📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
धम्मपद-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
महामोहतमोनद्धे ¶ ¶ ¶ , लोके लोकन्तदस्सिना;
येन सद्धम्मपज्जोतो, जालितो जलितिद्धिना.
तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;
सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.
तं तं कारणमागम्म, धम्माधम्मेसु कोविदो;
सम्पत्तसद्धम्मपदो, सत्था धम्मपदं सुभं.
देसेसि ¶ करुणावेग-समुस्साहितमानसो;
यं वे देवमनुस्सानं, पीतिपामोज्जवड्ढनं.
परम्पराभता तस्स, निपुणा अत्थवण्णना;
या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता.
न साधयति सेसानं, सत्तानं हितसम्पदं;
अप्पेव नाम साधेय्य, सब्बलोकस्स सा हितं.
इति आसीसमानेन, दन्तेन समचारिना;
कुमारकस्सपेनाहं, थेरेन थिरचेतसा.
सद्धम्मट्ठितिकामेन ¶ , सक्कच्चं अभियाचितो;
तं भासं अतिवित्थार-गतञ्च वचनक्कमं.
पहायारोपयित्वान ¶ , तन्तिभासं मनोरमं;
गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं.
केवलं तं विभावेत्वा, सेसं तमेव अत्थतो;
भासन्तरेन भासिस्सं, आवहन्तो विभाविनं;
मनसो पीतिपामोज्जं, अत्थधम्मूपनिस्सितन्ति.
१. यमकवग्गो
१. चक्खुपालत्थेरवत्थु
‘‘मनोपुब्बङ्गमा ¶ ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति. –
अयं धम्मदेसना कत्थ भासिताति? सावत्थियं. कं आरब्भाति? चक्खुपालत्थेरं.
सावत्थियं किर महासुवण्णो नाम कुटुम्बिको अहोसि अड्ढो महद्धनो महाभोगो अपुत्तको. सो एकदिवसं न्हानतित्थं न्हत्वा नत्वा आगच्छन्तो अन्तरामग्गे सम्पन्नपत्तसाखं एकं वनप्पतिं दिस्वा ‘‘अयं महेसक्खाय देवताय परिग्गहितो भविस्सती’’ति तस्स हेट्ठाभागं सोधापेत्वा पाकारपरिक्खेपं कारापेत्वा वालुकं ओकिरापेत्वा धजपटाकं उस्सापेत्वा वनप्पतिं अलङ्करित्वा अञ्जलिं करित्वा ‘‘सचे पुत्तं वा धीतरं वा लभेय्यं, तुम्हाकं महासक्कारं करिस्सामी’’ति पत्थनं कत्वा पक्कामि.
अथस्स न चिरस्सेव भरियाय कुच्छियं गब्भो पतिट्ठासि. सा ¶ गब्भस्स पतिट्ठितभावं ञत्वा तस्स आरोचेसि. सो तस्सा गब्भस्स परिहारमदासि. सा दसमासच्चयेन पुत्तं विजायि. तं नामग्गहणदिवसे ¶ सेट्ठि अत्तना पालितं वनप्पतिं निस्साय लद्धत्ता तस्स पालोति नामं अकासि. सा अपरभागे अञ्ञम्पि पुत्तं लभि. तस्स चूळपालोति नामं कत्वा इतरस्स महापालोति नामं अकासि. ते वयप्पत्ते घरबन्धनेन बन्धिंसु. अपरभागे मातापितरो कालमकंसु. सब्बम्पि विभवं इतरेयेव विचारिंसु.
तस्मिं समये सत्था पवत्तितवरधम्मचक्को अनुपुब्बेनागन्त्वा अनाथपिण्डिकेन महासेट्ठिना चतुपण्णासकोटिधनं विस्सज्जेत्वा कारिते जेतवनमहाविहारे विहरति महाजनं सग्गमग्गे च मोक्खमग्गे च पतिट्ठापयमानो. तथागतो हि मातिपक्खतो असीतिया, पितिपक्खतो ¶ असीतियाति द्वेअसीतिञातिकुलसहस्सेहि कारिते निग्रोधमहाविहारे एकमेव वस्सावासं वसि, अनाथपिण्डिकेन कारिते जेतवनमहाविहारे एकूनवीसतिवस्सानि, विसाखाय सत्तवीसतिकोटिधनपरिच्चागेन कारिते पुब्बारामे छब्बस्सानीति द्विन्नं कुलानं गुणमहत्ततं पटिच्च सावत्थिं निस्साय पञ्चवीसतिवस्सानि वस्सावासं वसि. अनाथपिण्डिकोपि विसाखापि महाउपासिका निबद्धं दिवसस्स द्वे वारे तथागतस्स उपट्ठानं गच्छन्ति, गच्छन्ता च ‘‘दहरसामणेरा नो हत्थे ओलोकेस्सन्ती’’ति तुच्छहत्था न गतपुब्बा. पुरेभत्तं गच्छन्ता खादनीयभोजनीयादीनि ¶ गहेत्वाव गच्छन्ति, पच्छाभत्तं गच्छन्ता पञ्च भेसज्जानि अट्ठ च पानानि. निवेसनेसु पन तेसं द्विन्नं द्विन्नं भिक्खुसहस्सानं निच्चं पञ्ञत्तासनानेव होन्ति. अन्नपानभेसज्जेसु यो यं इच्छति, तस्स तं यथिच्छितमेव सम्पज्जति. तेसु अनाथपिण्डिकेन एकदिवसम्पि सत्था पञ्हं न पुच्छितपुब्बो. सो किर ‘‘तथागतो बुद्धसुखुमालो खत्तियसुखुमालो, ‘बहूपकारो मे, गहपती’ति मय्हं धम्मं देसेन्तो किलमेय्या’’ति सत्थरि अधिमत्तसिनेहेन पञ्हं न पुच्छति. सत्था पन तस्मिं निसिन्नमत्तेयेव ‘‘अयं सेट्ठि मं अरक्खितब्बट्ठाने रक्खति. अहञ्हि कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अलङ्कतपटियत्तं अत्तनो सीसं छिन्दित्वा अक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा पाणसमं पुत्तदारं परिच्चजित्वा पारमियो पूरेन्तो परेसं धम्मदेसनत्थमेव पूरेसिं. एस मं अरक्खितब्बट्ठाने रक्खती’’ति एकं धम्मदेसनं कथेतियेव.
तदा ¶ सावत्थियं सत्त मनुस्सकोटियो वसन्ति. तेसु सत्थु धम्मकथं सुत्वा पञ्चकोटिमत्ता मनुस्सा अरियसावका जाता, द्वेकोटिमत्ता मनुस्सा पुथुज्जना. तेसु अरियसावकानं द्वेयेव किच्चानि अहेसुं – पुरेभत्तं दानं देन्ति, पच्छाभत्तं गन्धमालादिहत्था वत्थभेसज्जपानकादीनि गाहापेत्वा धम्मस्सवनत्थाय गच्छन्ति. अथेकदिवसं महापालो अरियसावके गन्धमालादिहत्थे ¶ विहारं गच्छन्ते दिस्वा ‘‘अयं महाजनो कुहिं गच्छती’’ति पुच्छित्वा ‘‘धम्मस्सवनाया’’ति सुत्वा ‘‘अहम्पि गमिस्सामी’’ति गन्त्वा सत्थारं वन्दित्वा परिसपरियन्ते निसीदि.
बुद्धा च नाम धम्मं देसेन्ता सरणसीलपब्बज्जादीनं उपनिस्सयं ओलोकेत्वा अज्झासयवसेन धम्मं देसेन्ति, तस्मा तं दिवसं सत्था तस्स उपनिस्सयं ओलोकेत्वा धम्मं देसेन्तो अनुपुब्बिकथं कथेसि. सेय्यथिदं – दानकथं, सीलकथं, सग्गकथं, कामानं आदीनवं, ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. तं सुत्वा महापालो कुटुम्बिको चिन्तेसि – ‘‘परलोकं गच्छन्तं पुत्तधीतरो वा भातरो वा भोगा वा नानुगच्छन्ति, सरीरम्पि अत्तना ¶ सद्धिं न गच्छति, किं मे घरावासेन पब्बजिस्सामी’’ति. सो देसनापरियोसाने सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. अथ नं सत्था – ‘‘अत्थि ते कोचि आपुच्छितब्बयुत्तको ञाती’’ति आह. ‘‘कनिट्ठभाता मे अत्थि, भन्ते’’ति. ‘‘तेन हि तं आपुच्छाही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं वन्दित्वा गेहं गन्त्वा कनिट्ठं पक्कोसापेत्वा – ‘‘तात, यं मय्हं इमस्मिं गेहे सविञ्ञाणकम्पि अविञ्ञाणकम्पि धनं किञ्चि अत्थि, सब्बं तं तव भारो, पटिपज्जाहि न’’न्ति. ‘‘तुम्हे पन किं करिस्सथा’’ति आह. ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. ‘‘किं कथेसि भातिक, त्वं मे मातरि मताय माता विय, पितरि मते पिता विय लद्धो, गेहे ते महाविभवो, सक्का गेहं अज्झावसन्तेहेव पुञ्ञानि कातुं ¶ , मा एवं करित्था’’ति. ‘‘तात, अहं सत्थु धम्मदेसनं सुत्वा घरावासे वसितुं न सक्कोमि. सत्थारा हि अतिसण्हसुखुमं तिलक्खणं आरोपेत्वा आदिमज्झपरियोसानकल्याणो धम्मो देसितो, न सक्का सो अगारमज्झे वसन्तेन पूरेतुं ¶ , पब्बजिस्सामि, ताता’’ति. ‘‘भातिक, तरुणायेव तावत्थ, महल्लककाले पब्बजिस्सथा’’ति. ‘‘तात, महल्लकस्स हि अत्तनो हत्थपादापि अनस्सवा होन्ति, न अत्तनो वसे वत्तन्ति, किमङ्गं पन ञातका, स्वाहं तव कथं न करोमि, समणपटिपत्तिंयेव पूरेस्सामि’’.
‘‘जराजज्जरिता होन्ति, हत्थपादा अनस्सवा;
यस्स सो विहतत्थामो, कथं धम्मं चरिस्सति’’. –
पब्बजिस्सामेवाहं, ताताति तस्स विरवन्तस्सेव सत्थु सन्तिकं गन्त्वा पब्बज्जं याचित्वा लद्धपब्बज्जूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्च वस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थारमुपसङ्कमित्वा वन्दित्वा पुच्छि – ‘‘भन्ते, इमस्मिं सासने कति धुरानी’’ति? ‘‘गन्थधुरं, विपस्सनाधुरन्ति द्वेयेव धुरानि भिक्खू’’ति. ‘‘कतमं पन, भन्ते, गन्थधुरं, कतमं विपस्सनाधुर’’न्ति? ‘‘अत्तनो पञ्ञानुरूपेन एकं वा द्वे वा निकाये सकलं वा पन तेपिटकं बुद्धवचनं उग्गण्हित्वा तस्स धारणं, कथनं, वाचनन्ति ¶ इदं गन्थधुरं नाम, सल्लहुकवुत्तिनो पन पन्तसेनासनाभिरतस्स अत्तभावे खयवयं पट्ठपेत्वा सातच्चकिरियवसेन विपस्सनं वड्ढेत्वा अरहत्तग्गहणन्ति इदं विपस्सनाधुरं नामा’’ति. ‘‘भन्ते, अहं महल्लककाले पब्बजितो गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामि, कम्मट्ठानं मे कथेथा’’ति. अथस्स सत्था याव अरहत्तं कम्मट्ठानं कथेसि.
सो सत्थारं वन्दित्वा अत्तना सहगामिनो भिक्खू परियेसन्तो सट्ठि भिक्खू लभित्वा तेहि ¶ सद्धिं निक्खमित्वा वीसयोजनसतमग्गं गन्त्वा एकं महन्तं पच्चन्तगामं पत्वा तत्थ सपरिवारो पिण्डाय पाविसि. मनुस्सा वत्तसम्पन्ने भिक्खू दिस्वाव पसन्नचित्ता आसनानि पञ्ञापेत्वा निसीदापेत्वा पणीतेनाहारेन परिविसित्वा, ‘‘भन्ते, कुहिं अय्या गच्छन्ती’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं उपासका’’ति वुत्ते पण्डिता मनुस्सा ‘‘वस्सावासं सेनासनं परियेसन्ति भदन्ता’’ति ञत्वा, ‘‘भन्ते, सचे अय्या इमं तेमासं इध वसेय्युं, मयं सरणेसु पतिट्ठाय सीलानि गण्हेय्यामा’’ति आहंसु. तेपि ‘‘मयं इमानि कुलानि निस्साय भवनिस्सरणं करिस्सामा’’ति अधिवासेसुं.
मनुस्सा ¶ तेसं पटिञ्ञं गहेत्वा विहारं पटिजग्गित्वा रत्तिट्ठानदिवाट्ठानानि सम्पादेत्वा अदंसु. ते निबद्धं तमेव गामं पिण्डाय पविसन्ति. अथ ने एको वेज्जो उपसङ्कमित्वा, ‘‘भन्ते, बहूनं वसनट्ठाने अफासुकम्पि नाम होति, तस्मिं उप्पन्ने मय्हं कथेय्याथ, भेसज्जं करिस्सामी’’ति पवारेसि. थेरो वस्सूपनायिकदिवसे ते भिक्खू आमन्तेत्वा पुच्छि, ‘‘आवुसो ¶ , इमं तेमासं कतिहि इरियापथेहि वीतिनामेस्सथा’’ति? ‘‘चतूहि, भन्ते’’ति. ‘‘किं पनेतं, आवुसो, पतिरूपं, ननु अप्पमत्तेहि भवितब्बं’’? ‘‘मयञ्हि धरमानकस्स बुद्धस्स सन्तिका कम्मट्ठानं गहेत्वा आगता, बुद्धा च नाम न सक्का पमादेन आराधेतुं, कल्याणज्झासयेन ते वो आराधेतब्बा. पमत्तस्स च नाम चत्तारो अपाया सकगेहसदिसा, अप्पमत्ता होथावुसो’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अहं तीहि इरियापथेहि वीतिनामेस्सामि, पिट्ठिं न पसारेस्सामि, आवुसो’’ति. ‘‘साधु, भन्ते, अप्पमत्ता होथा’’ति.
अथ थेरस्स निद्दं अनोक्कमन्तस्स पठममासे अतिक्कन्ते मज्झिममासे सम्पत्ते अक्खिरोगो उप्पज्जि. छिद्दघटतो उदकधारा विय अक्खीहि अस्सुधारा पग्घरन्ति. सो सब्बरत्तिं समणधम्मं कत्वा अरुणुग्गमने गब्भं पविसित्वा निसीदि. भिक्खू भिक्खाचारवेलाय थेरस्स सन्तिकं गन्त्वा, ‘‘भिक्खाचारवेला, भन्ते’’ति आहंसु. ‘‘तेन हि, आवुसो, गण्हथ पत्तचीवर’’न्ति. अत्तनो पत्तचीवरं गाहापेत्वा निक्खमि. भिक्खू तस्स अक्खीहि अस्सूनि पग्घरन्ते दिस्वा, ‘‘किमेतं, भन्ते’’ति पुच्छिंसु. ‘‘अक्खीनि मे, आवुसो, वाता विज्झन्ती’’ति. ‘‘ननु, भन्ते, वेज्जेन पवारितम्हा, तस्स कथेमा’’ति. ‘‘साधावुसो’’ति ¶ ते वेज्जस्स कथयिंसु. सो तेलं पचित्वा पेसेसि. थेरो नासाय तेलं आसिञ्चन्तो निसिन्नकोव आसिञ्चित्वा अन्तोगामं पाविसि. वेज्जो तं दिस्वा आह – ‘‘भन्ते, अय्यस्स किर अक्खीनि वातो विज्झती’’ति? ‘‘आम, उपासका’’ति. ‘‘भन्ते, मया तेलं पचित्वा पेसितं, नासाय वो तेलं आसित्त’’न्ति? ‘‘आम, उपासका’’ति. ‘‘इदानि ¶ कीदिस’’न्ति? ‘‘रुज्जतेव उपासका’’ति. वेज्जो ‘‘मया एकवारेनेव वूपसमनसमत्थं तेलं पहितं, किं नु खो रोगो न वूपसन्तो’’ति चिन्तेत्वा, ‘‘भन्ते, निसीदित्वा वो तेलं आसित्तं, निपज्जित्वा’’ति पुच्छि. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न कथेसि. सो ‘‘विहारं गन्त्वा थेरस्स ¶ वसनट्ठानं ओलोकेस्सामी’’ति चिन्तेत्वा – ‘‘तेन हि, भन्ते, गच्छथा’’ति थेरं विस्सज्जेत्वा विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेन्तो चङ्कमननिसीदनट्ठानमेव दिस्वा सयनट्ठानं अदिस्वा, ‘‘भन्ते, निसिन्नेहि वो आसित्तं, निपन्नेही’’ति पुच्छि. थेरो तुण्ही अहोसि. ‘‘मा, भन्ते, एवं करित्थ, समणधम्मो नाम सरीरं यापेन्तेन सक्का कातुं, निपज्जित्वा आसिञ्चथा’’ति पुनप्पुनं याचि. ‘‘गच्छ त्वं तावावुसो, मन्तेत्वा जानिस्सामी’’ति वेज्जं उय्योजेसि. थेरस्स च तत्थ नेव ञाती, न सालोहिता अत्थि, तेन सद्धिं मन्तेय्य? करजकायेन पन सद्धिं मन्तेन्तो ¶ ‘‘वदेहि ताव, आवुसो पालित, त्वं किं अक्खीनि ओलोकेस्ससि, उदाहु बुद्धसासनं? अनमतग्गस्मिञ्हि संसारवट्टे तव अक्खिकाणस्स गणना नाम नत्थि, अनेकानि पन बुद्धसतानि बुद्धसहस्सानि अतीतानि. तेसु ते एकबुद्धोपि न परिचिण्णो, इदानि इमं अन्तोवस्सं तयो मासे न निपज्जिस्सामीति तेमासं निबद्धवीरियं करिस्सामि. तस्मा ते चक्खूनि नस्सन्तु वा भिज्जन्तु वा, बुद्धसासनमेव धारेहि, मा चक्खूनी’’ति भूतकायं ओवदन्तो इमा गाथायो अभासि –
‘‘चक्खूनि हायन्तु ममायितानि,
सोतानि हायन्तु तथेव कायो;
सब्बम्पिदं हायतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसि.
‘‘चक्खूनि जीरन्तु ममायितानि,
सोतानि जीरन्तु तथेव कायो;
सब्बम्पिदं जीरतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसि.
‘‘चक्खूनि भिज्जन्तु ममायितानि,
सोतानि भिज्जन्तु तथेव कायो;
सब्बम्पिदं ¶ भिज्जतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसी’’ति.
एवं ¶ ¶ तीहि गाथाहि अत्तनो ओवादं दत्वा निसिन्नकोव नत्थुकम्मं कत्वा गामं पिण्डाय पाविसि. वेज्जो तं दिस्वा ‘‘किं, भन्ते, नत्थुकम्मं कत’’न्ति पुच्छि. ‘‘आम, उपासका’’ति. ‘‘कीदिसं, भन्ते’’ति? ‘‘रुज्जतेव उपासका’’ति. ‘‘निसीदित्वा वो, भन्ते, नत्थुकम्मं कतं, निपज्जित्वा’’ति. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न किञ्चि कथेसि. अथ नं वेज्जो, ‘‘भन्ते, तुम्हे सप्पायं न करोथ, अज्जतो पट्ठाय ‘असुकेन मे तेलं पक्क’न्ति मा वदित्थ, अहम्पि ‘मया वो तेलं पक्क’न्ति न वक्खामी’’ति आह. सो वेज्जेन पच्चक्खातो विहारं गन्त्वा त्वं वेज्जेनापि पच्चक्खातोसि, इरियापथं मा विस्सज्जि समणाति.
‘‘पटिक्खित्तो तिकिच्छाय, वेज्जेनापि विवज्जितो;
नियतो मच्चुराजस्स, किं पालित पमज्जसी’’ति. –
इमाय गाथाय अत्तानं ओवदित्वा समणधम्मं अकासि. अथस्स मज्झिमयामे अतिक्कन्ते अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्जिंसु. सो सुक्खविपस्सको अरहा हुत्वा गब्भं पविसित्वा निसीदि.
भिक्खू भिक्खाचारवेलाय आगन्त्वा ‘‘भिक्खाचारकालो, भन्ते’’ति आहंसु. ‘‘कालो, आवुसो’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि गच्छथा’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अक्खीनि मे, आवुसो, परिहीनानी’’ति. ते तस्स अक्खीनि ओलोकेत्वा अस्सुपुण्णनेत्ता हुत्वा, ‘‘भन्ते, मा चिन्तयित्थ, मयं ¶ वो पटिजग्गिस्सामा’’ति थेरं समस्सासेत्वा कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा गामं पिण्डाय पविसिंसु. मनुस्सा थेरं अदिस्वा, ‘‘भन्ते, अम्हाकं अय्यो कुहि’’न्ति पुच्छित्वा तं पवत्तिं सुत्वा यागुं पेसेत्वा सयं पिण्डपातमादाय गन्त्वा थेरं वन्दित्वा पादमूले परिवत्तमाना रोदित्वा, ‘‘भन्ते, मयं वो पटिजग्गिस्साम, तुम्हे मा चिन्तयित्था’’ति समस्सासेत्वा पक्कमिंसु.
ततो पट्ठाय निबद्धं यागुभत्तं विहारमेव पेसेन्ति. थेरोपि इतरे सट्ठि भिक्खू निरन्तरं ओवदति. ते तस्सोवादे ठत्वा उपकट्ठाय पवारणाय सब्बेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु ¶ . ते वुट्ठवस्सा च पन सत्थारं दट्ठुकामा हुत्वा थेरमाहंसु, ‘‘भन्ते, सत्थारं दट्ठुकामम्हा’’ति ¶ . थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि एतेहि सद्धिं गच्छन्ते सब्बे किलमिस्सन्ति, भिक्खम्पि लभितुं न सक्खिस्सन्ति, इमे पुरेतरमेव पेसेस्सामी’’ति. अथ ने आह – ‘‘आवुसो, तुम्हे पुरतो गच्छथा’’ति. ‘‘तुम्हे पन भन्ते’’ति? ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि तुम्हेहि सद्धिं गच्छन्ते सब्बे किलमिस्सथ, तुम्हे पुरतो गच्छथा’’ति. ‘‘मा, भन्ते, एवं करित्थ, मयं तुम्हेहि सद्धिंयेव गमिस्सामा’’ति. ‘‘मा वो, आवुसो, एवं रुच्चित्थ, एवं सन्ते मय्हं अफासुकं भविस्सति, मय्हं कनिट्ठो पन तुम्हे दिस्वा पुच्छिस्सति, अथस्स मम चक्खूनं ¶ परिहीनभावं आरोचेय्याथ, सो मय्हं सन्तिकं कञ्चिदेव पहिणिस्सति, तेन सद्धिं आगच्छिस्सामि, तुम्हे मम वचनेन दसबलञ्च असीतिमहाथेरे च वन्दथा’’ति ते उय्योजेसि.
ते थेरं खमापेत्वा अन्तोगामं पविसिंसु. मनुस्सा ते दिस्वा निसीदापेत्वा भिक्खं दत्वा ‘‘किं, भन्ते, अय्यानं गमनाकारो पञ्ञायती’’ति? ‘‘आम, उपासका, सत्थारं दट्ठुकामम्हा’’ति. ते पुनप्पुनं याचित्वा तेसं गमनछन्दमेव ञत्वा अनुगन्त्वा परिदेवित्वा निवत्तिंसु. तेपि अनुपुब्बेन जेतवनं गन्त्वा सत्थारञ्च असीतिमहाथेरे च थेरस्स वचनेन वन्दित्वा पुनदिवसे यत्थ थेरस्स कनिट्ठो वसति, तं वीथिं पिण्डाय पविसिंसु. कुटुम्बिको ते सञ्जानित्वा निसीदापेत्वा कतपटिसन्थारो ‘‘भातिकत्थेरो मे, भन्ते, कुहि’’न्ति पुच्छि. अथस्स ते तं पवत्तिं आरोचेसुं. सो तं सुत्वाव तेसं पादमूले परिवत्तेन्तो रोदित्वा पुच्छि – ‘‘इदानि, भन्ते, किं कातब्ब’’न्ति? ‘‘थेरो इतो कस्सचि आगमनं पच्चासीसति, तस्स गतकाले तेन सद्धिं आगमिस्सती’’ति. ‘‘अयं मे, भन्ते, भागिनेय्यो पालितो नाम, एतं पेसेथा’’ति. ‘‘एवं पेसेतुं न सक्का, मग्गे परिपन्थो अत्थि, तं पब्बाजेत्वा पेसेतुं वट्टती’’ति. ‘‘एवं कत्वा पेसेथ, भन्ते’’ति. अथ नं पब्बाजेत्वा अड्ढमासमत्तं पत्तचीवरग्गहणादीनि सिक्खापेत्वा मग्गं आचिक्खित्वा पहिणिंसु.
सो अनुपुब्बेन तं गामं पत्वा गामद्वारे एकं महल्लकं दिस्वा, ‘‘इमं गामं निस्साय कोचि आरञ्ञको विहारो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘को नाम तत्थ वसती’’ति? ‘‘पालितत्थेरो नाम, भन्ते’’ति. ‘‘मग्गं मे आचिक्खथा’’ति. ‘‘कोसि त्वं, भन्ते’’ति? ‘‘थेरस्स भागिनेय्योम्ही’’ति. अथ ¶ नं गहेत्वा विहारं ¶ नेसि. सो थेरं वन्दित्वा अड्ढमासमत्तं वत्तपटिवत्तं कत्वा थेरं सम्मा पटिजग्गित्वा, ‘‘भन्ते, मातुलकुटुम्बिको मे तुम्हाकं ¶ आगमनं पच्चासीसति, एथ, गच्छामा’’ति आह. ‘‘तेन हि इमं मे यट्ठिकोटिं गण्हाही’’ति. सो यट्ठिकोटिं गहेत्वा थेरेन सद्धिं अन्तोगामं पाविसि. मनुस्सा थेरं निसीदापेत्वा ‘‘किं, भन्ते, गमनाकारो वो पञ्ञायती’’ति पुच्छिंसु. ‘‘आम, उपासका, गन्त्वा सत्थारं वन्दिस्सामी’’ति. ते नानप्पकारेन याचित्वा अलभन्ता थेरं उय्योजेत्वा उपड्ढपथं गन्त्वा रोदित्वा निवत्तिंसु. सामणेरो थेरं यट्ठिकोटिया आदाय गच्छन्तो अन्तरामग्गे अटवियं कट्ठनगरं नाम थेरेन उपनिस्साय वुट्ठपुब्बं गामं सम्पापुणि, सो गामतो निक्खमित्वा अरञ्ञे गीतं गायित्वा दारूनि उद्धरन्तिया एकिस्सा इत्थिया गीतसद्दं सुत्वा सरे निमित्तं गण्हि. इत्थिसद्दो विय हि अञ्ञो सद्दो पुरिसानं सकलसरीरं फरित्वा ठातुं समत्थो नाम नत्थि. तेनाह भगवा –
‘‘नाहं, भिक्खवे, अञ्ञं एकसद्दम्पि समनुपस्सामि, यं एवं पुरिसस्स चित्तं परियादाय तिट्ठति, यथयिदं, भिक्खवे, इत्थिसद्दो’’ति (अ. नि. १.२).
सामणेरो तत्थ निमित्तं गहेत्वा यट्ठिकोटिं विस्सज्जेत्वा ‘‘तिट्ठथ ताव, भन्ते, किच्चं मे अत्थी’’ति तस्सा सन्तिकं ¶ गतो. सा तं दिस्वा तुण्ही अहोसि. सो ताय सद्धिं सीलविपत्तिं पापुणि. थेरो चिन्तेसि – ‘‘इदानेव एको गीतसद्दो सुय्यित्थ. सो च खो इत्थिया सद्दो छिज्जि, सामणेरोपि चिरायति, सो ताय सद्धिं सीलविपत्तिं पत्तो भविस्सती’’ति. सोपि अत्तनो किच्चं निट्ठापेत्वा आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह. अथ नं थेरो पुच्छि – ‘‘पापोजातोसि सामणेरा’’ति. सो तुण्ही हुत्वा थेरेन पुनप्पुनं पुट्ठोपि न किञ्चि कथेसि. अथ नं थेरो आह – ‘‘तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति. सो संवेगप्पत्तो कासायानि अपनेत्वा गिहिनियामेन परिदहित्वा, ‘‘भन्ते, अहं पुब्बे सामणेरो, इदानि पनम्हि गिही जातो, पब्बजन्तोपि च स्वाहं न सद्धाय पब्बजितो, मग्गपरिपन्थभयेन पब्बजितो, एथ गच्छामा’’ति आह. ‘‘आवुसो, गिहिपापोपि समणपापोपि पापोयेव, त्वं समणभावे ठत्वापि सीलमत्तं पूरेतुं नासक्खि, गिही हुत्वा किं ¶ नाम कल्याणं करिस्ससि, तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति आह. ‘‘भन्ते, अमनुस्सुपद्दवो मग्गो, तुम्हे च अन्धा अपरिणायका, कथं इध वसिस्सथा’’ति? अथ नं थेरो, ‘‘आवुसो, त्वं मा एवं चिन्तयि, इधेव मे निपज्जित्वा मरन्तस्सापि अपरापरं परिवत्तन्तस्सापि तया सद्धिं गमनं नाम नत्थी’’ति वत्वा इमा गाथा अभासि –
‘‘हन्दाहं ¶ हतचक्खुस्मि, कन्तारद्धानमागतो;
सेय्यमानो न गच्छामि, नत्थि बाले सहायता.
‘‘हन्दाहं ¶ हतचक्खुस्मि, कन्तारद्धानमागतो;
मरिस्सामि नो गमिस्सामि, नत्थि बाले सहायता’’ति.
तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मे साहसिकं अननुच्छविकं कम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दित्वा तथा पक्कन्तोव अहोसि. थेरस्सापि सीलतेजेन सट्ठियोजनायामं पञ्ञासयोजनवित्थतं पन्नरसयोजनबहलं जयसुमनपुप्फवण्णं निसीदनुट्ठहनकालेसु ओनमनुन्नमनपकतिकं सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति ओलोकेन्तो दिब्बेन चक्खुना थेरं अद्दस. तेनाहु पोराणा –
‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;
पापगरही अयं पालो, आजीवं परिसोधयि.
‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;
धम्मगरुको अयं पालो, निसिन्नो सासने रतो’’ति.
अथस्स एतदहोसि – ‘‘सचाहं एवरूपस्स पापगरहिनो धम्मगरुकस्स अय्यस्स सन्तिकं न गमिस्सामि, मुद्धा मे सत्तधा फलेय्य, गमिस्सामि तस्स सन्तिक’’न्ति. ततो –
‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;
तङ्खणेन आगन्त्वान, चक्खुपालमुपागमि’’. –
उपगन्त्वा ¶ च पन थेरस्स अविदूरे पदसद्दमकासि. अथ नं थेरो पुच्छि – ‘‘को एसो’’ति? ‘‘अहं, भन्ते, अद्धिको’’ति. ‘‘कुहिं यासि उपासका’’ति ¶ ? ‘‘सावत्थियं, भन्ते’’ति. ‘‘याहि, आवुसो’’ति. ‘‘अय्यो पन, भन्ते, कुहिं गमिस्सती’’ति? ‘‘अहम्पि तत्थेव गमिस्सामी’’ति. ‘‘तेन हि एकतोव गच्छाम, भन्ते’’ति. ‘‘अहं, आवुसो, दुब्बलो, मया सद्धिं गच्छन्तस्स तव पपञ्चो भविस्सती’’ति. ‘‘मय्हं अच्चायिकं नत्थि, अहम्पि अय्येन ¶ सद्धिं गच्छन्तो दससु पुञ्ञकिरियवत्थूसु एकं लभिस्सामि, एकतोव गच्छाम, भन्ते’’ति. थेरो ‘‘एसो सप्पुरिसो भविस्सती’’ति चिन्तेत्वा – ‘‘तेन हि सद्धिं गमिस्सामि, यट्ठिकोटिं गण्ह उपासका’’ति आह. सक्को तथा कत्वा पथविं सङ्खिपन्तो सायन्हसमये जेतवनं सम्पापेसि. थेरो सङ्खपणवादिसद्दं सुत्वा ‘‘कत्थेसो सद्दो’’ति पुच्छि. ‘‘सावत्थियं, भन्ते’’ति? ‘‘पुब्बे मयं गमनकाले चिरेन गमिम्हा’’ति. ‘‘अहं उजुमग्गं जानामि, भन्ते’’ति. तस्मिं खणे थेरो ‘‘नायं मनुस्सो, देवता भविस्सती’’ति सल्लक्खेसि.
‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;
सङ्खिपित्वान तं मग्गं, खिप्पं सावत्थिमागमी’’ति.
सो थेरं नेत्वा थेरस्सेवत्थाय कनिट्ठकुटुम्बिकेन कारितं ¶ पण्णसालं नेत्वा फलके निसीदापेत्वा पियसहायकवण्णेन तस्स सन्तिकं गन्त्वा, ‘‘सम्म, चूळपाला’’ति पक्कोसि. ‘‘किं, सम्मा’’ति? ‘‘थेरस्सागतभावं जानासी’’ति? ‘‘न जानामि, किं पन थेरो आगतो’’ति? ‘‘आम, सम्म, इदानि अहं विहारं गन्त्वा थेरं तया कारितपण्णसालाय निसिन्नकं दिस्वा आगतोम्ही’’ति वत्वा पक्कामि. कुटुम्बिकोपि विहारं गन्त्वा थेरं दिस्वा पादमूले परिवत्तन्तो रोदित्वा ‘‘इदं दिस्वा अहं, भन्ते, तुम्हाकं पब्बजितुं नादासि’’न्तिआदीनि वत्वा द्वे दासदारके भुजिस्से कत्वा थेरस्स सन्तिके पब्बाजेत्वा ‘‘अन्तोगामतो यागुभत्तादीनि आहरित्वा थेरं उपट्ठहथा’’ति पटियादेसि. सामणेरा वत्तपटिवत्तं कत्वा थेरं उपट्ठहिंसु.
अथेकदिवसं दिसावासिनो भिक्खू ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं आगन्त्वा तथागतं वन्दित्वा असीतिमहाथेरे च, वन्दित्वा विहारचारिकं चरन्ता चक्खुपालत्थेरस्स वसनट्ठानं पत्वा ‘‘इदम्पि पस्सिस्सामा’’ति सायं ¶ तदभिमुखा अहेसुं. तस्मिं खणे महामेघो उट्ठहि. ते ‘‘इदानि अतिसायन्हो, मेघो च उट्ठितो, पातोव गन्त्वा पस्सिस्सामा’’ति निवत्तिंसु. देवो पठमयामं वस्सित्वा मज्झिमयामे विगतो. थेरो आरद्धवीरियो आचिण्णचङ्कमनो, तस्मा पच्छिमयामे चङ्कमनं ओतरि. तदा च पन नववुट्ठाय भूमिया बहू इन्दगोपका ¶ उट्ठहिंसु. ते थेरे चङ्कमन्ते येभुय्येन विपज्जिंसु. अन्तेवासिका थेरस्स चङ्कमनट्ठानं कालस्सेव न सम्मज्जिंसु. इतरे भिक्खू ‘‘थेरस्स वसनट्ठानं पस्सिस्सामा’’ति आगन्त्वा चङ्कमने मतपाणके दिस्वा ‘‘को इमस्मिं चङ्कमती’’ति पुच्छिंसु. ‘‘अम्हाकं उपज्झायो, भन्ते’’ति. ते उज्झायिंसु ‘‘पस्सथावुसो, समणस्स कम्मं, सचक्खुककाले निपज्जित्वा निद्दायन्तो ¶ किञ्चि अकत्वा इदानि चक्खुविकलकाले ‘चङ्कमामी’ति एत्तके पाणके मारेसि ‘अत्थं करिस्सामी’ति अनत्थं करोती’’ति.
अथ खो ते गन्त्वा तथागतस्स आरोचेसुं, ‘‘भन्ते, चक्खुपालत्थेरो ‘चङ्कमामी’ति बहू पाणके मारेसी’’ति. ‘‘किं पन सो तुम्हेहि मारेन्तो दिट्ठो’’ति? ‘‘न दिट्ठो, भन्ते’’ति. ‘‘यथेव तुम्हे तं न पस्सथ, तथेव सोपि ते पाणे न पस्सति. खीणासवानं मरणचेतना नाम नत्थि, भिक्खवे’’ति. ‘‘भन्ते, अरहत्तस्स उपनिस्सये सति कस्मा अन्धो जातो’’ति? ‘‘अत्तनो कतकम्मवसेन, भिक्खवे’’ति. ‘‘किं पन, भन्ते, तेन कत’’न्ति? तेन हि, भिक्खवे, सुणाथ –
अतीते बाराणसियं कासिरञ्ञे रज्जं कारेन्ते एको वेज्जो गामनिगमेसु चरित्वा वेज्जकम्मं करोन्तो एकं चक्खुदुब्बलं इत्थिं दिस्वा पुच्छि – ‘‘किं ते अफासुक’’न्ति? ‘‘अक्खीहि न पस्सामी’’ति. ‘‘भेसज्जं ते करिस्सामी’’ति? ‘‘करोहि, सामी’’ति. ‘‘किं मे दस्ससी’’ति? ‘‘सचे मे अक्खीनि पाकतिकानि कातुं सक्खिस्ससि, अहं ते सद्धिं पुत्तधीताहि दासी भविस्सामी’’ति. सो ‘‘साधू’’ति भेसज्जं संविदहि, एकभेसज्जेनेव अक्खीनि पाकतिकानि अहेसुं. सा ¶ चिन्तेसि – ‘‘अहमेतस्स सपुत्तधीता दासी भविस्सामी’’ति पटिजानिं, ‘‘न खो पन मं सण्हेन सम्माचारेन समुदाचरिस्सति, वञ्चेस्सामि न’’न्ति. सा वेज्जेनागन्त्वा ‘‘कीदिसं, भद्दे’’ति पुट्ठा ‘‘पुब्बे मे अक्खीनि थोकं रुज्जिंसु, इदानि पन अतिरेकतरं रुज्जन्ती’’ति आह. वेज्जो ‘‘अयं मं वञ्चेत्वा किञ्चि अदातुकामा, न मे एताय दिन्नाय ¶ भतिया अत्थो, इदानेव नं अन्धं करिस्सामी’’ति चिन्तेत्वा गेहं गन्त्वा भरियाय एतमत्थं आचिक्खि. सा तुण्ही अहोसि. सो एकं भेसज्जं योजेत्वा तस्सा सन्तिकं गन्त्वा ‘‘भद्दे, इमं भेसज्जं अञ्जेही’’ति अञ्जापेसि. अथस्सा द्वे अक्खीनि दीपसिखा विय विज्झायिंसु. सो वेज्जो चक्खुपालो अहोसि.
भिक्खवे, तदा मम पुत्तेन कतकम्मं पच्छतो पच्छतो अनुबन्धि. पापकम्मञ्हि नामेतं धुरं वहतो बलिबद्दस्स पदं चक्कं विय अनुगच्छतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –
‘‘मनोपुब्बङ्गमा ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति.
तत्थ मनोति कामावचरकुसलादिभेदं सब्बम्पि चतुभूमिकचित्तं. इमस्मिं पन पदे तदा तस्स वेज्जस्स उप्पन्नचित्तवसेन नियमियमानं ववत्थापियमानं ¶ परिच्छिज्जियमानं दोमनस्ससहगतं पटिघसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति गुणदेसनापरियत्तिनिस्सत्तनिज्जीववसेन चत्तारो धम्मा नाम. तेसु –
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –
अयं गुणधम्मो नाम. ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याण’’न्ति (म. नि. ३.४२०) अयं देसनाधम्मो नाम. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्ति (म. नि. १.२३९) अयं परियत्तिधम्मो नाम. ‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’ति (ध. स. १२१) अयं निस्सत्तधम्मो नाम, निज्जीवधम्मोतिपि एसो एव. तेसु इमस्मिं ठाने निस्सत्तनिज्जीवधम्मो अधिप्पेतो. सो अत्थतो तयो अरूपिनो खन्धा वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धोति. एते हि मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम.
कथं ¶ पनेतेहि सद्धिं एकवत्थुको एकारम्मणो अपुब्बं अचरिमं एकक्खणे उप्पज्जमानो मनो पुब्बङ्गमो नाम होतीति? उप्पादपच्चयट्ठेन. यथा हि बहूसु एकतो गामघातादीनि कम्मानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो नेसं पच्चयो होति, यं निस्साय ते तं कम्मं करोन्ति, सो दत्तो वा मित्तो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं ¶ वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुपज्जन्तेसुपि उप्पज्जतियेव. अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठो. यथा हि चोरादीनं चोरजेट्ठकादयो अधिपतिनो सेट्ठा. तथा तेसम्पि मनो अधिपति मनोव सेट्ठा. यथा पन दारुआदीहि ¶ निप्फन्नानि तानि तानि भण्डानि दारुमयादीनि नाम होन्ति, तथा तेपि मनतो निप्फन्नत्ता मनोमया नाम.
पदुट्ठेनाति आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठेन. पकतिमनो हि भवङ्गचित्तं, तं अपदुट्ठं. यथा हि पसन्नं उदकं आगन्तुकेहि नीलादीहि उपक्किलिट्ठं नीलोदकादिभेदं होति, न च नवं उदकं, नापि पुरिमं पसन्नउदकमेव, तथा तम्पि आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठं होति, न च नवं चित्तं, नापि पुरिमं भवङ्गचित्तमेव, तेनाह भगवा – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). एवं मनसा चे पदुट्ठेन, भासति वा करोति वा सो भासमानो चतुब्बिधं वचीदुच्चरितमेव भासति, करोन्तो तिविधं कायदुच्चरितमेव करोति, अभासन्तो अकरोन्तो ताय अभिज्झादीहि पदुट्ठमानसताय तिविधं मनोदुच्चरितं पूरेति. एवमस्स दस अकुसलकम्मपथा पारिपूरिं गच्छन्ति.
ततो नं दुक्खमन्वेतीति ¶ ततो तिविधदुच्चरिततो तं पुग्गलं दुक्खं अन्वेति, दुच्चरितानुभावेन चतूसु अपायेसु, मनुस्सेसु वा तमत्तभावं गच्छन्तं कायवत्थुकम्पि इतरम्पीति इमिना परियायेन कायिकचेतसिकं विपाकदुक्खं अनुगच्छति. यथा किं? चक्कंव वहतो पदन्ति धुरे युत्तस्स धुरं वहतो बलिबद्दस्स पदं चक्कं विय. यथा हि सो एकम्पि दिवसं द्वेपि पञ्चपि दसपि अड्ढमासम्पि मासम्पि वहन्तो चक्कं निवत्तेतुं जहितुं न सक्कोति ¶ , अथ ख्वस्स पुरतो अभिक्कमन्तस्स युगं गीवं बाधति, पच्छतो पटिक्कमन्तस्स चक्कं ऊरुमंसं पटिहनति. इमेहि द्वीहि आकारेहि बाधन्तं चक्कं तस्स पदानुपदिकं होति; तथेव मनसा पदुट्ठेन तीणि दुच्चरितानि पूरेत्वा ठितं पुग्गलं निरयादीसु तत्थ तत्थ गतगतट्ठाने दुच्चरितमूलकं कायिकम्पि चेतसिकम्पि दुक्खमनुबन्धतीति.
गाथापरियोसाने तिंससहस्सा भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिभायपि देसना सात्थिका सफला अहोसीति.
चक्खुपालत्थेरवत्थु पठमं
२. मट्ठकुण्डलीवत्थु
२. मनोपुब्बङ्गमा ¶ धम्माति दुतियगाथापि ¶ सावत्थियंयेव मट्ठकुण्डलिं आरब्भ भासिता.
सावत्थियं किर अदिन्नपुब्बको नाम ब्राह्मणो अहोसि. तेन कस्सचि किञ्चि न दिन्नपुब्बं, तेन तं ‘‘अदिन्नपुब्बको’’त्वेव सञ्जानिंसु. तस्स एकपुत्तको अहोसि पियो मनापो. अथस्स पिलन्धनं कारेतुकामो ‘‘सचे सुवण्णकारे कारेस्सामि, भत्तवेतनं दातब्बं भविस्सती’’ति सयमेव सुवण्णं कोट्टेत्वा मट्ठानि कुण्डलानि कत्वा अदासि. तेनस्स पुत्तो मट्ठकुण्डलीत्वेव पञ्ञायित्थ. तस्स सोळसवस्सिककाले पण्डुरोगो उदपादि. तस्स माता पुत्तं ओलोकेत्वा, ‘‘ब्राह्मण, पुत्तस्स ते रोगो उप्पन्नो, तिकिच्छापेहि न’’न्ति आह. ‘‘भोति सचे वेज्जं आनेस्सामि, भत्तवेतनं दातब्बं भविस्सति; किं त्वं मम धनच्छेदं न ओलोकेस्ससी’’ति? ‘‘अथ नं किं करिस्ससि, ब्राह्मणा’’ति? ‘‘यथा मे धनच्छेदो न होति, तथा करिस्सामी’’ति. सो वेज्जानं सन्तिकं गन्त्वा ‘‘असुकरोगस्स नाम तुम्हे किं भेसज्जं करोथा’’ति पुच्छि. अथस्स ते यं वा तं वा रुक्खतचादिं आचिक्खन्ति. सो तमाहरित्वा पुत्तस्स भेसज्जं करोति. तं करोन्तस्सेवस्स रोगो बलवा अहोसि, अतेकिच्छभावं उपागमि. ब्राह्मणो ¶ तस्स दुब्बलभावं ञत्वा एकं वेज्जं पक्कोसि. सो तं ओलोकेत्वाव ‘‘अम्हाकं एकं किच्चं अत्थि, अञ्ञं वेज्जं पक्कोसित्वा तिकिच्छापेही’’ति तं ¶ पहाय निक्खमि. ब्राह्मणो तस्स मरणसमयं ञत्वा ‘‘इमस्स दस्सनत्थाय आगता अन्तोगेहे सापतेय्यं पस्सिस्सन्ति, बहि नं करिस्सामी’’ति पुत्तं नीहरित्वा बहिआळिन्दे निपज्जापेसि.
तं दिवसं भगवा बलवपच्चूससमये महाकरुणासमापत्तितो वुट्ठाय पुब्बबुद्धेसु कताधिकारानं उस्सन्नकुसलमूलानं वेनेय्यबन्धवानं दस्सनत्थं बुद्धचक्खुना लोकं वोलोकेन्तो दससहस्सचक्कवाळेसु ञाणजालं पत्थरि. मट्ठकुण्डली बहिआळिन्दे निपन्नाकारेनेव तस्स अन्तो पञ्ञायि. सत्था तं दिस्वा तस्स अन्तोगेहा नीहरित्वा तत्थ निपज्जापितभावं ञत्वा ‘‘अत्थि नु खो मय्हं एत्थ गतपच्चयेन अत्थो’’ति उपधारेन्तो इदं अद्दस – अयं माणवो मयि चित्तं पसादेत्वा कालं कत्वा तावतिंसदेवलोके तिंसयोजनिके कनकविमाने निब्बत्तिस्सति, अच्छरासहस्सपरिवारो भविस्सति, ब्राह्मणोपि तं झापेत्वा रोदन्तो आळाहने विचरिस्सति. देवपुत्तो तिगावुतप्पमाणं सट्ठिसकटभारालङ्कारपटिमण्डितं अच्छरासहस्सपरिवारं अत्तभावं ओलोकेत्वा ‘‘केन नु खो कम्मेन मया अयं सिरिसम्पत्ति लद्धा’’ति ओलोकेत्वा मयि ¶ चित्तप्पसादेन लद्धभावं ञत्वा ‘‘अयं ब्राह्मणो धनच्छेदभयेन मम भेसज्जमकत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तं नं करिस्सामी’’ति पितरि रोदन्ते मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे ¶ निपज्जित्वा रोदिस्सति. अथ नं ब्राह्मणो ‘‘कोसि त्व’’न्ति पुच्छिस्सति. ‘‘अहं ते पुत्तो मट्ठकुण्डली’’ति आचिक्खिस्सति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘तावसिंसभवने’’ति. ‘‘किं कम्मं कत्वा’’ति वुत्ते मयि चित्तप्पसादेन निब्बत्तभावं आचिक्खिस्सति. ब्राह्मणो ‘‘तुम्हेसु चित्तं पसादेत्वा सग्गे निब्बत्तो नाम अत्थी’’ति मं पुच्छिस्सति. अथस्साहं ‘‘एत्तकानि सतानि वा सहस्सानि वा सतसहस्सानि वाति न सक्का गणना परिच्छिन्दितु’’न्ति वत्वा धम्मपदे गाथं भासिस्सामि. गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, मट्ठ कुण्डली सोतापन्नो भविस्सति. तथा अदिन्नपुब्बको ब्राह्मणो. इति ¶ इमं कुलपुत्तं निस्साय महाधम्माभिसमयो भविस्सतीति दिस्वा पुनदिवसे कतसरीरपटिजग्गनो महाभिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा अनुपुब्बेन ब्राह्मणस्स गेहद्वारं गतो.
तस्मिं खणे मट्ठकुण्डली अन्तोगेहाभिमुखो निपन्नो होति. अथस्स सत्था अत्तनो अपस्सनभावं ञत्वा एकं रस्मिं विस्सज्जेसि. माणवो ‘‘किं ओभासो नामेसो’’ति परिवत्तेत्वा निपन्नोव सत्थारं दिस्वा, ‘‘अन्धबालपितरं निस्साय एवरूपं बुद्धं उपसङ्कमित्वा कायवेय्यावटिकं वा कातुं दानं वा दातुं धम्मं वा सोतुं नालत्थं, इदानि मे हत्थापि अनधिपतेय्या, अञ्ञं कत्तब्बं नत्थी’’ति मनमेव पसादेसि. सत्था ‘‘अलं एत्तकेन चित्तप्पसादेन इमस्सा’’ति पक्कामि. सो तथागते चक्खुपथं विजहन्तेयेव ¶ पसन्नमनो कालं कत्वा सुत्तप्पबुद्धो विय देवलोके तिंसयोजनिके कनकविमाने निब्बत्ति.
ब्राह्मणोपिस्स सरीरं झापेत्वा आळाहने रोदनपरायणो अहोसि, देवसिकं आळाहनं गन्त्वा रोदति – ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’ति. देवपुत्तोपि अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘केन मे कम्मेन लद्धा’’ति उपधारेन्तो ‘‘सत्थरि मनोपसादेना’’ति ञत्वा ‘‘अयं ब्राह्मणो मम अफासुककाले भेसज्जमकारेत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तमेव नं कातुं वट्टती’’ति मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे बाहा पग्गय्ह रोदन्तो अट्ठासि. ब्राह्मणो तं दिस्वा ‘‘अहं ताव पुत्तसोकेन रोदामि, एस किमत्थं रोदति, पुच्छिस्सामि न’’न्ति पुच्छन्तो इमं गाथमाह –
‘‘अलङ्कतो ¶ मट्ठकुण्डली,
मालधारी हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि,
वनमज्झे किं दुक्खितो तुव’’न्ति. (वि. व. १२०७; पे. व. १८६);
सो ¶ माणवो आह –
‘‘सोवण्णमयो पभस्सरो,
उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि,
तेन दुक्खेन जहामि जीवित’’न्ति. (व. १२०८; पे. व. १८७);
अथ ¶ नं ब्राह्मणो आह –
‘‘सोवण्णमयं मणिमयं,
लोहितकमयं अथ रूपियमयं;
आचिक्ख मे भद्द माणव,
चक्कयुगं पटिपादयामि ते’’ति. (वि. व. १२०९; पे. व. १८८);
तं सुत्वा माणवो ‘‘अयं ब्राह्मणो पुत्तस्स भेसज्जमकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसि, ताव महन्तं करिस्सामी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो आह –
‘‘सो माणवो तस्स पावदि,
चन्दसूरिया उभयेत्थ दिस्सरे;
सोवण्णमयो ¶ रथो मम,
तेन चक्कयुगेन सोभती’’ति. (वि. व. १२१०; पे. व. १८९);
अथ नं ब्राह्मणो आह –
‘‘बालो खो त्वं असि माणव,
यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि,
न हि त्वं लच्छसि चन्दसूरिये’’ति. (वि. व. १२११; पे. व. १९०);
अथ ¶ नं माणवो आह –
‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सत्थाया’’ति वत्वा –
‘‘गमनागमनम्पि ¶ दिस्सति,
वण्णधातु उभयत्थ वीथिया;
पेतो कालकतो न दिस्सति,
को निध कन्दतं बाल्यतरो’’ति. (वि. व. १२१२; पे. व. १९१);
तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –
‘‘सच्चं खो वदेसि माणव,
अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं,
पेतं कालकताभिपत्थयि’’न्ति. (वि. व. १२१३; पे. व. १९२) –
वत्वा ¶ तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान माणवा’’ति. (वि. व. १२१४-१२१६; पे. व. १९३-१९५);
अथ ¶ नं ‘‘को नाम त्व’’न्ति पुच्छन्तो –
‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (वि. व. १२१७; पे. व. १९६) –
आह. अथस्स माणवो –
‘‘यञ्च कन्दसि यञ्च रोदसि,
पुत्तं आळाहने सयं दहित्वा;
स्वाहं कुसलं करित्वा कम्मं,
तिदसानं सहब्यतं गतो’’ति. (वि. व. १२१८; पे. व. १९७) –
आचिक्खि ¶ . अथ नं ब्राह्मणो आह –
‘‘अप्पं वा बहुं वा नाद्दसाम,
दानं ददन्तस्स सके अगारे;
उपोसथकम्मं ¶ वा तादिसं,
केन कम्मेन गतोसि देवलोक’’न्ति. (वि. व. १२१९; पे. व. १९८);
माणवो आह –
‘‘आबाधिकोहं दुक्खितो गिलानो,
आतूररूपोम्हि सके निवेसने;
बुद्धं विगतरजं वितिण्णकङ्खं,
अद्दक्खिं सुगतं अनोमपञ्ञं.
‘‘स्वाहं मुदितधनो पसन्नचित्तो,
अञ्जलिं अकरिं तथागतस्स;
ताहं कुसलं करित्वान कम्मं,
तिदसानं सहब्यतं गतो’’ति. (वि. व. १२२०-१२२१; पे. व. १९९-२००);
तस्मिं ¶ कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –
‘‘अच्छरियं वत अब्भुतं वत,
अञ्जलिकम्मस्स अयमीदिसो विपाको;
अहम्पि पमुदितमनो पसन्नचित्तो,
अज्जेव बुद्धं सरणं वजामी’’ति. (वि. व. १२२२; पे. व. २०१) –
आह. अथ नं माणवो –
‘‘अज्जेव बुद्धं सरणं वजाहि,
धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव ¶ सिक्खापदानि पञ्च,
अखण्डफुल्लानि समादियस्सु.
पाणातिपाता विरमस्सु खिप्पं,
लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा भणाहि,
सकेन दारेन च होहि तुट्ठो’’ति. (वि. व. १२२३-१२२४; पे. व. २०२-२०३) –
आह ¶ . सो ‘‘साधू’’ति सम्पटिच्छित्वा इमा गाथा अभासि –
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो मम.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता विरमामि खिप्पं,
लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि,
सकेन दारेन च होमि तुट्ठो’’ति. (वि. व. १२२५-१२२७; पे. व. २०४-२०६);
अथ ¶ नं देवपुत्तो, ‘‘ब्राह्मण, ते गेहे बहुं धनं अत्थि, सत्थारं उपसङ्कमित्वा दानं देहि, धम्मं सुणाहि, पञ्हं पुच्छाही’’ति वत्वा तत्थेव अन्तरधायि.
ब्राह्मणोपि गेहं गन्त्वा ब्राह्मणिं आमन्तेत्वा, ‘‘भद्दे, अहं अज्ज समणं गोतमं निमन्तेत्वा पञ्हं पुच्छिस्सामि, सक्कारं करोही’’ति वत्वा विहारं गन्त्वा सत्थारं नेव अभिवादेत्वा न पटिसन्थारं कत्वा एकमन्तं ठितो, ‘‘भो गोतम, अधिवासेहि अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति आह. सत्था अधिवासेसि. सो सत्थु अधिवासनं विदित्वा वेगेनागन्त्वा ¶ सके निवेसने पणीतं खादनीयं भोजनीयञ्च पटियादापेसि. सत्था भिक्खुसङ्घपरिवुतो तस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. ब्राह्मणो सक्कच्चं परिविसि, महाजनो सन्निपति. मिच्छादिट्ठिकेन किर तथागते निमन्तिते द्वे जनकाया सन्निपतन्ति मिच्छादिट्ठिका ‘‘अज्ज समणं गोतमं पञ्हं पुच्छनाय विहेठियमानं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिका ‘‘अज्ज बुद्धविसयं बुद्धलीळं पस्सिस्सामा’’ति सन्निपतन्ति. अथ खो ब्राह्मणो कतभत्तकिच्चं तथागतमुपसङ्कमित्वा नीचासने निसिन्नो पञ्हं पुच्छि – ‘‘भो गोतम, तुम्हाकं दानं अदत्वा पूजं अकत्वा धम्मं असुत्वा उपोसथवासं अवसित्वा केवलं मनोपसादमत्तेनेव सग्गे निब्बत्ता नाम होन्ती’’ति? ‘‘ब्राह्मण, कस्मा मं पुच्छसि, ननु ते पुत्तेन मट्ठकुण्डलिना मयि मनं पसादेत्वा ¶ अत्तनो सग्गे निब्बत्तभावो कथितो’’ति? ‘‘कदा, भो गोतमा’’ति? ननु त्वं अज्ज सुसानं गन्त्वा कन्दन्तो अविदूरे बाहा पग्गय्ह कन्दन्तं एकं माणवं दिस्वा ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी ¶ हरिचन्दनुस्सदो’’ति द्वीहि जनेहि कथितकथं पकासेन्तो सब्बं मट्ठकुण्डलिवत्थुं कथेसि. तेनेवेतं बुद्धभासितं नाम जातं.
तं कथेत्वा च पन ‘‘न खो, ब्राह्मण, एकसतं वा न द्वेसतं, अथ खो मयि मनं पसादेत्वा सग्गे निब्बत्तानं गणना नाम नत्थी’’ति आह. अथ महाजनो न निब्बेमतिको होति, अथस्स अनिब्बेमतिकभावं विदित्वा सत्था ‘‘मट्ठकुण्डलिदेवपुत्तो विमानेनेव सद्धिं आगच्छतू’’ति अधिट्ठासि. सो तिगावुतप्पमाणेनेव दिब्बाभरणपटिमण्डितेन अत्तभावेन आगन्त्वा विमानतो ओरुय्ह सत्थारं वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘त्वं इमं सम्पत्तिं किं कम्मं कत्वा पटिलभी’’ति पुच्छन्तो –
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका;
पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञ’’न्ति. –
गाथमाह. ‘‘देवपुत्तो अयं मे, भन्ते, सम्पत्ति तुम्हेसु चित्तं पसादेत्वा लद्धा’’ति. ‘‘मयि चित्तं पसादेत्वा लद्धा ते’’ति? ‘‘आम, भन्ते’’ति. महाजनो देवपुत्तं ओलोकेत्वा ‘‘अच्छरिया वत, भो, बुद्धगुणा, अदिन्नपुब्बकब्राह्मणस्स नाम पुत्तो अञ्ञं ¶ किञ्चि पुञ्ञं अकत्वा सत्थरि चित्तं पसादेत्वा एवरूपं सम्पत्तिं पटिलभी’’ति तुट्ठिं पवेदेसि.
अथ ¶ नेसं कुसलाकुसलकम्मकरणे मनोव पुब्बङ्गमो, मनोव सेट्ठो. पसन्नेन हि मनेन कतं कम्मं देवलोकं मनुस्सलोकं गच्छन्तं पुग्गलं छायाव न विजहतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –
२. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया.
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति.
तत्थ ¶ किञ्चापि मनोति अविसेसेन सब्बम्पि चतुभूमिकचित्तं वुच्चति, इमस्मिं पन पदे नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं अट्ठविधं कामावचरकुसलचित्तं लब्भति. वत्थुवसेन पनाहरियमानं ततोपि सोमनस्ससहगतं ञाणसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति वेदनादयो तयो खन्धा. एते हि उप्पादपच्चयट्ठेन सोमनस्ससम्पयुत्तमनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम. यथा हि बहूसु एकतो हुत्वा महाभिक्खुसङ्घस्स चीवरदानादीनि वा उळारपूजाधम्मस्सवनादीनि वा मालागन्धसक्कारकरणादीनि वा पुञ्ञानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो तेसं पच्चयो होति, यं निस्साय ते तानि पुञ्ञानि करोन्ति, सो तिस्सो वा फुस्सो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति ¶ मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुप्पज्जन्तेसुपि उप्पज्जतियेव. एवं अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. यथा हि गणादीनं अधिपति पुरिसो गणसेट्ठो सेणिसेट्ठोति वुच्चति, तथा तेसम्पि मनोव सेट्ठो. यथा पन सुवण्णादीहि निप्फादितानि भण्डानि सुवण्णमयादीनि नाम होन्ति, तथा एतेपि मनतो निप्फन्नत्ता मनोमया नाम.
पसन्नेनाति अनभिज्झादीहि गुणेहि पसन्नेन. भासति वा करोति वाति एवरूपेन मनेन भासन्तो चतुब्बिधं वचीसुचरितमेव भासति, करोन्तो तिविधं कायसुचरितमेव करोति, अभासन्तो अकरोन्तो ताय अनभिज्झादीहि पसन्नमानसताय तिविधं मनोसुचरितं पूरेति. एवमस्स दस कुसलकम्मपथा पारिपूरिं गच्छन्ति.
ततो नं सुखमन्वेतीति ततो तिविधसुचरिततो नं पुग्गलं सुख मन्वेति. इध तेभूमिकम्पि ¶ कुसलं अधिप्पेतं, तस्मा तेभूमिकसुचरितानुभावेन सुगतिभवे निब्बत्तं पुग्गलं, दुग्गतियं वा सुखानुभवनट्ठाने ठितं कायवत्थुकम्पि इतरवत्थुकम्पि अवत्थुकम्पीति कायिकचेतसिकं विपाकसुखं अनुगच्छति, न विजहतीति अत्थो वेदितब्बो. यथा किं? छायाव अनपायिनीति यथा हि छाया नाम सरीरप्पटिबद्धा सरीरे गच्छन्ते गच्छति, तिट्ठन्ते तिट्ठति ¶ , निसीदन्ते निसीदति, न सक्कोति, ‘‘सण्हेन वा फरुसेन ¶ वा निवत्ताही’’ति वत्वा वा पोथेत्वा वा निवत्तापेतुं. कस्मा? सरीरप्पटिबद्धत्ता. एवमेव इमेसं दसन्नं कुसलकम्मपथानं आचिण्णसमाचिण्णकुसलमूलिकं कामावचरादिभेदं कायिकचेतसिकसुखं गतगतट्ठाने अनपायिनी छाया विय हुत्वा न विजहतीति.
गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, मट्ठकुण्डलिदेवपुत्तो सोतापत्तिफले पतिट्ठहि, तथा अदिन्नपुब्बको ब्राह्मणो. सो तावमहन्तं विभवं बुद्धसासने विप्पकिरीति.
मट्ठकुण्डलीवत्थु दुतियं.
३. तिस्सत्थेरवत्थु
अक्कोच्छि मन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरं आरब्भ कथेसि.
सो किरायस्मा तिस्सत्थेरो भगवतो पितुच्छापुत्तो अहोसि, महल्लककाले पब्बजित्वा बुद्धानं उप्पन्नलाभसक्कारं परिभुञ्जन्तो थूलसरीरो आकोटितपच्चाकोटितेहि चीवरेहि निवासेत्वा येभुय्येन विहारमज्झे उपट्ठानसालायं निसीदति. तथागतं दस्सनत्थाय आगता आगन्तुकभिक्खू तं दिस्वा ‘‘एको महाथेरो भविस्सती’’ति सञ्ञाय तस्स सन्तिकं गन्त्वा वत्तं आपुच्छन्ति, पादसम्बाहनादीनि आपुच्छन्ति. सो तुण्ही अहोसि. अथ नं एको दहरभिक्खु ‘‘कतिवस्सा तुम्हे’’ति पुच्छित्वा ‘‘वस्सं नत्थि, महल्लककाले पब्बजिता मय’’न्ति वुत्ते, ‘‘आवुसो, दुब्बिनीत, महल्लक ¶ , अत्तनो पमाणं न जानासि, एत्तके महाथेरे दिस्वा सामीचिकम्ममत्तम्पि न करोसि, वत्ते आपुच्छियमाने तुण्ही होसि, कुक्कुच्चमत्तम्पि ते नत्थी’’ति अच्छरं पहरि. सो खत्तियमानं जनेत्वा ‘‘तुम्हे कस्स सन्तिकं आगता’’ति पुच्छित्वा ‘‘सत्थु सन्तिक’’न्ति वुत्ते ‘‘मं पन ‘को एसो’ति सल्लक्खेथ, मूलमेव वो छिन्दिस्सामी’’ति वत्वा रुदन्तो दुक्खी दुम्मनो सत्थु सन्तिकं अगमासि ¶ . अथ नं सत्था ‘‘किं नु त्वं तिस्स दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति पुच्छि. तेपि भिक्खू ‘‘एस गन्त्वा किञ्चि आलोळं करेय्या’’ति तेनेव ¶ सद्धिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सो सत्थारा पुच्छितो ‘‘इमे मं, भन्ते, भिक्खू अक्कोसन्ती’’ति आह. ‘‘कहं पन त्वं निसिन्नोसी’’ति? ‘‘विहारमज्झे उपट्ठानसालायं, भन्ते’’ति. ‘‘इमे ते भिक्खू आगच्छन्ता दिट्ठा’’ति? ‘‘आम, दिट्ठा, भन्ते’’ति. ‘‘किं उट्ठाय ते पच्चुग्गमनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘परिक्खारग्गहणं आपुच्छित’’न्ति? ‘‘नापुच्छितं, भन्ते’’ति. ‘‘वत्तं वा पानीयं वा आपुच्छित’’न्ति. ‘‘नापुच्छितं भन्ते’’ति? ‘‘आसनं नीहरित्वा अभिवादेत्वा पादसम्बाहनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘तिस्स महल्लकभिक्खूनं सब्बं एतं वत्तं कातब्बं, एतं वत्तं अकरोन्तेन विहारमज्झे निसीदितुं न वट्टति, तवेव दोसो, एते भिक्खू खमापेही’’ति? ‘‘एते मं, भन्ते, अक्कोसिंसु ¶ , नाहं एते खमापेमी’’ति. ‘‘तिस्स मा एवं करि, तवेव दोसो, खमापेहि ने’’ति? ‘‘न खमापेमि, भन्ते’’ति. अथ सत्था ‘‘दुब्बचो एस, भन्ते’’ति भिक्खूहि वुत्ते ‘‘न, भिक्खवे, इदानेव दुब्बचो एस, पुब्बेपि एस दुब्बचोयेवा’’ति वत्वा ‘‘इदानि तावस्स, भन्ते, दुब्बचभावो अम्हेहि ञातो, अतीते एस किं अकासी’’ति वुत्ते ‘‘तेन हि, भिक्खवे, सुणाथा’’ति वत्वा अतीतमाहरि.
अतीते बाराणसियं बाराणसिरञ्ञे रज्जं कारेन्ते देविलो नाम तापसो अट्ठ मासे हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय चत्तारो मासे नगरमुपनिस्साय वसितुकामो हिमवन्ततो आगन्त्वा नगरद्वारे दारके दिस्वा पुच्छि – ‘‘इमं नगरं सम्पत्तपब्बजिता कत्थ वसन्ती’’ति? ‘‘कुम्भकारसालायं, भन्ते’’ति. तापसो कुम्भकारसालं गन्त्वा द्वारे ठत्वा ‘‘सचे ते भग्गव अगरु, वसेय्याम एकरत्तिं सालाय’’न्ति आह. कुम्भकारो ‘‘मय्हं रत्तिं सालायं किच्चं नत्थि, महती साला, यथासुखं वसथ, भन्ते’’ति सालं निय्यादेसि. तस्मिं पविसित्वा निसिन्ने अपरोपि नारदो नाम तापसो हिमवन्ततो आगन्त्वा कुम्भकारं एकरत्तिवासं याचि. कुम्भकारो ‘‘पठमं आगतो इमिना सद्धिं एकतो वसितुकामो भवेय्य वा नो वा, अत्तानं परिमोचेस्सामी’’ति ¶ चिन्तेत्वा ‘‘सचे, भन्ते, पठमं उपगतो रोचेस्सति, तस्स रुचिया वसथा’’ति आह. सो तमुपसङ्कमित्वा ‘‘सचे ते, आचरिय अगरु, मयञ्चेत्थ एकरत्तिं वसेय्यामा’’ति याचि. ‘‘महती साला, पविसित्वा ¶ एकमन्ते वसाही’’ति वुत्ते पविसित्वा पुरेतरं पविट्ठस्स देविलस्स अपरभागे निसीदि. उभोपि सारणीयकथं कथेत्वा निपज्जिंसु.
सयनकाले ¶ नारदो देविलस्स निपज्जनट्ठानञ्च द्वारञ्च सल्लक्खेत्वा निपज्जि. सो पन देविलो निपज्जमानो अत्तनो निपज्जनट्ठाने अनिपज्जित्वा द्वारमज्झे तिरियं निपज्जि. नारदो रत्तिं निक्खमन्तो तस्स जटासु अक्कमि. ‘‘को मं अक्कमी’’ति च वुत्ते, ‘‘आचरिय, अह’’न्ति आह. ‘‘कूटजटिल, अरञ्ञतो आगन्त्वा मम जटासु अक्कमसी’’ति. ‘‘आचरिय, तुम्हाकं इध निपन्नभावं न जानामि, खमथ मे’’ति वत्वा तस्स कन्दन्तस्सेव बहि निक्खमि. इतरो ‘‘अयं पविसन्तोपि मं अक्कमेय्या’’ति परिवत्तेत्वा पादट्ठाने सीसं कत्वा निपज्जि. नारदोपि पविसन्तो ‘‘पठमंपाहं आचरिये अपरज्झिं, इदानिस्स पादपस्सेन पविसिस्सामी’’ति चिन्तेत्वा आगच्छन्तो गीवाय अक्कमि. ‘‘को एसो’’ति च वुत्ते ‘‘अहं, आचरिया’’ति वत्वा ‘‘कूटजटिल, पठमं मम जटासु अक्कमित्वा इदानि गीवाय अक्कमसि, अभिसपिस्सामि त’’न्ति वुत्ते, ‘‘आचरिय, मय्हं दोसो नत्थि, अहं तुम्हाकं एवं निपन्नभावं न जानामि, ‘पठमम्पि मे अपरद्धं, इदानि पादपस्सेन ¶ पविसिस्सामी’ति पविट्ठोम्हि, खमथ मे’’ति आह. ‘‘कूटजटिल, अभिसपिस्सामि त’’न्ति. ‘‘मा एवं करित्थ आचरिया’’ति. सो तस्स वचनं अनादियित्वा –
‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;
पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –
तं अभिसपि एव. नारदो, ‘‘आचरिय, मय्हं दोसो नत्थीति मम वदन्तस्सेव तुम्हे अभिसपथ, यस्स दोसो अत्थि, तस्स मुद्धा फलतु, मा निद्दोसस्सा’’ति वत्वा –
‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;
पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –
अभिसपि. सो पन महानुभावो अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरति. तस्मा ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘आचरियस्सा’’ति ञत्वा तस्मिं अनुकम्पं पटिच्च इद्धिबलेन अरुणुग्गमनं निवारेति.
नागरा ¶ अरुणे अनुग्गच्छन्ते राजद्वारं गन्त्वा, ‘‘देव, तयि रज्जं कारेन्ते अरुणो न उट्ठहति, अरुणं नो उट्ठापेही’’ति कन्दिंसु. राजा अत्तनो कायकम्मादीनि ओलोकेन्तो किञ्चि अयुत्तं अदिस्वा ‘‘किं नु खो कारण’’न्ति चिन्तेत्वा ‘‘पब्बजितानं विवादेन भवितब्ब’’न्ति ¶ परिसङ्कमानो ‘‘कच्चि इमस्मिं नगरे पब्बजिता अत्थी’’ति पुच्छि. ‘‘हिय्यो सायं कुम्भकारसालायं आगता अत्थि देवा’’ति वुत्ते तंखणञ्ञेव राजा ¶ उक्काहि धारियमानाहि तत्थ गन्त्वा नारदं वन्दित्वा एकमन्तं निसिन्नो आह –
‘‘कम्मन्ता नप्पवत्तन्ति, जम्बुदीपस्स नारद;
केन लोको तमोभूतो, तं मे अक्खाहि पुच्छितो’’ति.
नारदो सब्बं तं पवत्तिं आचिक्खित्वा इमिना कारणेन अहं इमिना अभिसपितो, अथाहं ‘‘मय्हं दोसो नत्थि, यस्स दोसो अत्थि, तस्सेव उपरि अभिसपो पततू’’ति वत्वा अभिसपिं. अभिसपित्वा च पन ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘सूरियुग्गमनवेलाय आचरियस्स मुद्धा सत्तधा फलिस्सती’’ति दिस्वा एतस्मिं अनुकम्पं पटिच्च अरुणस्स उग्गमनं न देमीति. ‘‘कथं पन अस्स, भन्ते, अन्तरायो न भवेय्या’’ति. ‘‘सचे मं खमापेय्य, न भवेय्या’’ति. ‘‘तेन हि खमापेही’’ति वुत्ते ‘‘एसो, महाराज, मं जटासु च गीवाय च अक्कमि, नाहं एतं कूटजटिलं खमापेमी’’ति. ‘‘खमापेहि, भन्ते, मा एवं करित्था’’ति. ‘‘न खमापेमी’’ति. ‘‘मुद्धा ते सत्तधा फलिस्सती’’ति वुत्तेपि न खमापेतियेव. अथ नं राजा ‘‘न त्वं अत्तनो रुचिया खमापेस्ससी’’ति हत्थपादकुच्छिगीवासु गाहापेत्वा नारदस्स पादमूले ओनमापेसि. नारदोपि ‘‘उट्ठेहि, आचरिय, खमामि ते’’ति वत्वा, ‘‘महाराज, नायं यथामनेन खमापेति, नगरस्स अविदूरे ¶ एको सरो अत्थि, तत्थ नं सीसे मत्तिकापिण्डं कत्वा गलप्पमाणे उदके ठपापेही’’ति आह. राजा तथा कारेसि. नारदो देविलं आमन्तेत्वा, ‘‘आचरिय, मया इद्धिया विस्सट्ठाय सूरियसन्तापे उट्ठहन्ते उदके निमुज्जित्वा अञ्ञेन ठानेन उत्तरित्वा गच्छेय्यासी’’ति आह. ‘‘तस्स सूरियरंसीहि संफुट्ठमत्तोव मत्तिकापिण्डो सत्तधा फलि, सो निमुज्जित्वा अञ्ञेन ठानेन पलायी’’ति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘तदा, भिक्खवे, राजा आनन्दो अहोसि, देविलो तिस्सो, नारदो अहमेवाति एवं तदापेस दुब्बचोयेवा’’ति ¶ वत्वा तिस्सत्थेरं आमन्तेत्वा, ‘‘तिस्स, भिक्खुनो नाम ‘असुकेनाहं अक्कुट्ठो, असुकेन पहटो, असुकेन जितो, असुको खो मे भण्डं अहासी’ति चिन्तेन्तस्स वेरं नाम न वूपसम्मति, एवं पन अनुपनय्हन्तस्सेव उपसम्मती’’ति वत्वा इमा गाथा अभासि –
‘‘अक्कोच्छि ¶ मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मती’’ति.
तत्थ अक्कोच्छीति अक्कोसि. अवधीति पहरि. अजिनीति ¶ कूटसक्खिओतारणेन वा वादपटिवादेन वा करणुत्तरियकरणेन वा अजेसि. अहासि मेति मम सन्तकं पत्तादीसु किञ्चिदेव अवहरि. ये च तन्ति ये केचि देवता वा मनुस्सा वा गहट्ठा वा पब्बजिता वा तं ‘‘अक्कोच्छि म’’न्तिआदिवत्थुकं कोधं सकटधुरं विय नद्धिना पूतिमच्छादीनि विय च कुसादीहि पुनप्पुनं वेठेत्वा उपनय्हन्ति, तेसं सकिं उप्पन्नं वेरं न सम्मतीति वूपसम्मति. ये च तं नुपनय्हन्तीति असतिया अमनसिकारवसेन वा कम्मपच्चवेक्खणादिवसेन वा ये तं अक्कोसादिवत्थुकं कोधं तयापि कोचि निद्दोसो पुरिमभवे अक्कुट्ठो भविस्सति, पहटो भविस्सति, कूटसक्खिं ओतारेत्वा जितो भविस्सति, कस्सचि ते पसय्ह किञ्चि अच्छिन्नं भविस्सति, तस्मा निद्दोसो हुत्वापि अक्कोसादीनि पापुणासीति एवं न उपनय्हन्ति. तेसु पमादेन उप्पन्नम्पि वेरं इमिना अनुपनय्हनेन निरिन्धनो विय जातवेदो वूपसम्मतीति.
देसनापरियोसाने सतसहस्सभिक्खू सोतापत्तिफलादीनि ¶ पापुणिंसु. धम्मदेसना महाजनस्स सात्थिका अहोसि. दुब्बचोपि सुब्बचोयेव जातोति.
तिस्सत्थेरवत्थु ततियं.
४. काळयक्खिनीवत्थु
न हि वेरेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं वञ्झित्थिं आरब्भ कथेसि.
एको ¶ किर कुटुम्बिकपुत्तो पितरि कालकते खेत्ते च घरे च सब्बकम्मानि अत्तनाव करोन्तो मातरं पटिजग्गि. अथस्स माता ‘‘कुमारिकं ते, तात, आनेस्सामी’’ति आह. ‘‘अम्म ¶ , मा एवं वदेथ, अहं यावजीवं तुम्हे पटिजग्गिस्सामी’’ति. ‘‘तात, खेत्ते च घरे च किच्चं त्वमेव करोसि, तेन मय्हं चित्तसुखं नाम न होति, आनेस्सामी’’ति. सो पुनप्पुनं पटिक्खिपित्वा तुण्ही अहोसि. सा एकं कुलं गन्तुकामा गेहा निक्खमि. अथ नं पुत्तो ‘‘कतरं कुलं गच्छथा’’ति पुच्छित्वा ‘‘असुककुलं नामा’’ति वुत्ते तत्थ गमनं पटिसेधेत्वा अत्तनो अभिरुचितं कुलं आचिक्खि. सा तत्थ गन्त्वा कुमारिकं वारेत्वा दिवसं ववत्थपेत्वा तं आनेत्वा तस्स घरे अकासि. सा वञ्झा अहोसि. अथ नं माता, पुत्त, त्वं अत्तनो रुचिया कुमारिकं आणापेसि, सा इदानि वञ्झा जाता, अपुत्तकञ्च नाम कुलं विनस्सति ¶ , पवेणी न घटीयति, तेन अञ्ञं ते कुमारिकं आनेमीति. तेन ‘‘अलं, अम्मा’’ति वुच्चमानापि पुनप्पुनं कथेसि. वञ्झित्थी तं कथं सुत्वा ‘‘पुत्ता नाम मातापितूनं वचनं अतिक्कमितुं न सक्कोन्ति, इदानि अञ्ञं विजायिनिं इत्थिं आनेत्वा मं दासिभोगेन भुञ्जिस्सति. यंनूनाहं सयमेव एकं कुमारिकं आनेय्य’’न्ति चिन्तेत्वा एकं कुलं गन्त्वा तस्सत्थाय कुमारिकं वारेत्वा ‘‘किं नामेतं, अम्म, वदेसी’’ति तेहि पटिक्खित्ता ‘‘अहं वञ्झा, अपुत्तकं नाम कुलं विनस्सति, तुम्हाकं पन धीता पुत्तं वा धीतरं वा लभित्वा कुटुम्बिकस्स सामिनी भविस्सति, मय्हं सामिकस्स नं देथा’’ति याचित्वा सम्पटिच्छापेत्वा आनेत्वा सामिकस्स घरे अकासि.
अथस्सा एतदहोसि – ‘‘सचायं पुत्तं वा धीतरं वा लभिस्सति, अयमेव कुटुम्बस्स सामिनी भविस्सति. यथा दारकं न लभति, तथेव नं कातुं वट्टती’’ति. अथ नं सा आह – ‘‘अम्म, यदा ते कुच्छियं गब्भो पतिट्ठाति, अथ मे आरोचेय्यासी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गब्भे पतिट्ठिते तस्सा आरोचेसि. इतरिस्सा पन सा सयमेव निच्चं यागुभत्तं देति, अथस्सा ¶ आहारेनेव सद्धिं गब्भपातनभेसज्जमदासि, गब्भो पति. दुतियम्पि गब्भे पतिट्ठिते आरोचेसि ¶ , इतरा दुतियम्पि तथेव पातेसि. अथ नं पटिविस्सकित्थियो पुच्छिंसु – ‘‘कच्चि ते सपत्ति अन्तरायं करोती’’ति? सा तमत्थं आरोचेत्वा ‘‘अन्धबाले, कस्मा एवमकासि, अयं तव इस्सरियभयेन गब्भस्स पातनभेसज्जं योजेत्वा देति, तेन ते गब्भो पतति, मा पुन एवमकत्था’’ति वुत्ता ततियवारे न कथेसि. अथ सा इतरिस्सा उदरं दिस्वा ‘‘कस्मा मय्हं गब्भस्स पतिट्ठितभावं न कथेसी’’ति वत्वा ‘‘त्वं मं आनेत्वा वञ्चेत्वा द्वे वारे गब्भं पातेसि, किमत्थं तुय्हं कथेमी’’ति वुत्ते ‘‘नट्ठा दानिम्ही’’ति चिन्तेत्वा तस्सा पमादं ओलोकेन्ती परिणते गब्भे ओकासं लभित्वा भेसज्जं योजेत्वा अदासि. गब्भो परिणतत्ता पतितुं असक्कोन्तो तिरियं निपति, खरा वेदना उप्पज्जि, जीवितसंसयं पापुणि. सा ‘‘नासितम्हि तया, त्वमेव मं आनेत्वा त्वमेव तयोपि वारे ¶ दारके नासेसि, इदानि अहम्पि नस्सामि, इतो दानि चुता यक्खिनी हुत्वा तव दारके खादितुं समत्था हुत्वा निब्बत्तेय्य’’न्ति पत्थनं पट्ठपेत्वा कालं कत्वा तस्मिंयेव ¶ गेहे मज्जारी हुत्वा निब्बत्ति. इतरम्पि सामिको गहेत्वा ‘‘तया मे कुलूपच्छेदो कतो’’ति कप्परजण्णुकादीहि सुपोथितं पोथेसि. सा तेनेवाबाधेन कालं कत्वा तत्थेव कुक्कुटी हुत्वा निब्बत्ता.
कुक्कुटी न चिरस्सेव अण्डानि विजायि, मज्जारी आगन्त्वा तानि अण्डानि खादि. दुतियम्पि ततियम्पि खादियेव. कुक्कुटी चिन्तेसि – ‘‘तयो वारे मम अण्डानि खादित्वा इदानि मम्पि खादितुकामासी’’ति. ‘‘इतो चुता सपुत्तकं तं खादितुं लभेय्य’’न्ति पत्थनं कत्वा ततो चुता अरञ्ञे दीपिनी हुत्वा निब्बत्ति. इतरा मिगी हुत्वा निब्बत्ति. तस्सा विजातकाले दीपिनी आगन्त्वा तयो वारे पुत्तके खादि. मिगी मरणकाले ‘‘अयं मे तिक्खत्तुं पुत्तके खादित्वा इदानि मम्पि खादिस्सति, इतो दानि चुता एतं सपुत्तकं खादितुं लभेय्य’’न्ति पत्थनं कत्वा इतो चुता यक्खिनी हुत्वा निब्बत्ति. दीपिनीपि तथेव ततो चुता सावत्थियं कुलधीता हुत्वा निब्बत्ति, सा वुद्धिप्पत्ता द्वारगामके पतिकुलं अगमासि, अपरभागे च पुत्तं विजायि. यक्खिनीपि तस्सा पियसहायिकावण्णेन आगन्त्वा ‘‘कुहिं मे सहायिका’’ति ‘‘अन्तोगब्भे विजाता’’ति वुत्ते ‘‘पुत्तं नु खो विजाता, उदाहु धीतरन्ति पस्सिस्सामि न’’न्ति गब्भं पविसित्वा पस्सन्ती विय दारकं गहेत्वा ¶ खादित्वा गता. पुन दुतियवारेपि तथेव खादि. ततियवारे इतरा गरुभारा हुत्वा सामिकं आमन्तेत्वा, ‘‘सामि, इमस्मिं ठाने एका यक्खिनी मम द्वे पुत्ते खादित्वा गता, इदानि ¶ मम कुलगेहं गन्त्वा विजायिस्सामी’’ति कुलगेहं गन्त्वा विजायि.
तदा सा यक्खिनी उदकवारं गता होति. वेस्सवणस्स हि यक्खिनियो वारेन अनोतत्तदहतो सीसपरम्पराय उदकमाहरन्ति. ता चतुमासच्चयेनपि पञ्चमासच्चयेनपि मुच्चन्ति. अपरा यक्खिनियो किलन्तकाया जीवितक्खयम्पि पापुणन्ति. सा पन उदकवारतो मुत्तमत्ताव वेगेन तं घरं गन्त्वा ‘‘कुहिं मे सहायिका’’ति पुच्छि. ‘‘कुहिं नं पस्सिस्ससि, तस्सा इमस्मिं ठाने जातजातदारके यक्खिनी आगन्त्वा खादति, तस्मा कुलगेहं गता’’ति. सा ‘‘यत्थ वा तत्थ वा गच्छतु, न मे मुच्चिस्सती’’ति वेरवेगसमुस्साहितमानसा नगराभिमुखी पक्खन्दि. इतरापि नामग्गहणदिवसे नं दारकं न्हापेत्वा नामं कत्वा, ‘‘सामि, इदानि सकघरं गच्छामा’’ति पुत्तमादाय सामिकेन सद्धिं विहारमज्झे गतमग्गेन गच्छन्ती पुत्तं सामिकस्स दत्वा विहारपोक्खरणिया न्हात्वा सामिके न्हायन्ते ¶ उत्तरित्वा पुत्तस्स थञ्ञं पायमाना ठिता यक्खिनिं आगच्छन्तिं दिस्वा सञ्जानित्वा, ‘‘सामि, वेगेन एहि, अयं सा यक्खिनी, वेगेन एहि, अयं सा यक्खिनी’’ति उच्चासद्दं कत्वा याव तस्स आगमनं ¶ सण्ठातुं असक्कोन्ती निवत्तेत्वा अन्तोविहाराभिमुखी पक्खन्दि.
तस्मिं समये सत्था परिसमज्झे धम्मं देसेसि. सा पुत्तं तथागतस्स पादपिट्ठे निपज्जापेत्वा ‘‘तुम्हाकं मया एस दिन्नो, पुत्तस्स मे जीवितं देथा’’ति आह. द्वारकोट्ठके अधिवत्थो सुमनदेवो नाम यक्खिनिया अन्तो पविसितुं नादासि. सत्था आनन्दत्थेरं आमन्तेत्वा ‘‘गच्छ, आनन्द, तं यक्खिनिं पक्कोसाही’’ति आह. थेरो पक्कोसि. इतरा ‘‘अयं, भन्ते, आगच्छती’’ति आह. सत्था ‘‘एतु, मा सद्दमकासी’’ति वत्वा तं आगन्त्वा ठितं ‘‘कस्मा एवं करोसि, सचे तुम्हे मादिसस्स बुद्धस्स सम्मुखीभावं नागमिस्सथ, अहिनकुलानं विय अच्छफन्दनानं विय काकोलूकानं विय च कप्पट्ठितिकं वो वेरं अभविस्स ¶ , कस्मा वेरं पटिवेरं करोथ. वेरञ्हि अवेरेन उपसम्मति, नो वेरेना’’ति वत्वा इमं गाथमाह –
‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो’’ति.
तत्थ न हि वेरेनाति यथा हि खेळसिङ्घाणिकादीहि असुचीहि मक्खितं ठानं तेहेव असुचीहि धोवन्ता सुद्धं ¶ निग्गन्धं कातुं न सक्कोन्ति, अथ खो तं ठानं भिय्योसोमत्ताय असुद्धतरञ्चेव दुग्गन्धतरञ्च होति; एवमेव अक्कोसन्तं पच्चक्कोसन्तो पहरन्तं पटिपहरन्तो वेरेन वेरं वूपसमेतुं न सक्कोति, अथ खो भिय्यो भिय्यो वेरमेव करोति. इति वेरानि नाम वेरेन किस्मिञ्चि काले न सम्मन्ति, अथ खो वड्ढन्तियेव. अवेरेन च सम्मन्तीति यथा पन तानि खेळादीनि असुचीनि विप्पसन्नेन उदकेन धोवियमानानि नस्सन्ति, तं ठानं सुद्धं होति सुगन्धं; एवमेव अवेरेन खन्तिमेत्तोदकेन योनिसो मनसिकारेन पच्चवेक्खणेन वेरानि वूपसम्मन्ति पटिप्पस्सम्भन्ति अभावं गच्छन्ति. एस धम्मो सनन्तनोति एस अवेरेन वेरूपसमनसङ्खातो पोराणको धम्मो; सब्बेसं बुद्धपच्चेकबुद्धखीणासवानं गतमग्गोति.
गाथापरियोसाने यक्खिनी सोतापत्तिफले पतिट्ठहि. सम्पत्तपरिसायपि धम्मदेसना सात्थिका अहोसि.
सत्था ¶ तं इत्थिं आह – ‘‘एतिस्सा तव पुत्तं देही’’ति. ‘‘भायामि, भन्ते’’ति. ‘‘मा भायि, नत्थि ते एतं निस्साय परिपन्थो’’ति आह. सा तस्सा पुत्तमदासि. सा तं चुम्बित्वा आलिङ्गेत्वा पुन मातुयेव दत्वा रोदितुं आरभि. अथ नं सत्था ‘‘किमेत’’न्ति पुच्छि. ‘‘भन्ते, अहं पुब्बे यथा वा तथा वा जीविकं कप्पेन्तीपि कुच्छिपूरं नालत्थं, इदानि कथं जीविस्सामी’’ति. अथ नं सत्था ‘‘मा चिन्तयी’’ति समस्सासेत्वा तं इत्थिमाह – ‘‘इमं नेत्वा ¶ अत्तनो गेहे निवासापेत्वा अग्गयागुभत्तेहि पटिजग्गाही’’ति. सा तं नेत्वा पिट्ठिवंसे पतिट्ठापेत्वा अग्गयागुभत्तेहि पटिजग्गि, तस्सा वीहिपहरणकाले मुसलग्गेन मुद्धं पहरन्तं विय उपट्ठासि. सा सहायिकं आमन्तेत्वा ‘‘इमस्मिं ठाने वसितुं न सक्कोमि, अञ्ञत्थ मं पतिट्ठापेही’’ति वत्वा मुसलसालाय उदकचाटियं उद्धने निब्बकोसे सङ्कारकूटे गामद्वारे चाति एतेसु ठानेसु ¶ पतिट्ठापितापि इध मे मुसलेन सीसं भिन्दन्तं विय उपट्ठाति, इध दारका उच्छिट्ठोदकं ओतारेन्ति, इध सुनखा निपज्जन्ति, इध दारका असुचिं करोन्ति, इध कचवरं छड्डेन्ति, इध गामदारका लक्खयोग्गं करोन्तीति सब्बानि तानि पटिक्खिपि. अथ नं बहिगामे विवित्तोकासे पतिट्ठापेत्वा तत्थ तस्सा अग्गयागुभत्तादीनि हरित्वा पटिजग्गि. सा यक्खिनी एवं चिन्तेसि – ‘‘अयं मे सहायिका इदानि बहूपकारा, हन्दाहं किञ्चि पटिगुणं करोमी’’ति. सा ‘‘इमस्मिं संवच्छरे सुब्बुट्ठिका भविस्सति, थलट्ठाने सस्सं करोहि, इमस्मिं संवच्छरे दुब्बुट्ठिका भविस्सति, निन्नट्ठानेयेव सस्सं करोही’’ति सहायिकाय आरोचेति. सेसजनेहि कतसस्सं अतिउदकेन वा अनोदकेन वा नस्सति, तस्सा अतिविय सम्पज्जति. अथ नं सेसजना, ‘‘अम्म, तया कतसस्सं नेव अच्चोदकेन, न अनुदकेन नस्सति, सुब्बुट्ठिदुब्बुट्ठिभावं ञत्वा कम्मं करोसि, किं नु खो एत’’न्ति पुच्छिंसु. ‘‘अम्हाकं सहायिका यक्खिनी सुब्बुट्ठिदुब्बुट्ठिभावं ¶ आचिक्खति, मयं तस्सा वचनेन थलेसु निन्नेसु सस्सानि करोम, तेन नो सम्पज्जति. किं न पस्सथ? निबद्धं अम्हाकं गेहतो यागुभत्तादीनि हरियमानानि, तानि एतिस्सा हरीयन्ति, तुम्हेपि एतिस्सा अग्गयागुभत्तादीनि हरथ, तुम्हाकम्पि कम्मन्ते ओलोकेस्सती’’ति. अथस्सा सकलनगरवासिनो सक्कारं करिंसु. सापि ततो पट्ठाय सब्बेसं कम्मन्ते ओलोकेन्ती लाभग्गप्पत्ता अहोसि महापरिवारा. सा अपरभागे अट्ठ सलाकभत्तानि पट्ठपेसि. तानि यावज्जकाला दीयन्तियेवाति.
काळयक्खिनीवत्थु चतुत्थं.
५. कोसम्बकवत्थु
परे ¶ च न विजानन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसम्बके भिक्खू आरब्भ कथेसि.
कोसम्बियञ्हि घोसितारामे पञ्चसतपञ्चसतपरिवारा द्वे भिक्खू विहरिंसु विनयधरो च धम्मकथिको च. तेसु धम्मकथिको एकदिवसं ¶ सरीरवलञ्जं कत्वा उदककोट्ठके आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. पच्छा विनयधरो तत्थ ¶ पविट्ठो तं उदकं दिस्वा निक्खमित्वा इतरं पुच्छि, ‘‘आवुसो, तया उदकं ठपित’’न्ति? ‘‘आम, आवुसो’’ति. ‘‘किं पनेत्थ आपत्तिभावं न जानासी’’ति? ‘‘आम, न जानामी’’ति. ‘‘होति, आवुसो, एत्थ आपत्ती’’ति. ‘‘तेन हि पटिकरिस्सामि न’’न्ति. ‘‘सचे पन ते, आवुसो, असञ्चिच्च अस्सतिया कतं, नत्थि आपत्ती’’ति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि. विनयधरोपि अत्तनो निस्सितकानं ‘‘अयं धम्मकथिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे अनापत्तीति वत्वा इदानि आपत्तीति वदति, मुसावादी एसो’’ति. ते गन्त्वा ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति आहंसु. ते एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु. कतो विनयधरो ओकासं लभित्वा धम्मकथिकस्स आपत्तिया अदस्सने उक्खेपनीयकम्ममकासि. ततो पट्ठाय तेसं पच्चयदायका उपट्ठाकापि द्वे कोट्ठासा अहेसुं, ओवादपटिग्गाहका भिक्खुनियोपि आरक्खदेवतापि तासं सन्दिट्ठसम्भत्ता आकासट्ठदेवतापीति याव ब्रह्मलोका सब्बेपि पुथुज्जना द्वे पक्खा अहेसुं. चातुमहाराजिकं आदिं कत्वा याव अकनिट्ठभावना पन एकनिन्नादं कोलाहलं अगमासि.
अथेको अञ्ञतरो भिक्खु तथागतमुपसङ्कमित्वा उक्खेपकानं विनयधरअन्तेवासिकानं ‘‘धम्मिकेनेवायं विनयकम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खित्तानुवत्तकानं ¶ धम्मकथिकअन्तेवासिकानं पन ‘‘अधम्मिकेनेव कम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खेपकेहि वारियमानानम्पि च तेसं तं अनुपरिवारेत्वा विचरणभावञ्च आरोचेसि भगवा ‘‘समग्गा किर होन्तू’’ति द्वे वारे पेसेत्वा ‘‘न इच्छन्ति, भन्ते, समग्गा भवितु’’न्ति सुत्वा ततियवारे ‘‘भिन्नो भिक्खुसङ्घो, भिन्नो भिक्खुसङ्घो’’ति तेसं सन्तिकं गन्त्वा उक्खेपकानं उक्खेपने, इतरेसञ्च आपत्तिया अदस्सने आदीनवं कथेत्वा पुन तेसं तत्थेव ¶ एकसीमायं उपोसथादीनि ¶ अनुजानित्वा भत्तग्गादीसु भण्डनजातानं ‘‘आसनन्तरिकाय निसीदितब्ब’’न्ति (महाव. ४५६) भत्तग्गे वत्तं पञ्ञापेत्वा ‘‘इदानिपि भण्डनजाताव विहरन्ती’’ति सुत्वा तत्थ गन्त्वा ‘‘अलं, भिक्खवे, मा भण्डन’’न्तिआदीनि वत्वा, ‘‘भिक्खवे, भण्डनकलहविग्गहविवादा नामेते अनत्थकारका. कलहं निस्साय हि लटुकिकापि सकुणिका हत्थिनागं जीवितक्खयं पापेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेत्वा, ‘‘भिक्खवे, समग्गा होथ, मा विवदथ. विवादं निस्साय हि अनेकसतसहस्सा वट्टकापि जीवितक्खयं पत्ता’’ति वट्टकजातकं (जा. १.१.११८) कथेसि. एवम्पि तेसु भगवतो वचनं अनादियन्तेसु अञ्ञतरेन धम्मवादिना तथागतस्स विहेसं अनिच्छन्तेन ‘‘आगमेतु, भन्ते भगवा, धम्मसामि, अप्पोस्सुक्को, भन्ते भगवा, दिट्ठधम्मसुखविहारमनुयुत्तो ¶ विहरतु, मयमेव तेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति (महाव. ४५७; म. नि. ३.२३६) वुत्ते अतीतं आहरि –
भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो नाम कासिराजा अहोसि. ब्रह्मदत्तेन दीघीतिस्स कोसलरञ्ञो रज्जं अच्छिन्दित्वा अञ्ञातकवेसेन वसन्तस्स पितुनो मारितभावञ्चेव दीघावुकुमारेन अत्तनो जीविते दिन्ने ततो पट्ठाय तेसं समग्गभावञ्च कथेत्वा ‘‘तेसञ्हि नाम, भिक्खवे, राजूनं आदिन्नदण्डानं आदिन्नसत्थानं एवरूपं खन्तिसोरच्चं भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाखाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति ओवदित्वापि नेव ते समग्गे कातुं असक्खि. सो ताय आकिण्णविहारताय उक्कण्ठितो ‘‘अहं खो इदानि आकिण्णो दुक्खं विहरामि, इमे च भिक्खू मम वचनं न करोन्ति. यंनूनाहं एककोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति चिन्तेत्वा कोसम्बियं पिण्डाय चरित्वा अनपलोकेत्वा भिक्खुसङ्घं एककोव अत्तनो पत्तचीवरमादाय बालकलोणकगामं गन्त्वा तत्थ भगुत्थेरस्स एकचारिकवत्तं कथेत्वा पाचिनवंसमिगदाये तिण्णं कुलपुत्तानं सामग्गियानिसंसं कथेत्वा येन ¶ पालिलेय्यकं ¶ अत्थि, तदवसरि. तत्र सुदं भगवा पालिलेय्यकं उपनिस्साय रक्खितवनसण्डे भद्दसालमूले पालिलेय्यकेन हत्थिना उपट्ठियमानो फासुकं वस्सावासं वसि.
कोसम्बिवासिनोपि खो उपासका विहारं गन्त्वा सत्थारं अपस्सन्ता ‘‘कुहिं, भन्ते, सत्था’’ति पुच्छित्वा ‘‘पालिलेय्यकवनसण्डं गतो’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हे समग्गे कातुं वायमि, मयं पन न समग्गा अहुम्हा’’ति. ‘‘किं, भन्ते, तुम्हे सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्ते समग्गा नाहुवत्था’’ति? ‘‘एवमावुसो’’ति. ‘‘मनुस्सा इमे ¶ सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्तेपि समग्गा न जाता, मयं इमे निस्साय सत्थारं दट्ठुं न लभिम्हा, इमेसं नेव आसनं दस्साम, न अभिवादनादीनि करिस्सामा’’ति ततो पट्ठाय तेसं सामीचिमत्तम्पि न करिंसु. ते अप्पाहारताय सुस्समाना कतिपाहेनेव उजुका हुत्वा अञ्ञमञ्ञं अच्चयं देसेत्वा खमापेत्वा ‘‘उपासका मयं समग्गा जाता, तुम्हेपि नो पुरिमसदिसा होथा’’ति आहंसु. ‘‘खमापितो पन वो, भन्ते, सत्था’’ति. ‘‘न खमापितो, आवुसो’’ति. ‘‘तेन हि सत्थारं खमापेथ, सत्थु खमापितकाले मयम्पि तुम्हाकं पुरिमसदिसा भविस्सामा’’ति. ते अन्तोवस्सभावेन सत्थु सन्तिकं गन्तुं अविसहन्ता दुक्खेन तं अन्तोवस्सं वीतिनामेसुं. सत्था पन तेन हत्थिना उपट्ठियमानो सुखं वसि. सोपि हि हत्थिनागो गणं पहाय फासुविहारत्थायेव ¶ तं वनसण्डं पाविसि.
यथाह – ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थीनीहि हत्थिकलभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा चस्स मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, यंनूनाहं एकोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति (महाव. ४६७; उदा. ३५). अथ खो सो हत्थिनागो यूथा अपक्कम्म येन पालिलेय्यकं रक्खितवनसण्डं भद्दसालमूलं, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा पन भगवन्तं वन्दित्वा ओलोकेन्तो अञ्ञं किञ्चि अदिस्वा भद्दसालमूलं पादेनेव पहरन्तो तच्छेत्वा सोण्डाय साखं गहेत्वा सम्मज्जि. ततो पट्ठाय सोण्डाय ¶ घटं गहेत्वा पानीयं परिभोजनीयं उपट्ठापेति, उण्होदकेन अत्थे सति उण्होदकं पटियादेति. कथं? हत्थेन कट्ठानि घंसित्वा अग्गिं सम्पादेति, तत्थ दारूनि पक्खिपन्तो अग्गिं जालेत्वा तत्थ पासाणे पक्खिपित्वा पचित्वा दारुदण्डकेन पवट्टेत्वा परिच्छिन्नाय खुद्दकसोण्डिकाय खिपति, ततो हत्थं ओतारेत्वा उदकस्स तत्तभावं जानित्वा गन्त्वा सत्थारं वन्दति. सत्था ‘‘उदकं ते तापितं पालिलेय्यका’’ति वत्वा तत्थ गन्त्वा न्हायति ¶ . अथस्स नानाविधानि फलानि आहरित्वा देति. यदा पन सत्था गामं पिण्डाय पविसति, तदा सत्थु पत्तचीवरमादाय कुम्भे पतिट्ठपेत्वा सत्थारा सद्धिंयेव गच्छति. सत्था गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तया गन्तुं न सक्का, आहार मे पत्तचीवर’’न्ति आहरापेत्वा गामं पिण्डाय पाविसि. सोपि याव सत्थु निक्खमना तत्थेव ठत्वा आगमनकाले पच्चुग्गमनं कत्वा पुरिमनयेनेव पत्तचीवरं गहेत्वा वसनट्ठाने ओतारेत्वा वत्तं दस्सेत्वा साखाय बीजति, रत्तिं वाळमिगपरिपन्थनिवारणत्थं महन्तं दण्डं सोण्डाय गहेत्वा ‘‘सत्थारं रक्खिस्सामी’’ति याव अरुणुग्गमना वनसण्डस्स अन्तरन्तरेन विचरति, ततो ¶ पट्ठाययेव किर सो वनसण्डो पालिलेय्यकरक्खितवनसण्डो नाम जातो. अरुणे उग्गते मुखोदकदानं आदिं कत्वा तेनेवूपायेन सब्बवत्तानि करोति.
अथेको मक्कटो तं हत्थिं उट्ठाय समुट्ठाय दिवसे दिवसे तथागतस्स आभिसमाचारिकं करोन्तं दिस्वा ‘‘अहम्पि किञ्चिदेव करिस्सामी’’ति विचरन्तो एकदिवसं निम्मक्खिकं दण्डकमधुं दिस्वा दण्डकं भञ्जित्वा दण्डकेनेव सद्धिं मधुपटलं सत्थु सन्तिकं आहरित्वा कदलिपत्तं छिन्दित्वा तत्थ ठपेत्वा अदासि ¶ . सत्था गण्हि. मक्कटो ‘‘करिस्सति नु खो परिभोगं न करिस्सती’’ति ओलोकेन्तो गहेत्वा निसिन्नं दिस्वा ‘‘किं नु खो’’ति चिन्तेत्वा दण्डकोटियं गहेत्वा परिवत्तेत्वा उपधारेन्तो अण्डकानि दिस्वा तानि सणिकं अपनेत्वा पुन अदासि. सत्था परिभोगमकासि. सो तुट्ठमानसो तं तं साखं गहेत्वा नच्चन्तोव अट्ठासि. अथस्स गहितसाखापि अक्कन्तसाखापि भिज्जिंसु. सो एकस्मिं खाणुमत्थके पतित्वा निविट्ठगत्तो सत्थरि पसन्नेनेव चित्तेन ¶ कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने निब्बत्ति, अच्छरासहस्सपरिवारो मक्कटदेवपुत्तो नाम अहोसि.
तथागतस्स तत्थ हत्थिनागेन उपट्ठियमानस्स वसनभावो सकलजम्बुदीपे पाकटो अहोसि. सावत्थिनगरतो ‘‘अनाथपिण्डिको विसाखा च महाउपासिका’’तिएवमादीनि महाकुलानि आनन्दत्थेरस्स सासनं पहिणिंसु ‘‘सत्थारं नो, भन्ते, दस्सेथा’’ति. दिसावासिनोपि पञ्चसता भिक्खू वुट्ठवस्सा आनन्दत्थेरं उपसङ्कमित्वा ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा, साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति याचिंसु. थेरो ते भिक्खू आदाय तत्थ गन्त्वा ‘‘तेमासं एकविहारिनो तथागतस्स सन्तिकं एत्तकेहि भिक्खूहि सद्धिं उपसङ्कमितुं ¶ अयुत्त’’न्ति चिन्तेत्वा ते भिक्खू बहि ठपेत्वा एककोव सत्थारं उपसङ्कमि. पालिलेय्यको तं दिस्वा दण्डमादाय पक्खन्दि. सत्था ओलोकेत्वा अपेहि ‘‘अपेहि पालिलेय्यक, मा निवारयि, बुद्धुपट्ठाको एसो’’ति आह. सो तत्थेव दण्डं छड्डेत्वा पत्तचीवरपटिग्गहणं आपुच्छि. थेरो नादासि. नागो ‘‘सचे उग्गहितवत्तो भविस्सति, सत्थु निसीदनपासाणफलके अत्तनो परिक्खारं न ठपेस्सती’’ति चिन्तेसि. थेरो पत्तचीवरं भूमियं ठपेसि. वत्तसम्पन्ना हि गरूनं आसने वा सयने वा अत्तनो परिक्खारं न ठपेन्ति.
थेरो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘आनन्द, एकोव आगतोसी’’ति पुच्छित्वा पञ्चसतेहि भिक्खूहि सद्धिं आगतभावं सुत्वा ‘‘कहं पनेते’’ति वत्वा ¶ ‘‘तुम्हाकं चित्तं अजानन्तो बहि ठपेत्वा आगतोम्ही’’ति वुत्ते ‘‘पक्कोसाहि ने’’ति आह. थेरो तथा अकासि. ते भिक्खू आगन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा तेहि भिक्खूहि, ‘‘भन्ते भगवा, हि बुद्धसुखुमालो चेव खत्तियसुखुमालो च, तुम्हेहि तेमासं एककेहि तिट्ठन्तेहि निसीदन्तेहि च दुक्करं कतं, वत्तपटिवत्तकारकोपि मुखोदकादिदायकोपि नाहोसि मञ्ञे’’ति वुत्ते, ‘‘भिक्खवे, पालिलेय्यकहत्थिना मम सब्बकिच्चानि कतानि. एवरूपञ्हि सहायं लभन्तेन ¶ एकतोव वसितुं युत्तं, अलभन्तस्स एकचारिकभावोव ¶ सेय्यो’’ति वत्वा इमा नागवग्गे तिस्सो गाथा अभासि –
‘‘सचे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि,
चरेय्य तेनत्तमनो सतीमा.
‘‘नो चे लभेथ निपकं सहायं,
सद्धिंचरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय,
एको चरे मातङ्गरञ्ञेव नागो.
‘‘एकस्स चरितं सेय्यो,
नत्थि बाले सहायता;
एको चरे न च पापानि कयिरा,
अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति. (महाव. ४६४; म. नि. ३.२३७; ध. प. ३२८-३३०; सु. नि. ४५-४६);
गाथापरियोसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसु. आनन्दत्थेरोपि अनाथपिण्डिकादीहि पेसितसासनं आरोचेत्वा, ‘‘भन्ते, अनाथपिण्डिकप्पमुखा ते पञ्च अरियसावककोटियो तुम्हाकं आगमनं पच्चासीसन्ती’’ति आह. सत्था ‘‘तेन हि गण्हाहि पत्तचीवर’’न्ति पत्तचीवरं गाहापेत्वा निक्खमि. नागो गन्त्वा गतमग्गे तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘तुम्हाकं, भिक्खवे, भिक्खं दातुं पच्चासीसति, दीघरत्तं खो पनायं ¶ मय्हं उपकारको, नास्स चित्तं कोपेतुं वट्टति, निवत्तथ, भिक्खवे’’ति सत्था भिक्खू गहेत्वा ¶ निवत्ति. हत्थीपि वनसण्डं पविसित्वा पनसकदलिफलादीनि नानाफलानि संहरित्वा रासिं कत्वा पुनदिवसे भिक्खूनं अदासि. पञ्चसता भिक्खू सब्बानि खेपेतुं नासक्खिंसु. भत्तकिच्चपरियोसाने सत्था पत्तचीवरं गाहेत्वा निक्खमि. नागो भिक्खूनं अन्तरन्तरेन गन्त्वा सत्थु पुरतो तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘अयञ्हि भिक्खवे, तुम्हे पेसेत्वा मं निवत्तेतुकामो’’ति. अथ नं सत्था ‘‘पालिलेय्यक, इदं पन ¶ मम अनिवत्तगमनं, तव इमिना अत्तभावेन झानं वा विपस्सनं वा मग्गफलं वा नत्थि, तिट्ठ त्व’’न्ति आह. तं सुत्वा नागो मुखे सोण्डं पक्खिपित्वा रोदन्तो पच्छतो पच्छतो अगमासि. सो हि सत्थारं निवत्तेतुं लभन्तो तेनेव नियामेन यावजीवं पटिजग्गेय्य, सत्था पन तं गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तव अभूमि, मनुस्सावासो सपरिपन्थो, तिट्ठ त्व’’न्ति आह. सो रोदमानो तत्थेव ठत्वा सत्थरि चक्खुपथं विजहन्ते हदयेन फलितेन कालं कत्वा सत्थरि पसादेन तावतिंसभवने तिंसयोजनिके कनकविमाने अच्छरासहस्समज्झे निब्बत्ति, पालिलेय्यकदेवपुत्तोयेवस्स नामं अहोसि.
सत्थापि अनुपुब्बेन जेतवनं अगमासि. कोसम्बका भिक्खू ¶ ‘‘सत्था किर सावत्थिं आगतो’’ति सुत्वा सत्थारं खमापेतुं तत्थ अगमंसु. कोसलराजा ‘‘ते किर कोसम्बका भण्डनकारका भिक्खू आगच्छन्ती’’ति सुत्वा सत्थारं उपसङ्कमित्वा ‘‘अहं, भन्ते, तेसं मम विजितं पविसितुं न दस्सामी’’ति आह. ‘‘महाराज, सीलवन्ता एते भिक्खू, केवलं अञ्ञमञ्ञं विवादेन मम वचनं न गण्हिंसु, इदानि मं खमापेतुं आगच्छन्ति, आगच्छन्तु महाराजा’’ति. अनाथपिण्डिकोपि ‘‘अहं, भन्ते, तेसं विहारं पविसितुं न दस्सामी’’ति वत्वा तथेव भगवता पटिक्खित्तो तुण्ही अहोसि. सावत्थियं अनुप्पत्तानं पन तेसं भगवा एकमन्ते विवित्तं कारापेत्वा सेनासनं दापेसि. अञ्ञे भिक्खू तेहि सद्धिं नेव एकतो निसीदन्ति, न तिट्ठन्ति, आगतागता सत्थारं पुच्छन्ति – ‘‘कतमेते, भन्ते, भण्डनकारका कोसम्बका भिक्खू’’ति? सत्था ‘‘एते’’ति दस्सेति. ‘‘एते किर ते, एते किर ते’’ति आगतागतेहि अङ्गुलिका दस्सियमाना लज्जाय सीसं उक्खिपितुं असक्कोन्ता भगवतो पादमूले निपज्जित्वा भगवन्तं खमापेसुं. सत्था ‘‘भारियं वो, भिक्खवे, कतं, तुम्हे हि नाम मादिसस्स बुद्धस्स सन्तिके पब्बजित्वा मयि सामग्गिं करोन्ते मम वचनं न करित्थ, पोराणकपण्डितापि वज्झप्पत्तानं मातापितूनं ओवादं ¶ सुत्वा तेसु जीविता वोरोपियमानेसुपि तं अनतिक्कमित्वा पच्छा द्वीसु रट्ठेसु रज्जं कारयिंसू’’ति वत्वा पुनदेव ¶ कोसम्बिकजातकं (जा. १.९.१० आदयो) कथेत्वा ‘‘एवं, भिक्खवे, दीघावुकुमारो मातापितूसु ¶ जीविता वोरोपियमानेसुपि तेसं ओवादं अनतिक्कमित्वा पच्छा ब्रह्मदत्तस्स धीतरं लभित्वा द्वीसु कासिकोसलरट्ठेसु रज्जं कारेसि, तुम्हेहि पन मम वचनं अकरोन्तेहि भारियं कत’’न्ति वत्वा इमं गाथमाह –
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा’’ति.
तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते तत्थ सङ्घमज्झे कोलाहलं करोन्ता ‘‘मयं यमामसे उपरमाम विनस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न विजानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता ‘‘मयं मच्चुसन्तिकं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्तीति. अथ वा परे चाति पुब्बे मया ‘‘मा, भिक्खवे, भण्डन’’न्तिआदीनि वत्वा ओवदियमानापि मम ओवादस्स अपटिग्गहणेन अतिक्कमनेन अमामका ¶ परे नाम. ‘‘मयं छन्दादिवसेन मिच्छागाहं गहेत्वा एत्थ सङ्घमज्झे यमामसे भण्डनादीनं वुद्धिया वायमामा’’ति न विजानन्ति. इदानि पन योनिसो पच्चवेक्खमाना तत्थ तुम्हाकं अन्तरे ये च पण्डितपुरिसा ‘‘पुब्बे मयं छन्दादिवसेन वायमन्ता अयोनिसो पटिपन्ना’’ति विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय इमे दानि कलहसङ्खाता मेधगा सम्मन्तीति अयमेत्थ अत्थोति.
गाथापरियोसाने सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.
कोसम्बकवत्थु पञ्चमं.
६. महाकाळत्थेरवत्थु
सुभानुपस्सिन्ति इमं धम्मदेसनं सत्था सेतब्यनगरं उपनिस्साय सिंसपावने विहरन्तो चूळकाळमहाकाळे आरब्भ कथेसि.
सेतब्यनगरवासिनो ¶ हि चूळकाळो, मज्झिमकाळो, महाकाळोति तयो भातरो कुटुम्बिका ¶ . तेसु जेट्ठकनिट्ठा दिसासु विचरित्वा पञ्चहि सकटसतेहि भण्डं आहरन्ति, मज्झिमकाळो आभतं विक्किणाति. अथेकस्मिं समये ते उभोपि भातरो ¶ पञ्चहि सकटसतेहि नानाभण्डं गहेत्वा सावत्थिं गन्त्वा सावत्थिया च जेतवनस्स च अन्तरे सकटानि मोचयिंसु. तेसु महाकाळो सायन्हसमये मालागन्धादिहत्थे सावत्थिवासिनो अरियसावके धम्मस्सवनाय गच्छन्ते दिस्वा ‘‘कुहिं इमे गच्छन्ती’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘अहम्पि गमिस्सामी’’ति चिन्तेत्वा कनिट्ठं आमन्तेत्वा, ‘‘तात, तेसु सकटेसु अप्पमत्तो होहि, अहं धम्मं सोतुं गच्छामी’’ति वत्वा गन्त्वा तथागतं वन्दित्वा परिसपरियन्ते निसीदि. सत्था तं दिस्वा तस्स अज्झासयवसेन अनुपुब्बिं कथं कथेन्तो दुक्खक्खन्धसुत्तादिवसेन (म. नि. १.१६३ आदयो) अनेकपरियायेन कामानं आदीनवं ओकारं संकिलेसञ्च कथेसि. तं सुत्वा महाकाळो ‘‘सब्बं किर पहाय गन्तब्बं, परलोकं गच्छन्तं नेव भोगा, न ञातका च अनुगच्छन्ति, किं मे घरावासेन पब्बजिस्सामी’’ति चिन्तेत्वा महाजने सत्थारं वन्दित्वा पक्कन्ते सत्थारं पब्बज्जं याचित्वा सत्थारा ‘‘नत्थि ते कोचि अपलोकेतब्बो’’ति वुत्ते, ‘‘कनिट्ठो मे, भन्ते, अत्थी’’ति वत्वा तेन हि ‘‘अपलोकेहि न’’न्ति वुत्ते, ‘‘साधु, भन्ते’’ति वत्वा गन्त्वा कनिट्ठं पक्कोसापेत्वा, ‘‘तात, इमं सब्बं सापतेय्यं पटिपज्जाही’’ति आह. ‘‘तुम्हे ¶ पन किं करिस्सथ भातिका’’ति? ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. सो तं नानप्पकारेहि याचित्वा निवत्तेतुं असक्कोन्तो ‘‘साधु, सामि, यथा अज्झासयं करोथा’’ति आह. महाकाळो गन्त्वा सत्थु सन्तिके पब्बजि. ‘‘अहं भातिकं गहेत्वाव उप्पब्बजिस्सामी’’ति चूळकाळोपि पब्बजि. अपरभागे महाकाळो उपसम्पदं लभित्वा सत्थारं उपसङ्कमित्वा सासने धुरानि पुच्छित्वा सत्थारा द्वीसु धुरेसु कथितेसु ‘‘अहं, भन्ते, महल्लककाले पब्बजितत्ता गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता कम्मट्ठानं कथापेत्वा सोसानिकधुतङ्गं समादाय पठमयामातिक्कन्ते सब्बेसु निद्दं ओक्कन्तेसु सुसानं गन्त्वा पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं आगच्छति.
अथेका ¶ सुसानगोपिका काली नाम छवडाहिका थेरस्स ठितट्ठानं निसिन्नट्ठानं चङ्कमितट्ठानञ्च दिस्वा ‘‘को नु खो इधागच्छति, परिग्गण्हिस्सामि न’’न्ति परिग्गण्हितुं असक्कोन्ती एकदिवसं सुसानकुटिकायमेव दीपं जालेत्वा पुत्तधीतरो आदाय गन्त्वा एकमन्ते निलीयमाना मज्झिमयामे थेरं आगच्छन्तं दिस्वा गन्त्वा वन्दित्वा, ‘‘अय्यो, नो, भन्ते, इमस्मिं ठाने विहरती’’ति आह. ‘‘आम, उपासिके’’ति. ‘‘भन्ते, सुसाने विहरन्तेहि ¶ नाम वत्तं उग्गण्हितुं वट्टती’’ति. थेरो ‘‘किं पन मयं तया कथितवत्ते वत्तिस्सामा’’ति अवत्वा ‘‘किं कातुं वट्टति उपासिके’’ति आह. ‘‘भन्ते, सोसानिकेहि नाम ¶ सुसाने वसनभावो सुसानगोपकानञ्च विहारे महाथेरस्स च गामभोजकस्स च कथेतुं वट्टती’’ति. ‘‘थेरो किं कारणा’’ति? ‘‘कतकम्मा चोरा धनसामिकेहि पदानुपदं अनुबद्धा सुसाने भण्डकं छड्डेत्वा पलायन्ति, अथ मनुस्सा सोसानिकानं परिपन्थं करोन्ति, एतेसं पन कथिते ‘मयं इमस्स भद्दन्तस्स एत्तकं नाम कालं एत्थ वसनभावं जानाम, अचोरो एसो’ति उपद्दवं निवारेन्ति. तस्मा एतेसं कथेतुं वट्टती’’ति.
‘‘थेरो अञ्ञं किं कातब्ब’’न्ति? ‘‘भन्ते, सुसाने वसन्तेन नाम अय्येन मच्छमंसतिलपिट्ठतेलगुळादीनि वज्जेतब्बानि, दिवा न निद्दायितब्बं, कुसीतेन न भवितब्बं, आरद्धवीरियेन भवितब्बं, असठेन अमायाविना हुत्वा कल्याणज्झासयेन भवितब्बं, सायं सब्बेसु सुत्तेसु विहारतो आगन्तब्बं, पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं गन्तब्बं. सचे, भन्ते, अय्यो इमस्मिं ठाने एवं विहरन्तो पब्बजितकिच्चं मत्थकं पापेतुं सक्खिस्सति, सचे मतसरीरं आनेत्वा छड्डेन्ति, अहं कम्बलकूटागारं आरोपेत्वा गन्धमालादीहि सक्कारं कत्वा सरीरकिच्चं करिस्सामि. नो चे सक्खिस्सति, चितकं आरोपेत्वा अग्गिं जालेत्वा सङ्कुना आकड्ढित्वा बहि ¶ खिपित्वा फरसुना कोट्टेत्वा खण्डाखण्डिकं छिन्दित्वा अग्गिम्हि पक्खिपित्वा झापेस्सामी’’ति आह. अथ नं थेरो ‘‘साधु भद्दे, एकं पन रूपारम्मणं दिस्वा मय्हं कथेय्यासी’’ति आह. सा ‘‘साधू’’ति पच्चस्सोसि. थेरो यथाज्झासयेन सुसाने समणधम्मं करोति. चूळकाळत्थेरो ¶ पन उट्ठाय समुट्ठाय घरावासं चिन्तेति, पुत्तदारं अनुस्सरति. ‘‘भातिको मे अतिभारियं कम्मं करोती’’ति चिन्तेति.
अथेका कुलधीता तंमुहुत्तसमुट्ठितेन ब्याधिना सायन्हसमये अमिलाता अकिलन्ता कालमकासि. तमेनं ञातकादयो दारुतेलादीहि सद्धिं सायं सुसानं नेत्वा सुसानगोपिकाय ‘‘इमं झापेही’’ति भतिं दत्वा निय्यादेत्वा पक्कमिंसु. सा तस्सा पारुतवत्थं अपनेत्वा तंमुहुत्तमतं पीणितपीणितं सुवण्णवण्णं सरीरं दिस्वा, ‘‘इमं अय्यस्स दस्सेतुं पतिरूपं आरम्मण’’न्ति चिन्तेत्वा गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, एवरूपं नाम आरम्मणं अत्थि, ओलोकेथ अय्या’’ति आह. थेरो ‘‘साधू’’ति वत्वा पारुपनं नीहरापेत्वा पादतलतो याव केसग्गा ओलोकेत्वा ‘‘अतिपीणितमेतं ¶ रूपं सुवण्णवण्णं अग्गिम्हि नं पक्खिपित्वा महाजालाहि गहितमत्तकाले मय्हं आरोचेय्यासी’’ति वत्वा सकट्ठानमेव गन्त्वा निसीदि. सा तथा कत्वा थेरस्स आरोचेसि. थेरो गन्त्वा ओलोकेसि. जालाय पहटपहटट्ठानं कबरगाविया विय सरीरवण्णं अहोसि, पादा नमित्वा ओलम्बिंसु, हत्था पटिकुटिंसु, ऊरुनलाटं निच्चम्मं अहोसि ¶ . थेरो ‘‘इदं सरीरं इदानेव ओलोकेन्तानं अपरियन्तकरं हुत्वा इदानेव खयं पत्तं वयं पत्त’’न्ति रत्तिट्ठानं गन्त्वा निसीदित्वा खयवयं सम्पस्समानो –
‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३; जा. १.१.९५) –
गाथं वत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.
तस्मिं अरहत्तं पत्ते सत्था भिक्खुसङ्घपरिवुतो चारिकं चरमानो सेतब्यं गन्त्वा सिंसपावनं पाविसि. चूळकाळस्स भरियायो ‘‘सत्था किर अनुप्पत्तो सिंसपावन’’न्ति सुत्वा ‘‘अम्हाकं सामिकं गण्हिस्सामा’’ति पेसेत्वा सत्थारं निमन्तापेसुं. बुद्धानं पन अपरिचिण्णट्ठाने आसनपञ्ञत्तिं आचिक्खन्तेन एकेन भिक्खुना पठमतरं गन्तुं वट्टति. बुद्धानञ्हि मज्झिमट्ठाने आसनं पञ्ञापेत्वा तस्स दक्खिणतो ¶ सारिपुत्तत्थेरस्स, वामतो ¶ महामोग्गल्लानत्थेरस्स, ततो पट्ठाय उभोसु पस्सेसु भिक्खुसङ्घस्स आसनं पञ्ञापेतब्बं होति. तस्मा महाकाळत्थेरो चीवरपारुपनट्ठाने ठत्वा, ‘‘चूळकाळ, त्वं पुरतो गन्त्वा आसनपञ्ञत्तिं आचिक्खा’’ति चूळकाळं पेसेसि. तस्स दिट्ठकालतो पट्ठाय गेहजना तेन सद्धिं परिहासं करोन्ता नीचासनानि सङ्घत्थेरस्स कोटियं अत्थरन्ति, उच्चासनानि सङ्घनवकस्स कोटियं. इतरो ‘‘मा एवं करोथ, नीचासनानि उपरि मा पञ्ञापेथ, उच्चासनानि उपरि पञ्ञापेथ, नीचासनानि हेट्ठा’’ति आह. इत्थियो तस्स वचनं असुणन्तियो विय ‘‘त्वं किं करोन्तो विचरसि, किं तव आसनानि पञ्ञापेतुं न वट्टति, त्वं कं आपुच्छित्वा पब्बजितो, केन पब्बजितोसि, कस्मा इधागतोसी’’ति वत्वा निवासनपारुपनं अच्छिन्दित्वा सेतकानि निवासेत्वा सीसे च मालाचुम्बुटकं ठपेत्वा, ‘‘गच्छ सत्थारं आनेहि, मयं आसनानि पञ्ञापेस्सामा’’ति पहिणिंसु. न चिरं भिक्खुभावे ठत्वा अवस्सिकोव उप्पब्बजितत्ता लज्जितुं न जानाति, तस्मा सो तेन आकप्पेन निरासङ्कोव गन्त्वा सत्थारं वन्दित्वा बुद्धप्पमुखं भिक्खुसङ्घं आदाय आगतो. भिक्खुसङ्घस्स पन भत्तकिच्चावसाने महाकाळस्स भरियायो ‘‘इमाहि अत्तनो सामिको गहितो, मयम्पि अम्हाकं सामिकं गण्हिस्सामा’’ति ¶ चिन्तेत्वा पुनदिवसे सत्थारं निमन्तयिंसु. तदा पन आसनपञ्ञापनत्थं अञ्ञो भिक्खु अगमासि. ता तस्मिं खणे ओकासं अलभित्वा बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा भिक्खं अदंसु. चूळकाळस्स पन द्वे भरियायो, मज्झिमकाळस्स ¶ चतस्सो, महाकाळस्स पन अट्ठ. भिक्खूपि भत्तकिच्चं कातुकामा निसीदित्वा भत्तकिच्चमकंसु, बहि गन्तुकामा उट्ठाय अगमंसु. सत्था पन निसीदित्वा भत्तकिच्चं करि. तस्स भत्तकिच्चपरियोसाने ता इत्थियो, ‘‘भन्ते, महाकाळो अम्हाकं अनुमोदनं कत्वा आगच्छिस्सति, तुम्हे पुरतो गच्छथा’’ति वदिंसु. सत्था ‘‘साधू’’ति वत्वा पुरतो अगमासि. गामद्वारं पत्वा भिक्खू उज्झायिंसु ‘‘किं नामेतं सत्थारा कतं, ञत्वा नु खो कतं, उदाहु अजानित्वा. हिय्यो चूळकाळस्स पुरतो गतत्ता पब्बज्जन्तरायो जातो, अज्ज अञ्ञस्स पुरतो गतत्ता अन्तरायो नाहोसि. इदानि महाकाळं ठपेत्वा आगतो, सीलवा खो पन भिक्खु आचारसम्पन्नो, करिस्सति नु खो तस्स पब्बज्जन्तराय’’न्ति. सत्था तेसं वचनं सुत्वा निवत्तित्वा ठितो ‘‘किं कथेथ, भिक्खवे’’ति पुच्छि ¶ . ते तमत्थं आरोचेसुं. ‘‘किं पन तुम्हे, भिक्खवे, चूळकाळं विय महाकाळं सल्लक्खेथा’’ति? ‘‘आम, भन्ते’’. तस्स हि द्वे पजापतियो, इमस्स अट्ठ. ‘‘अट्ठहि परिक्खिपित्वा गहितो किं करिस्सति, भन्ते’’ति? सत्था ‘‘मा, भिक्खवे, एवं अवचुत्थ, चूळकाळो उट्ठाय समुट्ठाय सुभारम्मणबहुलो विहरति, पपाते ठितो दुब्बलरुक्खसदिसो. मय्हं पन पुत्तो महाकाळो ¶ असुभानुपस्सी विहरति, घनसेलपब्बतो विय अचलो’’ति वत्वा इमा गाथा अभासि –
‘‘सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं;
भोजनम्हि चामत्तञ्ञुं, कुसीतं हीनवीरियं;
तं वे पसहति मारो, वातो रुक्खंव दुब्बलं.
‘‘असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;
भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;
तं वे नप्पसहती मारो, वातो सेलंव पब्बत’’न्ति.
तत्थ सुभानुपस्सिं विहरन्तन्ति सुतं अनुपस्सन्तं, इट्ठारम्मणे मानसं विस्सज्जेत्वा विहरन्तन्ति अत्थो. यो हि पुग्गलो निमित्तग्गाहं अनुब्यञ्जनग्गाहं गण्हन्तो ‘‘नखा सोभना’’ति गण्हाति, ‘‘अङ्गुलियो सोभना’’ति गण्हाति, ‘‘हत्थपादा, जङ्घा, ऊरु, कटि, उदरं, थना, गीवा, ओट्ठा, दन्ता, मुखं, नासा, अक्खीनि, कण्णा, भमुका, नलाटं, केसा, सोभना’’ति गण्हाति, ‘‘केसा, लोमा, नखा, दन्ता, तचो, सोभना’’ति ¶ गण्हाति, वण्णो सुभो, सण्ठानं सुभन्ति, अयं सुभानुपस्सी नाम. एवं तं सुभानुपस्सिं विहरन्तं. इन्द्रियेसूति ¶ चक्खादीसु छसु इन्द्रियेसु. असंवुतन्ति चक्खुद्वारादीनि अरक्खन्तं. परियेसनमत्ता पटिग्गहणमत्ता परिभोगमत्ताति इमिस्सा मत्ताय अजाननतो भोजनम्हि चामत्तञ्ञुं. अपिच पच्चवेक्खणमत्ता विस्सज्जनमत्ताति इमिस्सापि मत्ताय अजाननतो अमत्तञ्ञुं, इदं भोजनं धम्मिकं, इदं अधम्मिकन्तिपि अजानन्तं. कामच्छन्दब्यापादविहिंसावितक्कवसिताय कुसीतं. हीनवीरियन्ति निब्बीरियं चतूसु इरियापथेसु वीरियकरणरहितं. पसहतीति अभिभवति अज्झोत्थरति. वातो रुक्खंव दुब्बलन्ति बलववातो छिन्नपपाते जातं दुब्बलरुक्खं विय. यथा हि सो वातो तस्स दुब्बलरुक्खस्स पुप्फफलपल्लवादीनिपि पातेति, खुद्दकसाखापि भञ्जति, महासाखापि ¶ भञ्जति, समूलकम्पि तं रुक्खं उप्पाटेत्वा उद्धंमूलं अधोसाखं कत्वा गच्छति, एवमेव एवरूपं पुग्गलं अन्तो उप्पन्नो किलेसमारो पसहति, बलववातो दुब्बलरुक्खस्स ¶ पुप्फफलपल्लवादिपातनं विय खुद्दानुखुद्दकापत्तिआपज्जनम्पि करोति, खुद्दकसाखाभञ्जनं विय निस्सग्गियादिआपत्तिआपज्जनम्पि करोति, महासाखाभञ्जनं विय तेरससङ्घादिसेसापत्तिआपज्जनम्पि करोति, उप्पाटेत्वा उद्धं, मूलकं हेट्ठासाखं कत्वा पातनं विय पाराजिकापत्तिआपज्जनम्पि करोति, स्वाक्खातसासना नीहरित्वा कतिपाहेनेव गिहिभावं पापेतीति एवं एवरूपं पुग्गलं किलेसमारो अत्तनो वसे वत्तेतीति अत्थो.
असुभानुपस्सिन्ति दससु असुभेसु अञ्ञतरं असुभं पस्सन्तं पटिकूलमनसिकारे युत्तं केसे असुभतो पस्सन्तं लोमे नखे दन्ते तचं वण्णं सण्ठानं असुभतो पस्सन्तं. इन्द्रियेसूति छसु इन्द्रियेसु. सुसंवुतन्ति निमित्तादिग्गाहरहितं पिहितद्वारं. अमत्तञ्ञुतापटिक्खेपेन भोजनम्हि च मत्तञ्ञुं. सद्धन्ति कम्मस्स चेव फलस्स च सद्दहनलक्खणाय लोकिकाय सद्धाय चेव तीसु वत्थूसु अवेच्चप्पसादसङ्खाताय लोकुत्तरसद्धाय च समन्नागतं. आरद्धवीरियन्ति पग्गहितवीरियं परिपुण्णवीरियं. तं वेति एवरूपं तं पुग्गलं यथा दुब्बलवातो सणिकं पहरन्तो एकग्घनं सेलं चालेतुं न सक्कोति, तथा ¶ अब्भन्तरे उप्पज्जमानोपि दुब्बलकिलेसमारो नप्पसहति, खोभेतुं वा चालेतुं वा न सक्कोतीति अत्थो.
तापि खो तस्स पुराणदुतियिकायो थेरं परिवारेत्वा ‘‘त्वं कं आपुच्छित्वा पब्बजितो, इदानि गिही भविस्ससि न भविस्ससी’’तिआदीनि वत्वा कासावं नीहरितुकामा अहेसुं. थेरो तासं आकारं सल्लक्खेत्वा निसिन्नासना वुट्ठाय इद्धिया उप्पत्तित्वा कूटागारकण्णिकं द्विधा भिन्दित्वा आकासेनागन्त्वा सत्थरि गाथा परियोसापेन्तेयेव सत्थु सुवण्णवण्णं सरीरं अभित्थवन्तो आकासतो ओतरित्वा तथागतस्स पादे वन्दि.
गाथापरियोसाने ¶ सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.
महाकाळत्थेरवत्थु छट्ठं.
७. देवदत्तवत्थु
अनिक्कसावोति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजगहे देवदत्तस्स कासावलाभं आरब्भ कथेसि.
एकस्मिञ्हि समये द्वे अग्गसावका पञ्चसते पञ्चसते अत्तनो अत्तनो परिवारे आदाय सत्थारं आपुच्छित्वा वन्दित्वा जेतवनतो राजगहं अगमंसु. राजगहवासिनो द्वेपि तयोपि बहूपि एकतो हुत्वा आगन्तुकदानं अदंसु. अथेकदिवसं आयस्मा सारिपुत्तो अनुमोदनं करोन्तो ¶ ‘‘उपासका एको सयं दानं देति, परं न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एको सयं न देति, परं समादपेति, सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं. एको सयम्पि न देति, परम्पि न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने कञ्जिकमत्तम्पि कुच्छिपूरं न लभति, अनाथो होति निप्पच्चयो. एको सयम्पि देति, परम्पि समादपेति, सो निब्बत्तनिब्बत्तट्ठाने अत्तभावसतेपि अत्तभावसहस्सेपि अत्तभावसतसहस्सेपि भोगसम्पदञ्चेव परिवारसम्पदञ्च लभती’’ति एवं धम्मं देसेसि.
तमेको पण्डितपुरिसो धम्मं सुत्वा ‘‘अच्छरिया वत भो, अब्भुता वत भो धम्मदेसना, सुकारणं कथितं, मया इमासं द्विन्नं सम्पत्तीनं निप्फादकं कम्मं कातुं वट्टती’’ति चिन्तेत्वा – ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति थेरं निमन्तेसि. ‘‘कित्तकेहि ते भिक्खूहि अत्थो उपासका’’ति. ‘‘कित्तका पन वो, भन्ते, परिवारा’’ति? ‘‘सहस्समत्ता उपासका’’ति. ‘‘सब्बेहि सद्धिंयेव स्वे भिक्खं गण्हथ, भन्ते’’ति. ‘‘थेरो अधिवासेसि’’. उपासको नगरवीथियं चरन्तो – ‘‘अम्मा, ताता, मया भिक्खुसहस्सं निमन्तितं, तुम्हे कित्तकानं भिक्खूनं भिक्खं दातुं सक्खिस्सथ, तुम्हे कित्तकान’’न्ति समादपेसि. मनुस्सा अत्तनो अत्तनो पहोनकनियामेन ¶ – ‘‘मयं दसन्नं दस्साम, मयं वीसतिया, मयं सतस्सा’’ति आहंसु. उपासको – ‘‘तेन हि एकस्मिं ठाने समागमं कत्वा एकतोव परिविसिस्साम ¶ , सब्बे तिलतण्डुलसप्पिमधुफाणितादीनि समाहरथा’’ति एकस्मिं ठाने समाहरापेसि.
अथस्स ¶ एको कुटुम्बिको सतसहस्सग्घनिकं गन्धकासाववत्थं दत्वा – ‘‘सचे ते दानवत्तं नप्पहोति, इदं विस्सज्जेत्वा यं ऊनं, तं पूरेय्यासि. सचे पहोति, यस्सिच्छसि, तस्स भिक्खुनो ददेय्यासी’’ति आह. तदा तस्स सब्बं दानवत्तं पहोसि, किञ्चि ऊनं नाम नाहोसि. सो मनुस्से पुच्छि – ‘‘इदं, अय्या, कासावं एकेन कुटुम्बिकेन एवं नाम वत्वा दिन्नं अतिरेकं जातं, कस्स नं देमा’’ति. एकच्चे ‘‘सारिपुत्तत्थेरस्सा’’ति आहंसु. एकच्चे ‘‘थेरो सस्सपाकसमये आगन्त्वा गमनसीलो, देवदत्तो अम्हाकं मङ्गलामङ्गलेसु सहायो उदकमणिको विय निच्चं पतिट्ठितो, तस्स तं देमा’’ति आहंसु. सम्बहुलिकाय कथायपि ‘‘देवदत्तस्स दातब्ब’’न्ति वत्तारो बहुतरा अहेसुं, अथ नं देवदत्तस्स अदंसु. सो तं छिन्दित्वा सिब्बित्वा रजित्वा निवासेत्वा पारुपित्वा विचरति. तं दिस्वा मनुस्सा ‘‘नयिदं देवदत्तस्स अनुच्छविकं, सारिपुत्तत्थेरस्स अनुच्छविकं. देवदत्तो अत्तनो अननुच्छविकं निवासेत्वा पारुपित्वा विचरती’’ति वदिंसु. अथेको ¶ दिसावासिको भिक्खु राजगहा सावत्थिं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो सत्थारा द्विन्नं अग्गसावकानं फासुविहारं पुच्छितो आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था ‘‘न खो भिक्खु इदानेवेसो अत्तनो अननुच्छविकं वत्थं धारेति, पुब्बेपि धारेसियेवा’’ति वत्वा अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी एको हत्थिमारको हत्थिं मारेत्वा मारेत्वा दन्ते च नखे च अन्तानि च घनमंसञ्च आहरित्वा विक्किणन्तो जीवितं कप्पेति. अथेकस्मिं अरञ्ञे अनेकसहस्सा हत्थिनो गोचरं गहेत्वा गच्छन्ता पच्चेकबुद्धे दिस्वा ततो पट्ठाय गच्छमाना गमनागमनकाले जण्णुकेहि निपतित्वा वन्दित्वा पक्कमन्ति. एकदिवसञ्हि हत्थिमारको तं किरियं दिस्वा – ‘‘अहं इमे किच्छेन मारेमि, इमे च गमनागमनकाले पच्चेकबुद्धे वन्दन्ति, किं नु खो दिस्वा वन्दन्ती’’ति चिन्तेन्तो – ‘‘कासाव’’न्ति सल्लक्खेत्वा, ‘‘मयापि इदानि कासावं लद्धुं वट्टती’’ति चिन्तेत्वा एकस्स पच्चेकबुद्धस्स जातस्सरं ओरुय्ह न्हायन्तस्स तीरे ठपितेसु कासावेसु चीवरं थेनेत्वा ¶ तेसं हत्थीनं गमनागमनमग्गे सत्तिं गहेत्वा ससीसं पारुपित्वा निसीदति. हत्थिनो तं दिस्वा – ‘‘पच्चेकबुद्धो’’ति सञ्ञाय वन्दित्वा पक्कमन्ति. सो तेसं सब्बपच्छतो गच्छन्तं सत्तिया पहरित्वा मारेत्वा दन्तादीनि गहेत्वा सेसं भूमियं ¶ निखणित्वा गच्छति. अपरभागे बोधिसत्तो ¶ हत्थियोनियं पटिसन्धिं गहेत्वा हत्थिजेट्ठको यूथपति अहोसि. तदापि सो तथेव करोति. महापुरिसो अत्तनो परिसाय परिहानिं ञत्वा, ‘‘कुहिं इमे हत्थी गता, मन्दा जाता’’ति पुच्छित्वा, ‘‘न जानाम, सामी’’ति वुत्ते, ‘‘कुहिञ्चि गच्छन्ता मं अनापुच्छित्वा न गमिस्सन्ति, परिपन्थेन भवितब्ब’’न्ति वत्वा, ‘‘एकस्मिं ठाने कासावं पारुपित्वा निसिन्नस्स सन्तिका परिपन्थेन भवितब्ब’’न्ति परिसङ्कित्वा, ‘‘तं परिग्गण्हितुं वट्टती’’ति सब्बे हत्थी पुरतो पेसेत्वा सयं पच्छतो विलम्बमानो आगच्छति. सो सेसहत्थीसु वन्दित्वा गतेसु महापुरिसं आगच्छन्तं दिस्वा चीवरं संहरित्वा सत्तिं विस्सज्जि. महापुरिसो सतिं उप्पट्ठपेत्वा आगच्छन्तो पच्छतो पटिक्कमित्वा सत्तिं विवज्जेसि. अथ नं ‘‘इमिना इमे हत्थी नासिता’’ति गण्हितुं पक्खन्दि. इतरो एकं रुक्खं पुरतो कत्वा निलीयि. अथ ‘‘नं रुक्खेन सद्धिं सोण्डाय परिक्खिपित्वा गहेत्वा भूमियं पोथेस्सामी’’ति तेन नीहरित्वा दस्सितं कासावं दिस्वा – ‘‘सचाहं इमस्मिं दुब्भिस्सामि, अनेकसहस्सेसु मे बुद्धपच्चेकबुद्धखीणासवेसु लज्जा नाम भिन्ना भविस्सती’’ति अधिवासेत्वा – ‘‘तया मे एत्तका ञातका नासिता’’ति पुच्छि. ‘‘आम, सामी’’ति. ‘‘कस्मा एवं भारियकम्ममकासि, अत्तनो अननुच्छविकं वीतरागानं अनुच्छविकं वत्थं परिदहित्वा एवरूपं कम्मं करोन्तेन भारियं तया कत’’न्ति. एवञ्च पन वत्वा उत्तरिपि नं निग्गण्हन्तो ‘‘अनिक्कसावो ¶ कासावं…पे… स वे कासावमरहती’’ति गाथं वत्वा – ‘‘अयुत्तं ते कत’’न्ति वत्वा तं विस्सज्जेसि.
सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा हत्थिमारको देवदत्तो अहोसि, तस्स निग्गाहको हत्थिनागो अहमेवा’’ति जातकं समोधानेत्वा, ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अत्तनो अननुच्छविकं वत्थं धारेसियेवा’’ति वत्वा इमा गाथा अभासि –
‘‘अनिक्कसावो ¶ कासावं, यो वत्थं परिदहिस्सति;
अपेतो दमसच्चेन, न सो कासावमरहति.
‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;
उपेतो दमसच्चेन, स वे कासावमरहती’’ति.
छद्दन्तजातकेनापि (जा. १.१६.१२२-१२३) च अयमत्थो दीपेतब्बो.
तत्थ ¶ अनिक्कसावोति रागादीहि कसावेहि सकसावो. परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्जिस्सति. परिधस्सतीतिपि पाठो. अपेतो दमसच्चेनाति इन्द्रियदमेन चेव परमत्थसच्चपक्खिकेन वचीसच्चेन च अपेतो, वियुत्तो परिच्चत्थोति अत्थो. न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति. वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स. सीलेसूति चतुपारिसुद्धिसीलेसु. सुसमाहितोति सुट्ठु समाहितो सुट्ठितो. उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन च सच्चेन उपगतो. स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं अरहतीति.
गाथापरियोसाने ¶ सो दिसावासिको भिक्खु सोतापन्नो अहोसि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. देसना महाजनस्स सात्थिका अहोसीति.
देवदत्तवत्थु सत्तमं.
८. सारिपुत्तत्थेरवत्थु
असारे सारमतिनोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अग्गसावकेहि निवेदितं सञ्चयस्स अनागमनं आरब्भ कथेसि.
तत्रायं अनुपुब्बिकथा – अम्हाकञ्हि सत्था इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवतिया नाम नगरे सुमेधो नाम ब्राह्मणकुमारो हुत्वा सब्बसिप्पेसु निप्फत्तिं पत्वा मातापितूनं ¶ अच्चयेन अनेककोटिसङ्ख्यं धनं परिच्चजित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो झानाभिञ्ञा निब्बत्तेत्वा आकासेन गच्छन्तो दीपङ्करदसबलस्स सुदस्सनविहारतो रम्मवतीनगरं पविसनत्थाय मग्गं सोधयमानं जनं दिस्वा सयम्पि एकं पदेसं गहेत्वा मग्गं सोधेति. तस्मिं असोधितेयेव आगतस्स सत्थुनो अत्तानं सेतुं कत्वा कलले अजिनचम्मं अत्थरित्वा ‘‘सत्था ससावकसङ्घो कललं अनक्कमित्वा मं अक्कमन्तो गच्छतू’’ति निपन्नो. सत्थारा तं दिस्वाव ‘‘बुद्धङ्कुरो एस, अनागते कप्पसतसहस्साधिकानं चतुन्नं ¶ असङ्ख्येय्यानं परियोसाने गोतमो नाम बुद्धो भविस्सती’’ति ब्याकतो. तस्स सत्थुनो अपरभागे ‘‘कोण्डञ्ञो मङ्गलो सुमनो रेवतो सोभितो अनोमदस्सी पदुमो नारदो पदुमुत्तरो सुमेधो सुजातो पियदस्सी अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सो फुस्सो विपस्सी सिखी वेस्सभू ककुसन्धो कोणागमनो कस्सपो’’ति लोकं ओभासेत्वा उप्पन्नानं इमेसम्पि तेवीसतिया ¶ बुद्धानं सन्तिके लद्धब्याकरणो, ‘‘दस पारमियो, दस उपपारमियो, दस परमत्थपारमियो’’ति समत्तिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो पथविकम्पनानि महादानानि दत्वा पुत्तदारं परिच्चजित्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दस सहस्सचक्कवाळदेवताहि सन्निपतित्वा –
‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –
वुत्ते –
‘‘कालं देसञ्च दीपञ्च, कुलं मातरमेव च;
इमे पञ्च विलोकेत्वा, उप्पज्जति महायसो’’ति. –
पञ्च महाविलोकनानि विलोकेत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा दसमासच्चयेन मातुकुच्छितो विजायि. सोळसवस्सकाले तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं पत्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं ¶ विय रज्जसिरिं अनुभवन्तो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो ¶ देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा, ‘‘साधु पब्बज्जा’’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलकुमारस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा, ‘‘याव इदं बन्धनं न वड्ढति, तावदेव नं छिन्दिस्सामी’’ति चिन्तेत्वा सायं नगरं पविसन्तो –
‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. –
किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘‘अहं इमाय निब्बुतपदं सावितो’’ति मुत्ताहारं ओमुञ्चित्वा तस्सा पेसेत्वा अत्तनो भवनं पविसित्वा सिरिसयने निसिन्नो निद्दोपगतानं नाटकित्थीनं विप्पकारं दिस्वा निब्बिन्नहदयो छन्नं उट्ठापेत्वा कण्डकं आहरापेत्वा तं आरुय्ह छन्नसहायो दससहस्सचक्कवाळदेवताहि परिवुतो महाभिनिक्खमनं निक्खमित्वा ¶ अनोमानदीतीरे पब्बजित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डवपब्बतपब्भारे निसिन्नो मगधरञ्ञा रज्जेन निमन्तियमानो तं पटिक्खिपित्वा सब्बञ्ञुतं पत्वा अत्तनो विजितं आगमनत्थाय तेन गहितपटिञ्ञो आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं सन्तिके अधिगतविसेसं अनलङ्करित्वा छब्बस्सानि महापधानं पदहित्वा विसाखपुण्णमदिवसे ¶ पातोव सुजाताय दिन्नपायसं परिभुञ्जित्वा नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा नेरञ्जराय नदिया तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमये सोत्तियेन दिन्नं तिणं गहेत्वा काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा ‘‘न ताविमं पल्लङ्कं भिन्दिस्सामि, याव मे अनुपादाय ¶ आसवेहि चित्तं न मुच्चिस्सती’’ति पटिञ्ञं कत्वा पुरत्थाभिमुखो निसीदित्वा सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा पच्छिमयामावसाने पच्चयाकारे ञाणं ओतारेत्वा अरुणुग्गमने दसबलचतुवेसारज्जादिसब्बगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा सत्तसत्ताहं बोधिमण्डे वीतिनामेत्वा अट्ठमे सत्ताहे अजपालनिग्रोधमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सचक्कवाळमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं वोलोकेत्वा ब्रह्मुनो अज्झेसनं अधिवासेत्वा, ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति ओलोकेन्तो आळारुदकानं कालकतभावं ञत्वा पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा उट्ठायासना कासिपुरं ¶ गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा आसाळ्हिपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं वसनट्ठानं पत्वा ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा अञ्ञातकोण्डञ्ञप्पमुखे अट्ठारस ब्रह्मकोटियो अमतपानं पायेन्तो धम्मचक्कं पवत्तेत्वा पवत्तितवरधम्मचक्को पञ्चमियं पक्खस्स सब्बेपि ते भिक्खू अरहत्ते पतिट्ठापेत्वा तं दिवसमेव यसकुलपुत्तस्स उपनिस्सयसम्पत्तिं दिस्वा तं रत्तिभागे निब्बिन्दित्वा गेहं पहाय निक्खन्तं दिस्वा, ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफलं पापेत्वा पुनदिवसे अरहत्तं पापेत्वा अपरेपि तस्स सहायके चतुपण्णास जने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.
एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुट्ठवस्सो पवारेत्वा, ‘‘चरथ, भिक्खवे, चारिक’’न्ति सट्ठि भिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस जने भद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो सब्बुत्तमो अनागामी अहोसि. ते सब्बेपि एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा सयं ¶ उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो ¶ सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेनेव पब्बाजेत्वा गयासीसे ¶ निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नं पटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं गन्त्वा, ‘‘सत्था किर आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं आगतस्स रञ्ञो मधुरधम्मकथं कथेन्तो राजानं एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठापेत्वा एकनहुतं सरणेसु पतिट्ठापेत्वा पुनदिवसे सक्केन देवराजेन माणवकवण्णं गहेत्वा अभित्थुतगुणो राजगहनगरं पविसित्वा राजनिवेसने कतभत्तकिच्चो वेळुवनारामं पटिग्गहेत्वा तत्थेव वासं कप्पेसि. तत्थ नं सारिपुत्तमोग्गल्लाना उपसङ्कमिंसु.
तत्रायं अनुपुब्बिकथा – अनुप्पन्नेयेव हि बुद्धे राजगहतो अविदूरे उपतिस्सगामो कोलितगामोति द्वे ब्राह्मणगामा अहेसुं. तेसु उपतिस्सगामे सारिया नाम ब्राह्मणिया गब्भस्स पतिट्ठितदिवसेयेव कोलितगामे मोग्गलिया नाम ब्राह्मणियापि गब्भो पतिट्ठासि. तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव अहेसुं, तासं द्विन्नम्पि एकदिवसमेव गब्भपरिहारं अदंसु. ता उभोपि दसमासच्चेयेन पुत्ते विजायिंसु. नामग्गहणदिवसे सारिया ब्राह्मणिया पुत्तस्स उपतिस्सगामके जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं करिंसु ¶ , इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं करिंसु. ते उभोपि वुड्ढिमन्वाय सब्बसिप्पानं पारं अगमंसु. उपतिस्समाणवस्स कीळनत्थाय नदिं वा उय्यानं वा गमनकाले पञ्च सुवण्णसिविकसतानि परिवारानि होन्ति, कोलितमाणवस्स पञ्च आजञ्ञयुत्तरथसतानि. द्वेपि जना पञ्चपञ्चमाणवकसतपरिवारा होन्ति. राजगहे च अनुसंवच्छरं गिरग्गसमज्जो नाम अहोसि. तेसं द्विन्नम्पि एकट्ठानेयेव मञ्चं बन्धन्ति. द्वेपि एकतो निसीदित्वा समज्जं पस्सन्ता हसितब्बट्ठाने हसन्ति, संवेगट्ठाने संवेजेन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति. तेसं इमिनाव नियामेन एकदिवसं समज्जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठाने हासो वा संवेगट्ठाने संवेगो वा दातुं युत्तट्ठाने दानं वा नाहोसि ¶ . द्वेपि पन जना एवं चिन्तयिंसु – ‘‘किमेत्थ ओलोकेतब्बं अत्थि, सब्बेपिमे अप्पत्ते वस्ससते अप्पण्णत्तिकभावं गमिस्सन्ति, अम्हेहि पन एकं मोक्खधम्मं परियेसितुं वट्टती’’ति आरम्मणं गहेत्वा निसीदिंसु. ततो कोलितो उपतिस्सं आह – ‘‘सम्म उपतिस्स, न त्वं अञ्ञेसु दिवसेसु विय हट्ठपहट्ठो, इदानि अनत्तमनधातुकोसि, किं ते सल्लक्खित’’न्ति? ‘‘सम्म कोलित, एतेसं वोलोकने सारो नत्थि ¶ ¶ , निरत्थकमेतं, अत्तनो मोक्खधम्मं गवेसितुं वट्टती’’ति इदं चिन्तयन्तो निसिन्नोम्हि. त्वं पन कस्मा अनत्तमनोसीति? सोपि तथेव आह. अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो आह – ‘‘अम्हाकं उभिन्नम्पि सुचिन्तिकं, मोक्खधम्मं पन गवेसन्तेहि एका पब्बज्जा लद्धुं वट्टति. कस्स सन्तिके पब्बजामा’’ति?
तेन खो पन समयेन सञ्चयो नाम परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं. ते ‘‘तस्स सन्तिके पब्बजिस्सामा’’ति पञ्चमाणवकसतानि ‘‘सिविकायो च रथे च गहेत्वा गच्छथा’’ति उय्योजेत्वा एकाय सिविकाय एकेन रथेन गन्त्वा सञ्चयस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो अतिरेकलाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमद्दित्वा, ‘‘आचरिय, तुम्हाकं जाननसमयो एत्तकोव, उदाहु उत्तरिम्पि अत्थी’’ति पुच्छिंसु. ‘‘एत्तकोव सब्बं तुम्हेहि ञात’’न्ति वुत्ते चिन्तयिंसु – ‘‘एवं सति इमस्स सन्तिके ब्रह्मचरियवासो निरत्थको, मयं यं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्स सन्तिके उप्पादेतुं न सक्का, महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ता अद्धा मोक्खधम्मदेसकं कञ्चि आचरियं लभिस्सामा’’ति. ततो पट्ठाय, ‘‘यत्थ यत्थ पण्डिता समणब्राह्मणा अत्थी’’ति वदन्ति, तत्थ तत्थ गन्त्वा साकच्छं करोन्ति. तेहि पुट्ठं पञ्हं अञ्ञे कथेतुं ¶ न सक्कोन्ति, ते पन तेसं पञ्हं विस्सज्जेन्ति. एवं सकलजम्बुदीपं परिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा, ‘‘सम्म कोलित, अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति कतिकं अकंसुं.
एवं तेसु कतिकं कत्वा विहरन्तेसु सत्था वुत्तानुक्कमेन राजगहं पत्वा वेळुवनं पटिग्गहेत्वा वेळुवने विहरति. तदा ‘‘चरथ, भिक्खवे, चारिकं ¶ बहुजनहिताया’’ति रतनत्तयगुणपकासनत्थं उय्योजितानं एकसट्ठिया अरहन्तानं अन्तरे पञ्चवग्गियानं अब्भन्तरो अस्सजित्थेरो पटिनिवत्तित्वा राजगहं आगतो, पुनदिवसे पातोव पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. तस्मिं समये उपतिस्सपरिब्बाजकोपि पातोव भत्तकिच्चं कत्वा परिब्बाजकारामं गच्छन्तो थेरं दिस्वा चिन्तेसि – ‘‘मया एवरूपो पब्बजितो नाम न दिट्ठपुब्बोयेव, ये लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अयं तेसं भिक्खूनं अञ्ञतरो, यंनूनाहं इमं भिक्खुं उपसङ्कमित्वा पुच्छेय्यं – ‘कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति? अथस्स एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पञ्हं पुच्छितुं, अन्तरघरं पविट्ठो पिण्डाय चरति, यंनूनाहं इमं ¶ भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं, अत्थिकेहि उपञ्ञातं मग्ग’’न्ति. सो थेरं लद्धपिण्डपातं अञ्ञतरं ओकासं गच्छन्तं दिस्वा निसीदितुकामतञ्चस्स ञत्वा अत्तनो ¶ परिब्बाजकपीठकं पञ्ञापेत्वा अदासि, सो भत्तकिच्चपरियोसानेपिस्स अत्तनो कुण्डिकाय उदकं अदासि.
एवं आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं मधुरपटिसन्थारं कत्वा एवमाह – ‘‘विप्पसन्नानि खो पन ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो चिन्तेसि – ‘‘इमे परिब्बाजका नाम सासनस्स पटिपक्खभूता, इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति. अत्तनो नवकभावं दस्सेन्तो आह – ‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो, अधुनागतो इमं धम्मविनयं, न तावाहं सक्खिस्सामि वित्थारेन धम्मं देसेतु’’न्ति. परिब्बाजको – ‘‘अहं उपतिस्सो नाम, त्वं यथासत्तिया अप्पं वा बहुं वा वद, एतं नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो’’ति चिन्तेत्वा आह –
‘‘अप्पं वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि;
अत्थेनेव मे अत्थो, किं काहसि ब्यञ्जनं बहु’’न्ति. (महाव. ६०);
एवं ¶ वुत्ते थेरो – ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि, इतरं पदद्वयं ¶ सोतापन्नकाले निट्ठापेसि. सो सोतापन्नो हुत्वा उपरिविसेसे अप्पवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कुहिं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने, आवुसो’’ति. ‘‘तेन हि, भन्ते, तुम्हे पुरतो याथ, मय्हं एको सहायको अत्थि, अम्हेहि च अञ्ञमञ्ञं कतिका कता ‘अम्हेसु यो अमतं पठमं अधिगच्छति, सो इतरस्स आरोचेतू’ति. अहं तं पटिञ्ञं मोचेत्वा सहायकं गहेत्वा तुम्हाकं गतमग्गेनेव सत्थु सन्तिकं आगमिस्सामीति पञ्चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि’’.
अथ खो कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा, ‘‘अज्ज मय्हं सहायकस्स ¶ मुखवण्णो न अञ्ञदिवसेसु विय, अद्धा तेन अमतं अधिगतं भविस्सती’’ति अमताधिगमं पुच्छि. सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कुहिं किर, सम्म, अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने किर, सम्म, एवं नो आचरियेन अस्सजित्थेरेन कथित’’न्ति. ‘‘तेन हि, सम्म, आयाम, सत्थारं पस्सिस्सामा’’ति. सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं एवमाह – ‘‘सम्म, अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्चयपरिब्बाजकस्सापि कथेस्साम, बुज्झमानो ¶ पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु, सन्तिकं गमिस्सति, बुद्धानं देसनं सुत्वा मग्गफलपटिवेधं करिस्सती’’ति. ततो द्वेपि जना सञ्चयस्स सन्तिकं अगमंसु.
सञ्चयो ते दिस्वाव – ‘‘किं, ताता, कोचि वो अमतमग्गदेसको लद्धो’’ति पुच्छि. ‘‘आम, आचरिय, लद्धो, बुद्धो लोके उप्पन्नो, धम्मो लोके उप्पन्नो, सङ्घो लोके उप्पन्नो, तुम्हे तुच्छे असारे विचरथ, तस्मा एथ, सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति ¶ . ‘‘किं कारणाहि’’? ‘‘अहं महाजनस्स आचरियो हुत्वा विचरिं, विचरन्तस्स मे अन्तेवासिकवासो चाटिया उदञ्चनभावप्पत्ति विय होति, न सक्खिस्सामहं अन्तेवासिकवासं वसितु’’न्ति. ‘‘मा एवं करित्थ, आचरिया’’ति. ‘‘होतु, ताता, गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति. आचरिय, लोके बुद्धस्स उप्पन्नकालतो पट्ठाय महाजनो गन्धमालादिहत्थो गन्त्वा तमेव पूजेस्सति, मयम्पि तत्थेव गमिस्साम. ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘ताता, किं नु खो इमस्मिं लोके दन्धा बहू, उदाहु पण्डिता’’ति. ‘‘दन्धा, आचरिय, बहू, पण्डिता च नाम कतिपया एव होन्ती’’ति. ‘‘तेन हि, ताता, पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति ¶ , गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. ते ‘‘पञ्ञायिस्सथ तुम्हे, आचरिया’’ति पक्कमिंसु. तेसु गच्छन्तेसु सञ्चयस्स परिसा भिज्जि, तस्मिं खणे आरामो तुच्छो अहोसि. सो तुच्छं आरामं दिस्वा उण्हं लोहितं छड्डेसि. तेहिपि सद्धिं गच्छन्तेसु पञ्चसु परिब्बाजकसतेसु सञ्चयस्स अड्ढतेय्यसतानि निवत्तिंसु, अथ खो ते अत्तनो अन्तेवासिकेहि अड्ढतेय्येहि परिब्बाजकसतेहि सद्धिं वेळुवनं अगमंसु.
सत्था चतुपरिसमज्झे निसिन्नो धम्मं देसेन्तो ते दूरतोव दिस्वा भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, द्वे सहायका आगच्छन्ति कोलितो च उपतिस्सो च, एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति. ते सत्थारं वन्दित्वा एकमन्तं निसीदिंसु, निसीदित्वा च पन ¶ भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. सब्बेपि इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं.
अथ नेसं परिसाय चरितवसेन सत्था धम्मदेसनं वड्ढेसि. ठपेत्वा द्वे अग्गसावके अवसेसा अरहत्तं पापुणिंसु, अग्गसावकानं पन उपरिमग्गत्तयकिच्चं न निट्ठासि. किं कारणा? सावकपारमिञाणस्स महन्तताय. अथायस्मा महामोग्गल्लानो पब्बजितदिवसतो ¶ ¶ सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय विहरन्तो थिनमिद्धे ओक्कमन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेन दिन्नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्चं निट्ठापेत्वा सावकपारमिञाणस्स मत्थकं पत्तो. सारिपुत्तत्थेरोपि पब्बजितदिवसतो अड्ढमासं अतिक्कमित्वा सत्थारा सद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तं परिभुञ्जन्तो विय सावकपारमिञाणस्स मत्थकं पत्तो. ननु चायस्मा महापञ्ञो, अथ कस्मा महामोग्गल्लानतो चिरतरेन सावकपारमिञाणं पापुणीति? परिकम्ममहन्तताय. यथा हि दुग्गतमनुस्सा यत्थ कत्थचि गन्तुकामा खिप्पमेव निक्खमन्ति, राजूनं पन हत्थिवाहनकप्पनादिं महन्तं परिकम्मं लद्धुं वट्टति, एवंसम्पदमिदं वेदितब्बं.
तं दिवसञ्ञेव पन सत्था वड्ढमानकच्छायाय वेळुवने सावकसन्निपातं कत्वा द्विन्नं थेरानं अग्गसावकट्ठानं दत्वा पातिमोक्खं उद्दिसि. भिक्खू उज्झायिंसु – ‘‘सत्था मुखोलोकनेन भिक्खं देति, अग्गसावकट्ठानं ददन्तेन नाम पठमं पब्बजितानं पञ्चवग्गियानं दातुं वट्टति, एते अनोलोकेन्तेन यसथेरप्पमुखानं पञ्चपण्णासभिक्खूनं दातुं वट्टति, एते अनोलोकेन्तेन भद्दवग्गियानं ¶ तिंसजनानं, एते अनोलोकेन्तेन उरुवेलकस्सपादीनं तेभातिकानं, एते पन एत्तके महाथेरे पहाय सब्बपच्छा पब्बजितानं अग्गसावकट्ठानं ददन्तेन मुखं ओलोकेत्वा दिन्न’’न्ति. सत्था, ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इदं नामा’’ति वुत्ते ‘‘नाहं, भिक्खवे, मुखं ओलोकेत्वा भिक्खं देमि, एतेसं पन अत्तना अत्तना पत्थितपत्थितमेव देमि. अञ्ञातकोण्डञ्ञो हि एकस्मिं सस्से नव वारे अग्गसस्सदानं ददन्तो अग्गसावकट्ठानं पत्थेत्वा नादासि, अग्गधम्मं पन अरहत्तं सब्बपठमं पटिविज्झितुं पत्थेत्वा अदासी’’ति. ‘‘कदा पन भगवा’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘आम, भन्ते’’ति, भगवा अतीतं आहरि –
भिक्खवे ¶ , इतो एकनवुतिकप्पे विपस्सी नाम भगवा लोके उदपादि. तदा महाकाळो चूळकाळोति द्वेभातिका कुटुम्बिका महन्तं सालिक्खेत्तं ¶ वपापेसुं. अथेकदिवसं चूळकाळो सालिक्खेत्तं गन्त्वा एकं सालिगब्भं फालेत्वा खादि, तं अतिमधुरं अहोसि. सो बुद्धप्पमुखस्स सङ्घस्स सालिगब्भदानं दातुकामो हुत्वा जेट्ठभातिकं उपसङ्कमित्वा, ‘‘भातिक, सालिगब्भं फालेत्वा बुद्धानं अनुच्छविकं कत्वा पचापेत्वा दानं देमा’’ति आह. ‘‘किं वदेसि, तात, सालिगब्भं फालेत्वा दानं नाम नेव अतीते भूतपुब्बं, न अनागतेपि भविस्सति, मा सस्सं नासयी’’ति; वुत्तोपि सो पुनप्पुनं याचियेव ¶ . अथ नं भाता, ‘‘तेन हि सालिक्खेत्तं द्वे कोट्ठासे कत्वा मम कोट्ठासं अनामसित्वा अत्तनो कोट्ठासे खेत्ते यं इच्छसि, तं करोही’’ति आह. सो ‘‘साधू’’ति खेत्तं विभजित्वा बहू मनुस्से हत्थकम्मं याचित्वा सालिगब्भं फालेत्वा निरुदकेन खीरेन पचापेत्वा सप्पिमधुसक्खरादीहि योजेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भत्तकिच्चपरियोसाने – ‘‘इदं, भन्ते, मम अग्गदानं अग्गधम्मस्स सब्बपठमं पटिवेधाय संवत्ततू’’ति आह. सत्था ‘‘एवं होतू’’ति अनुमोदनमकासि.
सो खेत्तं गन्त्वा ओलोकेन्तो सकलक्खेत्तं कण्णिकबद्धेहि विय सालिसीसेहि सञ्छन्नं दिस्वा पञ्चविधपीतिं पटिलभित्वा, ‘‘लाभा वत मे’’ति चिन्तेत्वा पुथुककाले पुथुकग्गं नाम अदासि, गामवासीहि सद्धिं अग्गसस्सदानं नाम अदासि, लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादीसु कलापग्गं, खलग्गं, खलभण्डग्गं, कोट्ठग्गन्ति. एवं एकसस्से नव वारे अग्गदानं अदासि. तस्स सब्बवारेसु गहितगहितट्ठानं परिपूरि, सस्सं अतिरेकं उट्ठानसम्पन्नं अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –
‘‘धम्मो ¶ हवे रक्खति धम्मचारिं,
धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे,
न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२) –
‘‘एवमेस ¶ विपस्सीसम्मासम्बुद्धकाले अग्गधम्मं पठमं पटिविज्झितुं पत्थेन्तो नव वारे अग्गदानानि अदासि. इतो सतसहस्सकप्पमत्थके पन हंसवतीनगरे पदुमुत्तरसम्बुद्धकालेपि सत्ताहं महादानं दत्वा तस्स भगवतो पादमूले निपज्जित्वा अग्गधम्मस्स पठमं पटिविज्झनत्थमेव ¶ पत्थनं ठपेसि. इति इमिना पत्थितमेव मया दिन्नं, नाहं, भिक्खवे, मुखं ओलोकेत्वा देमी’’ति.
‘‘यसकुलपुत्तप्पमुखा पञ्चपञ्ञास जना किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि एकस्स बुद्धस्स सन्तिके अरहत्तं पत्थेन्ता बहुं पुञ्ञकम्मं कत्वा अपरभागे अनुप्पन्ने बुद्धे सहायका हुत्वा वग्गबन्धनेन पुञ्ञानि करोन्ता अनाथमतसरीरानि पटिजग्गन्ता विचरिंसु. ते एकदिवसं सगब्भं इत्थिं कालकतं दिस्वा, ‘झापेस्सामा’ति सुसानं हरिंसु. तेसु पञ्च जने ‘तुम्हे झापेथा’ति सुसाने ठपेत्वा सेसा गामं पविट्ठा. यसदारको तं मतसरीरं सूलेहि विज्झित्वा परिवत्तेत्वा परिवत्तेत्वा झापेन्तो असुभसञ्ञं पटिलभि, इतरेसम्पि चतुन्नं जनानं – ‘पस्सथ, भो, इमं सरीरं तत्थ तत्थ विद्धंसितचम्मं, कबरगोरूपं विय असुचिं दुग्गन्धं पटिकूल’न्ति ¶ दस्सेसि. तेपि तत्थ असुभसञ्ञं पटिलभिंसु. ते पञ्चपि जना गामं गन्त्वा सेससहायकानं कथयिंसु. यसो पन दारको गेहं गन्त्वा मातापितूनञ्च भरियाय च कथेसि. ते सब्बेपि असुभं भावयिंसु. इदमेतेसं पुब्बकम्मं. तेनेव यसस्स इत्थागारे सुसानसञ्ञा उप्पज्जि, ताय च उपनिस्सयसम्पत्तिया सब्बेसम्पि विसेसाधिगमो निब्बत्ति. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.
‘‘भद्दवग्गियसहायका पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि पुब्बबुद्धानं सन्तिके अरहत्तं पत्थेत्वा पुञ्ञानि कत्वा अपरभागे अनुप्पन्ने बुद्धे तिंस धुत्ता हुत्वा तुण्डिलोवादं सुत्वा सट्ठिवस्ससहस्सानि पञ्च सीलानि रक्खिंसु. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.
‘‘उरुवेलकस्सपादयो पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘तेपि अरहत्तमेव पत्थेत्वा पुञ्ञानि करिंसु. इतो हि द्वेनवुतिकप्पे तिस्सो ¶ फुस्सोति द्वे बुद्धा उप्पज्जिंसु. फुस्सबुद्धस्स महिन्दो नाम राजा पिता अहोसि. तस्मिं पन सम्बोधिं पत्ते रञ्ञो कनिट्ठपुत्तो पठमअग्गसावको पुरोहितपुत्तो दुतियअग्गसावको अहोसि. राजा सत्थु सन्तिकं गन्त्वा – ‘जेट्ठपुत्तो मे बुद्धो, कनिट्ठपुत्तो पठमअग्गसावको, पुरोहितपुत्तो दुतियअग्गसावको’ति ते ओलोकेत्वा, ‘ममेव बुद्धो, ममेव धम्मो, ममेव सङ्घो, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’ति तिक्खत्तुं उदानं उदानेत्वा सत्थु पादमूले निपज्जित्वा ¶ , ‘भन्ते, इदानि मे नवुतिवस्ससहस्सपरिमाणस्स आयुनो कोटियं निसीदित्वा निद्दायनकालो विय अञ्ञेसं गेहद्वारं अगन्त्वा यावाहं जीवामि, ताव मे चत्तारो पच्चये अधिवासेथा’ति ¶ पटिञ्ञं गहेत्वा निबद्धं बुद्धुपट्ठानं करोति. रञ्ञो पन अपरेपि ततो पुत्ता अहेसुं. तेसु जेट्ठस्स पञ्च योधसतानि परिवारानि, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते ‘मयम्पि भातिकं भोजेस्सामा’ति पितरं ओकासं याचित्वा अलभमाना पुनप्पुनं याचन्तापि अलभित्वा पच्चन्ते कुपिते तस्स वूपसमनत्थाय पेसिता पच्चन्तं वूपसमेत्वा पितु सन्तिकं आगमिंसु. अथ ने पिता आलिङ्गित्वा सीसे चुम्बित्वा, ‘वरं वो, ताता, दम्मी’ति आह.
‘‘ते ‘साधु देवा’ति वरं गहितकं कत्वा पुन कतिपाहच्चयेन पितरा ‘गण्हथ, ताता, वर’न्ति वुत्ता, ‘‘देव, अम्हाकं अञ्ञेन केनचि अत्थो नत्थि, इतो पट्ठाय मयं भातिकं भोजेस्साम, इमं नो वरं देही’’ति आहंसु. ‘न देमि, ताता’ति. ‘निच्चकालं अदेन्तो सत्त संवच्छरानि देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि छ पञ्च चत्तारि तीणि द्वे एकं संवच्छरं देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि, देव, सत्त मासे देथा’ति. ‘छ मासे पञ्च मासे चत्तारो मासे तयो मासे देथ, देवा’ति. ‘न देमि, ताता’ति. ‘होतु, देव, एकेकस्स नो एकेकं मासं कत्वा तयो मासे देथा’ति. ‘साधु, ताता, तेन हि तयो मासे भोजेथा’ति आह. ते तुट्ठा राजानं वन्दित्वा सकट्ठानमेव गता. तेसं पन तिण्णम्पि एकोव कोट्ठागारिको, एकोव आयुत्तको, तस्स द्वादसनहुता पुरिसपरिवारा. ते ते पक्कोसापेत्वा ¶ , ‘मयं इमं तेमासं दस सीलानि गहेत्वा द्वे कासावानि ¶ निवासेत्वा सत्थारा सहवासं वसिस्साम, तुम्हे एत्तकं नाम दानवत्तं गहेत्वा देवसिकं नवुतिसहस्सानं भिक्खूनं योधसहस्सस्स च सब्बं खादनीयभोजनीयं पवत्तेय्याथ. मयञ्हि इतो पट्ठाय न किञ्चि वक्खामा’ति वदिंसु.
‘‘ते तयोपि जना परिवारसहस्सं गहेत्वा दस सीलानि समादाय कासायवत्थानि निवासेत्वा विहारेयेव वसिंसु. कोट्ठागारिको च आयुत्तको च एकतो हुत्वा तिण्णं भातिकानं कोट्ठागारेहि वारेन वारेन दानवत्तं गहेत्वा दानं देन्ति, कम्मकारानं पन पुत्ता यागुभत्तादीनं अत्थाय रोदन्ति. ते तेसं भिक्खुसङ्घे अनागतेयेव यागुभत्तादीनि देन्ति. भिक्खुसङ्घस्स भत्तकिच्चावसाने किञ्चि अतिरेकं न भूतपुब्बं. ते ‘अपरभागे दारकानं देमा’ति अत्तनापि गहेत्वा खादिंसु. मनुञ्ञं आहारं दिस्वा अधिवासेतुं नासक्खिंसु. ते पन चतुरासीतिसहस्सा अहेसुं. ते सङ्घस्स दिन्नदानवत्तं खादित्वा कायस्स भेदा परं मरणा पेत्तिविसये निब्बत्तिंसु. तेभातिका पन पुरिससहस्सेन सद्धिं कालं कत्वा देवलोके निब्बत्तित्वा देवलोका मनुस्सलोकं, मनुस्सलोका देवलोकं संसरन्ता द्वेनवुतिकप्पे खेपेसुं. ‘एवं ¶ ते तयो भातरो अरहत्तं पत्थेन्ता तदा कल्याणकम्मं करिंसु. ते अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’’ति.
तदा पन ¶ तेसं आयुत्तको बिम्बिसारो राजा अहोसि, कोट्ठागारिको विसाखो उपासको. तयो राजकुमारा तयो जटिला अहेसुं. तेसं कम्मकारा तदा पेतेसु निब्बत्तित्वा सुगतिदुग्गतिवसेन संसरन्ता इमस्मिं कप्पे चत्तारि बुद्धन्तरानि पेतलोकेयेव निब्बत्तिंसु. ते इमस्मिं कप्पे सब्बपठमं उप्पन्नं चत्तालीसवस्ससहस्सायुकं ककुसन्धं भगवन्तं उपसङ्कमित्वा, ‘‘अम्हाकं आहारं लभनकालं आचिक्खथा’’ति पुच्छिंसु. सो ‘‘मम ताव काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कोणागमनो नाम बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कस्सपो नाम ¶ बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पन पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा तुम्हाकं ञातको बिम्बिसारो नाम राजा भविस्सति, सो सत्थु दानं दत्वा तुम्हाकं पत्तिं पापेस्सति, तदा लभिस्सथा’’ति आह. तेसं एकं बुद्धन्तरं स्वेदिवससदिसं अहोसि. ते तथागते उप्पन्ने बिम्बिसाररञ्ञा पठमदिवसं दाने दिन्ने पत्तिं अलभित्वा रत्तिभागे भेरवसद्दं कत्वा रञ्ञो अत्तानं दस्सयिंसु. सो पुनदिवसे वेळुवनं गन्त्वा तथागतस्स ¶ तं पवत्तिं आरोचेसि.
सत्था, ‘‘महाराज, इतो द्वेनवुतिकप्पमत्थके फुस्सबुद्धकाले एते तव ञातका, भिक्खुसङ्घस्स दिन्नदानवत्तं खादित्वा पेतलोके निब्बत्तित्वा संसरन्ता ककुसन्धादयो बुद्धे पुच्छित्वा तेहि इदञ्चिदञ्च वुत्ता एत्तकं कालं तव दानं पच्चासीसमाना हिय्यो तया दाने दिन्ने पत्तिं अलभमाना एवमकंसू’’ति आह. ‘‘किं पन, भन्ते, इदानिपि दिन्ने लभिस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा पुनदिवसे महादानं दत्वा, ‘‘भन्ते, इतो तेसं पेतानं दिब्बअन्नपानं सम्पज्जतू’’ति पत्तिं अदासि, तेसं तथेव निब्बत्ति. पुनदिवसे नग्गा हुत्वा अत्तानं दस्सेसुं. राजा ‘‘अज्ज, भन्ते, नग्गा हुत्वा अत्तानं दस्सेसु’’न्ति आरोचेसि. ‘‘वत्थानि ते न दिन्नानि, महाराजा’’ति. राजापि पुनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स चीवरदानं दत्वा, ‘‘इतो तेसं पेतानं दिब्बवत्थानि होन्तू’’ति पापेसि. तङ्खणञ्ञेव तेसं दिब्बवत्थानि उप्पज्जिंसु. ते पेतत्तभावं ¶ विजहित्वा दिब्बत्तभावे सण्ठहिंसु. सत्था अनुमोदनं करोन्तो ‘‘तिरोकुट्टेसु तिट्ठन्ती’’तिआदिना (खु. पा. ७.१; पे. व. १४) तिरोकुट्टानुमोदनं अकासि. अनुमोदनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. इति सत्था तेभातिकजटिलानं वत्थुं कथेत्वा इमम्पि धम्मदेसनं आहरि.
अग्गसावका पन, ‘‘भन्ते, किं करिंसू’’ति? ‘‘अग्गसावकभावाय पत्थनं करिंसु’’. इतो कप्पसतसहस्साधिकस्स हि कप्पानं असङ्ख्येय्यस्स मत्थके सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो ¶ नाम अहोसि. मोग्गल्लानो गहपतिमहासालकुले ¶ निब्बत्ति, नामेन सिरिवड्ढनकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळका सहायका अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुसलन्तकं महाधनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘अहं इधलोकत्तभावमेव जानामि, नो परलोकत्तभावं. जातसत्तानञ्च मरणं नाम धुवं, मया एकं पब्बज्जं पब्बजित्वा मोक्खधम्मगवेसनं कातुं वट्टती’’ति. सो सहायकं उपसङ्कमित्वा आह – ‘‘सम्म सिरिवड्ढन, अहं पब्बजित्वा मोक्खधम्मं गवेसिस्सामि, त्वं मया सद्धिं पब्बजितुं सक्खिस्ससि, न सक्खिस्ससी’’ति? ‘‘न सक्खिस्सामि, सम्म, त्वंयेव पब्बजाही’’ति. सो चिन्तेसि – ‘‘परलोकं गच्छन्तो सहाये वा ञातिमित्ते वा गहेत्वा गतो नाम नत्थि, अत्तना कतं अत्तनोव होती’’ति. ततो रतनकोट्ठागारं विवरापेत्वा कपणद्धिकवणिब्बकयाचकानं महादानं दत्वा पब्बतपादं पविसित्वा इसिपब्बज्जं पब्बजि. तस्स एको द्वे तयोति एवं अनुपब्बज्जं पब्बजिता चतुसत्ततिसहस्समत्ता जटिला अहेसुं. सो पञ्च अभिञ्ञा, अट्ठ च समापत्तियो निब्बत्तेत्वा तेसं जटिलानं कसिणपरिकम्मं आचिक्खि. तेपि सब्बे पञ्च अभिञ्ञा अट्ठ च समापत्तियो निब्बत्तेसुं.
तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उदपादि. नगरं चन्दवती नाम अहोसि, पिता यसवा नाम खत्तियो, माता यसोधरा नाम देवी, बोधि अज्जुनरुक्खो, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, सुन्दरा च सुमना च द्वे अग्गसाविका अहेसुं. आयु वस्ससतसहस्सं अहोसि, सरीरं अट्ठपञ्ञासहत्थुब्बेधं ¶ , सरीरप्पभा द्वादसयोजनं फरि, भिक्खुसतसहस्सपरिवारो अहोसि. सो एकदिवसं पच्चूसकाले महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो सरदतापसं दिस्वा, ‘‘अज्ज मय्हं सरदतापसस्सं सन्तिकं गतपच्चयेन धम्मदेसना च महती भविस्सति, सो च अग्गसावकट्ठानं पत्थेस्सति, तस्स सहायको सिरिवड्ढनकुटुम्बिको दुतियसावकट्ठानं, देसनापरियोसाने ¶ चस्स परिवारा चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिस्सन्ति, मया तत्थ गन्तुं वट्टती’’ति अत्तनो पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो हुत्वा सरदतापसस्स ¶ अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति अधिट्ठहित्वा पस्सन्तस्सेव सरदतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो बुद्धानुभावञ्चेव सरीरनिप्फत्तिञ्चस्स दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारमज्झे वसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवट्टच्छदो सब्बञ्ञुबुद्धो होति. अयं पुरिसो निस्संसयं बुद्धो’’ति जानित्वा पच्चुग्गमनं कत्वा पञ्चपतिट्ठितेन वन्दित्वा अग्गासनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते अग्गासने. सरदतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि.
तस्मिं समये चतुसत्ततिसहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेत्वा आहंसु – ‘‘आचरिय ¶ , मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति? ‘‘ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं ममं उपमं मा करित्थ पुत्तका’’ति. अथ ते तापसा, ‘‘सचायं इत्तरसत्तो अभविस्स, अम्हाकं आचरियो न एवरूपं उपमं आहरिस्स, याव महा वतायं पुरिसो’’ति सब्बेव पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ने आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलायं इधागतो, मयं यथासत्ति यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. सो तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भत्तकिच्चं कत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयकथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. ते सत्थु चित्तं ञत्वा सतसहस्सखीणासवपरिवारा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.
ततो ¶ सरदतापसो ¶ अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सानम्पि आसनं नत्थि, अज्ज तुम्हेहि उळारं बुद्धसक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति. कथनकालो पपञ्चो विय होति, इद्धिमतो ¶ पन इद्धिविसयो अचिन्तेय्योति मुहुत्तमत्तेनेव ते तापसा वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. ‘‘कथं एकस्मिं अस्समपदे ताव महन्तानि आसनानि पञ्ञत्तानी’’ति न चिन्तेतब्बं. इद्धिविसयो हेस. एवं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा’’ति आह. तेन वुत्तं –
‘‘नानापुप्फञ्च गन्धञ्च, सम्पादेत्वान एकतो;
पुप्फासनं पञ्ञापेत्वा, इदं वचनमब्रवि.
‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छविं;
मम चित्तं पसादेन्तो, निसीद पुप्फमासने.
‘‘सत्तरत्तिन्दिवं बुद्धो, निसीदि पुप्फमासने;
मम चित्तं पसादेत्वा, हासयित्वा सदेवके’’ति.
एवं निसिन्ने सत्थरि द्वे अग्गसावका सेसभिक्खू च ¶ अत्तनो अत्तनो पत्तासने निसीदिंसु. सरदतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘जटिलानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापत्तिं समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि समापत्तिं समापज्जिंसु. तथागते सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. सरदतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं धारयमानोव सत्ताहं पीतिसुखेन वीतिनामेसि. सत्था निरोधतो वुट्ठाय दक्खिणपस्से निसिन्नं पठमअग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘निसभ, सक्कारकारकानं ¶ तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो सावकपारमिञाणे ठत्वा पुप्फासनानुमोदनं आरभि. तस्स देसनावसाने दुतियसावकं आमन्तेसि – ‘‘त्वम्पि भिक्खु धम्मं देसेही’’ति. अनोमत्थेरो तेपिटकं बुद्धवचनं सम्मसित्वा धम्मं कथेसि. द्विन्नं अग्गसावकानं देसनाय एकस्सापि अभिसमयो नाहोसि. अथ सत्था अपरिमाणे बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनापरियोसाने ठपेत्वा सरदतापसं सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु ¶ , सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सूनि अन्तरधायिंसु, अट्ठपरिक्खारा काये पटिमुक्काव अहेसुं.
सरदतापसो ‘‘कस्मा अरहत्तं न पत्तो’’ति? विक्खित्तचित्तत्ता. सो किर बुद्धानं दुतियासने ¶ निसीदित्वा सावकपारमिञाणे ठत्वा धम्मं देसयतो अग्गसावकस्स धम्मदेसनं सोतुं आरद्धकालतो पट्ठाय, ‘‘अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन पटिलद्धधुरं लभेय्य’’न्ति चित्तं उप्पादेसि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, तुम्हाकं अनन्तरासने निसिन्नो भिक्खु तुम्हाकं सासने को नाम होती’’ति? ‘‘मया पवत्तितं धम्मचक्कं अनुपवत्तेन्तो सावकपारमिञाणस्स कोटिप्पत्तो सोळस पञ्ञा पटिविज्झित्वा ठितो मय्हं सासने अग्गसावको निसभो नाम एसो’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन सक्कारो कतो, अहं इमस्स फलेन अञ्ञं सक्कत्तं वा ब्रह्मत्तं वा न पत्थेमि, अनागते पन अयं निसभत्थेरो विय एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति पत्थनं अकासिन्ति. सत्था ‘‘समज्झिस्सति नु खो इमस्स पुरिसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा समिज्झनभावं अद्दस. दिस्वान सरदतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते पन कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स माता महामाया ¶ नाम देवी भविस्सति, पिता सुद्धोदनो नाम महाराजा, पुत्तो राहुलो नाम, उपट्ठाको आनन्दो नाम, दुतियअग्गसावको मोग्गल्लानो नाम, त्वं पनस्स पठमअग्गसावको धम्मसेनापति सारिपुत्तो नाम भविस्ससी’’ति ¶ . एवं तापसं ब्याकरित्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि.
सरदतापसोपि अन्तेवासिकत्थेरानं सन्तिकं गन्त्वा सहायकस्स सिरिवड्ढनकुटुम्बिकस्स सासनं पेसेसि, ‘‘भन्ते, मम सहायकस्स वदेथ, सहायकेन ते सरदतापसेन अनोमदस्सीबुद्धस्स पादमूले अनागते उप्पज्जनकस्स गोतमबुद्धस्स सासने पठमअग्गसावकट्ठानं पत्थितं, त्वं दुतियअग्गसावकट्ठानं पत्थेही’’ति. एवञ्च पन वत्वा थेरेहि पुरेतरमेव एकपस्सेन गन्त्वा सिरिवड्ढनस्स निवेसनद्वारे अट्ठासि. सिरिवड्ढनो ‘‘चिरस्सं वत मे अय्यो आगतो’’ति आसने निसीदापेत्वा अत्तना नीचासने निसिन्नो, ‘‘अन्तेवासिकपरिसा पन वो, भन्ते, न पञ्ञायती’’ति पुच्छि. ‘‘आम, सम्म, अम्हाकं अस्समं अनोमदस्सी बुद्धो आगतो, मयं तस्स अत्तनो बलेन सक्कारं अकरिम्हा, सत्था सब्बेसं ¶ धम्मं देसेसि, देसनापरियोसाने ठपेत्वा मं सेसा अरहत्तं पत्वा पब्बजिंसु. अहं सत्थु पठमअग्गसावकं निसभत्थेरं दिस्वा अनागते उप्पज्जनकस्स गोतमबुद्धस्स नाम सासने पठमअग्गसावकट्ठानं पत्थेसिं, त्वम्पि तस्स सासने दुतियअग्गसावकट्ठानं पत्थेही’’ति. ‘‘मय्हं बुद्धेहि सद्धिं परिचयो नत्थि, भन्ते’’ति. ‘‘बुद्धेहि सद्धिं कथनं मय्हं भारो होतु, त्वं महन्तं सक्कारं सज्जेही’’ति.
सिरिवड्ढनो तस्स वचनं सुत्वा अत्तनो निवेसनद्वारे राजमानेन अट्ठकरीसमत्तं ठानं समतलं कारेत्वा वालुकं ओकिरापेत्वा ¶ लाजपञ्चमानिपुप्फानि विकिरापेत्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा सेसभिक्खूनम्पि आसनानि पटियादेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा बुद्धानं निमन्तनत्थाय सरदतापसस्स सञ्ञं अदासि. तापसो बुद्धप्पमुखं भिक्खुसङ्घं गहेत्वा तस्स निवेसनं अगमासि. सिरिवड्ढनोपि पच्चुग्गमनं कत्वा तथागतस्स हत्थतो पत्तं गहेत्वा मण्डपं पवेसेत्वा पञ्ञत्तासनेसु निसिन्नस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं ¶ दत्वा पणीतेन भोजनेन परिविसित्वा भत्तकिच्चपरियोसाने बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, ‘‘भन्ते, नायं आरब्भो अप्पमत्तकट्ठानत्थाय, इमिनाव नियामेन सत्ताहं अनुकम्पं करोथा’’ति आह. सत्था अधिवासेसि. सो तेनेव नियामेन सत्ताहं महादानं पवत्तेत्वा भगवन्तं वन्दित्वा अञ्जलिं पग्गय्ह ठितो आह – ‘‘भन्ते, मम सहायो सरदतापसो यस्स सत्थुस्स पठमअग्गसावको भवेय्य’’न्ति पत्थेसि, अहम्पि ‘‘तस्सेव दुतियअग्गसावको भवेय्य’’न्ति पत्थेमीति.
सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकासि – ‘‘त्वं इतो कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्कमित्वा गोतमबुद्धस्स दुतियअग्गसावको भविस्ससी’’ति. बुद्धानं ब्याकरणं सुत्वा सिरिवड्ढनो हट्ठपहट्ठो अहोसि. सत्थापि भत्तानुमोदनं कत्वा सपरिवारो विहारमेव गतो. ‘‘अयं, भिक्खवे, मम पुत्तेहि तदा पत्थितपत्थना. ते यथापत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा देमी’’ति.
एवं ¶ वुत्ते द्वे अग्गसावका भगवन्तं वन्दित्वा, ‘‘भन्ते, मयं अगारियभूता समाना गिरग्गसमज्जं दस्सनाय गता’’ति याव अस्सजित्थेरस्स सन्तिका सोतापत्तिफलपटिवेधा सब्बं पच्चुप्पन्नवत्थुं कथेत्वा, ‘‘ते मयं, भन्ते, आचरियस्स सञ्चयस्स सन्तिकं गन्त्वा तं तुम्हाकं पादमूले आनेतुकामा तस्स लद्धिया निस्सारभावं कथेत्वा इधागमने आनिसंसं कथयिम्हा. सो इदानि मय्हं अन्तेवासिकवासो नाम चाटिया उदञ्चनभावप्पत्तिसदिसो, न सक्खिस्सामि ¶ अन्तेवासिवासं वसितु’’न्ति वत्वा, ‘‘आचरिय, इदानि महाजनो गन्धमालादिहत्थो गन्त्वा सत्थारमेव पूजेस्सति, तुम्हे कथं भविस्सथा’’ति वुत्ते ‘‘किं पन इमस्मिं लोके पण्डिता बहू, उदाहु दन्धा’’ति? ‘‘दन्धा’’ति कथिते ‘‘तेन हि पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति, गच्छथ तुम्हे’’ति वत्वा ‘‘आगन्तुं न इच्छि, भन्ते’’ति. तं सुत्वा सत्था, ‘‘भिक्खवे, सञ्चयो अत्तनो मिच्छादिट्ठिताय असारं सारोति, सारञ्च असारोति गण्हि. तुम्हे पन अत्तनो पण्डितताय सारञ्च सारतो, असारञ्च असारतो ञत्वा असारं पहाय सारमेव गण्हित्था’’ति वत्वा इमा गाथा अभासि –
‘‘असारे ¶ सारमतिनो, सारे चासारदस्सिनो;
ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा.
‘‘सारञ्च ¶ सारतो ञत्वा, असारञ्च असारतो;
ते सारं अधिगच्छन्ति, सम्मासङ्कप्पगोचरा’’ति.
तत्थ असारे सारमतिनोति चत्तारो पच्चया, दसवत्थुका मिच्छादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं असारो नाम, तस्मिं सारदिट्ठिनोति अत्थो. सारे चासारदस्सिनोति दसवत्थुका सम्मादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं सारो नाम, तस्मिं ‘‘नायं सारो’’ति असारदस्सिनो. ते सारन्ति ते पन तं मिच्छादिट्ठिग्गहणं गहेत्वा ठिता कामवितक्कादीनं वसेन मिच्छासङ्कप्पगोचरा हुत्वा सीलसारं, समाधिसारं, पञ्ञासारं, विमुत्तिसारं, विमुत्तिञाणदस्सनसारं, ‘‘परमत्थसारं, निब्बानञ्च नाधिगच्छ’’न्ति. सारञ्चाति तमेव सीलसारादिसारं ‘‘सारो नामाय’’न्ति, वुत्तप्पकारञ्च असारं ‘‘असारो अय’’न्ति ञत्वा. ते सारन्ति ते पण्डिता एवं सम्मादस्सनं गहेत्वा ठिता नेक्खम्मसङ्कप्पादीनं वसेन सम्मासङ्कप्पगोचरा हुत्वा तं वुत्तप्पकारं सारं अधिगच्छन्तीति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सन्निपतितानं सात्थिका धम्मदेसना अहोसीति.
सारिपुत्तत्थेरवत्थु अट्ठमं.
९. नन्दत्थेरवत्थु
यथा ¶ ¶ अगारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं नन्दं आरब्भ कथेसि.
सत्था हि पवत्तितवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो – ‘‘पुत्तं मे आनेत्वा दस्सेथा’’ति सुद्धोदनमहाराजेन पेसितानं सहस्ससहस्सपरिवारानं दसन्नं दूतानं सब्बपच्छतो गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णं वण्णेत्वा वीसतिसहस्सखीणासवपरिवुतो ¶ कपिलपुरं नीतो ञातिसमागमे पोक्खरवस्सं अत्थुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो, ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा, ‘‘धम्मञ्चरे’’ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले, राजानञ्च सकदागामिफले पतिट्ठापेसि. भत्तकिच्चावसाने पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा ततो ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु पवत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो नन्दकुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागतगारवेन ‘‘पत्तं वो, भन्ते, गण्हथा’’ति वत्तुं नासक्खि. एवं पन चिन्तेसि – ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति. सत्था तस्मिम्पि ठाने न गण्हि. इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न ¶ गण्हि. इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न गण्हि. कुमारो निवत्तितुकामो अरुचिया गच्छन्तो सत्थुगारवेन ‘‘पत्तं गण्हथा’’ति वत्तुं न सक्कोति. ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति.
तस्मिं खणे अञ्ञा इत्थियो तं दिस्वा जनपदकल्याणिया आचिक्खिंसु – ‘‘अय्ये, भगवा नन्दकुमारं गहेत्वा गतो, तुम्हेहि तं विना करिस्सती’’ति. सा उदकबिन्दूहि पग्घरन्तेहेव अड्ढुल्लिखितेहि केसेहि वेगेन गन्त्वा, ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गण्हित्वाव तं विहारं नेत्वा, ‘‘पब्बजिस्ससि नन्दा’’तिआह. सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा, ‘‘आम, पब्बजिस्सामी’’ति आह. सत्था ‘‘तेन हि नन्दं पब्बाजेथा’’ति आह. सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.
सत्तमे ¶ दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपिवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधिकुम्भियो अहेसुं. त्यास्स निक्खमनतो पट्ठाय न पस्साम, गच्छ नं दायज्जं याचस्सु – ‘अहं ¶ , तात, कुमारो, अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितुसन्तकस्सा’’’ति. कुमारो भगवतो सन्तिकं गन्त्वाव पितुसिनेहं पटिलभित्वा हट्ठचित्तो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञम्पि ¶ बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. भगवापि कुमारं न निवत्तापेसि. परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.
ततो भगवा चिन्तेसि – ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स बोधितले पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि त्वं, सारिपुत्त, राहुलकुमारं पब्बाजेही’’ति. थेरो कुमारं पब्बाजेसि. पब्बजिते च पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि. तं अधिवासेतुं असक्कोन्तो भगवतो निवेदेत्वा, ‘‘साधु, भन्ते, अय्या, मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा तस्स तं वरं दत्वा पुनेकदिवसं राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा, ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा, ‘पुत्तो ते कालकतो’ति आह. अहं तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति पटिक्खिपि’’न्ति वुत्ते – ‘‘इदानि किं सद्दहिस्सथ, पुब्बेपि अट्ठिकानि दस्सेत्वा, ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्वा’’ति इमिस्सा अत्थुप्पत्तिया महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेसि. गाथापरियोसाने राजा अनागामिफले पतिट्ठहि. इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो ¶ पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवने विहारे तत्थ गन्त्वा वासं कप्पेसि.
एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो उक्कण्ठित्वा भिक्खूनं एतमत्थं आरोचेसि – ‘‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि, न ¶ सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति. भगवा तं पवत्तिं सुत्वा आयस्मन्तं नन्दं पक्कोसापेत्वा एतदवोच – ‘‘सच्चं किर त्वं, नन्द, सम्बहुलानं भिक्खूनं एवं आरोचेसि ¶ – ‘अनभिरतो, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति? ‘‘एवं, भन्ते’’ति. ‘‘किस्स पन त्वं, नन्द, अनभिरतो ब्रह्मचरियं चरसि, न सक्कोसि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्ससी’’ति? ‘‘साकियानी मं, भन्ते, जनपदकल्याणी घरा निक्खमन्तस्स अड्ढुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोच – ‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’ति, सो खो अहं, भन्ते, तं अनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति.
अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा इद्धिबलेन तावतिंसदेवलोकं आनेन्तो अन्तरामग्गे एकस्मिं झामक्खेत्ते झामखाणुके निसिन्नं छिन्नकण्णनासनङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवने सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि दस्सेसि. ककुटपादानीति ¶ रत्तवण्णताय पारेवतपादसदिसपादानि. दस्सेत्वा च पनाह – ‘‘तं किं मञ्ञसि, नन्द, कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा साकियानी वा जनपदकल्याणी, इमानि वा पञ्च अच्छरासतानि ककुटपादानी’’ति? तं सुत्वा आह – ‘‘सेय्यथापि सा, भन्ते, छिन्नकण्णनासनङ्गुट्ठा पलुट्ठमक्कटी, एवमेव खो, भन्ते, साकियानी जनपदकल्याणी, इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङ्ख्यम्पि न उपेति, कलम्पि न उपेति, कलभागम्पि न उपेति. अथ खो इमानेव पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतरानि चा’’ति. ‘‘अभिरम, नन्द, अभिरम, नन्द, अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. ‘‘सचे मे, भन्ते भगवा, पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, अभिरमिस्सामहं, भन्ते, भगवति ब्रह्मचरिये’’ति.
अथ ¶ खो भगवा आयस्मन्तं नन्दं गहेत्वा तत्थ अन्तरहितो जेतवनेयेव पातुरहोसि. अस्सोसुं खो भिक्खू, ‘‘आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति, ‘‘भतको किरायस्मा नन्दो, उपक्कितको किरायस्मा नन्दो, अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मा नन्दो सहायकानं भिक्खूनं ¶ भतकवादेन च उपक्कितकवादेन च अट्टियमानो हरायमानो जिगुच्छमानो ¶ एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि, ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च खो पनायस्मा नन्दो अरहतं अहोसि.
अथेका देवता रत्तिभागे सकलं जेतवनं ओभासेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा आरोचेसि – ‘‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. भगवतोपि खो ञाणं उदपादि ‘‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. सोपायस्मा नन्दो तस्सा रत्तिया अच्चयेन भगवन्तं उपसङ्कमित्वा वन्दित्वा एतदवोच – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति. ‘‘मयापि खो ते, नन्द, चेतसा चेतो परिच्च विदितो ‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं ¶ पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. देवतापि मे एतमत्थं आरोचेसि – ‘आयस्मा, भन्ते, नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. यदेव खो ते, नन्द, अनुपादाय आसवेहि ¶ चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स नित्तिण्णो पङ्को, मद्दितो कामकण्टको;
मोहक्खयं अनुप्पत्तो, सुखदुक्खेसु न वेधती स भिक्खू’’ति. (उदा. २२);
अथेकदिवसं भिक्खू तं आयस्मन्तं नन्दं पुच्छिंसु – ‘‘आवुसो नन्द, पुब्बे त्वं ‘उक्कण्ठितोमी’ति वदेसि, इदानि ते कथ’’न्ति? ‘‘नत्थि मे, आवुसो, गिहिभावाय आलयो’’ति. तं सुत्वा भिक्खू – ‘‘अभूतं आयस्मा नन्दो कथेति, अञ्ञं ब्याकरोति, अतीतदिवसेसु ‘उक्कण्ठितोम्ही’ति वत्वा इदानि ‘नत्थि मे गिहिभावाय आलयो’ति कथेती’’ति गन्त्वा भगवतो एतमत्थं आरोचेसुं. भगवा ‘‘भिक्खवे, अतीतदिवसेसु नन्दस्स अत्तभावो दुच्छन्नगेहसदिसो अहोसि, इदानि सुच्छन्नगेहसदिसो जातो. अयञ्हि दिब्बच्छरानं ¶ दिट्ठकालतो पट्ठाय पब्बजितकिच्चस्स मत्थकं पापेतुं ¶ वायमन्तो तं किच्चं पत्तो’’ति वत्वा इमा गाथा अभासि –
‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;
एवं अभावितं चित्तं, रागो समतिविज्झति.
‘‘यथा अगारं सुच्छन्नं, वुट्ठी न समतिविज्झति;
एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति.
तत्थ अगारन्ति यंकिञ्चि गेहं. दुच्छन्नन्ति विरळच्छन्नं छिद्दावछिद्दं. समतिविज्झतीति वस्सवुट्ठि विनिविज्झति. अभावितन्ति तं अगारं वुट्ठि विय भावनाय रहितत्ता अभावितं चित्तं रागो समति विज्झति. न केवलं रागोव, दोसमोहमानादयो सब्बकिलेसा तथारूपं चित्तं अतिविय विज्झन्तियेव. सुभावितन्ति समथविपस्सनाभावनाहि सुभावितं. एवरूपं चित्तं सुच्छन्नं गेहं वुट्ठि विय रागादयो किलेसा अतिविज्झितुं न सक्कोन्तीति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. महाजनस्स देसना सात्थिका अहोसि.
अथ खो भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, बुद्धा नाम अच्छरिया, जनपदकल्याणिं निस्साय उक्कण्ठितो नामायस्मा नन्दो ¶ सत्थारा देवच्छरा आमिसं कत्वा विनीतो’’ति. सत्था आगन्त्वा – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, इदानेव ¶ , पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतोयेवा’’ति वत्वा अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी कप्पटो नाम वाणिजो अहोसि. तस्सेको गद्रभो कुम्भभारं वहति, एकदिवसेन सत्त योजनानि गच्छति. सो एकस्मिं समये गद्रभभारकेहि सद्धिं तक्कसिलं गन्त्वा याव भण्डस्स विस्सज्जनं, ताव गद्रभं चरितुं विस्सज्जेसि. अथस्स सो गद्रभो परिखापिट्ठे चरमानो एकं गद्रभिं दिस्वा उपसङ्कमि. सा तेन सद्धिं पटिसन्थारं करोन्ती आह – ‘‘कुतो आगतोसी’’ति? ‘‘बाराणसितो’’ति. ‘‘केन कम्मेना’’ति? ‘‘वाणिज्जकम्मेना’’ति. ‘‘कित्तकं भारं वहसी’’ति ¶ ? ‘‘कुम्भभार’’न्ति? ‘‘एत्तकं भारं वहन्तो कति योजनानि गच्छसी’’ति? ‘‘सत्त योजनानी’’ति. ‘‘गतगतट्ठाने ते काचि पादपरिकम्मपिट्ठिपरिकम्मकरा अत्थी’’ति? ‘‘नत्थी’’ति. ‘‘एवं सन्ते महादुक्खं नाम अनुभोसी’’ति? ‘‘किञ्चापि हि तिरच्छानगतानं पादपरिकम्मादिकारका नाम नत्थि, कामसंयोजनघट्टनत्थाय पन एवरूपं कथं कथेसि’’? सो तस्सा कथाय उक्कण्ठि. कप्पटोपि भण्डं विस्सज्जेत्वा तस्स सन्तिकं आगन्त्वा – ‘‘एहि, तात, गमिस्सामा’’ति आह. ‘‘गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. अथ नं ¶ पुनप्पुनं याचित्वा, ‘‘अनिच्छन्तं परिभासेत्वा नं नेस्सामी’’ति चिन्तेत्वा गाथमाह –
‘‘पतोदं ते करिस्सामि, साळसङ्गुलिकण्टकं;
सञ्छिन्दिस्सामि ते कायं, एवं जानाहि गद्रभा’’ति.
तं सुत्वा गद्रभो ‘‘एवं सन्ते अहम्पि ते कत्तब्बं जानिस्सामी’’ति वत्वा इमं गाथमाह –
‘‘पतोदं मे करिस्ससि, सोळसङ्गुलिकण्टकं;
पुरतो पतिट्ठहित्वान, उद्धरित्वान पच्छतो;
दन्तं ते पातयिस्सामि, एवं जानाहि कप्पटा’’ति.
तं ¶ सुत्वा वाणिजो – ‘‘केन नु खो कारणेन एस एवं वदती’’ति चिन्तेत्वा, इतो चितो च ओलोकेन्तो तं गद्रभिं दिस्वा, ‘‘इमायेस एवं सिक्खापितो भविस्सति, ‘एवरूपिं नाम ते गद्रभिं आनेस्सामी’ति मातुगामेन नं पलोभेत्वा नेस्सामी’’ति इमं गाथमाह –
‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;
भरियं ते आनयिस्सामि, एवं जानाहि गद्रभा’’ति.
तं सुत्वा तुट्ठचित्तो गद्रभो इमं गाथमाह –
‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;
भरियं मे आनयिस्ससि, एवं जानाहि कप्पट;
कप्पट भिय्यो गमिस्सामि, योजनानि चतुद्दसा’’ति.
अथ ¶ ¶ नं कप्पटो, ‘‘तेन हि एही’’ति गहेत्वा सकट्ठानं अगमासि. सो कतिपाहच्चयेन नं आह – ‘‘ननु मं तुम्हे ‘भरियं ते आनयिस्सामी’ति अवोचुत्था’’ति? ‘‘आम, वुत्तं, नाहं अत्तनो कथं भिन्दिस्सामि, भरियं ते आनेस्सामि, वेतनं पन तुय्हं एककस्सेव दस्सामि, तुय्हं वेतनं दुतियस्स पहोतु वा मा वा, त्वमेव जानेय्यासि. उभिन्नं पन वो संवासमन्वाय पुत्ता विजायिस्सन्ति, तेहिपि बहूहि सद्धिं तुय्हं तं पहोतु वा मा वा, त्वमेव जानेय्यासी’’ति. गद्रभो तस्मिं कथेन्तेयेव अनपेक्खो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा, भिक्खवे, गद्रभी जनपदकल्याणी अहोसि, गद्रभो नन्दो, वाणिजो अहमेव. एवं पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतो’’ति जातकं निट्ठापेसीति.
नन्दत्थेरवत्थु नवमं.
१०. चुन्दसूकरिकवत्थु
इध सोचेतीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चुन्दसूकरिकं नाम पुरिसं आरब्भ कथेसि.
सो ¶ किर पञ्चपण्णास वस्सानि सूकरे वधित्वा खादन्तो च विक्किणन्तो च जीविकं कप्पेसि. छातकाले सकटेन वीहिं आदाय जनपदं गन्त्वा एकनाळिद्वेनाळिमत्तेन गामसूकरपोतके ¶ किणित्वा सकटं पूरेत्वा आगन्त्वा पच्छानिवेसने वजं विय एकं ठानं परिक्खिपित्वा तत्थेव तेसं निवापं रोपेत्वा, तेसु नानागच्छे च सरीरमलञ्च खादित्वा वड्ढितेसु यं यं मारेतुकामो होति, तं तं आळाने निच्चलं बन्धित्वा सरीरमंसस्स उद्धुमायित्वा बहलभावत्थं चतुरस्समुग्गरेन पोथेत्वा, ‘‘बहलमंसो जातो’’ति ञत्वा मुखं विवरित्वा अन्तरे दण्डकं दत्वा लोहथालिया पक्कुथितं उण्होदकं मुखे आसिञ्चति. तं कुच्छिं पविसित्वा पक्कुथितं करीसं आदाय अधोभागेन निक्खमति, याव थोकम्पि करीसं अत्थि, ताव आविलं हुत्वा निक्खमति, सुद्धे उदरे अच्छं अनाविलं हुत्वा निक्खमति. अथस्स अवसेसं उदकं पिट्ठियं आसिञ्चति. तं काळचम्मं उप्पाटेत्वा गच्छति. ततो तिणुक्काय लोमानि झापेत्वा तिखिणेन असिना सीसं छिन्दति. पग्घरणतं लोहितं भाजनेन पटिग्गहेत्वा मंसं लोहितेन मद्दित्वा पचित्वा पुत्तदारमज्झे निसिन्नो खादित्वा सेसं विक्किणाति. तस्स इमिनाव नियामेन जीविकं कप्पेन्तस्स पञ्चपण्णास वस्सानि अतिक्कन्तानि ¶ . तथागते धुरविहारे वसन्ते एकदिवसम्पि पुप्फमुट्ठिमत्तेन पूजा वा कटच्छुमत्तं भिक्खदानं वा अञ्ञं वा किञ्चि पुञ्ञं नाम नाहोसि. अथस्स सरीरे रोगो उप्पज्जि, जीवन्तस्सेव ¶ अवीचिमहानिरयसन्तापो उपट्ठहि. अवीचिसन्तापो नाम योजनसते ठत्वा ओलोकेन्तस्स अक्खीनं भिज्जनसमत्थो परिळाहो होति. वुत्तम्पि चेतं –
‘‘तस्स अयोमया भूमि, जलिता तेजसायुता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति. (म. नि. ३.२६७; अ. नि. ३.३६);
नागसेनत्थेरेन पनस्स पाकतिकग्गिसन्तापतो अधिमत्तताय अयं उपमा वुत्ता – ‘‘यथा, महाराज, कूटागारमत्तो पासाणोपि नेरयिकग्गिम्हि पक्खित्तो खणेन विलयं गच्छति, निब्बत्तसत्ता पनेत्थ कम्मबलेन ¶ मातुकुच्छिगता विय न विलीयन्ती’’ति (मि. प. २.४.६). तस्स तस्मिं सन्तापे उपट्ठिते कम्मसरिक्खको आकारो उप्पज्जि. गेहमज्झेयेव सूकररवं रवित्वा जण्णुकेहि विचरन्तो पुरत्थिमवत्थुम्पि पच्छिमवत्थुम्पि गच्छति. अथस्स गेहमानुसका तं दळ्हं गहेत्वा मुखं पिदहन्ति. कम्मविपाको नाम न सक्का केनचि पटिबाहितुं. सो विरवन्तोव इतो चितो च विचरति. समन्ता सत्तसु घरेसु मनुस्सा निद्दं न लभन्ति. मरणभयेन तज्जितस्स पन बहिनिक्खमनं निवारेतुं असक्कोन्तो सब्बो गेहजनो यथा अन्तोठितो बहि विचरितुं न सक्कोति, तथा गेहद्वारानि थकेत्वा बहिगेहं परिवारेत्वा रक्खन्तो अच्छति. इतरो अन्तोगेहेयेव निरयसन्तापेन विरवन्तो इतो चितो च विचरति. एवं सत्तदिवसानि विचरित्वा अट्ठमे दिवसे कालं कत्वा अवीचिमहानिरये निब्बत्ति. अवीचिमहानिरयो देवदूतसुत्तेन (म. नि. ३.२६१ आदयो; अ. नि. ३.३६) वण्णेतब्बोति.
भिक्खू तस्स घरद्वारेन गच्छन्ता ¶ तं सद्दं सुत्वा, ‘‘सूकरसद्दो’’ति सञ्ञिनो हुत्वा विहारं गन्त्वा सत्थु सन्तिके निसिन्ना एवमाहंसु – ‘‘भन्ते, चुन्दसूकरितस्स गेहद्वारं पिदहित्वा सूकरानं मारियमानानं अज्ज सत्तमो दिवसो, गेहे काचि मङ्गलकिरिया भविस्सति मञ्ञे. एत्तके नाम, भन्ते, सूकरे मारेन्तस्स एकम्पि मेत्तचित्तं वा कारुञ्ञं वा नत्थि, न वत नो एवरूपो कक्खळो फरुसो सत्तो दिट्ठपुब्बो’’ति. सत्था – ‘‘न, भिक्खवे, सो इमे सत्तदिवसे सूकरे मारेति, कम्मसरिक्खकं पनस्स विपाकं उदपादि, जीवन्तस्सेव अवीचिमहानिरयसन्तापो उपट्ठासि. सो तेन सन्तापेन सत्त दिवसानि सूकररवं ¶ रवन्तो अन्तोनिवेसने विचरित्वा अज्ज कालं कत्वा अवीचिम्हि निब्बत्तो’’ति वत्वा, ‘‘भन्ते, इध लोके एवं सोचित्वा पुन गन्त्वा सोचनट्ठानेयेव निब्बत्तो’’ति वुत्ते, ‘‘आम, भिक्खवे, पमत्ता नाम गहट्ठा वा होन्तु पब्बजिता वा, उभयत्थ सोचन्तियेवा’’ति वत्वा इमं गाथमाह –
‘‘इध सोचति पेच्च सोचति,
पापकारी उभयत्थ सोचति;
सो सोचति सो विहञ्ञति;
दिस्वा कम्मकिलिट्ठमत्तनो’’ति.
तत्थ ¶ पापकारीति नानप्पकारस्स पापकम्मस्स कारको पुग्गलो ‘‘अकतं वत मे कल्याणं, कतं पाप’’न्ति एकंसेनेव मरणसमये इध सोचति, इदमस्स कम्मसोचनं. विपाकं अनुभवन्तो पन पेच्च सोचति. इदमस्स परलोके विपाकसोचनं. एवं सो उभयत्थ सोचतियेव. तेनेव कारणेन जीवमानोयेव सो चुन्दसूकरिकोपि सोचति. दिस्वा कम्मकिलिट्ठन्ति ¶ अत्तनो किलिट्ठकम्मं पस्सित्वा नानप्पकारकं विलपन्तो विहञ्ञतीति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
चुन्दसूकरिकवत्थु दसमं.
११. धम्मिकउपासकवत्थु
इध मोदतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकउपासकं आरब्भ कथेसि.
सावत्थियं किर पञ्चसता धम्मिकउपासका नाम अहेसुं. तेसु एकेकस्स पञ्च पञ्च उपासकसतानि परिवारा. यो तेसं जेट्ठको, तस्स सत्त पुत्ता सत्त धीतरो. तेसु एकेकस्स एकेका सलाकयागु सलाकभत्तं पक्खिकभत्तं निमन्तनभत्तं उपोसथिकभत्तं आगन्तुकभत्तं सङ्घभत्तं वस्सावासिकं अहोसि. तेपि सब्बेव अनुजातपुत्ता नाम अहेसुं. इति चुद्दसन्नं पुत्तानं भरियाय उपासकस्साति सोळस सलाकयागुआदीनि पवत्तन्ति. इति सो सपुत्तदारो सीलवा ¶ कल्याणधम्मो दानसंविभागरतो अहोसि. अथस्स अपरभागे रोगो उप्पज्जि, आयुसङ्खारो परिहायि. सो धम्मं ¶ सोतुकामो ‘‘अट्ठ वा मे सोळस वा भिक्खू पेसेथा’’ति सत्थु सन्तिकं पहिणि. सत्था पेसेसि. ते गन्त्वा तस्स मञ्चं परिवारेत्वा पञ्ञत्तेसु आसनेसु निसिन्ना. ‘‘भन्ते, अय्यानं मे दस्सनं दुल्लभं भविस्सति, दुब्बलोम्हि, एकं मे सुत्तं सज्झायथा’’ति वुत्ते ‘‘कतरं सुत्तं सोतुकामो उपासका’’ति? ‘‘सब्बबुद्धानं अविजहितं सतिपट्ठानसुत्त’’न्ति वुत्ते – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया’’ति ¶ (दी. नि. २.३७३; म. नि. १.१०६) सुत्तन्तं पट्ठपेसुं. तस्मिं खणे छहि देवलोकेहि सब्बालङ्कारपटिमण्डिता सहस्ससिन्धवयुत्ता दियड्ढयोजनसतिका छ रथा आगमिंसु. तेसु ठिता देवता ‘‘अम्हाकं देवलोकं नेस्साम, अम्हाकं देवलोकं नेस्साम, अम्भो मत्तिकभाजनं भिन्दित्वा सुवण्णभाजनं गण्हन्तो विय अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताहि, अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताही’’ति वदिंसु. उपासको धम्मस्सवनन्तरायं अनिच्छन्तो – ‘‘आगमेथ आगमेथा’’ति आह. भिक्खू ‘‘अम्हे वारेती’’ति सञ्ञाय तुण्ही अहेसुं.
अथस्स पुत्तधीतरो ‘‘अम्हाकं पिता पुब्बे धम्मस्सवनेन अतित्तो अहोसि, इदानि पन भिक्खू पक्कोसापेत्वा सज्झायं कारेत्वा सयमेव वारेति, मरणस्स अभायनकसत्तो नाम नत्थी’’ति विरविंसु. भिक्खू ‘‘इदानि अनोकासो’’ति उट्ठायासना पक्कमिंसु. उपासको थोकं वीतिनामेत्वा सतिं पटिलभित्वा पुत्ते पुच्छि – ‘‘कस्मा कन्दथा’’ति? ‘‘तात, तुम्हे भिक्खू पक्कोसापेत्वा धम्मं सुणन्ता सयमेव वारयित्थ, अथ मयं ‘मरणस्स अभायनकसत्तो नाम नत्थी’ति कन्दिम्हा’’ति ¶ . ‘‘अय्या पन कुहि’’न्ति? ‘‘‘अनोकासो’ति उट्ठायासना पक्कन्ता, ताता’’ति. ‘‘नाहं, अय्येहि सद्धिं कथेमी’’ति वुत्ते ‘‘अथ केन सद्धिं कथेथा’’ति. ‘‘छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आदाय आकासे ठत्वा ‘अम्हाहि देवलोके अभिरम, अम्हाकं देवलोके अभिरमा’ति सद्दं करोन्ति, ताहि सद्धिं कथेमी’’ति. ‘‘कुहिं, तात, रथा, न मयं पस्सामा’’ति? ‘‘अत्थि पन मय्हं गन्थितानि पुप्फानी’’ति? ‘‘अत्थि, ताता’’ति. ‘‘कतरो देवलोको रमणीयो’’ति? ‘‘सब्बबोधिसत्तानं बुद्धमातापितूनञ्च वसितट्ठानं तुसितभवनं रमणीयं, ताता’’ति. ‘‘तेन हि ‘तुसितभवनतो आगतरथे लग्गतू’ति पुप्फदामं खिपथा’’ति. ते खिपिंसु. तं रथधुरे लग्गित्वा आकासे ओलम्बि. महाजनो तदेव पस्सति, रथं न पस्सति. उपासको ‘‘पस्सथेतं पुप्फदाम’’न्ति वत्वा, ‘‘आम, पस्सामा’’ति वुत्ते – ‘‘एतं तुसितभवनतो आगतरथे ओलम्बति, अहं तुसितभवनं गच्छामि ¶ , तुम्हे मा चिन्तयित्थ, मम सन्तिके निब्बत्तितुकामा हुत्वा मया कतनियामेनेव पुञ्ञानि करोथा’’ति वत्वा कालं कत्वा रथे पतिट्ठासि.
तावदेवस्स ¶ तिगावुतप्पमाणो सट्ठिसकटभारालङ्कारपटिमण्डितो अत्तभावो निब्बत्ति, अच्छरासहस्सं परिवारेसि, पञ्चवीसतियोजनिकं कनकविमानं पातुरहोसि. तेपि भिक्खू विहारं अनुप्पत्ते सत्था पुच्छि – ‘‘सुता, भिक्खवे, उपासकेन धम्मदेसना’’ति? ‘‘आम, भन्ते, अन्तरायेव पन ‘आगमेथा’ति वारेसि. अथस्स पुत्तधीतरो कन्दिंसु ¶ . मयं ‘इदानि अनोकासो’ति उट्ठायासना निक्खन्ता’’ति. ‘‘न सो, भिक्खवे, तुम्हेहि सद्धिं कथेसि, छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आहरित्वा तं उपासकं पक्कोसिंसु. सो धम्मदेसनाय अन्तरायं अनिच्छन्तो ताहि सद्धिं कथेसी’’ति. ‘‘एवं, भन्ते’’ति. ‘‘एवं, भिक्खवे’’ति. ‘‘इदानि कुहिं निब्बत्तो’’ति? ‘‘तुसितभवने, भिक्खवे’’ति. ‘‘भन्ते, इदानि इध ञातिमज्झे मोदमानो विचरित्वा इदानेव गन्त्वा पुन मोदनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, अप्पमत्ता हि गहट्ठा वा पब्बजिता वा सब्बत्थ मोदन्तियेवा’’ति वत्वा इमं गाथमाह –
‘‘इध मोदति पेच्च मोदति,
कतपुञ्ञो उभयत्थ मोदति;
सो मोदति सो पमोदति,
दिस्वा कम्मविसुद्धिमत्तनो’’ति.
तत्थ कतपुञ्ञोति नानप्पकारस्स कुसलस्स कारको पुग्गलो ‘‘अकतं वत मे पापं, कतं मे कल्याण’’न्ति इध कम्ममोदनेन, पेच्च विपाकमोदनेन मोदति. एवं उभयत्थ मोदति नाम. कम्मविसुद्धिन्ति धम्मिकउपासकोपि अत्तनो कम्मविसुद्धिं पुञ्ञकम्मसम्पत्तिं दिस्वा कालकिरियतो पुब्बे इधलोकेपि मोदति, कालं कत्वा इदानि परलोकेपि अतिमोदतियेवाति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं महाजनस्स सात्थिका धम्मदेसना जाताति.
धम्मिकउपासकवत्थु एकादसमं.
१२. देवदत्तवत्थु
इध ¶ ¶ ¶ तप्पतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि.
देवदत्तस्स वत्थु पब्बजितकालतो पट्ठाय याव पथविप्पवेसना देवदत्तं आरब्भ भासितानि सब्बानि जातकानि वित्थारेत्वा कथितं. अयं पनेत्थ सङ्खेपो – सत्थरि अनुपियं नाम मल्लानं निगमो अत्थि. तं निस्साय अनुपियम्बवने विहरन्तेयेव तथागतस्स लक्खणपटिग्गहणदिवसेयेव असीतिसहस्सेहि ञातिकुलेहि ‘‘राजा वा होतु, बुद्धो वा, खत्तियपरिवारोव विचरिस्सती’’ति असीतिसहस्सपुत्ता पटिञ्ञाता. तेसु येभुय्येन पब्बजितेसु भद्दियं नाम राजानं, अनुरुद्धं, आनन्दं, भगुं, किमिलं, देवदत्तन्ति इमे छ सक्ये अपब्बजन्ते दिस्वा, ‘‘मयं अत्तनो पुत्ते पब्बाजेम, इमे छ सक्या न ञातका मञ्ञे, कस्मा न पब्बजन्ती’’ति? कथं समुट्ठापेसुं. अथ खो महानामो सक्यो अनुरुद्धं उपसङ्कमित्वा, ‘‘तात, अम्हाकं कुला पब्बजितो नत्थि, त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति आह. सो पन सुखुमालो होति सम्पन्नभोगो, ‘‘नत्थी’’ति वचनम्पि तेन न सुतपुब्बं. एकदिवसञ्हि तेसु छसु खत्तियेसु गुळकीळं कीळन्तेसु अनुरुद्धो पूवेन पराजितो पूवत्थाय पहिणि, अथस्स माता पूवे सज्जेत्वा पहिणि ¶ . ते खादित्वा पुन कीळिंसु. पुनप्पुनं तस्सेव पराजयो होति. माता पनस्स पहिते पहिते तिक्खत्तुं पूवे पहिणित्वा चतुत्थवारे ‘‘पूवा नत्थी’’ति पहिणि. सो ‘‘नत्थी’’ति वचनस्स असुकपुब्बत्ता ‘‘एसापेका पूवविकति भविस्सती’’ति मञ्ञमानो ‘‘नत्थिपूवं मे आहरथा’’ति पेसेसि. माता पनस्स ‘‘नत्थिपूवं किर, अय्ये, देथा’’ति वुत्ते, ‘‘मम पुत्तेन ‘नत्थी’ति पदं न सुतपुब्बं, इमिना पन उपायेन नं एतमत्थं जानापेस्सामी’’ति तुच्छं सुवण्णपातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा पेसेसि. नगरपरिग्गाहिका देवता चिन्तेसुं – ‘‘अनुरुद्धसक्येन अन्नभारकाले अत्तनो भागभत्तं उपरिट्ठपच्चेकबुद्धस्स दत्वा ‘‘‘नत्थी’ति मे वचनस्स सवनं मा होतु, भोजनुप्पत्तिट्ठानजाननं मा ‘होतू’ति पत्थना कता, सचायं तुच्छपातिं पस्सिस्सति, देवसमागमं पविसितुं न लभिस्साम, सीसम्पि नो सत्तधा फलेय्या’’ति. अथ ¶ नं पातिं दिब्बपूवेहि पुण्णं अकंसु. कस्सा गुळमण्डले ठपेत्वा उग्घाटितमत्ताय पूवगन्धो सकलनगरे छादेत्वा ठितो. पूवखण्डं मुखे ठपितमत्तमेव सत्तरसहरणीसहस्सानि अनुफरि.
सो चिन्तेसि – ‘‘नाहं मातु पियो, एत्तकं मे कालं इमं नत्थिपूवं ¶ नाम न पचि, इतो पट्ठाय अञ्ञं पूवं नाम न खादिस्सामी’’ति, सो गेहं गन्त्वाव मातरं पुच्छि – ‘‘अम्म ¶ , तुम्हाकं अहं पियो, अप्पियो’’ति? ‘‘तात, एकक्खिनो अक्खि विय च हदयं विय च अतिविय पियो मे अहोसी’’ति. ‘‘अथ कस्मा एत्तकं कालं मय्हं नत्थि पूवं न पचित्थ, अम्मा’’ति? सा चूळूपट्ठाकं पुच्छि – ‘‘अत्थि किञ्चि पातियं, ताता’’ति? ‘‘परिपुण्णा, अय्ये, पाति पूवेहि, एवरूपा पूवा नाम मे न दिट्ठपुब्बा’’ति आरोचेसि. सा चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा कताभिनीहारो भविस्सति, देवताहि पातिं पूरेत्वा पूवा पहिता भविस्सन्ती’’ति. ‘‘अथ नं पुत्तो, अम्म, इतो पट्ठायाहं अञ्ञं पूवं नाम न खादिस्सामि, नत्थिपूवमेव पचेय्यासी’’ति. सापिस्स ततो पट्ठाय ‘‘पूवं खादितुकामोम्ही’’ति वुत्ते तुच्छपातिमेव अञ्ञाय पातिया पटिकुच्छित्वा पेसेसि. याव अगारमज्झे वसि, तावस्स देवताव पूवे पहिणिंसु.
सो एत्तकम्पि अजानन्तो पब्बज्जं नाम किं जानिस्सति? तस्मा ‘‘का एसा पब्बज्जा नामा’’ति भातरं पुच्छित्वा ‘‘ओहारितकेसमस्सुना कासायनिवत्थेन कट्ठत्थरके वा बिदलमञ्चके वा निपज्जित्वा पिण्डाय चरन्तेन विहरितब्बं. एसा पब्बज्जा नामा’’ति वुत्ते, ‘‘भातिक, अहं सुखुमालो. नाहं सक्खिस्सामि पब्बजितु’’न्ति ¶ आह. ‘‘तेन हि, तात, कम्मन्तं उग्गहेत्वा घरावासं वस. न हि सक्का अम्हेसु एकेन अपब्बजितु’’न्ति. अथ नं ‘‘को एस कम्मन्तो नामा’’ति पुच्छि. ‘‘भत्तुट्ठानट्ठानम्पि अजानन्तो कुलपुत्तो कम्मन्तं नाम किं जानिस्सती’’ति? एकदिवसञ्हि तिण्णं खत्तियानं कथा उदपादि – ‘‘भत्तं नाम कुहिं उट्ठहती’’ति? किमिलो आह – ‘‘कोट्ठे उट्ठहती’’ति. अथ नं भद्दियो ‘‘त्वं भत्तस्स उट्ठानट्ठानं न जानासि, भत्तं नाम उक्खलियं उट्ठहती’’ति आह. अनुरुद्धो ‘‘तुम्हे द्वेपि न जानाथ, भत्तं नाम रतनमकुळाय सुवण्णपातियं उट्ठहती’’ति आह.
तेसु ¶ किर एकदिवसं किमिलो कोट्ठतो वीही ओतारियमाने दिस्वा, ‘‘एते कोट्ठेयेव जाता’’ति सञ्ञी अहोसि. भद्दियो एकदिवसं उक्खलितो भत्तं वड्ढियमानं दिस्वा ‘‘उक्खलियञ्ञेव उप्पन्न’’न्ति सञ्ञी अहोसि. अनुरुद्धेन पन नेव वीही कोट्टेन्ता, न भत्तं पचन्ता, न वड्ढेन्ता दिट्ठपुब्बा, वड्ढेत्वा पन पुरतो ठपितमेव पस्सति. सो भुञ्जितुकामकाले ‘‘भत्तं पातियं उट्ठहती’’ति सञ्ञमकासि. एवं तयोपि ते भत्तुट्ठानट्ठानं न जानन्ति. तेनायं ‘‘को एस कम्मन्तो नामा’’ति पुच्छित्वा, ‘‘पठमं खेत्तं कसापेतब्ब’’न्तिआदिकं संवच्छरे संवच्छरे कत्तब्बं किच्चं सुत्वा, ‘‘कदा कम्मन्तानं अन्तो पञ्ञायिस्सति, कदा मयं अप्पोस्सुक्का भोगे भुञ्जिस्सामा’’ति वत्वा कम्मन्तानं अपरियन्तताय अक्खाताय ‘‘तेन हि त्वञ्ञेव घरावासं वस, न मय्हं एतेनत्थो’’ति मातरं उपसङ्कमित्वा ¶ ¶ , ‘‘अनुजानाहि मं, अम्म, पब्बजिस्सामी’’ति वत्वा ताय नानप्पकारेहि तिक्खत्तुं पटिक्खिपित्वा, ‘‘सचे ते सहायको भद्दियराजा पब्बजिस्सति, तेन सद्धिं पब्बजाही’’ति वुत्ते तं उपसङ्कमित्वा, ‘‘मम खो, सम्म, पब्बज्जा तव पटिबद्धा’’ति वत्वा तं नानप्पकारेहि सञ्ञापेत्वा सत्तमे दिवसे अत्तना सद्धिं पब्बजनत्थाय पटिञ्ञं गण्हि.
ततो भद्दियो सक्यराजा अनुरुद्धो आनन्दो भगु किमिलो देवदत्तोति इमे छ खत्तिया उपालिकप्पकसत्तमा देवा विय दिब्बसम्पत्तिं सत्ताहं सम्पत्तिं अनुभवित्वा उय्यानं गच्छन्ता विय चतुरङ्गिनिया सेनाय निक्खमित्वा परविसयं पत्वा राजाणाय सेनं निवत्तापेत्वा परविसयं ओक्कमिंसु. तत्थ छ खत्तिया अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा भण्डिकं कत्वा, ‘‘हन्द भणे, उपालि, निवत्तस्सु, अलं ते एत्तकं जीविकाया’’ति तस्स अदंसु. सो तेसं पादमूले परिवत्तित्वा परिदेवित्वा तेसं आणं अतिक्कमितुं असक्कोन्तो उट्ठाय तं गहेत्वा निवत्ति. तेसं द्विधा जातकाले, वनं आरोदनप्पत्तं विय पथवीकम्पमानाकारप्पत्ता विय अहोसि. उपालि कप्पकोपि थोकं गन्त्वा निवत्तित्वा ‘‘चण्डा खो साकिया, ‘इमिना कुमारा निप्पातिता’ति घातेय्युम्पि मं. इमे हि नाम सक्यकुमारा एवरूपं सम्पत्तिं पहाय इमानि अनग्घानि आभरणानि खेळपिण्डं विय छड्डेत्वा पब्बजिस्सन्ति, किमङ्गं ¶ ¶ पनाह’’न्ति भण्डिकं ओमुञ्चित्वा तानि आभरणानि रुक्खे लग्गेत्वा ‘‘अत्थिका गण्हन्तू’’ति वत्वा तेसं सन्तिकं गन्त्वा तेहि ‘‘कस्मा निवत्तोसी’’ति पुट्ठो तमत्थं आरोचेसि. अथ नं ते आदाय सत्थु सन्तिकं गन्त्वा, ‘‘मयं, भन्ते, साकिया नाम माननिस्सिता, अयं अम्हाकं दीघरत्तं परिचारको, इमं पठमतरं पब्बाजेथ, मयमस्स अभिवादनादीनि करिस्साम, एवं नो मानो निम्मानायिस्सती’’ति वत्वा तं पठमतरं पब्बाजेत्वा पच्छा सयं पब्बजिंसु. तेसु आयस्मा भद्दियो तेनेव अन्तरवस्सेन तेविज्जो अहोसि. आयस्मा अनुरुद्धो दिब्बचक्खुको हुत्वा पच्छा महावितक्कसुत्तं (अ. नि. ८.३०) सुत्वा अरहत्तं पापुणि. आयस्मा आनन्दो सोतापत्तिफले पतिट्ठहि. भगुत्थेरो च किमिलत्थेरो च अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसु. देवदत्तो पोथुज्जनिकं इद्धिं पत्तो.
अपरभागे सत्थरि कोसम्बियं विहरन्ते ससावकसङ्घस्स तथागतस्स महन्तो लाभसक्कारो निब्बत्ति. वत्थभेसज्जादिहत्था मनुस्सा विहारं पविसित्वा ‘‘कुहिं सत्था, कुहिं सारिपुत्तत्थेरो, कुहिं महामोग्गल्लानत्थेरो, कुहिं महाकस्सपत्थेरो, कुहिं भद्दियत्थेरो, कुहिं अनुरुद्धत्थेरो, कुहिं आनन्दत्थेरो, कुहिं भगुत्थेरो, कुहिं किमिलत्थेरो’’ति असीतिमहासावकानं निसिन्नट्ठानं ¶ ओलोकेन्ता विचरन्ति. ‘‘देवदत्तत्थेरो कुहिं निसिन्नो वा, ठितो वा’’ति पुच्छन्तो नाम नत्थि. सो चिन्तेसि – ‘‘अहम्पि एतेहि सद्धिञ्ञेव पब्बजितो, एतेपि खत्तियपब्बजिता, अहम्पि खत्तियपब्बजितो, लाभसक्कारहत्था ¶ मनुस्सा एतेयेव परियेसन्ति, मम नामं गहेतापि नत्थि. केन नु खो सद्धिं एकतो हुत्वा कं पसादेत्वा मम लाभसक्कारं निब्बत्तेय्य’’न्ति. अथस्स एतदहोसि – ‘‘अयं खो राजा बिम्बिसारो पठमदस्सनेनेव एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठितो, न सक्का एतेन सद्धिं एकतो भवितुं, कोसलरञ्ञापि सद्धिं न सक्का भवितुं. अयं खो पन रञ्ञो पुत्तो अजातसत्तु कुमारो कस्सचि गुणदोसे न जानाति, एतेन सद्धिं एकतो भविस्सामी’’ति. सो कोसम्बितो राजगहं गन्त्वा कुमारकवण्णं अभिनिम्मिनित्वा चत्तारो आसीविसे चतूसु हत्थपादेसु एकं गीवाय पिलन्धित्वा ¶ एकं सीसे चुम्बटकं कत्वा एकं एकंसं करित्वा इमाय अहिमेखलाय आकासतो ओरुय्ह अजातसत्तुस्स उच्छङ्गे निसीदित्वा तेन भीतेन ‘‘कोसि त्व’’न्ति वुत्ते ‘‘अहं देवदत्तो’’ति वत्वा तस्स भयविनोदनत्थं तं अत्तभावं पटिसंहरित्वा सङ्घाटिपत्तचीवरधरो पुरतो ठत्वा तं पसादेत्वा लाभसक्कारं निब्बत्तेसि. सो लाभसक्काराभिभूतो ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति पापकं चित्तं उप्पादेत्वा सह चित्तुप्पादेन इद्धितो परिहायित्वा सत्थारं वेळुवनविहारे सराजिकाय परिसाय धम्मं देसेन्तं वन्दित्वा उट्ठायासना अञ्जलिं पग्गय्ह – ‘‘भगवा, भन्ते, एतरहि जिण्णो वुड्ढो महल्लको, अप्पोस्सुक्को दिट्ठधम्मसुखविहारं अनुयुञ्जतु, अहं भिक्खुसङ्घं परिहरिस्सामि, निय्यादेथ मे भिक्खुसङ्घ’’न्ति ¶ वत्वा सत्थारा खेळासकवादेन अपसादेत्वा पटिक्खित्तो अनत्तमनो इमं पठमं तथागते आघातं बन्धित्वा पक्कामि.
अथस्स भगवा राजगहे पकासनीयकम्मं कारेसि. सो ‘‘परिच्चत्तो दानि अहं समणेन गोतमेन, इदानिस्स अनत्थं करिस्सामी’’ति अजातसत्तुं उपसङ्कमित्वा, ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका. ठानं खो पनेतं विज्जति, यं त्वं कुमारोव समानो कालं करेय्यासि, तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति वत्वा तस्मिं रज्जे पतिट्ठिते तथागतस्स वधाय पुरिसे पयोजेत्वा तेसु सोतापत्तिफलं पत्वा निवत्तेसु सयं गिज्झकूटपब्बतं अभिरुहित्वा, ‘‘अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति सिलं पविज्झित्वा रुहिरुप्पादककम्मं कत्वा इमिनापि उपायेन मारेतुं असक्कोन्तो पुन नाळागिरिं विस्सज्जापेसि. तस्मिं आगच्छन्ते आनन्दत्थेरो अत्तनो जीवितं सत्थु परिच्चजित्वा पुरतो अट्ठासि. सत्था नागं दमेत्वा नगरा निक्खमित्वा विहारं गन्त्वा अनेकसहस्सेहि उपासकेहि अभिहटं महादानं परिभुञ्जित्वा तस्मिं ¶ दिवसे सन्निपतितानं अट्ठारसकोटिसङ्खातानं राजगहवासीनं अनुपुब्बिं कथं कथेत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमये जाते ‘‘अहो आयस्मा आनन्दो महागुणो, तथारूपे नाम हत्थिनागे आगच्छन्ते अत्तनो जीवितं परिच्चजित्वा ¶ ¶ सत्थु पुरतोव अट्ठासी’’ति थेरस्स गुणकथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा भिक्खूहि याचितो चूळहंस (जा. १.१५.१३३ आदयो; २.२१.१ आदयो) – महाहंस (जा. २.२१.८९ आदयो) – कक्कटकजातकानि (जा. १.३.४९ आदयो) कथेसि. देवदत्तस्सापि कम्मं नेव पाकटं, तथा रञ्ञो मारापितत्ता, न वधकानं पयोजितत्ता न सिलाय पविद्धत्ता पाकटं अहोसि, यथा नाळागिरिहत्थिनो विस्सज्जितत्ता. तदा हि महाजनो ‘‘राजापि देवदत्तेनेव मारापितो, वधकोपि पयोजितो, सिलापि अपविद्धा. इदानि पन तेन नाळागिरि विस्सज्जापितो, एवरूपं नाम पापकं गहेत्वा राजा विचरती’’ति कोलाहलमकासि.
राजा महाजनस्स कथं सुत्वा पञ्च थालिपाकसतानि नीहरापेत्वा न पुन तस्सूपट्ठानं अगमासि, नागरापिस्स कुलं उपगतस्स भिक्खामत्तम्पि न अदंसु. सो परिहीनलाभसक्कारो कोहञ्ञेन जीवितुकामो सत्थारं उपसङ्कमित्वा पञ्च वत्थूनि याचित्वा भगवतो ‘‘अलं, देवदत्त, यो इच्छति, सो आरञ्ञको होतू’’ति पटिक्खित्तो कस्सावुसो, वचनं सोभनं, किं तथागतस्स उदाहु मम, अहञ्हि उक्कट्ठवसेन एवं वदामि, ‘‘साधु, भन्ते, भिक्खू यावजीवं आरञ्ञका अस्सु, पिण्डपातिका, पंसुकूलिका, रुक्खमूलिका, मच्छमंसं न खादेय्यु’’न्ति. ‘‘यो दुक्खा मुच्चितुकामो, सो मया सद्धिं आगच्छतू’’ति वत्वा पक्कामि. तस्स वचनं ¶ सुत्वा एकच्चे नवकपब्बजिता मन्दबुद्धिनो ‘‘कल्याणं देवदत्तो आह, एतेन सद्धिं विचरिस्सामा’’ति तेन सद्धिं एकतो अहेसुं. इति सो पञ्चसतेहि भिक्खूहि सद्धिं तेहि पञ्चहि वत्थूहि लूखप्पसन्नं जनं सञ्ञापेन्तो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जन्तो सङ्घभेदाय परक्कमि. सो भगवता, ‘‘सच्चं किर त्वं, देवदत्त, सङ्घभेदाय परक्कमसि चक्कभेदाया’’ति पुट्ठो ‘‘सच्चं भगवा’’ति वत्वा, ‘‘गरुको खो, देवदत्त, सङ्घभेदो’’तिआदीहि ओवदितोपि सत्थु वचनं अनादियित्वा पक्कन्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं दिस्वा, ‘‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्र, भिक्खुसङ्घा उपोसथं करिस्सामि, सङ्घकम्मं करिस्सामी’’ति आह. थेरो तमत्थं भगवतो आरोचेसि. तं विदित्वा सत्था उप्पन्नधम्मसंवेगो हुत्वा, ‘‘देवदत्तो ¶ सदेवकस्स लोकस्स अनत्थनिस्सितं अत्तनो अवीचिम्हि पच्चनककम्मं करोती’’ति वितक्केत्वा –
‘‘सुकरानि ¶ असाधूनि, अत्तनो अहितानि च;
यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति. (ध. प. १६३) –
इमं गाथं वत्वा पुन इमं उदानं उदानेसि –
‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं;
पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति. (उदा. ४८; चूळव. ३४३);
अथ खो देवदत्तो उपोसथदिवसे अत्तनो परिसाय सद्धिं एकमन्तं निसीदित्वा, ‘‘यस्सिमानि पञ्च वत्थूनि खमन्ति ¶ , सो सलाकं गण्हतू’’ति वत्वा पञ्चसतेहि वज्जिपुत्तकेहि नवकेहि अप्पकतञ्ञूहि सलाकाय गहिताय सङ्घं भिन्दित्वा ते भिक्खू आदाय गयासीसं अगमासि. तस्स तत्थ गतभावं सुत्वा सत्था तेसं भिक्खूनं आनयनत्थाय द्वे अग्गसावके पेसेसि. ते तत्थ गन्त्वा आदेसनापाटिहारियानुसासनिया चेव इद्धिपाटिहारियानुसासनिया च अनुसासन्ता ते अमतं पायेत्वा आदाय आकासेन आगमिंसु. कोकालिकोपि खो ‘‘उट्ठेहि, आवुसो देवदत्त, नीता ते भिक्खू सारिपुत्तमोग्गल्लानेहि, ननु त्वं मया वुत्तो ‘मा, आवुसो, सारिपुत्तमोग्गल्लाने विस्सासी’ति. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति वत्वा जण्णुकेन हदयमज्झे पहरि, तस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि. आयस्मन्तं पन सारिपुत्तं भिक्खुसङ्घपरिवुतं आकासेन आगच्छन्तं दिस्वा भिक्खू आहंसु – ‘‘भन्ते, आयस्मा सारिपुत्तो गमनकाले अत्तदुतियो गतो, इदानि महापरिवारो आगच्छन्तो सोभती’’ति. सत्था ‘‘न, भिक्खवे, इदानेव सारिपुत्तो सोभति, पुब्बे तिरच्छानयोनियं निब्बत्तकालेपि मय्हं पुत्तो मम सन्तिकं आगच्छन्तो सोभियेवा’’ति वत्वा –
‘‘होति सीलवतं अत्थो, पटिसन्थारवुत्तिनं;
लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं;
अथ पस्ससिमं काळं, सुविहीनंव ञातिभी’’ति. (जा. १.१.११) –
इदं ¶ ¶ जातकं कथेसि. पुन भिक्खूहि, ‘‘भन्ते, देवदत्तो किर द्वे अग्गसावके उभोसु पस्सेसु निसीदापेत्वा ‘बुद्धलीळाय धम्मं देसेस्सामी’ति तुम्हाकं अनुकिरियं करोती’’ति वुत्ते, ‘‘न ¶ , भिक्खवे, इदानेव, पुब्बेपेस मम अनुकिरियं कातुं वायमि, न पन सक्खी’’ति वत्वा –
‘‘अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;
मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.
‘‘उदकथलचरस्स पक्खिनो,
निच्चं आमकमच्छभोजिनो;
तस्सानुकरं सविट्ठको,
सेवाले पलिगुण्ठितो मतो’’ति. (जा. १.२.१०७-१०८) –
आदिना जातकं वत्वा अपरापरेसुपि दिवसेसु तथानुरूपमेव कथं आरब्भ –
‘‘अचारि वतायं वितुदं वनानि,
कट्ठङ्गरुक्खेसु असारकेसु;
अथासदा खदिरं जातसारं,
यत्थब्भिदा गरुळो उत्तमङ्ग’’न्ति. (जा. १.२.१२०);
‘‘लसी ¶ च ते निप्फलिका, मत्थको च पदालितो;
सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसी’’ति. (जा. १.१.१४३) –
एवमादीनि जातकानि कथेसि. पुन ‘‘अकतञ्ञू देवदत्तो’’ति कथं आरब्भ –
‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;
मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.
‘‘मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;
दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसी’’ति. (जा. १.४.२९-३०) –
आदीनि ¶ जातकानि कथेसि. पुन वधाय परिसक्कनमस्स आरब्भ –
‘‘ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि;
अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फल’’न्ति. (जा. १.१.२१) –
आदीनि ¶ जातकानि कथेसि. पुनदिवसे ‘‘उभतो परिहीनो देवदत्तो लाभसक्कारतो च सामञ्ञतो चा’’ति कथासु पवत्तमानासु ‘‘न, भिक्खवे, इदानेव देवदत्तो परिहीनो, पुब्बेपेस परिहीनोयेवा’’ति वत्वा –
‘‘अक्खी ¶ भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;
उभतो पदुट्ठा कम्मन्ता, उदकम्हि थलम्हि चा’’ति. (जा. १.१.१३९) –
आदीनि जातकानि कथेसि. एवं राजगहे विहरन्तोव देवदत्तं आरब्भ बहूनि जातकानि कथेत्वा राजगहतो सावत्थिं गन्त्वा जेतवने विहारे वासं कप्पेसि. देवदत्तोपि खो नव मासे गिलानो पच्छिमे काले सत्थारं दट्ठुकामो हुत्वा अत्तनो सावके आह – ‘‘अहं सत्थारं दट्ठुकामो, तं मे दस्सेथा’’ति. ‘‘त्वं समत्थकाले सत्थारा सद्धिं वेरी हुत्वा अचरि, न मयं तत्थ नेस्सामा’’ति वुत्ते, ‘‘मा मं नासेथ, मया सत्थरि आघातो कतो, सत्थु पन मयि केसग्गमत्तोपि आघातो नत्थि’’. सो हि भगवा –
‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;
धनपाले राहुले च, सब्बत्थ सममानसो’’ति. (अप. थेर १.१.५८५; मि. प. ६.६.५) –
‘‘दस्सेथ मे भगवन्त’’न्ति पुनप्पुनं याचि. अथ नं ते मञ्चकेनादाय निक्खमिंसु. तस्स आगमनं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘भन्ते, देवदत्तो किर तुम्हाकं दस्सनत्थाय आगच्छती’’ति. ‘‘न, भिक्खवे, सो तेनत्तभावेन मं पस्सितुं लभिस्सती’’ति. देवदत्तो किर पञ्चन्नं वत्थूनं आयाचितकालतो पट्ठाय पुन बुद्धं दट्ठुं न लभति, अयं ¶ धम्मता. ‘‘असुकट्ठानञ्च असुकट्ठानञ्च आगतो, भन्ते’’ति. ‘‘यं इच्छति, तं करोतु, न सो मं पस्सितुं लभिस्सती’’ति. ‘‘भन्ते, इतो योजनमत्तं आगतो, अड्ढयोजनं, गावुतं, जेतवनपोक्खरणीसमीपं आगतो, भन्ते’’ति. ‘‘सचेपि अन्तोजेतवनं पविसति, नेव मं पस्सितुं ¶ लभिस्सती’’ति. देवदत्तं गहेत्वा आगता जेतवनपोक्खरणीतीरे मञ्चं ओतारेत्वा पोक्खरणिं न्हायितुं ओतरिंसु. देवदत्तोपि खो मञ्चतो वुट्ठाय उभो पादे भूमियं ठपेत्वा निसीदि. पादा पथविं पविसिंसु ¶ . सो अनुक्कमेन याव गोप्फका, याव जण्णुका, याव कटितो, याव थनतो, याव गीवतो पविसित्वा हनुकट्ठिकस्स भूमियं पविट्ठकाले –
‘‘इमेहि अट्ठीहि तमग्गपुग्गलं,
देवातिदेवं नरदम्मसारथिं;
समन्तचक्खुं सतपुञ्ञलक्खणं,
पाणेहि बुद्धं सरणं उपेमी’’ति. (मि. प. ४.१.३) –
इमं गाथमाह. इदं किर ठानं दिस्वा तथागतो देवदत्तं पब्बाजेसि. सचे हि न सो पब्बजिस्स, गिही हुत्वा कम्मञ्च भारियं अकरिस्स, आयतिं भवनिस्सरणपच्चयं कातुं न सक्खिस्स, पब्बजित्वा च पन किञ्चापि कम्मं भारियं करिस्सति, आयतिं भवनिस्सरणपच्चयं कातुं ¶ सक्खिस्सतीति तं सत्था पब्बाजेसि. सो हि इतो सतसहस्सकप्पमत्थके अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सति, सो पथविं पविसित्वा अवीचिम्हि निब्बत्ति. निच्चले बुद्धे अपरज्झभावेन पन निच्चलोव हुत्वा पच्चतूति योजनसतिके अन्तो अवीचिम्हि योजनसतुब्बेधमेवस्स सरीरं निब्बत्ति. सीसं याव कण्णसक्खलितो उपरि अयकपल्लं पाविसि, पादा याव गोप्फका हेट्ठा अयपथवियं पविट्ठा, महातालक्खन्धपरिमाणं अयसूलं पच्छिमभित्तितो निक्खमित्वा पिट्ठिमज्झं भिन्दित्वा उरेन निक्खमित्वा पुरिमभित्तिं पाविसि, अपरं दक्खिणभित्तितो निक्खमित्वा दक्खिणपस्सं भिन्दित्वा वामपस्सेन निक्खमित्वा उत्तरभित्तिं पाविसि, अपरं उपरि कपल्लतो निक्खमित्वा मत्थकं भिन्दित्वा अधोभागेन निक्खमित्वा अयपथविं पाविसि. एवं सो तत्थ निच्चलोव पच्चि.
भिक्खू ‘‘एत्तकं ठानं देवदत्तो आगच्छन्तो सत्थारं दट्ठुं अलभित्वाव पथविं पविट्ठो’’ति कथं समुट्ठापेसुं. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मयि अपरज्झित्वा पथविं पाविसि, पुब्बेपि पविट्ठोयेवा’’ति वत्वा हत्थिराजकाले मग्गमूळ्हं पुरिसं समस्सासेत्वा अत्तनो पिट्ठिं आरोपेत्वा खेमन्तं पापितस्स पुन तिक्खत्तुं आगन्त्वा अग्गट्ठाने मज्झिमट्ठाने ¶ मूलेहि एवं दन्ते छिन्दित्वा ततियवारे महापुरिसस्स चक्खुपथं अतिक्कमन्तस्स तस्स पथविं पविट्ठभावं दीपेतुं –
‘‘अकतञ्ञुस्स ¶ ¶ पोसस्स, निच्चं विवरदस्सिनो;
सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति. (जा. १.१.७२; १.९.१०७) –
इदं जातकं कथेत्वा पुनपि तथेव कथाय समुट्ठिताय खन्तिवादिभूते अत्तनि अपरज्झित्वा कलाबुराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं खन्तिवादिजातकञ्च (जा. १.४.४९ आदयो), चूळधम्मपालभूते अत्तनि अपरज्झित्वा महापतापराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं चूळधम्मपालजातकञ्च (जा. १.५.४४ आदयो) कथेसि.
पथविं पविट्ठे पन देवदत्ते महाजनो हट्ठतुट्ठो धजपटाककदलियो उस्सापेत्वा पुण्णघटे ठपेत्वा ‘‘लाभा वत नो’’ति महन्तं छणं अनुभोति. तमत्थं भगवतो आरोचेसुं. भगवा ‘‘न, भिक्खवे, इदानेव देवदत्ते मते महाजनो तुस्सति, पुब्बेपि तुस्सियेवा’’ति वत्वा सब्बजनस्स अप्पिये चण्डे फरुसे बाराणसियं पिङ्गलरञ्ञे नाम मते महाजनस्स तुट्ठभावं दीपेतुं –
‘‘सब्बो जनो हिंसितो पिङ्गलेन,
तस्मिं मते पच्चया वेदयन्ति;
पियो नु ते आसि अकण्हनेत्तो,
कस्मा तुवं रोदसि द्वारपाल.
‘‘न ¶ मे पियो आसि अकण्हनेत्तो,
भायामि पच्चागमनाय तस्स;
इतो गतो हिंसेय्य मच्चुराजं,
सो हिंसितो आनेय्य पुन इधा’’ति. (जा. १.२.१७९-१८०) –
इदं पिङ्गलजातकं कथेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘इदानि, भन्ते, देवदत्तो कुहिं निब्बत्तो’’ति? ‘‘अवीचिमहानिरये, भिक्खवे’’ति. ‘‘भन्ते, इध तप्पन्तो विचरित्वा पुन गन्त्वा तप्पनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, पब्बजिता वा होन्तु गहट्ठा वा, पमादविहारिनो उभयत्थ तप्पन्तियेवा’’ति वत्वा इमं गाथमाह –
‘‘इध ¶ ¶ तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति;
पापं मे कतन्ति तप्पति, भिय्यो तप्पति दुग्गतिं गतो’’ति.
तत्थ इध तप्पतीति इध कम्मतप्पनेन दोमनस्समत्तेन तप्पति. पेच्चाति परलोके पन विपाकतप्पनेन अतिदारुणेन अपायदुक्खेन तप्पति. पापकारीति नानप्पकारस्स पापस्स कत्ता. उभयत्थाति इमिना वुत्तप्पकारेन तप्पनेन उभयत्थ तप्पति नाम. पापं मेति सो हि कम्मतप्पनेन कप्पन्तो ‘‘पापं मे कत’’न्ति तप्पति. तं अप्पमत्तकं तप्पनं, विपाकतप्पनेन पन तप्पन्तो भिय्यो तप्पति दुग्गतिं गतो अतिफरुसेन तप्पनेन अतिविय तप्पतीति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.
देवदत्तवत्थु द्वादसमं.
१३. सुमनादेवीवत्थु
इध ¶ नन्दतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुमनादेविं आरब्भ कथेसि.
सावत्थियञ्हि देवसिकं अनाथपिण्डिकस्स गेहे द्वे भिक्खूसहस्सानि भुञ्जन्ति, तथा विसाखाय महाउपासिकाय. सावत्थियं यो यो दानं दातुकामो होति, सो सो तेसं उभिन्नं ओकासं लभित्वाव करोति. किं कारणा? ‘‘तुम्हाकं दानग्गं अनाथपिण्डिको वा विसाखा वा आगता’’ति पुच्छित्वा, ‘‘नागता’’ति वुत्ते सतसहस्सं विस्सज्जेत्वा कतदानम्पि ‘‘किं दानं नामेत’’न्ति गरहन्ति. उभोपि हि ते भिक्खुसङ्घस्स रुचिञ्च अनुच्छविककिच्चानि च अतिविय जानन्ति, तेसु विचारेन्तेसु भिक्खू चित्तरूपं भुञ्जन्ति. तस्मा सब्बे दानं दातुकामा ते गहेत्वाव गच्छन्ति. इति ते अत्तनो अत्तनो घरे भिक्खू परिविसितुं न लभन्ति. ततो विसाखा, ‘‘को नु खो मम ठाने ठत्वा भिक्खुसङ्घं परिविसिस्सती’’ति उपधारेन्ती पुत्तस्स धीतरं दिस्वा तं अत्तनो ठाने ठपेसि. सा तस्सा निवेसने भिक्खुसङ्घं परिविसति. अनाथपिण्डिकोपि महासुभद्दं नाम जेट्ठधीतरं ठपेसि. सा भिक्खूनं ¶ वेय्यावच्चं करोन्ती धम्मं सुणन्ती सोतापन्ना हुत्वा पतिकुलं अगमासि. ततो चूळसुभद्दं ठपेसि. सापि तथेव करोन्ती सोतापन्ना हुत्वा पतिकुलं गता. अथ सुमनदेविं नाम कनिट्ठधीतरं ठपेसि. सा पन धम्मं सुत्वा सकदागामिफलं पत्वा कुमारिकाव हुत्वा तथारूपेन ¶ अफासुकेन आतुरा आहारुपच्छेदं कत्वा ¶ पितरं दट्ठुकामा हुत्वा पक्कोसापेसि. सो एकस्मिं दानग्गे तस्सा सासनं सुत्वाव आगन्त्वा, ‘‘किं, अम्म सुमने’’ति आह. सापि नं आह – ‘‘किं, तात कनिट्ठभातिका’’ति? ‘‘विलपसि अम्मा’’ति? ‘‘न विलपामि, कनिट्ठभातिका’’ति. ‘‘भायसि, अम्मा’’ति? ‘‘न भायामि, कनिट्ठभातिका’’ति. एत्तकं वत्वायेव पन सा कालमकासि. सो सोतापन्नोपि समानो सेट्ठिधीतरि उप्पन्नसोकं अधिवासेतुं असक्कोन्तो धीतु सरीरकिच्चं कारेत्वा रोदन्तो सत्थु सन्तिकं गन्त्वा, ‘‘किं, गहपति, दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति वुत्ते, ‘‘धीता मे, भन्ते, सुमनदेवी कालकता’’ति आह. ‘‘अथ कस्मा सोचसि, ननु सब्बेसं एकंसिकं मरण’’न्ति? ‘‘जानामेतं, भन्ते, एवरूपा नाम मे हिरिओत्तप्पसम्पन्ना धीता, सा मरणकाले सतिं पच्चुपट्ठापेतुं असक्कोन्ती विलपमाना मता, तेन मे अनप्पकं दोमनस्सं उप्पज्जती’’ति. ‘‘किं पन ताय कथितं महासेट्ठी’’ति? ‘‘अहं तं, भन्ते, ‘अम्म, सुमने’ति आमन्तेसिं. अथ मं आह – ‘किं, तात, कनिट्ठभातिका’ति? ‘विलपसि, अम्मा’ति? ‘न विलपामि, कनिट्ठभातिका’ति. ‘भायसि, अम्मा’ति? ‘न भायामि कनिट्ठभातिका’ति. एत्तकं वत्वा कालमकासी’’ति. अथ नं भगवा आह – ‘‘न ते महासेट्ठि धीता विलपती’’ति. ‘‘अथ कस्मा भन्ते एवमाहा’’ति? ‘‘कनिट्ठत्तायेव ¶ . धीता हि ते, गहपति, मग्गफलेहि तया महल्लिका. त्वञ्हि सोतापन्नो, धीता पन ते सकदागामिनी. सा मग्गफलेहि तया महल्लिकत्ता तं एवमाहा’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवं, गहपती’’ति. ‘‘इदानि कुहिं निब्बत्ता, भन्ते’’ति? ‘‘तुसितभवने, गहपती’’ति. ‘‘भन्ते, मम धीता इध ञातकानं अन्तरे नन्दमाना विचरित्वा इतो गन्त्वापि नन्दनट्ठानेयेव निब्बत्ता’’ति. अथ नं सत्था ‘‘आम, गहपति, अप्पमत्ता नाम गहट्ठा वा पब्बजिता वा इध लोके च परलोके च नन्दन्तियेवा’’ति वत्वा इमं गाथमाह –
‘‘इध ¶ नन्दति पेच्च नन्दति, कतपुञ्ञो उभयत्थ नन्दति;
पुञ्ञं मे कतन्ति नन्दति, भिय्यो नन्दति सुग्गतिं गतो’’ति.
तत्थ इधाति इध लोके कम्मनन्दनेन नन्दति. पेच्चाति परलोके विपाकनन्दनेन नन्दति. कतपुञ्ञोति नानप्पकारस्स पुञ्ञस्स कत्ता. उभयत्थाति इध ‘‘कतं मे कुसलं, अकतं मे पाप’’न्ति नन्दति, परत्थ विपाकं अनुभवन्तो नन्दति. पुञ्ञं मेति इध नन्दन्तो पन ‘‘पुञ्ञं मे कत’’न्ति सोमनस्समत्तेनेव कम्मनन्दनं उपादाय नन्दति. भिय्योति विपाकनन्दनेन पन सुगतिं गतो सत्तपञ्ञासवस्सकोटियो सट्ठिवस्ससतसहस्सानि दिब्बसम्पत्तिं अनुभवन्तो तुसितपुरे अतिविय नन्दतीति.
गाथापरियोसाने ¶ ¶ बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
सुमनादेवीवत्थु तेरसमं.
१४. द्वेसहायकभिक्खुवत्थु
बहुम्पि चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके आरब्भ कथेसि.
सावत्थिवासिनो हि द्वे कुलपुत्ता सहायका विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा कामे पहाय सासने उरं दत्वा पब्बजित्वा पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा सत्थारं उपसङ्कमित्वा सासने धुरं पुच्छित्वा विपस्सनाधुरञ्च गन्थधुरञ्च वित्थारतो सुत्वा एको ताव ‘‘अहं, भन्ते, महल्लककाले पब्बजितो न सक्खिस्सामि गन्थधुरं पूरेतुं, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता विपस्सनाधुरं कथापेत्वा घटेन्तो वायमन्तो सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पन ‘‘अहं गन्थधुरं पूरेस्सामी’’ति अनुक्कमेन तेपिटकं बुद्धवचनं उग्गण्हित्वा गतगतट्ठाने धम्मं कथेति, सरभञ्ञं भणति, पञ्चन्नं भिक्खुसतानं धम्मं वाचेन्तो विचरति. अट्ठारसन्नं महागणानं आचरियो अहोसि. भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा ¶ इतरस्स थेरस्स वसनट्ठानं गन्त्वा तस्स ओवादे ठत्वा अरहत्तं पत्वा थेरं वन्दित्वा, ‘‘सत्थारं दट्ठुकामम्हा’’ति ¶ वदन्ति. थेरो ‘‘गच्छथ, आवुसो, मम वचनेन सत्थारं वन्दित्वा असीति महाथेरे वन्दथ, सहायकत्थेरम्पि मे ‘अम्हाकं आचरियो तुम्हे वन्दती’ति वदथा’’ति पेसेति. ते भिक्खू विहारं गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा गन्थिकत्थेरस्स सन्तिकं गन्त्वा, ‘‘भन्ते, अम्हाकं आचरियो तुम्हे वन्दती’’ति वदन्ति. इतरेन च ‘‘को नाम सो’’ति वुत्ते, ‘‘तुम्हाकं सहायकभिक्खु, भन्ते’’ति वदन्ति. एवं थेरे पुनप्पुनं सासनं पहिणन्ते सो भिक्खु थोकं कालं सहित्वा अपरभागे सहितुं असक्कोन्तो ‘‘अम्हाकं आचरियो तुम्हे वन्दती’’ति वुत्ते, ‘‘को एसो’’ति वत्वा ‘‘तुम्हाकं सहायकभिक्खू’’ति वुत्ते, ‘‘किं पन तुम्हेहि तस्स सन्तिके उग्गहितं, किं दीघनिकायादीसु अञ्ञतरो निकायो, किं तीसु पिटकेसु एकं पिटक’’न्ति वत्वा ‘‘चतुप्पदिकम्पि गाथं न जानाति, पंसुकूलं गहेत्वा पब्बजितकालेयेव अरञ्ञं पविट्ठो, बहू वत अन्तेवासिके लभि, तस्स आगतकाले मया पञ्हं पुच्छितुं वट्टती’’ति चिन्तेसि.
अथ अपरभागे थेरो सत्थारं दट्ठुं आगतो. सहायकस्स थेरस्स सन्तिके पत्तचीवरं ठपेत्वा ¶ गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा सहायकस्स वसनट्ठानं पच्चागमि. अथस्स सो वत्तं कारेत्वा समप्पमाणं आसनं गहेत्वा, ‘‘पञ्हं पुच्छिस्सामी’’ति निसीदि. तस्मिं खणे सत्था ‘‘एस एवरूपं मम पुत्तं विहेठेत्वा निरये निब्बत्तेय्या’’ति तस्मिं अनुकम्पाय विहारचारिकं चरन्तो विय तेसं निसिन्नट्ठानं गन्त्वा पञ्ञत्तवरबुद्धासने निसीदि. तत्थ तत्थ निसीदन्ता हि भिक्खू बुद्धासनं पञ्ञापेत्वाव निसीदन्ति. तेन ¶ सत्था पकतिपञ्ञत्तेयेव आसने निसीदि. निसज्ज खो पन गन्थिकभिक्खुं पठमज्झाने पञ्हं पुच्छित्वा तस्मिं अकथिते दुतियज्झानं आदिं कत्वा अट्ठसुपि समापत्तीसु रूपारूपेसु च पञ्हं पुच्छि. गन्थिकत्थेरो एकम्पि कथेतुं नासक्खि. इतरो तं सब्बं कथेसि. अथ नं सोतापत्तिमग्गे पञ्हं पुच्छि. गन्थिकत्थेरो कथेतुं नासक्खि. ततो खीणासवत्थेरं पुच्छि. थेरो कथेसि. सत्था ‘‘साधु साधु, भिक्खू’’ति अभिनन्दित्वा सेसमग्गेसुपि पटिपाटिया ¶ पञ्हं पुच्छि. गन्थिको एकम्पि कथेतुं नासक्खि, खीणासवो पुच्छितं पुच्छितं कथेसि. सत्था चतूसुपि ठानेसु तस्स साधुकारं अदासि. तं सुत्वा भुम्मदेवे आदिं कत्वा याव ब्रह्मलोका सब्बा देवता चेव नागसुपण्णा च साधुकारं अदंसु. तं साधुकारं सुत्वा तस्स अन्तेवासिका चेव सद्धिविहारिनो च सत्थारं उज्झायिंसु – ‘‘किं नामेतं सत्थारा कतं, किञ्चि अजानन्तस्स महल्लकत्थेरस्स चतूसु ठानेसु साधुकारं अदासि, अम्हाकं पनाचरियस्स सब्बपरियत्तिधरस्स पञ्चन्नं भिक्खुसतानं पामोक्खस्स पसंसामत्तम्पि न करी’’ति. अथ ने सत्था ‘‘किं नामेतं, भिक्खवे, कथेथा’’ति पुच्छित्वा तस्मिं अत्थे आरोचिते, ‘‘भिक्खवे, तुम्हाकं आचरियो मम सासने भतिया गावो रक्खणसदिसो, मय्हं पन पुत्तो यथारुचिया पञ्च गोरसे परिभुञ्जनकसामिसदिसो’’ति वत्वा इमा गाथा अभासि –
‘‘बहुम्पि ¶ चे संहित भासमानो,
न तक्करो होति नरो पमत्तो;
गोपोव गावो गणयं परेसं,
न भागवा सामञ्ञस्स होति.
‘‘अप्पम्पि चे संहित भासमानो,
धम्मस्स होति अनुधम्मचारी;
रागञ्च दोसञ्च पहाय मोहं,
सम्मप्पजानो सुविमुत्तचित्तो.
‘‘अनुपादियानो ¶ इध वा हुरं वा,
स भागवा सामञ्ञस्स होती’’ति.
तत्थ संहितन्ति तेपिटकस्स बुद्धवचनस्सेतं नामं. तं आचरिये उपसङ्कमित्वा उग्गण्हित्वा बहुम्पि परेसं भासमानो वाचेन्तो तं धम्मं सुत्वा यं कारकेन पुग्गलेन कत्तब्बं, तक्करो न होति. कुक्कुटस्स पक्खपहरणमत्तम्पि अनिच्चादिवसेन योनिसोमनसिकारं नप्पवत्तेति. एसो यथा नाम दिवसं भतिया गावो रक्खन्तो गोपो पातोव निरवसेसं सम्पटिच्छित्वा सायं गहेत्वा सामिकानं निय्यादेत्वा दिवसभतिमत्तं गण्हाति, यथारुचिया पन पञ्च गोरसे परिभुञ्जितुं ¶ न लभति, एवमेव केवलं अन्तेवासिकानं सन्तिका वत्तपटिवत्तकरणमत्तस्स भागी होति, सामञ्ञस्स पन भागी न होति. यथा पन गोपालकेन निय्यादितानं ¶ गुन्नं गोरसं सामिकाव परिभुञ्जन्ति, तथा तेन कथितं धम्मं सुत्वा कारकपुग्गला यथानुसिट्ठं पटिपज्जित्वा केचि पठमज्झानादीनि पापुणन्ति, केचि विपस्सनं वड्ढेत्वा मग्गफलानि पापुणन्ति, गोणसामिका गोरसस्सेव सामञ्ञस्स भागिनो होन्ति.
इति सत्था सीलसम्पन्नस्स बहुस्सुतस्स पमादविहारिनो अनिच्चादिवसेन योनिसोमनसिकारे पमत्तस्स भिक्खुनो वसेन पठमं गाथं कथेसि, न दुस्सीलस्स. दुतियगाथा पन अप्पस्सुतस्सपि योनिसोमनसिकारे कम्मं करोन्तस्स कारकपुग्गलस्स वसेन कथिता.
तत्थ अप्पम्पी चेति थोकं एकवग्गद्विवग्गमत्तम्पि. धम्मस्स होति अनुधम्मचारीति अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरन्तो अनुधम्मचारी होति. सो ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो इमाय सम्मापटिपत्तिया रागञ्च दोसञ्च पहाय मोहं सम्मा हेतुना नयेन परिजानितब्बे धम्मे परिजानन्तो तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं वसेन सुविमुत्तचित्तो, अनुपादियानो इध वा हुरं वाति इधलोकपरलोकपरियापन्ना वा अज्झत्तिकबाहिरा वा खन्धायतनधातुयो चतूहि उपादानेहि अनुपादियन्तो महाखीणासवो मग्गसङ्खातस्स सामञ्ञस्स वसेन आगतस्स फलसामञ्ञस्स ¶ चेव पञ्चअसेक्खधम्मक्खन्धस्स च भागवा होतीति रतनकूटेन विय अगारस्स अरहत्तेन देसनाय कूटं गण्हीति.
गाथापरियोसाने ¶ बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.
द्वेसहायकभिक्खुवत्थु चुद्दसमं.
यमकवग्गवण्णना निट्ठिता.
पठमो वग्गो.
२. अप्पमादवग्गो
१. सामावतीवत्थु
अप्पमादो ¶ ¶ ¶ अमतपदन्ति इमं धम्मदेसनं सत्था कोसम्बिं उपनिस्साय घोसितारामे विहरन्तो सामावतिप्पमुखानं पञ्चन्नं इत्थिसतानं, मागण्डियप्पमुखानञ्च एतिस्सा पञ्चन्नं ञातिसतानं मरणब्यसनं आरब्भ कथेसि.
तत्रायं अनुपुब्बिकथा – अतीते अल्लकप्परट्ठे अल्लकप्पराजा नाम, वेठदीपकरट्ठे वेठदीपकराजा नामाति इमे द्वे दहरकालतो पट्ठाय सहायका हुत्वा एकाचरियकुले सिप्पं उग्गण्हित्वा अत्तनो अत्तनो पितूनं अच्चयेन छत्तं उस्सापेत्वा आयामेन दसदसयोजनिके रट्ठे राजानो अहेसुं. ते कालेन कालं समागन्त्वा एकतो तिट्ठन्ता निसीदन्ता निपज्जन्ता महाजनं जायमानञ्च जीयमानञ्च मीयमानञ्च दिस्वा ‘‘परलोकं गच्छन्तं अनुगच्छन्तो नाम नत्थि, अन्तमसो ¶ अत्तनो सरीरम्पि नानुगच्छति, सब्बं पहाय गन्तब्बं, किं नो घरावासेन, पब्बजिस्सामा’’ति मन्तेत्वा रज्जानि पुत्तदारानं निय्यादेत्वा इसिपब्बज्जं पब्बजित्वा हिमवन्तप्पदेसे वसन्ता मन्तयिंसु – ‘‘मयं रज्जं पहाय पब्बजिता, न जीवितुं असक्कोन्ता. ते मयं एकट्ठाने वसन्ता अपब्बजितसदिसायेव होम, तस्मा विसुं वसिस्साम. त्वं एतस्मिं पब्बते वस, अहं इमस्मिं पब्बते वसिस्सामि. अन्वड्ढमासं पन उपोसथदिवसे एकतो भविस्सामा’’ति. अथ खो नेसं एतदहोसि – ‘‘एवम्पि नो गणसङ्गणिकाव भविस्सति, त्वं पन तव पब्बते अग्गिं जालेय्यासि, अहं मम पब्बते अग्गिं जालेस्सामि, ताय सञ्ञाय अत्थिभावं जानिस्सामा’’ति. ते तथा करिंसु.
अथ अपरभागे वेठदीपकतापसो कालं कत्वा महेसक्खो देवराजा हुत्वा निब्बत्तो. ततो अड्ढमासे सम्पत्ते अग्गिं अदिस्वाव इतरो ‘‘सहायको मे कालकतो’’ति अञ्ञासि. इतरोपि निब्बत्तक्खणेयेव अत्तनो देवसिरिं ओलोकेत्वा कम्मं उपधारेन्तो निक्खमनतो पट्ठाय अत्तनो तपचरियं दिस्वा ‘‘गन्त्वा मम सहायकं पस्सिस्सामी’’ति ¶ तं अत्तभावं विजहित्वा मग्गिकपुरिसो विय तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो ¶ आह – ‘‘कुतो आगतोसी’’ति? ‘‘मग्गिकपुरिसो ¶ अहं, भन्ते, दूरतोव आगतोम्हि. किं पन, भन्ते, अय्यो इमस्मिं ठाने एककोव वसति, अञ्ञोपि कोचि अत्थी’’ति? ‘‘अत्थि मे एको सहायको’’ति. ‘‘कुहिं सो’’ति? ‘‘एतस्मिं पब्बते वसति, उपोसथदिवसे पन अग्गिं न जालेति, मतो नून भविस्सती’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवमावुसो’’ति. ‘‘अहं सो, भन्ते’’ति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘देवलोके महेसक्खो देवराजा हुत्वा निब्बत्तोस्मि, भन्ते, ‘अय्यं पस्सिस्सामी’ति पुन आगतोम्हि. अपि नु खो अय्यानं इमस्मिं ठाने वसन्तानं कोचि उपद्दवो अत्थी’’ति? ‘‘आम, आवुसो, हत्थी निस्साय किलमामी’’ति. ‘‘किं वो, भन्ते, हत्थी करोन्ती’’ति? ‘‘सम्मज्जनट्ठाने लण्डं पातेन्ति, पादेहि भूमियं पहरित्वा पंसुं उद्धरन्ति, स्वाहं लण्डं छड्डेन्तो पंसुं समं करोन्तो किलमामी’’ति. ‘‘किं पन तेसं अनागमनं इच्छथा’’ति? ‘‘आमावुसो’’ति. ‘‘तेन हि तेसं अनागमनं करिस्सामी’’ति तापसस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्तञ्च अदासि. ददन्तो च पन वीणाय तिस्सो तन्तियो दस्सेत्वा तयो मन्ते उग्गण्हापेत्वा ‘‘इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता हत्थी पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा पच्छतो ओलोकेन्ता ओलोकेन्ता पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते हत्थियूथपति पिट्ठिं उपनामेन्तो आगच्छती’’ति आचिक्खित्वा, ‘‘यं वो रुच्चति, तं करेय्याथा’’ति ¶ वत्वा तापसं वन्दित्वा पक्कामि. तापसो पलायनमन्तं वत्वा पलायनतन्तिं पहरित्वा हत्थी पलापेत्वा वसि.
तस्मिं समये कोसम्बियं पूरन्तप्पो नाम राजा होति. सो एकदिवसं गब्भिनिया देविया सद्धिं बालसूरियतपं तप्पमानो अब्भोकासतले निसीदि. देवी रञ्ञो पारुपनं सतसहस्सग्घनिकं रत्तकम्बलं पारुपित्वा निसिन्ना रञ्ञा सद्धिं समुल्लपमाना रञ्ञो अङ्गुलितो सतसहस्सग्घनिकं राजमुद्दिकं नीहरित्वा अत्तनो अङ्गुलियं पिलन्धि. तस्मिं समये हत्थिलिङ्गसकुणो आकासेन गच्छन्तो दूरतो रत्तकम्बलपारुपनं देविं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय पक्खे विस्सज्जेत्वा ओतरि. राजा ¶ तस्स ओतरणसद्देन भीतो उट्ठाय अन्तोनिवेसनं पाविसि. देवी गरुगब्भताय चेव भीरुकजातिकताय च वेगेन गन्तुं नासक्खि. अथ नं सो सकुणो अज्झप्पत्तो नखपञ्जरे निसीदापेत्वा आकासं पक्खन्दि. ते किर सकुणा पञ्चन्नं हत्थीनं बलं धारेन्ति. तस्मा आकासेन नेत्वा यथारुचितट्ठाने निसीदित्वा मंसं खादन्ति. सापि तेन नीयमाना मरणभयभीता चिन्तेसि – ‘‘सचाहं विरविस्सामि, मनुस्ससद्दो नाम तिरच्छानगतानं उब्बेजनीयो, तं सुत्वा मं छड्डेस्सति. एवं सन्ते ¶ सह गब्भेन जीवितक्खयं पापुणिस्सामि, यस्मिं पन ठाने निसीदित्वा मं खादितुं आरभिस्सति, तत्र नं सद्दं कत्वा पलापेस्सामी’’ति. सा अत्तनो पण्डितताय अधिवासेसि.
तदा च हिमवन्तपदेसे थोकं वड्ढित्वा मण्डपाकारेन ¶ ठितो एको महानिग्रोधो होति. सो सकुणो मिगरूपादीनि तत्थ नेत्वा खादति, तस्मा तम्पि तत्थेव नेत्वा विटपब्भन्तरे ठपेत्वा आगतमग्गं ओलोकेसि. आगतमग्गोलोकनं किर तेसं धम्मता. तस्मिं खणे देवी, ‘‘इदानि इमं पलापेतुं वट्टती’’ति चिन्तेत्वा उभो हत्थे उक्खिपित्वा पाणिसद्दञ्चेव मुखसद्दञ्च कत्वा तं पलापेसि. अथस्सा सूरियत्थङ्गमनकाले गब्भे कम्मजवाता चलिंसु. सब्बदिसासु गज्जन्तो महामेघो उट्ठहि. सुखेधिताय राजमहेसिया ‘‘मा भायि, अय्ये’’ति वचनमत्तम्पि अलभमानाय दुक्खपरेताय सब्बरत्तिं निद्दा नाम नाहोसि. विभाताय पन रत्तिया वलाहकविगमो च अरुणुग्गमनञ्च तस्सा गब्भवुट्ठानञ्च एकक्खणेयेव अहोसि. सा मेघउतुञ्च पब्बतउतुञ्च अरुणउतुञ्च गहेत्वा जातत्ता पुत्तस्स उतेनोति नामं अकासि.
अल्लकप्पतापसस्सपि खो ततो अविदूरे वसनट्ठानं होति. सो पकतियाव वस्सदिवसे सीतभयेन फलाफलत्थाय वनं न पविसति, तं रुक्खमूलं गन्त्वा सकुणेहि खादितमंसानं अट्ठिं आहरित्वा कोट्टेत्वा रसं कत्वा पिवति. तस्मा तं दिवसं ‘‘अट्ठिं आहरिस्सामी’’ति तत्थ गन्त्वा रुक्खमूले अट्ठिं परियेसेन्तो ¶ उपरि दारकसद्दं सुत्वा उल्लोकेन्तो देविं दिस्वा ‘‘कासि त्व’’न्ति वत्वा ‘‘मानुसित्थिम्ही’’ति. ‘‘कथं आगतासी’’ति? ‘‘हत्थिलिङ्गसकुणेनानीताम्ही’’ति वुत्ते ‘‘ओतराही’’ति आह ¶ . ‘‘जातिसम्भेदतो भायामि, अय्या’’ति. ‘‘कासि त्व’’न्ति? ‘‘खत्तियाम्ही’’ति. ‘‘अहम्पि खत्तियोयेवा’’ति. ‘‘तेन हि खत्तियमायं कथेही’’ति. सो खत्तियमायं कथेसि. ‘‘तेन हि आरुय्ह पुत्तं मे ओतारेही’’ति. सो एकेन पस्सेन अभिरुहनमग्गं कत्वा अभिरुहित्वा दारकं गण्हि. ‘‘मा मं हत्थेन छुपी’’ति च वुत्ते तं अछुपित्वाव दारकं ओतारेसि. देवीपि ओतरि. अथ नं अस्समपदं नेत्वा सीलभेदं अकत्वाव अनुकम्पाय पटिजग्गि, निम्मक्खिकमधुं आहरित्वा सयंजातसालिं आहरित्वा यागुं पचित्वा अदासि. एवं तस्मिं पटिजग्गन्ते सा अपरभागे चिन्तेसि – ‘‘अहं नेव आगतमग्गं जानामि, न गमनमग्गं जानामि, इमिनापि मे सद्धिं विस्सासमत्तम्पि नत्थि. सचे पनायं अम्हे पहाय कत्थचि गमिस्सति, उभोपि इधेव मरणं पापुणिस्साम, यंकिञ्चि कत्वा इमस्स सीलं भिन्दित्वा यथा मं ¶ न मुञ्चति, तथा तं कातुं वट्टती’’ति. अथ नं दुन्निवत्थदुप्पारुतदस्सनेन पलोभेत्वा सीलविनासं पापेसि. ततो पट्ठाय द्वेपि समग्गवासं वसिंसु.
अथेकदिवसं तापसो नक्खत्तयोगं उल्लोकेन्तो पूरन्तप्पस्स नक्खत्तमिलायनं दिस्वा ‘‘भद्दे कोसम्बियं पूरन्तप्पराजा ¶ मतो’’ति आह. ‘‘कस्मा, अय्य, एवं वदेसि? किं ते तेन सद्धिं आघातो अत्थी’’ति? ‘‘नत्थि, भद्दे, नक्खत्तमिलायनमस्स दिस्वा एवं वदामी’’ति, सा परोदि. अथ नं ‘‘कस्मा रोदसी’’ति पुच्छित्वा ताय तस्स अत्तनो सामिकभावे अक्खाते आह – ‘‘मा, भद्दे, रोदि, जातस्स नाम नियतो मच्चू’’ति. ‘‘जानामि, अय्या’’ति वुत्ते ‘‘अथ कस्मा रोदसी’’ति? ‘‘पुत्तो मे कुलसन्तकस्स रज्जस्स अनुच्छविको, ‘सचे तत्र अभविस्स, सेतच्छत्तं उस्सापयिस्स. इदानि महाजानिको वत जातो’ति सोकेन रोदामि, अय्या’’ति. ‘‘होतु, भद्दे, मा चिन्तयि, सचस्स रज्जं पत्थेसि, अहमस्स रज्जलभनाकारं करिस्सामी’’ति. अथस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्ते च अदासि. तदा अनेकानि हत्थिसहस्सानि आगन्त्वा वटरुक्खमूले निसीदन्ति. अथ नं आह – ‘‘हत्थीसु अनागतेसुयेव रुक्खं अभिरुहित्वा तेसु आगतेसु इमं मन्तं वत्वा इमं तन्तिं पहर, सब्बे निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता पलायिस्सन्ति, अथ ओतरित्वा आगच्छेय्यासी’’ति. सो तथा कत्वा आगन्त्वा तं पवत्तिं आरोचेसि. अथ नं दुतियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि ¶ , सब्बे निवत्तित्वा ओलोकेन्ता पलायिस्सन्ती’’ति. तदापि तथा कत्वा आगन्त्वा आरोचेसि ¶ . अथ नं ततियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि, यूथपति पिट्ठिं उपनामेन्तो आगमिस्सती’’ति. तदापि तथा कत्वा आरोचेसि.
अथस्स मातरं आमन्तेत्वा, ‘‘भद्दे, पुत्तस्स ते सासनं वदेहि, एत्तोव गन्त्वा राजा भविस्सती’’ति आह. सा पुत्तं आमन्तेत्वा, ‘‘तात, त्वं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, मं सगब्भं हत्थिलिङ्गसकुणो आनेसी’’ति वत्वा सेनापतिआदीनं नामानि आचिक्खित्वा ‘‘असद्दहन्तानं इमं पितु पारुपनकम्बलञ्चेव पिलन्धनमुद्दिकञ्च दस्सेय्यासी’’ति वत्वा उय्योजेसि. कुमारो तापसं ‘‘इदानि किं करोमी’’ति आह. ‘‘रुक्खस्स हेट्ठिमसाखाय निसीदित्वा इमं मन्तं वत्वा इमं तन्तिं पहर, जेट्ठकहत्थी ते पिट्ठिं उपनापेत्वा उपसङ्कमिस्सति, तस्स पिट्ठियं निसिन्नोव रट्ठं गन्त्वा रज्जं गण्हाही’’ति. सो मातापितरो वन्दित्वा तथा कत्वा आगतस्स हत्थिनो पिट्ठियं निसीदित्वा कण्णे मन्तयि – ‘‘अहं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, पेत्तिकं मे रज्जं गण्हित्वा देहि सामी’’ति. सो तं सुत्वा ‘‘अनेकानि ¶ हत्थिसहस्सानि सन्निपतन्तू’’ति हत्थिरवं रवि, अनेकानि हत्थिसहस्सानि सन्निपतिंसु. पुन ‘‘जिण्णा हत्थी पटिक्कमन्तू’’ति हत्थिरवं रवि, जिण्णा हत्थी पटिक्कमिंसु. पुन ‘‘अतितरुणा हत्थी निवत्तन्तू’’ति हत्थिरवं रवि, तेपि निवत्तिंसु. सो अनेकेहि यूथहत्थिसहस्सेहेव परिवुतो पच्चन्तगामं पत्वा ‘‘अहं रञ्ञो पुत्तो, सम्पत्तिं ¶ पत्थयमाना मया सद्धिं आगच्छन्तू’’ति आह. ‘‘ततो पट्ठाय मनुस्सानं सङ्गहं करोन्तो गन्त्वा नगरं परिवारेत्वा ‘युद्धं वा मे देतु, रज्जं वा’’’ति सासनं पेसेसि. नागरा आहंसु – ‘‘मयं द्वेपि न दस्साम. अम्हाकञ्हि देवी गरुगब्भा हत्थिलिङ्गसकुणेन नीता, तस्सा अत्थिभावं वा नत्थिभावं वा मयं न जानाम. याव तस्सा पवत्तिं न सुणाम. ताव नेव युद्धं दस्साम, न रज्ज’’न्ति. तदा किर तं पवेणिरज्जं अहोसि. ततो कुमारो ‘‘अहं तस्सा पुत्तो’’ति वत्वा सेनापतिआदीनं नामानि कथेत्वा तथापि असद्दहन्तानं कम्बलञ्च मुद्दिकञ्च दस्सेसि. ते कम्बलञ्च मुद्दिकञ्च सञ्जानित्वा निक्कङ्खा हुत्वा द्वारं विवरित्वा तं रज्जे अभिसिञ्चिंसु. अयं ताव उतेनस्स उप्पत्ति.
अल्लकप्परट्ठे ¶ पन दुब्भिक्खे जीवितुं असक्कोन्तो एको कोतुहलिको नाम मनुस्सो कापिं नाम तरुणपुत्तञ्च काळिं नाम भरियञ्च आदाय ‘‘कोसम्बिं गन्त्वा जीविस्सामी’’ति पाथेय्यं गहेत्वा निक्खमि. ‘‘अहिवातरोगेन महाजने मरन्ते दिस्वा निक्खमी’’तिपि वदन्तियेव. ते गच्छन्ता पाथेय्ये परिक्खीणे खुदाभिभूता दारकं वहितुं नासक्खिंसु. अथ सामिको पजापतिं आह – ‘‘भद्दे, मयं जीवन्ता पुन पुत्तं लभिस्साम, छड्डेत्वा नं गच्छामा’’ति. मातु हदयं नाम मुदुकं होति. तस्मा सा आह – ‘‘नाहं जीवन्तमेव पुत्तं छड्डेतुं सक्खिस्सामी’’ति. ‘‘अथ किं करोमा’’ति? ‘‘वारेन नं वहामा’’ति. माता अत्तनो वारे पुप्फदामं विय नं उक्खिपित्वा उरे निपज्जापेत्वा ¶ अङ्केन वहित्वा पितुनो देति. तस्स तं गहेत्वा गमनकाले छातकतोपि बलवतरा वेदना उप्पज्जि. सो पुनप्पुनं आह – ‘‘भद्दे, मयं जीवन्ता पुत्तं लभिस्साम, छड्डेम न’’न्ति. सापि पुनप्पुनं पटिक्खिपित्वा पटिवचनं नादासि. दारको वारेन परिवत्तियमानो किलन्तो पितु हत्थे निद्दायि. सो तस्स निद्दायनभावं ञत्वा मातरं पुरतो कत्वा एकस्स गच्छस्स हेट्ठा पण्णसन्थरे तं निपज्जापेत्वा पायासि. माता निवत्तित्वा ओलोकेन्ती पुत्तं अदिस्वा, ‘‘सामि, कुहिं मे पुत्तो’’ति पुच्छि. ‘‘एकस्स मे गच्छस्स हेट्ठा निपज्जापितो’’ति. ‘‘सामि, मा मं नासयि, पुत्तं विना जीवितुं न सक्खिस्सामि, आनेहि मे पुत्त’’न्ति उरं पहरित्वा परिदेवि. अथ नं निवत्तित्वा आनेसि. पुत्तोपि अन्तरामग्गे मतो होति. इति सो एत्तके ठाने पुत्तं छड्डेत्वा तस्स निस्सन्देन भवन्तरे सत्त वारे छड्डितो. ‘‘पापकम्मं नामेतं अप्पक’’न्ति न अवमञ्ञितब्बं.
ते ¶ गच्छन्ता एकं गोपालकुलं पापुणिंसु. तं दिवसञ्च गोपालकस्स धेनुमङ्गलं होति. गोपालकस्स गेहे निबद्धं एको पच्चेकबुद्धो भुञ्जति. सो तं भोजेत्वा मङ्गलमकासि. बहु पायासो पटियत्तो होति. गोपालको ते आगते दिस्वा, ‘‘कुतो आगतत्था’’ति पुच्छित्वा सब्बं पवत्तिं सुत्वा मुदुजातिको कुलपुत्तो तेसु अनुकम्पं कत्वा बहुकेन सप्पिना पायासं दापेसि. भरिया ‘‘सामि, तयि जीवन्ते अहम्पि जीवामि नाम, दीघरत्तं ऊनोदरोसि, यावदत्थं भुञ्जाही’’ति सप्पिञ्च दधिञ्च तदभिमुखञ्ञेव कत्वा अत्तना मन्दसप्पिना ¶ थोकमेव भुञ्जि. इतरो बहुं भुञ्जित्वा सत्तट्ठदिवसे छातताय आहारतण्हं छिन्दितुं नासक्खि. गोपालको तेसं पायासं दापेत्वा सयं ¶ भुञ्जितुं आरभि. कोतुहलिको तं ओलोकेन्तो निसीदित्वा हेट्ठापीठे निपन्नाय सुनखिया गोपालकेन वड्ढेत्वा दिय्यमानं पायासपिण्डं दिस्वा ‘‘पुञ्ञा वतायं सुनखी, निबद्धं एवरूपं भोजनं लभती’’ति चिन्तेसि. सो रत्तिभागे तं पायासं जीरापेतुं असक्कोन्तो कालं कत्वा तस्सा सुनखिया कुच्छिम्हि निब्बत्ति.
अथस्स भरिया सरीरकिच्चं कत्वा तस्मिंयेव गेहे भतिं कत्वा तण्डुलनाळिं लभित्वा पचित्वा पच्चेकबुद्धस्स पत्ते पतिट्ठापेत्वा, ‘‘दासस्स वो पापुणातू’’ति वत्वा चिन्तेसि – ‘‘मया इधेव वसितुं वट्टति, निबद्धं, अय्यो, इधागच्छति, देय्यधम्मो होतु वा, मा वा, देवसिकं वन्दन्ती वेय्यावच्चं करोन्ती चित्तं पसादेन्ती बहुं पुञ्ञं पसविस्सामी’’ति. सा तत्थेव भतिं करोन्ती वसि. सापि सुनखी छट्ठे वा सत्तमे वा मासे एकमेव कुक्कुरं विजायि. गोपालको तस्स एकधेनुया खीरं दापेसि. सो न चिरस्सेव वड्ढि. अथस्स पच्चेकबुद्धो भुञ्जन्तो निबद्धं एकं भत्तपिण्डं देति. सो भत्तपिण्डं निस्साय पच्चेकबुद्धे सिनेहमकासि. गोपालकोपि निबद्धं द्वे वारे पच्चेकबुद्धस्सुपट्ठानं याति. गच्छन्तोपि अन्तरामग्गे वाळमिगट्ठाने दण्डेन गच्छे च भूमिञ्च पहरित्वा ‘‘सुसू’’ति तिक्खत्तुं सद्दं कत्वा वाळमिगे पलापेति. सुनखोपि तेन सद्धिं गच्छति.
सो एकदिवसं पच्चेकबुद्धं आह – ‘‘भन्ते, यदा मे ओकासो न भविस्सति, तदा इमं सुनखं पेसेस्सामि, तेन सञ्ञाणेन आगच्छेय्याथा’’ति. ततो पट्ठाय अनोकासदिवसे, ‘‘गच्छ, तात, अय्यं आनेही’’ति सुनखं पेसेसि. सो एकवचनेनेव पक्खन्दित्वा सामिकस्स गच्छपोथनभूमिपोथनट्ठाने तिक्खत्तुं भुस्सित्वा तेन सद्देन वाळमिगानं पलातभावं ञत्वा ¶ पातोव सरीरपटिजग्गनं कत्वा पण्णसालं पविसित्वा निसिन्नस्स पच्चेकबुद्धस्स वसनट्ठानं गन्त्वा पण्णसालद्वारे तिक्खत्तुं भुस्सित्वा अत्तनो आगतभावं जानापेत्वा एकमन्ते निपज्जति, पच्चेकबुद्धे वेलं सल्लक्खेत्वा निक्खन्ते भुस्सन्तो पुरतो गच्छति. अन्तरन्तरा पच्चेकबुद्धो ¶ तं वीमंसन्तो अञ्ञं मग्गं पटिपज्जति. अथस्स पुरतो ¶ तिरियं ठत्वा भुस्सित्वा इतरमग्गमेव नं आरोपेति. अथेकदिवसं अञ्ञं मग्गं पटिपज्जित्वा तेन पुरतो तिरियं ठत्वा वारियमानोपि अनिवत्तित्वा सुनखं पादेन पहरित्वा पायासि. सुनखो तस्स अनिवत्तनभावं ञत्वा निवासनकण्णे डंसित्वा आकड्ढन्तो इतरमग्गमेव नं आरोपेसि. एवं सो तस्मिं बलवसिनेहं उप्पादेसि.
ततो अपरभागे पच्चेकबुद्धस्स चीवरं जीरि. अथस्स गोपालको चीवरवत्थानि अदासि. तमेनं पच्चेकबुद्धो आह – ‘‘आवुसो, चीवरं नाम एककेन कातुं दुक्करं, फासुकट्ठानं गन्त्वा कारेस्सामी’’ति. ‘‘इधेव, भन्ते, करोथा’’ति. ‘‘न सक्का, आवुसो’’ति. ‘‘तेन हि, भन्ते, मा चिरं बहि वसित्था’’ति. सुनखो तेसं कथं सुणन्तोव अट्ठासि, पच्चेकबुद्धोपि ‘‘तिट्ठ, उपासका’’ति गोपालकं निवत्तापेत्वा वेहासं अब्भुग्गन्त्वा गन्धमादनाभिमुखो पायासि. सुनखस्स तं आकासेन गच्छन्तं ¶ दिस्वा भुक्करित्वा ठितस्स तस्मिं चक्खुपथं विजहन्ते हदयं फलित्वा मतो. तिरच्छाना किर नामेते उजुजातिका होन्ति अकुटिला. मनुस्सा पन अञ्ञं हदयेन चिन्तेन्ति, अञ्ञं मुखेन कथेन्ति. तेनेवाह – ‘‘गहनञ्हेतं, भन्ते, यदिदं मनुस्सा, उत्तानकञ्हेतं, भन्ते, यदिदं पसवो’’ति (म. नि. २.३).
इति सो ताय उजुचित्तताय अकुटिलताय कालं कत्वा तावतिंसभवने निब्बत्तो अच्छरासहस्सपरिवुतो महासम्पत्तिं अनुभोसि. तस्स कण्णमूले मन्तयन्तस्स सद्दो सोळसयोजनट्ठानं फरति, पकतिकथासद्दो पन सकलं दसयोजनसहस्सं देवनगरं छादेति. तेनेवस्स ‘‘घोसकदेवपुत्तो’’ति नामं अहोसि. ‘‘किस्स पनेस निस्सन्दो’’ति. पच्चेकबुद्धे पेमेन भुक्करणस्स निस्सन्दो. सो तत्थ न चिरं ठत्वा चवि. देवलोकतो हि देवपुत्ता आयुक्खयेन पुञ्ञक्खयेन आहारक्खयेन कोपेनाति चतूहि कारणेहि चवन्ति.
तत्थ येन बहुं पुञ्ञकम्मं कतं होति, सो देवलोके उप्पज्जित्वा यावतायुकं ठत्वा उपरूपरि निब्बत्तति. एवं आयुक्खयेन चवति नाम. येन परित्तं पुञ्ञं कतं होति, तस्स राजकोट्ठागारे पक्खित्तं तिचतुनाळिमत्तं धञ्ञं विय अन्तराव तं पुञ्ञंखीयति, अन्तराव कालं करोति ¶ . एवं पुञ्ञक्खयेन चवति नाम. अपरोपि कामगुणे परिभुञ्जमानो सतिसम्मोसेन आहारं अपरिभुञ्जित्वा किलन्तकायो कालं करोति. एवं आहारक्खयेन चवति नाम. अपरोपि परस्स सम्पत्तिं असहन्तो ¶ कुज्झित्वा कालं करोति. एवं कोपेन चवति नाम.
अयं ¶ पन कामगुणे परिभुञ्जन्तो मुट्ठस्सति हुत्वा आहारक्खयेन चवि, चवित्वा च पन कोसम्बियं नगरसोभिनिया कुच्छिम्हि पटिसन्धिं गण्हि. सापि जातदिवसे ‘‘किं एत’’न्ति दासिं पुच्छित्वा, ‘‘पुत्तो, अय्ये’’ति वुत्ते – ‘‘हन्द, जे, इमं दारकं कत्तरसुप्पे आरोपेत्वा सङ्कारकूटे छड्डेही’’ति छड्डापेसि. नगरसोभिनियो हि धीतरं पटिजग्गन्ति, न पुत्तं. धीतरा हि तासं पवेणी घटीयति. दारकं काकापि सुनखापि परिवारेत्वा निसीदिंसु. पच्चेकबुद्धे सिनेहप्पभवस्स भुक्करणस्स निस्सन्देन एकोपि उपगन्तुं न विसहि. तस्मिं खणे एको मनुस्सो बहि निक्खन्तो तं काकसुनखसन्निपातं दिस्वा, ‘‘किं नु खो एत’’न्ति गन्त्वा दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि. तदा कोसम्बकसेट्ठि राजकुलं गच्छन्तो राजनिवेसनतो आगच्छन्तं पुरोहितं दिस्वा, ‘‘किं, आचरिय, अज्ज ते तिथिकरणनक्खत्तयोगो ओलोकितो’’ति पुच्छि. ‘‘आम, महासेट्ठि, अम्हाकं किं अञ्ञं किच्चन्ति? जनपदस्स किं भविस्सती’’ति? ‘‘अञ्ञं नत्थि, इमस्मिं पन नगरे अज्ज जातदारको जेट्ठकसेट्ठि भविस्सती’’ति. तदा सेट्ठिनो भरिया गरुगब्भा होति. तस्मा सो सीघं गेहं पुरिसं पेसेसि – ‘‘गच्छ भणे, जानाहि नं विजाता वा, नो वा’’ति. ‘‘न विजायती’’ति सुत्वा राजानं दिस्वाव वेगेन गेहं गन्त्वा काळिं नाम दासिं पक्कोसित्वा सहस्सं दत्वा, ‘‘गच्छ ¶ जे, इमस्मिं नगरे उपधारेत्वा सहस्सं दत्वा अज्ज जातदारकं गण्हित्वा एही’’ति. सा उपधारेन्ती तं गेहं गन्त्वा दारकं दिस्वा, ‘‘अयं दारको कदा जातो’’ति गहपतानिं पुच्छित्वा ‘‘अज्ज जातो’’ति वुत्ते, ‘‘इमं मय्हं देही’’ति एककहापणं आदिं कत्वा मूलं वड्ढेन्ती सहस्सं दत्वा तं आनेत्वा सेट्ठिनो दस्सेसि. सेट्ठि ‘‘सचे मे धीता विजायिस्सति, ताय नं सद्धिं निवेसेत्वा सेट्ठिट्ठानस्स सामिकं करिस्सामि. सचे मे पुत्तो विजायिस्सति, मारेस्सामि न’’न्ति चिन्तेत्वा तं गेहे कारेसि.
अथस्स ¶ भरिया कतिपाहच्चयेन पुत्तं विजायि. सेट्ठि ‘‘इमस्मिं असति मम पुत्तोव सेट्ठिट्ठानं लभिस्सति, इदानेव तं मारेतुं वट्टती’’ति चिन्तेत्वा काळिं आमन्तेत्वा, ‘‘गच्छ, जे, वजतो गुन्नं निक्खमनवेलाय वजद्वारमज्झे इमं तिरियं निपज्जापेहि, गावियो नं मद्दित्वा मारेस्सन्ति, मद्दितामद्दितभावं पनस्स ञत्वा एही’’ति आह. सा गन्त्वा गोपालकेन वजद्वारे विवटमत्तेयेव तं तथा निपज्जापेसि. गोगणजेट्ठको उसभो अञ्ञस्मिं काले सब्बपच्छा निक्खमन्तोपि तं दिवसं सब्बपठमं निक्खमित्वा दारकं चतुन्नं पादानं अन्तरे कत्वा अट्ठासि. अनेकसतगावियो उसभस्स द्वे पस्सानि घंसन्तियो निक्खमिंसु. गोपालकोपि ‘‘अयं उसभो पुब्बे सब्बपच्छा निक्खमति, अज्ज पन सब्बपठमं निक्खमित्वा ¶ वजद्वारमज्झे निच्चलोव ठितो, किं नु खो एत’’न्ति चिन्तेत्वा गन्त्वा तस्स हेट्ठा निपन्नं दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि.
काळी गन्त्वा सेट्ठिना पुच्छिता तमत्थं आरोचेत्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता सहस्सं दत्वा पुन आनेत्वा अदासि. अथ ¶ नं आह – ‘‘अम्म, काळि इमस्मिं नगरे पञ्च सकटसतानि पच्चूसकाले उट्ठाय वाणिज्जाय गच्छन्ति, त्वं इमं नेत्वा चक्कमग्गे निपज्जापेहि, गोणा वा नं मद्दिस्सन्ति, चक्का वा छिन्दिस्सन्ति, पवत्तिं चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा चक्कमग्गे निपज्जापेसि. तदा साकटिकजेट्ठको पुरतो अहोसि. अथस्स गोणा तं ठानं पत्वा धुरं छड्डेसुं, पुनप्पुनं आरोपेत्वा पाजियमानापि पुरतो न गच्छिंसु. एवं तस्स तेहि सद्धिं वायमन्तस्सेव अरुणं उट्ठहि. सो ‘‘किं नामेतं गोणा करिंसू’’ति मग्गं ओलोकेन्तो दारकं दिस्वा, ‘‘भारियं वत मे कम्म’’न्ति चिन्तेत्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठमानसो तं गेहं नेसि.
काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं सो आह – ‘‘इदानि नं आमकसुसानं नेत्वा गच्छन्तरे निपज्जापेहि, तत्थ सुनखादीहि वा खादितो, अमनुस्सेहि वा पहटो मरिस्सति, मातामतभावञ्चस्स जानित्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा तत्थ निपज्जापेत्वा एकमन्ते अट्ठासि. तं सुनखो वा काको वा अमनुस्सो वा उपसङ्कमितुं ¶ नासक्खि. ‘‘ननु चस्स नेव माता न पिता न भातिकादीसु कोचि रक्खिता नाम अत्थि, को तं रक्खती’’ति? सुनखकाले पच्चेकबुद्धे सिनेहेन पवत्तितभुक्करणमत्तमेव तं रक्खति. अथेको अजपालको अनेकसहस्सा अजा गोचरं नेन्तो सुसानपस्सेन गच्छति. एका अजा पण्णानि खादमाना गच्छन्तरं पविट्ठा दारकं दिस्वा जण्णुकेहि ठत्वा दारकस्स थनं अदासि, अजपालकेन ‘‘हे हे’’ति सद्दे कतेपि न निक्खमि. सो ‘‘यट्ठिया नं पहरित्वा नीहरिस्सामी’’ति गच्छन्तरं पविट्ठो जण्णुकेहि ¶ ठत्वा दारकं खीरं पायन्तिं अजिं दिस्वा दारके पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति आदाय पक्कामि.
काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, तं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं आह – ‘‘अम्म काळि, इमं आदाय चोरपपातपब्बतं अभिरुहित्वा पपाते खिप, पब्बतकुच्छियं पटिहञ्ञमानो खण्डाखण्डिको हुत्वा भूमियं पतिस्सति, मतामतभावञ्चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं तत्थ नेत्वा पब्बतमत्थके ¶ ठत्वा खिपि. तं खो पन पब्बतकुच्छिं निस्साय महावेळुगुम्बो पब्बतानुसारेनेव वड्ढि, तस्स मत्थकं घनजातो जिञ्जुकगुम्बो अवत्थरि. दारको पतन्तो कोजवके विय तस्मिं पति. तं दिवसञ्च नळकारजेट्ठकस्स वेळुबलि पत्तो होति. सो पुत्तेन सद्धिं गन्त्वा तं वेळुगुम्बं छिन्दितुं आरभि. तस्मिं चलन्ते दारको सद्दमकासि. सो ‘‘दारकसद्दो विया’’ति एकेन पस्सेन अभिरुहित्वा तं दिस्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठचित्तो आदाय गतो.
काळी सेट्ठिस्स सन्तिकं गन्त्वा तेन पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. सेट्ठिनो इदञ्चिदञ्च करोन्तस्सेव दारको वड्ढितो ‘‘घोसको’’त्वेवस्स नामं अहोसि. सो सेट्ठिनो अक्खिम्हि कण्टको विय खायि, उजुकं तं ओलोकेतुम्पि न विसति. अथस्स मारणूपायं चिन्तेन्तो अत्तनो सहायकस्स कुम्भकारस्स सन्तिकं गन्त्वा, ‘‘कदा त्वं आवापं आलिम्पेस्ससी’’ति पुच्छित्वा – ‘‘स्वे’’ति वुत्ते, ‘‘तेन ¶ हि इदं सहस्सं गहेत्वा मम एकं ¶ कम्मं करोही’’ति आह. ‘‘किं, सामी’’ति? ‘‘एको मे अवजातपुत्तो अत्थि, तं तव सन्तिकं पेसेस्सामि, अथ नं गहेत्वा गब्भं पवेसेत्वा तिखिणाय वासिया खण्डाखण्डिकं छिन्दित्वा चाटियं पक्खिपित्वा आवापे पचेय्यासि, इदं ते सहस्सं सच्चकारसदिसं. उत्तरिं पन ते कत्तब्बयुत्तकं पच्छा करिस्सामी’’ति. कुम्भकारो ‘‘साधू’’ति सम्पटिच्छि. सेट्ठि पुनदिवसे घोसकं पक्कोसित्वा, ‘‘हिय्यो मया कुम्भकारो एकं कम्मं आणत्तो, एहि, त्वं तस्स सन्तिकं गन्त्वा एवं वदेहि – ‘हिय्यो किर मे पितरा आणत्तं कम्मं निप्फादेही’’’ति पहिणि. सो ‘‘साधू’’ति अगमासि. तं तत्थ गच्छन्तं इतरो सेट्ठिनो पुत्तो दारकेहि सद्धिं गुळं कीळन्तो दिस्वा तं पक्कोसित्वा, ‘‘कुहिं गच्छसि भातिका’’ति पुच्छित्वा ‘‘पितु सासनं गहेत्वा कुम्भकारस्स सन्तिक’’न्ति वुत्ते ‘‘अहं तत्थ गमिस्सामि. इमे मं दारका बहुं लक्खं जिनिंसु, तं मे पटिजिनित्वा देही’’ति आह. ‘‘अहं पितु भायामी’’ति. ‘‘मा भायि, भातिक, अहं तं सासनं हरिस्सामि. बहूहि जितो, यावाहं आगच्छामि, ताव मे लक्खं पटिजिना’’ति.
घोसको किर गुळकीळाय छेको, तेन नं एवं निबन्धि. सोपि तं ‘‘तेन हि गन्त्वा कुम्भकारं वदेहि – ‘पितरा किर मे हिय्यो एकं कम्मं आणत्तं, तं निप्फादेही’’’ति वत्वा उय्योजेसि. सो तस्स सन्तिकं गन्त्वा तथा अवच. अथ नं कुम्भकारो सेट्ठिना वुत्तनियामेनेव मारेत्वा आवापे खिपि. घोसकोपि दिवसभागं कीळित्वा सायन्हसमये गेहं गन्त्वा ¶ ¶ ‘‘किं, तात, न गतोसी’’ति वुत्ते अत्तनो अगतकारणञ्च कनिट्ठस्स गतकारणञ्च आरोचेसि. तं सुत्वा सेट्ठि ‘‘अहं धी’’ति महाविरवं विरवित्वा सकलसरीरे पक्कुथितलोहितो विय हुत्वा, ‘‘अम्भो, कुम्भकार, मा मं नासयि, मा मं नासयी’’ति बाहा पग्गय्ह कन्दन्तो तस्स सन्तिकं अगमासि. कुम्भकारो तं तथा आगच्छन्तं दिस्वा, ‘‘सामि, मा सद्दं करि, कम्मं ते निप्फन्न’’न्ति आह. सो पब्बतेन विय महन्तेन सोकेन अवत्थटो हुत्वा अनप्पकं दोमनस्सं पटिसंवेदेसि. यथा तं अप्पदुट्ठस्स पदुस्समानो. तेनाह भगवा –
‘‘यो ¶ दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति;
दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति.
‘‘वेदनं फरुसं जानिं, सरीरस्स च भेदनं;
गरुकं वापि आबाधं, चित्तक्खेपञ्च पापुणे.
‘‘राजतो वा उपसग्गं, अब्भक्खानञ्च दारुणं;
परिक्खयञ्च ञातीनं, भोगानञ्च पभङ्गुरं.
‘‘अथ वास्स अगारानि, अग्गि डहति पावको;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति. (ध. प. १३७-१४०);
एवं ¶ सन्तेपि पुन नं सेट्ठि उजुकं ओलोकेतुं न सक्कोति. ‘‘किन्ति नं मारेय्य’’न्ति चिन्तेन्तो, ‘‘मम गामसते आयुत्तकस्स सन्तिकं पेसेत्वा मारेस्सामी’’ति उपायं दिस्वा, ‘‘अयं मे अवजातपुत्तो, इमं मारेत्वा वच्चकूपे खिपतु, एवं कते अहं मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति तस्स पण्णं लिखित्वा, ‘‘तात घोसक, अम्हाकं गामसते आयुत्तको अत्थि, इमं पण्णं हरित्वा तस्स देही’’ति वत्वा पण्णं तस्स दुस्सन्ते बन्धि. सो पन अक्खरसमयं न जानाति. दहरकालतो पट्ठाय हि नं मारापेन्तोव सेट्ठि मारेतुं नासक्खि, किं अक्खरसमयं सिक्खापेस्सति? इति सो अत्तनो मारापनपण्णमेव दुस्सन्ते बन्धित्वा निक्खमन्तो आह – ‘‘पाथेय्यं मे, तात, नत्थी’’ति. ‘‘पाथेय्येन ते कम्मं नत्थि, अन्तरामग्गे ‘असुकगामे नाम ममसहायको सेट्ठि अत्थि, तस्स घरे पातरासं कत्वा पुरतो गच्छाही’’’ति. सो ‘‘साधू’’ति पितरं वन्दित्वा निक्खन्तो तं गामं पत्वा सेट्ठिस्स घरं ¶ पुच्छित्वा गन्त्वा सेट्ठिजायं पस्सि. ‘‘त्वं कुतो आगतोसी’’ति च वुत्ते, ‘‘अन्तोनगरतो’’ति आह. ‘‘कस्स पुत्तोसी’’ति? ‘‘तुम्हाकं सहायकसेट्ठिनो, अम्मा’’ति. ‘‘त्वंसि घोसको नामा’’ति? ‘‘आम, अम्मा’’ति. तस्सा सह दस्सनेनेव तस्मिं पुत्तसिनेहो उप्पज्जि. सेट्ठिनो पनेका धीता अत्थि पन्नरससोळसवस्सुद्देसिका अभिरूपा पासादिका, तं रक्खितुं एकमेव पेसनकारिकं दासिं दत्वा सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे वसापेन्ति. सेट्ठिधीता तस्मिं ¶ खणे तं दासिं अन्तरापणं पेसेसि. अथ नं सेट्ठिजाया दिस्वा, ‘‘कुहिं गच्छसी’’ति ¶ पुच्छित्वा, ‘‘अय्यधीताय पेसनेना’’ति वुत्ते ‘‘इतो ताव एहि, तिट्ठतु पेसनं, पुत्तस्स मे पीठकं अत्थरित्वा पादे धोवित्वा तेलं मक्खित्वा सयनं अत्थरित्वा देहि, पच्छा पेसनं करिस्ससी’’ति आह. सा तथा अकासि.
अथ नं चिरेनागतं सेट्ठिधीता सन्तज्जेसि. अथ नं सा आह – ‘‘मा मे कुज्झि, सेट्ठिपुत्तो घोसको आगतो, तस्स इदञ्चिदञ्च कत्वा तत्थ गन्त्वा आगताम्ही’’ति. सेट्ठिधीताय ‘‘सेट्ठिपुत्तो घोसको’’ति नामं सुत्वाव पेमं छवियादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च ठितं. कोतुहलकालस्मिञ्हि सा तस्स पजापती हुत्वा नाळिकोदनं पच्चेकबुद्धस्स अदासि, तस्सानुभावेनागन्त्वा इमस्मिं सेट्ठिकुले निब्बत्ता. इति तं सो पुब्बसिनेहो अवत्थरित्वा गण्हि. तेनाह भगवा –
‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);
अथ नं पुच्छि – ‘‘कुहिं सो, अम्मा’’ति? ‘‘सयने निपन्नो निद्दायती’’ति. ‘‘अत्थि पनस्स हत्थे किञ्ची’’ति? ‘‘दुस्सन्ते पण्णं अत्थी’’ति. सा ‘‘किं पण्णं नु खो एत’’न्ति तस्मिं निद्दायन्ते मातापितूनं अञ्ञविहितताय अपस्सन्तानं ओतरित्वा समीपं गन्त्वा तं पण्णं मोचेत्वा आदाय अत्तनो गब्भं पविसित्वा द्वारं पिधाय वातपानं विवरित्वा अक्खरसमये कुसलताय पण्णं वाचेत्वा, ‘‘अहो वत बालो, अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा ¶ विचरति, सचे मया न दिट्ठं अस्स, नत्थिस्स जीवित’’न्ति तं पण्णं फालेत्वा सेट्ठिस्स वचनेन अपरं पण्णं लिखि – ‘‘अयं मम पुत्तो घोसको नाम, गामसततो पण्णाकारं आहरापेत्वा इमस्स जनपदसेट्ठिनो धीतरा सद्धिं मङ्गलं कत्वा अत्तनो वसनगामस्स मज्झे द्विभूमकं गेहं कारेत्वा पाकारपरिक्खेपेन चेव पुरिसगुत्तिया च सुसंविहितारक्खं करोतु, मय्हञ्च ‘इदञ्चिदञ्च मया कत’न्ति सासनं पेसेतु, एवं कते अहं ¶ मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति, लिखित्वा च पन सङ्घरित्वा ओतरित्वा दुस्सन्तेयेवस्स बन्धि.
सो ¶ दिवसभागं निद्दायित्वा उट्ठाय भुञ्जित्वा पक्कामि. पुनदिवसे पातोव तं गामं गन्त्वा आयुत्तकं गामकिच्चं करोन्तंयेव पस्सि. सो तं दिस्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘पितरा मे तुम्हाकं पण्णं पेसित’’न्ति. ‘‘किं पण्णं, तात, आहरा’’ति पण्णं गहेत्वा वाचेत्वा तुट्ठमानसो ‘‘पस्सथ, भो, मम सामिनो मयि सिनेहं कत्वा जेट्ठपुत्तस्स मे मङ्गलं करोतू’’ति मम सन्तिकं पहिणि. ‘‘सीघं दारुआदीनि आहरथा’’ति गहपतिके वत्वा गाममज्झे वुत्तपकारं गेहं कारापेत्वा गामसततो पण्णाकारं आहरापेत्वा जनपदसेट्ठिनो सन्तिका धीतरं आनेत्वा मङ्गलं कत्वा सेट्ठिस्स सासनं पहिणि ‘‘इदञ्चिदञ्च मया कत’’न्ति.
तं सुत्वा सेट्ठिनो ‘‘यं कारेमि, तं न होति; यं न कारेमि, तदेव होती’’ति महन्तं दोमनस्सं उप्पज्जि. पुत्तसोकेन सद्धिं सो सोको एकतो हुत्वा कुच्छिडाहं उप्पादेत्वा अतिसारं जनेसि. सेट्ठिधीतापि ‘‘सचे कोचि सेट्ठिनो सन्तिका आगच्छति, मम अकथेत्वा सेट्ठिपुत्तस्स पठमतरं मा कथयित्था’’ति ¶ जने आणापेसि. सेट्ठिपि खो ‘‘दानि तं दुट्ठपुत्तं मम सापतेय्यस्स सामिकं न करिस्सामी’’ति चिन्तेत्वा एकं आयुत्तकं आह – ‘‘मातुल, पुत्तं मे दट्ठुकामोम्हि, एकं पादमूलिकं पेसेत्वा मम पुत्तं पक्कोसापेही’’ति. सो ‘‘साधू’’ति वत्वा पण्णं दत्वा एकं पुरिसं पेसेसि. सेट्ठिधीतापि तस्स आगन्त्वा द्वारे ठितभावं सुत्वा तं पक्कोसापेत्वा, ‘‘किं, ताता’’ति पुच्छि. सो आह – ‘‘सेट्ठि गिलानो, पुत्तं पस्सितुं पक्कोसापेसि, अय्ये’’ति. ‘‘किं, तात, बलवा, दुब्बलो’’ति? ‘‘बलवा ताव, आहारं भुञ्जतियेव, अय्ये’’ति. सा सेट्ठिपुत्तं अजानापेत्वाव तस्स निवेसनञ्च परिब्बयञ्च दापेत्वा ‘‘मया पेसितकाले गमिस्ससि, अच्छस्सु तावा’’ति आह. सेट्ठि पुन आयुत्तकं अवच, ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता तस्मिम्पि तथेव पटिपज्जि. अथ सेट्ठिनो रोगो बलवा जातो, एकं भाजनं पविसति, एकं निक्खमति. पुन सेट्ठि आयुत्तकं पुच्छि – ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव ¶ एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता ततियवारे आगतम्पि तं पवत्तिं पुच्छि. सो ‘‘बाळ्हगिलानो, अय्ये, सेट्ठि आहारं पच्छिन्दित्वा मच्चुपरायणो जातो, एकं भाजनं निक्खमति ¶ , एकं पविसती’’ति आह. सेट्ठिधीता ‘‘इदानि गन्तुं कालो’’ति सेट्ठिपुत्तस्स ‘‘पिता ते किर गिलानो’’ति आरोचेत्वा ‘‘किं वदेसि भद्दे’’ति वुत्ते ‘‘अफासुकमस्स, सामी’’ति आह. ‘‘इदानि किं कातब्ब’’न्ति. सामि? ‘‘गामसततो वुट्ठानकपण्णाकारं ¶ आदाय गन्त्वा पस्सिस्साम न’’न्ति. सो ‘‘साधू’’ति पण्णाकारं आहरापेत्वा सकटेहि आदाय पक्कामि.
अथ नं सा ‘‘पिता ते दुब्बलो, एत्तकं पण्णाकारं गहेत्वा गच्छन्तानं पपञ्चो भविस्सति, एतं निवत्तापेही’’ति वत्वा तं सब्बं अत्तनो कुलगेहं पेसेत्वा पुन तं आह – ‘‘सामि, त्वं अत्तनो पितु पादपस्से तिट्ठेय्यासि, अहं उस्सीसकपस्से ठस्सामी’’ति. गेहं पविसमानायेव च ‘‘गेहस्स पुरतो च पच्छतो च आरक्खं गण्हथा’’ति अत्तनो पुरिसे आणापेसि. पविट्ठकाले पन सेट्ठिपुत्तो पितु पादपस्से अट्ठासि, इतरा उस्सीसकपस्से.
तस्मिं खणे सेट्ठि उत्तानको निपन्नो होति. आयुत्तको पन तस्स पादे परिमज्जन्तो ‘‘पुत्तो ते, सामि, आगतो’’ति आह. ‘‘कुहिं सो’’ति? ‘‘एस पादमूले ठितो’’ति. अथ नं दिस्वा आयकम्मिकं पक्कोसापेत्वा, ‘‘मम गेहे कित्तकं धन’’न्ति पुच्छि. ‘‘सामि, धनस्सेव चत्तालीसकोटियो, उपभोगपरिभोगभण्डानं पन वनगामक्खेत्तद्विपदचतुप्पदयानवाहनानञ्च अयञ्च अयञ्च परिच्छेदो’’ति वुत्ते, ‘‘अहं एत्तकं धनं मम पुत्तस्स घोसकस्स न देमी’’ति वत्तुकामो ‘‘देमी’’ति आह. तं सुत्वा सेट्ठिधीता ‘‘अयं पुन कथेन्तो अञ्ञं किञ्चि कथेय्या’’ति चिन्तेत्वा सोकातुरा विय केसे विकिरित्वा रोदमाना ‘‘किं नामेतं, तात, वदेथ, इदम्पि नाम वो वचनं सुणोम, अलक्खिका वतम्हा’’ति वत्वा मत्थकेन नं उरमज्झे पहरन्ती पतित्वा यथा पुन वत्तुं न सक्कोति, तथास्स उरमज्झे मत्थकेन घंसेन्ती आरोदनं दस्सेसि. सेट्ठि तंखणञ्ञेव कालमकासि. ‘‘सेट्ठि मतो’’ति गन्त्वा ¶ ¶ उतेनस्स रञ्ञो आरोचयिंसु. राजा तस्स सरीरकिच्चं कारापेत्वा, ‘‘अत्थि पनस्स पुत्तो वा धीता वा’’ति पुच्छि. ‘‘अत्थि, देव, घोसको नाम तस्स पुत्तो, सब्बं सापतेय्यं तस्स निय्यादेत्वाव मतो, देवा’’ति.
राजा अपरभागे सेट्ठिपुत्तं पक्कोसापेसि. तस्मिञ्च दिवसे देवो वस्सि. राजङ्गणे तत्थ तत्थ उदकं सण्ठाति. सेट्ठिपुत्तो ‘‘राजानं पस्सिस्सामी’’ति पायासि. राजा वातपानं विवरित्वा तं आगच्छन्तं ओलोकेन्तो राजङ्गणे उदकं लङ्घित्वा आगच्छन्तं दिस्वा आगन्त्वा वन्दित्वा ठितं ‘‘त्वं घोसको नाम, ताता’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘पिता मे ¶ मतोति मा सोचि, तव पेत्तिकं सेट्ठिट्ठानं तुय्हमेव दस्सामी’’ति तं समस्सासेत्वा ‘‘गच्छ, ताता’’ति उय्योजेसि. राजा गच्छन्तञ्च नं ओलोकेन्तोव अट्ठासि. सो आगमनकाले लङ्घितं उदकं गमनकाले ओतरित्वा सणिकं अगमासि. अथ नं राजा ततोव पक्कोसापेत्वा, ‘‘किं नु खो, तात, त्वं मम सन्तिकं आगच्छन्तो उदकं लङ्घित्वा आगम्म गच्छन्तो ओतरित्वा सणिकं गच्छसी’’ति पुच्छि. ‘‘आम, देव, अहं तस्मिं खणे कुमारको, कीळनकालो नाम, सो इदानि पन मे देवेन ठानन्तरं पटिस्सुतं. तस्मा यथा पुरे अचरित्वा इदानि सन्निसिन्नेन हुत्वा चरितुं वट्टती’’ति. तं सुत्वा राजा ‘‘धितिमायं पुरिसो, इदानेवस्स ठानन्तरं दस्सामी’’ति पितरा भुत्तं भोगं दत्वा सब्बसतेन सेट्ठिट्ठानं अदासि.
सो रथे ठत्वा नगरं पदक्खिणं अकासि. ओलोकितोलोकितट्ठानं कम्पति. सेट्ठिधीता काळिदासिया सद्धिं मन्तयमाना निसिन्ना ¶ ‘‘अम्म काळि, पुत्तस्स ते एत्तिका सम्पत्ति मं निस्साय उप्पन्ना’’ति आह. ‘‘किं कारणा, अम्मा’’ति? ‘‘अयञ्हि अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा अम्हाकं घरं आगतो, अथस्स मया तं पण्णं फालेत्वा मया सद्धिं मङ्गलकरणत्थाय अञ्ञं पण्णं लिखित्वा एत्तकं कालं तत्थ आरक्खो कतो’’ति. ‘‘अम्म, त्वं एत्तकं पस्ससि, इमं पन सेट्ठि दहरकालतो पट्ठाय मारेतुकामो मारेतुं नासक्खि, केवलं इमं निस्साय बहुं धनं खीयी’’ति. ‘‘अम्म, अतिभारियं वत सेट्ठिना कत’’न्ति. नगरं पदक्खिणं कत्वा गेहं पविसन्तं पन नं दिस्वा, ‘‘अयं एत्तिका सम्पत्ति मं निस्साय ¶ उप्पन्ना’’ति हसितं अकासि. अथ नं सेट्ठिपुत्तो दिस्वा, ‘‘किं कारणा हसी’’ति पुच्छि. ‘‘एकं कारणं निस्साया’’ति. ‘‘कथेहि न’’न्ति? ‘‘सा न कथेसि’’. सो ‘‘सचे न कथेस्ससि, द्विधा तं छिन्दिस्सामी’’ति तज्जेत्वा असिं निक्कड्ढि. सा ‘‘अयं एत्तिका सम्पत्ति तया मं निस्साय लद्धाति चिन्तेत्वा हसित’’न्ति आह. ‘‘यदि मम पितरा अत्तनो सन्तकं मय्हं निय्यादितं, त्वं एत्थ किं होसी’’ति? सो किर एत्तकं कालं किञ्चि न जानाति, तेनस्सा वचनं न सद्दहि. अथस्स सा ‘‘तुम्हाकं पितरा मरणपण्णं दत्वा पेसिता, तुम्हे मया इदञ्चिदञ्च कत्वा रक्खिता’’ति सब्बं कथेसि. ‘‘त्वं अभूतं कथेसी’’ति असद्दहन्तो ‘‘मातरं काळिं पुच्छिस्सामी’’ति चिन्तेत्वा ‘‘एवं किर, अम्मा’’ति. ‘‘आम, तात, दहरकालतो पट्ठाय तं मारेतुकामो मारेतुं असक्कोन्तो तं निस्साय बहुं धनं खीयि, सत्तसु ठानेसु त्वं मरणतो मुत्तो, इदानि भोगगामतो आगम्म ¶ सब्बसतेन सद्धिं सेट्ठिट्ठानं पत्तो’’ति. सो तं सुत्वा ‘‘भारियं वत कम्मं, एवरूपा खो पन मरणा मुत्तस्स मम पमादजीवितं जीवितुं अयुत्तं, अप्पमत्तो भविस्सामी’’ति चिन्तेत्वा देवसिकं सहस्सं ¶ विस्सज्जेत्वा अद्धिककपणादीनं दानं पट्ठपेसि. मित्तो नामस्स कुटुम्बिको दानब्यावटो अहोसि. अयं घोसकसेट्ठिनो उप्पत्ति.
तस्मिं पन काले भद्दवतीनगरे भद्दवतियसेट्ठि नाम घोसकसेट्ठिनो अदिट्ठपुब्बसहायको अहोसि. भद्दवतीनगरतो आगतानं वाणिजानं सन्तिके घोसकसेट्ठि भद्दवतियसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. भद्दवतियसेट्ठिपि कोसम्बितो आगतानं वाणिजानं सन्तिके घोसकसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. एवं ते अञ्ञमञ्ञं अदिट्ठपुब्बसहायका हुत्वा वसिंसु. अपरभागे भद्दवतियसेट्ठिनो गेहे अहिवातरोगो पतितो. तस्मिं पतिते पठमं मक्खिका मरन्ति, ततो अनुक्कमेनेव कीटा मूसिका कुक्कुटा सूकरा गावो दासी दासा सब्बपच्छा घरमानुसकापि मरन्ति. तेसु ये भित्तिं भिन्दित्वा पलायन्ति, ते जीवितं लभन्ति, तदा पन सेट्ठि च भरिया च धीता चस्स तथा पलायित्वा ¶ घोसकसेट्ठिं पस्सितुं पत्थेन्ता कोसम्बिमग्गं ¶ पटिपज्जिंसु. ते अन्तरामग्गेयेव खीणपाथेय्या वातातपेन चेव खुप्पिपासाहि च किलन्तसरीरा किच्छेन कोसम्बिं पत्वा उदकफासुकट्ठाने ठत्वा न्हत्वा नगरद्वारे एकं सालं पविसिंसु.
ततो सेट्ठि भरियं आह – ‘‘भद्दे, इमिना नीहारेन गच्छन्ता विजातमातुयापि अमनापा होन्ति, सहायको किर मे अद्धिककपणादीनं देवसिकं सहस्सं विस्सज्जेत्वा दानं दापेसि. तत्थ धीतरं पेसेत्वा आहारं आहरापेत्वा एकाहं द्वीहं इधेव सरीरं सन्तप्पेत्वा सहायकं पस्सिस्सामा’’ति. सा ‘‘साधु, सामी’’ति. ते सालायमेव वसिंसु. पुनदिवसे काले आरोचिते कपणद्धिकादीसु आहारत्थाय गच्छन्तेसु मातापितरो, ‘‘अम्म, गन्त्वा अम्हाकं आहारं आहरा’’ति धीतरं पेसयिंसु. महाभोगकुलस्स धीता विपत्तिया अच्छिन्नलज्जिताय अलज्जमाना पातिं गहेत्वा कपणजनेन सद्धिं आहारत्थाय गन्त्वा ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति पुट्ठा च पन ‘‘तयो’’ति आह. अथस्सा तयो पटिवीसे अदासि. ताय भत्ते आहटे तयोपि एकतो भुञ्जितुं निसीदिंसु.
अथ माताधीतरो सेट्ठिं आहंसु – ‘‘सामि, विपत्ति नाम महाकुलानम्पि उप्पज्जति, मा अम्हे ओलोकेत्वा भुञ्ज, मा चिन्तयी’’ति. इति नं नानप्पकारेहि याचित्वा भोजेसुं. सो भुञ्जित्वा आहारं जीरापेतुं असक्कोन्तो अरुणे उग्गच्छन्ते कालमकासि. माताधीतरो नानप्पकारेहि परिदेवित्वा रोदिंसु. कुमारिका पुनदिवसे रोदमाना आहारत्थाय गन्त्वा, ‘‘कति ¶ पटिवीसे गण्हिस्ससी’’ति ¶ वुत्ता, ‘‘द्वे’’ति वत्वा आहारं आहरित्वा मातरं याचित्वा भोजेसि. सापि ताय याचियमाना भुञ्जित्वा आहारं जीरापेतुं असक्कोन्ती तं दिवसमेव कालमकासि. कुमारिका एकिकाव रोदित्वा परिदेवित्वा ताय दुक्खुप्पत्तिया अतिविय सञ्जातछातकदुक्खा पुनदिवसे याचकेहि सद्धिं रोदन्ती आहारत्थाय गन्त्वा, ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति वुत्ता ‘‘एक’’न्ति आह. मित्तकुटुम्बिको तं तयो दिवसे भत्तं गण्हन्तिं सञ्जानाति, तेन तं ‘‘अपेहि नस्स, वसलि, अज्ज तव कुच्छिप्पमाणं अञ्ञासी’’ति आह. हिरोत्तप्पसम्पन्ना कुलधीता ¶ पच्चोरस्मिं सत्तिपहारं विय वणे खारोदकसेचनकं विय च पत्वा ‘‘किं, सामी’’ति आह. ‘‘तया पुरे तयो कोट्ठासा गहिता, हिय्यो द्वे, अज्ज एकं गण्हासि. अज्ज ते अत्तनो कुच्छिप्पमाणं ञात’’न्ति. ‘‘मा मं, सामि, ‘अत्तनोव अत्थाय गण्ही’ति मञ्ञित्था’’ति. ‘‘अथ कस्मा एवं गण्ही’’ति? ‘‘पुरे तयो जना अहुम्ह, सामि, हिय्यो द्वे, अज्ज एकिकाव जाताम्ही’’ति. सो ‘‘केन कारणेना’’ति पुच्छित्वा आदितो पट्ठाय ताय कथितं सब्बं पवत्तिं सुत्वा अस्सूनि सन्धारेतुं असक्कोन्तो सञ्जातबलवदोमनस्सो हुत्वा, ‘‘अम्म, एवं सन्ते मा चिन्तयि, त्वं भद्दवतियसेट्ठिनो धीता अज्जकालतो पट्ठाय मम धीतायेव नामा’’ति वत्वा सीसे चुम्बित्वा घरं नेत्वा अत्तनो जेट्ठधीतुट्ठाने ठपेसि.
सा दानग्गे उच्चासद्दं महासद्दं सुत्वा, ‘‘तात, कस्मा एतं जनं निस्सद्दं कत्वा दानं न देथा’’ति आह. ‘‘न सक्का कातुं, अम्मा’’ति. ‘‘सक्का, ताता’’ति. ‘‘कथं सक्का, अम्मा’’ति? ‘‘तात दानग्गं परिक्खिपित्वा ¶ एकेकस्सेव पवेसनप्पमाणेन द्वे द्वारानि योजेत्वा, ‘एकेन द्वारेन पविसित्वा एकेन निक्खमथा’ति वदेथ, एवं निस्सद्दा हुत्वाव गण्हिस्सन्ती’’ति. सो तं सुत्वा, ‘‘भद्दकोव, अम्म, उपायो’’ति तथा कारेसि. सापि पुब्बे सामा नाम. वतिया पन कारितत्ता सामावती नाम जाता. ततो पट्ठाय दानग्गे कोलाहलं पच्छिन्दी. घोसकसेट्ठि पुब्बे तं सद्दं सुणन्तो ‘‘मय्हं दानग्गे सद्दो’’ति तुस्सति. द्वीहतीहं पन सद्दं असुणन्तो मित्तकुटुम्बिकं अत्तनो उपट्ठानं आगतं पुच्छि – ‘‘दिय्यति कपणद्धिकादीनं दान’’न्ति? ‘‘आम, सामी’’ति. ‘‘अथ किं द्वीहतीहं सद्दो न सुय्यती’’ति? ‘‘यथा निस्सद्दा हुत्वा गण्हन्ति, तथा मे उपायो कतो’’ति. ‘‘अथ पुब्बेव कस्मा नाकासी’’ति? ‘‘अजाननताय, सामी’’ति. ‘‘इदानि कथं ते ञातो’’ति? ‘‘धीतरा मे अक्खातो, सामी’’ति. मय्हं अविदिता ‘‘तव धीता नाम अत्थी’’ति. सो अहिवातरोगुप्पत्तितो पट्ठाय सब्बं भद्दवतियसेट्ठिनो पवत्तिं आचिक्खित्वा तस्सा अत्तनो जेट्ठधीतुट्ठाने ठपितभावं आरोचेसि. अथ नं सेट्ठि ‘‘एवं सन्ते मम कस्मा न कथेसि, मम सहायकस्स ¶ धीता मम धीता नामा’’ति तं पक्कोसापेत्वा पुच्छि – ‘‘अम्म, सेट्ठिनो धीतासी’’ति? ‘‘आम, ताता’’ति. ‘‘तेन हि मा चिन्तयि, त्वं मम ¶ धीतासी’’ति तं सीसे चुम्बित्वा परिवारत्थाय तस्सा पञ्च इत्थिसतानि दत्वा तं अत्तनो जेट्ठधीतुट्ठाने ठपेसि.
अथेकदिवसं तस्मिं नगरे नक्खत्तं सङ्घुट्ठं होति. तस्मिं पन नक्खत्ते बहि अनिक्खमनका कुलधीतरोपि अत्तनो परिवारेन सद्धिं पदसाव ¶ नदिं गन्त्वा न्हायन्ति. तस्मा तं दिवसं सामावतीपि पञ्चहि इत्थिसतेहि परिवारिता राजङ्गणेनेव न्हायितुं अगमासि. उतेनो सीहपञ्जरे ठितो तं दिस्वा ‘‘कस्सिमा नाटकित्थियो’’ति पुच्छि. ‘‘न कस्सचि नाटकित्थियो, देवा’’ति. ‘‘अथ कस्स धीतरो’’ति? ‘‘घोसकसेट्ठिनो धीता देव, सामावती नामेसा’’ति. सो दिस्वाव उप्पन्नसिनेहो सेट्ठिनो सासनं पाहेसि – ‘‘धीतरं किर मे पेसेतू’’ति. ‘‘न पेसेमि, देवा’’ति. ‘‘मा किर एवं करोतु, पेसेतुयेवा’’ति. ‘‘मयं गहपतिका नाम कुमारिकानं पोथेत्वा विहेठेत्वा कड्ढनभयेन न देम, देवा’’ति. राजा कुज्झित्वा गेहं लञ्छापेत्वा सेट्ठिञ्च भरियञ्च हत्थे गहेत्वा बहि कारापेसि. सामावती, न्हायित्वा आगन्त्वा गेहं पविसितुं ओकासं अलभन्ती, ‘‘किं एतं, ताता’’ति पुच्छि. ‘‘अम्म, राजा तव कारणा पहिणि. अथ ‘न मयं दस्सामा’ति वुत्ते घरं लञ्छापेत्वा अम्हे बहि कारापेसी’’ति. ‘‘तात, भारियं वो कम्मं कतं, रञ्ञा नाम पहिते ‘न, देमा’ति अवत्वा ‘सचे मे धीतरं सपरिवारं गण्हथ, देमा’ति वत्तब्बं भवेय्य, ताता’’ति. ‘‘साधु, अम्म, तव रुचिया सति एवं करिस्सामी’’ति रञ्ञो तथा सासनं पाहेसि. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तं सपरिवारं आनेत्वा अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसि. सेसा तस्सायेव परिवारित्थियो अहेसुं. अयं सामावतिया उप्पत्ति.
उतेनस्स पन अपरापि वासुलदत्ता नाम देवी अहोसि ¶ चण्डपज्जोतस्स धीता. उज्जेनियञ्हि चण्डपज्जोतो नाम राजा अहोसि. सो एकदिवसं उय्यानतो आगच्छन्तो अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘अत्थि नु खो अञ्ञस्सपि कस्सचि एवरूपा सम्पत्ती’’ति वत्वा तं सुत्वा मनुस्सेहि ‘‘किं सम्पत्ति नामेसा, कोसम्बियं उतेनस्स रञ्ञो अतिमहती सम्पती’’ति वुत्ते राजा आह – ‘‘तेन हि गण्हिस्साम न’’न्ति? ‘‘न सक्का सो गहेतु’’न्ति. ‘‘किञ्चि कत्वा गण्हिस्सामयेवा’’ति? ‘‘न सक्का देवा’’ति. ‘‘किं कारणा’’ति? ‘‘सो हत्थिकन्तं नाम सिप्पं जानाति, मन्तं ¶ परिवत्तेत्वा हत्थिकन्तवीणं वादेन्तो नागे पलापेतिपि गण्हातिपि. हत्थिवाहनसम्पन्नो तेन सदिसो नाम नत्थी’’ति. ‘‘न सक्का मया सो गहेतु’’न्ति. ‘‘सचे ते, देव, एकन्तेन अयं निच्छयो, तेन हि दारुहत्थिं कारेत्वा ¶ तस्सासन्नट्ठानं पेसेहि. सो हत्थिवाहनं वा अस्सवाहनं वा सुत्वा दूरम्पि गच्छति. तत्थ नं आगतं गहेतुं सक्का भविस्सती’’ति.
राजा ‘‘अत्थेसो उपायो’’ति दारुमयं यन्तहत्थिं कारापेत्वा बहि पिलोतिकाहि वेठेत्वा कतचित्तकम्मं कत्वा तस्स विजिते आसन्नट्ठाने एकस्मिं सरतीरे विस्सज्जापेसि. हत्थिनो अन्तोकुच्छियं सट्ठि पुरिसा अपरापरं चङ्कमन्ति, हत्थिलण्डं आहरित्वा तत्थ तत्थ छड्डेसुं. एको वनचरको हत्थिं दिस्वा, ‘‘अम्हाकं रञ्ञो अनुच्छविको’’ति चिन्तेत्वा, गन्त्वा रञ्ञो आरोचेसि – ‘‘देव, मया सब्बसेतो केलासकूटपटिभागो तुम्हाकञ्ञेव अनुच्छविको वरवारणो दिट्ठो’’ति. उतेनो तमेव मग्गदेसकं कत्वा हत्थिं अभिरुय्ह सपरिवारो निक्खमि. तस्स आगमनं ञत्वा ¶ चरपुरिसा गन्त्वा चण्डपज्जोतस्स आरोचेसुं. सो आगन्त्वा मज्झे तुच्छं कत्वा उभोसु पस्सेसु बलकायं पयोजेसि. उतेनो तस्सागमनं अजानन्तो हत्थिं अनुबन्धि. अन्तो ठितमनुस्सा वेगेन पलापेसुं. कट्ठहत्थी रञ्ञो मन्तं परिवत्तेत्वा वीणं वादेन्तस्स तन्तिसद्दं असुणन्तो विय पलायतियेव. राजा हत्थिनागं पापुणितुं असक्कोन्तो अस्सं आरुय्ह अनुबन्धि. तस्मिं वेगेन अनुबन्धन्ते बलकायो ओहीयि. राजा एककोव अहोसि. अथ नं उभोसु पस्सेसु पयुत्ता चण्डपज्जोतस्स पुरिसा गण्हित्वा अत्तनो रञ्ञो अदंसु. अथस्स बलकायो अमित्तवसं गतभावं ञत्वा बहिनगरेव खन्धावारं निवेसेत्वा अच्छि.
चण्डपज्जोतोपि उतेनं जीवग्गाहमेव गाहापेत्वा एकस्मिं चोरगेहे पक्खिपित्वा द्वारं पिदहापेत्वा तयो दिवसे जयपानं पिवि. उतेनो ततियदिवसे आरक्खके पुच्छि – ‘‘कहं वो, तात, राजा’’ति? ‘‘‘पच्चामित्तो मे गहितो’ति जयपानं पिवती’’ति. ‘‘का नामेसा मातुगामस्स विय तुम्हाकं रञ्ञो किरिया, ननु पटिराजूनं गहेत्वा ¶ विस्सज्जेतुं वा मारेतुं वा वट्टति, अम्हे दुक्खं निसीदापेत्वा जयपानं किर पिवती’’ति. ते गन्त्वा तमत्थं रञ्ञो आरोचेसुं. सो आगन्त्वा ‘‘सच्चं किर त्वं एवं वदसी’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘साधु तं विस्सज्जेस्सामि, एवरूपो किर ते मन्तो अत्थि, तं मय्हं दस्ससी’’ति. ‘‘साधु दस्सामि, गहणसमये मं वन्दित्वा तं गण्हाहि. किं पन त्वं वन्दिस्ससी’’ति? ‘‘क्याहं तं वन्दिस्सामि, न वन्दिस्सामी’’ति? ‘‘अहम्पि ते न दस्सामी’’ति ¶ . ‘‘एवं सन्ते राजाणं ते करिस्सामी’’ति. ‘‘करोहि, सरीरस्स मे इस्सरो, न पन चित्तस्सा’’ति. राजा तस्स सूरगज्जितं सुत्वा, ‘‘कथं नु खो इमं मन्तं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘इमं मन्तं अञ्ञं जानापेतुं न सक्का, मम धीतरं एतस्स सन्तिके ¶ उग्गण्हापेत्वा अहं तस्सा सन्तिके गण्हिस्सामी’’ति. अथ नं आह – ‘‘अञ्ञस्स वन्दित्वा गण्हन्तस्स दस्ससी’’ति. ‘‘आम, महाराजा’’ति. ‘‘तेन हि अम्हाकं घरे एका खुज्जा अत्थि तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय त्वं बहिसाणियं ठितोव मन्तं वाचेही’’ति. ‘‘साधु, महाराज, खुज्जा वा होतु पीठसप्पि वा, वन्दन्तिया दस्सामी’’ति. ततो राजा गन्त्वा धीतरं वासुलदत्तं आह – ‘‘अम्म, एको सङ्खकुट्ठी अनग्घमन्तं जानाति, तं अञ्ञं जानापेतुं न सक्का. त्वं अन्तोसाणियं निसीदित्वा तं वन्दित्वा मन्तं गण्ह, सो बहिसाणियं ठत्वा तुय्हं वाचेस्सति. तव सन्तिका अहं तं गण्हिस्सामी’’ति.
एवं सो तेसं अञ्ञमञ्ञं सन्थवकरणभयेन धीतरं खुज्जं, इतरं सङ्खकुट्ठिं कत्वा कथेसि. सो तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय बहि ठितो मन्तं वाचेसि. अथ नं एकदिवसं पुनप्पुनं वुच्चमानम्पि मन्तपदं वत्तुं असक्कोन्तिं ‘‘अरे खुज्जे अतिबहलोट्ठकपोलं ते मुखं, एवं नाम वदेही’’ति आह. ‘‘सा कुज्झित्वा अरे दुट्ठसङ्खकुट्ठि ¶ किं वदेसि, किं मादिसा खुज्जा नाम होती’’ति? साणिकण्णं उक्खिपित्वा ‘‘कासि त्व’’न्ति वुत्ते, ‘‘रञ्ञो धीता वासुलदत्ता नामाह’’न्ति आह. ‘‘पिता ते तं मय्हं कथेन्तो ‘खुज्जा’ति कथेसी’’ति. ‘‘मय्हम्पि कथेन्तो तं सङ्खकुट्ठिं कत्वा कथेसी’’ति. ते उभोपि ‘‘तेन हि अम्हाकं सन्थवकरणभयेन कथितं भविस्सती’’ति अन्तोसाणियञ्ञेव सन्थवं करिंसु.
ततो पट्ठाय मन्तग्गहणं वा सिप्पग्गहणं वा नत्थि. राजापि धीतरं निच्चं पुच्छति – ‘‘सिप्पं गण्हसि, अम्मा’’ति? ‘‘गण्हामि, ताता’’ति. अथ नं एकदिवसं उतेनो ¶ आह – ‘‘भद्दे, सामिकेन कत्तब्बं नाम नेव मातापितरो न भातुभगिनियो कातुं सक्कोन्ति, सचे मय्हं जीवितं दस्ससि, पञ्च ते इत्थिसतानि परिवारं दत्वा अग्गमहेसिट्ठानं दस्सामी’’ति. ‘‘सचे इमस्मिं वचने पतिट्ठातुं सक्खिस्सथ, दस्सामि वो जीवित’’न्ति. ‘‘सक्खिस्सामि, भद्दे’’ति. सा ‘‘साधु, सामी’’ति पितु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो पुच्छि – ‘‘अम्म, निट्ठितं सिप्प’’न्ति? ‘‘न ताव निट्ठितं, तात, सिप्प’’न्ति. अथ नं सो पुच्छि – ‘‘किं, अम्मा’’ति? ‘‘अम्हाकं एकं द्वारञ्च एकं वाहनञ्च लद्धुं वट्टति, ताता’’ति. ‘‘इदं किं, अम्मा’’ति? ‘‘तात, रत्तिं किर तारकसञ्ञाय मन्तस्स उपचारत्थाय एकं ओसधं गहेतब्बं अत्थि. तस्मा अम्हाकं वेलाय ¶ वा अवेलाय वा निक्खमनकाले एकं द्वारञ्चेव एकं वाहनञ्च लद्धुं वट्टती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि. ते अत्तनो अभिरुचितं एकं द्वारं हत्थगतं करिंसु. रञ्ञो पन पञ्च वाहनानि अहेसुं. भद्दवती नाम करेणुका ¶ एकदिवसं पञ्ञास योजनानि गच्छति, काको नाम दासो सट्ठि योजनानि गच्छति, चेलकट्ठि च मुञ्चकेसी चाति द्वे अस्सा योजनसतं गच्छन्ति, नाळागिरि हत्थी वीसति योजनसतन्ति.
सो किर राजा अनुप्पन्ने बुद्धे एकस्स इस्सरस्स उपट्ठाको अहोसि. अथेकदिवसं इस्सरे बहिनगरं गन्त्वा न्हत्वा आगच्छन्ते एको पच्चेकबुद्धो नगरं पिण्डाय पविसित्वा सकलनगरवासीनं मारेन आवट्टितत्ता एकं भिक्खाम्पि अलभित्वा यथाधोतेन पत्तेन निक्खमि. अथ नं नगरद्वारं पत्तकाले मारो अञ्ञातकवेसेन उपसङ्कमित्वा, ‘‘अपि, भन्ते, वो किञ्चि लद्ध’’न्ति पुच्छि. ‘‘किं पन मे त्वं अलभनाकारं करी’’ति? ‘‘तेन हि निवत्तित्वा पुन पविसथ, इदानि न करिस्सामी’’ति. ‘‘नाहं पुन निवत्तिस्सामी’’ति. सचे हि निवत्तेय्य, पुन सो सकलनगरवासीनं सरीरे अधिमुञ्चित्वा पाणिं पहरित्वा हसनकेळिं करेय्य. पच्चेकबुद्धे अनिवत्तित्वा गते मारो तत्थेव अन्तरधायि. अथ सो इस्सरो यथाधोतेनेव पत्तेन ¶ आगच्छन्तं पच्चेकबुद्धं दिस्वा वन्दित्वा, ‘‘अपि, भन्ते, किञ्चि लद्ध’’न्ति पुच्छि. ‘‘चरित्वा निक्खन्तम्हावुसो’’ति. सो चिन्तेसि – ‘‘अय्यो, मया पुच्छितं अकथेत्वा अञ्ञं वदति, न किञ्चि लद्धं भविस्सती’’ति. अथस्स पत्तं ओलोकेन्तो तुच्छं दिस्वा गेहे भत्तस्स ¶ निट्ठितानिट्ठितभावं अजाननताय सूरो हुत्वा पत्तं गहेतुं अविसहन्तो ‘‘थोकं, भन्ते, अधिवासेथा’’ति वत्वा वेगेन घरं गन्त्वा ‘‘अम्हाकं भत्तं निट्ठित’’न्ति पुच्छित्वा, ‘‘निट्ठित’’न्ति वुत्ते तं उपट्ठाकं आह – ‘‘तात, अञ्ञो तया सम्पन्नवेगतरो नाम नत्थि, सीघेन जवेन भदन्तं पत्वा ‘पत्तं मे, भन्ते, देथा’ति वत्वा पत्तं गहेत्वा वेगेन एही’’ति. सो एकवचनेनेव पक्खन्दित्वा पत्तं गहेत्वा आहरि. इस्सरोपि अत्तनो भोजनस्स पत्तं पूरेत्वा ‘‘इमं सीघं गन्त्वा अय्यस्स सम्पादेहि, अहं ते इतो पत्तिं दम्मी’’ति आह.
सोपि तं गहेत्वा जवेन गन्त्वा पच्चेकबुद्धस्स पत्तं दत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, ‘वेला उपकट्ठा’ति अहं अतिसीघेन जवेन आगतो च गतो च, एतस्स मे जवस्स फलेन योजनानं पण्णाससट्ठिसतवीससतगमनसमत्थानि पञ्च वाहनानि निब्बत्तन्तु, आगच्छन्तस्स च मे गच्छन्तस्स च सरीरं सूरियतेजेन तत्थं, तस्स मे फलेन निब्बत्तनिब्बत्तट्ठाने आणा सूरियतेजसदिसा होतु, इमस्मिं मे पिण्डपाते सामिना पत्ति दिन्ना, तस्सा मे निस्सन्देन तुम्हेहि दिट्ठधम्मस्स ¶ भागी होमी’’ति आह. पच्चेकबुद्धो ‘‘एवं होतू’’ति वत्वा –
‘‘इच्छितं ¶ पत्थितं तुय्हं, सब्बमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा. (दी. नि. अट्ठ. २.९५ पुब्बूपनिस्सयसम्पत्तिकथा; अ. नि. अट्ठ. १.१. १९२);
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, मणिजोतिरसो यथा’’ति. –
अनुमोदनं अकासि. पच्चेकबुद्धानं किर इधाव द्वे गाथा अनुमोदनगाथा नाम होन्ति. तत्थ जोतिरसोति सब्बकामददं मणिरतनं वुच्चति. इदं तस्स पुब्बचरितं. सो एतरहि चण्डपज्जोतो अहोसि. तस्स च कम्मस्स निस्सन्देन इमानि पञ्च वाहनानि निब्बत्तिंसु. अथेकदिवसं राजा उय्यानकीळाय निक्खमि. उतेनो ‘‘अज्ज पलायितब्ब’’न्ति महन्तामहन्ते चम्मपसिब्बके हिरञ्ञसुवण्णस्स पूरेत्वा करेणुकापिट्ठे ठपेत्वा वासुलदत्तं आदाय पलायि. अन्तेपुरपालका पलायन्तं तं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा ‘‘सीघं गच्छथा’’ति बलं पहिणि. उतेनो ¶ बलस्स पक्खन्दभावं ञत्वा कहापणपसिब्बकं मोचेत्वा पातेसि, मनुस्सा कहापणे उच्चिनित्वा पुन पक्खन्दिंसु. इतरो सुवण्णपसिब्बकं मोचेत्वा पातेत्वा नेसं सुवण्णलोभेन पपञ्चेन्तानञ्ञेव ¶ बहि निवुट्ठं अत्तनो खन्धावारं पापुणि. अथ नं आगच्छन्तं दिस्वाव अत्तनो बलकायो परिवारेत्वा नगरं पवेसेसि. सो पत्वाव वासुलदत्तं अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसीति. अयं वासुलदत्ताय उप्पत्ति.
अपरा पन मागण्डिया नाम रञ्ञो सन्तिका अग्गमहेसिट्ठानं लभि. सा किर कुरुरट्ठे मागण्डियब्राह्मणस्स धीता. मातापिस्सा मागण्डियायेव नामं. चूळपितापिस्सा मागण्डियोव, सा अभिरूपा अहोसि देवच्छरपटिभागा. पिता पनस्सा अनुच्छविकं सामिकं अलभन्तो महन्तेहि महन्तेहि कुलेहि याचितोपि ‘‘न मय्हं धीतु तुम्हे अनुच्छविका’’ति तज्जेत्वा उय्योजेसि. अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो मागण्डियब्राह्मणस्स सपजापतिकस्स अनागामिफलूपनिस्सयं दिस्वा अत्तनो पत्तचीवरमादाय तस्स बहिनिगमे अग्गिपरिचरणट्ठानं अगमासि. सो तथागतस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा, ‘‘इमस्मिं लोके इमिना पुरिसेन सदिसो अञ्ञो पुरिसो नाम नत्थि, अयं मय्हं धीतु अनुच्छविको, इमस्स पोसापनत्थाय धीतरं दस्सामी’’ति चिन्तेत्वा, ‘‘समण, एका मे धीता अत्थि, अहं एत्तकं कालं तस्सा अनुच्छविकं पुरिसं न पस्सामि, तुम्हे तस्सा अनुच्छविका, सा च तुम्हाकञ्ञेव अनुच्छविका. तुम्हाकञ्हि ¶ पादपरिचारिका, तस्सा च भत्ता ¶ लद्धुं वट्टति, तं वो अहं दस्सामि, याव ममागमना इधेव तिट्ठथा’’ति आह. सत्था किञ्चि अवत्वा तुण्ही अहोसि. ब्राह्मणो वेगेन घरं गन्त्वा, ‘‘भोति, भोति धीतु मे अनुच्छविको पुरिसो दिट्ठो, सीघं सीघं नं अलङ्करोही’’ति तं अलङ्कारापेत्वा सद्धिं ब्राह्मणिया आदाय सत्थु सन्तिकं पायासि. सकलनगरं सङ्खुभि. अयं ‘‘एत्तकं कालं मय्हं धीतु अनुच्छविको नत्थी’’ति कस्सचि अदत्वा ‘‘अज्ज मे धीतु अनुच्छविको दिट्ठो’’ति किर वदेति, ‘‘कीदिसो नु खो सो पुरिसो, पस्सिस्साम न’’न्ति महाजनो तेनेव सद्धिं निक्खमि.
तस्मिं ¶ धीतरं गहेत्वा आगच्छन्ते सत्था तेन वुत्तट्ठाने अट्ठत्वा तत्थ पदचेतियं दस्सेत्वा गन्त्वा अञ्ञस्मिं ठाने अट्ठासि. बुद्धानञ्हि पदचेतियं अधिट्ठहित्वा अक्कन्तट्ठानेयेव पञ्ञायति, न अञ्ञत्थ. येसञ्चत्थाय अधिट्ठितं होति, तेयेव नं पस्सन्ति. तेसं पन अदस्सनकरणत्थं हत्थिआदयो वा अक्कमन्तु, महामेघो वा पवस्सतु, वेरम्भवाता वा पहरन्तु, न तं कोचि मक्खेतुं सक्कोति. अथ ब्राह्मणी ब्राह्मणं आह – ‘‘कुहिं सो पुरिसो’’ति. ‘‘‘इमस्मिं ठाने तिट्ठाही’ति नं अवचं, कुहिं नु खो सो गतो’’ति इतो चितो ओलोकेन्तो पदचेतियं दिस्वा ‘‘अयमस्स पदवलञ्जो’’ति ¶ आह. ब्राह्मणी सलक्खणमन्तानं तिण्णं वेदानं पगुणताय लक्खणमन्ते परिवत्तेत्वा पदलक्खणं उपधारेत्वा, ‘‘नयिदं, ब्राह्मण, पञ्चकामगुणसेविनो पद’’न्ति वत्वा इमं गाथमाह –
‘‘रत्तस्स हि उक्कुटिकं पदं भवे,
दुट्ठस्स होति सहसानुपीळितं;
मूळ्हस्स होति अवकड्ढितं पदं,
विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (अ. नि. अट्ठ. १.१.२६०-२६१; विसुद्धि. १.४५);
अथ नं ब्राह्मणो एवमाह – ‘‘भोति त्वं उदकपातियं कुम्भीलं, गेहमज्झे च पन चोरं विय मन्ते पस्सनसीला, तुण्ही होही’’ति. ब्राह्मण, यं इच्छसि, तं वदेहि, नयिदं पञ्चकामगुणसेविनो पदन्ति. ततो इतो चितो च ओलोकेन्तो सत्थारं दिस्वा, ‘‘अयं सो पुरिसो’’ति वत्वा ब्राह्मणो गन्त्वा, ‘‘समण, धीतरं मे तव पोसापनत्थाय देमी’’ति आह. सत्था ‘‘धीतरा ते मय्हं अत्थो अत्थि वा नत्थि वा’’ति अवत्वाव, ‘‘ब्राह्मण, एकं ते कारणं कथेमी’’ति वत्वा, ‘‘कथेहि समणा’’ति वुत्ते महाभिनिक्खमनतो पट्ठाय याव अजपालनिग्रोधमूला ¶ मारेन अनुबद्धभावं अजपालनिग्रोधमूले च पन ‘‘अतीतो दानि मे एस विसय’’न्ति तस्स सोकातुरस्स सोकवूपसमनत्थं आगताहि मारधीताहि कुमारिकवण्णादिवसेन ¶ पयोजितं पलोभनं आचिक्खित्वा, ‘‘तदापि मय्हं छन्दो नाहोसी’’ति वत्वा –
‘‘दिस्वान ¶ तण्हं अरतिं रगञ्च,
नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं,
पादापि नं सम्फुसितुं न इच्छे’’ति. (अ. नि. अट्ठ. १.१.२६०-२६१; सु. नि. ८४१) –
इमं गाथमाह. गाथापरियोसाने ब्राह्मणो च ब्राह्मणी च अनागामिफले पतिट्ठहिंसु. मागण्डियापि खो ‘‘सचस्स मया अत्थो नत्थि, अनत्थिकभावोव वत्तब्बो, अयं पन मं मुत्तकरीसपुण्णं करोति, पादापि नं सम्फुसितुं न इच्छेति, होतु, अत्तनो जातिकुलपदेसभोगयसवयसम्पत्तिं आगम्म तथारूपं भत्तारं लभित्वा समणस्स गोतमस्स कत्तब्बयुत्तकं जानिस्सामी’’ति सत्थरि आघातं बन्धि. ‘‘किं पन सत्था ताय अत्तनि आघातुप्पत्तिं जानाति, नो’’ति? ‘‘जानातियेव. जानन्तो कस्मा गाथमाहा’’ति? इतरेसं द्विन्नं वसेन. बुद्धा हि आघातं अगणेत्वा मग्गफलाधिगमारहानं वसेन धम्मं देसेन्तियेव. मातापितरो तं नेत्वा चूळमागण्डियं कनिट्ठं पटिच्छापेत्वा पब्बजित्वा अरहत्तं पापुणिंसु. चूळमागण्डियोपि ¶ चिन्तेसि – ‘‘मम धीता ओमकसत्तस्स न अनुच्छविका, एकस्स रञ्ञोव अनुच्छविका’’ति. तं आदाय कोसम्बिं गन्त्वा सब्बालङ्कारेहि अलङ्करित्वा, ‘‘इमं इत्थिरतनं देवस्स अनुच्छविक’’न्ति उतेनस्स रञ्ञो अदासि. सो तं दिस्वाव उप्पन्नबलवसिनेहो अभिसेकं कत्वा पञ्चसतमातुगामपरिवारं दत्वा अग्गमहेसिट्ठाने ठपेसि. अयं मागण्डियाय उप्पत्ति.
एवमस्स दियड्ढसहस्सनाटकित्थिपरिवारा तिस्सो अग्गमहेसियो अहेसुं. तस्मिं खो पन समये घोसकसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति कोसम्बियं तयो सेट्ठिनो होन्ति. ते उपकट्ठाय वस्सूपनायिकाय पञ्चसततापसे हिमवन्ततो आगन्त्वा नगरे भिक्खाय चरन्ते दिस्वा पसीदित्वा निसीदापेत्वा भोजेत्वा पटिञ्ञं गहेत्वा चत्तारो मासे अत्तनो सन्तिके वसापेत्वा पुन वस्सारत्ते आगमनत्थाय पटिजानापेत्वा उय्योजेसुं. तापसापि ततो पट्ठाय अट्ठ मासे हिमवन्ते वसित्वा चत्तारो मासे तेसं सन्तिके ¶ वसिंसु. ते अपरभागे हिमवन्ततो आगच्छन्ता ¶ अरञ्ञायतने एकं महानिग्रोधं दिस्वा तस्स मूले निसीदिंसु. तेसु जेट्ठकतापसो चिन्तेसि – ‘‘इमस्मिं रुक्खे अधिवत्था देवता ओरमत्तिका न भविस्सति, महेसक्खेनेवेत्थ देवराजेन भवितब्बं ¶ , साधु वत सचायं इसिगणस्स पानीयं ददेय्या’’ति. सोपि पानीयं अदासि. तापसो न्हानोदकं चिन्तेसि, तम्पि अदासि. ततो भोजनं चिन्तेसि, तम्पि अदासि. अथस्स एतदहोसि – ‘‘अयं देवराजा अम्हेहि चिन्तितं चिन्तितं सब्बं देति, अहो वत नं पस्सेय्यामा’’ति. सो रुक्खक्खन्धं पदालेत्वा अत्तानं दस्सेसि. अथ नं तापसा, ‘‘देवराज, महती ते सम्पत्ति, किं नु खो कत्वा अयं ते लद्धा’’ति पुच्छिंसु. ‘‘मा पुच्छथ, अय्या’’ति. ‘‘आचिक्ख, देवराजा’’ति. सो अत्तना कतकम्मस्स परित्तकत्ता लज्जमानो कथेतुं न विसहि. तेहि पुनप्पुनं निप्पीळियमानो पन ‘‘तेन हि सुणाथा’’ति वत्वा कथेसि.
सो किरेको दुग्गतमनुस्सो हुत्वा भतिं परियेसन्तो अनाथपिण्डिकस्स सन्तिके भतिकम्मं लभित्वा तं निस्साय जीविकं कप्पेसि. अथेकस्मिं उपोसथदिवसे सम्पत्ते अनाथपिण्डिको विहारतो आगन्त्वा पुच्छि – ‘‘तस्स भतिकस्स अज्जुपोसथदिवसभावो केनचि कथितो’’ति? ‘‘न कथितो, सामी’’ति. ‘‘तेन हिस्स सायमासं पचथा’’ति. अथस्स पत्थोदनं पचिंसु. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा भत्ते वड्ढेत्वा दिन्ने ‘‘छातोम्ही’’ति सहसा अभुञ्जित्वाव ‘‘अञ्ञेसु दिवसेसु इमस्मिं गेहे ‘भत्तं देथ, सूपं देथ, ब्यञ्जनं देथा’ति महाकोलाहलं अहोसि, अज्ज ते सब्बे निस्सद्दा निपज्जिंसु, मय्हमेव एकस्साहारं वड्ढयिंसु, किं नु खो एत’’न्ति चिन्तेत्वा पुच्छि – ‘‘अवसेसा भुञ्जिंसु, न भुञ्जिंसू’’ति? ‘‘न भुञ्जिंसु, ताता’’ति. ‘‘किं कारणा’’ति? इमस्मिं गेहे उपोसथदिवसेसु सायमासं ¶ न भुञ्जन्ति, सब्बेव उपोसथिका होन्ति. अन्तमसो थनपायिनोपि दारके मुखं विक्खालापेत्वा चतुमधुरं मुखे पक्खिपापेत्वा महासेट्ठि उपोसथिके कारेति. गन्धतेलप्पदीपे जालन्ते खुद्दकमहल्लकदारका सयनगता द्वत्तिंसाकारं सज्झायन्ति. तुय्हं पन उपोसथदिवसभावं कथेतुं सतिं न करिम्हा. तस्मा तवेव भत्तं पक्कं, नं भुञ्जस्सूति. सचे इदानि उपोसथिकेन ¶ भवितुं वट्टति, अहम्पि भवेय्यन्ति. ‘‘इदं सेट्ठि जानाती’’ति. ‘‘तेन हि नं पुच्छथा’’ति. ते गन्त्वा सेट्ठिं पुच्छिंसु. सो एवमाह – ‘‘इदानि पन अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथङ्गानि अधिट्ठहन्तो उपड्ढं उपोसथकम्मं लभिस्सती’’ति. इतरो तं सुत्वा तथा अकासि.
तस्स सकलदिवसं कम्मं कत्वा छातस्स सरीरे वाता कुप्पिंसु. सो योत्तेन उरं बन्धित्वा योत्तकोटियं गहेत्वा परिवत्तति. सेट्ठि तं पवत्तिं सुत्वा उक्काहि धारियमानाहि चतुमधुरं गाहापेत्वा ¶ तस्स सन्तिकं आगन्त्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘सामि, वाता मे कुप्पिता’’ति. ‘‘तेन हि उट्ठाय इदं भेसज्जं खादाही’’ति. ‘‘तुम्हेपि खादथ, सामी’’ति. ‘‘अम्हाकं अफासुकं नत्थि, त्वं खादाही’’ति. ‘‘सामि, अहं उपोसथकम्मं करोन्तो ¶ सकलं कातुं नासक्खिं, उपड्ढकम्मम्पि मे विकलं मा अहोसी’’ति न इच्छि. ‘‘मा एवं करि, ताता’’ति वुच्चमानोपि अनिच्छित्वा अरुणे उट्ठहन्ते मिलातमाला विय कालं कत्वा तस्मिं निग्रोधरुक्खे देवता हुत्वा निब्बत्ति. तस्मा इममत्थं कथेत्वा ‘‘सो सेट्ठि बुद्धमामको, धम्ममामको, सङ्घमामको, तं निस्साय कतस्स उपड्ढुपोसथकम्मस्स निस्सन्देनेसा सम्पत्ति मया लद्धा’’ति आह.
‘‘बुद्धो’’ति वचनं सुत्वाव पञ्चसता तापसा उट्ठाय देवताय अञ्जलिं पग्गय्ह ‘‘बुद्धोति वदेसि, बुद्धोति वदेसी’’ति पुच्छित्वा, ‘‘बुद्धोति वदामि, बुद्धोति वदामी’’ति तिक्खत्तुं पटिजानापेत्वा ‘‘घोसोपि खो एसो दुल्लभो लोकस्मि’’न्ति उदानं उदानेत्वा ‘‘देवते अनेकेसु कप्पसतसहस्सेसु असुतपुब्बं सद्दं तया सुणापितम्हा’’ति आहंसु. अथ अन्तेवासिनो आचरियं एतदवोचुं – ‘‘तेन हि सत्थु सन्तिकं गच्छामा’’ति. ‘‘ताता, तयो सेट्ठिनो अम्हाकं बहूपकारा, स्वे तेसं निवेसने भिक्खं गण्हित्वा तेसम्पि आचिक्खित्वा गमिस्साम, अधिवासेथ, ताता’’ति. ते अधिवासयिंसु. पुनदिवसे सेट्ठिनो यागुभत्तं सम्पादेत्वा आसनानि पञ्ञापेत्वा ‘‘अज्ज नो अय्यानं आगमनदिवसो’’ति ञत्वा पच्चुग्गमनं कत्वा ते आदाय निवेसनं गन्त्वा निसीदापेत्वा भिक्खं अदंसु. ते कतभत्तकिच्चा महासेट्ठिनो ‘‘मयं गमिस्सामा’’ति वदिंसु. ‘‘ननु, भन्ते, तुम्हेहि चत्तारो ¶ वस्सिके मासे अम्हाकं गहिताव पटिञ्ञा, इदानि कुहिं गच्छथा’’ति? ‘‘लोके ¶ किर बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो, तस्मा सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘किं पन तस्स सत्थुनो सन्तिकं तुम्हाकञ्ञेव गन्तुं वट्टती’’ति? ‘‘अञ्ञेसम्पि अवारितं, आवुसो’’ति. ‘‘तेन हि, भन्ते, आगमेथ, मयम्पि गमनपरिवच्छं कत्वा गच्छामा’’ति. ‘‘तुम्हेसु परिवच्छं करोन्तेसु अम्हाकं पपञ्चो होति, मयं पुरतो गच्छाम, तुम्हे पच्छा आगच्छेय्याथा’’ति वत्वा ते पुरेतरं गन्त्वा सम्मासम्बुद्धं दिस्वा अभित्थवित्वा वन्दित्वा एकमन्तं निसीदिंसु. अथ नेसं सत्था अनुपुब्बिं कथं कथेत्वा धम्मं देसेसि. देसनापरियोसाने सब्बेपि सह पटिसम्भिदाहि अरहत्तं पत्वा पब्बज्जं याचित्वा ‘‘एथ, भिक्खवो’’ति वचनसमनन्तरंयेव इद्धिमयपत्तचीवरधरा एहिभिक्खू अहेसुं.
तेपि खो तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि भत्तच्छादनसप्पिमधुफाणितादीनि दानूपकरणानि आदाय सावत्थिं पत्वा सत्थारं वन्दित्वा धम्मकथं सुत्वा कथापरियोसाने सोतापत्तिफले ¶ पतिट्ठाय अद्धमासमत्तम्पि दानं ददमाना सत्थु सन्तिके वसित्वा कोसम्बिं आगमनत्थाय सत्थारं याचित्वा सत्थारा पटिञ्ञं ददन्तेन ¶ ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति वुत्ते, ‘‘अञ्ञातं, भन्ते, अम्हेहि पहितसासनेन आगन्तुं वट्टती’’ति वत्वा कोसम्बिं गन्त्वा घोसकसेट्ठि घोसितारामं, कुक्कुटसेट्ठि कुक्कुटारामं, पावारिकसेट्ठि पावारिकारामन्ति तयो महाविहारे कारेत्वा सत्थु आगमनत्थाय सासनं पहिणिंसु. सत्था तेसं सासनं सुत्वा तत्थ अगमासि. ते पच्चुग्गन्त्वा सत्थारं विहारं पवेसेत्वा वारेन वारेन पटिजग्गन्ति. सत्था देवसिकं एकेकस्मिं विहारे वसति. यस्स विहारे वुट्ठो होति, तस्सेव घरद्वारे पिण्डाय चरति. तेसं पन तिण्णं सेट्ठीनं उपट्ठाको सुमनो नाम मालाकारो अहोसि. सो ते सेट्ठिनो एवमाह – ‘‘अहं तुम्हाकं दीघरत्तं उपकारको, सत्थारं भोजेतुकामोम्हि, मय्हम्पि एकदिवसं सत्थारं देथा’’ति. ‘‘तेन हि भणे स्वे भोजेही’’ति. ‘‘साधु, सामी’’ति सो सत्थारं निमन्तेत्वा सक्कारं पटियादेसि.
तदा ¶ राजा सामावतिया देवसिकं पुप्फमूले अट्ठ कहापणे देति. तस्सा खुज्जुत्तरा नाम दासी सुमनमालाकारस्स सन्तिकं गन्त्वा निबद्धं पुप्फानि गण्हाति. अथ नं तस्मिं दिवसे आगतं मालाकारो आह – ‘‘मया सत्था निमन्तितो, अज्ज पुप्फेहि सत्थारं पूजेस्सामि, तिट्ठ ताव, त्वं परिवेसनाय सहायिका हुत्वा धम्मं सुत्वा अवसेसानि पुप्फानि गहेत्वा गमिस्ससी’’ति ¶ . सा ‘‘साधू’’ति अधिवासेसि. सुमनो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा अनुमोदनकरणत्थाय पत्तं अग्गहेसि. सत्था अनुमोदनधम्मदेसनं आरभि. खुज्जुत्तरापि सत्थु धम्मकथं सुणन्तीयेव सोतापत्तिफले पतिट्ठहि. सा अञ्ञेसु दिवसेसु चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि गहेत्वा गच्छति, तं दिवसं अट्ठहिपि पुप्फानि गहेत्वा गता. अथ नं सामावती आह – ‘‘किं नु खो, अम्म, अज्ज अम्हाकं रञ्ञा द्विगुणं पुप्फमूलं दिन्न’’न्ति? ‘‘नो, अय्ये’’ति. ‘‘अथ कस्मा बहूनि पुप्फानी’’ति? ‘‘अञ्ञेसु दिवसेसु अहं चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि आहरामी’’ति. ‘‘अज्ज कस्मा न गण्ही’’ति? ‘‘सम्मासम्बुद्धस्स धम्मकथं सुत्वा धम्मस्स अधिगतत्ता’’ति. अथ नं ‘‘अरे, दुट्ठदासि एत्तकं कालं तया गहितकहापणे मे देही’’ति अतज्जेत्वा, ‘‘अम्म, तया पिवितं अमतं अम्हेपि पायेही’’ति वत्वा ‘‘तेन हि मं न्हापेही’’ति वुत्ते सोळसहि गन्धोदकघटेहि न्हापेत्वा द्वे मट्ठसाटके दापेसि. सा एकं निवासेत्वा एकं एकंसं पारुपित्वा आसनं पञ्ञापेत्वा एकं बीजनिं आहरापेत्वा आसने निसीदित्वा चित्रबीजनिं आदाय पञ्च मातुगामसतानि आमन्तेत्वा तासं सत्थारा देसितनियामेनेव धम्मं देसेसि. तस्सा धम्मकथं सुत्वा ता सब्बापि सोतापत्तिफले पतिट्ठहिंसु.
ता ¶ सब्बापि खुज्जुत्तरं वन्दित्वा, ‘‘अम्म ¶ , अज्जतो पट्ठाय त्वं किलिट्ठकम्मं मा करि, अम्हाकं मातुट्ठाने च आचरियट्ठाने च ठत्वा सत्थु सन्तिकं गन्त्वा सत्थारा देसितं धम्मं सुत्वा अम्हाकं कथेही’’ति वदिंसु. सा तथा करोन्ती अपरभागे तिपिटकधरा जाता. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम साविकानं उपासिकानं बहुस्सुतानं धम्मकथिकानं यदिदं खुज्जुत्तरा’’ति एतदग्गे ठपेसि. तापि खो पञ्चसता इत्थियो तं एवमाहंसु – ‘‘अम्म, सत्थारं दट्ठुकामाम्हा, तं नो दस्सेहि, गन्धमालादीहि ¶ तं पूजेस्सामा’’ति. ‘‘अय्ये, राजकुलं नाम भारियं, तुम्हे गहेत्वा बहि गन्तुं न सक्का’’ति. ‘‘अम्म, नो मा नासेहि, दस्सेहेव अम्हाकं सत्थार’’न्ति. ‘‘तेन हि तुम्हाकं वसनगब्भानं भित्तीसु यत्तकेन ओलोकेतुं सक्का होति, तत्तकं छिद्दं कत्वा गन्धमालादीनि आहरापेत्वा सत्थारं तिण्णं सेट्ठीनं घरद्वारं गच्छन्तं तुम्हे तेसु तेसु ठानेसु ठत्वा ओलोकेथ चेव, हत्थे च पसारेत्वा वन्दथ, पूजेथ चा’’ति. ता तथा कत्वा सत्थारं गच्छन्तञ्च आगच्छन्तञ्च ओलोकेत्वा वन्दिंसु चेव पूजेसुञ्च.
अथेकदिवसं मागण्डिया अत्तनो पासादतलतो निक्खमित्वा चङ्कममाना तासं वसनट्ठानं गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, ताहि तस्सा सत्थरि आघातबद्धभावं अजानन्तीहि ‘‘सत्था ¶ इमं नगरं आगतो, मयं एत्थ ठत्वा सत्थारं वन्दाम चेव पूजेम चा’’ति वुत्ते, ‘‘आगतो नाम इमं नगरं समणो गोतमो, इदानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि कत्तब्बं जानिस्सामी’’ति चिन्तेत्वा गन्त्वा रञ्ञो आरोचेसि – ‘‘महाराज, सामावतिमिस्सिकानं बहिद्धा पत्थना अत्थि, कतिपाहेनेव ते जीवितं मारेस्सन्ती’’ति. राजा ‘‘न ता एवरूपं करिस्सन्ती’’ति न सद्दहि. पुनप्पुनं वुत्तेपि न सद्दहि एव. अथ नं एवं तिक्खत्तुं वुत्तेपि असद्दहन्तं ‘‘सचे मे न सद्दहसि, तासं वसनट्ठानं गन्त्वा उपचारेहि, महाराजा’’ति आह. राजा गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, तस्मिं अत्थे आरोचिते तासं अकुज्झित्वा, किञ्चि अवत्वाव छिद्दानि पिदहापेत्वा सब्बगब्भेसु उद्धच्छिद्दकवातपानानि कारेसि. उद्धच्छिद्दकवातपानानि किर तस्मिं काले उप्पन्नानि. मागण्डिया तासं किञ्चि कातुं असक्कुणित्वा, ‘‘समणस्स गोतमस्सेव कत्तब्बं करिस्सामी’’ति नागरानं लञ्जं दत्वा, ‘‘समणं गोतमं अन्तोनगरं पविसित्वा विचरन्तं दासकम्मकरपोरिसेहि अक्कोसेत्वा परिभासेत्वा पलापेथा’’ति आणापेसि. मिच्छादिट्ठिका तीसु रतनेसु अप्पसन्ना अन्तोनगरं पविट्ठं सत्थारं अनुबन्धित्वा ¶ , ‘‘चोरोसि ¶ , बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति दसहि अक्कोसवत्थूहि अक्कोसन्ति परिभासन्ति.
तं ¶ सुत्वा आयस्मा आनन्दो सत्थारं एतदवोच – ‘‘भन्ते, इमे नागरा अम्हे अक्कोसन्ति परिभासन्ति, इतो अञ्ञत्थ गच्छामा’’ति. ‘‘कुहिं, आनन्दोति’’? ‘‘अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थ मनुस्सेसु अक्कोसन्तेसु पुन कत्थ गमिस्साम, आनन्दो’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थापि मनुस्सेसु अक्कोसन्तेसु कुहिं गमिस्सामा’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘आनन्द, एवं कातुं न वट्टति. यत्थ अधिकरणं उप्पन्नं, तत्थेव तस्मिं वूपसन्ते अञ्ञत्थ गन्तुं वट्टति. के पन ते, आनन्द, अक्कोसन्ती’’ति? ‘‘भन्ते, दासकम्मकरे उपादाय सब्बे अक्कोसन्ती’’ति. ‘‘अहं, आनन्द, सङ्गामं ओतिण्णहत्थिसदिसो, सङ्गामं ओतिण्णहत्थिनो हि चतूहि दिसाहि आगते सरे सहितुं भारो, तथेव बहूहि दुस्सीलेहि कथितकथानं सहनं नाम मय्हं भारो’’ति वत्वा अत्तानं आरब्भ धम्मं देसेन्तो इमा नागवग्गे तिस्सो गाथा अभासि –
‘‘अहं नागोव सङ्गामे, चापतो पतितं सरं;
अतिवाक्यं तितिक्खिस्सं, दुस्सीलो हि बहुज्जनो.
‘‘दन्तं ¶ नयन्ति समितिं, दन्तं राजाभिरूहति;
दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.
‘‘वरमस्सतरा दन्ता, आजानीया च सिन्धवा;
कुञ्जरा च महानागा, अत्तदन्तो ततो वर’’न्ति. (ध. प. ३२०-३२२);
धम्मकथा सम्पत्तमहाजनस्स सात्थिका अहोसि. एवं धम्मं देसेत्वा मा चिन्तयि, आनन्द, एते सत्ताहमत्तमेव अक्कोसिस्सन्ति, अट्ठमे दिवसे तुण्ही भविस्सन्ति, बुद्धानञ्हि उप्पन्नं अधिकरणं सत्ताहतो उत्तरि न गच्छति. मागण्डिया सत्थारं अक्कोसापेत्वा पलापेतुं असक्कोन्ती, ‘‘किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘इमा एतस्स उपत्थम्भभूता, एतासम्पि ब्यसनं करिस्सामी’’ति एकदिवसं रञ्ञो सुरापानट्ठाने उपट्ठानं करोन्ती चूळपितु सासनं पहिणि ‘‘अत्थो मे किर कुक्कुटेहि ¶ , अट्ठ मतकुक्कुटे, अट्ठ सजीवकुक्कुटे च गहेत्वा आगच्छतु, आगन्त्वा च सोपानमत्थके ठत्वा आगतभावं निवेदेत्वा ‘पविसतू’ति वुत्तेपि अपविसित्वा पठमं अट्ठ सजीवकुक्कुटे पहिणतु, ‘पच्छा इतरे’’’ति. चूळापट्ठाकस्स च ‘‘मम वचनं करेय्यासी’’ति लञ्जं अदासि. मागण्डियो आगन्त्वा, रञ्ञो निवेदापेत्वा, ‘‘पविसतू’’ति वुत्ते, ‘‘रञ्ञो आपानभूमिं न पविसिस्सामी’’ति आह. इतरा चूळुपट्ठाकं ¶ पहिणि ¶ – ‘‘गच्छ, तात, मम चूळपितु सन्तिक’’न्ति. सो गन्त्वा तेन दिन्ने अट्ठ सजीवकुक्कुटे आनेत्वा, ‘‘देव, पुरोहितेन पण्णाकारो पहितो’’ति आह. राजा ‘‘भद्दको वत नो उत्तरिभङ्गो उप्पन्नो, को नु खो पचेय्या’’ति आह. मागण्डिया, ‘‘महाराज, सामावतिप्पमुखा पञ्चसता इत्थियो निक्कम्मिका विचरन्ति, तासं पेसेहि, ता पचित्वा आहरिस्सन्ती’’ति आह. राजा ‘‘गच्छ, तासं दत्वा अञ्ञस्स किर हत्थे अदत्वा सयमेव मारेत्वा पचन्तू’’ति पेसेसि. चूळुपट्ठाको ‘‘साधु देवा’’ति गन्त्वा तथा वत्वा ताहि ‘‘मयं पाणातिपातं न करोमा’’ति पटिक्खित्तो आगन्त्वा तमत्थं रञ्ञो आरोचेसि. मागण्डिया ‘‘दिट्ठं ते, महाराज, इदानि तासं पाणातिपातस्स करणं वा अकरणं वा जानिस्ससि, ‘समणस्स गोतमस्स पचित्वा पेसेन्तू’ति वदेहि देवा’’ति आह. राजा तथा वत्वा पेसेसि. इतरो ते गहेत्वा गच्छन्तो विय हुत्वा गन्त्वा ते कुक्कुटे पुरोहितस्स दत्वा मतकुक्कुटे तासं सन्तिकं नेत्वा, ‘‘इमे किर कुक्कुटे पचित्वा सत्थु सन्तिकं पहिणथा’’ति आह. ता, ‘‘सामि, आहर, इदं नाम अम्हाकं किच्च’’न्ति पच्चुग्गन्त्वा गण्हिंसु. सो रञ्ञो सन्तिकं गन्त्वा, ‘‘किं, ताता’’ति पुट्ठो, ‘‘समणस्स गोतमस्स पचित्वा पेसेथाति वुत्तमत्तेयेव पटिमग्गं आगन्त्वा गण्हिंसू’’ति आचिक्खि. मागण्डिया ‘‘पस्स, महाराज, न ता तुम्हादिसानं करोन्ति, बहिद्धा पत्थना तासं अत्थीति वुत्ते न सद्दहसी’’ति आह. राजा तं सुत्वापि अधिवासेत्वा ¶ तुण्हीयेव अहोसि. मागण्डिया ‘‘किं नु खो करिस्सामी’’ति चिन्तेसि.
तदा पन राजा ‘‘सामावतिया वासुलदत्ताय मागण्डियाय चा’’ति तिस्सन्नम्पि एतासं पासादतले वारेन वारेन सत्ताहं सत्ताहं वीतिनामेति ¶ . अथ नं ‘‘स्वे वा परसुवे वा सामावतिया पासादतलं गमिस्सती’’ति ञत्वा मागण्डिया चूळपितु सासनं पहिणि – ‘‘अगदेन किर दाठा धोवित्वा एकं सप्पं पेसेतू’’ति. सो तथा कत्वा पेसेसि. राजा अत्तनो गमनट्ठानं हत्थिकन्तवीणं आदाययेव गच्छति, तस्सा पोक्खरे एकं छिद्दं अत्थि. मागण्डिया तेन छिद्देन सप्पं पवेसेत्वा छिद्दं मालागुळेन थकेसि. सप्पो द्वीहतीहं अन्तोवीणायमेव अहोसि. मागण्डिया रञ्ञो गमनदिवसे ‘‘अज्ज कतरिस्सित्थिया पासादं गमिस्ससि देवा’’ति पुच्छित्वा ‘‘सामावतिया’’ति वुत्ते, ‘‘अज्ज मया, महाराज, अमनापो सुपिनो दिट्ठो. न सक्का तत्थ गन्तुं, देवा’’ति? ‘‘गच्छामेवा’’ति. सा याव ततियं वारेत्वा, ‘‘एवं सन्ते अहम्पि तुम्हेहि सद्धिं गमिस्सामि, देवा’’ति वत्वा निवत्तियमानापि अनिवत्तित्वा, ‘‘न जानामि, किं भविस्सति देवा’’ति रञ्ञा सद्धिंयेव अगमासि.
राजा सामावतिमिस्सिकाहि दिन्नानि वत्थपुप्फगन्धाभरणानि धारेत्वा सुभोजनं भुञ्जित्वा वीणं ¶ उस्सीसके ठपेत्वा सयने निपज्जि. मागण्डिया अपरापरं विचरन्ती विय हुत्वा वीणाछिद्दतो पुप्फगुळं अपनेसि. सप्पो द्वीहतीहं निराहारो तेन छिद्देन निक्खमित्वा पस्ससन्तो फणं कत्वा सयनपिट्ठे निपज्जि ¶ . मागण्डिया तं दिस्वा, ‘‘धी धी, देव, सप्पो’’ति महासद्दं कत्वा राजानञ्च ता च अक्कोसन्ती, ‘‘अयं अन्धबालराजा अलक्खिको मय्हं वचनं न सुणाति, इमापि निस्सिरीका दुब्बिनीता, किं नाम रञ्ञो सन्तिका न लभन्ति, किं नु तुम्हे इमस्मिं मतेयेव सुखं जीविस्सथ, जीवन्ते दुक्खं जीवथ, ‘अज्ज मया पापसुपिनो दिट्ठो, सामावतिया पासादं गन्तुं न वट्टती’ति वारेन्तियापि मे वचनं न सुणसि, देवा’’ति आह. राजा सप्पं दिस्वा मरणभयतज्जितो ‘‘एवरूपम्पि नाम इमा करिस्सन्ति, अहो पापा, अहं इमासं पापभावं आचिक्खन्तियापि इमिस्सा वचनं न सद्दहिं, पठमं अत्तनो गब्भेसु छिद्दानि कत्वा निसिन्ना, पुन मया पेसिते कुक्कुटे पटिपहिणिंसु, अज्ज सयने सप्पं विस्सज्जिंसू’’ति कोधेन सम्पज्जलितो विय अहोसि.
सामावतीपि ¶ पञ्चन्नं इत्थिसतानं ओवादं अदासि – ‘‘अम्मा, अम्हाकं अञ्ञं पटिसरणं नत्थि, नरिन्दे च देविया च अत्तनि च सममेव मेत्तचित्तं पवत्तेथ, मा कस्सचि कोपं करित्था’’ति. राजा सहस्सथामं सिङ्गधनुं आदाय जियं पोथेत्वा विसपीतं सरं सन्नय्हित्वा सामावतिं धुरे कत्वा सब्बा ¶ ता पटिपाटिया ठपापेत्वा सामावतिया उरे सरं विस्सज्जेसि. सो तस्सा मेत्तानुभावेन पटिनिवत्तित्वा आगतमग्गाभिमुखोव हुत्वा रञ्ञो हदयं पविसन्तो विय अट्ठासि. राजा चिन्तेसि – ‘‘मया खित्तो सरो सिलम्पि विनिविज्झित्वा गच्छति, आकासे पटिहननकट्ठानं नत्थि, अथ च पनेस निवत्तित्वा मम हदयाभिमुखो जातो, अयञ्हि नाम निस्सत्तो निज्जीवो सरोपि एतिस्सा गुणं जानाति, अहं मनुस्सभूतोपि न जानामी’’ति, सो धनुं छड्डेत्वा अञ्जलिं पग्गय्ह सामावतिया पादमूले उक्कुटिकं निसीदित्वा इमं गाथमाह –
‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.
सा तस्स वचनं सुत्वा, ‘‘साधु, देव, मं सरणं गच्छा’’ति अवत्वा, ‘‘यमहं, महाराज, सरणं गता, तमेव त्वम्पि सरणं गच्छाही’’ति इदं वत्वा सामावती सम्मासम्बुद्धसाविका –
‘‘मा ¶ मं त्वं सरणं गच्छ, यमहं सरणं गता;
एस बुद्धो महाराज, एस बुद्धो अनुत्तरो;
सरणं गच्छ तं बुद्धं, त्वञ्च मे सरणं भवा’’ति. –
आह ¶ . राजा तस्स वचनं सुत्वा, ‘‘इदानाहं अतिरेकतरं भायामी’’ति वत्वा इमं गाथमाह –
‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.
अथ नं सा पुरिमनयेनेव पुन पटिक्खिपित्वा, ‘‘तेन हि त्वञ्च सरणं गच्छामि, सत्थारञ्च सरणं गच्छामि, वरञ्च ते दम्मी’’ति वुत्ते, ‘‘वरो गहितो होतु, महाराजा’’ति आह. सो सत्थारं उपसङ्कमित्वा सरणं गन्त्वा निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा ¶ सामावतिं आमन्तेत्वा, ‘‘उट्ठेहि, वरं गण्हा’’ति आह. ‘‘महाराज, मय्हं हिरञ्ञादीहि अत्थो नत्थि, इमं पन मे वरं देहि, तथा करोहि, यथा सत्था निबद्धं पञ्चहि भिक्खुसतेहि सद्धिं इधागच्छति, धम्मं सुणिस्सामी’’ति. राजा सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं इधागच्छथ, सामावतिमिस्सिका ‘धम्मं सुणिस्सामा’ति वदन्ती’’ति आह. ‘‘महाराज, बुद्धानं नाम एकस्मिं ठाने निबद्धं गन्तुं न वट्टति, महाजनो सत्थारं आगमनत्थाय पच्चासीसती’’ति. ‘‘तेन हि, भन्ते, एकं भिक्खुं आणापेथा’’ति. सत्था आनन्दत्थेरं आणापेसि. सो ततो पट्ठाय पञ्च भिक्खुसतानि आदाय निबद्धं राजकुलं गच्छति. तापि देवियो निबद्धं थेरं सपरिवारं भोजेन्ति, धम्मं सुणन्ति. ता एकदिवसं थेरस्स धम्मकथं सुत्वा पसीदित्वा, पञ्चहि उत्तरासङ्गसतेहि धम्मपूजं अकंसु ¶ . एकेको उत्तरासङ्गो पञ्च सतानि पञ्च सतानि अग्घति.
ता एकवत्था दिस्वा राजा पुच्छि – ‘‘कुहिं वो उत्तरासङ्गो’’ति. ‘‘अय्यस्स नो दिन्ना’’ति. ‘‘तेन सब्बे गहिता’’ति? ‘‘आम, गहिता’’ति. राजा थेरं उपसङ्कमित्वा वन्दित्वा ताहि उत्तरासङ्गानं दिन्नभावं पुच्छित्वा ताहि दिन्नभावञ्च थेरेन गहितभावञ्च सुत्वा, ‘‘ननु, भन्ते, अतिबहूनि वत्थानि, एत्तकेहि किं करिस्सथा’’ति पुच्छि. ‘‘अम्हाकं पहोनकानि वत्थानि गण्हित्वा सेसानि जिण्णचीवरिकानं भिक्खूनं दस्सामि, महाराजा’’ति. ‘‘ते अत्तनो जिण्णचीवरानि किं करिस्सन्ती’’ति? ‘‘जिण्णतरचीवरिकानं दस्सन्ती’’ति. ‘‘ते ¶ अत्तनो जिण्णतरचीवरानि किं करिस्सन्ती’’ति? ‘‘पच्चत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणपच्चत्थरणानि किं करिस्सन्ती’’ति? ‘‘भूमत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणभूमत्थरणानि किं करिस्सन्ती’’ति? ‘‘पादपुञ्छनानि करिस्सन्ति, महाराजा’’ति. ‘‘पुराणपादपुञ्छनानि किं करिस्सन्ती’’ति? ‘‘खण्डाखण्डिकं कोट्टेत्वा मत्तिकाय मद्दित्वा भित्तिं लिम्पिस्सन्ती’’ति. ‘‘भन्ते, एत्तकानि कत्वापि अय्यानं दिन्नानि न नस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा पसन्नो अपरानिपि पञ्च वत्थसतानि आहरापेत्वा थेरस्स पादमूले ठपापेसि. थेरो किर पञ्चसतग्घनकानेव वत्थानि पञ्चसतभागेन ¶ पादमूले ठपेत्वा दिन्नानि पञ्चसतक्खत्तुं लभि, सहस्सग्घनकानि सहस्सभागेन पादमूले ठपेत्वा दिन्नानि ¶ सहस्सक्खत्तुं लभि, सतसहस्सग्घनकानि सतसहस्सभागेन पादमूले ठपेत्वा दिन्नानि सतसहस्सक्खत्तुं लभि. एकं द्वे तीणि चत्तारि पञ्च दसातिआदिना नयेन लद्धानं पन गणना नाम नत्थि. तथागते किर परिनिब्बुते थेरो सकलजम्बुदीपं विचरित्वा सब्बविहारेसु भिक्खूनं अत्तनो सन्तकानेव पत्तचीवरानि अदासि.
तदा मागण्डियापि ‘‘यमहं करोमि. तं तथा अहुत्वा अञ्ञथाव होति, इदानि किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘अत्थेसो उपायो’’ति रञ्ञे उय्यानकीळं गच्छन्ते चूळपितु सासनं पहिणि – ‘‘सामावतिया पासादं गन्त्वा, दुस्सकोट्ठागारानि च तेलकोट्ठागारानि च विवरापेत्वा, दुस्सानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेत्वा ता सब्बापि एकतो कत्वा द्वारं पिदहित्वा बहि यन्तकं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति. सो पासादं अभिरुय्ह कोट्ठागारानि ¶ विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेतुं आरभि. अथ नं सामावतिप्पमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु. ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि वेठापेति, राजगेहे नाम सुयुत्तं दुयुत्तं दुज्जानं, मा मे सन्तिके होथ, अम्मा’’ति एवं वत्वा ता आगता गब्भे पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि. सामावती तासं ओवादं अदासि – ‘‘अम्हाकं अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झायमानानं अत्तभावानं परिच्छेदो बुद्धञाणेनपि न सुकरो, अप्पमत्ता होथा’’ति. ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसिकरोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणिंसु. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘इध, भन्ते, रञ्ञो उतेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च च इत्थिसतानि कालकतानि ¶ सामावतिप्पमुखानि. तासं, भन्ते, उपासिकानं का गति, को अभिसम्परायो’ति? सन्तेत्थ, भिक्खवे, उपासिकायो सोतापन्ना ¶ , सन्ति सकदागामियो, सन्ति अनागामियो, सब्बा ता, भिक्खवे ¶ , उपासिकायो अनिप्फला कालकता’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति;
उपधीबन्धनो बालो, तमसा परिवारितो;
सस्सतोरिव खायति, पस्सतो नत्थि किञ्चन’’न्ति. (उदा. ७०);
एवञ्च पन वत्वा, ‘‘भिक्खवे, सत्ता नाम वट्टे विचरन्ता निच्चकालं अप्पमत्ता हुत्वा पुञ्ञकम्ममेव न करोन्ति, पमादिनो हुत्वा पापकम्मम्पि करोन्ति. तस्मा वट्टे विचरन्ता सुखम्पि दुक्खम्पि अनुभवन्ती’’ति धम्मं देसेसि.
राजा ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेनागच्छन्तोपि अदड्ढे सम्पापुणितुं नासक्खि. आगन्त्वा पन गेहं निब्बापेन्तो उप्पन्नबलवदोमनस्सो अमच्चगणपरिवुतो निसीदित्वा सामावतिया गुणे अनुस्सरन्तो, ‘‘कस्स नु खो इदं कम्म’’न्ति चिन्तेत्वा – ‘‘मागण्डियाय कारितं भविस्सती’’ति ञत्वा, ‘‘तासेत्वा पुच्छियमाना न कथेस्सति, सणिकं उपायेन पुच्छिस्सामी’’ति चिन्तेत्वा अमच्चे ¶ आह – ‘‘अम्भो, अहं इतो पुब्बे उट्ठाय समुट्ठाय आसङ्कितपरिसङ्कितोव होमि, सामावती मे निच्चं ओतारमेव गवेसति, इदानि पन मे चित्तं निब्बुतं भविस्सति, सुखेन च वसितुं लभिस्सामी’’ति, ते ‘‘केन नु खो, देव, इदं कत’’न्ति आहंसु. ‘‘मयि सिनेहेन केनचि कतं भविस्सती’’ति. मागण्डियापि समीपे ठिता तं सुत्वा, ‘‘नाञ्ञो कोचि कातुं सक्खिस्सति, मया कतं, देव, अहं चूळपितरं आणापेत्वा कारेसि’’न्ति आह. ‘‘तं ठपेत्वा अञ्ञो मयि सिनेहो सत्तो नाम नत्थि, पसन्नोस्मि, वरं ते दम्मि, अत्तनो ञातिगणं पक्कोसापेही’’ति. सा ञातकानं सासनं पहिणि – ‘‘राजा मे पसन्नो वरं देति, सीघं आगच्छन्तू’’ति. राजा आगतागतानं महन्तं सक्कारं कारेसि. तं दिस्वा तस्सा अञ्ञातकापि लञ्जं दत्वा ‘‘मयं मागण्डियाय ञातका’’ति आगच्छिंसु. राजा ते सब्बे गाहापेत्वा राजङ्गणे नाभिप्पमाणे आवाटे खणापेत्वा ते तत्थ निसीदापेत्वा पंसूहि पूरेत्वा उपरि पलाले विकिरापेत्वा अग्गिं दापेसि. चम्मस्स दड्ढकाले अयनङ्गलेन ¶ कसापेत्वा खण्डाखण्डं हीराहीरं कारेसि. मागण्डियाय ¶ सरीरतोपि तिखिणेन ¶ सत्थेन घनघनट्ठानेसु मंसं उप्पाटेत्वा तेलकपालं उद्धनं आरोपेत्वा पूवे विय पचापेत्वा तमेव खादापेसि.
धम्मसभायम्पि भिक्खू कथं समुट्ठापेसुं, ‘‘अननुच्छविकं वत, आवुसो, एवरूपाय सद्धाय पसन्नाय उपासिकाय एवरूपं मरण’’न्ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, इमस्मिं अत्तभावे सामावतिप्पमुखानं इत्थीनं एतं अयुत्तं सम्पत्तं. पुब्बे कतकम्मस्स पन युत्तमेव एताहि लद्ध’’न्ति वत्वा, ‘‘किं, भन्ते, एताहि पुब्बे कतं, तं आचिक्खथा’’ति तेहि याचितो अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते राजगेहे निबद्धं अट्ठ पच्चेकबुद्धा भुञ्जन्ति. पञ्चसता इत्थियो ते उपट्ठहन्ति. तेसु सत्त पच्चेकबुद्धा हिमवन्तं गच्छन्ति, एको नदीतीरे एकं तिणगहनं अत्थि, तत्थ झानं समापज्जित्वा निसीदि. अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ता इत्थियो आदाय नदियं उदककीळं ¶ कीळितुं गतो. तत्थ ता इत्थियो दिवसभागं उदके कीळित्वा उत्तरित्वा सीतपीळिता अग्गिं विसिब्बेतुकामा ‘‘अम्हाकं अग्गिकरणट्ठानं ओलोकेथा’’ति अपरापरं विचरन्तियो तं तिणगहनं दिस्वा, ‘‘तिणरासी’’ति सञ्ञाय तं परिवारेत्वा ठिता अग्गिं अदंसु. तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा, ‘‘नट्ठाम्हा, अम्हाकं रञ्ञो पच्चेकबुद्धो झायति, राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा ता इत्थियो इतो चितो च दारूनि आहरित्वा तस्स उपरि दारुरासिं करिंसु. महादारुरासि अहोसि. अथ नं आलिम्पेत्वा, ‘‘इदानि झायिस्सती’’ति पक्कमिंसु. ता पठमं असञ्चेतनिका हुत्वा कम्मुना न बज्झिंसु, इदानि पच्छा सञ्चेतनाय कम्मुना बज्झिंसु. पच्चेकबुद्धं पन अन्तोसमापत्तियं सकटसहस्सेहि दारूनि आहरित्वा आलिम्पेन्तापि उस्माकारमत्तम्पि गहेतुं न सक्कोन्ति. तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि. ता तस्स कम्मस्स कतत्ता बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु. इदं एतासं पुब्बकम्मन्ति.
एवं ¶ वुत्ते भिक्खू सत्थारं पटिपुच्छिंसु – ‘‘खुज्जुत्तरा पन, भन्ते, केन कम्मेन खुज्जा जाता, केन कम्मेन महापञ्ञा, केन कम्मेन सोतापत्तिफलं अधिगता, केन कम्मेन परेसं पेसनकारिता ¶ जाता’’ति? भिक्खवे, तस्सेव रञ्ञो बाराणसियं रज्जं करणकाले स्वेव ¶ पच्चेकबुद्धो थोकं खुज्जधातुको अहोसि. अथेका उपट्ठायिका इत्थी कम्बलं पारुपित्वा सुवण्णसरणं गहेत्वा, ‘‘अम्हाकं पच्चेकबुद्धो एवञ्च एवञ्च विचरती’’ति खुज्जा हुत्वा तस्स विचरणाकारं दस्सेसि. तस्स निस्सन्देन खुज्जा जाता. ते पन पच्चेकबुद्धे पठमदिवसे राजगेहे निसीदापेत्वा पत्ते गाहापेत्वा पायासस्स पूरेत्वा दापेसि. उण्हपायासस्स पूरे पत्ते पच्चेकबुद्धा परिवत्तेत्वा परिवत्तेत्वा गण्हन्ति. सा इत्थी ते तथा करोन्ते दिस्वा अत्तनो सन्तकानि अट्ठ दन्तवलयानि दत्वा, ‘‘इध ठपेत्वा गण्हथा’’ति आह. तेसु तथा कत्वा तं ओलोकेत्वा ठितेसु तेसं अधिप्पायं ञत्वा, ‘‘नत्थि, भन्ते, अम्हाकं एतेहि अत्थो. तुम्हाकञ्ञेव एतानि परिच्चत्तानि, गहेत्वा गच्छथा’’ति आह. ते गहेत्वा नन्दमूलकपब्भारं अगमंसु. अज्जतनापि तानि वलयानि अरोगानेव. सा तस्स कम्मस्स निस्सन्देन इदानि तिपिटकधरा महापञ्ञा जाता. पच्चेकबुद्धानं कतउपट्ठानस्स निस्सन्देन पन सोतापत्तिफलं पत्ता. इदमस्सा बुद्धन्तरे पुब्बकम्मं.
कस्सपसम्मासम्बुद्धकाले पन एका बाराणसिसेट्ठिनो धीता वड्ढमानकच्छायाय आदासं गहेत्वा अत्तानं अलङ्करोन्ती निसीदि. अथस्सा विस्सासिका एका खीणासवा ¶ भिक्खुनी तं दट्ठुं अगमासि. भिक्खुनियो हि खीणासवापि सायन्हसमये उपट्ठाककुलानि दट्ठुकामा होन्ति. तस्मिं पन खणे सेट्ठिधीताय सन्तिके काचि पेसनकारिका नत्थि, सा ‘‘वन्दामि, अय्ये, एतं ताव मे पसाधनपेळकं गहेत्वा देथा’’ति आह. थेरी चिन्तेसि – ‘‘सचस्सा इमं गण्हित्वा न दस्सामि, मयि आघातं कत्वा निरये निब्बत्तिस्सति. सचे पन दस्सामि, परस्स पेसनकारिका हुत्वा निब्बत्तिस्सति. निरयसन्तापतो खो पन परस्स पेसनभावोव सेय्यो’’ति. ‘‘सा अनुदयं पटिच्च तं गहेत्वा तस्सा अदासि. तस्स कम्मस्स निस्सन्देन परेसं पेसनकारिका जाता’’ति.
अथ ¶ पुनेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘सामावतिप्पमुखा पञ्चसता इत्थियो गेहे अग्गिना झायिंसु, मागण्डियाय ञातका उपरि पलालग्गिं दत्वा अयनङ्गलेहि भिन्ना, मागण्डिया पक्कुथिततेले पक्का, के नु खो एत्थ जीवन्ति नाम, के मता नामा’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, ये केचि पमत्ता, ते वस्ससतं जीवन्तापि मतायेव नाम. ये अप्पमत्ता, ते मतापि जीवन्तियेव. तस्मा मागण्डिया जीवन्तीपि मतायेव नाम, सामावतिप्पमुखा पञ्चसता इत्थियो मतापि जीवन्तियेव नाम. न हि, भिक्खवे, अप्पमत्ता मरन्ति नामा’’ति वत्वा इमा गाथा अभासि –
‘‘अप्पमादो ¶ ¶ अमतपदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.
‘‘एवं विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;
अप्पमादे पमोदन्ति, अरियानं गोचरे रता.
‘‘ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;
फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तर’’न्ति.
तत्थ अप्पमादोति पदं महन्तं अत्थं दीपेति, महन्तं अत्थं गहेत्वा तिट्ठति. सकलम्पि हि तेपिटकं बुद्धवचनं आहरित्वा कथियमानं अप्पमादपदमेव ओतरति. तेन वुत्तं –
‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन. एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति (सं. नि. ५.१४०).
सो पनेस अत्थतो सतिया अविप्पवासो नाम. निच्चं उपट्ठिताय सतिया चेतं नामं. अमतपदन्ति अमतं वुच्चति निब्बानं. तञ्हि अजातत्ता नु जीयति न मीयति, तस्मा अमतन्ति वुच्चति. पज्जन्ति इमिनाति पदं, अमतं ¶ पापुणन्तीति अत्थो. अमतस्स पदं अमतपदं, अमतस्स अधिगमूपायोति वुत्तं होति, पमादोति पमज्जनभावो, मुट्ठस्सतिसङ्खातस्स सतिया वोसग्गस्सेतं नामं. मच्चुनोति ¶ मरणस्स. पदन्ति उपायो मग्गो. पमत्तो हि जातिं नातिवत्तति, जातो जीयति चेव मीयति चाति पमादो मच्चुनो पदं नाम होति, मरणं उपेति. अप्पमत्ता न मीयन्तीति सतिया समन्नागता हि अप्पमत्ता न मरन्ति. अजरा अमरा होन्तीति न सल्लक्खेतब्बं. न हि कोचि सत्तो अजरो अमरो नाम अत्थि, पमत्तस्स पन वट्टं नाम अपरिच्छिन्नं, अप्पमत्तस्स परिच्छिन्नं. तस्मा पमत्ता जातिआदीहि अपरिमुत्तत्ता जीवन्तापि मतायेव नाम. अप्पमत्ता पन अप्पमादलक्खणं वड्ढेत्वा खिप्पं मग्गफलानि सच्छिकत्वा दुतियततियअत्तभावेसु न निब्बत्तन्ति. तस्मा ते जीवन्तापि मतापि न मीयन्तियेव नाम. ये पमत्ता यथा मताति ये पन सत्ता पमत्ता, ते पमादमरणेन मतत्ता, यथा हि जीवितिन्द्रियुपच्छेदेन मता दारुक्खन्धसदिसा अपगतविञ्ञाणा ¶ , तथेव होन्ति. तेसम्पि हि मतानं विय गहट्ठानं ताव ‘‘दानं दस्साम, सीलं रक्खिस्साम, उपोसथकम्मं करिस्सामा’’ति एकचित्तम्पि न उप्पज्जति, पब्बजितानम्पि ‘‘आचरियुपज्झायवत्तादीनि पूरेस्साम, धुतङ्गानि समादियिस्साम, भावनं वड्ढेस्सामा’’ति न उप्पज्जतीति मतेन ते किं नानाकरणाव होन्ति. तेन वुत्तं – ‘‘ये पमत्ता यथा मता’’ति.
एवं विसेसतो ञत्वाति पमत्तस्स वट्टतो निस्सरणं नत्थि, अप्पमत्तस्स अत्थीति एवं ¶ विसेसतोव जानित्वा. के पनेतं विसेसं जानन्तीति? अप्पमादम्हि पण्डिताति ये पण्डिता मेधाविनो सप्पञ्ञा अत्तनो अप्पमादे ठत्वा अप्पमादं वड्ढेन्ति, ते एवं विसेसकारणं जानन्ति. अप्पमादे पमोदन्तीति ते एवं ञत्वा तस्मिं अत्तनो अप्पमादे पमोदन्ति, पहंसितमुखा तुट्ठपहट्ठा होन्ति. अरियानं गोचरे रताति ते एवं अप्पमादे पमोदन्ता तं अप्पमादं वड्ढेत्वा अरियानं बुद्धपच्चेकबुद्धबुद्धसावकानं गोचरसङ्खाते चतुसतिपट्ठानादिभेदे सत्ततिंस बोधिपक्खियधम्मे नवविधलोकुत्तरधम्मे च रता निरता, अभिरता होन्तीति अत्थो.
ते ¶ झायिनोति ते अप्पमत्ता पण्डिता अट्ठसमापत्तिसङ्खातेन आरम्मणूपनिज्झानेन विपस्सनामग्गफलसङ्खातेन लक्खणूपनिज्झानेन चाति दुविधेनपि झानेन झायिनो. साततिकाति अभिनिक्खमनकालतो पट्ठाय याव अरहत्तमग्गा सततं पवत्तकायिकचेतसिकवीरिया. निच्चं दळ्हपरक्कमाति यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सतीति एवरूपेन वीरियेन अन्तरा अनोसक्कित्वा निच्चप्पवत्तेन दळ्हपरक्कमेन समन्नागता. फुसन्तीति एत्थ द्वे फुसना ञाणफुसना च, विपाकफुसना च. तत्थ चत्तारो मग्गा ञाणफुसना नाम, चत्तारि फलानि विपाकफुसना नाम. तेसु इध विपाकफुसना अधिप्पेता. अरियफलेन निब्बानं सच्छिकरोन्तो ¶ धीरा पण्डिता ताय विपाकफुसनाय फुसन्ति, निब्बानं सच्छिकरोन्ति. योगक्खेमं अनुत्तरन्ति ये चत्तारो योगा महाजनं वट्टे ओसीदापेन्ति, तेहि खेमं निब्भयं सब्बेहि लोकियलोकुत्तरधम्मेहि सेट्ठत्ता अनुत्तरन्ति.
देसनापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.
सामावतीवत्थु पठमं.
२. कुम्भघोसकसेट्ठिवत्थु
उट्ठानवतोति ¶ इमं धम्मदेसनं सत्था वेळुवने विहरन्तो कुम्भघोसकं आरब्भ कथेसि. राजगहनगरस्मिञ्हि राजगहसेट्ठिनो गेहे अहिवातरोगो उप्पज्जि, तस्मिं उप्पन्ने मक्खिका आदिं कत्वा याव गावा पठमं तिरच्छानगता मरन्ति, ततो दासकम्मकरो, सब्बपच्छा गेहसामिका, तस्मा सो रोगो सब्बपच्छा सेट्ठिञ्च जायञ्च गण्हि. ते रोगेन फुट्ठा पुत्तं सन्तिके ठितं ओलोकेत्वा अस्सुपुण्णेहि नेत्तेहि तं आहंसु – ‘‘तात, इमस्मिं किर रोगे उप्पन्ने भित्तिं भिन्दित्वा पलायन्ताव जीवितं लभन्ति, त्वं अम्हे अनोलोकेत्वा पलायित्वा जीवन्तो पुनागन्त्वा अम्हाकं असुकट्ठाने नाम चत्तालीस धनकोटियो ¶ निदहित्वा ठपिता, ता उद्धरित्वा जीविकं कप्पेय्यासी’’ति. सो ¶ तेसं वचनं सुत्वा रुदमानो मातापितरो वन्दित्वा मरणभयभीतो भित्तिं भिन्दित्वा पलायित्वा पब्बतगहनं गन्त्वा द्वादस वस्सानि तत्थ वसित्वा मातापितुवसनट्ठानं पच्चागञ्छि.
अथ नं दहरकाले गन्त्वा परूळ्हकेसमस्सुकाले आगतत्ता न कोचि सञ्जानि. सो मातापितूहि दिन्नसञ्ञावसेन धनट्ठानं गन्त्वा धनस्स अरोगभावं ञत्वा चिन्तेसि – ‘‘मं न कोचि सञ्जानाति, सचाहं धनं उद्धरित्वा वलञ्जिस्सामि, ‘एकेन दुग्गतेन निधि उद्धटो’ति मं गहेत्वा विहेठेय्युं, यंनूनाहं भतिं कत्वा जीवेय्य’’न्ति. अथेकं पिलोतिकं निवासेत्वा, ‘‘अत्थि कोचि भतकेन अत्थिको’’ति पुच्छन्तो भतकवीथिं पापुणि. अथ नं भतका दिस्वा, ‘‘सचे अम्हाकं एकं कम्मं करिस्ससि, भत्तवेतनं ते दस्सामा’’ति आहंसु. ‘‘किं कम्मं नामा’’ति? ‘‘पबोधनचोदनकम्मं. सचे उस्सहसि, पातोव उट्ठाय ‘ताता, उट्ठहथ, सकटानि सन्नय्हथ, गोणे योजेथ, हत्थिअस्सानं तिणत्थाय गमनवेला; अम्मा, तुम्हेपि उट्ठहथ, यागुं पचथ, भत्तं पचथा’ति विचरित्वा आरोचेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. अथस्स वसनत्थाय एकं घरं अदंसु. सो देवसिकं तं कम्मं अकासि.
अथस्स एकदिवसं राजा बिम्बिसारो सद्दमस्सोसि. सो पन सब्बरवञ्ञू अहोसि. तस्मा ‘‘महाधनस्स पुरिसस्सेस सद्दो’’ति आह. अथस्स सन्तिके ठिता एका परिचारिका ‘‘राजा यं वा ¶ तं वा न कथेस्सति, इदं मया ञातुं वट्टती’’ति चिन्तेत्वा – ‘‘गच्छ, तात, एतं जानाही’’ति एकं पुरिसं पहिणि. सो वेगेन गन्त्वा तं दिस्वा आगन्त्वा, ‘‘एको भतकानं भतिकारको कपणमनुस्सो एसो’’ति आरोचेसि. राजा तस्स वचनं सुत्वा तुण्ही हुत्वा दुतियदिवसेपि ततियदिवसेपि तं तस्स सद्दं सुत्वा तथेव आह. सापि परिचारिका ¶ तथेव चिन्तेत्वा पुनप्पुनं पेसेत्वा, ‘‘कपणमनुस्सो एसो’’ति वुत्ते चिन्तेसि – ‘‘राजा ‘कपणमनुस्सो एसो’ति वचनं सुत्वापि न सद्दहति, पुनप्पुनं ‘महाधनस्स पुरिसस्सेस सद्दो’ति वदति, भवितब्बमेत्थ कारणेन, यथासभावतो एतं ञातुं वट्टती’’ति. सा राजानं आह, ‘‘देव ¶ , अहं सहस्सं लभमाना धीतरं आदाय गन्त्वा एतं धनं राजकुलं पवेसेस्सामी’’ति. राजा तस्सा सहस्सं दापेसि.
सा तं गहेत्वा धीतरं एकं मलिनधातुकं वत्थं निवासापेत्वा ताय सद्धिं राजगेहतो निक्खमित्वा मग्गपटिपन्ना विय भतकवीथिं गन्त्वा एकं घरं पविसित्वा, ‘‘अम्म, मयं मग्गपटिपन्ना, एकाहद्वीहं इध विस्समित्वा गमिस्सामा’’ति आह. ‘‘अम्म, बहूनि घरमानुसकानि, न सक्का इध वसितुं, एतं कुम्भघोसकस्स गेहं तुच्छं, तत्थ गच्छथा’’ति. सा तत्थ गन्त्वा, ‘‘सामि, मयं मग्गपटिपन्नका, एकाहद्वीहं इध वसिस्सामा’’ति वत्वा तेन पुनप्पुनं पटिक्खित्तापि, ‘‘सामि, अज्जेकदिवसमत्तं वसित्वा पातोव गमिस्सामा’’ति निक्खमितुं न इच्छि. सा तत्थेव वसित्वा पुनदिवसे तस्स अरञ्ञगमनवेलाय, ‘‘सामि, तव निवापं दत्वा याहि ¶ , आहारं ते पचिस्सामी’’ति वत्वा, ‘‘अलं, अम्म, अहमेव पचित्वा भुञ्जिस्सामी’’ति वुत्ते पुनप्पुनं निबन्धित्वा तेन दिन्ने गहितमत्तकेयेव कत्वा अन्तरापणतो भाजनानि चेव परिसुद्धतण्डुलादीनि च आहरापेत्वा राजकुले पचननियामेन सुपरिसुद्धं ओदनं, साधुरसानि च द्वे तीणि सूपब्यञ्जनानि पचित्वा तस्स अरञ्ञतो आगतस्स अदासि. अथ नं भुञ्जित्वा मुदुचित्ततं आपन्नं ञत्वा, ‘‘सामि, किलन्तम्ह, एकाहद्वीहं इधेव होमा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छि.
अथस्स सायम्पि पुनदिवसेपि मधुरभत्तं पचित्वा अदासि. अथ मुदुचित्ततं तस्स ञत्वा ‘‘सामि, कतिपाहं इधेव वसिस्सामा’’ति. तत्थ वसमाना तिखिणेन सत्थेन तस्स मञ्चवाणं हेट्ठाअटनियं तहं तहं छिन्दि. मञ्चो तस्मिं आगन्त्वा निसिन्नमत्तेयेव हेट्ठा ओलम्बि. सो ‘‘कस्मा अयं मञ्चो एवं छिज्जित्वा गतो’’ति आह. ‘‘सामि, दहरदारके वारेतुं न सक्कोमि, एत्थेव सन्निपतन्ती’’ति. ‘‘अम्म, इदं मे दुक्खं तुम्हे निस्साय जातं. अहञ्हि पुब्बे कत्थचि गच्छन्तो द्वारं पिदहित्वा गच्छामी’’ति. ‘‘किं करोमि, तात, वारेतुं न सक्कोमी’’ति. सा इमिनाव नियामेन द्वे तयो दिवसे छिन्दित्वा तेन उज्झायित्वा खीयित्वा वुच्चमानापि तथेव वत्वा पुन एकं द्वे रज्जुके ठपेत्वा सेसे छिन्दि. तं दिवसं ¶ तस्मिं निसिन्नमत्तेयेव सब्बं वाणं भूमियं पति, सीसं जण्णुकेहि सद्धिं एकतो अहोसि, सो उट्ठाय, ‘‘किं करोमि, इदानि कुहिं गमिस्सामि ¶ , निपज्जनमञ्चस्सपि तुम्हेहि असामिको ¶ विय कतोम्ही’’ति आह. ‘‘तात, किं करोमि, पटिविस्सकदारके वारेतुं न सक्कोमि, होतु, मा चिन्तयि, इमाय नाम वेलाय कुहिं गमिस्ससी’’ति धीतरं आमन्तेत्वा, ‘‘अम्म, तव भातिकस्स निपज्जनोकासं करोही’’ति आह. सा एकपस्से सयित्वा ‘‘इधागच्छ, सामी’’ति आह. इतरोपि नं ‘‘गच्छ, तात, भगिनिया सद्धिं निपज्जा’’ति वदेसि. सो ताय सद्धिं एकमञ्चे निपज्जित्वा तं दिवसञ्ञेव सन्थवं अकासि, कुमारिका परोदि. अथ नं माता पुच्छि – ‘‘किं, अम्म, रोदसी’’ति? ‘‘अम्म, इदं नाम जात’’न्ति. ‘‘होतु, अम्म, किं सक्का कातुं, तयापि एकं भत्तारं इमिनापेकं पादपरिचारिकं लद्धुं वट्टती’’ति तं जामातरं अकासि. ते समग्गवासं वसिंसु.
सा कतिपाहच्चयेन रञ्ञो सासनं पेसेसि – ‘‘भतकवीथियं छणं करोन्तु. यस्स पन घरे छणो न करीयति, तस्स एत्तको नाम दण्डोति घोसनं कारेतू’’ति. राजा तथा कारेसि. अथ नं सस्सु आह – ‘‘तात, भतकवीथियं राजाणाय छणो कत्तब्बो जातो, किं करोमा’’ति? ‘‘अम्म, अहं भतिं करोन्तोपि जीवितुं न सक्कोमि, किं करिस्सामी’’ति? ‘‘तात, घरावासं वसन्ता नाम इणम्पि गण्हन्ति, रञ्ञो ¶ आणा अकातुं न लब्भा. इणतो नाम येन केनचि उपायेन मुच्चितुं सक्का, गच्छ, कुतोचि एकं वा द्वे वा कहापणे आहरा’’ति आह. सो उज्झायन्तो खीयन्तो गन्त्वा चत्तालीसकोटिधनट्ठानतो एकमेव कहापणं आहरि. सा तं कहापणं रञ्ञो पेसेत्वा अत्तनो कहापणेन छणं कत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि. पुन राजा तथेव ‘‘छणं करोन्तु, अकरोन्तानं एत्तको दण्डो’’ति आणापेसि. पुनपि सो ताय तथेव वत्वा निप्पीळियमानो गन्त्वा तयो कहापणे आहरि. सा तेपि कहापणे रञ्ञो पेसेत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि – ‘‘इदानि पुरिसे पेसेत्वा इमं पक्कोसापेतू’’ति. राजा पेसेसि. पुरिसा गन्त्वा, ‘‘कुम्भघोसको नाम कतरो’’ति पुच्छित्वा परियेसन्ता तं दिस्वा ‘‘एहि, भो राजा, तं पक्कोसती’’ति आहंसु. सो भीतो ‘‘न मं राजा जानाती’’तिआदीनि वत्वा गन्तुं न इच्छि. अथ नं बलक्कारेन हत्थादीसु गहेत्वा ¶ आकड्ढिंसु. सा इत्थी ते दिस्वा, ‘‘अरे, दुब्बिनीता, तुम्हे मम जामातरं हत्थादीसु गहेतुं अननुच्छविका’’ति तज्जेत्वा, ‘‘एहि, तात, मा भायि, राजानं दिस्वा तव हत्थादिगाहकानं हत्थेयेव छिन्दापेस्सामी’’ति धीतरं आदाय पुरतो हुत्वा राजगेहं पत्वा वेसं परिवत्तेत्वा सब्बालङ्कारपटिमण्डिता एकमन्तं अट्ठासि. इतरम्पि परिकड्ढित्वा आनयिंसुयेव.
अथ नं वन्दित्वा ठितं राजा आह – ‘‘त्वं कुम्भघोसको नामा’’ति? ‘‘आम, देवा’’ति ¶ . ‘‘किं कारणा महाधनं वञ्चेत्वा खादसी’’ति ¶ ? ‘‘कुतो मे, देव, धनं भतिं कत्वा जीवन्तस्सा’’ति? ‘‘मा एवं करि, किं अम्हे वञ्चेसी’’ति? ‘‘न वञ्चेमि, देव, नत्थि मे धन’’न्ति. अथस्स राजा ते कहापणे दस्सेत्वा, ‘‘इमे कस्स कहापणा’’ति आह. सो सञ्जानित्वा, ‘‘अहो बालोम्हि, कथं नु खो इमे रञ्ञो हत्थं पत्ता’’ति इतो चितो च ओलोकेन्तो ता द्वेपि पटिमण्डितपसाधना गब्भद्वारमूले ठिता दिस्वा, ‘‘भारियं वतिदं कम्मं, इमाहि रञ्ञा पयोजिताहि भवितब्ब’’न्ति चिन्तेसि. अथ नं राजा ‘‘वदेहि, भो, कस्मा एवं करोसी’’ति आह. ‘‘निस्सयो मे नत्थि, देवा’’ति. ‘‘मादिसो निस्सयो भवितुं न वट्टती’’ति. ‘‘कल्याणं, देव, सचे मे देवो अवस्सयो होती’’ति. ‘‘होमि, भो, कित्तकं ते धन’’न्ति? ‘‘चत्तालीसकोटियो, देवा’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘सकटानि देवा’’ति? राजा अनेकसतानि सकटानि योजापेत्वा पहिणित्वा तं धनं आहरापेत्वा राजङ्गणे रासिं कारापेत्वा राजगहवासिनो सन्निपातापेत्वा, ‘‘अत्थि कस्सचि इमस्मिं नगरे ‘‘एत्तकं धन’’न्ति पुच्छित्वा ‘‘नत्थि, देवा’’ति. ‘‘किं पनस्स कातुं वट्टती’’ति? ‘‘सक्कारं, देवा’’ति वुत्ते महन्तेन सक्कारेन तं सेट्ठिट्ठाने ठपेत्वा धीतरं तस्सेव दत्वा तेन सद्धिं सत्थु सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, पस्सथिमं पुरिसं, एवरूपो धितिमा नाम नत्थि, चत्तालीसकोटिविभवो होन्तोपि उप्पिलाविताकारं वा अस्मिमानमत्तं वा न करोति, कपणो विय पिलोतिकं ¶ निवासेत्वा भतकवीथियं भतिं कत्वा जीवन्तो मया इमिना नाम उपायेन ञातो. जानित्वा च पन पक्कोसापेत्वा सधनभावं सम्पटिच्छापेत्वा तं धनं आहरापेत्वा ¶ सेट्ठिट्ठाने ठपितो, धीता चस्स मया दिन्ना. भन्ते, मया च एवरूपो धितिमा न दिट्ठपुब्बो’’ति आह.
तं सुत्वा सत्था ‘‘एवं जीवन्तस्स जीविकं धम्मिकजीविकं नाम, महाराज, चोरिकादिकम्मं पन इधलोके चेव पीळेति हिंसेति, परलोके च, ततोनिदानं सुखं नाम नत्थि. पुरिसस्स हि धनपारिजुञ्ञकाले कसिं वा भतिं वा कत्वा जीविकमेव धम्मिकजीविकं नाम. एवरूपस्स हि वीरियसम्पन्नस्स सतिसम्पन्नस्स कायवाचाहि परिसुद्धकम्मस्स पञ्ञाय निसम्मकारिनो कायादीहि सञ्ञतस्स धम्मजीविकं जीवन्तस्स सतिअविप्पवासे ठितस्स इस्सरियं वड्ढतियेवा’’ति वत्वा इमं गाथमाह –
‘‘उट्ठानवतो सतीमतो,
सुचिकम्मस्स निसम्मकारिनो;
सञ्ञतस्स ¶ धम्मजीविनो,
अप्पमत्तस्स यसोभिवड्ढती’’ति.
तत्थ उट्ठानवतोति उट्ठानवीरियवन्तस्स. सतिमतोति सतिसम्पन्नस्स. सुचिकम्मस्साति निद्दोसेहि निरपराधेहि कायकम्मादीहि समन्नागतस्स. निसम्मकारिनोति एवञ्चे भविस्सति, एवं करिस्सामीति वा, इमस्मिं कम्मे एवं कते इदं नाम भविस्सतीति वा एवं निदानं सल्लक्खेत्वा रोगतिकिच्छनं ¶ विय सब्बकम्मानि निसामेत्वा उपधारेत्वा करोन्तस्स. सञ्ञतस्साति कायादीहि सञ्ञतस्स निच्छिद्दस्स. धम्मजीविनोति अगारिकस्स तुलाकूटादीनि वज्जेत्वा कसिगोरक्खादीहि, अनगारिकस्स वेज्जकम्मदूतकम्मादीनि वज्जेत्वा धम्मेन समेन भिक्खाचरियाय जीविकं कप्पेन्तस्स. अप्पमत्तस्साति अविप्पवुत्थसतिनो. यसोभिवड्ढतीति इस्सरियभोगसम्पन्नसङ्खातो चेव कित्तिवण्णभणनसङ्खातो च यसो अभिवड्ढतीति.
गाथापरियोसाने कुम्भघोसको सोतापत्तिफले पतिट्ठहि. अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. एवं महाजनस्स सात्थिका धम्मदेसना जाताति.
कुम्भघोसकसेट्ठिवत्थु दुतियं.
३. चूळपन्थकत्थेरवत्थु
उट्ठानेनप्पमादेनाति ¶ इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.
राजगहे किर धनसेट्ठिकुलस्स धीता वयप्पत्तकाले मातापितूहि सत्तभूमिकस्स पासादस्स उपरिमतले अतिविय रक्खियमाना योब्बनमदमत्तताय पुरिसलोला हुत्वा अत्तनो ¶ दासेनेव सद्धिं सन्थवं कत्वा, ‘‘अञ्ञेपि मे इदं कम्मं जानेय्यु’’न्ति भीता एवमाह – ‘‘अम्हेहि इमस्मिं ठाने न सक्का वसितुं. सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डिकं मं करिस्सन्ति. विदेसं गन्त्वा वसिस्सामा’’ति. ते हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा, ‘‘यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु. तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छिस्मिं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म तेन सद्धिं मन्तेसि, ‘‘गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ¶ ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खावहं, कुलगेहमेव गच्छामा’’ति. सो ‘‘सचाहं तत्थ गमिस्सामि, जीवितं मे नत्थी’’ति भयेन ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्कामेसि. सा चिन्तेसि – ‘‘अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिताव, अयं गच्छतु वा, मा वा, अहं गमिस्सामी’’ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.
सोपि घरं आगन्त्वा तं अदिस्वा पटिविस्सके पुच्छित्वा, ‘‘सा कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो ‘‘किं इदं, भद्दे’’ति ¶ पुच्छि. ‘‘सामि, मे एको पुत्तो जातो’’ति. ‘‘इदानि किं करिस्सामा’’ति? ‘‘यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तरामग्गेव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तिस्सामा’’ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता पन्थकोति नामं करिंसु. तस्सा नचिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं ¶ पुरिमनयेनेव वित्थारेतब्बं. तस्सपि दारकस्स पन्थे जातत्ता पठमजातस्स महापन्थकोति नामं कत्वा इतरस्स चूळपन्थकोति नामं करिंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव गता. तेसं तत्थ वसन्तानं महापन्थकदारको अञ्ञे दारके ‘‘चूळपिता महापिताति, अय्यको अय्यिका’’ति च वदन्ते सुत्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञे दारका ‘अय्यको अय्यिका’तिपि, ‘महापिता चूळपिता’तिपि वदन्ति, कच्चि अम्हाकञ्ञेव ञातका नत्थी’’ति? ‘‘आम, तात, अम्हाकं एत्थ ञातका नत्थि. राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ अम्हाकं बहू ञातका’’ति. ‘‘कस्मा तत्थ न गच्छथ, अम्मा’’ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह – ‘‘इमे दारका ¶ मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि, दारकानं अय्यककुलं दस्सेस्सामा’’ति? ‘‘अहं सम्मुखा भवितुं न सक्खिस्सामि, ते पन नयिस्सामी’’ति. ‘‘साधु येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति. द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय पविसित्वा दारकमाता द्वे दारके गहेत्वा अत्तनो आगतभावं मातापितूनं आरोचापेसि. ते तं सासनं सुत्वा, ‘‘संसारे विचरन्तानं न पुत्तो न धीता भूतपुब्बा नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं नाम धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू’’ति धनं दत्वा दूतं पाहेसुं.
तेहि ¶ पेसितं धनं गहेत्वा दारके आगतदूतानञ्ञेव हत्थे दत्वा पहिणिंसु. दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सन्तिकं गच्छन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह – ‘‘सचे मं अनुजानेय्याथ, अहं पब्बजेय्य’’न्ति ¶ . ‘‘किं वदेसि, तात, सकलस्स लोकस्सपि मे पब्बज्जातो तव पब्बज्जा भद्दिका. सचे सक्कोसि पब्बजाही’’ति. तं ¶ सत्थु सन्तिकं नेत्वा, ‘‘किं, गहपति, दारको ते लद्धो’’ति वुत्ते, ‘‘आम, भन्ते, अयं मे नत्ता तुम्हाकं सन्तिके पब्बजितुकामो’’ति आह. सत्था अञ्ञतरं पिण्डपातचारिकं भिक्खुं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा योनिसोमनसिकारेन कम्मट्ठानं करोन्तो अरहत्तं पापुणि. सो झानसुखेन फलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘सक्का नु खो इदं सुखं चूळपन्थकस्स दातु’’न्ति! ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा एवमाह – ‘‘महासेट्ठि, सचे अनुजानेय्याथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. सेट्ठि किर सासने च सुप्पसन्नो, ‘‘कतरधीताय वो एते पुत्ता’’ति पुच्छियमानो च ‘‘पलातधीताया’’ति वत्तुं लज्जति, तस्मा सुखेनेव तेसं पब्बज्जं अनुजानि. थेरो चूळपन्थकं पब्बाजेत्वा ¶ सीलेसु पतिट्ठापेसि. सो पब्बजित्वाव दन्धो अहोसि.
‘‘पद्मं यथा कोकनदं सुगन्धं,
पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं,
तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –
इमं एकं गाथं चतूहि मासेहि उग्गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरिपदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं उग्गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गण्हितुं ¶ न सक्कोसि, पब्बजितकिच्चं पन कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति.
तस्मिञ्च काले महापन्थको भत्तुद्देसको अहोसि. जीवको कोमारभच्चो बहुं मालागन्धविलेपनं आदाय अत्तनो अम्बवनं ¶ गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा, ‘‘कित्तका ¶ , भन्ते, सत्थु सन्तिके भिक्खू’’ति पुच्छि. ‘‘पञ्चमत्तानि भिक्खुसतानी’’ति. ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति. ‘‘उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी’’ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि – ‘‘थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं दानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी’’ति? सो पुनदिवसे पातोव विब्भमितुं पायासि.
सत्था पच्चूसकालेयेव लोकं वोलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. अथ नं सत्था ‘‘कुहिं पन त्वं, चूळपन्थक, इमाय वेलाय गच्छसी’’ति आह. ‘‘भाता मं, भन्ते, निक्कड्ढति, तेनाहं विब्भमितुं गच्छामी’’ति. ‘‘चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि, एहि, किं ते गिहिभावेन, मम सन्तिके भविस्ससी’’ति चक्कङ्किततलेन पाणिना तं सिरसि परामसित्वा आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा, ‘‘चूळपन्थक, पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति परिमज्जन्तो इधेव होही’’ति इद्धिया अभिसङ्खतं परिसुद्धं ¶ पिलोतिकं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकं ‘‘रजोहरणं रजोहरण’’न्ति परिमज्जन्तो निसीदि. तस्स तं पिलोतिकखण्डं परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि – ‘‘इदं पिलोतिकखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा’’ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था ‘‘चूळपन्थकस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा, ‘‘चूळपन्थक, त्वं पिलोतिकखण्डमेव संकिलिट्ठं ‘रजं रज’न्ति ¶ मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही’’ति ¶ वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि –
‘‘रागो रजो न च पन रेणु वुच्चति,
रागस्सेतं अधिवचनं रजोति;
एतं रज्जं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो रजो न च पन रेणु वुच्चति,
दोसस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने.
‘‘मोहो रजो न च पन रेणु वुच्चति,
मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो,
विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९);
गाथापरियोसाने ¶ चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि. सह पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमिंसु.
सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. ते कारणेनस्स रजोहरणमेव पच्चयो जातो.
जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था ‘‘ननु, जीवक, विहारे भिक्खू अत्थी’’ति हत्थेन पत्तं पिदहि. महापन्थको ‘‘ननु, भन्ते, विहारे भिक्खू नत्थी’’ति आह. सत्था ‘‘अत्थि, जीवका’’ति आह. जीवको ‘‘तेन हि भणे गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा त्वञ्ञेव जानाही’’ति पुरिसं पेसेसि. तस्मिं ¶ खणे चूळपन्थको ‘‘मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति ¶ , विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी’’ति सकलं अम्बवनं भिक्खूनञ्ञेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं करोन्ति, एकच्चे सज्झायं करोन्ति. एवं अञ्ञमञ्ञअसदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा, ‘‘अय्य, सकलं अम्बवनं भिक्खूहि परिपुण्ण’’न्ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव –
‘‘सहस्सक्खत्तुमत्तानं ¶ , निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदना’’ति.
अथ सत्था तं पुरिसं आह – ‘‘विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही’’ति. तेन गन्त्वा तथा वुत्ते, ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति मुखसहस्सं उट्ठहि. सो पुरिसो पुन गन्त्वा, ‘‘सब्बेपि किर, भन्ते, चूळपन्थकायेव नामा’’ति आह. ‘‘तेन हि गन्त्वा यो ‘अहं चूळपन्थको’ति पठमं वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्ती’’ति. सो तथा अकासि. तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरोपि तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि – ‘‘जीवक, चूळपन्थकस्स पत्तं गण्हाहि, अयं ते अनुमोदनं करिस्सती’’ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीहि पिटकेहि सङ्खोभेत्वा अनुमोदनमकासि. सत्था उट्ठायासना भिक्खुसङ्घपरिवुतो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिया परिक्खित्ता विय ¶ निसीदित्वा सत्थु गुणकथं आरभिंसु, ‘‘आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो चतूहि मासेहि एकं गाथं उग्गण्हापेतुं न सक्कोति, ‘दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि सह पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्त’’न्ति.
अथ ¶ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा, ‘‘अज्ज मया गन्तुं वट्टती’’ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवरवारणसीहविजम्भितविलासेन ¶ अनन्ताय बुद्धलीळाय धम्मसभं गन्त्वा अलङ्कतमण्डलमाळमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरंसियो विस्सज्जेन्तो अण्णवकुच्छिं खोभयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि. सत्था मुदुकेन मेत्तचित्तेन ¶ परिसं ओलोकेत्वा, ‘‘अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपि इमे बुद्धगारवेन सगारवा, बुद्धतेजेन तज्जिता. मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति. कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी’’ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, चूळपन्थको इदानेव दन्धो, पुब्बेपि दन्धोयेव. न केवलञ्चस्साहं इदानेव अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्सा’’ति वत्वा तमत्थं वित्थारतो सोतुकामेहि भिक्खूहि आयाचितो अतीतं आहरि –
‘‘अतीते, भिक्खवे, बाराणसिनगरवासी एको माणवो तक्कसिलं गन्त्वा सिप्पुग्गहणत्थाय दिसापामोक्खस्स आचरियस्स धम्मन्तेवासिको हुत्वा पञ्चन्नं माणवकसतानं अन्तरे अतिविय आचरियस्स उपकारको अहोसि, पादपरिकम्मादीनि सब्बकिच्चानि करोति. दन्धताय पन किञ्चि उग्गण्हितुं न सक्को’’ति. आचरियो ‘‘अयं मम बहूपकारो, सिक्खापेस्सामि न’’न्ति वायमन्तोपि किञ्चि सिक्खापेतुं ¶ न सक्कोति. सो चिरं वसित्वा एकगाथम्पि उग्गण्हितुं असक्कोन्तो उक्कण्ठित्वा ‘‘गमिस्सामी’’ति आचरियं आपुच्छि. आचरियो चिन्तेसि – ‘‘अयं मय्हं उपकारको, पण्डितभावमस्स पच्चासीसामि, न नं कातुं सक्कोमि ¶ , अवस्सं मया इमस्स पच्चुपकारो कातब्बो, एकमस्स मन्तं बन्धित्वा दस्सामी’’ति सो तं अरञ्ञं नेत्वा ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति इमं मन्तं बन्धित्वा उग्गण्हापेन्तो अनेकसतक्खत्तुं परिवत्तापेत्वा, ‘‘पञ्ञायति ते’’ति पुच्छित्वा, ‘‘आम, पञ्ञायती’’ति वुत्ते ‘‘दन्धेन नाम वायामं कत्वा पगुणं कतं सिप्पं न पलायती’’ति चिन्तेत्वा मग्गपरिब्बयं दत्वा, ‘‘गच्छ, इमं मन्तं निस्साय जीविस्ससि, अपलायनत्थाय पनस्स निच्चं सज्झायं करेय्यासी’’ति वत्वा तं उय्योजेसि. अथस्स माता बाराणसियं सम्पत्तकाले ‘‘पुत्तो मे सिप्पं सिक्खित्वा आगतो’’ति महासक्कारसम्मानं अकासि.
तदा ¶ बाराणसिराजा ‘‘अत्थि नु खो मे कायकम्मादीसु कोचि दोसो’’ति पच्चवेक्खन्तो अत्तनो अरुच्चनकं किञ्चि कम्मं अदिस्वा ‘‘अत्तनो वज्जं नाम अत्तनो न पञ्ञायति, परेसं पञ्ञायति, नागरानं परिग्गण्हिस्सामी’’ति चिन्तेत्वा सायं अञ्ञातकवेसेन निक्खमित्वा, ‘‘सायमासं भुञ्जित्वा निसिन्नमनुस्सानं कथासल्लापो नाम नानप्पकारको होति, ‘सचाहं अधम्मेन रज्जं कारेमि, पापेन अधम्मिकेन रञ्ञा दण्डबलिआदीहि हतम्हा’ति वक्खन्ति. ‘सचे धम्मेन रज्जं कारेमि, दीघायुको होतु नो राजा’तिआदीनि ¶ वत्वा मम गुणं कथेस्सन्ती’’ति तेसं तेसं गेहानं भित्तिअनुसारेनेव विचरति.
तस्मिं खणे उमङ्गचोरा द्विन्नं गेहानं अन्तरे उमङ्गं भिन्दन्ति एकउमङ्गेनेव द्वे गेहानि पविसनत्थाय. राजा ते दिस्वा गेहच्छायाय अट्ठासि. तेसं उमङ्गं भिन्दित्वा गेहं पविसित्वा भण्डकं ओलोकितकाले माणवो पबुज्झित्वा तं मन्तं सज्झायन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. ते तं सुत्वा, ‘‘इमिना किरम्हा ञाता, इदानि नो नासेस्सती’’ति निवत्थवत्थानिपि छड्डेत्वा भीता सम्मुखसम्मुखट्ठानेनेव पलायिंसु. राजा ते पलायन्ते दिस्वा इतरस्स च मन्तसज्झायनसद्दं सुत्वा गेहञ्ञेव ववत्थपेत्वा नागरानं परिग्गण्हित्वा निवेसनं पाविसि. सो विभाताय पन रत्तिया पातोवेकं पुरिसं पक्कोसित्वा आह – ‘‘गच्छ भणे, असुकवीथियं नाम यस्मिं गेहे उमङ्गो भिन्नो, तत्थ तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो अत्थि, तं आनेही’’ति. सो ¶ गन्त्वा ‘‘राजा तं पक्कोसती’’ति वत्वा माणवं आनेसि. अथ नं राजा आह – ‘‘त्वं, तात, तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो’’ति? ‘‘आम, देवा’’ति. ‘‘अम्हाकम्पि तं सिप्पं देही’’ति. ‘‘साधु, देव, समानासने निसीदित्वा गण्हाही’’ति. राजापि तथा कत्वा मन्तं गहेत्वा ‘‘अयं ते ¶ आचरियभागो’’ति सहस्सं अदासि.
तदा सेनापति रञ्ञो कप्पकं आह – ‘‘कदा रञ्ञो मस्सुं करिस्ससी’’ति? ‘‘स्वे वा परसुवे वा’’ति. सो तस्स सहस्सं दत्वा ‘‘किच्चं मे अत्थी’’ति वत्वा, ‘‘किं, सामी’’ति वुत्ते ‘‘रञ्ञो मस्सुकम्मं करोन्तो विय हुत्वा खुरं अतिविय पहंसित्वा गलनाळिं छिन्द, त्वं सेनापति भविस्ससि, अहं राजा’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो मस्सुकम्मकरणदिवसे गन्धोदकेन मस्सुं तेमेत्वा खुरं पहंसित्वा नलाटन्ते गहेत्वा, ‘‘खुरो थोकं कुण्ठधारो, एकप्पहारेनेव गलनाळिं छिन्दितुं वट्टती’’ति पुन एकमन्तं ठत्वा खुरं पहंसि. तस्मिं खणे राजा अत्तनो मन्तं सरित्वा सज्झायं करोन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा ¶ घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. न्हापितस्स नलाटतो सेदा मुच्चिंसु. सो ‘‘जानाति मम कारणं राजा’’ति भीतो खुरं भूमियं खिपित्वा पादमूले उरेन निपज्जि. राजानो नाम छेका होन्ति, तेन तं एवमाह – ‘‘अरे, दुट्ठ, न्हापित, ‘न मं राजा जानाती’ति सञ्ञं करोसी’’ति. ‘‘अभयं मे देहि, देवा’’ति. ‘‘होतु, मा भायि, कथेही’’ति. सेनापति मे, देव, सहस्सं दत्वा, ‘‘रञ्ञो मस्सुं करोन्तो विय गलनाळिं छिन्द, अहं राजा हुत्वा तं सेनापतिं करिस्सामी’’ति आहाति. राजा तं सुत्वा ‘‘आचरियं मे निस्साय जीवितं लद्ध’’न्ति चिन्तेत्वा सेनापतिं ¶ पक्कोसापेत्वा, ‘‘अम्भो, सेनापति, किं नाम तया मम सन्तिका न लद्धं, इदानि तं दट्ठुं न सक्कोमि, मम रट्ठा निक्खमाही’’ति तं रट्ठा पब्बाजेत्वा आचरियं पक्कोसापेत्वा, ‘‘आचरिय, तं निस्साय मया जीवितं लद्ध’’न्ति वत्वा महन्तं सक्कारं करित्वा तस्स सेनापतिट्ठानं अदासि. ‘‘सो तदा चूळपन्थको अहोसि, सत्था दिसापामोक्खो आचरियो’’ति.
सत्था इमं अतीतं आहरित्वा, ‘‘एवं, भिक्खवे, पुब्बेपि चूळपन्थको दन्धोयेव अहोसि, तदापिस्साहं अवस्सयो हुत्वा तं लोकियकुटुम्बे ¶ पतिट्ठापेसि’’न्ति वत्वा पुन एकदिवसं ‘‘अहो सत्था चूळपन्थकस्स अवस्सयो जातो’’ति कथाय समुट्ठिताय चूळसेट्ठिजातके अतीतवत्थुं कथेत्वा –
‘‘अप्पकेनापि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४) –
गाथं वत्वा, ‘‘न, भिक्खवे, इदानेवाहं इमस्स अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्स. तदा हि चूळन्तेवासिको चूळपन्थको अहोसि, चूळसेट्ठि पन पण्डितो ब्यत्तो नक्खत्तकोविदो अहमेवा’’ति जातकं समोधानेसि.
पुनेकदिवसं धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, चूळपन्थको चतूहि मासेहि चतुप्पदं गाथं गहेतुं असक्कोन्तोपि वीरियं अनोस्सज्जित्वाव अरहत्ते पतिट्ठितो ¶ , इदानि लोकुत्तरधम्मकुटुम्बस्स सामिको जातो’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने आरद्धवीरियो भिक्खु लोकुत्तरधम्मस्स सामिको होतियेवा’’ति वत्वा इमं गाथमाह –
‘‘उट्ठानेनप्पमादेन ¶ , संयमेन दमेन च;
दीपं कयिराथ मेधावी, यं ओघो नाभिकीरती’’ति.
तत्थ दीपं कयिराथाति वीरियसङ्खातेन उट्ठानेन, सतिया अविप्पवासाकारसङ्खातेन अप्पमादेन, चतुपारिसुद्धिसीलसङ्खातेन संयमेन, इन्द्रियदमेन चाति इमेहि कारणभूतेहि चतूहि धम्मेहि धम्मोजपञ्ञाय समन्नागतो मेधावी इमस्मिं अतिविय दुल्लभपतिट्ठताय अतिगम्भीरे संसारसागरे अत्तनो पतिट्ठानभूतं अरहत्तफलं दीपं कयिराथ करेय्य, कातुं सक्कुणेय्याति अत्थो. कीदिसं? यं ओघो नाभिकीरतीति यं चतुब्बिधोपि किलेसोघो अभिकिरितुं विद्धंसेतुं न सक्कोति. न हि सक्का अरहत्तं ओघेन अभिकिरितुन्ति.
गाथापरियोसाने ¶ बहू सोतापन्नादयो अहेसुं. एवं देसना सम्पत्तपरिसाय सात्थिका जाताति.
चूळपन्थकत्थेरवत्थु ततियं.
४. बालनक्खत्तसङ्घुट्ठवत्थु
पमादमनुयुञ्जन्तीति ¶ इमं धम्मदेसनं सत्था जेतवने विहरन्तो बालनक्खत्तं आरब्भ कथेसि.
एकस्मिञ्हि समये सावत्थियं बालनक्खत्तं नाम सङ्घुट्ठं. तस्मिं नक्खत्ते बाला दुम्मेधिनो जना छारिकाय चेव गोमयेन च सरीरं मक्खेत्वा सत्ताहं असब्भं भणन्ता विचरन्ति. किञ्चि ञाति सुहज्जं वा पब्बजितं वा दिस्वा लज्जन्ता नाम नत्थि. द्वारे द्वारे ठत्वा असब्भं भणन्ति. मनुस्सा तेसं असब्भं सोतुं असक्कोन्ता यथाबलं अड्ढं वा पादं वा कहापणं वा पेसेन्ति. ते तेसं द्वारे लद्धं लद्धं गहेत्वा पक्कमन्ति. तदा पन सावत्थियं पञ्च कोटिमत्ता अरियसावका वसन्ति, ते सत्थु सन्तिकं सासनं पेसयिंसु – ‘‘भगवा, भन्ते, सत्ताहं भिक्खुसङ्घेन सद्धिं नगरं अप्पविसित्वा विहारेयेव होतू’’ति. तञ्च पन सत्ताहं भिक्खुसङ्घस्स विहारेयेव यागुभत्तादीनि सम्पादेत्वा पहिणिंसु, सयम्पि गेहा न निक्खमिंसु. ते नक्खत्ते पन परियोसिते अट्ठमे दिवसे बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा नगरं पवेसेत्वा महादानं दत्वा एकमन्तं निसिन्ना, ‘‘भन्ते, अतिदुक्खेन नो सत्त दिवसानि अतिक्कन्तानि, बालानं असब्भानि सुणन्तानं ¶ कण्णा भिज्जनाकारप्पत्ता होन्ति, कोचि कस्सचि ¶ न लज्जति, तेन मयं तुम्हाकं अन्तोनगरं पविसितुं नादम्ह, मयम्पि गेहतो न निक्खमिम्हा’’ति आहंसु. सत्था तेसं कथं सुत्वा, ‘‘बालानं दुम्मेधानं किरिया नाम एवरूपा होति, मेधाविनो पन धनसारं विय अप्पमादं रक्खित्वा अमतमहानिब्बानसम्पत्तिं पापुणन्ती’’ति वत्वा इमा गाथा अभासि –
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा ¶ पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुख’’न्ति.
तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा. ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेन कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि उत्तमं धनं निस्साय ‘‘कामगुणसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, परलोकगमनमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता तं रक्खन्ति, एवं पण्डितोपि अप्पमत्तो ‘‘पठमज्झानादीनि ¶ पटिलभिस्सामि, मग्गफलादीनि पापुणिस्सामि, तिस्सो विज्जा, छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो. मा पमादन्ति तस्मा तुम्हे मा पमादमनुयुञ्जेथ मा पमादेन कालं वीतिनामयित्थ. मा कामरतिसन्थवन्ति वत्थुकामकिलेसकामेसु रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा चिन्तयित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितस्सतिताय हि अप्पमत्तो झायन्तो पुग्गलो विपुलं उळारं निब्बानसुखं पापुणातीति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
बालनक्खत्तसङ्घुट्ठवत्थु चतुत्थं.
५. महाकस्सपत्थेरवत्थु
पमादं ¶ अप्पमादेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.
एकस्मिञ्हि दिवसे थेरो पिप्फलिगुहायं विहरन्तो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आलोकं वड्ढेत्वा पमत्ते च अप्पमत्ते च उदकपथवीपब्बतादीसु चवनके उपपज्जनके च सत्ते ¶ दिब्बेन चक्खुना ओलोकेन्तो निसीदि. सत्था जेतवने निसिन्नकोव ¶ ‘‘केन नु खो विहारेन अज्ज मम पुत्तो कस्सपो विहरती’’ति दिब्बेन चक्खुना उपधारेन्तो ‘‘सत्तानं चुतूपपातं ओलोकेन्तो विहरती’’ति ञत्वा ‘‘सत्तानं चुतूपपातो नाम बुद्धञाणेनपि अपरिच्छिन्नो, मातुकुच्छियं पटिसन्धिं गहेत्वा मातापितरो अजानापेत्वा चवनसत्तानं परिच्छेदो कातुं न सक्का, ते जानितुं तव अविसयो, कस्सप, अप्पमत्तको तव विसयो, सब्बसो पन चवन्ते च उपपज्जन्ते च जानितुं पस्सितुं बुद्धानमेव विसयो’’ति वत्वा ओभासं फरित्वा सम्मुखे निसिन्नो विय हुत्वा इमं गाथमाह –
‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो;
पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति.
तत्थ नुदतीति यथा नाम पोक्खरणिं पविसन्तं नवोदकं पुराणोदकं खोभेत्वा तस्सोकासं अदत्वा तं अत्तनो मत्थकमत्थकेन पलायन्तं नुदति नीहरति, एवमेव पण्डितो अप्पमादलक्खणं ब्रूहेन्तो पमादस्सोकासं अदत्वा यदा अप्पमादवेगेन तं नुदति नीहरति, अथ सो पनुन्नपमादो अच्चुग्गतत्थेन परिसुद्धं दिब्बचक्खुसङ्खातं पञ्ञापासादं तस्स अनुच्छविकं पटिपदं पूरेन्तो ताय पटिपदाय निस्सेणिया पासादं विय आरुय्ह पहीनसोकसल्लताय असोको, अप्पहीनसोकसल्लताय सोकिनिं पजं सत्तनिकायं चवमानञ्चेव उपपज्जमानञ्च दिब्बचक्खुना अवेक्खति पस्सति. यथा किं? पब्बतट्ठोव ¶ भूमट्ठेति पब्बतमुद्धनि ठितो भूमियं ठिते, उपरिपासादे वा पन ठितो पासादपरिवेणे ठिते अकिच्छेन अवेक्खति, तथा सोपि धीरो पण्डितो महाखीणासवो असमुच्छिन्नवट्टबीजे बाले चवन्ते च उपपज्जन्ते च अकिच्छेन अवेक्खतीति.
गाथापरियोसाने ¶ बहू सोतापत्तिफलादीनि सच्छिकरिंसूति.
महाकस्सपत्थेरवत्थु पञ्चमं.
६. पमत्तापमत्तद्वेसहायकवत्थु
अप्पमत्तो ¶ पमत्तेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके भिक्खू आरब्भ कथेसि.
ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा आरञ्ञकविहारं पविसिंसु. तेसु एको किर कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा दहरसामणेरेहि सद्धिं सल्लपन्तो पठमयामं विसिब्बमानो निसीदति. एको अप्पमत्तो समणधम्मं करोन्तो इतरं ओवदति, ‘‘आवुसो, मा एवं करि, पमत्तस्स हि चत्तारो अपाया सकघरसदिसा. बुद्धा नाम साठेय्येन आराधेतुं न सक्का’’ति सो तस्सोवादं न सुणाति. इतरो ‘‘नायं वचनक्खमो’’ति तं अवत्वा अप्पमत्तोव समणधम्ममकासि. अलसत्थेरोपि ¶ पठमयामे विसिब्बेत्वा इतरस्स चङ्कमित्वा गब्भं पविट्ठकाले पविसित्वा, ‘‘महाकुसीत, त्वं निपज्जित्वा सयनत्थाय अरञ्ञं पविट्ठोसि, किं बुद्धानं सन्तिके कम्मट्ठानं गहेत्वा उट्ठाय समणधम्मं कातुं वट्टती’’ति वत्वा अत्तनो वसनट्ठानं पविसित्वा निपज्जित्वा सुपति. इतरोपि मज्झिमयामे विस्समित्वा पच्छिमयामे पच्चुट्ठाय समणधम्मं करोति. सो एवं अप्पमत्तो विहरन्तो न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पमादेनेव कालं वीतिनामेसि. ते वुट्ठवस्सा सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा, ‘‘कच्चि, भिक्खवे, अप्पमत्ता समणधम्मं करित्थ, कच्चि वो पब्बजितकिच्चं मत्थकं पत्त’’न्ति पुच्छि. पठमं पमत्तो भिक्खु आह – ‘‘कुतो, भन्ते, एतस्स अप्पमादो, गतकालतो पट्ठाय निपज्जित्वा निद्दायन्तो कालं वीतिनामेसी’’ति. ‘‘त्वं पन भिक्खू’’ति. ‘‘अहं, भन्ते, कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा पठमयामे विसिब्बेन्तो निसीदित्वा अनिद्दायन्तोव कालं वीतिनामेसि’’न्ति. अथ नं सत्था ‘‘त्वं पमत्तो कालं वीतिनामेत्वा ‘अप्पमत्तोम्ही’ति वदसि, अप्पमत्तं पन पमत्तं करोसी’’ति आह. पुन पमादे दोसे, अप्पमादे आनिसंसे पकासेतुं, ‘‘त्वं मम पुत्तस्स ¶ सन्तिके जवच्छिन्नो दुब्बलस्सो विय, एस पन तव सन्तिके सीघजवस्सो विया’’ति वत्वा इमं गाथमाह –
‘‘अप्पमत्तो ¶ ¶ पमत्तेसु, सुत्तेसु बहुजागरो;
अबलस्संव सीघस्सो, हित्वा याति सुमेधसो’’ति.
तत्थ अप्पमत्तोति सतिवेपुल्लप्पत्तताय अप्पमादसम्पन्ने खीणासवो. पमत्तेसूति सतिवोसग्गे ठितेसु सत्तेसु. सुत्तेसूति सतिजागरियाभावेन सब्बिरियापथेसु निद्दायन्तेसु. बहुजागरोति महन्ते सतिवेपुल्ले जागरिये ठितो. अबलस्संवाति कुण्ठपादं छिन्नजवं दुब्बलस्सं सीघजवो सिन्धवाजानीयो विय. सुमेधसोति उत्तमपञ्ञो. तथारूपं पुग्गलं आगमेनपि अधिगमेनपि हित्वा याति. मन्दपञ्ञस्मिञ्हि एकं सुत्तं गहेतुं वायमन्तेयेव सुमेधसो एकं वग्गं गण्हाति, एवं ताव आगमेन हित्वा याति. मन्दपञ्ञे पन रत्तिट्ठानदिवाट्ठानानि कातुं वायमन्तेयेव कम्मट्ठानं उग्गहेत्वा सज्झायन्तेयेव च सुमेधसो पुब्बभागेपि परेन कतं रत्तिट्ठानं वा दिवाट्ठानं वा पविसित्वा कम्मट्ठानं सम्मसन्तो सब्बकिलेसे खेपेत्वा नेव लोकुत्तरधम्मे हत्थगते ¶ करोति, एवं अधिगमेनपि हित्वा याति. वट्टे पन नं हित्वा छड्डेत्वा वट्टतो निस्सरन्तो यातियेवाति.
गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पमत्तापमत्तद्वेसहायकवत्थु छट्ठं.
७. मघवत्थु
अप्पमादेन मघवाति इमं धम्मदेसनं सत्था वेसालियं उपनिस्साय कूटागारसालायं विहरन्तो सक्कं देवराजानं आरब्भ कथेसि.
वेसालियञ्हि महालि नाम लिच्छवी वसति, सो तथागतस्स सक्कपञ्हसुत्तन्तदेसनं (दी. नि. २.३४४ आदयो) सुत्वा ‘‘सम्मासम्बुद्धो सक्कसम्पत्तिं महतिं कत्वा कथेसि, ‘दिस्वा नु खो कथेसि, उदाहु अदिस्वा. जानाति नु खो सक्कं, उदाहु नो’ति पुच्छिस्सामि न’’न्ति चिन्तेसि. अथ खो, महालि, लिच्छवी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो, महालि, लिच्छवी भगवन्तं एतदवोच – ‘‘दिट्ठो ¶ खो, भन्ते, भगवता सक्को देवानमिन्दो’’ति? ‘‘दिट्ठो खो मे ¶ , महालि, सक्को देवानमिन्दो’’ति. ‘‘सो हि नुन, भन्ते, सक्कपतिरूपको भविस्सति ¶ . दुद्दसो हि, भन्ते, सक्को देवानमिन्दो’’ति. ‘‘सक्कञ्च ख्वाहं, महालि, पजानामि सक्ककरणे च धम्मे, येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामि’’.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा ‘‘मघवा’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा ‘‘पुरिन्ददो’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘‘सक्को’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवसथं अदासि, तस्मा ‘‘वासवो’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो सहस्सम्पि अत्थं मुहुत्तेन चिन्तेति, तस्मा ‘‘सहस्सक्खो’’ति वुच्चति.
सक्कस्स, महालि, देवानमिन्दस्स सुजा नाम असुरकञ्ञा, पजापति, तस्मा ‘‘सुजम्पती’’ति वुच्चति.
सक्को, महालि, देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा ‘‘देवानमिन्दो’’ति वुच्चति.
सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं ¶ अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं, मुत्तचागो पयतपाणि वोसग्गरतो याचयोगो दानसंविभागरतो अस्सं. यावजीवं ¶ सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं, ‘‘सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव न पटिविनेय्य’’न्ति. सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि ¶ सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगाति.
‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति. (सं. नि. १.२५७) –
इदं, महालि, सक्केन मघमाणवकाले कतकम्मन्ति वत्वा पुन तेन ‘‘कथं, भन्ते, मघमाणवो पटिपज्जी’’ति? तस्स पटिपत्तिं वित्थारतो सोतुकामेन पुट्ठो ‘‘तेन हि, महालि, सुणाही’’ति वत्वा अतीतं आहरि –
अतीते मगधरट्ठे मचलगामे मघो नाम माणवो ¶ गामकम्मकरणट्ठानं गन्त्वा अत्तनो ठितट्ठानं पादन्तेन पंसुं वियूहित्वा रमणीयं कत्वा अट्ठासि. अपरो तं बाहुना पहरित्वा ततो अपनेत्वा सयं तत्थ अट्ठासि. सो तस्स अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो. ततोपि नं अञ्ञो आगन्त्वा बाहुना पहरित्वा अपनेत्वा सयं अट्ठासि. सो तस्सपि अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो, इति तं गेहतो निक्खन्ता निक्खन्ता पुरिसा बाहुना पहरित्वा ठितठितट्ठानतो अपनेसुं. सो ‘‘सब्बेपेते मं निस्साय सुखिता जाता, इमिना कम्मेन मय्हं सुखदायकेन पुञ्ञकम्मेन भवितब्ब’’न्ति चिन्तेत्वा, पुनदिवसे कुदालं आदाय खलमण्डलमत्तं ठानं रमणीयं अकासि. सब्बे गन्त्वा तत्थेव अट्ठंसु. अथ नेसं सीतसमये अग्गिं कत्वा अदासि, गिम्हकाले उदकं. ततो ‘‘रमणीयं ठानं नाम सब्बेसं पियं, कस्सचि अप्पियं नाम नत्थि, इतो पट्ठाय मया मग्गं समं करोन्तेन विचरितुं वट्टती’’ति चिन्तेत्वा, पातोव निक्खमित्वा, मग्गं समं करोन्तो छिन्दित्वा, हरितब्बयुत्तका रुक्खसाखा हरन्तो विचरति. अथ नं अपरो दिस्वा आह – ‘‘सम्म, किं करोसी’’ति? ‘‘मय्हं सग्गगामिनं मग्गं करोमि, सम्मा’’ति. ‘‘तेन हि अहम्पि ते सहायो होमी’’ति. ‘‘होहि, सम्म, सग्गो नाम बहूनम्पि मनापो सुखबहुलो’’ति. ततो पट्ठाय द्वे जना ¶ अहेसुं. ते दिस्वा ¶ तथेव पुच्छित्वा च सुत्वा च अपरोपि ¶ तेसं सहायो जातो, एवं अपरोपि अपरोपीति सब्बेपि तेत्तिंस जना जाता. ते सब्बेपि कुदालादिहत्था मग्गं समं करोन्ता एकयोजनद्वियोजनमत्तट्ठानं गच्छन्ति.
ते दिस्वा गामभोजको चिन्तेसि – ‘‘इमे मनुस्सा अयोगे युत्ता, सचे इमे अरञ्ञतो मच्छमंसादीनि वा आहरेय्युं. सुरं वा कत्वा पिवेय्युं, अञ्ञं वा तादिसं कम्मं करेय्युं, अहम्पि किञ्चि किञ्चि लभेय्य’’न्ति. अथ ने पक्कोसापेत्वा पुच्छि – ‘‘किं करोन्ता विचरथा’’ति? ‘‘सग्गमग्गं, सामी’’ति. ‘‘घरावासं वसन्तेहि नाम एवं कातुं न वट्टति, अरञ्ञतो मच्छमंसादीनि आहरितुं, सुरं कत्वा पातुं, नानप्पकारे च कम्मन्ते कातुं वट्टती’’ति. ते तस्स वचनं पटिक्खिपिंसु, एवं पुनप्पुनं वुच्चमानापि पटिक्खिपिंसुयेव. सो कुज्झित्वा ‘‘नासेस्सामि ने’’ति रञ्ञो सन्तिकं गन्त्वा, ‘‘चोरे ते, देव, वग्गबन्धनेन विचरन्ते पस्सामी’’ति वत्वा, ‘‘गच्छ, ते गहेत्वा आनेही’’ति वुत्ते तथा कत्वा सब्बे ते बन्धित्वा आनेत्वा रञ्ञो दस्सेसि. राजा अवीमंसित्वाव ‘‘हत्थिना मद्दापेथा’’ति आणापेसि. मघो सेसानं ओवादमदासि – ‘‘सम्मा, ठपेत्वा मेत्तं अञ्ञो अम्हाकं अवस्सयो नत्थि, तुम्हे कत्थचि कोपं अकत्वा रञ्ञे च गामभोजके च मद्दनहत्थिम्हि च अत्तनि च मेत्तचित्तेन समचित्ताव होथा’’ति. ते तथा करिंसु. अथ नेसं मेत्तानुभावेन हत्थी उप्पसङ्कमितुम्पि न विसहि. राजा तमत्थं सुत्वा बहू ¶ मनुस्से दिस्वा मद्दितुं न विसहिस्सति? ‘‘गच्छथ, ने किलञ्जेन पटिच्छादेत्वा मद्दापेथा’’ति आह. ते किलञ्जेन पटिच्छादेत्वा मद्दितुं पेसियमानोपि हत्थी दूरतोव पटिक्कमि.
राजा तं पवत्तिं सुत्वा ‘‘कारणेनेत्थ भवितब्ब’’न्ति ते पक्कोसापेत्वा पुच्छि – ‘‘ताता, मं निस्साय तुम्हे किं न लभथा’’ति? ‘‘किं नामेतं, देवा’’ति? ‘‘तुम्हे किर वग्गबन्धनेन चोरा हुत्वा अरञ्ञे विचरथा’’ति? ‘‘को एवमाह, देवा’’ति? ‘‘गामभोजको, ताता’’ति. ‘‘न मयं, देव, चोरा, मयं पन अत्तनो सग्गमग्गं सोधेन्ता इदञ्चिदञ्च करोम, गामभोजको अम्हे अकुसलकिरियाय नियोजेत्वा अत्तनो वचनं अकरोन्ते नासेतुकामो कुज्झित्वा एवमाहा’’ति. अथ राजा तेसं कथं सुत्वा सोमनस्सप्पत्तो हुत्वा, ‘‘ताता, अयं तिरच्छानो तुम्हाकं ¶ गुणे जानाति, अहं मनुस्सभूतो जानितुं नासक्खिं, खमथ मे’’ति. एवञ्च पन वत्वा सपुत्तदारं गामभोजकं तेसं दासं, हत्थिं आरोहनियं, तञ्च गामं यथासुखं परिभोगं कत्वा अदासि. ते ‘‘इधेव नो कतपुञ्ञस्सानिसंसो दिट्ठो’’ति भिय्योसोमत्ताय पसन्नमानसा हुत्वा तं हत्थिं वारेन वारेन अभिरुय्ह गच्छन्ता मन्तयिंसु ¶ ‘‘इदानि अम्हेहि ¶ अतिरेकतरं पुञ्ञं कातब्बं, किं करोम? चतुमहापथे थावरं कत्वा महाजनस्स विस्समनसालं करिस्सामा’’ति. ते वड्ढकिं पक्कोसापेत्वा सालं पट्ठपेसुं. मातुगामेसु पन विगतच्छन्दताय तस्सा सालाय मातुगामानं पत्तिं नादंसु.
मघस्स पन गेहे नन्दा, चित्ता, सुधम्मा, सुजाति चतस्सो इत्थियो होन्ति. तासु सुधम्मा वड्ढकिना सद्धिं एकतो हुत्वा, ‘‘भातिक, इमिस्सा सालाय मं जेट्ठिकं करोही’’ति वत्वा लञ्जं अदासि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पठममेव कण्णिकत्थाय रुक्खं सुक्खापेत्वा तच्छेत्वा विज्झित्वा कण्णिकं निट्ठापेत्वा, ‘‘सुधम्मा नाम अयं साला’’ति अक्खरानि छिन्दित्वा वत्थेन पलिवेठेत्वा ठपेसि. अथ ने वड्ढकी सालं निट्ठापेत्वा कण्णिकारोपनदिवसे ‘‘अहो, अय्या, एकं करणीयं न सरिम्हा’’ति आह. ‘‘किं नाम, भो’’ति? ‘‘कण्णिक’’न्ति. ‘‘होतु तं आहरिस्सामा’’ति. ‘‘इदानि छिन्नरुक्खेन कातुं न सक्का, पुब्बेयेव तं छिन्दित्वा तच्छेत्वा विज्झित्वा ठपितकण्णिका लद्धुं वट्टती’’ति. ‘‘इदानि किं कातब्ब’’न्ति? ‘‘सचे कस्सचि गेहे निट्ठापेत्वा ठपिता विक्कायिककण्णिका ¶ अत्थि, सा परियेसितब्बा’’ति. ते परियेसन्ता सुधम्माय गेहे दिस्वा सहस्सं दत्वापि मूलेन न लभिंसु. ‘‘सचे मं सालाय पत्तिं करोथ, दस्सामी’’ति वुत्ते पन ‘‘मयं मातुगामानं पत्तिं न दम्मा’’ति आहंसु.
अथ ने वड्ढकी आह – ‘‘अय्या, तुम्हे किं कथेथ, ठपेत्वा ब्रह्मलोकं अञ्ञं मातुगामरहितट्ठानं नाम नत्थि, गण्हथ कण्णिकं. एवं सन्ते अम्हाकं कम्मं निट्ठं गमिस्सती’’ति. ते ‘‘साधू’’ति कण्णिकं गहेत्वा सालं निट्ठापेत्वा तिधा विभजिंसु. एकस्मिं कोट्ठासे इस्सरानं वसनट्ठानं करिंसु, एकस्मिं दुग्गतानं, एकस्मिं गिलानानं. तेत्तिंस जना तेत्तिंस फलकानि पञ्ञपेत्वा हत्थिस्स सञ्ञं अदंसु – ‘‘आगन्तुको आगन्त्वा यस्स अत्थतफलके निसीदति, तं गहेत्वा फलकसामिकस्सेव ¶ गेहे पतिट्ठपेहि, तस्स पादपरिकम्मपिट्ठिपरिकम्मपानीयखादनीयभोजनीयसयनानि सब्बानि फलकसामिकस्सेव भारो भविस्सती’’ति. हत्थी आगतागतं गहेत्वा फलकसामिकस्सेव घरं नेति. सो तस्स तं दिवसं कत्तब्बं करोति. मघो सालाय अविदूरे कोविळाररुक्खं रोपेत्वा तस्स मूले पासाणफलकं अत्थरि. सालं पविट्ठपविट्ठा जना कण्णिकं ओलोकेत्वा अक्खरानि वाचेत्वा, ‘‘सुधम्मा नामेसा साला’’ति वदन्ति. तेत्तिंसजनानं नामं न पञ्ञायति. नन्दा चिन्तेसि – ‘‘इमे सालं करोन्ता अम्हे अपत्तिका करिंसु, सुधम्मा ¶ पन अत्तनो ब्यत्तताय कण्णिकं कत्वा पत्तिका जाता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि ¶ – ‘‘सालं आगतागतानं पानीयञ्चेव न्हानोदकञ्च लद्धुं वट्टति, पोक्खरणिं खणापेस्सामी’’ति. सा पोक्खरणिं कारेसि. चित्ता चिन्तेसि – ‘‘सुधम्माय कण्णिका दिन्ना, नन्दाय पोक्खरणी कारिता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि – ‘‘सालं आगतागतेहि पानीयं पिवित्वा न्हत्वा गमनकालेपि मालं पिलन्धित्वा गन्तुं वट्टति, पुप्फारामं कारापेस्सामी’’ति. सा रमणीयं पुप्फारामं कारेसि. येभुय्येन तस्मिं आरामे ‘‘असुको नाम पुप्फूपगफलूपगरुक्खो नत्थी’’ति नाहोसि.
सुजा पन ‘‘अहं मघस्स मातुलधीता चेव पादपरिचारिका च, एतेन कतं कम्मं मय्हमेव, मया कतं एतस्सेवा’’ति चिन्तेत्वा, किञ्चि अकत्वा अत्तभावमेव मण्डयमाना कालं वीतिनामेसि. मघोपि मातापितुउपट्ठानं कुले जेट्ठापचायनकम्मं सच्चवाचं अफरुसवाचं अपि, सुणवाचं मच्छेरविनयं अक्कोधनन्ति इमानि सत्त वतपदानि पूरेत्वा –
‘‘मातापेत्तिभरं ¶ जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु ‘सप्पुरिसो’इती’’ति. (सं. नि. १.२५७) –
एवं पसंसियभावं आपज्जित्वा जीवितपरियोसाने तावतिंसभवने सक्को देवराजा हुत्वा निब्बत्ति, तेपिस्स सहायका तत्थेव ¶ निब्बत्तिंसु, वड्ढकी विस्सकम्मदेवपुत्तो हुत्वा निब्बत्ति. तदा तावतिंसभवने असुरा वसन्ति. ते ‘‘अभिनवा देवपुत्ता निब्बत्ता’’ति दिब्बपानं सज्जयिंसु. सक्को अत्तनो परिसाय कस्सचि अपिवनत्थाय सञ्ञमदासि. असुरा दिब्बपानं पिवित्वा मज्जिंसु. सक्को ‘‘किं मे इमेहि साधारणेन रज्जेना’’ति अत्तनो परिसाय सञ्ञं दत्वा ते पादेसु गाहापेत्वा महासमुद्दे खिपापेसि. ते अवंसिरा समुद्दे पतिंसु. अथ नेसं पुञ्ञानुभावेन सिनेरुनो हेट्ठिमतले असुरविमानं नाम निब्बत्ति, चित्तपाटलि नाम निब्बत्ति.
देवासुरसङ्गामे पन असुरेसु पराजितेसु दसयोजनसहस्सं तावतिंसदेवनगरं नाम निब्बत्ति. तस्स पन नगरस्स पाचीनपच्छिमद्वारानं अन्तरा दसयोजनसहस्सं होति, तथा दक्खिणुत्तरद्वारानं. तं खो पन नगरं द्वारसहस्सयुत्तं अहोसि आरामपोक्खरणिपटिमण्डितं. तस्स ¶ मज्झे सालाय ¶ निस्सन्देन तियोजनसतुब्बेधेहि धजेहि पटिमण्डितो सत्तरतनमयो सत्तयोजनसतुब्बेधो वेजयन्तो नाम पासादो उग्गञ्छि. सुवण्णयट्ठीसु मणिधजा अहेसुं, मणियट्ठीसु सुवण्णधजा; पवाळयट्ठीसु मुत्तधजा, मुत्तयट्ठीसु पवाळधजा; सत्तरतनमयासु यट्ठीसु सत्तरतनधजा, मज्झे ठितो धजो तियोजनसतुब्बेधो अहोसि. इति सालाय निस्सन्देन योजनसहस्सुब्बेधो पासादो सत्तरतनमयोव हुत्वा निब्बत्ति, कोविळाररुक्खस्स निस्सन्देन समन्ता तियोजनसतपरिमण्डलो पारिच्छत्तको निब्बत्ति, पासाणफलकस्स निस्सन्देन पारिच्छत्तकमूले दीघतो सट्ठियोजना पुथुलतो पण्णासयोजना बहलतो पञ्चदसयोजना जयसुमनरत्तकम्बलवण्णा पण्डुकम्बलसिला निब्बत्ति. तत्थ निसिन्नकाले उपड्ढकायो पविसति, उट्ठितकाले ऊनं परिपूरति.
हत्थी पन एरावणो नाम देवपुत्तो हुत्वा निब्बत्ति. देवलोकस्मिञ्हि तिरच्छानगता न होन्ति. तस्मा सो उय्यानकीळाय निक्खमनकाले अत्तभावं विजहित्वा दियड्ढयोजनसतिको एरावणो नाम हत्थी अहोसि. सो तेत्तिंसजनानं अत्थाय तेत्तिंस कुम्भे मापेसि ¶ आवट्टेन तिगावुतअड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्कस्स अत्थाय सुदस्सनं नाम तिंसयोजनिकं कुम्भं मापेसि. तस्स उपरि द्वादसयोजनिको रतनमण्डपो ¶ होति. तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति. परियन्ते किङ्किणिकजालं ओलम्बति. यस्स मन्दवातेरितस्स पञ्चङ्गिकतूरियसद्दसंमिस्सो दिब्बगीतसद्दो विय रवो निच्छरति. मण्डपमज्झे सक्कस्सत्थाय योजनिको मणिपल्लङ्को पञ्ञत्तो होति, तत्थ सक्को निसीदि. तेत्तिंस देवपुत्ता अत्तनो कुम्भे रतनपल्लङ्के निसीदिंसु. तेत्तिंसाय कुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ते मापेसि. तेसु एकेको पण्णासयोजनायामो, एकेकस्मिञ्चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिनीगच्छानि, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्मिं पुप्फे सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्चन्ति. एवं समन्ता पण्णासयोजनठानेसु हत्थिदन्तेसुयेव नटसमज्जा होन्ति. एवं महन्तं यसं अनुभवन्तो सक्को देवराजा विचरति.
सुधम्मापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति. तस्सा सुधम्मा नाम नव योजनसतिका देवसभा निब्बत्ति. ततो रमणीयतरं किर अञ्ञं ठानं नाम नत्थि ¶ , मासस्स अट्ठ दिवसे धम्मस्सवनं तत्थेव होति. यावज्जतना अञ्ञतरं रमणीयं ठानं दिस्वा, ‘‘सुधम्मा देवसभा विया’’ति वदन्ति. नन्दापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति, तस्सा पञ्चयोजनसतिका नन्दा नाम पोक्खरणी निब्बत्ति. चित्तापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति ¶ , तस्सापि पञ्चयोजनसतिकं चित्तलतावनं नाम निब्बत्ति, तत्थ उप्पन्नपुब्बनिमित्ते देवपुत्ते नेत्वा मोहयमाना विचरन्ति. सुजा पन कालं कत्वा एकिस्सा गिरिकन्दराय एका बकसकुणिका हुत्वा निब्बत्ति. सक्को अत्तनो परिचारिका ओलोकेन्तो ‘‘सुधम्मा इधेव निब्बत्ता, तथा नन्दा च चित्ता च, सुजा नु खो कुहिं निब्बत्ता’’ति चिन्तेन्तो तं तत्थ निब्बत्तं दिस्वा, ‘‘बाला किञ्चि पुञ्ञं अकत्वा इदानि तिरच्छानयोनियं निब्बत्ता, इदानि पन तं पुञ्ञं कारेत्वा इधानेतुं वट्टती’’ति अत्तभावं विजहित्वा अञ्ञातकवेसेन तस्सा ¶ सन्तिकं गन्त्वा, ‘‘किं करोन्ती इध विचरसी’’ति पुच्छि. ‘‘को पन त्वं, सामी’’ति? ‘‘अहं ते सामिको मघो’’ति. ‘‘कुहिं निब्बत्तोसि, सामी’’ति? ‘‘अहं तावतिंसदेवलोके निब्बत्तो’’. ‘‘तव सहायिकानं पन निब्बत्तट्ठानं जानासी’’ति? ‘‘न जानामि, सामी’’ति. ‘‘तापि ममेव सन्तिके निब्बत्ता, पस्सिस्ससि ता सहायिका’’ति. ‘‘कथाहं तत्थ गमिस्सामी’’ति? सक्को ‘‘अहं तं तत्थ नेस्सामी’’ति वत्वा हत्थतले ठपेत्वा देवलोकं नेत्वा नन्दाय पोक्खरणिया तीरे विस्सज्जेत्वा इतरासं तिस्सन्नं आरोचेसि – ‘‘तुम्हाकं सहायिकं सुजं पस्सिस्सथा’’ति. ‘‘कुहिं सा, देवा’’ति ¶ ? ‘‘नन्दाय पोक्खरणिया तीरे ठिता’’ति आह. ता तिस्सोपि गन्त्वा, ‘‘अहो अय्याय एवरूपं अत्तभावमण्डनस्स फलं, इदानिस्सा तुण्डं पस्सथ, पादे पस्सथ, जङ्घा पस्सथ, सोभति वतस्सा अत्तभावो’’ति केळिं कत्वा पक्कमिंसु.
पुन सक्को तस्सा सन्तिकं गन्त्वा, ‘‘दिट्ठा ते सहायिका’’ति वत्वा ‘‘दिट्ठा मं उप्पण्डेत्वा गता, तत्थेव मं नेही’’ति वुत्ते तं तत्थेव नेत्वा उदके विस्सज्जेत्वा, ‘‘दिट्ठा ते तासं सम्पत्ती’’ति पुच्छि. ‘‘दिट्ठा, देवा’’ति? ‘‘तयापि तत्थ निब्बत्तनूपायं कातुं वट्टती’’ति. ‘‘किं करोमि, देवा’’ति? ‘‘मया दिन्नं ओवादं रक्खिस्ससी’’ति. ‘‘रक्खिस्सामि, देवा’’ति. अथस्सा पञ्च सीलानि दत्वा, ‘‘अप्पमत्ता रक्खाही’’ति वत्वा पक्कामि. सा ततो पट्ठाय सयंमतमच्छकेयेव परियेसित्वा खादति. सक्को कतिपाहच्चयेन तस्सा वीमंसनत्थाय गन्त्वा, वालुकापिट्ठे मतमच्छको विय हुत्वा उत्तानो निपज्जि. सा तं दिस्वा ‘‘मतमच्छको’’ति सञ्ञाय अग्गहेसि. मच्छो गिलनकाले नङ्गुट्ठं चालेसि. सा ‘‘सजीवमच्छको’’ति उदके विस्सज्जेसि. सो थोकं वीतिनामेत्वा पुन तस्सा पुरतो उत्तानो हुत्वा निपज्जि. पुन सा ‘‘मतमच्छको’’ति सञ्ञाय गहेत्वा गिलनकाले अग्गनङ्गुट्ठं चालेसि. तं दिस्वा ‘‘सजीवमच्छो’’ति विस्सज्जेसि. एवं तिक्खत्तुं वीमंसित्वा ‘‘साधुकं सीलं रक्खती’’ति अत्तानं जानापेत्वा ‘‘अहं तव वीमंसनत्थाय आगतो, साधुकं सीलं रक्खसि, एवं रक्खमाना ¶ न चिरस्सेव मम सन्तिके निब्बत्तिस्ससि, अप्पमत्ता होही’’ति वत्वा पक्कामि.
सा ¶ ¶ ततो पट्ठाय पन सयंमतमच्छं लभति वा, न वा. अलभमाना कतिपाहच्चयेनेव सुस्सित्वा कालं कत्वा तस्स सीलस्स फलेन बाराणसियं कुम्भकारस्स धीता हुत्वा निब्बत्ति. अथस्सा पन्नरससोळसवस्सुद्देसिककाले सक्को ‘‘कुहिं नु खो सा निब्बत्ता’’ति आवज्जेन्तो दिस्वा, ‘‘इदानि मया तत्थ गन्तुं वट्टती’’ति एळालुकवण्णेन पञ्ञायमानेहि सत्तहि रतनेहि यानकं पूरेत्वा तं पाजेन्तो बाराणसिं पविसित्वा, ‘‘अम्मताता, एळालुकानि गण्हथ गण्हथा’’ति उग्घोसेन्तो वीथिं पटिपज्जि. मुग्गमासादीनि गहेत्वा आगते पन ‘‘मूलेन न देमी’’ति वत्वा, ‘‘कथं देसी’’ति वुत्ते, ‘‘सीलरक्खिकाय इत्थिया दम्मी’’ति आह. ‘‘सीलं नाम, सामि, कीदिसं, किं काळं, उदाहु नीलादिवण्ण’’न्ति? ‘‘तुम्हे ‘सीलं कीदिस’न्तिपि न जानाथ, किमेव नं रक्खिस्सथ, सीलरक्खिकाय पन दस्सामी’’ति. ‘‘सामि, एसा कुम्भकारस्स धीता ‘सीलं रक्खामी’ति विचरति, एतिस्सा देही’’ति. सापि नं ‘‘तेन हि मय्हं देहि, सामी’’ति आह. ‘‘कासि त्व’’न्ति? ‘‘अहं अविजहितपञ्चसीला’’ति. ‘‘तुय्हमेवेतानि ¶ मया आनीतानी’’ति यानकं पाजेन्तो तस्सा घरं गन्त्वा अञ्ञेहि अनाहरियं कत्वा एळालुकवण्णेन देवदत्तियं धनं दत्वा अत्तानं जानापेत्वा, ‘‘इदं ते जीवितवुत्तिया धनं, पञ्चसीलानि अखण्डादीनि कत्वा रक्खाही’’ति वत्वा पक्कामि.
सापि ततो चवित्वा असुरभवने असुरजेट्ठकस्स धीता हुत्वा सक्कस्स वेरिघरे निब्बत्ति. द्वीसु पन अत्तभावेसु सीलस्स सुरक्खितत्ता अभिरूपा अहोसि सुवण्णवण्णा असाधारणाय रूपसिरिया समन्नागता. वेपचित्तिअसुरिन्दो आगतागतानं असुरानं ‘‘तुम्हे मम धीतु अनुच्छविका न होथा’’ति तं कस्सचि अदत्वा, ‘‘मम धीता अत्तनाव अत्तनो अनुच्छविकं सामिकं गहेस्सती’’ति असुरबलं सन्निपातापेत्वा, ‘‘तुय्हं अनुच्छविकं सामिकं गण्हा’’ति तस्सा, हत्थे पुप्फदामं अदासि. तस्मिं खणे सक्को तस्सा निब्बत्तट्ठानं ओलोकेन्तो तं पवत्तिं ञत्वा, ‘‘इदानि मया गन्त्वा तं आनेतुं वट्टती’’ति महल्लकअसुरवण्णं निम्मिनित्वा गन्त्वा परिसपरियन्ते अट्ठासि. सापि इतो चितो च ओलोकेन्ती तं दिट्ठमत्ताव पुब्बसन्निवासवसेन उप्पन्नेन पेमेन महोघेनेव अज्झोत्थटहदया हुत्वा, ‘‘एसो मे सामिको’’ति तस्स उपरि पुप्फदामं खिपि ¶ . असुरा ‘‘अम्हाकं राजा एत्तकं कालं धीतु अनुच्छविकं अलभित्वा इदानि लभि, अयमेवस्स धीतु पितामहतो महल्लको अनुच्छविको’’ति लज्जमाना ¶ अपक्कमिंसु. सक्कोपि तं हत्थे गहेत्वा ‘‘सक्कोहमस्मी’’ति नदित्वा आकासे पक्खन्दि. असुरा ‘‘वञ्चितम्हा जरसक्केना’’ति तं अनुबन्धिंसु. मातलि, सङ्गाहको वेजयन्तरथं आहरित्वा अन्तरामग्गे अट्ठासि. सक्को तं तत्थ आरोपेत्वा देवनगराभिमुखो पायासि. अथस्स सिप्पलिवनं सम्पत्तकाले रथसद्दं सुत्वा भीता गरुळपोतका ¶ विरविंसु. तेसं सद्दं सुत्वा सक्को मातलिं पुच्छि – ‘‘के एते विरवन्ती’’ति? ‘‘गरुळपोतका, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘रथसद्दं सुत्वा मरणभयेना’’ति. ‘‘मं एकं निस्साय एत्तको दिजो रथवेगेन विचुण्णितो मा नस्सि, निवत्तेहि रथ’’न्ति. सोपि सिन्धवसहस्सस्स दण्डकसञ्ञं दत्वा रथं निवत्तेसि. तं दिस्वा असुरा ‘‘जरसक्को असुरपुरतो पट्ठाय पलायन्तो इदानि रथं निवत्तेसि, अद्धा तेन उपत्थम्भो लद्धो भविस्सती’’ति निवत्तेत्वा आगमनमग्गेनेव असुरपुरं पविसित्वा पुन सीसं न उक्खिपिंसु.
सक्कोपि सुजं असुरकञ्ञं देवनगरं नेत्वा अड्ढतेय्यानं अच्छराकोटीनं जेट्ठिकट्ठाने ठपेसि. सा सक्कं वरं याचि – ‘‘महाराज, मम इमस्मिं देवलोके मातापितरो वा भातिकभगिनियो वा नत्थि, यत्थ यत्थ गच्छसि, तत्थ तत्थ मं गहेत्वाव ¶ गच्छेय्यासी’’ति. सो ‘‘साधू’’ति तस्सा पटिञ्ञं अदासि. ततो पट्ठाय चित्तपाटलिया पुप्फिताय असुरा ‘‘अम्हाकं निब्बत्तट्ठाने दिब्बपारिच्छत्तकस्स पुप्फनकालो’’ति युद्धत्थाय सग्गं अभिरुहन्ति. सक्को हेट्ठासमुद्दे नागानं आरक्खं अदासि, ततो सुपण्णानं, ततो कुम्भण्डानं, ततो यक्खानं. ततो चतुन्नं महाराजानं. सब्बूपरि पन उपद्दवनिवत्तनत्थाय देवनगरद्वारेसु वजिरहत्था इन्दपटिमा ठपेसि. असुरा नागादयो जिनित्वा आगतापि इन्दपटिमा दूरतो दिस्वा ‘‘सक्को निक्खन्तो’’ति पलायन्ति. एवं, महालि, मघो माणवो अप्पमादपटिपदं पटिपज्जि. एवं अप्पमत्तो पनेस एवरूपं इस्सरियं पत्वा द्वीसु देवलोकेसु रज्जं कारेसि. अप्पमादो नामेस बुद्धादीहि पसत्थो. अप्पमादञ्हि निस्साय सब्बेसम्पि लोकियलोकुत्तरानं विसेसानं अधिगमो होतीति वत्वा इमं गाथमाह –
‘‘अप्पमादेन ¶ मघवा, देवानं सेट्ठतं गतो;
अप्पमादं पसंसन्ति, पमादो गरहितो सदा’’ति.
तत्थ अप्पमादेनाति मचलगामे भूमिप्पदेससोधनं आदिं कत्वा कतेन अप्पमादेन. मघवाति इदानि ‘‘मघवा’’तिपञ्ञातो मघो माणवो द्विन्नं देवलोकानं राजभावेन देवानं सेट्ठतं गतो. पसंसन्तीति बुद्धादयो पण्डिता अप्पमादमेव थोमेन्ति ¶ वण्णयन्ति. किं कारणा? सब्बेसं लोकियलोकुत्तरानं विसेसानं पटिलाभकारणत्ता. पमादो गरहितो सदाति पमादो पन तेहि अरियेहि निच्चं गरहितो निन्दितो. किं कारणा? सब्बविपत्तीनं मूलभावतो. मनुस्सदोभग्गं वा हि अपायुप्पत्ति वा सब्बा पमादमूलिकायेवाति.
गाथापरियोसाने ¶ महालि लिच्छवी सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि बहू सोतापन्नादयो जाताति.
मघवत्थु सत्तमं.
८. अञ्ञतरभिक्खुवत्थु
अप्पमादरतो भिक्खूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.
सो किर सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा अरञ्ञं पविसित्वा घटेन्तो वायमन्तो अरहत्तं पत्तुं नासक्खि. सो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति ततो निक्खमित्वा सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे महन्तं दावग्गिं उट्ठितं दिस्वा वेगेन एकं मुण्डपब्बतमत्थकं अभिरुय्ह निसिन्नो अरञ्ञं ¶ डय्हमानं अग्गिं दिस्वा आरम्मणं गण्हि – ‘‘यथा अयं अग्गि महन्तानि च खुद्दकानि च उपादानानि डहन्तो गच्छति, एवं अरियमग्गञाणग्गिनापि महन्तानि च खुद्दकानि च संयोजनानि डहन्तेन गन्तब्बं भविस्सती’’ति. सत्था गन्धकुटियं निसिन्नोव तस्स चित्ताचारं ञत्वा, ‘‘एवमेव, भिक्खु, महन्तानिपि खुद्दकानिपि उपादानानि विय इमेसं सत्तानं अब्भन्तरे उप्पज्जमानानि अणुंथूलानि संयोजनानि, तानि ¶ ञाणग्गिना झापेत्वा अभब्बुप्पत्तिकानि कातुं वट्टती’’ति वत्वा ओभासं विस्सज्जेत्वा तस्स भिक्खुनो अभिमुखे निसिन्नो विय पञ्ञायमानो इमं ओभासगाथमाह –
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
संयोजनं अणुं थूलं, डहं अग्गीव गच्छती’’ति.
तत्थ अप्पमादरतोति अप्पमादे रतो अभिरतो, अप्पमादेन वीतिनामेन्तोति अत्थो. पमादे भयदस्सि वाति निरयुप्पत्तिआदिकं पमादे भयं भयतो पस्सन्तो, तासं वा उप्पत्तीनं मूलत्ता पमादं भयतो पस्सन्तो. संयोजनन्ति वट्टदुक्खेन सद्धिं योजनं बन्धनं पजानं वट्टे ओसीदापनसमत्थं दसविधं संयोजनं. अणुं थूलन्ति महन्तञ्च खुद्दकञ्च. डहं अग्गीव गच्छतीति यथा अयं अग्गी एतं महन्तञ्च ¶ खुद्दकञ्च उपादानं डहन्तोव गच्छति. एवमेसो ¶ अप्पमादरतो भिक्खु अप्पमादाधिगतेन ञाणग्गिना एतं संयोजनं डहन्तो अभब्बुप्पत्तिकं करोन्तो गच्छतीति अत्थो.
गाथापरियोसाने सो भिक्खु यथानिसिन्नोव सब्बसंयोजनानि झापेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा आकासेनागन्त्वा तथागतस्स सुवण्णवण्णं सरीरं थोमेत्वा वण्णेत्वा वन्दमानोव पक्कामीति.
अञ्ञतरभिक्खुवत्थु अट्ठमं.
९. निगमवासितिस्सत्थेरवत्थु
अप्पमादरतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो निगमवासितिस्सत्थेरं नाम आरब्भ कथेसि.
एकस्मिञ्हि सावत्थितो अविदूरे निगमगामे जातसंवड्ढो एको कुलपुत्तो सत्थु सासने पब्बजित्वा लद्धूपसम्पदो ‘‘निगमवासितिस्सत्थेरो नाम अप्पिच्छो सन्तुट्ठो पविवित्तो आरद्धवीरियो’’ति पञ्ञायि. सो निबद्धं ञातिगामेयेव पिण्डाय विचरति. अनाथपिण्डिकादीसु महादानानि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि ¶ सावत्थिं नागच्छति. भिक्खू ‘‘अयं निगमवासितिस्सत्थेरो उट्ठाय समुट्ठाय ञातिसंसट्ठो विहरति, अनाथपिण्डिकादीसु महादानादीनि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि नेव आगच्छती’’ति कथं समुट्ठापेत्वा ¶ सत्थु आरोचयिंसु. सत्था तं पक्कोसापेत्वा, ‘‘सच्चं किर त्वं, भिक्खु, एवं करोसी’’ति पुच्छित्वा, ‘‘नत्थि, भन्ते, मय्हं ञातिसंसग्गो, अहं एते मनुस्से निस्साय अज्झोहरणीयमत्तं आहारं लभामि लूखे वा पणीते वा. यापनमत्ते लद्धे पुन किं आहारपरियेसनेनाति न गच्छामि, ञातीहि पन मे संसग्गो नाम नत्थि, भन्ते’’ति वुत्ते सत्था पकतियापि तस्स अज्झासयं विजानन्तो – ‘‘साधु साधु, भिक्खू’’ति तस्स साधुकारं दत्वा, ‘‘अनच्छरियं खो पनेतं भिक्खु, यं त्वं मादिसं आचरियं लभित्वा अप्पिच्छो अहोसि. अयञ्हि अप्पिच्छता नाम मम तन्ति, मम पवेणी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि –
अतीते हिमवन्ते गङ्गातीरे एकस्मिं उदुम्बरवने अनेकसहस्सा सुवा वसिंसु. तत्रेको सुवराजा ¶ अत्तनो निवासरुक्खस्स फलेसु खीणेसु यं यदेव अवसिट्ठं होति अङ्कुरो वा पत्तं वा तचो वा, तं तं खादित्वा गङ्गायं पानीयं पिवित्वा परमप्पिच्छो सन्तुट्ठो हुत्वा अञ्ञत्थ न गच्छति. तस्स अप्पिच्छसन्तुट्ठभावगुणेन सक्कस्स भवनं कम्पि. सक्को आवज्जमानो तं दिस्वा तस्स वीमंसनत्थं अत्तनो आनुभावेन तं रुक्खं सुक्खापेसि. रुक्खो ओभग्गो खाणुमत्तो छिद्दावछिद्दोव हुत्वा वाते पहरन्ते आकोटितो विय सद्दं निच्छारेन्तो अट्ठासि. तस्स छिद्देहि चुण्णानि निक्खमन्ति. सुवराजा ¶ तानि खादित्वा गङ्गायं पानीयं पिवित्वा अञ्ञत्थ अगन्त्वा वातातपं अगणेत्वा उदुम्बरखाणुमत्थके निसीदति. सक्को तस्स परमप्पिच्छभावं ञत्वा, ‘‘मित्तधम्मगुणं कथापेत्वा वरमस्स दत्वा उदुम्बरं अमतफलं कत्वा आगमिस्सामी’’ति एको हंसराजा हुत्वा सुजं असुरकञ्ञं पुरतो कत्वा उदुम्बरवनं गन्त्वा अविदूरे एकस्स रुक्खस्स साखाय निसीदित्वा तेन सद्धिं कथेन्तो इमं गाथमाह –
‘‘सन्ति रुक्खा हरिपत्ता, दुमानेकफला बहू;
कस्मा नु सुक्खे कोळापे, सुवस्स निरतो मनो’’ति. (जा. १.९.३०);
सब्बं ¶ सुवजातकं नवकनिपाते आगतनयेनेव वित्थारेतब्बं. अट्ठुप्पत्तियेव हि तत्थ च इध च नाना, सेसं तादिसमेव. सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा सक्को आनन्दो अहोसि, सुवराजा अहमेवा’’ति वत्वा, ‘‘एवं, भिक्खवे, अप्पिच्छता नामेसा मम तन्ति, मम पवेणी, अनच्छरिया मम पुत्तस्स निगमवासितिस्सस्स मादिसं आचरियं लभित्वा अप्पिच्छता, भिक्खुना नाम निगमवासितिस्सेन विय अप्पिच्छेनेव भवितब्बं. एवरूपो हि भिक्खु अभब्बो समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय, अञ्ञदत्थु निब्बानस्सेव सन्तिके होती’’ति वत्वा इमं गाथमाह –
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति.
तत्थ अभब्बो परिहानायाति सो एवरूपो भिक्खु समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय ¶ अभब्बो, नापि पत्तेहि परिहायति, न अप्पत्तानि न पापुणाति. निब्बानस्सेव सन्तिकेति किलेसपरिनिब्बानस्सपि अनुपादापरिनिब्बानस्सापि सन्तिकेयेवाति.
गाथापरियोसाने ¶ निगमवासितिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. अञ्ञेपि बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.
निगमवासितिस्सत्थेरवत्थु नवमं.
अप्पमादवग्गवण्णना निट्ठिता. दुतियो वग्गो.
३. चित्तवग्गो
१. मेघियत्थेरवत्थु
फन्दनं ¶ ¶ ¶ चपलं चित्तन्ति इमं धम्मदेसनं सत्था चालिकाय पब्बते विहरन्तो आयस्मन्तं मेघियं आरब्भ कथेसि.
तस्स वत्थुं विभावनत्थं सब्बं मेघियसुत्तन्तं (उदा. ३१) वित्थारेतब्बं. सत्था पन तीहि वितक्केहि अन्वासत्तताय तस्मिं अम्बवने पधानं अनुयुञ्जितुं असक्कुणित्वा आगतं मेघियत्थेरं आमन्तेत्वा, ‘‘अतिभारियं ते, मेघिय, कतं ‘आगमेहि ताव, मेघिय, एककोम्हि याव अञ्ञोपि कोचि भिक्खु आगच्छती’ति मं याचन्तं एककं पहाय गच्छन्तेन भिक्खुना नाम एवं चित्तवसिकेन भवितुं न वट्टति, चित्तं नामेतं लहुकं, तं अत्तनो वसे वत्तेतुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –
‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयं;
उजुं करोति मेधावी, उसुकारोव तेजनं.
‘‘वारिजोव थले खित्तो, ओकमोकतउब्भतो;
परिप्फन्दतिदं चित्तं, मारधेय्यं पहातवे’’ति.
तत्थ ¶ फन्दनन्ति रूपादीसु आरम्मणेसु विप्फन्दमानं. चपलन्ति एकइरियापथेन असण्ठहन्तो गामदारको विय एकस्मिं आरम्मणे असण्ठहनतो चपलं. चित्तन्ति विञ्ञाणं, भूमिवत्थुआरम्मणकिरियादिविचित्तताय पनेतं ‘‘चित्त’’न्ति वुत्तं. दूरक्खन्ति किट्ठसम्बाधे ठाने किट्ठखादकगोणं विय एकेकस्मिं सप्पायारम्मणेयेव दुट्ठपनतो दूरक्खं. दुन्निवारयन्ति विसभागारम्मणं गच्छन्तं पटिसेधेतुं दुक्खत्ता दुन्निवारयं. उसुकारोव तेजनन्ति यथा नाम उसुकारो अरञ्ञतो एकं वङ्कदण्डकं आहरित्वा नित्तचं कत्वा कञ्जियतेलेन मक्खेत्वा अङ्गारकपल्ले तापेत्वा रुक्खालके उप्पीळेत्वा निवङ्कं उजुं वालविज्झनयोग्गं करोति, कत्वा च ¶ पन राजराजमहामत्तानं सिप्पं दस्सेत्वा महन्तं सक्कारसम्मानं लभति, एवमेव ¶ मेधावी पण्डितो विञ्ञू पुरिसो फन्दनादिसभावमेतं चित्तं धुतङ्गारञ्ञावासवसेन, नित्तचं अपगतओळारिककिलेसं कत्वा सद्धासिनेहेन तेमेत्वा कायिकचेतसिकवीरियेन तापेत्वा समथविपस्सनालके उप्पीळेत्वा उजुं अकुटिलं निब्बिसेवनं करोति, कत्वा च पन सङ्खारे सम्मसित्वा महन्तं अविज्जक्खन्धं पदालेत्वा, ‘‘तिस्सो विज्जा, छ अभिञ्ञा, नव लोकुत्तरधम्मे’’ति इमं विसेसं हत्थगतमेव कत्वा अग्गदक्खिणेय्यभावं ¶ लभति.
वारिजोवाति मच्छो विय, थले खित्तोति हत्थेन वा पादेन वा जालादीनं वा अञ्ञतरेन थले छड्डितो. ओकमोकतउब्भतोति ‘‘ओकपुण्णेहि चीवरेही’’ति एत्थ (महाव. ३०६) उदकं ओकं, ‘‘ओकं पहाय अनिकेतसारी’’ति एत्थ (सु. नि. ८५०) आलयो, एत्थ उभयम्पि लब्भति. ‘‘ओकमोकतउब्भतो’’ति हि एत्थ ओकमोकतोति उदकसङ्खाता आलयाति अयमत्थो. उब्भतोति उद्धटो. परिप्फन्दतिदं चित्तन्ति यथा सो उदकालयतो उब्भतो थले खित्तो मच्छो उदकं अलभन्तो परिप्फन्दति, एवमिदं पञ्चकामगुणालयाभिरतं चित्तं ततो उद्धरित्वा मारधेय्यसङ्खातं वट्टं पहातुं विपस्सनाकम्मट्ठाने खित्तं कायिकचेतसिकवीरियेन सन्तापियमानं परिप्फन्दति, सण्ठातुं न सक्कोति. एवं सन्तेपि धुरं अनिक्खिपित्वा मेधावी पुग्गलो तं वुत्तनयेनेव उजुं कम्मनियं करोतीति अत्थो. अपरो नयो – इदं मारधेय्यं किलेसवट्टं अविजहित्वा ठितं चित्तं सो वारिजो विय परिप्फन्दति, तस्मा मारधेय्यं पहातवे, येन किलेसवट्टसङ्खातेन मारधेय्येनेव परिप्फन्दति, तं पहातब्बन्ति.
गाथापरियोसाने मेघियत्थेरो सोतापत्तिफले पतिट्ठितो, अञ्ञेपि बहू सोतापन्नादयो जाताति.
मेघियत्थेरवत्थु पठमं.
२. अञ्ञतरभिक्खुवत्थु
दुन्निग्गहस्स ¶ लहुनोति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.
कोसलरञ्ञो ¶ किर विजिते पब्बतपादे मातिकगामो नाम एको घनवासो गामो अहोसि. अथेकदिवसं सट्ठिमत्ता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा तं ¶ गामं गन्त्वा पिण्डाय पविसिंसु. अथ ने यो तस्स गामस्स सामिको मातिको नाम, तस्स माता दिस्वा गेहे निसीदापेत्वा नानग्गरसेन यागुभत्तेन परिविसित्वा, ‘‘भन्ते, कत्थ गन्तुकामा’’ति पुच्छि. ‘‘यथा फासुकट्ठानं महाउपासिके’’ति. सा ‘‘वस्सावासट्ठानं, अय्या, परियेसन्ति मञ्ञे’’ति ञत्वा पादमूले निपज्जित्वा, ‘‘सचे, अय्या, इमं तेमासं इध वसिस्सन्ति, अहं तीणि सरणानि, पञ्च सीलानि गहेत्वा उपोसथकम्मं करिस्सामी’’ति आह. भिक्खू ‘‘मयं इमं निस्साय भिक्खाय अकिलमन्ता भवनिस्सरणं कातुं सक्खिस्सामा’’ति अधिवासयिंसु. सा तेसं वसनट्ठानं विहारं पटिजग्गित्वा अदासि.
ते तत्थेव वसन्ता एकदिवसं सन्निपतित्वा अञ्ञमञ्ञं ओवदिंसु, ‘‘आवुसो, अम्हेहि पमादचारं चरितुं न वट्टति. अम्हाकञ्हि सकगेहं विय अट्ठ महानिरया विवटद्वारायेव, धरमानकबुद्धस्स खो पन सन्तिके कम्मट्ठानं गहेत्वा मयं आगता, बुद्धा च नाम पदानुपदिकं विचरन्तेनापि सठेन आराधेतुं न सक्का, यथाज्झासयेनेव आराधेतुं सक्का, अप्पमत्ता होथ, द्वीहि एकट्ठाने न ठातब्बं, न निसीदितब्बं, सायं खो पन थेरूपट्ठानकाले पातोव भिक्खाचारकाले एकतो भविस्साम, सेसकाले द्वे एकतो न भविस्साम, अपिच खो पन अफासुकेन भिक्खुना ¶ आगन्त्वा विहारमज्झे घण्डिया पहताय घण्डिसञ्ञाय आगन्त्वा तस्स भेसज्जं करिस्सामा’’ति.
तेसु एवं कतिकं कत्वा विहरन्तेसु एकदिवसं सा उपासिका सप्पितेलफाणितादीनि गाहापेत्वा दासदासिकम्मकरादीहि परिवुता सायन्हसमये तं विहारं गन्त्वा विहारमज्झे भिक्खू अदिस्वा, ‘‘कहं नु खो, अय्या, गता’’ति पुरिसे पुच्छित्वा, ‘‘अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु निसिन्ना भविस्सन्ति, अय्ये’’ति वुत्ते, ‘‘किं नु खो कत्वा दट्ठुं ¶ सक्खिस्सामी’’ति आह. अथ नं भिक्खुसङ्घस्स कतिकवत्तं जाननमनुस्सा आहंसु – ‘‘घण्डिया पहताय सन्निपतिस्सन्ति, अय्ये’’ति. सा च घण्डिं पहरापेसि. भिक्खू घण्डिसद्दं सुत्वा, ‘‘कस्सचि अफासुकं भविस्सती’’ति सकसकट्ठानेहि निक्खमित्वा विहारमज्झे सन्निपतिंसु. द्वेपि जना एकमग्गेनागता नाम नत्थि. उपासिका एकेकट्ठानतो एकेकमेव आगच्छन्तं दिस्वा, ‘‘मम पुत्तेहि अञ्ञमञ्ञं कलहो कतो भविस्सती’’ति चिन्तेत्वा भिक्खुसङ्घं वन्दित्वा पुच्छि – ‘‘कलहं नु खो, भन्ते, करित्था’’ति? ‘‘न करोम, महाउपासिके’’ति. ‘‘सचे वो, भन्ते, कलहो नत्थि, अथ कस्मा यथा अम्हाकं गेहं आगच्छन्ता सब्बे एकतोव आगच्छथ, एवं अनागन्त्वा एकेकट्ठानतो एकेकाव आगता’’ति? ‘‘महाउपासिके, एकेकस्मिं ठाने निसीदित्वा समणधम्मं करिम्हा’’ति. ‘‘को एस ¶ , भन्ते, समणधम्मो नामा’’ति? ‘‘द्वत्तिंसाकारे सज्झायं करोम, अत्तभावे च खयवयं पट्ठपेम, महाउपासिके’’ति. ‘‘किं पन, भन्ते, द्वत्तिंसाकारे सज्झायं कातुं, अत्तभावे च खयवयं पट्ठपेतुं तुम्हाकमेव वट्टति, उदाहु अम्हाकम्पीति, कस्सचिपि ¶ अवारितो एस धम्मो, महाउपासिके’’ति. ‘‘तेन हि, भन्ते, मय्हम्पि द्वत्तिंसाकारं देथ, अत्तभावे च खयवयपट्ठपनं आचिक्खथा’’ति. ‘‘तेन हि उग्गण्ह, महाउपासिके’’ति सब्बं उग्गण्हापेसुं.
सा ततो पट्ठाय द्वत्तिंसाकारे सज्झायं कत्वा अत्तनि खयवयं पट्ठपेत्वा तेहि भिक्खूहि पुरेतरमेव तयो मग्गे, तीणि च फलानि पापुणि. मग्गेनेव चस्सा चतस्सो पटिसम्भिदा लोकियअभिञ्ञा च आगमिंसु. सा मग्गफलसुखतो वुट्ठाय दिब्बचक्खुना ओलोकेत्वा, ‘‘कदा नु खो मम पुत्तेहि अयं धम्मो अधिगतो’’ति उपधारेन्ती सब्बेपिमे सरागा सदोसा समोहा झानविपस्सनामत्तम्पि तेसं नत्थि, ‘‘किं नु खो मय्हं पुत्तानं अरहत्तस्स उपनिस्सयो अत्थि, नत्थी’’ति आवज्जेत्वा, ‘‘अत्थी’’ति दिस्वा, ‘‘सेनासनसप्पायं नु खो अत्थि, नत्थी’’ति आवज्जेत्वा तम्पि दिस्वा, ‘‘पुग्गलसप्पायं नु खो लभन्ति, न लभन्ती’’ति आवज्जेसि, पुग्गलसप्पायम्पि दिस्वा, ‘‘आहारसप्पायं नु खो लभन्ति, न लभन्ती’’ति उपधारेन्ती ‘‘आहारसप्पायं नेसं नत्थी’’ति दिस्वा ततो पट्ठाय नानाविधं यागुं, अनेकप्पकारं खज्जकं, नानग्गरसञ्च भोजनं सम्पादेत्वा गेहे भिक्खू निसीदापेत्वा दक्खिणोदकं दत्वा, ‘‘भन्ते ¶ , तुम्हाकं यं यं रुच्चति, तं तं गहेत्वा परिभुञ्जथा’’ति निय्यादेसि. ते यथारुचि यागुआदीनि गहेत्वा परिभुञ्जन्ति. तेसं सप्पायाहारं लभन्तानं चित्तं एकग्गं अहोसि.
ते एकग्गेन चित्तेन विपस्सनं वड्ढेत्वा न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा चिन्तयिंसु – ‘‘अहो महाउपासिका अम्हाकं पतिट्ठा जाता, सचे मयं सप्पायाहारं न लभिम्ह, न नो मग्गफलपटिवेधो अभविस्स, इदानि वुट्ठवस्सा पवारेत्वा सत्थु ¶ सन्तिकं गमिस्सामा’’ति. ते ‘‘सत्थारं दट्ठुकामम्हा’’ति महाउपासिकं आपुच्छिंसु. ‘‘महाउपासिका साधु, अय्या’’ति. ते अनुगन्त्वा पुनपि, ‘‘भन्ते, अम्हे ओलोकेय्याथा’’ति बहूनि पियवचनानि वत्वा पटिनिवत्ति. तेपि खो भिक्खू सावत्थिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, न च पिण्डकेन किलमित्था’’ति वुत्ते ‘‘खमनीयं, भन्ते, यापनीयं, भन्ते, पिण्डकेन पन नेव किलमिम्ह. अम्हाकञ्हि मातिकमाता नामेका उपासिका चित्ताचारं ञत्वा, ‘अहो वत नो एवरूपं नाम ¶ आहारं पटियादेय्या’ति चिन्तिते यथाचिन्तितं आहारं पटियादेत्वा अदासी’’ति तस्सा गुणकथं कथयिंसु.
अञ्ञतरो भिक्खु तस्सा गुणकथं सुत्वा तत्थ गन्तुकामो हुत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘भन्ते, तं गामं गमिस्सामी’’ति सत्थारं आपुच्छित्वा जेतवनतो निक्खमित्वा अनुपुब्बेन तं गामं पत्वा विहारं पविसनदिवसेयेव चिन्तेसि – ‘‘अयं किर उपासिका चिन्तितचिन्तितं जानाति, अहञ्च मग्गकिलन्तो विहारं पटिजग्गितुं न सक्खिस्सामि, अहो वत मे विहारपटिजग्गकं मनुस्सं पेसेय्या’’ति. उपासिका गेहे निसिन्नाव आवज्जेन्ती तमत्थं ञत्वा, ‘‘गच्छ, विहारं पटिजग्गित्वा एही’’ति मनुस्सं पेसेसि. इतरोपि पानीयं पिवितुकामो ‘‘अहो वत मे सक्खरपानकं कत्वा पेसेय्या’’ति चिन्तेसि. उपासिका तम्पि पेसेसि. सो पुनदिवसे ‘‘पातोव सिनिद्धयागुं मे सउत्तरिभङ्गं पेसेतू’’ति चिन्तेसि. उपासिका तथा अकासि ¶ . सो यागुं पिवित्वा, ‘‘अहो वत मे एवरूपं खज्जकं पेसेय्या’’ति चिन्तेसि. उपासिका तम्पि पेसेसि. सो चिन्तेसि – ‘‘अयं उपासिका मया सब्बं चिन्तितचिन्तितं पेसेसि, अहं ¶ एतं दट्ठुकामो, अहो वत मे नानग्गरसभोजनं गाहापेत्वा सयमेव आगच्छेय्या’’ति. उपासिका ‘‘मम पुत्तो मं दट्ठुकामो, आगमनं मे पच्चासीसती’’ति भोजनं गाहापेत्वा विहारं गन्त्वा तस्स अदासि. सो कतभत्तकिच्चो ‘‘मातिकमाता नाम त्वं, महाउपासिके’’ति पुच्छि. ‘‘आम, ताता’’ति. ‘‘त्वं परचित्तं जानासी’’ति? ‘‘किं मं पुच्छसि, ताता’’ति? ‘‘मया चिन्तितचिन्तितं सब्बमकासि, तेन तं पुच्छामी’’ति. ‘‘परचित्तजाननकभिक्खू बहू, ताता’’ति? ‘‘नाहं अञ्ञे पुच्छामि, तुवं पुच्छामि, उपासिके’’ति. एवं सन्तेपि उपासिका ‘‘परचित्तं जानामी’’ति अवत्वा ‘‘परचित्तं जानन्ता नाम एवं करोन्ति पुत्ता’’ति आह. सो ‘‘भारियं वतिदं कम्मं, पुथुज्जना नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तयिस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेय्य, मया इतो पलायितुं वट्टती’’ति चिन्तेत्वा, ‘‘उपासिके, अहं गमिस्सामी’’ति आह. ‘‘कहं, अय्या’’ति? ‘‘सत्थु सन्तिकं, उपासिके’’ति. ‘‘वसथ ताव, भन्ते, इधा’’ति. ‘‘न वसिस्सामि, उपासिके, गमिस्सामेवा’’ति निक्खमित्वा सत्थु सन्तिकं अगमासि. अथ नं सत्था ‘‘किं भिक्खु न त्वं तत्थ वससी’’ति पुच्छि. ‘‘आम, भन्ते, न सक्का तत्थ वसितु’’न्ति. ‘‘किं कारणा भिक्खू’’ति? ‘‘भन्ते, सा उपासिका चिन्तितचिन्तितं सब्बं जानाति, पुथुज्जना च नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तेस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेस्सती’’ति चिन्तेत्वा ¶ आगतोम्हीति. ‘‘भिक्खु, तत्थेव तया वसितुं वट्टती’’ति ¶ , ‘‘न सक्कोमि, भन्ते, नाहं तत्थ वसिस्सामी’’ति. ‘‘तेन हि त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससी’’ति. ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्ख, चित्तं नामेतं दुरक्खं, त्वं अत्तनो चित्तमेव निग्गण्ह, मा अञ्ञं किञ्चि चिन्तयि, चित्तं नामेतं दुन्निग्गह’’न्ति वत्वा इमं गाथमाह –
‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावह’’न्ति.
तत्थ चित्तं नामेतं दुक्खेन निग्गय्हतीति दुन्निग्गहं. लहुं उप्पज्जति च निरुज्झति चाति लहु. तस्स दुन्निग्गहस्स लहुनो. यत्थकामनिपातिनोति यत्थ कत्थचिदेव निपतनसीलस्स. एतञ्हि लभितब्बट्ठानं वा अलभितब्बट्ठानं वा युत्तट्ठानं वा अयुत्तट्ठानं वा न जानाति, नेव जातिं ¶ ओलोकेति, न गोत्तं, न वयं. यत्थ यत्थ इच्छति, तत्थ तत्थेव निपततीति ‘‘यत्थकामनिपाती’’ति वुच्चति. तस्स एवरूपस्स चित्तस्स दमथो साधु चतूहि अरियमग्गेहि दन्तभावो यथा निब्बिसेवनं होति, तथा कतभावो साधु. किं कारणा? इदञ्हि चित्तं दन्तं सुखावहं निब्बिसेवनं कतं मग्गफलसुखं परमत्थनिब्बानसुखञ्च आवहतीति.
देसनापरियोसाने सम्पत्तपरिसाय बहू सोतापन्नादयो अहेसुं, महाजनस्स सात्थिका धम्मदेसना जाताति.
सत्था तस्स ¶ भिक्खुनो इमं ओवादं दत्वा, ‘‘गच्छ, भिक्खु, अञ्ञं किञ्चि अचिन्तयित्वा तत्थेव वसाही’’ति पहिणि. सो भिक्खु सत्थु सन्तिका ओवादं लभित्वा तत्थ अगमासि. किञ्चि बहिद्धा चिन्तनं नाम न चिन्तेसि. महाउपासिकापि दिब्बेन चक्खुना ओलोकेन्ती थेरं दिस्वा, ‘‘इदानि ओवाददायकं आचरियं लभित्वा पुनागतो मम पुत्तो’’ति अत्तनो ञाणेनेव परिच्छिन्दित्वा तस्स सप्पायाहारं पटियादेत्वा अदासि. सो सप्पायभोजनं सेवित्वा कतिपाहेनेव अरहत्तं पत्वा मग्गफलसुखेन वीतिनामेन्तो ‘‘अहो महाउपासिका मय्हं पतिट्ठा जाता, अहं इमं निस्साय भवनिस्सरणं पत्तोम्ही’’ति चिन्तेत्वा, ‘‘इमस्मिं ताव मे अत्तभावे पतिट्ठा जाता, संसारे पन मे संसरन्तस्स अञ्ञेसुपि अत्तभावेसु अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि. सापि एकूनअत्तभावसते तस्स पादपरिचारिका अञ्ञेसु पटिबद्धचित्ता हुत्वा तं जीविता वोरोपेसि. थेरो ¶ तस्सा एत्तकं अगुणं दिस्वा, ‘‘अहो मयं महाउपासिका भारियं कम्मं अकासी’’ति चिन्तेसि.
महाउपासिकापि गेहे निसिन्नाव ‘‘किं नु खो मय्हं पुत्तस्स पब्बजितकिच्चं मत्तकं पत्तं, नो’’ति उपधारयमाना तस्स अरहत्तपत्तिं ञत्वा उत्तरि उपधारियमाना, ‘‘मम पुत्तो अरहत्तं पत्वा अहो वत मे अयं उपासिका महती पतिट्ठा जाता’’ति चिन्तेत्वा, ‘‘अतीतेपि नु खो मे अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि, ‘‘अहं खो पन एकूनअत्तभावसते अञ्ञेहि सद्धिं एकतो ¶ हुत्वा एतं जीविता वोरोपेसिं, अयं मे एत्तकं अगुणं ¶ दिस्वा ‘अहो भारियं कम्मं कतं उपासिकाया’’ति चिन्तेसि. ‘‘अत्थि नु खो एवं संसारे संसरन्तिया मम पुत्तस्स उपकारो कतपुब्बो’’ति उपधारयमाना ततो उत्तरिं सतमं अत्तभावं अनुस्सरित्वा सतमे अत्तभावे मया एतस्स पादपरिचारिकाय हुत्वा एतस्मिं जीविता वोरोपनट्ठाने जीवितदानं दिन्नं, अहो मया मम पुत्तस्स महाउपकारो कतपुब्बो’’ति गेहे निसिन्नाव उत्तरिं विसेसेत्वा ‘‘उपधारेथा’’ति आह. सो दिब्बाय सोतधातुया सद्दं सुत्वा विसेसेत्वा सतमं अत्तभावं अनुस्सरित्वा तत्थ ताय अत्तनो जीवितस्स दिन्नभावं दिस्वा, ‘‘अहो मम इमाय महाउपासिकाय उपकारो कतपुब्बो’’ति अत्तमनो हुत्वा तस्सा तत्थेव चतूसु मग्गफलेसु पञ्हं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति.
अञ्ञतरभिक्खुवत्थु दुतियं.
३. अञ्ञतरउक्कण्ठितभिक्खुवत्थु
सुदुद्दसन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं उक्कण्ठितभिक्खुं आरब्भ कथेसि.
सत्थरि किर सावत्थियं विहरन्ते एको सेट्ठिपुत्तो अत्तनो कुलूपगत्थेरं उपसङ्कमित्वा, ‘‘भन्ते, अहं दुक्खा मुच्चितुकामो, एकं मे दुक्खतो मुच्चनकारणं कथेथा’’ति ¶ आह. ‘‘साधावुसो, सचेसि दुक्खा मुच्चितुकामो, सलाकभत्तं देहि, पक्खिकभत्तं देहि, वस्सावासिकं देहि, चीवरादयो पच्चये देहि, अत्तनो सापतेय्यं तयो कोट्ठासे कत्वा एकेन कम्मन्तं पयोजेहि, एकेन पुत्तदारं पोसेहि, एकं बुद्धसासने देही’’ति आह. सो ‘‘साधु, भन्ते’’ति ¶ वुत्तपटिपाटिया सब्बं कत्वा पुन थेरं पुच्छि – ‘‘ततो उत्तरिं अञ्ञं किं करोमि, भन्ते’’ति? ‘‘आवुसो, तीणि सरणानि गण्ह, पञ्च सीलानि गण्हाही’’ति. तानिपि पटिग्गहेत्वा ततो उत्तरिं पुच्छि. ‘‘तेन हि दस सीलानि गण्हाही’’ति. ‘‘साधु, भन्ते’’ति गण्हि. सो एवं अनुपुब्बेन पुञ्ञकम्मस्स कतत्ता अनुपुब्बसेट्ठिपुत्तो नाम जातो. ततो ‘‘उत्तरिम्पि कत्तब्बं अत्थि, भन्ते’’ति पुन पुच्छित्वा, ‘‘तेन हि पब्बजाही’’ति वुत्तो निक्खमित्वा ¶ पब्बजि. तस्सेको आभिधम्मिकभिक्खु आचरियो अहोसि. एको विनयधरो उपज्झायो. तस्स लद्धूपसम्पदस्स आचरियो अत्तनो सन्तिकं आगतकाले अभिधम्मे पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टती’’ति. उपज्झायोपिस्स अत्तनो सन्तिकं आगतकाले विनये पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टति, इदं कप्पति, इदं न कप्पती’’ति. सो चिन्तेसि – ‘‘अहो भारियं इदं कम्मं, अहं दुक्खा मुच्चितुकामो पब्बजितो, इध च मम हत्थपसारणट्ठानम्पि न पञ्ञायति, गेहे ¶ ठत्वाव दुक्खा मुच्चितुं सक्का, मया गिहिना भवितुं वट्टती’’ति. सो ततो पट्ठाय उक्कण्ठितो अनभिरतो द्वत्तिंसाकारे सज्झायं न करोति, उद्देसं न गण्हाति, किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो अहोसि.
अथ नं दहरसामणेरा, ‘‘आवुसो, किं त्वं ठितट्ठाने ठितोव निसिन्नट्ठाने निसिन्नोव अहोसि, पण्डुरोगाभिभूतो किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो, किं ते कत’’न्ति पुच्छिंसु. ‘‘उक्कण्ठितोम्हि, आवुसो’’ति. ‘‘किं कारणा’’ति? सो तं पवत्तिं आरोचेसि. ते तस्स आचरियुपज्झायानं आचिक्खिंसु. आचरियुपज्झाया तं आदाय सत्थु सन्तिकं अगमंसु. सत्था ‘‘किं, भिक्खवे, आगतत्था’’ति आह. ‘‘भन्ते, अयं भिक्खु तुम्हाकं सासने उक्कण्ठितो’’ति. ‘‘एवं किर भिक्खू’’ति. ‘‘आम, भन्ते’’ति. ‘‘किं कारणा’’ति? ‘‘अहं, भन्ते, दुक्खा मुच्चितुकामोव पब्बजितो, तस्स मे आचरियो अभिधम्मकथं कथेसि, उपज्झायो विनयकथं कथेसि, स्वाहं ‘इध मे हत्थपसारणट्ठानम्पि नत्थि, गिहिना हुत्वा सक्का दुक्खा मुच्चितुं, गिहि भविस्सामी’ति सन्निट्ठानमकासिं, भन्ते’’ति. ‘‘सचे त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससि, अवसेसानं रक्खनकिच्चं नत्थी’’ति. ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्खितुं सक्खिस्ससी’’ति. ‘‘सक्खिस्सामि, भन्ते’’ति. ‘‘तेन हि अत्तनो चित्तमेव रक्खाहि, सक्का दुक्खा मुच्चितु’’न्ति इमं ओवादं दत्वा इमं गाथमाह –
‘‘सुदुद्दसं ¶ सुनिपुणं, यत्थकामनिपातिनं;
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावह’’न्ति.
तत्थ ¶ सुदुद्दसन्ति ¶ सुट्ठु दुद्दसं. सुनिपुणन्ति सुट्ठु निपुणं परमसण्हं. यत्थकामनिपातिनन्ति जातिआदीनि अनोलोकेत्वा लभितब्बालभितब्बयुत्तायुत्तट्ठानेसु यत्थ कत्थचि निपतनसीलं. चित्तं रक्खेथ मेधावीति अन्धबालो दुम्मेधो अत्तनो चित्तं रक्खितुं समत्थो नाम नत्थि, चित्तवसिको हुत्वा अनयब्यसनं पापुणाति. मेधावी पन पण्डितोव चित्तं रक्खितुं सक्कोति, तस्मा त्वम्पि चित्तमेव गोपेहि. इदञ्हि चित्तं गुत्तं सुखावहं मग्गफलनिब्बानसुखानि आवहतीति.
देसनापरियोसाने सो भिक्खु सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो अहेसुं, देसना महाजनस्स सात्थिका अहोसीति.
अञ्ञतरउक्कण्ठितभिक्खुवत्थु ततियं.
४. सङ्घरक्खितभागिनेय्यत्थेरवत्थु
दूरङ्गमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सङ्घरक्खितं नाम भिक्खुं आरब्भ कथेसि.
सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा निक्खमित्वा पब्बजितो लद्धूपसम्पदो सङ्घरक्खितत्थेरो नाम हुत्वा कतिपाहेनेव अरहत्तं पापुणि. तस्स ¶ कनिट्ठभगिनी पुत्तं लभित्वा थेरस्स नामं अकासि. सो भागिनेय्यसङ्घरक्खितो नाम हुत्वा वयप्पत्तो थेरस्सेव सन्तिके पब्बजित्वा लद्धूपसम्पदो अञ्ञतरस्मिं गामकारामे वस्सं उपगन्त्वा, ‘‘एकं सत्तहत्थं, एकं अट्ठहत्थ’’न्ति द्वे वस्सावासिकसाटके लभित्वा अट्ठहत्थं ‘‘उपज्झायस्स मे भविस्सती’’ति सल्लक्खेत्वा ‘‘सत्तहत्थं मय्हं भविस्सती’’ति चिन्तेत्वा वुट्ठवस्सो ‘‘उपज्झायं पस्सिस्सामी’’ति आगच्छन्तो अन्तरामग्गे पिण्डाय चरन्तो आगन्त्वा थेरे विहारं अनागतेयेव विहारं पविसित्वा थेरस्स दिवाट्ठानं सम्मज्जित्वा पादोदकं उपट्ठपेत्वा आसनं पञ्ञपेत्वा आगमनमग्गं ओलोकेन्तो निसीदि. अथस्सागमनभावं दिस्वा पच्चुग्गमनं कत्वा पत्तचीवरं ¶ पटिग्गहेत्वा, ‘‘निसीदथ, भन्ते’’ति थेरं निसीदापेत्वा तालवण्टं आदाय ¶ बीजित्वा पानीयं दत्वा पादे धोवित्वा तं साटकं आनेत्वा पादमूले ठपेत्वा, ‘‘भन्ते, इमं परिभुञ्जथा’’ति वत्वा बीजयमानो अट्ठासि.
अथ नं थेरो आह – ‘‘सङ्घरक्खित, मय्हं चीवरं परिपुण्णं, त्वमेव परिभुञ्जा’’ति. ‘‘भन्ते, मया लद्धकालतो पट्ठाय अयं तुम्हाकमेव सल्लक्खितो, परिभोगं करोथा’’ति. ‘‘होतु, सङ्घरक्खित, परिपुण्णं मे चीवरं, त्वमेव परिभुञ्जा’’ति. ‘‘भन्ते, मा एवं करोथ, तुम्हेहि परिभुत्ते मय्हं महप्फलं भविस्सती’’ति. अथ नं तस्स पुनप्पुनं कथेन्तस्सपि ¶ थेरो न इच्छियेव.
एवं सो बीजयमानो ठितोव चिन्तेसि – ‘‘अहं थेरस्स गिहिकाले भागिनेय्यो, पब्बजितकाले सद्धिविहारिको, एवम्पि मया सद्धिं उपज्झायो परिभोगं न कत्तुकामो. इमस्मिं मया सद्धिं परिभोगं अकरोन्ते किं मे समणभावेन, गिहि भविस्सामी’’ति. अथस्स एतदहोसि – ‘‘दुस्सण्ठापितो घरावासो, किं नु खो कत्वा गिहिभूतो जीविस्सामी’’ति. ततो चिन्तेसि – ‘‘अट्ठहत्थसाटकं विक्किणित्वा एकं एळिकं गण्हिस्सामि, एळिका नाम खिप्पं विजायति, स्वाहं विजातं विजातं विक्किणित्वा मूलं करिस्सामि, मूले बहू कत्वा एकं पजापतिं आनेस्सामि, सा एकं पुत्तं विजायिस्सति. अथस्स मम मातुलस्स नामं कत्वा चूळयानके निसीदापेत्वा मम पुत्तञ्च भरियञ्च आदाय मातुलं वन्दितुं आगमिस्सामि, आगच्छन्ते अन्तरामग्गे मम भरियं एवं वक्खामि – ‘आनेहि ताव मे पुत्तं वहिस्सामिन’न्ति. सा ‘किं ते पुत्तेन, एहि, इमं यानकं पाजेही’ति वत्वा पुत्तं गहेत्वा, ‘अहं नेस्सामि न’न्ति नेत्वा सन्धारेतुं असक्कोन्ती चक्कपथे छड्डेस्सति. अथस्स सरीरं अभिरुहित्वा चक्कं गमिस्सति, अथ नं ‘त्वं मम पुत्तं नेव मय्हं अदासि, नं सन्धारेतुं नासक्खि नासितोस्मि तया’ति वत्वा पतोदयट्ठिया पिट्ठियं पहरिस्सामी’’ति.
सो एवं चिन्तेन्तोव ठत्वा ¶ बीजयमानो थेरस्स सीसे तालवण्टेन पहरि. थेरो ‘‘किं नु खो अहं सङ्घरक्खितेन सीसे पहतो’’ति ¶ उपधारेन्तो तेन चिन्तितचिन्तितं सब्बं ञत्वा, ‘‘सङ्घरक्खित, मातुगामस्स पहारं दातुं नासक्खि, को एत्थ महल्लकत्थेरस्स दोसो’’ति आह. सो ‘‘अहो नट्ठोम्हि, ञातं किर मे उपज्झायेन चिन्तितचिन्तितं, किं मे समणभावेना’’ति तालवण्टं छड्डेत्वा पलायितुं आरद्धो.
अथ नं दहरा च सामणेरा च अनुबन्धित्वा आदाय सत्थु सन्तिकं अगमंसु. सत्था ते ¶ भिक्खू दिस्वाव ‘‘किं, भिक्खवे, आगतत्थ, एको वो भिक्खु लद्धो’’ति पुच्छि. ‘‘आम, भन्ते, इमं दहरं उक्कण्ठित्वा पलायन्तं गहेत्वा तुम्हाकं सन्तिकं आगतम्हा’’ति. ‘‘एवं किर भिक्खू’’ति? ‘‘आम, भन्ते’’ति. ‘‘किमत्थं ते भिक्खु एवं भारियं कम्मं कतं, ननु त्वं आरद्धवीरियस्स एकस्स बुद्धस्स पुत्तो, मादिसस्स नाम बुद्धस्स सासने पब्बजित्वा अत्तानं दमेत्वा सोतापन्नोति वा सकदागामीति वा अनागामीति वा अरहाति वा वदापेतुं नासक्खि, किमत्थं एवं भारियं कम्ममकासी’’ति? ‘‘उक्कण्ठितोस्मि, भन्ते’’ति. ‘‘किं कारणा उक्कण्ठितोसी’’ति? सो एवं वस्सावासिकसाटकानं लद्धदिवसतो पट्ठाय याव थेरस्स तालवण्टेन पहारा सब्बं तं पवत्तिं आरोचेत्वा, ‘‘इमिना कारणेन पलातोस्मि, भन्ते’’ति ¶ आह. अथ नं सत्था ‘‘एहि भिक्खु, मा चिन्तयि चित्तं नामेतं दूरे होन्तम्पि आरम्मणं सम्पटिच्छनकजातिकं, रागदोसमोहबन्धना मुच्चनत्थाय वायमितुं वट्टती’’ति वत्वा इमं गाथमाह –
‘‘दूरङ्गमं एकचरं, असरीरं गुहासयं;
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’ति.
तत्थ दूरङ्गमन्ति चित्तस्स हि मक्कटसुत्तमत्तकम्पि पुरत्थिमादिदिसाभागेन गमनागमनं नाम नत्थि, दूरे सन्तम्पि पन आरम्मणं सम्पटिच्छतीति दूरङ्गमं नाम जातं. सत्तट्ठचित्तानि पन एकतो कण्णिकबद्धानि एकक्खणे उप्पज्जितुं समत्थानि नाम नत्थि. उप्पत्तिकाले एकेकमेव चित्तं उप्पज्जति, तस्मिं निरुद्धे पुन एकेकमेव उप्पज्जतीति एकचरं नाम जातं. चित्तस्स सरीरसण्ठानं वा नीलादिप्पकारो वण्णभेदो वा नत्थीति असरीरं नाम जातं. गुहा नाम चतुमहाभूतगुहा, इदञ्च हदयरूपं निस्साय पवत्ततीति गुहासयं ¶ नाम जातं. ये चित्तन्ति ये केचि पुरिसा वा इत्थियो वा गहट्ठा वा पब्बजिता वा अनुप्पज्जनककिलेसस्स उप्पज्जितुं अदेन्ता सतिसम्मोसेन उप्पन्नकिलेसं पजहन्ता चित्तं संयमेस्सन्ति संयतं अविक्खित्तं करिस्सन्ति. मोक्खन्ति मारबन्धनाति ¶ सब्बेते किलेसबन्धनाभावेन मारबन्धनसङ्खाता तेभूमकवट्टा मुच्चिस्सन्तीति.
देसनापरियोसाने भागिनेय्यसङ्घरक्खितत्थेरो सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो जाता, महाजनस्स सात्थिका धम्मदेसना अहोसीति.
सङ्घरक्खितभागिनेय्यत्थेरवत्थु चतुत्थं.
५. चित्तहत्थत्थेरवत्थु
अनवट्ठितचित्तस्साति ¶ इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो चित्तहत्थत्थेरं आरब्भ कथेसि.
एको किर सावत्थिवासी कुलपुत्तो नट्ठगोणं परियेसन्तो अरञ्ञं पविसित्वा मज्झन्हिके काले गोणं दिस्वा गोयूथे विस्सज्जेत्वा, ‘‘अवस्सं अय्यानं सन्तिके आहारमत्तं लभिस्सामी’’ति खुप्पिपासापीळितो विहारं पविसित्वा भिक्खूनं सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. तस्मिं खो पन समये भिक्खूनं अवक्कारपातियं भुत्तावसेसकं भत्तं होति, ते तं छातकपीळितं दिस्वा, ‘‘इतो भत्तं गहेत्वा भुञ्जाही’’ति वदिंसु. बुद्धकाले च पन अनेकसूपब्यञ्जनं भत्तं उप्पज्जति, सो ततो यापनमत्तं ¶ गहेत्वा भुञ्जित्वा पानीयं पिवित्वा हत्थे धोवित्वा भिक्खू वन्दित्वा, ‘‘किं, भन्ते, अज्ज, अय्या, निमन्तनट्ठानं अगमंसू’’ति पुच्छि. ‘‘नत्थि, उपासक, भिक्खू इमिनाव नीहारेन निबद्धं लभन्ती’’ति. सो ‘‘मयं उट्ठाय समुट्ठाय रत्तिन्दिवं निबद्धं कम्मं करोन्तापि एवं मधुरब्यञ्जनं भत्तं न लभाम, इमे किर निबद्धं भुञ्जन्ति, किं मे गिहिभावेन, भिक्खु भविस्सामी’’ति चिन्तेत्वा भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. अथ नं भिक्खू ‘‘साधु उपासका’’ति पब्बाजेसुं.
सो ¶ लद्धूपसम्पदो सब्बप्पकारं वत्तपटिवत्तं अकासि. सो बुद्धानं उप्पन्नेन लाभसक्कारेन कतिपाहच्चयेन थूलसरीरो अहोसि. ततो चिन्तेसि – ‘‘किं मे भिक्खाय चरित्वा जीवितेन, गिही भविस्सामी’’ति. सो विब्भमित्वा गेहं पाविसि. तस्स गेहे कम्मं करोन्तस्स कतिपाहेनेव सरीरं मिलायि. ततो ‘‘किं मे इमिना दुक्खेन, समणो भविस्सामी’’ति चिन्तेत्वा पुन गन्त्वा पब्बजि. सो कतिपाहं वीतिनामेत्वा पुन उक्कण्ठित्वा विब्भमि, पब्बजितकाले पन भिक्खूनं उपकारको होति. सो कतिपाहेनेव पुनपि उक्कण्ठित्वा, ‘‘किं मे गिहिभावेन, पब्बजिस्सामी’’ति गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि. अथ नं भिक्खू उपकारवसेन पुन पब्बाजयिंसु. एवं सो इमिना नियामेनेव छक्खत्तुं पब्बजित्वा उप्पब्बजितो. तस्स भिक्खू ‘‘एस चित्तवसिको हुत्वा विचरती’’ति चित्तहत्थत्थेरोति नामं करिंसु.
तस्सेवं अपरापरं विचरन्तस्सेव भरिया गब्भिनी अहोसि. सो सत्तमे वारे अरञ्ञतो कसिभण्डमादाय ¶ गेहं गन्त्वा भण्डकं ठपेत्वा ‘‘अत्तनो कासावं गण्हिस्सामी’’ति गब्भं पाविसि ¶ . तस्मिं खणे तस्स भरिया निपज्जित्वा निद्दायति. तस्सा निवत्थसाटको अपगतो होति, मुखतो च लाला पग्घरति, नासा घुरघुरायति, मुखं विवट्टं, दन्तं घंसति, सा तस्स उद्धुमातकसरीरं विय उपट्ठासि. सो ‘‘अनिच्चं दुक्खं इद’’न्ति सञ्ञं लभित्वा, ‘‘अहं एत्तकं कालं पब्बजित्वा इमं निस्साय भिक्खुभावे सण्ठातुं नासक्खि’’न्ति कासायकोटियं गहेत्वा उदरे बन्धित्वा गेहा निक्खमि.
अथस्स अनन्तरगेहे ठिता सस्सु तं तथा गच्छन्तं दिस्वा, ‘‘अयं पटिउक्कण्ठितो भविस्सति, इदानेव अरञ्ञतो आगन्त्वा कासावं उदरे बन्धित्वाव गेहा निक्खन्तो विहाराभिमुखो गच्छति, किं नु खो’’ति गेहं पविसित्वा निद्दायमानं धीतरं पस्सित्वा ‘‘इमं दिस्वा सो विप्पटिसारी हुत्वा गतो’’ति ञत्वा धीतरं पहरित्वा ‘‘उट्ठेहि काळकण्णि, सामिको ते तं निद्दायमानं दिस्वा विप्पटिसारी हुत्वा गतो, नत्थि सो इतो पट्ठाय तुय्ह’’न्ति आह. ‘‘अपेहि अपेहि, अम्म, कुतो तस्स गमनं अत्थि, कतिपाहेनेव पुनागमिस्सती’’ति आह. सोपि ‘‘अनिच्चं दुक्ख’’न्ति वत्वा ¶ गच्छन्तो गच्छन्तोव सोतापत्तिफलं पापुणि. सो ¶ गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि. ‘‘न सक्खिस्साम मंयं तं पब्बाजेतुं, कुतो तुय्हं समणभावो, सत्थकनिसानपासाणसदिसं तव सीस’’न्ति. ‘‘भन्ते, इदानि मं अनुकम्पाय एकवारं पब्बाजेथा’’ति. ते तं उपकारवसेन पब्बाजयिंसु. सो कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि.
तेपि नं आहंसु – ‘‘आवुसो चित्तहत्थ, तव गमनसमयं त्वमेव जानेय्यासि, इमस्मिं वारे ते चिरायित’’न्ति. ‘‘भन्ते, संसग्गस्स अत्थिभावकाले गतम्हा, सो नो संसग्गो छिन्नो, इदानि अगमनधम्मा जातम्हा’’ति. भिक्खू सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, अयं भिक्खु अम्हेहि एवं वुत्तो एवं नाम कथेसि, अञ्ञं ब्याकरोति, अभूतं वदती’’ति आहंसु. सत्था ‘‘आम, भिक्खवे, मम पुत्तो अत्तनो अनवट्ठितचित्तकाले सद्धम्मं अजाननकाले गमनागमनं अकासि, इदानिस्स पुञ्ञञ्च पापञ्च पहीन’’न्ति वत्वा इमा द्वे गाथा आह –
‘‘अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;
परिप्लवपसादस्स, पञ्ञा न परिपूरति.
‘‘अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;
पुञ्ञपापपहीनस्स, नत्थि जागरतो भय’’न्ति.
तत्थ ¶ अनवट्ठितचित्तस्साति चित्तं नामेतं कस्सचि निबद्धं वा थावरं वा नत्थि. यो पन पुग्गलो अस्सपिट्ठे ¶ ठपितकुम्भण्डं विय च थुसरासिम्हि कोट्टितखाणुको विय च खल्लाटसीसे ठपितकदम्बपुप्फं विय च न कत्थचि सण्ठाति, कदाचि बुद्धसावको होति, कदाचि आजीवको, कदाचि निगण्ठो, कदाचि तापसो. एवरूपो पुग्गलो अनवट्ठितचित्तो नाम. तस्स अनवट्ठितचित्तस्स. सद्धम्मं अविजानतोति सत्ततिंसबोधिपक्खियधम्मभेदं इमं सद्धम्मं अविजानन्तस्स परित्तसद्धताय वा उप्लवसद्धताय वा परिप्लवपसादस्स कामावचररूपावचरादिभेदा पञ्ञा न परिपूरति. कामावचरायपि अपरिपूरयमानाय कुतोव रूपावचरारूपावचरलोकुत्तरपञ्ञा परिपूरिस्सतीति दीपेति. अनवस्सुतचित्तस्साति रागेन अतिन्तचित्तस्स. अनन्वाहतचेतसोति ‘‘आहतचित्तो खिलजातो’’ति ¶ (दी. नि. ३.३१९; विभ. ९४१; म. नि. १.१८५) आगतट्ठाने दोसेन चित्तस्स पहतभावो वुत्तो, इध पन दोसेन अप्पटिहतचित्तस्साति अत्थो. पुञ्ञपापपहीनस्साति चतुत्थमग्गेन पहीनपुञ्ञस्स चेव पहीनपापस्स च खीणासवस्स. नत्थि जागरतो भयन्ति खीणासवस्स जागरन्तस्सेव अभयभावो कथितो विय. सो पन सद्धादीहि पञ्चहि जागरधम्मेहि समन्नागतत्ता जागरो ¶ नाम. तस्मा तस्स जागरन्तस्सापि अजागरन्तस्सापि किलेसभयं नत्थि किलेसानं अपच्छावत्तनतो. न हि तं किलेसा अनुबन्धन्ति तेन तेन मग्गेन पहीनानं किलेसानं पुन अनुपगमनतो. तेनेवाह – ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति, सकदागामिअनागामिअरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छती’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७).
देसना महाजनस्स सात्थिका सफला अहोसि.
अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘भारिया वतिमे, आवुसो, किलेसा नाम, एवरूपस्स अरहत्तस्स उपनिस्सायसम्पन्नो कुलपुत्तो किलेसेहि आलोळितो सत्तवारे गिही हुत्वा सत्तवारे पब्बजितो’’ति. सत्था तेसं तं कथापवत्तिं सुत्वा तङ्खणानुरूपेन गमनेन धम्मसभं गन्त्वा बुद्धासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते एवमेव, भिक्खवे, किलेसा नाम भारिया, सचे एते रूपिनो हुत्वा कत्थचि पक्खिपितुं सक्का भवेय्युं, चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचकोति ओकासो नेसं न भवेय्य, मादिसम्पि नामेते पञ्ञासम्पन्नं पुरिसाजानेय्यं आलोळेन्ति, अवसेसेसु का कथा? ‘‘अहञ्हि अड्ढनाळिमत्तं वरकचोरकं ¶ कुण्ठकुदालञ्च निस्साय ¶ छ वारे पब्बजित्वा उप्पब्बजितपुब्बो’’ति. ‘‘कदा, भन्ते, कदा सुगता’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘आम, भन्ते’’ति. ‘‘तेन हि सुणाथा’’ति अतीतं आहरि –
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कुदालपण्डितो नाम बाहिरकपब्बज्जं पब्बजित्वा अट्ठ मासे हिमवन्ते वसित्वा वस्सारत्तसमये भूमिया तिन्ताय ‘‘गेहे मे अड्ढनाळिमत्तो वरकचोरको च कुण्ठकुदालको ¶ च अत्थि, वरकचोरकबीजं मा नस्सी’’ति उप्पब्बजित्वा एकं ठानं कुदालेन कसित्वा तं बीजं वपित्वा वतिं कत्वा पक्ककाले उद्धरित्वा नाळिमत्तबीजं ठपेत्वा सेसं खादि. सो ‘‘किं मे दानि गेहेन, पुन अट्ठ मासे पब्बजिस्सामी’’ति चिन्तेत्वा निक्खमित्वा पब्बजि. इमिनाव नीहारेन नाळिमत्तं वरकचोरकञ्च कुण्ठकुदालञ्च निस्साय सत्तवारे गिही हुत्वा सत्तवारे पब्बजित्वा सत्तमे पन वारे चिन्तेसि – ‘‘अहं छ वारे इमं कुण्ठकुदालं निस्साय गिही हुत्वा पब्बजितो, कत्थचिदेव नं छड्डेस्सामी’’ति. सो गङ्गाय तीरं गन्त्वा, ‘‘पतितट्ठानं पस्सन्तो ओतरित्वा गण्हेय्यं, यथास्स पतितट्ठानं न पस्सामि, तथा नं छड्डेस्सामी’’ति चिन्तेत्वा नाळिमत्तं बीजं पिलोतिकाय बन्धित्वा पिलोतिकं कुदालफलके बन्धित्वा कुदालं अग्गदण्डके गहेत्वा गङ्गाय तीरे ठितो अक्खीनि निमीलेत्वा उपरिसीसे तिक्खत्तुं आविज्झित्वा गङ्गायं खिपित्वा ¶ निवत्तित्वा ओलोकेन्तो पतितट्ठानं अदिस्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं सद्दमकासि.
तस्मिं खणे बाराणसिराजा पच्चन्तं वूपसमेत्वा आगन्त्वा नदीतीरे खन्धावारं निवासेत्वा न्हानत्थाय नदिं ओतिण्णो तं सद्दं अस्सोसि. राजूनञ्च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति, सो तस्स सन्तिकं गन्त्वा, ‘‘अहं इदानि अमित्तमद्दनं कत्वा ‘जितं मे’ति आगतो, त्वं पन ‘जितं मे, जितं मे’ति विरवसि, किं नामेत’’न्ति पुच्छि. कुदालपण्डितो ‘‘त्वं बाहिरकचोरे जिनि, तया जितं पुन अवजितमेव होति, मया पन अज्झत्तिको लोभचोरो जितो, सो पुन मं न जिनिस्सति, तस्सेव जयो साधू’’ति वत्वा इमं गाथमाह –
‘‘न तं जितं साधु जितं, यं जितं अवजीयति;
तं खो जितं साधु जितं, यं जितं नावजीयती’’ति. (जा. १.१.७०);
तं खणंयेव च गङ्गं ओलोकेन्तो आपोकसिणं निब्बत्तेत्वा अधिगतविसेसो आकासे पल्लङ्केन निसीदि. राजा महापुरिसस्स धम्मकथं सुत्वा वन्दित्वा पब्बज्जं याचित्वा सद्धिं बलकायेन ¶ पब्बजि. योजनमत्ता परिसा अहोसि. अपरोपि सामन्तराजा तस्स पब्बजितभावं सुत्वा, ‘‘तस्स रज्जं गण्हिस्सामी’’ति आगन्त्वा तथा समिद्धं नगरं ¶ सुञ्ञं दिस्वा, ‘‘एवरूपं नगरं छड्डेत्वा पब्बजितो राजा ओरके ठाने न पब्बजिस्सति, मयापि पब्बजितुं वट्टती’’ति चिन्तेत्वा तत्थ गन्त्वा महापुरिसं उपसङ्कमित्वा पब्बज्जं याचित्वा सपरिवारो पब्बजि. एतेनेव नीहारेन सत्त राजानो पब्बजिंसु. सत्तयोजनिको अस्समो अहोसि. सत्त राजानो भोगे ¶ छड्डेत्वा एत्तकं जनं गहेत्वा पब्बजिंसु. महापुरिसो ब्रह्मचरियवासं वसित्वा ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा, ‘‘अहं, भिक्खवे, तदा कुदालपण्डितो अहोसिं, किलेसा नामेते एवं भारिया’’ति आह.
चित्तहत्थत्थेरवत्थु पञ्चमं.
६. पञ्चसतभिक्खुवत्थु
कुम्भूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आरद्धविपस्सके भिक्खू आरब्भ कथेसि.
सावत्थियं किर पञ्चसता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामा’’ति योजनसतमग्गं गन्त्वा एकं महावासगामं अगमंसु. अथ ते मनुस्सा दिस्वा पञ्ञत्तासने निसीदापेत्वा पणीतेहि यागुभत्तादीहि परिविसित्वा, ‘‘कहं, भन्ते, गच्छथा’’ति पुच्छित्वा, ‘‘यथाफासुकट्ठान’’न्ति वुत्ते, ‘‘भन्ते, इमं तेमासं इधेव वसथ, मयम्पि तुम्हाकं सन्तिके सरणेसु पतिट्ठाय पञ्च सीलानि रक्खिस्सामा’’ति याचित्वा तेसं अधिवासनं विदित्वा, ‘‘अविदूरे ठाने महन्तो वनसण्डो अत्थि, एत्थ वसथ, भन्ते’’ति वत्वा उय्योजेसुं. भिक्खू तं वनसण्डं पविसिंसु. तस्मिं वनसण्डे अधिवत्था देवता ‘‘सीलवन्तो, अय्या, इमं वनसण्डं ¶ अनुप्पत्ता, अयुत्तं खो पन अस्माकं अय्येसु इध वसन्तेसु पुत्तदारे गहेत्वा रुक्खे अभिरुय्ह वसितु’’न्ति रुक्खतो ओतरित्वा भूमियं निसीदित्वा चिन्तयिंसु, ‘‘अय्या, इमस्मिं ठाने अज्जेकरत्तिं वसित्वा अद्धा स्वे गमिस्सन्ती’’ति. भिक्खूपि पुनदिवसे अन्तोगामे पिण्डाय चरित्वा पुन तमेव वनसण्डं आगमिंसु. देवता ‘‘भिक्खुसङ्घो ¶ स्वातनाय केनचि निमन्तितो भविस्सति, तस्मा पुनागच्छति ¶ , अज्ज गमनं न भविस्सति, स्वे गमिस्सति मञ्ञे’’ति इमिना उपायेन अड्ढमासमत्तं भूमियमेव अच्छिंसु.
ततो चिन्तयिंसु – ‘‘भदन्ता इमं तेमासं इधेव मञ्ञे वसिस्सन्ति, इधेव खो पन इमेसु वसन्तेसु अम्हाकं रुक्खे अभिरुहित्वा निसीदितुम्पि न युत्तं, तेमासं पुत्तदारे गहेत्वा भूमियं निसीदनट्ठानानिपि दुक्खानि, किञ्चि कत्वा इमे भिक्खू पलापेतुं वट्टती’’ति. ता तेसु तेसु रत्तिट्ठानदिवाट्ठानेसु चेव चङ्कमनकोटीसु च छिन्नसीसानि कबन्धानि दस्सेतुं अमनुस्ससद्दञ्च भावेतुं आरभिंसु. भिक्खूनं खिपितकासादयो रोगा पवत्तिंसु. ते अञ्ञमञ्ञं ‘‘तुय्हं, आवुसो, किं रुज्जती’’ति पुच्छन्ता, ‘‘मय्हं खिपितरोगो, मय्हं कासो’’ति वत्वा, ‘‘आवुसो, अहं अज्ज चङ्कमनकोटियं छिन्नसीसं अद्दसं, अहं रत्तिट्ठाने कबन्धं अद्दसं ¶ , अहं दिवाट्ठाने अमनुस्ससद्दं अस्सोसिं, परिवज्जेतब्बयुत्तकमिदं ठानं, अम्हाकं इध अफासुकं अहोसि, सत्थु सन्तिकं गमिस्सामा’’ति निक्खमित्वा अनुपुब्बेन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदिंसु.
अथ ने सत्था आह – ‘‘किं, भिक्खवे, तस्मिं ठाने वसितुं न सक्खिस्सथा’’ति? ‘‘आम, भन्ते, अम्हाकं तस्मिं ठाने वसन्तानं एवरूपानि भेरवारम्मणानि उपट्ठहन्ति, एवरूपं अफासुकं होति, तेन मयं ‘वज्जेतब्बयुत्तकमिदं ठान’न्ति तं छड्डेत्वा तुम्हाकं सन्तिकं आगता’’ति. ‘‘भिक्खवे, तत्थेव तुम्हाकं गन्तुं वट्टती’’ति. ‘‘न सक्का, भन्ते’’ति. ‘‘भिक्खवे, तुम्हे आवुधं अग्गहेत्वा गता, इदानि आवुधं गहेत्वा गच्छथा’’ति. ‘‘कतरावुधं, भन्ते’’ति? सत्था ‘‘अहं आवुधं वो दस्सामि, मया दिन्नं आवुधं गहेत्वा गच्छथा’’ति वत्वा –
‘‘करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च;
सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी’’ति. (खु. पा. ९.१; सु. नि. १४३) –
सकलं मेत्तसुत्तं कथेत्वा, ‘‘भिक्खवे, इमं तुम्हे बहि विहारस्स वनसण्डतो पट्ठाय सज्झायन्ता अन्तोविहारं पविसेय्याथा’’ति उय्योजेसि. ते सत्थारं वन्दित्वा निक्खमित्वा अनुपुब्बेन तं ठानं पत्वा बहिविहारे गणसज्झायं कत्वा सज्झायमाना वनसण्डं पविसिंसु. सकलवनसण्डे देवता मेत्तचित्तं पटिलभित्वा तेसं पच्चुग्गमनं कत्वा पत्तचीवरपटिग्गहणं ¶ आपुच्छिंसु, हत्थपादसम्बाहनं ¶ आपुच्छिंसु, तेसं तत्थ तत्थ आरक्खं संविदहिंसु, पक्कधूपनतेलं ¶ विय सन्निसिन्ना अहेसुं. कत्थचि अमनुस्ससद्दो नाम नाहोसि. तेसं भिक्खूनं चित्तं एकग्गं अहोसि. ते रत्तिट्ठानदिवाट्ठानेसु निसिन्ना विपस्सनाय चित्तं ओतारेत्वा अत्तनि खयवयं पट्ठपेत्वा, ‘‘अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो’’ति विपस्सनं वड्ढयिंसु. सम्मासम्बुद्धो गन्धकुटिया निसिन्नोव तेसं विपस्सनाय आरद्धभावं ञत्वा ते भिक्खू आमन्तेत्वा, ‘‘एवमेव, भिक्खवे, अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो एवा’’ति वत्वा ओभासं फरित्वा योजनसते ठितोपि अभिमुखे निसिन्नो विय छब्बण्णरंसियो विस्सज्जेत्वा दिस्समानेन रूपेन इमं गाथमाह –
‘‘कुम्भूपमं कायमिंम विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया’’ति.
तत्थ कुम्भूपमन्ति अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन इमं केसादिसमूहसङ्खातं ¶ कायं कुम्भूपमं कुलालभाजनसदिसं विदित्वा. नगरूपमं चित्तमिदं ठपेत्वाति नगरं नाम बहिद्धा थिरं होति, गम्भीरपरिखं पाकारपरिक्खित्तं द्वारट्टालकयुत्तं, अन्तोसुविभत्तवीथिचतुक्कसिङ्घाटकसम्पन्नं अन्तरापणं, तं ‘‘विलुम्पिस्सामा’’ति बहिद्धा चोरा आगन्त्वा पविसितुं असक्कोन्ता पब्बतं आसज्ज पटिहता विय गच्छन्ति, एवमेव पण्डितो कुलपुत्तो अत्तनो विपस्सनाचित्तं थिरं नगरसदिसं कत्वा ठपेत्वा नगरे ठितो एकतोधारादिनानप्पकारावुधेन चोरगणं विय विपस्सनामयेन च अरियमग्गमयेन च पञ्ञावुधेन तंतंमग्गवज्झं किलेसमारं पटिबाहन्तो तं तं किलेसमारं योधेथ, पहरेय्याथाति अत्थो. जितञ्च रक्खेति जितञ्च उप्पादितं तरुणविपस्सनं आवाससप्पायउतुसप्पायभोजनसप्पायपुग्गलसप्पायधम्मस्सवनसप्पायादीनि आसेवन्तो अन्तरन्तरा समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खेय्य.
अनिवेसनो ¶ सियाति अनालयो भवेय्य. यथा नाम योधो सङ्गामसीसे बलकोट्ठकं कत्वा अमित्तेहि सद्धिं युज्झन्तो छातो वा पिपासितो ¶ वा हुत्वा सन्नाहे वा सिथिले आवुधे वा पतिते बलकोट्ठकं पविसित्वा विस्समित्वा भुञ्जित्वा पिवित्वा सन्नहित्वा आवुधं गहेत्वा पुन निक्खमित्वा युज्झन्तो परसेनं मद्दति, अजितं जिनाति, जितं रक्खति. सो हि सचे बलकोट्ठके ठितो एवं विस्समन्तो तं अस्सादेन्तो अच्छेय्य, रज्जं परहत्थगतं करेय्य, एवमेव, भिक्खु, पटिलद्धं तरुणविपस्सनं पुनप्पुनं समापत्तिं समापज्जित्वा ततो वुट्ठाय ¶ सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खितुं सक्कोति, उत्तरिमग्गफलपटिलाभेन किलेसमारं जिनाति. सचे पन सो समापत्तिमेव अस्सादेति, सुद्धचित्तेन पुनप्पुनं सङ्खारे न सम्मसति, मग्गफलपटिवेधं कातुं न सक्कोति. तस्मा रक्खितब्बयुत्तकं रक्खन्तो अनिवेसनो सिया, समापत्तिं निवेसनं कत्वा तत्थ न निवेसेय्य, आलयं न करेय्याति अत्थो. ‘‘अद्धा तुम्हेपि एवं करोथा’’ति एवं सत्था तेसं भिक्खूनं धम्मं देसेसि.
देसनावसाने पञ्चसता भिक्खू निसिन्नट्ठाने निसिन्नायेव सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णयन्ता थोमेन्ता वन्दन्ताव आगच्छिंसूति.
पञ्चसतभिक्खुवत्थु छट्ठं.
७. पूतिगत्ततिस्सत्थेरवत्थु
अचिरं ¶ वतयं कायोति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पूतिगत्ततिस्सत्थेरं आरब्भ कथेसि.
एको किर सावत्थिवासी कुलपुत्तो सत्थु सन्तिके धम्मं सुत्वा सासने उरं दत्वा पब्बजितो, सो लद्धूपसम्पदो तिस्सत्थेरो नाम अहोसि. गच्छन्ते गच्छन्ते काले तस्स सरीरे रोगो उदपादि. सासपमत्तियो पिळका उट्ठहिंसु. ता अनुपुब्बेन मुग्गमत्ता कलायमत्ता कोलट्ठिमत्ता आमलकमत्ता बेळुवसलाटुमत्ता बेळुवमत्ता हुत्वा पभिज्जिंसु, सकलसरीरं छिद्दावछिद्दं अहोसि. पूतिगत्ततिस्सत्थेरोत्वेवस्स नामं उदपादि. अथस्स अपरभागे अट्ठीनि भिज्जिंसु. सो अप्पटिजग्गियो ¶ अहोसि. निवासनपारुपनं पुब्बलोहितमक्खितं जालपूवसदिसं अहोसि. सद्धिविहारिकादयो पटिजग्गितुं असक्कोन्ता छड्डयिंसु. सो अनाथो हुत्वा निपज्जि.
बुद्धानञ्च नाम द्वे वारे लोकवोलोकनं अविजहितं होति. पच्चूसकाले लोकं वोलोकेन्ता चक्कवाळमुखवट्टितो पट्ठाय गन्धकुटिअभिमुखं ञाणं कत्वा ओलोकेन्ति, सायं ओलोकेन्ता गन्धकुटितो पट्ठाय बाहिराभिमुखं ञाणं कत्वा ओलोकेन्ति. तस्मिं पन समये भगवतो ञाणजालस्स अन्तो पूतिगत्ततिस्सत्थेरो पञ्ञायि. सत्था तस्स भिक्खुनो अरहत्तस्स उपनिस्सयं दिस्वा, ‘‘अयं सद्धिविहारिकादीहि छड्डितो, इदानिस्स मं ठपेत्वा अञ्ञं पटिसरणं ¶ नत्थी’’ति गन्धकुटितो निक्खमित्वा विहारचारिकं चरमानो विय अग्गिसालं गन्त्वा उक्खलिं धोवित्वा उदकं दत्वा उद्धनं आरोपेत्वा उदकस्स तत्तभावं आगमयमानो अग्गिसालायमेव अट्ठासि. तत्तभावं जानित्वा गन्त्वा तस्स भिक्खुनो निपन्नमञ्चकोटियं ¶ गण्हि, तदा भिक्खू ‘‘अपेथ, भन्ते, मयं गण्हिस्सामा’’ति मञ्चकं गहेत्वा अग्गिसालं आनयिंसु. सत्था अम्बणं आहरापेत्वा उण्होदकं आसिञ्चित्वा तेहि भिक्खूहि तस्स पारुपनं गाहापेत्वा उण्होदके मद्दापेत्वा मन्दातपे विस्सज्जापेसि. अथस्स सन्तिके ठत्वा सरीरं उण्होदकेन तेमेत्वा घंसित्वा न्हापेसि, तस्स नहानपरियोसाने पारुपनं सुक्खि. अथ नं तं निवासापेत्वा निवत्थकासावं उदके मद्दापेत्वा आतपे विस्सज्जापेसि. अथस्स गत्ते उदके छिन्नमत्ते तम्पि सुक्खि. सो एकं कासावं निवासेत्वा एकं पारुपित्वा सल्लहुकसरीरो एकग्गचित्तो मञ्चके निपज्जि. सत्था तस्स उस्सीसके ठत्वा, ‘‘भिक्खु अयं तव कायो अपेतविञ्ञाणो निरुपकारो हुत्वा कलिङ्गरं विय पथवियं सेस्सती’’ति वत्वा इमं गाथमाह –
‘‘अचिरं वतयं कायो, पथविं अधिसेस्सति;
छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गर’’न्ति.
तत्थ अचिरं वताति भिक्खु न चिरस्सेव अयं कायो पथविं अधिसेस्सति, इमिस्सा पकतिसयनेन सयिताय पथविया उपरि सयिस्सति ¶ . छुद्धोति अपविद्धो, अपगतविञ्ञाणताय ¶ तुच्छो हुत्वा सेस्सतीति दस्सेति. यथा किं? निरत्थंव कलिङ्गरं निरुपकारं निरत्थकं कट्ठखण्डं विय. दब्बसम्भारत्थिका हि मनुस्सा अरञ्ञं पविसित्वा उजुकं उजुकसण्ठानेन वङ्कं वङ्कसण्ठानेन छिन्दित्वा दब्बसम्भारं गण्हन्ति, अवसेसं पन सुसिरञ्च पूतिकञ्च असारकञ्च गण्ठिजातञ्च छिन्दित्वा तत्थेव छड्डेन्ति. अञ्ञे दब्बसम्भारत्थिका आगन्त्वा तं गहेतारो नाम नत्थि, ओलोकेत्वा अत्तनो उपकारकमेव गण्हन्ति, इतरं पथवीगतमेव होति. तं पन तेन तेन उपायेन मञ्चपटिपादकं वा पादकथलिकं वा फलकपीठं वा कातुं सक्कापि भवेय्य. इमस्मिं पन अत्तभावे द्वत्तिंसाय कोट्ठासेसु एककोट्ठासोपि मञ्चपटिपादकादिवसेन अञ्ञेन वा उपकारमुखेन गय्हूपगो नाम नत्थि, केवलं निरत्थंव कलिङ्गरं अयं कायो अपगतविञ्ञाणो कतिपाहेनेव पथवियं सेस्सतीति.
देसनावसाने पूतिगत्ततिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि, अञ्ञेपि बहू सोतापन्नादयो ¶ अहेसुं. थेरोपि अरहत्तं पत्वाव परिनिब्बायि. सत्था तस्स सरीरकिच्चं कारापेत्वा धातुयो गहेत्वा चेतियं कारापेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘भन्ते, पूतिगत्ततिस्सत्थेरो कुहिं निब्बत्तो’’ति. ‘‘परिनिब्बुतो, भिक्खवे’’ति. ‘‘भन्ते, एवरूपस्स पन अरहत्तूपनिस्सयसम्पन्नस्स भिक्खुनो किं कारणा गत्तं पुतिकं जातं, किं कारणा अट्ठीनि भिन्नानि, किमस्स कारणं अरहत्तस्स उपनिस्सयभावं पत्त’’न्ति? ‘‘भिक्खवे, सब्बमेतं एतस्स अत्तना कतकम्मेनेव निब्बत्त’’न्ति. ‘‘किं पन तेन, भन्ते, कत’’न्ति? ‘‘तेन हि, भिक्खवे, सुणाथा’’ति अतीतं आहरि –
अयं ¶ कस्सपसम्मासम्बुद्धकाले साकुणिको हुत्वा बहू सकुणे वधित्वा इस्सरजनं उपट्ठहि. तेसं दिन्नावसेसे विक्किणाति, ‘‘विक्कितावसेसा मारेत्वा ठपिता पूतिका भविस्सन्ती’’ति यथा उप्पतितुं न सक्कोन्ति, तथा तेसं जङ्घट्ठीनि च पक्खट्ठीनि च भिन्दित्वा रासिं कत्वा ठपेति, ते पुनदिवसे विक्किणाति. अतिबहूनं पन लद्धकाले अत्तनोपि अत्थाय पचापेति. तस्सेकदिवसं रसभोजने पक्के एको खीणासवो पिण्डाय चरन्तो गेहद्वारे अट्ठासि. सो थेरं दिस्वा ¶ चित्तं पसादेत्वा, ‘‘मया बहू पाणा मारेत्वा खादिता, अय्यो च मे गेहद्वारे ठितो, अन्तोगेहे च रसभोजनं संविज्जति, पिण्डपातमस्स दस्सामी’’ति तस्स पत्तं आदाय पूरेत्वा रसपिण्डपातं दत्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मस्स मत्थकं पापुणेय्य’’न्ति आह. थेरो ‘‘एवं होतू’’ति अनुमोदनं अकासि. ‘‘भिक्खवे, तदा कतकम्मवसेनेतं तिस्सस्स निप्फन्नं, सकुणानं अट्ठिभेदननिस्सन्देन तिस्सस्स गत्तञ्च पूतिकं जातं, अट्ठीनि च भिन्नानि, खीणासवस्स रसपिण्डपातदाननिस्सन्देन अरहत्तं पत्तो’’ति.
पूतिगत्ततिस्सत्थेरवत्थु सत्तमं.
८. नन्दगोपालकवत्थु
दिसो दिसन्ति इमं धम्मदेसनं सत्था कोसलजनपदे नन्दगोपालकं आरब्भ कथेसि.
सावत्थियं किर अनाथपिण्डिकस्स गहपतिनो नन्दो नाम ¶ गोपालको गोयूथं रक्खति अड्ढो महद्धनो महाभोगो. सो किर यथा केणियो जटिलो पब्बज्जावेसेन, एवं गोपालकत्तेन राजबलिं परिहरन्तो अत्तनो कुटुम्बं रक्खति. सो कालेन कालं पञ्च गोरसे आदाय ¶ अनाथपिण्डिकस्स सन्तिकं आगन्त्वा सत्थारं पस्सति, धम्मं सुणाति, अत्तनो वसनट्ठानं आगमनत्थाय सत्थारं याचति. सत्था तस्स ञाणपरिपाकं आगमयमानो आगन्त्वा परिपक्कभावं ञत्वा एकदिवसं महाभिक्खुसङ्घपरिवुतो चारिकं चरन्तो मग्गा ओक्कम्म तस्स वसनट्ठानासन्ने अञ्ञतरस्मिं रुक्खमूले निसीदि. नन्दो सत्थु सन्तिकं अगन्त्वा वन्दित्वा पटिसन्थारं कत्वा सत्थारं निमन्तेत्वा सत्थाहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स पणीतं पञ्चगोरसदानं अदासि. सत्तमे दिवसे सत्था अनुमोदनं कत्वा दानकथादिभेदं अनुपुब्बिं कथं कथेसि. कथापरियोसाने नन्दगोपालको सोतापत्तिफले पतिट्ठाय सत्थु पत्तं गहेत्वा सत्थारं अनुगच्छन्तो दूरं गन्त्वा, ‘‘तिट्ठ, उपासका’’ति निवत्तियमानो वन्दित्वा निवत्ति. अथ नं एको लुद्दको विज्झित्वा मारेसि. पच्छतो आगच्छन्ता भिक्खू नं दिस्वा गन्त्वा सत्थारं ¶ आहंसु – ‘‘नन्दो, भन्ते, गोपालको तुम्हाकं इधागतत्ता महादानं दत्वा अनुगन्त्वा निवत्तेन्तो मारितो, सचे तुम्हे नागच्छिस्सथ, नास्स मरणं अभविस्सा’’ति. सत्था ¶ , ‘‘भिक्खवे, मयि आगतेपि अनागतेपि तस्स चतस्सो दिसा चतस्सो अनुदिसा च गच्छन्तस्सापि मरणतो मुच्चनूपायो नाम नत्थि. यञ्हि नेव चोरा, न वेरिनो करोन्ति, तं इमेसं सत्तानं अन्तोपदुट्ठं मिच्छापणिहितं चित्तमेव करोती’’ति वत्वा इमं गाथमाह –
‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति.
तत्थ दिसो दिसन्ति चोरो चोरं. ‘‘दिस्वा’’ति पाठसेसो. यं तं कयिराति यं तं तस्स अनयब्यसनं करेय्य. दुतियपदेपि एसेव नयो. इदं वुत्तं होति – एको एकस्स मित्तदुब्भी चोरो पुत्तदारखेत्तवत्थु गोमहिंसादीसु अपरज्झन्तो यस्स अपरज्झति, तम्पि तथेव अत्तनि अपरज्झन्तं चोरं दिस्वा, वेरि वा पन केनचिदेव कारणेन बद्धवेरं वेरिं दिस्वा अत्तनो कक्खळताय दारुणताय यं तं तस्स अनयब्यसनं करेय्य, पुत्तदारं वा पीळेय्य, खेत्तादीनि वा नासेय्य, जीविता वा पन नं वोरोपेय्य, दससु अकुसलकम्मपथेसु मिच्छाठपितत्ता मिच्छापहिणितं चित्तं पापियो नं ततो करे तं पुरिसं ततो पापतरं करेय्य. वुत्तप्पकारेहि, दिसो दिसस्स वा वेरी वेरिनो वा इमस्मिंयेव ¶ अत्तभावे दुक्खं वा उप्पादेय्य, जीवितक्खयं वा करेय्य. इदं पन अकुसलकम्मपथेसु मिच्छाठपितं चित्तं दिट्ठेव धम्मे अनयब्यसनं पापेति, अत्तभावसतसहस्सेसुपि चतूसु अपायेसु खिपित्वा सीसं उक्खिपितुं न देतीति.
देसनापरियोसाने ¶ बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका देसना जाता. उपासकेन पन भवन्तरे कतकम्मं भिक्खूहि न पुच्छितं, तस्मा सत्थारा न कथितन्ति.
नन्दगोपालकवत्थु अट्ठमं.
९. सोरेय्यत्थेरवत्थु
न ¶ तं माता पिता कयिराति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो सोरेय्यत्थेरं आरब्भ कथेसि.
वत्थु सोरेय्यनगरे समुट्ठितं, सावत्थियं निट्ठापेसि. सम्मासम्बुद्धे सावत्थियं विहरन्ते सोरेय्यनगरे सोरेय्यसेट्ठिपुत्तो एकेन सहायकेन सद्धिं सुखयानके निसीदित्वा महन्तेन परिवारेन न्हानत्थाय नगरा निक्खमि. तस्मिं खणे महाकच्चायनत्थेरो सोरेय्यनगरं पिण्डाय पविसितुकामो हुत्वा बहिनगरे सङ्घाटिं पारुपति. थेरस्स च सुवण्णवण्णं सरीरं. सोरेय्यसेट्ठिपुत्तो तं दिस्वा चिन्तेसि – ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य, मम वा भरियाय सरीरवण्णो एतस्स सरीरवण्णो ¶ विय भवेय्या’’ति. तस्स चिन्तितमत्तेयेव पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुरहोसि. सो लज्जमानो यानका ओरुय्ह पलायि. परिजनो तं असञ्जानन्तो ‘‘किमेत’’न्ति आह. सापि तक्कसिलमग्गं पटिपज्जि. सहायकोपिस्सा इतो चितो च विचरित्वापि नाद्दस. सब्बे न्हायित्वा गेहं अगमिंसु. ‘‘कहं सेट्ठिपुत्तो’’ति च वुत्ते, ‘‘न्हत्वा आगतो भविस्सतीति मञ्ञिम्हा’’ति वदिंसु. अथस्स मातापितरो तत्थ तत्थ परियेसित्वा अपस्सन्ता रोदित्वा परिदेवित्वा, ‘‘मतो भविस्सती’’ति मतकभत्तं अदंसु. सा एकं तक्कसिलगामिं सत्थवाहं दिस्वा यानकस्स पच्छतो पच्छतो अनुबन्धि.
अथ नं मनुस्सा दिस्वा, ‘‘अम्हाकं यानकस्स पच्छतो पच्छतो अनुगच्छति, मयं ‘कस्सेसा दारिका’ति तं न जानामा’’ति वदिंसु. सापि ‘‘तुम्हे अत्तनो यानकं पाजेथ, अहं पदसा गमिस्सामी’’ति गच्छन्ती अङ्गुलिमुद्दिकं दत्वा एकस्मिं यानके ओकासं कारेसि. मनुस्सा चिन्तयिंसु – ‘‘तक्कसिलनगरे अम्हाकं सेट्ठिपुत्तस्स भरिया नत्थि, तस्स आचिक्खिस्साम, महापण्णाकारो नो भविस्सती’’ति. ते गेहं गन्त्वा, ‘‘सामि, अम्हेहि तुम्हाकं ¶ एकं इत्थिरतनं आनीत’’न्ति आहंसु. सो तं सुत्वा तं पक्कोसापेत्वा अत्तनो वयानुरूपं ¶ अभिरूपं पासादिकं दिस्वा उप्पन्नसिनेहो गेहे अकासि. पुरिसा हि इत्थियो, इत्थियो ¶ वा पुरिसा अभूतपुब्बा नाम नत्थि. पुरिसा हि परस्स दारेसु अतिचरित्वा कालं कत्वा बहूनि वस्ससतसहस्सानि निरये पच्चित्वा मनुस्सजातिं आगच्छन्ता अत्तभावसते इत्थिभावं आपज्जन्ति.
आनन्दत्थेरोपि कप्पसतसहस्सं पूरितपारमी अरियसावको संसारे संसरन्तो एकस्मिं अत्तभावे कम्मारकुले निब्बत्तो. परदारकम्मं कत्वा निरये पच्चित्वा पक्कावसेसेन चुद्दससु अत्तभावेसु पुरिसस्स पादपरिचारिका इत्थी अहोसि, सत्तसु अत्तभावेसु बीजुद्धरणं पापुणि. इत्थियो पन दानादीनि पुञ्ञानि कत्वा इत्थिभावे छन्दं विराजेत्वा, ‘‘इदं नो पुञ्ञं पुरिसत्तभावपटिलाभाय संवत्ततू’’ति चित्तं अधिट्ठहित्वा कालं कत्वा पुरिसत्तभावं पटिलभन्ति, पतिदेवता हुत्वा सामिके सम्मापटिपत्तिवसेनापि पुरिसत्तभावं पटिलभन्तेव.
अयं पन सेट्ठिपुत्तो थेरे अयोनिसो चित्तं उप्पादेत्वा इमस्मिंयेव अत्तभावे इत्थिभावं पटिलभि. तक्कसिलायं सेट्ठिपुत्तेन सद्धिं संवासमन्वाय पन तस्सा कुच्छियं गब्भो पतिट्ठासि. सा दसमासच्चयेन पुत्तं लभित्वा तस्स पदसा गमनकाले अपरम्पि पुत्तं पटिलभि. एवमस्सा कुच्छियं वुत्था द्वे, सोरेय्यनगरे तं पटिच्च निब्बत्ता द्वेति चत्तारो पुत्ता अहेसुं. तस्मिं काले सोरेय्यनगरतो तस्सा सहायको सेट्ठिपुत्तो पञ्चहि सकटसतेहि तक्कसिलं ¶ गन्त्वा सुखयानके निसिन्नो नगरं पाविसि. अथ नं सा उपरिपासादतले वातपानं विवरित्वा अन्तरवीथिं ओलोकयमाना ठिता दिस्वा सञ्जानित्वा दासिं पेसेत्वा पक्कोसापेत्वा महातले निसीदापेत्वा महन्तं सक्कारसम्मानं अकासि. अथ नं सो आह – ‘‘भद्दे, त्वं इतो पुब्बे अम्हेहि न दिट्ठपुब्बा, अथ च पन नो महन्तं सक्कारं करोसि, जानासि त्वं अम्हे’’ति. ‘‘आम, सामि, जानामि, ननु तुम्हे सोरेय्यनगरवासिनो’’ति? ‘‘आम, भद्दे’’ति. सा मातापितूनञ्च भरियाय च पुत्तानञ्च अरोगभावं पुच्छि. इतरो ‘‘आम, भद्दे, अरोगा’’ति वत्वा ‘‘जानासि त्वं एते’’ति आह. ‘‘आम सामि, जानामि. तेसं एको पुत्तो अत्थि, सो कहं, सामी’’ति? ‘‘भद्दे, मा एतं कथेहि, मयं तेन सद्धिं एकदिवसं सुखयानके निसीदित्वा न्हायितुं निक्खन्ता नेवस्स गतिं जानाम, इतो चितो च विचरित्वा तं अदिस्वा मातापितूनं ¶ आरोचयिम्हा, तेपिस्स रोदित्वा कन्दित्वा पेतकिच्चं किरिंसू’’ति. ‘‘अहं सो, सामी’’ति. ‘‘अपेहि, भद्दे, किं कथेसि मय्हं सहायो देवकुमारो विय एको पुरिसो’’ति? ‘‘होतु, सामि, अहं सो’’ति. ‘‘अथ इदं किं नामा’’ति? ‘‘तं दिवसं ते अय्यो महाकच्चायनत्थेरो दिट्ठो’’ति? ‘‘आम, दिट्ठो’’ति. अहं अय्यं ¶ महाकच्चायनत्थेरं ओलोकेत्वा, ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य ¶ , एतस्स वा सरीरवण्णो विय मम भरियाय सरीरवण्णो भवेय्या’’ति चिन्तेसिं. चिन्तितक्खणेयेव मे पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि. अथाहं लज्जमाना कस्सचि किञ्चि वत्तुं असक्कुणित्वा ततो पलायित्वा इधागता, सामीति.
‘‘अहो वत ते भारियं कम्मं कतं, कस्मा मय्हं नाचिक्खि, अपिच पन ते थेरो खमापितो’’ति? ‘‘न खमापितो, सामि. जानासि पन त्वं कहं थेरो’’ति? ‘‘इममेव नगरं उपनिस्साय विहरती’’ति. ‘‘सचे पिण्डाय चरन्तो इधागच्छेय्य, अहं मम अय्यस्स भिक्खाहारं ददेय्यं, सामी’’ति. ‘‘तेन हि सीघं सक्कारं करोहि, अम्हाकं अय्यं खमापेस्सामा’’ति सो थेरस्स वसनट्ठानं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो, ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति आह. ‘‘ननु त्वं, सेट्ठिपुत्त, आगन्तुकोसी’’ति. ‘‘भन्ते, मा अम्हाकं आगन्तुकभावं पुच्छथ, स्वे मे भिक्खं गण्हथा’’ति. थेरो अधिवासेसि, गेहेपि थेरस्स महासक्कारो पटियत्तो. थेरो पुनदिवसे तं गेहद्वारं अगमासि. अथ नं निसीदापेत्वा पणीतेनाहारेन परिविसित्वा सेट्ठिपुत्तो तं इत्थिं गहेत्वा थेरस्स पादमूले निपज्जापेत्वा, ‘‘भन्ते, मय्हं सहायिकाय खमथा’’ति आह. ‘‘किमेत’’न्ति? ‘‘अयं, भन्ते, पुब्बे मय्हं पियसहायको हुत्वा तुम्हे ओलोकेत्वा एवं नाम चिन्तेसि, अथस्स पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि, खमथ, भन्ते’’ति. ‘‘तेन हि उट्ठहथ, खमामि वो अह’’न्ति. थेरेन ¶ ‘‘खमामी’’ति वुत्तमत्तेयेव इत्थिलिङ्गं अन्तरधायि, पुरिसलिङ्गं पातुभवि.
पुरिसलिङ्गे पातुभूतमत्तेयेव तं तक्कसिलाय सेट्ठिपुत्तो आह – ‘‘सम्म सहायक, इमे द्वे दारका तव कुच्छियं वुत्थत्ता मं पटिच्च निब्बत्तत्ता उभिन्नम्पिनो पुत्ता एव, इधेव वसिस्साम, मा उक्कण्ठी’’ति. ‘‘सम्म, अहं एकेनत्तभावेन पठमं पुरिसो हुत्वा इत्थिभावं पत्वा पुन ¶ पुरिसो जातोति विप्पकारप्पत्तो, पठमं मं पटिच्च द्वे पुत्ता निब्बत्ता, इदानि मे कुच्छितो द्वे पुत्ता निक्खन्ता, स्वाहं एकेनत्तभावेन विप्पकारप्पत्तो, पुन ‘गेहे वसिस्सती’ति सञ्ञं मा करि, अहं मम अय्यस्स सन्तिके पब्बजिस्सामि. इमे द्वे दारका तव भाराति, इमेसु मा पमज्जी’’ति वत्वा पुत्ते सीसे परिचुम्बित्वा परिमज्जित्वा उरे निपज्जापेत्वा पितु निय्यादेत्वा निक्खमित्वा थेरस्स सन्तिके पब्बज्जं याचि. थेरोपि नं पब्बाजेत्वा उपसम्पादेत्वा गण्हित्वाव चारिकं चरमानो अनुपुब्बेन सावत्थिं अगमासि. तस्स सोरेय्यत्थेरोति नामं अहोसि. जनपदवासिनो तं पवत्तिं ञत्वा सङ्खुभित्वा कोतूहलजाता तं उपसङ्कमित्वा पुच्छिंसु ¶ – ‘‘एवं किर, भन्ते’’ति? ‘‘आम, आवुसो’’ति. ‘‘भन्ते, एवरूपम्पि कारणं नाम होति’’? ‘‘तुम्हाकं कुच्छियं किर द्वे पुत्ता निब्बत्ता, तुम्हे पटिच्च ¶ द्वे जाता, तेसं वो कतरेसु बलवसिनेहो होती’’ति? ‘‘कुच्छियं वुत्थकेसु, आवुसो’’ति. आगतागता निबद्धं तथेव पुच्छिंसु.
थेरो ‘‘कुच्छियं वुत्तकेसु एव सिनेहो बलवा’’ति पुनप्पुनं कथेन्तो हरायमानो एकोव निसीदति, एकोव तिट्ठति. सो एवं एकत्तूपगतो अत्तभावे खयवयं समुट्ठापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ नं आगतागता पुच्छन्ति – ‘‘भन्ते, एवं किर नाम अहोसी’’ति? ‘‘आमावुसो’’ति. ‘‘कतरेसु सिनेहो बलवा’’ति? ‘‘मय्हं कत्थचि सिनेहो नाम नत्थी’’ति. भिक्खू ‘‘अयं अभूतं कथेसि, पुरिमदिवसेसु ‘कुच्छियं वुत्थपुत्तेसु सिनेहो बलवा’ति वत्वा इदानि ‘मय्हं कत्थचि सिनेहो नत्थी’ति वदति, अञ्ञं ब्याकरोति, भन्ते’’ति आहंसु. सत्था ‘‘न, भिक्खवे, मम पुत्तो अञ्ञं ब्याकरोति, मम पुत्तस्स सम्मापणिहितेन चित्तेन मग्गस्स दिट्ठकालतो पट्ठाय न कत्थचि सिनेहो जातो, यं सम्पत्तिं नेव माता, न पिता कातुं सक्कोति, तं इमेसं सत्तानं अब्भन्तरे पवत्तं सम्मापणिहितं चित्तमेव देती’’ति वत्वा इमं गाथमाह –
‘‘न ¶ तं माता पिता कयिरा, अञ्ञे वापि च ञातका;
सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति.
तत्थन तन्ति तं कारणं नेव माता करेय्य, न पिता, न अञ्ञे ञातका. सम्मापणिहितन्ति दससु कुसलकम्मपथेसु सम्मा ठपितं. सेय्यसो ¶ नं ततो करेति ततो कारणतो सेय्यसो नं वरतरं उत्तरितरं करेय्य, करोतीति अत्थो. मातापितरो हि पुत्तानं धनं ददमाना एकस्मिंयेव अत्तभावे कम्मं अकत्वा सुखेन जीविककप्पनं धनं दातुं सक्कोन्ति. विसाखाय मातापितरोपि ताव महद्धना महाभोगा, तस्सा एकस्मिंयेव अत्तभावे सुखेन जीविककप्पनं धनं अदंसु. चतूसु पन दीपेसु चक्कवत्तिसिरिं दातुं समत्था मातापितरोपि नाम पुत्तानं नत्थि, पगेव दिब्बसम्पत्तिं वा पठमज्झानादिसम्पत्तिं वा, लोकुत्तरसम्पत्तिदाने कथाव नत्थि, सम्मापणिहितं पन चित्तं सब्बम्पेतं सम्पत्तिं दातुं सक्कोति. तेन वुत्तं ‘‘सेय्यसो नं ततो करे’’ति.
देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.
सोरेय्यत्थेरवत्थु नवमं.
चित्तवग्गवण्णना निट्ठिता.
ततियो वग्गो.
४. पुप्फवग्गो
१. पथविकथापसुतपञ्चसतभिक्खुवत्थु
को ¶ ¶ ¶ इमं पथविं विचेस्सतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पथविकथापसुते पञ्चसते भिक्खू आरब्भ कथेसि.
ते किर भगवता सद्धिं जनपदचारिकं चरित्वा जेतवनं आगन्त्वा सायन्हसमये उपट्ठानसालायं सन्निसिन्ना अत्तना गतगतट्ठानेसु ‘‘असुकगामतो असुकगामगमनट्ठाने समं विसमं कद्दमबहुलं सक्खरबहुलं काळमत्तिकं तम्बमत्तिक’’न्ति पथविकथं कथेसुं. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अम्हेहि विचरितट्ठाने पथविकथाया’’ति वुत्ते, ‘‘भिक्खवे, एसा बाहिरपथवी नाम, तुम्हेहि अज्झुत्तिकपथवियं परिकम्मं कातुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –
‘‘को इमं पथविं विचेस्सति,
यमलोकञ्च इमं सदेवकं;
को धम्मपदं सुदेसितं,
कुसलो पुप्फमिव पचेस्सति.
‘‘सेखो ¶ पथविं विचेस्सति,
यमलोकञ्च इमं सदेवकं;
सेखो धम्मपदं सुदेसितं,
कुसलो पुप्फमिव पचेस्सती’’ति.
तत्थ को इमन्ति को इमं अत्तभावसङ्खातं पथविं. विचेस्सतीति अत्तनो ञाणेन विचिनिस्सति विजानिस्सति, पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. यमलोकञ्चाति चतुब्बिधं अपायलोकञ्च. इमं सदेवकन्ति इमं मनुस्सलोकञ्च देवलोकेन सद्धिं को विचेस्सति ¶ विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति पुच्छि. को धम्मपदं सुदेसितन्ति यथासभावतो कथितत्ता सुदेसितं सत्ततिंसबोधिपक्खियधम्मसङ्खातं धम्मपदं कुसलो मालाकारो पुप्फं विचिनन्तो विय को ¶ पचेस्सति विचिनिस्सति विजानिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. सेखोति अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खा सिक्खनतो सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्तविधो सेखो इमं अत्तभावसङ्खातं पथविं अरहत्तमग्गेन ततो छन्दरागं अपकड्ढन्तो विचेस्सति विचिनिस्सति विजानिस्सति ¶ पटिविज्झिस्सति सच्छिकरिस्सति. यमलोकञ्चाति तं यथावुत्तपकारं यमलोकञ्च इमं मनुस्सलोकञ्च सह देवेहि सदेवकं स्वेव विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. सेखोति स्वेव सत्तविधो सेखो, यथा नाम कुसलो मालाकारो पुप्फारामं पविसित्वा तरुणमकुळानि च पाणकविद्धानि च मिलातानि च गण्ठिकजातानि च पुप्फानि वज्जेत्वा सोभनानि सुजातसुजातानेव पुप्फानि विचिनाति, एवमेव इमं सुकथितं सुनिद्दिट्ठं बोधिपक्खियधम्मपदम्पि पञ्ञाय पचेस्सति विचिनिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति सत्था सयमेव पञ्हं विस्सज्जेसि.
देसनावसाने पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.
पथविकथापसुतपञ्चसतभिक्खुवत्थु पठमं.
२. मरीचिकम्मट्ठानिकत्थेरवत्थु
फेणूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं मरीचिकम्मट्ठानिकं भिक्खुं आरब्भ कथेसि.
सो ¶ किर भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामी’’ति अरञ्ञं पविसित्वा घटेत्वा वायमित्वा अरहत्तं पत्तुं असक्कोन्तो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे मरीचिं दिस्वा, ‘‘यथा अयं गिम्हसमये उट्ठिता मरीचि दूरे ठितानं रूपगता विय पञ्ञायति, सन्तिकं आगच्छन्तानं नेव पञ्ञायति, अयं अत्तभावोपि उप्पादवयट्ठेन एवरूपो’’ति मरीचिकम्मट्ठानं भावेन्तो आगन्त्वा ¶ मग्गकिलन्तो अचिरवतियं न्हायित्वा एकस्मिं ¶ चण्डसोततीरे रुक्खछायाय निसिन्नो उदकवेगाभिघातेन उट्ठहित्वा महन्ते महन्ते फेणपिण्डे भिज्जमाने दिस्वा, ‘‘अयं अत्तभावोपि उप्पज्जित्वा भिज्जनट्ठेन एवरूपोयेवा’’ति आरम्मणं अग्गहेसि. सत्था गन्धकुटियं ठितोव तं थेरं दिस्वा, ‘‘एवमेव, भिक्खु, एवरूपोवायं अत्तभावो फेणपिण्डो विय मरीचि विय उप्पज्जनभिज्जनसभावोयेवा’’ति वत्वा इमं गाथमाह –
‘‘फेणूपमं कायमिमं विदित्वा,
मरीचिधम्मं अभिसम्बुधानो;
छेत्वान मारस्स पपुप्फकानि,
अदस्सनं मच्चुराजस्स गच्छे’’ति.
तत्थ फेणूपमन्ति इमं केसादिसमूहसङ्खातं कायं अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन फेणपिण्डसरिक्खकोति ¶ विदित्वा. मरीचिधम्मन्ति यथा मरीचि दूरे ठितानं रूपगता विय गय्हूपगा विय होति, सन्तिके उपगच्छन्तानं रित्ता तुच्छा अगय्हूपगा सम्पज्जति, एवमेव खणिकइत्तरपच्चुपट्ठानट्ठेन अयं कायोपि मरीचिधम्मोति अभिसम्बुधानो बुज्झन्तो, जानन्तोति अत्थो. मारस्स पपुप्फकानीति मारस्स पपुप्फकसङ्खातानि तेभूमकानि वट्टानि अरियमग्गेन छिन्दित्वा खीणासवो भिक्खु मच्चुराजस्स अदस्सनं अविसयं अमतमहानिब्बानं गच्छेय्याति.
गाथापरियोसाने थेरो सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थु सुवण्णवण्णं सरीरं थोमेन्तो वण्णेन्तो वन्दन्तोव आगतोति.
मरीचिकम्मट्ठानिकत्थेरवत्थु दुतियं.
३. विटटूभवत्थु
पुप्फानिहेव पचिनन्तन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सपरिसं महोघेन अज्झोत्थरित्वा मारितं विटटूभं आरब्भ कथेसि.
तत्रायं ¶ अनुपुब्बिकथा – सावत्थियञ्हि महाकोसलरञ्ञो पुत्तो पसेनदिकुमारो नाम. वेसालियं ¶ लिच्छविरञ्ञो पुत्तो लिच्छविकुमारो ¶ महालि नाम, कुसिनारायं मल्लराजपुत्तो बन्धुलो नामाति इमे तयो दिसापामोक्खस्साचरियस्स सन्तिके सिप्पुग्गहणत्थं तक्कसिलं गन्त्वा बहिनगरे सालाय समागता अञ्ञमञ्ञस्स आगतकारणञ्च कुलञ्च नामञ्च पुच्छित्वा सहायका हुत्वा एकतोव आचरियं उपसङ्कमित्वा सिप्पं सिक्खन्ता न चिरस्सेव उग्गहितसिप्पा आचरियं आपुच्छित्वा एकतोव निक्खमित्वा सकसकट्ठानानि अगमंसु. तेसु पसेनदिकुमारो पितु सिप्पं दस्सेत्वा पसन्नेन पितरा रज्जे अभिसित्तो. महालिकुमारो लिच्छवीनं सिप्पं दस्सेन्तो महन्तेन उस्साहेन दस्सेसि, तस्स अक्खीनि भिज्जित्वा अगमंसु. लिच्छविराजानो ‘‘अहो वत अम्हाकं आचरियो अक्खिविनासं पत्तो, न नं परिच्चजिस्साम, उपट्ठहिस्साम न’’न्ति तस्स सतसहस्सुट्ठानकं एकं द्वारं अदंसु. सो तं निस्साय पञ्चसते लिच्छविराजपुत्ते सिप्पं सिक्खापेन्तो वसि. बन्धुलकुमारो सट्ठिं सट्ठिं वेळू गहेत्वा मज्झे अयसलाकं पक्खिपित्वा सट्ठिकलापे उस्सापेत्वा ठपिते मल्लराजकुलेहि ‘‘इमे कप्पेतू’’ति वुत्तो असीतिहत्थं आकासं उल्लङ्घित्वा असिना कप्पेन्तो अगमासि. सो ओसानकलापे ¶ अयसलाकाय ‘‘किरी’’ति सद्दं सुत्वा, ‘‘किं एत’’न्ति पुच्छित्वा सब्बकलापेसु अयसलाकानं ठपितभावं ञत्वा असिं छड्डेत्वा रोदमानो ‘‘मय्हं एत्तकेसु ञातिसुहज्जेसु एकोपि ससिनेहो हुत्वा इमं कारणं नाचिक्खि. सचे हि अहं जानेय्यं, अयसलाकाय सद्दं अनुट्ठापेन्तोव छिन्देय्य’’न्ति वत्वा, ‘‘सब्बेपिमे मारेत्वा रज्जं करेय्य’’न्ति मातापितूनं कथेसि. तेहि ‘‘पवेणिरज्जं नाम, तात, इदं न लब्भा एवं कातु’’न्ति नानप्पकारेन वारितो ‘‘तेन हि मम सहायकस्स सन्तिकं गमिस्सामी’’ति सावत्थिं अगमासि.
पसेनदि कोसलो राजा तस्सागमनं सुत्वा पच्चुग्गन्त्वा महन्तेन सक्कारेन तं नगरं पवेसेत्वा सेनापतिट्ठाने ठपेसि. सो मातापितरो पक्कोसापेत्वा तत्थेव वासं कप्पेसि. अथेकदिवसं राजा ¶ उपरिपासादे ठितो अन्तरवीथिं ओलोकयमानो ‘‘अनाथपिण्डिकस्स चूळअनाथपिण्डिकस्स विसाखाय सुप्पवासाया’’ति एतेसं गेहे निच्चं भत्तकिच्चत्थाय गच्छन्ते अनेकसहस्से भिक्खू दिस्वा, ‘‘कहं, अय्या, गच्छन्ती’’ति पुच्छित्वा, ‘‘देव, अनाथपिण्डिकस्स गेहे निच्चभत्तसलाकभत्तगिलानभत्तादीनं अत्थाय देवसिकं द्वे भिक्खुसहस्सानि गच्छन्ति, चूळअनाथपिण्डिकस्स गेहे पञ्चसतानि, तथा विसाखाय तथा सुप्पवासाया’’ति वुत्ते सयम्पि भिक्खुसङ्घं उपट्ठहितुकामो विहारं गन्त्वा भिक्खुसहस्सेन सद्धिं ¶ सत्थारं निमन्तेत्वा सत्ताहं सहत्था दानं दत्वा सत्तमे दिवसे सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि मे भिक्खुसतेहि सद्धिं निबद्धं भिक्खं गण्हथा’’ति आह. ‘‘महाराज बुद्धा ¶ नाम एकट्ठाने निबद्धं भिक्खं न गण्हन्ति, बहू जना बुद्धानं आगमनं पच्चासीसन्ती’’ति. ‘‘तेन हि एकं भिक्खुं निबद्धं पेसेथा’’ति आह. सत्था आनन्दत्थेरस्स भारं