📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकाये
अट्ठकनिपात-टीका
१. पठमपण्णासकं
१. मेत्तावग्गो
१. मेत्तासुत्तवण्णना
१. अट्ठकनिपातस्स ¶ ¶ पठमे वड्ढितायाति भावनापारिपूरिवसेन परिब्रूहिताय. पुनप्पुनं कतायाति भावनाय बहुलीकरणेन अपरापरं पवत्तिताय. युत्तयानसदिसकतायाति यथा युत्तआजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तारहतं गमिताय. पतिट्ठानट्ठेनाति सब्बसम्पत्तिअधिट्ठानट्ठेन. पच्चुपट्ठितायाति भावनाबहुलीकारेहि पति पति उपट्ठिताय अविजहिताय. समन्ततो चितायाति सब्बभागेन भावनानुरूपं चयं गमिताय. तेनाह ‘‘उपचिताया’’ति. सुट्ठु समारद्धायाति अतिविय सम्मदेव निब्बत्तिगताय.
यो ¶ च मेत्तं भावयतीतिआदीसु यो कोचि गहट्ठो वा पब्बजितो वा. मेत्तन्ति मेत्ताझानं.
अप्पमाणन्ति भावनावसेन आरम्मणवसेन च अप्पमाणं. असुभभावनादयो विय हि आरम्मणे एकदेसग्गहणं अकत्वा अनवसेसफरणवसेन अनोधिसो फरणवसेन च, अप्पमाणारम्मणताय पगुणभावनावसेन च अप्पमाणं. तनू संयोजना होन्तीति मेत्तं पादकं कत्वा सम्मसित्वा हेट्ठिमे अरियमग्गे अधिगच्छन्तस्स सुखेनेव पटिघसंयोजनादयो पहीयमाना तनू होन्तीति एवमेत्थ अत्थो दट्ठब्बो.
एवं किलेसप्पहानञ्च निब्बानाधिगमञ्च मेत्ताभावनाय सिखाप्पत्तमानिसंसं दस्सेत्वा इदानि अञ्ञेपि आनिसंसे दस्सेतुं ‘‘एकम्पि चे’’तिआदि वुत्तं. तत्थ अदुट्ठचित्तोति मेत्ताबलेन सुट्ठु विक्खम्भितब्यापादताय ब्यापादेन अदूसितचित्तो. मेत्तायतीति हितफरणवसेन मेत्तं ¶ करोति. कुसलीति अतिसयेन कुसलवा महापुञ्ञो, पटिघादिअनत्थविगमेन खेमी. सब्बे च पाणेति च-सद्दो ब्यतिरेको. मनसानुकम्पीति चित्तेन अनुकम्पन्तो. इदं वुत्तं होति – एकसत्तविसयापि ताव मेत्ता महाकुसलरासि, सब्बे पन पाणे अत्तनो पुत्तं विय हितफरणेन मनसा अनुकम्पन्तो पहुकं पहुं अनप्पकं अपरियन्तं चतुसट्ठिमहाकप्पेपि अत्तनो विपाकप्पबन्धं पवत्तेतुं समत्थं उळारं पुञ्ञं अरियो परिसुद्धचित्तो पुग्गलोव करोति निप्फादेतीति. सत्तभरितन्ति सत्तेहि अविरळं, आकिण्णमनुस्सन्ति अत्थो.
सङ्गहवत्थूनीति (सं. नि. टी. १.१.१२०) लोकस्स सङ्गण्हनकारणानि. निप्फन्नसस्सतो नव भागे कस्सकस्स दत्वा रञ्ञं एकभागग्गहणं दसमभागग्गहणं. एवं कस्सका हट्ठतुट्ठा सस्सानि सम्पादेन्तीति आह ‘‘सस्ससम्पादने मेधाविताति अत्थो’’ति. ततो ओरभागे किर छभागग्गहणं जातं. छमासिकन्ति छन्नं छन्नं मासानं पहोनकं. पासेतीति पासगते विय करोति. वाचाय पियं वाचापियं, तस्स कम्मं वाचापेय्यं. सब्बसो रट्ठस्स इद्धादिभावतो खेमं. निरब्बुदं चोरियाभावतो. इद्धञ्हि रट्ठं अचोरियं. ‘‘निरग्गळ’’न्ति वुच्चति अपारुतघरभावतो.
उद्धंमूलकं कत्वाति उम्मूलं कत्वा. द्वीहि परियञ्ञेहीति महायञ्ञस्स पुब्बभागे पच्छा च पवत्तेतब्बेहि द्वीहि परिवारयञ्ञेहि. सत्त…पे… भीसनस्साति सत्तनवुताधिकानं पञ्चन्नं पसुसतानं मारणेन भेरवस्स पापभीरुकानं भयावहस्स. तथा हि वदन्ति –
‘‘छसतानि ¶ नियुज्जन्ति, पसूनं मज्झिमे हनि;
अस्समेधस्स यञ्ञस्स, ऊनानि पसूहि तीही’’ति. (सं. नि. टी. १.१.१२०; अ. नि. टी. २.४.३९);
सम्मन्ति युगच्छिद्दे पक्खिपितब्बदण्डकं. पासन्तीति खिपन्ति. संहारिमेहीति सकटेहि वहितब्बेहि. पुब्बे किर एको राजा सम्मापासं यजन्तो सरस्सतिनदितीरे पथविया विवरे दिन्ने निमुग्गोयेव अहोसि. अन्धबालब्राह्मणा गतानुगतिगता ‘‘अयं तस्स सग्गगमनमग्गो’’ति सञ्ञाय तत्थ सम्मापासं यञ्ञं पट्ठपेन्ति. तेन वुत्तं ‘‘निमुग्गोकासतो पभुती’’ति ¶ . अयूपो अप्पकदिवसो यागो, सयूपो बहुदिवसं साधेय्यो सत्रयागो. मन्तपदाभिसङ्खतानं सप्पिमधूनं ‘‘वाज’’मिति समञ्ञा. हिरञ्ञसुवण्णगोमहिंसादि सत्तरसकदक्खिणस्स. सारगब्भकोट्ठागारादीसु नत्थि एत्थ अग्गळाति निरग्गळो. तत्थ किर यञ्ञे अत्तनो सापतेय्यं अनवसेसतो अनिगूहित्वा निय्यातीयति.
चन्दप्पभाति (इतिवु. अट्ठ. २७) चन्दिमस्सेव पभाय. तारागणाव सब्बेति यथा सब्बेपि तारागणा चन्दिमसोभाय सोळसिम्पि कलं नाग्घन्ति, एवं ते अस्समेधादयो यञ्ञा मेत्तस्स चित्तस्स वुत्तलक्खणेन सुभावितस्स सोळसिम्पि कलं नानुभवन्ति, न पापुणन्ति, नाग्घन्तीति अत्थो.
इदानि अपरेपि दिट्ठधम्मिकसम्परायिके मेत्ताभावनाय आनिसंसे दस्सेतुं ‘‘यो न हन्ती’’तिआदि वुत्तं. तत्थ योति मेत्ताब्रह्मविहारभावनानुयुत्तो पुग्गलो. न हन्तीति तेनेव मेत्ताभावनानुभावेन दूरविक्खम्भितब्यापादताय न कञ्चि सत्तं हिंसति, लेड्डुदण्डादीहि न विबाधति वा. न घातेतीति परं समादपेत्वा न सत्ते मारापेति न विबाधापेति च. न जिनातीति सारम्भविग्गाहिककथादिवसेन न कञ्चि जिनाति सारम्भस्सेव अभावतो, जानिकरणवसेन वा अट्टकरणादिना न कञ्चि जिनाति. तेनाह ‘‘न अत्तना परस्स जानिं करोती’’ति. न जापयेति परेहि पयोजेत्वा परेसम्पि धनजानिं न कारापेय्य. तेनाह ‘‘न परेन परस्स जानिं कारेती’’ति. मेत्ताय वा अंसो अविहेठनट्ठेन अवयवभूतोति मेत्तंसो.
मेत्तासुत्तवण्णना निट्ठिता.
२-४. पञ्ञासुत्तादिवण्णना
२-४. दुतिये ¶ आदिब्रह्मचरियिकायाति आदिब्रह्मचरियमेव आदिब्रह्मचरियिका. तेनाह ‘‘मग्गब्रह्मचरियस्स आदिभूताया’’ति. अरियोति निद्दोसो परिसुद्धो. तुण्हीभावो न तित्थियानं मूगब्बतगहणं विय अपरिसुद्धोति अरियो तुण्हीभावो. चतुत्थज्झानन्ति उक्कट्ठनिद्देसेनेतं वुत्तं, पठमज्झानादीनिपि अरियो तुण्हीभावोत्वेव सङ्खं ¶ गच्छन्ति. जानन्ति इदं कम्मसाधनन्ति आह ‘‘जानितब्बकं जानाती’’ति. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवमयं. अयं पन जानन्तो जानाति, पस्सन्तो पस्सतीति एवमेत्थ दट्ठब्बो. ततियादीनि सुविञ्ञेय्यानि.
पञ्ञासुत्तादिवण्णना निट्ठिता.
५. पठमलोकधम्मसुत्तवण्णना
५. पञ्चमे लोकस्स धम्माति सत्तलोकस्स अवस्संभाविधम्मा. तेनाह ‘‘एतेहि मुत्ता नाम नत्थि’’तिआदि. घासच्छादनादीनं लद्धि लाभो, तानि एव वा लद्धब्बतो लाभो, तदभावो अलाभो, लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो. यस्मा लोहिते सति तदुपघातवसेन पुब्बो विय अनुरोधो लद्धावसरो एव होति, तस्मा वुत्तं ‘‘लाभे आगते अलाभो आगतोयेवा’’ति. एस नयो यसादीसुपि. सेसं सुविञ्ञेय्यमेव.
पठमलोकधम्मसुत्तवण्णना निट्ठिता.
६-८. दुतियलोकधम्मसुत्तादिवण्णना
६-८. छट्ठे अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं इतिकत्तब्बकिरिया. तेनाह ‘‘अधिकप्पयोगो’’ति. सत्तमट्ठमेसु नत्थि वत्तब्बं.
दुतियलोकधम्मसुत्तादिवण्णना निट्ठिता.
९. नन्दसुत्तवण्णना
९. नवमे ¶ दुविधा कुलपुत्ता जातिकुलपुत्ता आचारकुलपुत्ता च. तत्थ ‘‘तेन खो पन समयेन रट्ठपालो कुलपुत्तो तस्मिंयेव थुल्लकोट्ठिके ¶ अग्गकुलिकस्स पुत्तो’’ति (म. नि. २.२९४) एवं आगता उच्चाकुलपुत्ता जातिकुलपुत्ता. ‘‘सद्धायेते कुलपुत्ता अगारस्मा अनगारियं पब्बजिता’’ति (म. नि. ३.७८) एवं आगता पन यत्थ कत्थचि कुले पसुतापि आचारकुलपुत्ता नाम. इध पन उच्चाकुलप्पसुततं सन्धाय ‘‘कुलपुत्तोति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्या’’ति भगवता वुत्तन्ति आह ‘‘जातिकुलपुत्तो’’ति. उभोहिपि पन कारणेहि तस्स कुलपुत्तभावोयेव. सेसमेत्थ उत्तानमेव.
नन्दसुत्तवण्णना निट्ठिता.
१०. कारण्डवसुत्तवण्णना
१०. दसमे पटिचरतीति पटिच्छादनवसेन चरति पवत्तति. पटिच्छादनट्ठो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति. अञ्ञेनाञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन कारणेना’’तिआदि. तत्थ अञ्ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, तं ततो अञ्ञेनेव कारणेन, वचनेन वा पटिच्छादेति. कारणेनाति चोदनाय अमूलाय अमूलिकभावदीपनिया युत्तिया वा. वचनेनाति तदत्थबोधकेन वचनेन. ‘‘को आपन्नो’’तिआदिना चोदनं विस्सज्जेत्वाव विक्खेपापज्जनं अञ्ञेनाञ्ञं पटिचरणं. बहिद्धा कथापनामना नाम ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति वुत्ते – ‘‘पाटलिपुत्तं गतोम्ही’’तिआदिना चोदनं विस्सज्जेत्वाति अयमेव विसेसो. यो हि ‘‘आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्ना, कं भणथ, किं भणथा’’ति वा वदति, ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनेति, अयं अञ्ञेनाञ्ञं पटिचरति नाम. यो पन ‘‘इत्थन्नामं नाम आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो ‘‘राजगहं गतोम्हि. राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्नोसीति. तं तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वदति, अयं बहिद्धा कथं अपनामेति नाम ¶ . समणकचवरोति समणवेसधारणेन समणप्पतिरूपकताय समणानं कचवरभूतं.
कारण्डवं ¶ (सु. नि. अट्ठ. २.२८३-२८४) निद्धमथाति विपन्नसीलताय कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा अपनेथ. कसम्बुं अपकस्सथाति कसम्बुभूतञ्च नं खत्तियादीनं मज्झगतं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकड्ढथ. किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं. यतो एतदेव सन्धायाह ‘‘ततो पलापे वाहेथ, अस्समणे समणमानिने’’ति. यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा ‘‘पलापा’’ति वुच्चन्ति. ते पलापे वाहेथ ओपुनथ विधमथ, परमत्थतो अस्समणे समणवेसमत्तेन समणमानिने. कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति सप्पतिस्सा. वट्टदुक्खस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो.
कारण्डवसुत्तवण्णना निट्ठिता.
मेत्तावग्गवण्णना निट्ठिता.
२. महावग्गो
१. वेरञ्जसुत्तवण्णना
११. दुतियस्स पठमे वेरञ्जायं विहरतीति (पारा. अट्ठ. १.१) एत्थ वेरञ्जाति तस्स नगरस्सेतं अधिवचनं, तस्सं वेरञ्जायं. समीपत्थे भुम्मवचनं. नळेरुपुचिमन्दमूलेति एत्थ नळेरु नाम यक्खो. पुचिमन्दोति निम्बरुक्खो. मूलन्ति समीपं. अयञ्हि मूल-सद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपी’’तिआदीसु (अ. नि. ४.१९५) मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी. नि. ३.३०५; परि. ३२३) असाधारणहेतुम्हि. ‘‘याव मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु (पारा. ४९४) समीपे. इध पन समीपे ¶ अधिप्पेतो, तस्मा नळेरुयक्खेन अधिग्गहितस्स पुचिमन्दस्स समीपेति एवमेत्थ अत्थो दट्ठब्बो. सो किर पुचिमन्दो रमणीयो पासादिको अनेकेसं रुक्खानं आधिपच्चं विय कुरुमानो तस्स नगरस्स अविदूरे गमनागमनसम्पन्ने ठाने अहोसि. अथ भगवा वेरञ्जं गन्त्वा पतिरूपे ठाने विहरन्तो ¶ तस्स रुक्खस्स समीपे हेट्ठाभागे विहासि. तेन वुत्तं ‘‘वेरञ्जायं विहरति नळेरुपुचिमन्दमूले’’ति.
पच्चुट्ठानं (सारत्थ. टी. १.२) नाम आसना वुट्ठानन्ति आह ‘‘नासना वुट्ठाती’’ति. निसिन्नासनतो न वुट्ठहतीति अत्थो. एत्थ च जिण्णे…पे… वयोअनुप्पत्तेति उपयोगवचनं आसना वुट्ठानकिरियापेक्खं न होति. तस्मा ‘‘जिण्णे…पे… वयोअनुप्पत्ते दिस्वा’’ति अज्झाहारं कत्वा अत्थो वेदितब्बो. अथ वा पच्चुग्गमनकिरियापेक्खं उपयोगवचनं, तस्मा न पच्चुट्ठातीति उट्ठाय पच्चुग्गमनं न करोतीति अत्थो वेदितब्बो. पच्चुग्गमनम्पि हि पच्चुट्ठानन्ति वुच्चति. वुत्तञ्हेतं ‘‘आचरियं पन दूरतोव दिस्वा पच्चुट्ठाय पच्चुग्गमनकरणं पच्चुट्ठानं नामा’’ति. नासना वुट्ठातीति इमिना पन पच्चुग्गमनाभावस्स उपलक्खणमत्तं दस्सितन्ति दट्ठब्बं. विभावने नाम अत्थेति पकतिविभावनसङ्खाते अत्थे. न अभिवादेति वाति न अभिवादेतब्बन्ति वा सल्लक्खेतीति वुत्तं होति.
तं अञ्ञाणन्ति ‘‘अयं मम अभिवादनादीनि कातुं अरहरूपो न होती’’ति अजाननवसेन पवत्तं अञ्ञाणं. ओलोकेन्तोति ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, किं नु खो अहं समणं वा ब्राह्मणं वा सक्करेय्यं गरुं करेय्य’’न्तिआदिसुत्तवसेनेव (अ. नि. ४.२१) ञाणचक्खुना ओलोकेन्तो. निपच्चकारारहन्ति पणिपातारहं. सम्पतिजातोति मुहुत्तजातो, जातसमनन्तरमेवाति वुत्तं होति. उत्तरेन मुखोति उत्तरदिसाभिमुखो. ‘‘सत्तपदवीतिहारेन गन्त्वा सकलं दससहस्सिलोकधातुं ओलोकेसि’’न्ति इदं –
‘‘धम्मता एसा, भिक्खवे, सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा दिसा विलोकेति, आसभिञ्च वाचं भासती’’ति (दी. नि. २.३१) –
एवं ¶ पाळियं सत्तपदवीतिहारुपरि ठितस्स विय सब्बादिसानुलोकनस्स कथितत्ता वुत्तं, न पनेतं एवं दट्ठब्बं सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमं दिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना, ‘‘महापुरिस, इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा, हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तनो सदिसं अदिस्वा ‘‘अयं उत्तरदिसा’’ति सत्तपदवीतिहारेन ¶ अगमासीति वेदितब्बा. ओलोकेसिन्ति मम पुञ्ञानुभावेन लोकविवरणपाटिहारिये जाते पञ्ञायमानं दससहस्सिलोकधातुं मंसचक्खुनाव ओलोकेसिन्ति अत्थो.
महापुरिसोति जातिगोत्तकुलप्पदेसादिवसेन महन्तपुरिसो. अग्गोति गुणेहि सब्बप्पधानो. जेट्ठोति गुणवसेनेव सब्बेसं वुद्धतमो, गुणेहि महल्लकतमोति वुत्तं होति. सेट्ठोति गुणवसेनेव सब्बेसं पसत्थतमो. अत्थतो पन पच्छिमानि द्वे पुरिमस्सेव वेवचनानीति वेदितब्बं. तयाति निस्सक्के करणवचनं. उत्तरितरोति अधिकतरो. पतिमानेसीति पूजेसि. आसभिन्ति उत्तमं. मय्हं अभिवादनादिरहो पुग्गलोति मय्हं अभिवादनादिकिरियाय अरहो अनुच्छविको पुग्गलो. निच्चसापेक्खताय पनेत्थ समासो दट्ठब्बो. तथागताति तथागततो, तथागतस्स सन्तिकाति वुत्तं होति. एवरूपन्ति अभिवादनादिसभावं. परिपाकसिथिलबन्धनन्ति परिपाकेन सिथिलबन्धनं.
तं वचनन्ति ‘‘नाहं तं ब्राह्मणा’’तिआदिवचनं. ‘‘नाहं अरसरूपो, मादिसा वा अरसरूपा’’ति वुत्ते ब्राह्मणो थद्धो भवेय्य. तेन वुत्तं ‘‘चित्तमुदुभावजननत्थ’’न्ति.
कतमो पन सोति परियायापेक्खो पुल्लिङ्गनिद्देसो, कतमो सो परियायोति अत्थो? जातिवसेनाति खत्तियादिजातिवसेन. उपपत्तिवसेनाति देवेसु उपपत्तिवसेन. सेट्ठसम्मतानम्पीति अपि-सद्देन पगेव असेट्ठसम्मतानन्ति दस्सेति. अभिनन्दन्तानन्ति सप्पीतिकतण्हावसेन पमोदमानानं. रज्जन्तानन्ति बलवरागवसेन रज्जन्तानं. रूपपरिभोगेन उप्पन्नतण्हासम्पयुत्तसोमनस्सवेदना रूपतो निब्बत्तित्वा हदयतप्पनतो ¶ अम्बरसादयो विय रूपरसाति वुच्चन्ति. आविञ्चन्तीति आकड्ढन्ति. वत्थारम्मणादिसामग्गियन्ति वत्थुआरम्मणादिकारणसामग्गियं. अनुक्खिपन्तोति अत्तुक्कंसनवसेन कथिते ब्राह्मणस्स असप्पायभावतो अत्तानं अनुक्खिपन्तो अनुक्कंसेन्तो.
एतस्मिं पनत्थे करणे सामिवचनन्ति ‘‘जहिता’’ति एतस्मिं अत्थे तथागतस्साति करणे सामिवचनं, तथागतेन जहिताति अत्थो. मूलन्ति भवमूलं. ‘‘तालवत्थुकता’’ति वत्तब्बे ‘‘ओट्ठमुखो’’तिआदीसु विय मज्झेपदलोपं कत्वा अ-कारञ्च दीघं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति आह ‘‘तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता’’ति. तत्थ तालस्स वत्थु तालवत्थु. यथा आरामस्स वत्थुभूतपुब्बो पदेसो आरामस्स अभावे ‘‘आरामवत्थू’’ति वुच्चति, एवं तालस्स पतिट्ठितोकासो समूलं उद्धरिते ताले पदेसमत्ते ठिते ¶ तालस्स वत्थुभूतपुब्बत्ता ‘‘तालवत्थू’’ति वुच्चति. नेसन्ति रूपरसादीनं. कथं पन तालवत्थु विय नेसं वत्थु कतन्ति आह ‘‘यथा ही’’तिआदि. रूपादिपरिभोगेन उप्पन्नतण्हायुत्तसोमनस्सवेदनासङ्खातरूपरसादीनं चित्तसन्तानस्स अधिट्ठानभावतो वुत्तं ‘‘तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते’’ति. तत्थ पुब्बेति पुरे, सरागकालेति वुत्तं होति. तालावत्थुकताति वुच्चन्तीति तालवत्थु विय अत्तनो वत्थुस्स कतत्ता रूपरसादयो ‘‘तालावत्थुकता’’ति वुच्चन्ति. एतेन पहीनकिलेसानं पुन उप्पत्तिया अभावो दस्सितो.
अविरुळ्हिधम्मत्ताति अविरुळ्हिसभावताय. मत्थकच्छिन्नो तालो पत्तफलादीनं अवत्थुभूतो तालावत्थूति आह ‘‘मत्थकच्छिन्नतालो विय कता’’ति. एतेन ‘‘तालावत्थु विय कताति तालावत्थुकता’’ति अयं विग्गहो दस्सितो. एत्थ पन ‘‘अवत्थुभूतो तालो विय कताति अवत्थुतालकता’’ति वत्तब्बे विसेसनस्स परनिपातं कत्वा ‘‘तालावत्थुकता’’ति वुत्तन्ति दट्ठब्बं. इमिना पनत्थेन इदं दस्सेति – रूपरसादिवचनेन विपाकधम्मधम्मा हुत्वा पुब्बे उप्पन्नकुसलाकुसला धम्मा गहिता, ते उप्पन्नापि मत्थकसदिसानं तण्हाविज्जानं मग्गसत्थेन छिन्नत्ता आयतिं तालपत्तसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता, तस्मा तालावत्थु विय कताति तालावत्थुकता रूपरसादयोति ¶ . इमस्मिं अत्थे ‘‘अभिनन्दन्तान’’न्ति इमिना पदेन कुसलसोमनस्सम्पि सङ्गहितन्ति वदन्ति. अनभावं कताति एत्थ अनु-सद्दो पच्छासद्देन समानत्थोति आह ‘‘यथा नेसं पच्छाभावो न होती’’तिआदि.
यञ्च खो त्वं सन्धाय वदेसि, सो परियायो न होतीति यं वन्दनादिसामग्गिरसाभावसङ्खातं कारणं अरसरूपताय वदेसि, तं कारणं न होति, न विज्जतीति अत्थो. ननु चायं ब्राह्मणो यं वन्दनादिसामग्गिरसाभावसङ्खातपरियायं सन्धाय ‘‘अरसरूपो भवं गोतमो’’ति आह, ‘‘सो परियायो नत्थी’’ति वुत्ते वन्दनादीनि भगवा करोतीति आपज्जतीति इमं अनिट्ठप्पसङ्गं दस्सेन्तो आह ‘‘ननु चा’’तिआदि.
सब्बपरियायेसूति सब्बवारेसु. सन्धायभासितमत्तन्ति यं सन्धाय ब्राह्मणो ‘‘निब्भोगो भवं गोतमो’’तिआदिमाह. भगवा च यं सन्धाय निब्भोगतादिं अत्तनि अनुजानाति, तं सन्धायभासितमत्तं. छन्दरागपरिभोगोति छन्दरागवसेन परिभोगो. अपरं परियायन्ति अञ्ञं कारणं.
कुलसमुदाचारकम्मन्ति कुलाचारसङ्खातं कम्मं, कुलचारित्तन्ति अत्थो. अकिरियन्ति अकरणभावं ¶ . ‘‘अनेकविहितानं पापकानं अकुसलानं धम्मान’’न्ति सामञ्ञवचनेपि पारिसेसञायतो वुत्तावसेसा अकुसलधम्मा गहेतब्बाति आह ‘‘ठपेत्वा ते धम्मे’’तिआदि, ते यथावुत्तकायदुच्चरितादिके अकुसलधम्मे ठपेत्वाति अत्थो. अनेकविहिताति अनेकप्पकारा.
अयं लोकतन्तीति अयं वुड्ढानं अभिवादनादिकिरियलक्खणा लोकप्पवेणी. अनागामिब्रह्मानं अलङ्कारादीसु अनागामिभिक्खूनञ्च चीवरादीसु निकन्तिवसेन रागुप्पत्ति होतीति अनागामिमग्गेन पञ्चकामगुणिकरागस्सेव पहानं वेदितब्बन्ति आह ‘‘पञ्चकामगुणिकरागस्सा’’ति. रूपादीसु पञ्चसु कामगुणेसु वत्थुकामकोट्ठासेसु उप्पज्जमानो रागो ‘‘पञ्चकामगुणिकरागो’’ति वेदितब्बो. कोट्ठासवचनो हेत्थ ¶ गुण-सद्दो ‘‘वयोगुणा अनुपुब्बं जहन्ती’’तिआदीसु (सं. नि. १.४) विय. अकुसलचित्तद्वयसम्पयुत्तस्साति दोमनस्ससहगतचित्तद्वयसम्पयुत्तस्स. मोहस्स सब्बाकुसलसाधारणत्ता आह ‘‘सब्बाकुसलसम्भवस्सा’’ति. अवसेसानन्ति सक्कायदिट्ठिआदीनं.
जिगुच्छति मञ्ञेति अहमभिजातो रूपवा पञ्ञवा कथं नाम अञ्ञेसं अभिवादनादिं करेय्यन्ति जिगुच्छति विय, जिगुच्छतीति वा सल्लक्खेमि. अकुसलधम्मे जिगुच्छमानो तेसं समङ्गिभावम्पि जिगुच्छतीति वुत्तं ‘‘अकुसलानं धम्मानं समापत्तिया जिगुच्छती’’ति. समापत्तीति एतस्सेव वेवचनं समापज्जना समङ्गिभावोति. मण्डनजातिकोति मण्डनकसभावो, मण्डनकसीलोति अत्थो. जेगुच्छितन्ति जिगुच्छनसीलतं.
लोकजेट्ठककम्मन्ति लोकजेट्ठकानं कत्तब्बकम्मं, लोके वा सेट्ठसम्मतं कम्मं. तत्राति तेसु द्वीसुपि अत्थविकप्पेसु. पदाभिहितो अत्थो पदत्थो, ब्यञ्जनत्थोति वुत्तं होति. विनयं वा अरहतीति एत्थ विनयनं विनयो, निग्गण्हनन्ति अत्थो. तेनाह ‘‘निग्गहं अरहतीति वुत्तं होती’’ति. ननु च पठमं वुत्तेसु द्वीसुपि अत्थविकप्पेसु सकत्थे अरहत्थे च तद्धितपच्चयो सद्दलक्खणतो दिस्सति, न पन ‘‘विनयाय धम्मं देसेती’’ति इमस्मिं अत्थे. तस्मा कथमेत्थ तद्धितपच्चयोति आह ‘‘विचित्रा हि तद्धितवुत्ती’’ति. विचित्रता चेत्थ लोकप्पमाणतो वेदितब्बा. तथा हि यस्मिं यस्मिं अत्थे तद्धितप्पयोगो लोकस्स, तत्थ तत्थ तद्धितवुत्ति लोकतो सिद्धाति विचित्रा तद्धितवुत्ति, तस्मा यथा ‘‘मा सद्दमकासी’’ति वदन्तो ‘‘मासद्दिको’’ति वुच्चति, एवं विनयाय धम्मं देसेतीति वेनयिकोति वुच्चतीति अधिप्पायो.
कपणपुरिसोति गुणविरहितताय दीनमनुस्सो. ब्यञ्जनानि अविचारेत्वाति तिस्सदत्तादिसद्देसु ¶ विय ‘‘इमस्मिं अत्थे अयं नाम पच्चयो’’ति एवं ब्यञ्जनविचारं अकत्वा, अनिप्फन्नपाटिपदिकवसेनाति वुत्तं होति.
‘‘देवलोकगब्भसम्पत्तिया’’ति वत्वापि ठपेत्वा भुम्मदेवे सेसदेवेसु गब्भग्गहणस्स अभावतो पटिसन्धियेवेत्थ गब्भसम्पत्तीति वेदितब्बाति वुत्तमेवत्थं विवरित्वा दस्सेन्तो आह ‘‘देवलोकपटिसन्धिपटिलाभाय संवत्तती’’ति. अस्साति अभिवादनादिसामीचिकम्मस्स. मातुकुच्छिस्मिं ¶ पटिसन्धिग्गहणे दोसं दस्सेन्तोति मातितो अपरिसुद्धभावं दस्सेन्तो, अक्कोसितुकामस्स दासिया पुत्तोति दासिकुच्छिम्हि निब्बत्तभावे दोसं दस्सेत्वा अक्कोसनं विय भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेत्वा अक्कोसन्तोपि एवमाहाति अधिप्पायो. गब्भतोति देवलोकप्पटिसन्धितो. तेनेवाह ‘‘अभब्बो देवलोकूपपत्तिं पापुणितुन्ति अधिप्पायो’’ति. ‘‘हीनो वा गब्भो अस्साति अपगब्भो’’ति इमस्स विग्गहस्स एकेन परियायेन अधिप्पायं दस्सेन्तो आह ‘‘देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागी’’ति. इति-सद्दो हेतुअत्थो. यस्मा आयतिम्पि हीनगब्भपटिलाभभागी, तस्मा हीनो वा गब्भो अस्साति अपगब्भोति अधिप्पायो. पुन तस्सेव विग्गहस्स ‘‘कोधवसेन…पे… दस्सेन्तो’’ति हेट्ठा वुत्तनयस्स अनुरूपं कत्वा अधिप्पायं दस्सेन्तो आह ‘‘हीनो वास्स मातुकुच्छिस्मिं गब्भवासो अहोसीति अधिप्पायो’’ति. गब्भ-सद्दो अत्थि मातुकुच्छिपरियायो ‘‘गब्भे वसति माणवो’’तिआदीसु (जा. १.१५.३६३) विय. अत्थि मातुकुच्छिस्मिं निब्बत्तसत्तपरियायो ‘‘अन्तमसो गब्भपातनं उपादाया’’तिआदीसु (महाव. १२९) विय. तत्थ मातुकुच्छिपरियायं गहेत्वा अत्थं दस्सेन्तो आह ‘‘अनागते गब्भसेय्या’’ति. गब्भे सेय्या गब्भसेय्या. अनुत्तरेन मग्गेनाति अग्गमग्गेन. कम्मकिलेसानं मग्गेन विहतत्ता आह ‘‘विहतकारणत्ता’’ति. इतरा तिस्सोपीति अण्डजसंसेदजओपपातिका. एत्थ च यदिपि ‘‘अपगब्भो’’ति इमस्स अनुरूपतो गब्भसेय्या एव वत्तब्बा, पसङ्गतो पन लब्भमानं सब्बम्पि वत्तुं वट्टतीति पुनब्भवाभिनिब्बत्तिपि वुत्ताति वेदितब्बा.
इदानि सत्तपरियायस्स गब्भ-सद्दस्स वसेन विग्गहनानत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि. इमस्मिं पन विकप्पे गब्भसेय्या पुनब्भवाभिनिब्बत्तीति उभयम्पि गब्भसेय्यवसेनेव वुत्तन्तिपि वदन्ति. ननु च ‘‘आयतिं गब्भसेय्या पहीना’’ति वुत्तत्ता गब्भस्स सेय्या एव पहीना, न पन गब्भोति आपज्जतीति आह ‘‘यथा चा’’तिआदि. अथ ‘‘अभिनिब्बत्ती’’ति एत्तकमेव अवत्वा पुनब्भवग्गहणं किमत्थन्ति आह ‘‘अभिनिब्बत्ति च नामा’’तिआदि. अपुनब्भवभूताति खणे खणे उप्पज्जमानानं धम्मानं अभिनिब्बत्ति.
धम्मधातुन्ति ¶ ¶ एत्थ धम्मे अनवसेसे धारेति याथावतो उपधारेतीति धम्मधातु, धम्मानं यथासभावतो अवबुज्झनसभावो, सब्बञ्ञुतञ्ञाणस्सेतं अधिवचनं. पटिविज्झित्वाति सच्छिकत्वा, पटिलभित्वाति अत्थो, पटिलाभहेतूति वुत्तं होति. देसनाविलासप्पत्तो होतीति रुचिवसेन परिवत्तेत्वा दस्सेतुं समत्थता देसनाविलासो, तं पत्तो अधिगतोति अत्थो. करुणाविप्फारन्ति सब्बसत्तेसु महाकरुणाय फरणं. तादिलक्खणमेव पुन उपमाय विभावेत्वा दस्सेन्तो आह ‘‘पथवीसमचित्तत’’न्ति. यथा पथवी सुचिअसुचिनिक्खेपच्छेदनभेदनादीसु न विकम्पति, अनुरोधविरोधं न पापुणाति, एवं इट्ठानिट्ठेसु लाभालाभादीसु अनुरोधविरोधप्पहानतो अविकम्पितचित्तताय पथवीसमचित्ततन्ति अत्थो. अकुप्पधम्मतन्ति एत्थ अकुप्पधम्मो नाम फलसमापत्तीति केचि वदन्ति. ‘‘परेसु पन अक्कोसन्तेसुपि अत्तनो पथवीसमचित्तताय अकुप्पनसभावतन्ति एवमेत्थ अत्थो गहेतब्बो’’ति अम्हाकं खन्ति. जराय अनुसटन्ति जराय पलिवेठितं. ब्राह्मणस्स वुद्धताय आसन्नवुत्तिमरणन्ति सम्भावनवसेन ‘‘अज्ज मरित्वा’’तिआदि वुत्तं. ‘‘महन्तेन खो पन उस्साहेना’’ति साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति एवं सञ्जातमहुस्साहेन. अप्पटिसमं पुरेजातभावन्ति अनञ्ञसाधारणं पुरेजातभावं. नत्थि एतस्स पटिसमोति अप्पटिसमो, पुरेजातभावो.
पक्खे विधुनन्ताति पत्ते चालेन्ता. निक्खमन्तानन्ति निद्धारणे सामिवचनं, निक्खन्तेसूति अत्थो.
सो जेट्ठो इति अस्स वचनीयोति यो पठमतरं अण्डकोसतो निक्खन्तो कुक्कुटपोतको, सो जेट्ठोति वचनीयो अस्स, भवेय्याति अत्थो. सम्पटिपादेन्तोति संसन्देन्तो. तिभूमपरियापन्नापि सत्ता अविज्जाकोसस्स अन्तो पविट्ठा तत्थ तत्थ अप्पहीनाय अविज्जाय वेठितत्ताति आह ‘‘अविज्जाकोसस्स अन्तो पविट्ठेसु सत्तेसू’’ति अण्डकोसन्ति बीजकपालं. लोकसन्निवासेति लोकोयेव सङ्गम्म समागम्म निवासनट्ठेन लोकसन्निवासो, सत्तनिकायो. सम्मासम्बोधिन्ति एत्थ सम्माति अविपरीतत्थो, सं-सद्दो सामन्ति इममत्थं दीपेति. तस्मा सम्मा अविपरीतेनाकारेन ¶ सयमेव चत्तारि सच्चानि बुज्झति पटिविज्झतीति सम्मासम्बोधीति मग्गो वुच्चति. तेनाह ‘‘सम्मा सामञ्च बोधि’’न्ति, सम्मा सयमेव च बुज्झनकन्ति अत्थो. सम्माति वा पसत्थवचनो, सं-सद्दो सुन्दरवचनोति आह ‘‘अथ वा पसत्थं सुन्दरञ्च बोधि’’न्ति.
असब्बगुणदायकत्ताति सब्बगुणानं अदायकत्ता. सब्बगुणे न ददातीति हि असब्बगुणदायको ¶ , असमत्थसमासोयं गमकत्ता यथा ‘‘असूरियपस्सानि मुखानी’’ति. तिस्सो विज्जाति उपनिस्सयवतो सहेव अरहत्तफलेन तिस्सो विज्जा देति. ननु चेत्थ तीसु विज्जासु आसवक्खयञाणस्स मग्गपरियापन्नत्ता कथमेतं युज्जति ‘‘मग्गो तिस्सो विज्जा देती’’ति? नायं दोसो. सतिपि आसवक्खयञाणस्स मग्गपरियापन्नभावे अट्ठङ्गिके मग्गे सति मग्गञाणेन सद्धिं तिस्सो विज्जा परिपुण्णा होन्तीति ‘‘मग्गो तिस्सो विज्जा देती’’ति वुच्चति. छ अभिञ्ञाति एत्थापि एसेव नयो. सावकपारमिञाणन्ति अग्गसावकेहि पटिलभितब्बमेव लोकियलोकुत्तरञाणं. पच्चेकबोधिञाणन्ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो. अब्भञ्ञासिन्ति जानिं. जाननञ्च न अनुस्सवादिवसेनाति आह ‘‘पटिविज्झि’’न्ति, पच्चक्खमकासिन्ति अत्थो. पटिवेधोपि न दूरे ठितस्स लक्खणप्पटिवेधो वियाति आह ‘‘पत्तोम्ही’’ति, पापुणिन्ति अत्थो. पापुणनञ्च न सयं गन्त्वाति आह ‘‘अधिगतोम्ही’’ति, सन्ताने उप्पादनवसेन पटिलभिन्ति अत्थो.
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं. अत्थेनाति उपमेय्यत्थेन. यथा कुक्कुटिया अण्डेसु तिविधकिरियाकरणं कुक्कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनाकरणं अविज्जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘यथा हि तस्सा कुक्कुटिया…पे… तिविधानुपस्सनाकरण’’न्ति. ‘‘सन्ताने’’ति वुत्तत्ता अण्डसदिसता सन्तानस्स, बहि निक्खन्तकुक्कुटच्छापकसदिसता बुद्धगुणानं, बुद्धगुणाति च अत्थतो बुद्धोयेव ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति वचनतो. अविज्जण्डकोसस्स तनुभावोति बलवविपस्सनावसेन अविज्जण्डकोसस्स तनुभावो, पटिच्छादनसामञ्ञेन च अविज्जाय अण्डकोससदिसता. मुदुभूतस्सपि खरभावापत्ति होतीति ¶ तन्निवत्तनत्थं ‘‘थद्धखरभावो’’ति वुत्तं. तिक्खखरविप्पसन्नसूरभावोति एत्थ परिग्गय्हमानेसु सङ्खारेसु विपस्सनाञाणस्स समाधिन्द्रियवसेन सुखानुप्पवेसो तिक्खता, अनुपविसित्वापि सतिन्द्रियवसेन अनतिक्कमनतो अकुण्ठता खरभावो. तिक्खोपि हि एकच्चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदं. सतिपि खरभावे सुखुमप्पवत्तिवसेन किलेससमुदाचारसङ्खोभरहितताय सद्धिन्द्रियवसेन पसन्नभावो, सतिपि पसन्नभावे अन्तरा अनोसक्कित्वा किलेसपच्चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेन सूरभावो वेदितब्बो. एवमिमेहि पकारेहि सङ्खारुपेक्खाञाणमेव गहितन्ति दट्ठब्बं. विपस्सनाञाणस्स परिणामकालोति विपस्सनाय वुट्ठानगामिनिभावापत्ति. तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति. गब्भं गण्हापेत्वाति सङ्खारुपेक्खाय अनन्तरं सिखाप्पत्तअनुलोमविपस्सनावसेन मग्गविजायनत्थं गब्भं गण्हापेत्वा. अभिञ्ञापक्खेति ¶ लोकियाभिञ्ञापक्खे. लोकुत्तराभिञ्ञा हि अविज्जण्डकोसं पदालिता. पोत्थकेसु पन कत्थचि ‘‘छाभिञ्ञापक्खे’’ति लिखन्ति, सो अपाठोति वेदितब्बो.
जेट्ठो सेट्ठोति वुद्धतमत्ता जेट्ठो, सब्बगुणेहि उत्तमत्ता पसत्थतमोति सेट्ठो.
इदानि ‘‘आरद्धं खो पन मे, ब्राह्मण, वीरिय’’न्तिआदिकाय देसनाय अनुसन्धिं दस्सेन्तो आह ‘‘एवं भगवा’’तिआदि. तत्थ पुब्बभागतो पभुतीति भावनाय पुब्बभागीयवीरियारम्भादितो पट्ठाय. मुट्ठस्सतिनाति विनट्ठस्सतिना, सतिविरहितेनाति अत्थो. सारद्धकायेनाति सदरथकायेन. बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने. बोधीति हि पञ्ञा वुच्चति. सा एत्थ मण्डा पसन्ना जाताति सो पदेसो ‘‘बोधिमण्डो’’ति पञ्ञातो. पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्कमसङ्खातुस्सहनभावेन गहितं. तेनाह ‘‘असिथिलप्पवत्तित’’न्ति. असल्लीनन्ति असङ्कुचितं कोसज्जवसेन सङ्कोचं अनापन्नं. उपट्ठिताति ओगाहनसङ्खातेन अपिलापनभावेन आरम्मणं उपगन्त्वा ठिता. तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति. सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा. किञ्चापि चित्तप्पस्सद्धिवसेन चित्तमेव पस्सद्धं, कायप्पस्सद्धिवसेनेव च कायो पस्सद्धो होति ¶ , तथापि यस्मा कायप्पस्सद्धि उप्पज्जमाना चित्तप्पस्सद्धिया सहेव उप्पज्जति, न विना, तस्मा वुत्तं ‘‘कायचित्तप्पस्सद्धिवसेना’’ति. कायप्पस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता वुत्तं ‘‘रूपकायोपि पस्सद्धोयेव होती’’ति.
सो च खोति सो च खो कायो. विगतदरथोति विगतकिलेसदरथो. नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति. सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातं विक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादनेन सम्मदेव आहितं ठपितं. तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि. चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति. एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्चसिद्धिदस्सनेन. ननु च सद्धापञ्ञानम्पि किच्चसिद्धि झानस्स पुब्बभागप्पटिपदाय इच्छितब्बाति? सच्चं, सा पन नानन्तरिकभावेन अवुत्तसिद्धाति न गहिता. असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्ञापरिग्गहे च नेसं असति ञायारम्भादिभावो न सिया, तथा असल्लीनासम्मोसतादयो वीरियादीनन्ति असल्लीनतादिग्गहणेनेवेत्थ पञ्ञाकिच्चसिद्धि ¶ गहिताति दट्ठब्बं. झानभावनायं वा समाधिकिच्चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बभागप्पटिपदा कथिताति दट्ठब्बं.
अतीतभवे खन्धा तप्पटिबद्धानि नामगोत्तानि च सब्बं पुब्बेनिवासंत्वेव गहितन्ति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति. मोहो पटिच्छादकट्ठेन तमो विय तमोति आह ‘‘स्वेव मोहो’’ति. ओभासकरणट्ठेनाति कातब्बतो करणं. ओभासोव करणं ओभासकरणं. अत्तनो पच्चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं. अविज्जा विहताति एतेन विजाननट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. ‘‘कस्मा? यस्मा विज्जा उप्पन्ना’’ति एतेन विज्जापटिपक्खा अविज्जा. पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. एस नयो इतरस्मिम्पि पदद्वयेति इमिना ‘‘तमो विहतो विनट्ठो. कस्मा? यस्मा आलोको उप्पन्नो’’ति इममत्थं अतिदिसति. किलेसानं आतापनपरितापनट्ठेन ¶ वीरियं आतापोति आह ‘‘वीरियातापेन आतापिनो’’ति, वीरियवतोति अत्थो. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिं पति विस्सट्ठचित्तस्स. यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतोति अञ्ञस्सपि कस्सचि मादिसस्साति अधिप्पायो. पधानानुयोगस्साति सम्मप्पधानमनुयुत्तस्स.
पच्चवेक्खणञाणपरिग्गहितन्ति न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो. दस्सेन्तोति निगमनवसेन दस्सेन्तो. सरूपतो हि पुब्बे दस्सितमेवाति.
तिक्खत्तुं जातोति इमिना पन इदं दस्सेति – ‘‘अहं, ब्राह्मण, पठमविज्जाय जातोयेव पुरेजातस्स सहजातस्स वा अभावतो सब्बेसं वुद्धो महल्लको, किमङ्गं पन तीहि विज्जाहि तिक्खत्तुं जातो’’ति. पुब्बेनिवासञाणेन अतीतंसञाणन्ति अतीतारम्मणसभागताय तब्भाविभावतो च पुब्बेनिवासञाणेन अतीतंसञाणं पकासेत्वाति योजेतब्बं. तत्थ अतीतंसञाणन्ति अतीतक्खन्धायतनधातुसङ्खाते अतीते कोट्ठासे अप्पटिहतञाणं. दिब्बचक्खुञाणस्स पच्चुप्पन्नारम्मणत्ता यथाकम्मूपगञाणस्स अनागतंसञाणस्स च दिब्बचक्खुवसेनेव इज्झनतो दिब्बचक्खुनो परिभण्डञाणत्ता दिब्बचक्खुम्हियेव च ठितस्स चेतोपरियञाणसिद्धितो वुत्तं ‘‘दिब्बचक्खुना पच्चुप्पन्नानागतंसञाण’’न्ति. तत्थ दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन. पच्चुप्पन्नंसो च अनागतंसो च पच्चुप्पन्नानागतंसं, तत्थ ञाणं पच्चुप्पन्नानागतंसञाणं. आसवक्खयञाणाधिगमेनेव सब्बञ्ञुतञ्ञाणस्स विय सेसासाधारणछञाणदसबलञाणआवेणिकबुद्धधम्मादीनम्पि ¶ अनञ्ञसाधारणानं बुद्धगुणानं इज्झनतो वुत्तं ‘‘आसवक्खयेन सकललोकियलोकुत्तरगुण’’न्ति. तेनाह ‘‘सब्बेपि सब्बञ्ञुगुणे पकासेत्वा’’ति.
पीतिविप्फारपरिपुण्णगत्तचित्तोति पीतिफरणेन परिपुण्णकायचित्तो. अञ्ञाणन्ति अञ्ञाणस्साति अत्थो. धि-सद्दयोगतो हि सामिअत्थे एतं उपयोगवचनं. सेसमेत्थ सुविञ्ञेय्यमेव.
वेरञ्जसुत्तवण्णना निट्ठिता.
२. सीहसुत्तवण्णना
१२. दुतिये ¶ सन्थागारं (म. नि. अट्ठ. १.२२; सं. नि. अट्ठ. ३.४.२४३) नाम एका महासालाव. उय्योगकालादीसु हि राजानो तत्थ ठत्वा ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा’’तिआदिना तत्थ निसीदित्वा सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं ‘‘सन्थागार’’न्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहे गोमयपरिभण्डादिवसेन पटिजग्गनं करोन्ति, ताव एकं द्वे दिवसे ते राजानो तत्थ सन्थम्भन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं. गणराजानो हि ते, तस्मा उप्पन्नं किच्चं एकस्स वसेन न सिज्झति, सब्बेसं छन्दो लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं ‘‘सह अत्थानुसासनं अगार’’न्ति. यस्मा वा तत्थ सन्निपतित्वा ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्तिआदिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं सन्थरन्तीतिपि सन्थागारं.
पुत्तदारधनादिउपकरणपरिच्चागो पारमियो. अत्तनो अङ्गपरिच्चागो उपपारमियो. अत्तनोव जीवितपरिच्चागो परमत्थपारमियो. ञातीनं अत्थचरिया ञातत्थचरिया. लोकस्स अत्थचरिया लोकत्थचरिया. कम्मस्सकतञाणवसेन अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धचरिया. अङ्गनयनधनरज्जपुत्तदारपरिज्जागवसेन पञ्च महापरिच्चागे परिच्चजन्तेन. सतिपि महापरिच्चागानं दानपारमिभावे परिच्चागविसेससभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च पञ्चमहापरिच्चागानं विसुं गहणं, ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं. परिच्चागभावसामञ्ञेपि ¶ धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च विसुं कतं. पब्बज्जाव सङ्खेपो.
सत्तसु अनुपस्सनासूति अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमासु सत्तसु अनुपस्सनासु.
अनुविच्चकारन्ति ¶ अवेच्चकरणं. द्वीहि कारणेहि अनिय्यानिकसासने ठिता अत्तनो सावकत्तं उपगते पग्गण्हन्ति, तानि दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं.
अनुपुब्बिं कथन्ति (दी. नि. टी. २.७५-७६) अनुपुब्बं कथेतब्बकथं. का पन साति? दानादिकथा. तत्थ दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति. सीलेन दायकप्पटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियाधम्मं वत्वा अकिरियाधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता. ‘‘तञ्च सीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फल’’न्ति दस्सनत्थं. ‘‘इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगसम्पत्तियो लद्धब्बा’’ति दस्सनत्थं तदनन्तरं सग्गकथा. ‘‘स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथानुपक्किलिट्ठो अरियमग्गो’’ति दस्सनत्थं सग्गानन्तरं मग्गो, मग्गञ्च कथेन्तेन तदधिगमूपायसन्दस्सनत्थं सग्गपरियापन्नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो. ‘‘हीना गम्मा पोथुज्जनिका अनरिया अनत्थसंहिता’’ति तेसं ओकारो लामकभावो. सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो. सब्बसो संकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन आदि-अत्थेन दीपितोति वेदितब्बं.
सुखानं निदानन्ति दिट्ठधम्मिकानं सम्परायिकानं निब्बानुपसंहितानञ्चाति सब्बेसम्पि सुखानं कारणं. यञ्हि किञ्चि लोके भोगसुखं नाम, तं सब्बं दानाधीनन्ति पाकटोयमत्थो. यं पन झानविपस्सनामग्गफलनिब्बानप्पटिसंयुत्तं सुखं, तस्सपि दानं उपनिस्सयपच्चयो होतियेव ¶ . सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्जसिरिस्सरियसत्तरतनसमुज्जलचक्कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजिकादिगता दिब्बसम्पत्तियो, या वा पनञ्ञापि सम्पत्तियो ¶ , तासं सब्बासं इदं मूलकारणं. भोगानन्ति भुञ्जितब्बट्ठेन ‘‘भोगो’’ति लद्धनामानं पियमनापियरूपादीनं तन्निस्सयानं वा उपभोगसुखानं पतिट्ठा निच्चलाधिट्ठानताय. विसमगतस्साति ब्यसनप्पत्तस्स. ताणन्ति रक्खा, ततो परिपालनतो. लेणन्ति ब्यसनेहि परिपातियमानस्स ओलीयनप्पदेसो. गतीति गन्तब्बट्ठानं. परायणन्ति पटिसरणं. अवस्सयोति विनिपतितुं अदेन्तो निस्सयो. आरम्मणन्ति ओलुब्भारम्मणं.
रतनमयसीहासनसदिसन्ति सब्बरतनमयसत्तङ्गमहासीहासनसदिसं. एवं हिस्स महग्घं हुत्वा सब्बसो विनिपतितुं अप्पदानट्ठो दीपितो होति. महापथवीसदिसं गतगतट्ठाने पतिट्ठानस्स लभापनतो. यथा दुब्बलस्स पुरिसस्स आलम्बनरज्जु उत्तिट्ठतो तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उपपत्तिया ठितिया च पच्चयोति आह ‘‘आलम्बनट्ठेन आलम्बनरज्जुसदिस’’न्ति. दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खट्ठाननित्थरणट्ठेन. समस्सासनट्ठेनाति लोभमच्छरियादिपटिसत्तुपद्दवतो समस्सासनट्ठेन. भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन. मच्छेरमलादीहीति मच्छेरलोभदोसमदइस्सामिच्छादिट्ठिविचिकिच्छादिचित्तमलेहि. अनुपलित्तट्ठेनाति अनुपक्किलिट्ठताय. तेसन्ति मच्छेरमलादीनं. तेसं एव दुरासदट्ठेन. असन्तासनट्ठेनाति सन्तासहेतुअभावेन. यो हि दायको दानपति, सो सम्पतिपि न कुतोचि सन्तसति, पगेव आयतिं. बलवन्तट्ठेनाति महाबलवताय. दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहिपि. अभिमङ्गलसम्मतट्ठेनाति ‘‘वड्ढिकारण’’न्ति अभिसम्मतभावेन. विपत्तिभवतो सम्पत्तिभवूपनयनं खेमन्तभूमिसम्पापनं.
इदानि महाबोधिचरियभावेनपि दानगुणं दस्सेतुं ‘‘दानं नामेत’’न्तिआदि वुत्तं. तत्थ अत्तानं निय्यातेन्तेनाति एतेन ‘‘दानफलं सम्मदेव पस्सन्ता महापुरिसा अत्तनो जीवितम्पि परिच्चजन्ति, तस्मा को नाम विञ्ञुजातिको बाहिरे वत्थुस्मिं पगेव सङ्गं करेय्या’’ति ओवादं देति. इदानि या लोकिया लोकुत्तरा च उक्कंसगता सम्पत्तियो, ता सब्बा दानतोयेव पवत्तन्तीति दस्सेन्तो ‘‘दानञ्ही’’तिआदिमाह. तत्थ ¶ सक्कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्कवत्तिसम्पत्ति पन अत्तहिताय परहिताय चाति दस्सेतुं सा तासं परतो चक्कवत्तिसम्पत्ति वुत्ता. एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ‘‘सावकपारमिञाण’’न्तिआदि ¶ वुत्तं. तासुपि उक्कट्ठुक्कट्ठतरुक्कट्ठतमतं दस्सेतुं कमेन ञाणत्तयं वुत्तं. तेसं पन दानस्स पच्चयभावो हेट्ठा वुत्तोयेव. एतेनेव तस्स ब्रह्मसम्पत्तियापि पच्चयभावो दीपितोति वेदितब्बो.
दानञ्च नाम दक्खिणेय्येसु हितज्झासयेन पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको पुरिसपुग्गलो परे हन्ति, परेसं वा सन्तकं हरतीति अट्ठानमेतन्ति आह ‘‘दानं देन्तो सीलं समादातुं सक्कोती’’ति. सीलालङ्कारसदिसो अलङ्कारो नत्थि सोभाविसेसावहत्ता सीलस्स. सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि एसेव नयो. सीलगन्धसदिसो गन्धो नत्थीति एत्थ ‘‘चन्दनं तगरं वापी’’तिआदिका (ध. प. ५५) गाथा – ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’तिआदिका (जा. २.१७.५५) जातकगाथायो च आहरित्वा वत्तब्बा. सीलञ्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च परस्स दस्सनीयभावावहञ्च. तेनाह ‘‘सीलालङ्कारेन ही’’तिआदि.
अयं सग्गो लब्भतीति इदं मज्झिमेहि आरद्धं सीलं सन्धायाह. तेनेवाह सक्को देवराजा –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);
इट्ठोति सुखो. कन्तोति कमनीयो. मनापोति मनवड्ढनको. तं पन तस्स इट्ठादिभावं दस्सेतुं ‘‘निच्चमेत्थ कीळा’’तिआदि वुत्तं.
दोसोति अनिच्चतादिना अप्पस्सादादिना च दूसितभावो, यतो ते विञ्ञूनं चित्तं नाराधेन्ति. अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता. तथा च कामा यथातथं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति. लामकभावोति असेट्ठेहि सेवितब्बो, सेट्ठेहि न सेवितब्बो निहीनभावो. संकिलिस्सनन्ति विबाधकता उपतापकता च.
नेक्खम्मे ¶ आनिसंसन्ति एत्थ ‘‘यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा. अपिच नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं ¶ कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादसञ्ञाया’’तिआदिना नयेन नेक्खम्मे आनिसंसे पकासेसि. पब्बज्जायं झानादीसु च गुणे विभावेसि वण्णेसि. कल्लचित्तन्ति कम्मनियचित्तं हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरि देसनाय भाजनभावूपगमेन कम्मक्खमचित्तं. अट्ठकथायं पन यस्मा अस्सद्धियादयो चित्तस्स रोगभूता, तदा ते विगता, तस्मा आह ‘‘अरोगचित्त’’न्ति. दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं. कामच्छन्दादिविगमेन विनीवरणचित्तं. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तं. तत्थ सद्धासम्पत्तिया पसन्नचित्तं. यदा भगवा अञ्ञासीति सम्बन्धो. अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं. मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकठिनचित्तं. विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन अविक्खेपतो तेन अपिहितचित्तं. उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहितवसेन अलीनचित्तं. पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवमेत्थ सेसपदानं अत्थो वेदितब्बो.
सेय्यथापीतिआदिना उपमावसेन सीहस्स किलेसप्पहानं अरियमग्गुप्पादनञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठुदेव. रजनन्ति नीलपीतलोहितादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य. तस्मिंयेव आसनेति तस्संयेव निसज्जायं. एतेनस्स लहुविपस्सकता तिक्खपञ्ञता सुखप्पटिपदखिप्पाभिञ्ञता च दस्सिता होति. विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं. अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं. पञ्चविधदुस्सील्यमलविगमेन वीतमलं. तस्स उप्पत्तिआकारदस्सनत्थन्ति कस्मा वुत्तं? ननु मग्गञाणं असङ्खतधम्मारम्मणन्ति चोदनं सन्धायाह ‘‘तञ्ही’’तिआदि. तत्थ पटिविज्झन्तन्ति असम्मोहप्पटिवेधवसेन पटिविज्झन्तं. तेनाह ‘‘किच्चवसेना’’ति. तत्रिदं उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिलातलं विय अनुपुब्बीकथा, उदकं विय सद्धा, उदकेन ¶ तेमेत्वा ऊसगोमयछारिकखारेहि काळके सम्मद्दित्वा वत्थस्स धोवनप्पयोगो विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो. तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धवत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति.
‘‘दिट्ठधम्मो’’ति वत्वा दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तन्निवत्तनत्थं ‘‘पत्तधम्मो’’ति ¶ वुत्तं. पत्ति नाम ञाणसम्पत्तितो अञ्ञापि विज्जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनेसा विदितधम्मता धम्मेसु एकदेसेनपि होतीति निप्पदेसतो विदितभावं दस्सेतुं. ‘‘परियोगाळ्हधम्मो’’ति वुत्तं. तेनस्स सच्चाभिसम्बोधंयेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति. तेनाह ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा नित्तिण्णा विचिकिच्छा. विगता कथंकथाति पवत्तिआदीसु ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिका विगता समुच्छिन्ना कथंकथा. सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु सीलादिगुणेसु पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तो. अत्तना एव पच्चक्खतो दिट्ठत्ता न परं पच्चेति, न चस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो.
उद्दिसित्वा कतन्ति अत्तानं उद्दिसित्वा मारणवसेन कतं निब्बत्तितं मंसं. पटिच्चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिको चाति आह ‘‘अत्तानं पटिच्चकत’’न्ति. निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्च कम्मं फुसती’’तिआदीसु (जा. १.४.७५) विय. निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स. करणवसेन पटिच्चकम्मं एत्थ अत्थीति मंसं पटिच्चकम्मं यथा बुद्धि बुद्धं. तं एतस्स अत्थीति बुद्धो. सेसमेत्थ उत्तानमेव.
सीहसुत्तवण्णना निट्ठिता.
३-४. अस्साजानीयसुत्तादिवण्णना
१३-१४. ततिये ¶ साठेय्यानीति सठत्तानि. सेसपदेसुपि एसेव नयो. तानि पनस्स साठेय्यादीनि कायचित्तुजुकतापटिपक्खभूता लोभसहगतचित्तुप्पादस्स पवत्तिआकारविसेसा. तत्थ यस्स किस्मिञ्चिदेव ठाने ठातुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव सप्पटिभयट्ठानेव ठस्सामीति न होति, वञ्चनाधिप्पायभावतो ठातुकामट्ठानेयेव निखातत्थम्भो विय चत्तारो पादे निच्चालेत्वा तिट्ठति, अयं सठो नाम, इमस्स साठेय्यस्स पाकटकरणं. तथा यस्स किस्मिञ्चिदेव ठाने निवत्तित्वा खन्धगतं पातेतुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव पातेस्सामीति न होति, पातेतुकामट्ठानेयेव निवत्तित्वा पातेति, अयं कूटो नाम. यस्स कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गेनेव च गन्तुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तथेव एवं करिस्सामीति ¶ न होति, यदिच्छकं गन्तुकामट्ठानेयेव कालेन वामतो, कालेन दक्खिणतो, कालेन उजुमग्गं गच्छति, तथा लेण्डं वा पस्सावं वा विस्सज्जेतुकामस्स इदं ठानं सुसम्मट्ठं आकिण्णमनुस्सं रमणीयं. इमस्मिं ठाने एवरूपं कातुं न युत्तं, पुरतो गन्त्वा पटिच्छन्नट्ठाने करिस्सामीति न होति, तत्थेव करोति, अयं जिम्हो नाम. यस्स पन किस्मिञ्चि ठाने मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहितुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा तत्थेव एवं करिस्सामीति न होति, पटिमग्गं आरोहितुकामट्ठानेयेव मग्गा उक्कम्म निवत्तित्वा पटिमग्गं आरोहति, अयं वङ्को नाम. इति इमं चतुब्बिधम्पि किरियं सन्धायेतं वुत्तं ‘‘यानि खो पनस्स तानि साठेय्यानि…पे… आविकत्ता होती’’ति. चतुत्थे नत्थि वत्तब्बं.
अस्साजानीयसुत्तादिवण्णना निट्ठिता.
५-८. मलसुत्तादिवण्णना
१५-१८. पञ्चमे (ध. प. अट्ठ. २.२४१) या काचि परियत्ति वा सिप्पं वा यस्मा असज्झायन्तस्स अननुयुञ्जन्तस्स विनस्सति, निरन्तरं वा न उपट्ठाति, तस्मा ‘‘असज्झायमला मन्ता’’ति ¶ वुत्तं. यस्मा पन घरावासं वसन्तस्स उट्ठायुट्ठाय जिण्णप्पटिसङ्खरणादीनि अकरोन्तस्स घरं नाम विनस्सति, तस्मा ‘‘अनुट्ठानमला घरा’’ति वुत्तं. यस्मा गिहिस्स वा पब्बजितस्स वा कोसज्जवसेन सरीरप्पजग्गनं वा परिक्खारप्पटिजग्गनं वा अकरोन्तस्स कायो दुब्बण्णो होति, तस्मा ‘‘मलं वण्णस्स कोसज्ज’’न्ति वुत्तं. यस्मा पन गावो रक्खन्तस्स पमादवसेन निद्दायन्तस्स वा कीळन्तस्स वा ता गावो अतित्थपक्खन्दनादीहि वा वाळमिगचोरादिउपद्दवेन वा परेसं सालिक्खेत्तादीनि ओतरित्वा खादनवसेन वा विनासमापज्जन्ति, सयम्पि दण्डं वा परिभासं वा पापुणाति, पब्बजितं वा पन छद्वारादीनि अरक्खन्तं पमादवसेन किलेसा ओतरित्वा सासना चावेन्ति, तस्मा ‘‘पमादो रक्खतो मल’’न्ति वुत्तं. सो हिस्स विनासावहेन मलट्ठानियत्ता मलं.
दुच्चरितन्ति अतिचारो. अतिचारिनिञ्हि इत्थिं सामिकोपि गेहा नीहरति, मातापितूनं सन्तिकं गतम्पि ‘‘त्वं कुलस्स अङ्गारभूता, अक्खीहिपि न दट्ठब्बा’’ति तं मातापितरोपि नीहरन्ति, सा अनाथा विचरन्ती महादुक्खं पापुणाति. तेनस्सा दुच्चरितं ‘‘मल’’न्ति वुत्तं. ददतोति दायकस्स. यस्स हि खेत्तकसनकाले ‘‘इमस्मिं खेत्ते सम्पन्ने सलाकभत्तादीनि दस्सामी’’ति ¶ चिन्तेत्वापि निप्फन्ने सस्से मच्छेरं उप्पज्जित्वा चागचित्तं निवारेति, सो मच्छेरवसेन चागचित्ते अविरुहन्ते मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति तिस्सो सम्पत्तियो न लभति. तेन वुत्तं ‘‘मच्छेरं ददतो मल’’न्ति. अञ्ञेसुपि एवरूपेसु एसेव नयो. पापका धम्माति अकुसला धम्मा. ते पन इधलोके परलोके च मलमेव. ततोति हेट्ठा वुत्तमलतो. मलतरन्ति अतिरेकमलं. छट्ठादीनि उत्तानत्थानेव.
मलसुत्तादिवण्णना निट्ठिता.
९. पहारादसुत्तवण्णना
१९. नवमे (उदा. अट्ठ. ४५; सारत्थ. टी. चूळवग्ग ३.३८४) असुराति देवा विय न सुरन्ति न कीळन्ति न विरोचन्तीति असुरा. सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो ¶ . तेसं भवनं सिनेरुस्स हेट्ठाभागे. ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादीनि निम्मिनित्वा कीळन्ता अभिरमन्ति. सा तत्थ तेसं अभिरति. इमे गुणे दिस्वाति आह ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति.
यस्मा लोकिया जम्बुदीपो, हिमवा तत्थ पतिट्ठितसमुद्ददहपब्बता तप्पभवा नदियोति एतेसु यं यं न मनुस्सगोचरं, तत्थ सयं सम्मूळ्हा अञ्ञेपि सम्मोहयन्ति, तस्मा तत्थ सम्मोहविधमनत्थं ‘‘अयं ताव जम्बुदीपो’’तिआदि आरद्धं. दससहस्सयोजनपरिमाणो आयामतो वित्थारतो चाति अधिप्पायो. तेनाह ‘‘तत्था’’तिआदि. उदकेन अज्झोत्थटो तदुपभोगिसत्तानं पुञ्ञक्खयेन. सुन्दरदस्सनं कूटन्ति सुदस्सनकूटं, यं लोके ‘‘हेमकूट’’न्ति वुच्चति. मूलगन्धो कालानुसारियादि. सारगन्धो चन्दनादि. फेग्गुगन्धो सललादि. तचगन्धो लवङ्गादि. पपटिकागन्धो कपित्थादि. रसगन्धो सज्जुलसादि. पत्तगन्धो तमालहिरिवेरादि. पुप्फगन्धो नागकुसुमादि. फलगन्धो जातिफलादि. गन्धगन्धो सब्बेसं गन्धानं गन्धो. ‘‘सब्बानि पुथुलतो पञ्ञास योजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवा’’ति वदन्ति.
मनोहरसिलातलानीति रतनमयत्ता मनुञ्ञसोपानसिलातलानि. सुपटियत्तानीति तदुपभोगिसत्तानं साधारणकम्मुनाव सुट्ठु पटियत्तानि सुसण्ठितानि होन्ति. मच्छकच्छपादीनि उदकं मलं करोन्ति, तदभावतो फलिकसदिसनिम्मलोदकानि. तिरियतो दीघं उग्गतकूटन्ति ‘‘तिरच्छानपब्बत’’न्ति ¶ आह. पुरिमानि नामगोत्तानीति एत्थ नदी निन्नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं.
सवमानाति सन्दमाना. पूरत्तन्ति पुण्णभावो. मसारगल्लं ‘‘चित्तफलिक’’न्तिपि वदन्ति. महतं भूतानन्ति महन्तानं सत्तानं. तिमी तिमिङ्गला तिमितिमिङ्गलाति तिस्सो मच्छजातियो. तिमिं गिलनसमत्था तिमिङ्गला. तिमिञ्च तिमिङ्गलञ्च गिलनसमत्था तिमितिमिङ्गलाति वदन्ति.
मम ¶ सावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनसम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तिअत्था.
रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनप्पकं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) –
लोकियरतननिब्बत्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घति. अपिच –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनन्ति पवुच्चति’’. (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ६.३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०);
यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनंयेव भूततो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमिञाणं, पच्चेकबुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति आसन्नकारणत्ता. आसन्नकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं ¶ सातिसयो. तेन वुत्तं ‘‘तत्रिमानि रतनानि, सेय्यथिदं. चत्तारो सतिपट्ठाना’’तिआदि.
तत्थ आरम्मणे ओक्कन्तित्वा उपट्ठानट्ठेन उपट्ठानं, सतियेव उपट्ठानन्ति सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्तभावग्गहणतो च नेसं कायानुपस्सनादिभावो विभत्तो.
सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं सुन्दरं वा पदहन्तीति सम्मप्पधानं, पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं ¶ वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनप्पहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं धम्मानं उप्पादनट्ठापनवसेन च चतुकिच्चसाधकत्ता वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति.
इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. इति पठमेन अत्थेन इद्धि एव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमुपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तीयति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादा’’ति.
पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. कोसज्जं अभिभवित्वा पग्गहलक्खणे, पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियं.
तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन च बलानि वेदितब्बानि.
सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय ¶ धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय वुट्ठहति, चत्तारि अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्चति. तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति. तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति (विभ. अट्ठ. ४६६; सं. नि. अट्ठ. ३.५.१८२; पटि. म. अट्ठ. २.२.१७). ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना (पटि. म. २.१७) नयेनपि बोज्झङ्गत्थो वेदितब्बो.
अरियो ¶ अट्ठङ्गिको मग्गोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता, अरियभावकरत्ता, अरियफलप्पटिलाभकरत्ता च अरियो. सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठ अङ्गानियेव वा अट्ठङ्गिको. मारेन्तो किलेसे गच्छति निब्बानत्थिकेहि वा मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो.
सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणाय पटिपज्जमानो पठममग्गट्ठो, यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो. यो पन सद्धानुसारी धम्मानुसारी एकबीजीतिएवमादिको अरियपुग्गलविभागो, सो एतेसंयेव पभेदोति. सेसं वुत्तनयसदिसमेव.
पहारादसुत्तवण्णना निट्ठिता.
१०. उपोसथसुत्तवण्णना
२०. दसमे तदहुपोसथेति (उदा. अट्ठ. ४५; सारत्थ. टी. चूळवग्ग ३.३८३) तस्मिं उपोसथदिवसभूते अहनि. उपोसथकरणत्थायाति ओवादपातिमोक्खं उद्दिसितुं. उद्धस्तं अरुणन्ति अरुणुग्गमनं. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि. तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव. १३६) सिक्खापदस्स अपञ्ञत्तत्ता. कस्मा पन भगवा तियामरत्तिं वीतिनामेसि ¶ ? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं. अद्दसाति कथं अद्दस? अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स दुस्सीलस्स चित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो ¶ तं पुग्गलं दुस्सील’’न्तिआदि वुत्तं. यथेव हि अनागते सत्तसु दिवसेसु पवत्तं परेसं चित्तं चेतोपरियञाणलाभी जानाति, एवं अतीतेपीति. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं. दिट्ठोसीति अयं न पकतत्तोति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि, आवुसोति एवमेत्थ पदयोजना वेदितब्बा.
ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि ‘‘थेरो सयमेव निब्बिन्नो ओरमिस्सती’’ति वा, ‘‘इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति ‘‘भगवता मया च याथावतो दिट्ठो, यावततियं ‘उट्ठेहि, आवुसो’ति च वुत्तो न वुट्ठाति, इदानिस्स निक्कड्ढनकालो, मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति तं बाहायं अग्गहेसि, तथा गहेत्वा. बहि द्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठका द्वारसालातो निक्खामेत्वा. बहीति पन निक्खामितट्ठानदस्सनं. अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो एव. उभयत्थापि विहारतो बहिकत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठुतरं कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति इमिना ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सति, अच्छरियमिदन्ति दस्सेति. इदञ्च गरहनच्छरियमेवाति वेदितब्बं.
अथ भगवा चिन्तेसि – ‘‘इदानि भिक्खुसङ्घे अब्बुदो जातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागता अपरिसुद्धाय परिसाय उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति. यंनूनाहं इतो पट्ठाय भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति. एवं पन चिन्तेत्वा भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानि. तेन वुत्तं ‘‘अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा’’ति. तत्थ न दानाहन्ति इदानि अहं उपोसथं न ¶ करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं न-कारेन सम्बन्धो. दुविधञ्हि पातिमोक्खं – आणापातिमोक्खं, ओवादपातिमोक्खन्ति ¶ . तेसु ‘‘सुणातु मे, भन्ते’’तिआदिकं (महाव. १३४) आणापातिमोक्खं. तं सावकाव उद्दिसन्ति, न बुद्धा, यं अन्वद्धमासं उद्दिसीयति. ‘‘खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनुपवादो अनुपघातो…पे… एतं बुद्धान सासन’’न्ति (दी. नि. २.९०; ध. प. १८३-१८५; उदा. ३६; नेत्ति. ३०) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम. तं बुद्धाव उद्दिसन्ति, न सावका, छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो, अप्पायुकबुद्धानं पन पठमबोधियंयेव. ततो परं इतरो. तञ्च खो भिक्खूयेव उद्दिसन्ति, न बुद्धा, तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं इमं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि. अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि यथा तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ‘‘ठान’’न्ति वुच्चति, एवं ‘‘अवकासो’’तिपि वुच्चति. यन्ति किरियापरामसनं.
अट्ठिमे, भिक्खवे, महासमुद्देति को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो वुत्तो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहिपि सत्तहि अच्छरियब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अट्ठ अच्छरियब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह.
उपोसथसुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.
३. गहपतिवग्गो
१-७. पठमउग्गसुत्तादिवण्णना
२१-२७. ततियस्स पठमदुतियेसु नत्थि वत्तब्बं. ततिये ‘‘हत्थगो’’ति वत्तब्बे ‘‘हत्थको’’ति वुत्तं. सो हि राजपुरिसानं हत्थतो ¶ यक्खस्स हत्थं, यक्खस्स हत्थतो भगवतो हत्थं ¶ , भगवतो हत्थतो पुन राजपुरिसानं हत्थं गतत्ता नामतो हत्थको आळवकोति जातो. तेनाह ‘‘आळवकयक्खस्स हत्थतो हत्थेहि सम्पटिच्छितत्ता हत्थकोति लद्धनामो राजकुमारो’’ति. चतुत्थादीनि उत्तानत्थानेव.
पठमउग्गसुत्तादिवण्णना निट्ठिता.
८. दुतियबलसुत्तवण्णना
२८. अट्ठमे खीणासवस्स सब्बेसं सङ्खारानं अनिच्चता असम्मोहवसेन किच्चतो मग्गपञ्ञाय सुप्पटिविद्धा, विपस्सनाय आरम्मणकरणवसेनपीति दस्सेन्तो आह ‘‘सहविपस्सनाय मग्गपञ्ञाया’’ति. इमे कामाति द्वेपि कामे वदति. किलेसवसेन उप्पज्जमानो हि परिळाहो वत्थुकामसन्निस्सयो वत्थुकामविसयो वाति द्वेपि सपरिळाहट्ठेन अङ्गारकासु वियाति ‘‘अङ्गारकासूपमा’’ति वुत्ता. अन्तो वुच्चति लामकट्ठेन तण्हा, ब्यन्तं विगतन्तं भूतन्ति ब्यन्तिभूतन्ति आह ‘‘विगतन्तभूत’’न्ति, नित्तण्हन्ति अत्थो.
दुतियबलसुत्तवण्णना निट्ठिता.
९. अक्खणसुत्तवण्णना
२९. नवमे यस्मा महिद्धिकपेता देवासुरानं आवाहं गच्छन्ति, विवाहं न गच्छन्ति, तस्मा पेत्तिविसयेनेव असुरकायो गहितोति वेदितब्बो. पेतासुरा पन पेता एवाति तेसं पेतेहि सङ्गहो अवुत्तसिद्धोव.
अक्खणसुत्तवण्णना निट्ठिता.
१०. अनुरुद्धमहावितक्कसुत्तवण्णना
३०. दसमे ¶ अप्पिच्छस्साति न इच्छस्स. अभावत्थो हेत्थ अप्पसद्दो ‘‘अप्पडंसमकसवातातपा’’तिआदीसु (अ. नि. १०.११) विय. पच्चयेसु अप्पिच्छो पच्चयप्पिच्छो, चीवरादिपच्चयेसु इच्छारहितो. अधिगमप्पिच्छोति झानादिअधिगमविभावने इच्छारहितो ¶ . परियत्तिअप्पिच्छोति परियत्तियं बाहुसच्चविभावने इच्छारहितो. धुतङ्गप्पिच्छोति धुतङ्गेसु अप्पिच्छो धुतङ्गभावविभावने इच्छारहितो. सन्तगुणनिगुहनेनाति अत्तनि संविज्जमानानं झानादिगुणानञ्चेव बाहुसच्चगुणस्स धुतङ्गगुणस्स च निगुहनेन छादनेन. सम्पज्जतीति निप्फज्जति सिज्झति. नो महिच्छस्साति महतिया इच्छाय समन्नागतस्स नो सम्पज्जति अनुधम्मस्सपि अनिप्फज्जनतो. पविवित्तस्साति पकारेहि विवित्तस्स. तेनाह ‘‘कायचित्तउपधिविवेकेहि विवित्तस्सा’’ति. आरम्भवत्थुवसेनाति भावनाभियोगवसेन एकीभावोव कायविवेकोति अधिप्पेतो, न गणसङ्गणिकाभावमत्तन्ति दस्सेति. कम्मन्ति योगकम्मं.
सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिका, सा आरमितब्बट्ठेन आरामो एतस्साति सङ्गणिकारामो, तस्स. तेनाह ‘‘गणसङ्गणिकाय चेवा’’तिआदि. आरद्धवीरियस्साति पग्गहितवीरियस्स. तञ्च खो उपधिविवेके निन्नतावसेन ‘‘अयं धम्मो’’ति वचनतो. एस नयो इतरेसुपि. विवट्टनिस्सितंयेव हि समाधानं इधाधिप्पेतं, तथा पञ्ञापि. कम्मस्स-कतपञ्ञाय हि ठितो कम्मवसेन भवेसु नानप्पकारो अनत्थोति जानन्तो कम्मक्खयकरं ञाणं अभिपत्थेति, तदत्थञ्च उस्साहं करोति. मानादयो सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चाति आह ‘‘तण्हामानदिट्ठिपपञ्चरहितत्ता’’तिआदि. सेसमेत्थ सुविञ्ञेय्यमेव.
अनुरुद्धमहावितक्कसुत्तवण्णना निट्ठिता.
गहपतिवग्गवण्णना निट्ठिता.
४. दानवग्गो
१-४. पठमदानसुत्तादिवण्णना
३१-३४. चतुत्थस्स ¶ पठमे आसज्जाति यस्स देति, तस्स आगमनहेतु तेन समागमनिमित्तं. भयाति भयहेतु. ननु भयं नाम लद्धकामतारागादयो विय चेतनाय अविसुद्धिकरं, तं कस्मा इध गहितन्ति? नयिदं तादिसं वोहारभयादिं सन्धाय वुत्तन्ति दस्सेतुं ‘‘अयं अदायको अकारको’’तिआदि वुत्तं. अदासि मेति यं पुब्बे कतं उपकारं चिन्तेत्वा ¶ दीयति, तं सन्धाय वुत्तं. दस्सति मेति पच्चुपकारासीसाय यं दीयति, तं सन्धाय वदति. साहु दानन्ति दानं नामेतं पण्डितपञ्ञत्तन्ति साधुसमाचारे ठत्वा देति. अलङ्कारत्थन्ति उपसोभनत्थं. दानञ्हि दत्वा तं पच्चवेक्खन्तस्स पामोज्जपीतिसोमनस्सादयो उप्पज्जन्ति, लोभदोसइस्सामच्छेरादयोपि विदूरी भवन्ति. इदानि दानं अनुकूलधम्मपरिब्रूहनेन पच्चनीकधम्मविदूरीकरणेन च भावनाचित्तस्स उपसोभनाय च परिक्खाराय च होतीति ‘‘अलङ्कारत्थञ्चेव परिक्खारत्थञ्च देती’’ति वुत्तं. तेनाह ‘‘दानञ्हि चित्तं मुदुं करोती’’तिआदि. मुदुचित्तो होति लद्धा दायके ‘‘इमिना मय्हं सङ्गहो कतो’’ति, दातापि लद्धरि. तेन वुत्तं ‘‘उभिन्नम्पि चित्तं मुदुं करोती’’ति.
अदन्तदमनन्ति अदन्ता अनस्सवापिस्स दानेन दन्ता अस्सवा होन्ति, वसे वत्तन्ति. अदानं दन्तदूसकन्ति अदानं पुब्बे दन्तानं अस्सवानम्पि विघातुप्पादनेन चित्तं दूसेति. उन्नमन्ति दायका पियंवदा च परेसं गरुचित्तीकारट्ठानताय. नमन्तिपटिग्गाहका दानेन पियवाचाय च लद्धसङ्गहासङ्गाहकानं.
चित्तालङ्कारदानमेव उत्तमं अनुपक्किलिट्ठताय सुपरिसुद्धताय गुणविसेसपच्चयताय च. दुतियादीनि उत्तानत्थानेव.
पठमदानसुत्तादिवण्णना निट्ठिता.
५. दानूपपत्तिसुत्तवण्णना
३५. पञ्चमे ¶ दानपच्चयाति दानकारणा, दानमयपुञ्ञस्स कतत्ता उपचितत्ताति अत्थो. उपपत्तियोति मनुस्सेसु देवेसु च निब्बत्तियो. ठपेतीति एकवारमेव अनुप्पज्जित्वा यथा उपरि तेनेवाकारेन पवत्तति, एवं ठपेति. तदेव चस्स अधिट्ठानन्ति आह ‘‘तस्सेव वेवचन’’न्ति. वड्ढेतीति ब्रूहेति न हापेति. विमुत्तन्ति अधिमुत्तं, निन्नं पोणं पब्भारन्ति अत्थो. विमुत्तन्ति वा विस्सट्ठं. निप्परियायतो उत्तरि नाम पणीतं मज्झेपि हीनमज्झिमविभागस्स लब्भनतोति वुत्तं ‘‘उत्तरि अभावितन्ति ततो उपरिमग्गफलत्थाय अभावित’’न्ति. संवत्तति तथापणिहितं दानमयं चित्तं. यं पन पाळियं ‘‘तञ्च खो’’तिआदि वुत्तं, तं तत्रुपपत्तिया विबन्धकरदुस्सील्याभावदस्सनपरं दट्ठब्बं, न दानमयस्स पुञ्ञस्स केवलस्स तंसंवत्तनतादस्सनपरन्ति दट्ठब्बं. समुच्छिन्नरागस्साति समुच्छिन्नकामरागस्स. तस्स हि ¶ सिया ब्रह्मलोके उपपत्ति, न समुच्छिन्नभवरागस्स. वीतरागग्गहणेन चेत्थ कामेसु वीतरागता अधिप्पेता, याय ब्रह्मलोकूपपत्ति सिया. तेनाह ‘‘दानमत्तेनेवा’’तिआदि. यदि एवं दानं तत्थ किमत्थियन्ति आह ‘‘दानं पना’’तिआदि. दानेन मुदुचित्तोति बद्धाघाते वेरिपुग्गलेपि अत्तनो दानसम्पटिच्छनेन मुदुभूतचित्तो.
दानूपपत्तिसुत्तवण्णना निट्ठिता.
६. पुञ्ञकिरियवत्थुसुत्तवण्णना
३६. छट्ठे पुज्जभवफलं निब्बत्तेन्ति, अत्तनो सन्तानं पुनन्तीति वा पुञ्ञानि च तानि हेतुपच्चयेहि कत्तब्बतो किरिया चाति पुञ्ञकिरिया, तायेव च तेसं तेसं पियमनापतादिआनिसंसानं वत्थुभावतो पुञ्ञकिरियवत्थूनि.
अनुच्छिन्नभवमूलस्स अनुग्गहवसेन, पूजावसेन वा अत्तनो देय्यधम्मस्स परस्स परिच्चागचेतना दीयति एतेनाति दानं, दानमेव दानमयं. पदपूरणमत्तं मय-सद्दो. चीवरादीसु चतूसु पच्चयेसु (दी. नि. अट्ठ. ३.३०५), अन्नादीसु वा ¶ दससु दानवत्थूसु, रूपादीसु वा छसु आरम्मणेसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे परिच्चागकाले पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु पवत्तचेतना दानमयं पुञ्ञकिरियवत्थु नाम.
निच्चसीलउपोसथसीलादिवसेन पञ्च अट्ठ दस वा सीलानि समादियन्तस्स ‘‘सीलपूरणत्थं पब्बजिस्सामी’’ति विहारं गच्छन्तस्स पब्बजन्तस्स, मनोरथं मत्थकं पापेत्वा ‘‘पब्बजितो वतम्हि साधु सुट्ठू’’ति आवज्जेन्तस्स, सद्धाय पातिमोक्खं परिपूरेन्तस्स, पञ्ञाय चीवरादिके पच्चये पच्चवेक्खन्तस्स, सतिया आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, वीरियेन आजीवं सोधेन्तस्स च पवत्तचेतना सीलति, सीलेतीति वा सीलमयं पुञ्ञकिरियवत्थु नाम.
पटिसम्भिदायं (पटि. म. १.४८) वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स, सोतं…पे… घानं…पे… जिव्हं…पे… कायं…पे… रूपे…पे… धम्मे…पे… चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं…पे… चक्खुसम्फस्सं ¶ …पे… मनोसम्फस्सं…पे… चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं…पे… जरामरणं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स या चेतना, या च पथवीकसिणादीसु सब्बासु अट्ठत्तिंसाय आरम्मणेसु पवत्ता झानचेतना, या च अनवज्जेसु कम्मायतनसिप्पायतनविज्जाट्ठानेसु परिचयमनसिकारादिवसेन पवत्ता चेतना, सब्बा सा भावेति एतायाति भावनामयं वुत्तनयेन पुञ्ञकिरियवत्थु चाति भावनामयं पुञ्ञकिरियवत्थु.
एकमेकञ्चेत्थ यथारहं पुब्बभागतो पट्ठाय करोन्तस्स कायकम्मं होति. तदत्थं वाचं निच्छारेन्तस्स वचीकम्मं. कायङ्गं वाचङ्गञ्च अचोपेत्वा मनसा चिन्तयन्तस्स मनोकम्मं. अन्नादीनि देन्तस्स चापि ‘‘अन्नदानादीनि देमी’’ति वा, दानपारमिं आवज्जेत्वा वा दानकाले दानमयं पुञ्ञकिरियवत्थु होति. यथा हि केवलं ‘‘अन्नदानादीनि देमी’’ति दानकाले दानमयं पुञ्ञकिरियवत्थु होति, एवं ‘‘इदं दानमयं सम्मासम्बोधिया पच्चयो होतू’’ति दानपारमिं आवज्जेत्वा दानकालेपि दानसीसेनेव पवत्तितत्ता. वत्तसीसे ठत्वा ददन्तो ‘‘एतं दानं नाम मय्हं ¶ कुलवंसहेतु पवेणिचारित्त’’न्ति चारित्तसीसेन वा देन्तो चारित्तसीलत्ता सीलमयं. खयतो वयतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति. यथा हि देय्यधम्मपरिच्चागवसेन वत्तमानापि दानचेतना वत्तसीसे ठत्वा ददतो सीलमयं पुञ्ञकिरियवत्थु होति पुब्बाभिसङ्खारस्स अपरभागे चेतनाय च तथापवत्तत्ता.
पुञ्ञकिरियवत्थुसुत्तवण्णना निट्ठिता.
७-८. सप्पुरिसदानसुत्तादिवण्णना
३७-३८. सत्तमे विचेय्य देतीति एत्थ द्वे विचिननानि दक्खिणेय्यविचिननं, दक्खिणाविचिननञ्च. तेसु विपन्नसीले इतो बहिद्धा पञ्चनवुति पासण्डभेदे च दक्खिणेय्ये पहाय सीलादिगुणसम्पन्नानं सासने पब्बजितानं दानं दक्खिणेय्यविचिननं नाम. लामकलामके पच्चये अपनेत्वा पणीतपणीते विचिनित्वा तेसं दानं दक्खिणाविचिननं नाम. तेनाह ‘‘इमस्स दिन्नं महप्फलं भविस्सती’’तिआदि. अट्ठमे नत्थि वत्तब्बं.
सप्पुरिसदानसुत्तादिवण्णना निट्ठिता.
९-१०. अभिसन्दसुत्तादिवण्णना
३९-४०. नवमे ¶ पुञ्ञाभिसन्दाति पुञ्ञनदियो. कुसलाभिसन्दाति कुसलानं पवाहा. सुखस्साहाराति सुखपच्चया. अग्गानीति ञातत्ता अग्गञ्ञानि. चिररत्तं ञातत्ता रत्तञ्ञानि. अरियानं साधूनं वंसानीति ञातत्ता वंसञ्ञानि. पोराणानं आदिपुरिसानं एतानीति पोराणानि. सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न खित्तानि छड्डितानीति असंकिण्णानि. अयञ्च नयो नेसं यथा अतीते, एवं एतरहि अनागते चाति आह ‘‘असंकिण्णपुब्बानि न संकियन्ति न संकियिस्सन्ती’’ति. ततो एव अप्पटिकुट्ठानि. न हि कदाचि विञ्ञू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति. अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु ¶ भूतेसु निहितदण्डत्ता सकलस्सपि सत्तकायस्स भयाभावं देति. अवेरन्ति वेराभावं. अब्याबज्झन्ति निद्दुक्खतं. एवमेत्थ सङ्खेपतो पाळिवण्णना वेदितब्बा. दसमे नत्थि वत्तब्बं.
अभिसन्दसुत्तादिवण्णना निट्ठिता.
दानवग्गवण्णना निट्ठिता.
५. उपोसथवग्गो
१-८. संखित्तूपोसथसुत्तादिवण्णना
४१-४८. पञ्चमस्स पठमादीसु नत्थि वत्तब्बं. छट्ठे (सं. नि. टी. १.१.१६५) पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गमेव पञ्चङ्गिकं, तस्स पञ्चङ्गिकस्स. महती दद्दरी वीणाविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसनं कतं. एकतलतूरियं कुम्भथुनदद्दरिकादि. उभयतलं भेरिमुदिङ्गादि. चम्मपरियोनद्धं हुत्वा विनिबद्धं आततविततं. सब्बसो परियोनद्धं नाम चतुरस्सअम्बणं पणवादि च. गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो. वंसादीति आदि-सद्देन सङ्खादीनं सङ्गहो. सम्मादीति सम्मताळकंसताळसिलासलाकताळादि. तत्थ सम्मताळं नाम दन्तमयताळं. कंसताळं लोहमयं. सिलामयं अयोपत्तेन च वादनताळं सिलासलाकताळं. सुमुच्छितस्साति सुट्ठु पटियत्तस्स. पमाणेति ¶ नातिदळ्हनातिसिथिलसङ्खाते मज्झिमे मुच्छनापमाणे. छेकोति पटु पट्ठो. सो चस्स पटुभावो मनोहरोति आह ‘‘सुन्दरो’’ति. रञ्जेतुन्ति रागं उप्पादेतुं. खमतेवाति रोचतेव. न निब्बिन्दतीति न तज्जेति, सोतसुखभावतो पियायितब्बोव होति.
भत्तारं नातिमञ्ञतीति सामिकं मुञ्चित्वा अञ्ञं मनसापि न पत्थेति. उट्ठाहिकाति उट्ठानवीरियसम्पन्ना. अनलसाति निक्कोसज्जा. सङ्गहितपरिज्जनाति सम्माननादीहि चेव छणादीसु पेसेतब्ब-पियभण्डादिपण्णाकारपेसनादीहि च सङ्गहितपरिजना. इध परिजनो नाम सामिकस्स चेव ¶ अत्तनो च ञातिजनो. सम्भतन्ति कसिवणिज्जादीनि कत्वा आभतधनं. सत्तमट्ठमानि उत्तानत्थानि.
संखित्तूपोसथसुत्तादिवण्णना निट्ठिता.
९-१०. पठमइधलोकिकसुत्तादिवण्णना
४९-५०. नवमे इधलोकविजयायाति इधलोकविजिननत्थाय अभिभवत्थाय. यो हि दिट्ठधम्मिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो इधलोकविजयाय पटिपन्नो नाम होति पच्चत्थिकनिग्गण्हनतो सदत्थसम्पादनतो च. तेनाह ‘‘अयंस लोको आरद्धो होती’’ति. (पसंसावहतो तयिदं पसंसावहनं कित्तिसद्देन इधलोके सद्दानं चित्ततोसनविद्धेय्यभावापादनेन च होतीति दट्ठब्बं.) सुसंविहितकम्मन्तोति यागुभत्तपचनकालादीनि अनतिक्कमित्वा तस्स तस्स साधुकं करणेन सुट्ठु संविहितकम्मन्तो. परलोकविजयायाति परलोकस्स विजिननत्थाय अभिभवत्थाय. यो हि सम्परायिकं अनत्थं परिवज्जनवसेन अभिभवति, ततो एव तदत्थं सम्पादेति, सो परलोकविजयाय पटिपन्नो नाम होति. सेसं सब्बत्थ उत्तानमेव.
पठमइधलोकिकसुत्तादिवण्णना निट्ठिता.
उपोसथवग्गवण्णना निट्ठिता.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं
(६) १. गोतमीवग्गो
१-३. गोतमीसुत्तादिवण्णना
५१-५३. छट्ठस्स ¶ ¶ पठमे (सारत्थ. टी. चूळवग्ग ३.४०२) गोतमीति गोत्तं. नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो महेसी भविस्सति. सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु. अथस्सा ‘‘महापजापती’’ति नामं अकंसु. तेनाह ‘‘पुत्तपजाय चेव धीतुपजाय च महन्तत्ता एवंलद्धनामा’’ति.
‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगं;
संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति. (सु. नि. ९४१; महानि. १७०) –
आदिना अत्तदण्डसुत्तं कथेसि. तंतंपलोभनकिरिया कायवाचाहि परक्कमन्तियो उक्कण्ठन्तूति सासनं पेसेन्ति नामाति कत्वा वुत्तं ‘‘सासनं पेसेत्वा’’ति. कुणालदहन्ति कुणालदहतीरं. अनभिरतिं विनोदेत्वाति इत्थीनं दोसदस्सनमुखेन कामानं वोकारसंकिलेसविभावनेन अनभिरतिं विनोदेत्वा.
आपादिकाति संवद्धका, तुम्हाकं हत्थपादेसु किच्चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिताति अत्थो. पोसिकाति दिवसस्स द्वे तयो वारे नहापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि. थञ्ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरो, तस्मिं जाते महापजापती अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्चं साधयमाना अत्तनो थञ्ञं पायेसि. तं सन्धाय थेरो एवमाह. दहरोति तरुणो. युवाति योब्बञ्ञे ¶ ठितो. मण्डनकजातिकोति अलङ्कारसभावो. तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो. कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो, आलसियब्यसनादीहि वा अभिभूतो. इध पन दहरो ¶ चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह. उप्पलादीनि मण्डनकजातिको च लोकसम्मतत्ता वुत्तानि.
मातुगामस्स पब्बजितत्ताति इदं पञ्चवस्ससततो उद्धं अट्ठत्वा पञ्चसुयेव वस्ससतेसु सद्धम्मट्ठितिया कारणनिदस्सनं. पटिसम्भिदापभेदप्पत्तखीणासववसेनेव वुत्तन्ति एत्थ पटिसम्भिदाप्पत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति. न हि निज्झानकानं सब्बप्पकारसम्पत्ति इज्झतीति वदन्ति. सुक्खविपस्सकखीणासववसेन वस्ससहस्सन्तिआदिना च यं वुत्तं, तं खन्धकभाणकानं मतेन वुत्तन्ति वेदितब्बं. विनयट्ठकथायम्पि (चूळव. अट्ठ. ४०३) इमिनाव नयेन वुत्तं.
दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.१६१) पन ‘‘पटिसम्भिदाप्पत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्ञेहि वस्ससहस्सं, तेविज्जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेन वस्ससहस्सं अट्ठासी’’ति वुत्तं. इधापि सासनन्तरधानकथायं (अ. नि. अट्ठ. १.१.१३०) ‘‘बुद्धानञ्हि परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततो तापि निब्बत्तेतुं असक्कोन्ता तिस्सो विज्जा निब्बत्तेन्ति, गच्छन्ते गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव उपायेन अनागामिनो, सकदागामिनो, सोतापन्ना’’ति वुत्तं.
संयुत्तनिकायट्ठकथायं (सं. नि. अट्ठ. २.२.१५६) पन ‘‘पठमबोधियञ्हि भिक्खू पटिसम्भिदाप्पत्ता अहेसुं. अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्ञा अहेसुं. ततो छ अभिञ्ञा पत्तुं असक्कोन्ता तिस्सो विज्जा पापुणिंसु. इदानि काले गच्छन्ते तिस्सो विज्जा पापुणितुं असक्कोन्ता आसवक्खयमत्तं पापुणिस्सन्ति, तम्पि असक्कोन्ता अनागामिफलं, तम्पि असक्कोन्ता सकदागामिफलं, तम्पि असक्कोन्ता सोतापत्तिफलं, गच्छन्ते काले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ती’’ति वुत्तं. यस्मा चेतं सब्बं अञ्ञमञ्ञप्पटिविरुद्धं, तस्मा तेसं तेसं भाणकानं मतमेव आचरियेन तत्थ तत्थ दस्सितन्ति गहेतब्बं. अञ्ञथा हि आचरियस्सेव पुब्बापरविरोधप्पसङ्गो सियाति.
तानियेवाति ¶ तानियेव पञ्चवस्ससहस्सानि. परियत्तिमूलकं सासनन्ति आह ‘‘न हि परियत्तिया ¶ असति पटिवेधो अत्थी’’तिआदि. परियत्तिया हि अन्तरहिताय पटिपत्तिअन्तरधायति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति. किंकारणा? अयञ्हि परियत्ति पटिपत्तिया पच्चयो होति, पटिपत्ति अधिगमस्स. इति पटिपत्तितोपि परियत्तियेव पमाणं. दुतियततियेसु नत्थि वत्तब्बं.
गोतमीसुत्तादिवण्णना निट्ठिता.
४-५. दीघजाणुसुत्तादिवण्णना
५४-५५. चतुत्थे (दी. नि. अट्ठ. ३.२६५) एकेन भोगे भुञ्जेय्याति एकेन कोट्ठासेन भोगे भुञ्जेय्य, विनिभुञ्जेय्य वाति अत्थो. द्वीहि कम्मन्ति द्वीहि कोट्ठासेहि कसिवणिज्जादिकम्मं पयोजेय्य. निधापेय्याति चतुत्थकोट्ठासं निधेत्वा ठपेय्य, निदहित्वा भूमिगतं कत्वा ठपेय्याति अत्थो. आपदासु भविस्सतीति कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजअग्गिचोरदुब्भिक्खादिवसेन आपदा उप्पज्जन्ति, तस्मा एवं आपदासु उप्पन्नासु भविस्सतीति एकं कोट्ठासं निधापेय्याति वुत्तं. इमेसु पन चतूसु कोट्ठासेसु कतरं कोट्ठासं गहेत्वा कुसलं कातब्बन्ति? ‘‘भोगे भुञ्जेय्या’’ति वुत्तकोट्ठासं. ततो गण्हित्वा हि भिक्खूनम्पि कपणद्धिकानम्पि दानं दातब्बं, पेसकारन्हापितादीनम्पि वेतनं दातब्बं. समणब्राह्मणकपणद्धिकादीनं दानवसेन चेव, अधिवत्थदेवतादीनं पेतबलिवसेन, न्हापितादीनं वेतनवसेन च विनियोगोपि उपयोगो एव.
अपेन्ति गच्छन्ति, अपेन्ता वा एतेहीति अपाया, अपाया एव मुखानि द्वारानीति अपायमुखानि. विनासद्वारानीति एत्थापि एसेव नयो. पञ्चमे नत्थि वत्तब्बं.
दीघजाणुसुत्तादिवण्णना निट्ठिता.
६-८. भयसुत्तादिवण्णना
५६-५८. छट्ठे ¶ गब्भवासो इध उत्तरपदलोपेन गब्भो वुत्तोति आह ‘‘गब्भोति गब्भवासो’’ति. सत्तमट्ठमानि उत्तानत्थानि.
भयसुत्तादिवण्णना निट्ठिता.
६-१०. पुग्गलसुत्तादिवण्णना
५९-६०. नवमे ¶ दानं ददन्तानन्ति दक्खिणेय्यं उद्दिस्स दानं देन्तानं. उपधी विपच्चन्ति एतेन, उपधीसु वा विपच्चति, उपधयो वा विपाका एतस्साति उपधिविपाकं. सङ्घे दिन्नं महप्फलन्ति अरियसङ्घे दिन्नं विप्फारट्ठानं होति, विपुलफलन्ति अत्थो. दसमे नत्थि वत्तब्बं.
पुग्गलसुत्तादिवण्णना निट्ठिता.
गोतमीवग्गवण्णना निट्ठिता.
(७) २. भूमिचालवग्गो
१-५. इच्छासुत्तादिवण्णना
६१-६५. सत्तमस्स पठमादीनि सुविञ्ञेय्यानि. पञ्चमे (दी.नि.टी. २.१७३) अभिभवतीति अभिभु, परिकम्मं, ञाणं वा. अभिभु आयतनं एतस्साति अभिभायतनं, झानं. अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं. अथ वा आरम्मणाभिभवनतो अभितु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तज्झानं अभिभायतनं. तेनाह ‘‘अभिभवनकारणानी’’तिआदि. तानि हीति अभिभायतनसञ्ञितानि झानानि. ‘‘पुग्गलस्स ञाणुत्तरियताया’’ति इदं उभयत्थापि योजेतब्बं. कथं? पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति पुग्गलस्स ञाणुत्तरियताय आरम्मणानि अभिभवन्ति. ञाणबलेनेव हि आरम्मणाभिभवनं विय पटिपक्खाभिभवोपीति.
परिकम्मवसेन ¶ अज्झत्तं रूपसञ्ञी, न अप्पनावसेन. न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति. तं पन अज्झत्तपरिकम्मवसेन लद्धं कसिणनिमित्तं अविसुद्धमेव होति, न बहिद्धापरिकम्मवसेन लद्धं विय विसुद्धं.
परित्तानीति ¶ यथालद्धानि सुप्पसरावमत्तानि. तेनाह ‘‘अवड्ढितानी’’ति. परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदं अभिभायतनं वुत्तं. परित्तता हेत्थ अभिभवनस्स कारणं. वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति आह ‘‘ञाणुत्तरिको पुग्गलो’’ति. अभिभवित्वा समापज्जतीति एत्थ अभिभवनं समापज्जनञ्च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति. सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतं. यो ‘‘खिप्पाभिञ्ञो’’ति वुच्चति, ततोपि ञाणुत्तरस्सेव अभिभायतनभावना. एत्थाति एतस्मिं निमित्ते. अप्पनं पापेतीति भावनं अप्पनं नेति.
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झानपक्खिका एव, तदनन्तरञ्च भवङ्गपरिवासेन उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तं. न हि पारिवासिककम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो. ‘‘सह निमित्तुप्पादेना’’ति च अधिप्पायिकमिदं वचनं, न नीतत्थं. अधिप्पायो वुत्तनयेनेव वेदितब्बो.
न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो, समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनाय वसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बं. अभिधम्मट्ठकथायं (ध. स. अट्ठ. २०४) पन ‘‘इमिना पनस्स पुब्बभोगो कथितो’’ति वुत्तं. अन्तोसमापत्तियं ¶ तथा आभोगाभावे कस्मा ‘‘झानसञ्ञायपी’’ति वुत्तन्ति आह ‘‘अभिभवन…पे… अत्थी’’ति.
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढिं पापितानीति तथावड्ढनस्सेवेत्थ असम्भवतो. तेनाह ‘‘महन्तानी’’ति. भत्तवड्ढितकन्ति भुञ्जनभाजने वड्ढित्वा दिन्नं भत्तं, एकासने पुरिसेन भुञ्जितब्बभत्ततो उपड्ढभत्तन्ति अत्थो.
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी. सञ्ञासीसेन ¶ झानं वदति. रूपसञ्ञाय अनुप्पादनमेवेत्थ अलाभिता. बहिद्धाव उप्पन्नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्नं. अभिधम्मे (ध. स. २०४-२०९) पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं ‘‘कस्मा पन यथा सुत्तन्ते अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानीतिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’’ति चोदनं कत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वत्वा ‘‘तत्थ वा इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतोव वत्तब्बानीति तत्रापि इधापि वुत्तानि, ‘अज्झत्तं रूपसञ्ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तं.
एत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानि सुवण्णदुब्बण्णानी’’ति. अत्थि हि सो परियायो ‘‘परित्तानि अभिभुय्य, तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति. परियायकथा हि सुत्तन्तदेसनाति. अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि. अत्थि हि उभयत्थ अभिभवनविसेसोति, तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो. अभिधम्मे (ध. स. २०४-२०९, २४७-२४९) पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि ¶ असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि. तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति. ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं. तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तं. यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति.
अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता देसनाविलासो ¶ च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथाभावतो. ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता न नीलादिअभिभायतनानि वत्तब्बानीति चे? तं न. नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता. न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता वा अप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति. एतेसु च परित्तादिकसिणरूपेसु यं यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तं. सब्बसङ्गाहिकवसेनाति नीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन. वण्णवसेनाति सभाववण्णवसेन. निदस्सनवसेनाति पस्सितब्बतावसेन चक्खुविञ्ञाणादिविञ्ञाणवीथिया गहेतब्बतावसेन. ओभासवसेनाति सप्पभासताय अवभासनवसेन.
इच्छासुत्तादिवण्णना निट्ठिता.
६. विमोक्खसुत्तवण्णना
६६. छट्ठे (दी. नि. टी. २.१२९) केनट्ठेनाति केन सभावेन. सभावो हि ञाणेन याथावतो अरणीयतो ञातब्बतो ‘‘अत्थो’’ति वुच्चति, सो एव ¶ त्थ-कारस्स ट्ठ-कारं कत्वा ‘‘अट्ठो’’ति वुत्तो. अधिमुच्चनट्ठेनाति अधिकं सविसेसं मुच्चनट्ठेन. एतेन सतिपि सब्बस्सपि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्चित्वा पवत्तति, सो भावनाविसेसो दीपितो. भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्तिआकारविसेसो. यथा तं सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, तथा पच्चनीकधम्मेहि सुट्ठु विमुत्तताय एव अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठेनपि विमोक्खो. तेनाह ‘‘आरम्मणे चा’’तिआदि. अयं पनत्थोति अयं अधिमुच्चनट्ठो पच्छिमे विमोक्खे निरोधे नत्थि. केवलो विमुत्तट्ठो एव तत्थ लब्भति, तं सयमेव परतो वक्खति.
रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठरूपं होति, येन विसिट्ठेन रूपेन ‘‘रूपी’’ति वुच्चेय्य रूपीसद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपस्स वसेन पटिलद्धज्झानं इध परमत्थतो रूपिभावसाधकन्ति दट्ठब्बं. तेनाह ‘‘अज्झत्त’’न्तिआदि. रूपज्झानं रूपं उत्तरपदलोपेन. रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो. तेन वुत्तं ‘‘नीलकसिणादीनि रूपानी’’ति. रूपे कसिणरूपे सञ्ञा रूपसञ्ञा ¶ , सा एतस्स अत्थीति रूपसञ्ञी, सञ्ञासीसेन झानं वदति. तप्पटिपक्खेन अरूपसञ्ञी. तेनाह ‘‘अज्झत्तं न रूपसञ्ञी’’तिआदि.
अन्तो अप्पनायं ‘‘सुभ’’न्ति आभोगो नत्थीति इमिना पुब्बाभोगवसेन तथा अधिमुत्ति सियाति दस्सेति. एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना अनवट्ठाना होति. यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठो सम्भवति, तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो. यस्मा पन मेत्तादिवसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहन्ति, ते सुभतो अधिमुच्चित्वा पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि. म. १.२१२-२१३) ब्रह्मविहारभावना ‘‘सुभविमोक्खो’’ति वुत्ता. तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बं.
सब्बसोति ¶ अनवसेसतो. न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवसिस्सति. विस्सट्ठत्ताति यथापरिच्छिन्नकाले निरोधितत्ता. उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च.
विमोक्खसुत्तवण्णना निट्ठिता.
७. अनरियवोहारसुत्तवण्णना
६७. सत्तमे अनरियानं लामकानं वोहारो अनरियवोहारो. दिट्ठवादिताति दिट्ठं मयाति एवं वादिता. एवं सेसेसुपि. एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो. तेनाह ‘‘याहि चेतनाही’’तिआदि.
अनरियवोहारसुत्तवण्णना निट्ठिता.
९. परिसासुत्तवण्णना
६९. नवमे (दी. नि. टी. २.१७२) समागन्तब्बतो, समागच्छतीति वा समागमो, परिसा. बिम्बिसारप्पमुखो समागमो बिम्बिसारसमागमो. सेसद्वयेपि एसेव नयो. बिम्बिसार…पे… समागमसदिसं खत्तियपरिसन्ति योजना. अञ्ञेसु चक्कवाळेसुपि लब्भतेव सत्थु ¶ खत्तियपरिसादिउपसङ्कमनं. आदितो तेहि सद्धिं सत्थु भासनं आलापो, कथनप्पटिकथनं सल्लापो. धम्मूपसंहिता पुच्छापटिपुच्छा धम्मसाकच्छा. सण्ठानं पटिच्च कथितं सण्ठानपरियायत्ता वण्ण-सद्दस्स ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं. नि. १.१३८) विय. तेसन्ति पदं उभयपदापेक्खं ‘‘तेसम्पि लक्खणसण्ठानं विय सत्थु सरीरसण्ठानं तेसं केवलं पञ्ञायति एवा’’ति. नापि आमुत्तमणिकुण्डलो भगवा होतीति योजना. छिन्नस्सराति द्विधा भिन्नस्सरा. गग्गरस्सराति जज्जरितस्सरा. भासन्तरन्ति तेसं सत्तानं भासातो अञ्ञं भासं. वीमंसाति चिन्तना. किमत्थं…पे… देसेतीति इदं ननु अत्तानं जानापेत्वा धम्मे कथिते तेसं सातिसयो ¶ पसादो होतीति इमिना अधिप्पायेन वुत्तं? येसं अत्तानं अजानापेत्वाव धम्मे कथिते पसादो होति, न जानापेत्वा, तादिसे सन्धाय सत्था तथा करोति. तत्थ पयोजनमाह ‘‘वासनत्थाया’’ति. एवं सुतोपीति एवं अविञ्ञातदेसको अविञ्ञातागमनोपि सुतो धम्मो अत्तनो धम्मसुधम्मतायेव अनागते पच्चयो होति सुणन्तस्स.
परिसासुत्तवण्णना निट्ठिता.
१०. भूमिचालसुत्तवण्णना
७०. दसमे (दी. नि. टी. २.१६७; सं. नि. टी. २.५.८२२) उदेनयक्खस्स चेतियट्ठानेति उदेनस्स नाम यक्खस्स आयतनभावेन इट्ठकाहि कते महाजनस्स चित्तीकतट्ठाने. कतविहारोति भगवन्तं उद्दिस्स कतविहारो. वुच्चतीति पुरिमवोहारेन ‘‘उदेनं चेतिय’’न्ति वुच्चति. गोतमकादीसुपीति ‘‘गोतमकं चेतिय’’न्तिआदीसुपि. एसेव नयोति चेतियट्ठाने कतविहारभावं अतिदिसति. तथा हि सत्तम्बन्ति किकिस्स रञ्ञो धीतरो सत्त कुमारियो संवेगजाता गेहतो निक्खमित्वा तत्थ पधानं पदहिंसु, तं ठानं ‘‘सत्तम्बं चेतिय’’न्ति वदन्ति. बहुपुत्तकन्ति च बहुपारोहो एको निग्रोधरुक्खो, तस्मिं अधिवत्थं देवतं बहू मनुस्सा पुत्ते पत्थेन्ति, तदुपादाय तं ठानं ‘‘बहुपुत्तकं चेतिय’’न्ति पञ्ञायित्थ. सारन्ददस्स नाम यक्खस्स वसितट्ठानं, चापालस्स नाम यक्खस्स वसितट्ठानं, इति सब्बानेवेतानि बुद्धुप्पादतो पुब्बदेवता परिग्गहेत्वा चेतियवोहारेन वोहरितानि, भगवतो विहारे कतेपि तथेव सञ्जानन्ति. रमणीयाति एत्थ वेसालिया ताव भूमिभागसम्पत्तिया सुलभपिण्डताय रमणीयभावो वेदितब्बो. विहारानं पन नगरतो नातिदूरताय नच्चासन्नताय गमनागमनसम्पत्तिया अनाकिण्णविहारट्ठानताय छायुदकसम्पत्तिया पविवेकपतिरूपताय च रमणीयता दट्ठब्बा.
वड्ढिताति ¶ भावनापारिपूरिवसेन परिब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता. युत्तयानं विय कताति यथा ¶ युत्तमाजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तिरहतं गमिता. पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन. वत्थु विय कताति सब्बसो उपक्किलेसविसोधनेन इद्धिविसयताय पतिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता. अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता. समन्ततो चिताति सब्बभागेन भावनुपचयं गमिता. तेनाह ‘‘सुवड्ढिता’’ति. सुट्ठु समारद्धाति इद्धिभावनाय सिखाप्पत्तिया सम्मदेव संसेविता.
अनियमेनाति ‘‘यस्स कस्सची’’ति अनियमवचनेन. नियमेत्वाति ‘‘तथागतस्सा’’ति सरूपदस्सनेन नियमेत्वा. आयुप्पमाणन्ति (दी. नि. टी. १.४०; दी. नि. अभि. टी. १.४०) परमायुप्पमाणं वदति. किं पनेत्थ परमायु नाम, कथं वा तं परिच्छिन्नप्पमाणन्ति? वुच्चते – यो तेसं तेसं सत्तानं तस्मिं तस्मिं भवविसेसे पुरिमसिद्धभवपत्थनूपनिस्सयवसेन सरीरावयववण्णसण्ठानप्पमाणादिविसेसा विय तंतंगतिनिकायादीसु येभुय्येन नियतपरिच्छेदो गब्भसेय्यककामावचरदेवरूपावचरसत्तानं सुक्कसोणितउतुभोजनादिउतुआदिपच्चुप्पन्नपच्चयूपत्थम्भितो विपाकप्पबन्धस्स ठितिकालनियमो. सो यथासकं खणमत्तावट्ठायीनम्पि अत्तनो सहजातानं रूपारूपधम्मानं ठपनाकारवुत्तिताय पवत्तनकानि रूपारूपजीवितिन्द्रियानि यस्मा न केवलं तेसं खणठितिया एव कारणभावेन अनुपालकानि, अथ खो याव भवङ्गुपच्छेदा अनुपबन्धस्स अविच्छेदहेतुभावेनपि, तस्मा आयुहेतुकत्ता कारणूपचारेन आयु, उक्कंसपरिच्छेदवसेन परमायूति च वुच्चति. तं पन देवानं नेरयिकानं उत्तरकुरुकानञ्च नियतपरिच्छेदं. उत्तरकुरुकानं पन एकन्तनियतपरिच्छेदमेव, अवसिट्ठमनुस्सपेततिरच्छानानं पन चिरट्ठितिसंवत्तनिककम्मबहुले काले तंकम्मसहितसन्तानजनितसुक्कसोणितपच्चयानं तंमूलकानञ्च चन्दसूरियसमविसमपरिवत्तनादिजनितउतुआहारादिसमविसमपच्चयानञ्च वसेन चिराचिरकालतो अनियतपरिच्छेदं, तस्स च यथा पुरिमसिद्धभवपत्थनावसेन तंतंगतिनिकायादीसु वण्णसण्ठानादिविसेसनियमो सिद्धो दस्सनानुस्सवादीहि, तथा आदितो गहणसिद्धिया. एवं तासु तासु उपपत्तीसु निब्बत्तसत्तानं येभुय्येन समप्पमाणट्ठितिकालं ¶ दस्सनानुस्सवेहि लभित्वा तंपरमतं अज्झोसाय पवत्तितभवपत्थनावसेन आदितो परिच्छेदनियमो वेदितब्बो. यस्मा पन कम्मं तासु तासु उपपत्तीसु यथा तंतंउपपत्तिनियतवण्णादिनिब्बत्तने समत्थं, एवं नियतायुपरिच्छेदासु उपपत्तीसु परिच्छेदातिक्कमेन ¶ विपाकनिब्बत्तने समत्थं न होति, तस्मा वुत्तं ‘‘तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्या’’ति.
महासीवत्थेरो पन ‘‘महाबोधिसत्तानं चरिमभवे पटिसन्धिदायिनो कम्मस्स असङ्ख्येय्यायुकतासंवत्तनसमत्थतं हदये ठपेत्वा बुद्धानञ्च आयुसङ्खारस्स परिस्सयविक्खम्भनसमत्थता पाळियं आगता एवाति इमं भद्दकप्पमेव तिट्ठेय्या’’ति अवोच. खण्डिच्चादीहि अभिभुय्यतीति एतेन यथा इद्धिबलेन जराय न पटिघातो, एवं तेन मरणस्सपि न पटिघातोति अत्थतो आपन्नमेवाति. ‘‘क्व सरो खित्तो, क्व च निपतितो’’ति अञ्ञथा वुट्ठितेनपि थेरवादेन अट्ठकथावचनमेव समत्थितन्ति दट्ठब्बं. तेनाह ‘‘यो पन वुच्चति…पे… नियामित’’न्ति.
ओळारिके निमित्तेति थूले सञ्ञुप्पादने. थूलसञ्ञुप्पादनञ्हेतं ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलं कप्पं अवट्ठानयाचनाय, यदिदं ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थताविभावनं. ओभासेति पाकटवचने. पाकटवचनञ्हेतं, यदिदं परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं. परियुट्ठितचित्तोति यथा किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्का, एवं अभिभूतचित्तो. सो पन अभिभवो महता उदकोघेन अप्पकस्स उदकस्स अज्झोत्थरणं विय अहोसीति वुत्तं ‘‘अज्झोत्थटचित्तो’’ति. अञ्ञोति थेरतो, अरियेहि वा अञ्ञोपि यो कोचि पुथुज्जनो. पुथुज्जनग्गहणञ्चेत्थ यथा सब्बेन सब्बं अप्पहीनविपल्लासो मारेन परियुट्ठितचित्तो किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्कोति, एवं थेरो भगवता कतनिमित्तोभासं सब्बसो न सल्लक्खेसीति दस्सनत्थं. तेनाह ‘‘मारो ही’’तिआदि.
चत्तारो ¶ विपल्लासाति असुभे ‘‘सुभ’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासो, दुक्खे ‘‘सुख’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासोति इमे चत्तारो विपल्लासा. तेनाति यदिपि इतरे अट्ठ विपल्लासा पहीना, तथापि यथावुत्तानं चतुन्नं विपल्लासानं अप्पहीनभावेन. अस्साति थेरस्स. मद्दतीति फुसनमत्तेन मद्दन्तो विय होति, अञ्ञथा तेन मद्दिते सत्तानं मरणमेव सिया. किं सक्खिस्सति, न सक्खिस्सतीति अधिप्पायो. कस्मा न सक्खिस्सति, ननु एस अग्गसावकस्स कुच्छिं पविट्ठोति? सच्चं पविट्ठो, तञ्च खो अत्तनो आनुभावदस्सनत्थं, न विबाधनाधिप्पायेन. विबाधनाधिप्पायेन पन इध ‘‘किं सक्खिस्सती’’ति वुत्तं हदयमद्दनस्स अधिकतत्ता. निमित्तोभासन्ति एत्थ ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय ¶ ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थतावसेन सञ्ञुप्पादनं निमित्तं. तथा पन परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं ओभासो. जानन्तोयेवाति मारेन परियुट्ठितभावं जानन्तोयेव. अत्तनो अपराधहेतुतो सत्तानं सोको तनुको होति, न बलवाति आह ‘‘दोसारोपनेन सोकतनुकरणत्थ’’न्ति. किं पन थेरो मारेन परियुट्ठितचित्तकाले पवत्तिं पच्छा जानातीति? न जानाति सभावेन, बुद्धानुभावेन पन जानाति.
गच्छ त्वं, आनन्दाति यस्मा दिवाविहारत्थाय इधागतो, तस्मा, आनन्द, गच्छ त्वं यथारुचितट्ठानं दिवाविहाराय. तेनाह ‘‘यस्सदानि कालं मञ्ञसी’’ति. अनत्थे नियोजेन्तो गुणमारणेन मारेति, विरागविबन्धनेन वा जातिनिमित्तताय तत्थ तत्थ जातं मारेन्तो विय होतीति ‘‘मारेतीति मारो’’ति वुत्तं. अति विय पापताय पापिमा. कण्हधम्मेहि समन्नागतो कण्हो. विरागादिगुणानं अन्तकरणतो अन्तको. सत्तानं अनत्थावहं पटिपत्तिं न मुञ्चतीति नमुचि. अत्तनो मारपासेन पमत्ते बन्धति, पमत्ता वा बन्धू एतस्साति पमत्तबन्धु. सत्तमसत्ताहतो परं सत्त अहानि सन्धायाह ‘‘अट्ठमे सत्ताहे’’ति न पन पल्लङ्कसत्ताहादि विय नियतकिच्चस्स अट्ठमसत्ताहस्स नाम लब्भनतो. सत्तमसत्ताहस्स हि परतो अजपालनिग्रोधमूले ¶ महाब्रह्मुनो सक्कस्स च देवरञ्ञो पटिञ्ञातधम्मदेसनं भगवन्तं ञत्वा ‘‘इदानि सत्ते धम्मदेसनाय मम विसयं समतिक्कमापेस्सती’’ति सञ्जातदोमनस्सो हुत्वा ठितो चिन्तेसि – ‘‘हन्द दानाहं नं उपायेन परिनिब्बापेस्सामि, एवमस्स मनोरथो अञ्ञथत्तं गमिस्सति, मम च मनोरथो इज्झिस्सती’’ति. एवं पन चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एकमन्तं ठितो ‘‘परिनिब्बातु दानि, भन्ते, भगवा’’तिआदिना परिनिब्बानं याचि. तं सन्धाय वुत्तं ‘‘अट्ठमे सत्ताहे’’तिआदि. तत्थ अज्जाति आयुसङ्खारोस्सज्जनदिवसं सन्धायाह. भगवा चस्स अतिबन्धनाधिप्पायं जानन्तोपि तं अनाविकत्वा परिनिब्बानस्स अकालभावमेव पकासेन्तो याचनं पटिक्खिपि. तेनाह ‘‘न तावाह’’न्तिआदि.
मग्गवसेन ब्यत्ताति सच्चसम्पटिवेधवेय्यत्तियेन ब्यत्ता. तथेव विनीताति मग्गवसेनेव किलेसानं समुच्छेदविनयेन विनीता. तथा विसारदाति अरियमग्गाधिगमेनेव सत्थुसासने वेसारज्जप्पत्तिया विसारदा, सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमेन विसारदभावं पत्ताति अत्थो. यस्स सुतस्स वसेन वट्टदुक्खतो निस्सरणं सम्भवति, तं इध उक्कट्ठनिद्देसेन सुतन्ति अधिप्पेतन्ति आह ‘‘तेपिटकवसेना’’ति. तिण्णं पिटकानं समूहो तेपिटकं ¶ , तीणि वा पिटकानि तिपिटकं, तिपिटकमेव तेपिटकं, तस्स वसेन. तमेवाति यं तं तेपिटकं सोतब्बभावेन ‘‘सुत’’न्ति वुत्तं, तमेव. धम्मन्ति परियत्तिधम्मं. धारेन्तीति सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तं कत्वा सुप्पगुणसुप्पवत्तिभावेन धारेन्ति हदये ठपेन्ति. इति परियत्तिधम्मवसेन बहुस्सुतधम्मधरभावं दस्सेत्वा इदानि पटिवेधधम्मवसेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. अरियधम्मस्साति मग्गफलधम्मस्स, नवविधस्सपि वा लोकुत्तरधम्मस्स. अनुधम्मभूतन्ति अधिगमाय अनुरूपधम्मभूतं. अनुच्छविकप्पटिपदन्ति च तमेव विपस्सनाधम्ममाह, छब्बिधा विसुद्धियो वा. अनुधम्मन्ति तस्सा यथावुत्तप्पटिपदाय अनुरूपं अभिसल्लेखितं अप्पिछतादिधम्मं. चरणसीलाति समादाय वत्तनसीला. अनुमग्गफलधम्मो एतिस्साति वा अनुधम्मा, वुट्ठानगामिनी विपस्सना. तस्सा चरणसीला. अत्तनो आचरियवादन्ति अत्तनो आचरियस्स सम्मासम्बुद्धस्स वादं. सदेवकस्स लोकस्स आचारसिक्खापनेन आचरियो, भगवा, तस्स वादो, चतुसच्चदेसना.
आचिक्खिस्सन्तीति ¶ आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो. देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा पबोधेस्सन्तीति अत्थो. पञ्ञपेस्सन्तीति पजानापेस्सन्ति, सङ्कासेस्सन्तीति अत्थो. पट्ठपेस्सन्तीति पकारेहि ठपेस्सन्ति, पकासेस्सन्तीति अत्थो. विवरिस्सन्तीति विवटं करिस्सन्ति. विभजिस्सन्तीति विभत्तं करिस्सन्ति. उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति. सहधम्मेनाति एत्थ धम्म-सद्दो कारणपरियायो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) वियाति आह ‘‘सहेतुकेन सकारणेन वचनेना’’ति. सप्पाटिहारियन्ति सनिस्सरणं. यथा परवादं भञ्जित्वा सकवादो पतिट्ठहति, एवं हेतुदाहरणेहि यथाधिगतमत्थं सम्पादेत्वा धम्मं कथेस्सन्ति. तेनाह ‘‘निय्यानिकं कत्वा धम्मं देसेस्सन्ती’’ति, नवविधं लोकुत्तरधम्मं पबोधेस्सन्तीति अत्थो. एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानि. एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति. वुत्तञ्हेतं नेत्तियं (नेत्ति. सङ्गहवारो) ‘‘द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति.
सिक्खात्तयसङ्गहितन्ति अधिसीलसिक्खादिसिक्खात्तयसङ्गहं. सकलं सासनब्रह्मचरियन्ति अनवसेसं सत्थुसासनभूतं सेट्ठचरियं. समिद्धन्ति सम्मदेव वड्ढितं. झानस्सादवसेनाति तेहि तेहि भिक्खूहि समधिगतज्झानसुखवसेन. वुद्धिप्पत्तन्ति उळारपणीतभावूपगमेन सब्बसो परिवुद्धिमुपगतं. सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन अभिञ्ञासम्पदाहि सासनाभिवुद्धिया ¶ मत्थकप्पत्तितो. पतिट्ठितवसेनाति पतिट्ठानवसेन, पतिट्ठप्पत्तियाति अत्थो. पटिवेधवसेन बहुनो जनस्स हितन्ति बाहुजञ्ञं. तेनाह ‘‘महाजनाभिसमयवसेना’’ति. पुथु पुथुलं भूतं जातं, पुथु वा पुथुत्तं पत्तन्ति पुथुभूतं. तेनाह ‘‘सब्बा…पे... पत्त’’न्ति. सुट्ठु पकासितन्ति सुट्ठु सम्मदेव आदिकल्याणादिभावेन पवेदितं.
सतिं सूपट्ठितं कत्वाति अयं कायादिविभागो अत्तभावसञ्ञितो दुक्खभारो मया एत्तकं कालं वहितो, इदानि पन न वहितब्बो, एतस्स अवहनत्थञ्हि चिरतरं कालं अरियमग्गसम्भारो सम्भतो, स्वायं अरियमग्गो पटिविद्धो. यतो इमे कायादयो असुभादितो ¶ सभावादितो सम्मदेव परिञ्ञाताति चतुब्बिधम्पि सम्मासतिं यतातथं विसये सुट्ठु उपट्ठितं कत्वा. ञाणेन परिच्छिन्दित्वाति इमस्स अत्तभावसञ्ञितस्स दुक्खभारस्स वहने पयोजनभूतं अत्तहितं ताव बोधिमूले एव परिसमापितं, परहितं पन बुद्धवेनेय्यविनयं परिसमापितब्बं, तं इदानि मासत्तयेनेव परिसमापनं पापुणिस्सति, अहम्पि विसाखापुण्णमायं परिनिब्बायिस्सामीति एवं बुद्धञाणेन परिच्छिन्दित्वा सब्बभागेन निच्छयं कत्वा. आयुसङ्खारं विस्सज्जीति आयुनो जीवितस्स अभिसङ्खारकं फलसमापत्तिधम्मं न समापज्जिस्सामीति विस्सज्जि. तंविस्सज्जनेनेव तेन अभिसङ्खरियमानं जीवितसङ्खारं ‘‘न पवत्तेस्सामी’’ति विस्सज्जि. तेनाह ‘‘तत्था’’तिआदि.
ठानमहन्ततायपि पवत्तिआकारमहन्ततायपि महन्तो पथवीकम्पो. तत्थ ठानमहन्तताय भूमिचालस्स महन्तत्तं दस्सेतुं ‘‘तदा किर…पे… कम्पित्था’’ति वुत्तं. सा पन जाभिक्खेत्तभूता दससहस्सी लोकधातु एव, न या काचि. या महाभिनीहारमहाभिजातिआदीसुपि कम्पित्थ, तदापि तत्तिकाय एव कम्पने किं कारणं? जातिक्खेत्तभावेन तस्सेव आदितो परिग्गहस्स कतत्ता, परिग्गहकरणं चस्स धम्मतावसेन वेदितब्बं. तथा हि पुरिमबुद्धानम्पि तावत्तकमेव जातिक्खेत्तं अहोसि. तथा हि वुत्तं ‘‘दससहस्सी लोकधातु, निस्सद्दा होति निराकुला…पे… महासमुद्दो आभुजति, दससहस्सी पकम्पती’’ति (बु. वं. २.८४-९१) च आदि. उदकपरियन्तं कत्वा छप्पकारपवेधनेन अवीतरागे भिंसेतीति भिंसनो, सो एव भिंसनकोति आह ‘‘भयजनको’’ति. देवभेरियोति देवदुन्दुभिसद्दस्स परियायवचनमत्तं. न चेत्थ काचि भेरी ‘‘दुन्दुभी’’ति अधिप्पेता, अथ खो उप्पातभावेन लब्भमानो आकासगतो निग्घोससद्दो. तेनाह ‘‘देवो’’तिआदि. देवोति मेघो. तस्स हि गज्जभावेन आकासस्स वस्साभावेन सुक्खगज्जितसञ्ञिते सद्दे निच्छरन्ते देवदुन्दुभिसमञ्ञा. तेनाह ‘‘देवो सुक्खगज्जितं गज्जी’’ति.
पीतिवेगविस्सट्ठन्ति ¶ ‘‘एवं चिरतरं कालं वहितो अयं अत्तभावसञ्ञितो दुक्खभारो, इदानि न चिरस्सेव निक्खिपिस्सामी’’ति सञ्जातसोमनस्सो भगवा सभावेनेव पीतिवेगविस्सट्ठं उदानं उदानेसि. एवं ¶ पन उदानेन्तेन अयम्पि अत्थो साधितो होतीति दस्सनत्थं अट्ठकथायं ‘‘कस्मा’’तिआदि वुत्तं.
तुलीयतीति तुलन्ति तुल-सद्दो कम्मसाधनोति दस्सेतुं ‘‘तुलित’’न्तिआदि वुत्तं. अप्पानुभावताय परिच्छिन्नं. तथा हि तं परितो खण्डितभावेन ‘‘परित्त’’न्ति वुच्चति. पटिपक्खविक्खम्भनतो दीघसन्तानताय विपुलफलताय च न तुलं न परिच्छिन्नं. येहि कारणेहि पुब्बे अविसेसतो महग्गतं ‘‘अतुल’’न्ति वुत्तं, तानि कारणानि रूपावचरतो अरूपस्स सातिसयानि विज्जन्तीति अरूपावचरं ‘‘अतुल’’न्ति वुत्तं इतरञ्च ‘‘तुल’’न्ति. अप्पविपाकन्ति तीसुपि कम्मेसु यं तनुविपाकं हीनं, तं तुलं. बहुविपाकन्ति यं महाविपाकं पणीतं, तं अतुलं. यं पनेत्थ मज्झिमं, तं हीनं उक्कट्ठन्ति द्विधा भिन्दित्वा द्वीसुपि भागेसु पक्खिपितब्बं. हीनत्तिकवण्णनायं (ध. स. अट्ठ. १४) वुत्तनयेन वा अप्पबहुविपाकतं निद्धारेत्वा तस्स वसेन तुलातुलभावो वेदितब्बो. सम्भवति एतस्माति सम्भवोति आह ‘‘सम्भवहेतुभूत’’न्ति. नियकज्झत्तरतोति ससन्तानधम्मेसु विपस्सनावसेन गोचरासेवनाय च निरतो. सविपाकम्पि समानं पवत्तिविपाकमत्तदायिकम्मं सविपाकट्ठेन सम्भवं, न च तं कामादिभवाभिसङ्खारकन्ति ततो विसेसनत्थं ‘‘सम्भव’’न्ति वत्वा ‘‘भवसङ्खार’’न्ति वुत्तं. ओस्सजीति अरियमग्गेन अवस्सजि. कवचं विय अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भूतत्ता अत्तसम्भवं किलेसञ्च अभिन्दीति किलेसभेदसहभाविकम्मोस्सज्जनं दस्सेन्तो तदुभयस्स कारणमवोच ‘‘अज्झत्तरतो समाहितो’’ति.
पठमविकप्पे अवसज्जनमेव वुत्तं, एत्थ अवसज्जनाकारोति तं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ तीरेन्तोति ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्तिआदिना (पटि. म. १.१०) वीमंसन्तो. ‘‘तुलेन्तो तीरेन्तो’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘पञ्चक्खन्धा’’तिआदिं वत्वा भवसङ्खारस्स अवसज्जनाकारं सरूपतो दस्सेति. एवन्तिआदिना पन उदानगाथावण्णनायं आदितो वुत्तमत्थं निगमवसेन दस्सेति.
यन्ति (दी. नि. टी. २.१७१) करणे, अधिकरणे वा पच्चत्तवचनन्ति आह ‘‘येन समयेन, यस्मिं वा समये’’ति. उक्खेपकवाताति उदकसन्धारकवातं उपच्छिन्दित्वा ठितट्ठानतो ¶ खेपकवाता. सट्ठि…पे… बहलन्ति इदं तस्स वातस्स उब्बेधप्पमाणमेव गहेत्वा वुत्तं ¶ , आयामवित्थारतो पन दससहस्सचक्कवाळप्पमाणं कोटिसतसहस्सचक्कवाळप्पमाणम्पि उदकसन्धारकवातं उपच्छिन्दतियेव. आकासेति पुब्बे वातेन पतिट्ठिताकासे. पुन वातोति उक्खेपकवाते तथा कत्वा विगते उदकसन्धारकवातो पुन आबन्धित्वा गण्हाति. यथा तं उदकं न भस्सति, एवं उपत्थम्भेन्तं आबन्धनवितानवसेन बन्धित्वा गण्हाति. ततो उदकं उग्गच्छतीति ततो आबन्धित्वा गहणतो तेन वातेन उट्ठापितं उदकं उग्गच्छति उपरि गच्छति. होतियेवाति अन्तरन्तरा होतियेव. बहुभावेनाति महापथविया महन्तभावेन. सकला हि महापथवी तदा ओग्गच्छति च उग्गच्छति च, तस्मा कम्पनं न पञ्ञायति.
इज्झनस्साति इच्छितत्थसिज्झनस्स अनुभवितब्बस्स इस्सरियसम्पत्तिआदिकस्स. परित्ताति पटिलद्धमत्ता नातिसुभाविता. तथा च भावना बलवती न होतीति आह ‘‘दुब्बला’’ति. सञ्ञासीसेन हि भावना वुत्ता. अप्पमाणाति पगुणा सुभाविता. सा हि थिरा दळ्हतरा होतीति आह ‘‘बलवा’’ति. ‘‘परित्ता पथवीसञ्ञा, अप्पमाणा आपोसञ्ञा’’ति देसनामत्तमेतं, आपोसञ्ञाय पन सुभाविताय पथवीकम्पो सुखेनेव इज्झतीति अयमेत्थ अधिप्पायो वेदितब्बो. संवेजेन्तो वा दिब्बसम्पत्तिया पमत्तं सक्कं देवराजानं, वीमंसन्तो वा तावदेव समधिगतं अत्तनो इद्धिबलं. सो किरायस्मा (दी. नि. अट्ठ. २.१७१) खुरग्गे अरहत्तं पत्वा चिन्तेसि – ‘‘अत्थि नु खो कोचि भिक्खु येन पब्बजितदिवसेयेव अरहत्तं पत्वा वेजयन्तो पासादो कम्पितपुब्बो’’ति. ततो ‘‘नत्थि कोची’’ति ञत्वा ‘‘अहं कम्पेस्सामी’’ति अभिञ्ञाबलेन वेजयन्तमत्थके ठत्वा पादेन पहरित्वा कम्पेतुं नासक्खि. अथ नं सक्कस्स नाटकित्थियो आहंसु – ‘‘पुत्त सङ्घरक्खित, त्वं पूतिगन्धेनेव सीसेन वेजयन्तं कम्पेतुं इच्छसि, सुप्पतिट्ठितो, तात, पासादो, कथं कम्पेतुं सक्खिस्ससी’’ति.
सामणेरो ‘‘इमा देवता मया सद्धिं केळिं करोन्ति, अहं खो पन आचरियं नालत्थं, कहं नु खो मे आचरियो सामुद्दिकमहानागत्थेरो’’ति आवज्जेत्वा ‘‘महासमुद्दे उदकलेणं मापेत्वा दिवाविहारं ¶ निसिन्नो’’ति ञत्वा तत्थ गन्त्वा थेरं वन्दित्वा अट्ठासि. ततो नं थेरो, ‘‘तात सङ्घरक्खित, असिक्खित्वाव युद्धं पविट्ठोसी’’ति वत्वा ‘‘नासक्खि, तात, वेजयन्तं कम्पेतु’’न्ति पुच्छि. आचरियं, भन्ते, नालत्थन्ति. अथ नं थेरो, ‘‘तात, तुम्हादिसे अकम्पेन्ते अञ्ञो को कम्पेस्सति, दिट्ठपुब्बं ते, तात, उदकपिट्ठे गोमयखण्डं पिलवन्तं, तात, कपल्लपूवं पच्चन्तं अन्तन्तेन परिच्छिन्नन्ति इमिना ओपम्मेन जानाही’’ति आह. सो ‘‘वट्टिस्सति, भन्ते, एत्तकेना’’ति वत्वा ‘‘पासादेन पतिट्ठितोकासं उदकं होतू’’ति अधिट्ठाय ¶ वेजयन्ताभिमुखो अगमासि. देवधीतरो तं दिस्वा ‘‘एकवारं लज्जित्वा गतो, पुनपि सामणेरो एति, पुनपि एती’’ति वदिंसु. सक्को देवराजा ‘‘मा मय्हं पुत्तेन सद्धिं कथयित्थ, इदानि तेन आचरियो लद्धो खणेन पासादं कम्पेस्सती’’ति आह. सामणेरोपि पादङ्गुट्ठेन पासादथूपिकं पहरि, पासादो चतूहि दिसाहि ओणमति. देवता ‘‘पतिट्ठातुं देहि, तात, पासादस्स, पतिट्ठातुं देहि, तात, पासादस्सा’’ति विरविंसु. सामणेरो पासादं यथाठाने ठपेत्वा पासादमत्थके ठत्वा उदानं उदानेसि –
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयं;
अज्ज कम्पेमि पासादं, अहो बुद्धस्सुळारता.
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयं;
अज्ज कम्पेमि पासादं, अहो धम्मस्सुळारता.
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयं;
अज्ज कम्पेमि पासादं, अहो सङ्घस्सुळारता’’ति.
‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्कमती’’ति (दी. नि. २.१८) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधी’’ति (दी. नि. २.१८), तथा ‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो मातुकुच्छिम्हा निक्खमती’’ति (दी. नि. २.३२) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधी’’ति (दी. नि. २.३२) च महासत्तस्स गब्भोक्कन्तियं अभिजातिञ्च धम्मतावसेन महापदाने पथवीकम्पस्स वुत्तत्ता इतरेसुपि चतूसु ठानेसु पथवीकम्पो धम्मतावसेनेवाति अत्थतो वुत्तमेतन्ति दट्ठब्बं.
इदानि ¶ नेसं पथवीकम्पानं कारणतो पवत्तिआकारतो च विभागं दस्सेतुं ‘‘इति इमेसू’’तिआदि वुत्तं. धातुकोपेनाति उक्खेपकवातसङ्खाताय वायोधातुया पकोपेन. इद्धानुभावेनाति ञाणिद्धिया, कम्मविपाकजिद्धिया वा सभावेन, तेजेनाति अत्थो. पुञ्ञतेजेनाति पुञ्ञानुभावेन, महाबोधिसत्तस्स पुञ्ञबलेनाति अत्थो. ञाणतेजेनाति अनञ्ञसाधारणेन पटिवेधञाणानुभावेन. साधुकारदानवसेनाति यथा अनञ्ञसाधारणप्पटिवेधञाणानुभावेन अभिहता महापथवी अभिसम्बोधियं कम्पित्थ, एवं अनञ्ञसाधारणेन देसनाञाणानुभावेन ¶ अभिहता महापथवी कम्पित्थ, तं पनस्सा साधुकारदानं विय होतीति ‘‘साधुकारदानवसेना’’ति वुत्तं.
येन पन भगवा असीतिअनुब्यञ्जनप्पटिमण्डितद्वत्तिंसमहापुरिसलक्खणविचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धिधम्मकायो पुञ्ञमहत्तथाममहत्तइद्धिमहत्तयसमहत्तपञ्ञामहत्तानं परमुक्कंसगतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो अत्तनो अत्तभावसञ्ञितं खन्धपञ्चकं कप्पं वा कप्पावसेसं वा ठपेतुं समत्थोपि सङ्खतधम्मपरिजिगुच्छनाकारप्पवत्तेन ञाणविसेसेन तिणायपि अमञ्ञमानो आयुसङ्खारोस्सज्जनविधिना निरपेक्खो ओस्सज्जि. तदनुभावाभिहता महापथवी आयुसङ्खरोस्सज्जने अकम्पित्थ. तं पनस्सा कारुञ्ञसभावसण्ठिता विय होतीति वुत्तं ‘‘कारुञ्ञभावेना’’ति.
यस्मा भगवा परिनिब्बानसमये चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जि, अन्तरन्तरा फलसमापत्तिसमापज्जनेन तस्स पुब्बभागे सातिसयं तिक्खं सूरं विपस्सनाञाणञ्च पवत्तेसि. ‘‘यदत्थञ्च मया एवं सुचिरकालं अनञ्ञसाधारणो परमुक्कंसगतो ञाणसम्भारो सम्भतो, अनुत्तरो च विमोक्खो समधिगतो, तस्स वत मे सिखाप्पत्तफलभूता अच्चन्तनिट्ठा अनुपादिसेसपरिनिब्बानधातु अज्ज समिज्झती’’ति भिय्यो अतिविय सोमनस्सप्पत्तस्स भगवतो पीतिविप्फारादिगुणविपुलतरानुभावो परेहि असाधारणञाणातिसयो उदपादि, यस्स समापत्तिबलसमुपब्रूहितस्स ञाणातिसयस्स आनुभावं सन्धाय इदं वुत्तं ‘‘द्वेमे पिण्डपाता समसमफला समसमविपाका’’तिआदि ¶ (उदा. ७५), तस्मा तस्सानुभावेन समभिहता महापथवी अकम्पित्थ, तं पनस्सा तस्सं वेलायं आरोदनाकारप्पत्ति विय होतीति ‘‘अट्ठमो आरोदनेना’’ति वुत्तं.
इदानि सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘मातुकुच्छिं ओक्कमन्ते’’तिआदिमाह. अयं पनत्थोति ‘‘साधुकारदानवसेना’’तिआदिना वुत्त अत्थो. पथवीदेवताय वसेनाति एत्थ समुद्ददेवता विय महापथविया अधिदेवता किर नाम अत्थि, तादिसे कारणे सति तस्सा चित्तवसेन अयं महापथवी सङ्कम्पति सम्पकम्पति सम्पवेधति. यथा वातवलाहकदेवतानं चित्तवसेन वाता वायन्ति, सीतुण्हअब्भवस्सवलाहकदेवतानं चित्तवसेन सीतादयो भवन्ति, तथा हि विसाखपुण्णमायं अभिसम्बोधिअत्थं बोधिरुक्खमूले निसिन्नस्स लोकनाथस्स अन्तरायकरणत्थं उपट्ठितं मारबलं विधमितुं –
‘‘अचेतनायं ¶ पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४) –
वचनसमनन्तरं महापथवी भिज्जित्वा सपरिसं मारं परिवत्तेसि. एतन्ति साधुकारदानादि. यदिपि नत्थि अचेतनत्ता, धम्मतावसेन पन वुत्तनयेन सियाति सक्का वत्तुं. धम्मता पन अत्थतो धम्मभावो, सो पुञ्ञधम्मस्स वा ञाणधम्मस्स वा आनुभावसभावोति. तयिदं सब्बं विचारितमेव. एवञ्च कत्वा –
‘‘इमे धम्मे सम्मसतो, सभावसरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथा’’ति. (बु. वं. २.१६६) –
आदिवचनञ्च समत्थितं होति.
अयं पन (दी. नि. अट्ठ. १.१४९) महापथवी अपरेसुपि अट्ठसु ठानेसु अकम्पित्थ महाभिनिक्खमने बोधिमण्डूपसङ्कमने पंसुकूलग्गहणे पंसुकूलधोवने काळकारामसुत्ते गोतमकसुत्ते वेस्सन्तरजातके ब्रह्मजालेति. तत्थ महाभिनिक्खमनबोधिमण्डूपसङ्कमनेसु वीरियबलेन अकम्पित्थ. पंसुकूलग्गहणे ‘‘द्विसहस्सदीपपरिवारे नाम चत्तारो महादीपे पहाय पब्बजित्वा सुसानं गन्त्वा पंसुकूलं गण्हन्तेन दुक्करं भगवता ¶ कत’’न्ति अच्छरियवेगाभिहता अकम्पित्थ. पंसुकूलधोवनवेस्सन्तरजातकेसु अकालकम्पनेन अकम्पित्थ. काळकारामगोतमकसुत्तेसु (अ. नि. ४.२४; ३.१२६) ‘‘अहं सक्खी भगवा’’ति सक्खिभावेन अकम्पित्थ. ब्रह्मजाले (दी. नि. १.१४७) पन द्वासट्ठिया दिट्ठिगतेसु विजटेत्वा निग्गुम्बं कत्वा देसियमानेसु साधुकारदानवसेन अकम्पित्थाति वेदितब्बा.
न केवलञ्च एतेसुयेव ठानेसु पथवी अकम्पित्थ, अथ खो तीसु सङ्गहेसुपि महामहिन्दत्थेरस्स इमं दीपं आगन्त्वा जोतिवने निसीदित्वा धम्मं देसितदिवसेपि अकम्पित्थ. कल्याणियमहाविहारे च पिण्डपातियत्थेरस्स चेतियङ्गणं सम्मज्जित्वा तत्थेव निसीदित्वा बुद्धारम्मणं पीतिं गहेत्वा इमं सुत्तन्तं आरद्धस्स सुत्तपरियोसाने उदकपरियन्तं कत्वा अकम्पित्थ. लोहपासादस्स पाचीनअम्बलट्ठिकट्ठानं नाम अहोसि, तत्थ निसीदित्वा दीघभाणकत्थेरा ब्रह्मजालसुत्तं आरभिंसु. तेसं सज्झायपरियोसानेपि उदकपरियन्तमेव कत्वा पथवी अकम्पित्थ.
यदि ¶ एवं ‘‘अट्ठिमे, आनन्द, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’’ति कस्मा अट्ठेव हेतू वुत्ताति? नियमहेतुभावतो. इमेयेव हि अट्ठ हेतू नियमन्ति, नाञ्ञे. ते हि कदाचि सम्भवन्तीति अनियमभावतो न गणिता. वुत्तञ्हेतं नागसेनत्थेरेन मिलिन्दपञ्हे (मि. प. ४.१.४) –
‘‘अट्ठिमे, भिक्खवे, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावायाति. यं वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिता, तञ्च पन अकालिकं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, तस्मा अगणितं अट्ठहि हेतूहि.
‘‘यथा, महाराज, लोके तयोयेव मेघा गणीयन्ति वस्सिको, हेमन्तिको, पावुसकोति. यदि ते मुञ्चित्वा अञ्ञो मेघो पवस्सति, न सो मेघो गणीयति सम्मतेहि मेघेहि, अकालमेघोत्वेव सङ्खं गच्छति, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने ¶ यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि.
‘‘यथा वा पन, महाराज, हिमवन्ता पब्बता पञ्च नदिसतानि सन्दन्ति, तेसं, महाराज, पञ्चन्नं नदिसतानं दसेव नदियो नदिगणनाय गणीयन्ति. सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सिन्धु, सरस्सती, वेत्रवती, वीतंसा, चन्दभागाति. अवसेसा नदियो नदिगणनाय अगणिता. किंकारणा? न ता नदियो धुवसलिला, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि.
‘‘यथा वा पन, महाराज, रञ्ञो सतम्पि द्विसतम्पि तिसतम्पि अमच्चा होन्ति, तेसं छयेव जना अमच्चगणनाय गणीयन्ति. सेय्यथिदं – सेनापति, पुरोहितो, अक्खदस्सो, भण्डागारिको, छत्तग्गाहको, खग्गग्गाहको, एतेयेव अमच्चगणनाय गणीयन्ति. किंकारणा? युत्तत्ता राजगुणेहि. अवसेसा अगणिता, सब्बे अमच्चात्वेव सङ्खं गच्छन्ति, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने ¶ यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूही’’ति.
भूमिचालसुत्तवण्णना निट्ठिता.
चापालवग्गवण्णना निट्ठिता.
(८) ३. यमकवग्गो
१-१०. सद्धासुत्तादिवण्णना
७१-८०. अट्ठमस्स पठमादीनि उत्तानत्थानेव. दसमे कुच्छितं सीदतीति कुसीतो द-कारस्स त-कारं कत्वा. यस्स धम्मस्स वसेन ¶ पुग्गलो ‘‘कुसीतो’’ति वुच्चति, सो कुसितभावो इध कुसित-सद्देन वुत्तो. विनापि हि भावजोतनसद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति, तस्मा कुसीतभाववत्थूनीति अत्थो. तेनाह ‘‘कोसज्जकारणानीति अत्थो’’ति. कम्मं नाम समणसारुप्पं ईदिसन्ति आह ‘‘चीवरविचारणादी’’ति. वीरियन्ति पधानवीरियं. तं पन चङ्कमनवसेन करणे कायिकन्तिपि वत्तब्बतं लभतीति आह ‘‘दुविधम्पी’’ति. पत्तियाति पापुणनत्थं. ओसीदनन्ति भावनानुयोगे सङ्कोचो. मासेहि आचितं निचितं वियाति मासाचितं, तं मञ्ञे. यस्मा मासा तिन्ता विसेसेन गरुका होन्ति, तस्मा ‘‘यथा तिन्तमासो’’तिआदि वुत्तं. वुट्ठितो होति गिलानभावाति अधिप्पायो.
तेसन्ति आरम्भवत्थूनं. इमिनाव नयेनाति इमिना कुसीतवत्थूसु वुत्तेनेव नयेन ‘‘दुविधम्पि वीरियं आरभती’’तिआदिना. इदं पठमन्ति ‘‘इदं, हन्दाहं, वीरियं आरभामी’’ति, ‘‘एवं भावनाय अब्भुस्सहनं पठमं आरम्भवत्थू’’तिआदिना च अत्थो वेदितब्बो. यथा तथा पठमं पवत्तं अब्भुस्सहनञ्हि उपरि वीरियारम्भस्स कारणं होति. अनुरूपपच्चवेक्खणसहितानि ¶ हि अब्भुस्सहनानि तम्मूलकानि वा पच्चवेक्खणानि अट्ठ आरम्भवत्थूनीति वेदितब्बानि.
सद्धासुत्तादिवण्णना निट्ठिता.
यमकवग्गवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
अट्ठकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकाये
नवकनिपात-टीका
१. पठमपण्णासकं
१. सम्बोधिवग्गो
१-२. सम्बोधिसुत्तादिवण्णना
१-२. नवकनिपातस्स ¶ ¶ पठमदुतियेसु नत्थि वत्तब्बं.
३. मेघियसुत्तवण्णना
३. ततिये (उदा. अट्ठ. ३१) मेघियोति तस्स थेरस्स नामं. उपट्ठाको होतीति परिचारको होति. भगवतो हि पठमबोधियं उपट्ठाका अनिबद्धा अहेसुं. एकदा नागसमलो, एकदा नागितो, एकदा उपवाणो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो ¶ , एकदा सागतो, एकदा मेघियो, तदापि मेघियत्थेरोव उपट्ठाको होति. तेनाह ‘‘तेन खो पन समयेन आयस्मा मेघियो भगवतो उपट्ठाको होती’’ति.
किमिकाळायाति काळकिमीनं बहुलताय ‘‘किमिकाळा’’ति लद्धनामाय नदिया. जङ्घाविहारन्ति चिरनिसज्जाय जङ्घासु उप्पन्नकिलमथविनोदनत्थं विचरणं. पासादिकन्ति अविरळरुक्खताय सिनिद्धपत्तताय च पस्सन्तानं पसादं आवहतीति पासादिकं. सन्दच्छायताय मनुञ्ञभूमिभागताय च अन्तो पविट्ठानं पीतिसोमनस्सजननट्ठेन चित्तं रमेतीति रमणीयं. अलन्ति परियत्तं, युत्तन्तिपि अत्थो. पधानत्थिकस्साति पधानेन भावनानुयोगेन अत्थिकस्स. यस्मा सो पधानकम्मे युत्तो पधानकम्मिको नाम होति, तस्मा वुत्तं ‘‘पधानकम्मिकस्सा’’ति. आगच्छेय्याहन्ति आगच्छेय्यं अहं. थेरेन किर पुब्बे तं ठानं अनुप्पटिपाटिया पञ्च जातिसतानि रञ्ञा एव सता अनुभूतपुब्बं उय्यानं अहोसि, तेनस्स दिट्ठमत्तेयेव तत्थ विहरितुं चित्तं नमि.
याव ¶ अञ्ञोपि कोचि भिक्खु आगच्छतीति अञ्ञो कोचिपि भिक्खु मम सन्तिकं याव आगच्छति, ताव आगमेहीति अत्थो. ‘‘कोचि भिक्खु दिस्सती’’तिपि पाठो, ‘‘आगच्छतू’’तिपि पठन्ति, तथा ‘‘दिस्सतू’’तिपि. नत्थि किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता अभिसम्बोधिया वा अधिगतत्ता ततो अञ्ञं उत्तरि करणीयं नाम नत्थि. चतूसु सच्चेसु चतुन्नं किच्चानं कतत्ताति इदं पन मग्गवसेन लब्भभानं भेदं अनुपेक्खित्वा वुत्तं. अत्थि कतस्स पटिचयोति मय्हं सन्ताने निप्फादितस्स सीलादिधम्मस्स अरियमग्गस्स अनधिगतत्ता तदत्थं पुन वड्ढनसङ्खातो पटिचयो अत्थि, इच्छितब्बोति अत्थो.
तिविधनाटकपरिवारोति महन्तित्थियो मज्झिमित्थियो अतितरुणित्थियोति एवं वधूकुमारिककञ्ञावत्थाहि तिविधाहि नाटकित्थीहि परिवुतो. अकुसलवितक्केहीति यथावुत्तेहि कामवितक्कादीहि. अपरे पन ‘‘तस्मिं वनसण्डे पुप्फफलपल्लवादीसु लोभवसेन कामवितक्को, खरस्सरानं पक्खिआदीनं सद्दस्सवनेन ब्यापादवितक्को, लेड्डुआदीहि तेसं विहेठनाधिप्पायेन विहिंसावितक्को. ‘इधेवाहं वसेय्य’न्ति तत्थ सापेक्खतावसेन वा कामवितक्को, वनचरके तत्थ तत्थ दिस्वा तेसु चित्तदुब्भनेन ब्यापादवितक्को, तेसं विहेठनाधिप्पायेन विहिंसावितक्को तस्स उप्पज्जती’’ति वदन्ति. यथा तथा वा तस्स मिच्छावितक्कप्पवत्तियेव अच्छरियकारणं. अच्छरियं वत, भोति गरहणच्छरियं नाम किरेतं ¶ . यथा आयस्मा आनन्दो भगवतो वलियगत्तं दिस्वा अवोच ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते’’ति (सं. नि. ५.५११). सम्परिवारिताति वोकिण्णा. अत्तनि गरुम्हि च एकत्तेपि बहुवचनं दिस्सति. ‘‘अन्वासत्तो’’तिपि पाठो. कस्मा पनस्स भगवा तत्थ गमनं अनुजानि? ‘‘अननुञ्ञातोपि चायं मं ओहाय गच्छिस्सतेव, परिचारकामताय मञ्ञे भगवा गन्तुं न देतीति चस्स सिया अञ्ञथत्तं, तदस्स दीघरत्तं अहिताय दुक्खाय संवत्तेय्या’’ति अनुजानि.
एवं तस्मिं अत्तनो पवत्तिं आरोचेत्वा निसिन्ने अथस्स भगवा सप्पायधम्मं देसेन्तो ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया’’तिआदिमाह. तत्थ ‘‘अपरिपक्काया’’ति परिपाकं अप्पत्ताय. चेतोविमुत्तियाति ¶ किलेसेहि चेतसो विमुत्तिया. पुब्बभागे हि तदङ्गवसेन चेव विक्खम्भनवसेन च चेतसो विमुत्ति होति, अपरभागे समुच्छेदवसेन चेव पटिप्पस्सद्धिवसेन च. सायं विमुत्ति हेट्ठा वित्थारतो कथिताव, तस्मा तत्थ वुत्तनयेन वेदितब्बा. तत्थ विमुत्तिपरिपाचनीयेहि धम्मेहि आसये परिपाचिते सोधिते विपस्सनाय मग्गगब्भं गण्हन्तिया परिपाकं गच्छन्तिया चेतोविमुत्ति परिपक्का नाम होति, तदभावे अपरिपक्का.
कतमे पन विमुत्तिपरिपाचनीया धम्मा? सद्धिन्द्रियादीनं विसुद्धिकरणवसेन पन्नरस धम्मा वेदितब्बा. वुत्तञ्हेतं –
‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति.
‘‘कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति.
‘‘मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति.
‘‘असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति.
‘‘दुप्पञ्ञे ¶ पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति.
‘‘इति इमे पञ्च पुग्गले परिवज्जयतो, पञ्च पुग्गले सेवतो भजतो पयिरुपासतो, पञ्च सुत्तन्ते पच्चवेक्खतो इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ती’’ति (पटि. म. १.१८५).
अपरेहिपि ¶ पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ति. अपरेपि पन्नरस धम्मा विमुत्तिपरिपाचनीया. सद्धापञ्चमानि इन्द्रियानि, अनिच्चसञ्ञा अनिच्चे, दुक्खसञ्ञा दुक्खे, अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञाति इमा पञ्च निब्बेधभागिया सञ्ञा, कल्याणमित्तता, सीलसंवरो, अभिसल्लेखता, वीरियारम्भो, निब्बेधिकपञ्ञाति. तेसु वेनेय्यदमनकुसलो सत्था वेनेय्यस्स मेघियत्थेरस्स अज्झासयवसेन इध कल्याणमित्ततादयो विमुत्तिपरिपाचनीये धम्मे दस्सेन्तो ‘‘पञ्च धम्मा परिपक्काय संवत्तन्ती’’ति वत्वा ते वित्थारेन्तो ‘‘इध, मेघिय, भिक्खु कल्याणमित्तो होती’’तिआदिमाह.
तत्थ कल्याणमित्तोति कल्याणो भद्दो सुन्दरो मित्तो एतस्साति कल्याणमित्तो. यस्स सीलादिगुणसम्पन्नो ‘‘अघस्स ताता हितस्स विधाता’’ति एवं सब्बाकारेन उपकारो मित्तो होति, सो पुग्गलो कल्याणमित्तोव. यथावुत्तेहि कल्याणपुग्गलेहेव सब्बिरियापथेसु सह अयति पवत्तति, न विना तेहीति कल्याणसहायो. कल्याणपुग्गलेसु एव चित्तेन चेव कायेन च निन्नपोणपब्भारभावेन पवत्ततीति कल्याणसम्पवङ्को. पदत्तयेन कल्याणमित्तसंसग्गे आदरं उप्पादेति. अयं कल्याणमित्ततासङ्खातो ब्रह्मचरियवासस्स आदिभावतो सब्बेसञ्च कुसलधम्मानं बहुकारताय पधानभावतो च इमेसु पञ्चसु धम्मेसु आदितो वुत्तत्ता पठमो अनवज्जधम्मो अविसुद्धानं सद्धादीनं विसुद्धिकरणवसेन चेतोविमुत्तिया परिपक्काय संवत्तति. एत्थ च कल्याणमित्तस्स बहुकारता पधानता च ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति वदन्तं धम्मभण्डागारिकं ‘‘मा हेवं, आनन्दा’’ति द्विक्खतुं पटिसेधेत्वा ‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता’’ति – आदिसुत्तपदेहि (सं. नि. १.१२९; ५.२) वेदितब्बा.
पुन चपरन्ति पुन च अपरं धम्मजातं. सीलवाति एत्थ केनट्ठेन सीलं? सीलनट्ठेन सीलं ¶ . किमिदं सीलनं नाम? समाधानं, कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. अथ वा उपधारणं, झानादिकुसलधम्मानं पतिट्ठानवसेन आधारभावोति अत्थो. तस्मा सीलेति, सीलतीति वा सीलं. अयं ताव सद्दलक्खणनयेन सीलट्ठो. अपरे ¶ पन ‘‘सिरट्ठो सीलट्ठो, सीतलट्ठो, सीलट्ठो’’ति निरुत्तिनयेन अत्थं वण्णेन्ति. तयिदं पारिपूरितो अतिसयतो वा सीलं अस्स अत्थीति सीलवा, सीलसम्पन्नोति अत्थो.
यथा च सीलवा होति सीलसम्पन्नो, तं दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तं. तत्थ पातिमोक्खन्ति सिक्खापदसीलं. तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खं. संवरणं संवरो, कायवाचाहि अवीतिक्कमो. पातिमोक्खमेव संवरो पातिमोक्खसंवरो, तेन संवुतो पिहितकायवाचोति पातिमोक्खसंवरसंवुतो. इदमस्स तस्मिं सीले पतिट्ठितभावपरिदीपनं. विहरतीति तदनुरूपविहारसमङ्गिभावपरिदीपनं. आचारगोचरसम्पन्नोति हेट्ठा पातिमोक्खसंवरस्स उपरि विसेसानं योगस्स च उपकारधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति पातिमोक्खसीलतो अचवनधम्मतापरिदीपनं. समादायाति सिक्खापदानं अनवसेसतो आदानपरिदीपनं. सिक्खतीति सिक्खाय समङ्गिभावपरिदीपनं. सिक्खापदेसूति सिक्खितब्बधम्मपरिदीपनं.
अपरो नयो – किलेसानं बलवभावतो पापकिरियाय सुकरभावतो पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगुक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती. मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पतनसीलो वा पाती, सत्तसन्तानो, चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तो ‘‘विमुत्तो’’ति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं. नि. ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च.
अथ वा अविज्जादिहेतुना संसारे पतति गच्छति पवत्ततीति पाति. ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खं.
अथ ¶ ¶ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन नीयती लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खं. पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हादिसंकिलेसो. वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५५). तण्हादुतियो पुरिसो’’ति (अ. नि. ४.९; इतिवु. १५, १०५) च आदि. ततो पातितो मोक्खोति पातिमोक्खं.
अथ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सु. नि. १७१). ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खं. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खं. अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेनत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. तथा हि वुत्तं ‘‘पातिमोक्खन्ति आदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.
अथ वा प-इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं. पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो. पतिमोक्खो एव पातिमोक्खं. मोक्खोति वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो. सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागोव यथारहं किलेसनिब्बापनतो. पतिमोक्खोयेव पातिमोक्खं. अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं ताव एत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो.
संवरति ¶ पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरोति पातिमोक्खसंवरो. अत्थतो पन ततो ततो वीतिक्कमितब्बतो विरतियो चेतना च, तेन पातिमोक्खसंवरेन उपेतो समन्नागतो पातिमोक्खसंवरसंवुतो. वुत्तञ्हेतं भगवता – ‘‘इमिना पातिमोक्खसंवरेन उपेतो ¶ होति समुपेतो उपगतो सम्पन्नो समन्नागतो, तेन वुच्चति पातिमोक्खसंवरसंवुतो’’ति (विभ. ५११).
विहरतीति इरियापथविहारेन विहरति इरियति वत्तति. आचारगोचरसम्पन्नोति वेळुदानादिमिच्छाजीवस्स कायपागब्भियादीनञ्च अकरणेन सब्बसो अनाचारं वज्जेत्वा कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमोति एवं वुत्तभिक्खु सारुप्पआचारसम्पत्तिया वेसियादिअगोचरं वज्जेत्वा पिण्डपातादिअत्थं उपसङ्कमितुं युत्तट्ठानसङ्खातगोचरचरणेन च सम्पन्नत्ता आचारगोचरसम्पन्नो.
अपिच यो भिक्खु सत्थरि सगारवो सप्पतिस्सो सब्रह्मचारीसु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियं अनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारसम्पन्नो.
गोचरो पन उपनिस्सयगोचरो, आरक्खगोचरो, उपनिबन्धगोचरोति तिविधो. तत्थ यो दसकथावत्थुगुणसमन्नागतो वुत्तलक्खणो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति, यस्स च अनुसिक्खन्तो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो.
यो भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं ¶ , न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति, अयं आरक्खगोचरो.
उपनिबन्धगोचरो पन चत्तारो सतिपट्ठाना, यत्थ भिक्खु अत्तनो चित्तं उपनिबन्धति. वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२). तत्थ उपनिस्सयगोचरस्स पुब्बे वुत्तत्ता इतरेसं ¶ वसेनेत्थ गोचरो वेदितब्बो. इति यथावुत्ताय आचारसम्पत्तिया इमाय च गोचरसम्पत्तिया समन्नागतत्ता आचारगोचरसम्पन्नो.
अणुमत्तेसु वज्जेसु भयदस्सावीति अप्पमत्तकत्ता अणुप्पमाणेसु अस्सतिया असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो. यो हि भिक्खु परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजसदिसं कत्वा पस्सति, योपि सब्बलहुकं दुब्भासितमत्तं पाराजिकसदिसं कत्वा पस्सति, अयम्पि अणुमत्तेसु वज्जेसु भयदस्सावी नाम. समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बेन सब्बं सब्बथा सब्बं अनवसेसं समादियित्वा सिक्खति, वत्तति पूरेतीति अत्थो.
अभिसल्लेखिकाति अतिविय किलेसानं सल्लेखनीया, तेसं तनुभावाय पहानाय युत्तरूपा. चेतोविवरणसप्पायाति चेतसो पटिच्छादकानं नीवरणानं दूरीभावकरणेन चेतोविवरणसङ्खातानं समथविपस्सनानं सप्पाया, समथविपस्सनाचित्तस्सेव वा विवरणाय पाकटीकरणाय वा सप्पाया उपकारिकाति चेतोविवरणसप्पाया.
इदानि येन निब्बिदादिआवहणेन अयं कथा अभिसल्लेखिका चेतोविवरणसप्पाया च नाम होति, तं दस्सेतुं ‘‘एकन्तनिब्बिदाया’’तिआदि वुत्तं. तत्थ एकन्तनिब्बिदायाति एकंसेनेव वट्टदुक्खतो निब्बिन्दनत्थाय. विरागाय निरोधायाति तस्सेव विरज्जनत्थाय च निरुज्झनत्थाय च. उपसमायाति सब्बकिलेसवूपसमाय. अभिञ्ञायाति सब्बस्सपि ¶ अभिञ्ञेय्यस्स अभिजाननाय. सम्बोधायाति चतुमग्गसम्बोधाय. निब्बानायाति अनुपादिसेसनिब्बानाय. एतेसु हि आदितो तीहि पदेहि विपस्सना वुत्ता, द्वीहि निब्बानं वुत्तं. समथविपस्सना आदिं कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सिज्झतीति दस्सेति.
इदानि तं कथं विभजित्वा दस्सेन्तो ‘‘अप्पिच्छकथा’’तिआदिमाह. तत्थ अप्पिच्छोति निइच्छो, तस्स कथा अप्पिच्छकथा, अप्पिच्छभावप्पटिसंयुत्तकथा वा अप्पिच्छकथा. एत्थ च अत्रिच्छो, पापिच्छो, महिच्छो, अप्पिच्छोति इच्छावसेन चत्तारो पुग्गला. तेसु अत्तना यथालद्धेन लाभेन अतित्तो उपरूपरि लाभं इच्छन्तो अत्रिच्छो नाम. यं सन्धाय –
‘‘चतुब्भि ¶ अट्ठज्झगमा, अट्ठाहिपि च सोळस;
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.५.१०३) च;
‘‘अत्रिच्छं अतिलोभेन, अतिलोभमदेन चा’’ति. च वुत्तं;
लाभसक्कारसिलोकनिकामयमानाय असन्तगुणसम्भावनाधिप्पायो पापिच्छो. यं सन्धाय वुत्तं ‘‘इधेकच्चो अस्सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, दुस्सीलो समानो ‘सीलवाति मं जनो जानातू’ति इच्छती’’तिआदि (विभ. ८५१).
सन्तगुणसम्भावनाधिप्पायो पटिग्गहणे अमत्तञ्ञू महिच्छो, यं सन्धाय वुत्तं ‘‘इधेकच्चो सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, सीलवा समानो ‘सीलवाति मं जनो जानातू’ति इच्छती’’तिआदि. दुत्तप्पियताय हिस्स विजातमातापि चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;
सकटेन पच्चये देन्तु, तयोपेते अतप्पया’’ति.
एते पन अत्रिच्छतादयो दोसे आरका विवज्जेत्वा सन्तगुणनिगुहनाधिप्पायो पटिग्गहणे च मत्तञ्ञू अप्पिच्छो. अत्तनि विज्जमानम्पि गुणं ¶ पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा समानो ‘‘पञ्ञवाति मं जनो जानातू’’ति न इच्छति. स्वायं पच्चयप्पिच्छो, धुतङ्गप्पिच्छो, परियत्तिअप्पिच्छो अधिगमप्पिच्छोति चतुब्बिधो. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयदायकं देय्यधम्मं अत्तनो थामञ्च ओलोकेत्वा सचेपि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पमेव गण्हाति. देय्यधम्मो चे अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पमेव गण्हाति. देय्यधम्मोपि चे बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणयुत्तमेव गण्हाति. एवरूपो हि भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं लाभं थावरं करोति, दायकानं चित्तं आराधेति. धुतङ्गसमादानस्स पन अत्तनि अत्थिभावं न जानापेतुकामो धुतङ्गप्पिच्छो. यो अत्तनो बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो ¶ . यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सब्रह्मचारीनम्पि अत्तनो सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमप्पिच्छो. एवमेतेसं अप्पिच्छानं या अप्पिच्छता, तस्सा सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारानिसंसविभावनवसेन सप्पटिपक्खस्स अत्रिच्छतादिभेदस्स इच्छाचारस्स आदीनवविभावनवसेन च पवत्ता कथा अप्पिच्छकथा.
सन्तुट्ठिकथाति एत्थ सन्तुट्ठीति सकेन अत्तना लद्धेन तुट्ठि सन्तुट्ठि. अथ वा विसमं पच्चयिच्छं पहाय समं तुट्ठि सन्तुट्ठि, सन्तेन वा विज्जमानेन तुट्ठि सन्तुट्ठि. वुत्तञ्चेतं –
‘‘अतीतं नानुबद्धो सो, नप्पजप्पमनागतं;
पच्चुप्पन्नेन यापेन्तो, सन्तुट्ठोति पवुच्चती’’ति.
सम्मा वा ञायेन भगवता अनुञ्ञातविधिना पच्चयेहि तुट्ठि सन्तुट्ठि, अत्थतो इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति. कथं? चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.
तत्रायं ¶ पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं बहुस्सुतानं अनुरूपं, इदं गिलानानं दुब्बलानं अप्पलाभीनं होतू’’ति तेसं दत्वा अत्तना सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा तेसं वा पुराणचीवरानि गहेत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन आबाधिको होति, लूखं पणीतं पकतिविरुद्धं ब्याधिविरुद्धं वा पिण्डपातं भुञ्जित्वा गाळ्हं वा रोगाबाधं पापुणाति, सो सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा ¶ समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो चिरपब्बजितानं अनुरूपो’’ति चीवरं विय तेसं दत्वा तेसं वा सेसकं अत्तना पिण्डाय चरित्वा मिस्सकाहारं वा भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खुनो सेनासनं पापुणाति मनापं वा आमनापं वा अन्तमसो तिणसन्थारकम्पि, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरं पापुणाति, तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन आबाधिको होति दुब्बलो वा, पकतिविरुद्धं वा सो ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स ¶ सेनासने यथाबलसन्तोसो. अपरो सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘पणीतसेनासनं नाम पमादट्ठान’’न्ति, महापुञ्ञताय वा लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितादीनं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयं गिलानपच्चये यथालाभसन्तोसो. अथ पन तेलेन अत्थिको फाणितं लभति, सो यं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरादीनि विय चिरपब्बजितादीनं दत्वा तेसं आभतकेन येन केनचि भेसज्जं करोन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं, एकस्मिं चतुमधुरं ठपेत्वा ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो ‘‘सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, इदं मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति, ‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो’’ति (महाव. १२८) वचनं अनुस्सरन्तो चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.
सो एवंपभेदो सब्बोपि सन्तोसो सन्तुट्ठीति पवुच्चति. तेन वुत्तं ‘‘अत्थतो इतरीतरपच्चयसन्तोसो’’ति. तस्सा सन्तुट्ठिया सद्धिं सन्दस्सनादिविधिना आनिसंसविभावनवसेन ¶ तप्पटिपक्खस्स अत्रिच्छतादिभेदस्स इच्छाचारस्स आदीनवविभावनवसेन च पवत्ता कथा सन्तुट्ठिकथा. इतो परासुपि कथासु एसेव नयो. विसेसमत्तमेव वक्खाम.
पविवेककथाति एत्थ कायविवेको, चित्तविवेको, उपधिविवेकोति तयो विवेका. तेसु एको गच्छति, एको तिट्ठति, एको निसीदति ¶ , एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको अभिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरति, एवं सब्बिरियापथेसु सब्बकिच्चेसु गणसङ्गणिकं पहाय विवित्तवासो कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम. वुत्तञ्हेतं ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). विवेकोयेव पविवेको, पविवेके पटिसंयुत्ता कथा पविवेककथा.
असंसग्गकथाति एत्थ सवनसंसग्गो, दस्सनसंसग्गो, समुल्लपनसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गोति पञ्च संसग्गा. तेसु इधेकच्चो भिक्खु सुणाति ‘‘अमुकस्मिं ठाने गामे वा निगमे वा इत्थी अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, सो तं सुत्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणस्सवनेन उप्पन्नकिलेससन्थवो सवनसंसग्गो नाम. न हेव खो भिक्खु सुणाति, अपिच खो सामं पस्सति इत्थिं अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, सो तं दिस्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणदस्सनेन उप्पन्नकिलेससन्थवो दस्सनसंसग्गो नाम. दिस्वा पन अञ्ञमञ्ञं आलापसल्लापवसेन उप्पन्नो किलेससन्थवो समुल्लपनसंसग्गो नाम. सञ्जग्घनादिपि एतेनेव सङ्गय्हति. अत्तनो पन सन्तकं यं किञ्चि मातुगामस्स दत्वा अदत्वा वा तेन दिन्नस्स वनभङ्गिनियादिनो परिभोगवसेन उप्पन्नो किलेससन्थवो सम्भोगसंसग्गो नाम. मातुगामस्स हत्थग्गाहादिवसेन उप्पन्नकिलेससन्थवो कायसंसग्गो नाम.
योपि चेस ‘‘गिहीहि संसट्ठो विहरति अननुलोमिकेन संसग्गेन सहसोकी सहनन्दी सुखितेसु सुखितो दुक्खितेसु दुक्खितो उप्पन्नेसु किच्चकरणीयेसु अत्तना वो योगं आपज्जती’’ति (सं. नि. ३.३; महानि. १६४) एवं ¶ वुत्तो अननुलोमिको गिहिसंसग्गो नाम, यो च सब्रह्मचारीहिपि किलेसुप्पत्तिहेतुभूतो संसग्गो, तं सब्बं पहाय य्वायं ¶ संसारे थिरतरं संवेगसङ्खारेसु तिब्बं भयसञ्ञं सरीरे पटिक्कूलसञ्ञं सब्बाकुसलेसु जिगुच्छापुब्बङ्गमं हिरोत्तप्पं सब्बकिरियासु सतिसम्पजञ्ञन्ति सब्बं पच्चुपट्ठपेत्वा कमलदले जलबिन्दु विय सब्बत्थ अलग्गभावो, अयं सब्बसंसग्गप्पटिपक्खताय असंसग्गो, तप्पटिसंयुत्ता कथा असंसग्गकथा.
वीरियारम्भकथाति एत्थ वीरस्स भावो, कम्मन्ति वा वीरियं, विधिना ईरेतब्बं पवत्तेतब्बन्ति वा वीरियं, वीरियञ्च तं अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय आरभनं वीरियारम्भो. स्वायं कायिको, चेतसिको चाति दुविधो, आरम्भधातु, निक्कमधातु, परक्कमधातु, चाति तिविधो, सम्मप्पधानवसेन चतुब्बिधो. सो सब्बोपि यो भिक्खु गमने उप्पन्नकिलेसं ठानं पापुणितुं न देति, ठाने उप्पन्नं निसज्जं, निसज्जाय उप्पन्नं सयनं पापुणितुं न देति, तत्थ तत्थेव अजपदेन दण्डेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय तिखिणेन असिना अमित्तं गीवाय पहरन्तो विय सीसं उक्खिपितुं अदत्वा वीरियबलेन निग्गण्हाति, तस्सेवं वीरियारम्भो आरद्धवीरियस्स वसेन वेदितब्बो, तप्पटिसंयुत्ता कथा वीरियारम्भकथा.
सीलकथातिआदीसु दुविधं सीलं लोकियं लोकुत्तरञ्च. तत्थ लोकियं पातिमोक्खसंवरादि चतुपारिसुद्धिसीलं. लोकुत्तरं मग्गसीलं फलसीलञ्च. तथा समाधिपि. विपस्सनाय पादकभूता सह उपचारेन अट्ठ समापत्तियो लोकियो समाधि, मग्गसम्पयुत्तो पनेत्थ लोकुत्तरो समाधि नाम. तथा पञ्ञापि. लोकिया सुतमया, चिन्तामया, झानसम्पयुत्ता, विपस्सनाञाणञ्च. विसेसतो पनेत्थ विपस्सनापञ्ञा गहेतब्बा. लोकुत्तरा मग्गपञ्ञा फलपञ्ञा च. विमुत्ति अरियफलविमुत्ति निब्बानञ्च. अपरे पन तदङ्गविक्खम्भनसमुच्छेदविमुत्तीनम्पि वसेनेत्थ अत्थं संवण्णेन्ति. विमुत्तिञाणदस्सनम्पि एकूनवीसतिविधं पच्चवेक्खणञाणं. इति इमेसं सीलादीनं सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारआनिसंसविभावनवसेन चेव तप्पटिपक्खानं दुस्सील्यादीनं आदीनवविभावनवसेन च पवत्ता कथा, तप्पटिसंयुत्ता कथा वा सीलादिकथा नाम.
एत्थ ¶ च ‘‘अत्तना च अप्पिच्छो होति, अप्पिच्छ कथञ्च परेसं कत्ता’’ति (म. नि. १.२५२; अ. नि. १०.७०) ‘‘सन्तुट्ठो होति इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति (सं. नि. २.१४४; चूळनि. खग्गविसाणपुच्छानिद्देसो १२८) च आदिवचनतो सयञ्च अप्पिच्छतादिगुणसमन्नागतेन परेसम्पि तदत्थाय हितज्झासयेन ¶ पवत्तेतब्बा तथारूपी कथा. या इध अभिसल्लेखिकादिभावेन विसेसेत्वा वुत्ता अप्पिच्छकथादीति वेदितब्बा. कारकस्सेव हि कथा विसेसतो अधिप्पेतत्थसाधिनी. तथा हि वक्खति – ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं…पे… अकसिरलाभी’’ति (अ. नि. ९.३).
एवरूपियाति ईदिसाय यथावुत्ताय. निकामलाभीति यथिच्छितलाभी यथारुचिलाभी, सब्बकालं इमं कथं सोतुं विचारेतुञ्च यथासुखं लभन्तो. अकिच्छलाभीति निदुक्खलाभी. अकसिरलाभीति विपुललाभी.
आरद्धवीरियोति पग्गहितवीरियो. अकुसलानं धम्मानं पहानायाति अकोसल्लसम्भूतट्ठेन अकुसलानं पापधम्मानं पजहनत्थाय. कुसलानं धम्मानन्ति कुच्छितानं सलनादिअत्थेन अनवज्जट्ठेन च कुसलानं सहविपस्सनानं मग्गफलधम्मानं. उपसम्पदायाति सम्पादनाय अत्तनो सन्ताने उप्पादनाय. थामवाति उस्सोळ्हिसङ्खातेन वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो असिथिलवीरियो. अनिक्खित्तधुरोति अनोरोहितधुरो अनोसक्कवीरियो.
पञ्ञवाति विपस्सनापञ्ञाय पञ्ञवा. उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयञ्च वयञ्च पटिविज्झन्तिया. अरियायाति विक्खम्भनवसेन किलेसेहि आरका दूरे ठिताय निद्दोसाय. निब्बेधिकायाति निब्बेधभागियाय. सम्मा दुक्खक्खयगामिनियाति वट्टदुक्खस्स खेपनतो ‘‘दुक्खक्खयो’’ति लद्धनामं अरियमग्गं सम्मा हेतुना नयेन गच्छन्तिया. इमेसु च पन पञ्चसु धम्मेसु सीलं वीरियं पञ्ञा च योगिनो अज्झत्तिकं अङ्गं, इतरद्वयं बाहिरं अङ्गं. तत्थापि कल्याणमित्तसन्निस्सयेनेव सेसं चतुब्बिधं इज्झति, कल्याणमित्तस्सेवेत्थ बहुकारतं दस्सेन्तो सत्था ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्ख’’न्तिआदिना देसनं वड्ढेसि. तत्थ पाटिकङ्खन्ति एकंसेन इच्छितब्बं, अवस्संभावीति अत्थो. यन्ति किरियापरामसनं ¶ . इदं वुत्तं होति – ‘‘सीलवा भविस्सती’’ति एत्थ यदेतं कल्याणमित्तस्स भिक्खुनो सीलवन्तताय भवनं सीलसम्पन्नत्तं, तस्स भिक्खुनो सीलसम्पन्नत्ता एतं तस्स पाटिकङ्खं, अवस्संभावी एकंसेनेव तस्स तत्थ नियोजनतोति अधिप्पायो. पातिमोक्खसंवरसंवुतो विहरतीतिआदीसुपि एसेव नयो.
एवं भगवा सदेवके लोके उत्तमकल्याणमित्तसङ्खातस्स अत्तनो वचनं अनादियित्वा तं ¶ वनसण्डं पविसित्वा तादिसं विप्पकारं पत्तस्स आयस्मतो मेघियस्स कल्याणमित्ततादिना सकलं सासनसम्पदं दस्सेत्वा इदानिस्स तत्थ आदरजातस्स पुब्बे येहि कामवितक्कादीहि उपद्दुतत्ता कम्मट्ठानं न सम्पज्जति, तस्स तेसं उजुविपच्चनीकभूतत्ता च भावनानयं पकासेत्वा ततो परं अरहत्तस्स कम्मट्ठानं आचिक्खन्तो ‘‘तेन च पन, मेघिय, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरि भावेतब्बा’’तिआदिमाह. तत्थ तेनाति एवं कल्याणमित्तसन्निस्सयेन यथावुत्तसीलादिगुणसमन्नागतेन. तेनेवाह ‘‘इमेसु पञ्चसु धम्मेसु पतिट्ठाया’’ति. उत्तरीति आरद्धतरुणविपस्सनस्स रागादिपरिस्सया चे उप्पज्जेय्युं, तेसं विसोधनत्थं ततो उद्धं चत्तारो धम्मा भावेतब्बा उप्पादेतब्बा वड्ढेतब्बा च.
असुभाति एकादससु असुभकम्मट्ठानेसु यथारहं यत्थ कत्थचि असुभभावना. रागस्स पहानायाति कामरागस्स पजहनत्थाय. अयमत्थो सालिलावकोपमाय विभावेतब्बो. एवंभूतं भावनाविधिं सन्धाय वुत्तं – ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति. मेत्ताति मेत्ताकम्मट्ठानं. ब्यापादस्स पहानायाति वुत्तनयेनेव उप्पन्नस्स कोपस्स पजहनत्थाय. आनापानस्सतीति सोळसवत्थुका आनापानस्सति. वितक्कुपच्छेदायाति वुत्तनयेनेव उप्पन्नानं वितक्कानं पच्छेदनत्थाय. अस्मिमानसमुग्घातायाति ‘‘अस्मी’’ति उप्पज्जनकस्स नवविधस्स मानस्स समुच्छेदनत्थाय.
अनिच्चसञ्ञिनोति हुत्वा अभावतो उदयब्बयवन्ततो पभङ्गुतो तावकालिकतो निच्चप्पटिक्खेपतो च ‘‘सब्बे सङ्खारा अनिच्चा’’ति (ध. प. २७७; चूळनि. हेमकमाणवपुच्छानिद्देसो ५६) पवत्तअनिच्चानुपस्सनावसेन ¶ अनिच्चसञ्ञिनो. अनत्तसञ्ञा सण्ठातीति असारकतो अवसवत्तनतो परतो रित्ततो तुच्छतो सुञ्ञतो च ‘‘सब्बे धम्मा अनत्ता’’ति (ध. प. २७९; चूळनि. हेमकमाणवपुच्छानिद्देसो ५६) एवं पवत्तअनत्तानुपस्सनासङ्खाता अनत्तसञ्ञा चित्ते सण्ठहति अतिदळ्हं पतिट्ठहति. अनिच्चलक्खणे हि दिट्ठे अनत्तलक्खणं दिट्ठमेव होति. तीसु लक्खणेसु हि एकस्मिं दिट्ठे इतरद्वयं दिट्ठमेव होति. तेन वुत्तं ‘‘अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाती’’ति. अनत्तलक्खणे सुदिट्ठे ‘‘अस्मी’’ति उप्पज्जनकमानो सुप्पजहोव होतीति आह ‘‘अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति. दिट्ठेव धम्मे निब्बानन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे अपच्चयपरिनिब्बानं पापुणाति. अयमेत्थ सङ्खेपो, वित्थारतो पन असुभादिभावनानयो विसुद्धिमग्गे वुत्तनयेन वेदितब्बो.
मेघियसुत्तवण्णना निट्ठिता.
४-५. नन्दकसुत्तादिवण्णना
४-५. चतुत्थे ¶ आगमयमानोति ओलोकयमानो, बुद्धो सहसा अपविसित्वा याव सा कथा निट्ठाति, ताव अट्ठासीति अत्थो. तेनाह ‘‘इदमवोचाति इदं कथावसानं उदिक्खमानो’’ति. अनिच्चदुक्खादिवसेन सब्बधम्मसन्तीरणं अधिपञ्ञाविपस्सनाति आह ‘‘सङ्खारपरिग्गहविपस्सनाञाणस्सा’’ति. मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) एत्थ रागो मानसं. ‘‘चित्तं मनो मानस’’न्ति (ध. स. ६) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेखो, कालं कयिरा जने सुता’’ति (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं. तेनाह ‘‘अप्पत्तमानसाति अप्पत्तअरहत्ता’’ति. अप्पत्तं मानसं अरहत्तं एतेहीति अप्पत्तमानसा. इदानि चित्तपरियायमेव मानससद्दं सन्धायाह ‘‘अरहत्तं वा’’तिआदि. पञ्चमं सुविञ्ञेय्यमेव.
नन्दकसुत्तादिवण्णना निट्ठिता.
६. सेवनासुत्तवण्णना
६. छट्ठे ¶ जीवितसम्भाराति जीवितप्पवत्तिया सम्भारा पच्चया. समुदानेतब्बाति सम्मा ञायेन अनवज्जउञ्छाचरियादिना उद्धमुद्धमानेतब्बा पापुणितब्बा. ते पन समुदानिता समाहता नाम होन्तीति आह ‘‘समाहरितब्बा’’ति. दुक्खेन उप्पज्जन्तीति सुलभुप्पादा न होन्ति. एतेन गोचरअसप्पायादिभावं दस्सेति. रत्तिभागं वा दिवसभागं वाति भुम्मत्थे उपयोगवचनन्ति आह ‘‘रत्तिकोट्ठासे वा दिवसकोट्ठासे वा’’ति. रत्तिंयेव पक्कमितब्बं समणधम्मस्स तत्थ अनिप्फज्जनतो. सङ्खापीति ‘‘यदत्थमहं पब्बजितो, न मेतं इध निप्फज्जति, चीवरादि पन समुदागच्छति, नाहं तदत्थं पब्बजितो, किं मे इध वासेना’’ति पटिसङ्खायपि. तेनाह ‘‘सामञ्ञत्थस्स भावनापारिपूरिअगमनं जानित्वा’’ति. अनन्तरवारे सङ्खापीति समणधम्मस्स निप्फज्जनभावं जानित्वा. सो पुग्गलो अनापुच्छा पक्कमितब्बं, नानुबन्धितब्बोति ‘‘सो पुग्गलो’’ति पदस्स ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो. यस्स येन हि सम्बन्धो, दूरट्ठेनपि सो भवति. तं पुग्गलन्ति सो पुग्गलोति पच्चत्तवचनं उपयोगवसेन परिणामेत्वा तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो. अत्थवसेन हि विभत्तिपरिणामोति. आपुच्छा पक्कमितब्बन्ति च कतञ्ञुकतवेदिताय नियोजनं. एवरूपोति यं ¶ निस्साय भिक्खुनो गुणेहि वुद्धियेव पाटिकङ्खा, पच्चयेहि न परिस्सयो, एवरूपो दण्डकम्मादीहि निग्गण्हाति चेपि, न परिच्चजितब्बोति दस्सेति ‘‘सचेपी’’तिआदिना.
सेवनासुत्तवण्णना निट्ठिता.
७-१०. सुतवासुत्तादिवण्णना
७-१०. सत्तमे अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणन्तिआदि देसनासीसमेव, सोतापन्नादयोपि पन अभब्बाव, पुथुज्जनखीणासवानं निन्दापसंसत्थम्पि एवं वुत्तं. पुथुज्जनो नाम गारय्हो मातुघातादीनि करोति, खीणासवो पन पासंसो कुन्थकिपिल्लिकघातादीनिपि न करोतीति. सन्निधिकारकं कामे परिभुञ्जितुन्ति यथा गिहिभूतो सन्निधिं कत्वा वत्थुकामे परिभुञ्जति, एवं तिलतण्डुलसप्पिनवनीतादीनि सन्निधिं ¶ कत्वा इदानि परिभुञ्जितुं अभब्बोति अत्थो. वत्थुकामे पन निदहित्वा परिभुञ्जन्ता तन्निस्सितं किलेसकामम्पि निदहित्वा परिभुञ्जन्ति नामाति आह ‘‘वत्थुकामकिलेसकामे’’ति. ननु च खीणासवस्सेव वसनट्ठाने तिलतण्डुलादयो पञ्ञायन्तीति? न पन ते अत्तनो अत्थाय निधेन्ति, अफासुकपब्बजितादीनं अत्थाय निधेन्ति. अनागामिस्स कथन्ति? तस्सपि पञ्च कामगुणा सब्बसोव पहीना, धम्मेन पन लद्धं विचारेत्वा परिभुञ्जति. अकप्पियकामगुणे सन्धायेतं वुत्तं, न मञ्चपीठअत्थरणपावुरणादिसन्निस्सितं. सेय्याथापि पुब्बे अगारियभूतोति यथा पुब्बे गिहिभूतो परिभुञ्जति, एवं परिभुञ्जितुं अभब्बो. अगारमज्झे वसन्ता हि सोतापन्नादयो यावजीवं गिहिब्यञ्जनेन तिट्ठन्ति. खीणासवो पन अरहत्तं पत्वाव मनुस्सभूतो परिनिब्बाति वा पब्बजति वा. चातुमहाराजिकादीसु कामावचरदेवेसु मुहुत्तम्पि न तिट्ठति. कस्मा? विवेकट्ठानस्स अभावा. भुम्मदेवत्तभावे पन ठितो अरहत्तं पत्वापि तिट्ठति विवेकट्ठानसम्भवा. अट्ठमादीनि उत्तानत्थानेव.
सुतवासुत्तादिवण्णना निट्ठिता.
सम्बोधिवग्गवण्णना निट्ठिता.
२. सीहनादवग्गो
१. सीहनादसुत्तवण्णना
११. दुतियस्स ¶ पठमे अवापुरेन्ति विवरन्ति द्वारं एतेनाति अवापुरणं. रजं हरन्ति एतेनाति रजोहरणं. कळोपिहत्थोति विलीवमयभाजनहत्थो, ‘‘चम्ममयभाजनहत्थो’’ति च वदन्ति. छिन्नानि विसाणानि एतस्साति छिन्नविसाणो, उसभो च सो छिन्नविसाणो चाति उसभछिन्नविसाणो. विसेसनपरोयं समासो. अहिकुणपेन वातिआदि अतिजेगुच्छप्पटिकूलकुणपदस्सनत्थं वुत्तं. कण्ठे आसत्तेनाति केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन, ओमुक्केनाति अत्थो. अट्टो आतुरो दुग्गन्धपीळाय पीळितो. अच्चयस्स पटिग्गण्हनं वा अधिवासनं. एवञ्हि सो कारणे देसियमाने ततो ¶ विगतो नाम होति. तेनाह ‘‘पटिग्गण्हतूति खमतू’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.
सीहनादसुत्तवण्णना निट्ठिता.
२. सउपादिसेससुत्तवण्णना
१२. दुतिये भवस्स अप्पमत्तकता नाम इत्तरकालतायाति आह ‘‘अच्छरासङ्घातमत्तम्पी’’ति.
सउपादिसेससुत्तवण्णना निट्ठिता.
३. कोट्ठिकसुत्तवण्णना
१३. ततिये दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, तस्मिं वेदितब्बं फलं दिट्ठधम्मवेदनीयं. तेनाह ‘‘इमस्मिंयेव अत्तभावे’’ति. चतुप्पञ्चक्खन्धफलताय सञ्ञाभवूपगं कम्मं बहुवेदनीयं. एकक्खन्धफलत्ता असञ्ञाभवूपगं कम्मं ‘‘अप्पवेदनीय’’न्ति वुत्तं. केचि पन ‘‘अरूपावचरकम्मं बहुकालं वेदितब्बफलत्ता बहुवेदनीयं, इतरं अप्पवेदनीयं. रूपारूपावचरकम्मं वा बहुवेदनीयं, परित्तं कम्मं अप्पवेदनीय’’न्ति वदन्ति. वेदनीयन्ति पच्चयन्तरसमवाये ¶ विपाकुप्पादनसमत्थं, न आरद्धविपाकमेव. अवेदनीयन्ति पच्चयवेकल्लेन विपच्चितुं असमत्थं अहोसिकम्मादिभेदं.
कोट्ठिकसुत्तवण्णना निट्ठिता.
४. समिद्धिसुत्तवण्णना
१४. चतुत्थे समिद्धीति थेरस्स किर अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा समिद्धीत्वेव सङ्खातो. तेनाह ‘‘अत्तभावसमिद्धताया’’तिआदि. रूपधातुआदीसूति आदि-सद्देन सद्दधातुआदिं सङ्गण्हाति.
समिद्धिसुत्तवण्णना निट्ठिता.
५-९. गण्डसुत्तादिवण्णना
१५-१९. पञ्चमे ¶ मातापेत्तिकसम्भवस्साति मातितो च पितितो च निब्बत्तेन मातापेत्तिकेन सुक्कसोणितेन सम्भूतस्स. उच्छादनधम्मस्साति उच्छादेतब्बसभावस्स. परिमद्दनधम्मस्साति परिमद्दितब्बसभावस्स. एत्थ च ओदनकुम्मासूपचयउच्छादनपदेहि वड्ढि कथिता, अनिच्चभेदनविद्धंसनपदेहि हानि. पुरिमेहि वा समुदयो, पच्छिमेहि अत्थङ्गमोति एवं चातुमहाभूतिकस्स कायस्स वड्ढिपरिहानिनिब्बत्तिभेदा दस्सिता. सेसं सुविञ्ञेय्यमेव. छट्ठादीनि उत्तानत्थानि.
गण्डसुत्तादिवण्णना निट्ठिता.
१०. वेलामसुत्तवण्णना
२०. दसमे सकुण्डकभत्तन्ति सकुण्डकं उत्तण्डुलभत्तं. परित्तेहि सकुण्डेहि तण्डुलेहिपि सद्धिं विपक्कभत्तं उत्तण्डुलमेव होति. बिळङ्गं वुच्चति आरनाळं, बिळङ्गतो निब्बत्तनतो तदेव कञ्जियतो जातन्ति कञ्जियं, तं दुतियं एतस्साति बिळङ्गदुतियं, तं कञ्जियदुतियन्ति वुत्तं. असक्करित्वाति देय्यधम्मम्पि पुग्गलम्पि असक्करित्वा. देय्यधम्मस्स असक्करणं असम्पन्नकारो, पुग्गलस्स असक्करणं अगरुकरणं. देय्यधम्मं असक्करोन्तो हि उत्तण्डुलादिदोससमन्नागतं आहारं देति, न सम्पन्नं करोति. पुग्गलं असक्करोन्तो निसीदनट्ठानं ¶ असम्मज्जित्वा यत्थ तत्थ वा निसीदापेत्वा यं वा तं वा दारकं पेसेत्वा देति. अचित्तीकत्वाति न चित्तिं कत्वा, न पूजेत्वाति अत्थो. पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, न ततो बहि करोति. चित्तं वा अच्छरियं कत्वा पटिपत्ति चित्तीकरणं सम्भावनकिरिया, तप्पटिक्खेपतो अचित्तीकरणं असम्भावनकिरिया. अपविद्धन्ति उच्छिट्ठादिछड्डनीयधम्मं विय अवखित्तकं. यो हि छड्डेतुकामो हुत्वा रोगिनो सरीरे ओदनादीनि मज्जित्वा वम्मिके रोगं पक्खिपन्तो विय देति, अयं अपविद्धं देति नाम. अनागमनदिट्ठिकोति ‘‘अद्धा इमस्स दानस्स फलं मम आगच्छती’’ति एवं यस्स कम्मस्सकतदिट्ठि अत्थि, सो आगमनदिट्ठिको. अयं पन न तादिसोति अनागमनदिट्ठिको, फलं पाटिकङ्खं हुत्वा न देतीति अत्थो. तेनाह ‘‘न कम्मञ्च फलञ्च सद्दहित्वा देती’’ति.
वेलामोति ¶ एत्थ मा-सद्दो पटिसेधवचनो. जातिगोत्तरूपभोगादिगुणानं वेला मरियादा नत्थि एतस्मिन्ति वेलामो. अथ वा यथावुत्तगुणानं वेला मरियादा अमति ओसानं गच्छति एतस्मिन्ति वेलामो, वेलं वा मरियादं अमति गच्छति अतिक्कमतीति वेलामो. तेनाह ‘‘जातिगोत्त…पे… एवंलद्धनामो’’ति. दीयतीति दानं, दानवत्थु. तं अग्गीयति निस्सज्जीयति एत्थाति दानग्गं. दानं वा गण्हन्ति एत्थाति दानग्गं, एवं भत्तग्गं, परिवेसनट्ठानं. दुकूलसन्दनानीति रजतभाजनादिनिस्सिते दुकूले खीरस्स सन्दनं एतेसन्ति दुकूलसन्दनानि. कंसूपधारणानीति रजतमयदोहभाजनानि. तेनाह ‘‘रजतमयखीरपटिच्छकानी’’ति. रजतमयानि खीरपटिच्छकानि खीरपटिग्गहभाजनानि एतेसन्ति रजतमयखीरपटिच्छकानि. सोधेय्याति महप्फलभावकरणेन विसोधेय्य. महप्फलभावप्पत्तिया हि दक्खिणा विसुज्झति नाम.
मग्गेनागतं अनिवत्तनसरणन्ति इमिना लोकुत्तरसरणगमनं दीपेति. अपरेतिआदिना लोकियसरणगमनं वुत्तं. सरणं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञं सब्बसम्पत्तिं देति, तस्मा महप्फलतरन्ति अधिप्पायो. इदञ्च – ‘‘सचे त्वं यथा गहितं सरणं न भिन्दिस्ससि, एवाहं तं मारेमी’’ति यदिपि कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि ‘‘नेवाहं बुद्धं न बुद्धोति, धम्मं न धम्मोति, सङ्घं न सङ्घोति वदामी’’ति दळ्हतरं कत्वा गहितस्स वसेन वुत्तं. मग्गेनागतन्ति लोकुत्तरसीलं सन्धाय वदति. अपरेतिआदिना पन लोकियसीलं वुत्तं. सब्बेसं सत्तानं जीवितदानादिनिहितदण्डताय सकललोकियलोकुत्तरगुणाधिट्ठानतो चस्स महप्फलमहानिसंसता वेदितब्बा.
उपसिङ्घनमत्तन्ति ¶ घायनमत्तं. गद्दोहनमत्तन्ति पाठन्तरे गोदोहनमत्तं कालन्ति अत्थो. सो च न सकलो गोदोहनक्खणो अधिप्पेतोति दस्सेतुं ‘‘गाविया एकवारं थनअञ्छनमत्त’’न्ति अत्थो वुत्तो. अञ्छनमत्तन्ति आकड्ढनमत्तं. गाविया थनं गहेत्वा एकखीरबिन्दुदुहनकालमत्तम्पि गद्दुहनमत्तन्ति वदन्ति. एत्तकम्पि हि कालं यो वसनगब्भपरिवेणविहारूपचारपरिच्छेदेन वा अपरिमाणासु लोकधातूसु ¶ सब्बसत्ते हितफरणं मेत्तचित्तं भावेतुं सक्कोति. इदं ततो यथावुत्तदानादितो महप्फलतरं.
वेलामसुत्तवण्णना निट्ठिता.
सीहनादवग्गवण्णना निट्ठिता.
३. सत्तावासवग्गो
१. तिठानसुत्तवण्णना
२१. ततियस्स पठमे अममाति वत्थाभरणपानभोजनादीसुपि ममत्तविरहिता. अपरिग्गहाति इत्थिपरिग्गहेन अपरिग्गहा. तेसं किर ‘‘अयं मय्हं भरिया’’ति ममत्तं न होति, मातरं वा भगिनिं वा दिस्वा छन्दरागो न उप्पज्जति. धम्मतासिद्धस्स सीलस्स आनुभावेन पुत्ते दिट्ठमत्ते एव मातुथनतो थञ्ञं पग्घरति, तेन सञ्ञाणेन नेसं मातरि पुत्तस्स मातुसञ्ञा, मातु च पुत्ते पुत्तसञ्ञा पच्चुपट्ठिताति केचि.
अपिचेत्थ (सारत्थ. टी. १.१ वेरञ्जकण्डवण्णना) उत्तरकुरुकानं पुञ्ञानुभावसिद्धो अयम्पि विसेसो वेदितब्बो. तत्थ किर तेसु तेसु पदेसेसु घननिचितपत्तसञ्छन्नसाखापसाखा कूटागारसमा मनोरमा रुक्खा तेसं मनुस्सानं निवेसनकिच्चं साधेन्ति. यत्थ सुखं निवसन्ति, अञ्ञेपि तत्थ रुक्खा सुजाता सब्बदापि पुप्फितग्गा तिट्ठन्ति. जलासयापि विकसितकमलकुवलयपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्ना सब्बकालं परमसुगन्धं समन्ततो पवायन्ता तिट्ठन्ति. सरीरम्पि तेसं अतिदीघादिदोसरहितं आरोहपरिणाहसम्पन्नं जराय अनभिभूतत्ता वलितपलितादिदोसविरहितं यावतायुकं अपरिक्खीणजवबलपरक्कमसोभमेव हुत्वा ¶ तिट्ठति. अनुट्ठानफलूपजीविताय न च नेसं कसिवणिज्जादिवसेन आहारपरियेट्ठिवसेन दुक्खं अत्थि, ततो एव न दासदासिकम्मकरादिपरिग्गहो अत्थि, न च तत्थ सीतुण्हडंसमकसवातातपसरीसपवाळादिपरिस्सयो अत्थि. यथा नामेत्थ गिम्हानं पच्छिमे मासे पच्चूसवेलायं समसीतुण्हो उतु ¶ होति, एवमेव सब्बकालं तत्थ समसीतुण्होव उतु होति, न च नेसं कोचि उपघातो विहेसा वा उप्पज्जति. अकट्ठपाकिमेव सालिं अकणं अथुसं सुद्धं सुगन्धं तण्डुलप्फलं परिभुञ्जन्ति. तं भुञ्जन्तानं नेसं कुट्ठं, गण्डो, किलासो, सोसो, कासो, सासो, अपमारो, जरोति एवमादिको न कोचि रोगो उप्पज्जति, न च ते खुज्जा वा वामना वा काणा वा कुणी वा खञ्जा वा पक्खहता वा विकलङ्गा वा विकलिन्द्रिया वा होन्ति.
इत्थियोपि तत्थ नातिदीघा, नातिरस्सा, नातिकिसा, नातिथूला, नातिकाळा, नच्चोदाता, सोभग्गप्पत्तरूपा होन्ति. तथा हि दीघङ्गुली, तम्बनखा, अलम्बथना, तनुमज्झा, पुण्णचन्दमुखी, विसालक्खी, मुदुगत्ता, सहितोरू, ओदातदन्ता, गम्भीरनाभी, तनुजङ्घा, दीघनीलवेल्लितकेसी, पुथुलसुस्सोणी, नातिलोमा, नालोमा, सुभगा, उतुसुखसम्फस्सा, सण्हा, सखिला, सुखसम्भासा, नानाभरणविभूसिता विचरन्ति. सब्बदापि सोळसवस्सुद्देसिका विय होन्ति, पुरिसा च पञ्चवीसतिवस्सुद्देसिका विय. न पुत्तदारेसु रज्जन्ति. अयं तत्थ धम्मता.
सत्ताहिकमेव च तत्थ इत्थिपुरिसा कामरतिया विहरन्ति. ततो वीतरागा विय यथासकं गच्छन्ति, न तत्थ इध विय गब्भोक्कन्तिमूलकं, गब्भपरिहरणमूलकं, विजायनमूलकं वा दुक्खं होति. रत्तकञ्चुकतो कञ्चनपटिमा विय दारका मातुकुच्छितो अमक्खिता एव सेम्हादिना सुखेनेव निक्खमन्ति. अयं तत्थ धम्मता.
माता पन पुत्तं वा धीतरं वा विजायित्वा ते विचरणकप्पदेसे ठपेत्वा अनपेक्खा यथारुचि गच्छति. तेसं तत्थ सयितानं ये पस्सन्ति पुरिसा वा इत्थियो वा, ते अत्तनो अङ्गुलियो उपनामेन्ति. तेसं कम्मबलेन ततो खीरं पवत्तति, तेन ते दारका यापेन्ति. एवं पन वड्ढेन्ता कतिपयदिवसेहेव लद्धबला हुत्वा दारिका इत्थियो उपगच्छन्ति, दारका पुरिसे. कप्परुक्खतो एव च तेसं तत्थ वत्थाभरणानि निप्फज्जन्ति. नानाविरागवण्णविचित्तानि हि सुखुमानि मुदुसुखसम्फस्सानि वत्थानि तत्थ तत्थ कप्परुक्खेसु ओलम्बन्तानि तिट्ठन्ति. नानाविधरस्मिजालसमुज्जलविविधवण्णरतनविनद्धानि ¶ अनेकविधमालाकम्मलताकम्मभित्तिकम्मविचित्तानि ¶ सीसूपगगीवूपगहत्थूपगकटूपगपादूपगानि सोवण्णमयानि आभरणानि कप्परुक्खतो ओलम्बन्ति. तथा वीणामुदिङ्गपणवसम्मताळसङ्खवंसवेताळपरिवादिनीवल्लकीपभुतिका तूरियभण्डापि ततो ततो ओलम्बन्ति. तत्थ बहू फलरुक्खा कुम्भमत्तानि फलानि फलन्ति मधुररसानि, यानि परिभुञ्जित्वा ते सत्ताहम्पि खुप्पिपासाहि न बाधीयन्ति.
नज्जोपि तत्थ सुविसुद्धजला सुप्पतित्था रमणीया अकद्दमा वालुकतला नातिसीता नच्चुण्हा सुरभिगन्धीहि जलजपुप्फेहि सञ्छन्ना सब्बकालं सुरभी वायन्तियो सन्दन्ति, न तत्थ कण्टकिका कक्खळगच्छलता होन्ति, अकण्टका पुप्फफलसम्पन्ना एव होन्ति, चन्दननागरुक्खा सयमेव रसं पग्घरन्ति, नहायितुकामा च नदितित्थे एकज्झं वत्थाभरणानि ठपेत्वा नदिं ओतरित्वा न्हत्वा उत्तिण्णुत्तिण्णा उपरिट्ठिमं उपरिट्ठिमं वत्थाभरणं गण्हन्ति, न तेसं एवं होति ‘‘इदं मम, इदं परस्सा’’ति. ततो एव न तेसं कोचि विग्गहो वा विवादो वा. सत्ताहिका एव च नेसं कामरतिकीळा होति, ततो वीतरागा विय विचरन्ति. यत्थ च रुक्खे सयितुकामा होन्ति, तत्थेव सयनं उपलब्भति. मते च सत्ते दिस्वा न रोदन्ति न सोचन्ति. तञ्च मण्डयित्वा निक्खिपन्ति. तावदेव च नेसं तथारूपा सकुणा उपगन्त्वा मतं दीपन्तरं नेन्ति, तस्मा सुसानं वा असुचिट्ठानं वा तत्थ नत्थि, न च ततो मता निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जन्ति. धम्मतासिद्धस्स पञ्चसीलस्स आनुभावेन ते देवलोके निब्बत्तन्तीति वदन्ति. वस्ससहस्समेव च नेसं सब्बकालं आयुप्पमाणं, सब्बमेतं तेसं पञ्चसीलं विय धम्मतासिद्धमेवाति.
तिठानसुत्तवण्णना निट्ठिता.
३. तण्हामूलकसुत्तवण्णना
२३. ततिये (दी. नि. टी. २.१०३) एसनतण्हाति भोगानं परियेसनवसेन पवत्ता तण्हा. एसिततण्हाति परियिट्ठेसु भोगेसु उप्पज्जमानतण्हा. परितस्सनवसेन ¶ परियेसति एतायाति परियेसना, आसयतो पयोगतो च परियेसना तथापवत्तो चित्तुप्पादो. तेनाह ‘‘तण्हाय सति होती’’ति. रूपादिआरम्मणप्पटिलाभोति सवत्थुकानं रूपादिआरम्मणानं गवेसनवसेन पटिलाभो. यं पन अपरियिट्ठंयेव लब्भति, तम्पि अत्थतो परियेसनाय लद्धमेव नाम तथारूपस्स कम्मस्स पुब्बेकतत्ता एव लब्भनतो. तेनाह ‘‘सो हि परियेसनाय सति होती’’ति.
सुखविनिच्छयन्ति ¶ सुखं विसेसतो निच्छिनोतीति सुखविनिच्छयो. सुखं सभावतो समुदयतो अत्थङ्गमतो आदीनवतो निस्सरणतो च याथावतो जानित्वा पवत्तञाणंव सुखविनिच्छयं. जञ्ञाति जानेय्य. ‘‘सुभं सुख’’न्तिआदिकं आरम्मणे अभूताकारं विविधं निन्नभावेन चिनोति आरोपेतीति विनिच्छयो, अस्सादानुपस्सना तण्हा. दिट्ठियापि एवमेव विनिच्छयभावो वेदितब्बो. इमस्मिं पन सुत्ते वितक्कोयेव आगतोति योजना. इमस्मिं पन सुत्तेति सक्कपञ्हसुत्ते (दी. नि. २.३५८). तत्थ हि ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति आगतं. इधाति इमस्मिं सुत्ते. वितक्केनेव विनिच्छिनन्तीति एतेन ‘‘विनिच्छिनति एतेनाति विनिच्छयो’’ति विनिच्छयसद्दस्स करणसाधनमाह. एत्तकन्तिआदि विनिच्छयनाकारदस्सनं.
छन्दनट्ठेन छन्दो, एवं रञ्जनट्ठेन रागोति छन्दरागो. स्वायं अनासेवनताय मन्दो हुत्वा पवत्तो इधाधिप्पेतोति आह ‘‘दुब्बलरागस्साधिवचन’’न्ति. अज्झोसानन्ति तण्हादिट्ठिवसेन अभिनिवेसनं. ‘‘मय्हं इद’’न्ति हि तण्हागाहो येभुय्येन अत्तग्गाहसन्निस्सयोव होति. तेनाह ‘‘अहं ममन्ती’’ति. बलवसन्निट्ठानन्ति च तेसं गाहानं थिरभावप्पत्तिमाह. तण्हादिट्ठिवसेन परिग्गहकरणन्ति अहं ममन्ति बलवसन्निट्ठानवसेन अभिनिविट्ठस्स अत्तत्तनियग्गाहवत्थुनो अञ्ञासाधारणं विय कत्वा परिग्गहेत्वा ठानं, तथापवत्तो लोभसहगतचित्तुप्पादो. अत्तना परिग्गहितस्स वत्थुनो यस्स वसेन परेहि साधारणभावस्स असहमानो होति पुग्गलो, सो धम्मो असहनता. एवं वचनत्थं वदन्ति निरुत्तिनयेन. सद्दलक्खणेन पन यस्स धम्मस्स वसेन मच्छरिययोगतो पुग्गलो मच्छरो ¶ , तस्स भावो, कम्मं वा मच्छरियं, मच्छरो धम्मो. मच्छरियस्स बलवभावतो आदरेन रक्खणं आरक्खोति आह ‘‘द्वार…पे… सुट्ठु रक्खण’’न्ति.
अत्तनो फलं करोतीति करणं, यं किञ्चि कारणं. अधिकं करणन्ति अधिकरणं, विसेसकारणं. विसेसकारणञ्च भोगानं आरक्खदण्डादानादिअनत्थसम्भवस्साति वुत्तं ‘‘आरक्खाधिकरण’’न्तिआदि. परनिसेधनत्थन्ति मारणादिना परेसं विबाधनत्थं. आदियन्ति एतेनाति आदानं, दण्डस्स आदानं दण्डादानं, दण्डं आहरित्वा परविहेठनचित्तुप्पादो. सत्थादानेपि एसेव नयो. हत्थपरामासादिवसेन कायेन कातब्बो कलहो कायकलहो. मम्मघट्टनादिवसेन वाचाय कातब्बो कलहो वाचाकलहो. विरुज्झनवसेन विरूपं गण्हाति एतेनाति विग्गहो. विरुद्धं वदति एतेनाति विवादो. ‘‘तुवं तुव’’न्ति अगारववचनसहचरणतो ¶ तुवंतुवं. सब्बेपि ते तथापवत्तदोससहगता चित्तुप्पादा वेदितब्बा. तेनाह भगवा ‘‘अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति.
तण्हामूलकसुत्तवण्णना निट्ठिता.
४-५. सत्तावाससुत्तादिवण्णना
२४-२५. चतुत्थे सत्ता आवसन्ति एतेसूति सत्तावासा, नानत्तसञ्ञिआदिभेदा सत्तनिकाया. यस्मा ते ते सत्तनिवासा तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति. समुदायाचारो हि अवयवस्स यथा ‘‘रुक्खे साखा’’ति, तस्मा ‘‘सत्तानं आवासा, वसनट्ठानानीति अत्थो’’ति वुत्तं. सुद्धावासापि सत्तावासोव ‘‘न सो, भिक्खवे, सत्तावासो सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति (दी. नि. २.९१) वचनतो. यदि एवं ते कस्मा इध न गहिताति तत्थ कारणमाह ‘‘असब्बकालिकत्ता’’तिआदि. वेहप्फला पन चतुत्थेयेव सत्तावासे भजन्तीति दट्ठब्बं. पञ्चमं उत्तानमेव.
सत्तावाससुत्तादिवण्णना निट्ठिता.
६. सिलायूपसुत्तवण्णना
२६. छट्ठे ¶ पमाणमज्झिमस्स पुरिसस्स चतुवीसतङ्गुलिको हत्थो कुक्कु, ‘‘कक्कू’’तिपि तस्सेव नामं. अट्ठ कुक्कू उपरि नेमस्साति अट्ठ हत्था आवाटस्स उपरि उग्गन्त्वा ठिता भवेय्युं. सेसमेत्थ उत्तानमेव.
सिलायूपसुत्तवण्णना निट्ठिता.
७. पठमवेरसुत्तवण्णना
२७. सत्तमे (सं. नि. टी. २.२४१) यतोति यस्मिं काले. अयञ्हि तो-सद्दो दा-सद्दो विय इध कालविसयो, यदाति वुत्तं होति. भयानि वेरानीति भीयते भयं, भयेन योगा, भायितब्बेन वा भयं एव वेरप्पसवट्ठेन वेरन्ति च लद्धनामा चेतनादयो. पाणातिपातादयो ¶ हि यस्स पवत्तन्ति, यञ्च उद्दिस्स पवत्तीयन्ति, उभयेसञ्च वेरावहा, ततो एव चेते भायितब्बा वेरसञ्जनका नामाति. सोतस्स अरियमग्गस्स आदितो पज्जनं पटिपत्ति अधिगमो सोतापत्ति. तदत्थाय तत्थ पतिट्ठितस्स च अङ्गानि सोतापत्तियङ्गानि. दुविधञ्हि (सं. नि. अट्ठ. २.२.४१) सोतापत्तियङ्गं सोतापत्तिअत्थाय च अङ्गं कारणं, यं सोतापत्तिमग्गप्पटिलाभतो पुब्बभागे सोतापत्तिप्पटिलाभाय संवत्तति, ‘‘सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मपटिपत्ती’’ति (दी. नि. ३.३११) एवं आगतं. पटिलद्धगुणस्स च सोतापत्तिं पत्वा ठितस्स अङ्गं, यं ‘‘सोतापन्नस्स अङ्ग’’न्तिपि वुच्चति ‘‘सोतापन्नो अङ्गीयति ञायति एतेना’’ति कत्वा, बुद्धे अवेच्चप्पसादादीनं एतं अधिवचनं. इदमिधाधिप्पेतं.
खीणनिरयोतिआदीसु आयतिं तत्थ अनुप्पज्जनताय खीणो निरयो मय्हति, सो अहं खीणनिरयो. एस नयो सब्बत्थ. सोतापन्नोति मग्गसोतं आपन्नो. अविनिपातधम्मोति न विनिपातसभावो. नियतोति पठममग्गसङ्खातेन सम्मत्तनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खातो सम्बोधि परं अयनं ¶ मय्हन्ति सोहं सम्बोधिपरायणो, सम्बोधिं अवस्सं अभिसम्बुज्झनकोति अत्थो.
पाणातिपातपच्चयाति पाणातिपातकम्मस्स करणहेतु. भयं वेरन्ति अत्थतो एकं. वेरं वुच्चति विरोधो, तदेव भायितब्बतो ‘‘भय’’न्ति वुच्चति. तञ्च पनेतं दुविधं होति – बाहिरं, अज्झत्तिकन्ति. एकेन हि एकस्स पिता मारितो होति. सो चिन्तेति ‘‘एतेन किर मे पिता मारितो, अहम्पि तंयेव मारेस्सामी’’ति निसितं सत्थं आदाय चरति. या तस्स अब्भन्तरे उप्पन्ना वेरचेतना, इदं बाहिरं वेरं नाम तस्स वेरस्स मूलभूततो वेरकारकपुग्गलतो बहिभावत्ता. या पन इतरस्स ‘‘अयं किर मं मारेस्सामीति चरति, अहमेव नं पठमतरं मारेस्सामी’’ति चेतना उप्पज्जति, इदं अज्झत्तिकं वेरं नाम. इदं ताव उभयम्पि दिट्ठधम्मिकमेव. या पन तं निरये उप्पन्नं दिस्वा ‘‘एतं पहरिस्सामी’’ति जलितं अयमुग्गरं गण्हन्तस्स निरयपालस्स चेतना उप्पज्जति, इदमस्स सम्परायिकं बाहिरं वेरं. या चस्स ‘‘अयं निद्दोसं मं पहरिस्सामीति आगच्छति, अहमेव नं पठमतरं पहरिस्सामी’’ति चेतना उप्पज्जति, इदमस्स सम्परायिकं अज्झत्तं वेरं. यं पनेतं बाहिरं वेरं, तं अट्ठकथासु ‘‘पुग्गलवेर’’न्ति वुच्चति. दुक्खं दोमनस्सन्ति अत्थतो एकमेव. यथा चेत्थ, एवं सेसेसुपि ‘‘इमिना मम भण्डं हटं, मय्हं दारेसु चारित्तं आपन्नं, मुसा वत्वा अत्थो भग्गो, सुरामदमत्तेन इदं नाम कत’’न्तिआदिना नयेन वेरप्पवत्ति वेदितब्बा.
अवेच्चप्पसादेनाति ¶ अधिगतेन अचलप्पसादेन. अरियकन्तेहीति पञ्चहि सीलेहि. तानि हि अरियानं कन्तानि पियानि भवन्ति, भवन्तरगतापि अरिया तानि न विजहन्ति, तस्मा ‘‘अरियकन्तानी’’ति वुच्चन्ति. सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे अनुस्सतिनिद्देसे वुत्तन्ति वेदितब्बं.
पठमवेरसुत्तवण्णना निट्ठिता.
९. आघातवत्थुसुत्तवण्णना
२९. नवमे ¶ वसति एत्थ फलं तन्निमित्तताय पवत्ततीति वत्थु, कारणन्ति आह ‘‘आघातवत्थूनी’’ति. कोपो नामायं यस्मिं वत्थुस्मिं उप्पज्जति, न तत्थ एकवारमेव उप्पज्जति, अथ खो पुनपि उप्पज्जतेवाति वुत्तं ‘‘बन्धती’’ति. अथ वा यो पच्चयविसेसेन उप्पज्जमानो आघातो सविसये बद्धो विय न विगच्छति, पुनपि उप्पज्जतेव. तं सन्धायाह ‘‘आघातं बन्धती’’ति. तं पनस्स पच्चयवसेन निब्बत्तनं उप्पादनमेवाति वुत्तं ‘‘उप्पादेती’’ति.
आघातवत्थुसुत्तवण्णना निट्ठिता.
१०. आघातपटिविनयसुत्तवण्णना
३०. दसमे तं कुतेत्थ लब्भाति एत्थ तन्ति किरियापरामसनं. पदज्झाहारेन च अत्थो वेदितब्बोति ‘‘तं अनत्थचरणं मा अहोसी’’तिआदिमाह. केन कारणेन लद्धब्बं निरत्थकभावतो. कम्मस्सका हि सत्ता. ते कस्स रुचिया दुक्खिता सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मय्हं अनत्थचरणं, तं कुतेत्थ लब्भाति अधिप्पायो. अथ वा तं कोपकारणं एत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स कुज्झनकस्स च अभावतो. सङ्खारमत्तञ्हेतं, यदिदं खन्धपञ्चकं यं ‘‘सत्तो’’ति वुच्चति, ते सङ्खारा इत्तरखणिका, कस्स को कुज्झतीति अत्थो. लाभा नाम के सियुं अञ्ञत्र अनत्थुप्पत्तितो.
आघातपटिविनयसुत्तवण्णना निट्ठिता.
११. अनुपुब्बनिरोधसुत्तवण्णना
३१. एकादसमे ¶ अनुपुब्बनिरोधाति अनुपुब्बेन अनुक्कमेन पवत्तेतब्बनिरोधा. तेनाह ‘‘अनुपटिपाटिनिरोधा’’ति.
अनुपुब्बनिरोधसुत्तवण्णना निट्ठिता.
सत्तावासवग्गवण्णना निट्ठिता.
४. महावग्गो
१. अनुपुब्बविहारसुत्तवण्णना
३२. चतुत्थस्स ¶ पठमे अनुपुब्बतो विहरितब्बाति अनुपुब्बविहारा. अनुपटिपाटियाति अनुक्कमेन. समापज्जितब्बविहाराति समापज्जित्वा समङ्गिनो हुत्वा विहरितब्बविहारा.
अनुपुब्बविहारसुत्तवण्णना निट्ठिता.
२-३. अनुपुब्बविहारसमापत्तिसुत्तादिवण्णना
३३-३४. दुतिये छातं वुच्चति तण्हादिट्ठियो कामानं पातब्बतो तासं वसेन वत्तनतो, तन्निन्नत्ता नत्थि एतेसु छातन्ति निच्छाता. तेनाह ‘‘तण्हादिट्ठिच्छातान’’न्तिआदि. ततिये नत्थि वत्तब्बं.
अनुपुब्बविहारसमापत्तिसुत्तादिवण्णना निट्ठिता.
४. गावीउपमासुत्तवण्णना
३५. चतुत्थे ¶ पब्बतचारिनीति पकतिया पब्बते बहुलचारिनी. अखेत्तञ्ञूति (विसुद्धि. महाटी. १.७७) अगोचरञ्ञू. समाधिपरिपन्तानं विसोधनानभिञ्ञताय बालो. झानस्स पगुणभावापादनवेय्यत्तियस्स अभावेन अब्यत्तो. उपरिझानस्स पदट्ठानभावानवबोधेन अखेत्तञ्ञू. सब्बथापि समापत्तिकोसल्लाभावेन अकुसलो. समाधिनिमित्तस्स वा अनासेवनाय बालो. अभावनाय अब्यत्तो. अबहुलीकारेन अखेत्तञ्ञू. सम्मदेव अनधिट्ठानतो अकुसलोति योजेतब्बं. उभतो भट्ठोति उभयतो झानतो भट्ठो. सो हि अप्पगुणताय न सुप्पतिट्ठितताय सउस्साहोपि विनासतो असामत्थियतो च झानद्वयतो परिहीनो.
गावीउपमासुत्तवण्णना निट्ठिता.
५. झानसुत्तवण्णना
३६. पञ्चमे ¶ अनिच्चतोति इमिना निच्चप्पटिक्खेपतो तेसं अनिच्चतमाह. ततो एव उदयवयवन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति. यञ्हि निच्चं न होति, तं उदयवयपरिच्छिन्नजराय मरणेन चाति द्वेधा विपरिणतं इत्तरक्खणमेव च होति. दुक्खतोति न सुखतो. इमिना सुखप्पटिक्खेपतो तेसं दुक्खतमाह. ततो एव च अभिण्हप्पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति. उदयवयवन्तताय हि ते अभिण्हप्पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूतो. पच्चययापनीयताय रोगमूलताय च रोगतो. दुक्खतासूलयोगतो किलेसासुचिपग्घरतो उप्पादजराभङ्गेहि उद्धुमातपक्कभिज्जनतो च गण्डतो. पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च सल्लतो. अवड्ढिआवहनतो अघवत्थुतो च अघतो. असेरिभावजननतो आबाधप्पतिट्ठानताय च आबाधतो. अवसवत्तनतो अविधेय्यताय च परतो. ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो. सामिनिवासीकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो. अत्तप्पटिक्खेपट्ठेन अनत्ततो. रूपादिधम्मापि यथा न एत्थ अत्ता अत्थीति अनत्ता, एवं सयम्पि अत्ता न होन्तीति अनत्ता. तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति.
लक्खणत्तयमेव सुखावबोधनत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘यस्मा अनिच्चतो’’तिआदि वुत्तं. अन्तोसमापत्तियन्ति समापत्तीनं सहजातताय समापत्तीनं अब्भन्तरे ¶ चित्तं पटिसंहरतीति तप्पटिबद्धछन्दरागादिकिलेसविक्खम्भनेन विपस्सनाचित्तं पटिसंहरति. तेनाह ‘‘मोचेति अपनेती’’ति. सवनवसेनाति ‘‘सब्बसङ्खारसमथो’’तिआदिना सवनवसेन. थुतिवसेनाति तथेव थोमनावसेन गुणतो संकित्तनवसेन. परियत्तिवसेनाति तस्स धम्मस्स परियापुणनवसेन. पञ्ञत्तिवसेनाति तदत्थस्स पञ्ञापनवसेन. आरम्मणकरणवसेनेव उपसंहरति मग्गचित्तं, ‘‘एतं सन्त’’न्तिआदि पन अवधारणनिवत्तितत्थदस्सनं. यथा विपस्सना ‘‘एतं सन्तं एतं पणीत’’न्तिआदिना असङ्खताय धातुया चित्तं उपसंहरति, एवं मग्गो निब्बानं सच्छिकिरियाभिसमयवसेन अभिसमेन्तो तत्थ लब्भमाने सब्बेपि विसेसे ¶ असम्मोहतो पटिविज्झन्तो तत्थ चित्तं उपसंहरति. तेनाह ‘‘इमिना पन आकारेना’’तिआदि.
सो तत्थ ठितोति सो अदन्धविपस्सको योगी तत्थ ताय अनिच्चादिलक्खणत्तयारम्मणाय विपस्सनाय ठितो. सब्बसोति सब्बत्थ तस्स तस्स मग्गस्स अधिगमाय निब्बत्तितसमथविपस्सनासु. असक्कोन्तो अनागामी होतीति हेट्ठिममग्गावहासु एव समथविपस्सनाय छन्दरागं पहाय अग्गमग्गावहासु निकन्तिं परियादातुं असक्कोन्तो अनागामितायमेव सण्ठाति.
समतिक्कन्तत्ताति समथवसेन विपस्सनावसेन चाति सब्बथापि रूपस्स समतिक्कन्तत्ता. तेनाह ‘‘अयं ही’’तिआदि. अनेनाति योगिना. तं अतिक्कम्माति इदं यो पठमं पञ्चवोकारएकवोकारपरियापन्ने धम्मे सम्मदेव सम्मसित्वा ते विस्सज्जेत्वा ततो अरूपसमापत्तिं समापज्जित्वा अरूपधम्मे सम्मसति, तं सन्धाय वुत्तं. तेनाह ‘‘इदानि अरूपं सम्मसती’’ति.
झानसुत्तवण्णना निट्ठिता.
६. आनन्दसुत्तवण्णना
३७. छट्ठे ओकासं अवसरं अधिगच्छति एतेनाति ओकासाधिगमो, मग्गफलसुखाधिगमाय ओकासभावतो वा ओकासो, तस्स अधिगमो ओकासाधिगमो. एत्थ च दीघनिकायेनेव (दी. नि. २.२८८) पन सुत्तन्तदेसनायं पठमज्झानं, चतुत्थज्झानं, अरहत्तमग्गोति तयो ओकासाधिगमा आगता. तत्थ (दी. नि. अट्ठ. २.२८८) पठमं झानं पञ्च नीवरणानि विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति ‘‘पठमो ओकासाधिगमो’’ति ¶ वुत्तं. चतुत्थज्झानं पन सुखदुक्खं विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति दुतियो ओकासाधिगमो. अरहत्तमग्गो सब्बकिलेसे विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति ‘‘ततियो ओकासाधिगमो’’ति वुत्तो. इध पन वक्खमानानि तीणि अरूपज्झानानि सन्धाय ‘‘ओकासाधिगमो’’ति वुत्तं. तेसंयेव च गहणे कारणं सयमेव वक्खति.
सत्तानं ¶ विसुद्धिं पापनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलेसेहि किलिट्ठचित्तानं सत्तानं विसुद्धिपापनत्थाय समतिक्कमनत्थाय. आयतिं अनुप्पज्जनञ्हि इध ‘‘समतिक्कमो’’ति वुत्तं. अत्थं गमनत्थायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, समुच्छेदभावो अरियमग्गोति आह ‘‘सहविपस्सनकस्स मग्गस्सा’’ति. पच्चक्खकरणत्थायाति अत्तपच्चक्खताय. परपच्चयेन विना पच्चक्खकरणञ्हि ‘‘सच्छिकिरिया’’ति वुच्चति. असम्भिन्नन्ति पित्तसेम्हादीहि अपलिबुद्धं अनुपहतं.
रागानुगतो समाधि अभिनतो नाम होति आरम्मणे अभिमुखाभावेन पवत्तिया, दोसानुगतो पन अपनतो अपगमनवसेन पवत्तिया, तदुभयप्पटिक्खेपेन ‘‘न चाभिनतो न चापनतो’’ति वुत्तन्ति आह ‘‘रागवसेना’’तिआदि. न ससङ्खारनिग्गय्हवारितगतोति लोकियज्झानचित्तानि विय न ससङ्खारेन सप्पयोगेन तदङ्गप्पहानविक्खम्भनप्पहानवसेन च निग्गहेत्वा वारेत्वा ठितो. किञ्चरहि किलेसानं छिन्नन्ते उप्पन्नो. तथाभूतं फलसमाधिं सन्धायेतं वुत्तं. तेनाह ‘‘न ससङ्खारेन…पे… छिन्नन्ते उप्पन्नो’’ति.
आनन्दसुत्तवण्णना निट्ठिता.
७. लोकायतिकसुत्तवण्णना
३८. सत्तमे लोकायतवादकाति आयतिं हितं लोको न यतति न विरुहति एतेनाति लोकायतं, वितण्डसत्थं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति, तं वदन्तीति लोकायतवादका.
दळ्हं ¶ थिरं धनु एतस्साति दळ्हधन्वा (अ. नि. टी. २.४.४५-४६; सं. नि. टी. १.१.१०७), सो एव ‘‘दळ्हधम्मा’’ति वुत्तो. पटिसत्तुविधमनत्थं धनुं गण्हातीति धनुग्गहो. सो एव उसुं सरं असति खिपतीति इस्सासो. द्विसहस्सथामन्ति लोहादिभारं वहितुं समत्थं द्विसहस्सथामं. तेनाह ‘‘द्विसहस्सथामं नामा’’तिआदि. दण्डेति धनुदण्डे. याव कण्डप्पमाणाति दीघतो यत्तकं कण्डस्स पमाणं, तत्तके ¶ धनुदण्डे उक्खित्तमत्ते आरोपितेसुयेव जियादण्डेसु सो चे भारो पथवितो मुच्चति, एवं इदं द्विसहस्सथामं नाम धनूति दट्ठब्बं. उग्गहितसिप्पोति उग्गहितधनुसिप्पो. कतहत्थोति थिरतरं लक्खेसु अविरज्झनसरक्खेपो. ईदिसो पन तत्थ वसिभूतो कतहत्थो नाम होतीति आह ‘‘चिण्णवसिभावो’’ति. कतं राजकुलादीसु उपेच्च असनं एतेन सो कतूपासनोति आह ‘‘राजकुलादीसु दस्सितसिप्पो’’ति. एवं कतन्ति एवं अन्तोसुसिरकरणादिना सल्लहुकं कतं.
लोकायतिकसुत्तवण्णना निट्ठिता.
८-९. देवासुरसङ्गामसुत्तादिवण्णना
३९-४०. अट्ठमे अभियिंसूति कदा अभियिंसु? यदा बलवन्तो अहेसुं, तदा. तत्रायमनुपुब्बिकथा (सं. नि. अट्ठ. १.१.२४७; सारत्थ. टी. १.वेरञ्जकण्डवण्णना) – सक्को किर मगधरट्ठे मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वतपदानि पूरेत्वा तत्थ कालङ्कतो देवलोके निब्बत्ति. तं बलवकम्मानुभावेन सपरिसं सेसदेवता दसहि ठानेहि अधिगण्हन्तं दिस्वा ‘‘आगन्तुकदेवपुत्ता आगता’’ति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञं अदासि ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथा’’ति. ते तथा अकंसु. नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु. सक्को ‘‘गण्हथ पुत्तहताय पुत्ते’’ति ते पादेसु गहेत्वा सिनेरुपादे खिपापेसि. सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु. ते सिनेरुवेमज्झकाले सञ्ञं लभित्वा, ‘‘ताता, सुरं न पिविम्ह, सुरं न पिविम्हा’’ति आहंसु. ततो पट्ठाय असुरा नाम जाता. अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति. सक्को तेसं निवत्तित्वा अनागमनत्थाय आरक्खं ठपेसि. यं सन्धाय वुत्तं –
‘‘अन्तरा ¶ ¶ द्विन्नं अयुज्झपुरानं,
पञ्चविधा ठपिता अभिरक्खा;
उरग-करोटि-पयस्स च हारी,
मदनयुता चतुरो च महत्था’’ति. (सं. नि. अट्ठ. १.१.२४७; सारत्थ. टी. १.१ वेरञ्जकण्डवण्णना);
द्वे नगरानि हि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिदहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्तो होन्ति, अथासुरेहि पलायित्वा असुरनगरस्स द्वारे पिदहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. तेसं अन्तरा एतेसु उरगादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उरगसद्देन नागा गहिता. ते हि उदके बलवन्तो होन्ति, तस्मा सिनेरुस्स पठमालिन्दे एतेसं आरक्खा. करोटिसद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा. पयस्सहारिसद्देन कुम्भण्डा गहिता, दानवरक्खसा किर ते, ततियालिन्दे तेसं आरक्खा. मदनयुतसद्देन यक्खा गहिता. विसमचारिनो किर ते युज्झसोण्डा, चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महत्ताति चत्तारो महाराजानो वुत्ता, पञ्चमालिन्दे तेसं आरक्खा, तस्मा यदि असुरा कुपिताविलचित्ता देवपुरं उपयन्ति युज्झितुं. यं गिरिनो पठमं परिभण्डं, तं उरगा पटिबाहयन्ति. एवं सेसेसु सेसा.
ते पन असुरा आयुवण्णयसइस्सरियसम्पत्तीहि तावतिंससदिसाव, तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय ‘‘न इदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केनाम्हाकं सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम, तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा युद्धसज्जा हुत्वा असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भेत्वा उट्ठहन्ति. ते देवे वुट्ठे वम्मिकमक्खिका ¶ वम्मिकं विय सिनेरुं आरुहितुं आरभन्ति. अथ नेसं पठमं नागेहि सद्धिं युद्धं होति. तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञसन्तासनमत्तमेव होति. कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा ते असुरपुरंयेव पवेसेत्वा निवत्तन्ति. यदा पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि ¶ सद्धिं एकतोव हुत्वा युज्झन्ति. एस नयो सुपण्णादीसुपि. यदा पन तानि पञ्चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि तानि पञ्च बलानि ओसक्कन्ति. अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति. सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं पुत्तं वा पेसेति. यदा देवा पुन अपच्चागमनाय असुरे जिनिंसु, तदा सक्को असुरे पलापेत्वा पञ्चसु ठानेसु आरक्खं दत्वा वेदियपादे वजिरहत्था इन्दपटिमायो ठपेसि. असुरा कालेन कालं उट्ठहित्वा पटिमायो दिस्वा ‘‘सक्को अप्पमत्तो तिट्ठती’’ति ततोव निवत्तन्ति. इध पन यदा असुरानं जयो अहोसि, देवानं पराजयो, तं सन्धायेतं वुत्तं – ‘‘पराजिता च, भिक्खवे, देवा अपयिंसुयेव उत्तरेनाभिमुखा, अभियिंसु असुरा’’ति.
दक्खिणाभिमुखा हुत्वाति चक्कवाळपब्बताभिमुखा हुत्वा. असुरा किर देवेहि पराजिता पलायन्ता चक्कवाळपब्बताभिमुखं गन्त्वा चक्कवाळमहासमुद्दपिट्ठियं रजतपट्टवण्णे वालिकापुलिने यत्थ पण्णकुटियो मापेत्वा इसयो वसन्ति, तत्थ गन्त्वा इसीनं अस्समपदेन गच्छन्ता ‘‘सक्को इमेहि सद्धिं मन्तेत्वा अम्हे नासेति, गण्हथ पुत्तहताय पुत्ते’’ति कुपिता अस्समपदे पानीयघटचङ्कमनपण्णसालादीनि विद्धंसेन्ति. इसयो अरञ्ञतो फलाफलं आदाय आगता दिस्वा पुन दुक्खेन पटिपाकतिकं करोन्ति, तेपि पुनप्पुनं तथेव पराजिता गन्त्वा विनासेन्ति. तेन वुत्तं – ‘‘पराजिता च खो, भिक्खवे, असुरा अपयिंसुयेव दक्खिणेनाभिमुखा’’ति. नवमं उत्तानत्थमेव.
देवासुरसङ्गामसुत्तादिवण्णना निट्ठिता.
१०. तपुस्ससुत्तवण्णना
४१. दसमे ¶ पक्खन्दतीति पविसति. पसीदतीति पसादं अभिरुचिं आपज्जति, पतिट्ठाति विमुच्चतीति अत्थो. कथापाभतन्ति कथाय मूलं. मूलञ्हि ‘‘पाभत’’न्ति वुच्चति. यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४);
तेनेवाह ¶ ‘‘कथापाभतन्ति कथामूल’’न्ति. वितक्कग्गहणेनेव तंसहचरितो विचारोपि गहितो. तेनेवेत्थ बहुवचननिद्देसो कतोति आह ‘‘वितक्केसूति वितक्कविचारेसू’’ति.
तपुस्ससुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.
५. सामञ्ञवग्गो
१-१०. सम्बाधसुत्तादिवण्णना
४२-५१. पञ्चमस्स पठमे उदायीति तयो थेरा उदायी नाम काळुदायी, लाळुदायी, महाउदायीति, इध काळुदायी अधिप्पेतोति आह ‘‘उदायीति काळुदायित्थेरो’’ति. सम्बाधेति सम्पीळिततण्हासंकिलेसादिना सउप्पीळनताय परमसम्बाधे. अतिविय सङ्करट्ठानभूतो हि नीवरणसम्बाधो अधिप्पेतो. ओकासोति झानस्सेतं नामं. नीवरणसम्बाधाभावेन हि झानं इध ‘‘ओकासो’’ति वुत्तं. पटिलीननिसभोति वा पटिलीनो हुत्वा सेट्ठो, पटिलीनानं वा सेट्ठोति पटिलीननिसभो. पटिलीना नाम पहीनमाना वुच्चन्ति मानुस्सयवसेन उण्णताभावतो. यथाह ‘‘कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंगतो आयतिं अनुप्पादधम्मो’’ति (अ. नि. ४.३८; महानि. ८७). सेसं सब्बत्थ उत्तानमेव.
सम्बाधसुत्तादिवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
नवकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकाये
दसकनिपात-टीका
१. पठमपण्णासकं
१. आनिसंसवग्गो
१. किमत्थियसुत्तवण्णना
१. दसकनिपातस्स ¶ ¶ पठमे अविप्पटिसारत्थानीति अविप्पटिसारप्पयोजनानि. अविप्पटिसारानिसंसानीति अविप्पटिसारुदयानि. एतेन अविप्पटिसारो नाम सीलस्स उदयमत्तं, संवद्धितस्स रुक्खस्स छायापुप्फसदिसं, अञ्ञो एव पनानेन निप्फादेतब्बो समाधिआदिगुणोति दस्सेति. ‘‘याव मग्गामग्गञाणदस्सनविसुद्धि, ताव तरुणविपस्सना’’ति हि वचनतो उपक्किलेसविमुत्तउदयब्बयञाणतो परं अयञ्च विपस्सना विरज्जति योगावचरो विरत्तो पुरिसो विय भरियाय सङ्खारतो एतेनाति विरागो.
किमत्थियसुत्तवण्णना निट्ठिता.
२-५. चेतनाकरणीयसुत्तादिवण्णना
२-५. दुतिये ¶ संसारमहोघस्स परतीरभावतो यो नं अधिगच्छति, तं पारेति गमेतीति पारं, निब्बानं. तब्बिदूरताय नत्थि एत्थ पारन्ति अपारं, संसारो. तेनाह ‘‘ओरिमतीरभूता तेभूमकवट्टा’’तिआदि. ततियादीसु नत्थि वत्तब्बं.
चेतनाकरणीयसुत्तादिवण्णना निट्ठिता.
६. समाधिसुत्तवण्णना
६. छट्ठे सन्तं सन्तन्ति अप्पेत्वा निसिन्नस्सातिआदीसु सन्तं सन्तं पणीतं पणीतन्तिआदीनि वदति. इमिना पन आकारेन तं पटिविज्झित्वा तत्थ ¶ चित्तं उपसंहरतो फलसमापत्तिसङ्खातो चित्तुप्पादो तथा पवत्ततीति वेदितब्बो. सेसं सब्बत्थ उत्तानमेव.
समाधिसुत्तवण्णना निट्ठिता.
आनिसंसवग्गवण्णना निट्ठिता.
२. नाथवग्गो
१-४. सेनासनसुत्तादिवण्णना
११-१४. दुतियस्स पठमे नातिदूरन्ति गोचरट्ठानतो अड्ढगावुततो ओरभागताय नातिदूरं. नाच्चासन्नन्ति पच्छिमेन पमाणेन गोचरट्ठानतो पञ्चधनुसतिकताय न अतिआसन्नं. ताय च पन नातिदूरनाच्चासन्नताय गोचरट्ठानपटिपरिस्सयादिरहितमग्गताय च गमनस्स च आगमनस्स च युत्तरूपत्ता गमनागमनसम्पन्नं. दिवसभागे महाजनसंकिण्णताभावेन दिवा अप्पाकिण्णं. अभावत्थो हि अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय. रत्तियं मनुस्ससद्दाभावेन रत्तिं अप्पसद्दं. सब्बदापि जनसन्निपातनिग्घोसाभावेन अप्पनिग्घोसं.
अप्पकसिरेनाति ¶ अकसिरेन सुखेनेव. सीलादिगुणानं थिरभावप्पत्तिया थेरा. सुत्तगेय्यादि बहु सुतं एतेसन्ति बहुस्सुता. तमुग्गहधारणेन सम्मदेव गरूनं सन्तिके आगमितभावेन च आगतो परियत्तिधम्मसङ्खातो आगमो एतेसन्ति आगतागमा. सुत्ताभिधम्मसङ्खातस्स धम्मस्स धारणेन धम्मधरा. विनयस्स धारणेन विनयधरा. तेसं धम्मविनयानं मातिकाय धारणेन मातिकाधरा. तत्थ तत्थ धम्मपरिपुच्छाय परिपुच्छति. अत्थपरिपुच्छाय परिपञ्हति वीमंसति विचारेति. इदं, भन्ते, कथं, इमस्स को अत्थोति परिपुच्छापरिपञ्हाकारदस्सनं. अविवटञ्चेव पाळिया अत्थं पदेसन्तरपाळिदस्सनेन आगमतो विवरन्ति. अनुत्तानीकतञ्च युत्तिविभावनेन उत्तानिं करोन्ति. कङ्खाठानियेसु धम्मेसु संसयुप्पत्तिया हेतुताय गण्ठिट्ठानभूतेसु पाळिप्पदेसेसु याथावतो विनिच्छयप्पदानेन कङ्खं पटिविनोदेन्ति.
एत्थ ¶ च नातिदूरं नाच्चासन्नं गमनागमनसम्पन्नन्ति एकं अङ्गं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं, अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स…पे… परिक्खाराति एकं, तस्मिं खो पन सेनासने थेरा…पे… कङ्खं पटिविनोदेन्तीति एकं. एवं पञ्च अङ्गानि वेदितब्बानि. दुतियादीनि उत्तानत्थानि.
सेनासनसुत्तादिवण्णना निट्ठिता.
५-६. अप्पमादसुत्तादिवण्णना
१५-१६. पञ्चमे कारापकअप्पमादो नाम ‘‘इमे अकुसला धम्मा पहातब्बा, इमे कुसला धम्मा उपसम्पादेतब्बा’’ति तंतंपरिवज्जेतब्बवज्जनसम्पादेतब्बसम्पादनवसेन पवत्तो अप्पमादो. एसाति अप्पमादो. लोकियोव न लोकुत्तरो. अयञ्चाति च एसाति च अप्पमादमेव वदति. तेसन्ति चातुभूमकधम्मानं. पटिलाभकत्तेनाति पटिलाभापनकत्तेन.
जङ्गलानन्ति जङ्गलचारीनं. जङ्गल-सद्दो चेत्थ खरभावसामञ्ञेन पथवीपरियायो, न अनुपट्ठानविदूरदेसवाची. तेनाह ‘‘पथवीतलचारीन’’न्ति. पदानं वुच्चमानत्ता ‘‘सपादकपाणान’’न्ति विसेसेत्वा वुत्तं. समोधानन्ति अन्तोगधभावं. तेनाह ‘‘ओधानं पक्खेप’’न्ति. ‘‘उपक्खेप’’न्तिपि पठन्ति, उपनेत्वा पक्खिपितब्बन्ति अत्थो. वस्सिकाय पुप्फं वस्सिकं यथा ‘‘आमलकिया फलं आमलक’’न्ति. महातलस्मिन्ति उपरिपासादे. छट्ठं उत्तानमेव.
अप्पमादसुत्तादिवण्णना निट्ठिता.
७-८. पठमनाथसुत्तादिवण्णना
१७-१८. सत्तमे ¶ येहि सीलादीहि समन्नागतो भिक्खु धम्मसरणताय धम्मेनेव नाथति आसीसति अभिभवतीति नाथो वुच्चति, ते ¶ तस्स नाथभावकरा धम्मा नाथकरणाति वुत्ताति आह ‘‘अत्तनो सनाथभावकरा पतिट्ठकराति अत्थो’’ति. तत्थ अत्तनो पतिट्ठकराति यस्स नाथभावकरा, तस्स अत्तनो पतिट्ठाविधायिनो. अप्पतिट्ठो अनाथो, सप्पतिट्ठो सनाथोति पतिट्ठत्थो नाथ-सद्दो. कल्याणगुणयोगतो कल्याणाति दस्सेन्तो ‘‘सीलादिगुणसम्पन्ना’’ति आह. मिज्जनलक्खणा मेत्ता एतस्स अत्थीति मित्तो. सो वुत्तनयेन कल्याणो अस्स अत्थीति तस्स अत्थितामत्तं कल्याणमित्तपदेन वुत्तं. अस्स तेन सब्बकालं अविजहितवासोति तं दस्सेतुं ‘‘कल्याणसहायो’’ति वुत्तन्ति आह ‘‘तेवस्सा’’ति. ते एव कल्याणमित्ता अस्स भिक्खुनो. सह अयनतोति सह पवत्तनतो. असमोधाने चित्तेन, समोधाने पन चित्तेन चेव कायेन च सम्पवङ्को. सुखं वचो एतस्मिं अनुकूलगाहिम्हि आदरगारववति पुग्गलेति सुवचो. तेनाह ‘‘सुखेन वत्तब्बो’’तिआदि. खमोति खन्तो. तमेवस्स खमभावं दस्सेतुं ‘‘गाळ्हेना’’तिआदि वुत्तं. वामतोति मिच्छा, अयोनिसो वा गण्हाति. पटिप्फरतीति पटाणिकभावेन तिट्ठति. पदक्खिणं गण्हातीति सम्मा, योनिसो वा गण्हाति.
उच्चावचानीति विपुलखुद्दकानि. तत्रुपगमनियायाति तत्र तत्र महन्ते खुद्दके च कम्मे साधनवसेन उपायेन उपगच्छन्तिया, तस्स तस्स कम्मस्स निप्फादने समत्थायाति अत्थो. तत्रुपायायाति वा तत्र तत्र कम्मे साधेतब्बे उपायभूताय.
धम्मे अस्स कामोति धम्मकामोति ब्यधिकरणानम्पि बाहिरत्थो समासो होतीति कत्वा वुत्तं. कामेतब्बतो वा पियायितब्बतो कामो, धम्मो. धम्मो कामो अस्साति धम्मकामो. धम्मोति परियत्तिधम्मो अधिप्पेतोति आह ‘‘तेपिटकं बुद्धवचनं पियायतीति अत्थो’’ति. समुदाहरणं कथनं समुदाहारो, पियो समुदाहारो एतस्साति पियसमुदाहारो. सयञ्चाति एत्थ च-सद्देन ‘‘सक्कच्च’’न्ति पदं अनुकड्ढति. तेन सयञ्च सक्कच्चं देसेतुकामो होतीति योजना. अभिधम्मो सत्त पकरणानि ‘‘अधिको अभिविसिट्ठो च परियत्तिधम्मो’’ति कत्वा. विनयो उभतोविभङ्गा ¶ विनयनतो कायवाचानं. अभिविनयो खन्धकपरिवारा विसेसतो आभिसमाचारिकधम्मकित्तनतो. आभिसमाचारिकधम्मपारिपूरिवसेनेव हि आदिब्रह्मचरियकधम्मपारिपूरी. धम्मो एव पिटकद्वयस्सपि परियत्तिधम्मभावतो. मग्गफलानि अभिधम्मो ‘‘निब्बानधम्मस्स ¶ अभिमुखो’’ति कत्वा. किलेसवूपसमकरणं पुब्बभागिया तिस्सो सिक्खा सङ्खेपतो विवट्टनिस्सितो समथो विपस्सना च. उळारपामोज्जोति बलवपामोज्जो. कारणत्थेति निमित्तत्थे. कुसलधम्मनिमित्तं हिस्स वीरियारम्भो. तेनाह ‘‘तेसं अधिगमत्थाया’’ति. कुसलेसु धम्मेसूति वा निप्फादेतब्बे भुम्मं यथा ‘‘चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठान’’न्ति. अट्ठमे नत्थि वत्तब्बं.
पठमनाथसुत्तादिवण्णना निट्ठिता.
९. पठमअरियावाससुत्तवण्णना
१९. नवमे अरियानं एव आवासाति अरियावासा अनरियानं तादिसानं असम्भवतो. अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता. ते च यस्मा तेहि सब्बकालं अविजहितवासा एव, तस्मा वुत्तं ‘‘ते आवसिंसु आवसन्ति आवसिस्सन्ती’’ति. तत्थ आवसिंसूति निस्साय आवसिंसु. पञ्चङ्गविप्पहीनतादयो हि अरियानं अपस्सया. तेसु पञ्चङ्गविप्पहानपच्चेकसच्चपनोदनएसनाओसट्ठानि, ‘‘सङ्खायेकं पटिसेवति, अधिवासेति परिवज्जेति विनोदेती’’ति (दी. नि. ३.३०८; म. नि. २.१६८; अ. नि. १०.२०) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे मग्गेन च समिज्झन्तीति.
पठमअरियावाससुत्तवण्णना निट्ठिता.
१०. दुतियअरियावाससुत्तवण्णना
२०. दसमे कस्मा पन भगवा कुरुसु विहरन्तो इमं सुत्तं अभासीति आह ‘‘यस्मा’’तिआदि. कुरुरट्ठं किर तदा तन्निवासिसत्तानं योनिसोमनसिकारवन्ततादिना ¶ येभुय्येन सुप्पटिपन्नताय पुब्बे च कतपुञ्ञताबलेन वा तदा उतुआदिसम्पत्तियुत्तमेव अहोसि. केचि पन ‘‘पुब्बे पवत्तकुरुवत्तधम्मानुट्ठानवासनाय उत्तरकुरु विय येभुय्येन उतुआदिसम्पन्नमेव होति. भगवतो काले सातिसयं उतुसप्पायादियुत्तं रट्ठं अहोसी’’ति वदन्ति. तत्थ भिक्खू भिक्खुनियो उपासका उपासिकायो उतुपच्चयादिसम्पन्नत्ता तस्स रट्ठस्स सप्पायउतुपच्चयसेवनेन निच्चं कल्लसरीरा कल्लचित्ता च होन्ति. ते चित्तसरीरकल्लताय अनुग्गहितपञ्ञाबला गम्भीरकथं पटिग्गहेतुं समत्था पटिच्चसमुप्पादनिस्सितानं ¶ गम्भीरपञ्ञानञ्च कारका होन्ति. तेनाह ‘‘कुरुरट्ठवासिनो भिक्खू गम्भीरपञ्ञाकारका’’तिआदि.
युत्तप्पयुत्ताति सतिपट्ठानभावनाय युत्ता चेव पयुत्ता च. तस्मिञ्हि (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६) जनपदे चतस्सो परिसा पकतियाव सतिपट्ठानभावनानुयोगमनुयुत्ता विहरन्ति, अन्तमसो दासकम्मकरपरिजनापि सतिपट्ठानप्पटिसंयुत्तमेव कथं कथेन्ति. उदकतित्थसुत्तकन्तनट्ठानादीसुपि निरत्थककथा नाम नप्पवत्तति. सचे काचि इत्थी, ‘‘अम्म, त्वं कतरं सतिपट्ठानभावनं मनसि करोसी’’ति पुच्छिता ‘‘न किञ्ची’’ति वदति, तं गरहन्ति ‘‘धीरत्थु तव जीवितं, जीवमानापि त्वं मतसदिसा’’ति. अथ नं ‘‘मा दानि पुन एवमकासी’’ति ओवदित्वा अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति. या पन ‘‘अहं असुकं सतिपट्ठानं नाम मनसि करोमी’’ति वदति, तस्सा ‘‘साधु साधू’’ति साधुकारं दत्वा ‘‘तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्नो’’तिआदीहि पसंसन्ति. न केवलञ्चेत्थ मनुस्सजातिकायेव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि.
तत्रिदं वत्थु – एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति. सो भिक्खुनिउपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो. तं सामणेरियो गहेत्वा पटिजग्गिंसु, ‘‘बुद्धरक्खितो’’ति चस्स नामं अकंसु. तं एकदिवसं पुरतो निसिन्नं दिस्वा महाथेरी आह ‘‘बुद्धरक्खिता’’ति. किं, अय्योति. अत्थि ते कोचि भावनामनसिकारोति? नत्थय्येति. आवुसो ¶ , पब्बजितानं सन्तिके वसन्तेन नाम विस्सट्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अञ्ञं न सक्खिस्ससि, ‘‘अट्ठि अट्ठी’’ति सज्झायं करोहीति. सो थेरिया ओवादे ठत्वा ‘‘अट्ठि अट्ठी’’ति सज्झायन्तो चरति.
तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्जरेन अग्गहेसि. सो ‘‘किरि किरी’’ति सद्दमकासि. सामणेरियो सुत्वा, ‘‘अय्ये, बुद्धरक्खितो सकुणेन गहितो, मोचेम न’’न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुं. तं आनेत्वा पुरतो ठपितं थेरी आह, ‘‘बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी’’ति. अय्ये, न अञ्ञं चिन्तेसिं, ‘‘अट्ठिपुञ्जोव अट्ठिपुञ्जं गहेत्वा गच्छति, कतरस्मिं ठाने विप्पकिरिस्सती’’ति एवं, अय्ये, अट्ठिपुञ्जमेव चिन्तेसिन्ति. साधु साधु, बुद्धरक्खित ¶ , अनागते भवक्खयस्स ते पच्चयो भविस्सतीति. एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता.
दीघनिकायादीसु महानिदानादीनीति दीघनिकाये महानिदानं (दी. नि. २.९५ आदयो) सतिपट्ठानं (दी. नि. २.३७२ आदयो) मज्झिमनिकाये सतिपट्ठानं (म. नि. १.१०५ आदयो) सारोपमं (म. नि. १.३०७ आदयो) रुक्खोपमं रट्ठपालं मागण्डियं आनेञ्जसप्पायन्ति (म. नि. ३.६६ आदयो) एवमादीनि.
ञाणादयोति ञाणञ्चेव तंसम्पयुत्तधम्मा च. तेनाह ‘‘ञाणन्ति वुत्ते’’तिआदि. ञाणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो. महाचित्तानीति अट्ठपि महाकिरियचित्तानि लब्भन्ति ‘‘सततविहारा’’ति वचनतो ञाणुप्पत्तिपच्चयरहितकालेपि पवत्तिजोतनतो. दस चित्तानीति अट्ठ महाकिरियचित्तानि हसितुप्पादवोट्ठब्बनचित्तेहि सद्धिं दस चित्तानि लब्भन्ति. अरज्जनादुस्सनवसेन पवत्ति तेसम्पि साधारणाति. ‘‘उपेक्खको विहरती’’ति वचनतो छळङ्गुपेक्खावसेन आगतानं इमेसं सततविहारानं सोमनस्सं कथं लब्भतीति आह ‘‘आसेवनवसेन लब्भती’’ति. किञ्चापि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्तो विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धपकतिभावाविजहनतो. कदाचि पन तथा चेतोभिसङ्खाराभावे यं तं सभावतो इट्ठं आरम्मणं ¶ , तत्थ याथावसभावग्गहणवसेनपि अरहतो चित्तं सोमनस्ससहगतं हुत्वा पवत्ततेव, तञ्च खो पुब्बासेवनवसेन. तेन वुत्तं ‘‘आसेवनवसेन लब्भती’’ति. आरक्खकिच्चं साधेति सतिवेपुल्लप्पत्तत्ता. चरतोतिआदिना निच्चसमादानं दस्सेति, तं विक्खेपाभावेन दट्ठब्बं.
पब्बज्जूपगताति यं किञ्चि पब्बज्जं उपगता, न समितपापा. भोवादिनोति जातिमत्तब्राह्मणे वदति. पाटेक्कसच्चानीति तेहि तेहि दिट्ठिगतिकेहि पाटियेक्कं गहितानि ‘‘इदमेव सच्च’’न्ति अभिनिविट्ठानि दिट्ठिसच्चादीनि. तानिपि हि ‘‘इदमेव सच्च’’न्ति गहणं उपादाय ‘‘सच्चानी’’ति वोहरीयन्ति. तेनाह ‘‘इदमेवा’’तिआदि. नीहटानीति अत्तनो सन्तानतो नीहरितानि अपनीतानि. गहितग्गहणस्साति अरियमग्गाधिगमतो पुब्बे गहितस्स दिट्ठिग्गाहस्स. विस्सट्ठभाववेवचनानीति अरियमग्गेन सब्बसो परिच्चागभावस्स अधिवचनानि.
नत्थि एतासं वयो वेकल्लन्ति अवयाति आह ‘‘अनूना’’ति, अनवसेसोति अत्थो. एसनाति ¶ कामेसनादयो. मग्गस्स किच्चनिप्फत्ति कथिता रागादीनं पहीनभावदीपनतो. पच्चवेक्खणफलं कथितन्ति पच्चवेक्खणमुखेन अरियफलं कथितं. अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति, तञ्च पजाननं पच्चवेक्खणञाणन्ति.
दुतियअरियावाससुत्तवण्णना निट्ठिता.
नाथवग्गवण्णना निट्ठिता.
३. महावग्गो
१. सीहनादसुत्तवण्णना
२१. ततियस्स पठमे विसमट्ठानेसूति पपातादीसु विसमट्ठानेसु. ‘‘अञ्ञेहि असाधारणानी’’ति कस्मा वुत्तं, ननु चेतानि सावकानम्पि एकच्चानं उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति अञ्ञेहि असाधारणानीति ¶ . तेनाह ‘‘तथागतस्सेव बलानी’’ति. इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणसमञ्ञा निरुळ्हा. कामं ञाणबलानं ञाणसम्भारो विसेसपच्चयो, पुञ्ञसम्भारोपि पन नेसं पच्चयो एव. ञाणसम्भारस्सपि वा पुञ्ञसम्भारभावतो ‘‘पुञ्ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तं.
पकतिहत्थिकुलन्ति (सं. नि. टी. २.२.२२) गिरिचरनदिचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति. दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानं. एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो. एकस्साति च तथा हेट्ठा कथायं आगतत्ता देसनासोतेन वुत्तं. नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो. ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो. ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो.
संयुत्तके ¶ (सं. नि. २.३३) आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानीति वुत्तं, तत्थ (विभ. मूलटी. ७६०) पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च. तेसत्तति पन पटिसम्भिदामग्गे (पटि. म. १.१) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके. अञ्ञानिपीति एतेन ञाणवत्थुविभङ्गे (विभ. ७५१ आदयो) एककादिवसेन वुत्तानि, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध. स. १०६३) ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना (दी. नि. १.३६) वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति. याथावप्पटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिनं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति.
उसभस्स इदन्ति आसभं, सेट्ठट्ठानं. सब्बञ्ञुतापटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. उपगच्छतीति अनुजानाति.
अट्ठसु ¶ परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वुत्तासु अट्ठसु परिसासु. अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति.
पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स अवबुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणपवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय.
तिट्ठतीति वुत्तं, किं भूमियं पुरिसो विय, नोति आह ‘‘तदायत्तवुत्तिताया’’ति. ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्जति चेव पवत्तति चा’’ति. यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह. सेसेसुपि एसेव नयो.
समादियन्तीति ¶ समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय. गतीति निरयादिगतियो. उपधीति अत्तभावो. कालोति कम्मस्स विपच्चनारहकालो. पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया.
अगतिगामिनिन्ति निब्बानगामिनिं. वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३). बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसम्पि चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारं. तेसु (विभ. अट्ठ. ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति. तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको ¶ पेत्तिविसये. तं तथागतो आयूहनक्खणेयेव ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति. निरये निब्बत्तमानम्पि ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति. तिरच्छानयोनियं निब्बत्तमानम्पि ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति. पेत्तिविसये निब्बत्तमानम्पि ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति. तेसु च कम्मेसु ‘‘इदं कम्मं पटिसन्धिं आकड्ढिस्सति, इदं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति.
तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारं. तेसु हि एको आदरेन करोतीति सब्बं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके. तं तथागतो आयूहनक्खणेयेव जानाति. ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके. तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति.
तथा ¶ विपस्सनं पट्ठपेन्तेसुयेव ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहेयेव, एस लक्खणारम्मणिकविपस्सनायमेव, एस पठमफलेयेव, एस दुतियफलेयेव, एस ततियफलेयेव, एस अरहत्तं पापुणिस्सती’’ति जानाति. कसिणपरिकम्मं करोन्तेसुपि ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति. तेनाह ‘‘इमस्स चेतना’’तिआदि.
कामनतो ¶ कामेतब्बतो कामप्पटिसंयुत्ततो च धातु कामधातु. आदि-सद्देन ब्यापादधातुरूपधातुआदीनं सङ्गहो. विलक्खणतायाति विसदिससभावताय. खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना. ‘‘अयं रूपक्खन्धो नाम…पे… अयं विञ्ञाणक्खन्धो नाम. तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो. एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो. एकविधेन सञ्ञाक्खन्धो…पे… सङ्खारक्खन्धो…पे… विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे… इदं धम्मायतनं नाम. तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे… अयं मनोविञ्ञाणधातु नाम. तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना धातुलोकस्स अनेकसभावं नानासभावञ्च पजानाति. न केवलं उपादिन्नसङ्खारलोकस्सेव, अथ खो अनुपादिन्नकसङ्खारलोकस्सपि ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं दुस्सण्ठानं मट्ठं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति. सब्बञ्ञुबुद्धानं एव हि एतं बलं, न अञ्ञेसं.
नानाधिमुत्तिकतन्ति नानज्झासयतं. अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो. सो पन हीनपणीततासामञ्ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति. तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ¶ ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो. यथा गूथादीनं धातूनं सभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं हीनज्झासया दुस्सीलादीहेव संसन्दन्ति समेन्ति, सम्पन्नसीलादयो च सम्पन्नसीलादीहेव. तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति.
वुद्धिं ¶ हानिञ्चाति पच्चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्च. इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ. ८१४; पटि. म. ११३) ‘‘आसयं जानाति, अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलवता च सिद्धा होति. तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं, दिट्ठिगतं वा यथाभूतञाणं वा आसयो, अनुसयो अप्पहीनभावेन थामगतो किलेसो. तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं विपस्सनामग्गञाणानञ्च अप्पवत्तिक्खणेपि जानाति. वुत्तञ्हेतं –
‘‘कामं सेवन्तंयेव भगवा जानाति – ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति. कामं सेवन्तंयेव जानाति – ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति. नेक्खम्मं सेवन्तंयेव जानाति. ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्ञं सेवन्तंयेव जानाति – ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’’ति (पटि. म. १.११३).
पठमादीनं चतुन्नं झानानन्ति रूपावचरानं पठमादीनं पच्चनीकज्झापनट्ठेन आरम्मणूपनिज्झापनट्ठेन च झानानं. चतुक्कनयेन हेतं वुत्तं. अट्ठन्नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो आरम्मणे च अधिमुच्चनतो विमोक्खा नाम. अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम. चतुक्कनयपञ्चकनयेसु पठमज्झानसमाधि सवितक्कसविचारो नाम. पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो. नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्कअविचारो. समापत्तीसु पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामं. हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनं ¶ . विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं ¶ दुतियज्झानादिपक्खन्दनं. इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागिया धम्माति दस्सितानि. तेहि पन झानानं तंसभावता च धम्मसद्देन वुत्ता. तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति. वोदानन्ति पगुणतासङ्खातं वोदानं. तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तं. केचि पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति. ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळिया (पट्ठा. १.१.४१७) पटिसेधेतब्बा. यो समापत्तिलाभी समानो एव ‘‘न लाभीम्ही’’ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्चेतीति वेदितब्बो.
न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बं. सकसककिच्चमेव जानातीति ठानाट्ठानजाननादिसकसकमेव किच्चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो. तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि. कम्मविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेव जानाति. चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिप्पटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. धातुनानत्तञ्च धातुनानत्तकारणञ्च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो. तञ्हि ञाणं तदुभयम्पि जानाति. ‘‘इमाय नाम धातुया उस्सन्नत्ता’’तिआदिना (विभ. अट्ठ. ८१२) तथा चेव संवण्णितं. सच्चपरिच्छेदमेवाति परिञ्ञाभिसमयादिवसेन सच्चानं परिच्छिन्नमेव. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय तंसदिसं, इद्धिविधञाणमिव विकुब्बितुं. एतेनस्स बलसदिसतञ्च निवारेति. झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.
एवं ¶ किच्चविसेसवसेनपि दसबलञाणसब्बञ्ञुतञ्ञाणविसेसं दस्सेत्वा इदानि वितक्कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पटिपाटियातिआदितो पट्ठाय पटिपाटिया.
अनुपदवण्णनं ¶ ञत्वा वेदितब्बानीति सम्बन्धो. किलेसावरणं नियतमिच्छादिट्ठि. किलेसावरणस्स अभावो आसवक्खयञाणाधिगमस्स ठानं, तब्भावो अट्ठानं. अनधिगमस्स पन तदुभयम्पि यथाक्कमं अट्ठानं ठानञ्चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे… दस्सनतो चा’’ति आह. तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता. सा हि तस्मिं सति न होति, असति च होति. एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव. नेसं वेनेय्यसत्तानं. धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो, यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियादिविसेसम्पि जानाति. धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो. सब्बापि हि चरिया धम्मधातुपरियापन्ना एवाति. पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं विय. दिब्बचक्खानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया. बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथापरिकम्मकरणं नत्थि विज्जात्तयसिद्धिया सिज्झनतो. सेसाभिञ्ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बं.
सीहनादसुत्तवण्णना निट्ठिता.
२-४. अधिवुत्तिपदसुत्तादिवण्णना
२२-२४. दुतिये अधिवचनपदानन्ति पञ्ञत्तिपदानं. दासादीसु सिरिवड्ढकादिसद्दा विय वचनमत्तमेव अधिकारं कत्वा पवत्तिया अधिवचनं पञ्ञत्ति. अथ वा अधिसद्दो उपरिभागे. वुच्चतीति वचनं, उपरि वचनं अधिवचनं, उपादाभूतरूपादीनं ¶ उपरि पञ्ञपियमाना उपादापञ्ञत्तीति अत्थो, तस्मा पञ्ञत्तिदीपकपदानीति अत्थो दट्ठब्बो. तस्स पदानि पदट्ठानानि अधिवचनपदानि. तेनाह ‘‘तेसं ये’’तिआदि. तेसन्ति अधिवचनानं. येति खन्धादयो. अधिवुत्तिताय अधिवुत्तियोति दिट्ठियो वुच्चन्ति. अधिकञ्हि सभावधम्मेसु सस्सतादिं, पकतिआदिं, द्रब्यादिं, जीवादिं, कायादिञ्च, अभूतं अत्थं अज्झारोपेत्वा दिट्ठियो पवत्तन्तीति. तेनाह ‘‘अथ वा’’तिआदि. ततियचतुत्थानि सुविञ्ञेय्यानि.
अधिवुत्तिपदसुत्तादिवण्णना निट्ठिता.
५. कसिणसुत्तवण्णना
२५. पञ्चमे ¶ सकलट्ठेनाति निस्सेसट्ठेन. अनवसेसफरणवसेन चेत्थ सकलट्ठो वेदितब्बो, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो. तदारम्मणानं धम्मानन्ति तं कसिणं आरब्भ पवत्तनकधम्मानं. खेत्तट्ठेनाति उप्पत्तिट्ठानट्ठेन. अधिट्ठानट्ठेनाति पवत्तिट्ठानभावेन. यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढनट्ठानञ्च, एवमेव तं त झानं सम्पयुत्तधम्मानन्ति. योगिनो वा सुखविसेसानं कारणभावेन. परिच्छिन्दित्वाति इदं ‘‘उद्धं अधो तिरिय’’न्ति एत्थापि योजेतब्बं. परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बं. तेन तेन वा कारणेनाति तेन तेन उपरिआदीसु कसिणवड्ढनकारणेन. यथा किन्ति आह ‘‘आलोकमिव रूपदस्सनकामो’’ति. यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति. अधो चे, अधो. समन्ततो चे रूपं दट्ठुकामो, समन्ततो आलोकं पसारेति, एवं सब्बकसिणन्ति अत्थो. एकस्साति पथवीकसिणादीसु एकेकस्स. अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, अञ्ञस्स वा कसिणभावानुपगमनदीपनत्थं. न हि अञ्ञेन पसारितकसिणं ततो अञ्ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्ञकसिणसम्भेदाभावो वेदितब्बो. न अञ्ञं पथवीआदि. न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि. अञ्ञकसिणसम्भेदोति आपोकसिणादिना सङ्करो. सब्बत्थाति सब्बेसु सेसकसिणेसु.
एकदेसे ¶ अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणं. तेनेव हि नेसं कसिणसमञ्ञा. तथा चाह ‘‘तञ्ही’’तिआदि. तत्थ चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो. भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति, न एकदेसं. कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं फरणअप्पमाणवसेन विञ्ञाणकसिणन्ति वुत्तं. तथा हि तं विञ्ञाणन्ति वुच्चति. कसिणवसेनाति उग्घाटितकसिणवसेन कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा. यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासं होतीति. एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं सकलमेव फरित्वा विञ्ञाणस्स पवत्तनतो आगमनवसेन विञ्ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति आह ‘‘कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति.
कसिणसुत्तवण्णना निट्ठिता.
६. काळीसुत्तवण्णना
२६. छट्ठे ¶ अत्थस्स पत्तिन्ति एकन्ततो हितानुप्पत्तिं. हदयस्स सन्तिन्ति परमचित्तूपसमं. किलेससेनन्ति कामगुणसङ्खातं पठमं किलेससेनं. सा हि किलेससेना अच्छरासङ्घातसभावापि पटिपत्थयमाना पियायितब्बइच्छितब्बरूपसभावतो पियरूपसातरूपा नाम अत्तनो किच्चवसेन. अहं एकोव झायन्तोति अहं गणसङ्गणिकाय किलेससङ्गणिकाय च अभावतो एको असहायो लक्खणूपनिज्झानेन झायन्तो. अनुबुज्झिन्ति अनुक्कमेन मग्गपटिपाटिया बुज्झिं पटिविज्झिं. इदं वुत्तं होति – पियरूपं सातरूपं सेनं जिनित्वा अहं एकोव झायन्तो ‘‘अत्थस्स पत्तिं हदयस्स सन्ति’’न्ति सङ्खं गतं अरहत्तसुखं पटिविज्झिं, तस्मा जनेन मित्तसन्थवं न करोमि, तेनेव च मे कारणेन केनचि सद्धिं सक्खी न सम्पज्जतीति. अत्थाभिनिब्बत्तेसुन्ति इतिसद्दलोपेनायं निद्देसोति आह ‘‘अत्थोति गहेत्वा’’ति.
काळीसुत्तवण्णना निट्ठिता.
७. पठममहापञ्हसुत्तवण्णना
२७. सत्तमे ¶ वुच्चेथाति वुच्चेय्य. दुतियपदेपीति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एवं दुतियवाक्येपि. ते किर भिक्खू. न चेव सम्पायिस्सन्तीति न चेव सम्मदेव पकारेहि गहेस्सन्ति ञापेस्सन्ति. तेनाह ‘‘सम्पादेत्वा कथेतुं न सक्खिस्सन्ती’’ति. यस्मा अविसये पञ्हं पुच्छिता होन्ति, तस्मा विघातं आपज्जिस्सन्तीति योजना. अञ्ञथा आराधनं नाम नत्थीति इमिना सपच्चयनामरूपानं याथावतो अवबोधो एव इतो बाहिरकानं नत्थि, कुतो पवेदनाति दस्सेति. आराधनन्ति याथावपवेदनेन चित्तस्स परितोसनं.
एको पञ्होति एको पञ्हमग्गो, एकं पञ्हगवेसनन्ति अत्थो. एको उद्देसोति एकं उद्दिसनं अत्थस्स संखित्तवचनं. वेय्याकरणन्ति निद्दिसनं अत्थस्स विवरित्वा कथनं. हेतुनाति ‘‘अन्तवन्ततो अनच्चन्तिकतो तावकालिकतो निच्चप्पटिक्खेपतो’’ति एवमादिना नयेन यथा इमे सङ्खारा एतरहि, एवं अतीते अनागते च अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्माति अतीतानागतेसु नयेन.
सब्बे सत्ताति अनवसेसा सत्ता. ते पन भवभेदतो सङ्खेपेनेव भिन्दित्वा दस्सेन्तो ‘‘कामभवादीसू’’तिआदिमाह ¶ . ब्यधिकरणानम्पि बाहिरत्थसमासो होति यथा ‘‘उरसिलोमो’’ति आह ‘‘आहारतो ठिति एतेसन्ति आहारट्ठितिका’’ति. तिट्ठति एतेनाति वा ठिति, आहारो ठिति एतेसन्ति आहारट्ठितिकाति एवं वा एत्थ समासविग्गहो दट्ठब्बो. आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो. पच्चयत्थो हेत्थ आहारसद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं. नि. ४.२३२) विय. एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्ता परिग्गहिता होन्ति. सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो. तेनाहु अट्ठकथाचरिया ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति (पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना; विसुद्धि. १.१३६). यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठानदेसनाति नायं दोसो. तेनेवाह – ‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा ¶ परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति. य्वायं पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिताय आहारपरियायेन सामञ्ञतो पच्चयधम्मो वुत्तो, अयं आहारो नाम एको धम्मो.
चोदको वुत्तम्पि अत्थं याथावतो अप्पटिविज्झमानो नेय्यत्थं सुत्तपदं नीतत्थतो दहन्तो ‘‘सब्बे सत्ता’’ति वचनमत्ते ठत्वा ‘‘ननु चा’’तिआदिना चोदेति. आचरियो अविपरीतं तत्थ यथाधिप्पेतमत्थं पवेदेन्तो ‘‘न विरुज्झती’’ति वत्वा ‘‘तेसञ्हि झानं आहारो होती’’ति आह. झानन्ति एकवोकारभवावहं सञ्ञाय विरज्जनवसेन पवत्तरूपावचरचतुत्थज्झानं. पाळियं पन ‘‘अनाहारा’’ति वचनं असञ्ञभवे चतुन्नं आहारानं अभावं सन्धाय वुत्तं, न पच्चयाहारस्स अभावतो. एवं सन्तेपीति इदं सासने येसु धम्मेसु विसेसतो आहारसद्दो निरुळ्हो, ‘‘आहारट्ठितिका’’ति एत्थ यदि तेयेव गय्हन्ति, अब्यापितदोसमापन्नो. अथ सब्बोपि पच्चयधम्मो आहारोति अधिप्पेतो, इमाय आहारपाळिया विरोधो आपन्नोति दस्सेतुं आरद्धं. ‘‘न विरुज्झती’’ति येनाधिप्पायेन वुत्तं, तं विवरन्तो ‘‘एतस्मिञ्हि सुत्ते’’तिआदिमाह. कबळीकाराहारादीनं ओजट्ठमकरूपाहरणादि निप्परियायेन आहारभावो. यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेन्ति, एवं फस्सादयो वेदनादिआहरणेन नामकायं उपत्थम्भेति, तस्मा सतिपि जनकभावे उपत्थम्भकभावो ओजादीसु सातिसयो लब्भमानो मुख्यो आहारट्ठोति ते एव निप्परियायेन आहारलक्खणा धम्मा वुत्ता.
इधाति इमस्मिं सुत्ते परियायेन पच्चयो आहारोति वुत्तो, सब्बो पच्चयधम्मो अत्तनो फलं ¶ आहरतीति इमं परियायं लभतीति. तेनाह ‘‘सब्बधम्मानञ्ही’’तिआदि. तत्थ सब्बधम्मानन्ति सब्बेसं सङ्खतधम्मानं. इदानि यथावुत्तमत्थं सुत्तेन समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तं. अयन्ति पच्चयाहारो. निप्परियायाहारोपि गहितोव होतीति यावता सोपि पच्चयभावेनेव जनको उपत्थम्भको च हुत्वा तं तं फलं आहरतीति वत्तब्बतं लभतीति.
तत्थाति ¶ परियायाहारो, निप्परियायाहारोति द्वीसु आहारेसु असञ्ञभवे यदिपि निप्परियायाहारो न लब्भति, परियायाहारो पन लब्भतेव. इदानि तमेवत्थं वित्थारतो दस्सेतुं ‘‘अनुप्पन्ने हि बुद्धे’’तिआदि वुत्तं. उप्पन्ने बुद्धे तित्थकरमतनिस्सितानं झानभावनाय असिज्झनतो ‘‘अनुप्पन्ने बुद्धे’’ति वुत्तं. सासनिका तादिसं झानं न निब्बत्तेन्तीति ‘‘तित्थायतने पब्बजिता’’ति वुत्तं. तित्थिया हि उपपत्तिविसेसे विमुत्तिसञ्ञिनो सञ्ञाविरागाविरागेसु आदीनवानिसंसदस्सिनोव हुत्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका. वायोकसिणे परिक्कम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा. तेनेवाह ‘‘चतुत्थज्झानं निब्बत्तेत्वा’’ति.
कस्मा (दी. नि. टी. १.६८-७३; दी. नि. अभि. टी. १.६८-७३) पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति? वुच्चते, यथेव हि रूपपटिभागभूतेसु कसिणविसेसेसु रूपविभावनेन रूपविरागभावनासङ्खातो अरूपसमापत्तिविसेसो सच्छिकरीयति, एवं अपरिब्यत्तविग्गहताय अरूपपटिभागभूते कसिणविसेसे अरूपविभावनेन अरूपविरागभावना सङ्खातो रूपसमापत्तिविसेसो अधिगमीयतीति. एत्थ च ‘‘सञ्ञा रोगो, सञ्ञा गण्डो’’तिआदिना (म. नि. ३.२४), ‘‘धि चित्तं, धि वतेतं चित्त’’न्तिआदिना च नयेन अरूपप्पवत्तिया आदीनवदस्सनेन तदभावे च सन्तपणीतभावसन्निट्ठानेन रूपसमापत्तिया अभिसङ्खरणं अरूपविरागभावना. रूपविरागभावना पन सद्धिं उपचारेन अरूपसमापत्तियो, तत्थापि विसेसेन पठमारुप्पज्झानं. यदि एवं ‘‘परिच्छिन्नाकासकसिणेपी’’ति वत्तब्बं, तस्सापि अरूपपटिभागता लब्भतीति? इच्छितमेवेतं, केसञ्चि अवचनं पनेत्थ पुब्बाचरियेहि अग्गहितभावेन. यथा हि रूपविरागभावना विरज्जनीयधम्माभावमत्तेन परिनिप्फन्ना, विरज्जनीयधम्मपरिभासभूते च विसयविसेसे पातुभवति, एवं अरूपविरागभावनापीति वुच्चमाने न कोचि विरोधो. तित्थियेहेव पन तस्सा समापत्तिया पटिपज्जितब्बताय तेसञ्च विसयपथे सूपनिबन्धनस्सेव तस्स झानस्स पटिपत्तितो दिट्ठिवन्तेहि पुब्बाचरियेहि चतुत्थेयेव भूतकसिणे अरूपविरागभावनापरिकम्मं वुत्तन्ति दट्ठब्बं. किञ्च ¶ वण्णकसिणेसु विय पुरिमभूतकसिणत्तयेपि ¶ वण्णप्पटिच्छायाव पण्णत्ति आरम्मणं झानस्स लोकवोहारानुरोधेनेव पवत्तितो. एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि. १.५७) पथवीकसिणस्स आदासचन्दमण्डलूपमवचनञ्च समत्थितं होति, चतुत्थं पन भूतकसिणं भूतप्पटिच्छायमेव झानस्स गोचरभावं गच्छतीति तस्सेवं अरूपपटिभागता युत्ताति वायोकसिणेयेव परिकम्मं वुत्तन्ति वेदितब्बं.
धीति जिगुच्छनत्थे निपातो, तस्मा धि चित्तन्ति चित्तं जिगुच्छामि. धि वतेतं चित्तन्ति एतं मम चित्तं जिगुच्छितं वत होतु. वताति सम्भावने. तेन जिगुच्छनं सम्भावेन्तो वदति. नामाति च सम्भावने एव. तेन चित्तस्स अभावं सम्भावेति. चित्तस्स भावाभावेसु आदीनवानिसंसे दस्सेतुं ‘‘चित्तञ्ही’’तिआदि वुत्तं. खन्तिं रुचिं उप्पादेत्वाति चित्तस्स अभावो एव साधु सुट्ठूति इमं दिट्ठिनिज्झानक्खन्तिं तत्थ च अभिरुचिं उप्पादेत्वा. तथा भावितस्स झानस्स ठितिभागियभावप्पत्तिया अपरिहीनज्झाना. तित्थायतने पब्बजितस्सेव तथा झानभावना होतीति आह ‘‘मनुस्सलोके’’ति. पणिहितो अहोसीति मरणस्स आसन्नकाले ठपितो अहोसि. यदि ठानादिना आकारेन निब्बत्तेय्य कम्मबलेन, याव भेदा तेनेवाकारेन तिट्ठेय्याति आह ‘‘तेन इरियापथेना’’तिआदि. एवरूपानम्पीति एवं अचेतनानम्पि. पि-सद्देन पगेव सचेतनानन्ति दस्सेति. कथं पन अचेतनानं नेसं पच्चयाहारस्स उपकप्पनन्ति चोदनं सन्धाय तत्थ निदस्सनं दस्सेन्तो ‘‘यथा’’तिआदिमाह. तेन न केवलमागमोयेव, अयमेत्थ युत्तीति दस्सेति. ताव तिट्ठन्तीति उक्कंसतो पञ्च महाकप्पसतानि तिट्ठन्ति.
ये उट्ठानवीरियेन दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेन्ति, ते उट्ठानफलूपजीविनो. ये पन अत्तनो पुञ्ञफलमेव उपजीवन्ति, ते पुञ्ञफलूपजीविनो. नेरयिकानं पन नेव उट्ठानवीरियवसेन जीविककप्पनं, पुञ्ञफलस्स पन लेसोपि नत्थीति वुत्तं ‘‘ये पन नेरयिका…पे… जीवीति वुत्ता’’ति. पटिसन्धिविञ्ञाणस्स आहरणेन मनोसञ्चेतना आहारोति वुत्ता, न यस्स कस्सचि फलस्साति ¶ अधिप्पायेन ‘‘किं पञ्च आहारा अत्थी’’ति चोदेति. आचरियो निप्परियायाहारे अधिप्पेते ‘‘सिया तव चोदना अवसरा, सा पन एत्थ अनवसरा’’ति च दस्सेन्तो ‘‘पञ्च, न पञ्चाति इदं न वत्तब्ब’’न्ति वत्वा परियायाहारस्सेव पनेत्थ अधिप्पेतभावं दस्सेन्तो ‘‘ननु पच्चयो आहारो’ति वुत्तमेत’’न्ति आह. तस्माति यस्स कस्सचि पच्चयस्स आहारोति इच्छितत्ता. इदानि वुत्तमेवत्थं पाळिया समत्थेन्तो ‘‘यं सन्धाया’’तिआदिमाह.
मुख्याहारवसेनपि ¶ नेरयिकानं आहारट्ठितिकतं दस्सेतुं ‘‘कबळीकाराहारं…पे… साधेती’’ति वुत्तं. यदि एवं नेरयिका सुखप्पटिसंवेदिनोपि होन्तीति? नोति दस्सेतुं ‘‘खेळो ही’’तिआदि वुत्तं. तयोति तयो अरूपाहारा कबळीकाराहारस्स अभावतो. अवसेसानन्ति असञ्ञसत्तेहि अवसेसानं कामभवादीसु निब्बत्तसत्तानं. पच्चयाहारो हि सब्बेसं साधारणोति.
पठममहापञ्हसुत्तवण्णना निट्ठिता.
८-९. दुतियमहापञ्हसुत्तादिवण्णना
२८-२९. अट्ठमे एवंनामकेति कजङ्गलाति एवं इत्थिलिङ्गवसेन लद्धनामके मज्झिमप्पदेसस्स मरियादभूते नगरे. ‘‘निगमे’’तिपि वदन्ति, ‘‘निचुलवने’’तिपि वदन्ति. निचुलं नाम एका रुक्खजाति, ‘‘नीपरुक्खो’’तिपि वदन्ति. तेन सञ्छन्नो महावनसण्डो, तत्थ विहरतीति अत्थो. हेतुना नयेनाति च हेट्ठा वुत्तमेव. ननु च ‘‘एसो चेव तस्स अत्थो’’ति कस्मा वुत्तं. भगवता हि चत्तारोतिआदिपञ्हब्याकरणा चत्तारो आहारा, पञ्चुपादानक्खन्धा, छ अज्झत्तिकानि आयतनानि, सत्त विञ्ञाणट्ठितियो, अट्ठ लोकधम्मा दस्सिता. भिक्खुनिया पन चत्तारो सतिपट्ठाना, पञ्चिन्द्रियानि, छ निस्सारणीया धातुयो, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति दस्सितधम्मा अञ्ञोयेवत्थो भिक्खुनिया दस्सितोति चोदनं सन्धायाह ‘‘किञ्चापी’’तिआदि. नवमे नत्थि वत्तब्बं.
दुतियमहापञ्हसुत्तादिवण्णना निट्ठिता.
१०. दुतियकोसलसुत्तवण्णना
३०. दसमे ¶ उग्गन्त्वा युज्झति एतायाति उय्योधिका, सत्थप्पहारेहि युज्झितस्सेतं अधिवचनं. उग्गन्त्वा युज्झनं वा उय्योधिको, सत्थप्पहारो. तेनाह ‘‘युद्धतो निवत्तो’’ति. उपस्सुतिवसेन युज्झितब्बाकारं ञत्वाति जेतवने किर दत्तत्थेरो धनुग्गहतिस्सत्थेरोति द्वे महल्लकत्थेरा विहारपच्चन्ते पण्णसालाय वसन्ति. तेसु धनुग्गहतिस्सत्थेरो पच्छिमयामे पबुज्झित्वा उट्ठाय निसिन्नो दत्तत्थेरं आमन्तेत्वा ‘‘अयं ते महोदरो कोसलो भुत्तभत्तमेव पूतिं करोति, युद्धविचारणं पन किञ्चि न जानाति, पराजितोत्वेव वदापेती’’ति वत्वा तेन ¶ ‘‘किं पन कातुं वट्टती’’ति वुत्ते – ‘‘भन्ते, युद्धो नाम पदुमब्यूहो चक्कब्यूहो सकटब्यूहोति तयो ब्यूहा होन्ति, अजातसत्तुं गण्हितुकामेन असुकस्मिं नाम पब्बतकुच्छिस्मिं द्वीसु पब्बतभित्तीसु मनुस्से ठपेत्वा पुरतो दुब्बलं दस्सेत्वा पब्बतन्तरं पविट्ठभावं जानित्वा पविट्ठमग्गं रुन्धित्वा पुरतो च पच्छतो च उभोसु पब्बतभित्तीसु वग्गित्वा नदित्वा जालपक्खित्तमच्छं विय कत्वा सक्का गहेतु’’न्ति. तस्मिं खणे ‘‘भिक्खूनं कथासल्लापं सुणाथा’’ति रञ्ञो पेसितचरपुरिसा तं सुत्वा रञ्ञो आरोचेसुं. तं सुत्वा राजा सङ्गामभेरिं पहरापेत्वा गन्त्वा सकटब्यूहं कत्वा अजातसत्तुं जीवग्गाहं गण्हि. तेन वुत्तं ‘‘उपस्सुतिवसे…पे... अजातसत्तुं गण्ही’’ति.
दोणपाकन्ति दोणतण्डुलानं पक्कभत्तं. दोणन्ति चतुनाळिकानमेतमधिवचनं. मनुजस्साति सत्तस्स. तनुकस्साति तनुका अप्पिका अस्स पुग्गलस्स, भुत्तपच्चया विसभागवेदना न होन्ति. सणिकन्ति मन्दं मुदुकं, अपरिस्सयमेवाति अत्थो. जीरतीति परिभुत्ताहारो पच्चति. आयु पालयन्ति निरोगो अवेदनो जीवितं रक्खन्तो. अथ वा सणिकं जीरतीति सो भोजने मत्तञ्ञू पुग्गलो परिमिताहारताय सणिकं चिरेन जीरति जरं पापुणाति जीवितं पालयन्तो.
इमं ओवादं अदासीति एकस्मिं किर (ध. प. अट्ठ. २.२०३ पसेनदिकोसलवत्थु) समये राजा तण्डुलदोणस्स ओदनं तदुपियेन सूपब्यञ्जनेन भुञ्जति. सो एकदिवसं भुत्तपातरासो ¶ भत्तसम्मदं अविनोदेत्वा सत्थु सन्तिकं गन्त्वा किलन्तरूपो इतो चितो च सम्परिवत्तति, निद्दाय अभिभुय्यमानोपि लहुकं निपज्जितुं असक्कोन्तो एकमन्तं निसीदि. अथ नं सत्था आह ‘‘किं, महाराज, अविस्समित्वाव आगतोसी’’ति. आम, भन्ते, भुत्तकालतो पट्ठाय मे महादुक्खं होतीति. अथ नं सत्था, ‘‘महाराज, अतिबहुभोजीनं एतं दुक्खं होती’’ति वत्वा –
‘‘मिद्धी यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति. (ध. प. ३२५; नेत्ति. २६, ९०) –
इमाय ¶ गाथाय ओवदित्वा, ‘‘महाराज, भोजनं नाम मत्ताय भुञ्जितुं वट्टति, मत्तभोजिनो हि सुखं होती’’ति उत्तरिपि पुन ओवदन्तो ‘‘मनुजस्स सदा सतीमतो’’ति (सं. नि. १.१२४) इमं गाथमाह.
राजा पन गाथं उग्गण्हितुं नासक्खि, समीपे ठितं पन भागिनेय्यं सुदस्सनं नाम माणवं ‘‘इमं गाथं उग्गण्ह ताता’’ति आह. सो तं गाथं उग्गण्हित्वा ‘‘किं करोमि, भन्ते’’ति सत्थारं पुच्छि. अथ नं सत्था आह, ‘‘माणव, इमं गाथं नटो विय पत्तपत्तट्ठाने मा अवच, रञ्ञो पातरासं भुञ्जनट्ठाने ठत्वा पठमपिण्डादीसुपि अवत्वा अवसाने पिण्डे गहिते वदेय्यासि, राजा सुत्वा भत्तपिण्डं छड्डेस्सति. अथ रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तावतके तण्डुले हारेय्यासि. पातरासे च वत्वा सायमासे मा वदेय्यासी’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा तं दिवसं रञ्ञो पातरासं भुत्वा गतत्ता सायमासे भगवतो अनुसिट्ठिनियामेन गाथं अभासि. राजा दसबलस्स वचनं सरित्वा भत्तपिण्डं पातियंयेव छड्डेसि. रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा पुनदिवसे तत्तके तण्डुले हरिंसु, सोपि माणवो दिवसे दिवसे तथागतस्स सन्तिकं गच्छति. दसबलस्स विस्सासिको अहोसि. अथ नं एकदिवसं पुच्छि ‘‘राजा कित्तकं भुञ्जती’’ति? सो ‘‘नाळिकोदन’’न्ति आह. वट्टिस्सति एत्तावता ¶ पुरिसभागो एस, इतो पट्ठाय गाथं मा वदीति. राजा तथेव सण्ठासि. तेन वुत्तं ‘‘नाळिकोदनपरमताय सण्ठासी’’ति. रत्तञ्ञुताय वड्ढितं सीलं अस्स अत्थीति वड्ढितसीलो. अपोथुज्जनिकेहि सीलेहीति चतुपारिसुद्धिसीलेहि सीलं अरियं सुद्धं. तेन वुत्तं ‘‘अरियसीलो’’ति. तदेकं अनवज्जट्ठेन कुसलं. तेन वुत्तं ‘‘कुसलसीलो’’ति.
दुतियकोसलसुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.
४. उपालिवग्गो
१. उपालिसुत्तवण्णना
३१. चतुत्थस्स ¶ पठमे अत्थवसेति वुद्धिविसेसे, सिक्खापदपञ्ञत्तिहेतु अधिगमनीये हितविसेसेति अत्थो. अत्थोयेव वा अत्थवसो, दस अत्थे दस कारणानीति वुत्तं होति. अथ वा अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवम्पेत्थ अत्थो दट्ठब्बो. ‘‘ये मम सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं अस्स दीघरत्तं हिताय सुखाया’’ति वुत्तत्ता ‘‘यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं हिताय सुखाय संवत्तती’’ति वुत्तं. असम्पटिच्छने आदीनवन्ति भद्दालिसुत्ते विय असम्पटिच्छने आदीनवं दस्सेत्वा. सुखविहाराभावे सहजीवमानस्स अभावतो सहजीवितापि सुखविहारोव वुत्तो. सुखविहारो नाम चतुन्नं इरियापथविहारानं फासुता.
मङ्कुतन्ति नित्तेजतं. धम्मेनातिआदीसु धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च.
पियसीलानन्ति सिक्खाकामानं. तेसञ्हि सीलं पियं होति. तेनेवाह ‘‘सिक्खात्तयपारिपूरिया घटमाना’’ति. सन्दिद्धमनाति संसयं आपज्जमना ¶ . उब्बळ्हा होन्तीति पीळिता होन्ति. सङ्घकम्मानीति सतिपि उपोसथपवारणानं सङ्घकम्मभावे गोबलीबद्दञायेन उपोसथं पवारणञ्च ठपेत्वा उपसम्पदादिसेससङ्घकम्मानं गहणं वेदितब्बं. समग्गानं भावो सामग्गी.
‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी. नि. ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता.
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६) –
एत्थ ¶ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा. इध पन परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा आसवाति आह ‘‘असंवरे ठितेन तस्मिंयेव अत्तभावे पत्तब्बा’’तिआदि. यदि हि भगवा सिक्खापदं न च पञ्ञपेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्तमेव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवनप्पकारा अनत्था, ते सन्धाय इदं वुत्तं ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति. दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ भवा दिट्ठधम्मिका. तेन वुत्तं ‘‘तस्मिंयेव अत्तभावे पत्तब्बा’’ति. सम्मुखा गरहनं अकित्ति, परम्मुखा गरहनं अयसो. अथ वा सम्मुखा परम्मुखा गरहनं अकित्ति, परिवारहानि अयसोति वेदितब्बं. आगमनमग्गथकनायाति आगमनद्वारपिदहनत्थाय. सम्परेतब्बतो पेच्च गन्तब्बतो सम्परायो, परलोकोति आह ‘‘सम्पराये नरकादीसू’’ति.
मेथुनादीनि रज्जनट्ठानानि. पाणातिपातादीनि दुस्सनट्ठानानि.
संवरविनयोति सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो संवरो. यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति ¶ . पहानविनयोति तदङ्गप्पहानं विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिपस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधं पहानं यस्मा चागट्ठेन पहानं, विनयट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति. समथविनयोति सत्त अधिकरणसमथा. पञ्ञत्तिविनयोति सिक्खापदमेव. सिक्खापदपञ्ञत्तिया हि विज्जमानाय एव सिक्खापदसम्भवतो पञ्ञत्तिविनयोपि सिक्खापदपञ्ञत्तिया अनुग्गहितो होति. सेसमेत्थ वुत्तत्थमेव.
उपालिसुत्तवण्णना निट्ठिता.
उपालिवग्गवण्णना निट्ठिता.
५. अक्कोसवग्गो
१-८. विवादसुत्तादिवण्णना
४१-४८. पञ्चमस्स ¶ पठमादीनि उत्तानत्थानि. छट्ठे खणभङ्गुरताय न निच्चा न धुवाति अनिच्चा. ततो एव पण्डितेहि न इच्चा न उपगन्तब्बातिपि अनिच्चा. स्वायं नेसं अनिच्चट्ठो उदयवयपरिच्छिन्नताय वेदितब्बोति आह ‘‘हुत्वा अभाविनो’’ति, उप्पज्जित्वा विनस्सकाति अत्थो. साररहिताति निच्चसारधुवसारअत्तसारविरहिता. मुसाति विसंवादनट्ठेन मुसा, एकंसेन असुभादिसभावा ते बालानं सुभादिभावेन उपट्ठहन्ति, सुभादिग्गहणस्स पच्चयभावेन सत्ते विसंवादेन्ति. तेनाह ‘‘निच्चसुभसुखा विया’’तिआदि. न पस्सनसभावाति खणपभङ्गुरताइत्तरपच्चुपट्ठानताय दिस्समाना विय हुत्वा अदस्सनपकतिका. एते हि खेत्तं विय वत्थु विय हिरञ्ञसुवण्णं विय च पञ्ञायित्वापि कतिपाहेनेव सुपिनके दिट्ठा विय न पञ्ञायन्ति. सत्तमट्ठमानि सुविञ्ञेय्यानि.
विवादसुत्तादिवण्णना निट्ठिता.
९-१०. सरीरट्ठधम्मसुत्तादिवण्णना
४९-५०. नवमे ¶ पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन, पुनब्भवो सीलमस्साति पोनोभविको, पुनब्भवदायकोति अत्थो. तेनाह ‘‘पुनब्भवनिब्बत्तको’’ति. भवसङ्खरणकम्मन्ति पुनब्भवनिब्बत्तनककम्मं. दसमे नत्थि वत्तब्बं.
सरीरट्ठधम्मसुत्तादिवण्णना निट्ठिता.
अक्कोसवग्गवण्णना निट्ठिता.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं
(६) १. सचित्तवग्गो
१-१०. सचित्तसुत्तादिवण्णना
५१-६०. दुतियस्स ¶ ¶ पठमादीनि उत्तानत्थानि. दसमे पित्तं समुट्ठानमेतेसन्ति पित्तसमुट्ठाना, पित्तपच्चयापित्तहेतुकाति अत्थो. सेम्हसमुट्ठानादीसुपि एसेव नयो. सन्निपातिकाति तिण्णम्पि पित्तादीनं कोपेन समुट्ठिता. उतुपरिणामजाति विसभागउतुतो जाता. जङ्गलदेसवासीनञ्हि अनूपदेसे वसन्तानं विसभागो च उतु उप्पज्जति, अनूपदेसवासीनञ्च जङ्गलदेसेति एवं परसमुद्दतीरादिवसेनपि उतुविसभागता उप्पज्जतियेव. ततो जाताति उतुपरिणामजा. अत्तनो पकतिचरियानं विसयानं विसमं कायपरिहरणवसेन जाता विसमपरिहारजा. तेनाह ‘‘अतिचिरट्ठाननिसज्जादिना विसमपरिहारेन जाता’’ति. आदि-सद्देन महाभारवहनसुधाकोट्टनादीनं सङ्गहो. परस्स उपक्कमतो निब्बत्ता ओपक्कमिका. बाहिरं पच्चयं अनपेक्खित्वा केवलं कम्मविपाकतोव जाता कम्मविपाकजा. तत्थ पुरिमेहि सत्तहि कारणेहि उप्पन्ना सारीरिका वेदना सक्का पटिबाहितुं, कम्मविपाकजानं पन सब्बभेसज्जानिपि सब्बपरित्तानिपि नालं पटिघाताय.
सचित्तसुत्तादिवण्णना निट्ठिता.
सचित्तवग्गवण्णना निट्ठिता.
(७) २. यमकवग्गो
१-७. अविज्जासुत्तादिवण्णना
६१-६७. दुतियस्स ¶ पठमादीनि उत्तानत्थानि. सत्तमे नळकपानकेति एवंनामके निगमे. पुब्बे किर (जा. अट्ठ. १.१.१९ आदयो) अम्हाकं बोधिसत्तो कपियोनियं निब्बत्तो ¶ महाकायो कपिराजा हुत्वा अनेकसतवानरसहस्सपरिवुतो पब्बतपादे विचरि, पञ्ञवा खो पन होति महापञ्ञो. सो परिसं एवं ओवदति, ‘‘ताता, इमस्मिं पब्बतपादे विसफलानि होन्ति, अमनुस्सपरिग्गहिता पोक्खरणिका नाम होन्ति, तुम्हे पुब्बे खादितपुब्बानेव फलानि खादथ, पीतपुब्बानेव पानीयानि पिवथ, एत्थ वो पटिपुच्छितकिच्चं नत्थी’’ति. ते अपीतपुब्बं दिस्वा सहसाव अपिवित्वा समन्ता परिधावित्वा महासत्तस्स आगमनं ओलोकयमाना निसीदिंसु. महासत्तो आगन्त्वा ‘‘किं, ताता, पानीयं न पिवथा’’ति आह. तुम्हाकं आगमनं ओलोकेमाति. ‘‘साधु, ताता’’ति समन्ता पदं परियेसमानो ओतिण्णपदंयेव अद्दस, न उत्तिण्णपदं. अदिस्वा ‘‘सपरिस्सया’’ति अञ्ञासि. तावदेव च तत्थ अभिनिब्बत्तअमनुस्सो उदकं द्वेधा कत्वा उट्ठासि – सेतमुखो, नीलकुच्छि, रत्तहत्थपादो, महादाठिको, वन्तदाठो, विरूपो, बीभच्छो, उदकरक्खसो. सो एवमाह – ‘‘कस्मा पानीयं न पिवथ, मधुरं उदकं पिवथ, किं तुम्हे एतस्स वचनं सुणाथा’’ति. महासत्तो आह ‘‘त्वं अधिवत्थो अमनुस्सो’’ति? आमाहन्ति. ‘‘त्वं इध ओतिण्णे लभसी’’ति आह. आम, तुम्हे पन सब्बे खादिस्सामीति. न सक्खिस्ससि यक्खाति. पानीयं पन पिविस्सथाति. आम, पिविस्सामाति. एवं सन्ते एकम्पि वानरं न मुञ्चिस्सन्ति. ‘‘पानीयञ्च पिविस्साम, न च ते वसं गमिस्सामा’’ति नळं आहरापेत्वा कोटियं गहेत्वा धमि. सब्बो एकच्छिद्दो अहोसि. तीरे निसीदित्वाव पानीयं पिवि. सेसवानरानम्पि पाटियेक्कं नळं आहरापेत्वा धमित्वा अदासि. सब्बे ते पस्सन्तस्सेव पानीयं पिविंसु. वुत्तम्पि चेतं –
‘‘दिस्वा पदमनुत्तिण्णं, दिस्वानोतरितं पदं;
नळेन वारिं पिस्साम, नेव मं त्वं वधिस्ससी’’ति. (जा. १.१.२०);
ततो ¶ पट्ठाय याव अज्जदिवसा तस्मिं ठाने नळा एकच्छिद्दाव होन्ति. इमस्मिञ्हि कप्पे कप्पट्ठियपाटिहारियानि नाम चन्दे ससलक्खणं (जा. १.४.६१ आदयो), वट्टजातके (जा. १.१.३५) सच्चकिरियट्ठाने अग्गिजालस्स आगमनुपच्छेदो, घटीकारस्स मातापितूनं वसनट्ठाने अनोवस्सनं (म. नि. २.२९१), पोक्खरणिया तीरे नळानं एकच्छिद्दभावोति. इति सा पोक्खरणी नळेन पानीयस्स पिवितत्ता ‘‘नळकपानका’’ति नामं लभि. अपरभागे तं पोक्खरणिं निस्साय ¶ निगमो पतिट्ठासि, तस्सपि ‘‘नळकपान’’न्त्वेव नामं जातं. तं पन सन्धाय वुत्तं ‘‘नळकपाने’’ति. पलासवनेति किंसुकवने.
तुण्हीभूतं तुण्हीभूतन्ति ब्यापनिच्छायं इदं आमेडितवचनन्ति दस्सेतुं ‘‘यं यं दिस’’न्तिआदि वुत्तं. अनुविलोकेत्वाति एत्थ अनु-सद्दो ‘‘परी’’ति इमिना समानत्थोति आह ‘‘ततो ततो विलोकेत्वा’’ति. कस्मा आगिलायति कोटिसहस्सहत्थिनागानं बलं धारेन्तस्साति चोदकस्स अधिप्पायो. आचरियो पनस्स ‘‘एस सङ्खारानं सभावो, यदिदं अनिच्चता. ये पन अनिच्चा, ते एकन्तेनेव उदयवयप्पटिपीळितताय दुक्खा एव. दुक्खसभावेसु तेसु सत्थुकाये दुक्खुप्पत्तिया अयं पच्चयो’’ति दस्सेतुं ‘‘भगवतो’’तिआदि वुत्तं. पिट्ठिवातो उप्पज्जि, सो च खो पुब्बेकतकम्मपच्चया. एत्थाह ‘‘किं पन तं कम्मं, येन अपरिमाणकालं सक्कच्चं उपचितविपुलपुञ्ञसम्भारो सत्था एवरूपं दुक्खविपाकमनुभवती’’ति? वुच्चते – अयमेव भगवा बोधिसत्तभूतो अतीतजातियं मल्लपुत्तो हुत्वा पापजनसेवी अयोनिसोमनसिकारबहुलो चरति. सो एकदिवसं निब्बुद्धे वत्तमाने एकं मल्लपुत्तं गहेत्वा गाळ्हतरं निप्पीळेसि. तेन कम्मेन इदानि बुद्धो हुत्वापि दुक्खमनुभवि. यथा चेतं, एवं चिञ्चमाणविकादीनमित्थीनं यानि भगवतो अब्भक्खानादीनि दुक्खानि, सब्बानि पुब्बेकतस्स विपाकावसेसानि, यानि कम्मपिलोतिकानीति वुच्चन्ति. वुत्तञ्हेतं अपदाने (अप. थेर १.३९.६४-९६) –
‘‘अनोतत्तसरासन्ने, रमणीये सिलातले;
नानारतनपज्जोते, नानागन्धवनन्तरे.
‘‘महता भिक्खुसङ्घेन, परेतो लोकनायको;
आसीनो ब्याकरी तत्थ, पुब्बकम्मानि अत्तनो.
‘‘सुणाथ ¶ भिक्खवो मय्हं, यं कम्मं पकतं मया;
पिलोतिकस्स कम्मस्स, बुद्धत्तेपि विपच्चति.
१.
‘‘मुनाळि नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु;
पच्चेकबुद्धं सुरभिं, अब्भाचिक्खिं अदूसकं.
‘‘तेन ¶ कम्मविपाकेन, निरये संसरिं चिरं;
बहू वस्ससहस्सानि, दुक्खं वेदेसि वेदनं.
‘‘तेन कम्मावसेसेन, इध पच्छिमके भवे;
अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा.
२.
‘‘सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको;
तं अब्भक्खाय निरये, चिरं संसरितं मया.
‘‘दस वस्ससहस्सानि, निरये संसरिं चिरं;
मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं.
‘‘तेन कम्मावसेसेन, चिञ्चमाणविका ममं;
अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो.
३.
‘‘ब्राह्मणो सुतवा आसिं, अहं सक्कतपूजितो;
महावने पञ्चसते, मन्ते वाचेसि माणवे.
‘‘तत्थागतो इसि भीमो, पञ्चाभिञ्ञो महिद्धिको;
तञ्चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं.
‘‘ततोहं अवचं सिस्से, कामभोगी अयं इसि;
मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा.
‘‘ततो ¶ माणवका सब्बे, भिक्खमानं कुले कुले;
महाजनस्स आहंसु, कामभोगी अयं इसि.
‘‘तेन कम्मविपाकेन, पञ्च भिक्खुसता इमे;
अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा.
४.
‘‘वेमातुभातरं पुब्बे, धनहेतु हनिं अहं;
पक्खिपिं गिरिदुग्गस्मिं, सिलाय च अपिंसयिं.
‘‘तेन कम्मविपाकेन, देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा.
५.
‘‘पुरेहं दारको हुत्वा, कीळमानो महापथे;
पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं खिपिं.
‘‘तेन ¶ कम्मविपाकेन, इध पच्छिमके भवे;
वधत्थं मं देवदत्तो, अभिमारे पयोजयि.
६.
‘‘हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमं;
पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं.
‘‘तेन कम्मविपाकेन, भन्तो नाळागिरी गजो;
गिरिब्बजे पुरवरे, दारुणो समुपागमि.
७.
‘‘राजाहं पत्थिवो आसिं, सत्तिया पुरिसं हनिं;
तेन कम्मविपाकेन, निरये पच्चिसं भुसं.
‘‘कम्मुनो तस्स सेसेन, इदानि सकलं मम;
पादे छविं पकप्पेसि, न हि कम्मं विनस्सति.
८.
‘‘अहं ¶ केवट्टगामस्मिं, अहुं केवट्टदारको;
मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं.
‘‘तेन कम्मविपाकेन, सीसदुक्खं अहू मम;
सब्बे सक्का च हञ्ञिंसु, यदा हनि विटटूभो.
९.
‘‘फुस्सस्साहं पावचने, सावके परिभासयिं;
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो.
‘‘तेन कम्मविपाकेन, तेमासं खादितं यवं;
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा.
१०.
‘‘निब्बुद्धे वत्तमानम्हि, मल्लपुत्तं निहेठयिं;
तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू मम.
११.
‘‘तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिं;
तेन कम्मविपाकेन, होति पक्खन्दिका मम.
१२.
‘‘अवचाहं जोतिपालो, सुगतं कस्सपं तदा;
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.
‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;
छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.
‘‘नाहं ¶ एतेन मग्गेन, पापुणिं बोधिमुत्तमं;
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो.
‘‘पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो;
असोको अनुपायासो, निब्बायिस्समनासवो.
‘‘एवं ¶ जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो;
सब्बाभिञ्ञाबलप्पत्तो, अनोतत्ते महासरे’’ति. (अप. थेर १.३९.६४-९६);
अविज्जासुत्तादिवण्णना निट्ठिता.
९-१०. पठमकथावत्थुसुत्तादिवण्णना
६९-७०. नवमे (दी. नि. टी. १.१७; दी. नि. अभि. टी. १.१७; सं. नि. टी. २.५.१०८०) दुग्गतितो संसारतो च निय्याति एतेनाति निय्यानं, सग्गमग्गो, मोक्खमग्गो च. तं निय्यानं अरहति, निय्याने वा नियुत्ता, निय्यानं वा फलभूतं एतिस्सा अत्थीति निय्यानिका. वचीदुच्चरितसंकिलेसतो निय्यातीति वा ईकारस्स रस्सत्तं, यकारस्स च ककारं कत्वा निय्यानिका, चेतनाय सद्धिं सम्फप्पलापा वेरमणि. तप्पटिपक्खतो अनिय्यानिका, तस्सा भावो अनिय्यानिकत्तं, तस्मा अनिय्यानिकत्ता. तिरच्छानभूतन्ति तिरोकरणभूतं. गेहस्सितकथाति गेहप्पटिसंयुत्ता. कम्मट्ठानभावेति अनिच्चतापटिसंयुत्तचतुसच्चकम्मट्ठानभावे.
सह अत्थेनाति सात्थकं, हितप्पटिसंयुत्तन्ति अत्थो. ‘‘सुराकथा’’तिपि पाठोति आह ‘‘सुराकथन्ति पाळियं पना’’ति. सा पनेसा कथा ‘‘एवरूपा नवसुरा पीता रतिजननी होती’’ति अस्सादवसेन न वट्टति, आदीनववसेन पन ‘‘उम्मत्तकसंवत्तनिका’’तिआदिना नयेन वट्टति. तेनाह ‘‘अनेकविधं…पे… आदीनववसेन वट्टती’’ति. विसिखाति घरसन्निवेसो. विसिखागहणेन च तन्निवासिनो गहिता ‘‘गामो आगतो’’तिआदीसु विय. तेनेवाह ‘‘सूरा समत्था’’ति च ‘‘सद्धा पसन्ना’’ति च. कुम्भट्ठानप्पदेसेन कुम्भदासियो वुत्ताति आह ‘‘कुम्भदासिकथा वा’’ति.
राजकथादिपुरिमकथाय ¶ , लोकक्खायिकादिपच्छिमकथाय वा विनिमुत्ता पुरिमपच्छिमकथा विमुत्ता. उप्पत्तिठितिसंहारादिवसेन लोकं अक्खायतीति लोकक्खायिका. असुकेन नामाति पजापतिना ब्रह्मुना, इस्सरेन वा. वितण्डसल्लापकथाति ‘‘अट्ठीनं सेतत्ता सेतोति न वत्तब्बो, पत्तानं काळत्ता काळोति पन वत्तब्बो’’ति एवमादिका. आदि-सद्देन ‘‘सेलपुप्फलकानि विय जीविदाविरपारयत्तिविसाला नत्थि, यं यो कोचि तिरियामाना कतत्ता’’ति ¶ एवमादीनं सङ्गहो दट्ठब्बो. सागरदेवेनाति सागरपुत्तराजूहि. खतोति एतं एकवचनं तेहि पच्चेकं खतत्ता ‘‘सागरदेवेन खतत्ता’’ति वुत्तं. सहमुद्दा समुद्दोति वुत्तो. भवति वद्धति एतेनाति भवो. भवाभवा होन्तीति इतिभवाभवकथा. एत्थ च भवोति सस्सतं, अभवोति उच्छेदं. भवोति वुद्धि, अभवोति हानि. भवोति कामसुखं, अभवोति अत्तकिलमथोति इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंस तिरच्छानकथा नाम होन्ति. अथ वा पाळियं सरूपतो अनागतापि अरञ्ञपब्बतनदीदीपकथा इतिसद्देन सङ्गण्हित्वा बात्तिंस तिरच्छानकथा वुत्ता. दसमे नत्थि वत्तब्बं.
पठमकथावत्थुसुत्तादिवण्णना निट्ठिता.
यमकवग्गवण्णना निट्ठिता.
(८) ३. आकङ्खवग्गो
१-४. आकङ्खसुत्तादिवण्णना
७१-७४. ततियस्स पठमे सीलस्स अनवसेससमादानेन अखण्डादिभावापत्तिया च परिपुण्णसीला. समादानतो पट्ठाय अविच्छिन्दनतो सीलसमङ्गिनो. एत्तावता किराति (अ. नि. २.३७) किर-सद्दो अरुचिसूचनत्थो. तेनेत्थ आचरियवादस्स अत्तनो अरुच्चनभावं दीपेति. सम्पन्नसीलाति अनामट्ठविसेसं सामञ्ञतो सीलसङ्खेपेन गहितं. तञ्च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह. तत्थाति ¶ चतुपारिसुद्धिसीले. जेट्ठकसीलन्ति (सं. नि. ५.४१२) पधानसीलं. उभयत्थाति उद्देसनिद्देसे. इध निद्देसे विय उद्देसेपि पातिमोक्खसंवरो भगवता वुत्तो ‘‘सम्पन्नसीला’’ति वुत्तत्ताति अधिप्पायो. सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेन आगतं. तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि. तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधतं दीपेति. तथा हि अनोलोकियोलोकने आजीवहेतु छसिक्खापदवीतिक्कमे गिलानपच्चयस्स अपच्चवेक्खितपरिभोगे च आपत्ति विहिताति. तीणीति इन्द्रियसंवरसीलादीनि. सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा पातिमोक्खसंवरोति ¶ आचरियस्स सम्मुखत्ता अप्पटिक्खिपन्तोव उपचारेन पुच्छन्तो विय वदति. तेनाह ‘‘अननुजानन्तो’’ति. छद्वाररक्खामत्तकमेवाति तस्स सल्लहुकभावमाह चित्ताधिट्ठानमत्तेन पटिपाकतिकभावापत्तितो. इतरेसुपि एसेव नयो. पच्चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति. उप्पादनहेतुका हि पच्चयानं उप्पत्ति. इदमत्थन्ति इदं पयोजनं इमस्स पच्चयस्स परिभुञ्जनेति अधिप्पायो. निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिवारवसेन पवत्तिया परियायसीलानि नामाति दस्सेति.
इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह. तत्थ सोति पातिमोक्खसंवरो. सेसानीति इन्द्रियसंवरादीनि. तस्से वाति ‘‘सम्पन्नसीला’’ति एत्थ यं सीलं वुत्तं, तस्सेव. सम्पन्नपातिमोक्खाति एत्थ पातिमोक्खग्गहणेन वेवचनं वत्वा तं वित्थारेत्वा…पे… आदिमाह. यथा अञ्ञत्थापि ‘‘इध भिक्खु सीलवा होती’’ति पुग्गलाधिट्ठानाय देसनाय उद्दिट्ठं सीलं ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) निद्दिट्ठं. कस्मा आरद्धन्ति देसनाय कारणपुच्छा. सीलानिसंसदस्सनत्थन्ति पयोजननिद्देसो. ‘‘सीलानिसंसदस्सनत्थ’’न्ति हि एत्थ ब्यतिरेकतो यं सीलानिसंसस्स अदस्सनं, तं इमिस्सा देसनाय कारणन्ति कस्मा आरद्धन्ति? वेनेय्यानं सीलानिसंसस्स अदस्सनतोति अत्थतो आपन्नो ¶ एव होति. तेनाह ‘‘सचेपी’’तिआदि. सीलानिसंसदस्सनत्थन्ति पन इमस्स अत्थं विवरितुं ‘‘तेस’’न्तिआदि वुत्तं. आनिसंसोति उदयो. ‘‘सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’तिआदीसु (दी. नि. ३.३१६; अ. नि. ५.२१३; महाव. २८५) पन विपाकफलम्पि ‘‘आनिसंसो’’ति वुत्तं. को विसेसोति को फलविसेसो. का वड्ढीति को अब्भुदयो. विज्जमानोपि गुणो याथावतो विभावितो एव अभिरुचिं उप्पादेति, न अविभावितो, तस्मा एकन्ततो आनिसंसकित्तनं इच्छितब्बमेवाति दस्सेतुं ‘‘अप्पेव नामा’’तिआदिमाह.
पियोति पियायितब्बो. पियस्स नाम दस्सनं एकन्ततो अभिनन्दितब्बं होतीति आह ‘‘पियचक्खूहि सम्पस्सितब्बो’’ति. पीतिसमुट्ठानप्पसन्नसोम्मरूपपरिग्गहञ्हि चक्खु ‘‘पियचक्खू’’ति वुच्चति. तेसन्ति सब्रह्मचारीनं. मनवड्ढनकोति पीतिमनस्स परिब्रूहनतो उपरूपरि पीतिचित्तस्सेव उप्पादनको. गरुट्ठानियोति गरुकरणस्स ठानभूतो. जानं जानातीति ञाणेन जानितब्बं जानाति. यथा वा अञ्ञे अजानन्तापि जानन्ता विय पवत्तन्ति, न एवमयं, अयं पन जानन्तो एव जानाति. पस्सं पस्सतीति दस्सनभूतेन पञ्ञाचक्खुना ¶ पस्सितब्बं पस्सति, पस्सन्तो एव वा पस्सति. एवं सम्भावनीयोति एवं विञ्ञुताय पण्डितभावेन सम्भावेतब्बो. सीलेस्वेवस्स परिपूरकारीति सीलेसु परिपूरकारी एव भवेय्याति. एवं उत्तरपदावधारणं दट्ठब्बं. एवञ्हि इमिना पदेन उपरिसिक्खाद्वयं अनिवत्तितमेव होति. यथा पन सीलेसु परिपूरकारी नाम होति, तं फलेन दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. विपस्सनाधिट्ठानसमाधिसंवत्तनिकताय हि इध सीलस्स पारिपूरी, न केवलं अखण्डादिभावमत्तं. वुत्तञ्हेतं ‘‘यानि खो पन तानि अखण्डानि…पे… समाधिसंवत्तनिकानी’’ति. एवञ्च कत्वा उपरिसिक्खाद्वयं सीलस्स सम्भारभावेन गहितन्ति सीलस्सेवेत्थ पधानग्गहणं सिद्धं होति. सीलानुरक्खका हि चित्तेकग्गतासङ्खारपरिग्गहा. अनूनेनाति अखण्डादिभावेन, कस्सचि वा अहापनेन उपपन्नेन. आकारेनाति करणेन सम्पादनेन.
अज्झत्तन्ति ¶ वा अत्तनोति वा एकं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे चेतं, ‘‘समथ’’न्ति उपयोगवचनं ‘‘अनू’’ति इमिना उपसग्गेन योगे सिद्धन्ति आह ‘‘अत्तनो चित्तसमथे युत्तो’’ति. तत्थ चित्तसमथेति चित्तस्स समाधाने. युत्तोति अवियुत्तो पसुतो. यो सब्बेन सब्बं झानभावनाय अननुयुत्तो, सो तं बहि नीहरति नाम. यो आरभित्वा अन्तरा सङ्कोचं आपज्जति, सो तं विनासेति नाम. यो पन ईदिसो अहुत्वा झानं उपसम्पज्ज विहरति, सो अनिराकतज्झानोति दस्सेन्तो ‘‘बहि अनीहटज्झानो’’तिआदिमाह. नीहरणविनासत्थञ्हि इदं निराकरणं नाम. ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु. नि. ३२८) चस्स पयोगो दट्ठब्बो.
सत्तविधाय अनुपस्सनायाति एत्थ अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमा सत्तविधा अनुपस्सना. सुञ्ञागारगतो भिक्खु तत्थ लद्धकायविवेकताय समथविपस्सनावसेन चित्तविवेकं परिब्रूहेन्तो यथानुसिट्ठपटिपत्तिया लोकं सासनञ्च अत्तनो विसेसाधिगमट्ठानभूतं सुञ्ञागारञ्च उपसोभयमानो गुणविसेसाधिट्ठानभावापादनेन विञ्ञूनं अत्थतो तं ब्रूहेन्तो नाम होतीति वुत्तं ‘‘ब्रूहेता सुञ्ञागारान’’न्ति. तेनाह ‘‘एत्थ चा’’तिआदि. एकभूमकादिपासादे कुरुमानोपि पन नेव सुञ्ञागारानं ब्रूहेताति दट्ठब्बो. सुञ्ञागारग्गहणेन चेत्थ अरञ्ञरुक्खमूलादि सब्बं पधानानुयोगक्खमं सेनासनं गहितन्ति दट्ठब्बं.
एत्तावता यथा तण्हाविचरितदेसना पठमं तण्हावसेन आरद्धापि तण्हापदट्ठानत्ता मानदिट्ठीनं ¶ मानदिट्ठियो ओसरित्वा कमेन पपञ्चत्तयदेसना जाता, एवमयं देसना पठमं अधिसीलसिक्खावसेन आरद्धापि सीलपदट्ठानत्ता समथविपस्सनानं समथविपस्सनायो ओसरित्वा कमेन सिक्खात्तयदेसना जाताति वेदितब्बा. एत्थ हि ‘‘सीलेस्वेवस्स परिपूरकारी’’ति एत्तावता अधिसीलसिक्खा वुत्ता, ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति एत्तावता अधिचित्तसिक्खा, ‘‘विपस्सनाय समन्नागतो’’ति एत्तावता अधिपञ्ञासिक्खा. ‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन समथवसेन सुञ्ञागारवड्ढने ¶ अधिचित्तसिक्खा, विपस्सनावसेन अधिपञ्ञासिक्खाति एवं द्वेपि सिक्खा सङ्गहेत्वा वुत्ता. एत्थ च ‘‘अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो’’ति इमेहि पदेहि सीलानुरक्खिका एव चित्तेकग्गता कथिता, ‘‘विपस्सनाया’’ति इमिना पदेन सीलानुरक्खिको सङ्खारपरिग्गहो.
कथं चित्तेकग्गता सीलमनुरक्खति? यस्स हि चित्तेकग्गता नत्थि, सो ब्याधिम्हि उप्पन्ने विहञ्ञति, सो ब्याधिविहतो विक्खित्तचित्तो सीलं विनासेत्वापि ब्याधिवूपसमं कत्ता होति. यस्स पन चित्तेकग्गता अत्थि, सो तं ब्याधिदुक्खं विक्खम्भेत्वा समापत्तिं समापज्जति, समापन्नक्खणे दुक्खं दूरगतं होति, बलवतरं सुखमुप्पज्जति. एवं चित्तेकग्गता सीलमनुरक्खति. कथं सङ्खारपरिग्गहो सीलमनुरक्खति? यस्स हि सङ्खारपरिग्गहो नत्थि, तस्स ‘‘मम रूपं मम विञ्ञाण’’न्ति अत्तभावे बलवममत्तं होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सीलं नासेत्वापि अत्तभावं पोसेता होति. यस्स पन सङ्खारपरिग्गहो अत्थि, तस्स अत्तभावे बलवममत्तं वा सिनेहो वा न होति, सो तथारूपेसु दुब्भिक्खब्याधिभयादीसु सम्पत्तेसु सचेपिस्स अन्तानि बहि निक्खमन्ति, सचेपि उस्सुस्सति विसुस्सति, खण्डाखण्डिको वा होति सतधापि सहस्सधापि, नेव सीलं विनासेत्वा अत्तभावं पोसेता होति. एवं सङ्खारपरिग्गहो सीलं अनुरक्खति.
‘‘ब्रूहेता सुञ्ञागारान’’न्ति इमिना पन तस्सेव उभयस्स ब्रूहना वड्ढना सातच्चकिरिया दस्सिता. एवं भगवा यस्मा ‘‘सब्रह्मचारीनं पियो चस्सं…पे… भावनीयो चा’’ति इमे चत्तारो धम्मे आकङ्खन्तेन नत्थञ्ञं किञ्चि कातब्बं, अञ्ञदत्थु सीलादिगुणसमन्नागतेनेव भवितब्बं. ईदिसो हि सब्रह्मचारीनं पियो होति मनापो गरु भावनीयो. वुत्तम्पि हेतं –
‘‘सीलदस्सनसम्पन्नं ¶ , धम्मट्ठं सच्चवेदिनं;
अत्तनो कम्म कुब्बानं, तं जनो कुरुते पिय’’न्ति. (ध. प. २१७);
तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु सब्रह्मचारीनं पियो चस्सं…पे… सीलेस्वेवस्स परिपूरकारी…पे… सुञ्ञागारान’’न्ति वत्वा इदानि यस्मा पच्चयलाभादिं ¶ पत्थयन्तेनपि इदमेव करणीयं, न अञ्ञं किञ्चि, तस्मा ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु लाभी अस्स’’न्तिआदिमाह. लाभी अस्सन्ति लाभासाय संवरसीलपरिपूरणं पाळियं आगतं. किमीदिसं भगवा अनुजानातीति? न भगवा सभावेन ईदिसं अनुजानाति, महाकारुणिकताय पन पुग्गलज्झासयेन एवं वुत्तन्ति दस्सेन्तो ‘‘न भगवा’’तिआदिमाह. तत्थ घासेसनं छिन्नकथो, न वाचं पयुत्तं भणेति छिन्नकथो मूगो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनं वाचं न भणे, न कथेय्याति अत्थो. पुग्गलज्झासयवसेनाति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘येसं ही’’तिआदिमाह. रसो सभावभूतो आनिसंसो रसानिसंसो.
पच्चयदानकाराति चीवरादिपच्चयदानवसेन पवत्तकारा. महप्फला महानिसंसाति उभयमेतं अत्थतो एकं, ब्यञ्जनमेव नानं. ‘‘पञ्चिमे, गहपतयो, आनिसंसा’’तिआदीसु (महाव. २८५) हि आनिसंससद्दो फलपरियायोपि होति. महन्तं वा लोकियसुखं फलन्ति पसवन्तीति महप्फला, महतो लोकुत्तरसुखस्स पच्चया होन्तीति महानिसंसा. तेनाह ‘‘लोकियसुखेन फलभूतेना’’तिआदि.
पेच्चभवं गताति पेतूपपत्तिवसेन निब्बत्तिं उपगता. ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुपच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता’’ति. सस्सुससुरा च तप्पक्खिका च सस्सुससुरपक्खिका. ते ञातियोनिसम्बन्धेन आवाहविवाहसम्बन्धवसेन सम्बद्धा ञाती. सालोहिताति योनिसम्बन्धवसेन. एकलोहितबद्धाति एकेन समानेन लोहितसम्बन्धेन सम्बद्धा. पसन्नचित्तोति पसन्नचित्तको. कालकतो पिता वा माता वा पेतयोनियं उप्पन्नोति अधिकारतो विञ्ञायतीति वुत्तं. महानिसंसमेव होतीति तस्स तथासीलसम्पन्नत्ताति अधिप्पायो.
अज्झोत्थरिताति ¶ मद्दिता. न च मं अरति सहेय्याति मं च अरति न अभिभवेय्य न मद्देय्य न अज्झोत्थरेय्य. उप्पन्नन्ति जातं निब्बत्तं. सीलादिगुणयुत्तो हि अरतिञ्च रतिञ्च सहति अज्झोत्थरति, मद्दित्वा तिट्ठति, तस्मा ईदिसमत्तानं इच्छन्तेनपि सीलादिगुणयुत्तेनेव भवितब्बन्ति ¶ दस्सेति. चित्तुत्रासो भायतीति भयं, आरम्मणं भायति एतस्माति भयं. तं दुविधम्पि भयं भेरवञ्च सहति अभिभवतीति भयभेरवसहो. सीलादिगुणयुत्तो हि भयभेरवं सहति अज्झोत्थरति, मद्दित्वा तिट्ठति अरियकोटियवासी महादत्तत्थेरो विय.
थेरो किर मग्गं पटिपन्नो अञ्ञतरं पासादिकं अरञ्ञं दिस्वा ‘‘इधेवज्ज समणधम्मं कत्वा गमिस्सामी’’ति मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले सङ्घाटिं पञ्ञपेत्वा पल्लङ्कं आभुजित्वा निसीदि. रुक्खदेवताय दारका थेरस्स सीलतेजेन सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु. देवतापि सकलरुक्खं चालेसि. थेरो अचलोव निसीदि. सा देवता धूमायि पज्जलि. नेव सक्खि थेरं चालेतुं. ततो उपासकवण्णेनागन्त्वा वन्दित्वा अट्ठासि. ‘‘को एसो’’ति वुत्ता ‘‘अहं, भन्ते, तस्मिं रुक्खे अधिवत्था देवता’’ति अवोच. त्वं एते विकारे अकासीति. आम, भन्तेति. ‘‘कस्मा’’ति च वुत्ता आह ‘‘तुम्हाकं, भन्ते, सीलतेजेन दारका सकभावेन सण्ठातुं असक्कोन्ता विस्सरमकंसु, साहं तुम्हे पलापेतुं एवमकासि’’न्ति. थेरो आह ‘‘अथ कस्मा ‘इध, भन्ते, मा वसथ, मय्हं अफासुक’न्ति पटिकच्चेव नावचासि, इदानि पन मा मं किञ्चि अवच, ‘अरियकोटियमहादत्तो अमनुस्सभयेन गतो’ति वचनतो लज्जामि, तेनाहं इधेव वसिस्सं, त्वं पन अज्जेकदिवसं यत्थ कत्थचि वसाही’’ति. एवं सीलादिगुणयुत्तो भयभेरवसहो होति, तस्मा ईदिसमत्तानं इच्छन्तेनपि सीलादिगुणयुत्तेनेव भवितब्बन्ति दस्सेति. दुतियादीनि उत्तानत्थानि.
आकङ्खसुत्तादिवण्णना निट्ठिता.
५-१०. मिगसालासुत्तादिवण्णना
७५-८०. पञ्चमे इमस्स हि पुग्गलस्स सीलविरहितस्स पञ्ञा सीलं परिधोवतीति अखण्डादिभावापादनेन सीलं आदिमज्झपरियोसानेसु पञ्ञाय ¶ सुविसोधितं करोति. यस्स हि अब्भन्तरे सीलसंवरो नत्थि, उग्घटितञ्ञुताय पन चातुप्पदिकगाथापरियोसाने पञ्ञाय सीलं ¶ धोवित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति, अयं पञ्ञाय सीलं धोवति नाम सेय्यथापि सन्ततिमहामत्तो.
सीलवा पन पञ्ञं धोवति. यस्स (दी. नि. अट्ठ. १.३१७) हि पुथुज्जनस्स सीलं सट्ठिअसीतिवस्सानि अखण्डं होति, सो मरणकालेपि सब्बकिलेसे घातेत्वा सीलेन पञ्ञं धोवित्वा अरहत्तं गण्हाति कन्दरसालपरिवेणे महासट्ठिवस्सत्थेरो विय. थेरे किर मरणमञ्चे निपज्जित्वा बलववेदनाय नित्थुनन्ते तिस्समहाराजा ‘‘थेरं पस्सिस्सामी’’ति गन्त्वा परिवेणद्वारे ठितो तं सद्दं सुत्वा पुच्छि ‘‘कस्स सद्दो अय’’न्ति. थेरस्स नित्थुननसद्दोति. ‘‘पब्बज्जाय सट्ठिवस्सेन वेदनापरिग्गहमत्तम्पि न कतं, इदानि न तं वन्दिस्सामी’’ति निवत्तित्वा महाबोधिं वन्दितुं गतो. ततो उपट्ठाकदहरो थेरं आह ‘‘किं नो, भन्ते, लज्जापेथ, सद्धोपि राजा विप्पटिसारी हुत्वा ‘न वन्दिस्सामी’ति गतो’’ति. कस्मा, आवुसोति? तुम्हाकं नित्थुननसद्दं सुत्वाति. ‘‘तेन हि मे ओकासं करोथा’’ति वत्वा वेदनं विक्खम्भेत्वा अरहत्तं पत्वा दहरस्स सञ्ञं अदासि ‘‘गच्छावुसो, इदानि राजानं अम्हे वन्दापेही’’ति. दहरो गन्त्वा ‘‘इदानि किर थेरं वन्दथा’’ति आह. राजा सुसुमारपतितेन थेरं वन्दन्तो ‘‘नाहं अय्यस्स अरहत्तं वन्दामि, पुथुज्जनभूमियं पन ठत्वा रक्खितसीलमेव वन्दामी’’ति आह. एवं सीलेन पञ्ञं धोवति नाम. सेसं वुत्तमेव. छट्ठादीसु नत्थि वत्तब्बं.
मिगसालासुत्तादिवण्णना निट्ठिता.
आकङ्खवग्गवण्णना निट्ठिता.
(९) ४. थेरवग्गो
१-८. वाहनसुत्तादिवण्णना
८१-८८. चतुत्थस्स पठमे विमरियादीकतेनाति निम्मरियादीकतेन. चेतसाति एवंविधेन चित्तेन विहरति. तत्थ द्वे मरियादा किलेसमरियादा च आरम्मणमरियादा च. सचे हिस्स रूपादिके आरब्भ रागादयो ¶ उप्पज्जेय्युं, किलेसमरियादा तेन कता भवेय्य. तेसु पनस्स एकोपि ¶ न उप्पन्नोति किलेसमरियादा नत्थि. सचे पनस्स रूपादिधम्मे आवज्जेन्तस्स एकच्चे आपाथं नागच्छेय्युं, एवमस्स आरम्मणमरियादा भवेय्य. ते पनस्स धम्मे आवज्जेन्तस्स आपाथं अनागतधम्मो नाम नत्थीति आरम्मणमरियादापि नत्थि. इध पन किलेसमरियादा अधिप्पेताति आह ‘‘किलेसमरियादं भिन्दित्वा’’तिआदि. ततियादीसु नत्थि वत्तब्बं.
वाहनसुत्तादिवण्णना निट्ठिता.
९-१०. कोकालिकसुत्तादिवण्णना
८९-९०. नवमे (सं. नि. टी. १.१.१८१) कोकालिकनामका द्वे भिक्खू. ततो इधाधिप्पेतं निद्धारेत्वा दस्सेतुं ‘‘कोयं कोकालिको’’ति पुच्छा. सुत्तस्स अट्ठुप्पत्तिं दस्सेतुं ‘‘कस्मा च उपसङ्कमी’’ति पुच्छा. अयं किरातिआदि यथाक्कमं तासं विस्सज्जनं. विवेकवासं वसितुकामत्ता अप्पिच्छताय च मा नो कस्सचि…पे… वसिंसु. आघातं उप्पादेसि अत्तनो इच्छाविघातनतो. थेरा भिक्खुसङ्घस्स निय्यादयिंसु पयुत्तवाचाय अकतत्ता थेरेहि च अदापितत्ता. पुब्बेपि…पे… मञ्ञेति इमिना थेरानं कोहञ्ञे ठितभावं आसङ्कति अवणे वणं पस्सन्तो विय, सुपरिसुद्धे आदासतले जल्लं उट्ठापेन्तो विय च.
अपरज्झित्वाति भगवतो सम्मुखा ‘‘पापभिक्खू जाता’’ति वत्वा. महासावज्जदस्सनत्थन्ति महासावज्जभावदस्सनत्थं, अयमेव वा पाठो. माहेवन्ति मा एवमाह, मा एवं भणि. सद्धाय अयो उप्पादो सद्धायो, तं आवहतीति सद्धायिकोति आह ‘‘सद्धाय आगमकरो’’ति. सद्धायिकोति वा सद्धाय अयितब्बो, सद्धेय्योति अत्थो. तेनाह ‘‘सद्धातब्बवचनो वा’’ति.
पीळका नाम बाहिरतो पट्ठाय अट्ठीनि भिन्दन्ति, इमा पन पठमंयेव अट्ठीनि भिन्दित्वा उग्गता. तेनाह ‘‘अट्ठीनि भिन्दित्वा उग्गताहि पिळकाही’’ति. तरुणबेलुवमत्तियोति तरुणबिल्लफलमत्तियो. विसगिलितोति खित्तपहरणो ¶ . तञ्च बळिसं विससमञ्ञा लोके. आरक्खदेवतानं सद्दं सुत्वाति पदं आनेत्वा सम्बन्धो.
ब्रह्मलोकेति सुद्धावासलोके. वराकोति अनुग्गहवचनमेतं. हीनपरियायोति केचि. पियसीलाति इमिना एतस्मिं अत्थे निरुत्तिनयेन पेसलाति पदसिद्धीति दस्सेति. कबरक्खीनीति ¶ ब्याधिबलेन परिभिन्नवण्णताय कबरभूतानि अक्खीनि. यत्तकन्ति भगवतो वचनं अञ्ञथा करोन्तेन यत्तकं तया अपरद्धं, तस्स पमाणं नत्थीति अत्थो. यस्मा अनागामिनो नाम पहीनकामच्छन्दब्यापादा होन्ति, त्वञ्च दिट्ठिकामच्छन्दब्यापादवसेन इधागतो, तस्मा यावञ्च ते इदं अपरद्धन्ति एवमेत्थ अत्थो दट्ठब्बो.
अदिट्ठिप्पत्तोति अप्पत्तदिट्ठिको. गिलितविसो विय विसं गिलित्वा ठितो विय. कुठारिसदिसा मूलपच्छिन्दनट्ठेन. उत्तमत्थेति अरहत्ते. खीणासवोति वदति सुनक्खत्तो विय अचेलं कोरक्खत्तियं. यो अग्गसावको विय पसंसितब्बो खीणासवो, तं ‘‘दुस्सीलो अय’’न्ति वदति. विचिनातीति आचिनोति पसवति. पसंसियनिन्दा ताव सम्पन्नगुणपरिधंसनवसेन पवत्तिया सावज्जताय कटुकविपाका, निन्दियप्पसंसा पन कथं ताय समविपाकाति? तत्थ अविज्जमानगुणसमारोपनेन अत्तनो परेसञ्च मिच्छापटिपत्तिहेतुभावतो पसंसियेन तस्स समभावकरणतो च. लोकेपि हि असूरं सूरेन समं करोन्तो गारय्हो होति, पगेव दुप्पटिपन्नं सुप्पटिपन्नेन समं करोन्तोति.
सकेन धनेनाति अत्तनो सापतेय्येन. अयं अप्पमत्तको अपराधो दिट्ठधम्मिकत्ता सप्पतिकारत्ता च तस्स. अयं महन्ततरो कलि कतूपचितस्स सम्परायिकत्ता अप्पतिकारत्ता च.
निरब्बुदोति गणनाविसेसो एसोति आह ‘‘निरब्बुदगणनाया’’ति, सतसहस्सं निरब्बुदानन्ति अत्थो. यमरियगरही निरयं उपेतीति एत्थ यथावुत्तआयुप्पमाणं पाकतिकवसेन अरियूपवादिना वुत्तन्ति वेदितब्बं. अग्गसावकानं पन गुणमहन्तताय ततोपि अतिविय महन्ततरमेवाति वदन्ति.
अथ ¶ खो ब्रह्मा सहम्पतीति को अयं ब्रह्मा, कस्मा च पन भगवन्तं उपसङ्कमित्वा एतदवोचाति? अयं कस्सपस्स भगवतो सासने सहको नाम भिक्खु अनागामी हुत्वा सुद्धावासेसु उप्पन्नो, तत्थ सहम्पति ब्रह्माति सञ्जानन्ति. सो पनाहं भगवन्तं उपसङ्कमित्वा ‘‘पदुमनिरयं कित्तेस्सामि, ततो भगवा भिक्खूनं आरोचेस्सति, अथानुसन्धिकुसला भिक्खू तत्थायुप्पमाणं पुच्छिस्सन्ति, भगवा आचिक्खन्तो अरियूपवादे आदीनवं पकासेस्सती’’ति इमिना कारणेन भगवन्तं उपसङ्कमित्वा एतदवोच.
मगधरट्ठे ¶ संवोहारतो मागधको पत्थो, तेन. पच्चितब्बट्ठानस्साति निरयदुक्खेन पच्चितब्बप्पदेसस्स एतं अब्बुदोति नामं. वस्सगणनाति एकतो पट्ठाय दसगुणितं अब्बुदआयुम्हि ततो अपरं वीसतिगुणितं निरब्बुदादीसु वस्सगणना वेदितब्बा. अयञ्च गणना अपरिचितानं दुक्कराति वुत्तं ‘‘न तं सुकरं सङ्खातु’’न्ति. केचि पन ‘‘तत्थ तत्थ परिदेवनानत्तेन कम्मकारणनानत्तेनपि इमानि नामानि लद्धानी’’ति वदन्ति, अपरे ‘‘सीतनरका एते’’ति. सब्बत्थाति अबबादीसु पदुमपरियोसानेसु सब्बेसु निरयेसु. एस नयोति हेट्ठिमतो उपरिमस्स वीसतिगुणतं अतिदिसति. दसमे नत्थि वत्तब्बं.
कोकालिकसुत्तादिवण्णना निट्ठिता.
थेरवग्गवण्णना निट्ठिता.
(१०) ५. उपालिवग्गो
१-४. कामभोगीसुत्तादिवण्णना
९१-९४. पञ्चमस्स पठमादीनि उत्तानत्थानि. चतुत्थे तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिं. यस्मा तथाभूतो तपनिस्सितो, तपो वा तन्निस्सितो, तस्मा आह ‘‘तपनिस्सितक’’न्ति. लूखं फरुसं साधुसम्मताचारविरहतो न पसादनीयं आजीवति वत्ततीति लूखाजीवी, तं लूखाजीविं. उपक्कोसतीति उप्पण्डेति ¶ , उपहसनवसेन परिभासति. उपवदतीति अवञ्ञापुब्बकं अपवदति. तेनाह ‘‘हीळेति वम्भेती’’ति.
कामभोगीसुत्तादिवण्णना निट्ठिता.
५. उत्तियसुत्तवण्णना
९५. पञ्चमे पच्चन्ते भवं पच्चन्तिमं. पाकारस्स थिरभावं उद्धमुद्धं पापेतीति उद्धापं, पाकारमूलं. आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो. पण्डितदोवारिकट्ठानियं ¶ कत्वा भगवा अत्तानं दस्सेसीति दस्सेन्तो ‘‘एकद्वारन्ति कस्मा आहा’’ति चोदनं समुट्ठापेसि. यस्सा पञ्ञाय वसेन पुरिसो पण्डितोति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. मेधति सम्मोहं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनपञ्ञा. अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुसंयायनमग्गो. पाकारभागा सन्धातब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितप्पदेसो. सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह ‘‘द्विन्नं इट्ठकानं अपगतट्ठान’’न्ति. छिन्नट्ठानन्ति छिन्नभिन्नप्पदेसो, छिद्दट्ठानं वा. तञ्हि विवरन्ति वुच्चति.
उत्तियसुत्तवण्णना निट्ठिता.
६-८. कोकनुदसुत्तादिवण्णना
९६-९८. छट्ठे खन्धापि दिट्ठिट्ठानं आरम्मणट्ठेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिवचनतो. अविज्जापि दिट्ठिट्ठानं उपनिस्सयादिभावेन पवत्तनतो. यथाह ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो’’तिआदि (ध. स. १००७). फस्सोपि दिट्ठिट्ठानं. यथा ¶ चाह ‘‘तदपि फस्सपच्चया (दी. नि. १.११८-१३०) फुस्स फुस्स पटिसंवेदियन्ती’’ति (दी. नि. १.१४४) च. सञ्ञापि दिट्ठिट्ठानं. वुत्तञ्हेतं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा (सु. नि. ८८०; महानि. १०९), पथवितो सञ्ञत्वा’’ति (म. नि. १.२) च आदि. वितक्कोपि दिट्ठिट्ठानं. वुत्तम्पि चेतं ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु. नि. ८९२; महानि. १२१), ‘‘तक्की होति वीमंसी’’ति (दी. नि. १.३४) च आदि. अयोनिसोमनसिकारोपि दिट्ठिट्ठानं. तेनाह भगवा – ‘‘तस्सेवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति, अत्थि मे अत्ताति तस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’तिआदि (म. नि. १.१९).
या दिट्ठीति इदानि वुच्चमानानं अट्ठारसन्नं पदानं साधारणं मूलपदं. दिट्ठियेव दिट्ठिगतं गूथगतं विय, दिट्ठीसु वा गतं इदं दस्सनं द्वासट्ठिदिट्ठीसु अन्तोगधत्तातिपि दिट्ठिगतं, दिट्ठिया वा गतं दिट्ठिगतं. इदञ्हि ‘‘अत्थि मे अत्ता’’तिआदि दिट्ठिया गमनमत्तमेव ¶ , नत्थेत्थ अत्ता वा निच्चो वा कोचीति वुत्तं होति. सा चायं दिट्ठि दुन्निग्गमनट्ठेन गहनं. दुरतिक्कमट्ठेन सप्पटिभयट्ठेन च कन्तारो दुब्भिक्खकन्तारवाळकन्तारादयो विय. सम्मादिट्ठिया विनिविज्झनट्ठेन, विलोमनट्ठेन वा विसूकं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स वा गहणतो विरूपं फन्दितन्ति विप्फन्दितं. बन्धनट्ठेन संयोजनं. दिट्ठियेव अन्तो तुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लन्ति दिट्ठिसल्लं. दिट्ठियेव पीळाकरणट्ठेन सम्बाधोति दिट्ठिसम्बाधो. दिट्ठियेव मोक्खावरणट्ठेन पलिबोधोति दिट्ठिपलिबोधो. दिट्ठियेव दुम्मोचनीयट्ठेन बन्धनन्ति दिट्ठिबन्धनं. दिट्ठियेव दुरुत्तरणट्ठेन पपातोति दिट्ठिपपातो. दिट्ठियेव थामगतट्ठेन अनुसयोति दिट्ठानुसयो. दिट्ठियेव अत्तानं सन्तापेतीति दिट्ठिसन्तापो. दिट्ठियेव अत्तानं अनुदहतीति दिट्ठिपरिळाहो. दिट्ठियेव किलेसकायं गन्थेतीति दिट्ठिगन्थो. दिट्ठियेव भुसं आदियतीति दिट्ठुपादानं. दिट्ठियेव ‘‘सच्च’’न्तिआदिवसेन अभिनिविसतीति दिट्ठाभिनिवेसो. दिट्ठियेव ‘‘इदं पर’’न्ति आमसति, परतो वा आमसतीति दिट्ठिपरामासो, समुट्ठाति एतेनाति समुट्ठानं, कारणं. समुट्ठानस्स भावो समुट्ठानट्ठो, तेन समुट्ठानट्ठेन, कारणभावेनाति अत्थो. सत्तमट्ठमेसु नत्थि वत्तब्बं.
कोकनुदसुत्तादिवण्णना निट्ठिता.
९-१०. उपालिसुत्तादिवण्णना
९९-१००. नवमे ¶ अज्झोगाहेत्वा अधिप्पेतमत्थं सम्भवितुं साधेतुं दुक्खानि दुरभिसम्भवानि. अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं. अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनसण्डानि. वनपत्थसद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणं. पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं, गच्छतोपि तिट्ठतोपि निसज्जतोपि निपज्जतोपि एकस्सेव पवत्ति. तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं. दुक्करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो. एकीभावेति एकत्तभावे. द्वयंद्वयारामोति द्विन्नं द्विन्नं भावाभिरतो. हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन. तेनाह ‘‘घसन्ति विया’’ति. भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो. ईदिसस्साति अलद्धसमाधिनो. तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्च भीसनकेहि भेरवेहि सद्देहि. विविधेहि च अञ्ञेहि खाणुआदीहि ¶ यक्खादिआकारेहि उपट्ठितेहि भीसनकेहि. घटेन कीळा घटिकाति एके. दसमं उत्तानमेव.
उपालिसुत्तादिवण्णना निट्ठिता.
उपालिवग्गवण्णना निट्ठिता.
दुतियपण्णासकं निट्ठितं.
३. ततियपण्णासकं
(११) १. समणसञ्ञावग्गो
१-१२. समणसञ्ञासुत्तादिवण्णना
१०१-११२. ततियस्स ¶ ¶ पठमादीनि उत्तानानि. छट्ठे निज्जरकारणानीति पजहनकारणानि. इमस्मिं मग्गो कथीयतीति कत्वा ‘‘अयं हेट्ठा…पे… पुन गहिता’’ति वुत्तं. किञ्चापि निज्जिण्णा मिच्छादिट्ठीति आनेत्वा सम्बन्धितब्बं. यथा मिच्छादिट्ठि विपस्सनाय निज्जिण्णापि न समुच्छिन्नाति समुच्छेदप्पहानदस्सनत्थं पुन गहिता, एवं मिच्छासङ्कप्पादयोपि विपस्सनाय पहीनापि असमुच्छिन्नताय इध पुन गहिताति अयमत्थो ‘‘मिच्छासङ्कप्पस्सा’’तिआदीसु सब्बपदेसु वत्तब्बोति दस्सेति ‘‘एवं सब्बपदेसु योजेतब्बो’’ति इमिना. एत्थ चाति ‘‘सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ती’’ति एतस्मिं पाळिपदे. एत्थ च समुच्छेदवसेन च पटिप्पस्सद्धिवसेन च पटिपक्खधम्मानं सम्मदेव विमुच्चनं सम्माविमुत्ति. तप्पच्चया च मग्गफलेसु अट्ठ इन्द्रियानि भावनापारिपूरिं उपगच्छन्तीति मग्गसम्पयुत्तानिपि सद्धादीनि इन्द्रियानि उद्धटानि. मग्गवसेन हि फलेसु भावनापारिपूरी नामाति. अभिनन्दनट्ठेनाति अतिविय सिनेहनट्ठेन. इदञ्हि सोमनस्सिन्द्रियं उक्कंसगतसातसभावतो सम्पयुत्तधम्मे सिनेहन्तं तेमेन्तं विय पवत्तति. पवत्तसन्ततिआधिपतेय्यट्ठेनाति विपाकसन्तानस्स जीवने अधिपतिभावेन. एवन्तिआदि वुत्तस्सेव अत्थस्स निगमनं. सत्तमादीनि उत्तानत्थानि.
समणसञ्ञासुत्तादिवण्णना निट्ठिता.
समणसञ्ञावग्गवण्णना निट्ठिता.
(१२) २. पच्चोरोहणिवग्गो
१-४. पठमअधम्मसुत्तादिवण्णना
११३-६. दुतियस्स ¶ पठमदुतियानि उत्तानत्थानि. ततिये जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं सब्बं जानाति एव. न हि पदेसञाणे ¶ ठितो जानितब्बं सब्बं जानाति. उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तं, पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्निधानेन च अयमत्थो विभावेतब्बो. पस्सितब्बमेव पस्सतीति दिब्बचक्खुपञ्ञाचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खुसङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खु विय भूतोति दस्सनपरिणायकट्ठेन चक्खु विय भूतो. यथा हि चक्खु सत्तानं दस्सनत्थं परिणेति साधेति, एवं लोकस्स याथावदस्सनसाधनतोपि दस्सनकिच्चपरिणायकट्ठेन चक्खु विय भूतो, पञ्ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो.
ञाणसभावोति विदितकरणट्ठेन ञाणसभावो. अविपरीतसभावट्ठेन परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. तेनाह ‘‘धम्मसभावो’’ति. धम्मा वा बोधिपक्खिया तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो, अनञ्ञसाधारणं वा धम्मं पत्तो अधिगतोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतोति आह ‘‘सेट्ठसभावो’’ति. अथ वा ब्रह्मा वुच्चति मग्गो, तेन उप्पन्नत्ता लोकस्स च तदुप्पादनतो, तञ्च सयम्भुञाणेन पत्तोति ब्रह्मभूतो. चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा. परमत्थं वा निब्बानं पापयिता निन्नेता. अमताधिगमपटिपत्तिदेसनाय अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मसामी. चतुत्थे नत्थि वत्तब्बं.
पठमअधम्मसुत्तादिवण्णना निट्ठिता.
५-४२. सङ्गारवसुत्तादिवण्णना
११७-१५४. पञ्चमे ¶ ¶ अप्पकाति थोका, न बहू. अथायं इतरा पजाति या पनायं अवसेसा पजा सक्कायदिट्ठितीरमेव अनुधावति, अयमेव बहुतराति अत्थो. सम्मदक्खातेति सम्मा अक्खाते सुकथिते. धम्मेति तव देसनाधम्मे. धम्मानुवत्तिनोति तं धम्मं सुत्वा तदनुच्छविकं पटिपदं पूरेत्वा मग्गफलसच्छिकरणेन धम्मानुवत्तिनो. मच्चुनो ठानभूतन्ति किलेसमारसङ्खातस्स मच्चुनो निवासट्ठानभूतं. सुदुत्तरं तरित्वा पारमेस्सन्तीति ये जना धम्मानुवत्तिनो, ते एतं सुदुत्तरं दुरतिक्कमं मारधेय्यं तरित्वा अतिक्कमित्वा निब्बानपारं गमिस्सन्ति.
कण्हं धम्मं विप्पहायाति कायदुच्चरितादिभेदं अकुसलं धम्मं जहित्वा. सुक्कं भावेथाति पण्डितो भिक्खु अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कायसुचरितादिभेदं सुक्कं धम्मं भावेय्य. ओका अनोकमागम्माति ओकं वुच्चति आलयो, अनोकं वुच्चति अनालयो. आलयतो निक्खमित्वा अनालयसङ्खातं निब्बानं पटिच्च आरब्भ.
तत्राभिरतिमिच्छेय्याति यस्मिं अनालयसङ्खाते विवेके निब्बाने इमेहि सत्तेहि दुरभिरमं, तत्राभिरतिमिच्छेय्य. दुविधेपि कामेति वत्थुकामकिलेसकामे. चित्तक्लेसेहीति पञ्चहि नीवरणेहि अत्तानं परियोदपेय्य वोदापेय्य, परिसोधेय्याति अत्थो.
सम्बोधियङ्गेसूति सम्बोज्झङ्गेसु. सम्मा चित्तं सुभावितन्ति सम्मा हेतुना नयेन चित्तं सुट्ठु भावितं वड्ढितं. जुतिमन्तोति आनुभाववन्तो, अरहत्तमग्गञाणजुतिया खन्धादिभेदे धम्मे जोतेत्वा ठिताति अत्थो. ते लोके परिनिब्बुताति ते इमस्मिं खन्धादिलोके परिनिब्बुता नाम अरहत्तप्पत्तितो पट्ठाय किलेसवट्टस्स खेपितत्ता सउपादिसेसेन, चरिमचित्तनिरोधेन खन्धवट्टस्स खेपितत्ता अनुपादिसेसेन चाति द्वीहि परिनिब्बानेहि परिनिब्बुता, अनुपादानो विय पदीपो अपण्णत्तिकभावं गताति अत्थो.
इतो परं याव ततियो पण्णासको, ताव उत्तानत्थमेव.
सङ्गारवसुत्तादिवण्णना निट्ठिता.
ततियपण्णासकं निट्ठितं.
४. चतुत्थपण्णासकं
१५५-१६६. चतुत्थस्स ¶ ¶ पठमवग्गो उत्तानत्थोयेव.
१-४४. ब्राह्मणपच्चोरोहणीसुत्तादिवण्णना
१६७-२१०. दुतिये च पठमादीनि उत्तानत्थानि. दसमे पच्छाभूमिवासिनोति पच्चन्तदेसवासिनो. सेवालमालिकाति पातोव उदकं ओरोहित्वा सेवालञ्चेव उप्पलादीनि च गहेत्वा अत्तनो उदकसुद्धिकभावजाननत्थञ्चेव ‘‘लोकस्स च उदकेन सुद्धि होती’’ति इमस्स अत्थस्स जाननत्थञ्च मालं कत्वा पिलन्धनका. उदकोरोहकाति पातो मज्झन्हे सायन्हे च उदकओरोहणका. तेनाह ‘‘सायततियकं उदकोरोहणानुयोगमनुयुत्ता’’ति. एकादसमादीनि उत्तानत्थानि. चतुत्थे पण्णासके नत्थि वत्तब्बं.
ब्राह्मणपच्चोरोहणीसुत्तादिवण्णना निट्ठिता.
चतुत्थपण्णासकं निट्ठितं.
(२१) १. करजकायवग्गो
१-५३६. पठमनिरयसग्गसुत्तादिवण्णना
२११-७४६. पञ्चमस्स पठमादीनि उत्तानत्थानि. नवमे यस्मिं सन्ताने कामावचरकम्मं महग्गतकम्मञ्च कतूपचितं विपाकदाने लद्धावसरं हुत्वा ठितं, तेसु कामावचरकम्मं इतरं नीहरित्वा सयं तत्थ ठत्वा अत्तनो विपाकं दातुं न सक्कोति, महग्गतकम्ममेव ¶ पन इतरं पटिबाहित्वा अत्तनो विपाकं दातुं सक्कोति गरुभावतो. तेनाह ‘‘तं महोघो परित्तं उदकं विया’’तिआदि. इतो परं सब्बत्थ उत्तानमेव.
पठमनिरयसग्गसुत्तादिवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
दसकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकाये
एकादसकनिपात-टीका
१. निस्सयवग्गो
१-१०. किमत्थियसुत्तादिवण्णना
१-१०. एकादसकनिपातस्स ¶ ¶ पठमादीनि उत्तानत्थानेव. दसमे जनितस्मिन्ति कम्मकिलेसेहि निब्बत्ते, जने एतस्मिन्ति वा जनेतस्मिं, मनुस्सेसूति अत्थो. तेनाह ‘‘ये गोत्तपटिसारिनो’’ति. जनितस्मिं-सद्दो एव वा इ-कारस्स ए-कारं कत्वा ‘‘जनेतस्मि’’न्ति वुत्तो. जनितस्मिन्ति च जनस्मिन्ति अत्थो वेदितब्बो. जनितस्मिन्ति सामञ्ञग्गहणेपि यत्थ चतुवण्णसमञ्ञा, तत्थेव मनुस्सलोके. खत्तियो सेट्ठोति अयं लोकसमञ्ञापि मनुस्सलोकेयेव, न देवकाये ब्रह्मकाये वाति दस्सेतुं ‘‘ये गोत्तपटिसारिनो’’ति वुत्तं. पटिसरन्तीति ‘‘अहं गोतमो, अहं कस्सपो’’ति पटि पटि अत्तनो गोत्तं अनुस्सरन्ति पटिजानन्ति वाति अत्थो.
किमत्थियसुत्तादिवण्णना निट्ठिता.
निस्सयवग्गवण्णना निट्ठिता.
२. अनुस्सतिवग्गो
१-४. पठममहानामसुत्तादिवण्णना
११-१४. दुतियस्स ¶ पठमादीनि उत्तानत्थानि. ततिये कबळीकाराहारभक्खानन्ति कबळीकाराहारूपजीवीनं. को पन देवानं आहारो, का आहारवेलाति? सब्बेसम्पि कामावचरदेवानं सुधा आहारो. सा हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमा होति, तं यथासकं दिवसवसेनेव दिवसे दिवसे भुञ्जन्ति. केचि पन ‘‘बिळारपदप्पमाणं सुधाहारं भुञ्जन्ति, सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन ¶ सत्त दिवसे यापनसमत्थो होती’’ति वदन्ति. असमयविमुत्तिया विमुत्तोति मग्गविमोक्खेन विमुत्तो. अट्ठन्नञ्हि समापत्तीनं समापज्जनस्स समयोपि अत्थि तस्स असमयोपि, मग्गविमोक्खेन पन विमुच्चनस्स समयो वा असमयो वा नत्थि. यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स निपज्जन्तस्स खादन्तस्स भुञ्जन्तस्स च मग्गफलप्पटिवेधो नाम न होतीति न वत्तब्बं. इति मग्गविमोक्खेन विमुच्चन्तस्स समयो वा असमयो वा नत्थीति मग्गविमोक्खो असमयविमुत्ति नाम. चतुत्थे नत्थि वत्तब्बं.
पठममहानामसुत्तादिवण्णना निट्ठिता.
५. मेत्तासुत्तवण्णना
१५. पञ्चमे सेसजनाति मेत्ताय चेतोविमुत्तिया अलाभिनो. सम्परिवत्तमानाति दक्खिणेनेव पस्सेन असयित्वा सब्बसो परिवत्तमाना. काकच्छमानाति घुरुघुरुपस्सासवसेन विस्सरं करोन्ता. सुखं सुपतीति एत्थ दुविधा सुपना सयने पिट्ठिप्पसारणलक्खणा किरियामयचित्तेहि अवोकिण्णभवङ्गप्पवत्तिलक्खणा च. तत्थायं उभयत्थापि सुखमेव सुपति. यस्मा सणिकं निपज्जित्वा अङ्गपच्चङ्गानि समोधाय पासादिकेन आकारेन सयति, निद्दोक्कमनेपि झानं समापन्नो विय होति. तेनाह ‘‘एवं असुपित्वा’’तिआदि.
निद्दाकाले सुखं अलभित्वा दुक्खेन सुत्तत्ता एव पटिबुज्झनकाले सरीरखेदेन नित्थुननं ¶ विजम्भनं इतो चितो च विपरिवत्तनञ्च होतीति आह ‘‘नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ती’’ति. अयं पन सुखेन सुत्तत्ता सरीरखेदाभावतो नित्थुननादिविरहितोव पटिबुज्झति. तेन वुत्तं ‘‘एवं अप्पटिबुज्झित्वा’’तिआदि. सुखप्पटिबोधो च सरीरविकाराभावेनाति आह ‘‘सुखं निब्बिकार’’न्ति.
भद्दकमेव सुपिनं पस्सतीति इदं अनुभूतपुब्बवसेन देवतूपसंहारवसेन चस्स भद्दकमेव सुपिनं होति, न पापकन्ति कत्वा वुत्तं. तेनाह ‘‘चेतियं वन्दन्तो विया’’तिआदि. धातुक्खोभहेतुकम्पि चस्स बहुलं भद्दकमेव सिया येभुय्येन चित्तजरूपानुगुणताय उतुआहारजरूपानं.
उरे ¶ आमुक्कमुत्ताहारो वियाति गीवाय बन्धित्वा उरे लम्बितमुत्ताहारो वियाति केहिचि तं एकावलिवसेन वुत्तं सिया, अनेकरतनावलिसमूहभूतो पन मुत्ताहारो अंसप्पदेसतो पट्ठाय याव कटिप्पदेसस्स हेट्ठाभागा पलम्बन्तो उरे आमुक्कोयेव नाम होति.
विसाखत्थेरो वियाति (विसुद्धि. १.२५८) सो किर पाटलिपुत्ते कुटुम्बियो अहोसि. सो तत्थेव वसमानो अस्सोसि ‘‘तम्बपण्णिदीपो किर चेतियमालालङ्कतो कासावपज्जोतो, इच्छितिच्छितट्ठानेयेवेत्थ सक्का निसीदितुं वा निपज्जितुं वा, उतुसप्पायं सेनासनसप्पायं पुग्गलसप्पायं धम्मस्सवनसप्पायन्ति सब्बमेत्थ सुलभ’’न्ति. सो अत्तनो भोगक्खन्धं पुत्तदारस्स निय्यातेत्वा दुस्सन्ते बद्धेन एककहापणेनेव घरा निक्खमित्वा समुद्दतीरे नावं उदिक्खमानो एकं मासं वसि. सो वोहारकुसलताय इमस्मिं ठाने भण्डं किणित्वा असुकस्मिं विक्किणन्तो धम्मिकाय वणिज्जाय तेनेवन्तरमासेन सहस्सं अभिसंहरि. इति अनुपुब्बेन महाविहारं गन्त्वा पब्बज्जं याचति. सो पब्बाजनत्थाय सीमं नीतो तं सहस्सत्थविकं ओवट्टिकन्तरेन भूमियं पातेसि. ‘‘किमेत’’न्ति च वुत्ते ‘‘कहापणसहस्सं, भन्ते’’ति वत्वा, ‘‘उपासक, पब्बजितकालतो पट्ठाय न सक्का विचारेतुं, इदानेव नं विचारेही’’ति वुत्ते ‘‘विसाखस्स पब्बज्जट्ठानं आगता मा रित्तहत्था गमिंसू’’ति मुञ्चित्वा सीमामाळके विक्किरित्वा पब्बजित्वा उपसम्पन्नो. सो पञ्चवस्सो हुत्वा द्वेमातिका पगुणा कत्वा अत्तनो सप्पायं कम्मट्ठानं गहेत्वा एकेकस्मिं विहारे चत्तारो चत्तारो मासे समपवत्तवासं वसमानो चरि. एवं चरमानो –
‘‘वनन्तरे ¶ ठितो थेरो, विसाखो गज्जमानको;
अत्तनो गुणमेसन्तो, इममत्थं अभासथ.
‘‘यावता उपसम्पन्नो, यावता इध मागतो;
एत्थन्तरे खलितं नत्थि, अहो लाभो ते मारिसा’’ति. (विसुद्धि. १.२५८);
सो चित्तलपब्बतविहारं गच्छन्तो द्वेधापथं पत्वा ‘‘अयं नु खो मग्गो, उदाहु अय’’न्ति चिन्तयन्तो अट्ठासि. अथस्स पब्बते अधिवत्था देवता ¶ हत्थं पसारेत्वा ‘‘एसो मग्गो’’ति दस्सेति. सो चित्तलपब्बतविहारं गन्त्वा तत्थ चत्तारो मासे वसित्वा ‘‘पच्चूसे गमिस्सामी’’ति चिन्तेत्वा निपज्जि. चङ्कमसीसे मणिलरुक्खे अधिवत्था देवता सोपानफलके निसीदित्वा परोदि. थेरो ‘‘को एसो’’ति आह. अहं, भन्ते, मणिलियाति. किस्स रोदसीति? तुम्हाकं गमनं पटिच्चाति. मयि इध वसन्ते तुम्हाकं को गुणोति? तुम्हेसु, भन्ते, इध वसन्तेसु अमनुस्सा अञ्ञमञ्ञं मेत्तं पटिलभन्ति, ते दानि तुम्हेसु गतेसु कलहं करिस्सन्ति, दुट्ठुल्लम्पि कथयिस्सन्तीति. थेरो ‘‘सचे मयि इध वसन्ते तुम्हाकं फासुविहारो होति, सुन्दर’’न्ति वत्वा अञ्ञेपि चत्तारो मासे तत्थेव वसित्वा पुन तथेव गमनचित्तं उप्पादेसि. देवतापि पुन तथेव परोदि. एतेनेव उपायेन थेरो तत्थेव वसित्वा तत्थेव परिनिब्बायीति. एवं धमत्ताविहारी भिक्खु अमनुस्सानं पियो होति.
बलवपियचित्ततायाति इमिना बलवपियचित्ततामत्तेनपि सत्थं न कमति, पगेव मेत्ताय चेतोविमुत्तियाति दस्सेति. खिप्पमेव चित्तं समाधियति, केनचि परिपन्थेन परिहीनज्झानस्स ब्यापादस्स दूरसमुस्सारितभावतो खिप्पमेव समाधियति, ‘‘आसवानं खयाया’’ति केचि. सेसं सुविञ्ञेय्यमेव. एत्थ च किञ्चापि इतो अञ्ञकम्मट्ठानवसेन अधिगतज्झानानम्पि सुखसुपनादयो आनिसंसा लब्भन्ति. यथाह –
‘‘सुखं सुपन्ति मुनयो, अज्झत्तं सुसमाहिता;
सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका’’ति. (विसुद्धि. महाटी. १.२५८); च आदि –
तथापिमे आनिसंसा ब्रह्मविहारलाभिनो अनवसेसा लब्भन्ति ब्यापादादीनं उजुविपच्चनीकभावतो ब्रह्मविहारानं. तेनेवाह ‘‘निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ताचेतोविमुत्ती’’तिआदि ¶ (दी. नि. ३.३२६; अ. नि. ६.१३). ब्यापादादिवसेन च सत्तानं दुक्खसुपनादयोति तप्पटिपक्खभूतेसु ब्रह्मविहारेसु सिद्धेसु सुखसुपनादयो हत्थगता एव होन्तीति.
मेत्तासुत्तवण्णना निट्ठिता.
६. अट्ठकनागरसुत्तवण्णना
१६. छट्ठे ¶ बेलुवगामकेति वेसालिया दक्खिणपस्से अविदूरे बेलुवगामको नाम अत्थि, तं गोचरगामं कत्वाति अत्थो. सारप्पत्तकुलगणनायाति महासारमहप्पत्तकुलगणनाय. दसमे ठानेति अञ्ञे अञ्ञेति दसगणनट्ठाने. अट्ठकनगरे जातो भवोति अट्ठकनागरो. कुक्कुटारामोति पाटलिपुत्ते कुक्कुटारामो, न कोसम्बियं.
पकतत्थप्पटिनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनीयपटिपदाय अत्थभावेनेव दस्सेन्तो ‘‘यो सो…पे… अभिसम्बुद्धो’’ति आह. सतिपि ञाणदस्सनसद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन नेसं विसयविसेसे पवत्तिदस्सनत्थं असाधारणञाणविसेसवसेन, विज्जात्तयवसेन, विज्जाभिञ्ञानावरणवसेन, सब्बञ्ञुतञ्ञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च तदत्थं योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह. तत्थ आसयानुसयं जानता आसयानुसयञाणेन, सब्बञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि. पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि. पटिवेधपञ्ञायाति अरियमग्गपञ्ञाय. देसनापञ्ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मं देसनापञ्ञाय याथावतो पस्सता. अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा सासनस्स वा पच्चत्थिकानं अञ्ञतित्थियानं. तेसं पन हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खणञ्च. केसिविनयसुत्तञ्चेत्थ निदस्सनं. तथा ठानाट्ठानादीनि जानता. यथाकम्मूपगे सत्ते पस्सता. सवासनानमासवानं खीणत्ता अरहता. अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन.
अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता. कायकम्मादिवसेन तिण्णम्पि कम्मानं ¶ ञाणानुपरिवत्तितो निसम्मकारिताय पस्सता. दवादीनम्पि अभावसाधिकाय पहानसम्पदाय अरहता. छन्दादीनं ¶ अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसआवेणिकबुद्धधम्मवसेनपि योजना कातब्बा.
अभिसङ्खतन्ति अत्तनो पच्चयेहि अभिसम्मुखभावेन समेच्च सम्भुय्य कतं. स्वास्स कतभावो उप्पादनेन वेदितब्बो, न उप्पन्नस्स पटिसङ्खरणेनाति आह ‘‘उप्पादित’’न्ति. ते चस्स पच्चया चेतनापधानाति दस्सेतुं पाळियं ‘‘अभिसङ्खतं अभिसञ्चेतयित’’न्ति वुत्तन्ति ‘‘चेतयितं कप्पयित’’न्ति अत्थमाह. अभिसङ्खतं अभिसञ्चेतयितन्ति च झानस्स पातुभावदस्सनमुखेन विद्धंसनभावं उल्लिङ्गेति. यञ्हि अहुत्वा सम्भवति, तं हुत्वा पटिवेति. तेनाह पाळियं ‘‘यं खो पना’’तिआदि. समथविपस्सनाधम्मे ठितोति एत्थ समथधम्मे ठितत्ता समाहितो विपस्सनं पट्ठपेत्वा अनिच्चानुपस्सनादीहि निच्चसञ्ञादयो पजहन्तो अनुक्कमेन तं अनुलोमञाणं पापेता हुत्वा विपस्सन्नाधम्मे ठितो. समथविपस्सनासङ्खातेसु धम्मेसु रञ्जनट्ठेन रागो. नन्दनट्ठेन नन्दी. तत्थ सुखुमा अपेक्खा वुत्ता. या निकन्तीति वुच्चति.
एवं सन्तेति एवं यथारुतवसेनेव इमस्स सुत्तपदस्स अत्थे गहेतब्बे सति. समथविपस्सनासु छन्दरागो कत्तब्बोति अनागामिफलं अनिब्बत्तेत्वा तदत्थाय समथविपस्सनापि अनिब्बत्तेत्वा केवलं तत्थ छन्दरागो कत्तब्बो भविस्सति. कस्मा? तेसु समथविपस्सनासङ्खातेसु धम्मेसु छन्दरागमत्तेन अनागामिना लद्धब्बस्स अलद्धअनागामिफलेनपि लद्धब्बत्ता. तथा सति तेन अनागामिफलम्पि लद्धब्बमेव होति. तेनाह ‘‘अनागामिफलं पटिलद्धं भविस्सती’’ति. सभावतो रसितब्बत्ता अविपरीतो अत्थो एव अत्थरसो.
अञ्ञापि काचि सुगतियोति विनिपातिके सन्धायाह. अञ्ञापि काचि दुग्गतियोति असुरकायमाह.
अप्पं याचितेन बहुं देन्तेन उळारपुरिसेन विय एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो’’ति कथितत्ता एकादसपि धम्मा पुच्छावसेन एकधम्मो नाम जातो पच्चेकं वाक्यपरिसमापनञायेन. पुच्छावसेनाति ‘‘अत्थि नु खो, भन्ते आनन्द, तेन…पे… सम्मासम्बुद्धेन एकधम्मो सम्मदक्खातो’’ति एवं ¶ पवत्तपुच्छावसेन. अमतुप्पत्तिअत्थेनाति अमतभावस्स उप्पत्तिहेतुताय, सब्बानिपि कम्मट्ठानानि एकरसापि अमताधिगमस्स पटिपत्तियाति ¶ अत्थो. एवमेत्थ अग्गफलभूमि अनागामिफलभूमीति द्वेव भूमियो सरूपतो आगता, नानन्तरियताय पन हेट्ठिमापि द्वे भूमियो अत्थतो आगता एवाति दट्ठब्बाति. पञ्च सतानि अग्घो एतस्साति पञ्चसतं. सेसमेत्थ उत्तानमेव.
अट्ठकनागरसुत्तवण्णना निट्ठिता.
७. गोपालसुत्तवण्णना
१७. सत्तमे तिस्सो कथाति तिस्सो अट्ठकथा, तिविधा सुत्तस्स अत्थवण्णनाति अत्थो. एकेकं पदं नाळं मूलं एतिस्साति एवंसञ्ञिता एकनाळिका. एकेकं वा पदं नाळं अत्थनिग्गमनमग्गो एतिस्साति एकनाळिका. तेनाह ‘‘एकेकस्स पदस्स अत्थकथन’’न्ति. चत्तारो अंसा भागा अत्थसल्लक्खणूपाया एतिस्साति चतुरस्सा. तेनाह ‘‘चतुक्कं बन्धित्वा कथन’’न्ति. नियमतो निसिन्नस्स आरद्धस्स वत्तो संवत्तो एतिस्सा अत्थीति निसिन्नवत्तिका, यथारद्धस्स अत्थस्स विसुं विसुं परियोसापिकाति अत्थो. तेनाह ‘‘पण्डितगोपालकं दस्सेत्वा’’तिआदि. एकेकस्सपि पदस्स पिण्डत्थदस्सनवसेन बहूनं पदानं एकज्झं अत्थं अकथेत्वा एकमेकस्स पदस्स अत्थवण्णना अयं सब्बत्थ लब्भति. चतुक्कं बन्धित्वाति कण्हपक्खे उपमोपमेय्यद्वयं, तथा सुक्कपक्खेति इदं चतुक्कं योजेत्वा. अयं एदिसेसु एव सुत्तेसु लब्भति. परियोसानगमनन्ति केचि ताव आहु ‘‘कण्हपक्खे उपमं दस्सेत्वा उपमा च नाम यावदेव उपमेय्यसम्पटिपादनत्थाति उपमेय्यत्थं आहरित्वा संकिलेसपक्खनिद्देसो च वोदानपक्खविभावनत्थायाति सुक्कपक्खम्पि उपमोपमेय्यविभागेन आहरित्वा सुत्तत्थस्स परियोसापनं. कण्हपक्खे उपमेय्यं दस्सेत्वा परियोसानगमनादीसुपि एसेव नयो’’ति. अपरे पन ‘‘कण्हपक्खे, सुक्कपक्खे च तंतंउपमूपमेय्यत्थानं विसुं विसुं परियोसापेत्वाव कथनं परियोसानगमन’’न्ति वदन्ति. अयन्ति निसिन्नवत्तिका. इधाति इमस्मिं गोपालकसुत्ते. सब्बाचरियानं आचिण्णाति सब्बेहिपि पुब्बाचरियेहि आचरिता संवण्णिता, तथा चेव पाळि पवत्ताति.
अङ्गीयन्ति ¶ अवयवभावेन ञायन्तीति अङ्गानि, कोट्ठासा. तानि पनेत्थ यस्मा सावज्जसभावानि, तस्मा आह ‘‘अङ्गेहीति अगुणकोट्ठासेही’’ति. गोमण्डलन्ति गोसमूहं. परिहरितुन्ति रक्खितुं. तं पन परिहरणं परिग्गहेत्वा विचरणन्ति आह ‘‘परिग्गहेत्वा विचरितु’’न्ति. वड्ढिन्ति गुन्नं बहुभावं बहुगोरसतासङ्खातं परिवुद्धिं. ‘‘एत्तकमिद’’न्ति रूपीयतीति ¶ रूपं, परिमाणपरिच्छेदोपि सरीररूपम्पीति आह ‘‘गणनतो वा वण्णतो वा’’ति. न परियेसति विनट्ठभावस्सेव अजाननतो. नीलाति एत्थ इति-सद्दो आदिअत्थो. तेन सेतसबलादिवण्णं सङ्गण्हाति.
धनुसत्तिसूलादीति एत्थ इस्सासाचरियानं गावीसु कतं धनुलक्खणं. कुमारभत्तिगणानं गावीसु कतं सत्तिलक्खणं. इस्सरभत्तिगणानं गावीसु कतं सूललक्खणन्ति योजना. आदि-सद्देन रामवासुदेवगणादीनं गावीसु कतं फरसुचक्कादिलक्खणं सङ्गण्हाति.
नीलमक्खिकाति पिङ्गलमक्खिका, खुद्दकमक्खिका एव वा. सटति रुजति एतायाति साटिका, संवड्ढा साटिका आसाटिका. तेनाह ‘‘वड्ढन्ती’’तिआदि. हारेताति अपनेता.
वाकेनाति वाकपट्टेन. चीरकेनाति पिलोतिकेन. अन्तोवस्सेति वस्सकालस्स अब्भन्तरे. निग्गाहन्ति सुसुमारादिग्गाहरहितं. पीतन्ति पानीयस्स पीतभावं. सीहब्यग्घादिपरिस्सयेन सासङ्को सप्पटिभयो.
पञ्च अहानि एकस्साति पञ्चाहिको, सो एव वारोति, पञ्चाहिकवारो. एवं सत्ताहिकवारोपि वेदितब्बो. चिण्णट्ठानन्ति चरितट्ठानं गोचरग्गहितट्ठानं.
पितिट्ठानन्ति पितरा कातब्बट्ठानं, पितरा कातब्बकिच्चन्ति अत्थो. यथारुचिं गहेत्वा गच्छन्तीति गुन्नं रुचिअनुरूपं गोचरभूमिं वा नदिपारं वा गहेत्वा गच्छन्ति. गोभत्तन्ति कप्पासट्ठिकादिमिस्सं गोभुञ्जितब्बं भत्तं. भत्तग्गहणेनेव यागुपि सङ्गहिता.
द्वीहाकारेहीति वुत्तं आकारद्वयं दस्सेतुं ‘‘गणनतो वा समुट्ठानतो वा’’ति वुत्तं. एवं पाळियं आगताति ‘‘उपचयो सन्तती’’ति जातिं द्विधा भिन्दित्वा हदयवत्थुं अग्गहेत्वा दसायतनानि पञ्चदस ¶ सुखुमरूपानीति एवं रूपकण्डपाळियं (ध. स. ६६६) आगता. पञ्चवीसति रूपकोट्ठासाति सलक्खणतो अञ्ञमञ्ञसङ्कराभावतो रूपभागा. रूपकोट्ठासाति वा विसुं विसुं अप्पवत्तित्वा कलापभावेनेव पवत्तनतो रूपकलापा. कोट्ठासाति च अंसा अवयवाति अत्थो. कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा.
सेय्यथापीतिआदि ¶ उपमासंसन्दनं. तत्थ रूपं परिग्गहेत्वाति यथावुत्तं रूपं सलक्खणतो ञाणेन परिग्गण्हित्वा. अरूपं ववत्थपेत्वाति तं रूपं निस्साय आरम्मणञ्च कत्वा पवत्तमाने वेदनादिके चत्तारो खन्धे अरूपन्ति ववत्थपेत्वा. रूपारूपं परिग्गहेत्वाति पुन तत्थ यं रूप्पनलक्खणं, तं रूपं. तदञ्ञं अरूपं. उभयविनिमुत्तं किञ्चि नत्थि अत्ता वा अत्तनियं वाति एवं रूपारूपं परिग्गहेत्वा. तदुभयञ्च अविज्जादिना पच्चयेन सपच्चयन्ति पच्चयं सल्लक्खेत्वा, अनिच्चतादिलक्खणं आरोपेत्वा यो कलापसम्मसनादिक्कमेन कम्मट्ठानं मत्थकं पापेतुं न सक्कोति, सो न वड्ढतीति योजना.
एत्तकं रूपं एकसमुट्ठानन्ति चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियन्ति अट्ठविधं कम्मवसेन; कायविञ्ञत्ति, वचीविञ्ञत्तीति इदं द्वयं चित्तवसेनाति एत्तकं रूपं एकसमुट्ठानं. सद्दायतनमेकं उतुचित्तवसेन द्विसमुट्ठानं. रूपस्स लहुता, मुदुता, कम्मञ्ञताति एत्तकं रूपं उतुचित्ताहारवसेन तिसमुट्ठानं. रूपायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, आकासधातु, आपोधातु, कबळीकारो आहारोति एत्तकं रूपं उतुचित्ताहारकम्मवसेन चतुसमुट्ठानं. उपचयो, सन्तति, जरता, रूपस्स अनिच्चताति एत्तकं रूपं न कुतोचि समुट्ठातीति न जानाति. समुट्ठानतो रूपं अजानन्तोतिआदीसु वत्तब्बं ‘‘गणनतो रूपं अजानन्तो’’तिआदीसु वुत्तनयेनेव वेदितब्बं.
कम्मलक्खणोति अत्तना कतं दुच्चरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, बालो. वुत्तञ्हेतं – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि. कतमानि तीणि? दुच्चिन्तितचिन्ती होति, दुब्भासितभासी, दुक्कटकम्मकारी ¶ . इमानि खो…पे… लक्खणानी’’ति (म. नि. ३.२४६; अ. नि. ३.३). अत्तना कतं सुचरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, पण्डितो. वुत्तम्पि चेतं ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि. कतमानि तीणि? सुचिन्तितचिन्ती होति, सुभासितभासी, सुकतकम्मकारी. इमानि खो…पे… पण्डितलक्खणानी’’ति (म. नि. ३.२५३; अ. नि. ३.३). तेनाह ‘‘कुसलाकुसलकम्मं पण्डितबाललक्खण’’न्ति.
बाले वज्जेत्वा पण्डिते न सेवतीति यं बालपुग्गले वज्जेत्वा पण्डितसेवनं अत्थकामेन कातब्बं, तं न करोति. तथाभूतस्स च अयमादीनवोति दस्सेतुं पुन ‘‘बाले वज्जेत्वा’’तिआदि वुत्तं. तत्थ यं भगवता ‘‘इदं वो कप्पती’’ति अनुञ्ञातं, तदनुलोमञ्चे, तं ¶ कप्पियं. यं ‘‘इदं वो न कप्पती’’ति पटिक्खित्तं, तदनुलोमञ्चे, तं अकप्पियं. यं कोसल्लसम्भूतं, तं कुसलं, तप्पटिपक्खं अकुसलं. तदेव सावज्जं, कुसलं अनवज्जं. आपत्तितो आदितो द्वे आपत्तिक्खन्धा गरुकं, तदञ्ञं लहुकं. धम्मतो महासावज्जं गरुकं, अप्पसावज्जं लहुकं. सप्पटिकारं सतेकिच्छं, अप्पटिकारं अतेकिच्छं. धम्मतानुगतं कारणं, इतरं अकारणं. तं अजानन्तोति कप्पियाकप्पियं, गरुक-लहुकं, सतेकिच्छातेकिच्छं अजानन्तो सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोति. कुसलाकुसलं, सावज्जानवज्जं, कारणाकारणं अजानन्तो खन्धादीसु अकुसलताय रूपारूपपरिग्गहम्पि कातुं न सक्कोति, कुतो तस्स कम्मट्ठानं गहेत्वा वड्ढना. तेनाह ‘‘कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोती’’ति.
गोवणसदिसे अत्तभावे उप्पज्जित्वा तत्थ दुक्खुप्पत्तिहेतुतो मिच्छावितक्का आसाटिका वियाति आसाटिकाति आह ‘‘अकुसलवितक्कं आसाटिकं अहारेत्वा’’ति.
‘‘गण्डोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (सं. नि. ४.१०३; अ. नि. ८.५६; ९.१५) वचनतो छहि वणमुखेहि विस्सन्दमानयूसो गण्डो विय पिलोतिकाखण्डेन छद्वारेहि विस्सन्दमानकिलेसासुचि अत्तभाववणो सतिसंवरेन पिदहितब्बो, अयं पन एवं न करोतीति आह ‘‘यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेती’’ति.
यथा ¶ धूमो इन्धनं निस्साय उप्पज्जमानो सण्हो सुखुमो, तं तं विवरं अनुपविस्स ब्यापेन्तो सत्तानं डंसमकसादिपरिस्सयं विनोदेति, अग्गिजालासमुट्ठानस्स पुब्बङ्गमो होति, एवं धम्मदेसनाञाणस्स इन्धनभूतं रूपारूपधम्मजातं निस्साय उप्पज्जमाना सण्हा सुखुमा तं तं खन्धन्तरं आयतनन्तरञ्च अनुपविस्स ब्यापेति, सत्तानं मिच्छावितक्कादिपरिस्सयं विनोदेति, ञाणग्गिजालासमुट्ठापनस्स पुब्बङ्गमो होति, तस्मा धूमो वियाति धूमोति आह ‘‘गोपालको धूमं विय धम्मदेसनाधूमं न करोती’’ति. अत्तनो सन्तिकं उपगन्त्वा निसिन्नस्स कातब्बा तदनुच्छविका धम्मकथा उपनिसिन्नककथा. कतस्स दानादिपुञ्ञस्स अनुमोदनकथा अनुमोदना. ततोति धम्मकथादीनं अकरणतो. ‘‘बहुस्सुतो गुणवाति न जानन्ती’’ति कस्मा वुत्तं? ननु अत्तनो जानापनत्थं धम्मकथादि न कातब्बमेवाति? सच्चं न कातब्बमेव, सुद्धासयेन पन धम्मे कथिते तस्स गुणजाननं सन्धायेतं वुत्तं. तेनाह भगवा –
‘‘नाभासमानं ¶ जानन्ति, मिस्सं बालेहि पण्डितं;
भासये जोतये धम्मं, पग्गण्हे इसिनं धज’’न्ति.
तरन्ति ओतरन्ति एत्थाति तित्थं, नदितळाकादीनं नहानपानादिअत्थं ओतरणट्ठानं. यथा पन तं उदकेन ओतिण्णसत्तानं सरीरमलं पवाहेति, परिस्समं विनोदेति, विसुद्धिं उप्पादेति, एवं बहुस्सुता अत्तनो समीपं ओतिण्णसत्तानं धम्मोदकेन चित्तमलं पवाहेन्ति, परिस्समं विनोदेन्ति, विसुद्धिं उप्पादेन्ति, तस्मा ते तित्थं वियाति तित्थं. तेनाह ‘‘तित्थभूते बहुस्सुतभिक्खू’’ति. ब्यञ्जनं कथं रोपेतब्बन्ति, भन्ते, इदं ब्यञ्जनं अयं सद्दो कथं इमस्मिं अत्थे रोपेतब्बो, केन पकारेन इमस्स अत्थस्स वाचको जातो. ‘‘निरूपेतब्ब’’न्ति वा पाठो, निरूपेतब्बं अयं सभावनिरुत्ति कथमेत्थ निरूळ्हाति अधिप्पायो. इमस्स भासितस्स को अत्थोति सद्दत्थं पुच्छति. इमस्मिं ठानेति इमस्मिं पाळिप्पदेसे. पाळि किं वदतीति भावत्थं पुच्छति. अत्थो किं दीपेतीति भावत्थं वा? सङ्केतत्थं वा. न परिपुच्छतीति विमतिच्छेदनपुच्छावसेन सब्बसो पुच्छं न करोति. न परिपञ्हतीति परि परि अत्तनो ञातुं इच्छं न आचिक्खति, न विभावेति. तेनाह ‘‘न जानापेती’’ति. तेति बहुस्सुतभिक्खू. विवरणं नाम अत्थस्स विभजित्वा ¶ कथनन्ति आह ‘‘भाजेत्वा न देसेन्ती’’ति. अनुत्तानीकतन्ति ञाणेन अपाकटीकतं गुय्हं पटिच्छन्नं. न उत्तानिं करोन्तीति सिनेरुपादमूले वालिकं उद्धरन्तो विय पथवीसन्धारोदकं विवरित्वा दस्सेन्तो विय च उत्तानं न करोन्ति.
एवं यस्स धम्मस्स वसेन बहुस्सुता ‘‘तित्थ’’न्ति वुत्ता परियायतो. इदानि तमेव धम्मं निप्परियायतो ‘‘तित्थ’’न्ति दस्सेतुं ‘‘यथा वा’’तिआदि वुत्तं. धम्मो हि तरन्ति ओतरन्ति एतेन निब्बानं नाम तळाकन्ति ‘‘तित्थ’’न्ति वुच्चति. तेनाह भगवा सुमेधभूतो –
‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे’’ति. (बु. वं. २.१४) –
धम्मस्सेव निब्बानस्सोतरणतित्थभूतस्स ओतरणाकारं अजानन्तो ‘‘धम्मतित्थं न जानाती’’ति वुत्तो.
पीतापीतन्ति ¶ गोगणे पीतं अपीतञ्च गोरूपं न जानाति, न विन्दति. अविन्दन्तो हि ‘‘न लभती’’ति वुत्तो. ‘‘आनिसंसं न विन्दती’’ति वत्वा तस्स अविन्दनाकारं दस्सेन्तो ‘‘धम्मस्सवनग्गं गन्त्वा’’तिआदिमाह.
अयं लोकुत्तरोति पदं सन्धायाह ‘‘अरिय’’न्ति. पच्चासत्तिञायेन अनन्तरस्स हि विप्पटिसेधो वा. अरियसद्दो वा निद्दोसपरियायो दट्ठब्बो. अट्ठङ्गिकन्ति च विसुं एकज्झञ्च अट्ठङ्गिकं उपादाय गहेतब्बं, अट्ठङ्गता बाहुल्लतो च. एवञ्च कत्वा सत्तङ्गस्सपि अरियमग्गस्स सङ्गहो सिद्धो होति.
चत्तारो सतिपट्ठानेतिआदीसु अविसेसेन सतिपट्ठाना वुत्ता. तत्थ कायवेदनाचित्तधम्मारम्मणा सतिपट्ठाना लोकिया, तत्थ सम्मोहविद्धंसनवसेन पवत्ता निब्बानारम्मणा लोकुत्तराति एवं ‘‘इमे लोकिया, इमे लोकुत्तरा’’ति यथाभूतं नप्पजानाति.
अनवसेसं दुहतीति पटिग्गहणे मत्तं अजानन्तो किस्मिञ्चि दायके सद्धाहानिया, किस्मिञ्चि पच्चयहानिया अनवसेसं दुहति. वाचाय अभिहारो वाचाभिहारो. पच्चयानं अभिहारो पच्चयाभिहारो.
‘‘इमे ¶ अम्हेसु गरुचित्तीकारं न करोन्ती’’ति इमिना नवकानं भिक्खूनं सम्मापटिपत्तिया अभावं दस्सेति आचरियुपज्झायेसु पितुपेमस्स अनुपट्ठापनतो, तेन च सिक्खागारवताभावदीपनेन सङ्गहस्स अभाजनभावं, तेन थेरानं तेसु अनुग्गहाभावं. न हि सीलादिगुणेहि सासने थिरभावप्पत्ता अननुग्गहेतब्बे सब्रह्मचारी अनुग्गण्हन्ति, निरत्थकं वा अनुग्गहं करोन्ति. तेनाह ‘‘नवके भिक्खू’’तिआदि. धम्मकथाबन्धन्ति पवेणिआगतं पकिण्णकधम्मकथामग्गं. सच्चसत्तप्पटिसन्धिपच्चयाकारप्पटिसंयुत्तं सुञ्ञतादीपनं गुळ्हगन्थं. वुत्तविपल्लासवसेनाति ‘‘न रूपञ्ञू’’तिआदीसु वुत्तस्स पटिसेधस्स पटिक्खेपवसेन अग्गहणवसेन. योजेत्वाति ‘‘रूपञ्ञू होतीति गणनतो वा वण्णतो वा रूपं जानाती’’तिआदिना, ‘‘तस्स गोगणोपि न परिहायति, पञ्चगोरसपरिभोगतोपि न परिबाहिरो होती’’तिआदिना च अत्थं योजेत्वा. वेदितब्बोति तस्मिं तस्मिं पदे यथारहं अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.
गोपालसुत्तवण्णना निट्ठिता.
इति ¶ मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
एकादसकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.
निट्ठिता च मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
अनुत्तानत्थपदवण्णना.
निगमनकथावण्णना
महाअट्ठकथाय ¶ सारन्ति अङ्गुत्तरमहाअट्ठकथाय सारं. एकूनसट्ठिमत्तोति थोकं ऊनभावतो मत्तसद्दग्गहणं. मूलट्ठकथासारन्ति पुब्बे वुत्तअङ्गुत्तरमहाअट्ठकथाय सारमेव अनुनिगमवसेन वदति. अथ वा मूलट्ठकथासारन्ति पोराणट्ठकथासु अत्थसारं. तेनेदं दस्सेति – अङ्गुत्तरमहाअट्ठकथाय अत्थसारं आदाय इमं मनोरथपूरणिं करोन्तो सेसमहानिकायानम्पि मूलट्ठकथासु इध विनियोगक्खमं अत्थसारं आदाय एवमकासिन्ति. महाविहाराधिवासीनन्ति च इदं पुरिमपच्छिमपदेहि सद्धिं सम्बन्धितब्बं ‘‘महाविहाराधिवासीनं समयं पकासयन्ती, महाविहाराधिवासीनं मूलट्ठकथासारं आदाया’’ति. तेनाति पुञ्ञेन. होतु सब्बो सुखी लोकोति कामावचरादिविभागो सब्बो सत्तलोको यथारहं बोधित्तयाधिगमवसेन सम्पत्तेन निब्बानसुखेन सुखी सुखितो होतूति सदेवकस्स लोकस्स अच्चन्तं सुखाधिगमाय अत्तनो पुञ्ञं परिणामेति.
एत्तावता समत्ताव, सब्बसो वण्णना अयं;
वीसतिया सहस्सेहि, गन्थेहि परिमाणतो.
पोराणानं कथामग्ग-सारमेत्थ यतो ठितं;
तस्मा सारत्थमञ्जूसा, इति नामेन विस्सुता.
अज्झेसितो नरिन्देन, सोहं परक्कमबाहुना;
सद्धम्मट्ठितिकामेन, सासनुज्जोतकारिना.
तेनेव कारिते रम्मे, पासादसतमण्डिते;
नानादुमगणाकिण्णे, भावनाभिरतालये.
सीतलूदकसम्पन्ने ¶ , वसं जेतवने इमं;
अत्थब्यञ्जनसम्पन्नं, अकासिं साधुसम्मतं.
यं सिद्धं इमिना पुञ्ञं, यं चञ्ञं पसुतं मया;
एतेन पुञ्ञकम्मेन, दुतिये अत्तसम्भवे.
तावतिंसे पमोदेन्तो, सीलाचारगुणे रतो;
अलग्गो पञ्चकामेसु, पत्वान पठमं फलं.
अन्तिमे ¶ अत्तभावम्हि, मेत्तेय्यं मुनिपुङ्गवं;
लोकग्गपुग्गलं नाथं, सब्बसत्तहिते रतं.
दिस्वान तस्स धीरस्स, सुत्वा सद्धम्मदेसनं;
अधिगन्त्वा फलं अग्गं, सोभेय्यं जिनसासनं.
सदा रक्खन्तु राजानो, धम्मेनेव इमं पजं;
निरता पुञ्ञकम्मेसु, जोतेन्तु जिनसासनं.
इमे च पाणिनो सब्बे, सब्बदा निरुपद्दवा;
निच्चं कल्याणसङ्कप्पा, पप्पोन्तु अमतं पदन्ति.
अङ्गुत्तरटीका समत्ता.