङ्गं परिपूरेतब्बं – ‘किन्ताहं सद्धो च अस्सं, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेय्यं, ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरेय्यं, आसवानञ्च खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’’’न्ति.
‘‘यतो च खो, भिक्खवे, भिक्खु सद्धो च होति, सीलवा च, बहुस्सुतो च, धम्मकथिको च, परिसावचरो च, विसारदो च परिसाय धम्मं देसेति. ये ते सन्ता विमोक्खा ¶ अतिक्कम्म रूपे आरुप्पा ते च कायेन फुसित्वा विहरति, आसवानञ्च खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति; एवं सो तेनङ्गेन परिपूरो होति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु ¶ समन्तपासादिको च होति सब्बाकारपरिपूरो चा’’ति. दुतियं.
३. पठममरणस्सतिसुत्तं
७३. एकं समयं भगवा नातिके [नादिके (सी. स्या.), नाटिके (पी.) अ. नि. ६.१९] विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति ¶ . ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना. भावेथ नो तुम्हे, भिक्खवे, मरणस्सति’’न्ति.
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं ¶ , भगवतो सासनं मनसि करेय्यं, बहु [बहुं (सी. पी.)] वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं उपड्ढदिवसं जीवेय्यं, भगवतो ¶ सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति ¶ . ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं ¶ , भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं उपड्ढपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा [सङ्खरित्वा (क.)] अज्झोहरामि, भगवतो ¶ सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि ¶ मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा [सङ्खरित्वा (क.)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सति’’न्ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच – ‘‘अहम्पि खो, भन्ते, भावेमि मरणस्सति’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सति’’न्ति? ‘‘इध मय्हं भन्ते, एवं होति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते भावेमि मरणस्सति’’न्ति.
एवं ¶ वुत्ते भगवा ते भिक्खू एतदवोच – ‘‘य्वायं [यो चायं (क. सी.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. यो चायं [यो पायं (क.) अ. नि. ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं ¶ दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति; यो चायं [यो पायं (क.) अ. नि. ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं उपड्ढदिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. यो चायं [यो पायं (क.) अ. नि. ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो ¶ सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति; यो चायं [यो पायं (क.) अ. नि. ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं उपड्ढपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. यो चायं [यो पायं (क.) अ. नि. ६.१९ पस्सितब्बं], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं ¶ जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति – इमे वुच्चन्ति, भिक्खवे, ‘भिक्खू पमत्ता विहरन्ति, दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय’’’.
‘‘यो च ख्वायं [यो चायं (स्या.), यो च खो यं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. यो चायं [यो पायं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति – ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति – इमे वुच्चन्ति, भिक्खवे, ‘भिक्खू अप्पमत्ता विहरन्ति, तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाय’’’.
‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्साम, तिक्खं मरणस्सतिं भावयिस्साम आसवानं खयाया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. ततियं.
४. दुतियमरणस्सतिसुत्तं
७४. एकं ¶ समयं भगवा नातिके विहरति गिञ्जकावसथे. तत्र ¶ खो भगवा भिक्खू आमन्तेसि ¶ …पे… मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना.
‘‘कथं भाविता च, भिक्खवे, मरणस्सति कथं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना? इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पतिहिताय [पटिहिताय (पी.), (अ. नि. ६.२० पस्सितब्बं)] इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया. सो मम अस्स [ममस्स (अ. नि. ६.२०)] अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं ¶ , मनुस्सा वा मं उपक्कमेय्युं, अमनुस्सा वा मं उपक्कमेय्युं; तेन मे अस्स कालकिरिया. सो मम अस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’’’ति.
‘‘सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च ¶ अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं ¶ धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति ¶ , तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु.
‘‘इध ¶ पन, भिक्खवे, भिक्खु रत्तिया निक्खन्ताय दिवसे पतिहिते इति पटिसञ्चिक्खति – ‘बहुका खो मे पच्चया मरणस्स – अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया. सो मम अस्स अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं, मनुस्सा वा मं उपक्कमेय्युं, अमनुस्सा वा मं उपक्कमेय्युं; तेन मे अस्स कालकिरिया. सो मम अस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं – ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’’’ति.
‘‘सचे ¶ , भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
‘‘सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना ¶ ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु. एवं भाविता खो, भिक्खवे, मरणस्सति एवं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. चतुत्थं.
५. पठमसम्पदासुत्तं
७५. ‘‘अट्ठिमा ¶ , भिक्खवे, सम्पदा. कतमा अट्ठ? [अ. नि. ८.५४] उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता, सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा – इमा खो, भिक्खवे, अट्ठ सम्पदा’’ति.
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;
समं कप्पेति जीविकं, सम्भतं अनुरक्खति.
‘‘सद्धो ¶ सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;
अक्खाता सच्चनामेन, उभयत्थ सुखावहा.
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. पञ्चमं;
६. दुतियसम्पदासुत्तं
७६. ‘‘अट्ठिमा ¶ , भिक्खवे, सम्पदा. कतमा अट्ठ? उट्ठानसम्पदा, आरक्खसम्पदा, कल्याणमित्तता, समजीविता, सद्धासम्पदा, सीलसम्पदा, चागसम्पदा, पञ्ञासम्पदा. कतमा च, भिक्खवे, उट्ठानसम्पदा? इध, भिक्खवे, कुलपुत्तो येन कम्मट्ठानेन जीवितं कप्पेति – यदि कसिया यदि वणिज्जाय यदि गोरक्खेन यदि इस्सत्तेन यदि राजपोरिसेन यदि सिप्पञ्ञतरेन – तत्थ ¶ दक्खो होति अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं अलं संविधातुन्ति. अयं वुच्चति, भिक्खवे, उट्ठानसम्पदा.
‘‘कतमा च, भिक्खवे, आरक्खसम्पदा? इध, भिक्खवे, कुलपुत्तस्स भोगा होन्ति उट्ठानवीरियाधिगता ¶ बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा ते आरक्खेन गुत्तिया सम्पादेति – ‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति. अयं वुच्चति, भिक्खवे, आरक्खसम्पदा.
‘‘कतमा ¶ च, भिक्खवे, कल्याणमित्तता? इध, भिक्खवे, कुलपुत्तो यस्मिं गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति गहपती वा गहपतिपुत्ता वा दहरा वा वुद्धसीलिनो वुद्धा वा वुद्धसीलिनो सद्धासम्पन्ना सीलसम्पन्ना चागसम्पन्ना पञ्ञासम्पन्ना, तेहि सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति; यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति, यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति, यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति, यथारूपानं पञ्ञासम्पन्नानं पञ्ञासम्पदं अनुसिक्खति. अयं वुच्चति, भिक्खवे, कल्याणमित्तता.
‘‘कतमा च, भिक्खवे, समजीविता? इध, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सेय्यथापि, भिक्खवे, तुलाधारो वा तुलाधारन्तेवासी वा तुलं पग्गहेत्वा जानाति – ‘एत्तकेन वा ओनतं, एत्तकेन ¶ वा उन्नत’न्ति; एवमेवं खो, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. सचायं, भिक्खवे, कुलपुत्तो ¶ अप्पायो समानो उळारं जीविकं कप्पेति, तस्स भवन्ति वत्तारो ‘उदुम्बरखादी वायं कुलपुत्तो भोगे खादती’ति. सचे पनायं, भिक्खवे, कुलपुत्तो ¶ महायो समानो कसिरं जीविकं कप्पेति, तस्स भवन्ति वत्तारो – ‘अजेट्ठमरणं वायं कुलपुत्तो मरिस्सती’ति. यतो च खोयं, भिक्खवे, कुलपुत्तो आयञ्च भोगानं विदित्वा वयञ्च भोगानं विदित्वा समं जीविकं कप्पेति नाच्चोगाळ्हं नातिहीनं – ‘एवं मे आयो वयं परियादाय ठस्सति, न च मे वयो आयं परियादाय ठस्सती’ति. अयं वुच्चति, भिक्खवे, समजीविता.
‘‘कतमा ¶ च भिक्खवे, सद्धासम्पदा? इध, भिक्खवे, कुलपुत्तो सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. अयं वुच्चति, भिक्खवे, सद्धासम्पदा.
‘‘कतमा च, भिक्खवे, सीलसम्पदा? इध, भिक्खवे, कुलपुत्तो पाणातिपाता पटिविरतो होति…पे… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति, भिक्खवे, सीलसम्पदा.
‘‘कतमा च, भिक्खवे, चागसम्पदा? इध, भिक्खवे, कुलपुत्तो विगतमलमच्छेरेन चेतसा अगारं अज्झावसति…पे… याचयोगो दानसंविभागरतो. अयं वुच्चति, भिक्खवे, चागसम्पदा.
‘‘कतमा च, भिक्खवे, पञ्ञासम्पदा? इध ¶ , भिक्खवे, कुलपुत्तो पञ्ञवा होति…पे… सम्मा दुक्खक्खयगामिनिया. अयं वुच्चति, भिक्खवे, पञ्ञासम्पदा. इमा खो, भिक्खवे, अट्ठ सम्पदा’’ति.
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विधानवा;
समं कप्पेति जीविकं, सम्भतं अनुरक्खति.
‘‘सद्धो ¶ सीलेन सम्पन्नो, वदञ्ञू वीतमच्छरो;
निच्चं मग्गं विसोधेति, सोत्थानं सम्परायिकं.
‘‘इच्चेते अट्ठ धम्मा च, सद्धस्स घरमेसिनो;
अक्खाता सच्चनामेन, उभयत्थ सुखावहा.
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
एवमेतं गहट्ठानं, चागो पुञ्ञं पवड्ढती’’ति. छट्ठं;
७. इच्छासुत्तं
७७. तत्र ¶ ¶ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति! ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
[अ. नि. ८.६१] ‘‘अट्ठिमे, आवुसो, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे अट्ठ? इधावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति, घटति, वायमति लाभाय. तस्स उट्ठहतो, घटतो, वायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति, घटति ¶ , वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति, घटति, वायमति लाभाय. तस्स उट्ठहतो घटतो वायमतो लाभाय लाभो उप्पज्जति. सो तेन ¶ लाभेन मज्जति पमज्जति पमादमापज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, लाभी च, मदी च पमादी च, चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय लाभो नुप्पज्जति. सो तेन अलाभेन सोचति किलमति परिदेवति, उरत्ताळिं कन्दति, सम्मोहं आपज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, न च लाभी, सोची च परिदेवी च, चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो ¶ लाभाय लाभो उप्पज्जति. सो तेन लाभेन मज्जति पमज्जति पमादमापज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति न ¶ घटति न वायमति लाभाय, लाभी च, मदी च पमादी च, चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति, घटति, वायमति लाभाय. तस्स उट्ठहतो, घटतो, वायमतो लाभाय, लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति न किलमति ¶ न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं ¶ आपज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति घटति वायमति लाभाय, न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो उट्ठहति, घटति, वायमति लाभाय. तस्स उट्ठहतो, घटतो, वायमतो लाभाय, लाभो उप्पज्जति. सो तेन लाभेन न मज्जति न पमज्जति न पमादमापज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, उट्ठहति, घटति, वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय, लाभो नुप्पज्जति. सो तेन अलाभेन न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चतावुसो, ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न घटति, न वायमति लाभाय, न च लाभी, न च सोची न च परिदेवी, अच्चुतो च सद्धम्मा’’’.
‘‘इध पनावुसो, भिक्खुनो पविवित्तस्स विहरतो निरायत्तवुत्तिनो इच्छा उप्पज्जति लाभाय. सो न उट्ठहति, न घटति, न वायमति लाभाय. तस्स अनुट्ठहतो, अघटतो, अवायमतो लाभाय, लाभो उप्पज्जति. सो तेन लाभेन न मज्जति न पमज्जति न पमादमापज्जति. अयं वुच्चतावुसो ¶ , ‘भिक्खु इच्छो विहरति लाभाय, न उट्ठहति, न ¶ घटति ¶ , न वायमति लाभाय, लाभी च, न च मदी न च पमादी, अच्चुतो च सद्धम्मा’. इमे खो, आवुसो, अट्ठ पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. सत्तमं.
८. अलंसुत्तं
७८. [अ. नि. ८.६२] तत्र ¶ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि…पे… छहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं. कतमेहि छहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति कल्याणवाक्करणो, पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, आवुसो, छहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं.
‘‘पञ्चहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं. कतमेहि पञ्चहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; कल्याणवाचो च होति…पे… सन्दस्सको च होति…पे… सब्रह्मचारीनं. इमेहि ¶ खो, आवुसो, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, अलं परेसं.
‘‘चतूहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं ¶ . कतमेहि चतूहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे… नो च सन्दस्सको होति…पे… सब्रह्मचारीनं. इमेहि खो, आवुसो, चतूहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.
‘‘चतूहावुसो ¶ , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि चतूहि? इधावुसो, भिक्खु खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे… सन्दस्सको ¶ च होति…पे… सब्रह्मचारीनं. इमेहि खो, आवुसो, चतूहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.
‘‘तीहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं. कतमेहि तीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको ¶ होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे… नो च सन्दस्सको होति…पे… सब्रह्मचारीनं. इमेहि खो, आवुसो, तीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.
‘‘तीहावुसो ¶ , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि तीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; सुतानञ्च धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति…पे… अत्थस्स विञ्ञापनिया, सन्दस्सको च होति…पे… सब्रह्मचारीनं. इमेहि खो, आवुसो, तीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो.
‘‘द्वीहावुसो, धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं. कतमेहि द्वीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; धातानञ्च धम्मानं अत्थूपपरिक्खिता होति; अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; नो च कल्याणवाचो होति…पे… नो च सन्दस्सको होति…पे… सब्रह्मचारीनं. इमेहि खो, आवुसो, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं अत्तनो, नालं परेसं.
‘‘द्वीहावुसो ¶ ¶ , धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो. कतमेहि द्वीहि? इधावुसो, भिक्खु न हेव खो खिप्पनिसन्ति च होति कुसलेसु धम्मेसु; नो च सुतानं धम्मानं धारणजातिको होति; नो च धातानं धम्मानं अत्थूपपरिक्खिता होति; नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो ¶ , पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगळाय अत्थस्स ¶ विञ्ञापनिया; सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. इमेहि खो, आवुसो, द्वीहि धम्मेहि समन्नागतो भिक्खु अलं परेसं, नालं अत्तनो’’ति. अट्ठमं.
९. परिहानसुत्तं
७९. ‘‘अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे अट्ठ? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता, संसग्गारामता, पपञ्चारामता – इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति.
‘‘अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे अट्ठ? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, असंसग्गारामता, निप्पपञ्चारामता – इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. नवमं.
१०. कुसीतारम्भवत्थुसुत्तं
८०. [दि. नि. ३.३३४, ३५८] ‘‘अट्ठिमानि ¶ , भिक्खवे, कुसीतवत्थूनि. कतमानि अट्ठ? इध, भिक्खवे, भिक्खुना कम्मं कत्तब्बं होति. तस्स एवं होति – ‘कम्मं खो मे कत्तब्बं भविस्सति. कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, पठमं कुसीतवत्थु.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खुना कम्मं कतं होति. तस्स एवं होति – ‘अहं ¶ खो कम्मं अकासिं. कम्मं खो पन मे करोन्तस्स कायो किलन्तो. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, दुतियं कुसीतवत्थु.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खुना मग्गो गन्तब्बो होति. तस्स एवं होति – ‘मग्गो मे गन्तब्बो भविस्सति. मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, ततियं कुसीतवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गतो होति. तस्स एवं होति – ‘अहं खो मग्गं अगमासिं. मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं भिक्खवे, चतुत्थं कुसीतवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति ¶ – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो किलन्तो अकम्मञ्ञो. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं, भिक्खवे, पञ्चमं कुसीतवत्थु.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो गरुको अकम्मञ्ञो मासाचितं मञ्ञे. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं, भिक्खवे, छट्ठं कुसीतवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो. तस्स एवं होति ¶ – ‘उप्पन्नो खो मे अयं अप्पमत्तको आबाधो अत्थि कप्पो निपज्जितुं. हन्दाहं निपज्जामी’ति. सो निपज्जति, न वीरियं आरभति…पे… इदं, भिक्खवे, सत्तमं कुसीतवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खु गिलाना वुट्ठितो [अ. नि. ६.१६ सुत्तवण्णना टीका ओलोकेतब्बा] होति अचिरवुट्ठितो गेलञ्ञा. तस्स एवं होति – ‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा. तस्स मे कायो दुब्बलो अकम्मञ्ञो. हन्दाहं निपज्जामी’ति ¶ . सो निपज्जति, न वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, अट्ठमं कुसीतवत्थु. इमानि खो, भिक्खवे, अट्ठ कुसीतवत्थूनि.
[दी. नि. ३.३३५, ३५८] ‘‘अट्ठिमानि ¶ , भिक्खवे, आरम्भवत्थूनि. कतमानि अट्ठ? इध, भिक्खवे, भिक्खुना कम्मं कत्तब्बं होति. तस्स एवं होति – ‘कम्मं खो मे कत्तब्बं भविस्सति. कम्मं खो मया करोन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं. हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स ¶ पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, पठमं आरम्भवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुना कम्मं कतं होति. तस्स एवं होति – ‘अहं खो कम्मं अकासिं. कम्मं खो पनाहं करोन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं. हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. सो वीरियं आरभति. इदं, भिक्खवे, दुतियं आरम्भवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गन्तब्बो होति. तस्स एवं होति – मग्गो खो मे गन्तब्बो भविस्सति. मग्गं खो पन मे गच्छन्तेन न सुकरं बुद्धानं सासनं मनसि कातुं. हन्दाहं वीरियं…पे… इदं, भिक्खवे, ततियं आरम्भवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुना मग्गो गतो होति. तस्स एवं होति – अहं खो मग्गं ¶ अगमासिं. मग्गं खो पनाहं गच्छन्तो नासक्खिं बुद्धानं सासनं मनसि कातुं. हन्दाहं वीरियं आरभामि…पे… इदं, भिक्खवे, चतुत्थं आरम्भवत्थु.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे ¶ कायो लहुको कम्मञ्ञो. हन्दाहं वीरियं आरभामि…पे… इदं, भिक्खवे, पञ्चमं आरम्भवत्थु.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो बलवा कम्मञ्ञो. हन्दाहं वीरियं आरभामि…पे… इदं, भिक्खवे, छट्ठं आरम्भवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो. तस्स एवं होति – उप्पन्नो खो मे अयं अप्पमत्तको आबाधो. ठानं खो पनेतं विज्जति यं मे आबाधो पवड्ढेय्य. हन्दाहं पटिकच्चेव वीरियं आरभामि…पे… इदं, भिक्खवे, सत्तमं आरम्भवत्थु.
‘‘पुन चपरं, भिक्खवे, भिक्खु गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा. तस्स एवं होति – ‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा. ठानं खो पनेतं विज्जति यं मे आबाधो पच्चुदावत्तेय्य. हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. सो वीरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इदं, भिक्खवे, अट्ठमं आरम्भवत्थु. इमानि खो, भिक्खवे, अट्ठ आरम्भवत्थूनी’’ति. दसमं.
यमकवग्गो ततियो.
तस्सुद्दानं ¶ –
द्वे ¶ ¶ सद्धा द्वे मरणस्सती, द्वे सम्पदा अथापरे;
इच्छा अलं परिहानं, कुसीतारम्भवत्थूनीति.
(९) ४. सतिवग्गो
१. सतिसम्पजञ्ञसुत्तं
८१. ‘‘सतिसम्पजञ्ञे ¶ , भिक्खवे, असति सतिसम्पजञ्ञविपन्नस्स हतूपनिसं होति हिरोत्तप्पं. हिरोत्तप्पे असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति इन्द्रियसंवरो. इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति ¶ सीलं. सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो. निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, सतिसम्पजञ्ञे असति सतिसम्पजञ्ञविपन्नस्स हतूपनिसं होति हिरोत्तप्पं; हिरोत्तप्पे असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति…पे… विमुत्तिञाणदस्सनं.
‘‘सतिसम्पजञ्ञे, भिक्खवे, सति सतिसम्पजञ्ञसम्पन्नस्स उपनिससम्पन्नं होति हिरोत्तप्पं. हिरोत्तप्पे सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति इन्द्रियसंवरो. इन्द्रियसंवरे सति इन्द्रियसंवरसम्पन्नस्स ¶ उपनिससम्पन्नं होति सीलं. सीले सति सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि. सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो ¶ . निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, सतिसम्पजञ्ञे सति सतिसम्पजञ्ञसम्पन्नस्स उपनिससम्पन्नं होति हिरोत्तप्पं; हिरोत्तप्पे सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति…पे… विमुत्तिञाणदस्सन’’न्ति. पठमं.
२. पुण्णियसुत्तं
८२. अथ ¶ खो आयस्मा पुण्णियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा पुण्णियो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन अप्पेकदा तथागतं धम्मदेसना पटिभाति, अप्पेकदा न पटिभाती’’ति? ‘‘सद्धो च, पुण्णिय, भिक्खु होति, नो चुपसङ्कमिता; नेव तथागतं धम्मदेसना पटिभाति. यतो च खो ¶ , पुण्णिय, भिक्खु सद्धो च होति, उपसङ्कमिता च; एवं तथागतं धम्मदेसना पटिभाति. सद्धो च, पुण्णिय, भिक्खु होति, उपसङ्कमिता च, नो च पयिरुपासिता…पे… पयिरुपासिता च, नो च परिपुच्छिता… परिपुच्छिता ¶ च, नो च ओहितसोतो धम्मं सुणाति… ओहितसोतो च धम्मं सुणाति, नो च सुत्वा धम्मं धारेति… सुत्वा च धम्मं धारेति, नो च धातानं धम्मानं अत्थं उपपरिक्खति… धातानञ्च धम्मानं अत्थं उपपरिक्खति, नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. नेव ताव तथागतं धम्मदेसना पटिभाति.
‘‘यतो च खो, पुण्णिय, भिक्खु सद्धो च ¶ होति, उपसङ्कमिता च, पयिरुपासिता च, परिपुच्छिता च, ओहितसोतो च धम्मं सुणाति, सुत्वा च धम्मं धारेति, धातानञ्च धम्मानं अत्थं उपपरिक्खति, अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो च होति; एवं तथागतं धम्मदेसना पटिभाति. इमेहि खो, पुण्णिय, अट्ठहि धम्मेहि समन्नागता [समन्नागतो (सी. पी.), समन्नागतं (स्या. क.)] एकन्तपटिभाना [एकन्तपटिभानं (सब्बत्थ) अ. नि. १०.८३ पन पस्सितब्बं] तथागतं धम्मदेसना होती’’ति. दुतियं.
३. मूलकसुत्तं
८३. [अ. नि. १०.५८ पस्सितब्बं] ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया सब्बे धम्मा, किंसमोसरणा सब्बे धम्मा, किंपमुखा सब्बे धम्मा, किंअधिपतेय्या सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं किन्ति ब्याकरेय्याथा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका भगवंपटिसरणा. साधु, भन्ते ¶ , भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन हि, भिक्खवे, देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति ¶ . ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सचे, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किंमूलका, आवुसो, सब्बे धम्मा, किंसम्भवा सब्बे धम्मा, किंसमुदया सब्बे धम्मा, किंसमोसरणा सब्बे धम्मा, किंपमुखा सब्बे धम्मा ¶ , किंअधिपतेय्या ¶ सब्बे धम्मा, किंउत्तरा सब्बे धम्मा, किंसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘छन्दमूलका, आवुसो, सब्बे धम्मा, मनसिकारसम्भवा सब्बे धम्मा, फस्ससमुदया सब्बे धम्मा, वेदनासमोसरणा सब्बे धम्मा, समाधिप्पमुखा सब्बे धम्मा, सताधिपतेय्या सब्बे धम्मा, पञ्ञुत्तरा सब्बे धम्मा, विमुत्तिसारा सब्बे धम्मा’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति. ततियं.
४. चोरसुत्तं
८४. ‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति. कतमेहि अट्ठहि? अप्पहरन्तस्स पहरति, अनवसेसं आदियति, इत्थिं हनति, कुमारिं दूसेति, पब्बजितं विलुम्पति, राजकोसं विलुम्पति, अच्चासन्ने कम्मं करोति, न च निधानकुसलो होति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो खिप्पं परियापज्जति, न चिरट्ठितिको होति.
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होति. कतमेहि अट्ठहि? न अप्पहरन्तस्स पहरति ¶ , न अनवसेसं आदियति, न इत्थिं हनति, न कुमारिं दूसेति, न पब्बजितं विलुम्पति, न राजकोसं विलुम्पति, न अच्चासन्ने कम्मं करोति, निधानकुसलो च होति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो महाचोरो न खिप्पं परियापज्जति, चिरट्ठितिको होती’’ति. चतुत्थं.
५. समणसुत्तं
८५. ‘‘‘समणो’ति ¶ ¶ , भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘ब्राह्मणो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘वेदगू’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘भिसक्को’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘निम्मलो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘विमलो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स. ‘ञाणी’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो ¶ सम्मासम्बुद्धस्स. ‘विमुत्तो’ति, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति.
‘‘यं समणेन पत्तब्बं, ब्राह्मणेन वुसीमता;
यं वेदगुना पत्तब्बं, भिसक्केन अनुत्तरं.
‘‘यं निम्मलेन पत्तब्बं, विमलेन सुचीमता;
यं ञाणिना च पत्तब्बं, विमुत्तेन अनुत्तरं.
‘‘सोहं विजितसङ्गामो, मुत्तो मोचेमि बन्धना;
नागोम्हि परमदन्तो, असेखो परिनिब्बुतो’’ति. पञ्चमं;
६. यससुत्तं
८६. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन ¶ सद्धिं येन इच्छानङ्गलं नाम कोसलानं ब्राह्मणगामो तदवसरि. तत्र सुदं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. अस्सोसुं खो इच्छानङ्गलका ब्राह्मणगहपतिका – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गलं अनुप्पत्तो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे ¶ . तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि ¶ सो भगवा अरहं सम्मासम्बुद्धो…पे… साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति.
अथ खो इच्छानङ्गलका ब्राह्मणगहपतिका तस्सा रत्तिया अच्चयेन पहुतं खादनीयं भोजनीयं आदाय येन इच्छानङ्गलवनसण्डो तेनुपसङ्कमिंसु; उपसङ्कमित्वा बहिद्वारकोट्ठके अट्ठंसु उच्चासद्दा महासद्दा. तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति. अथ खो भगवा आयस्मन्तं नागितं आमन्तेसि – ‘‘के पन ते, नागित, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति? ‘‘एते, भन्ते, इच्छानङ्गलका ब्राह्मणगहपतिका पहुतं खादनीयं भोजनीयं आदाय बहिद्वारकोट्ठके ठिता भगवन्तंयेव उद्दिस्स भिक्खुसङ्घञ्चा’’ति. ‘‘माहं, नागित, यसेन समागमं, मा च मया यसो. यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी. यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स ¶ निकामलाभी [निकामलाभी अस्सं (बहूसु) अ. नि. ५.३० पस्सितब्बं. तत्थ हि अयं पाठभेदा नत्थि] अकिच्छलाभी अकसिरलाभी, सो ¶ तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्या’’ति.
‘‘अधिवासेतु दानि, भन्ते, भगवा. अधिवासेतु सुगतो. अधिवासनकालो दानि, भन्ते, भगवतो. येन येनेव दानि, भन्ते, भगवा गमिस्सति तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. सेय्यथापि ¶ , भन्ते, थुल्लफुसितके देवे वस्सन्ते यथानिन्नं उदकानि पवत्तन्ति; एवमेवं खो, भन्ते, येन येनेव दानि भगवा गमिस्सति तन्निन्नाव भविस्सन्ति ब्राह्मणगहपतिका नेगमा चेव जानपदा च. तं किस्स हेतु? तथा हि, भन्ते, भगवतो सीलपञ्ञाण’’न्ति.
‘‘माहं, नागित, यसेन समागमं, मा च मया यसो. यो खो, नागित, नयिमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अस्स अकिच्छलाभी अकसिरलाभी. यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी, सो तं मीळ्हसुखं मिद्धसुखं लाभसक्कारसिलोकसुखं सादियेय्य.
‘‘देवतापि ¶ खो, नागित, एकच्चा नयिमस्स [एकच्चा इमस्स (?)] नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनियो अस्सु [इदं पदं कत्थचि नत्थि] अकिच्छलाभिनियो [निकामलाभिनियो अकिच्छलाभिनियो (?)] अकसिरलाभिनियो, यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी. तुम्हाकम्पि [तासम्पि (?)] खो, नागित, सङ्गम्म समागम्म सङ्गणिकविहारं अनुयुत्तानं विहरतं [अनुयुत्ते विहरन्ते दिस्वा (?)] एवं होति – ‘न हि नूनमे [न हनूनमे (सी. स्या. पी.)] आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु [इदं पदं कत्थचि नत्थि] अकिच्छलाभिनो अकसिरलाभिनो. यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी. तथा हि ¶ पन मे आयस्मन्तो ¶ सङ्गम्म समागम्म सङ्गणिकविहारं अनुयुत्ता विहरन्ति’’’.
‘‘इधाहं ¶ , नागित, भिक्खू पस्सामि अञ्ञमञ्ञं अङ्गुलिपतोदकेन [अङ्गुलिपतोदकेहि (सी. पी. क.)] सञ्जग्घन्ते सङ्कीळन्ते. तस्स मय्हं, नागित, एवं होति – ‘न हि नूनमे आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु अकिच्छलाभिनो अकसिरलाभिनो. यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी. तथा हि पन मे आयस्मन्तो अञ्ञमञ्ञं अङ्गुलिपतोदकेन सञ्जग्घन्ति सङ्कीळन्ति’’’.
‘‘इध पनाहं [इधाहं (सी. पी. क.)], नागित, भिक्खू पस्सामि यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्ते विहरन्ते. तस्स मय्हं, नागित, एवं होति – ‘न हि नूनमे आयस्मन्तो इमस्स नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभिनो अस्सु अकिच्छलाभिनो अकसिरलाभिनो. यस्साहं नेक्खम्मसुखस्स पविवेकसुखस्स उपसमसुखस्स सम्बोधसुखस्स निकामलाभी अकिच्छलाभी अकसिरलाभी. तथा हि पन मे आयस्मन्तो यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्ता विहरन्ति’’’.
‘‘इधाहं [इध पनाहं (?)], नागित, भिक्खुं पस्सामि गामन्तविहारिं समाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि इमं [इदानिमं (कत्थचि) अ. नि. ६.४२] आयस्मन्तं आरामिको वा उपट्ठहिस्सति [पच्चेस्सति (सी. पी.), उपट्ठहति (क.)] समणुद्देसो वा ¶ . तं तम्हा [सो तम्हा (क. सी.), सो तं तम्हा (?)] समाधिम्हा चावेस्सती’ति. तेनाहं ¶ , नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन.
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे पचलायमानं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा इमं निद्दाकिलमथं पटिविनोदेत्वा अरञ्ञसञ्ञंयेव मनसि करिस्सति एकत्त’न्ति ¶ . तेनाहं ¶ , नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे असमाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा असमाहितं वा चित्तं समादहिस्सति [समादहेस्सति (कत्थचि)], समाहितं वा चित्तं अनुरक्खिस्सती’ति. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं अरञ्ञे समाहितं निसिन्नं. तस्स मय्हं, नागित, एवं होति – ‘इदानि अयमायस्मा अविमुत्तं वा चित्तं विमुच्चिस्सति, विमुत्तं वा चित्तं अनुरक्खिस्सती’ति. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन.
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि गामन्तविहारिं लाभिं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. सो तं लाभसक्कारसिलोकं निकामयमानो रिञ्चति पटिसल्लानं, रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानिं ओसरित्वा वासं कप्पेति. तेनाहं, नागित, तस्स भिक्खुनो न अत्तमनो होमि गामन्तविहारेन.
‘‘इध पनाहं, नागित, भिक्खुं पस्सामि आरञ्ञिकं लाभिं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. सो तं लाभसक्कारसिलोकं पटिपणामेत्वा न रिञ्चति पटिसल्लानं, न रिञ्चति अरञ्ञवनपत्थानि पन्तानि सेनासनानि. तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेन. [[ ] एत्थन्तरे पाठो अ. नि. ६.४२ छक्कनिपातेयेव दिस्सति, न एत्थ अट्ठकनिपाते]
‘‘यस्माहं ¶ ¶ [यस्मिंहं (कत्थचि)], नागित, समये अद्धानमग्गप्पटिपन्नो न कञ्चि पस्सामि पुरतो वा पच्छतो वा, फासु मे, नागित, तस्मिं समये होति अन्तमसो उच्चारपस्सावकम्माया’’ति. छट्ठं.
७. पत्तनिकुज्जनसुत्तं
८७. [चूळव. २६५] ‘‘अट्ठहि ¶ , भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं निक्कुज्जेय्य [निकुज्जेय्य (क.)]. कतमेहि अट्ठहि? भिक्खूनं ¶ अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय [अनावासाय (सी. स्या.)] परिसक्कति, भिक्खू अक्कोसति परिभासति, भिक्खू भिक्खूहि भेदेति [विभेदेति (बहूसु)], बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं निक्कुज्जेय्य.
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं उक्कुज्जेय्य. कतमेहि अट्ठहि? न भिक्खूनं अलाभाय परिसक्कति, न भिक्खूनं अनत्थाय परिसक्कति, न भिक्खूनं अवासाय परिसक्कति, न भिक्खू अक्कोसति परिभासति, न भिक्खू भिक्खूहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति. इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स उपासकस्स आकङ्खमानो सङ्घो पत्तं उक्कुज्जेय्या’’ति. सत्तमं.
८. अप्पसादपवेदनीयसुत्तं
८८. ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका अप्पसादं पवेदेय्युं. कतमेहि अट्ठहि? गिहीनं अलाभाय परिसक्कति, गिहीनं अनत्थाय परिसक्कति, गिही अक्कोसति परिभासति, गिही गिहीहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, अगोचरे च नं पस्सन्ति. इमेहि ¶ खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका अप्पसादं पवेदेय्युं.
‘‘अट्ठहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका पसादं पवेदेय्युं. कतमेहि अट्ठहि? न गिहीनं अलाभाय परिसक्कति, न गिहीनं अनत्थाय परिसक्कति, न गिही अक्कोसति परिभासति, न गिही गिहीहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति, गोचरे च नं पस्सन्ति. इमेहि खो, भिक्खवे ¶ , अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमाना उपासका पसादं पवेदेय्यु’’न्ति. अट्ठमं.
९. पटिसारणीयसुत्तं
८९. [चूळव. ३९ थोकं विसदिसं] ‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं करेय्य. कतमेहि अट्ठहि? गिहीनं अलाभाय परिसक्कति, गिहीनं अनत्थाय परिसक्कति, गिही अक्कोसति परिभासति, गिही गिहीहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, धम्मिकञ्च गिहिपटिस्सवं न सच्चापेति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयं कम्मं करेय्य.
‘‘अट्ठहि, भिक्खवे, धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं पटिप्पस्सम्भेय्य. कतमेहि अट्ठहि? न गिहीनं अलाभाय परिसक्कति, न गिहीनं अनत्थाय परिसक्कति, न गिही अक्कोसति परिभासति, न गिही गिहीहि भेदेति, बुद्धस्स वण्णं भासति, धम्मस्स ¶ वण्णं भासति, सङ्घस्स वण्णं भासति, धम्मिकञ्च गिहिपटिस्सवं सच्चापेति ¶ . इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो पटिसारणीयकम्मं पटिप्पस्सम्भेय्या’’ति. नवमं.
१०. सम्मावत्तनसुत्तं
९०. [चूळव. २११] ‘‘तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना अट्ठसु धम्मेसु सम्मा वत्तितब्बं – न उपसम्पादेतब्बो, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा, न काचि सङ्घसम्मुति ¶ सादितब्बा, न किस्मिञ्चि पच्चेकट्ठाने ठपेतब्बो, न च तेन मूलेन वुट्ठापेतब्बो. तस्सपापियसिककम्मकतेन, भिक्खवे, भिक्खुना इमेसु अट्ठसु धम्मेसु सम्मा वत्तितब्ब’’न्ति. दसमं.
सतिवग्गो चतुत्थो.
तस्सुद्दानं –
सतिपुण्णियमूलेन ¶ , चोरसमणेन पञ्चमं;
यसो पत्तप्पसादेन, पटिसारणीयञ्च वत्तनन्ति.
(१०) ५. सामञ्ञवग्गो
९१-११६. अथ ¶ खो [एत्थ ‘‘अथ खो’’ति च, ‘‘उपासिका’’ति च इदं अट्ठकथायमेव दिस्सति, न पाळिपोत्थकेसु] बोज्झा [बोज्झङ्गा (क. सी.)] उपासिका [एत्थ ‘‘अथ खो’’ति च, उपासिका’’ति च इदं अट्ठकथायमेव दिस्सति, न पाळिपोत्थकेसु], सिरीमा, पदुमा, सुतना [सुधना (सी. पी.), सुधम्मा (स्या.)], मनुजा, उत्तरा, मुत्ता, खेमा, रुची [रूपी (सी. पी.)], चुन्दी, बिम्बी, सुमना, मल्लिका ¶ , तिस्सा, तिस्समाता [तिस्साय माता (सी. पी.)], सोणा, सोणाय माता [सोणमाता (स्या.)], काणा, काणमाता [काणाय माता (सी. पी.)], उत्तरा नन्दमाता, विसाखा मिगारमाता, खुज्जुत्तरा उपासिका, सामावती उपासिका, सुप्पवासा कोलियधीता [कोळियधीता (स्या. पी.)], सुप्पिया उपासिका, नकुलमाता गहपतानी.
सामञ्ञवग्गो पञ्चमो.
दुतियपण्णासकं समत्तं.
(११). रागपेय्यालं
११७. ‘‘रागस्स ¶ ¶ ¶ , भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे अट्ठ? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’ति.
११८. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे अट्ठ? अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति. अज्झत्तं ¶ अरूपसञ्ञी बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि पीतानि पीतवण्णानि…पे… लोहितकानि लोहितकवण्णानि…पे… ओदातानि ओदातवण्णानि…पे… ओदातनिभासानि, तानि अभिभुय्य ‘जानामि पस्सामी’ति एवंसञ्ञी होति – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’.
११९. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय अट्ठ धम्मा भावेतब्बा. कतमे ¶ अट्ठ? रूपी रूपानि पस्सति, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, सुभन्तेव अधिमुत्तो होति, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज ¶ विहरति, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – रागस्स, भिक्खवे, अभिञ्ञाय इमे अट्ठ धम्मा भावेतब्बा’’.
१२०-१४६. ‘‘रागस्स ¶ , भिक्खवे, परिञ्ञाय…पे… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय…पे… इमे अट्ठ धम्मा भावेतब्बा’’.
१४७-६२६. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स ¶ … मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय…पे… इमे अट्ठ धम्मा भावेतब्बा’’ति.
रागपेय्यालं निट्ठितं.
अट्ठकनिपातपाळि निट्ठिता.