📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकायो
एकादसकनिपातपाळि
१. निस्सयवग्गो
१. किमत्थियसुत्तं
१. [अ. नि. १०.१] एवं ¶ ¶ मे सुतं – एकं ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ ¶ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘किमत्थियानि, भन्ते, कुसलानि सीलानि किमानिसंसानी’’ति? ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानि अविप्पटिसारानिसंसानी’’ति.
‘‘अविप्पटिसारो ¶ पन, भन्ते, किमत्थियो किमानिसंसो’’? ‘‘अविप्पटिसारो खो, आनन्द, पामोज्जत्थो पामोज्जानिसंसो’’.
‘‘पामोज्जं पन, भन्ते, किमत्थियं किमानिसंसं’’? ‘‘पामोज्जं खो, आनन्द, पीतत्थं पीतानिसंसं’’.
‘‘पीति पन, भन्ते, किमत्थिया किमानिसंसा’’? ‘‘पीति खो, आनन्द, पस्सद्धत्था पस्सद्धानिसंसा’’.
‘‘पस्सद्धि पन, भन्ते, किमत्थिया किमानिसंसा’’? ‘‘पस्सद्धि खो, आनन्द, सुखत्था सुखानिसंसा’’.
‘‘सुखं पन, भन्ते, किमत्थियं किमानिसंसं’’? ‘‘सुखं खो, आनन्द, समाधत्थं समाधानिसंसं’’.
‘‘समाधि ¶ पन, भन्ते, किमत्थियो किमानिसंसो’’? ‘‘समाधि खो, आनन्द, यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो’’ ¶ .
‘‘यथाभूतञाणदस्सनं पन, भन्ते, किमत्थियं किमानिसंसं’’? ‘‘यथाभूतञाणदस्सनं खो, आनन्द, निब्बिदत्थं निब्बिदानिसंसं’’.
‘‘निब्बिदा, पन, भन्ते, किमत्थिया किमानिसंसा’’? ‘‘निब्बिदा खो, आनन्द, विरागत्था विरागानिसंसा ¶ ’’.
‘‘विरागो पन, भन्ते, किमत्थियो किमानिसंसो’’? ‘‘विरागो खो, आनन्द, विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो.
‘‘इति खो, आनन्द, कुसलानि सीलानि अविप्पटिसारत्थानि अविप्पटिसारानिसंसानि, अविप्पटिसारो ¶ पामोज्जत्थो पामोज्जानिसंसो, पामोज्जं पीतत्थं पीतानिसंसं, पीति पस्सद्धत्था पस्सद्धानिसंसा, पस्सद्धि सुखत्था सुखानिसंसा, सुखं समाधत्थं समाधानिसंसं, समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो, यथाभूतञाणदस्सनं निब्बिदत्थं निब्बिदानिसंसं, निब्बिदा विरागत्था विरागानिसंसा, विरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो. इति खो, आनन्द, कुसलानि सीलानि अनुपुब्बेन अग्गाय परेन्ती’’ति. पठमं.
२. चेतनाकरणीयसुत्तं
२. [अ. नि. १०.२] ‘‘सीलवतो, भिक्खवे, सीलसम्पन्नस्स न चेतनाय करणीयं – ‘अविप्पटिसारो मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं सीलवतो सीलसम्पन्नस्स अविप्पटिसारो उप्पज्जति.
‘‘अविप्पटिसारिस्स, भिक्खवे, न चेतनाय करणीयं – ‘पामोज्जं मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं अविप्पटिसारिस्स पामोज्जं उप्पज्जति.
‘‘पमुदितस्स, भिक्खवे, न चेतनाय करणीयं – ‘पीति मे उप्पज्जतू’ति. धम्मता एसा, भिक्खवे, यं पमुदितस्स पीति उप्पज्जति.
‘‘पीतिमनस्स, भिक्खवे, न चेतनाय करणीयं – ‘कायो मे ¶ पस्सम्भतू’ति. धम्मता एसा, भिक्खवे, यं पीतिमनस्स कायो पस्सम्भति.
‘‘पस्सद्धकायस्स ¶ , भिक्खवे, न चेतनाय करणीयं – ‘सुखं वेदियामी’ति. धम्मता एसा, भिक्खवे, यं पस्सद्धकायो सुखं वेदियति.
‘‘सुखिनो, भिक्खवे, न चेतनाय करणीयं – ‘चित्तं मे समाधियतू’ति. धम्मता एसा, भिक्खवे, यं सुखिनो चित्तं समाधियति.
‘‘समाहितस्स ¶ , भिक्खवे, न चेतनाय करणीयं – ‘यथाभूतं जानामि पस्सामी’ति. धम्मता एसा ¶ , भिक्खवे, यं समाहितो यथाभूतं जानाति पस्सति.
‘‘यथाभूतं, भिक्खवे, जानतो पस्सतो न चेतनाय करणीयं – ‘निब्बिन्दामी’ति. धम्मता एसा, भिक्खवे, यं यथाभूतं जानं पस्सं निब्बिन्दति.
‘‘निब्बिन्नस्स, भिक्खवे, न चेतनाय करणीयं – ‘विरज्जामी’ति. धम्मता एसा, भिक्खवे, यं निब्बिन्नो विरज्जति.
‘‘विरत्तस्स, भिक्खवे, न चेतनाय करणीयं – ‘विमुत्तिञाणदस्सनं सच्छिकरोमी’ति. धम्मता एसा, भिक्खवे, यं विरत्तो विमुत्तिञाणदस्सनं सच्छिकरोति.
‘‘इति खो, भिक्खवे, विरागो विमुत्तिञाणदस्सनत्थो विमुत्तिञाणदस्सनानिसंसो, निब्बिदा विरागत्था विरागानिसंसा, यथाभूतञाणदस्सनं निब्बिदत्थं निब्बिदानिसंसं, समाधि यथाभूतञाणदस्सनत्थो यथाभूतञाणदस्सनानिसंसो, सुखं समाधत्थं समाधानिसंसं, पस्सद्धि सुखत्था सुखानिसंसा, पीति पस्सद्धत्था पस्सद्धानिसंसा, पामोज्जं पीतत्थं पीतानिसंसं, अविप्पटिसारो पामोज्जत्थो पामोज्जानिसंसो, कुसलानि सीलानि अविप्पटिसारत्थानि अविप्पटिसारानिसंसानि. इति खो, भिक्खवे, धम्मा धम्मे ¶ अभिसन्देन्ति, धम्मा धम्मे परिपूरेन्ति अपारा पारं गमनाया’’ति. दुतियं.
३. पठमउपनिसासुत्तं
३. [अ. नि. ५.२४; १०.३] ‘‘दुस्सीलस्स, भिक्खवे, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो. अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं. पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति. पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि. पस्सद्धिया असति ¶ पस्सद्धिविपन्नस्स हतूपनिसं ¶ होति सुखं. सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि. सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं. यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा ¶ होति निब्बिदा. निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो. विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो, भिक्खवे, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं, पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति, पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि, पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं, सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो ¶ होति सम्मासमाधि, सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं, यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा, निब्बिदाय सति निब्बिदासम्पन्नस्स उपनिससम्पन्नो होति विरागो, विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति…पे… विमुत्तिञाणदस्सन’’न्ति. ततियं.
४. दुतियउपनिसासुत्तं
४. तत्र ¶ ¶ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति [भिक्खवोति (सी. स्या. पी.) एवं सब्बत्थ अ. नि. १०.४]. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘दुस्सीलस्स ¶ , आवुसो, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं, पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति, पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि, पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं, सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि, सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं, यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा ¶ , निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो, विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, आवुसो, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, आवुसो, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो, आवुसो, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं, पामोज्जे सति पामोज्जसम्पन्नस्स उपनिससम्पन्ना होति पीति, पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना होति पस्सद्धि, पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं, सुखे सति सुखसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि, सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं, यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा, निब्बिदाय सति निब्बिदासम्पन्नस्स ¶ ¶ उपनिससम्पन्नो होति विरागो, विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, आवुसो, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, आवुसो, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे ¶ सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं…पे… विमुत्तिञाणदस्सन’’न्ति. चतुत्थं.
५. ततियउपनिसासुत्तं
५. [अ. नि. १०.५] तत्र ¶ खो आयस्मा आनन्दो भिक्खू आमन्तेसि…पे… ‘‘दुस्सीलस्स, आवुसो, सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं, पामोज्जे असति पामोज्जविपन्नस्स हतूपनिसा होति पीति, पीतिया असति पीतिविपन्नस्स हतूपनिसा होति पस्सद्धि, पस्सद्धिया असति पस्सद्धिविपन्नस्स हतूपनिसं होति सुखं, सुखे असति सुखविपन्नस्स हतूपनिसो होति सम्मासमाधि, सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं, यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसा होति निब्बिदा, निब्बिदाय असति निब्बिदाविपन्नस्स हतूपनिसो होति विरागो, विरागे असति विरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, आवुसो, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि… फेग्गुपि… सारोपि न पारिपूरिं गच्छति. एवमेवं खो, आवुसो, दुस्सीलस्स सीलविपन्नस्स हतूपनिसो होति अविप्पटिसारो, अविप्पटिसारे असति अविप्पटिसारविपन्नस्स हतूपनिसं होति पामोज्जं…पे… विमुत्तिञाणदस्सनं.
‘‘सीलवतो, आवुसो, सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं, पामोज्जे सति पामोज्जसम्पन्नस्स ¶ उपनिससम्पन्ना होति पीति, पीतिया सति पीतिसम्पन्नस्स उपनिससम्पन्ना ¶ होति पस्सद्धि, पस्सद्धिया सति पस्सद्धिसम्पन्नस्स उपनिससम्पन्नं होति सुखं, सुखे सति सुखसम्पन्नस्स ¶ उपनिससम्पन्नो होति सम्मासमाधि, सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं, यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्ना होति निब्बिदा, निब्बिदाय सति निब्बिदासम्पन्नस्स उपनिससम्पन्नो होति विरागो, विरागे सति विरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं.
‘‘सेय्यथापि, आवुसो, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति ¶ , तचोपि… फेग्गुपि… सारोपि पारिपूरिं गच्छति. एवमेवं खो, आवुसो, सीलवतो सीलसम्पन्नस्स उपनिससम्पन्नो होति अविप्पटिसारो, अविप्पटिसारे सति अविप्पटिसारसम्पन्नस्स उपनिससम्पन्नं होति पामोज्जं…पे… विमुत्तिञाणदस्सन’’न्ति. पञ्चमं.
६. ब्यसनसुत्तं
६. ‘‘यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादो सब्रह्मचारीनं, ठानमेतं अवकासो यं सो एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं निगच्छेय्य.
कतमेसं एकादसन्नं? अनधिगतं नाधिगच्छति, अधिगता परिहायति, सद्धम्मस्स न वोदायन्ति, सद्धम्मेसु वा अधिमानिको होति, अनभिरतो वा ब्रह्मचरियं चरति, अञ्ञतरं वा संकिलिट्ठं ¶ आपत्तिं आपज्जति, सिक्खं वा पच्चक्खाय हीनायावत्तति, गाळ्हं वा रोगातङ्कं फुसति, उम्मादं वा पापुणाति चित्तक्खेपं वा, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति – यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादो सब्रह्मचारीनं, ठानमेतं अवकासो यं सो इमेसं एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं निगच्छेय्य. [( ) एत्थन्तरे पाठो सी. स्या. कं. पी. पोत्थकेसु न दिस्सति]
‘‘यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादो सब्रह्मचारीनं, अट्ठानमेतं अनवकासो यं सो एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं न निगच्छेय्य.
कतमेसं ¶ एकादसन्नं? अनधिगतं नाधिगच्छति, अधिगता परिहायति, सद्धम्मस्स न वोदायन्ति, सद्धम्मेसु वा अधिमानिको होति, अनभिरतो वा ब्रह्मचरियं चरति, अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जति, सिक्खं वा पच्चक्खाय हीनायावत्तति, गाळ्हं वा रोगातङ्कं फुसति, उम्मादं वा पापुणाति चित्तक्खेपं वा, सम्मूळ्हो कालं करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं ¶ निरयं उपपज्जति – यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादो सब्रह्मचारीनं, अट्ठानमेतं अनवकासो यं सो इमेसं एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं न निगच्छेय्या’’ति. छट्ठं.
७. सञ्ञासुत्तं
७. अथ ¶ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘सिया नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्साति?
‘‘सिया, आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी ¶ अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स ¶ , न परलोके परलोकसञ्ञी ¶ अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी ¶ अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्साति.
‘‘इधानन्द, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी ¶ अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्सा’’ति.
अथ खो आयस्मा आनन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं ¶ कत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘सिया ¶ नु खो, आवुसो सारिपुत्त, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी पन अस्साति. ‘‘सिया, आवुसो आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पनावुसो सारिपुत्त, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं ¶ पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स ¶ , सञ्ञी च पन अस्सा’’ति?
‘‘इध, आवुसो आनन्द, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आवुसो आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि न सञ्ञी अस्स, सञ्ञी च पन अस्सा’’ति.
‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यत्र हि नाम सत्थु चेव सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति समेस्सति न विग्गय्हिस्सति, यदिदं अग्गपदस्मिं! इदानाहं, आवुसो, भगवन्तं उपसङ्कमित्वा ¶ एतमत्थं अपुच्छिं. भगवापि मे एतेहि अक्खरेहि एतेहि पदेहि एतेहि ब्यञ्जनेहि एतमत्थं ब्याकासि, सेय्यथापि आयस्मा सारिपुत्तो. अच्छरियं, आवुसो, अब्भुतं, आवुसो, यत्र हि नाम सत्थु चेव सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति समेस्सति न विग्गय्हिस्सति, यदिदं अग्गपदस्मि’’न्ति! सत्तमं.
८. मनसिकारसुत्तं
८. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘सिया ¶ नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न ¶ घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न रसं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पथविं मनसि करेय्य, न आपं मनसि करेय्य, न तेजं मनसि करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि ¶ करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इधलोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य; मनसि च पन करेय्या’’ति?
‘‘सिया, आनन्द, भिक्खुनो तथारूपो समाधिपटिलाभो यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य, न सोतं मनसि करेय्य, न सद्दं मनसि करेय्य, न घानं मनसि करेय्य, न गन्धं मनसि करेय्य, न जिव्हं मनसि करेय्य, न रसं मनसि करेय्य, न कायं मनसि करेय्य, न फोट्ठब्बं मनसि करेय्य, न पथविं मनसि करेय्य, न आपं मनसि करेय्य, न तेजं मनसि ¶ करेय्य, न वायं मनसि करेय्य, न आकासानञ्चायतनं मनसि करेय्य, न विञ्ञाणञ्चायतनं मनसि करेय्य, न आकिञ्चञ्ञायतनं मनसि करेय्य, न नेवसञ्ञानासञ्ञायतनं मनसि करेय्य, न इधलोकं मनसि करेय्य, न परलोकं मनसि करेय्य, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य; मनसि च पन करेय्या’’ति.
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं ¶ अनुविचरितं मनसा, तम्पि न मनसि करेय्य; मनसि च पन करेय्या’’ति?
‘‘इधानन्द, भिक्खु एवं मनसि करोति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आनन्द, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा न चक्खुं मनसि करेय्य, न रूपं मनसि करेय्य…पे… यम्पिदं ¶ दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि न मनसि करेय्य; मनसि च पन करेय्या’’ति. अट्ठमं.
९. सद्धसुत्तं
९. एकं समयं भगवा नातिके विहरति गिञ्जकावसथे ¶ . अथ खो आयस्मा सद्धो येन ¶ भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सद्धं भगवा एतदवोच –
‘‘आजानीयझायितं खो, सद्ध, झाय; मा खळुङ्कझायितं [आजानीयज्झायितं खो सद्ध झायथ, मा खळुङ्कज्झायितं (सी. पी.)]. कथञ्च, खळुङ्कझायितं होति? अस्सखळुङ्को हि ¶ , सद्ध, दोणिया बद्धो [बन्धो (स्या. क.)] ‘यवसं यवस’न्ति झायति. तं किस्स हेतु? न हि, सद्ध, अस्सखळुङ्कस्स दोणिया बद्धस्स एवं होति – ‘किं नु खो मं अज्ज अस्सदम्मसारथि कारणं कारेस्सति, किमस्साहं [कम्मस्साहं (क.)] पटिकरोमी’ति. सो दोणिया बद्धो ‘यवसं यवस’न्ति झायति. एवमेवं खो, सद्ध, इधेकच्चो पुरिसखळुङ्को अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति. सो कामरागंयेव अन्तरं कत्वा झायति पज्झायति निज्झायति अवज्झायति, ब्यापादपरियुट्ठितेन चेतसा विहरति… थिनमिद्धपरियुट्ठितेन चेतसा विहरति… उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति… विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति. सो विचिकिच्छंयेव अन्तरं कत्वा झायति पज्झायति निज्झायति ¶ अवज्झायति. सो पथविम्पि निस्साय झायति, आपम्पि निस्साय झायति, तेजम्पि निस्साय झायति, वायम्पि निस्साय झायति, आकासानञ्चायतनम्पि निस्साय झायति, विञ्ञाणञ्चायतनम्पि निस्साय झायति, आकिञ्चञ्ञायतनम्पि निस्साय झायति, नेवसञ्ञानासञ्ञायतनम्पि निस्साय झायति, इधलोकम्पि निस्साय झायति, परलोकम्पि निस्साय झायति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय झायति. एवं खो, सद्ध, पुरिसखळुङ्कझायितं होति.
‘‘कथञ्च ¶ , सद्ध ¶ , आजानीयझायितं होति? भद्रो हि, सद्ध, अस्साजानीयो दोणिया बद्धो न ‘यवसं यवस’न्ति झायति. तं किस्स हेतु? भद्रस्स हि, सद्ध, अस्साजानीयस्स दोणिया बद्धस्स एवं होति – ‘किं नु खो मं अज्ज अस्सदम्मसारथि कारणं कारेस्सति, किमस्साहं पटिकरोमी’ति. सो दोणिया बद्धो न ‘यवसं यवस’न्ति झायति. भद्रो हि, सद्ध, अस्साजानीयो यथा इणं यथा बन्धं यथा जानिं यथा कलिं एवं पतोदस्स अज्झोहरणं समनुपस्सति. एवमेवं खो, सद्ध, भद्रो पुरिसाजानीयो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन, उप्पन्नस्स च कामरागस्स ¶ निस्सरणं यथाभूतं पजानाति, न ब्यापादपरियुट्ठितेन चेतसा विहरति… न थिनमिद्धपरियुट्ठितेन चेतसा विहरति… न उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति… न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति. सो नेव पथविं निस्साय झायति, न आपं निस्साय झायति, न तेजं निस्साय झायति, न वायं निस्साय झायति, न आकासानञ्चायतनं निस्साय झायति, न विञ्ञाणञ्चायतनं निस्साय झायति, न आकिञ्चञ्ञायतनं निस्साय झायति, न नेवसञ्ञानासञ्ञायतनं निस्साय झायति, न इधलोकं ¶ निस्साय झायति, न परलोकं निस्साय झायति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय न झायति; झायति च पन. एवं ¶ झायिञ्च पन, सद्ध, भद्रं पुरिसाजानीयं सइन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति –
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, यम्पि निस्साय झायसी’’ति.
एवं वुत्ते आयस्मा सद्धो भगवन्तं एतदवोच – ‘‘कथं झायी पन, भन्ते, भद्रो पुरिसाजानीयो [पुरिसाजानीयो झायति, सो (सी. स्या. पी.), पुरिसाजानीयो, सो (क.)] नेव पथविं निस्साय झायति, न आपं निस्साय झायति, न तेजं निस्साय झायति, न वायं निस्साय झायति, न आकासानञ्चायतनं निस्साय झायति, न विञ्ञाणञ्चायतनं निस्साय झायति, न आकिञ्चञ्ञायतनं निस्साय झायति, न नेवसञ्ञानासञ्ञायतनं निस्साय झायति, न इधलोकं निस्साय झायति ¶ , न परलोकं निस्साय झायति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय न झायति; झायति च पन? कथं झायिञ्च पन, भन्ते, भद्रं पुरिसाजानीयं सइन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति –
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, यम्पि निस्साय झायसी’’ति.
‘‘इध, सद्ध, भद्रस्स पुरिसाजानीयस्स पथवियं पथविसञ्ञा विभूता होति, आपस्मिं आपोसञ्ञा ¶ विभूता होति, तेजस्मिं तेजोसञ्ञा विभूता होति, वायस्मिं वायोसञ्ञा विभूता होति, आकासानञ्चायतने आकासानञ्चायतनसञ्ञा ¶ विभूता होति, विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञा विभूता ¶ होति, आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञा विभूता होति, नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञा विभूता होति, इधलोके इधलोकसञ्ञा विभूता होति, परलोके परलोकसञ्ञा विभूता होति, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तत्रापि सञ्ञा विभूता होति. एवं झायी खो, सद्ध, भद्रो पुरिसाजानीयो नेव पथविं निस्साय झायति…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि निस्साय न झायति; झायति च पन. एवं झायिञ्च पन, सद्ध, भद्रं पुरिसाजानीयं सइन्दा देवा सब्रह्मका सपजापतिका आरकाव नमस्सन्ति –
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, यम्पि निस्साय झायसी’’ति. नवमं;
१०. मोरनिवापसुत्तं
१०. एकं समयं भगवा राजगहे विहरति मोरनिवापे परिब्बाजकारामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ¶ ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि? असेखेन सीलक्खन्धेन, असेखेन समाधिक्खन्धेन ¶ , असेखेन पञ्ञाक्खन्धेन – इमेहि, खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.
‘‘अपरेहिपि, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि ¶ ? इद्धिपाटिहारियेन, आदेसनापाटिहारियेन, अनुसासनीपाटिहारियेन – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो ¶ होति, अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.
‘‘अपरेहिपि, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि तीहि? सम्मादिट्ठिया, सम्माञाणेन, सम्माविमुत्तिया – इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं.
‘‘द्वीहि ¶ , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. कतमेहि द्वीहि? विज्जाय, चरणेन – इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु अच्चन्तनिट्ठो होति अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानं. ब्रह्मुना पेसा, भिक्खवे, सनङ्कुमारेन गाथा भासिता –
‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’’ति [दी. नि. १.२७७; सं. नि. १.१८२; २.२४५].
‘‘सा खो पनेसा, भिक्खवे, सनङ्कुमारेन गाथा भासिता सुभासिता, नो दुब्भासिता; अत्थसंहिता ¶ , नो अनत्थसंहिता; अनुमता मया. अहम्पि, भिक्खवे, एवं वदामि –
‘‘खत्तियो ¶ सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे’’ति. दसमं;
निस्सयवग्गो [निस्सायवग्गो (स्या. कं.)] पठमो.
तस्सुद्दानं –
किमत्थिया ¶ चेतना तयो, उपनिसा ब्यसनेन च;
द्वे सञ्ञा मनसिकारो, सद्धो मोरनिवापकन्ति.
२. अनुस्सतिवग्गो
१. पठममहानामसुत्तं
११. एकं ¶ ¶ समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति. अस्सोसि खो महानामो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति.
अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति. तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स [केन (स्या. कं.)] विहारेन विहातब्ब’’न्ति?
‘‘साधु ¶ साधु, महानाम! एतं खो, महानाम, तुम्हाकं पतिरूपं कुलपुत्तानं, यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’’न्ति? सद्धो खो, महानाम, आराधको होति, नो अस्सद्धो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति ¶ , नो मुट्ठस्सति; समाहितो आराधको होति, नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो. इमेसु खो त्वं, महानाम, पञ्चसु धम्मेसु पतिट्ठाय छ धम्मे उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] भावेय्यासि. [अ. नि. ६.१०] ‘‘इध त्वं, महानाम, तथागतं अनुस्सरेय्यासि – ‘इतिपि सो भगवा ¶ अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं ¶ समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो बुद्धानुस्सतिं भावेति.
‘‘पुन चपरं त्वं, महानाम, धम्मं अनुस्सरेय्यासि – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी. स्या. कं. पी.)] पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, महानाम, समये अरियसावको धम्मं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं ¶ होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं ¶ वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो धम्मानुस्सतिं भावेति.
‘‘पुन चपरं त्वं, महानाम, सङ्घं अनुस्सरेय्यासि – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो ¶ सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, महानाम, समये अरियसावको सङ्घं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो ¶ विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो सङ्घानुस्सतिं भावेति.
‘‘पुन चपरं त्वं, महानाम, अत्तनो सीलानि अनुस्सरेय्यासि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि. यस्मिं, महानाम, समये अरियसावको सीलं अनुस्सरति, नेवस्स ¶ तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं ¶ चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति सीलं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो सीलानुस्सतिं भावेति.
‘‘पुन चपरं त्वं, महानाम, अत्तनो चागं अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति. यस्मिं, महानाम ¶ , समये अरियसावको चागं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो चागानुस्सतिं ¶ भावेति.
‘‘पुन चपरं त्वं, महानाम, देवता अनुस्सरेय्यासि – ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि. यथारूपाय ¶ सद्धाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना ¶ , मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति. यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति. यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति. यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं, महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति देवता आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. अयं ¶ वुच्चति, महानाम, अरियसावको विसमगताय पजाय समप्पत्तो ¶ विहरति, सब्यापज्जाय पजाय अब्यापज्जो विहरति, धम्मसोतसमापन्नो देवतानुस्सतिं भावेती’’ति. पठमं.
२. दुतियमहानामसुत्तं
१२. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन महानामो सक्को गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति.
अस्सोसि खो महानामो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति. अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा ¶ भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन ¶ चारिकं पक्कमिस्सती’ति. तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’न्ति?
‘‘साधु साधु, महानाम! एतं खो, महानाम, तुम्हाकं पतिरूपं कुलपुत्तानं यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’न्ति? सद्धो खो, महानाम, आराधको होति, नो अस्सद्धो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति, नो मुट्ठस्सति; समाहितो आराधको होति ¶ , नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो. इमेसु खो त्वं, महानाम, पञ्चसु धम्मेसु पतिट्ठाय छ धम्मे उत्तरि भावेय्यासि.
[अ. नि. ६.९] ‘‘इध त्वं, महानाम, तथागतं अनुस्सरेय्यासि – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं ¶ आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. इमं खो त्वं, महानाम, बुद्धानुस्सतिं गच्छन्तोपि भावेय्यासि, ठितोपि भावेय्यासि, निसिन्नोपि भावेय्यासि, सयानोपि भावेय्यासि, कम्मन्तं अधिट्ठहन्तोपि भावेय्यासि, पुत्तसम्बाधसयनं अज्झावसन्तोपि भावेय्यासि.
‘‘पुन ¶ चपरं त्वं, महानाम, धम्मं अनुस्सरेय्यासि…पे… सङ्घं अनुस्सरेय्यासि…पे… अत्तनो सीलानि अनुस्सरेय्यासि…पे… अत्तनो चागं अनुस्सरेय्यासि…पे… देवता अनुस्सरेय्यासि – ‘सन्ति देवा चातुमहाराजिका…पे… सन्ति देवा ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थूपपन्ना ¶ , मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं, महानाम, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च ¶ चागञ्च पञ्ञञ्च अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति देवता आरब्भ. उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदियति, सुखिनो चित्तं समाधियति. इमं खो त्वं, महानाम, देवतानुस्सतिं गच्छन्तोपि भावेय्यासि, ठितोपि भावेय्यासि, निसिन्नोपि भावेय्यासि, सयानोपि भावेय्यासि, कम्मन्तं अधिट्ठहन्तोपि भावेय्यासि, पुत्तसम्बाधसयनं अज्झावसन्तोपि भावेय्यासी’’ति. दुतियं.
३. नन्दियसुत्तं
१३. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. तेन खो पन समयेन भगवा सावत्थियं वस्सावासं उपगन्तुकामो होति [अहोसि (क.)].
अस्सोसि ¶ खो नन्दियो सक्को – ‘‘भगवा किर सावत्थियं वस्सावासं उपगन्तुकामो’’ति. अथ खो नन्दियस्स सक्कस्स ¶ एतदहोसि – ‘‘यंनूनाहम्पि सावत्थियं वस्सावासं उपगच्छेय्यं. तत्थ कम्मन्तञ्चेव अधिट्ठहिस्सामि, भगवन्तञ्च लच्छामि कालेन कालं दस्सनाया’’ति.
अथ खो भगवा सावत्थियं वस्सावासं उपगच्छि [उपगञ्छि (सी. पी.)]. नन्दियोपि खो सक्को सावत्थियं वस्सावासं उपगच्छि. तत्थ कम्मन्तञ्चेव अधिट्ठासि ¶ [अधिट्ठाय (स्या.), अधिट्ठाति (क.)], भगवन्तञ्च लभि [लच्छति (स्या. क.)] कालेन कालं दस्सनाय. तेन खो पन समयेन सम्बहुला भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’ति.
अस्सोसि खो नन्दियो सक्को – ‘‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – ‘निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’’’ति. अथ खो नन्दियो सक्को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो नन्दियो सक्को भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते ¶ – ‘सम्बहुला किर भिक्खू भगवतो चीवरकम्मं करोन्ति – निट्ठितचीवरो भगवा तेमासच्चयेन चारिकं पक्कमिस्सती’ति. तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’’न्ति?
‘‘साधु साधु, नन्दिय! एतं खो, नन्दिय, तुम्हाकं पतिरूपं कुलपुत्तानं, यं तुम्हे तथागतं उपसङ्कमित्वा पुच्छेय्याथ – ‘तेसं नो, भन्ते, नानाविहारेहि विहरतं केनस्स विहारेन विहातब्ब’न्ति? सद्धो खो, नन्दिय, आराधको होति, नो अस्सद्धो; सीलवा आराधको होति, नो दुस्सीलो; आरद्धवीरियो आराधको होति, नो कुसीतो; उपट्ठितस्सति आराधको होति, नो मुट्ठस्सति; समाहितो आराधको होति, नो असमाहितो; पञ्ञवा आराधको होति, नो दुप्पञ्ञो. इमेसु खो ते, नन्दिय, छसु धम्मेसु पतिट्ठाय पञ्चसु धम्मेसु अज्झत्तं सति उपट्ठापेतब्बा.
‘‘इध त्वं, नन्दिय, तथागतं अनुस्सरेय्यासि – ‘इतिपि ¶ सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू ¶ अनुत्तरो पुरिसदम्मसारथि ¶ , सत्था देवमनुस्सानं बुद्धो भगवा’ति. इति खो ते, नन्दिय, तथागतं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा.
‘‘पुन चपरं त्वं, नन्दिय, धम्मं अनुस्सरेय्यासि – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. इति खो ते, नन्दिय, धम्मं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा.
‘‘पुन चपरं त्वं, नन्दिय, कल्याणमित्ते अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कल्याणमित्ता अनुकम्पका अत्थकामा ओवादका अनुसासका’ति. इति खो ते, नन्दिय, कल्याणमित्ते आरब्भ अज्झत्तं सति उपट्ठापेतब्बा.
‘‘पुन चपरं त्वं, नन्दिय, अत्तनो चागं अनुस्सरेय्यासि – ‘लाभा वत मे, सुलद्धं वत मे, योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा अगारं अज्झावसामि मुत्तचागो ¶ पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’ति. इति खो ते, नन्दिय, चागं आरब्भ अज्झत्तं सति उपट्ठापेतब्बा.
‘‘पुन चपरं त्वं, नन्दिय, देवता अनुस्सरेय्यासि – ‘या देवता अतिक्कम्मेव कबळीकाराहारभक्खानं [कबळिंकारभक्खानं (सी.), कबळीकारभक्खानं (स्या. कं. पी.)] देवतानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्ना, ता करणीयं अत्तनो न समनुपस्सन्ति कतस्स वा पतिचयं. सेय्यथापि, नन्दिय, भिक्खु असमयविमुत्तो करणीयं अत्तनो न समनुपस्सति कतस्स वा पतिचयं; एवमेवं खो, नन्दिय, या ता देवता ¶ अतिक्कम्मेव कबळीकाराहारभक्खानं देवतानं सहब्यतं अञ्ञतरं मनोमयं कायं उपपन्ना, ता करणीयं ¶ अत्तनो न समनुपस्सन्ति कतस्स वा पतिचयं. इति खो ते, नन्दिय, देवता आरब्भ अज्झत्तं सति उपट्ठापेतब्बा.
‘‘इमेहि खो, नन्दिय, एकादसहि धम्मेहि समन्नागतो अरियसावको पजहतेव पापके अकुसले धम्मे, न उपादियति. सेय्यथापि, नन्दिय, कुम्भो निक्कुज्जो [निकुज्जो (क.)] वमतेव उदकं, नो वन्तं पच्चावमति [पच्चामसति (स्या.)]; सेय्यथापि वा पन, नन्दिय, सुक्खे तिणदाये अग्गि मुत्तो डहञ्ञेव गच्छति, नो दड्ढं पच्चुदावत्तति ¶ ; एवमेवं खो, नन्दिय, इमेहि एकादसहि धम्मेहि समन्नागतो अरियसावको पजहतेव पापके अकुसले धम्मे, न उपादियती’’ति. ततियं.
४. सुभूतिसुत्तं
१४. अथ खो आयस्मा सुभूति सद्धेन भिक्खुना सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सुभूतिं भगवा एतदवोच – ‘‘को नामायं [को नामो अयं (सी. क.), को नाम अयं (स्या. कं.)], सुभूति, भिक्खू’’ति? ‘‘सद्धो नामायं, भन्ते, भिक्खु, सुदत्तस्स [सद्धस्स (सी. स्या. कं. पी.)] उपासकस्स पुत्तो, सद्धा अगारस्मा अनगारियं पब्बजितो’’ति.
‘‘कच्चि पनायं, सुभूति, सद्धो भिक्खु सुदत्तस्स उपासकस्स पुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो सन्दिस्सति सद्धापदानेसू’’ति? ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो, यं भगवा सद्धस्स सद्धापदानानि भासेय्य. इदानाहं जानिस्सामि यदि वा अयं भिक्खु सन्दिस्सति सद्धापदानेसु यदि वा नो’’ति.
‘‘तेन ¶ हि, सुभूति, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सुभूति भगवतो पच्चस्सोसि ¶ . भगवा एतदवोच –
‘‘इध ¶ , सुभूति, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. यम्पि, सुभूति, भिक्खु सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो; ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. यम्पि, सुभूति, भिक्खु बहुस्सुतो ¶ होति…पे… दिट्ठिया सुप्पटिविद्धा, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को. यम्पि, सुभूति, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागतो खमो पदक्खिणग्गाही अनुसासनिं. यम्पि, सुभूति, भिक्खु सुवचो होति सोवचस्सकरणेहि धम्मेहि समन्नागतो खमो पदक्खिणग्गाही अनुसासनिं, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्र दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो ¶ अलं कातुं अलं संविधातुं. यम्पि, सुभूति, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्र दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन ¶ ¶ चपरं, सुभूति, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो. यम्पि, सुभूति, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. यम्पि, सुभूति, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. यम्पि ¶ , सुभूति, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि ¶ संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. यम्पि, सुभूति, भिक्खु ¶ अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन चपरं, सुभूति, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति ¶ चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे ¶ सत्ते पजानाति. यम्पि, सुभूति, भिक्खु दिब्बेन चक्खुना विसुद्धेन…पे… यथाकम्मूपगे सत्ते पजानाति, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होति.
‘‘पुन ¶ चपरं, सुभूति, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. यम्पि, सुभूति, भिक्खु आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि, सुभूति, सद्धस्स सद्धापदानं होती’’ति.
एवं वुत्ते आयस्मा सुभूति भगवन्तं एतदवोच – ‘‘यानिमानि, भन्ते, भगवता सद्धस्स सद्धापदानानि भासितानि, संविज्जन्ति तानि इमस्स भिक्खुनो, अयञ्च भिक्खु एतेसु सन्दिस्सति.
‘‘अयं, भन्ते, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति ¶ सिक्खापदेसु.
‘‘अयं, भन्ते, भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो; ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा.
‘‘अयं ¶ , भन्ते, भिक्खु कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को.
‘‘अयं, भन्ते, भिक्खु सुवचो होति…पे… अनुसासनिं.
‘‘अयं, भन्ते, भिक्खु यानि तानि ¶ सब्रह्मचारीनं उच्चावचानि किंकरणीयानि तत्थ दक्खो होति अनलसो तत्रुपायाय वीमंसाय समन्नागतो अलं कातुं अलं संविधातुं.
‘‘अयं, भन्ते, भिक्खु धम्मकामो होति पियसमुदाहारो अभिधम्मे अभिविनये उळारपामोज्जो.
‘‘अयं, भन्ते, भिक्खु आरद्धवीरियो विहरति…पे… थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु.
‘‘अयं, भन्ते, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.
‘‘अयं ¶ , भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
‘‘अयं, भन्ते, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन…पे… यथाकम्मूपगे सत्ते पजानाति.
‘‘अयं, भन्ते, भिक्खु आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. यानिमानि, भन्ते, भगवता सद्धस्स सद्धापदानानि भासितानि, संविज्जन्ति तानि इमस्स भिक्खुनो, अयञ्च भिक्खु एतेसु सन्दिस्सती’’ति.
‘‘साधु साधु, सुभूति! तेन हि त्वं, सुभूति, इमिना च सद्धेन भिक्खुना सद्धिं विहरेय्यासि. यदा च त्वं, सुभूति, आकङ्खेय्यासि तथागतं दस्सनाय, इमिना सद्धेन भिक्खुना सद्धिं उपसङ्कमेय्यासि तथागतं दस्सनाया’’ति. चतुत्थं.
५. मेत्तासुत्तं
१५. [पटि. म. २.२२; मि. प. ४.४.६] ‘‘मेत्ताय ¶ ¶ , भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा.
कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति ¶ , न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालं करोति, उत्तरि अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे एकादसानिसंसा पाटिकङ्खा’’ति. पञ्चमं.
६. अट्ठकनागरसुत्तं
१६. एकं समयं आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके [वेळुवगामके (स्या. कं. क.)]. तेन खो पन समयेन दसमो गहपति अट्ठकनागरो पाटलिपुत्तं अनुप्पत्तो होति केनचिदेव करणीयेन.
अथ ¶ खो दसमो गहपति अट्ठकनागरो येन कुक्कुटारामो येन अञ्ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘कहं नु खो, भन्ते, आयस्मा आनन्दो एतरहि विहरति? दस्सनकामा हि मयं, भन्ते, आयस्मन्तं आनन्द’’न्ति. ‘‘एसो, गहपति, आयस्मा आनन्दो वेसालियं विहरति बेलुवगामके’’ति.
अथ खो दसमो गहपति अट्ठकनागरो पाटलिपुत्ते तं करणीयं तीरेत्वा येन वेसाली बेलुवगामको येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो दसमो गहपति अट्ठकनागरो आयस्मन्तं ¶ आनन्दं एतदवोच – ‘‘अत्थि नु खो, भन्ते आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो ¶ अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं ¶ गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति? ‘‘अत्थि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति.
‘‘कतमो पन, भन्ते आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति? ‘‘इध, गहपति, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि खो पठमं झानं अभिसङ्खतं अभिसञ्चेतयितं’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं, तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ¶ ¶ एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति, अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन ¶ चपरं, गहपति, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘इदम्पि खो चतुत्थं झानं अभिसङ्खतं अभिसञ्चेतयितं’. ‘यं खो पन किञ्चि ¶ अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तं वा चित्तं विमुच्चति अपरिक्खीणा वा आसवा परिक्खयं गच्छन्ति, अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो ¶ तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो मेत्ता चेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता…पे. ¶ … अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति ¶ तथा दुतियं तथा ततियं तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो उपेक्खाचेतोविमुत्ति अभिसङ्खता अभिसञ्चेतयिता’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति ¶ पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो ¶ , गहपति, तेन भगवता जानता…पे… अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकासानञ्चायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं ¶ खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि खो, गहपति, तेन भगवता जानता…पे… अननुप्पत्तं ¶ वा अनुत्तरं योगक्खेमं अनुपापुणाति.
‘‘पुन चपरं, गहपति, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति – ‘अयम्पि खो आकिञ्चञ्ञायतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता’. ‘यं खो पन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं तदनिच्चं निरोधधम्म’न्ति पजानाति. सो तत्थ ठितो आसवानं खयं पापुणाति; नो चे आसवानं खयं पापुणाति, तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयम्पि ¶ खो, गहपति, तेन भगवता जानता…पे… अननुप्पत्तं वा अनुत्तरं योगक्खेमं अनुपापुणाती’’ति.
एवं वुत्ते दसमो गहपति अट्ठकनागरो आयस्मन्तं आनन्दं एतदवोच – ‘‘सेय्यथापि, भन्ते आनन्द, पुरिसो एकं निधिमुखं गवेसन्तो सकिदेव [सब्बत्थपि एवमेव दिस्सति] एकादस निधिमुखानि अधिगच्छेय्य; एवमेवं खो अहं, भन्ते, एकं अमतद्वारं गवेसन्तो सकिदेव एकादस अमतद्वारानि [एकादसन्नं अमतद्वारानं (सब्बत्थ) म. नि. २.२१ पस्सितब्बं] अलत्थं सेवनाय [सवनाय (स्या.) सी. पी. मज्झिमपण्णासकदुतियसुत्तेपि, भावनाय (म. नि. २.२१)]. सेय्यथापि, भन्ते, पुरिसस्स अगारं एकादस द्वारं. सो ¶ तस्मिं ¶ अगारे आदित्ते ¶ एकमेकेनपि द्वारेन सक्कुणेय्य अत्तानं सोत्थिं कातुं; एवमेवं खो अहं, भन्ते, इमेसं एकादसन्नं अमतद्वारानं एकमेकेनपि अमतद्वारेन सक्कुणिस्सामि अत्तानं सोत्थिं कातुं. इमे हि नाम, भन्ते, अञ्ञतित्थिया आचरियस्स आचरियधनं परियेसिस्सन्ति. किं [किमङ्गं (म. नि. २.२१)] पनाहं आयस्मतो आनन्दस्स पूजं न करिस्सामी’’ति!
अथ खो दसमो गहपति अट्ठकनागरो वेसालिकञ्च पाटलिपुत्तकञ्च भिक्खुसङ्घं सन्निपातापेत्वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. एकमेकञ्च भिक्खुं पच्चेकं दुस्सयुगेन अच्छादेसि, आयस्मन्तञ्च आनन्दं तिचीवरेन. आयस्मतो आनन्दस्स पञ्चसतं विहारं कारापेसीति. छट्ठं.
७. गोपालसुत्तं
१७. ‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं [फातिकत्तुं (सी.), फातिकातुं (स्या. पी.)]. कतमेहि एकादसहि? इध, भिक्खवे, गोपालको न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता [साटेता (सी. स्या. पी.)] होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति, ये ते उसभा गोपितरो गोपरिणायका ते न अतिरेकपूजाय पूजेता होति ¶ . इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं.
‘‘एवमेवं खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं. कतमेहि एकादसहि? इध ¶ , भिक्खवे, भिक्खु न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं ¶ हारेता होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति, ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं ¶ ( ) [(सब्बं रूपं) म. नि. १.३४७ ( ) कत्थचि दिस्सति] ‘चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न रूपञ्ञू होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न लक्खणकुसलो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति. एवं खो, भिक्खवे, भिक्खु न आसाटिकं हारेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला ¶ धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति; न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं नापज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं ¶ घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा ¶ धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति; न रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं नापज्जति. एवं खो, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न धूमं कत्ता होति? इध, भिक्खवे, भिक्खु न [म. नि. १.३४६-३४७ पन अयं नकारो धम्मन्तिपदस्स अनन्तरं दिस्सति] यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति. एवं खो, भिक्खवे, भिक्खु न धूमं कत्ता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु न तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू ¶ बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा न परिपुच्छति न परिपञ्हति – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव न विवरन्ति, अनुत्तानीकतञ्च न उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं न पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु न तित्थं जानाति.
‘‘कथञ्च, भिक्खवे, भिक्खु न पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने न लभति अत्थवेदं, न लभति धम्मवेदं ¶ , न लभति धम्मूपसंहितं पामोज्जं. एवं खो, भिक्खवे, भिक्खु न पीतं जानाति.
‘‘कथञ्च, भिक्खवे, भिक्खु न वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न वीथिं जानाति.
‘‘कथञ्च, भिक्खवे, भिक्खु न गोचरकुसलो होति? इध ¶ , भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं नप्पजानाति. एवं खो, भिक्खवे, भिक्खु न गोचरकुसलो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अनवसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. तत्र भिक्खु मत्तं न जानाति पटिग्गहणाय. एवं खो, भिक्खवे, भिक्खु अनवसेसदोही होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते न अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु न मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च, न मेत्तं वचीकम्मं… न मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च. एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, न ते अतिरेकपूजाय पूजेता होति.
‘‘इमेहि ¶ खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु ¶ अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं.
‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं. कतमेहि एकादसहि? इध, भिक्खवे, गोपालको रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति, ये ते उसभा गोपितरो गोपरिणायका ते अतिरेकपूजाय पूजेता होति – इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं.
‘‘एवमेवं खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितुं. कतमेहि एकादसहि? इध ¶ , भिक्खवे, भिक्खु रूपञ्ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति, ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु रूपञ्ञू होति? इध, भिक्खवे, भिक्खु यं किञ्चि रूपं ‘चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूप’न्ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु रूपञ्ञू होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु लक्खणकुसलो ¶ होति.
‘‘कथञ्च, भिक्खवे, भिक्खु आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति ¶ विनोदेति ब्यन्तीकरोति अनभावं गमेति. एवं खो, भिक्खवे, भिक्खु आसाटिकं हारेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय ¶ पटिपज्जति; रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. एवं खो, भिक्खवे, भिक्खु वणं पटिच्छादेता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति. एवं खो, भिक्खवे, भिक्खु धूमं कत्ता होति.
‘‘कथञ्च, भिक्खवे, भिक्खु तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते ¶ कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति – ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु तित्थं जानाति.
‘‘कथञ्च, भिक्खवे, भिक्खु पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं. एवं खो, भिक्खवे, भिक्खु पीतं जानाति.
‘‘कथञ्च ¶ ¶ , भिक्खवे, भिक्खु वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु वीथिं जानाति.
‘‘कथञ्च, भिक्खवे, भिक्खु गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु गोचरकुसलो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु सावसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. तत्र भिक्खु मत्तं जानाति पटिग्गहणाय. एवं ¶ खो, भिक्खवे, भिक्खु सावसेसदोही होति.
‘‘कथञ्च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु मेत्तं कायकम्मं पच्चुपट्ठापेति आवि चेव रहो च, मेत्तं वचीकम्मं… मेत्तं मनोकम्मं पच्चुपट्ठापेति आवि चेव रहो च. एवं खो ¶ , भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति.
‘‘इमेहि खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जितु’’न्ति. सत्तमं.
८. पठमसमाधिसुत्तं
१८. [अ. नि. १०.६] अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘सिया नु खो, भन्ते, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने ¶ आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने ¶ विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘सिया, भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे. ¶ … यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो ¶ यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, भिक्खवे, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, भिक्खवे, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति. अट्ठमं.
९. दुतियसमाधिसुत्तं
१९. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सिया ¶ ¶ नु खो भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी ¶ अस्स, न आपस्मिं आपोसञ्ञी अस्स…पे… ¶ न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सिया, भिक्खवे, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पन, भन्ते, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, भिक्खवे, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति ¶ . एवं खो, भिक्खवे, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे. ¶ … यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति. नवमं.
१०. ततियसमाधिसुत्तं
२०. [अ. नि. १०.७] अथ ¶ खो सम्बहुला भिक्खू येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु. सम्मोदनीयं ¶ कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं सारिपुत्तं एतदवोचुं –
‘‘सिया नु खो, आवुसो सारिपुत्त, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… ¶ यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति? ‘‘सिया, आवुसो, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पन, आवुसो सारिपुत्त, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध ¶ , आवुसो, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आवुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति. दसमं.
११. चतुत्थसमाधिसुत्तं
२१. तत्र ¶ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘सिया नु खो, आवुसो, भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने ¶ आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स, न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘दूरतोपि ¶ खो मयं, आवुसो, आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्ञातुं. साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो. आयस्मतो सारिपुत्तस्स सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेनहावुसो, सुणाथ, साधुकं मनसि करोथ ¶ ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘सिया, आवुसो भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति.
‘‘यथा कथं पनावुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा ¶ नेव पथवियं पथविसञ्ञी अस्स…पे… यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति?
‘‘इध, आवुसो, भिक्खु एवंसञ्ञी होति – ‘एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’न्ति. एवं खो, आवुसो, सिया भिक्खुनो तथारूपो समाधिपटिलाभो यथा नेव पथवियं पथविसञ्ञी अस्स, न आपस्मिं आपोसञ्ञी अस्स, न तेजस्मिं तेजोसञ्ञी अस्स, न वायस्मिं वायोसञ्ञी अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञी अस्स, न विञ्ञाणञ्चायतने विञ्ञाणञ्चायतनसञ्ञी अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञी अस्स, न नेवसञ्ञानासञ्ञायतने नेवसञ्ञानासञ्ञायतनसञ्ञी अस्स, न इधलोके इधलोकसञ्ञी अस्स ¶ , न परलोके परलोकसञ्ञी अस्स, यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तत्रापि न सञ्ञी अस्स; सञ्ञी च पन अस्सा’’ति. एकादसमं.
अनुस्सतिवग्गो दुतियो.
तस्सुद्दानं –
द्वे ¶ वुत्ता महानामेन, नन्दियेन सुभूतिना;
मेत्ता अट्ठको गोपालो, चत्तारो च समाधिनाति.
३. सामञ्ञवग्गो
२२-२९. ‘‘एकादसहि ¶ ¶ ¶ , भिक्खवे, अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं. कतमेहि एकादसहि? इध, भिक्खवे, गोपालको न रूपञ्ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति, ये ते उसभा गोपितरो गोपरिणायका ते न अतिरेकपूजाय पूजेता होति – इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं.
‘‘एवमेवं खो, भिक्खवे, एकादसहि धम्मेहि समन्नागतो भिक्खु अभब्बो चक्खुस्मिं अनिच्चानुपस्सी विहरितुं…पे… अभब्बो चक्खुस्मिं दुक्खानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं अनत्तानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं खयानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं वयानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं विरागानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं निरोधानुपस्सी विहरितुं… अभब्बो चक्खुस्मिं पटिनिस्सग्गानुपस्सी विहरितुं’’.
३०-६९. …सोतस्मिं… घानस्मिं… जिव्हाय… कायस्मिं… मनस्मिं….
७०-११७. …रूपेसु… सद्देसु… गन्धेसु… रसेसु… फोट्ठब्बेसु… धम्मेसु….
११८-१६५. …चक्खुविञ्ञाणे… सोतविञ्ञाणे… घानविञ्ञाणे… जिव्हाविञ्ञाणे… कायविञ्ञाणे… मनोविञ्ञाणे….
१६६-२१३. …चक्खुसम्फस्से… सोतसम्फस्से… घानसम्फस्से… जिव्हासम्फस्से ¶ … कायसम्फस्से… मनोसम्फस्से….
२१४-२६१. …चक्खुसम्फस्सजाय ¶ ¶ वेदनाय… सोतसम्फस्सजाय वेदनाय… घानसम्फस्सजाय वेदनाय… जिव्हासम्फस्सजाय वेदनाय… कायसम्फस्सजाय वेदनाय… मनोसम्फस्सजाय वेदनाय….
२६२-३०९. …रूपसञ्ञाय… सद्दसञ्ञाय… गन्धसञ्ञाय… रससञ्ञाय… फोट्ठब्बसञ्ञाय ¶ … धम्मसञ्ञाय….
३१०-३५७. …रूपसञ्चेतनाय… सद्दसञ्चेतनाय… गन्धसञ्चेतनाय… रससञ्चेतनाय… फोट्ठब्बसञ्चेतनाय… धम्मसञ्चेतनाय….
३५८-४०५. …रूपतण्हाय… सद्दतण्हाय… गन्धतण्हाय… रसतण्हाय… फोट्ठब्बतण्हाय… धम्मतण्हाय….
४०६-४५३. …रूपवितक्के… सद्दवितक्के… गन्धवितक्के… रसवितक्के… फोट्ठब्बवितक्के… धम्मवितक्के….
४५४-५०१. …रूपविचारे… सद्दविचारे… गन्धविचारे… रसविचारे… फोट्ठब्बविचारे… धम्मविचारे अनिच्चानुपस्सी विहरितुं… दुक्खानुपस्सी विहरितुं… अनत्तानुपस्सी विहरितुं… खयानुपस्सी विहरितुं… वयानुपस्सी विहरितुं… विरागानुपस्सी विहरितुं… निरोधानुपस्सी विहरितुं… पटिनिस्सग्गानुपस्सी विहरितुं…पे….
४. रागपेय्यालं
५०२. ‘‘रागस्स ¶ , भिक्खवे, अभिञ्ञाय एकादस धम्मा भावेतब्बा. कतमे एकादस? पठमं झानं, दुतियं झानं, ततियं ¶ झानं, चतुत्थं झानं, मेत्ताचेतोविमुत्ति, करुणाचेतोविमुत्ति, मुदिताचेतोविमुत्ति, उपेक्खाचेतोविमुत्ति, आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं – रागस्स, भिक्खवे, अभिञ्ञाय इमे एकादस धम्मा भावेतब्बा.
५०३-५११. ‘‘रागस्स, भिक्खवे, परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय… इमे एकादस धम्मा भावेतब्बा.
५१२-६७१. ‘‘दोसस्स ¶ ¶ …पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय इमे एकादस धम्मा भावेतब्बा’’ति.
इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.
रागपेय्यालं निट्ठितं.
नव सुत्तसहस्सानि, भिय्यो पञ्चसतानि च [पञ्च सुत्तसतानि च (अट्ठ.)];
सत्तपञ्ञास सुत्तन्ता [सुत्तानि (अट्ठ.)], अङ्गुत्तरसमायुता [होन्ति अङ्गुत्तरागमे (अट्ठ.)] ति.
एकादसकनिपातपाळि निट्ठिता.
अङ्गुत्तरनिकायो समत्तो.