📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

धम्मपद-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

.

महामोहतमोनद्धे, लोके लोकन्तदस्सिना;

येन सद्धम्मपज्जोतो, जालितो जलितिद्धिना.

.

तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;

सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.

.

तं तं कारणमागम्म, धम्माधम्मेसु कोविदो;

सम्पत्तसद्धम्मपदो, सत्था धम्मपदं सुभं.

.

देसेसि करुणावेग-समुस्साहितमानसो;

यं वे देवमनुस्सानं, पीतिपामोज्जवड्ढनं.

.

परम्पराभता तस्स, निपुणा अत्थवण्णना;

या तम्बपण्णिदीपम्हि, दीपभासाय सण्ठिता.

.

न साधयति सेसानं, सत्तानं हितसम्पदं;

अप्पेव नाम साधेय्य, सब्बलोकस्स सा हितं.

.

इति आसीसमानेन, दन्तेन समचारिना;

कुमारकस्सपेनाहं, थेरेन थिरचेतसा.

.

सद्धम्मट्ठितिकामेन, सक्कच्चं अभियाचितो;

तं भासं अतिवित्थार-गतञ्च वचनक्कमं.

.

पहायारोपयित्वान, तन्तिभासं मनोरमं;

गाथानं ब्यञ्जनपदं, यं तत्थ न विभावितं.

१०.

केवलं तं विभावेत्वा, सेसं तमेव अत्थतो;

भासन्तरेन भासिस्सं, आवहन्तो विभाविनं;

मनसो पीतिपामोज्जं, अत्थधम्मूपनिस्सितन्ति.

१. यमकवग्गो

१. चक्खुपालत्थेरवत्थु

.

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति. –

अयं धम्मदेसना कत्थ भासिताति? सावत्थियं. कं आरब्भाति? चक्खुपालत्थेरं.

सावत्थियं किर महासुवण्णो नाम कुटुम्बिको अहोसि अड्ढो महद्धनो महाभोगो अपुत्तको. सो एकदिवसं न्हानतित्थं न्हत्वा नत्वा आगच्छन्तो अन्तरामग्गे सम्पन्नपत्तसाखं एकं वनप्पतिं दिस्वा ‘‘अयं महेसक्खाय देवताय परिग्गहितो भविस्सती’’ति तस्स हेट्ठाभागं सोधापेत्वा पाकारपरिक्खेपं कारापेत्वा वालुकं ओकिरापेत्वा धजपटाकं उस्सापेत्वा वनप्पतिं अलङ्करित्वा अञ्जलिं करित्वा ‘‘सचे पुत्तं वा धीतरं वा लभेय्यं, तुम्हाकं महासक्कारं करिस्सामी’’ति पत्थनं कत्वा पक्कामि.

अथस्स न चिरस्सेव भरियाय कुच्छियं गब्भो पतिट्ठासि. सा गब्भस्स पतिट्ठितभावं ञत्वा तस्स आरोचेसि. सो तस्सा गब्भस्स परिहारमदासि. सा दसमासच्चयेन पुत्तं विजायि. तं नामग्गहणदिवसे सेट्ठि अत्तना पालितं वनप्पतिं निस्साय लद्धत्ता तस्स पालोति नामं अकासि. सा अपरभागे अञ्ञम्पि पुत्तं लभि. तस्स चूळपालोति नामं कत्वा इतरस्स महापालोति नामं अकासि. ते वयप्पत्ते घरबन्धनेन बन्धिंसु. अपरभागे मातापितरो कालमकंसु. सब्बम्पि विभवं इतरेयेव विचारिंसु.

तस्मिं समये सत्था पवत्तितवरधम्मचक्को अनुपुब्बेनागन्त्वा अनाथपिण्डिकेन महासेट्ठिना चतुपण्णासकोटिधनं विस्सज्जेत्वा कारिते जेतवनमहाविहारे विहरति महाजनं सग्गमग्गे च मोक्खमग्गे च पतिट्ठापयमानो. तथागतो हि मातिपक्खतो असीतिया, पितिपक्खतो असीतियाति द्वेअसीतिञातिकुलसहस्सेहि कारिते निग्रोधमहाविहारे एकमेव वस्सावासं वसि, अनाथपिण्डिकेन कारिते जेतवनमहाविहारे एकूनवीसतिवस्सानि, विसाखाय सत्तवीसतिकोटिधनपरिच्चागेन कारिते पुब्बारामे छब्बस्सानीति द्विन्नं कुलानं गुणमहत्ततं पटिच्च सावत्थिं निस्साय पञ्चवीसतिवस्सानि वस्सावासं वसि. अनाथपिण्डिकोपि विसाखापि महाउपासिका निबद्धं दिवसस्स द्वे वारे तथागतस्स उपट्ठानं गच्छन्ति, गच्छन्ता च ‘‘दहरसामणेरा नो हत्थे ओलोकेस्सन्ती’’ति तुच्छहत्था न गतपुब्बा. पुरेभत्तं गच्छन्ता खादनीयभोजनीयादीनि गहेत्वाव गच्छन्ति, पच्छाभत्तं गच्छन्ता पञ्च भेसज्जानि अट्ठ च पानानि. निवेसनेसु पन तेसं द्विन्नं द्विन्नं भिक्खुसहस्सानं निच्चं पञ्ञत्तासनानेव होन्ति. अन्नपानभेसज्जेसु यो यं इच्छति, तस्स तं यथिच्छितमेव सम्पज्जति. तेसु अनाथपिण्डिकेन एकदिवसम्पि सत्था पञ्हं न पुच्छितपुब्बो. सो किर ‘‘तथागतो बुद्धसुखुमालो खत्तियसुखुमालो, ‘बहूपकारो मे, गहपती’ति मय्हं धम्मं देसेन्तो किलमेय्या’’ति सत्थरि अधिमत्तसिनेहेन पञ्हं न पुच्छति. सत्था पन तस्मिं निसिन्नमत्तेयेव ‘‘अयं सेट्ठि मं अरक्खितब्बट्ठाने रक्खति. अहञ्हि कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अलङ्कतपटियत्तं अत्तनो सीसं छिन्दित्वा अक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा पाणसमं पुत्तदारं परिच्चजित्वा पारमियो पूरेन्तो परेसं धम्मदेसनत्थमेव पूरेसिं. एस मं अरक्खितब्बट्ठाने रक्खती’’ति एकं धम्मदेसनं कथेतियेव.

तदा सावत्थियं सत्त मनुस्सकोटियो वसन्ति. तेसु सत्थु धम्मकथं सुत्वा पञ्चकोटिमत्ता मनुस्सा अरियसावका जाता, द्वेकोटिमत्ता मनुस्सा पुथुज्जना. तेसु अरियसावकानं द्वेयेव किच्चानि अहेसुं – पुरेभत्तं दानं देन्ति, पच्छाभत्तं गन्धमालादिहत्था वत्थभेसज्जपानकादीनि गाहापेत्वा धम्मस्सवनत्थाय गच्छन्ति. अथेकदिवसं महापालो अरियसावके गन्धमालादिहत्थे विहारं गच्छन्ते दिस्वा ‘‘अयं महाजनो कुहिं गच्छती’’ति पुच्छित्वा ‘‘धम्मस्सवनाया’’ति सुत्वा ‘‘अहम्पि गमिस्सामी’’ति गन्त्वा सत्थारं वन्दित्वा परिसपरियन्ते निसीदि.

बुद्धा च नाम धम्मं देसेन्ता सरणसीलपब्बज्जादीनं उपनिस्सयं ओलोकेत्वा अज्झासयवसेन धम्मं देसेन्ति, तस्मा तं दिवसं सत्था तस्स उपनिस्सयं ओलोकेत्वा धम्मं देसेन्तो अनुपुब्बिकथं कथेसि. सेय्यथिदं – दानकथं, सीलकथं, सग्गकथं, कामानं आदीनवं, ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. तं सुत्वा महापालो कुटुम्बिको चिन्तेसि – ‘‘परलोकं गच्छन्तं पुत्तधीतरो वा भातरो वा भोगा वा नानुगच्छन्ति, सरीरम्पि अत्तना सद्धिं न गच्छति, किं मे घरावासेन पब्बजिस्सामी’’ति. सो देसनापरियोसाने सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. अथ नं सत्था – ‘‘अत्थि ते कोचि आपुच्छितब्बयुत्तको ञाती’’ति आह. ‘‘कनिट्ठभाता मे अत्थि, भन्ते’’ति. ‘‘तेन हि तं आपुच्छाही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं वन्दित्वा गेहं गन्त्वा कनिट्ठं पक्कोसापेत्वा – ‘‘तात, यं मय्हं इमस्मिं गेहे सविञ्ञाणकम्पि अविञ्ञाणकम्पि धनं किञ्चि अत्थि, सब्बं तं तव भारो, पटिपज्जाहि न’’न्ति. ‘‘तुम्हे पन किं करिस्सथा’’ति आह. ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. ‘‘किं कथेसि भातिक, त्वं मे मातरि मताय माता विय, पितरि मते पिता विय लद्धो, गेहे ते महाविभवो, सक्का गेहं अज्झावसन्तेहेव पुञ्ञानि कातुं, मा एवं करित्था’’ति. ‘‘तात, अहं सत्थु धम्मदेसनं सुत्वा घरावासे वसितुं न सक्कोमि. सत्थारा हि अतिसण्हसुखुमं तिलक्खणं आरोपेत्वा आदिमज्झपरियोसानकल्याणो धम्मो देसितो, न सक्का सो अगारमज्झे वसन्तेन पूरेतुं, पब्बजिस्सामि, ताता’’ति. ‘‘भातिक, तरुणायेव तावत्थ, महल्लककाले पब्बजिस्सथा’’ति. ‘‘तात, महल्लकस्स हि अत्तनो हत्थपादापि अनस्सवा होन्ति, न अत्तनो वसे वत्तन्ति, किमङ्गं पन ञातका, स्वाहं तव कथं न करोमि, समणपटिपत्तिंयेव पूरेस्सामि’’.

‘‘जराजज्जरिता होन्ति, हत्थपादा अनस्सवा;

यस्स सो विहतत्थामो, कथं धम्मं चरिस्सति’’. –

पब्बजिस्सामेवाहं, ताताति तस्स विरवन्तस्सेव सत्थु सन्तिकं गन्त्वा पब्बज्जं याचित्वा लद्धपब्बज्जूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्च वस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थारमुपसङ्कमित्वा वन्दित्वा पुच्छि – ‘‘भन्ते, इमस्मिं सासने कति धुरानी’’ति? ‘‘गन्थधुरं, विपस्सनाधुरन्ति द्वेयेव धुरानि भिक्खू’’ति. ‘‘कतमं पन, भन्ते, गन्थधुरं, कतमं विपस्सनाधुर’’न्ति? ‘‘अत्तनो पञ्ञानुरूपेन एकं वा द्वे वा निकाये सकलं वा पन तेपिटकं बुद्धवचनं उग्गण्हित्वा तस्स धारणं, कथनं, वाचनन्ति इदं गन्थधुरं नाम, सल्लहुकवुत्तिनो पन पन्तसेनासनाभिरतस्स अत्तभावे खयवयं पट्ठपेत्वा सातच्चकिरियवसेन विपस्सनं वड्ढेत्वा अरहत्तग्गहणन्ति इदं विपस्सनाधुरं नामा’’ति. ‘‘भन्ते, अहं महल्लककाले पब्बजितो गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामि, कम्मट्ठानं मे कथेथा’’ति. अथस्स सत्था याव अरहत्तं कम्मट्ठानं कथेसि.

सो सत्थारं वन्दित्वा अत्तना सहगामिनो भिक्खू परियेसन्तो सट्ठि भिक्खू लभित्वा तेहि सद्धिं निक्खमित्वा वीसयोजनसतमग्गं गन्त्वा एकं महन्तं पच्चन्तगामं पत्वा तत्थ सपरिवारो पिण्डाय पाविसि. मनुस्सा वत्तसम्पन्ने भिक्खू दिस्वाव पसन्नचित्ता आसनानि पञ्ञापेत्वा निसीदापेत्वा पणीतेनाहारेन परिविसित्वा, ‘‘भन्ते, कुहिं अय्या गच्छन्ती’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं उपासका’’ति वुत्ते पण्डिता मनुस्सा ‘‘वस्सावासं सेनासनं परियेसन्ति भदन्ता’’ति ञत्वा, ‘‘भन्ते, सचे अय्या इमं तेमासं इध वसेय्युं, मयं सरणेसु पतिट्ठाय सीलानि गण्हेय्यामा’’ति आहंसु. तेपि ‘‘मयं इमानि कुलानि निस्साय भवनिस्सरणं करिस्सामा’’ति अधिवासेसुं.

मनुस्सा तेसं पटिञ्ञं गहेत्वा विहारं पटिजग्गित्वा रत्तिट्ठानदिवाट्ठानानि सम्पादेत्वा अदंसु. ते निबद्धं तमेव गामं पिण्डाय पविसन्ति. अथ ने एको वेज्जो उपसङ्कमित्वा, ‘‘भन्ते, बहूनं वसनट्ठाने अफासुकम्पि नाम होति, तस्मिं उप्पन्ने मय्हं कथेय्याथ, भेसज्जं करिस्सामी’’ति पवारेसि. थेरो वस्सूपनायिकदिवसे ते भिक्खू आमन्तेत्वा पुच्छि, ‘‘आवुसो, इमं तेमासं कतिहि इरियापथेहि वीतिनामेस्सथा’’ति? ‘‘चतूहि, भन्ते’’ति. ‘‘किं पनेतं, आवुसो, पतिरूपं, ननु अप्पमत्तेहि भवितब्बं’’? ‘‘मयञ्हि धरमानकस्स बुद्धस्स सन्तिका कम्मट्ठानं गहेत्वा आगता, बुद्धा च नाम न सक्का पमादेन आराधेतुं, कल्याणज्झासयेन ते वो आराधेतब्बा. पमत्तस्स च नाम चत्तारो अपाया सकगेहसदिसा, अप्पमत्ता होथावुसो’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अहं तीहि इरियापथेहि वीतिनामेस्सामि, पिट्ठिं न पसारेस्सामि, आवुसो’’ति. ‘‘साधु, भन्ते, अप्पमत्ता होथा’’ति.

अथ थेरस्स निद्दं अनोक्कमन्तस्स पठममासे अतिक्कन्ते मज्झिममासे सम्पत्ते अक्खिरोगो उप्पज्जि. छिद्दघटतो उदकधारा विय अक्खीहि अस्सुधारा पग्घरन्ति. सो सब्बरत्तिं समणधम्मं कत्वा अरुणुग्गमने गब्भं पविसित्वा निसीदि. भिक्खू भिक्खाचारवेलाय थेरस्स सन्तिकं गन्त्वा, ‘‘भिक्खाचारवेला, भन्ते’’ति आहंसु. ‘‘तेन हि, आवुसो, गण्हथ पत्तचीवर’’न्ति. अत्तनो पत्तचीवरं गाहापेत्वा निक्खमि. भिक्खू तस्स अक्खीहि अस्सूनि पग्घरन्ते दिस्वा, ‘‘किमेतं, भन्ते’’ति पुच्छिंसु. ‘‘अक्खीनि मे, आवुसो, वाता विज्झन्ती’’ति. ‘‘ननु, भन्ते, वेज्जेन पवारितम्हा, तस्स कथेमा’’ति. ‘‘साधावुसो’’ति ते वेज्जस्स कथयिंसु. सो तेलं पचित्वा पेसेसि. थेरो नासाय तेलं आसिञ्चन्तो निसिन्नकोव आसिञ्चित्वा अन्तोगामं पाविसि. वेज्जो तं दिस्वा आह – ‘‘भन्ते, अय्यस्स किर अक्खीनि वातो विज्झती’’ति? ‘‘आम, उपासका’’ति. ‘‘भन्ते, मया तेलं पचित्वा पेसितं, नासाय वो तेलं आसित्त’’न्ति? ‘‘आम, उपासका’’ति. ‘‘इदानि कीदिस’’न्ति? ‘‘रुज्जतेव उपासका’’ति. वेज्जो ‘‘मया एकवारेनेव वूपसमनसमत्थं तेलं पहितं, किं नु खो रोगो न वूपसन्तो’’ति चिन्तेत्वा, ‘‘भन्ते, निसीदित्वा वो तेलं आसित्तं, निपज्जित्वा’’ति पुच्छि. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न कथेसि. सो ‘‘विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेस्सामी’’ति चिन्तेत्वा – ‘‘तेन हि, भन्ते, गच्छथा’’ति थेरं विस्सज्जेत्वा विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेन्तो चङ्कमननिसीदनट्ठानमेव दिस्वा सयनट्ठानं अदिस्वा, ‘‘भन्ते, निसिन्नेहि वो आसित्तं, निपन्नेही’’ति पुच्छि. थेरो तुण्ही अहोसि. ‘‘मा, भन्ते, एवं करित्थ, समणधम्मो नाम सरीरं यापेन्तेन सक्का कातुं, निपज्जित्वा आसिञ्चथा’’ति पुनप्पुनं याचि. ‘‘गच्छ त्वं तावावुसो, मन्तेत्वा जानिस्सामी’’ति वेज्जं उय्योजेसि. थेरस्स च तत्थ नेव ञाती, न सालोहिता अत्थि, तेन सद्धिं मन्तेय्य? करजकायेन पन सद्धिं मन्तेन्तो ‘‘वदेहि ताव, आवुसो पालित, त्वं किं अक्खीनि ओलोकेस्ससि, उदाहु बुद्धसासनं? अनमतग्गस्मिञ्हि संसारवट्टे तव अक्खिकाणस्स गणना नाम नत्थि, अनेकानि पन बुद्धसतानि बुद्धसहस्सानि अतीतानि. तेसु ते एकबुद्धोपि न परिचिण्णो, इदानि इमं अन्तोवस्सं तयो मासे न निपज्जिस्सामीति तेमासं निबद्धवीरियं करिस्सामि. तस्मा ते चक्खूनि नस्सन्तु वा भिज्जन्तु वा, बुद्धसासनमेव धारेहि, मा चक्खूनी’’ति भूतकायं ओवदन्तो इमा गाथायो अभासि –

‘‘चक्खूनि हायन्तु ममायितानि,

सोतानि हायन्तु तथेव कायो;

सब्बम्पिदं हायतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसि.

‘‘चक्खूनि जीरन्तु ममायितानि,

सोतानि जीरन्तु तथेव कायो;

सब्बम्पिदं जीरतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसि.

‘‘चक्खूनि भिज्जन्तु ममायितानि,

सोतानि भिज्जन्तु तथेव कायो;

सब्बम्पिदं भिज्जतु देहनिस्सितं,

किं कारणा पालित त्वं पमज्जसी’’ति.

एवं तीहि गाथाहि अत्तनो ओवादं दत्वा निसिन्नकोव नत्थुकम्मं कत्वा गामं पिण्डाय पाविसि. वेज्जो तं दिस्वा ‘‘किं, भन्ते, नत्थुकम्मं कत’’न्ति पुच्छि. ‘‘आम, उपासका’’ति. ‘‘कीदिसं, भन्ते’’ति? ‘‘रुज्जतेव उपासका’’ति. ‘‘निसीदित्वा वो, भन्ते, नत्थुकम्मं कतं, निपज्जित्वा’’ति. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न किञ्चि कथेसि. अथ नं वेज्जो, ‘‘भन्ते, तुम्हे सप्पायं न करोथ, अज्जतो पट्ठाय ‘असुकेन मे तेलं पक्क’न्ति मा वदित्थ, अहम्पि ‘मया वो तेलं पक्क’न्ति न वक्खामी’’ति आह. सो वेज्जेन पच्चक्खातो विहारं गन्त्वा त्वं वेज्जेनापि पच्चक्खातोसि, इरियापथं मा विस्सज्जि समणाति.

‘‘पटिक्खित्तो तिकिच्छाय, वेज्जेनापि विवज्जितो;

नियतो मच्चुराजस्स, किं पालित पमज्जसी’’ति. –

इमाय गाथाय अत्तानं ओवदित्वा समणधम्मं अकासि. अथस्स मज्झिमयामे अतिक्कन्ते अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्जिंसु. सो सुक्खविपस्सको अरहा हुत्वा गब्भं पविसित्वा निसीदि.

भिक्खू भिक्खाचारवेलाय आगन्त्वा ‘‘भिक्खाचारकालो, भन्ते’’ति आहंसु. ‘‘कालो, आवुसो’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि गच्छथा’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अक्खीनि मे, आवुसो, परिहीनानी’’ति. ते तस्स अक्खीनि ओलोकेत्वा अस्सुपुण्णनेत्ता हुत्वा, ‘‘भन्ते, मा चिन्तयित्थ, मयं वो पटिजग्गिस्सामा’’ति थेरं समस्सासेत्वा कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा गामं पिण्डाय पविसिंसु. मनुस्सा थेरं अदिस्वा, ‘‘भन्ते, अम्हाकं अय्यो कुहि’’न्ति पुच्छित्वा तं पवत्तिं सुत्वा यागुं पेसेत्वा सयं पिण्डपातमादाय गन्त्वा थेरं वन्दित्वा पादमूले परिवत्तमाना रोदित्वा, ‘‘भन्ते, मयं वो पटिजग्गिस्साम, तुम्हे मा चिन्तयित्था’’ति समस्सासेत्वा पक्कमिंसु.

ततो पट्ठाय निबद्धं यागुभत्तं विहारमेव पेसेन्ति. थेरोपि इतरे सट्ठि भिक्खू निरन्तरं ओवदति. ते तस्सोवादे ठत्वा उपकट्ठाय पवारणाय सब्बेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. ते वुट्ठवस्सा च पन सत्थारं दट्ठुकामा हुत्वा थेरमाहंसु, ‘‘भन्ते, सत्थारं दट्ठुकामम्हा’’ति. थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि एतेहि सद्धिं गच्छन्ते सब्बे किलमिस्सन्ति, भिक्खम्पि लभितुं न सक्खिस्सन्ति, इमे पुरेतरमेव पेसेस्सामी’’ति. अथ ने आह – ‘‘आवुसो, तुम्हे पुरतो गच्छथा’’ति. ‘‘तुम्हे पन भन्ते’’ति? ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि तुम्हेहि सद्धिं गच्छन्ते सब्बे किलमिस्सथ, तुम्हे पुरतो गच्छथा’’ति. ‘‘मा, भन्ते, एवं करित्थ, मयं तुम्हेहि सद्धिंयेव गमिस्सामा’’ति. ‘‘मा वो, आवुसो, एवं रुच्चित्थ, एवं सन्ते मय्हं अफासुकं भविस्सति, मय्हं कनिट्ठो पन तुम्हे दिस्वा पुच्छिस्सति, अथस्स मम चक्खूनं परिहीनभावं आरोचेय्याथ, सो मय्हं सन्तिकं कञ्चिदेव पहिणिस्सति, तेन सद्धिं आगच्छिस्सामि, तुम्हे मम वचनेन दसबलञ्च असीतिमहाथेरे च वन्दथा’’ति ते उय्योजेसि.

ते थेरं खमापेत्वा अन्तोगामं पविसिंसु. मनुस्सा ते दिस्वा निसीदापेत्वा भिक्खं दत्वा ‘‘किं, भन्ते, अय्यानं गमनाकारो पञ्ञायती’’ति? ‘‘आम, उपासका, सत्थारं दट्ठुकामम्हा’’ति. ते पुनप्पुनं याचित्वा तेसं गमनछन्दमेव ञत्वा अनुगन्त्वा परिदेवित्वा निवत्तिंसु. तेपि अनुपुब्बेन जेतवनं गन्त्वा सत्थारञ्च असीतिमहाथेरे च थेरस्स वचनेन वन्दित्वा पुनदिवसे यत्थ थेरस्स कनिट्ठो वसति, तं वीथिं पिण्डाय पविसिंसु. कुटुम्बिको ते सञ्जानित्वा निसीदापेत्वा कतपटिसन्थारो ‘‘भातिकत्थेरो मे, भन्ते, कुहि’’न्ति पुच्छि. अथस्स ते तं पवत्तिं आरोचेसुं. सो तं सुत्वाव तेसं पादमूले परिवत्तेन्तो रोदित्वा पुच्छि – ‘‘इदानि, भन्ते, किं कातब्ब’’न्ति? ‘‘थेरो इतो कस्सचि आगमनं पच्चासीसति, तस्स गतकाले तेन सद्धिं आगमिस्सती’’ति. ‘‘अयं मे, भन्ते, भागिनेय्यो पालितो नाम, एतं पेसेथा’’ति. ‘‘एवं पेसेतुं न सक्का, मग्गे परिपन्थो अत्थि, तं पब्बाजेत्वा पेसेतुं वट्टती’’ति. ‘‘एवं कत्वा पेसेथ, भन्ते’’ति. अथ नं पब्बाजेत्वा अड्ढमासमत्तं पत्तचीवरग्गहणादीनि सिक्खापेत्वा मग्गं आचिक्खित्वा पहिणिंसु.

सो अनुपुब्बेन तं गामं पत्वा गामद्वारे एकं महल्लकं दिस्वा, ‘‘इमं गामं निस्साय कोचि आरञ्ञको विहारो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘को नाम तत्थ वसती’’ति? ‘‘पालितत्थेरो नाम, भन्ते’’ति. ‘‘मग्गं मे आचिक्खथा’’ति. ‘‘कोसि त्वं, भन्ते’’ति? ‘‘थेरस्स भागिनेय्योम्ही’’ति. अथ नं गहेत्वा विहारं नेसि. सो थेरं वन्दित्वा अड्ढमासमत्तं वत्तपटिवत्तं कत्वा थेरं सम्मा पटिजग्गित्वा, ‘‘भन्ते, मातुलकुटुम्बिको मे तुम्हाकं आगमनं पच्चासीसति, एथ, गच्छामा’’ति आह. ‘‘तेन हि इमं मे यट्ठिकोटिं गण्हाही’’ति. सो यट्ठिकोटिं गहेत्वा थेरेन सद्धिं अन्तोगामं पाविसि. मनुस्सा थेरं निसीदापेत्वा ‘‘किं, भन्ते, गमनाकारो वो पञ्ञायती’’ति पुच्छिंसु. ‘‘आम, उपासका, गन्त्वा सत्थारं वन्दिस्सामी’’ति. ते नानप्पकारेन याचित्वा अलभन्ता थेरं उय्योजेत्वा उपड्ढपथं गन्त्वा रोदित्वा निवत्तिंसु. सामणेरो थेरं यट्ठिकोटिया आदाय गच्छन्तो अन्तरामग्गे अटवियं कट्ठनगरं नाम थेरेन उपनिस्साय वुट्ठपुब्बं गामं सम्पापुणि, सो गामतो निक्खमित्वा अरञ्ञे गीतं गायित्वा दारूनि उद्धरन्तिया एकिस्सा इत्थिया गीतसद्दं सुत्वा सरे निमित्तं गण्हि. इत्थिसद्दो विय हि अञ्ञो सद्दो पुरिसानं सकलसरीरं फरित्वा ठातुं समत्थो नाम नत्थि. तेनाह भगवा –

‘‘नाहं, भिक्खवे, अञ्ञं एकसद्दम्पि समनुपस्सामि, यं एवं पुरिसस्स चित्तं परियादाय तिट्ठति, यथयिदं, भिक्खवे, इत्थिसद्दो’’ति (अ. नि. १.२).

सामणेरो तत्थ निमित्तं गहेत्वा यट्ठिकोटिं विस्सज्जेत्वा ‘‘तिट्ठथ ताव, भन्ते, किच्चं मे अत्थी’’ति तस्सा सन्तिकं गतो. सा तं दिस्वा तुण्ही अहोसि. सो ताय सद्धिं सीलविपत्तिं पापुणि. थेरो चिन्तेसि – ‘‘इदानेव एको गीतसद्दो सुय्यित्थ. सो च खो इत्थिया सद्दो छिज्जि, सामणेरोपि चिरायति, सो ताय सद्धिं सीलविपत्तिं पत्तो भविस्सती’’ति. सोपि अत्तनो किच्चं निट्ठापेत्वा आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह. अथ नं थेरो पुच्छि – ‘‘पापोजातोसि सामणेरा’’ति. सो तुण्ही हुत्वा थेरेन पुनप्पुनं पुट्ठोपि न किञ्चि कथेसि. अथ नं थेरो आह – ‘‘तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति. सो संवेगप्पत्तो कासायानि अपनेत्वा गिहिनियामेन परिदहित्वा, ‘‘भन्ते, अहं पुब्बे सामणेरो, इदानि पनम्हि गिही जातो, पब्बजन्तोपि च स्वाहं न सद्धाय पब्बजितो, मग्गपरिपन्थभयेन पब्बजितो, एथ गच्छामा’’ति आह. ‘‘आवुसो, गिहिपापोपि समणपापोपि पापोयेव, त्वं समणभावे ठत्वापि सीलमत्तं पूरेतुं नासक्खि, गिही हुत्वा किं नाम कल्याणं करिस्ससि, तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति आह. ‘‘भन्ते, अमनुस्सुपद्दवो मग्गो, तुम्हे च अन्धा अपरिणायका, कथं इध वसिस्सथा’’ति? अथ नं थेरो, ‘‘आवुसो, त्वं मा एवं चिन्तयि, इधेव मे निपज्जित्वा मरन्तस्सापि अपरापरं परिवत्तन्तस्सापि तया सद्धिं गमनं नाम नत्थी’’ति वत्वा इमा गाथा अभासि –

‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;

सेय्यमानो न गच्छामि, नत्थि बाले सहायता.

‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;

मरिस्सामि नो गमिस्सामि, नत्थि बाले सहायता’’ति.

तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मे साहसिकं अननुच्छविकं कम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दित्वा तथा पक्कन्तोव अहोसि. थेरस्सापि सीलतेजेन सट्ठियोजनायामं पञ्ञासयोजनवित्थतं पन्नरसयोजनबहलं जयसुमनपुप्फवण्णं निसीदनुट्ठहनकालेसु ओनमनुन्नमनपकतिकं सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति ओलोकेन्तो दिब्बेन चक्खुना थेरं अद्दस. तेनाहु पोराणा –

‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;

पापगरही अयं पालो, आजीवं परिसोधयि.

‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;

धम्मगरुको अयं पालो, निसिन्नो सासने रतो’’ति.

अथस्स एतदहोसि – ‘‘सचाहं एवरूपस्स पापगरहिनो धम्मगरुकस्स अय्यस्स सन्तिकं न गमिस्सामि, मुद्धा मे सत्तधा फलेय्य, गमिस्सामि तस्स सन्तिक’’न्ति. ततो –

‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;

तङ्खणेन आगन्त्वान, चक्खुपालमुपागमि’’. –

उपगन्त्वा च पन थेरस्स अविदूरे पदसद्दमकासि. अथ नं थेरो पुच्छि – ‘‘को एसो’’ति? ‘‘अहं, भन्ते, अद्धिको’’ति. ‘‘कुहिं यासि उपासका’’ति? ‘‘सावत्थियं, भन्ते’’ति. ‘‘याहि, आवुसो’’ति. ‘‘अय्यो पन, भन्ते, कुहिं गमिस्सती’’ति? ‘‘अहम्पि तत्थेव गमिस्सामी’’ति. ‘‘तेन हि एकतोव गच्छाम, भन्ते’’ति. ‘‘अहं, आवुसो, दुब्बलो, मया सद्धिं गच्छन्तस्स तव पपञ्चो भविस्सती’’ति. ‘‘मय्हं अच्चायिकं नत्थि, अहम्पि अय्येन सद्धिं गच्छन्तो दससु पुञ्ञकिरियवत्थूसु एकं लभिस्सामि, एकतोव गच्छाम, भन्ते’’ति. थेरो ‘‘एसो सप्पुरिसो भविस्सती’’ति चिन्तेत्वा – ‘‘तेन हि सद्धिं गमिस्सामि, यट्ठिकोटिं गण्ह उपासका’’ति आह. सक्को तथा कत्वा पथविं सङ्खिपन्तो सायन्हसमये जेतवनं सम्पापेसि. थेरो सङ्खपणवादिसद्दं सुत्वा ‘‘कत्थेसो सद्दो’’ति पुच्छि. ‘‘सावत्थियं, भन्ते’’ति? ‘‘पुब्बे मयं गमनकाले चिरेन गमिम्हा’’ति. ‘‘अहं उजुमग्गं जानामि, भन्ते’’ति. तस्मिं खणे थेरो ‘‘नायं मनुस्सो, देवता भविस्सती’’ति सल्लक्खेसि.

‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;

सङ्खिपित्वान तं मग्गं, खिप्पं सावत्थिमागमी’’ति.

सो थेरं नेत्वा थेरस्सेवत्थाय कनिट्ठकुटुम्बिकेन कारितं पण्णसालं नेत्वा फलके निसीदापेत्वा पियसहायकवण्णेन तस्स सन्तिकं गन्त्वा, ‘‘सम्म, चूळपाला’’ति पक्कोसि. ‘‘किं, सम्मा’’ति? ‘‘थेरस्सागतभावं जानासी’’ति? ‘‘न जानामि, किं पन थेरो आगतो’’ति? ‘‘आम, सम्म, इदानि अहं विहारं गन्त्वा थेरं तया कारितपण्णसालाय निसिन्नकं दिस्वा आगतोम्ही’’ति वत्वा पक्कामि. कुटुम्बिकोपि विहारं गन्त्वा थेरं दिस्वा पादमूले परिवत्तन्तो रोदित्वा ‘‘इदं दिस्वा अहं, भन्ते, तुम्हाकं पब्बजितुं नादासि’’न्तिआदीनि वत्वा द्वे दासदारके भुजिस्से कत्वा थेरस्स सन्तिके पब्बाजेत्वा ‘‘अन्तोगामतो यागुभत्तादीनि आहरित्वा थेरं उपट्ठहथा’’ति पटियादेसि. सामणेरा वत्तपटिवत्तं कत्वा थेरं उपट्ठहिंसु.

अथेकदिवसं दिसावासिनो भिक्खू ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं आगन्त्वा तथागतं वन्दित्वा असीतिमहाथेरे च, वन्दित्वा विहारचारिकं चरन्ता चक्खुपालत्थेरस्स वसनट्ठानं पत्वा ‘‘इदम्पि पस्सिस्सामा’’ति सायं तदभिमुखा अहेसुं. तस्मिं खणे महामेघो उट्ठहि. ते ‘‘इदानि अतिसायन्हो, मेघो च उट्ठितो, पातोव गन्त्वा पस्सिस्सामा’’ति निवत्तिंसु. देवो पठमयामं वस्सित्वा मज्झिमयामे विगतो. थेरो आरद्धवीरियो आचिण्णचङ्कमनो, तस्मा पच्छिमयामे चङ्कमनं ओतरि. तदा च पन नववुट्ठाय भूमिया बहू इन्दगोपका उट्ठहिंसु. ते थेरे चङ्कमन्ते येभुय्येन विपज्जिंसु. अन्तेवासिका थेरस्स चङ्कमनट्ठानं कालस्सेव न सम्मज्जिंसु. इतरे भिक्खू ‘‘थेरस्स वसनट्ठानं पस्सिस्सामा’’ति आगन्त्वा चङ्कमने मतपाणके दिस्वा ‘‘को इमस्मिं चङ्कमती’’ति पुच्छिंसु. ‘‘अम्हाकं उपज्झायो, भन्ते’’ति. ते उज्झायिंसु ‘‘पस्सथावुसो, समणस्स कम्मं, सचक्खुककाले निपज्जित्वा निद्दायन्तो किञ्चि अकत्वा इदानि चक्खुविकलकाले ‘चङ्कमामी’ति एत्तके पाणके मारेसि ‘अत्थं करिस्सामी’ति अनत्थं करोती’’ति.

अथ खो ते गन्त्वा तथागतस्स आरोचेसुं, ‘‘भन्ते, चक्खुपालत्थेरो ‘चङ्कमामी’ति बहू पाणके मारेसी’’ति. ‘‘किं पन सो तुम्हेहि मारेन्तो दिट्ठो’’ति? ‘‘न दिट्ठो, भन्ते’’ति. ‘‘यथेव तुम्हे तं न पस्सथ, तथेव सोपि ते पाणे न पस्सति. खीणासवानं मरणचेतना नाम नत्थि, भिक्खवे’’ति. ‘‘भन्ते, अरहत्तस्स उपनिस्सये सति कस्मा अन्धो जातो’’ति? ‘‘अत्तनो कतकम्मवसेन, भिक्खवे’’ति. ‘‘किं पन, भन्ते, तेन कत’’न्ति? तेन हि, भिक्खवे, सुणाथ –

अतीते बाराणसियं कासिरञ्ञे रज्जं कारेन्ते एको वेज्जो गामनिगमेसु चरित्वा वेज्जकम्मं करोन्तो एकं चक्खुदुब्बलं इत्थिं दिस्वा पुच्छि – ‘‘किं ते अफासुक’’न्ति? ‘‘अक्खीहि न पस्सामी’’ति. ‘‘भेसज्जं ते करिस्सामी’’ति? ‘‘करोहि, सामी’’ति. ‘‘किं मे दस्ससी’’ति? ‘‘सचे मे अक्खीनि पाकतिकानि कातुं सक्खिस्ससि, अहं ते सद्धिं पुत्तधीताहि दासी भविस्सामी’’ति. सो ‘‘साधू’’ति भेसज्जं संविदहि, एकभेसज्जेनेव अक्खीनि पाकतिकानि अहेसुं. सा चिन्तेसि – ‘‘अहमेतस्स सपुत्तधीता दासी भविस्सामी’’ति पटिजानिं, ‘‘न खो पन मं सण्हेन सम्माचारेन समुदाचरिस्सति, वञ्चेस्सामि न’’न्ति. सा वेज्जेनागन्त्वा ‘‘कीदिसं, भद्दे’’ति पुट्ठा ‘‘पुब्बे मे अक्खीनि थोकं रुज्जिंसु, इदानि पन अतिरेकतरं रुज्जन्ती’’ति आह. वेज्जो ‘‘अयं मं वञ्चेत्वा किञ्चि अदातुकामा, न मे एताय दिन्नाय भतिया अत्थो, इदानेव नं अन्धं करिस्सामी’’ति चिन्तेत्वा गेहं गन्त्वा भरियाय एतमत्थं आचिक्खि. सा तुण्ही अहोसि. सो एकं भेसज्जं योजेत्वा तस्सा सन्तिकं गन्त्वा ‘‘भद्दे, इमं भेसज्जं अञ्जेही’’ति अञ्जापेसि. अथस्सा द्वे अक्खीनि दीपसिखा विय विज्झायिंसु. सो वेज्जो चक्खुपालो अहोसि.

भिक्खवे, तदा मम पुत्तेन कतकम्मं पच्छतो पच्छतो अनुबन्धि. पापकम्मञ्हि नामेतं धुरं वहतो बलिबद्दस्स पदं चक्कं विय अनुगच्छतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –

.

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति.

तत्थ मनोति कामावचरकुसलादिभेदं सब्बम्पि चतुभूमिकचित्तं. इमस्मिं पन पदे तदा तस्स वेज्जस्स उप्पन्नचित्तवसेन नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं दोमनस्ससहगतं पटिघसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति गुणदेसनापरियत्तिनिस्सत्तनिज्जीववसेन चत्तारो धम्मा नाम. तेसु –

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –

अयं गुणधम्मो नाम. ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याण’’न्ति (म. नि. ३.४२०) अयं देसनाधम्मो नाम. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्ति (म. नि. १.२३९) अयं परियत्तिधम्मो नाम. ‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’ति (ध. स. १२१) अयं निस्सत्तधम्मो नाम, निज्जीवधम्मोतिपि एसो एव. तेसु इमस्मिं ठाने निस्सत्तनिज्जीवधम्मो अधिप्पेतो. सो अत्थतो तयो अरूपिनो खन्धा वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धोति. एते हि मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम.

कथं पनेतेहि सद्धिं एकवत्थुको एकारम्मणो अपुब्बं अचरिमं एकक्खणे उप्पज्जमानो मनो पुब्बङ्गमो नाम होतीति? उप्पादपच्चयट्ठेन. यथा हि बहूसु एकतो गामघातादीनि कम्मानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो नेसं पच्चयो होति, यं निस्साय ते तं कम्मं करोन्ति, सो दत्तो वा मित्तो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुपज्जन्तेसुपि उप्पज्जतियेव. अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठो. यथा हि चोरादीनं चोरजेट्ठकादयो अधिपतिनो सेट्ठा. तथा तेसम्पि मनो अधिपति मनोव सेट्ठा. यथा पन दारुआदीहि निप्फन्नानि तानि तानि भण्डानि दारुमयादीनि नाम होन्ति, तथा तेपि मनतो निप्फन्नत्ता मनोमया नाम.

पदुट्ठेनाति आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठेन. पकतिमनो हि भवङ्गचित्तं, तं अपदुट्ठं. यथा हि पसन्नं उदकं आगन्तुकेहि नीलादीहि उपक्किलिट्ठं नीलोदकादिभेदं होति, न च नवं उदकं, नापि पुरिमं पसन्नउदकमेव, तथा तम्पि आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठं होति, न च नवं चित्तं, नापि पुरिमं भवङ्गचित्तमेव, तेनाह भगवा – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). एवं मनसा चे पदुट्ठेन, भासति वा करोति वा सो भासमानो चतुब्बिधं वचीदुच्चरितमेव भासति, करोन्तो तिविधं कायदुच्चरितमेव करोति, अभासन्तो अकरोन्तो ताय अभिज्झादीहि पदुट्ठमानसताय तिविधं मनोदुच्चरितं पूरेति. एवमस्स दस अकुसलकम्मपथा पारिपूरिं गच्छन्ति.

ततो नं दुक्खमन्वेतीति ततो तिविधदुच्चरिततो तं पुग्गलं दुक्खं अन्वेति, दुच्चरितानुभावेन चतूसु अपायेसु, मनुस्सेसु वा तमत्तभावं गच्छन्तं कायवत्थुकम्पि इतरम्पीति इमिना परियायेन कायिकचेतसिकं विपाकदुक्खं अनुगच्छति. यथा किं? चक्कंव वहतो पदन्ति धुरे युत्तस्स धुरं वहतो बलिबद्दस्स पदं चक्कं विय. यथा हि सो एकम्पि दिवसं द्वेपि पञ्चपि दसपि अड्ढमासम्पि मासम्पि वहन्तो चक्कं निवत्तेतुं जहितुं न सक्कोति, अथ ख्वस्स पुरतो अभिक्कमन्तस्स युगं गीवं बाधति, पच्छतो पटिक्कमन्तस्स चक्कं ऊरुमंसं पटिहनति. इमेहि द्वीहि आकारेहि बाधन्तं चक्कं तस्स पदानुपदिकं होति; तथेव मनसा पदुट्ठेन तीणि दुच्चरितानि पूरेत्वा ठितं पुग्गलं निरयादीसु तत्थ तत्थ गतगतट्ठाने दुच्चरितमूलकं कायिकम्पि चेतसिकम्पि दुक्खमनुबन्धतीति.

गाथापरियोसाने तिंससहस्सा भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिभायपि देसना सात्थिका सफला अहोसीति.

चक्खुपालत्थेरवत्थु पठमं

२. मट्ठकुण्डलीवत्थु

. मनोपुब्बङ्गमा धम्माति दुतियगाथापि सावत्थियंयेव मट्ठकुण्डलिं आरब्भ भासिता.

सावत्थियं किर अदिन्नपुब्बको नाम ब्राह्मणो अहोसि. तेन कस्सचि किञ्चि न दिन्नपुब्बं, तेन तं ‘‘अदिन्नपुब्बको’’त्वेव सञ्जानिंसु. तस्स एकपुत्तको अहोसि पियो मनापो. अथस्स पिलन्धनं कारेतुकामो ‘‘सचे सुवण्णकारे कारेस्सामि, भत्तवेतनं दातब्बं भविस्सती’’ति सयमेव सुवण्णं कोट्टेत्वा मट्ठानि कुण्डलानि कत्वा अदासि. तेनस्स पुत्तो मट्ठकुण्डलीत्वेव पञ्ञायित्थ. तस्स सोळसवस्सिककाले पण्डुरोगो उदपादि. तस्स माता पुत्तं ओलोकेत्वा, ‘‘ब्राह्मण, पुत्तस्स ते रोगो उप्पन्नो, तिकिच्छापेहि न’’न्ति आह. ‘‘भोति सचे वेज्जं आनेस्सामि, भत्तवेतनं दातब्बं भविस्सति; किं त्वं मम धनच्छेदं न ओलोकेस्ससी’’ति? ‘‘अथ नं किं करिस्ससि, ब्राह्मणा’’ति? ‘‘यथा मे धनच्छेदो न होति, तथा करिस्सामी’’ति. सो वेज्जानं सन्तिकं गन्त्वा ‘‘असुकरोगस्स नाम तुम्हे किं भेसज्जं करोथा’’ति पुच्छि. अथस्स ते यं वा तं वा रुक्खतचादिं आचिक्खन्ति. सो तमाहरित्वा पुत्तस्स भेसज्जं करोति. तं करोन्तस्सेवस्स रोगो बलवा अहोसि, अतेकिच्छभावं उपागमि. ब्राह्मणो तस्स दुब्बलभावं ञत्वा एकं वेज्जं पक्कोसि. सो तं ओलोकेत्वाव ‘‘अम्हाकं एकं किच्चं अत्थि, अञ्ञं वेज्जं पक्कोसित्वा तिकिच्छापेही’’ति तं पहाय निक्खमि. ब्राह्मणो तस्स मरणसमयं ञत्वा ‘‘इमस्स दस्सनत्थाय आगता अन्तोगेहे सापतेय्यं पस्सिस्सन्ति, बहि नं करिस्सामी’’ति पुत्तं नीहरित्वा बहिआळिन्दे निपज्जापेसि.

तं दिवसं भगवा बलवपच्चूससमये महाकरुणासमापत्तितो वुट्ठाय पुब्बबुद्धेसु कताधिकारानं उस्सन्नकुसलमूलानं वेनेय्यबन्धवानं दस्सनत्थं बुद्धचक्खुना लोकं वोलोकेन्तो दससहस्सचक्कवाळेसु ञाणजालं पत्थरि. मट्ठकुण्डली बहिआळिन्दे निपन्नाकारेनेव तस्स अन्तो पञ्ञायि. सत्था तं दिस्वा तस्स अन्तोगेहा नीहरित्वा तत्थ निपज्जापितभावं ञत्वा ‘‘अत्थि नु खो मय्हं एत्थ गतपच्चयेन अत्थो’’ति उपधारेन्तो इदं अद्दस – अयं माणवो मयि चित्तं पसादेत्वा कालं कत्वा तावतिंसदेवलोके तिंसयोजनिके कनकविमाने निब्बत्तिस्सति, अच्छरासहस्सपरिवारो भविस्सति, ब्राह्मणोपि तं झापेत्वा रोदन्तो आळाहने विचरिस्सति. देवपुत्तो तिगावुतप्पमाणं सट्ठिसकटभारालङ्कारपटिमण्डितं अच्छरासहस्सपरिवारं अत्तभावं ओलोकेत्वा ‘‘केन नु खो कम्मेन मया अयं सिरिसम्पत्ति लद्धा’’ति ओलोकेत्वा मयि चित्तप्पसादेन लद्धभावं ञत्वा ‘‘अयं ब्राह्मणो धनच्छेदभयेन मम भेसज्जमकत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तं नं करिस्सामी’’ति पितरि रोदन्ते मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे निपज्जित्वा रोदिस्सति. अथ नं ब्राह्मणो ‘‘कोसि त्व’’न्ति पुच्छिस्सति. ‘‘अहं ते पुत्तो मट्ठकुण्डली’’ति आचिक्खिस्सति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘तावसिंसभवने’’ति. ‘‘किं कम्मं कत्वा’’ति वुत्ते मयि चित्तप्पसादेन निब्बत्तभावं आचिक्खिस्सति. ब्राह्मणो ‘‘तुम्हेसु चित्तं पसादेत्वा सग्गे निब्बत्तो नाम अत्थी’’ति मं पुच्छिस्सति. अथस्साहं ‘‘एत्तकानि सतानि वा सहस्सानि वा सतसहस्सानि वाति न सक्का गणना परिच्छिन्दितु’’न्ति वत्वा धम्मपदे गाथं भासिस्सामि. गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, मट्ठ कुण्डली सोतापन्नो भविस्सति. तथा अदिन्नपुब्बको ब्राह्मणो. इति इमं कुलपुत्तं निस्साय महाधम्माभिसमयो भविस्सतीति दिस्वा पुनदिवसे कतसरीरपटिजग्गनो महाभिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा अनुपुब्बेन ब्राह्मणस्स गेहद्वारं गतो.

तस्मिं खणे मट्ठकुण्डली अन्तोगेहाभिमुखो निपन्नो होति. अथस्स सत्था अत्तनो अपस्सनभावं ञत्वा एकं रस्मिं विस्सज्जेसि. माणवो ‘‘किं ओभासो नामेसो’’ति परिवत्तेत्वा निपन्नोव सत्थारं दिस्वा, ‘‘अन्धबालपितरं निस्साय एवरूपं बुद्धं उपसङ्कमित्वा कायवेय्यावटिकं वा कातुं दानं वा दातुं धम्मं वा सोतुं नालत्थं, इदानि मे हत्थापि अनधिपतेय्या, अञ्ञं कत्तब्बं नत्थी’’ति मनमेव पसादेसि. सत्था ‘‘अलं एत्तकेन चित्तप्पसादेन इमस्सा’’ति पक्कामि. सो तथागते चक्खुपथं विजहन्तेयेव पसन्नमनो कालं कत्वा सुत्तप्पबुद्धो विय देवलोके तिंसयोजनिके कनकविमाने निब्बत्ति.

ब्राह्मणोपिस्स सरीरं झापेत्वा आळाहने रोदनपरायणो अहोसि, देवसिकं आळाहनं गन्त्वा रोदति – ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’ति. देवपुत्तोपि अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘केन मे कम्मेन लद्धा’’ति उपधारेन्तो ‘‘सत्थरि मनोपसादेना’’ति ञत्वा ‘‘अयं ब्राह्मणो मम अफासुककाले भेसज्जमकारेत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तमेव नं कातुं वट्टती’’ति मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे बाहा पग्गय्ह रोदन्तो अट्ठासि. ब्राह्मणो तं दिस्वा ‘‘अहं ताव पुत्तसोकेन रोदामि, एस किमत्थं रोदति, पुच्छिस्सामि न’’न्ति पुच्छन्तो इमं गाथमाह –

‘‘अलङ्कतो मट्ठकुण्डली,

मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि,

वनमज्झे किं दुक्खितो तुव’’न्ति. (वि. व. १२०७; पे. व. १८६);

सो माणवो आह –

‘‘सोवण्णमयो पभस्सरो,

उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि,

तेन दुक्खेन जहामि जीवित’’न्ति. (व. १२०८; पे. व. १८७);

अथ नं ब्राह्मणो आह –

‘‘सोवण्णमयं मणिमयं,

लोहितकमयं अथ रूपियमयं;

आचिक्ख मे भद्द माणव,

चक्कयुगं पटिपादयामि ते’’ति. (वि. व. १२०९; पे. व. १८८);

तं सुत्वा माणवो ‘‘अयं ब्राह्मणो पुत्तस्स भेसज्जमकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसि, ताव महन्तं करिस्सामी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो आह –

‘‘सो माणवो तस्स पावदि,

चन्दसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम,

तेन चक्कयुगेन सोभती’’ति. (वि. व. १२१०; पे. व. १८९);

अथ नं ब्राह्मणो आह –

‘‘बालो खो त्वं असि माणव,

यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि,

न हि त्वं लच्छसि चन्दसूरिये’’ति. (वि. व. १२११; पे. व. १९०);

अथ नं माणवो आह –

‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सत्थाया’’ति वत्वा –

‘‘गमनागमनम्पि दिस्सति,

वण्णधातु उभयत्थ वीथिया;

पेतो कालकतो न दिस्सति,

को निध कन्दतं बाल्यतरो’’ति. (वि. व. १२१२; पे. व. १९१);

तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –

‘‘सच्चं खो वदेसि माणव,

अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं,

पेतं कालकताभिपत्थयि’’न्ति. (वि. व. १२१३; पे. व. १९२) –

वत्वा तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति. (वि. व. १२१४-१२१६; पे. व. १९३-१९५);

अथ नं ‘‘को नाम त्व’’न्ति पुच्छन्तो –

‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (वि. व. १२१७; पे. व. १९६) –

आह. अथस्स माणवो –

‘‘यञ्च कन्दसि यञ्च रोदसि,

पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२१८; पे. व. १९७) –

आचिक्खि. अथ नं ब्राह्मणो आह –

‘‘अप्पं वा बहुं वा नाद्दसाम,

दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा तादिसं,

केन कम्मेन गतोसि देवलोक’’न्ति. (वि. व. १२१९; पे. व. १९८);

माणवो आह –

‘‘आबाधिकोहं दुक्खितो गिलानो,

आतूररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं,

अद्दक्खिं सुगतं अनोमपञ्ञं.

‘‘स्वाहं मुदितधनो पसन्नचित्तो,

अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं,

तिदसानं सहब्यतं गतो’’ति. (वि. व. १२२०-१२२१; पे. व. १९९-२००);

तस्मिं कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –

‘‘अच्छरियं वत अब्भुतं वत,

अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि पमुदितमनो पसन्नचित्तो,

अज्जेव बुद्धं सरणं वजामी’’ति. (वि. व. १२२२; पे. व. २०१) –

आह. अथ नं माणवो –

‘‘अज्जेव बुद्धं सरणं वजाहि,

धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खापदानि पञ्च,

अखण्डफुल्लानि समादियस्सु.

पाणातिपाता विरमस्सु खिप्पं,

लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि,

सकेन दारेन च होहि तुट्ठो’’ति. (वि. व. १२२३-१२२४; पे. व. २०२-२०३) –

आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा इमा गाथा अभासि –

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो मम.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

‘‘पाणातिपाता विरमामि खिप्पं,

लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि,

सकेन दारेन च होमि तुट्ठो’’ति. (वि. व. १२२५-१२२७; पे. व. २०४-२०६);

अथ नं देवपुत्तो, ‘‘ब्राह्मण, ते गेहे बहुं धनं अत्थि, सत्थारं उपसङ्कमित्वा दानं देहि, धम्मं सुणाहि, पञ्हं पुच्छाही’’ति वत्वा तत्थेव अन्तरधायि.

ब्राह्मणोपि गेहं गन्त्वा ब्राह्मणिं आमन्तेत्वा, ‘‘भद्दे, अहं अज्ज समणं गोतमं निमन्तेत्वा पञ्हं पुच्छिस्सामि, सक्कारं करोही’’ति वत्वा विहारं गन्त्वा सत्थारं नेव अभिवादेत्वा न पटिसन्थारं कत्वा एकमन्तं ठितो, ‘‘भो गोतम, अधिवासेहि अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति आह. सत्था अधिवासेसि. सो सत्थु अधिवासनं विदित्वा वेगेनागन्त्वा सके निवेसने पणीतं खादनीयं भोजनीयञ्च पटियादापेसि. सत्था भिक्खुसङ्घपरिवुतो तस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. ब्राह्मणो सक्कच्चं परिविसि, महाजनो सन्निपति. मिच्छादिट्ठिकेन किर तथागते निमन्तिते द्वे जनकाया सन्निपतन्ति मिच्छादिट्ठिका ‘‘अज्ज समणं गोतमं पञ्हं पुच्छनाय विहेठियमानं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिका ‘‘अज्ज बुद्धविसयं बुद्धलीळं पस्सिस्सामा’’ति सन्निपतन्ति. अथ खो ब्राह्मणो कतभत्तकिच्चं तथागतमुपसङ्कमित्वा नीचासने निसिन्नो पञ्हं पुच्छि – ‘‘भो गोतम, तुम्हाकं दानं अदत्वा पूजं अकत्वा धम्मं असुत्वा उपोसथवासं अवसित्वा केवलं मनोपसादमत्तेनेव सग्गे निब्बत्ता नाम होन्ती’’ति? ‘‘ब्राह्मण, कस्मा मं पुच्छसि, ननु ते पुत्तेन मट्ठकुण्डलिना मयि मनं पसादेत्वा अत्तनो सग्गे निब्बत्तभावो कथितो’’ति? ‘‘कदा, भो गोतमा’’ति? ननु त्वं अज्ज सुसानं गन्त्वा कन्दन्तो अविदूरे बाहा पग्गय्ह कन्दन्तं एकं माणवं दिस्वा ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो’’ति द्वीहि जनेहि कथितकथं पकासेन्तो सब्बं मट्ठकुण्डलिवत्थुं कथेसि. तेनेवेतं बुद्धभासितं नाम जातं.

तं कथेत्वा च पन ‘‘न खो, ब्राह्मण, एकसतं वा न द्वेसतं, अथ खो मयि मनं पसादेत्वा सग्गे निब्बत्तानं गणना नाम नत्थी’’ति आह. अथ महाजनो न निब्बेमतिको होति, अथस्स अनिब्बेमतिकभावं विदित्वा सत्था ‘‘मट्ठकुण्डलिदेवपुत्तो विमानेनेव सद्धिं आगच्छतू’’ति अधिट्ठासि. सो तिगावुतप्पमाणेनेव दिब्बाभरणपटिमण्डितेन अत्तभावेन आगन्त्वा विमानतो ओरुय्ह सत्थारं वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘त्वं इमं सम्पत्तिं किं कम्मं कत्वा पटिलभी’’ति पुच्छन्तो –

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका;

पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञ’’न्ति. –

गाथमाह. ‘‘देवपुत्तो अयं मे, भन्ते, सम्पत्ति तुम्हेसु चित्तं पसादेत्वा लद्धा’’ति. ‘‘मयि चित्तं पसादेत्वा लद्धा ते’’ति? ‘‘आम, भन्ते’’ति. महाजनो देवपुत्तं ओलोकेत्वा ‘‘अच्छरिया वत, भो, बुद्धगुणा, अदिन्नपुब्बकब्राह्मणस्स नाम पुत्तो अञ्ञं किञ्चि पुञ्ञं अकत्वा सत्थरि चित्तं पसादेत्वा एवरूपं सम्पत्तिं पटिलभी’’ति तुट्ठिं पवेदेसि.

अथ नेसं कुसलाकुसलकम्मकरणे मनोव पुब्बङ्गमो, मनोव सेट्ठो. पसन्नेन हि मनेन कतं कम्मं देवलोकं मनुस्सलोकं गच्छन्तं पुग्गलं छायाव न विजहतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –

. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया.

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति.

तत्थ किञ्चापि मनोति अविसेसेन सब्बम्पि चतुभूमिकचित्तं वुच्चति, इमस्मिं पन पदे नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं अट्ठविधं कामावचरकुसलचित्तं लब्भति. वत्थुवसेन पनाहरियमानं ततोपि सोमनस्ससहगतं ञाणसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति वेदनादयो तयो खन्धा. एते हि उप्पादपच्चयट्ठेन सोमनस्ससम्पयुत्तमनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम. यथा हि बहूसु एकतो हुत्वा महाभिक्खुसङ्घस्स चीवरदानादीनि वा उळारपूजाधम्मस्सवनादीनि वा मालागन्धसक्कारकरणादीनि वा पुञ्ञानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो तेसं पच्चयो होति, यं निस्साय ते तानि पुञ्ञानि करोन्ति, सो तिस्सो वा फुस्सो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुप्पज्जन्तेसुपि उप्पज्जतियेव. एवं अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. यथा हि गणादीनं अधिपति पुरिसो गणसेट्ठो सेणिसेट्ठोति वुच्चति, तथा तेसम्पि मनोव सेट्ठो. यथा पन सुवण्णादीहि निप्फादितानि भण्डानि सुवण्णमयादीनि नाम होन्ति, तथा एतेपि मनतो निप्फन्नत्ता मनोमया नाम.

पसन्नेनाति अनभिज्झादीहि गुणेहि पसन्नेन. भासति वा करोति वाति एवरूपेन मनेन भासन्तो चतुब्बिधं वचीसुचरितमेव भासति, करोन्तो तिविधं कायसुचरितमेव करोति, अभासन्तो अकरोन्तो ताय अनभिज्झादीहि पसन्नमानसताय तिविधं मनोसुचरितं पूरेति. एवमस्स दस कुसलकम्मपथा पारिपूरिं गच्छन्ति.

ततो नं सुखमन्वेतीति ततो तिविधसुचरिततो नं पुग्गलं सुख मन्वेति. इध तेभूमिकम्पि कुसलं अधिप्पेतं, तस्मा तेभूमिकसुचरितानुभावेन सुगतिभवे निब्बत्तं पुग्गलं, दुग्गतियं वा सुखानुभवनट्ठाने ठितं कायवत्थुकम्पि इतरवत्थुकम्पि अवत्थुकम्पीति कायिकचेतसिकं विपाकसुखं अनुगच्छति, न विजहतीति अत्थो वेदितब्बो. यथा किं? छायाव अनपायिनीति यथा हि छाया नाम सरीरप्पटिबद्धा सरीरे गच्छन्ते गच्छति, तिट्ठन्ते तिट्ठति, निसीदन्ते निसीदति, न सक्कोति, ‘‘सण्हेन वा फरुसेन वा निवत्ताही’’ति वत्वा वा पोथेत्वा वा निवत्तापेतुं. कस्मा? सरीरप्पटिबद्धत्ता. एवमेव इमेसं दसन्नं कुसलकम्मपथानं आचिण्णसमाचिण्णकुसलमूलिकं कामावचरादिभेदं कायिकचेतसिकसुखं गतगतट्ठाने अनपायिनी छाया विय हुत्वा न विजहतीति.

गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, मट्ठकुण्डलिदेवपुत्तो सोतापत्तिफले पतिट्ठहि, तथा अदिन्नपुब्बको ब्राह्मणो. सो तावमहन्तं विभवं बुद्धसासने विप्पकिरीति.

मट्ठकुण्डलीवत्थु दुतियं.

३. तिस्सत्थेरवत्थु

अक्कोच्छि मन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरं आरब्भ कथेसि.

सो किरायस्मा तिस्सत्थेरो भगवतो पितुच्छापुत्तो अहोसि, महल्लककाले पब्बजित्वा बुद्धानं उप्पन्नलाभसक्कारं परिभुञ्जन्तो थूलसरीरो आकोटितपच्चाकोटितेहि चीवरेहि निवासेत्वा येभुय्येन विहारमज्झे उपट्ठानसालायं निसीदति. तथागतं दस्सनत्थाय आगता आगन्तुकभिक्खू तं दिस्वा ‘‘एको महाथेरो भविस्सती’’ति सञ्ञाय तस्स सन्तिकं गन्त्वा वत्तं आपुच्छन्ति, पादसम्बाहनादीनि आपुच्छन्ति. सो तुण्ही अहोसि. अथ नं एको दहरभिक्खु ‘‘कतिवस्सा तुम्हे’’ति पुच्छित्वा ‘‘वस्सं नत्थि, महल्लककाले पब्बजिता मय’’न्ति वुत्ते, ‘‘आवुसो, दुब्बिनीत, महल्लक, अत्तनो पमाणं न जानासि, एत्तके महाथेरे दिस्वा सामीचिकम्ममत्तम्पि न करोसि, वत्ते आपुच्छियमाने तुण्ही होसि, कुक्कुच्चमत्तम्पि ते नत्थी’’ति अच्छरं पहरि. सो खत्तियमानं जनेत्वा ‘‘तुम्हे कस्स सन्तिकं आगता’’ति पुच्छित्वा ‘‘सत्थु सन्तिक’’न्ति वुत्ते ‘‘मं पन ‘को एसो’ति सल्लक्खेथ, मूलमेव वो छिन्दिस्सामी’’ति वत्वा रुदन्तो दुक्खी दुम्मनो सत्थु सन्तिकं अगमासि. अथ नं सत्था ‘‘किं नु त्वं तिस्स दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति पुच्छि. तेपि भिक्खू ‘‘एस गन्त्वा किञ्चि आलोळं करेय्या’’ति तेनेव सद्धिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सो सत्थारा पुच्छितो ‘‘इमे मं, भन्ते, भिक्खू अक्कोसन्ती’’ति आह. ‘‘कहं पन त्वं निसिन्नोसी’’ति? ‘‘विहारमज्झे उपट्ठानसालायं, भन्ते’’ति. ‘‘इमे ते भिक्खू आगच्छन्ता दिट्ठा’’ति? ‘‘आम, दिट्ठा, भन्ते’’ति. ‘‘किं उट्ठाय ते पच्चुग्गमनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘परिक्खारग्गहणं आपुच्छित’’न्ति? ‘‘नापुच्छितं, भन्ते’’ति. ‘‘वत्तं वा पानीयं वा आपुच्छित’’न्ति. ‘‘नापुच्छितं भन्ते’’ति? ‘‘आसनं नीहरित्वा अभिवादेत्वा पादसम्बाहनं कत’’न्ति? ‘‘न कतं, भन्ते’’ति. ‘‘तिस्स महल्लकभिक्खूनं सब्बं एतं वत्तं कातब्बं, एतं वत्तं अकरोन्तेन विहारमज्झे निसीदितुं न वट्टति, तवेव दोसो, एते भिक्खू खमापेही’’ति? ‘‘एते मं, भन्ते, अक्कोसिंसु, नाहं एते खमापेमी’’ति. ‘‘तिस्स मा एवं करि, तवेव दोसो, खमापेहि ने’’ति? ‘‘न खमापेमि, भन्ते’’ति. अथ सत्था ‘‘दुब्बचो एस, भन्ते’’ति भिक्खूहि वुत्ते ‘‘न, भिक्खवे, इदानेव दुब्बचो एस, पुब्बेपि एस दुब्बचोयेवा’’ति वत्वा ‘‘इदानि तावस्स, भन्ते, दुब्बचभावो अम्हेहि ञातो, अतीते एस किं अकासी’’ति वुत्ते ‘‘तेन हि, भिक्खवे, सुणाथा’’ति वत्वा अतीतमाहरि.

अतीते बाराणसियं बाराणसिरञ्ञे रज्जं कारेन्ते देविलो नाम तापसो अट्ठ मासे हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय चत्तारो मासे नगरमुपनिस्साय वसितुकामो हिमवन्ततो आगन्त्वा नगरद्वारे दारके दिस्वा पुच्छि – ‘‘इमं नगरं सम्पत्तपब्बजिता कत्थ वसन्ती’’ति? ‘‘कुम्भकारसालायं, भन्ते’’ति. तापसो कुम्भकारसालं गन्त्वा द्वारे ठत्वा ‘‘सचे ते भग्गव अगरु, वसेय्याम एकरत्तिं सालाय’’न्ति आह. कुम्भकारो ‘‘मय्हं रत्तिं सालायं किच्चं नत्थि, महती साला, यथासुखं वसथ, भन्ते’’ति सालं निय्यादेसि. तस्मिं पविसित्वा निसिन्ने अपरोपि नारदो नाम तापसो हिमवन्ततो आगन्त्वा कुम्भकारं एकरत्तिवासं याचि. कुम्भकारो ‘‘पठमं आगतो इमिना सद्धिं एकतो वसितुकामो भवेय्य वा नो वा, अत्तानं परिमोचेस्सामी’’ति चिन्तेत्वा ‘‘सचे, भन्ते, पठमं उपगतो रोचेस्सति, तस्स रुचिया वसथा’’ति आह. सो तमुपसङ्कमित्वा ‘‘सचे ते, आचरिय अगरु, मयञ्चेत्थ एकरत्तिं वसेय्यामा’’ति याचि. ‘‘महती साला, पविसित्वा एकमन्ते वसाही’’ति वुत्ते पविसित्वा पुरेतरं पविट्ठस्स देविलस्स अपरभागे निसीदि. उभोपि सारणीयकथं कथेत्वा निपज्जिंसु.

सयनकाले नारदो देविलस्स निपज्जनट्ठानञ्च द्वारञ्च सल्लक्खेत्वा निपज्जि. सो पन देविलो निपज्जमानो अत्तनो निपज्जनट्ठाने अनिपज्जित्वा द्वारमज्झे तिरियं निपज्जि. नारदो रत्तिं निक्खमन्तो तस्स जटासु अक्कमि. ‘‘को मं अक्कमी’’ति च वुत्ते, ‘‘आचरिय, अह’’न्ति आह. ‘‘कूटजटिल, अरञ्ञतो आगन्त्वा मम जटासु अक्कमसी’’ति. ‘‘आचरिय, तुम्हाकं इध निपन्नभावं न जानामि, खमथ मे’’ति वत्वा तस्स कन्दन्तस्सेव बहि निक्खमि. इतरो ‘‘अयं पविसन्तोपि मं अक्कमेय्या’’ति परिवत्तेत्वा पादट्ठाने सीसं कत्वा निपज्जि. नारदोपि पविसन्तो ‘‘पठमंपाहं आचरिये अपरज्झिं, इदानिस्स पादपस्सेन पविसिस्सामी’’ति चिन्तेत्वा आगच्छन्तो गीवाय अक्कमि. ‘‘को एसो’’ति च वुत्ते ‘‘अहं, आचरिया’’ति वत्वा ‘‘कूटजटिल, पठमं मम जटासु अक्कमित्वा इदानि गीवाय अक्कमसि, अभिसपिस्सामि त’’न्ति वुत्ते, ‘‘आचरिय, मय्हं दोसो नत्थि, अहं तुम्हाकं एवं निपन्नभावं न जानामि, ‘पठमम्पि मे अपरद्धं, इदानि पादपस्सेन पविसिस्सामी’ति पविट्ठोम्हि, खमथ मे’’ति आह. ‘‘कूटजटिल, अभिसपिस्सामि त’’न्ति. ‘‘मा एवं करित्थ आचरिया’’ति. सो तस्स वचनं अनादियित्वा –

‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;

पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –

तं अभिसपि एव. नारदो, ‘‘आचरिय, मय्हं दोसो नत्थीति मम वदन्तस्सेव तुम्हे अभिसपथ, यस्स दोसो अत्थि, तस्स मुद्धा फलतु, मा निद्दोसस्सा’’ति वत्वा –

‘‘सहस्सरंसी सततेजो, सूरियो तमविनोदनो;

पातोदयन्ते सूरिये, मुद्धा ते फलतु सत्तधा’’ति. –

अभिसपि. सो पन महानुभावो अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरति. तस्मा ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘आचरियस्सा’’ति ञत्वा तस्मिं अनुकम्पं पटिच्च इद्धिबलेन अरुणुग्गमनं निवारेति.

नागरा अरुणे अनुग्गच्छन्ते राजद्वारं गन्त्वा, ‘‘देव, तयि रज्जं कारेन्ते अरुणो न उट्ठहति, अरुणं नो उट्ठापेही’’ति कन्दिंसु. राजा अत्तनो कायकम्मादीनि ओलोकेन्तो किञ्चि अयुत्तं अदिस्वा ‘‘किं नु खो कारण’’न्ति चिन्तेत्वा ‘‘पब्बजितानं विवादेन भवितब्ब’’न्ति परिसङ्कमानो ‘‘कच्चि इमस्मिं नगरे पब्बजिता अत्थी’’ति पुच्छि. ‘‘हिय्यो सायं कुम्भकारसालायं आगता अत्थि देवा’’ति वुत्ते तंखणञ्ञेव राजा उक्काहि धारियमानाहि तत्थ गन्त्वा नारदं वन्दित्वा एकमन्तं निसिन्नो आह –

‘‘कम्मन्ता नप्पवत्तन्ति, जम्बुदीपस्स नारद;

केन लोको तमोभूतो, तं मे अक्खाहि पुच्छितो’’ति.

नारदो सब्बं तं पवत्तिं आचिक्खित्वा इमिना कारणेन अहं इमिना अभिसपितो, अथाहं ‘‘मय्हं दोसो नत्थि, यस्स दोसो अत्थि, तस्सेव उपरि अभिसपो पततू’’ति वत्वा अभिसपिं. अभिसपित्वा च पन ‘‘कस्स नु खो उपरि अभिसपो पतिस्सती’’ति उपधारेन्तो ‘‘सूरियुग्गमनवेलाय आचरियस्स मुद्धा सत्तधा फलिस्सती’’ति दिस्वा एतस्मिं अनुकम्पं पटिच्च अरुणस्स उग्गमनं न देमीति. ‘‘कथं पन अस्स, भन्ते, अन्तरायो न भवेय्या’’ति. ‘‘सचे मं खमापेय्य, न भवेय्या’’ति. ‘‘तेन हि खमापेही’’ति वुत्ते ‘‘एसो, महाराज, मं जटासु च गीवाय च अक्कमि, नाहं एतं कूटजटिलं खमापेमी’’ति. ‘‘खमापेहि, भन्ते, मा एवं करित्था’’ति. ‘‘न खमापेमी’’ति. ‘‘मुद्धा ते सत्तधा फलिस्सती’’ति वुत्तेपि न खमापेतियेव. अथ नं राजा ‘‘न त्वं अत्तनो रुचिया खमापेस्ससी’’ति हत्थपादकुच्छिगीवासु गाहापेत्वा नारदस्स पादमूले ओनमापेसि. नारदोपि ‘‘उट्ठेहि, आचरिय, खमामि ते’’ति वत्वा, ‘‘महाराज, नायं यथामनेन खमापेति, नगरस्स अविदूरे एको सरो अत्थि, तत्थ नं सीसे मत्तिकापिण्डं कत्वा गलप्पमाणे उदके ठपापेही’’ति आह. राजा तथा कारेसि. नारदो देविलं आमन्तेत्वा, ‘‘आचरिय, मया इद्धिया विस्सट्ठाय सूरियसन्तापे उट्ठहन्ते उदके निमुज्जित्वा अञ्ञेन ठानेन उत्तरित्वा गच्छेय्यासी’’ति आह. ‘‘तस्स सूरियरंसीहि संफुट्ठमत्तोव मत्तिकापिण्डो सत्तधा फलि, सो निमुज्जित्वा अञ्ञेन ठानेन पलायी’’ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘तदा, भिक्खवे, राजा आनन्दो अहोसि, देविलो तिस्सो, नारदो अहमेवाति एवं तदापेस दुब्बचोयेवा’’ति वत्वा तिस्सत्थेरं आमन्तेत्वा, ‘‘तिस्स, भिक्खुनो नाम ‘असुकेनाहं अक्कुट्ठो, असुकेन पहटो, असुकेन जितो, असुको खो मे भण्डं अहासी’ति चिन्तेन्तस्स वेरं नाम न वूपसम्मति, एवं पन अनुपनय्हन्तस्सेव उपसम्मती’’ति वत्वा इमा गाथा अभासि –

.

‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.

.

‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मती’’ति.

तत्थ अक्कोच्छीति अक्कोसि. अवधीति पहरि. अजिनीति कूटसक्खिओतारणेन वा वादपटिवादेन वा करणुत्तरियकरणेन वा अजेसि. अहासि मेति मम सन्तकं पत्तादीसु किञ्चिदेव अवहरि. ये च तन्ति ये केचि देवता वा मनुस्सा वा गहट्ठा वा पब्बजिता वा तं ‘‘अक्कोच्छि म’’न्तिआदिवत्थुकं कोधं सकटधुरं विय नद्धिना पूतिमच्छादीनि विय च कुसादीहि पुनप्पुनं वेठेत्वा उपनय्हन्ति, तेसं सकिं उप्पन्नं वेरं न सम्मतीति वूपसम्मति. ये च तं नुपनय्हन्तीति असतिया अमनसिकारवसेन वा कम्मपच्चवेक्खणादिवसेन वा ये तं अक्कोसादिवत्थुकं कोधं तयापि कोचि निद्दोसो पुरिमभवे अक्कुट्ठो भविस्सति, पहटो भविस्सति, कूटसक्खिं ओतारेत्वा जितो भविस्सति, कस्सचि ते पसय्ह किञ्चि अच्छिन्नं भविस्सति, तस्मा निद्दोसो हुत्वापि अक्कोसादीनि पापुणासीति एवं न उपनय्हन्ति. तेसु पमादेन उप्पन्नम्पि वेरं इमिना अनुपनय्हनेन निरिन्धनो विय जातवेदो वूपसम्मतीति.

देसनापरियोसाने सतसहस्सभिक्खू सोतापत्तिफलादीनि पापुणिंसु. धम्मदेसना महाजनस्स सात्थिका अहोसि. दुब्बचोपि सुब्बचोयेव जातोति.

तिस्सत्थेरवत्थु ततियं.

४. काळयक्खिनीवत्थु

न हि वेरेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं वञ्झित्थिं आरब्भ कथेसि.

एको किर कुटुम्बिकपुत्तो पितरि कालकते खेत्ते च घरे च सब्बकम्मानि अत्तनाव करोन्तो मातरं पटिजग्गि. अथस्स माता ‘‘कुमारिकं ते, तात, आनेस्सामी’’ति आह. ‘‘अम्म, मा एवं वदेथ, अहं यावजीवं तुम्हे पटिजग्गिस्सामी’’ति. ‘‘तात, खेत्ते च घरे च किच्चं त्वमेव करोसि, तेन मय्हं चित्तसुखं नाम न होति, आनेस्सामी’’ति. सो पुनप्पुनं पटिक्खिपित्वा तुण्ही अहोसि. सा एकं कुलं गन्तुकामा गेहा निक्खमि. अथ नं पुत्तो ‘‘कतरं कुलं गच्छथा’’ति पुच्छित्वा ‘‘असुककुलं नामा’’ति वुत्ते तत्थ गमनं पटिसेधेत्वा अत्तनो अभिरुचितं कुलं आचिक्खि. सा तत्थ गन्त्वा कुमारिकं वारेत्वा दिवसं ववत्थपेत्वा तं आनेत्वा तस्स घरे अकासि. सा वञ्झा अहोसि. अथ नं माता, पुत्त, त्वं अत्तनो रुचिया कुमारिकं आणापेसि, सा इदानि वञ्झा जाता, अपुत्तकञ्च नाम कुलं विनस्सति, पवेणी न घटीयति, तेन अञ्ञं ते कुमारिकं आनेमीति. तेन ‘‘अलं, अम्मा’’ति वुच्चमानापि पुनप्पुनं कथेसि. वञ्झित्थी तं कथं सुत्वा ‘‘पुत्ता नाम मातापितूनं वचनं अतिक्कमितुं न सक्कोन्ति, इदानि अञ्ञं विजायिनिं इत्थिं आनेत्वा मं दासिभोगेन भुञ्जिस्सति. यंनूनाहं सयमेव एकं कुमारिकं आनेय्य’’न्ति चिन्तेत्वा एकं कुलं गन्त्वा तस्सत्थाय कुमारिकं वारेत्वा ‘‘किं नामेतं, अम्म, वदेसी’’ति तेहि पटिक्खित्ता ‘‘अहं वञ्झा, अपुत्तकं नाम कुलं विनस्सति, तुम्हाकं पन धीता पुत्तं वा धीतरं वा लभित्वा कुटुम्बिकस्स सामिनी भविस्सति, मय्हं सामिकस्स नं देथा’’ति याचित्वा सम्पटिच्छापेत्वा आनेत्वा सामिकस्स घरे अकासि.

अथस्सा एतदहोसि – ‘‘सचायं पुत्तं वा धीतरं वा लभिस्सति, अयमेव कुटुम्बस्स सामिनी भविस्सति. यथा दारकं न लभति, तथेव नं कातुं वट्टती’’ति. अथ नं सा आह – ‘‘अम्म, यदा ते कुच्छियं गब्भो पतिट्ठाति, अथ मे आरोचेय्यासी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गब्भे पतिट्ठिते तस्सा आरोचेसि. इतरिस्सा पन सा सयमेव निच्चं यागुभत्तं देति, अथस्सा आहारेनेव सद्धिं गब्भपातनभेसज्जमदासि, गब्भो पति. दुतियम्पि गब्भे पतिट्ठिते आरोचेसि, इतरा दुतियम्पि तथेव पातेसि. अथ नं पटिविस्सकित्थियो पुच्छिंसु – ‘‘कच्चि ते सपत्ति अन्तरायं करोती’’ति? सा तमत्थं आरोचेत्वा ‘‘अन्धबाले, कस्मा एवमकासि, अयं तव इस्सरियभयेन गब्भस्स पातनभेसज्जं योजेत्वा देति, तेन ते गब्भो पतति, मा पुन एवमकत्था’’ति वुत्ता ततियवारे न कथेसि. अथ सा इतरिस्सा उदरं दिस्वा ‘‘कस्मा मय्हं गब्भस्स पतिट्ठितभावं न कथेसी’’ति वत्वा ‘‘त्वं मं आनेत्वा वञ्चेत्वा द्वे वारे गब्भं पातेसि, किमत्थं तुय्हं कथेमी’’ति वुत्ते ‘‘नट्ठा दानिम्ही’’ति चिन्तेत्वा तस्सा पमादं ओलोकेन्ती परिणते गब्भे ओकासं लभित्वा भेसज्जं योजेत्वा अदासि. गब्भो परिणतत्ता पतितुं असक्कोन्तो तिरियं निपति, खरा वेदना उप्पज्जि, जीवितसंसयं पापुणि. सा ‘‘नासितम्हि तया, त्वमेव मं आनेत्वा त्वमेव तयोपि वारे दारके नासेसि, इदानि अहम्पि नस्सामि, इतो दानि चुता यक्खिनी हुत्वा तव दारके खादितुं समत्था हुत्वा निब्बत्तेय्य’’न्ति पत्थनं पट्ठपेत्वा कालं कत्वा तस्मिंयेव गेहे मज्जारी हुत्वा निब्बत्ति. इतरम्पि सामिको गहेत्वा ‘‘तया मे कुलूपच्छेदो कतो’’ति कप्परजण्णुकादीहि सुपोथितं पोथेसि. सा तेनेवाबाधेन कालं कत्वा तत्थेव कुक्कुटी हुत्वा निब्बत्ता.

कुक्कुटी न चिरस्सेव अण्डानि विजायि, मज्जारी आगन्त्वा तानि अण्डानि खादि. दुतियम्पि ततियम्पि खादियेव. कुक्कुटी चिन्तेसि – ‘‘तयो वारे मम अण्डानि खादित्वा इदानि मम्पि खादितुकामासी’’ति. ‘‘इतो चुता सपुत्तकं तं खादितुं लभेय्य’’न्ति पत्थनं कत्वा ततो चुता अरञ्ञे दीपिनी हुत्वा निब्बत्ति. इतरा मिगी हुत्वा निब्बत्ति. तस्सा विजातकाले दीपिनी आगन्त्वा तयो वारे पुत्तके खादि. मिगी मरणकाले ‘‘अयं मे तिक्खत्तुं पुत्तके खादित्वा इदानि मम्पि खादिस्सति, इतो दानि चुता एतं सपुत्तकं खादितुं लभेय्य’’न्ति पत्थनं कत्वा इतो चुता यक्खिनी हुत्वा निब्बत्ति. दीपिनीपि तथेव ततो चुता सावत्थियं कुलधीता हुत्वा निब्बत्ति, सा वुद्धिप्पत्ता द्वारगामके पतिकुलं अगमासि, अपरभागे च पुत्तं विजायि. यक्खिनीपि तस्सा पियसहायिकावण्णेन आगन्त्वा ‘‘कुहिं मे सहायिका’’ति ‘‘अन्तोगब्भे विजाता’’ति वुत्ते ‘‘पुत्तं नु खो विजाता, उदाहु धीतरन्ति पस्सिस्सामि न’’न्ति गब्भं पविसित्वा पस्सन्ती विय दारकं गहेत्वा खादित्वा गता. पुन दुतियवारेपि तथेव खादि. ततियवारे इतरा गरुभारा हुत्वा सामिकं आमन्तेत्वा, ‘‘सामि, इमस्मिं ठाने एका यक्खिनी मम द्वे पुत्ते खादित्वा गता, इदानि मम कुलगेहं गन्त्वा विजायिस्सामी’’ति कुलगेहं गन्त्वा विजायि.

तदा सा यक्खिनी उदकवारं गता होति. वेस्सवणस्स हि यक्खिनियो वारेन अनोतत्तदहतो सीसपरम्पराय उदकमाहरन्ति. ता चतुमासच्चयेनपि पञ्चमासच्चयेनपि मुच्चन्ति. अपरा यक्खिनियो किलन्तकाया जीवितक्खयम्पि पापुणन्ति. सा पन उदकवारतो मुत्तमत्ताव वेगेन तं घरं गन्त्वा ‘‘कुहिं मे सहायिका’’ति पुच्छि. ‘‘कुहिं नं पस्सिस्ससि, तस्सा इमस्मिं ठाने जातजातदारके यक्खिनी आगन्त्वा खादति, तस्मा कुलगेहं गता’’ति. सा ‘‘यत्थ वा तत्थ वा गच्छतु, न मे मुच्चिस्सती’’ति वेरवेगसमुस्साहितमानसा नगराभिमुखी पक्खन्दि. इतरापि नामग्गहणदिवसे नं दारकं न्हापेत्वा नामं कत्वा, ‘‘सामि, इदानि सकघरं गच्छामा’’ति पुत्तमादाय सामिकेन सद्धिं विहारमज्झे गतमग्गेन गच्छन्ती पुत्तं सामिकस्स दत्वा विहारपोक्खरणिया न्हात्वा सामिके न्हायन्ते उत्तरित्वा पुत्तस्स थञ्ञं पायमाना ठिता यक्खिनिं आगच्छन्तिं दिस्वा सञ्जानित्वा, ‘‘सामि, वेगेन एहि, अयं सा यक्खिनी, वेगेन एहि, अयं सा यक्खिनी’’ति उच्चासद्दं कत्वा याव तस्स आगमनं सण्ठातुं असक्कोन्ती निवत्तेत्वा अन्तोविहाराभिमुखी पक्खन्दि.

तस्मिं समये सत्था परिसमज्झे धम्मं देसेसि. सा पुत्तं तथागतस्स पादपिट्ठे निपज्जापेत्वा ‘‘तुम्हाकं मया एस दिन्नो, पुत्तस्स मे जीवितं देथा’’ति आह. द्वारकोट्ठके अधिवत्थो सुमनदेवो नाम यक्खिनिया अन्तो पविसितुं नादासि. सत्था आनन्दत्थेरं आमन्तेत्वा ‘‘गच्छ, आनन्द, तं यक्खिनिं पक्कोसाही’’ति आह. थेरो पक्कोसि. इतरा ‘‘अयं, भन्ते, आगच्छती’’ति आह. सत्था ‘‘एतु, मा सद्दमकासी’’ति वत्वा तं आगन्त्वा ठितं ‘‘कस्मा एवं करोसि, सचे तुम्हे मादिसस्स बुद्धस्स सम्मुखीभावं नागमिस्सथ, अहिनकुलानं विय अच्छफन्दनानं विय काकोलूकानं विय च कप्पट्ठितिकं वो वेरं अभविस्स, कस्मा वेरं पटिवेरं करोथ. वेरञ्हि अवेरेन उपसम्मति, नो वेरेना’’ति वत्वा इमं गाथमाह –

.

‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;

अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो’’ति.

तत्थ न हि वेरेनाति यथा हि खेळसिङ्घाणिकादीहि असुचीहि मक्खितं ठानं तेहेव असुचीहि धोवन्ता सुद्धं निग्गन्धं कातुं न सक्कोन्ति, अथ खो तं ठानं भिय्योसोमत्ताय असुद्धतरञ्चेव दुग्गन्धतरञ्च होति; एवमेव अक्कोसन्तं पच्चक्कोसन्तो पहरन्तं पटिपहरन्तो वेरेन वेरं वूपसमेतुं न सक्कोति, अथ खो भिय्यो भिय्यो वेरमेव करोति. इति वेरानि नाम वेरेन किस्मिञ्चि काले न सम्मन्ति, अथ खो वड्ढन्तियेव. अवेरेन च सम्मन्तीति यथा पन तानि खेळादीनि असुचीनि विप्पसन्नेन उदकेन धोवियमानानि नस्सन्ति, तं ठानं सुद्धं होति सुगन्धं; एवमेव अवेरेन खन्तिमेत्तोदकेन योनिसो मनसिकारेन पच्चवेक्खणेन वेरानि वूपसम्मन्ति पटिप्पस्सम्भन्ति अभावं गच्छन्ति. एस धम्मो सनन्तनोति एस अवेरेन वेरूपसमनसङ्खातो पोराणको धम्मो; सब्बेसं बुद्धपच्चेकबुद्धखीणासवानं गतमग्गोति.

गाथापरियोसाने यक्खिनी सोतापत्तिफले पतिट्ठहि. सम्पत्तपरिसायपि धम्मदेसना सात्थिका अहोसि.

सत्था तं इत्थिं आह – ‘‘एतिस्सा तव पुत्तं देही’’ति. ‘‘भायामि, भन्ते’’ति. ‘‘मा भायि, नत्थि ते एतं निस्साय परिपन्थो’’ति आह. सा तस्सा पुत्तमदासि. सा तं चुम्बित्वा आलिङ्गेत्वा पुन मातुयेव दत्वा रोदितुं आरभि. अथ नं सत्था ‘‘किमेत’’न्ति पुच्छि. ‘‘भन्ते, अहं पुब्बे यथा वा तथा वा जीविकं कप्पेन्तीपि कुच्छिपूरं नालत्थं, इदानि कथं जीविस्सामी’’ति. अथ नं सत्था ‘‘मा चिन्तयी’’ति समस्सासेत्वा तं इत्थिमाह – ‘‘इमं नेत्वा अत्तनो गेहे निवासापेत्वा अग्गयागुभत्तेहि पटिजग्गाही’’ति. सा तं नेत्वा पिट्ठिवंसे पतिट्ठापेत्वा अग्गयागुभत्तेहि पटिजग्गि, तस्सा वीहिपहरणकाले मुसलग्गेन मुद्धं पहरन्तं विय उपट्ठासि. सा सहायिकं आमन्तेत्वा ‘‘इमस्मिं ठाने वसितुं न सक्कोमि, अञ्ञत्थ मं पतिट्ठापेही’’ति वत्वा मुसलसालाय उदकचाटियं उद्धने निब्बकोसे सङ्कारकूटे गामद्वारे चाति एतेसु ठानेसु पतिट्ठापितापि इध मे मुसलेन सीसं भिन्दन्तं विय उपट्ठाति, इध दारका उच्छिट्ठोदकं ओतारेन्ति, इध सुनखा निपज्जन्ति, इध दारका असुचिं करोन्ति, इध कचवरं छड्डेन्ति, इध गामदारका लक्खयोग्गं करोन्तीति सब्बानि तानि पटिक्खिपि. अथ नं बहिगामे विवित्तोकासे पतिट्ठापेत्वा तत्थ तस्सा अग्गयागुभत्तादीनि हरित्वा पटिजग्गि. सा यक्खिनी एवं चिन्तेसि – ‘‘अयं मे सहायिका इदानि बहूपकारा, हन्दाहं किञ्चि पटिगुणं करोमी’’ति. सा ‘‘इमस्मिं संवच्छरे सुब्बुट्ठिका भविस्सति, थलट्ठाने सस्सं करोहि, इमस्मिं संवच्छरे दुब्बुट्ठिका भविस्सति, निन्नट्ठानेयेव सस्सं करोही’’ति सहायिकाय आरोचेति. सेसजनेहि कतसस्सं अतिउदकेन वा अनोदकेन वा नस्सति, तस्सा अतिविय सम्पज्जति. अथ नं सेसजना, ‘‘अम्म, तया कतसस्सं नेव अच्चोदकेन, न अनुदकेन नस्सति, सुब्बुट्ठिदुब्बुट्ठिभावं ञत्वा कम्मं करोसि, किं नु खो एत’’न्ति पुच्छिंसु. ‘‘अम्हाकं सहायिका यक्खिनी सुब्बुट्ठिदुब्बुट्ठिभावं आचिक्खति, मयं तस्सा वचनेन थलेसु निन्नेसु सस्सानि करोम, तेन नो सम्पज्जति. किं न पस्सथ? निबद्धं अम्हाकं गेहतो यागुभत्तादीनि हरियमानानि, तानि एतिस्सा हरीयन्ति, तुम्हेपि एतिस्सा अग्गयागुभत्तादीनि हरथ, तुम्हाकम्पि कम्मन्ते ओलोकेस्सती’’ति. अथस्सा सकलनगरवासिनो सक्कारं करिंसु. सापि ततो पट्ठाय सब्बेसं कम्मन्ते ओलोकेन्ती लाभग्गप्पत्ता अहोसि महापरिवारा. सा अपरभागे अट्ठ सलाकभत्तानि पट्ठपेसि. तानि यावज्जकाला दीयन्तियेवाति.

काळयक्खिनीवत्थु चतुत्थं.

५. कोसम्बकवत्थु

परे च न विजानन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कोसम्बके भिक्खू आरब्भ कथेसि.

कोसम्बियञ्हि घोसितारामे पञ्चसतपञ्चसतपरिवारा द्वे भिक्खू विहरिंसु विनयधरो च धम्मकथिको च. तेसु धम्मकथिको एकदिवसं सरीरवलञ्जं कत्वा उदककोट्ठके आचमनउदकावसेसं भाजने ठपेत्वाव निक्खमि. पच्छा विनयधरो तत्थ पविट्ठो तं उदकं दिस्वा निक्खमित्वा इतरं पुच्छि, ‘‘आवुसो, तया उदकं ठपित’’न्ति? ‘‘आम, आवुसो’’ति. ‘‘किं पनेत्थ आपत्तिभावं न जानासी’’ति? ‘‘आम, न जानामी’’ति. ‘‘होति, आवुसो, एत्थ आपत्ती’’ति. ‘‘तेन हि पटिकरिस्सामि न’’न्ति. ‘‘सचे पन ते, आवुसो, असञ्चिच्च अस्सतिया कतं, नत्थि आपत्ती’’ति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि. विनयधरोपि अत्तनो निस्सितकानं ‘‘अयं धम्मकथिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे अनापत्तीति वत्वा इदानि आपत्तीति वदति, मुसावादी एसो’’ति. ते गन्त्वा ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति आहंसु. ते एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु. कतो विनयधरो ओकासं लभित्वा धम्मकथिकस्स आपत्तिया अदस्सने उक्खेपनीयकम्ममकासि. ततो पट्ठाय तेसं पच्चयदायका उपट्ठाकापि द्वे कोट्ठासा अहेसुं, ओवादपटिग्गाहका भिक्खुनियोपि आरक्खदेवतापि तासं सन्दिट्ठसम्भत्ता आकासट्ठदेवतापीति याव ब्रह्मलोका सब्बेपि पुथुज्जना द्वे पक्खा अहेसुं. चातुमहाराजिकं आदिं कत्वा याव अकनिट्ठभावना पन एकनिन्नादं कोलाहलं अगमासि.

अथेको अञ्ञतरो भिक्खु तथागतमुपसङ्कमित्वा उक्खेपकानं विनयधरअन्तेवासिकानं ‘‘धम्मिकेनेवायं विनयकम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खित्तानुवत्तकानं धम्मकथिकअन्तेवासिकानं पन ‘‘अधम्मिकेनेव कम्मेन उक्खित्तो’’ति लद्धिञ्च, उक्खेपकेहि वारियमानानम्पि च तेसं तं अनुपरिवारेत्वा विचरणभावञ्च आरोचेसि भगवा ‘‘समग्गा किर होन्तू’’ति द्वे वारे पेसेत्वा ‘‘न इच्छन्ति, भन्ते, समग्गा भवितु’’न्ति सुत्वा ततियवारे ‘‘भिन्नो भिक्खुसङ्घो, भिन्नो भिक्खुसङ्घो’’ति तेसं सन्तिकं गन्त्वा उक्खेपकानं उक्खेपने, इतरेसञ्च आपत्तिया अदस्सने आदीनवं कथेत्वा पुन तेसं तत्थेव एकसीमायं उपोसथादीनि अनुजानित्वा भत्तग्गादीसु भण्डनजातानं ‘‘आसनन्तरिकाय निसीदितब्ब’’न्ति (महाव. ४५६) भत्तग्गे वत्तं पञ्ञापेत्वा ‘‘इदानिपि भण्डनजाताव विहरन्ती’’ति सुत्वा तत्थ गन्त्वा ‘‘अलं, भिक्खवे, मा भण्डन’’न्तिआदीनि वत्वा, ‘‘भिक्खवे, भण्डनकलहविग्गहविवादा नामेते अनत्थकारका. कलहं निस्साय हि लटुकिकापि सकुणिका हत्थिनागं जीवितक्खयं पापेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेत्वा, ‘‘भिक्खवे, समग्गा होथ, मा विवदथ. विवादं निस्साय हि अनेकसतसहस्सा वट्टकापि जीवितक्खयं पत्ता’’ति वट्टकजातकं (जा. १.१.११८) कथेसि. एवम्पि तेसु भगवतो वचनं अनादियन्तेसु अञ्ञतरेन धम्मवादिना तथागतस्स विहेसं अनिच्छन्तेन ‘‘आगमेतु, भन्ते भगवा, धम्मसामि, अप्पोस्सुक्को, भन्ते भगवा, दिट्ठधम्मसुखविहारमनुयुत्तो विहरतु, मयमेव तेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति (महाव. ४५७; म. नि. ३.२३६) वुत्ते अतीतं आहरि –

भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो नाम कासिराजा अहोसि. ब्रह्मदत्तेन दीघीतिस्स कोसलरञ्ञो रज्जं अच्छिन्दित्वा अञ्ञातकवेसेन वसन्तस्स पितुनो मारितभावञ्चेव दीघावुकुमारेन अत्तनो जीविते दिन्ने ततो पट्ठाय तेसं समग्गभावञ्च कथेत्वा ‘‘तेसञ्हि नाम, भिक्खवे, राजूनं आदिन्नदण्डानं आदिन्नसत्थानं एवरूपं खन्तिसोरच्चं भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाखाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति ओवदित्वापि नेव ते समग्गे कातुं असक्खि. सो ताय आकिण्णविहारताय उक्कण्ठितो ‘‘अहं खो इदानि आकिण्णो दुक्खं विहरामि, इमे च भिक्खू मम वचनं न करोन्ति. यंनूनाहं एककोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति चिन्तेत्वा कोसम्बियं पिण्डाय चरित्वा अनपलोकेत्वा भिक्खुसङ्घं एककोव अत्तनो पत्तचीवरमादाय बालकलोणकगामं गन्त्वा तत्थ भगुत्थेरस्स एकचारिकवत्तं कथेत्वा पाचिनवंसमिगदाये तिण्णं कुलपुत्तानं सामग्गियानिसंसं कथेत्वा येन पालिलेय्यकं अत्थि, तदवसरि. तत्र सुदं भगवा पालिलेय्यकं उपनिस्साय रक्खितवनसण्डे भद्दसालमूले पालिलेय्यकेन हत्थिना उपट्ठियमानो फासुकं वस्सावासं वसि.

कोसम्बिवासिनोपि खो उपासका विहारं गन्त्वा सत्थारं अपस्सन्ता ‘‘कुहिं, भन्ते, सत्था’’ति पुच्छित्वा ‘‘पालिलेय्यकवनसण्डं गतो’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हे समग्गे कातुं वायमि, मयं पन न समग्गा अहुम्हा’’ति. ‘‘किं, भन्ते, तुम्हे सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्ते समग्गा नाहुवत्था’’ति? ‘‘एवमावुसो’’ति. ‘‘मनुस्सा इमे सत्थु सन्तिके पब्बजित्वा तस्मिं सामग्गिं करोन्तेपि समग्गा न जाता, मयं इमे निस्साय सत्थारं दट्ठुं न लभिम्हा, इमेसं नेव आसनं दस्साम, न अभिवादनादीनि करिस्सामा’’ति ततो पट्ठाय तेसं सामीचिमत्तम्पि न करिंसु. ते अप्पाहारताय सुस्समाना कतिपाहेनेव उजुका हुत्वा अञ्ञमञ्ञं अच्चयं देसेत्वा खमापेत्वा ‘‘उपासका मयं समग्गा जाता, तुम्हेपि नो पुरिमसदिसा होथा’’ति आहंसु. ‘‘खमापितो पन वो, भन्ते, सत्था’’ति. ‘‘न खमापितो, आवुसो’’ति. ‘‘तेन हि सत्थारं खमापेथ, सत्थु खमापितकाले मयम्पि तुम्हाकं पुरिमसदिसा भविस्सामा’’ति. ते अन्तोवस्सभावेन सत्थु सन्तिकं गन्तुं अविसहन्ता दुक्खेन तं अन्तोवस्सं वीतिनामेसुं. सत्था पन तेन हत्थिना उपट्ठियमानो सुखं वसि. सोपि हि हत्थिनागो गणं पहाय फासुविहारत्थायेव तं वनसण्डं पाविसि.

यथाह – ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थीनीहि हत्थिकलभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा चस्स मे उत्तिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति, यंनूनाहं एकोव गणम्हा वूपकट्ठो विहरेय्य’’न्ति (महाव. ४६७; उदा. ३५). अथ खो सो हत्थिनागो यूथा अपक्कम्म येन पालिलेय्यकं रक्खितवनसण्डं भद्दसालमूलं, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा पन भगवन्तं वन्दित्वा ओलोकेन्तो अञ्ञं किञ्चि अदिस्वा भद्दसालमूलं पादेनेव पहरन्तो तच्छेत्वा सोण्डाय साखं गहेत्वा सम्मज्जि. ततो पट्ठाय सोण्डाय घटं गहेत्वा पानीयं परिभोजनीयं उपट्ठापेति, उण्होदकेन अत्थे सति उण्होदकं पटियादेति. कथं? हत्थेन कट्ठानि घंसित्वा अग्गिं सम्पादेति, तत्थ दारूनि पक्खिपन्तो अग्गिं जालेत्वा तत्थ पासाणे पक्खिपित्वा पचित्वा दारुदण्डकेन पवट्टेत्वा परिच्छिन्नाय खुद्दकसोण्डिकाय खिपति, ततो हत्थं ओतारेत्वा उदकस्स तत्तभावं जानित्वा गन्त्वा सत्थारं वन्दति. सत्था ‘‘उदकं ते तापितं पालिलेय्यका’’ति वत्वा तत्थ गन्त्वा न्हायति. अथस्स नानाविधानि फलानि आहरित्वा देति. यदा पन सत्था गामं पिण्डाय पविसति, तदा सत्थु पत्तचीवरमादाय कुम्भे पतिट्ठपेत्वा सत्थारा सद्धिंयेव गच्छति. सत्था गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तया गन्तुं न सक्का, आहार मे पत्तचीवर’’न्ति आहरापेत्वा गामं पिण्डाय पाविसि. सोपि याव सत्थु निक्खमना तत्थेव ठत्वा आगमनकाले पच्चुग्गमनं कत्वा पुरिमनयेनेव पत्तचीवरं गहेत्वा वसनट्ठाने ओतारेत्वा वत्तं दस्सेत्वा साखाय बीजति, रत्तिं वाळमिगपरिपन्थनिवारणत्थं महन्तं दण्डं सोण्डाय गहेत्वा ‘‘सत्थारं रक्खिस्सामी’’ति याव अरुणुग्गमना वनसण्डस्स अन्तरन्तरेन विचरति, ततो पट्ठाययेव किर सो वनसण्डो पालिलेय्यकरक्खितवनसण्डो नाम जातो. अरुणे उग्गते मुखोदकदानं आदिं कत्वा तेनेवूपायेन सब्बवत्तानि करोति.

अथेको मक्कटो तं हत्थिं उट्ठाय समुट्ठाय दिवसे दिवसे तथागतस्स आभिसमाचारिकं करोन्तं दिस्वा ‘‘अहम्पि किञ्चिदेव करिस्सामी’’ति विचरन्तो एकदिवसं निम्मक्खिकं दण्डकमधुं दिस्वा दण्डकं भञ्जित्वा दण्डकेनेव सद्धिं मधुपटलं सत्थु सन्तिकं आहरित्वा कदलिपत्तं छिन्दित्वा तत्थ ठपेत्वा अदासि. सत्था गण्हि. मक्कटो ‘‘करिस्सति नु खो परिभोगं न करिस्सती’’ति ओलोकेन्तो गहेत्वा निसिन्नं दिस्वा ‘‘किं नु खो’’ति चिन्तेत्वा दण्डकोटियं गहेत्वा परिवत्तेत्वा उपधारेन्तो अण्डकानि दिस्वा तानि सणिकं अपनेत्वा पुन अदासि. सत्था परिभोगमकासि. सो तुट्ठमानसो तं तं साखं गहेत्वा नच्चन्तोव अट्ठासि. अथस्स गहितसाखापि अक्कन्तसाखापि भिज्जिंसु. सो एकस्मिं खाणुमत्थके पतित्वा निविट्ठगत्तो सत्थरि पसन्नेनेव चित्तेन कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने निब्बत्ति, अच्छरासहस्सपरिवारो मक्कटदेवपुत्तो नाम अहोसि.

तथागतस्स तत्थ हत्थिनागेन उपट्ठियमानस्स वसनभावो सकलजम्बुदीपे पाकटो अहोसि. सावत्थिनगरतो ‘‘अनाथपिण्डिको विसाखा च महाउपासिका’’तिएवमादीनि महाकुलानि आनन्दत्थेरस्स सासनं पहिणिंसु ‘‘सत्थारं नो, भन्ते, दस्सेथा’’ति. दिसावासिनोपि पञ्चसता भिक्खू वुट्ठवस्सा आनन्दत्थेरं उपसङ्कमित्वा ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा, साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति याचिंसु. थेरो ते भिक्खू आदाय तत्थ गन्त्वा ‘‘तेमासं एकविहारिनो तथागतस्स सन्तिकं एत्तकेहि भिक्खूहि सद्धिं उपसङ्कमितुं अयुत्त’’न्ति चिन्तेत्वा ते भिक्खू बहि ठपेत्वा एककोव सत्थारं उपसङ्कमि. पालिलेय्यको तं दिस्वा दण्डमादाय पक्खन्दि. सत्था ओलोकेत्वा अपेहि ‘‘अपेहि पालिलेय्यक, मा निवारयि, बुद्धुपट्ठाको एसो’’ति आह. सो तत्थेव दण्डं छड्डेत्वा पत्तचीवरपटिग्गहणं आपुच्छि. थेरो नादासि. नागो ‘‘सचे उग्गहितवत्तो भविस्सति, सत्थु निसीदनपासाणफलके अत्तनो परिक्खारं न ठपेस्सती’’ति चिन्तेसि. थेरो पत्तचीवरं भूमियं ठपेसि. वत्तसम्पन्ना हि गरूनं आसने वा सयने वा अत्तनो परिक्खारं न ठपेन्ति.

थेरो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘आनन्द, एकोव आगतोसी’’ति पुच्छित्वा पञ्चसतेहि भिक्खूहि सद्धिं आगतभावं सुत्वा ‘‘कहं पनेते’’ति वत्वा ‘‘तुम्हाकं चित्तं अजानन्तो बहि ठपेत्वा आगतोम्ही’’ति वुत्ते ‘‘पक्कोसाहि ने’’ति आह. थेरो तथा अकासि. ते भिक्खू आगन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा तेहि भिक्खूहि, ‘‘भन्ते भगवा, हि बुद्धसुखुमालो चेव खत्तियसुखुमालो च, तुम्हेहि तेमासं एककेहि तिट्ठन्तेहि निसीदन्तेहि च दुक्करं कतं, वत्तपटिवत्तकारकोपि मुखोदकादिदायकोपि नाहोसि मञ्ञे’’ति वुत्ते, ‘‘भिक्खवे, पालिलेय्यकहत्थिना मम सब्बकिच्चानि कतानि. एवरूपञ्हि सहायं लभन्तेन एकतोव वसितुं युत्तं, अलभन्तस्स एकचारिकभावोव सेय्यो’’ति वत्वा इमा नागवग्गे तिस्सो गाथा अभासि –

‘‘सचे लभेथ निपकं सहायं,

सद्धिंचरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि,

चरेय्य तेनत्तमनो सतीमा.

‘‘नो चे लभेथ निपकं सहायं,

सद्धिंचरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय,

एको चरे मातङ्गरञ्ञेव नागो.

‘‘एकस्स चरितं सेय्यो,

नत्थि बाले सहायता;

एको चरे न च पापानि कयिरा,

अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति. (महाव. ४६४; म. नि. ३.२३७; ध. प. ३२८-३३०; सु. नि. ४५-४६);

गाथापरियोसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसु. आनन्दत्थेरोपि अनाथपिण्डिकादीहि पेसितसासनं आरोचेत्वा, ‘‘भन्ते, अनाथपिण्डिकप्पमुखा ते पञ्च अरियसावककोटियो तुम्हाकं आगमनं पच्चासीसन्ती’’ति आह. सत्था ‘‘तेन हि गण्हाहि पत्तचीवर’’न्ति पत्तचीवरं गाहापेत्वा निक्खमि. नागो गन्त्वा गतमग्गे तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘तुम्हाकं, भिक्खवे, भिक्खं दातुं पच्चासीसति, दीघरत्तं खो पनायं मय्हं उपकारको, नास्स चित्तं कोपेतुं वट्टति, निवत्तथ, भिक्खवे’’ति सत्था भिक्खू गहेत्वा निवत्ति. हत्थीपि वनसण्डं पविसित्वा पनसकदलिफलादीनि नानाफलानि संहरित्वा रासिं कत्वा पुनदिवसे भिक्खूनं अदासि. पञ्चसता भिक्खू सब्बानि खेपेतुं नासक्खिंसु. भत्तकिच्चपरियोसाने सत्था पत्तचीवरं गाहेत्वा निक्खमि. नागो भिक्खूनं अन्तरन्तरेन गन्त्वा सत्थु पुरतो तिरियं अट्ठासि. ‘‘किं करोति, भन्ते, नागो’’ति? ‘‘अयञ्हि भिक्खवे, तुम्हे पेसेत्वा मं निवत्तेतुकामो’’ति. अथ नं सत्था ‘‘पालिलेय्यक, इदं पन मम अनिवत्तगमनं, तव इमिना अत्तभावेन झानं वा विपस्सनं वा मग्गफलं वा नत्थि, तिट्ठ त्व’’न्ति आह. तं सुत्वा नागो मुखे सोण्डं पक्खिपित्वा रोदन्तो पच्छतो पच्छतो अगमासि. सो हि सत्थारं निवत्तेतुं लभन्तो तेनेव नियामेन यावजीवं पटिजग्गेय्य, सत्था पन तं गामूपचारं पत्वा ‘‘पालिलेय्यक इतो पट्ठाय तव अभूमि, मनुस्सावासो सपरिपन्थो, तिट्ठ त्व’’न्ति आह. सो रोदमानो तत्थेव ठत्वा सत्थरि चक्खुपथं विजहन्ते हदयेन फलितेन कालं कत्वा सत्थरि पसादेन तावतिंसभवने तिंसयोजनिके कनकविमाने अच्छरासहस्समज्झे निब्बत्ति, पालिलेय्यकदेवपुत्तोयेवस्स नामं अहोसि.

सत्थापि अनुपुब्बेन जेतवनं अगमासि. कोसम्बका भिक्खू ‘‘सत्था किर सावत्थिं आगतो’’ति सुत्वा सत्थारं खमापेतुं तत्थ अगमंसु. कोसलराजा ‘‘ते किर कोसम्बका भण्डनकारका भिक्खू आगच्छन्ती’’ति सुत्वा सत्थारं उपसङ्कमित्वा ‘‘अहं, भन्ते, तेसं मम विजितं पविसितुं न दस्सामी’’ति आह. ‘‘महाराज, सीलवन्ता एते भिक्खू, केवलं अञ्ञमञ्ञं विवादेन मम वचनं न गण्हिंसु, इदानि मं खमापेतुं आगच्छन्ति, आगच्छन्तु महाराजा’’ति. अनाथपिण्डिकोपि ‘‘अहं, भन्ते, तेसं विहारं पविसितुं न दस्सामी’’ति वत्वा तथेव भगवता पटिक्खित्तो तुण्ही अहोसि. सावत्थियं अनुप्पत्तानं पन तेसं भगवा एकमन्ते विवित्तं कारापेत्वा सेनासनं दापेसि. अञ्ञे भिक्खू तेहि सद्धिं नेव एकतो निसीदन्ति, न तिट्ठन्ति, आगतागता सत्थारं पुच्छन्ति – ‘‘कतमेते, भन्ते, भण्डनकारका कोसम्बका भिक्खू’’ति? सत्था ‘‘एते’’ति दस्सेति. ‘‘एते किर ते, एते किर ते’’ति आगतागतेहि अङ्गुलिका दस्सियमाना लज्जाय सीसं उक्खिपितुं असक्कोन्ता भगवतो पादमूले निपज्जित्वा भगवन्तं खमापेसुं. सत्था ‘‘भारियं वो, भिक्खवे, कतं, तुम्हे हि नाम मादिसस्स बुद्धस्स सन्तिके पब्बजित्वा मयि सामग्गिं करोन्ते मम वचनं न करित्थ, पोराणकपण्डितापि वज्झप्पत्तानं मातापितूनं ओवादं सुत्वा तेसु जीविता वोरोपियमानेसुपि तं अनतिक्कमित्वा पच्छा द्वीसु रट्ठेसु रज्जं कारयिंसू’’ति वत्वा पुनदेव कोसम्बिकजातकं (जा. १.९.१० आदयो) कथेत्वा ‘‘एवं, भिक्खवे, दीघावुकुमारो मातापितूसु जीविता वोरोपियमानेसुपि तेसं ओवादं अनतिक्कमित्वा पच्छा ब्रह्मदत्तस्स धीतरं लभित्वा द्वीसु कासिकोसलरट्ठेसु रज्जं कारेसि, तुम्हेहि पन मम वचनं अकरोन्तेहि भारियं कत’’न्ति वत्वा इमं गाथमाह –

.

‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा’’ति.

तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते तत्थ सङ्घमज्झे कोलाहलं करोन्ता ‘‘मयं यमामसे उपरमाम विनस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न विजानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता ‘‘मयं मच्चुसन्तिकं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्तीति. अथ वा परे चाति पुब्बे मया ‘‘मा, भिक्खवे, भण्डन’’न्तिआदीनि वत्वा ओवदियमानापि मम ओवादस्स अपटिग्गहणेन अतिक्कमनेन अमामका परे नाम. ‘‘मयं छन्दादिवसेन मिच्छागाहं गहेत्वा एत्थ सङ्घमज्झे यमामसे भण्डनादीनं वुद्धिया वायमामा’’ति न विजानन्ति. इदानि पन योनिसो पच्चवेक्खमाना तत्थ तुम्हाकं अन्तरे ये च पण्डितपुरिसा ‘‘पुब्बे मयं छन्दादिवसेन वायमन्ता अयोनिसो पटिपन्ना’’ति विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय इमे दानि कलहसङ्खाता मेधगा सम्मन्तीति अयमेत्थ अत्थोति.

गाथापरियोसाने सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.

कोसम्बकवत्थु पञ्चमं.

६. महाकाळत्थेरवत्थु

सुभानुपस्सिन्ति इमं धम्मदेसनं सत्था सेतब्यनगरं उपनिस्साय सिंसपावने विहरन्तो चूळकाळमहाकाळे आरब्भ कथेसि.

सेतब्यनगरवासिनो हि चूळकाळो, मज्झिमकाळो, महाकाळोति तयो भातरो कुटुम्बिका. तेसु जेट्ठकनिट्ठा दिसासु विचरित्वा पञ्चहि सकटसतेहि भण्डं आहरन्ति, मज्झिमकाळो आभतं विक्किणाति. अथेकस्मिं समये ते उभोपि भातरो पञ्चहि सकटसतेहि नानाभण्डं गहेत्वा सावत्थिं गन्त्वा सावत्थिया च जेतवनस्स च अन्तरे सकटानि मोचयिंसु. तेसु महाकाळो सायन्हसमये मालागन्धादिहत्थे सावत्थिवासिनो अरियसावके धम्मस्सवनाय गच्छन्ते दिस्वा ‘‘कुहिं इमे गच्छन्ती’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘अहम्पि गमिस्सामी’’ति चिन्तेत्वा कनिट्ठं आमन्तेत्वा, ‘‘तात, तेसु सकटेसु अप्पमत्तो होहि, अहं धम्मं सोतुं गच्छामी’’ति वत्वा गन्त्वा तथागतं वन्दित्वा परिसपरियन्ते निसीदि. सत्था तं दिस्वा तस्स अज्झासयवसेन अनुपुब्बिं कथं कथेन्तो दुक्खक्खन्धसुत्तादिवसेन (म. नि. १.१६३ आदयो) अनेकपरियायेन कामानं आदीनवं ओकारं संकिलेसञ्च कथेसि. तं सुत्वा महाकाळो ‘‘सब्बं किर पहाय गन्तब्बं, परलोकं गच्छन्तं नेव भोगा, न ञातका च अनुगच्छन्ति, किं मे घरावासेन पब्बजिस्सामी’’ति चिन्तेत्वा महाजने सत्थारं वन्दित्वा पक्कन्ते सत्थारं पब्बज्जं याचित्वा सत्थारा ‘‘नत्थि ते कोचि अपलोकेतब्बो’’ति वुत्ते, ‘‘कनिट्ठो मे, भन्ते, अत्थी’’ति वत्वा तेन हि ‘‘अपलोकेहि न’’न्ति वुत्ते, ‘‘साधु, भन्ते’’ति वत्वा गन्त्वा कनिट्ठं पक्कोसापेत्वा, ‘‘तात, इमं सब्बं सापतेय्यं पटिपज्जाही’’ति आह. ‘‘तुम्हे पन किं करिस्सथ भातिका’’ति? ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. सो तं नानप्पकारेहि याचित्वा निवत्तेतुं असक्कोन्तो ‘‘साधु, सामि, यथा अज्झासयं करोथा’’ति आह. महाकाळो गन्त्वा सत्थु सन्तिके पब्बजि. ‘‘अहं भातिकं गहेत्वाव उप्पब्बजिस्सामी’’ति चूळकाळोपि पब्बजि. अपरभागे महाकाळो उपसम्पदं लभित्वा सत्थारं उपसङ्कमित्वा सासने धुरानि पुच्छित्वा सत्थारा द्वीसु धुरेसु कथितेसु ‘‘अहं, भन्ते, महल्लककाले पब्बजितत्ता गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता कम्मट्ठानं कथापेत्वा सोसानिकधुतङ्गं समादाय पठमयामातिक्कन्ते सब्बेसु निद्दं ओक्कन्तेसु सुसानं गन्त्वा पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं आगच्छति.

अथेका सुसानगोपिका काली नाम छवडाहिका थेरस्स ठितट्ठानं निसिन्नट्ठानं चङ्कमितट्ठानञ्च दिस्वा ‘‘को नु खो इधागच्छति, परिग्गण्हिस्सामि न’’न्ति परिग्गण्हितुं असक्कोन्ती एकदिवसं सुसानकुटिकायमेव दीपं जालेत्वा पुत्तधीतरो आदाय गन्त्वा एकमन्ते निलीयमाना मज्झिमयामे थेरं आगच्छन्तं दिस्वा गन्त्वा वन्दित्वा, ‘‘अय्यो, नो, भन्ते, इमस्मिं ठाने विहरती’’ति आह. ‘‘आम, उपासिके’’ति. ‘‘भन्ते, सुसाने विहरन्तेहि नाम वत्तं उग्गण्हितुं वट्टती’’ति. थेरो ‘‘किं पन मयं तया कथितवत्ते वत्तिस्सामा’’ति अवत्वा ‘‘किं कातुं वट्टति उपासिके’’ति आह. ‘‘भन्ते, सोसानिकेहि नाम सुसाने वसनभावो सुसानगोपकानञ्च विहारे महाथेरस्स च गामभोजकस्स च कथेतुं वट्टती’’ति. ‘‘थेरो किं कारणा’’ति? ‘‘कतकम्मा चोरा धनसामिकेहि पदानुपदं अनुबद्धा सुसाने भण्डकं छड्डेत्वा पलायन्ति, अथ मनुस्सा सोसानिकानं परिपन्थं करोन्ति, एतेसं पन कथिते ‘मयं इमस्स भद्दन्तस्स एत्तकं नाम कालं एत्थ वसनभावं जानाम, अचोरो एसो’ति उपद्दवं निवारेन्ति. तस्मा एतेसं कथेतुं वट्टती’’ति.

‘‘थेरो अञ्ञं किं कातब्ब’’न्ति? ‘‘भन्ते, सुसाने वसन्तेन नाम अय्येन मच्छमंसतिलपिट्ठतेलगुळादीनि वज्जेतब्बानि, दिवा न निद्दायितब्बं, कुसीतेन न भवितब्बं, आरद्धवीरियेन भवितब्बं, असठेन अमायाविना हुत्वा कल्याणज्झासयेन भवितब्बं, सायं सब्बेसु सुत्तेसु विहारतो आगन्तब्बं, पच्चूसकाले सब्बेसु अनुट्ठितेसुयेव विहारं गन्तब्बं. सचे, भन्ते, अय्यो इमस्मिं ठाने एवं विहरन्तो पब्बजितकिच्चं मत्थकं पापेतुं सक्खिस्सति, सचे मतसरीरं आनेत्वा छड्डेन्ति, अहं कम्बलकूटागारं आरोपेत्वा गन्धमालादीहि सक्कारं कत्वा सरीरकिच्चं करिस्सामि. नो चे सक्खिस्सति, चितकं आरोपेत्वा अग्गिं जालेत्वा सङ्कुना आकड्ढित्वा बहि खिपित्वा फरसुना कोट्टेत्वा खण्डाखण्डिकं छिन्दित्वा अग्गिम्हि पक्खिपित्वा झापेस्सामी’’ति आह. अथ नं थेरो ‘‘साधु भद्दे, एकं पन रूपारम्मणं दिस्वा मय्हं कथेय्यासी’’ति आह. सा ‘‘साधू’’ति पच्चस्सोसि. थेरो यथाज्झासयेन सुसाने समणधम्मं करोति. चूळकाळत्थेरो पन उट्ठाय समुट्ठाय घरावासं चिन्तेति, पुत्तदारं अनुस्सरति. ‘‘भातिको मे अतिभारियं कम्मं करोती’’ति चिन्तेति.

अथेका कुलधीता तंमुहुत्तसमुट्ठितेन ब्याधिना सायन्हसमये अमिलाता अकिलन्ता कालमकासि. तमेनं ञातकादयो दारुतेलादीहि सद्धिं सायं सुसानं नेत्वा सुसानगोपिकाय ‘‘इमं झापेही’’ति भतिं दत्वा निय्यादेत्वा पक्कमिंसु. सा तस्सा पारुतवत्थं अपनेत्वा तंमुहुत्तमतं पीणितपीणितं सुवण्णवण्णं सरीरं दिस्वा, ‘‘इमं अय्यस्स दस्सेतुं पतिरूपं आरम्मण’’न्ति चिन्तेत्वा गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, एवरूपं नाम आरम्मणं अत्थि, ओलोकेथ अय्या’’ति आह. थेरो ‘‘साधू’’ति वत्वा पारुपनं नीहरापेत्वा पादतलतो याव केसग्गा ओलोकेत्वा ‘‘अतिपीणितमेतं रूपं सुवण्णवण्णं अग्गिम्हि नं पक्खिपित्वा महाजालाहि गहितमत्तकाले मय्हं आरोचेय्यासी’’ति वत्वा सकट्ठानमेव गन्त्वा निसीदि. सा तथा कत्वा थेरस्स आरोचेसि. थेरो गन्त्वा ओलोकेसि. जालाय पहटपहटट्ठानं कबरगाविया विय सरीरवण्णं अहोसि, पादा नमित्वा ओलम्बिंसु, हत्था पटिकुटिंसु, ऊरुनलाटं निच्चम्मं अहोसि. थेरो ‘‘इदं सरीरं इदानेव ओलोकेन्तानं अपरियन्तकरं हुत्वा इदानेव खयं पत्तं वयं पत्त’’न्ति रत्तिट्ठानं गन्त्वा निसीदित्वा खयवयं सम्पस्समानो –

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३; जा. १.१.९५) –

गाथं वत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.

तस्मिं अरहत्तं पत्ते सत्था भिक्खुसङ्घपरिवुतो चारिकं चरमानो सेतब्यं गन्त्वा सिंसपावनं पाविसि. चूळकाळस्स भरियायो ‘‘सत्था किर अनुप्पत्तो सिंसपावन’’न्ति सुत्वा ‘‘अम्हाकं सामिकं गण्हिस्सामा’’ति पेसेत्वा सत्थारं निमन्तापेसुं. बुद्धानं पन अपरिचिण्णट्ठाने आसनपञ्ञत्तिं आचिक्खन्तेन एकेन भिक्खुना पठमतरं गन्तुं वट्टति. बुद्धानञ्हि मज्झिमट्ठाने आसनं पञ्ञापेत्वा तस्स दक्खिणतो सारिपुत्तत्थेरस्स, वामतो महामोग्गल्लानत्थेरस्स, ततो पट्ठाय उभोसु पस्सेसु भिक्खुसङ्घस्स आसनं पञ्ञापेतब्बं होति. तस्मा महाकाळत्थेरो चीवरपारुपनट्ठाने ठत्वा, ‘‘चूळकाळ, त्वं पुरतो गन्त्वा आसनपञ्ञत्तिं आचिक्खा’’ति चूळकाळं पेसेसि. तस्स दिट्ठकालतो पट्ठाय गेहजना तेन सद्धिं परिहासं करोन्ता नीचासनानि सङ्घत्थेरस्स कोटियं अत्थरन्ति, उच्चासनानि सङ्घनवकस्स कोटियं. इतरो ‘‘मा एवं करोथ, नीचासनानि उपरि मा पञ्ञापेथ, उच्चासनानि उपरि पञ्ञापेथ, नीचासनानि हेट्ठा’’ति आह. इत्थियो तस्स वचनं असुणन्तियो विय ‘‘त्वं किं करोन्तो विचरसि, किं तव आसनानि पञ्ञापेतुं न वट्टति, त्वं कं आपुच्छित्वा पब्बजितो, केन पब्बजितोसि, कस्मा इधागतोसी’’ति वत्वा निवासनपारुपनं अच्छिन्दित्वा सेतकानि निवासेत्वा सीसे च मालाचुम्बुटकं ठपेत्वा, ‘‘गच्छ सत्थारं आनेहि, मयं आसनानि पञ्ञापेस्सामा’’ति पहिणिंसु. न चिरं भिक्खुभावे ठत्वा अवस्सिकोव उप्पब्बजितत्ता लज्जितुं न जानाति, तस्मा सो तेन आकप्पेन निरासङ्कोव गन्त्वा सत्थारं वन्दित्वा बुद्धप्पमुखं भिक्खुसङ्घं आदाय आगतो. भिक्खुसङ्घस्स पन भत्तकिच्चावसाने महाकाळस्स भरियायो ‘‘इमाहि अत्तनो सामिको गहितो, मयम्पि अम्हाकं सामिकं गण्हिस्सामा’’ति चिन्तेत्वा पुनदिवसे सत्थारं निमन्तयिंसु. तदा पन आसनपञ्ञापनत्थं अञ्ञो भिक्खु अगमासि. ता तस्मिं खणे ओकासं अलभित्वा बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा भिक्खं अदंसु. चूळकाळस्स पन द्वे भरियायो, मज्झिमकाळस्स चतस्सो, महाकाळस्स पन अट्ठ. भिक्खूपि भत्तकिच्चं कातुकामा निसीदित्वा भत्तकिच्चमकंसु, बहि गन्तुकामा उट्ठाय अगमंसु. सत्था पन निसीदित्वा भत्तकिच्चं करि. तस्स भत्तकिच्चपरियोसाने ता इत्थियो, ‘‘भन्ते, महाकाळो अम्हाकं अनुमोदनं कत्वा आगच्छिस्सति, तुम्हे पुरतो गच्छथा’’ति वदिंसु. सत्था ‘‘साधू’’ति वत्वा पुरतो अगमासि. गामद्वारं पत्वा भिक्खू उज्झायिंसु ‘‘किं नामेतं सत्थारा कतं, ञत्वा नु खो कतं, उदाहु अजानित्वा. हिय्यो चूळकाळस्स पुरतो गतत्ता पब्बज्जन्तरायो जातो, अज्ज अञ्ञस्स पुरतो गतत्ता अन्तरायो नाहोसि. इदानि महाकाळं ठपेत्वा आगतो, सीलवा खो पन भिक्खु आचारसम्पन्नो, करिस्सति नु खो तस्स पब्बज्जन्तराय’’न्ति. सत्था तेसं वचनं सुत्वा निवत्तित्वा ठितो ‘‘किं कथेथ, भिक्खवे’’ति पुच्छि. ते तमत्थं आरोचेसुं. ‘‘किं पन तुम्हे, भिक्खवे, चूळकाळं विय महाकाळं सल्लक्खेथा’’ति? ‘‘आम, भन्ते’’. तस्स हि द्वे पजापतियो, इमस्स अट्ठ. ‘‘अट्ठहि परिक्खिपित्वा गहितो किं करिस्सति, भन्ते’’ति? सत्था ‘‘मा, भिक्खवे, एवं अवचुत्थ, चूळकाळो उट्ठाय समुट्ठाय सुभारम्मणबहुलो विहरति, पपाते ठितो दुब्बलरुक्खसदिसो. मय्हं पन पुत्तो महाकाळो असुभानुपस्सी विहरति, घनसेलपब्बतो विय अचलो’’ति वत्वा इमा गाथा अभासि –

.

‘‘सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं;

भोजनम्हि चामत्तञ्ञुं, कुसीतं हीनवीरियं;

तं वे पसहति मारो, वातो रुक्खंव दुब्बलं.

.

‘‘असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;

भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;

तं वे नप्पसहती मारो, वातो सेलंव पब्बत’’न्ति.

तत्थ सुभानुपस्सिं विहरन्तन्ति सुतं अनुपस्सन्तं, इट्ठारम्मणे मानसं विस्सज्जेत्वा विहरन्तन्ति अत्थो. यो हि पुग्गलो निमित्तग्गाहं अनुब्यञ्जनग्गाहं गण्हन्तो ‘‘नखा सोभना’’ति गण्हाति, ‘‘अङ्गुलियो सोभना’’ति गण्हाति, ‘‘हत्थपादा, जङ्घा, ऊरु, कटि, उदरं, थना, गीवा, ओट्ठा, दन्ता, मुखं, नासा, अक्खीनि, कण्णा, भमुका, नलाटं, केसा, सोभना’’ति गण्हाति, ‘‘केसा, लोमा, नखा, दन्ता, तचो, सोभना’’ति गण्हाति, वण्णो सुभो, सण्ठानं सुभन्ति, अयं सुभानुपस्सी नाम. एवं तं सुभानुपस्सिं विहरन्तं. इन्द्रियेसूति चक्खादीसु छसु इन्द्रियेसु. असंवुतन्ति चक्खुद्वारादीनि अरक्खन्तं. परियेसनमत्ता पटिग्गहणमत्ता परिभोगमत्ताति इमिस्सा मत्ताय अजाननतो भोजनम्हि चामत्तञ्ञुं. अपिच पच्चवेक्खणमत्ता विस्सज्जनमत्ताति इमिस्सापि मत्ताय अजाननतो अमत्तञ्ञुं, इदं भोजनं धम्मिकं, इदं अधम्मिकन्तिपि अजानन्तं. कामच्छन्दब्यापादविहिंसावितक्कवसिताय कुसीतं. हीनवीरियन्ति निब्बीरियं चतूसु इरियापथेसु वीरियकरणरहितं. पसहतीति अभिभवति अज्झोत्थरति. वातो रुक्खंव दुब्बलन्ति बलववातो छिन्नपपाते जातं दुब्बलरुक्खं विय. यथा हि सो वातो तस्स दुब्बलरुक्खस्स पुप्फफलपल्लवादीनिपि पातेति, खुद्दकसाखापि भञ्जति, महासाखापि भञ्जति, समूलकम्पि तं रुक्खं उप्पाटेत्वा उद्धंमूलं अधोसाखं कत्वा गच्छति, एवमेव एवरूपं पुग्गलं अन्तो उप्पन्नो किलेसमारो पसहति, बलववातो दुब्बलरुक्खस्स पुप्फफलपल्लवादिपातनं विय खुद्दानुखुद्दकापत्तिआपज्जनम्पि करोति, खुद्दकसाखाभञ्जनं विय निस्सग्गियादिआपत्तिआपज्जनम्पि करोति, महासाखाभञ्जनं विय तेरससङ्घादिसेसापत्तिआपज्जनम्पि करोति, उप्पाटेत्वा उद्धं, मूलकं हेट्ठासाखं कत्वा पातनं विय पाराजिकापत्तिआपज्जनम्पि करोति, स्वाक्खातसासना नीहरित्वा कतिपाहेनेव गिहिभावं पापेतीति एवं एवरूपं पुग्गलं किलेसमारो अत्तनो वसे वत्तेतीति अत्थो.

असुभानुपस्सिन्ति दससु असुभेसु अञ्ञतरं असुभं पस्सन्तं पटिकूलमनसिकारे युत्तं केसे असुभतो पस्सन्तं लोमे नखे दन्ते तचं वण्णं सण्ठानं असुभतो पस्सन्तं. इन्द्रियेसूति छसु इन्द्रियेसु. सुसंवुतन्ति निमित्तादिग्गाहरहितं पिहितद्वारं. अमत्तञ्ञुतापटिक्खेपेन भोजनम्हि च मत्तञ्ञुं. सद्धन्ति कम्मस्स चेव फलस्स च सद्दहनलक्खणाय लोकिकाय सद्धाय चेव तीसु वत्थूसु अवेच्चप्पसादसङ्खाताय लोकुत्तरसद्धाय च समन्नागतं. आरद्धवीरियन्ति पग्गहितवीरियं परिपुण्णवीरियं. तं वेति एवरूपं तं पुग्गलं यथा दुब्बलवातो सणिकं पहरन्तो एकग्घनं सेलं चालेतुं न सक्कोति, तथा अब्भन्तरे उप्पज्जमानोपि दुब्बलकिलेसमारो नप्पसहति, खोभेतुं वा चालेतुं वा न सक्कोतीति अत्थो.

तापि खो तस्स पुराणदुतियिकायो थेरं परिवारेत्वा ‘‘त्वं कं आपुच्छित्वा पब्बजितो, इदानि गिही भविस्ससि न भविस्ससी’’तिआदीनि वत्वा कासावं नीहरितुकामा अहेसुं. थेरो तासं आकारं सल्लक्खेत्वा निसिन्नासना वुट्ठाय इद्धिया उप्पत्तित्वा कूटागारकण्णिकं द्विधा भिन्दित्वा आकासेनागन्त्वा सत्थरि गाथा परियोसापेन्तेयेव सत्थु सुवण्णवण्णं सरीरं अभित्थवन्तो आकासतो ओतरित्वा तथागतस्स पादे वन्दि.

गाथापरियोसाने सम्पत्तभिक्खू सोतापत्तिफलादीसु पतिट्ठहिंसूति.

महाकाळत्थेरवत्थु छट्ठं.

७. देवदत्तवत्थु

अनिक्कसावोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो राजगहे देवदत्तस्स कासावलाभं आरब्भ कथेसि.

एकस्मिञ्हि समये द्वे अग्गसावका पञ्चसते पञ्चसते अत्तनो अत्तनो परिवारे आदाय सत्थारं आपुच्छित्वा वन्दित्वा जेतवनतो राजगहं अगमंसु. राजगहवासिनो द्वेपि तयोपि बहूपि एकतो हुत्वा आगन्तुकदानं अदंसु. अथेकदिवसं आयस्मा सारिपुत्तो अनुमोदनं करोन्तो ‘‘उपासका एको सयं दानं देति, परं न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एको सयं न देति, परं समादपेति, सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं. एको सयम्पि न देति, परम्पि न समादपेति, सो निब्बत्तनिब्बत्तट्ठाने कञ्जिकमत्तम्पि कुच्छिपूरं न लभति, अनाथो होति निप्पच्चयो. एको सयम्पि देति, परम्पि समादपेति, सो निब्बत्तनिब्बत्तट्ठाने अत्तभावसतेपि अत्तभावसहस्सेपि अत्तभावसतसहस्सेपि भोगसम्पदञ्चेव परिवारसम्पदञ्च लभती’’ति एवं धम्मं देसेसि.

तमेको पण्डितपुरिसो धम्मं सुत्वा ‘‘अच्छरिया वत भो, अब्भुता वत भो धम्मदेसना, सुकारणं कथितं, मया इमासं द्विन्नं सम्पत्तीनं निप्फादकं कम्मं कातुं वट्टती’’ति चिन्तेत्वा – ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति थेरं निमन्तेसि. ‘‘कित्तकेहि ते भिक्खूहि अत्थो उपासका’’ति. ‘‘कित्तका पन वो, भन्ते, परिवारा’’ति? ‘‘सहस्समत्ता उपासका’’ति. ‘‘सब्बेहि सद्धिंयेव स्वे भिक्खं गण्हथ, भन्ते’’ति. ‘‘थेरो अधिवासेसि’’. उपासको नगरवीथियं चरन्तो – ‘‘अम्मा, ताता, मया भिक्खुसहस्सं निमन्तितं, तुम्हे कित्तकानं भिक्खूनं भिक्खं दातुं सक्खिस्सथ, तुम्हे कित्तकान’’न्ति समादपेसि. मनुस्सा अत्तनो अत्तनो पहोनकनियामेन – ‘‘मयं दसन्नं दस्साम, मयं वीसतिया, मयं सतस्सा’’ति आहंसु. उपासको – ‘‘तेन हि एकस्मिं ठाने समागमं कत्वा एकतोव परिविसिस्साम, सब्बे तिलतण्डुलसप्पिमधुफाणितादीनि समाहरथा’’ति एकस्मिं ठाने समाहरापेसि.

अथस्स एको कुटुम्बिको सतसहस्सग्घनिकं गन्धकासाववत्थं दत्वा – ‘‘सचे ते दानवत्तं नप्पहोति, इदं विस्सज्जेत्वा यं ऊनं, तं पूरेय्यासि. सचे पहोति, यस्सिच्छसि, तस्स भिक्खुनो ददेय्यासी’’ति आह. तदा तस्स सब्बं दानवत्तं पहोसि, किञ्चि ऊनं नाम नाहोसि. सो मनुस्से पुच्छि – ‘‘इदं, अय्या, कासावं एकेन कुटुम्बिकेन एवं नाम वत्वा दिन्नं अतिरेकं जातं, कस्स नं देमा’’ति. एकच्चे ‘‘सारिपुत्तत्थेरस्सा’’ति आहंसु. एकच्चे ‘‘थेरो सस्सपाकसमये आगन्त्वा गमनसीलो, देवदत्तो अम्हाकं मङ्गलामङ्गलेसु सहायो उदकमणिको विय निच्चं पतिट्ठितो, तस्स तं देमा’’ति आहंसु. सम्बहुलिकाय कथायपि ‘‘देवदत्तस्स दातब्ब’’न्ति वत्तारो बहुतरा अहेसुं, अथ नं देवदत्तस्स अदंसु. सो तं छिन्दित्वा सिब्बित्वा रजित्वा निवासेत्वा पारुपित्वा विचरति. तं दिस्वा मनुस्सा ‘‘नयिदं देवदत्तस्स अनुच्छविकं, सारिपुत्तत्थेरस्स अनुच्छविकं. देवदत्तो अत्तनो अननुच्छविकं निवासेत्वा पारुपित्वा विचरती’’ति वदिंसु. अथेको दिसावासिको भिक्खु राजगहा सावत्थिं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो सत्थारा द्विन्नं अग्गसावकानं फासुविहारं पुच्छितो आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था ‘‘न खो भिक्खु इदानेवेसो अत्तनो अननुच्छविकं वत्थं धारेति, पुब्बेपि धारेसियेवा’’ति वत्वा अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी एको हत्थिमारको हत्थिं मारेत्वा मारेत्वा दन्ते च नखे च अन्तानि च घनमंसञ्च आहरित्वा विक्किणन्तो जीवितं कप्पेति. अथेकस्मिं अरञ्ञे अनेकसहस्सा हत्थिनो गोचरं गहेत्वा गच्छन्ता पच्चेकबुद्धे दिस्वा ततो पट्ठाय गच्छमाना गमनागमनकाले जण्णुकेहि निपतित्वा वन्दित्वा पक्कमन्ति. एकदिवसञ्हि हत्थिमारको तं किरियं दिस्वा – ‘‘अहं इमे किच्छेन मारेमि, इमे च गमनागमनकाले पच्चेकबुद्धे वन्दन्ति, किं नु खो दिस्वा वन्दन्ती’’ति चिन्तेन्तो – ‘‘कासाव’’न्ति सल्लक्खेत्वा, ‘‘मयापि इदानि कासावं लद्धुं वट्टती’’ति चिन्तेत्वा एकस्स पच्चेकबुद्धस्स जातस्सरं ओरुय्ह न्हायन्तस्स तीरे ठपितेसु कासावेसु चीवरं थेनेत्वा तेसं हत्थीनं गमनागमनमग्गे सत्तिं गहेत्वा ससीसं पारुपित्वा निसीदति. हत्थिनो तं दिस्वा – ‘‘पच्चेकबुद्धो’’ति सञ्ञाय वन्दित्वा पक्कमन्ति. सो तेसं सब्बपच्छतो गच्छन्तं सत्तिया पहरित्वा मारेत्वा दन्तादीनि गहेत्वा सेसं भूमियं निखणित्वा गच्छति. अपरभागे बोधिसत्तो हत्थियोनियं पटिसन्धिं गहेत्वा हत्थिजेट्ठको यूथपति अहोसि. तदापि सो तथेव करोति. महापुरिसो अत्तनो परिसाय परिहानिं ञत्वा, ‘‘कुहिं इमे हत्थी गता, मन्दा जाता’’ति पुच्छित्वा, ‘‘न जानाम, सामी’’ति वुत्ते, ‘‘कुहिञ्चि गच्छन्ता मं अनापुच्छित्वा न गमिस्सन्ति, परिपन्थेन भवितब्ब’’न्ति वत्वा, ‘‘एकस्मिं ठाने कासावं पारुपित्वा निसिन्नस्स सन्तिका परिपन्थेन भवितब्ब’’न्ति परिसङ्कित्वा, ‘‘तं परिग्गण्हितुं वट्टती’’ति सब्बे हत्थी पुरतो पेसेत्वा सयं पच्छतो विलम्बमानो आगच्छति. सो सेसहत्थीसु वन्दित्वा गतेसु महापुरिसं आगच्छन्तं दिस्वा चीवरं संहरित्वा सत्तिं विस्सज्जि. महापुरिसो सतिं उप्पट्ठपेत्वा आगच्छन्तो पच्छतो पटिक्कमित्वा सत्तिं विवज्जेसि. अथ नं ‘‘इमिना इमे हत्थी नासिता’’ति गण्हितुं पक्खन्दि. इतरो एकं रुक्खं पुरतो कत्वा निलीयि. अथ ‘‘नं रुक्खेन सद्धिं सोण्डाय परिक्खिपित्वा गहेत्वा भूमियं पोथेस्सामी’’ति तेन नीहरित्वा दस्सितं कासावं दिस्वा – ‘‘सचाहं इमस्मिं दुब्भिस्सामि, अनेकसहस्सेसु मे बुद्धपच्चेकबुद्धखीणासवेसु लज्जा नाम भिन्ना भविस्सती’’ति अधिवासेत्वा – ‘‘तया मे एत्तका ञातका नासिता’’ति पुच्छि. ‘‘आम, सामी’’ति. ‘‘कस्मा एवं भारियकम्ममकासि, अत्तनो अननुच्छविकं वीतरागानं अनुच्छविकं वत्थं परिदहित्वा एवरूपं कम्मं करोन्तेन भारियं तया कत’’न्ति. एवञ्च पन वत्वा उत्तरिपि नं निग्गण्हन्तो ‘‘अनिक्कसावो कासावं…पे… स वे कासावमरहती’’ति गाथं वत्वा – ‘‘अयुत्तं ते कत’’न्ति वत्वा तं विस्सज्जेसि.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा हत्थिमारको देवदत्तो अहोसि, तस्स निग्गाहको हत्थिनागो अहमेवा’’ति जातकं समोधानेत्वा, ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अत्तनो अननुच्छविकं वत्थं धारेसियेवा’’ति वत्वा इमा गाथा अभासि –

.

‘‘अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति;

अपेतो दमसच्चेन, न सो कासावमरहति.

१०.

‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहती’’ति.

छद्दन्तजातकेनापि (जा. १.१६.१२२-१२३) च अयमत्थो दीपेतब्बो.

तत्थ अनिक्कसावोति रागादीहि कसावेहि सकसावो. परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्जिस्सति. परिधस्सतीतिपि पाठो. अपेतो दमसच्चेनाति इन्द्रियदमेन चेव परमत्थसच्चपक्खिकेन वचीसच्चेन च अपेतो, वियुत्तो परिच्चत्थोति अत्थो. न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति. वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स. सीलेसूति चतुपारिसुद्धिसीलेसु. सुसमाहितोति सुट्ठु समाहितो सुट्ठितो. उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन च सच्चेन उपगतो. स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं अरहतीति.

गाथापरियोसाने सो दिसावासिको भिक्खु सोतापन्नो अहोसि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. देसना महाजनस्स सात्थिका अहोसीति.

देवदत्तवत्थु सत्तमं.

८. सारिपुत्तत्थेरवत्थु

असारे सारमतिनोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अग्गसावकेहि निवेदितं सञ्चयस्स अनागमनं आरब्भ कथेसि.

तत्रायं अनुपुब्बिकथा – अम्हाकञ्हि सत्था इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवतिया नाम नगरे सुमेधो नाम ब्राह्मणकुमारो हुत्वा सब्बसिप्पेसु निप्फत्तिं पत्वा मातापितूनं अच्चयेन अनेककोटिसङ्ख्यं धनं परिच्चजित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो झानाभिञ्ञा निब्बत्तेत्वा आकासेन गच्छन्तो दीपङ्करदसबलस्स सुदस्सनविहारतो रम्मवतीनगरं पविसनत्थाय मग्गं सोधयमानं जनं दिस्वा सयम्पि एकं पदेसं गहेत्वा मग्गं सोधेति. तस्मिं असोधितेयेव आगतस्स सत्थुनो अत्तानं सेतुं कत्वा कलले अजिनचम्मं अत्थरित्वा ‘‘सत्था ससावकसङ्घो कललं अनक्कमित्वा मं अक्कमन्तो गच्छतू’’ति निपन्नो. सत्थारा तं दिस्वाव ‘‘बुद्धङ्कुरो एस, अनागते कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं परियोसाने गोतमो नाम बुद्धो भविस्सती’’ति ब्याकतो. तस्स सत्थुनो अपरभागे ‘‘कोण्डञ्ञो मङ्गलो सुमनो रेवतो सोभितो अनोमदस्सी पदुमो नारदो पदुमुत्तरो सुमेधो सुजातो पियदस्सी अत्थदस्सी धम्मदस्सी सिद्धत्थो तिस्सो फुस्सो विपस्सी सिखी वेस्सभू ककुसन्धो कोणागमनो कस्सपो’’ति लोकं ओभासेत्वा उप्पन्नानं इमेसम्पि तेवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो, ‘‘दस पारमियो, दस उपपारमियो, दस परमत्थपारमियो’’ति समत्तिंस पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो पथविकम्पनानि महादानानि दत्वा पुत्तदारं परिच्चजित्वा आयुपरियोसाने तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दस सहस्सचक्कवाळदेवताहि सन्निपतित्वा –

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

वुत्ते –

‘‘कालं देसञ्च दीपञ्च, कुलं मातरमेव च;

इमे पञ्च विलोकेत्वा, उप्पज्जति महायसो’’ति. –

पञ्च महाविलोकनानि विलोकेत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा दसमासच्चयेन मातुकुच्छितो विजायि. सोळसवस्सकाले तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं पत्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवन्तो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा, ‘‘साधु पब्बज्जा’’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलकुमारस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा, ‘‘याव इदं बन्धनं न वड्ढति, तावदेव नं छिन्दिस्सामी’’ति चिन्तेत्वा सायं नगरं पविसन्तो –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. –

किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘‘अहं इमाय निब्बुतपदं सावितो’’ति मुत्ताहारं ओमुञ्चित्वा तस्सा पेसेत्वा अत्तनो भवनं पविसित्वा सिरिसयने निसिन्नो निद्दोपगतानं नाटकित्थीनं विप्पकारं दिस्वा निब्बिन्नहदयो छन्नं उट्ठापेत्वा कण्डकं आहरापेत्वा तं आरुय्ह छन्नसहायो दससहस्सचक्कवाळदेवताहि परिवुतो महाभिनिक्खमनं निक्खमित्वा अनोमानदीतीरे पब्बजित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डवपब्बतपब्भारे निसिन्नो मगधरञ्ञा रज्जेन निमन्तियमानो तं पटिक्खिपित्वा सब्बञ्ञुतं पत्वा अत्तनो विजितं आगमनत्थाय तेन गहितपटिञ्ञो आळारञ्च उदकञ्च उपसङ्कमित्वा तेसं सन्तिके अधिगतविसेसं अनलङ्करित्वा छब्बस्सानि महापधानं पदहित्वा विसाखपुण्णमदिवसे पातोव सुजाताय दिन्नपायसं परिभुञ्जित्वा नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा नेरञ्जराय नदिया तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमये सोत्तियेन दिन्नं तिणं गहेत्वा काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा ‘‘न ताविमं पल्लङ्कं भिन्दिस्सामि, याव मे अनुपादाय आसवेहि चित्तं न मुच्चिस्सती’’ति पटिञ्ञं कत्वा पुरत्थाभिमुखो निसीदित्वा सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा पच्छिमयामावसाने पच्चयाकारे ञाणं ओतारेत्वा अरुणुग्गमने दसबलचतुवेसारज्जादिसब्बगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा सत्तसत्ताहं बोधिमण्डे वीतिनामेत्वा अट्ठमे सत्ताहे अजपालनिग्रोधमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सचक्कवाळमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं वोलोकेत्वा ब्रह्मुनो अज्झेसनं अधिवासेत्वा, ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति ओलोकेन्तो आळारुदकानं कालकतभावं ञत्वा पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा आसाळ्हिपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं वसनट्ठानं पत्वा ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा अञ्ञातकोण्डञ्ञप्पमुखे अट्ठारस ब्रह्मकोटियो अमतपानं पायेन्तो धम्मचक्कं पवत्तेत्वा पवत्तितवरधम्मचक्को पञ्चमियं पक्खस्स सब्बेपि ते भिक्खू अरहत्ते पतिट्ठापेत्वा तं दिवसमेव यसकुलपुत्तस्स उपनिस्सयसम्पत्तिं दिस्वा तं रत्तिभागे निब्बिन्दित्वा गेहं पहाय निक्खन्तं दिस्वा, ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफलं पापेत्वा पुनदिवसे अरहत्तं पापेत्वा अपरेपि तस्स सहायके चतुपण्णास जने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.

एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुट्ठवस्सो पवारेत्वा, ‘‘चरथ, भिक्खवे, चारिक’’न्ति सट्ठि भिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंस जने भद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो सब्बुत्तमो अनागामी अहोसि. ते सब्बेपि एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा सयं उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेनेव पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नं पटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं गन्त्वा, ‘‘सत्था किर आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि सद्धिं आगतस्स रञ्ञो मधुरधम्मकथं कथेन्तो राजानं एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठापेत्वा एकनहुतं सरणेसु पतिट्ठापेत्वा पुनदिवसे सक्केन देवराजेन माणवकवण्णं गहेत्वा अभित्थुतगुणो राजगहनगरं पविसित्वा राजनिवेसने कतभत्तकिच्चो वेळुवनारामं पटिग्गहेत्वा तत्थेव वासं कप्पेसि. तत्थ नं सारिपुत्तमोग्गल्लाना उपसङ्कमिंसु.

तत्रायं अनुपुब्बिकथा – अनुप्पन्नेयेव हि बुद्धे राजगहतो अविदूरे उपतिस्सगामो कोलितगामोति द्वे ब्राह्मणगामा अहेसुं. तेसु उपतिस्सगामे सारिया नाम ब्राह्मणिया गब्भस्स पतिट्ठितदिवसेयेव कोलितगामे मोग्गलिया नाम ब्राह्मणियापि गब्भो पतिट्ठासि. तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव अहेसुं, तासं द्विन्नम्पि एकदिवसमेव गब्भपरिहारं अदंसु. ता उभोपि दसमासच्चेयेन पुत्ते विजायिंसु. नामग्गहणदिवसे सारिया ब्राह्मणिया पुत्तस्स उपतिस्सगामके जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं करिंसु, इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं करिंसु. ते उभोपि वुड्ढिमन्वाय सब्बसिप्पानं पारं अगमंसु. उपतिस्समाणवस्स कीळनत्थाय नदिं वा उय्यानं वा गमनकाले पञ्च सुवण्णसिविकसतानि परिवारानि होन्ति, कोलितमाणवस्स पञ्च आजञ्ञयुत्तरथसतानि. द्वेपि जना पञ्चपञ्चमाणवकसतपरिवारा होन्ति. राजगहे च अनुसंवच्छरं गिरग्गसमज्जो नाम अहोसि. तेसं द्विन्नम्पि एकट्ठानेयेव मञ्चं बन्धन्ति. द्वेपि एकतो निसीदित्वा समज्जं पस्सन्ता हसितब्बट्ठाने हसन्ति, संवेगट्ठाने संवेजेन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति. तेसं इमिनाव नियामेन एकदिवसं समज्जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठाने हासो वा संवेगट्ठाने संवेगो वा दातुं युत्तट्ठाने दानं वा नाहोसि. द्वेपि पन जना एवं चिन्तयिंसु – ‘‘किमेत्थ ओलोकेतब्बं अत्थि, सब्बेपिमे अप्पत्ते वस्ससते अप्पण्णत्तिकभावं गमिस्सन्ति, अम्हेहि पन एकं मोक्खधम्मं परियेसितुं वट्टती’’ति आरम्मणं गहेत्वा निसीदिंसु. ततो कोलितो उपतिस्सं आह – ‘‘सम्म उपतिस्स, न त्वं अञ्ञेसु दिवसेसु विय हट्ठपहट्ठो, इदानि अनत्तमनधातुकोसि, किं ते सल्लक्खित’’न्ति? ‘‘सम्म कोलित, एतेसं वोलोकने सारो नत्थि, निरत्थकमेतं, अत्तनो मोक्खधम्मं गवेसितुं वट्टती’’ति इदं चिन्तयन्तो निसिन्नोम्हि. त्वं पन कस्मा अनत्तमनोसीति? सोपि तथेव आह. अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो आह – ‘‘अम्हाकं उभिन्नम्पि सुचिन्तिकं, मोक्खधम्मं पन गवेसन्तेहि एका पब्बज्जा लद्धुं वट्टति. कस्स सन्तिके पब्बजामा’’ति?

तेन खो पन समयेन सञ्चयो नाम परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं. ते ‘‘तस्स सन्तिके पब्बजिस्सामा’’ति पञ्चमाणवकसतानि ‘‘सिविकायो च रथे च गहेत्वा गच्छथा’’ति उय्योजेत्वा एकाय सिविकाय एकेन रथेन गन्त्वा सञ्चयस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो अतिरेकलाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमद्दित्वा, ‘‘आचरिय, तुम्हाकं जाननसमयो एत्तकोव, उदाहु उत्तरिम्पि अत्थी’’ति पुच्छिंसु. ‘‘एत्तकोव सब्बं तुम्हेहि ञात’’न्ति वुत्ते चिन्तयिंसु – ‘‘एवं सति इमस्स सन्तिके ब्रह्मचरियवासो निरत्थको, मयं यं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्स सन्तिके उप्पादेतुं न सक्का, महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ता अद्धा मोक्खधम्मदेसकं कञ्चि आचरियं लभिस्सामा’’ति. ततो पट्ठाय, ‘‘यत्थ यत्थ पण्डिता समणब्राह्मणा अत्थी’’ति वदन्ति, तत्थ तत्थ गन्त्वा साकच्छं करोन्ति. तेहि पुट्ठं पञ्हं अञ्ञे कथेतुं न सक्कोन्ति, ते पन तेसं पञ्हं विस्सज्जेन्ति. एवं सकलजम्बुदीपं परिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा, ‘‘सम्म कोलित, अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति कतिकं अकंसुं.

एवं तेसु कतिकं कत्वा विहरन्तेसु सत्था वुत्तानुक्कमेन राजगहं पत्वा वेळुवनं पटिग्गहेत्वा वेळुवने विहरति. तदा ‘‘चरथ, भिक्खवे, चारिकं बहुजनहिताया’’ति रतनत्तयगुणपकासनत्थं उय्योजितानं एकसट्ठिया अरहन्तानं अन्तरे पञ्चवग्गियानं अब्भन्तरो अस्सजित्थेरो पटिनिवत्तित्वा राजगहं आगतो, पुनदिवसे पातोव पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. तस्मिं समये उपतिस्सपरिब्बाजकोपि पातोव भत्तकिच्चं कत्वा परिब्बाजकारामं गच्छन्तो थेरं दिस्वा चिन्तेसि – ‘‘मया एवरूपो पब्बजितो नाम न दिट्ठपुब्बोयेव, ये लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अयं तेसं भिक्खूनं अञ्ञतरो, यंनूनाहं इमं भिक्खुं उपसङ्कमित्वा पुच्छेय्यं – ‘कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति? अथस्स एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पञ्हं पुच्छितुं, अन्तरघरं पविट्ठो पिण्डाय चरति, यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं, अत्थिकेहि उपञ्ञातं मग्ग’’न्ति. सो थेरं लद्धपिण्डपातं अञ्ञतरं ओकासं गच्छन्तं दिस्वा निसीदितुकामतञ्चस्स ञत्वा अत्तनो परिब्बाजकपीठकं पञ्ञापेत्वा अदासि, सो भत्तकिच्चपरियोसानेपिस्स अत्तनो कुण्डिकाय उदकं अदासि.

एवं आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं मधुरपटिसन्थारं कत्वा एवमाह – ‘‘विप्पसन्नानि खो पन ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो चिन्तेसि – ‘‘इमे परिब्बाजका नाम सासनस्स पटिपक्खभूता, इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति. अत्तनो नवकभावं दस्सेन्तो आह – ‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो, अधुनागतो इमं धम्मविनयं, न तावाहं सक्खिस्सामि वित्थारेन धम्मं देसेतु’’न्ति. परिब्बाजको – ‘‘अहं उपतिस्सो नाम, त्वं यथासत्तिया अप्पं वा बहुं वा वद, एतं नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो’’ति चिन्तेत्वा आह –

‘‘अप्पं वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि;

अत्थेनेव मे अत्थो, किं काहसि ब्यञ्जनं बहु’’न्ति. (महाव. ६०);

एवं वुत्ते थेरो – ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि, इतरं पदद्वयं सोतापन्नकाले निट्ठापेसि. सो सोतापन्नो हुत्वा उपरिविसेसे अप्पवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कुहिं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने, आवुसो’’ति. ‘‘तेन हि, भन्ते, तुम्हे पुरतो याथ, मय्हं एको सहायको अत्थि, अम्हेहि च अञ्ञमञ्ञं कतिका कता ‘अम्हेसु यो अमतं पठमं अधिगच्छति, सो इतरस्स आरोचेतू’ति. अहं तं पटिञ्ञं मोचेत्वा सहायकं गहेत्वा तुम्हाकं गतमग्गेनेव सत्थु सन्तिकं आगमिस्सामीति पञ्चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि’’.

अथ खो कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा, ‘‘अज्ज मय्हं सहायकस्स मुखवण्णो न अञ्ञदिवसेसु विय, अद्धा तेन अमतं अधिगतं भविस्सती’’ति अमताधिगमं पुच्छि. सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कुहिं किर, सम्म, अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने किर, सम्म, एवं नो आचरियेन अस्सजित्थेरेन कथित’’न्ति. ‘‘तेन हि, सम्म, आयाम, सत्थारं पस्सिस्सामा’’ति. सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं एवमाह – ‘‘सम्म, अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्चयपरिब्बाजकस्सापि कथेस्साम, बुज्झमानो पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु, सन्तिकं गमिस्सति, बुद्धानं देसनं सुत्वा मग्गफलपटिवेधं करिस्सती’’ति. ततो द्वेपि जना सञ्चयस्स सन्तिकं अगमंसु.

सञ्चयो ते दिस्वाव – ‘‘किं, ताता, कोचि वो अमतमग्गदेसको लद्धो’’ति पुच्छि. ‘‘आम, आचरिय, लद्धो, बुद्धो लोके उप्पन्नो, धम्मो लोके उप्पन्नो, सङ्घो लोके उप्पन्नो, तुम्हे तुच्छे असारे विचरथ, तस्मा एथ, सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति. ‘‘किं कारणाहि’’? ‘‘अहं महाजनस्स आचरियो हुत्वा विचरिं, विचरन्तस्स मे अन्तेवासिकवासो चाटिया उदञ्चनभावप्पत्ति विय होति, न सक्खिस्सामहं अन्तेवासिकवासं वसितु’’न्ति. ‘‘मा एवं करित्थ, आचरिया’’ति. ‘‘होतु, ताता, गच्छथ तुम्हे, नाहं सक्खिस्सामी’’ति. आचरिय, लोके बुद्धस्स उप्पन्नकालतो पट्ठाय महाजनो गन्धमालादिहत्थो गन्त्वा तमेव पूजेस्सति, मयम्पि तत्थेव गमिस्साम. ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘ताता, किं नु खो इमस्मिं लोके दन्धा बहू, उदाहु पण्डिता’’ति. ‘‘दन्धा, आचरिय, बहू, पण्डिता च नाम कतिपया एव होन्ती’’ति. ‘‘तेन हि, ताता, पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति, गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. ते ‘‘पञ्ञायिस्सथ तुम्हे, आचरिया’’ति पक्कमिंसु. तेसु गच्छन्तेसु सञ्चयस्स परिसा भिज्जि, तस्मिं खणे आरामो तुच्छो अहोसि. सो तुच्छं आरामं दिस्वा उण्हं लोहितं छड्डेसि. तेहिपि सद्धिं गच्छन्तेसु पञ्चसु परिब्बाजकसतेसु सञ्चयस्स अड्ढतेय्यसतानि निवत्तिंसु, अथ खो ते अत्तनो अन्तेवासिकेहि अड्ढतेय्येहि परिब्बाजकसतेहि सद्धिं वेळुवनं अगमंसु.

सत्था चतुपरिसमज्झे निसिन्नो धम्मं देसेन्तो ते दूरतोव दिस्वा भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, द्वे सहायका आगच्छन्ति कोलितो च उपतिस्सो च, एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति. ते सत्थारं वन्दित्वा एकमन्तं निसीदिंसु, निसीदित्वा च पन भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. सब्बेपि इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं.

अथ नेसं परिसाय चरितवसेन सत्था धम्मदेसनं वड्ढेसि. ठपेत्वा द्वे अग्गसावके अवसेसा अरहत्तं पापुणिंसु, अग्गसावकानं पन उपरिमग्गत्तयकिच्चं न निट्ठासि. किं कारणा? सावकपारमिञाणस्स महन्तताय. अथायस्मा महामोग्गल्लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय विहरन्तो थिनमिद्धे ओक्कमन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेन दिन्नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्चं निट्ठापेत्वा सावकपारमिञाणस्स मत्थकं पत्तो. सारिपुत्तत्थेरोपि पब्बजितदिवसतो अड्ढमासं अतिक्कमित्वा सत्थारा सद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तं परिभुञ्जन्तो विय सावकपारमिञाणस्स मत्थकं पत्तो. ननु चायस्मा महापञ्ञो, अथ कस्मा महामोग्गल्लानतो चिरतरेन सावकपारमिञाणं पापुणीति? परिकम्ममहन्तताय. यथा हि दुग्गतमनुस्सा यत्थ कत्थचि गन्तुकामा खिप्पमेव निक्खमन्ति, राजूनं पन हत्थिवाहनकप्पनादिं महन्तं परिकम्मं लद्धुं वट्टति, एवंसम्पदमिदं वेदितब्बं.

तं दिवसञ्ञेव पन सत्था वड्ढमानकच्छायाय वेळुवने सावकसन्निपातं कत्वा द्विन्नं थेरानं अग्गसावकट्ठानं दत्वा पातिमोक्खं उद्दिसि. भिक्खू उज्झायिंसु – ‘‘सत्था मुखोलोकनेन भिक्खं देति, अग्गसावकट्ठानं ददन्तेन नाम पठमं पब्बजितानं पञ्चवग्गियानं दातुं वट्टति, एते अनोलोकेन्तेन यसथेरप्पमुखानं पञ्चपण्णासभिक्खूनं दातुं वट्टति, एते अनोलोकेन्तेन भद्दवग्गियानं तिंसजनानं, एते अनोलोकेन्तेन उरुवेलकस्सपादीनं तेभातिकानं, एते पन एत्तके महाथेरे पहाय सब्बपच्छा पब्बजितानं अग्गसावकट्ठानं ददन्तेन मुखं ओलोकेत्वा दिन्न’’न्ति. सत्था, ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इदं नामा’’ति वुत्ते ‘‘नाहं, भिक्खवे, मुखं ओलोकेत्वा भिक्खं देमि, एतेसं पन अत्तना अत्तना पत्थितपत्थितमेव देमि. अञ्ञातकोण्डञ्ञो हि एकस्मिं सस्से नव वारे अग्गसस्सदानं ददन्तो अग्गसावकट्ठानं पत्थेत्वा नादासि, अग्गधम्मं पन अरहत्तं सब्बपठमं पटिविज्झितुं पत्थेत्वा अदासी’’ति. ‘‘कदा पन भगवा’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘आम, भन्ते’’ति, भगवा अतीतं आहरि –

भिक्खवे, इतो एकनवुतिकप्पे विपस्सी नाम भगवा लोके उदपादि. तदा महाकाळो चूळकाळोति द्वेभातिका कुटुम्बिका महन्तं सालिक्खेत्तं वपापेसुं. अथेकदिवसं चूळकाळो सालिक्खेत्तं गन्त्वा एकं सालिगब्भं फालेत्वा खादि, तं अतिमधुरं अहोसि. सो बुद्धप्पमुखस्स सङ्घस्स सालिगब्भदानं दातुकामो हुत्वा जेट्ठभातिकं उपसङ्कमित्वा, ‘‘भातिक, सालिगब्भं फालेत्वा बुद्धानं अनुच्छविकं कत्वा पचापेत्वा दानं देमा’’ति आह. ‘‘किं वदेसि, तात, सालिगब्भं फालेत्वा दानं नाम नेव अतीते भूतपुब्बं, न अनागतेपि भविस्सति, मा सस्सं नासयी’’ति; वुत्तोपि सो पुनप्पुनं याचियेव. अथ नं भाता, ‘‘तेन हि सालिक्खेत्तं द्वे कोट्ठासे कत्वा मम कोट्ठासं अनामसित्वा अत्तनो कोट्ठासे खेत्ते यं इच्छसि, तं करोही’’ति आह. सो ‘‘साधू’’ति खेत्तं विभजित्वा बहू मनुस्से हत्थकम्मं याचित्वा सालिगब्भं फालेत्वा निरुदकेन खीरेन पचापेत्वा सप्पिमधुसक्खरादीहि योजेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भत्तकिच्चपरियोसाने – ‘‘इदं, भन्ते, मम अग्गदानं अग्गधम्मस्स सब्बपठमं पटिवेधाय संवत्ततू’’ति आह. सत्था ‘‘एवं होतू’’ति अनुमोदनमकासि.

सो खेत्तं गन्त्वा ओलोकेन्तो सकलक्खेत्तं कण्णिकबद्धेहि विय सालिसीसेहि सञ्छन्नं दिस्वा पञ्चविधपीतिं पटिलभित्वा, ‘‘लाभा वत मे’’ति चिन्तेत्वा पुथुककाले पुथुकग्गं नाम अदासि, गामवासीहि सद्धिं अग्गसस्सदानं नाम अदासि, लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादीसु कलापग्गं, खलग्गं, खलभण्डग्गं, कोट्ठग्गन्ति. एवं एकसस्से नव वारे अग्गदानं अदासि. तस्स सब्बवारेसु गहितगहितट्ठानं परिपूरि, सस्सं अतिरेकं उट्ठानसम्पन्नं अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२) –

‘‘एवमेस विपस्सीसम्मासम्बुद्धकाले अग्गधम्मं पठमं पटिविज्झितुं पत्थेन्तो नव वारे अग्गदानानि अदासि. इतो सतसहस्सकप्पमत्थके पन हंसवतीनगरे पदुमुत्तरसम्बुद्धकालेपि सत्ताहं महादानं दत्वा तस्स भगवतो पादमूले निपज्जित्वा अग्गधम्मस्स पठमं पटिविज्झनत्थमेव पत्थनं ठपेसि. इति इमिना पत्थितमेव मया दिन्नं, नाहं, भिक्खवे, मुखं ओलोकेत्वा देमी’’ति.

‘‘यसकुलपुत्तप्पमुखा पञ्चपञ्ञास जना किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि एकस्स बुद्धस्स सन्तिके अरहत्तं पत्थेन्ता बहुं पुञ्ञकम्मं कत्वा अपरभागे अनुप्पन्ने बुद्धे सहायका हुत्वा वग्गबन्धनेन पुञ्ञानि करोन्ता अनाथमतसरीरानि पटिजग्गन्ता विचरिंसु. ते एकदिवसं सगब्भं इत्थिं कालकतं दिस्वा, ‘झापेस्सामा’ति सुसानं हरिंसु. तेसु पञ्च जने ‘तुम्हे झापेथा’ति सुसाने ठपेत्वा सेसा गामं पविट्ठा. यसदारको तं मतसरीरं सूलेहि विज्झित्वा परिवत्तेत्वा परिवत्तेत्वा झापेन्तो असुभसञ्ञं पटिलभि, इतरेसम्पि चतुन्नं जनानं – ‘पस्सथ, भो, इमं सरीरं तत्थ तत्थ विद्धंसितचम्मं, कबरगोरूपं विय असुचिं दुग्गन्धं पटिकूल’न्ति दस्सेसि. तेपि तत्थ असुभसञ्ञं पटिलभिंसु. ते पञ्चपि जना गामं गन्त्वा सेससहायकानं कथयिंसु. यसो पन दारको गेहं गन्त्वा मातापितूनञ्च भरियाय च कथेसि. ते सब्बेपि असुभं भावयिंसु. इदमेतेसं पुब्बकम्मं. तेनेव यसस्स इत्थागारे सुसानसञ्ञा उप्पज्जि, ताय च उपनिस्सयसम्पत्तिया सब्बेसम्पि विसेसाधिगमो निब्बत्ति. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.

‘‘भद्दवग्गियसहायका पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘एतेपि पुब्बबुद्धानं सन्तिके अरहत्तं पत्थेत्वा पुञ्ञानि कत्वा अपरभागे अनुप्पन्ने बुद्धे तिंस धुत्ता हुत्वा तुण्डिलोवादं सुत्वा सट्ठिवस्ससहस्सानि पञ्च सीलानि रक्खिंसु. एवं इमेपि अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’ति.

‘‘उरुवेलकस्सपादयो पन किं कम्मं करिंसु, भन्ते’’ति? ‘‘तेपि अरहत्तमेव पत्थेत्वा पुञ्ञानि करिंसु. इतो हि द्वेनवुतिकप्पे तिस्सो फुस्सोति द्वे बुद्धा उप्पज्जिंसु. फुस्सबुद्धस्स महिन्दो नाम राजा पिता अहोसि. तस्मिं पन सम्बोधिं पत्ते रञ्ञो कनिट्ठपुत्तो पठमअग्गसावको पुरोहितपुत्तो दुतियअग्गसावको अहोसि. राजा सत्थु सन्तिकं गन्त्वा – ‘जेट्ठपुत्तो मे बुद्धो, कनिट्ठपुत्तो पठमअग्गसावको, पुरोहितपुत्तो दुतियअग्गसावको’ति ते ओलोकेत्वा, ‘ममेव बुद्धो, ममेव धम्मो, ममेव सङ्घो, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’ति तिक्खत्तुं उदानं उदानेत्वा सत्थु पादमूले निपज्जित्वा, ‘भन्ते, इदानि मे नवुतिवस्ससहस्सपरिमाणस्स आयुनो कोटियं निसीदित्वा निद्दायनकालो विय अञ्ञेसं गेहद्वारं अगन्त्वा यावाहं जीवामि, ताव मे चत्तारो पच्चये अधिवासेथा’ति पटिञ्ञं गहेत्वा निबद्धं बुद्धुपट्ठानं करोति. रञ्ञो पन अपरेपि ततो पुत्ता अहेसुं. तेसु जेट्ठस्स पञ्च योधसतानि परिवारानि, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते ‘मयम्पि भातिकं भोजेस्सामा’ति पितरं ओकासं याचित्वा अलभमाना पुनप्पुनं याचन्तापि अलभित्वा पच्चन्ते कुपिते तस्स वूपसमनत्थाय पेसिता पच्चन्तं वूपसमेत्वा पितु सन्तिकं आगमिंसु. अथ ने पिता आलिङ्गित्वा सीसे चुम्बित्वा, ‘वरं वो, ताता, दम्मी’ति आह.

‘‘ते ‘साधु देवा’ति वरं गहितकं कत्वा पुन कतिपाहच्चयेन पितरा ‘गण्हथ, ताता, वर’न्ति वुत्ता, ‘‘देव, अम्हाकं अञ्ञेन केनचि अत्थो नत्थि, इतो पट्ठाय मयं भातिकं भोजेस्साम, इमं नो वरं देही’’ति आहंसु. ‘न देमि, ताता’ति. ‘निच्चकालं अदेन्तो सत्त संवच्छरानि देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि छ पञ्च चत्तारि तीणि द्वे एकं संवच्छरं देथ, देवा’ति. ‘न देमि, ताता’ति. ‘तेन हि, देव, सत्त मासे देथा’ति. ‘छ मासे पञ्च मासे चत्तारो मासे तयो मासे देथ, देवा’ति. ‘न देमि, ताता’ति. ‘होतु, देव, एकेकस्स नो एकेकं मासं कत्वा तयो मासे देथा’ति. ‘साधु, ताता, तेन हि तयो मासे भोजेथा’ति आह. ते तुट्ठा राजानं वन्दित्वा सकट्ठानमेव गता. तेसं पन तिण्णम्पि एकोव कोट्ठागारिको, एकोव आयुत्तको, तस्स द्वादसनहुता पुरिसपरिवारा. ते ते पक्कोसापेत्वा, ‘मयं इमं तेमासं दस सीलानि गहेत्वा द्वे कासावानि निवासेत्वा सत्थारा सहवासं वसिस्साम, तुम्हे एत्तकं नाम दानवत्तं गहेत्वा देवसिकं नवुतिसहस्सानं भिक्खूनं योधसहस्सस्स च सब्बं खादनीयभोजनीयं पवत्तेय्याथ. मयञ्हि इतो पट्ठाय न किञ्चि वक्खामा’ति वदिंसु.

‘‘ते तयोपि जना परिवारसहस्सं गहेत्वा दस सीलानि समादाय कासायवत्थानि निवासेत्वा विहारेयेव वसिंसु. कोट्ठागारिको च आयुत्तको च एकतो हुत्वा तिण्णं भातिकानं कोट्ठागारेहि वारेन वारेन दानवत्तं गहेत्वा दानं देन्ति, कम्मकारानं पन पुत्ता यागुभत्तादीनं अत्थाय रोदन्ति. ते तेसं भिक्खुसङ्घे अनागतेयेव यागुभत्तादीनि देन्ति. भिक्खुसङ्घस्स भत्तकिच्चावसाने किञ्चि अतिरेकं न भूतपुब्बं. ते ‘अपरभागे दारकानं देमा’ति अत्तनापि गहेत्वा खादिंसु. मनुञ्ञं आहारं दिस्वा अधिवासेतुं नासक्खिंसु. ते पन चतुरासीतिसहस्सा अहेसुं. ते सङ्घस्स दिन्नदानवत्तं खादित्वा कायस्स भेदा परं मरणा पेत्तिविसये निब्बत्तिंसु. तेभातिका पन पुरिससहस्सेन सद्धिं कालं कत्वा देवलोके निब्बत्तित्वा देवलोका मनुस्सलोकं, मनुस्सलोका देवलोकं संसरन्ता द्वेनवुतिकप्पे खेपेसुं. ‘एवं ते तयो भातरो अरहत्तं पत्थेन्ता तदा कल्याणकम्मं करिंसु. ते अत्तना पत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा दम्मी’’’ति.

तदा पन तेसं आयुत्तको बिम्बिसारो राजा अहोसि, कोट्ठागारिको विसाखो उपासको. तयो राजकुमारा तयो जटिला अहेसुं. तेसं कम्मकारा तदा पेतेसु निब्बत्तित्वा सुगतिदुग्गतिवसेन संसरन्ता इमस्मिं कप्पे चत्तारि बुद्धन्तरानि पेतलोकेयेव निब्बत्तिंसु. ते इमस्मिं कप्पे सब्बपठमं उप्पन्नं चत्तालीसवस्ससहस्सायुकं ककुसन्धं भगवन्तं उपसङ्कमित्वा, ‘‘अम्हाकं आहारं लभनकालं आचिक्खथा’’ति पुच्छिंसु. सो ‘‘मम ताव काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कोणागमनो नाम बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय कस्सपो नाम बुद्धो उप्पज्जिस्सति, तं पुच्छेय्याथा’’ति आह. ते तत्तकं कालं खेपेत्वा तस्मिं उप्पन्ने तं पुच्छिंसु. सोपि ‘‘मम काले न लभिस्सथ, मम पन पच्छतो महापथविया योजनमत्तं अभिरुळ्हाय गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा तुम्हाकं ञातको बिम्बिसारो नाम राजा भविस्सति, सो सत्थु दानं दत्वा तुम्हाकं पत्तिं पापेस्सति, तदा लभिस्सथा’’ति आह. तेसं एकं बुद्धन्तरं स्वेदिवससदिसं अहोसि. ते तथागते उप्पन्ने बिम्बिसाररञ्ञा पठमदिवसं दाने दिन्ने पत्तिं अलभित्वा रत्तिभागे भेरवसद्दं कत्वा रञ्ञो अत्तानं दस्सयिंसु. सो पुनदिवसे वेळुवनं गन्त्वा तथागतस्स तं पवत्तिं आरोचेसि.

सत्था, ‘‘महाराज, इतो द्वेनवुतिकप्पमत्थके फुस्सबुद्धकाले एते तव ञातका, भिक्खुसङ्घस्स दिन्नदानवत्तं खादित्वा पेतलोके निब्बत्तित्वा संसरन्ता ककुसन्धादयो बुद्धे पुच्छित्वा तेहि इदञ्चिदञ्च वुत्ता एत्तकं कालं तव दानं पच्चासीसमाना हिय्यो तया दाने दिन्ने पत्तिं अलभमाना एवमकंसू’’ति आह. ‘‘किं पन, भन्ते, इदानिपि दिन्ने लभिस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा पुनदिवसे महादानं दत्वा, ‘‘भन्ते, इतो तेसं पेतानं दिब्बअन्नपानं सम्पज्जतू’’ति पत्तिं अदासि, तेसं तथेव निब्बत्ति. पुनदिवसे नग्गा हुत्वा अत्तानं दस्सेसुं. राजा ‘‘अज्ज, भन्ते, नग्गा हुत्वा अत्तानं दस्सेसु’’न्ति आरोचेसि. ‘‘वत्थानि ते न दिन्नानि, महाराजा’’ति. राजापि पुनदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स चीवरदानं दत्वा, ‘‘इतो तेसं पेतानं दिब्बवत्थानि होन्तू’’ति पापेसि. तङ्खणञ्ञेव तेसं दिब्बवत्थानि उप्पज्जिंसु. ते पेतत्तभावं विजहित्वा दिब्बत्तभावे सण्ठहिंसु. सत्था अनुमोदनं करोन्तो ‘‘तिरोकुट्टेसु तिट्ठन्ती’’तिआदिना (खु. पा. ७.१; पे. व. १४) तिरोकुट्टानुमोदनं अकासि. अनुमोदनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. इति सत्था तेभातिकजटिलानं वत्थुं कथेत्वा इमम्पि धम्मदेसनं आहरि.

अग्गसावका पन, ‘‘भन्ते, किं करिंसू’’ति? ‘‘अग्गसावकभावाय पत्थनं करिंसु’’. इतो कप्पसतसहस्साधिकस्स हि कप्पानं असङ्ख्येय्यस्स मत्थके सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि. मोग्गल्लानो गहपतिमहासालकुले निब्बत्ति, नामेन सिरिवड्ढनकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळका सहायका अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुसलन्तकं महाधनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘अहं इधलोकत्तभावमेव जानामि, नो परलोकत्तभावं. जातसत्तानञ्च मरणं नाम धुवं, मया एकं पब्बज्जं पब्बजित्वा मोक्खधम्मगवेसनं कातुं वट्टती’’ति. सो सहायकं उपसङ्कमित्वा आह – ‘‘सम्म सिरिवड्ढन, अहं पब्बजित्वा मोक्खधम्मं गवेसिस्सामि, त्वं मया सद्धिं पब्बजितुं सक्खिस्ससि, न सक्खिस्ससी’’ति? ‘‘न सक्खिस्सामि, सम्म, त्वंयेव पब्बजाही’’ति. सो चिन्तेसि – ‘‘परलोकं गच्छन्तो सहाये वा ञातिमित्ते वा गहेत्वा गतो नाम नत्थि, अत्तना कतं अत्तनोव होती’’ति. ततो रतनकोट्ठागारं विवरापेत्वा कपणद्धिकवणिब्बकयाचकानं महादानं दत्वा पब्बतपादं पविसित्वा इसिपब्बज्जं पब्बजि. तस्स एको द्वे तयोति एवं अनुपब्बज्जं पब्बजिता चतुसत्ततिसहस्समत्ता जटिला अहेसुं. सो पञ्च अभिञ्ञा, अट्ठ च समापत्तियो निब्बत्तेत्वा तेसं जटिलानं कसिणपरिकम्मं आचिक्खि. तेपि सब्बे पञ्च अभिञ्ञा अट्ठ च समापत्तियो निब्बत्तेसुं.

तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उदपादि. नगरं चन्दवती नाम अहोसि, पिता यसवा नाम खत्तियो, माता यसोधरा नाम देवी, बोधि अज्जुनरुक्खो, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, सुन्दरा च सुमना च द्वे अग्गसाविका अहेसुं. आयु वस्ससतसहस्सं अहोसि, सरीरं अट्ठपञ्ञासहत्थुब्बेधं, सरीरप्पभा द्वादसयोजनं फरि, भिक्खुसतसहस्सपरिवारो अहोसि. सो एकदिवसं पच्चूसकाले महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो सरदतापसं दिस्वा, ‘‘अज्ज मय्हं सरदतापसस्सं सन्तिकं गतपच्चयेन धम्मदेसना च महती भविस्सति, सो च अग्गसावकट्ठानं पत्थेस्सति, तस्स सहायको सिरिवड्ढनकुटुम्बिको दुतियसावकट्ठानं, देसनापरियोसाने चस्स परिवारा चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिस्सन्ति, मया तत्थ गन्तुं वट्टती’’ति अत्तनो पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो हुत्वा सरदतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति अधिट्ठहित्वा पस्सन्तस्सेव सरदतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो बुद्धानुभावञ्चेव सरीरनिप्फत्तिञ्चस्स दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारमज्झे वसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवट्टच्छदो सब्बञ्ञुबुद्धो होति. अयं पुरिसो निस्संसयं बुद्धो’’ति जानित्वा पच्चुग्गमनं कत्वा पञ्चपतिट्ठितेन वन्दित्वा अग्गासनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते अग्गासने. सरदतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि.

तस्मिं समये चतुसत्ततिसहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेत्वा आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति? ‘‘ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं ममं उपमं मा करित्थ पुत्तका’’ति. अथ ते तापसा, ‘‘सचायं इत्तरसत्तो अभविस्स, अम्हाकं आचरियो न एवरूपं उपमं आहरिस्स, याव महा वतायं पुरिसो’’ति सब्बेव पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ने आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलायं इधागतो, मयं यथासत्ति यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. सो तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भत्तकिच्चं कत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयकथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. ते सत्थु चित्तं ञत्वा सतसहस्सखीणासवपरिवारा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सानम्पि आसनं नत्थि, अज्ज तुम्हेहि उळारं बुद्धसक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति. कथनकालो पपञ्चो विय होति, इद्धिमतो पन इद्धिविसयो अचिन्तेय्योति मुहुत्तमत्तेनेव ते तापसा वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. ‘‘कथं एकस्मिं अस्समपदे ताव महन्तानि आसनानि पञ्ञत्तानी’’ति न चिन्तेतब्बं. इद्धिविसयो हेस. एवं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा’’ति आह. तेन वुत्तं –

‘‘नानापुप्फञ्च गन्धञ्च, सम्पादेत्वान एकतो;

पुप्फासनं पञ्ञापेत्वा, इदं वचनमब्रवि.

‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छविं;

मम चित्तं पसादेन्तो, निसीद पुप्फमासने.

‘‘सत्तरत्तिन्दिवं बुद्धो, निसीदि पुप्फमासने;

मम चित्तं पसादेत्वा, हासयित्वा सदेवके’’ति.

एवं निसिन्ने सत्थरि द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सरदतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘जटिलानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापत्तिं समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि समापत्तिं समापज्जिंसु. तथागते सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. सरदतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं धारयमानोव सत्ताहं पीतिसुखेन वीतिनामेसि. सत्था निरोधतो वुट्ठाय दक्खिणपस्से निसिन्नं पठमअग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘निसभ, सक्कारकारकानं तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो सावकपारमिञाणे ठत्वा पुप्फासनानुमोदनं आरभि. तस्स देसनावसाने दुतियसावकं आमन्तेसि – ‘‘त्वम्पि भिक्खु धम्मं देसेही’’ति. अनोमत्थेरो तेपिटकं बुद्धवचनं सम्मसित्वा धम्मं कथेसि. द्विन्नं अग्गसावकानं देसनाय एकस्सापि अभिसमयो नाहोसि. अथ सत्था अपरिमाणे बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनापरियोसाने ठपेत्वा सरदतापसं सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु, सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सूनि अन्तरधायिंसु, अट्ठपरिक्खारा काये पटिमुक्काव अहेसुं.

सरदतापसो ‘‘कस्मा अरहत्तं न पत्तो’’ति? विक्खित्तचित्तत्ता. सो किर बुद्धानं दुतियासने निसीदित्वा सावकपारमिञाणे ठत्वा धम्मं देसयतो अग्गसावकस्स धम्मदेसनं सोतुं आरद्धकालतो पट्ठाय, ‘‘अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन पटिलद्धधुरं लभेय्य’’न्ति चित्तं उप्पादेसि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, तुम्हाकं अनन्तरासने निसिन्नो भिक्खु तुम्हाकं सासने को नाम होती’’ति? ‘‘मया पवत्तितं धम्मचक्कं अनुपवत्तेन्तो सावकपारमिञाणस्स कोटिप्पत्तो सोळस पञ्ञा पटिविज्झित्वा ठितो मय्हं सासने अग्गसावको निसभो नाम एसो’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन सक्कारो कतो, अहं इमस्स फलेन अञ्ञं सक्कत्तं वा ब्रह्मत्तं वा न पत्थेमि, अनागते पन अयं निसभत्थेरो विय एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति पत्थनं अकासिन्ति. सत्था ‘‘समज्झिस्सति नु खो इमस्स पुरिसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा समिज्झनभावं अद्दस. दिस्वान सरदतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते पन कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स माता महामाया नाम देवी भविस्सति, पिता सुद्धोदनो नाम महाराजा, पुत्तो राहुलो नाम, उपट्ठाको आनन्दो नाम, दुतियअग्गसावको मोग्गल्लानो नाम, त्वं पनस्स पठमअग्गसावको धम्मसेनापति सारिपुत्तो नाम भविस्ससी’’ति. एवं तापसं ब्याकरित्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि.

सरदतापसोपि अन्तेवासिकत्थेरानं सन्तिकं गन्त्वा सहायकस्स सिरिवड्ढनकुटुम्बिकस्स सासनं पेसेसि, ‘‘भन्ते, मम सहायकस्स वदेथ, सहायकेन ते सरदतापसेन अनोमदस्सीबुद्धस्स पादमूले अनागते उप्पज्जनकस्स गोतमबुद्धस्स सासने पठमअग्गसावकट्ठानं पत्थितं, त्वं दुतियअग्गसावकट्ठानं पत्थेही’’ति. एवञ्च पन वत्वा थेरेहि पुरेतरमेव एकपस्सेन गन्त्वा सिरिवड्ढनस्स निवेसनद्वारे अट्ठासि. सिरिवड्ढनो ‘‘चिरस्सं वत मे अय्यो आगतो’’ति आसने निसीदापेत्वा अत्तना नीचासने निसिन्नो, ‘‘अन्तेवासिकपरिसा पन वो, भन्ते, न पञ्ञायती’’ति पुच्छि. ‘‘आम, सम्म, अम्हाकं अस्समं अनोमदस्सी बुद्धो आगतो, मयं तस्स अत्तनो बलेन सक्कारं अकरिम्हा, सत्था सब्बेसं धम्मं देसेसि, देसनापरियोसाने ठपेत्वा मं सेसा अरहत्तं पत्वा पब्बजिंसु. अहं सत्थु पठमअग्गसावकं निसभत्थेरं दिस्वा अनागते उप्पज्जनकस्स गोतमबुद्धस्स नाम सासने पठमअग्गसावकट्ठानं पत्थेसिं, त्वम्पि तस्स सासने दुतियअग्गसावकट्ठानं पत्थेही’’ति. ‘‘मय्हं बुद्धेहि सद्धिं परिचयो नत्थि, भन्ते’’ति. ‘‘बुद्धेहि सद्धिं कथनं मय्हं भारो होतु, त्वं महन्तं सक्कारं सज्जेही’’ति.

सिरिवड्ढनो तस्स वचनं सुत्वा अत्तनो निवेसनद्वारे राजमानेन अट्ठकरीसमत्तं ठानं समतलं कारेत्वा वालुकं ओकिरापेत्वा लाजपञ्चमानिपुप्फानि विकिरापेत्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा सेसभिक्खूनम्पि आसनानि पटियादेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा बुद्धानं निमन्तनत्थाय सरदतापसस्स सञ्ञं अदासि. तापसो बुद्धप्पमुखं भिक्खुसङ्घं गहेत्वा तस्स निवेसनं अगमासि. सिरिवड्ढनोपि पच्चुग्गमनं कत्वा तथागतस्स हत्थतो पत्तं गहेत्वा मण्डपं पवेसेत्वा पञ्ञत्तासनेसु निसिन्नस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं दत्वा पणीतेन भोजनेन परिविसित्वा भत्तकिच्चपरियोसाने बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, ‘‘भन्ते, नायं आरब्भो अप्पमत्तकट्ठानत्थाय, इमिनाव नियामेन सत्ताहं अनुकम्पं करोथा’’ति आह. सत्था अधिवासेसि. सो तेनेव नियामेन सत्ताहं महादानं पवत्तेत्वा भगवन्तं वन्दित्वा अञ्जलिं पग्गय्ह ठितो आह – ‘‘भन्ते, मम सहायो सरदतापसो यस्स सत्थुस्स पठमअग्गसावको भवेय्य’’न्ति पत्थेसि, अहम्पि ‘‘तस्सेव दुतियअग्गसावको भवेय्य’’न्ति पत्थेमीति.

सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकासि – ‘‘त्वं इतो कप्पसतसहस्साधिकं असङ्ख्येय्यं अतिक्कमित्वा गोतमबुद्धस्स दुतियअग्गसावको भविस्ससी’’ति. बुद्धानं ब्याकरणं सुत्वा सिरिवड्ढनो हट्ठपहट्ठो अहोसि. सत्थापि भत्तानुमोदनं कत्वा सपरिवारो विहारमेव गतो. ‘‘अयं, भिक्खवे, मम पुत्तेहि तदा पत्थितपत्थना. ते यथापत्थितमेव लभिंसु. नाहं मुखं ओलोकेत्वा देमी’’ति.

एवं वुत्ते द्वे अग्गसावका भगवन्तं वन्दित्वा, ‘‘भन्ते, मयं अगारियभूता समाना गिरग्गसमज्जं दस्सनाय गता’’ति याव अस्सजित्थेरस्स सन्तिका सोतापत्तिफलपटिवेधा सब्बं पच्चुप्पन्नवत्थुं कथेत्वा, ‘‘ते मयं, भन्ते, आचरियस्स सञ्चयस्स सन्तिकं गन्त्वा तं तुम्हाकं पादमूले आनेतुकामा तस्स लद्धिया निस्सारभावं कथेत्वा इधागमने आनिसंसं कथयिम्हा. सो इदानि मय्हं अन्तेवासिकवासो नाम चाटिया उदञ्चनभावप्पत्तिसदिसो, न सक्खिस्सामि अन्तेवासिवासं वसितु’’न्ति वत्वा, ‘‘आचरिय, इदानि महाजनो गन्धमालादिहत्थो गन्त्वा सत्थारमेव पूजेस्सति, तुम्हे कथं भविस्सथा’’ति वुत्ते ‘‘किं पन इमस्मिं लोके पण्डिता बहू, उदाहु दन्धा’’ति? ‘‘दन्धा’’ति कथिते ‘‘तेन हि पण्डिता पण्डितस्स समणस्स गोतमस्स सन्तिकं गमिस्सन्ति, दन्धा दन्धस्स मम सन्तिकं आगमिस्सन्ति, गच्छथ तुम्हे’’ति वत्वा ‘‘आगन्तुं न इच्छि, भन्ते’’ति. तं सुत्वा सत्था, ‘‘भिक्खवे, सञ्चयो अत्तनो मिच्छादिट्ठिताय असारं सारोति, सारञ्च असारोति गण्हि. तुम्हे पन अत्तनो पण्डितताय सारञ्च सारतो, असारञ्च असारतो ञत्वा असारं पहाय सारमेव गण्हित्था’’ति वत्वा इमा गाथा अभासि –

११.

‘‘असारे सारमतिनो, सारे चासारदस्सिनो;

ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा.

१२.

‘‘सारञ्च सारतो ञत्वा, असारञ्च असारतो;

ते सारं अधिगच्छन्ति, सम्मासङ्कप्पगोचरा’’ति.

तत्थ असारे सारमतिनोति चत्तारो पच्चया, दसवत्थुका मिच्छादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं असारो नाम, तस्मिं सारदिट्ठिनोति अत्थो. सारे चासारदस्सिनोति दसवत्थुका सम्मादिट्ठि, तस्सा उपनिस्सयभूता धम्मदेसनाति अयं सारो नाम, तस्मिं ‘‘नायं सारो’’ति असारदस्सिनो. ते सारन्ति ते पन तं मिच्छादिट्ठिग्गहणं गहेत्वा ठिता कामवितक्कादीनं वसेन मिच्छासङ्कप्पगोचरा हुत्वा सीलसारं, समाधिसारं, पञ्ञासारं, विमुत्तिसारं, विमुत्तिञाणदस्सनसारं, ‘‘परमत्थसारं, निब्बानञ्च नाधिगच्छ’’न्ति. सारञ्चाति तमेव सीलसारादिसारं ‘‘सारो नामाय’’न्ति, वुत्तप्पकारञ्च असारं ‘‘असारो अय’’न्ति ञत्वा. ते सारन्ति ते पण्डिता एवं सम्मादस्सनं गहेत्वा ठिता नेक्खम्मसङ्कप्पादीनं वसेन सम्मासङ्कप्पगोचरा हुत्वा तं वुत्तप्पकारं सारं अधिगच्छन्तीति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सन्निपतितानं सात्थिका धम्मदेसना अहोसीति.

सारिपुत्तत्थेरवत्थु अट्ठमं.

९. नन्दत्थेरवत्थु

यथा अगारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं नन्दं आरब्भ कथेसि.

सत्था हि पवत्तितवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो – ‘‘पुत्तं मे आनेत्वा दस्सेथा’’ति सुद्धोदनमहाराजेन पेसितानं सहस्ससहस्सपरिवारानं दसन्नं दूतानं सब्बपच्छतो गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णं वण्णेत्वा वीसतिसहस्सखीणासवपरिवुतो कपिलपुरं नीतो ञातिसमागमे पोक्खरवस्सं अत्थुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो, ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा, ‘‘धम्मञ्चरे’’ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले, राजानञ्च सकदागामिफले पतिट्ठापेसि. भत्तकिच्चावसाने पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा ततो ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु पवत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो नन्दकुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागतगारवेन ‘‘पत्तं वो, भन्ते, गण्हथा’’ति वत्तुं नासक्खि. एवं पन चिन्तेसि – ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति. सत्था तस्मिम्पि ठाने न गण्हि. इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न गण्हि. इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि. सत्था तत्थापि न गण्हि. कुमारो निवत्तितुकामो अरुचिया गच्छन्तो सत्थुगारवेन ‘‘पत्तं गण्हथा’’ति वत्तुं न सक्कोति. ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति.

तस्मिं खणे अञ्ञा इत्थियो तं दिस्वा जनपदकल्याणिया आचिक्खिंसु – ‘‘अय्ये, भगवा नन्दकुमारं गहेत्वा गतो, तुम्हेहि तं विना करिस्सती’’ति. सा उदकबिन्दूहि पग्घरन्तेहेव अड्ढुल्लिखितेहि केसेहि वेगेन गन्त्वा, ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गण्हित्वाव तं विहारं नेत्वा, ‘‘पब्बजिस्ससि नन्दा’’तिआह. सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा, ‘‘आम, पब्बजिस्सामी’’ति आह. सत्था ‘‘तेन हि नन्दं पब्बाजेथा’’ति आह. सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.

सत्तमे दिवसे राहुलमाता कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपिवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधिकुम्भियो अहेसुं. त्यास्स निक्खमनतो पट्ठाय न पस्साम, गच्छ नं दायज्जं याचस्सु – ‘अहं, तात, कुमारो, अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितुसन्तकस्सा’’’ति. कुमारो भगवतो सन्तिकं गन्त्वाव पितुसिनेहं पटिलभित्वा हट्ठचित्तो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञम्पि बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. भगवापि कुमारं न निवत्तापेसि. परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.

ततो भगवा चिन्तेसि – ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स बोधितले पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि त्वं, सारिपुत्त, राहुलकुमारं पब्बाजेही’’ति. थेरो कुमारं पब्बाजेसि. पब्बजिते च पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि. तं अधिवासेतुं असक्कोन्तो भगवतो निवेदेत्वा, ‘‘साधु, भन्ते, अय्या, मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा तस्स तं वरं दत्वा पुनेकदिवसं राजनिवेसने कतपातरासो एकमन्तं निसिन्नेन रञ्ञा, ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा, ‘पुत्तो ते कालकतो’ति आह. अहं तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति पटिक्खिपि’’न्ति वुत्ते – ‘‘इदानि किं सद्दहिस्सथ, पुब्बेपि अट्ठिकानि दस्सेत्वा, ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्वा’’ति इमिस्सा अत्थुप्पत्तिया महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेसि. गाथापरियोसाने राजा अनागामिफले पतिट्ठहि. इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवने विहारे तत्थ गन्त्वा वासं कप्पेसि.

एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो उक्कण्ठित्वा भिक्खूनं एतमत्थं आरोचेसि – ‘‘अनभिरतो अहं, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति. भगवा तं पवत्तिं सुत्वा आयस्मन्तं नन्दं पक्कोसापेत्वा एतदवोच – ‘‘सच्चं किर त्वं, नन्द, सम्बहुलानं भिक्खूनं एवं आरोचेसि – ‘अनभिरतो, आवुसो, ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति? ‘‘एवं, भन्ते’’ति. ‘‘किस्स पन त्वं, नन्द, अनभिरतो ब्रह्मचरियं चरसि, न सक्कोसि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्ससी’’ति? ‘‘साकियानी मं, भन्ते, जनपदकल्याणी घरा निक्खमन्तस्स अड्ढुल्लिखितेहि केसेहि अपलोकेत्वा मं एतदवोच – ‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’ति, सो खो अहं, भन्ते, तं अनुस्सरमानो अनभिरतो ब्रह्मचरियं चरामि, न सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति.

अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा इद्धिबलेन तावतिंसदेवलोकं आनेन्तो अन्तरामग्गे एकस्मिं झामक्खेत्ते झामखाणुके निसिन्नं छिन्नकण्णनासनङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवने सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि दस्सेसि. ककुटपादानीति रत्तवण्णताय पारेवतपादसदिसपादानि. दस्सेत्वा च पनाह – ‘‘तं किं मञ्ञसि, नन्द, कतमा नु खो अभिरूपतरा वा दस्सनीयतरा वा पासादिकतरा वा साकियानी वा जनपदकल्याणी, इमानि वा पञ्च अच्छरासतानि ककुटपादानी’’ति? तं सुत्वा आह – ‘‘सेय्यथापि सा, भन्ते, छिन्नकण्णनासनङ्गुट्ठा पलुट्ठमक्कटी, एवमेव खो, भन्ते, साकियानी जनपदकल्याणी, इमेसं पञ्चन्नं अच्छरासतानं उपनिधाय सङ्ख्यम्पि न उपेति, कलम्पि न उपेति, कलभागम्पि न उपेति. अथ खो इमानेव पञ्च अच्छरासतानि अभिरूपतरानि चेव दस्सनीयतरानि च पासादिकतरानि चा’’ति. ‘‘अभिरम, नन्द, अभिरम, नन्द, अहं ते पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. ‘‘सचे मे, भन्ते भगवा, पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, अभिरमिस्सामहं, भन्ते, भगवति ब्रह्मचरिये’’ति.

अथ खो भगवा आयस्मन्तं नन्दं गहेत्वा तत्थ अन्तरहितो जेतवनेयेव पातुरहोसि. अस्सोसुं खो भिक्खू, ‘‘आयस्मा किर नन्दो भगवतो भाता मातुच्छापुत्तो अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मतो नन्दस्स सहायका भिक्खू आयस्मन्तं नन्दं भतकवादेन च उपक्कितकवादेन च समुदाचरन्ति, ‘‘भतको किरायस्मा नन्दो, उपक्कितको किरायस्मा नन्दो, अच्छरानं हेतु ब्रह्मचरियं चरति. भगवा किरस्स पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादान’’न्ति. अथ खो आयस्मा नन्दो सहायकानं भिक्खूनं भतकवादेन च उपक्कितकवादेन च अट्टियमानो हरायमानो जिगुच्छमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि, ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च खो पनायस्मा नन्दो अरहतं अहोसि.

अथेका देवता रत्तिभागे सकलं जेतवनं ओभासेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा आरोचेसि – ‘‘आयस्मा, भन्ते, नन्दो भगवतो भाता मातुच्छापुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. भगवतोपि खो ञाणं उदपादि ‘‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. सोपायस्मा नन्दो तस्सा रत्तिया अच्चयेन भगवन्तं उपसङ्कमित्वा वन्दित्वा एतदवोच – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति. ‘‘मयापि खो ते, नन्द, चेतसा चेतो परिच्च विदितो ‘नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. देवतापि मे एतमत्थं आरोचेसि – ‘आयस्मा, भन्ते, नन्दो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. यदेव खो ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, अथाहं मुत्तो एतस्मा पटिस्सवा’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘यस्स नित्तिण्णो पङ्को, मद्दितो कामकण्टको;

मोहक्खयं अनुप्पत्तो, सुखदुक्खेसु न वेधती स भिक्खू’’ति. (उदा. २२);

अथेकदिवसं भिक्खू तं आयस्मन्तं नन्दं पुच्छिंसु – ‘‘आवुसो नन्द, पुब्बे त्वं ‘उक्कण्ठितोमी’ति वदेसि, इदानि ते कथ’’न्ति? ‘‘नत्थि मे, आवुसो, गिहिभावाय आलयो’’ति. तं सुत्वा भिक्खू – ‘‘अभूतं आयस्मा नन्दो कथेति, अञ्ञं ब्याकरोति, अतीतदिवसेसु ‘उक्कण्ठितोम्ही’ति वत्वा इदानि ‘नत्थि मे गिहिभावाय आलयो’ति कथेती’’ति गन्त्वा भगवतो एतमत्थं आरोचेसुं. भगवा ‘‘भिक्खवे, अतीतदिवसेसु नन्दस्स अत्तभावो दुच्छन्नगेहसदिसो अहोसि, इदानि सुच्छन्नगेहसदिसो जातो. अयञ्हि दिब्बच्छरानं दिट्ठकालतो पट्ठाय पब्बजितकिच्चस्स मत्थकं पापेतुं वायमन्तो तं किच्चं पत्तो’’ति वत्वा इमा गाथा अभासि –

१३.

‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;

एवं अभावितं चित्तं, रागो समतिविज्झति.

१४.

‘‘यथा अगारं सुच्छन्नं, वुट्ठी न समतिविज्झति;

एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति.

तत्थ अगारन्ति यंकिञ्चि गेहं. दुच्छन्नन्ति विरळच्छन्नं छिद्दावछिद्दं. समतिविज्झतीति वस्सवुट्ठि विनिविज्झति. अभावितन्ति तं अगारं वुट्ठि विय भावनाय रहितत्ता अभावितं चित्तं रागो समति विज्झति. न केवलं रागोव, दोसमोहमानादयो सब्बकिलेसा तथारूपं चित्तं अतिविय विज्झन्तियेव. सुभावितन्ति समथविपस्सनाभावनाहि सुभावितं. एवरूपं चित्तं सुच्छन्नं गेहं वुट्ठि विय रागादयो किलेसा अतिविज्झितुं न सक्कोन्तीति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. महाजनस्स देसना सात्थिका अहोसि.

अथ खो भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, बुद्धा नाम अच्छरिया, जनपदकल्याणिं निस्साय उक्कण्ठितो नामायस्मा नन्दो सत्थारा देवच्छरा आमिसं कत्वा विनीतो’’ति. सत्था आगन्त्वा – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतोयेवा’’ति वत्वा अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिवासी कप्पटो नाम वाणिजो अहोसि. तस्सेको गद्रभो कुम्भभारं वहति, एकदिवसेन सत्त योजनानि गच्छति. सो एकस्मिं समये गद्रभभारकेहि सद्धिं तक्कसिलं गन्त्वा याव भण्डस्स विस्सज्जनं, ताव गद्रभं चरितुं विस्सज्जेसि. अथस्स सो गद्रभो परिखापिट्ठे चरमानो एकं गद्रभिं दिस्वा उपसङ्कमि. सा तेन सद्धिं पटिसन्थारं करोन्ती आह – ‘‘कुतो आगतोसी’’ति? ‘‘बाराणसितो’’ति. ‘‘केन कम्मेना’’ति? ‘‘वाणिज्जकम्मेना’’ति. ‘‘कित्तकं भारं वहसी’’ति? ‘‘कुम्भभार’’न्ति? ‘‘एत्तकं भारं वहन्तो कति योजनानि गच्छसी’’ति? ‘‘सत्त योजनानी’’ति. ‘‘गतगतट्ठाने ते काचि पादपरिकम्मपिट्ठिपरिकम्मकरा अत्थी’’ति? ‘‘नत्थी’’ति. ‘‘एवं सन्ते महादुक्खं नाम अनुभोसी’’ति? ‘‘किञ्चापि हि तिरच्छानगतानं पादपरिकम्मादिकारका नाम नत्थि, कामसंयोजनघट्टनत्थाय पन एवरूपं कथं कथेसि’’? सो तस्सा कथाय उक्कण्ठि. कप्पटोपि भण्डं विस्सज्जेत्वा तस्स सन्तिकं आगन्त्वा – ‘‘एहि, तात, गमिस्सामा’’ति आह. ‘‘गच्छथ तुम्हे, नाहं गमिस्सामी’’ति. अथ नं पुनप्पुनं याचित्वा, ‘‘अनिच्छन्तं परिभासेत्वा नं नेस्सामी’’ति चिन्तेत्वा गाथमाह –

‘‘पतोदं ते करिस्सामि, साळसङ्गुलिकण्टकं;

सञ्छिन्दिस्सामि ते कायं, एवं जानाहि गद्रभा’’ति.

तं सुत्वा गद्रभो ‘‘एवं सन्ते अहम्पि ते कत्तब्बं जानिस्सामी’’ति वत्वा इमं गाथमाह –

‘‘पतोदं मे करिस्ससि, सोळसङ्गुलिकण्टकं;

पुरतो पतिट्ठहित्वान, उद्धरित्वान पच्छतो;

दन्तं ते पातयिस्सामि, एवं जानाहि कप्पटा’’ति.

तं सुत्वा वाणिजो – ‘‘केन नु खो कारणेन एस एवं वदती’’ति चिन्तेत्वा, इतो चितो च ओलोकेन्तो तं गद्रभिं दिस्वा, ‘‘इमायेस एवं सिक्खापितो भविस्सति, ‘एवरूपिं नाम ते गद्रभिं आनेस्सामी’ति मातुगामेन नं पलोभेत्वा नेस्सामी’’ति इमं गाथमाह –

‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;

भरियं ते आनयिस्सामि, एवं जानाहि गद्रभा’’ति.

तं सुत्वा तुट्ठचित्तो गद्रभो इमं गाथमाह –

‘‘चतुप्पदिं सङ्खमुखिं, नारिं सब्बङ्गसोभिनिं;

भरियं मे आनयिस्ससि, एवं जानाहि कप्पट;

कप्पट भिय्यो गमिस्सामि, योजनानि चतुद्दसा’’ति.

अथ नं कप्पटो, ‘‘तेन हि एही’’ति गहेत्वा सकट्ठानं अगमासि. सो कतिपाहच्चयेन नं आह – ‘‘ननु मं तुम्हे ‘भरियं ते आनयिस्सामी’ति अवोचुत्था’’ति? ‘‘आम, वुत्तं, नाहं अत्तनो कथं भिन्दिस्सामि, भरियं ते आनेस्सामि, वेतनं पन तुय्हं एककस्सेव दस्सामि, तुय्हं वेतनं दुतियस्स पहोतु वा मा वा, त्वमेव जानेय्यासि. उभिन्नं पन वो संवासमन्वाय पुत्ता विजायिस्सन्ति, तेहिपि बहूहि सद्धिं तुय्हं तं पहोतु वा मा वा, त्वमेव जानेय्यासी’’ति. गद्रभो तस्मिं कथेन्तेयेव अनपेक्खो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा, भिक्खवे, गद्रभी जनपदकल्याणी अहोसि, गद्रभो नन्दो, वाणिजो अहमेव. एवं पुब्बेपेस मया मातुगामेन पलोभेत्वा विनीतो’’ति जातकं निट्ठापेसीति.

नन्दत्थेरवत्थु नवमं.

१०. चुन्दसूकरिकवत्थु

इध सोचेतीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चुन्दसूकरिकं नाम पुरिसं आरब्भ कथेसि.

सो किर पञ्चपण्णास वस्सानि सूकरे वधित्वा खादन्तो च विक्किणन्तो च जीविकं कप्पेसि. छातकाले सकटेन वीहिं आदाय जनपदं गन्त्वा एकनाळिद्वेनाळिमत्तेन गामसूकरपोतके किणित्वा सकटं पूरेत्वा आगन्त्वा पच्छानिवेसने वजं विय एकं ठानं परिक्खिपित्वा तत्थेव तेसं निवापं रोपेत्वा, तेसु नानागच्छे च सरीरमलञ्च खादित्वा वड्ढितेसु यं यं मारेतुकामो होति, तं तं आळाने निच्चलं बन्धित्वा सरीरमंसस्स उद्धुमायित्वा बहलभावत्थं चतुरस्समुग्गरेन पोथेत्वा, ‘‘बहलमंसो जातो’’ति ञत्वा मुखं विवरित्वा अन्तरे दण्डकं दत्वा लोहथालिया पक्कुथितं उण्होदकं मुखे आसिञ्चति. तं कुच्छिं पविसित्वा पक्कुथितं करीसं आदाय अधोभागेन निक्खमति, याव थोकम्पि करीसं अत्थि, ताव आविलं हुत्वा निक्खमति, सुद्धे उदरे अच्छं अनाविलं हुत्वा निक्खमति. अथस्स अवसेसं उदकं पिट्ठियं आसिञ्चति. तं काळचम्मं उप्पाटेत्वा गच्छति. ततो तिणुक्काय लोमानि झापेत्वा तिखिणेन असिना सीसं छिन्दति. पग्घरणतं लोहितं भाजनेन पटिग्गहेत्वा मंसं लोहितेन मद्दित्वा पचित्वा पुत्तदारमज्झे निसिन्नो खादित्वा सेसं विक्किणाति. तस्स इमिनाव नियामेन जीविकं कप्पेन्तस्स पञ्चपण्णास वस्सानि अतिक्कन्तानि. तथागते धुरविहारे वसन्ते एकदिवसम्पि पुप्फमुट्ठिमत्तेन पूजा वा कटच्छुमत्तं भिक्खदानं वा अञ्ञं वा किञ्चि पुञ्ञं नाम नाहोसि. अथस्स सरीरे रोगो उप्पज्जि, जीवन्तस्सेव अवीचिमहानिरयसन्तापो उपट्ठहि. अवीचिसन्तापो नाम योजनसते ठत्वा ओलोकेन्तस्स अक्खीनं भिज्जनसमत्थो परिळाहो होति. वुत्तम्पि चेतं –

‘‘तस्स अयोमया भूमि, जलिता तेजसायुता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति. (म. नि. ३.२६७; अ. नि. ३.३६);

नागसेनत्थेरेन पनस्स पाकतिकग्गिसन्तापतो अधिमत्तताय अयं उपमा वुत्ता – ‘‘यथा, महाराज, कूटागारमत्तो पासाणोपि नेरयिकग्गिम्हि पक्खित्तो खणेन विलयं गच्छति, निब्बत्तसत्ता पनेत्थ कम्मबलेन मातुकुच्छिगता विय न विलीयन्ती’’ति (मि. प. २.४.६). तस्स तस्मिं सन्तापे उपट्ठिते कम्मसरिक्खको आकारो उप्पज्जि. गेहमज्झेयेव सूकररवं रवित्वा जण्णुकेहि विचरन्तो पुरत्थिमवत्थुम्पि पच्छिमवत्थुम्पि गच्छति. अथस्स गेहमानुसका तं दळ्हं गहेत्वा मुखं पिदहन्ति. कम्मविपाको नाम न सक्का केनचि पटिबाहितुं. सो विरवन्तोव इतो चितो च विचरति. समन्ता सत्तसु घरेसु मनुस्सा निद्दं न लभन्ति. मरणभयेन तज्जितस्स पन बहिनिक्खमनं निवारेतुं असक्कोन्तो सब्बो गेहजनो यथा अन्तोठितो बहि विचरितुं न सक्कोति, तथा गेहद्वारानि थकेत्वा बहिगेहं परिवारेत्वा रक्खन्तो अच्छति. इतरो अन्तोगेहेयेव निरयसन्तापेन विरवन्तो इतो चितो च विचरति. एवं सत्तदिवसानि विचरित्वा अट्ठमे दिवसे कालं कत्वा अवीचिमहानिरये निब्बत्ति. अवीचिमहानिरयो देवदूतसुत्तेन (म. नि. ३.२६१ आदयो; अ. नि. ३.३६) वण्णेतब्बोति.

भिक्खू तस्स घरद्वारेन गच्छन्ता तं सद्दं सुत्वा, ‘‘सूकरसद्दो’’ति सञ्ञिनो हुत्वा विहारं गन्त्वा सत्थु सन्तिके निसिन्ना एवमाहंसु – ‘‘भन्ते, चुन्दसूकरितस्स गेहद्वारं पिदहित्वा सूकरानं मारियमानानं अज्ज सत्तमो दिवसो, गेहे काचि मङ्गलकिरिया भविस्सति मञ्ञे. एत्तके नाम, भन्ते, सूकरे मारेन्तस्स एकम्पि मेत्तचित्तं वा कारुञ्ञं वा नत्थि, न वत नो एवरूपो कक्खळो फरुसो सत्तो दिट्ठपुब्बो’’ति. सत्था – ‘‘न, भिक्खवे, सो इमे सत्तदिवसे सूकरे मारेति, कम्मसरिक्खकं पनस्स विपाकं उदपादि, जीवन्तस्सेव अवीचिमहानिरयसन्तापो उपट्ठासि. सो तेन सन्तापेन सत्त दिवसानि सूकररवं रवन्तो अन्तोनिवेसने विचरित्वा अज्ज कालं कत्वा अवीचिम्हि निब्बत्तो’’ति वत्वा, ‘‘भन्ते, इध लोके एवं सोचित्वा पुन गन्त्वा सोचनट्ठानेयेव निब्बत्तो’’ति वुत्ते, ‘‘आम, भिक्खवे, पमत्ता नाम गहट्ठा वा होन्तु पब्बजिता वा, उभयत्थ सोचन्तियेवा’’ति वत्वा इमं गाथमाह –

१५.

‘‘इध सोचति पेच्च सोचति,

पापकारी उभयत्थ सोचति;

सो सोचति सो विहञ्ञति;

दिस्वा कम्मकिलिट्ठमत्तनो’’ति.

तत्थ पापकारीति नानप्पकारस्स पापकम्मस्स कारको पुग्गलो ‘‘अकतं वत मे कल्याणं, कतं पाप’’न्ति एकंसेनेव मरणसमये इध सोचति, इदमस्स कम्मसोचनं. विपाकं अनुभवन्तो पन पेच्च सोचति. इदमस्स परलोके विपाकसोचनं. एवं सो उभयत्थ सोचतियेव. तेनेव कारणेन जीवमानोयेव सो चुन्दसूकरिकोपि सोचति. दिस्वा कम्मकिलिट्ठन्ति अत्तनो किलिट्ठकम्मं पस्सित्वा नानप्पकारकं विलपन्तो विहञ्ञतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

चुन्दसूकरिकवत्थु दसमं.

११. धम्मिकउपासकवत्थु

इध मोदतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकउपासकं आरब्भ कथेसि.

सावत्थियं किर पञ्चसता धम्मिकउपासका नाम अहेसुं. तेसु एकेकस्स पञ्च पञ्च उपासकसतानि परिवारा. यो तेसं जेट्ठको, तस्स सत्त पुत्ता सत्त धीतरो. तेसु एकेकस्स एकेका सलाकयागु सलाकभत्तं पक्खिकभत्तं निमन्तनभत्तं उपोसथिकभत्तं आगन्तुकभत्तं सङ्घभत्तं वस्सावासिकं अहोसि. तेपि सब्बेव अनुजातपुत्ता नाम अहेसुं. इति चुद्दसन्नं पुत्तानं भरियाय उपासकस्साति सोळस सलाकयागुआदीनि पवत्तन्ति. इति सो सपुत्तदारो सीलवा कल्याणधम्मो दानसंविभागरतो अहोसि. अथस्स अपरभागे रोगो उप्पज्जि, आयुसङ्खारो परिहायि. सो धम्मं सोतुकामो ‘‘अट्ठ वा मे सोळस वा भिक्खू पेसेथा’’ति सत्थु सन्तिकं पहिणि. सत्था पेसेसि. ते गन्त्वा तस्स मञ्चं परिवारेत्वा पञ्ञत्तेसु आसनेसु निसिन्ना. ‘‘भन्ते, अय्यानं मे दस्सनं दुल्लभं भविस्सति, दुब्बलोम्हि, एकं मे सुत्तं सज्झायथा’’ति वुत्ते ‘‘कतरं सुत्तं सोतुकामो उपासका’’ति? ‘‘सब्बबुद्धानं अविजहितं सतिपट्ठानसुत्त’’न्ति वुत्ते – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया’’ति (दी. नि. २.३७३; म. नि. १.१०६) सुत्तन्तं पट्ठपेसुं. तस्मिं खणे छहि देवलोकेहि सब्बालङ्कारपटिमण्डिता सहस्ससिन्धवयुत्ता दियड्ढयोजनसतिका छ रथा आगमिंसु. तेसु ठिता देवता ‘‘अम्हाकं देवलोकं नेस्साम, अम्हाकं देवलोकं नेस्साम, अम्भो मत्तिकभाजनं भिन्दित्वा सुवण्णभाजनं गण्हन्तो विय अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताहि, अम्हाकं देवलोके अभिरमितुं इध निब्बत्ताही’’ति वदिंसु. उपासको धम्मस्सवनन्तरायं अनिच्छन्तो – ‘‘आगमेथ आगमेथा’’ति आह. भिक्खू ‘‘अम्हे वारेती’’ति सञ्ञाय तुण्ही अहेसुं.

अथस्स पुत्तधीतरो ‘‘अम्हाकं पिता पुब्बे धम्मस्सवनेन अतित्तो अहोसि, इदानि पन भिक्खू पक्कोसापेत्वा सज्झायं कारेत्वा सयमेव वारेति, मरणस्स अभायनकसत्तो नाम नत्थी’’ति विरविंसु. भिक्खू ‘‘इदानि अनोकासो’’ति उट्ठायासना पक्कमिंसु. उपासको थोकं वीतिनामेत्वा सतिं पटिलभित्वा पुत्ते पुच्छि – ‘‘कस्मा कन्दथा’’ति? ‘‘तात, तुम्हे भिक्खू पक्कोसापेत्वा धम्मं सुणन्ता सयमेव वारयित्थ, अथ मयं ‘मरणस्स अभायनकसत्तो नाम नत्थी’ति कन्दिम्हा’’ति. ‘‘अय्या पन कुहि’’न्ति? ‘‘‘अनोकासो’ति उट्ठायासना पक्कन्ता, ताता’’ति. ‘‘नाहं, अय्येहि सद्धिं कथेमी’’ति वुत्ते ‘‘अथ केन सद्धिं कथेथा’’ति. ‘‘छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आदाय आकासे ठत्वा ‘अम्हाहि देवलोके अभिरम, अम्हाकं देवलोके अभिरमा’ति सद्दं करोन्ति, ताहि सद्धिं कथेमी’’ति. ‘‘कुहिं, तात, रथा, न मयं पस्सामा’’ति? ‘‘अत्थि पन मय्हं गन्थितानि पुप्फानी’’ति? ‘‘अत्थि, ताता’’ति. ‘‘कतरो देवलोको रमणीयो’’ति? ‘‘सब्बबोधिसत्तानं बुद्धमातापितूनञ्च वसितट्ठानं तुसितभवनं रमणीयं, ताता’’ति. ‘‘तेन हि ‘तुसितभवनतो आगतरथे लग्गतू’ति पुप्फदामं खिपथा’’ति. ते खिपिंसु. तं रथधुरे लग्गित्वा आकासे ओलम्बि. महाजनो तदेव पस्सति, रथं न पस्सति. उपासको ‘‘पस्सथेतं पुप्फदाम’’न्ति वत्वा, ‘‘आम, पस्सामा’’ति वुत्ते – ‘‘एतं तुसितभवनतो आगतरथे ओलम्बति, अहं तुसितभवनं गच्छामि, तुम्हे मा चिन्तयित्थ, मम सन्तिके निब्बत्तितुकामा हुत्वा मया कतनियामेनेव पुञ्ञानि करोथा’’ति वत्वा कालं कत्वा रथे पतिट्ठासि.

तावदेवस्स तिगावुतप्पमाणो सट्ठिसकटभारालङ्कारपटिमण्डितो अत्तभावो निब्बत्ति, अच्छरासहस्सं परिवारेसि, पञ्चवीसतियोजनिकं कनकविमानं पातुरहोसि. तेपि भिक्खू विहारं अनुप्पत्ते सत्था पुच्छि – ‘‘सुता, भिक्खवे, उपासकेन धम्मदेसना’’ति? ‘‘आम, भन्ते, अन्तरायेव पन ‘आगमेथा’ति वारेसि. अथस्स पुत्तधीतरो कन्दिंसु. मयं ‘इदानि अनोकासो’ति उट्ठायासना निक्खन्ता’’ति. ‘‘न सो, भिक्खवे, तुम्हेहि सद्धिं कथेसि, छहि देवलोकेहि देवता छ रथे अलङ्करित्वा आहरित्वा तं उपासकं पक्कोसिंसु. सो धम्मदेसनाय अन्तरायं अनिच्छन्तो ताहि सद्धिं कथेसी’’ति. ‘‘एवं, भन्ते’’ति. ‘‘एवं, भिक्खवे’’ति. ‘‘इदानि कुहिं निब्बत्तो’’ति? ‘‘तुसितभवने, भिक्खवे’’ति. ‘‘भन्ते, इदानि इध ञातिमज्झे मोदमानो विचरित्वा इदानेव गन्त्वा पुन मोदनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, अप्पमत्ता हि गहट्ठा वा पब्बजिता वा सब्बत्थ मोदन्तियेवा’’ति वत्वा इमं गाथमाह –

१६.

‘‘इध मोदति पेच्च मोदति,

कतपुञ्ञो उभयत्थ मोदति;

सो मोदति सो पमोदति,

दिस्वा कम्मविसुद्धिमत्तनो’’ति.

तत्थ कतपुञ्ञोति नानप्पकारस्स कुसलस्स कारको पुग्गलो ‘‘अकतं वत मे पापं, कतं मे कल्याण’’न्ति इध कम्ममोदनेन, पेच्च विपाकमोदनेन मोदति. एवं उभयत्थ मोदति नाम. कम्मविसुद्धिन्ति धम्मिकउपासकोपि अत्तनो कम्मविसुद्धिं पुञ्ञकम्मसम्पत्तिं दिस्वा कालकिरियतो पुब्बे इधलोकेपि मोदति, कालं कत्वा इदानि परलोकेपि अतिमोदतियेवाति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं महाजनस्स सात्थिका धम्मदेसना जाताति.

धम्मिकउपासकवत्थु एकादसमं.

१२. देवदत्तवत्थु

इध तप्पतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि.

देवदत्तस्स वत्थु पब्बजितकालतो पट्ठाय याव पथविप्पवेसना देवदत्तं आरब्भ भासितानि सब्बानि जातकानि वित्थारेत्वा कथितं. अयं पनेत्थ सङ्खेपो – सत्थरि अनुपियं नाम मल्लानं निगमो अत्थि. तं निस्साय अनुपियम्बवने विहरन्तेयेव तथागतस्स लक्खणपटिग्गहणदिवसेयेव असीतिसहस्सेहि ञातिकुलेहि ‘‘राजा वा होतु, बुद्धो वा, खत्तियपरिवारोव विचरिस्सती’’ति असीतिसहस्सपुत्ता पटिञ्ञाता. तेसु येभुय्येन पब्बजितेसु भद्दियं नाम राजानं, अनुरुद्धं, आनन्दं, भगुं, किमिलं, देवदत्तन्ति इमे छ सक्ये अपब्बजन्ते दिस्वा, ‘‘मयं अत्तनो पुत्ते पब्बाजेम, इमे छ सक्या न ञातका मञ्ञे, कस्मा न पब्बजन्ती’’ति? कथं समुट्ठापेसुं. अथ खो महानामो सक्यो अनुरुद्धं उपसङ्कमित्वा, ‘‘तात, अम्हाकं कुला पब्बजितो नत्थि, त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति आह. सो पन सुखुमालो होति सम्पन्नभोगो, ‘‘नत्थी’’ति वचनम्पि तेन न सुतपुब्बं. एकदिवसञ्हि तेसु छसु खत्तियेसु गुळकीळं कीळन्तेसु अनुरुद्धो पूवेन पराजितो पूवत्थाय पहिणि, अथस्स माता पूवे सज्जेत्वा पहिणि. ते खादित्वा पुन कीळिंसु. पुनप्पुनं तस्सेव पराजयो होति. माता पनस्स पहिते पहिते तिक्खत्तुं पूवे पहिणित्वा चतुत्थवारे ‘‘पूवा नत्थी’’ति पहिणि. सो ‘‘नत्थी’’ति वचनस्स असुकपुब्बत्ता ‘‘एसापेका पूवविकति भविस्सती’’ति मञ्ञमानो ‘‘नत्थिपूवं मे आहरथा’’ति पेसेसि. माता पनस्स ‘‘नत्थिपूवं किर, अय्ये, देथा’’ति वुत्ते, ‘‘मम पुत्तेन ‘नत्थी’ति पदं न सुतपुब्बं, इमिना पन उपायेन नं एतमत्थं जानापेस्सामी’’ति तुच्छं सुवण्णपातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा पेसेसि. नगरपरिग्गाहिका देवता चिन्तेसुं – ‘‘अनुरुद्धसक्येन अन्नभारकाले अत्तनो भागभत्तं उपरिट्ठपच्चेकबुद्धस्स दत्वा ‘‘‘नत्थी’ति मे वचनस्स सवनं मा होतु, भोजनुप्पत्तिट्ठानजाननं मा ‘होतू’ति पत्थना कता, सचायं तुच्छपातिं पस्सिस्सति, देवसमागमं पविसितुं न लभिस्साम, सीसम्पि नो सत्तधा फलेय्या’’ति. अथ नं पातिं दिब्बपूवेहि पुण्णं अकंसु. कस्सा गुळमण्डले ठपेत्वा उग्घाटितमत्ताय पूवगन्धो सकलनगरे छादेत्वा ठितो. पूवखण्डं मुखे ठपितमत्तमेव सत्तरसहरणीसहस्सानि अनुफरि.

सो चिन्तेसि – ‘‘नाहं मातु पियो, एत्तकं मे कालं इमं नत्थिपूवं नाम न पचि, इतो पट्ठाय अञ्ञं पूवं नाम न खादिस्सामी’’ति, सो गेहं गन्त्वाव मातरं पुच्छि – ‘‘अम्म, तुम्हाकं अहं पियो, अप्पियो’’ति? ‘‘तात, एकक्खिनो अक्खि विय च हदयं विय च अतिविय पियो मे अहोसी’’ति. ‘‘अथ कस्मा एत्तकं कालं मय्हं नत्थि पूवं न पचित्थ, अम्मा’’ति? सा चूळूपट्ठाकं पुच्छि – ‘‘अत्थि किञ्चि पातियं, ताता’’ति? ‘‘परिपुण्णा, अय्ये, पाति पूवेहि, एवरूपा पूवा नाम मे न दिट्ठपुब्बा’’ति आरोचेसि. सा चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा कताभिनीहारो भविस्सति, देवताहि पातिं पूरेत्वा पूवा पहिता भविस्सन्ती’’ति. ‘‘अथ नं पुत्तो, अम्म, इतो पट्ठायाहं अञ्ञं पूवं नाम न खादिस्सामि, नत्थिपूवमेव पचेय्यासी’’ति. सापिस्स ततो पट्ठाय ‘‘पूवं खादितुकामोम्ही’’ति वुत्ते तुच्छपातिमेव अञ्ञाय पातिया पटिकुच्छित्वा पेसेसि. याव अगारमज्झे वसि, तावस्स देवताव पूवे पहिणिंसु.

सो एत्तकम्पि अजानन्तो पब्बज्जं नाम किं जानिस्सति? तस्मा ‘‘का एसा पब्बज्जा नामा’’ति भातरं पुच्छित्वा ‘‘ओहारितकेसमस्सुना कासायनिवत्थेन कट्ठत्थरके वा बिदलमञ्चके वा निपज्जित्वा पिण्डाय चरन्तेन विहरितब्बं. एसा पब्बज्जा नामा’’ति वुत्ते, ‘‘भातिक, अहं सुखुमालो. नाहं सक्खिस्सामि पब्बजितु’’न्ति आह. ‘‘तेन हि, तात, कम्मन्तं उग्गहेत्वा घरावासं वस. न हि सक्का अम्हेसु एकेन अपब्बजितु’’न्ति. अथ नं ‘‘को एस कम्मन्तो नामा’’ति पुच्छि. ‘‘भत्तुट्ठानट्ठानम्पि अजानन्तो कुलपुत्तो कम्मन्तं नाम किं जानिस्सती’’ति? एकदिवसञ्हि तिण्णं खत्तियानं कथा उदपादि – ‘‘भत्तं नाम कुहिं उट्ठहती’’ति? किमिलो आह – ‘‘कोट्ठे उट्ठहती’’ति. अथ नं भद्दियो ‘‘त्वं भत्तस्स उट्ठानट्ठानं न जानासि, भत्तं नाम उक्खलियं उट्ठहती’’ति आह. अनुरुद्धो ‘‘तुम्हे द्वेपि न जानाथ, भत्तं नाम रतनमकुळाय सुवण्णपातियं उट्ठहती’’ति आह.

तेसु किर एकदिवसं किमिलो कोट्ठतो वीही ओतारियमाने दिस्वा, ‘‘एते कोट्ठेयेव जाता’’ति सञ्ञी अहोसि. भद्दियो एकदिवसं उक्खलितो भत्तं वड्ढियमानं दिस्वा ‘‘उक्खलियञ्ञेव उप्पन्न’’न्ति सञ्ञी अहोसि. अनुरुद्धेन पन नेव वीही कोट्टेन्ता, न भत्तं पचन्ता, न वड्ढेन्ता दिट्ठपुब्बा, वड्ढेत्वा पन पुरतो ठपितमेव पस्सति. सो भुञ्जितुकामकाले ‘‘भत्तं पातियं उट्ठहती’’ति सञ्ञमकासि. एवं तयोपि ते भत्तुट्ठानट्ठानं न जानन्ति. तेनायं ‘‘को एस कम्मन्तो नामा’’ति पुच्छित्वा, ‘‘पठमं खेत्तं कसापेतब्ब’’न्तिआदिकं संवच्छरे संवच्छरे कत्तब्बं किच्चं सुत्वा, ‘‘कदा कम्मन्तानं अन्तो पञ्ञायिस्सति, कदा मयं अप्पोस्सुक्का भोगे भुञ्जिस्सामा’’ति वत्वा कम्मन्तानं अपरियन्तताय अक्खाताय ‘‘तेन हि त्वञ्ञेव घरावासं वस, न मय्हं एतेनत्थो’’ति मातरं उपसङ्कमित्वा, ‘‘अनुजानाहि मं, अम्म, पब्बजिस्सामी’’ति वत्वा ताय नानप्पकारेहि तिक्खत्तुं पटिक्खिपित्वा, ‘‘सचे ते सहायको भद्दियराजा पब्बजिस्सति, तेन सद्धिं पब्बजाही’’ति वुत्ते तं उपसङ्कमित्वा, ‘‘मम खो, सम्म, पब्बज्जा तव पटिबद्धा’’ति वत्वा तं नानप्पकारेहि सञ्ञापेत्वा सत्तमे दिवसे अत्तना सद्धिं पब्बजनत्थाय पटिञ्ञं गण्हि.

ततो भद्दियो सक्यराजा अनुरुद्धो आनन्दो भगु किमिलो देवदत्तोति इमे छ खत्तिया उपालिकप्पकसत्तमा देवा विय दिब्बसम्पत्तिं सत्ताहं सम्पत्तिं अनुभवित्वा उय्यानं गच्छन्ता विय चतुरङ्गिनिया सेनाय निक्खमित्वा परविसयं पत्वा राजाणाय सेनं निवत्तापेत्वा परविसयं ओक्कमिंसु. तत्थ छ खत्तिया अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा भण्डिकं कत्वा, ‘‘हन्द भणे, उपालि, निवत्तस्सु, अलं ते एत्तकं जीविकाया’’ति तस्स अदंसु. सो तेसं पादमूले परिवत्तित्वा परिदेवित्वा तेसं आणं अतिक्कमितुं असक्कोन्तो उट्ठाय तं गहेत्वा निवत्ति. तेसं द्विधा जातकाले, वनं आरोदनप्पत्तं विय पथवीकम्पमानाकारप्पत्ता विय अहोसि. उपालि कप्पकोपि थोकं गन्त्वा निवत्तित्वा ‘‘चण्डा खो साकिया, ‘इमिना कुमारा निप्पातिता’ति घातेय्युम्पि मं. इमे हि नाम सक्यकुमारा एवरूपं सम्पत्तिं पहाय इमानि अनग्घानि आभरणानि खेळपिण्डं विय छड्डेत्वा पब्बजिस्सन्ति, किमङ्गं पनाह’’न्ति भण्डिकं ओमुञ्चित्वा तानि आभरणानि रुक्खे लग्गेत्वा ‘‘अत्थिका गण्हन्तू’’ति वत्वा तेसं सन्तिकं गन्त्वा तेहि ‘‘कस्मा निवत्तोसी’’ति पुट्ठो तमत्थं आरोचेसि. अथ नं ते आदाय सत्थु सन्तिकं गन्त्वा, ‘‘मयं, भन्ते, साकिया नाम माननिस्सिता, अयं अम्हाकं दीघरत्तं परिचारको, इमं पठमतरं पब्बाजेथ, मयमस्स अभिवादनादीनि करिस्साम, एवं नो मानो निम्मानायिस्सती’’ति वत्वा तं पठमतरं पब्बाजेत्वा पच्छा सयं पब्बजिंसु. तेसु आयस्मा भद्दियो तेनेव अन्तरवस्सेन तेविज्जो अहोसि. आयस्मा अनुरुद्धो दिब्बचक्खुको हुत्वा पच्छा महावितक्कसुत्तं (अ. नि. ८.३०) सुत्वा अरहत्तं पापुणि. आयस्मा आनन्दो सोतापत्तिफले पतिट्ठहि. भगुत्थेरो च किमिलत्थेरो च अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसु. देवदत्तो पोथुज्जनिकं इद्धिं पत्तो.

अपरभागे सत्थरि कोसम्बियं विहरन्ते ससावकसङ्घस्स तथागतस्स महन्तो लाभसक्कारो निब्बत्ति. वत्थभेसज्जादिहत्था मनुस्सा विहारं पविसित्वा ‘‘कुहिं सत्था, कुहिं सारिपुत्तत्थेरो, कुहिं महामोग्गल्लानत्थेरो, कुहिं महाकस्सपत्थेरो, कुहिं भद्दियत्थेरो, कुहिं अनुरुद्धत्थेरो, कुहिं आनन्दत्थेरो, कुहिं भगुत्थेरो, कुहिं किमिलत्थेरो’’ति असीतिमहासावकानं निसिन्नट्ठानं ओलोकेन्ता विचरन्ति. ‘‘देवदत्तत्थेरो कुहिं निसिन्नो वा, ठितो वा’’ति पुच्छन्तो नाम नत्थि. सो चिन्तेसि – ‘‘अहम्पि एतेहि सद्धिञ्ञेव पब्बजितो, एतेपि खत्तियपब्बजिता, अहम्पि खत्तियपब्बजितो, लाभसक्कारहत्था मनुस्सा एतेयेव परियेसन्ति, मम नामं गहेतापि नत्थि. केन नु खो सद्धिं एकतो हुत्वा कं पसादेत्वा मम लाभसक्कारं निब्बत्तेय्य’’न्ति. अथस्स एतदहोसि – ‘‘अयं खो राजा बिम्बिसारो पठमदस्सनेनेव एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठितो, न सक्का एतेन सद्धिं एकतो भवितुं, कोसलरञ्ञापि सद्धिं न सक्का भवितुं. अयं खो पन रञ्ञो पुत्तो अजातसत्तु कुमारो कस्सचि गुणदोसे न जानाति, एतेन सद्धिं एकतो भविस्सामी’’ति. सो कोसम्बितो राजगहं गन्त्वा कुमारकवण्णं अभिनिम्मिनित्वा चत्तारो आसीविसे चतूसु हत्थपादेसु एकं गीवाय पिलन्धित्वा एकं सीसे चुम्बटकं कत्वा एकं एकंसं करित्वा इमाय अहिमेखलाय आकासतो ओरुय्ह अजातसत्तुस्स उच्छङ्गे निसीदित्वा तेन भीतेन ‘‘कोसि त्व’’न्ति वुत्ते ‘‘अहं देवदत्तो’’ति वत्वा तस्स भयविनोदनत्थं तं अत्तभावं पटिसंहरित्वा सङ्घाटिपत्तचीवरधरो पुरतो ठत्वा तं पसादेत्वा लाभसक्कारं निब्बत्तेसि. सो लाभसक्काराभिभूतो ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति पापकं चित्तं उप्पादेत्वा सह चित्तुप्पादेन इद्धितो परिहायित्वा सत्थारं वेळुवनविहारे सराजिकाय परिसाय धम्मं देसेन्तं वन्दित्वा उट्ठायासना अञ्जलिं पग्गय्ह – ‘‘भगवा, भन्ते, एतरहि जिण्णो वुड्ढो महल्लको, अप्पोस्सुक्को दिट्ठधम्मसुखविहारं अनुयुञ्जतु, अहं भिक्खुसङ्घं परिहरिस्सामि, निय्यादेथ मे भिक्खुसङ्घ’’न्ति वत्वा सत्थारा खेळासकवादेन अपसादेत्वा पटिक्खित्तो अनत्तमनो इमं पठमं तथागते आघातं बन्धित्वा पक्कामि.

अथस्स भगवा राजगहे पकासनीयकम्मं कारेसि. सो ‘‘परिच्चत्तो दानि अहं समणेन गोतमेन, इदानिस्स अनत्थं करिस्सामी’’ति अजातसत्तुं उपसङ्कमित्वा, ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका. ठानं खो पनेतं विज्जति, यं त्वं कुमारोव समानो कालं करेय्यासि, तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति वत्वा तस्मिं रज्जे पतिट्ठिते तथागतस्स वधाय पुरिसे पयोजेत्वा तेसु सोतापत्तिफलं पत्वा निवत्तेसु सयं गिज्झकूटपब्बतं अभिरुहित्वा, ‘‘अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति सिलं पविज्झित्वा रुहिरुप्पादककम्मं कत्वा इमिनापि उपायेन मारेतुं असक्कोन्तो पुन नाळागिरिं विस्सज्जापेसि. तस्मिं आगच्छन्ते आनन्दत्थेरो अत्तनो जीवितं सत्थु परिच्चजित्वा पुरतो अट्ठासि. सत्था नागं दमेत्वा नगरा निक्खमित्वा विहारं गन्त्वा अनेकसहस्सेहि उपासकेहि अभिहटं महादानं परिभुञ्जित्वा तस्मिं दिवसे सन्निपतितानं अट्ठारसकोटिसङ्खातानं राजगहवासीनं अनुपुब्बिं कथं कथेत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमये जाते ‘‘अहो आयस्मा आनन्दो महागुणो, तथारूपे नाम हत्थिनागे आगच्छन्ते अत्तनो जीवितं परिच्चजित्वा सत्थु पुरतोव अट्ठासी’’ति थेरस्स गुणकथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा भिक्खूहि याचितो चूळहंस (जा. १.१५.१३३ आदयो; २.२१.१ आदयो) – महाहंस (जा. २.२१.८९ आदयो) – कक्कटकजातकानि (जा. १.३.४९ आदयो) कथेसि. देवदत्तस्सापि कम्मं नेव पाकटं, तथा रञ्ञो मारापितत्ता, न वधकानं पयोजितत्ता न सिलाय पविद्धत्ता पाकटं अहोसि, यथा नाळागिरिहत्थिनो विस्सज्जितत्ता. तदा हि महाजनो ‘‘राजापि देवदत्तेनेव मारापितो, वधकोपि पयोजितो, सिलापि अपविद्धा. इदानि पन तेन नाळागिरि विस्सज्जापितो, एवरूपं नाम पापकं गहेत्वा राजा विचरती’’ति कोलाहलमकासि.

राजा महाजनस्स कथं सुत्वा पञ्च थालिपाकसतानि नीहरापेत्वा न पुन तस्सूपट्ठानं अगमासि, नागरापिस्स कुलं उपगतस्स भिक्खामत्तम्पि न अदंसु. सो परिहीनलाभसक्कारो कोहञ्ञेन जीवितुकामो सत्थारं उपसङ्कमित्वा पञ्च वत्थूनि याचित्वा भगवतो ‘‘अलं, देवदत्त, यो इच्छति, सो आरञ्ञको होतू’’ति पटिक्खित्तो कस्सावुसो, वचनं सोभनं, किं तथागतस्स उदाहु मम, अहञ्हि उक्कट्ठवसेन एवं वदामि, ‘‘साधु, भन्ते, भिक्खू यावजीवं आरञ्ञका अस्सु, पिण्डपातिका, पंसुकूलिका, रुक्खमूलिका, मच्छमंसं न खादेय्यु’’न्ति. ‘‘यो दुक्खा मुच्चितुकामो, सो मया सद्धिं आगच्छतू’’ति वत्वा पक्कामि. तस्स वचनं सुत्वा एकच्चे नवकपब्बजिता मन्दबुद्धिनो ‘‘कल्याणं देवदत्तो आह, एतेन सद्धिं विचरिस्सामा’’ति तेन सद्धिं एकतो अहेसुं. इति सो पञ्चसतेहि भिक्खूहि सद्धिं तेहि पञ्चहि वत्थूहि लूखप्पसन्नं जनं सञ्ञापेन्तो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जन्तो सङ्घभेदाय परक्कमि. सो भगवता, ‘‘सच्चं किर त्वं, देवदत्त, सङ्घभेदाय परक्कमसि चक्कभेदाया’’ति पुट्ठो ‘‘सच्चं भगवा’’ति वत्वा, ‘‘गरुको खो, देवदत्त, सङ्घभेदो’’तिआदीहि ओवदितोपि सत्थु वचनं अनादियित्वा पक्कन्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं दिस्वा, ‘‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्र, भिक्खुसङ्घा उपोसथं करिस्सामि, सङ्घकम्मं करिस्सामी’’ति आह. थेरो तमत्थं भगवतो आरोचेसि. तं विदित्वा सत्था उप्पन्नधम्मसंवेगो हुत्वा, ‘‘देवदत्तो सदेवकस्स लोकस्स अनत्थनिस्सितं अत्तनो अवीचिम्हि पच्चनककम्मं करोती’’ति वितक्केत्वा –

‘‘सुकरानि असाधूनि, अत्तनो अहितानि च;

यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति. (ध. प. १६३) –

इमं गाथं वत्वा पुन इमं उदानं उदानेसि –

‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं;

पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति. (उदा. ४८; चूळव. ३४३);

अथ खो देवदत्तो उपोसथदिवसे अत्तनो परिसाय सद्धिं एकमन्तं निसीदित्वा, ‘‘यस्सिमानि पञ्च वत्थूनि खमन्ति, सो सलाकं गण्हतू’’ति वत्वा पञ्चसतेहि वज्जिपुत्तकेहि नवकेहि अप्पकतञ्ञूहि सलाकाय गहिताय सङ्घं भिन्दित्वा ते भिक्खू आदाय गयासीसं अगमासि. तस्स तत्थ गतभावं सुत्वा सत्था तेसं भिक्खूनं आनयनत्थाय द्वे अग्गसावके पेसेसि. ते तत्थ गन्त्वा आदेसनापाटिहारियानुसासनिया चेव इद्धिपाटिहारियानुसासनिया च अनुसासन्ता ते अमतं पायेत्वा आदाय आकासेन आगमिंसु. कोकालिकोपि खो ‘‘उट्ठेहि, आवुसो देवदत्त, नीता ते भिक्खू सारिपुत्तमोग्गल्लानेहि, ननु त्वं मया वुत्तो ‘मा, आवुसो, सारिपुत्तमोग्गल्लाने विस्सासी’ति. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति वत्वा जण्णुकेन हदयमज्झे पहरि, तस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि. आयस्मन्तं पन सारिपुत्तं भिक्खुसङ्घपरिवुतं आकासेन आगच्छन्तं दिस्वा भिक्खू आहंसु – ‘‘भन्ते, आयस्मा सारिपुत्तो गमनकाले अत्तदुतियो गतो, इदानि महापरिवारो आगच्छन्तो सोभती’’ति. सत्था ‘‘न, भिक्खवे, इदानेव सारिपुत्तो सोभति, पुब्बे तिरच्छानयोनियं निब्बत्तकालेपि मय्हं पुत्तो मम सन्तिकं आगच्छन्तो सोभियेवा’’ति वत्वा –

‘‘होति सीलवतं अत्थो, पटिसन्थारवुत्तिनं;

लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं;

अथ पस्ससिमं काळं, सुविहीनंव ञातिभी’’ति. (जा. १.१.११) –

इदं जातकं कथेसि. पुन भिक्खूहि, ‘‘भन्ते, देवदत्तो किर द्वे अग्गसावके उभोसु पस्सेसु निसीदापेत्वा ‘बुद्धलीळाय धम्मं देसेस्सामी’ति तुम्हाकं अनुकिरियं करोती’’ति वुत्ते, ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मम अनुकिरियं कातुं वायमि, न पन सक्खी’’ति वत्वा –

‘‘अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;

मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.

‘‘उदकथलचरस्स पक्खिनो,

निच्चं आमकमच्छभोजिनो;

तस्सानुकरं सविट्ठको,

सेवाले पलिगुण्ठितो मतो’’ति. (जा. १.२.१०७-१०८) –

आदिना जातकं वत्वा अपरापरेसुपि दिवसेसु तथानुरूपमेव कथं आरब्भ –

‘‘अचारि वतायं वितुदं वनानि,

कट्ठङ्गरुक्खेसु असारकेसु;

अथासदा खदिरं जातसारं,

यत्थब्भिदा गरुळो उत्तमङ्ग’’न्ति. (जा. १.२.१२०);

‘‘लसी च ते निप्फलिका, मत्थको च पदालितो;

सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसी’’ति. (जा. १.१.१४३) –

एवमादीनि जातकानि कथेसि. पुन ‘‘अकतञ्ञू देवदत्तो’’ति कथं आरब्भ –

‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.

‘‘मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;

दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसी’’ति. (जा. १.४.२९-३०) –

आदीनि जातकानि कथेसि. पुन वधाय परिसक्कनमस्स आरब्भ –

‘‘ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि;

अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फल’’न्ति. (जा. १.१.२१) –

आदीनि जातकानि कथेसि. पुनदिवसे ‘‘उभतो परिहीनो देवदत्तो लाभसक्कारतो च सामञ्ञतो चा’’ति कथासु पवत्तमानासु ‘‘न, भिक्खवे, इदानेव देवदत्तो परिहीनो, पुब्बेपेस परिहीनोयेवा’’ति वत्वा –

‘‘अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;

उभतो पदुट्ठा कम्मन्ता, उदकम्हि थलम्हि चा’’ति. (जा. १.१.१३९) –

आदीनि जातकानि कथेसि. एवं राजगहे विहरन्तोव देवदत्तं आरब्भ बहूनि जातकानि कथेत्वा राजगहतो सावत्थिं गन्त्वा जेतवने विहारे वासं कप्पेसि. देवदत्तोपि खो नव मासे गिलानो पच्छिमे काले सत्थारं दट्ठुकामो हुत्वा अत्तनो सावके आह – ‘‘अहं सत्थारं दट्ठुकामो, तं मे दस्सेथा’’ति. ‘‘त्वं समत्थकाले सत्थारा सद्धिं वेरी हुत्वा अचरि, न मयं तत्थ नेस्सामा’’ति वुत्ते, ‘‘मा मं नासेथ, मया सत्थरि आघातो कतो, सत्थु पन मयि केसग्गमत्तोपि आघातो नत्थि’’. सो हि भगवा –

‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;

धनपाले राहुले च, सब्बत्थ सममानसो’’ति. (अप. थेर १.१.५८५; मि. प. ६.६.५) –

‘‘दस्सेथ मे भगवन्त’’न्ति पुनप्पुनं याचि. अथ नं ते मञ्चकेनादाय निक्खमिंसु. तस्स आगमनं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘भन्ते, देवदत्तो किर तुम्हाकं दस्सनत्थाय आगच्छती’’ति. ‘‘न, भिक्खवे, सो तेनत्तभावेन मं पस्सितुं लभिस्सती’’ति. देवदत्तो किर पञ्चन्नं वत्थूनं आयाचितकालतो पट्ठाय पुन बुद्धं दट्ठुं न लभति, अयं धम्मता. ‘‘असुकट्ठानञ्च असुकट्ठानञ्च आगतो, भन्ते’’ति. ‘‘यं इच्छति, तं करोतु, न सो मं पस्सितुं लभिस्सती’’ति. ‘‘भन्ते, इतो योजनमत्तं आगतो, अड्ढयोजनं, गावुतं, जेतवनपोक्खरणीसमीपं आगतो, भन्ते’’ति. ‘‘सचेपि अन्तोजेतवनं पविसति, नेव मं पस्सितुं लभिस्सती’’ति. देवदत्तं गहेत्वा आगता जेतवनपोक्खरणीतीरे मञ्चं ओतारेत्वा पोक्खरणिं न्हायितुं ओतरिंसु. देवदत्तोपि खो मञ्चतो वुट्ठाय उभो पादे भूमियं ठपेत्वा निसीदि. पादा पथविं पविसिंसु. सो अनुक्कमेन याव गोप्फका, याव जण्णुका, याव कटितो, याव थनतो, याव गीवतो पविसित्वा हनुकट्ठिकस्स भूमियं पविट्ठकाले –

‘‘इमेहि अट्ठीहि तमग्गपुग्गलं,

देवातिदेवं नरदम्मसारथिं;

समन्तचक्खुं सतपुञ्ञलक्खणं,

पाणेहि बुद्धं सरणं उपेमी’’ति. (मि. प. ४.१.३) –

इमं गाथमाह. इदं किर ठानं दिस्वा तथागतो देवदत्तं पब्बाजेसि. सचे हि न सो पब्बजिस्स, गिही हुत्वा कम्मञ्च भारियं अकरिस्स, आयतिं भवनिस्सरणपच्चयं कातुं न सक्खिस्स, पब्बजित्वा च पन किञ्चापि कम्मं भारियं करिस्सति, आयतिं भवनिस्सरणपच्चयं कातुं सक्खिस्सतीति तं सत्था पब्बाजेसि. सो हि इतो सतसहस्सकप्पमत्थके अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सति, सो पथविं पविसित्वा अवीचिम्हि निब्बत्ति. निच्चले बुद्धे अपरज्झभावेन पन निच्चलोव हुत्वा पच्चतूति योजनसतिके अन्तो अवीचिम्हि योजनसतुब्बेधमेवस्स सरीरं निब्बत्ति. सीसं याव कण्णसक्खलितो उपरि अयकपल्लं पाविसि, पादा याव गोप्फका हेट्ठा अयपथवियं पविट्ठा, महातालक्खन्धपरिमाणं अयसूलं पच्छिमभित्तितो निक्खमित्वा पिट्ठिमज्झं भिन्दित्वा उरेन निक्खमित्वा पुरिमभित्तिं पाविसि, अपरं दक्खिणभित्तितो निक्खमित्वा दक्खिणपस्सं भिन्दित्वा वामपस्सेन निक्खमित्वा उत्तरभित्तिं पाविसि, अपरं उपरि कपल्लतो निक्खमित्वा मत्थकं भिन्दित्वा अधोभागेन निक्खमित्वा अयपथविं पाविसि. एवं सो तत्थ निच्चलोव पच्चि.

भिक्खू ‘‘एत्तकं ठानं देवदत्तो आगच्छन्तो सत्थारं दट्ठुं अलभित्वाव पथविं पविट्ठो’’ति कथं समुट्ठापेसुं. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मयि अपरज्झित्वा पथविं पाविसि, पुब्बेपि पविट्ठोयेवा’’ति वत्वा हत्थिराजकाले मग्गमूळ्हं पुरिसं समस्सासेत्वा अत्तनो पिट्ठिं आरोपेत्वा खेमन्तं पापितस्स पुन तिक्खत्तुं आगन्त्वा अग्गट्ठाने मज्झिमट्ठाने मूलेहि एवं दन्ते छिन्दित्वा ततियवारे महापुरिसस्स चक्खुपथं अतिक्कमन्तस्स तस्स पथविं पविट्ठभावं दीपेतुं –

‘‘अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;

सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति. (जा. १.१.७२; १.९.१०७) –

इदं जातकं कथेत्वा पुनपि तथेव कथाय समुट्ठिताय खन्तिवादिभूते अत्तनि अपरज्झित्वा कलाबुराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं खन्तिवादिजातकञ्च (जा. १.४.४९ आदयो), चूळधम्मपालभूते अत्तनि अपरज्झित्वा महापतापराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं चूळधम्मपालजातकञ्च (जा. १.५.४४ आदयो) कथेसि.

पथविं पविट्ठे पन देवदत्ते महाजनो हट्ठतुट्ठो धजपटाककदलियो उस्सापेत्वा पुण्णघटे ठपेत्वा ‘‘लाभा वत नो’’ति महन्तं छणं अनुभोति. तमत्थं भगवतो आरोचेसुं. भगवा ‘‘न, भिक्खवे, इदानेव देवदत्ते मते महाजनो तुस्सति, पुब्बेपि तुस्सियेवा’’ति वत्वा सब्बजनस्स अप्पिये चण्डे फरुसे बाराणसियं पिङ्गलरञ्ञे नाम मते महाजनस्स तुट्ठभावं दीपेतुं –

‘‘सब्बो जनो हिंसितो पिङ्गलेन,

तस्मिं मते पच्चया वेदयन्ति;

पियो नु ते आसि अकण्हनेत्तो,

कस्मा तुवं रोदसि द्वारपाल.

‘‘न मे पियो आसि अकण्हनेत्तो,

भायामि पच्चागमनाय तस्स;

इतो गतो हिंसेय्य मच्चुराजं,

सो हिंसितो आनेय्य पुन इधा’’ति. (जा. १.२.१७९-१८०) –

इदं पिङ्गलजातकं कथेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘इदानि, भन्ते, देवदत्तो कुहिं निब्बत्तो’’ति? ‘‘अवीचिमहानिरये, भिक्खवे’’ति. ‘‘भन्ते, इध तप्पन्तो विचरित्वा पुन गन्त्वा तप्पनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, पब्बजिता वा होन्तु गहट्ठा वा, पमादविहारिनो उभयत्थ तप्पन्तियेवा’’ति वत्वा इमं गाथमाह –

१७.

‘‘इध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति;

पापं मे कतन्ति तप्पति, भिय्यो तप्पति दुग्गतिं गतो’’ति.

तत्थ इध तप्पतीति इध कम्मतप्पनेन दोमनस्समत्तेन तप्पति. पेच्चाति परलोके पन विपाकतप्पनेन अतिदारुणेन अपायदुक्खेन तप्पति. पापकारीति नानप्पकारस्स पापस्स कत्ता. उभयत्थाति इमिना वुत्तप्पकारेन तप्पनेन उभयत्थ तप्पति नाम. पापं मेति सो हि कम्मतप्पनेन कप्पन्तो ‘‘पापं मे कत’’न्ति तप्पति. तं अप्पमत्तकं तप्पनं, विपाकतप्पनेन पन तप्पन्तो भिय्यो तप्पति दुग्गतिं गतो अतिफरुसेन तप्पनेन अतिविय तप्पतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

देवदत्तवत्थु द्वादसमं.

१३. सुमनादेवीवत्थु

इध नन्दतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुमनादेविं आरब्भ कथेसि.

सावत्थियञ्हि देवसिकं अनाथपिण्डिकस्स गेहे द्वे भिक्खूसहस्सानि भुञ्जन्ति, तथा विसाखाय महाउपासिकाय. सावत्थियं यो यो दानं दातुकामो होति, सो सो तेसं उभिन्नं ओकासं लभित्वाव करोति. किं कारणा? ‘‘तुम्हाकं दानग्गं अनाथपिण्डिको वा विसाखा वा आगता’’ति पुच्छित्वा, ‘‘नागता’’ति वुत्ते सतसहस्सं विस्सज्जेत्वा कतदानम्पि ‘‘किं दानं नामेत’’न्ति गरहन्ति. उभोपि हि ते भिक्खुसङ्घस्स रुचिञ्च अनुच्छविककिच्चानि च अतिविय जानन्ति, तेसु विचारेन्तेसु भिक्खू चित्तरूपं भुञ्जन्ति. तस्मा सब्बे दानं दातुकामा ते गहेत्वाव गच्छन्ति. इति ते अत्तनो अत्तनो घरे भिक्खू परिविसितुं न लभन्ति. ततो विसाखा, ‘‘को नु खो मम ठाने ठत्वा भिक्खुसङ्घं परिविसिस्सती’’ति उपधारेन्ती पुत्तस्स धीतरं दिस्वा तं अत्तनो ठाने ठपेसि. सा तस्सा निवेसने भिक्खुसङ्घं परिविसति. अनाथपिण्डिकोपि महासुभद्दं नाम जेट्ठधीतरं ठपेसि. सा भिक्खूनं वेय्यावच्चं करोन्ती धम्मं सुणन्ती सोतापन्ना हुत्वा पतिकुलं अगमासि. ततो चूळसुभद्दं ठपेसि. सापि तथेव करोन्ती सोतापन्ना हुत्वा पतिकुलं गता. अथ सुमनदेविं नाम कनिट्ठधीतरं ठपेसि. सा पन धम्मं सुत्वा सकदागामिफलं पत्वा कुमारिकाव हुत्वा तथारूपेन अफासुकेन आतुरा आहारुपच्छेदं कत्वा पितरं दट्ठुकामा हुत्वा पक्कोसापेसि. सो एकस्मिं दानग्गे तस्सा सासनं सुत्वाव आगन्त्वा, ‘‘किं, अम्म सुमने’’ति आह. सापि नं आह – ‘‘किं, तात कनिट्ठभातिका’’ति? ‘‘विलपसि अम्मा’’ति? ‘‘न विलपामि, कनिट्ठभातिका’’ति. ‘‘भायसि, अम्मा’’ति? ‘‘न भायामि, कनिट्ठभातिका’’ति. एत्तकं वत्वायेव पन सा कालमकासि. सो सोतापन्नोपि समानो सेट्ठिधीतरि उप्पन्नसोकं अधिवासेतुं असक्कोन्तो धीतु सरीरकिच्चं कारेत्वा रोदन्तो सत्थु सन्तिकं गन्त्वा, ‘‘किं, गहपति, दुक्खी दुम्मनो अस्सुमुखो रोदमानो आगतोसी’’ति वुत्ते, ‘‘धीता मे, भन्ते, सुमनदेवी कालकता’’ति आह. ‘‘अथ कस्मा सोचसि, ननु सब्बेसं एकंसिकं मरण’’न्ति? ‘‘जानामेतं, भन्ते, एवरूपा नाम मे हिरिओत्तप्पसम्पन्ना धीता, सा मरणकाले सतिं पच्चुपट्ठापेतुं असक्कोन्ती विलपमाना मता, तेन मे अनप्पकं दोमनस्सं उप्पज्जती’’ति. ‘‘किं पन ताय कथितं महासेट्ठी’’ति? ‘‘अहं तं, भन्ते, ‘अम्म, सुमने’ति आमन्तेसिं. अथ मं आह – ‘किं, तात, कनिट्ठभातिका’ति? ‘विलपसि, अम्मा’ति? ‘न विलपामि, कनिट्ठभातिका’ति. ‘भायसि, अम्मा’ति? ‘न भायामि कनिट्ठभातिका’ति. एत्तकं वत्वा कालमकासी’’ति. अथ नं भगवा आह – ‘‘न ते महासेट्ठि धीता विलपती’’ति. ‘‘अथ कस्मा भन्ते एवमाहा’’ति? ‘‘कनिट्ठत्तायेव. धीता हि ते, गहपति, मग्गफलेहि तया महल्लिका. त्वञ्हि सोतापन्नो, धीता पन ते सकदागामिनी. सा मग्गफलेहि तया महल्लिकत्ता तं एवमाहा’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवं, गहपती’’ति. ‘‘इदानि कुहिं निब्बत्ता, भन्ते’’ति? ‘‘तुसितभवने, गहपती’’ति. ‘‘भन्ते, मम धीता इध ञातकानं अन्तरे नन्दमाना विचरित्वा इतो गन्त्वापि नन्दनट्ठानेयेव निब्बत्ता’’ति. अथ नं सत्था ‘‘आम, गहपति, अप्पमत्ता नाम गहट्ठा वा पब्बजिता वा इध लोके च परलोके च नन्दन्तियेवा’’ति वत्वा इमं गाथमाह –

१८.

‘‘इध नन्दति पेच्च नन्दति, कतपुञ्ञो उभयत्थ नन्दति;

पुञ्ञं मे कतन्ति नन्दति, भिय्यो नन्दति सुग्गतिं गतो’’ति.

तत्थ इधाति इध लोके कम्मनन्दनेन नन्दति. पेच्चाति परलोके विपाकनन्दनेन नन्दति. कतपुञ्ञोति नानप्पकारस्स पुञ्ञस्स कत्ता. उभयत्थाति इध ‘‘कतं मे कुसलं, अकतं मे पाप’’न्ति नन्दति, परत्थ विपाकं अनुभवन्तो नन्दति. पुञ्ञं मेति इध नन्दन्तो पन ‘‘पुञ्ञं मे कत’’न्ति सोमनस्समत्तेनेव कम्मनन्दनं उपादाय नन्दति. भिय्योति विपाकनन्दनेन पन सुगतिं गतो सत्तपञ्ञासवस्सकोटियो सट्ठिवस्ससतसहस्सानि दिब्बसम्पत्तिं अनुभवन्तो तुसितपुरे अतिविय नन्दतीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

सुमनादेवीवत्थु तेरसमं.

१४. द्वेसहायकभिक्खुवत्थु

बहुम्पि चेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके आरब्भ कथेसि.

सावत्थिवासिनो हि द्वे कुलपुत्ता सहायका विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा कामे पहाय सासने उरं दत्वा पब्बजित्वा पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा सत्थारं उपसङ्कमित्वा सासने धुरं पुच्छित्वा विपस्सनाधुरञ्च गन्थधुरञ्च वित्थारतो सुत्वा एको ताव ‘‘अहं, भन्ते, महल्लककाले पब्बजितो न सक्खिस्सामि गन्थधुरं पूरेतुं, विपस्सनाधुरं पन पूरेस्सामी’’ति याव अरहत्ता विपस्सनाधुरं कथापेत्वा घटेन्तो वायमन्तो सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पन ‘‘अहं गन्थधुरं पूरेस्सामी’’ति अनुक्कमेन तेपिटकं बुद्धवचनं उग्गण्हित्वा गतगतट्ठाने धम्मं कथेति, सरभञ्ञं भणति, पञ्चन्नं भिक्खुसतानं धम्मं वाचेन्तो विचरति. अट्ठारसन्नं महागणानं आचरियो अहोसि. भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा इतरस्स थेरस्स वसनट्ठानं गन्त्वा तस्स ओवादे ठत्वा अरहत्तं पत्वा थेरं वन्दित्वा, ‘‘सत्थारं दट्ठुकामम्हा’’ति वदन्ति. थेरो ‘‘गच्छथ, आवुसो, मम वचनेन सत्थारं वन्दित्वा असीति महाथेरे वन्दथ, सहायकत्थेरम्पि मे ‘अम्हाकं आचरियो तुम्हे वन्दती’ति वदथा’’ति पेसेति. ते भिक्खू विहारं गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा गन्थिकत्थेरस्स सन्तिकं गन्त्वा, ‘‘भन्ते, अम्हाकं आचरियो तुम्हे वन्दती’’ति वदन्ति. इतरेन च ‘‘को नाम सो’’ति वुत्ते, ‘‘तुम्हाकं सहायकभिक्खु, भन्ते’’ति वदन्ति. एवं थेरे पुनप्पुनं सासनं पहिणन्ते सो भिक्खु थोकं कालं सहित्वा अपरभागे सहितुं असक्कोन्तो ‘‘अम्हाकं आचरियो तुम्हे वन्दती’’ति वुत्ते, ‘‘को एसो’’ति वत्वा ‘‘तुम्हाकं सहायकभिक्खू’’ति वुत्ते, ‘‘किं पन तुम्हेहि तस्स सन्तिके उग्गहितं, किं दीघनिकायादीसु अञ्ञतरो निकायो, किं तीसु पिटकेसु एकं पिटक’’न्ति वत्वा ‘‘चतुप्पदिकम्पि गाथं न जानाति, पंसुकूलं गहेत्वा पब्बजितकालेयेव अरञ्ञं पविट्ठो, बहू वत अन्तेवासिके लभि, तस्स आगतकाले मया पञ्हं पुच्छितुं वट्टती’’ति चिन्तेसि.

अथ अपरभागे थेरो सत्थारं दट्ठुं आगतो. सहायकस्स थेरस्स सन्तिके पत्तचीवरं ठपेत्वा गन्त्वा सत्थारञ्चेव असीति महाथेरे च वन्दित्वा सहायकस्स वसनट्ठानं पच्चागमि. अथस्स सो वत्तं कारेत्वा समप्पमाणं आसनं गहेत्वा, ‘‘पञ्हं पुच्छिस्सामी’’ति निसीदि. तस्मिं खणे सत्था ‘‘एस एवरूपं मम पुत्तं विहेठेत्वा निरये निब्बत्तेय्या’’ति तस्मिं अनुकम्पाय विहारचारिकं चरन्तो विय तेसं निसिन्नट्ठानं गन्त्वा पञ्ञत्तवरबुद्धासने निसीदि. तत्थ तत्थ निसीदन्ता हि भिक्खू बुद्धासनं पञ्ञापेत्वाव निसीदन्ति. तेन सत्था पकतिपञ्ञत्तेयेव आसने निसीदि. निसज्ज खो पन गन्थिकभिक्खुं पठमज्झाने पञ्हं पुच्छित्वा तस्मिं अकथिते दुतियज्झानं आदिं कत्वा अट्ठसुपि समापत्तीसु रूपारूपेसु च पञ्हं पुच्छि. गन्थिकत्थेरो एकम्पि कथेतुं नासक्खि. इतरो तं सब्बं कथेसि. अथ नं सोतापत्तिमग्गे पञ्हं पुच्छि. गन्थिकत्थेरो कथेतुं नासक्खि. ततो खीणासवत्थेरं पुच्छि. थेरो कथेसि. सत्था ‘‘साधु साधु, भिक्खू’’ति अभिनन्दित्वा सेसमग्गेसुपि पटिपाटिया पञ्हं पुच्छि. गन्थिको एकम्पि कथेतुं नासक्खि, खीणासवो पुच्छितं पुच्छितं कथेसि. सत्था चतूसुपि ठानेसु तस्स साधुकारं अदासि. तं सुत्वा भुम्मदेवे आदिं कत्वा याव ब्रह्मलोका सब्बा देवता चेव नागसुपण्णा च साधुकारं अदंसु. तं साधुकारं सुत्वा तस्स अन्तेवासिका चेव सद्धिविहारिनो च सत्थारं उज्झायिंसु – ‘‘किं नामेतं सत्थारा कतं, किञ्चि अजानन्तस्स महल्लकत्थेरस्स चतूसु ठानेसु साधुकारं अदासि, अम्हाकं पनाचरियस्स सब्बपरियत्तिधरस्स पञ्चन्नं भिक्खुसतानं पामोक्खस्स पसंसामत्तम्पि न करी’’ति. अथ ने सत्था ‘‘किं नामेतं, भिक्खवे, कथेथा’’ति पुच्छित्वा तस्मिं अत्थे आरोचिते, ‘‘भिक्खवे, तुम्हाकं आचरियो मम सासने भतिया गावो रक्खणसदिसो, मय्हं पन पुत्तो यथारुचिया पञ्च गोरसे परिभुञ्जनकसामिसदिसो’’ति वत्वा इमा गाथा अभासि –

१९.

‘‘बहुम्पि चे संहित भासमानो,

न तक्करो होति नरो पमत्तो;

गोपोव गावो गणयं परेसं,

न भागवा सामञ्ञस्स होति.

२०.

‘‘अप्पम्पि चे संहित भासमानो,

धम्मस्स होति अनुधम्मचारी;

रागञ्च दोसञ्च पहाय मोहं,

सम्मप्पजानो सुविमुत्तचित्तो.

‘‘अनुपादियानो इध वा हुरं वा,

स भागवा सामञ्ञस्स होती’’ति.

तत्थ संहितन्ति तेपिटकस्स बुद्धवचनस्सेतं नामं. तं आचरिये उपसङ्कमित्वा उग्गण्हित्वा बहुम्पि परेसं भासमानो वाचेन्तो तं धम्मं सुत्वा यं कारकेन पुग्गलेन कत्तब्बं, तक्करो न होति. कुक्कुटस्स पक्खपहरणमत्तम्पि अनिच्चादिवसेन योनिसोमनसिकारं नप्पवत्तेति. एसो यथा नाम दिवसं भतिया गावो रक्खन्तो गोपो पातोव निरवसेसं सम्पटिच्छित्वा सायं गहेत्वा सामिकानं निय्यादेत्वा दिवसभतिमत्तं गण्हाति, यथारुचिया पन पञ्च गोरसे परिभुञ्जितुं न लभति, एवमेव केवलं अन्तेवासिकानं सन्तिका वत्तपटिवत्तकरणमत्तस्स भागी होति, सामञ्ञस्स पन भागी न होति. यथा पन गोपालकेन निय्यादितानं गुन्नं गोरसं सामिकाव परिभुञ्जन्ति, तथा तेन कथितं धम्मं सुत्वा कारकपुग्गला यथानुसिट्ठं पटिपज्जित्वा केचि पठमज्झानादीनि पापुणन्ति, केचि विपस्सनं वड्ढेत्वा मग्गफलानि पापुणन्ति, गोणसामिका गोरसस्सेव सामञ्ञस्स भागिनो होन्ति.

इति सत्था सीलसम्पन्नस्स बहुस्सुतस्स पमादविहारिनो अनिच्चादिवसेन योनिसोमनसिकारे पमत्तस्स भिक्खुनो वसेन पठमं गाथं कथेसि, न दुस्सीलस्स. दुतियगाथा पन अप्पस्सुतस्सपि योनिसोमनसिकारे कम्मं करोन्तस्स कारकपुग्गलस्स वसेन कथिता.

तत्थ अप्पम्पी चेति थोकं एकवग्गद्विवग्गमत्तम्पि. धम्मस्स होति अनुधम्मचारीति अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरन्तो अनुधम्मचारी होति. सो ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो इमाय सम्मापटिपत्तिया रागञ्च दोसञ्च पहाय मोहं सम्मा हेतुना नयेन परिजानितब्बे धम्मे परिजानन्तो तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं वसेन सुविमुत्तचित्तो, अनुपादियानो इध वा हुरं वाति इधलोकपरलोकपरियापन्ना वा अज्झत्तिकबाहिरा वा खन्धायतनधातुयो चतूहि उपादानेहि अनुपादियन्तो महाखीणासवो मग्गसङ्खातस्स सामञ्ञस्स वसेन आगतस्स फलसामञ्ञस्स चेव पञ्चअसेक्खधम्मक्खन्धस्स च भागवा होतीति रतनकूटेन विय अगारस्स अरहत्तेन देसनाय कूटं गण्हीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

द्वेसहायकभिक्खुवत्थु चुद्दसमं.

यमकवग्गवण्णना निट्ठिता.

पठमो वग्गो.

२. अप्पमादवग्गो

१. सामावतीवत्थु

अप्पमादो अमतपदन्ति इमं धम्मदेसनं सत्था कोसम्बिं उपनिस्साय घोसितारामे विहरन्तो सामावतिप्पमुखानं पञ्चन्नं इत्थिसतानं, मागण्डियप्पमुखानञ्च एतिस्सा पञ्चन्नं ञातिसतानं मरणब्यसनं आरब्भ कथेसि.

तत्रायं अनुपुब्बिकथा – अतीते अल्लकप्परट्ठे अल्लकप्पराजा नाम, वेठदीपकरट्ठे वेठदीपकराजा नामाति इमे द्वे दहरकालतो पट्ठाय सहायका हुत्वा एकाचरियकुले सिप्पं उग्गण्हित्वा अत्तनो अत्तनो पितूनं अच्चयेन छत्तं उस्सापेत्वा आयामेन दसदसयोजनिके रट्ठे राजानो अहेसुं. ते कालेन कालं समागन्त्वा एकतो तिट्ठन्ता निसीदन्ता निपज्जन्ता महाजनं जायमानञ्च जीयमानञ्च मीयमानञ्च दिस्वा ‘‘परलोकं गच्छन्तं अनुगच्छन्तो नाम नत्थि, अन्तमसो अत्तनो सरीरम्पि नानुगच्छति, सब्बं पहाय गन्तब्बं, किं नो घरावासेन, पब्बजिस्सामा’’ति मन्तेत्वा रज्जानि पुत्तदारानं निय्यादेत्वा इसिपब्बज्जं पब्बजित्वा हिमवन्तप्पदेसे वसन्ता मन्तयिंसु – ‘‘मयं रज्जं पहाय पब्बजिता, न जीवितुं असक्कोन्ता. ते मयं एकट्ठाने वसन्ता अपब्बजितसदिसायेव होम, तस्मा विसुं वसिस्साम. त्वं एतस्मिं पब्बते वस, अहं इमस्मिं पब्बते वसिस्सामि. अन्वड्ढमासं पन उपोसथदिवसे एकतो भविस्सामा’’ति. अथ खो नेसं एतदहोसि – ‘‘एवम्पि नो गणसङ्गणिकाव भविस्सति, त्वं पन तव पब्बते अग्गिं जालेय्यासि, अहं मम पब्बते अग्गिं जालेस्सामि, ताय सञ्ञाय अत्थिभावं जानिस्सामा’’ति. ते तथा करिंसु.

अथ अपरभागे वेठदीपकतापसो कालं कत्वा महेसक्खो देवराजा हुत्वा निब्बत्तो. ततो अड्ढमासे सम्पत्ते अग्गिं अदिस्वाव इतरो ‘‘सहायको मे कालकतो’’ति अञ्ञासि. इतरोपि निब्बत्तक्खणेयेव अत्तनो देवसिरिं ओलोकेत्वा कम्मं उपधारेन्तो निक्खमनतो पट्ठाय अत्तनो तपचरियं दिस्वा ‘‘गन्त्वा मम सहायकं पस्सिस्सामी’’ति तं अत्तभावं विजहित्वा मग्गिकपुरिसो विय तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो आह – ‘‘कुतो आगतोसी’’ति? ‘‘मग्गिकपुरिसो अहं, भन्ते, दूरतोव आगतोम्हि. किं पन, भन्ते, अय्यो इमस्मिं ठाने एककोव वसति, अञ्ञोपि कोचि अत्थी’’ति? ‘‘अत्थि मे एको सहायको’’ति. ‘‘कुहिं सो’’ति? ‘‘एतस्मिं पब्बते वसति, उपोसथदिवसे पन अग्गिं न जालेति, मतो नून भविस्सती’’ति. ‘‘एवं, भन्ते’’ति? ‘‘एवमावुसो’’ति. ‘‘अहं सो, भन्ते’’ति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘देवलोके महेसक्खो देवराजा हुत्वा निब्बत्तोस्मि, भन्ते, ‘अय्यं पस्सिस्सामी’ति पुन आगतोम्हि. अपि नु खो अय्यानं इमस्मिं ठाने वसन्तानं कोचि उपद्दवो अत्थी’’ति? ‘‘आम, आवुसो, हत्थी निस्साय किलमामी’’ति. ‘‘किं वो, भन्ते, हत्थी करोन्ती’’ति? ‘‘सम्मज्जनट्ठाने लण्डं पातेन्ति, पादेहि भूमियं पहरित्वा पंसुं उद्धरन्ति, स्वाहं लण्डं छड्डेन्तो पंसुं समं करोन्तो किलमामी’’ति. ‘‘किं पन तेसं अनागमनं इच्छथा’’ति? ‘‘आमावुसो’’ति. ‘‘तेन हि तेसं अनागमनं करिस्सामी’’ति तापसस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्तञ्च अदासि. ददन्तो च पन वीणाय तिस्सो तन्तियो दस्सेत्वा तयो मन्ते उग्गण्हापेत्वा ‘‘इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता हत्थी पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते निवत्तित्वा पच्छतो ओलोकेन्ता ओलोकेन्ता पलायन्ति, इमं तन्तिं पहरित्वा इमस्मिं मन्ते वुत्ते हत्थियूथपति पिट्ठिं उपनामेन्तो आगच्छती’’ति आचिक्खित्वा, ‘‘यं वो रुच्चति, तं करेय्याथा’’ति वत्वा तापसं वन्दित्वा पक्कामि. तापसो पलायनमन्तं वत्वा पलायनतन्तिं पहरित्वा हत्थी पलापेत्वा वसि.

तस्मिं समये कोसम्बियं पूरन्तप्पो नाम राजा होति. सो एकदिवसं गब्भिनिया देविया सद्धिं बालसूरियतपं तप्पमानो अब्भोकासतले निसीदि. देवी रञ्ञो पारुपनं सतसहस्सग्घनिकं रत्तकम्बलं पारुपित्वा निसिन्ना रञ्ञा सद्धिं समुल्लपमाना रञ्ञो अङ्गुलितो सतसहस्सग्घनिकं राजमुद्दिकं नीहरित्वा अत्तनो अङ्गुलियं पिलन्धि. तस्मिं समये हत्थिलिङ्गसकुणो आकासेन गच्छन्तो दूरतो रत्तकम्बलपारुपनं देविं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय पक्खे विस्सज्जेत्वा ओतरि. राजा तस्स ओतरणसद्देन भीतो उट्ठाय अन्तोनिवेसनं पाविसि. देवी गरुगब्भताय चेव भीरुकजातिकताय च वेगेन गन्तुं नासक्खि. अथ नं सो सकुणो अज्झप्पत्तो नखपञ्जरे निसीदापेत्वा आकासं पक्खन्दि. ते किर सकुणा पञ्चन्नं हत्थीनं बलं धारेन्ति. तस्मा आकासेन नेत्वा यथारुचितट्ठाने निसीदित्वा मंसं खादन्ति. सापि तेन नीयमाना मरणभयभीता चिन्तेसि – ‘‘सचाहं विरविस्सामि, मनुस्ससद्दो नाम तिरच्छानगतानं उब्बेजनीयो, तं सुत्वा मं छड्डेस्सति. एवं सन्ते सह गब्भेन जीवितक्खयं पापुणिस्सामि, यस्मिं पन ठाने निसीदित्वा मं खादितुं आरभिस्सति, तत्र नं सद्दं कत्वा पलापेस्सामी’’ति. सा अत्तनो पण्डितताय अधिवासेसि.

तदा च हिमवन्तपदेसे थोकं वड्ढित्वा मण्डपाकारेन ठितो एको महानिग्रोधो होति. सो सकुणो मिगरूपादीनि तत्थ नेत्वा खादति, तस्मा तम्पि तत्थेव नेत्वा विटपब्भन्तरे ठपेत्वा आगतमग्गं ओलोकेसि. आगतमग्गोलोकनं किर तेसं धम्मता. तस्मिं खणे देवी, ‘‘इदानि इमं पलापेतुं वट्टती’’ति चिन्तेत्वा उभो हत्थे उक्खिपित्वा पाणिसद्दञ्चेव मुखसद्दञ्च कत्वा तं पलापेसि. अथस्सा सूरियत्थङ्गमनकाले गब्भे कम्मजवाता चलिंसु. सब्बदिसासु गज्जन्तो महामेघो उट्ठहि. सुखेधिताय राजमहेसिया ‘‘मा भायि, अय्ये’’ति वचनमत्तम्पि अलभमानाय दुक्खपरेताय सब्बरत्तिं निद्दा नाम नाहोसि. विभाताय पन रत्तिया वलाहकविगमो च अरुणुग्गमनञ्च तस्सा गब्भवुट्ठानञ्च एकक्खणेयेव अहोसि. सा मेघउतुञ्च पब्बतउतुञ्च अरुणउतुञ्च गहेत्वा जातत्ता पुत्तस्स उतेनोति नामं अकासि.

अल्लकप्पतापसस्सपि खो ततो अविदूरे वसनट्ठानं होति. सो पकतियाव वस्सदिवसे सीतभयेन फलाफलत्थाय वनं न पविसति, तं रुक्खमूलं गन्त्वा सकुणेहि खादितमंसानं अट्ठिं आहरित्वा कोट्टेत्वा रसं कत्वा पिवति. तस्मा तं दिवसं ‘‘अट्ठिं आहरिस्सामी’’ति तत्थ गन्त्वा रुक्खमूले अट्ठिं परियेसेन्तो उपरि दारकसद्दं सुत्वा उल्लोकेन्तो देविं दिस्वा ‘‘कासि त्व’’न्ति वत्वा ‘‘मानुसित्थिम्ही’’ति. ‘‘कथं आगतासी’’ति? ‘‘हत्थिलिङ्गसकुणेनानीताम्ही’’ति वुत्ते ‘‘ओतराही’’ति आह. ‘‘जातिसम्भेदतो भायामि, अय्या’’ति. ‘‘कासि त्व’’न्ति? ‘‘खत्तियाम्ही’’ति. ‘‘अहम्पि खत्तियोयेवा’’ति. ‘‘तेन हि खत्तियमायं कथेही’’ति. सो खत्तियमायं कथेसि. ‘‘तेन हि आरुय्ह पुत्तं मे ओतारेही’’ति. सो एकेन पस्सेन अभिरुहनमग्गं कत्वा अभिरुहित्वा दारकं गण्हि. ‘‘मा मं हत्थेन छुपी’’ति च वुत्ते तं अछुपित्वाव दारकं ओतारेसि. देवीपि ओतरि. अथ नं अस्समपदं नेत्वा सीलभेदं अकत्वाव अनुकम्पाय पटिजग्गि, निम्मक्खिकमधुं आहरित्वा सयंजातसालिं आहरित्वा यागुं पचित्वा अदासि. एवं तस्मिं पटिजग्गन्ते सा अपरभागे चिन्तेसि – ‘‘अहं नेव आगतमग्गं जानामि, न गमनमग्गं जानामि, इमिनापि मे सद्धिं विस्सासमत्तम्पि नत्थि. सचे पनायं अम्हे पहाय कत्थचि गमिस्सति, उभोपि इधेव मरणं पापुणिस्साम, यंकिञ्चि कत्वा इमस्स सीलं भिन्दित्वा यथा मं न मुञ्चति, तथा तं कातुं वट्टती’’ति. अथ नं दुन्निवत्थदुप्पारुतदस्सनेन पलोभेत्वा सीलविनासं पापेसि. ततो पट्ठाय द्वेपि समग्गवासं वसिंसु.

अथेकदिवसं तापसो नक्खत्तयोगं उल्लोकेन्तो पूरन्तप्पस्स नक्खत्तमिलायनं दिस्वा ‘‘भद्दे कोसम्बियं पूरन्तप्पराजा मतो’’ति आह. ‘‘कस्मा, अय्य, एवं वदेसि? किं ते तेन सद्धिं आघातो अत्थी’’ति? ‘‘नत्थि, भद्दे, नक्खत्तमिलायनमस्स दिस्वा एवं वदामी’’ति, सा परोदि. अथ नं ‘‘कस्मा रोदसी’’ति पुच्छित्वा ताय तस्स अत्तनो सामिकभावे अक्खाते आह – ‘‘मा, भद्दे, रोदि, जातस्स नाम नियतो मच्चू’’ति. ‘‘जानामि, अय्या’’ति वुत्ते ‘‘अथ कस्मा रोदसी’’ति? ‘‘पुत्तो मे कुलसन्तकस्स रज्जस्स अनुच्छविको, ‘सचे तत्र अभविस्स, सेतच्छत्तं उस्सापयिस्स. इदानि महाजानिको वत जातो’ति सोकेन रोदामि, अय्या’’ति. ‘‘होतु, भद्दे, मा चिन्तयि, सचस्स रज्जं पत्थेसि, अहमस्स रज्जलभनाकारं करिस्सामी’’ति. अथस्स हत्थिकन्तवीणञ्चेव हत्थिकन्तमन्ते च अदासि. तदा अनेकानि हत्थिसहस्सानि आगन्त्वा वटरुक्खमूले निसीदन्ति. अथ नं आह – ‘‘हत्थीसु अनागतेसुयेव रुक्खं अभिरुहित्वा तेसु आगतेसु इमं मन्तं वत्वा इमं तन्तिं पहर, सब्बे निवत्तित्वा ओलोकेतुम्पि असक्कोन्ता पलायिस्सन्ति, अथ ओतरित्वा आगच्छेय्यासी’’ति. सो तथा कत्वा आगन्त्वा तं पवत्तिं आरोचेसि. अथ नं दुतियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि, सब्बे निवत्तित्वा ओलोकेन्ता पलायिस्सन्ती’’ति. तदापि तथा कत्वा आगन्त्वा आरोचेसि. अथ नं ततियदिवसे आह – ‘‘अज्ज इमं मन्तं वत्वा इमं तन्तिं पहरेय्यासि, यूथपति पिट्ठिं उपनामेन्तो आगमिस्सती’’ति. तदापि तथा कत्वा आरोचेसि.

अथस्स मातरं आमन्तेत्वा, ‘‘भद्दे, पुत्तस्स ते सासनं वदेहि, एत्तोव गन्त्वा राजा भविस्सती’’ति आह. सा पुत्तं आमन्तेत्वा, ‘‘तात, त्वं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, मं सगब्भं हत्थिलिङ्गसकुणो आनेसी’’ति वत्वा सेनापतिआदीनं नामानि आचिक्खित्वा ‘‘असद्दहन्तानं इमं पितु पारुपनकम्बलञ्चेव पिलन्धनमुद्दिकञ्च दस्सेय्यासी’’ति वत्वा उय्योजेसि. कुमारो तापसं ‘‘इदानि किं करोमी’’ति आह. ‘‘रुक्खस्स हेट्ठिमसाखाय निसीदित्वा इमं मन्तं वत्वा इमं तन्तिं पहर, जेट्ठकहत्थी ते पिट्ठिं उपनापेत्वा उपसङ्कमिस्सति, तस्स पिट्ठियं निसिन्नोव रट्ठं गन्त्वा रज्जं गण्हाही’’ति. सो मातापितरो वन्दित्वा तथा कत्वा आगतस्स हत्थिनो पिट्ठियं निसीदित्वा कण्णे मन्तयि – ‘‘अहं कोसम्बियं पूरन्तप्परञ्ञो पुत्तो, पेत्तिकं मे रज्जं गण्हित्वा देहि सामी’’ति. सो तं सुत्वा ‘‘अनेकानि हत्थिसहस्सानि सन्निपतन्तू’’ति हत्थिरवं रवि, अनेकानि हत्थिसहस्सानि सन्निपतिंसु. पुन ‘‘जिण्णा हत्थी पटिक्कमन्तू’’ति हत्थिरवं रवि, जिण्णा हत्थी पटिक्कमिंसु. पुन ‘‘अतितरुणा हत्थी निवत्तन्तू’’ति हत्थिरवं रवि, तेपि निवत्तिंसु. सो अनेकेहि यूथहत्थिसहस्सेहेव परिवुतो पच्चन्तगामं पत्वा ‘‘अहं रञ्ञो पुत्तो, सम्पत्तिं पत्थयमाना मया सद्धिं आगच्छन्तू’’ति आह. ‘‘ततो पट्ठाय मनुस्सानं सङ्गहं करोन्तो गन्त्वा नगरं परिवारेत्वा ‘युद्धं वा मे देतु, रज्जं वा’’’ति सासनं पेसेसि. नागरा आहंसु – ‘‘मयं द्वेपि न दस्साम. अम्हाकञ्हि देवी गरुगब्भा हत्थिलिङ्गसकुणेन नीता, तस्सा अत्थिभावं वा नत्थिभावं वा मयं न जानाम. याव तस्सा पवत्तिं न सुणाम. ताव नेव युद्धं दस्साम, न रज्ज’’न्ति. तदा किर तं पवेणिरज्जं अहोसि. ततो कुमारो ‘‘अहं तस्सा पुत्तो’’ति वत्वा सेनापतिआदीनं नामानि कथेत्वा तथापि असद्दहन्तानं कम्बलञ्च मुद्दिकञ्च दस्सेसि. ते कम्बलञ्च मुद्दिकञ्च सञ्जानित्वा निक्कङ्खा हुत्वा द्वारं विवरित्वा तं रज्जे अभिसिञ्चिंसु. अयं ताव उतेनस्स उप्पत्ति.

अल्लकप्परट्ठे पन दुब्भिक्खे जीवितुं असक्कोन्तो एको कोतुहलिको नाम मनुस्सो कापिं नाम तरुणपुत्तञ्च काळिं नाम भरियञ्च आदाय ‘‘कोसम्बिं गन्त्वा जीविस्सामी’’ति पाथेय्यं गहेत्वा निक्खमि. ‘‘अहिवातरोगेन महाजने मरन्ते दिस्वा निक्खमी’’तिपि वदन्तियेव. ते गच्छन्ता पाथेय्ये परिक्खीणे खुदाभिभूता दारकं वहितुं नासक्खिंसु. अथ सामिको पजापतिं आह – ‘‘भद्दे, मयं जीवन्ता पुन पुत्तं लभिस्साम, छड्डेत्वा नं गच्छामा’’ति. मातु हदयं नाम मुदुकं होति. तस्मा सा आह – ‘‘नाहं जीवन्तमेव पुत्तं छड्डेतुं सक्खिस्सामी’’ति. ‘‘अथ किं करोमा’’ति? ‘‘वारेन नं वहामा’’ति. माता अत्तनो वारे पुप्फदामं विय नं उक्खिपित्वा उरे निपज्जापेत्वा अङ्केन वहित्वा पितुनो देति. तस्स तं गहेत्वा गमनकाले छातकतोपि बलवतरा वेदना उप्पज्जि. सो पुनप्पुनं आह – ‘‘भद्दे, मयं जीवन्ता पुत्तं लभिस्साम, छड्डेम न’’न्ति. सापि पुनप्पुनं पटिक्खिपित्वा पटिवचनं नादासि. दारको वारेन परिवत्तियमानो किलन्तो पितु हत्थे निद्दायि. सो तस्स निद्दायनभावं ञत्वा मातरं पुरतो कत्वा एकस्स गच्छस्स हेट्ठा पण्णसन्थरे तं निपज्जापेत्वा पायासि. माता निवत्तित्वा ओलोकेन्ती पुत्तं अदिस्वा, ‘‘सामि, कुहिं मे पुत्तो’’ति पुच्छि. ‘‘एकस्स मे गच्छस्स हेट्ठा निपज्जापितो’’ति. ‘‘सामि, मा मं नासयि, पुत्तं विना जीवितुं न सक्खिस्सामि, आनेहि मे पुत्त’’न्ति उरं पहरित्वा परिदेवि. अथ नं निवत्तित्वा आनेसि. पुत्तोपि अन्तरामग्गे मतो होति. इति सो एत्तके ठाने पुत्तं छड्डेत्वा तस्स निस्सन्देन भवन्तरे सत्त वारे छड्डितो. ‘‘पापकम्मं नामेतं अप्पक’’न्ति न अवमञ्ञितब्बं.

ते गच्छन्ता एकं गोपालकुलं पापुणिंसु. तं दिवसञ्च गोपालकस्स धेनुमङ्गलं होति. गोपालकस्स गेहे निबद्धं एको पच्चेकबुद्धो भुञ्जति. सो तं भोजेत्वा मङ्गलमकासि. बहु पायासो पटियत्तो होति. गोपालको ते आगते दिस्वा, ‘‘कुतो आगतत्था’’ति पुच्छित्वा सब्बं पवत्तिं सुत्वा मुदुजातिको कुलपुत्तो तेसु अनुकम्पं कत्वा बहुकेन सप्पिना पायासं दापेसि. भरिया ‘‘सामि, तयि जीवन्ते अहम्पि जीवामि नाम, दीघरत्तं ऊनोदरोसि, यावदत्थं भुञ्जाही’’ति सप्पिञ्च दधिञ्च तदभिमुखञ्ञेव कत्वा अत्तना मन्दसप्पिना थोकमेव भुञ्जि. इतरो बहुं भुञ्जित्वा सत्तट्ठदिवसे छातताय आहारतण्हं छिन्दितुं नासक्खि. गोपालको तेसं पायासं दापेत्वा सयं भुञ्जितुं आरभि. कोतुहलिको तं ओलोकेन्तो निसीदित्वा हेट्ठापीठे निपन्नाय सुनखिया गोपालकेन वड्ढेत्वा दिय्यमानं पायासपिण्डं दिस्वा ‘‘पुञ्ञा वतायं सुनखी, निबद्धं एवरूपं भोजनं लभती’’ति चिन्तेसि. सो रत्तिभागे तं पायासं जीरापेतुं असक्कोन्तो कालं कत्वा तस्सा सुनखिया कुच्छिम्हि निब्बत्ति.

अथस्स भरिया सरीरकिच्चं कत्वा तस्मिंयेव गेहे भतिं कत्वा तण्डुलनाळिं लभित्वा पचित्वा पच्चेकबुद्धस्स पत्ते पतिट्ठापेत्वा, ‘‘दासस्स वो पापुणातू’’ति वत्वा चिन्तेसि – ‘‘मया इधेव वसितुं वट्टति, निबद्धं, अय्यो, इधागच्छति, देय्यधम्मो होतु वा, मा वा, देवसिकं वन्दन्ती वेय्यावच्चं करोन्ती चित्तं पसादेन्ती बहुं पुञ्ञं पसविस्सामी’’ति. सा तत्थेव भतिं करोन्ती वसि. सापि सुनखी छट्ठे वा सत्तमे वा मासे एकमेव कुक्कुरं विजायि. गोपालको तस्स एकधेनुया खीरं दापेसि. सो न चिरस्सेव वड्ढि. अथस्स पच्चेकबुद्धो भुञ्जन्तो निबद्धं एकं भत्तपिण्डं देति. सो भत्तपिण्डं निस्साय पच्चेकबुद्धे सिनेहमकासि. गोपालकोपि निबद्धं द्वे वारे पच्चेकबुद्धस्सुपट्ठानं याति. गच्छन्तोपि अन्तरामग्गे वाळमिगट्ठाने दण्डेन गच्छे च भूमिञ्च पहरित्वा ‘‘सुसू’’ति तिक्खत्तुं सद्दं कत्वा वाळमिगे पलापेति. सुनखोपि तेन सद्धिं गच्छति.

सो एकदिवसं पच्चेकबुद्धं आह – ‘‘भन्ते, यदा मे ओकासो न भविस्सति, तदा इमं सुनखं पेसेस्सामि, तेन सञ्ञाणेन आगच्छेय्याथा’’ति. ततो पट्ठाय अनोकासदिवसे, ‘‘गच्छ, तात, अय्यं आनेही’’ति सुनखं पेसेसि. सो एकवचनेनेव पक्खन्दित्वा सामिकस्स गच्छपोथनभूमिपोथनट्ठाने तिक्खत्तुं भुस्सित्वा तेन सद्देन वाळमिगानं पलातभावं ञत्वा पातोव सरीरपटिजग्गनं कत्वा पण्णसालं पविसित्वा निसिन्नस्स पच्चेकबुद्धस्स वसनट्ठानं गन्त्वा पण्णसालद्वारे तिक्खत्तुं भुस्सित्वा अत्तनो आगतभावं जानापेत्वा एकमन्ते निपज्जति, पच्चेकबुद्धे वेलं सल्लक्खेत्वा निक्खन्ते भुस्सन्तो पुरतो गच्छति. अन्तरन्तरा पच्चेकबुद्धो तं वीमंसन्तो अञ्ञं मग्गं पटिपज्जति. अथस्स पुरतो तिरियं ठत्वा भुस्सित्वा इतरमग्गमेव नं आरोपेति. अथेकदिवसं अञ्ञं मग्गं पटिपज्जित्वा तेन पुरतो तिरियं ठत्वा वारियमानोपि अनिवत्तित्वा सुनखं पादेन पहरित्वा पायासि. सुनखो तस्स अनिवत्तनभावं ञत्वा निवासनकण्णे डंसित्वा आकड्ढन्तो इतरमग्गमेव नं आरोपेसि. एवं सो तस्मिं बलवसिनेहं उप्पादेसि.

ततो अपरभागे पच्चेकबुद्धस्स चीवरं जीरि. अथस्स गोपालको चीवरवत्थानि अदासि. तमेनं पच्चेकबुद्धो आह – ‘‘आवुसो, चीवरं नाम एककेन कातुं दुक्करं, फासुकट्ठानं गन्त्वा कारेस्सामी’’ति. ‘‘इधेव, भन्ते, करोथा’’ति. ‘‘न सक्का, आवुसो’’ति. ‘‘तेन हि, भन्ते, मा चिरं बहि वसित्था’’ति. सुनखो तेसं कथं सुणन्तोव अट्ठासि, पच्चेकबुद्धोपि ‘‘तिट्ठ, उपासका’’ति गोपालकं निवत्तापेत्वा वेहासं अब्भुग्गन्त्वा गन्धमादनाभिमुखो पायासि. सुनखस्स तं आकासेन गच्छन्तं दिस्वा भुक्करित्वा ठितस्स तस्मिं चक्खुपथं विजहन्ते हदयं फलित्वा मतो. तिरच्छाना किर नामेते उजुजातिका होन्ति अकुटिला. मनुस्सा पन अञ्ञं हदयेन चिन्तेन्ति, अञ्ञं मुखेन कथेन्ति. तेनेवाह – ‘‘गहनञ्हेतं, भन्ते, यदिदं मनुस्सा, उत्तानकञ्हेतं, भन्ते, यदिदं पसवो’’ति (म. नि. २.३).

इति सो ताय उजुचित्तताय अकुटिलताय कालं कत्वा तावतिंसभवने निब्बत्तो अच्छरासहस्सपरिवुतो महासम्पत्तिं अनुभोसि. तस्स कण्णमूले मन्तयन्तस्स सद्दो सोळसयोजनट्ठानं फरति, पकतिकथासद्दो पन सकलं दसयोजनसहस्सं देवनगरं छादेति. तेनेवस्स ‘‘घोसकदेवपुत्तो’’ति नामं अहोसि. ‘‘किस्स पनेस निस्सन्दो’’ति. पच्चेकबुद्धे पेमेन भुक्करणस्स निस्सन्दो. सो तत्थ न चिरं ठत्वा चवि. देवलोकतो हि देवपुत्ता आयुक्खयेन पुञ्ञक्खयेन आहारक्खयेन कोपेनाति चतूहि कारणेहि चवन्ति.

तत्थ येन बहुं पुञ्ञकम्मं कतं होति, सो देवलोके उप्पज्जित्वा यावतायुकं ठत्वा उपरूपरि निब्बत्तति. एवं आयुक्खयेन चवति नाम. येन परित्तं पुञ्ञं कतं होति, तस्स राजकोट्ठागारे पक्खित्तं तिचतुनाळिमत्तं धञ्ञं विय अन्तराव तं पुञ्ञंखीयति, अन्तराव कालं करोति. एवं पुञ्ञक्खयेन चवति नाम. अपरोपि कामगुणे परिभुञ्जमानो सतिसम्मोसेन आहारं अपरिभुञ्जित्वा किलन्तकायो कालं करोति. एवं आहारक्खयेन चवति नाम. अपरोपि परस्स सम्पत्तिं असहन्तो कुज्झित्वा कालं करोति. एवं कोपेन चवति नाम.

अयं पन कामगुणे परिभुञ्जन्तो मुट्ठस्सति हुत्वा आहारक्खयेन चवि, चवित्वा च पन कोसम्बियं नगरसोभिनिया कुच्छिम्हि पटिसन्धिं गण्हि. सापि जातदिवसे ‘‘किं एत’’न्ति दासिं पुच्छित्वा, ‘‘पुत्तो, अय्ये’’ति वुत्ते – ‘‘हन्द, जे, इमं दारकं कत्तरसुप्पे आरोपेत्वा सङ्कारकूटे छड्डेही’’ति छड्डापेसि. नगरसोभिनियो हि धीतरं पटिजग्गन्ति, न पुत्तं. धीतरा हि तासं पवेणी घटीयति. दारकं काकापि सुनखापि परिवारेत्वा निसीदिंसु. पच्चेकबुद्धे सिनेहप्पभवस्स भुक्करणस्स निस्सन्देन एकोपि उपगन्तुं न विसहि. तस्मिं खणे एको मनुस्सो बहि निक्खन्तो तं काकसुनखसन्निपातं दिस्वा, ‘‘किं नु खो एत’’न्ति गन्त्वा दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि. तदा कोसम्बकसेट्ठि राजकुलं गच्छन्तो राजनिवेसनतो आगच्छन्तं पुरोहितं दिस्वा, ‘‘किं, आचरिय, अज्ज ते तिथिकरणनक्खत्तयोगो ओलोकितो’’ति पुच्छि. ‘‘आम, महासेट्ठि, अम्हाकं किं अञ्ञं किच्चन्ति? जनपदस्स किं भविस्सती’’ति? ‘‘अञ्ञं नत्थि, इमस्मिं पन नगरे अज्ज जातदारको जेट्ठकसेट्ठि भविस्सती’’ति. तदा सेट्ठिनो भरिया गरुगब्भा होति. तस्मा सो सीघं गेहं पुरिसं पेसेसि – ‘‘गच्छ भणे, जानाहि नं विजाता वा, नो वा’’ति. ‘‘न विजायती’’ति सुत्वा राजानं दिस्वाव वेगेन गेहं गन्त्वा काळिं नाम दासिं पक्कोसित्वा सहस्सं दत्वा, ‘‘गच्छ जे, इमस्मिं नगरे उपधारेत्वा सहस्सं दत्वा अज्ज जातदारकं गण्हित्वा एही’’ति. सा उपधारेन्ती तं गेहं गन्त्वा दारकं दिस्वा, ‘‘अयं दारको कदा जातो’’ति गहपतानिं पुच्छित्वा ‘‘अज्ज जातो’’ति वुत्ते, ‘‘इमं मय्हं देही’’ति एककहापणं आदिं कत्वा मूलं वड्ढेन्ती सहस्सं दत्वा तं आनेत्वा सेट्ठिनो दस्सेसि. सेट्ठि ‘‘सचे मे धीता विजायिस्सति, ताय नं सद्धिं निवेसेत्वा सेट्ठिट्ठानस्स सामिकं करिस्सामि. सचे मे पुत्तो विजायिस्सति, मारेस्सामि न’’न्ति चिन्तेत्वा तं गेहे कारेसि.

अथस्स भरिया कतिपाहच्चयेन पुत्तं विजायि. सेट्ठि ‘‘इमस्मिं असति मम पुत्तोव सेट्ठिट्ठानं लभिस्सति, इदानेव तं मारेतुं वट्टती’’ति चिन्तेत्वा काळिं आमन्तेत्वा, ‘‘गच्छ, जे, वजतो गुन्नं निक्खमनवेलाय वजद्वारमज्झे इमं तिरियं निपज्जापेहि, गावियो नं मद्दित्वा मारेस्सन्ति, मद्दितामद्दितभावं पनस्स ञत्वा एही’’ति आह. सा गन्त्वा गोपालकेन वजद्वारे विवटमत्तेयेव तं तथा निपज्जापेसि. गोगणजेट्ठको उसभो अञ्ञस्मिं काले सब्बपच्छा निक्खमन्तोपि तं दिवसं सब्बपठमं निक्खमित्वा दारकं चतुन्नं पादानं अन्तरे कत्वा अट्ठासि. अनेकसतगावियो उसभस्स द्वे पस्सानि घंसन्तियो निक्खमिंसु. गोपालकोपि ‘‘अयं उसभो पुब्बे सब्बपच्छा निक्खमति, अज्ज पन सब्बपठमं निक्खमित्वा वजद्वारमज्झे निच्चलोव ठितो, किं नु खो एत’’न्ति चिन्तेत्वा गन्त्वा तस्स हेट्ठा निपन्नं दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि.

काळी गन्त्वा सेट्ठिना पुच्छिता तमत्थं आरोचेत्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता सहस्सं दत्वा पुन आनेत्वा अदासि. अथ नं आह – ‘‘अम्म, काळि इमस्मिं नगरे पञ्च सकटसतानि पच्चूसकाले उट्ठाय वाणिज्जाय गच्छन्ति, त्वं इमं नेत्वा चक्कमग्गे निपज्जापेहि, गोणा वा नं मद्दिस्सन्ति, चक्का वा छिन्दिस्सन्ति, पवत्तिं चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा चक्कमग्गे निपज्जापेसि. तदा साकटिकजेट्ठको पुरतो अहोसि. अथस्स गोणा तं ठानं पत्वा धुरं छड्डेसुं, पुनप्पुनं आरोपेत्वा पाजियमानापि पुरतो न गच्छिंसु. एवं तस्स तेहि सद्धिं वायमन्तस्सेव अरुणं उट्ठहि. सो ‘‘किं नामेतं गोणा करिंसू’’ति मग्गं ओलोकेन्तो दारकं दिस्वा, ‘‘भारियं वत मे कम्म’’न्ति चिन्तेत्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठमानसो तं गेहं नेसि.

काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं सो आह – ‘‘इदानि नं आमकसुसानं नेत्वा गच्छन्तरे निपज्जापेहि, तत्थ सुनखादीहि वा खादितो, अमनुस्सेहि वा पहटो मरिस्सति, मातामतभावञ्चस्स जानित्वाव आगच्छेय्यासी’’ति. सा तं नेत्वा तत्थ निपज्जापेत्वा एकमन्ते अट्ठासि. तं सुनखो वा काको वा अमनुस्सो वा उपसङ्कमितुं नासक्खि. ‘‘ननु चस्स नेव माता न पिता न भातिकादीसु कोचि रक्खिता नाम अत्थि, को तं रक्खती’’ति? सुनखकाले पच्चेकबुद्धे सिनेहेन पवत्तितभुक्करणमत्तमेव तं रक्खति. अथेको अजपालको अनेकसहस्सा अजा गोचरं नेन्तो सुसानपस्सेन गच्छति. एका अजा पण्णानि खादमाना गच्छन्तरं पविट्ठा दारकं दिस्वा जण्णुकेहि ठत्वा दारकस्स थनं अदासि, अजपालकेन ‘‘हे हे’’ति सद्दे कतेपि न निक्खमि. सो ‘‘यट्ठिया नं पहरित्वा नीहरिस्सामी’’ति गच्छन्तरं पविट्ठो जण्णुकेहि ठत्वा दारकं खीरं पायन्तिं अजिं दिस्वा दारके पुत्तसिनेहं पटिलभित्वा, ‘‘पुत्तो मे लद्धो’’ति आदाय पक्कामि.

काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, तं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं आह – ‘‘अम्म काळि, इमं आदाय चोरपपातपब्बतं अभिरुहित्वा पपाते खिप, पब्बतकुच्छियं पटिहञ्ञमानो खण्डाखण्डिको हुत्वा भूमियं पतिस्सति, मतामतभावञ्चस्स ञत्वाव आगच्छेय्यासी’’ति. सा तं तत्थ नेत्वा पब्बतमत्थके ठत्वा खिपि. तं खो पन पब्बतकुच्छिं निस्साय महावेळुगुम्बो पब्बतानुसारेनेव वड्ढि, तस्स मत्थकं घनजातो जिञ्जुकगुम्बो अवत्थरि. दारको पतन्तो कोजवके विय तस्मिं पति. तं दिवसञ्च नळकारजेट्ठकस्स वेळुबलि पत्तो होति. सो पुत्तेन सद्धिं गन्त्वा तं वेळुगुम्बं छिन्दितुं आरभि. तस्मिं चलन्ते दारको सद्दमकासि. सो ‘‘दारकसद्दो विया’’ति एकेन पस्सेन अभिरुहित्वा तं दिस्वा, ‘‘पुत्तो मे लद्धो’’ति तुट्ठचित्तो आदाय गतो.

काळी सेट्ठिस्स सन्तिकं गन्त्वा तेन पुच्छिता तं पवत्तिं आचिक्खित्वा, ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. सेट्ठिनो इदञ्चिदञ्च करोन्तस्सेव दारको वड्ढितो ‘‘घोसको’’त्वेवस्स नामं अहोसि. सो सेट्ठिनो अक्खिम्हि कण्टको विय खायि, उजुकं तं ओलोकेतुम्पि न विसति. अथस्स मारणूपायं चिन्तेन्तो अत्तनो सहायकस्स कुम्भकारस्स सन्तिकं गन्त्वा, ‘‘कदा त्वं आवापं आलिम्पेस्ससी’’ति पुच्छित्वा – ‘‘स्वे’’ति वुत्ते, ‘‘तेन हि इदं सहस्सं गहेत्वा मम एकं कम्मं करोही’’ति आह. ‘‘किं, सामी’’ति? ‘‘एको मे अवजातपुत्तो अत्थि, तं तव सन्तिकं पेसेस्सामि, अथ नं गहेत्वा गब्भं पवेसेत्वा तिखिणाय वासिया खण्डाखण्डिकं छिन्दित्वा चाटियं पक्खिपित्वा आवापे पचेय्यासि, इदं ते सहस्सं सच्चकारसदिसं. उत्तरिं पन ते कत्तब्बयुत्तकं पच्छा करिस्सामी’’ति. कुम्भकारो ‘‘साधू’’ति सम्पटिच्छि. सेट्ठि पुनदिवसे घोसकं पक्कोसित्वा, ‘‘हिय्यो मया कुम्भकारो एकं कम्मं आणत्तो, एहि, त्वं तस्स सन्तिकं गन्त्वा एवं वदेहि – ‘हिय्यो किर मे पितरा आणत्तं कम्मं निप्फादेही’’’ति पहिणि. सो ‘‘साधू’’ति अगमासि. तं तत्थ गच्छन्तं इतरो सेट्ठिनो पुत्तो दारकेहि सद्धिं गुळं कीळन्तो दिस्वा तं पक्कोसित्वा, ‘‘कुहिं गच्छसि भातिका’’ति पुच्छित्वा ‘‘पितु सासनं गहेत्वा कुम्भकारस्स सन्तिक’’न्ति वुत्ते ‘‘अहं तत्थ गमिस्सामि. इमे मं दारका बहुं लक्खं जिनिंसु, तं मे पटिजिनित्वा देही’’ति आह. ‘‘अहं पितु भायामी’’ति. ‘‘मा भायि, भातिक, अहं तं सासनं हरिस्सामि. बहूहि जितो, यावाहं आगच्छामि, ताव मे लक्खं पटिजिना’’ति.

घोसको किर गुळकीळाय छेको, तेन नं एवं निबन्धि. सोपि तं ‘‘तेन हि गन्त्वा कुम्भकारं वदेहि – ‘पितरा किर मे हिय्यो एकं कम्मं आणत्तं, तं निप्फादेही’’’ति वत्वा उय्योजेसि. सो तस्स सन्तिकं गन्त्वा तथा अवच. अथ नं कुम्भकारो सेट्ठिना वुत्तनियामेनेव मारेत्वा आवापे खिपि. घोसकोपि दिवसभागं कीळित्वा सायन्हसमये गेहं गन्त्वा ‘‘किं, तात, न गतोसी’’ति वुत्ते अत्तनो अगतकारणञ्च कनिट्ठस्स गतकारणञ्च आरोचेसि. तं सुत्वा सेट्ठि ‘‘अहं धी’’ति महाविरवं विरवित्वा सकलसरीरे पक्कुथितलोहितो विय हुत्वा, ‘‘अम्भो, कुम्भकार, मा मं नासयि, मा मं नासयी’’ति बाहा पग्गय्ह कन्दन्तो तस्स सन्तिकं अगमासि. कुम्भकारो तं तथा आगच्छन्तं दिस्वा, ‘‘सामि, मा सद्दं करि, कम्मं ते निप्फन्न’’न्ति आह. सो पब्बतेन विय महन्तेन सोकेन अवत्थटो हुत्वा अनप्पकं दोमनस्सं पटिसंवेदेसि. यथा तं अप्पदुट्ठस्स पदुस्समानो. तेनाह भगवा –

‘‘यो दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति;

दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति.

‘‘वेदनं फरुसं जानिं, सरीरस्स च भेदनं;

गरुकं वापि आबाधं, चित्तक्खेपञ्च पापुणे.

‘‘राजतो वा उपसग्गं, अब्भक्खानञ्च दारुणं;

परिक्खयञ्च ञातीनं, भोगानञ्च पभङ्गुरं.

‘‘अथ वास्स अगारानि, अग्गि डहति पावको;

कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति. (ध. प. १३७-१४०);

एवं सन्तेपि पुन नं सेट्ठि उजुकं ओलोकेतुं न सक्कोति. ‘‘किन्ति नं मारेय्य’’न्ति चिन्तेन्तो, ‘‘मम गामसते आयुत्तकस्स सन्तिकं पेसेत्वा मारेस्सामी’’ति उपायं दिस्वा, ‘‘अयं मे अवजातपुत्तो, इमं मारेत्वा वच्चकूपे खिपतु, एवं कते अहं मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति तस्स पण्णं लिखित्वा, ‘‘तात घोसक, अम्हाकं गामसते आयुत्तको अत्थि, इमं पण्णं हरित्वा तस्स देही’’ति वत्वा पण्णं तस्स दुस्सन्ते बन्धि. सो पन अक्खरसमयं न जानाति. दहरकालतो पट्ठाय हि नं मारापेन्तोव सेट्ठि मारेतुं नासक्खि, किं अक्खरसमयं सिक्खापेस्सति? इति सो अत्तनो मारापनपण्णमेव दुस्सन्ते बन्धित्वा निक्खमन्तो आह – ‘‘पाथेय्यं मे, तात, नत्थी’’ति. ‘‘पाथेय्येन ते कम्मं नत्थि, अन्तरामग्गे ‘असुकगामे नाम ममसहायको सेट्ठि अत्थि, तस्स घरे पातरासं कत्वा पुरतो गच्छाही’’’ति. सो ‘‘साधू’’ति पितरं वन्दित्वा निक्खन्तो तं गामं पत्वा सेट्ठिस्स घरं पुच्छित्वा गन्त्वा सेट्ठिजायं पस्सि. ‘‘त्वं कुतो आगतोसी’’ति च वुत्ते, ‘‘अन्तोनगरतो’’ति आह. ‘‘कस्स पुत्तोसी’’ति? ‘‘तुम्हाकं सहायकसेट्ठिनो, अम्मा’’ति. ‘‘त्वंसि घोसको नामा’’ति? ‘‘आम, अम्मा’’ति. तस्सा सह दस्सनेनेव तस्मिं पुत्तसिनेहो उप्पज्जि. सेट्ठिनो पनेका धीता अत्थि पन्नरससोळसवस्सुद्देसिका अभिरूपा पासादिका, तं रक्खितुं एकमेव पेसनकारिकं दासिं दत्वा सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे वसापेन्ति. सेट्ठिधीता तस्मिं खणे तं दासिं अन्तरापणं पेसेसि. अथ नं सेट्ठिजाया दिस्वा, ‘‘कुहिं गच्छसी’’ति पुच्छित्वा, ‘‘अय्यधीताय पेसनेना’’ति वुत्ते ‘‘इतो ताव एहि, तिट्ठतु पेसनं, पुत्तस्स मे पीठकं अत्थरित्वा पादे धोवित्वा तेलं मक्खित्वा सयनं अत्थरित्वा देहि, पच्छा पेसनं करिस्ससी’’ति आह. सा तथा अकासि.

अथ नं चिरेनागतं सेट्ठिधीता सन्तज्जेसि. अथ नं सा आह – ‘‘मा मे कुज्झि, सेट्ठिपुत्तो घोसको आगतो, तस्स इदञ्चिदञ्च कत्वा तत्थ गन्त्वा आगताम्ही’’ति. सेट्ठिधीताय ‘‘सेट्ठिपुत्तो घोसको’’ति नामं सुत्वाव पेमं छवियादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च ठितं. कोतुहलकालस्मिञ्हि सा तस्स पजापती हुत्वा नाळिकोदनं पच्चेकबुद्धस्स अदासि, तस्सानुभावेनागन्त्वा इमस्मिं सेट्ठिकुले निब्बत्ता. इति तं सो पुब्बसिनेहो अवत्थरित्वा गण्हि. तेनाह भगवा –

‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);

अथ नं पुच्छि – ‘‘कुहिं सो, अम्मा’’ति? ‘‘सयने निपन्नो निद्दायती’’ति. ‘‘अत्थि पनस्स हत्थे किञ्ची’’ति? ‘‘दुस्सन्ते पण्णं अत्थी’’ति. सा ‘‘किं पण्णं नु खो एत’’न्ति तस्मिं निद्दायन्ते मातापितूनं अञ्ञविहितताय अपस्सन्तानं ओतरित्वा समीपं गन्त्वा तं पण्णं मोचेत्वा आदाय अत्तनो गब्भं पविसित्वा द्वारं पिधाय वातपानं विवरित्वा अक्खरसमये कुसलताय पण्णं वाचेत्वा, ‘‘अहो वत बालो, अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा विचरति, सचे मया न दिट्ठं अस्स, नत्थिस्स जीवित’’न्ति तं पण्णं फालेत्वा सेट्ठिस्स वचनेन अपरं पण्णं लिखि – ‘‘अयं मम पुत्तो घोसको नाम, गामसततो पण्णाकारं आहरापेत्वा इमस्स जनपदसेट्ठिनो धीतरा सद्धिं मङ्गलं कत्वा अत्तनो वसनगामस्स मज्झे द्विभूमकं गेहं कारेत्वा पाकारपरिक्खेपेन चेव पुरिसगुत्तिया च सुसंविहितारक्खं करोतु, मय्हञ्च ‘इदञ्चिदञ्च मया कत’न्ति सासनं पेसेतु, एवं कते अहं मातुलस्स कत्तब्बयुत्तकं पच्छा जानिस्सामी’’ति, लिखित्वा च पन सङ्घरित्वा ओतरित्वा दुस्सन्तेयेवस्स बन्धि.

सो दिवसभागं निद्दायित्वा उट्ठाय भुञ्जित्वा पक्कामि. पुनदिवसे पातोव तं गामं गन्त्वा आयुत्तकं गामकिच्चं करोन्तंयेव पस्सि. सो तं दिस्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘पितरा मे तुम्हाकं पण्णं पेसित’’न्ति. ‘‘किं पण्णं, तात, आहरा’’ति पण्णं गहेत्वा वाचेत्वा तुट्ठमानसो ‘‘पस्सथ, भो, मम सामिनो मयि सिनेहं कत्वा जेट्ठपुत्तस्स मे मङ्गलं करोतू’’ति मम सन्तिकं पहिणि. ‘‘सीघं दारुआदीनि आहरथा’’ति गहपतिके वत्वा गाममज्झे वुत्तपकारं गेहं कारापेत्वा गामसततो पण्णाकारं आहरापेत्वा जनपदसेट्ठिनो सन्तिका धीतरं आनेत्वा मङ्गलं कत्वा सेट्ठिस्स सासनं पहिणि ‘‘इदञ्चिदञ्च मया कत’’न्ति.

तं सुत्वा सेट्ठिनो ‘‘यं कारेमि, तं न होति; यं न कारेमि, तदेव होती’’ति महन्तं दोमनस्सं उप्पज्जि. पुत्तसोकेन सद्धिं सो सोको एकतो हुत्वा कुच्छिडाहं उप्पादेत्वा अतिसारं जनेसि. सेट्ठिधीतापि ‘‘सचे कोचि सेट्ठिनो सन्तिका आगच्छति, मम अकथेत्वा सेट्ठिपुत्तस्स पठमतरं मा कथयित्था’’ति जने आणापेसि. सेट्ठिपि खो ‘‘दानि तं दुट्ठपुत्तं मम सापतेय्यस्स सामिकं न करिस्सामी’’ति चिन्तेत्वा एकं आयुत्तकं आह – ‘‘मातुल, पुत्तं मे दट्ठुकामोम्हि, एकं पादमूलिकं पेसेत्वा मम पुत्तं पक्कोसापेही’’ति. सो ‘‘साधू’’ति वत्वा पण्णं दत्वा एकं पुरिसं पेसेसि. सेट्ठिधीतापि तस्स आगन्त्वा द्वारे ठितभावं सुत्वा तं पक्कोसापेत्वा, ‘‘किं, ताता’’ति पुच्छि. सो आह – ‘‘सेट्ठि गिलानो, पुत्तं पस्सितुं पक्कोसापेसि, अय्ये’’ति. ‘‘किं, तात, बलवा, दुब्बलो’’ति? ‘‘बलवा ताव, आहारं भुञ्जतियेव, अय्ये’’ति. सा सेट्ठिपुत्तं अजानापेत्वाव तस्स निवेसनञ्च परिब्बयञ्च दापेत्वा ‘‘मया पेसितकाले गमिस्ससि, अच्छस्सु तावा’’ति आह. सेट्ठि पुन आयुत्तकं अवच, ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता तस्मिम्पि तथेव पटिपज्जि. अथ सेट्ठिनो रोगो बलवा जातो, एकं भाजनं पविसति, एकं निक्खमति. पुन सेट्ठि आयुत्तकं पुच्छि – ‘‘किं, मातुल, न ते मम पुत्तस्स सन्तिकं पहित’’न्ति? ‘‘पहितं, सामि, गतपुरिसो न ताव एती’’ति. ‘‘तेन हि पुन अपरं पेसेही’’ति. सो पेसेसि. सेट्ठिधीता ततियवारे आगतम्पि तं पवत्तिं पुच्छि. सो ‘‘बाळ्हगिलानो, अय्ये, सेट्ठि आहारं पच्छिन्दित्वा मच्चुपरायणो जातो, एकं भाजनं निक्खमति, एकं पविसती’’ति आह. सेट्ठिधीता ‘‘इदानि गन्तुं कालो’’ति सेट्ठिपुत्तस्स ‘‘पिता ते किर गिलानो’’ति आरोचेत्वा ‘‘किं वदेसि भद्दे’’ति वुत्ते ‘‘अफासुकमस्स, सामी’’ति आह. ‘‘इदानि किं कातब्ब’’न्ति. सामि? ‘‘गामसततो वुट्ठानकपण्णाकारं आदाय गन्त्वा पस्सिस्साम न’’न्ति. सो ‘‘साधू’’ति पण्णाकारं आहरापेत्वा सकटेहि आदाय पक्कामि.

अथ नं सा ‘‘पिता ते दुब्बलो, एत्तकं पण्णाकारं गहेत्वा गच्छन्तानं पपञ्चो भविस्सति, एतं निवत्तापेही’’ति वत्वा तं सब्बं अत्तनो कुलगेहं पेसेत्वा पुन तं आह – ‘‘सामि, त्वं अत्तनो पितु पादपस्से तिट्ठेय्यासि, अहं उस्सीसकपस्से ठस्सामी’’ति. गेहं पविसमानायेव च ‘‘गेहस्स पुरतो च पच्छतो च आरक्खं गण्हथा’’ति अत्तनो पुरिसे आणापेसि. पविट्ठकाले पन सेट्ठिपुत्तो पितु पादपस्से अट्ठासि, इतरा उस्सीसकपस्से.

तस्मिं खणे सेट्ठि उत्तानको निपन्नो होति. आयुत्तको पन तस्स पादे परिमज्जन्तो ‘‘पुत्तो ते, सामि, आगतो’’ति आह. ‘‘कुहिं सो’’ति? ‘‘एस पादमूले ठितो’’ति. अथ नं दिस्वा आयकम्मिकं पक्कोसापेत्वा, ‘‘मम गेहे कित्तकं धन’’न्ति पुच्छि. ‘‘सामि, धनस्सेव चत्तालीसकोटियो, उपभोगपरिभोगभण्डानं पन वनगामक्खेत्तद्विपदचतुप्पदयानवाहनानञ्च अयञ्च अयञ्च परिच्छेदो’’ति वुत्ते, ‘‘अहं एत्तकं धनं मम पुत्तस्स घोसकस्स न देमी’’ति वत्तुकामो ‘‘देमी’’ति आह. तं सुत्वा सेट्ठिधीता ‘‘अयं पुन कथेन्तो अञ्ञं किञ्चि कथेय्या’’ति चिन्तेत्वा सोकातुरा विय केसे विकिरित्वा रोदमाना ‘‘किं नामेतं, तात, वदेथ, इदम्पि नाम वो वचनं सुणोम, अलक्खिका वतम्हा’’ति वत्वा मत्थकेन नं उरमज्झे पहरन्ती पतित्वा यथा पुन वत्तुं न सक्कोति, तथास्स उरमज्झे मत्थकेन घंसेन्ती आरोदनं दस्सेसि. सेट्ठि तंखणञ्ञेव कालमकासि. ‘‘सेट्ठि मतो’’ति गन्त्वा उतेनस्स रञ्ञो आरोचयिंसु. राजा तस्स सरीरकिच्चं कारापेत्वा, ‘‘अत्थि पनस्स पुत्तो वा धीता वा’’ति पुच्छि. ‘‘अत्थि, देव, घोसको नाम तस्स पुत्तो, सब्बं सापतेय्यं तस्स निय्यादेत्वाव मतो, देवा’’ति.

राजा अपरभागे सेट्ठिपुत्तं पक्कोसापेसि. तस्मिञ्च दिवसे देवो वस्सि. राजङ्गणे तत्थ तत्थ उदकं सण्ठाति. सेट्ठिपुत्तो ‘‘राजानं पस्सिस्सामी’’ति पायासि. राजा वातपानं विवरित्वा तं आगच्छन्तं ओलोकेन्तो राजङ्गणे उदकं लङ्घित्वा आगच्छन्तं दिस्वा आगन्त्वा वन्दित्वा ठितं ‘‘त्वं घोसको नाम, ताता’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘पिता मे मतोति मा सोचि, तव पेत्तिकं सेट्ठिट्ठानं तुय्हमेव दस्सामी’’ति तं समस्सासेत्वा ‘‘गच्छ, ताता’’ति उय्योजेसि. राजा गच्छन्तञ्च नं ओलोकेन्तोव अट्ठासि. सो आगमनकाले लङ्घितं उदकं गमनकाले ओतरित्वा सणिकं अगमासि. अथ नं राजा ततोव पक्कोसापेत्वा, ‘‘किं नु खो, तात, त्वं मम सन्तिकं आगच्छन्तो उदकं लङ्घित्वा आगम्म गच्छन्तो ओतरित्वा सणिकं गच्छसी’’ति पुच्छि. ‘‘आम, देव, अहं तस्मिं खणे कुमारको, कीळनकालो नाम, सो इदानि पन मे देवेन ठानन्तरं पटिस्सुतं. तस्मा यथा पुरे अचरित्वा इदानि सन्निसिन्नेन हुत्वा चरितुं वट्टती’’ति. तं सुत्वा राजा ‘‘धितिमायं पुरिसो, इदानेवस्स ठानन्तरं दस्सामी’’ति पितरा भुत्तं भोगं दत्वा सब्बसतेन सेट्ठिट्ठानं अदासि.

सो रथे ठत्वा नगरं पदक्खिणं अकासि. ओलोकितोलोकितट्ठानं कम्पति. सेट्ठिधीता काळिदासिया सद्धिं मन्तयमाना निसिन्ना ‘‘अम्म काळि, पुत्तस्स ते एत्तिका सम्पत्ति मं निस्साय उप्पन्ना’’ति आह. ‘‘किं कारणा, अम्मा’’ति? ‘‘अयञ्हि अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा अम्हाकं घरं आगतो, अथस्स मया तं पण्णं फालेत्वा मया सद्धिं मङ्गलकरणत्थाय अञ्ञं पण्णं लिखित्वा एत्तकं कालं तत्थ आरक्खो कतो’’ति. ‘‘अम्म, त्वं एत्तकं पस्ससि, इमं पन सेट्ठि दहरकालतो पट्ठाय मारेतुकामो मारेतुं नासक्खि, केवलं इमं निस्साय बहुं धनं खीयी’’ति. ‘‘अम्म, अतिभारियं वत सेट्ठिना कत’’न्ति. नगरं पदक्खिणं कत्वा गेहं पविसन्तं पन नं दिस्वा, ‘‘अयं एत्तिका सम्पत्ति मं निस्साय उप्पन्ना’’ति हसितं अकासि. अथ नं सेट्ठिपुत्तो दिस्वा, ‘‘किं कारणा हसी’’ति पुच्छि. ‘‘एकं कारणं निस्साया’’ति. ‘‘कथेहि न’’न्ति? ‘‘सा न कथेसि’’. सो ‘‘सचे न कथेस्ससि, द्विधा तं छिन्दिस्सामी’’ति तज्जेत्वा असिं निक्कड्ढि. सा ‘‘अयं एत्तिका सम्पत्ति तया मं निस्साय लद्धाति चिन्तेत्वा हसित’’न्ति आह. ‘‘यदि मम पितरा अत्तनो सन्तकं मय्हं निय्यादितं, त्वं एत्थ किं होसी’’ति? सो किर एत्तकं कालं किञ्चि न जानाति, तेनस्सा वचनं न सद्दहि. अथस्स सा ‘‘तुम्हाकं पितरा मरणपण्णं दत्वा पेसिता, तुम्हे मया इदञ्चिदञ्च कत्वा रक्खिता’’ति सब्बं कथेसि. ‘‘त्वं अभूतं कथेसी’’ति असद्दहन्तो ‘‘मातरं काळिं पुच्छिस्सामी’’ति चिन्तेत्वा ‘‘एवं किर, अम्मा’’ति. ‘‘आम, तात, दहरकालतो पट्ठाय तं मारेतुकामो मारेतुं असक्कोन्तो तं निस्साय बहुं धनं खीयि, सत्तसु ठानेसु त्वं मरणतो मुत्तो, इदानि भोगगामतो आगम्म सब्बसतेन सद्धिं सेट्ठिट्ठानं पत्तो’’ति. सो तं सुत्वा ‘‘भारियं वत कम्मं, एवरूपा खो पन मरणा मुत्तस्स मम पमादजीवितं जीवितुं अयुत्तं, अप्पमत्तो भविस्सामी’’ति चिन्तेत्वा देवसिकं सहस्सं विस्सज्जेत्वा अद्धिककपणादीनं दानं पट्ठपेसि. मित्तो नामस्स कुटुम्बिको दानब्यावटो अहोसि. अयं घोसकसेट्ठिनो उप्पत्ति.

तस्मिं पन काले भद्दवतीनगरे भद्दवतियसेट्ठि नाम घोसकसेट्ठिनो अदिट्ठपुब्बसहायको अहोसि. भद्दवतीनगरतो आगतानं वाणिजानं सन्तिके घोसकसेट्ठि भद्दवतियसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. भद्दवतियसेट्ठिपि कोसम्बितो आगतानं वाणिजानं सन्तिके घोसकसेट्ठिनो सम्पत्तिञ्च वयप्पदेसञ्च सुत्वा तेन सद्धिं सहायकभावं इच्छन्तो पण्णाकारं पेसेसि. एवं ते अञ्ञमञ्ञं अदिट्ठपुब्बसहायका हुत्वा वसिंसु. अपरभागे भद्दवतियसेट्ठिनो गेहे अहिवातरोगो पतितो. तस्मिं पतिते पठमं मक्खिका मरन्ति, ततो अनुक्कमेनेव कीटा मूसिका कुक्कुटा सूकरा गावो दासी दासा सब्बपच्छा घरमानुसकापि मरन्ति. तेसु ये भित्तिं भिन्दित्वा पलायन्ति, ते जीवितं लभन्ति, तदा पन सेट्ठि च भरिया च धीता चस्स तथा पलायित्वा घोसकसेट्ठिं पस्सितुं पत्थेन्ता कोसम्बिमग्गं पटिपज्जिंसु. ते अन्तरामग्गेयेव खीणपाथेय्या वातातपेन चेव खुप्पिपासाहि च किलन्तसरीरा किच्छेन कोसम्बिं पत्वा उदकफासुकट्ठाने ठत्वा न्हत्वा नगरद्वारे एकं सालं पविसिंसु.

ततो सेट्ठि भरियं आह – ‘‘भद्दे, इमिना नीहारेन गच्छन्ता विजातमातुयापि अमनापा होन्ति, सहायको किर मे अद्धिककपणादीनं देवसिकं सहस्सं विस्सज्जेत्वा दानं दापेसि. तत्थ धीतरं पेसेत्वा आहारं आहरापेत्वा एकाहं द्वीहं इधेव सरीरं सन्तप्पेत्वा सहायकं पस्सिस्सामा’’ति. सा ‘‘साधु, सामी’’ति. ते सालायमेव वसिंसु. पुनदिवसे काले आरोचिते कपणद्धिकादीसु आहारत्थाय गच्छन्तेसु मातापितरो, ‘‘अम्म, गन्त्वा अम्हाकं आहारं आहरा’’ति धीतरं पेसयिंसु. महाभोगकुलस्स धीता विपत्तिया अच्छिन्नलज्जिताय अलज्जमाना पातिं गहेत्वा कपणजनेन सद्धिं आहारत्थाय गन्त्वा ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति पुट्ठा च पन ‘‘तयो’’ति आह. अथस्सा तयो पटिवीसे अदासि. ताय भत्ते आहटे तयोपि एकतो भुञ्जितुं निसीदिंसु.

अथ माताधीतरो सेट्ठिं आहंसु – ‘‘सामि, विपत्ति नाम महाकुलानम्पि उप्पज्जति, मा अम्हे ओलोकेत्वा भुञ्ज, मा चिन्तयी’’ति. इति नं नानप्पकारेहि याचित्वा भोजेसुं. सो भुञ्जित्वा आहारं जीरापेतुं असक्कोन्तो अरुणे उग्गच्छन्ते कालमकासि. माताधीतरो नानप्पकारेहि परिदेवित्वा रोदिंसु. कुमारिका पुनदिवसे रोदमाना आहारत्थाय गन्त्वा, ‘‘कति पटिवीसे गण्हिस्ससी’’ति वुत्ता, ‘‘द्वे’’ति वत्वा आहारं आहरित्वा मातरं याचित्वा भोजेसि. सापि ताय याचियमाना भुञ्जित्वा आहारं जीरापेतुं असक्कोन्ती तं दिवसमेव कालमकासि. कुमारिका एकिकाव रोदित्वा परिदेवित्वा ताय दुक्खुप्पत्तिया अतिविय सञ्जातछातकदुक्खा पुनदिवसे याचकेहि सद्धिं रोदन्ती आहारत्थाय गन्त्वा, ‘‘कति पटिवीसे गण्हिस्ससि, अम्मा’’ति वुत्ता ‘‘एक’’न्ति आह. मित्तकुटुम्बिको तं तयो दिवसे भत्तं गण्हन्तिं सञ्जानाति, तेन तं ‘‘अपेहि नस्स, वसलि, अज्ज तव कुच्छिप्पमाणं अञ्ञासी’’ति आह. हिरोत्तप्पसम्पन्ना कुलधीता पच्चोरस्मिं सत्तिपहारं विय वणे खारोदकसेचनकं विय च पत्वा ‘‘किं, सामी’’ति आह. ‘‘तया पुरे तयो कोट्ठासा गहिता, हिय्यो द्वे, अज्ज एकं गण्हासि. अज्ज ते अत्तनो कुच्छिप्पमाणं ञात’’न्ति. ‘‘मा मं, सामि, ‘अत्तनोव अत्थाय गण्ही’ति मञ्ञित्था’’ति. ‘‘अथ कस्मा एवं गण्ही’’ति? ‘‘पुरे तयो जना अहुम्ह, सामि, हिय्यो द्वे, अज्ज एकिकाव जाताम्ही’’ति. सो ‘‘केन कारणेना’’ति पुच्छित्वा आदितो पट्ठाय ताय कथितं सब्बं पवत्तिं सुत्वा अस्सूनि सन्धारेतुं असक्कोन्तो सञ्जातबलवदोमनस्सो हुत्वा, ‘‘अम्म, एवं सन्ते मा चिन्तयि, त्वं भद्दवतियसेट्ठिनो धीता अज्जकालतो पट्ठाय मम धीतायेव नामा’’ति वत्वा सीसे चुम्बित्वा घरं नेत्वा अत्तनो जेट्ठधीतुट्ठाने ठपेसि.

सा दानग्गे उच्चासद्दं महासद्दं सुत्वा, ‘‘तात, कस्मा एतं जनं निस्सद्दं कत्वा दानं न देथा’’ति आह. ‘‘न सक्का कातुं, अम्मा’’ति. ‘‘सक्का, ताता’’ति. ‘‘कथं सक्का, अम्मा’’ति? ‘‘तात दानग्गं परिक्खिपित्वा एकेकस्सेव पवेसनप्पमाणेन द्वे द्वारानि योजेत्वा, ‘एकेन द्वारेन पविसित्वा एकेन निक्खमथा’ति वदेथ, एवं निस्सद्दा हुत्वाव गण्हिस्सन्ती’’ति. सो तं सुत्वा, ‘‘भद्दकोव, अम्म, उपायो’’ति तथा कारेसि. सापि पुब्बे सामा नाम. वतिया पन कारितत्ता सामावती नाम जाता. ततो पट्ठाय दानग्गे कोलाहलं पच्छिन्दी. घोसकसेट्ठि पुब्बे तं सद्दं सुणन्तो ‘‘मय्हं दानग्गे सद्दो’’ति तुस्सति. द्वीहतीहं पन सद्दं असुणन्तो मित्तकुटुम्बिकं अत्तनो उपट्ठानं आगतं पुच्छि – ‘‘दिय्यति कपणद्धिकादीनं दान’’न्ति? ‘‘आम, सामी’’ति. ‘‘अथ किं द्वीहतीहं सद्दो न सुय्यती’’ति? ‘‘यथा निस्सद्दा हुत्वा गण्हन्ति, तथा मे उपायो कतो’’ति. ‘‘अथ पुब्बेव कस्मा नाकासी’’ति? ‘‘अजाननताय, सामी’’ति. ‘‘इदानि कथं ते ञातो’’ति? ‘‘धीतरा मे अक्खातो, सामी’’ति. मय्हं अविदिता ‘‘तव धीता नाम अत्थी’’ति. सो अहिवातरोगुप्पत्तितो पट्ठाय सब्बं भद्दवतियसेट्ठिनो पवत्तिं आचिक्खित्वा तस्सा अत्तनो जेट्ठधीतुट्ठाने ठपितभावं आरोचेसि. अथ नं सेट्ठि ‘‘एवं सन्ते मम कस्मा न कथेसि, मम सहायकस्स धीता मम धीता नामा’’ति तं पक्कोसापेत्वा पुच्छि – ‘‘अम्म, सेट्ठिनो धीतासी’’ति? ‘‘आम, ताता’’ति. ‘‘तेन हि मा चिन्तयि, त्वं मम धीतासी’’ति तं सीसे चुम्बित्वा परिवारत्थाय तस्सा पञ्च इत्थिसतानि दत्वा तं अत्तनो जेट्ठधीतुट्ठाने ठपेसि.

अथेकदिवसं तस्मिं नगरे नक्खत्तं सङ्घुट्ठं होति. तस्मिं पन नक्खत्ते बहि अनिक्खमनका कुलधीतरोपि अत्तनो परिवारेन सद्धिं पदसाव नदिं गन्त्वा न्हायन्ति. तस्मा तं दिवसं सामावतीपि पञ्चहि इत्थिसतेहि परिवारिता राजङ्गणेनेव न्हायितुं अगमासि. उतेनो सीहपञ्जरे ठितो तं दिस्वा ‘‘कस्सिमा नाटकित्थियो’’ति पुच्छि. ‘‘न कस्सचि नाटकित्थियो, देवा’’ति. ‘‘अथ कस्स धीतरो’’ति? ‘‘घोसकसेट्ठिनो धीता देव, सामावती नामेसा’’ति. सो दिस्वाव उप्पन्नसिनेहो सेट्ठिनो सासनं पाहेसि – ‘‘धीतरं किर मे पेसेतू’’ति. ‘‘न पेसेमि, देवा’’ति. ‘‘मा किर एवं करोतु, पेसेतुयेवा’’ति. ‘‘मयं गहपतिका नाम कुमारिकानं पोथेत्वा विहेठेत्वा कड्ढनभयेन न देम, देवा’’ति. राजा कुज्झित्वा गेहं लञ्छापेत्वा सेट्ठिञ्च भरियञ्च हत्थे गहेत्वा बहि कारापेसि. सामावती, न्हायित्वा आगन्त्वा गेहं पविसितुं ओकासं अलभन्ती, ‘‘किं एतं, ताता’’ति पुच्छि. ‘‘अम्म, राजा तव कारणा पहिणि. अथ ‘न मयं दस्सामा’ति वुत्ते घरं लञ्छापेत्वा अम्हे बहि कारापेसी’’ति. ‘‘तात, भारियं वो कम्मं कतं, रञ्ञा नाम पहिते ‘न, देमा’ति अवत्वा ‘सचे मे धीतरं सपरिवारं गण्हथ, देमा’ति वत्तब्बं भवेय्य, ताता’’ति. ‘‘साधु, अम्म, तव रुचिया सति एवं करिस्सामी’’ति रञ्ञो तथा सासनं पाहेसि. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तं सपरिवारं आनेत्वा अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसि. सेसा तस्सायेव परिवारित्थियो अहेसुं. अयं सामावतिया उप्पत्ति.

उतेनस्स पन अपरापि वासुलदत्ता नाम देवी अहोसि चण्डपज्जोतस्स धीता. उज्जेनियञ्हि चण्डपज्जोतो नाम राजा अहोसि. सो एकदिवसं उय्यानतो आगच्छन्तो अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘अत्थि नु खो अञ्ञस्सपि कस्सचि एवरूपा सम्पत्ती’’ति वत्वा तं सुत्वा मनुस्सेहि ‘‘किं सम्पत्ति नामेसा, कोसम्बियं उतेनस्स रञ्ञो अतिमहती सम्पती’’ति वुत्ते राजा आह – ‘‘तेन हि गण्हिस्साम न’’न्ति? ‘‘न सक्का सो गहेतु’’न्ति. ‘‘किञ्चि कत्वा गण्हिस्सामयेवा’’ति? ‘‘न सक्का देवा’’ति. ‘‘किं कारणा’’ति? ‘‘सो हत्थिकन्तं नाम सिप्पं जानाति, मन्तं परिवत्तेत्वा हत्थिकन्तवीणं वादेन्तो नागे पलापेतिपि गण्हातिपि. हत्थिवाहनसम्पन्नो तेन सदिसो नाम नत्थी’’ति. ‘‘न सक्का मया सो गहेतु’’न्ति. ‘‘सचे ते, देव, एकन्तेन अयं निच्छयो, तेन हि दारुहत्थिं कारेत्वा तस्सासन्नट्ठानं पेसेहि. सो हत्थिवाहनं वा अस्सवाहनं वा सुत्वा दूरम्पि गच्छति. तत्थ नं आगतं गहेतुं सक्का भविस्सती’’ति.

राजा ‘‘अत्थेसो उपायो’’ति दारुमयं यन्तहत्थिं कारापेत्वा बहि पिलोतिकाहि वेठेत्वा कतचित्तकम्मं कत्वा तस्स विजिते आसन्नट्ठाने एकस्मिं सरतीरे विस्सज्जापेसि. हत्थिनो अन्तोकुच्छियं सट्ठि पुरिसा अपरापरं चङ्कमन्ति, हत्थिलण्डं आहरित्वा तत्थ तत्थ छड्डेसुं. एको वनचरको हत्थिं दिस्वा, ‘‘अम्हाकं रञ्ञो अनुच्छविको’’ति चिन्तेत्वा, गन्त्वा रञ्ञो आरोचेसि – ‘‘देव, मया सब्बसेतो केलासकूटपटिभागो तुम्हाकञ्ञेव अनुच्छविको वरवारणो दिट्ठो’’ति. उतेनो तमेव मग्गदेसकं कत्वा हत्थिं अभिरुय्ह सपरिवारो निक्खमि. तस्स आगमनं ञत्वा चरपुरिसा गन्त्वा चण्डपज्जोतस्स आरोचेसुं. सो आगन्त्वा मज्झे तुच्छं कत्वा उभोसु पस्सेसु बलकायं पयोजेसि. उतेनो तस्सागमनं अजानन्तो हत्थिं अनुबन्धि. अन्तो ठितमनुस्सा वेगेन पलापेसुं. कट्ठहत्थी रञ्ञो मन्तं परिवत्तेत्वा वीणं वादेन्तस्स तन्तिसद्दं असुणन्तो विय पलायतियेव. राजा हत्थिनागं पापुणितुं असक्कोन्तो अस्सं आरुय्ह अनुबन्धि. तस्मिं वेगेन अनुबन्धन्ते बलकायो ओहीयि. राजा एककोव अहोसि. अथ नं उभोसु पस्सेसु पयुत्ता चण्डपज्जोतस्स पुरिसा गण्हित्वा अत्तनो रञ्ञो अदंसु. अथस्स बलकायो अमित्तवसं गतभावं ञत्वा बहिनगरेव खन्धावारं निवेसेत्वा अच्छि.

चण्डपज्जोतोपि उतेनं जीवग्गाहमेव गाहापेत्वा एकस्मिं चोरगेहे पक्खिपित्वा द्वारं पिदहापेत्वा तयो दिवसे जयपानं पिवि. उतेनो ततियदिवसे आरक्खके पुच्छि – ‘‘कहं वो, तात, राजा’’ति? ‘‘‘पच्चामित्तो मे गहितो’ति जयपानं पिवती’’ति. ‘‘का नामेसा मातुगामस्स विय तुम्हाकं रञ्ञो किरिया, ननु पटिराजूनं गहेत्वा विस्सज्जेतुं वा मारेतुं वा वट्टति, अम्हे दुक्खं निसीदापेत्वा जयपानं किर पिवती’’ति. ते गन्त्वा तमत्थं रञ्ञो आरोचेसुं. सो आगन्त्वा ‘‘सच्चं किर त्वं एवं वदसी’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘साधु तं विस्सज्जेस्सामि, एवरूपो किर ते मन्तो अत्थि, तं मय्हं दस्ससी’’ति. ‘‘साधु दस्सामि, गहणसमये मं वन्दित्वा तं गण्हाहि. किं पन त्वं वन्दिस्ससी’’ति? ‘‘क्याहं तं वन्दिस्सामि, न वन्दिस्सामी’’ति? ‘‘अहम्पि ते न दस्सामी’’ति. ‘‘एवं सन्ते राजाणं ते करिस्सामी’’ति. ‘‘करोहि, सरीरस्स मे इस्सरो, न पन चित्तस्सा’’ति. राजा तस्स सूरगज्जितं सुत्वा, ‘‘कथं नु खो इमं मन्तं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘इमं मन्तं अञ्ञं जानापेतुं न सक्का, मम धीतरं एतस्स सन्तिके उग्गण्हापेत्वा अहं तस्सा सन्तिके गण्हिस्सामी’’ति. अथ नं आह – ‘‘अञ्ञस्स वन्दित्वा गण्हन्तस्स दस्ससी’’ति. ‘‘आम, महाराजा’’ति. ‘‘तेन हि अम्हाकं घरे एका खुज्जा अत्थि तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय त्वं बहिसाणियं ठितोव मन्तं वाचेही’’ति. ‘‘साधु, महाराज, खुज्जा वा होतु पीठसप्पि वा, वन्दन्तिया दस्सामी’’ति. ततो राजा गन्त्वा धीतरं वासुलदत्तं आह – ‘‘अम्म, एको सङ्खकुट्ठी अनग्घमन्तं जानाति, तं अञ्ञं जानापेतुं न सक्का. त्वं अन्तोसाणियं निसीदित्वा तं वन्दित्वा मन्तं गण्ह, सो बहिसाणियं ठत्वा तुय्हं वाचेस्सति. तव सन्तिका अहं तं गण्हिस्सामी’’ति.

एवं सो तेसं अञ्ञमञ्ञं सन्थवकरणभयेन धीतरं खुज्जं, इतरं सङ्खकुट्ठिं कत्वा कथेसि. सो तस्सा अन्तोसाणियं वन्दित्वा निसिन्नाय बहि ठितो मन्तं वाचेसि. अथ नं एकदिवसं पुनप्पुनं वुच्चमानम्पि मन्तपदं वत्तुं असक्कोन्तिं ‘‘अरे खुज्जे अतिबहलोट्ठकपोलं ते मुखं, एवं नाम वदेही’’ति आह. ‘‘सा कुज्झित्वा अरे दुट्ठसङ्खकुट्ठि किं वदेसि, किं मादिसा खुज्जा नाम होती’’ति? साणिकण्णं उक्खिपित्वा ‘‘कासि त्व’’न्ति वुत्ते, ‘‘रञ्ञो धीता वासुलदत्ता नामाह’’न्ति आह. ‘‘पिता ते तं मय्हं कथेन्तो ‘खुज्जा’ति कथेसी’’ति. ‘‘मय्हम्पि कथेन्तो तं सङ्खकुट्ठिं कत्वा कथेसी’’ति. ते उभोपि ‘‘तेन हि अम्हाकं सन्थवकरणभयेन कथितं भविस्सती’’ति अन्तोसाणियञ्ञेव सन्थवं करिंसु.

ततो पट्ठाय मन्तग्गहणं वा सिप्पग्गहणं वा नत्थि. राजापि धीतरं निच्चं पुच्छति – ‘‘सिप्पं गण्हसि, अम्मा’’ति? ‘‘गण्हामि, ताता’’ति. अथ नं एकदिवसं उतेनो आह – ‘‘भद्दे, सामिकेन कत्तब्बं नाम नेव मातापितरो न भातुभगिनियो कातुं सक्कोन्ति, सचे मय्हं जीवितं दस्ससि, पञ्च ते इत्थिसतानि परिवारं दत्वा अग्गमहेसिट्ठानं दस्सामी’’ति. ‘‘सचे इमस्मिं वचने पतिट्ठातुं सक्खिस्सथ, दस्सामि वो जीवित’’न्ति. ‘‘सक्खिस्सामि, भद्दे’’ति. सा ‘‘साधु, सामी’’ति पितु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो पुच्छि – ‘‘अम्म, निट्ठितं सिप्प’’न्ति? ‘‘न ताव निट्ठितं, तात, सिप्प’’न्ति. अथ नं सो पुच्छि – ‘‘किं, अम्मा’’ति? ‘‘अम्हाकं एकं द्वारञ्च एकं वाहनञ्च लद्धुं वट्टति, ताता’’ति. ‘‘इदं किं, अम्मा’’ति? ‘‘तात, रत्तिं किर तारकसञ्ञाय मन्तस्स उपचारत्थाय एकं ओसधं गहेतब्बं अत्थि. तस्मा अम्हाकं वेलाय वा अवेलाय वा निक्खमनकाले एकं द्वारञ्चेव एकं वाहनञ्च लद्धुं वट्टती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि. ते अत्तनो अभिरुचितं एकं द्वारं हत्थगतं करिंसु. रञ्ञो पन पञ्च वाहनानि अहेसुं. भद्दवती नाम करेणुका एकदिवसं पञ्ञास योजनानि गच्छति, काको नाम दासो सट्ठि योजनानि गच्छति, चेलकट्ठि च मुञ्चकेसी चाति द्वे अस्सा योजनसतं गच्छन्ति, नाळागिरि हत्थी वीसति योजनसतन्ति.

सो किर राजा अनुप्पन्ने बुद्धे एकस्स इस्सरस्स उपट्ठाको अहोसि. अथेकदिवसं इस्सरे बहिनगरं गन्त्वा न्हत्वा आगच्छन्ते एको पच्चेकबुद्धो नगरं पिण्डाय पविसित्वा सकलनगरवासीनं मारेन आवट्टितत्ता एकं भिक्खाम्पि अलभित्वा यथाधोतेन पत्तेन निक्खमि. अथ नं नगरद्वारं पत्तकाले मारो अञ्ञातकवेसेन उपसङ्कमित्वा, ‘‘अपि, भन्ते, वो किञ्चि लद्ध’’न्ति पुच्छि. ‘‘किं पन मे त्वं अलभनाकारं करी’’ति? ‘‘तेन हि निवत्तित्वा पुन पविसथ, इदानि न करिस्सामी’’ति. ‘‘नाहं पुन निवत्तिस्सामी’’ति. सचे हि निवत्तेय्य, पुन सो सकलनगरवासीनं सरीरे अधिमुञ्चित्वा पाणिं पहरित्वा हसनकेळिं करेय्य. पच्चेकबुद्धे अनिवत्तित्वा गते मारो तत्थेव अन्तरधायि. अथ सो इस्सरो यथाधोतेनेव पत्तेन आगच्छन्तं पच्चेकबुद्धं दिस्वा वन्दित्वा, ‘‘अपि, भन्ते, किञ्चि लद्ध’’न्ति पुच्छि. ‘‘चरित्वा निक्खन्तम्हावुसो’’ति. सो चिन्तेसि – ‘‘अय्यो, मया पुच्छितं अकथेत्वा अञ्ञं वदति, न किञ्चि लद्धं भविस्सती’’ति. अथस्स पत्तं ओलोकेन्तो तुच्छं दिस्वा गेहे भत्तस्स निट्ठितानिट्ठितभावं अजाननताय सूरो हुत्वा पत्तं गहेतुं अविसहन्तो ‘‘थोकं, भन्ते, अधिवासेथा’’ति वत्वा वेगेन घरं गन्त्वा ‘‘अम्हाकं भत्तं निट्ठित’’न्ति पुच्छित्वा, ‘‘निट्ठित’’न्ति वुत्ते तं उपट्ठाकं आह – ‘‘तात, अञ्ञो तया सम्पन्नवेगतरो नाम नत्थि, सीघेन जवेन भदन्तं पत्वा ‘पत्तं मे, भन्ते, देथा’ति वत्वा पत्तं गहेत्वा वेगेन एही’’ति. सो एकवचनेनेव पक्खन्दित्वा पत्तं गहेत्वा आहरि. इस्सरोपि अत्तनो भोजनस्स पत्तं पूरेत्वा ‘‘इमं सीघं गन्त्वा अय्यस्स सम्पादेहि, अहं ते इतो पत्तिं दम्मी’’ति आह.

सोपि तं गहेत्वा जवेन गन्त्वा पच्चेकबुद्धस्स पत्तं दत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, ‘वेला उपकट्ठा’ति अहं अतिसीघेन जवेन आगतो च गतो च, एतस्स मे जवस्स फलेन योजनानं पण्णाससट्ठिसतवीससतगमनसमत्थानि पञ्च वाहनानि निब्बत्तन्तु, आगच्छन्तस्स च मे गच्छन्तस्स च सरीरं सूरियतेजेन तत्थं, तस्स मे फलेन निब्बत्तनिब्बत्तट्ठाने आणा सूरियतेजसदिसा होतु, इमस्मिं मे पिण्डपाते सामिना पत्ति दिन्ना, तस्सा मे निस्सन्देन तुम्हेहि दिट्ठधम्मस्स भागी होमी’’ति आह. पच्चेकबुद्धो ‘‘एवं होतू’’ति वत्वा –

‘‘इच्छितं पत्थितं तुय्हं, सब्बमेव समिज्झतु;

सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा. (दी. नि. अट्ठ. २.९५ पुब्बूपनिस्सयसम्पत्तिकथा; अ. नि. अट्ठ. १.१. १९२);

‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;

सब्बे पूरेन्तु सङ्कप्पा, मणिजोतिरसो यथा’’ति. –

अनुमोदनं अकासि. पच्चेकबुद्धानं किर इधाव द्वे गाथा अनुमोदनगाथा नाम होन्ति. तत्थ जोतिरसोति सब्बकामददं मणिरतनं वुच्चति. इदं तस्स पुब्बचरितं. सो एतरहि चण्डपज्जोतो अहोसि. तस्स च कम्मस्स निस्सन्देन इमानि पञ्च वाहनानि निब्बत्तिंसु. अथेकदिवसं राजा उय्यानकीळाय निक्खमि. उतेनो ‘‘अज्ज पलायितब्ब’’न्ति महन्तामहन्ते चम्मपसिब्बके हिरञ्ञसुवण्णस्स पूरेत्वा करेणुकापिट्ठे ठपेत्वा वासुलदत्तं आदाय पलायि. अन्तेपुरपालका पलायन्तं तं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा ‘‘सीघं गच्छथा’’ति बलं पहिणि. उतेनो बलस्स पक्खन्दभावं ञत्वा कहापणपसिब्बकं मोचेत्वा पातेसि, मनुस्सा कहापणे उच्चिनित्वा पुन पक्खन्दिंसु. इतरो सुवण्णपसिब्बकं मोचेत्वा पातेत्वा नेसं सुवण्णलोभेन पपञ्चेन्तानञ्ञेव बहि निवुट्ठं अत्तनो खन्धावारं पापुणि. अथ नं आगच्छन्तं दिस्वाव अत्तनो बलकायो परिवारेत्वा नगरं पवेसेसि. सो पत्वाव वासुलदत्तं अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसीति. अयं वासुलदत्ताय उप्पत्ति.

अपरा पन मागण्डिया नाम रञ्ञो सन्तिका अग्गमहेसिट्ठानं लभि. सा किर कुरुरट्ठे मागण्डियब्राह्मणस्स धीता. मातापिस्सा मागण्डियायेव नामं. चूळपितापिस्सा मागण्डियोव, सा अभिरूपा अहोसि देवच्छरपटिभागा. पिता पनस्सा अनुच्छविकं सामिकं अलभन्तो महन्तेहि महन्तेहि कुलेहि याचितोपि ‘‘न मय्हं धीतु तुम्हे अनुच्छविका’’ति तज्जेत्वा उय्योजेसि. अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो मागण्डियब्राह्मणस्स सपजापतिकस्स अनागामिफलूपनिस्सयं दिस्वा अत्तनो पत्तचीवरमादाय तस्स बहिनिगमे अग्गिपरिचरणट्ठानं अगमासि. सो तथागतस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा, ‘‘इमस्मिं लोके इमिना पुरिसेन सदिसो अञ्ञो पुरिसो नाम नत्थि, अयं मय्हं धीतु अनुच्छविको, इमस्स पोसापनत्थाय धीतरं दस्सामी’’ति चिन्तेत्वा, ‘‘समण, एका मे धीता अत्थि, अहं एत्तकं कालं तस्सा अनुच्छविकं पुरिसं न पस्सामि, तुम्हे तस्सा अनुच्छविका, सा च तुम्हाकञ्ञेव अनुच्छविका. तुम्हाकञ्हि पादपरिचारिका, तस्सा च भत्ता लद्धुं वट्टति, तं वो अहं दस्सामि, याव ममागमना इधेव तिट्ठथा’’ति आह. सत्था किञ्चि अवत्वा तुण्ही अहोसि. ब्राह्मणो वेगेन घरं गन्त्वा, ‘‘भोति, भोति धीतु मे अनुच्छविको पुरिसो दिट्ठो, सीघं सीघं नं अलङ्करोही’’ति तं अलङ्कारापेत्वा सद्धिं ब्राह्मणिया आदाय सत्थु सन्तिकं पायासि. सकलनगरं सङ्खुभि. अयं ‘‘एत्तकं कालं मय्हं धीतु अनुच्छविको नत्थी’’ति कस्सचि अदत्वा ‘‘अज्ज मे धीतु अनुच्छविको दिट्ठो’’ति किर वदेति, ‘‘कीदिसो नु खो सो पुरिसो, पस्सिस्साम न’’न्ति महाजनो तेनेव सद्धिं निक्खमि.

तस्मिं धीतरं गहेत्वा आगच्छन्ते सत्था तेन वुत्तट्ठाने अट्ठत्वा तत्थ पदचेतियं दस्सेत्वा गन्त्वा अञ्ञस्मिं ठाने अट्ठासि. बुद्धानञ्हि पदचेतियं अधिट्ठहित्वा अक्कन्तट्ठानेयेव पञ्ञायति, न अञ्ञत्थ. येसञ्चत्थाय अधिट्ठितं होति, तेयेव नं पस्सन्ति. तेसं पन अदस्सनकरणत्थं हत्थिआदयो वा अक्कमन्तु, महामेघो वा पवस्सतु, वेरम्भवाता वा पहरन्तु, न तं कोचि मक्खेतुं सक्कोति. अथ ब्राह्मणी ब्राह्मणं आह – ‘‘कुहिं सो पुरिसो’’ति. ‘‘‘इमस्मिं ठाने तिट्ठाही’ति नं अवचं, कुहिं नु खो सो गतो’’ति इतो चितो ओलोकेन्तो पदचेतियं दिस्वा ‘‘अयमस्स पदवलञ्जो’’ति आह. ब्राह्मणी सलक्खणमन्तानं तिण्णं वेदानं पगुणताय लक्खणमन्ते परिवत्तेत्वा पदलक्खणं उपधारेत्वा, ‘‘नयिदं, ब्राह्मण, पञ्चकामगुणसेविनो पद’’न्ति वत्वा इमं गाथमाह –

‘‘रत्तस्स हि उक्कुटिकं पदं भवे,

दुट्ठस्स होति सहसानुपीळितं;

मूळ्हस्स होति अवकड्ढितं पदं,

विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (अ. नि. अट्ठ. १.१.२६०-२६१; विसुद्धि. १.४५);

अथ नं ब्राह्मणो एवमाह – ‘‘भोति त्वं उदकपातियं कुम्भीलं, गेहमज्झे च पन चोरं विय मन्ते पस्सनसीला, तुण्ही होही’’ति. ब्राह्मण, यं इच्छसि, तं वदेहि, नयिदं पञ्चकामगुणसेविनो पदन्ति. ततो इतो चितो च ओलोकेन्तो सत्थारं दिस्वा, ‘‘अयं सो पुरिसो’’ति वत्वा ब्राह्मणो गन्त्वा, ‘‘समण, धीतरं मे तव पोसापनत्थाय देमी’’ति आह. सत्था ‘‘धीतरा ते मय्हं अत्थो अत्थि वा नत्थि वा’’ति अवत्वाव, ‘‘ब्राह्मण, एकं ते कारणं कथेमी’’ति वत्वा, ‘‘कथेहि समणा’’ति वुत्ते महाभिनिक्खमनतो पट्ठाय याव अजपालनिग्रोधमूला मारेन अनुबद्धभावं अजपालनिग्रोधमूले च पन ‘‘अतीतो दानि मे एस विसय’’न्ति तस्स सोकातुरस्स सोकवूपसमनत्थं आगताहि मारधीताहि कुमारिकवण्णादिवसेन पयोजितं पलोभनं आचिक्खित्वा, ‘‘तदापि मय्हं छन्दो नाहोसी’’ति वत्वा –

‘‘दिस्वान तण्हं अरतिं रगञ्च,

नाहोसि छन्दो अपि मेथुनस्मिं;

किमेविदं मुत्तकरीसपुण्णं,

पादापि नं सम्फुसितुं न इच्छे’’ति. (अ. नि. अट्ठ. १.१.२६०-२६१; सु. नि. ८४१) –

इमं गाथमाह. गाथापरियोसाने ब्राह्मणो च ब्राह्मणी च अनागामिफले पतिट्ठहिंसु. मागण्डियापि खो ‘‘सचस्स मया अत्थो नत्थि, अनत्थिकभावोव वत्तब्बो, अयं पन मं मुत्तकरीसपुण्णं करोति, पादापि नं सम्फुसितुं न इच्छेति, होतु, अत्तनो जातिकुलपदेसभोगयसवयसम्पत्तिं आगम्म तथारूपं भत्तारं लभित्वा समणस्स गोतमस्स कत्तब्बयुत्तकं जानिस्सामी’’ति सत्थरि आघातं बन्धि. ‘‘किं पन सत्था ताय अत्तनि आघातुप्पत्तिं जानाति, नो’’ति? ‘‘जानातियेव. जानन्तो कस्मा गाथमाहा’’ति? इतरेसं द्विन्नं वसेन. बुद्धा हि आघातं अगणेत्वा मग्गफलाधिगमारहानं वसेन धम्मं देसेन्तियेव. मातापितरो तं नेत्वा चूळमागण्डियं कनिट्ठं पटिच्छापेत्वा पब्बजित्वा अरहत्तं पापुणिंसु. चूळमागण्डियोपि चिन्तेसि – ‘‘मम धीता ओमकसत्तस्स न अनुच्छविका, एकस्स रञ्ञोव अनुच्छविका’’ति. तं आदाय कोसम्बिं गन्त्वा सब्बालङ्कारेहि अलङ्करित्वा, ‘‘इमं इत्थिरतनं देवस्स अनुच्छविक’’न्ति उतेनस्स रञ्ञो अदासि. सो तं दिस्वाव उप्पन्नबलवसिनेहो अभिसेकं कत्वा पञ्चसतमातुगामपरिवारं दत्वा अग्गमहेसिट्ठाने ठपेसि. अयं मागण्डियाय उप्पत्ति.

एवमस्स दियड्ढसहस्सनाटकित्थिपरिवारा तिस्सो अग्गमहेसियो अहेसुं. तस्मिं खो पन समये घोसकसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति कोसम्बियं तयो सेट्ठिनो होन्ति. ते उपकट्ठाय वस्सूपनायिकाय पञ्चसततापसे हिमवन्ततो आगन्त्वा नगरे भिक्खाय चरन्ते दिस्वा पसीदित्वा निसीदापेत्वा भोजेत्वा पटिञ्ञं गहेत्वा चत्तारो मासे अत्तनो सन्तिके वसापेत्वा पुन वस्सारत्ते आगमनत्थाय पटिजानापेत्वा उय्योजेसुं. तापसापि ततो पट्ठाय अट्ठ मासे हिमवन्ते वसित्वा चत्तारो मासे तेसं सन्तिके वसिंसु. ते अपरभागे हिमवन्ततो आगच्छन्ता अरञ्ञायतने एकं महानिग्रोधं दिस्वा तस्स मूले निसीदिंसु. तेसु जेट्ठकतापसो चिन्तेसि – ‘‘इमस्मिं रुक्खे अधिवत्था देवता ओरमत्तिका न भविस्सति, महेसक्खेनेवेत्थ देवराजेन भवितब्बं, साधु वत सचायं इसिगणस्स पानीयं ददेय्या’’ति. सोपि पानीयं अदासि. तापसो न्हानोदकं चिन्तेसि, तम्पि अदासि. ततो भोजनं चिन्तेसि, तम्पि अदासि. अथस्स एतदहोसि – ‘‘अयं देवराजा अम्हेहि चिन्तितं चिन्तितं सब्बं देति, अहो वत नं पस्सेय्यामा’’ति. सो रुक्खक्खन्धं पदालेत्वा अत्तानं दस्सेसि. अथ नं तापसा, ‘‘देवराज, महती ते सम्पत्ति, किं नु खो कत्वा अयं ते लद्धा’’ति पुच्छिंसु. ‘‘मा पुच्छथ, अय्या’’ति. ‘‘आचिक्ख, देवराजा’’ति. सो अत्तना कतकम्मस्स परित्तकत्ता लज्जमानो कथेतुं न विसहि. तेहि पुनप्पुनं निप्पीळियमानो पन ‘‘तेन हि सुणाथा’’ति वत्वा कथेसि.

सो किरेको दुग्गतमनुस्सो हुत्वा भतिं परियेसन्तो अनाथपिण्डिकस्स सन्तिके भतिकम्मं लभित्वा तं निस्साय जीविकं कप्पेसि. अथेकस्मिं उपोसथदिवसे सम्पत्ते अनाथपिण्डिको विहारतो आगन्त्वा पुच्छि – ‘‘तस्स भतिकस्स अज्जुपोसथदिवसभावो केनचि कथितो’’ति? ‘‘न कथितो, सामी’’ति. ‘‘तेन हिस्स सायमासं पचथा’’ति. अथस्स पत्थोदनं पचिंसु. सो दिवसं अरञ्ञे कम्मं कत्वा सायं आगन्त्वा भत्ते वड्ढेत्वा दिन्ने ‘‘छातोम्ही’’ति सहसा अभुञ्जित्वाव ‘‘अञ्ञेसु दिवसेसु इमस्मिं गेहे ‘भत्तं देथ, सूपं देथ, ब्यञ्जनं देथा’ति महाकोलाहलं अहोसि, अज्ज ते सब्बे निस्सद्दा निपज्जिंसु, मय्हमेव एकस्साहारं वड्ढयिंसु, किं नु खो एत’’न्ति चिन्तेत्वा पुच्छि – ‘‘अवसेसा भुञ्जिंसु, न भुञ्जिंसू’’ति? ‘‘न भुञ्जिंसु, ताता’’ति. ‘‘किं कारणा’’ति? इमस्मिं गेहे उपोसथदिवसेसु सायमासं न भुञ्जन्ति, सब्बेव उपोसथिका होन्ति. अन्तमसो थनपायिनोपि दारके मुखं विक्खालापेत्वा चतुमधुरं मुखे पक्खिपापेत्वा महासेट्ठि उपोसथिके कारेति. गन्धतेलप्पदीपे जालन्ते खुद्दकमहल्लकदारका सयनगता द्वत्तिंसाकारं सज्झायन्ति. तुय्हं पन उपोसथदिवसभावं कथेतुं सतिं न करिम्हा. तस्मा तवेव भत्तं पक्कं, नं भुञ्जस्सूति. सचे इदानि उपोसथिकेन भवितुं वट्टति, अहम्पि भवेय्यन्ति. ‘‘इदं सेट्ठि जानाती’’ति. ‘‘तेन हि नं पुच्छथा’’ति. ते गन्त्वा सेट्ठिं पुच्छिंसु. सो एवमाह – ‘‘इदानि पन अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथङ्गानि अधिट्ठहन्तो उपड्ढं उपोसथकम्मं लभिस्सती’’ति. इतरो तं सुत्वा तथा अकासि.

तस्स सकलदिवसं कम्मं कत्वा छातस्स सरीरे वाता कुप्पिंसु. सो योत्तेन उरं बन्धित्वा योत्तकोटियं गहेत्वा परिवत्तति. सेट्ठि तं पवत्तिं सुत्वा उक्काहि धारियमानाहि चतुमधुरं गाहापेत्वा तस्स सन्तिकं आगन्त्वा, ‘‘किं, ताता’’ति पुच्छि. ‘‘सामि, वाता मे कुप्पिता’’ति. ‘‘तेन हि उट्ठाय इदं भेसज्जं खादाही’’ति. ‘‘तुम्हेपि खादथ, सामी’’ति. ‘‘अम्हाकं अफासुकं नत्थि, त्वं खादाही’’ति. ‘‘सामि, अहं उपोसथकम्मं करोन्तो सकलं कातुं नासक्खिं, उपड्ढकम्मम्पि मे विकलं मा अहोसी’’ति न इच्छि. ‘‘मा एवं करि, ताता’’ति वुच्चमानोपि अनिच्छित्वा अरुणे उट्ठहन्ते मिलातमाला विय कालं कत्वा तस्मिं निग्रोधरुक्खे देवता हुत्वा निब्बत्ति. तस्मा इममत्थं कथेत्वा ‘‘सो सेट्ठि बुद्धमामको, धम्ममामको, सङ्घमामको, तं निस्साय कतस्स उपड्ढुपोसथकम्मस्स निस्सन्देनेसा सम्पत्ति मया लद्धा’’ति आह.

‘‘बुद्धो’’ति वचनं सुत्वाव पञ्चसता तापसा उट्ठाय देवताय अञ्जलिं पग्गय्ह ‘‘बुद्धोति वदेसि, बुद्धोति वदेसी’’ति पुच्छित्वा, ‘‘बुद्धोति वदामि, बुद्धोति वदामी’’ति तिक्खत्तुं पटिजानापेत्वा ‘‘घोसोपि खो एसो दुल्लभो लोकस्मि’’न्ति उदानं उदानेत्वा ‘‘देवते अनेकेसु कप्पसतसहस्सेसु असुतपुब्बं सद्दं तया सुणापितम्हा’’ति आहंसु. अथ अन्तेवासिनो आचरियं एतदवोचुं – ‘‘तेन हि सत्थु सन्तिकं गच्छामा’’ति. ‘‘ताता, तयो सेट्ठिनो अम्हाकं बहूपकारा, स्वे तेसं निवेसने भिक्खं गण्हित्वा तेसम्पि आचिक्खित्वा गमिस्साम, अधिवासेथ, ताता’’ति. ते अधिवासयिंसु. पुनदिवसे सेट्ठिनो यागुभत्तं सम्पादेत्वा आसनानि पञ्ञापेत्वा ‘‘अज्ज नो अय्यानं आगमनदिवसो’’ति ञत्वा पच्चुग्गमनं कत्वा ते आदाय निवेसनं गन्त्वा निसीदापेत्वा भिक्खं अदंसु. ते कतभत्तकिच्चा महासेट्ठिनो ‘‘मयं गमिस्सामा’’ति वदिंसु. ‘‘ननु, भन्ते, तुम्हेहि चत्तारो वस्सिके मासे अम्हाकं गहिताव पटिञ्ञा, इदानि कुहिं गच्छथा’’ति? ‘‘लोके किर बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो, तस्मा सत्थु सन्तिकं गमिस्सामा’’ति. ‘‘किं पन तस्स सत्थुनो सन्तिकं तुम्हाकञ्ञेव गन्तुं वट्टती’’ति? ‘‘अञ्ञेसम्पि अवारितं, आवुसो’’ति. ‘‘तेन हि, भन्ते, आगमेथ, मयम्पि गमनपरिवच्छं कत्वा गच्छामा’’ति. ‘‘तुम्हेसु परिवच्छं करोन्तेसु अम्हाकं पपञ्चो होति, मयं पुरतो गच्छाम, तुम्हे पच्छा आगच्छेय्याथा’’ति वत्वा ते पुरेतरं गन्त्वा सम्मासम्बुद्धं दिस्वा अभित्थवित्वा वन्दित्वा एकमन्तं निसीदिंसु. अथ नेसं सत्था अनुपुब्बिं कथं कथेत्वा धम्मं देसेसि. देसनापरियोसाने सब्बेपि सह पटिसम्भिदाहि अरहत्तं पत्वा पब्बज्जं याचित्वा ‘‘एथ, भिक्खवो’’ति वचनसमनन्तरंयेव इद्धिमयपत्तचीवरधरा एहिभिक्खू अहेसुं.

तेपि खो तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि भत्तच्छादनसप्पिमधुफाणितादीनि दानूपकरणानि आदाय सावत्थिं पत्वा सत्थारं वन्दित्वा धम्मकथं सुत्वा कथापरियोसाने सोतापत्तिफले पतिट्ठाय अद्धमासमत्तम्पि दानं ददमाना सत्थु सन्तिके वसित्वा कोसम्बिं आगमनत्थाय सत्थारं याचित्वा सत्थारा पटिञ्ञं ददन्तेन ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति वुत्ते, ‘‘अञ्ञातं, भन्ते, अम्हेहि पहितसासनेन आगन्तुं वट्टती’’ति वत्वा कोसम्बिं गन्त्वा घोसकसेट्ठि घोसितारामं, कुक्कुटसेट्ठि कुक्कुटारामं, पावारिकसेट्ठि पावारिकारामन्ति तयो महाविहारे कारेत्वा सत्थु आगमनत्थाय सासनं पहिणिंसु. सत्था तेसं सासनं सुत्वा तत्थ अगमासि. ते पच्चुग्गन्त्वा सत्थारं विहारं पवेसेत्वा वारेन वारेन पटिजग्गन्ति. सत्था देवसिकं एकेकस्मिं विहारे वसति. यस्स विहारे वुट्ठो होति, तस्सेव घरद्वारे पिण्डाय चरति. तेसं पन तिण्णं सेट्ठीनं उपट्ठाको सुमनो नाम मालाकारो अहोसि. सो ते सेट्ठिनो एवमाह – ‘‘अहं तुम्हाकं दीघरत्तं उपकारको, सत्थारं भोजेतुकामोम्हि, मय्हम्पि एकदिवसं सत्थारं देथा’’ति. ‘‘तेन हि भणे स्वे भोजेही’’ति. ‘‘साधु, सामी’’ति सो सत्थारं निमन्तेत्वा सक्कारं पटियादेसि.

तदा राजा सामावतिया देवसिकं पुप्फमूले अट्ठ कहापणे देति. तस्सा खुज्जुत्तरा नाम दासी सुमनमालाकारस्स सन्तिकं गन्त्वा निबद्धं पुप्फानि गण्हाति. अथ नं तस्मिं दिवसे आगतं मालाकारो आह – ‘‘मया सत्था निमन्तितो, अज्ज पुप्फेहि सत्थारं पूजेस्सामि, तिट्ठ ताव, त्वं परिवेसनाय सहायिका हुत्वा धम्मं सुत्वा अवसेसानि पुप्फानि गहेत्वा गमिस्ससी’’ति. सा ‘‘साधू’’ति अधिवासेसि. सुमनो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा अनुमोदनकरणत्थाय पत्तं अग्गहेसि. सत्था अनुमोदनधम्मदेसनं आरभि. खुज्जुत्तरापि सत्थु धम्मकथं सुणन्तीयेव सोतापत्तिफले पतिट्ठहि. सा अञ्ञेसु दिवसेसु चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि गहेत्वा गच्छति, तं दिवसं अट्ठहिपि पुप्फानि गहेत्वा गता. अथ नं सामावती आह – ‘‘किं नु खो, अम्म, अज्ज अम्हाकं रञ्ञा द्विगुणं पुप्फमूलं दिन्न’’न्ति? ‘‘नो, अय्ये’’ति. ‘‘अथ कस्मा बहूनि पुप्फानी’’ति? ‘‘अञ्ञेसु दिवसेसु अहं चत्तारो कहापणे अत्तनो गहेत्वा चतूहि पुप्फानि आहरामी’’ति. ‘‘अज्ज कस्मा न गण्ही’’ति? ‘‘सम्मासम्बुद्धस्स धम्मकथं सुत्वा धम्मस्स अधिगतत्ता’’ति. अथ नं ‘‘अरे, दुट्ठदासि एत्तकं कालं तया गहितकहापणे मे देही’’ति अतज्जेत्वा, ‘‘अम्म, तया पिवितं अमतं अम्हेपि पायेही’’ति वत्वा ‘‘तेन हि मं न्हापेही’’ति वुत्ते सोळसहि गन्धोदकघटेहि न्हापेत्वा द्वे मट्ठसाटके दापेसि. सा एकं निवासेत्वा एकं एकंसं पारुपित्वा आसनं पञ्ञापेत्वा एकं बीजनिं आहरापेत्वा आसने निसीदित्वा चित्रबीजनिं आदाय पञ्च मातुगामसतानि आमन्तेत्वा तासं सत्थारा देसितनियामेनेव धम्मं देसेसि. तस्सा धम्मकथं सुत्वा ता सब्बापि सोतापत्तिफले पतिट्ठहिंसु.

ता सब्बापि खुज्जुत्तरं वन्दित्वा, ‘‘अम्म, अज्जतो पट्ठाय त्वं किलिट्ठकम्मं मा करि, अम्हाकं मातुट्ठाने च आचरियट्ठाने च ठत्वा सत्थु सन्तिकं गन्त्वा सत्थारा देसितं धम्मं सुत्वा अम्हाकं कथेही’’ति वदिंसु. सा तथा करोन्ती अपरभागे तिपिटकधरा जाता. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम साविकानं उपासिकानं बहुस्सुतानं धम्मकथिकानं यदिदं खुज्जुत्तरा’’ति एतदग्गे ठपेसि. तापि खो पञ्चसता इत्थियो तं एवमाहंसु – ‘‘अम्म, सत्थारं दट्ठुकामाम्हा, तं नो दस्सेहि, गन्धमालादीहि तं पूजेस्सामा’’ति. ‘‘अय्ये, राजकुलं नाम भारियं, तुम्हे गहेत्वा बहि गन्तुं न सक्का’’ति. ‘‘अम्म, नो मा नासेहि, दस्सेहेव अम्हाकं सत्थार’’न्ति. ‘‘तेन हि तुम्हाकं वसनगब्भानं भित्तीसु यत्तकेन ओलोकेतुं सक्का होति, तत्तकं छिद्दं कत्वा गन्धमालादीनि आहरापेत्वा सत्थारं तिण्णं सेट्ठीनं घरद्वारं गच्छन्तं तुम्हे तेसु तेसु ठानेसु ठत्वा ओलोकेथ चेव, हत्थे च पसारेत्वा वन्दथ, पूजेथ चा’’ति. ता तथा कत्वा सत्थारं गच्छन्तञ्च आगच्छन्तञ्च ओलोकेत्वा वन्दिंसु चेव पूजेसुञ्च.

अथेकदिवसं मागण्डिया अत्तनो पासादतलतो निक्खमित्वा चङ्कममाना तासं वसनट्ठानं गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, ताहि तस्सा सत्थरि आघातबद्धभावं अजानन्तीहि ‘‘सत्था इमं नगरं आगतो, मयं एत्थ ठत्वा सत्थारं वन्दाम चेव पूजेम चा’’ति वुत्ते, ‘‘आगतो नाम इमं नगरं समणो गोतमो, इदानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि कत्तब्बं जानिस्सामी’’ति चिन्तेत्वा गन्त्वा रञ्ञो आरोचेसि – ‘‘महाराज, सामावतिमिस्सिकानं बहिद्धा पत्थना अत्थि, कतिपाहेनेव ते जीवितं मारेस्सन्ती’’ति. राजा ‘‘न ता एवरूपं करिस्सन्ती’’ति न सद्दहि. पुनप्पुनं वुत्तेपि न सद्दहि एव. अथ नं एवं तिक्खत्तुं वुत्तेपि असद्दहन्तं ‘‘सचे मे न सद्दहसि, तासं वसनट्ठानं गन्त्वा उपचारेहि, महाराजा’’ति आह. राजा गन्त्वा गब्भेसु छिद्दं दिस्वा, ‘‘इदं कि’’न्ति पुच्छित्वा, तस्मिं अत्थे आरोचिते तासं अकुज्झित्वा, किञ्चि अवत्वाव छिद्दानि पिदहापेत्वा सब्बगब्भेसु उद्धच्छिद्दकवातपानानि कारेसि. उद्धच्छिद्दकवातपानानि किर तस्मिं काले उप्पन्नानि. मागण्डिया तासं किञ्चि कातुं असक्कुणित्वा, ‘‘समणस्स गोतमस्सेव कत्तब्बं करिस्सामी’’ति नागरानं लञ्जं दत्वा, ‘‘समणं गोतमं अन्तोनगरं पविसित्वा विचरन्तं दासकम्मकरपोरिसेहि अक्कोसेत्वा परिभासेत्वा पलापेथा’’ति आणापेसि. मिच्छादिट्ठिका तीसु रतनेसु अप्पसन्ना अन्तोनगरं पविट्ठं सत्थारं अनुबन्धित्वा, ‘‘चोरोसि, बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति दसहि अक्कोसवत्थूहि अक्कोसन्ति परिभासन्ति.

तं सुत्वा आयस्मा आनन्दो सत्थारं एतदवोच – ‘‘भन्ते, इमे नागरा अम्हे अक्कोसन्ति परिभासन्ति, इतो अञ्ञत्थ गच्छामा’’ति. ‘‘कुहिं, आनन्दोति’’? ‘‘अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थ मनुस्सेसु अक्कोसन्तेसु पुन कत्थ गमिस्साम, आनन्दो’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘तत्थापि मनुस्सेसु अक्कोसन्तेसु कुहिं गमिस्सामा’’ति? ‘‘ततोपि अञ्ञं नगरं, भन्ते’’ति. ‘‘आनन्द, एवं कातुं न वट्टति. यत्थ अधिकरणं उप्पन्नं, तत्थेव तस्मिं वूपसन्ते अञ्ञत्थ गन्तुं वट्टति. के पन ते, आनन्द, अक्कोसन्ती’’ति? ‘‘भन्ते, दासकम्मकरे उपादाय सब्बे अक्कोसन्ती’’ति. ‘‘अहं, आनन्द, सङ्गामं ओतिण्णहत्थिसदिसो, सङ्गामं ओतिण्णहत्थिनो हि चतूहि दिसाहि आगते सरे सहितुं भारो, तथेव बहूहि दुस्सीलेहि कथितकथानं सहनं नाम मय्हं भारो’’ति वत्वा अत्तानं आरब्भ धम्मं देसेन्तो इमा नागवग्गे तिस्सो गाथा अभासि –

‘‘अहं नागोव सङ्गामे, चापतो पतितं सरं;

अतिवाक्यं तितिक्खिस्सं, दुस्सीलो हि बहुज्जनो.

‘‘दन्तं नयन्ति समितिं, दन्तं राजाभिरूहति;

दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.

‘‘वरमस्सतरा दन्ता, आजानीया च सिन्धवा;

कुञ्जरा च महानागा, अत्तदन्तो ततो वर’’न्ति. (ध. प. ३२०-३२२);

धम्मकथा सम्पत्तमहाजनस्स सात्थिका अहोसि. एवं धम्मं देसेत्वा मा चिन्तयि, आनन्द, एते सत्ताहमत्तमेव अक्कोसिस्सन्ति, अट्ठमे दिवसे तुण्ही भविस्सन्ति, बुद्धानञ्हि उप्पन्नं अधिकरणं सत्ताहतो उत्तरि न गच्छति. मागण्डिया सत्थारं अक्कोसापेत्वा पलापेतुं असक्कोन्ती, ‘‘किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘इमा एतस्स उपत्थम्भभूता, एतासम्पि ब्यसनं करिस्सामी’’ति एकदिवसं रञ्ञो सुरापानट्ठाने उपट्ठानं करोन्ती चूळपितु सासनं पहिणि ‘‘अत्थो मे किर कुक्कुटेहि, अट्ठ मतकुक्कुटे, अट्ठ सजीवकुक्कुटे च गहेत्वा आगच्छतु, आगन्त्वा च सोपानमत्थके ठत्वा आगतभावं निवेदेत्वा ‘पविसतू’ति वुत्तेपि अपविसित्वा पठमं अट्ठ सजीवकुक्कुटे पहिणतु, ‘पच्छा इतरे’’’ति. चूळापट्ठाकस्स च ‘‘मम वचनं करेय्यासी’’ति लञ्जं अदासि. मागण्डियो आगन्त्वा, रञ्ञो निवेदापेत्वा, ‘‘पविसतू’’ति वुत्ते, ‘‘रञ्ञो आपानभूमिं न पविसिस्सामी’’ति आह. इतरा चूळुपट्ठाकं पहिणि – ‘‘गच्छ, तात, मम चूळपितु सन्तिक’’न्ति. सो गन्त्वा तेन दिन्ने अट्ठ सजीवकुक्कुटे आनेत्वा, ‘‘देव, पुरोहितेन पण्णाकारो पहितो’’ति आह. राजा ‘‘भद्दको वत नो उत्तरिभङ्गो उप्पन्नो, को नु खो पचेय्या’’ति आह. मागण्डिया, ‘‘महाराज, सामावतिप्पमुखा पञ्चसता इत्थियो निक्कम्मिका विचरन्ति, तासं पेसेहि, ता पचित्वा आहरिस्सन्ती’’ति आह. राजा ‘‘गच्छ, तासं दत्वा अञ्ञस्स किर हत्थे अदत्वा सयमेव मारेत्वा पचन्तू’’ति पेसेसि. चूळुपट्ठाको ‘‘साधु देवा’’ति गन्त्वा तथा वत्वा ताहि ‘‘मयं पाणातिपातं न करोमा’’ति पटिक्खित्तो आगन्त्वा तमत्थं रञ्ञो आरोचेसि. मागण्डिया ‘‘दिट्ठं ते, महाराज, इदानि तासं पाणातिपातस्स करणं वा अकरणं वा जानिस्ससि, ‘समणस्स गोतमस्स पचित्वा पेसेन्तू’ति वदेहि देवा’’ति आह. राजा तथा वत्वा पेसेसि. इतरो ते गहेत्वा गच्छन्तो विय हुत्वा गन्त्वा ते कुक्कुटे पुरोहितस्स दत्वा मतकुक्कुटे तासं सन्तिकं नेत्वा, ‘‘इमे किर कुक्कुटे पचित्वा सत्थु सन्तिकं पहिणथा’’ति आह. ता, ‘‘सामि, आहर, इदं नाम अम्हाकं किच्च’’न्ति पच्चुग्गन्त्वा गण्हिंसु. सो रञ्ञो सन्तिकं गन्त्वा, ‘‘किं, ताता’’ति पुट्ठो, ‘‘समणस्स गोतमस्स पचित्वा पेसेथाति वुत्तमत्तेयेव पटिमग्गं आगन्त्वा गण्हिंसू’’ति आचिक्खि. मागण्डिया ‘‘पस्स, महाराज, न ता तुम्हादिसानं करोन्ति, बहिद्धा पत्थना तासं अत्थीति वुत्ते न सद्दहसी’’ति आह. राजा तं सुत्वापि अधिवासेत्वा तुण्हीयेव अहोसि. मागण्डिया ‘‘किं नु खो करिस्सामी’’ति चिन्तेसि.

तदा पन राजा ‘‘सामावतिया वासुलदत्ताय मागण्डियाय चा’’ति तिस्सन्नम्पि एतासं पासादतले वारेन वारेन सत्ताहं सत्ताहं वीतिनामेति. अथ नं ‘‘स्वे वा परसुवे वा सामावतिया पासादतलं गमिस्सती’’ति ञत्वा मागण्डिया चूळपितु सासनं पहिणि – ‘‘अगदेन किर दाठा धोवित्वा एकं सप्पं पेसेतू’’ति. सो तथा कत्वा पेसेसि. राजा अत्तनो गमनट्ठानं हत्थिकन्तवीणं आदाययेव गच्छति, तस्सा पोक्खरे एकं छिद्दं अत्थि. मागण्डिया तेन छिद्देन सप्पं पवेसेत्वा छिद्दं मालागुळेन थकेसि. सप्पो द्वीहतीहं अन्तोवीणायमेव अहोसि. मागण्डिया रञ्ञो गमनदिवसे ‘‘अज्ज कतरिस्सित्थिया पासादं गमिस्ससि देवा’’ति पुच्छित्वा ‘‘सामावतिया’’ति वुत्ते, ‘‘अज्ज मया, महाराज, अमनापो सुपिनो दिट्ठो. न सक्का तत्थ गन्तुं, देवा’’ति? ‘‘गच्छामेवा’’ति. सा याव ततियं वारेत्वा, ‘‘एवं सन्ते अहम्पि तुम्हेहि सद्धिं गमिस्सामि, देवा’’ति वत्वा निवत्तियमानापि अनिवत्तित्वा, ‘‘न जानामि, किं भविस्सति देवा’’ति रञ्ञा सद्धिंयेव अगमासि.

राजा सामावतिमिस्सिकाहि दिन्नानि वत्थपुप्फगन्धाभरणानि धारेत्वा सुभोजनं भुञ्जित्वा वीणं उस्सीसके ठपेत्वा सयने निपज्जि. मागण्डिया अपरापरं विचरन्ती विय हुत्वा वीणाछिद्दतो पुप्फगुळं अपनेसि. सप्पो द्वीहतीहं निराहारो तेन छिद्देन निक्खमित्वा पस्ससन्तो फणं कत्वा सयनपिट्ठे निपज्जि. मागण्डिया तं दिस्वा, ‘‘धी धी, देव, सप्पो’’ति महासद्दं कत्वा राजानञ्च ता च अक्कोसन्ती, ‘‘अयं अन्धबालराजा अलक्खिको मय्हं वचनं न सुणाति, इमापि निस्सिरीका दुब्बिनीता, किं नाम रञ्ञो सन्तिका न लभन्ति, किं नु तुम्हे इमस्मिं मतेयेव सुखं जीविस्सथ, जीवन्ते दुक्खं जीवथ, ‘अज्ज मया पापसुपिनो दिट्ठो, सामावतिया पासादं गन्तुं न वट्टती’ति वारेन्तियापि मे वचनं न सुणसि, देवा’’ति आह. राजा सप्पं दिस्वा मरणभयतज्जितो ‘‘एवरूपम्पि नाम इमा करिस्सन्ति, अहो पापा, अहं इमासं पापभावं आचिक्खन्तियापि इमिस्सा वचनं न सद्दहिं, पठमं अत्तनो गब्भेसु छिद्दानि कत्वा निसिन्ना, पुन मया पेसिते कुक्कुटे पटिपहिणिंसु, अज्ज सयने सप्पं विस्सज्जिंसू’’ति कोधेन सम्पज्जलितो विय अहोसि.

सामावतीपि पञ्चन्नं इत्थिसतानं ओवादं अदासि – ‘‘अम्मा, अम्हाकं अञ्ञं पटिसरणं नत्थि, नरिन्दे च देविया च अत्तनि च सममेव मेत्तचित्तं पवत्तेथ, मा कस्सचि कोपं करित्था’’ति. राजा सहस्सथामं सिङ्गधनुं आदाय जियं पोथेत्वा विसपीतं सरं सन्नय्हित्वा सामावतिं धुरे कत्वा सब्बा ता पटिपाटिया ठपापेत्वा सामावतिया उरे सरं विस्सज्जेसि. सो तस्सा मेत्तानुभावेन पटिनिवत्तित्वा आगतमग्गाभिमुखोव हुत्वा रञ्ञो हदयं पविसन्तो विय अट्ठासि. राजा चिन्तेसि – ‘‘मया खित्तो सरो सिलम्पि विनिविज्झित्वा गच्छति, आकासे पटिहननकट्ठानं नत्थि, अथ च पनेस निवत्तित्वा मम हदयाभिमुखो जातो, अयञ्हि नाम निस्सत्तो निज्जीवो सरोपि एतिस्सा गुणं जानाति, अहं मनुस्सभूतोपि न जानामी’’ति, सो धनुं छड्डेत्वा अञ्जलिं पग्गय्ह सामावतिया पादमूले उक्कुटिकं निसीदित्वा इमं गाथमाह –

‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.

सा तस्स वचनं सुत्वा, ‘‘साधु, देव, मं सरणं गच्छा’’ति अवत्वा, ‘‘यमहं, महाराज, सरणं गता, तमेव त्वम्पि सरणं गच्छाही’’ति इदं वत्वा सामावती सम्मासम्बुद्धसाविका –

‘‘मा मं त्वं सरणं गच्छ, यमहं सरणं गता;

एस बुद्धो महाराज, एस बुद्धो अनुत्तरो;

सरणं गच्छ तं बुद्धं, त्वञ्च मे सरणं भवा’’ति. –

आह. राजा तस्स वचनं सुत्वा, ‘‘इदानाहं अतिरेकतरं भायामी’’ति वत्वा इमं गाथमाह –

‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

सामावति मं तायस्सु, त्वञ्च मे सरणं भवा’’ति.

अथ नं सा पुरिमनयेनेव पुन पटिक्खिपित्वा, ‘‘तेन हि त्वञ्च सरणं गच्छामि, सत्थारञ्च सरणं गच्छामि, वरञ्च ते दम्मी’’ति वुत्ते, ‘‘वरो गहितो होतु, महाराजा’’ति आह. सो सत्थारं उपसङ्कमित्वा सरणं गन्त्वा निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा सामावतिं आमन्तेत्वा, ‘‘उट्ठेहि, वरं गण्हा’’ति आह. ‘‘महाराज, मय्हं हिरञ्ञादीहि अत्थो नत्थि, इमं पन मे वरं देहि, तथा करोहि, यथा सत्था निबद्धं पञ्चहि भिक्खुसतेहि सद्धिं इधागच्छति, धम्मं सुणिस्सामी’’ति. राजा सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं इधागच्छथ, सामावतिमिस्सिका ‘धम्मं सुणिस्सामा’ति वदन्ती’’ति आह. ‘‘महाराज, बुद्धानं नाम एकस्मिं ठाने निबद्धं गन्तुं न वट्टति, महाजनो सत्थारं आगमनत्थाय पच्चासीसती’’ति. ‘‘तेन हि, भन्ते, एकं भिक्खुं आणापेथा’’ति. सत्था आनन्दत्थेरं आणापेसि. सो ततो पट्ठाय पञ्च भिक्खुसतानि आदाय निबद्धं राजकुलं गच्छति. तापि देवियो निबद्धं थेरं सपरिवारं भोजेन्ति, धम्मं सुणन्ति. ता एकदिवसं थेरस्स धम्मकथं सुत्वा पसीदित्वा, पञ्चहि उत्तरासङ्गसतेहि धम्मपूजं अकंसु. एकेको उत्तरासङ्गो पञ्च सतानि पञ्च सतानि अग्घति.

ता एकवत्था दिस्वा राजा पुच्छि – ‘‘कुहिं वो उत्तरासङ्गो’’ति. ‘‘अय्यस्स नो दिन्ना’’ति. ‘‘तेन सब्बे गहिता’’ति? ‘‘आम, गहिता’’ति. राजा थेरं उपसङ्कमित्वा वन्दित्वा ताहि उत्तरासङ्गानं दिन्नभावं पुच्छित्वा ताहि दिन्नभावञ्च थेरेन गहितभावञ्च सुत्वा, ‘‘ननु, भन्ते, अतिबहूनि वत्थानि, एत्तकेहि किं करिस्सथा’’ति पुच्छि. ‘‘अम्हाकं पहोनकानि वत्थानि गण्हित्वा सेसानि जिण्णचीवरिकानं भिक्खूनं दस्सामि, महाराजा’’ति. ‘‘ते अत्तनो जिण्णचीवरानि किं करिस्सन्ती’’ति? ‘‘जिण्णतरचीवरिकानं दस्सन्ती’’ति. ‘‘ते अत्तनो जिण्णतरचीवरानि किं करिस्सन्ती’’ति? ‘‘पच्चत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणपच्चत्थरणानि किं करिस्सन्ती’’ति? ‘‘भूमत्थरणानि करिस्सन्ती’’ति. ‘‘पुराणभूमत्थरणानि किं करिस्सन्ती’’ति? ‘‘पादपुञ्छनानि करिस्सन्ति, महाराजा’’ति. ‘‘पुराणपादपुञ्छनानि किं करिस्सन्ती’’ति? ‘‘खण्डाखण्डिकं कोट्टेत्वा मत्तिकाय मद्दित्वा भित्तिं लिम्पिस्सन्ती’’ति. ‘‘भन्ते, एत्तकानि कत्वापि अय्यानं दिन्नानि न नस्सन्ती’’ति? ‘‘आम, महाराजा’’ति. राजा पसन्नो अपरानिपि पञ्च वत्थसतानि आहरापेत्वा थेरस्स पादमूले ठपापेसि. थेरो किर पञ्चसतग्घनकानेव वत्थानि पञ्चसतभागेन पादमूले ठपेत्वा दिन्नानि पञ्चसतक्खत्तुं लभि, सहस्सग्घनकानि सहस्सभागेन पादमूले ठपेत्वा दिन्नानि सहस्सक्खत्तुं लभि, सतसहस्सग्घनकानि सतसहस्सभागेन पादमूले ठपेत्वा दिन्नानि सतसहस्सक्खत्तुं लभि. एकं द्वे तीणि चत्तारि पञ्च दसातिआदिना नयेन लद्धानं पन गणना नाम नत्थि. तथागते किर परिनिब्बुते थेरो सकलजम्बुदीपं विचरित्वा सब्बविहारेसु भिक्खूनं अत्तनो सन्तकानेव पत्तचीवरानि अदासि.

तदा मागण्डियापि ‘‘यमहं करोमि. तं तथा अहुत्वा अञ्ञथाव होति, इदानि किं नु खो करिस्सामी’’ति चिन्तेत्वा, ‘‘अत्थेसो उपायो’’ति रञ्ञे उय्यानकीळं गच्छन्ते चूळपितु सासनं पहिणि – ‘‘सामावतिया पासादं गन्त्वा, दुस्सकोट्ठागारानि च तेलकोट्ठागारानि च विवरापेत्वा, दुस्सानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेत्वा ता सब्बापि एकतो कत्वा द्वारं पिदहित्वा बहि यन्तकं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति. सो पासादं अभिरुय्ह कोट्ठागारानि विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा तेमेत्वा थम्भे वेठेतुं आरभि. अथ नं सामावतिप्पमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु. ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि वेठापेति, राजगेहे नाम सुयुत्तं दुयुत्तं दुज्जानं, मा मे सन्तिके होथ, अम्मा’’ति एवं वत्वा ता आगता गब्भे पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि. सामावती तासं ओवादं अदासि – ‘‘अम्हाकं अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झायमानानं अत्तभावानं परिच्छेदो बुद्धञाणेनपि न सुकरो, अप्पमत्ता होथा’’ति. ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसिकरोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणिंसु. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘इध, भन्ते, रञ्ञो उतेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च च इत्थिसतानि कालकतानि सामावतिप्पमुखानि. तासं, भन्ते, उपासिकानं का गति, को अभिसम्परायो’ति? सन्तेत्थ, भिक्खवे, उपासिकायो सोतापन्ना, सन्ति सकदागामियो, सन्ति अनागामियो, सब्बा ता, भिक्खवे, उपासिकायो अनिप्फला कालकता’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति;

उपधीबन्धनो बालो, तमसा परिवारितो;

सस्सतोरिव खायति, पस्सतो नत्थि किञ्चन’’न्ति. (उदा. ७०);

एवञ्च पन वत्वा, ‘‘भिक्खवे, सत्ता नाम वट्टे विचरन्ता निच्चकालं अप्पमत्ता हुत्वा पुञ्ञकम्ममेव न करोन्ति, पमादिनो हुत्वा पापकम्मम्पि करोन्ति. तस्मा वट्टे विचरन्ता सुखम्पि दुक्खम्पि अनुभवन्ती’’ति धम्मं देसेसि.

राजा ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेनागच्छन्तोपि अदड्ढे सम्पापुणितुं नासक्खि. आगन्त्वा पन गेहं निब्बापेन्तो उप्पन्नबलवदोमनस्सो अमच्चगणपरिवुतो निसीदित्वा सामावतिया गुणे अनुस्सरन्तो, ‘‘कस्स नु खो इदं कम्म’’न्ति चिन्तेत्वा – ‘‘मागण्डियाय कारितं भविस्सती’’ति ञत्वा, ‘‘तासेत्वा पुच्छियमाना न कथेस्सति, सणिकं उपायेन पुच्छिस्सामी’’ति चिन्तेत्वा अमच्चे आह – ‘‘अम्भो, अहं इतो पुब्बे उट्ठाय समुट्ठाय आसङ्कितपरिसङ्कितोव होमि, सामावती मे निच्चं ओतारमेव गवेसति, इदानि पन मे चित्तं निब्बुतं भविस्सति, सुखेन च वसितुं लभिस्सामी’’ति, ते ‘‘केन नु खो, देव, इदं कत’’न्ति आहंसु. ‘‘मयि सिनेहेन केनचि कतं भविस्सती’’ति. मागण्डियापि समीपे ठिता तं सुत्वा, ‘‘नाञ्ञो कोचि कातुं सक्खिस्सति, मया कतं, देव, अहं चूळपितरं आणापेत्वा कारेसि’’न्ति आह. ‘‘तं ठपेत्वा अञ्ञो मयि सिनेहो सत्तो नाम नत्थि, पसन्नोस्मि, वरं ते दम्मि, अत्तनो ञातिगणं पक्कोसापेही’’ति. सा ञातकानं सासनं पहिणि – ‘‘राजा मे पसन्नो वरं देति, सीघं आगच्छन्तू’’ति. राजा आगतागतानं महन्तं सक्कारं कारेसि. तं दिस्वा तस्सा अञ्ञातकापि लञ्जं दत्वा ‘‘मयं मागण्डियाय ञातका’’ति आगच्छिंसु. राजा ते सब्बे गाहापेत्वा राजङ्गणे नाभिप्पमाणे आवाटे खणापेत्वा ते तत्थ निसीदापेत्वा पंसूहि पूरेत्वा उपरि पलाले विकिरापेत्वा अग्गिं दापेसि. चम्मस्स दड्ढकाले अयनङ्गलेन कसापेत्वा खण्डाखण्डं हीराहीरं कारेसि. मागण्डियाय सरीरतोपि तिखिणेन सत्थेन घनघनट्ठानेसु मंसं उप्पाटेत्वा तेलकपालं उद्धनं आरोपेत्वा पूवे विय पचापेत्वा तमेव खादापेसि.

धम्मसभायम्पि भिक्खू कथं समुट्ठापेसुं, ‘‘अननुच्छविकं वत, आवुसो, एवरूपाय सद्धाय पसन्नाय उपासिकाय एवरूपं मरण’’न्ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, इमस्मिं अत्तभावे सामावतिप्पमुखानं इत्थीनं एतं अयुत्तं सम्पत्तं. पुब्बे कतकम्मस्स पन युत्तमेव एताहि लद्ध’’न्ति वत्वा, ‘‘किं, भन्ते, एताहि पुब्बे कतं, तं आचिक्खथा’’ति तेहि याचितो अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते राजगेहे निबद्धं अट्ठ पच्चेकबुद्धा भुञ्जन्ति. पञ्चसता इत्थियो ते उपट्ठहन्ति. तेसु सत्त पच्चेकबुद्धा हिमवन्तं गच्छन्ति, एको नदीतीरे एकं तिणगहनं अत्थि, तत्थ झानं समापज्जित्वा निसीदि. अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ता इत्थियो आदाय नदियं उदककीळं कीळितुं गतो. तत्थ ता इत्थियो दिवसभागं उदके कीळित्वा उत्तरित्वा सीतपीळिता अग्गिं विसिब्बेतुकामा ‘‘अम्हाकं अग्गिकरणट्ठानं ओलोकेथा’’ति अपरापरं विचरन्तियो तं तिणगहनं दिस्वा, ‘‘तिणरासी’’ति सञ्ञाय तं परिवारेत्वा ठिता अग्गिं अदंसु. तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा, ‘‘नट्ठाम्हा, अम्हाकं रञ्ञो पच्चेकबुद्धो झायति, राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा ता इत्थियो इतो चितो च दारूनि आहरित्वा तस्स उपरि दारुरासिं करिंसु. महादारुरासि अहोसि. अथ नं आलिम्पेत्वा, ‘‘इदानि झायिस्सती’’ति पक्कमिंसु. ता पठमं असञ्चेतनिका हुत्वा कम्मुना न बज्झिंसु, इदानि पच्छा सञ्चेतनाय कम्मुना बज्झिंसु. पच्चेकबुद्धं पन अन्तोसमापत्तियं सकटसहस्सेहि दारूनि आहरित्वा आलिम्पेन्तापि उस्माकारमत्तम्पि गहेतुं न सक्कोन्ति. तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि. ता तस्स कम्मस्स कतत्ता बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु. इदं एतासं पुब्बकम्मन्ति.

एवं वुत्ते भिक्खू सत्थारं पटिपुच्छिंसु – ‘‘खुज्जुत्तरा पन, भन्ते, केन कम्मेन खुज्जा जाता, केन कम्मेन महापञ्ञा, केन कम्मेन सोतापत्तिफलं अधिगता, केन कम्मेन परेसं पेसनकारिता जाता’’ति? भिक्खवे, तस्सेव रञ्ञो बाराणसियं रज्जं करणकाले स्वेव पच्चेकबुद्धो थोकं खुज्जधातुको अहोसि. अथेका उपट्ठायिका इत्थी कम्बलं पारुपित्वा सुवण्णसरणं गहेत्वा, ‘‘अम्हाकं पच्चेकबुद्धो एवञ्च एवञ्च विचरती’’ति खुज्जा हुत्वा तस्स विचरणाकारं दस्सेसि. तस्स निस्सन्देन खुज्जा जाता. ते पन पच्चेकबुद्धे पठमदिवसे राजगेहे निसीदापेत्वा पत्ते गाहापेत्वा पायासस्स पूरेत्वा दापेसि. उण्हपायासस्स पूरे पत्ते पच्चेकबुद्धा परिवत्तेत्वा परिवत्तेत्वा गण्हन्ति. सा इत्थी ते तथा करोन्ते दिस्वा अत्तनो सन्तकानि अट्ठ दन्तवलयानि दत्वा, ‘‘इध ठपेत्वा गण्हथा’’ति आह. तेसु तथा कत्वा तं ओलोकेत्वा ठितेसु तेसं अधिप्पायं ञत्वा, ‘‘नत्थि, भन्ते, अम्हाकं एतेहि अत्थो. तुम्हाकञ्ञेव एतानि परिच्चत्तानि, गहेत्वा गच्छथा’’ति आह. ते गहेत्वा नन्दमूलकपब्भारं अगमंसु. अज्जतनापि तानि वलयानि अरोगानेव. सा तस्स कम्मस्स निस्सन्देन इदानि तिपिटकधरा महापञ्ञा जाता. पच्चेकबुद्धानं कतउपट्ठानस्स निस्सन्देन पन सोतापत्तिफलं पत्ता. इदमस्सा बुद्धन्तरे पुब्बकम्मं.

कस्सपसम्मासम्बुद्धकाले पन एका बाराणसिसेट्ठिनो धीता वड्ढमानकच्छायाय आदासं गहेत्वा अत्तानं अलङ्करोन्ती निसीदि. अथस्सा विस्सासिका एका खीणासवा भिक्खुनी तं दट्ठुं अगमासि. भिक्खुनियो हि खीणासवापि सायन्हसमये उपट्ठाककुलानि दट्ठुकामा होन्ति. तस्मिं पन खणे सेट्ठिधीताय सन्तिके काचि पेसनकारिका नत्थि, सा ‘‘वन्दामि, अय्ये, एतं ताव मे पसाधनपेळकं गहेत्वा देथा’’ति आह. थेरी चिन्तेसि – ‘‘सचस्सा इमं गण्हित्वा न दस्सामि, मयि आघातं कत्वा निरये निब्बत्तिस्सति. सचे पन दस्सामि, परस्स पेसनकारिका हुत्वा निब्बत्तिस्सति. निरयसन्तापतो खो पन परस्स पेसनभावोव सेय्यो’’ति. ‘‘सा अनुदयं पटिच्च तं गहेत्वा तस्सा अदासि. तस्स कम्मस्स निस्सन्देन परेसं पेसनकारिका जाता’’ति.

अथ पुनेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘सामावतिप्पमुखा पञ्चसता इत्थियो गेहे अग्गिना झायिंसु, मागण्डियाय ञातका उपरि पलालग्गिं दत्वा अयनङ्गलेहि भिन्ना, मागण्डिया पक्कुथिततेले पक्का, के नु खो एत्थ जीवन्ति नाम, के मता नामा’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, ये केचि पमत्ता, ते वस्ससतं जीवन्तापि मतायेव नाम. ये अप्पमत्ता, ते मतापि जीवन्तियेव. तस्मा मागण्डिया जीवन्तीपि मतायेव नाम, सामावतिप्पमुखा पञ्चसता इत्थियो मतापि जीवन्तियेव नाम. न हि, भिक्खवे, अप्पमत्ता मरन्ति नामा’’ति वत्वा इमा गाथा अभासि –

२१.

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.

२२.

‘‘एवं विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;

अप्पमादे पमोदन्ति, अरियानं गोचरे रता.

२३.

‘‘ते झायिनो साततिका, निच्चं दळ्हपरक्कमा;

फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तर’’न्ति.

तत्थ अप्पमादोति पदं महन्तं अत्थं दीपेति, महन्तं अत्थं गहेत्वा तिट्ठति. सकलम्पि हि तेपिटकं बुद्धवचनं आहरित्वा कथियमानं अप्पमादपदमेव ओतरति. तेन वुत्तं –

‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन. एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति (सं. नि. ५.१४०).

सो पनेस अत्थतो सतिया अविप्पवासो नाम. निच्चं उपट्ठिताय सतिया चेतं नामं. अमतपदन्ति अमतं वुच्चति निब्बानं. तञ्हि अजातत्ता नु जीयति न मीयति, तस्मा अमतन्ति वुच्चति. पज्जन्ति इमिनाति पदं, अमतं पापुणन्तीति अत्थो. अमतस्स पदं अमतपदं, अमतस्स अधिगमूपायोति वुत्तं होति, पमादोति पमज्जनभावो, मुट्ठस्सतिसङ्खातस्स सतिया वोसग्गस्सेतं नामं. मच्चुनोति मरणस्स. पदन्ति उपायो मग्गो. पमत्तो हि जातिं नातिवत्तति, जातो जीयति चेव मीयति चाति पमादो मच्चुनो पदं नाम होति, मरणं उपेति. अप्पमत्ता न मीयन्तीति सतिया समन्नागता हि अप्पमत्ता न मरन्ति. अजरा अमरा होन्तीति न सल्लक्खेतब्बं. न हि कोचि सत्तो अजरो अमरो नाम अत्थि, पमत्तस्स पन वट्टं नाम अपरिच्छिन्नं, अप्पमत्तस्स परिच्छिन्नं. तस्मा पमत्ता जातिआदीहि अपरिमुत्तत्ता जीवन्तापि मतायेव नाम. अप्पमत्ता पन अप्पमादलक्खणं वड्ढेत्वा खिप्पं मग्गफलानि सच्छिकत्वा दुतियततियअत्तभावेसु न निब्बत्तन्ति. तस्मा ते जीवन्तापि मतापि न मीयन्तियेव नाम. ये पमत्ता यथा मताति ये पन सत्ता पमत्ता, ते पमादमरणेन मतत्ता, यथा हि जीवितिन्द्रियुपच्छेदेन मता दारुक्खन्धसदिसा अपगतविञ्ञाणा, तथेव होन्ति. तेसम्पि हि मतानं विय गहट्ठानं ताव ‘‘दानं दस्साम, सीलं रक्खिस्साम, उपोसथकम्मं करिस्सामा’’ति एकचित्तम्पि न उप्पज्जति, पब्बजितानम्पि ‘‘आचरियुपज्झायवत्तादीनि पूरेस्साम, धुतङ्गानि समादियिस्साम, भावनं वड्ढेस्सामा’’ति न उप्पज्जतीति मतेन ते किं नानाकरणाव होन्ति. तेन वुत्तं – ‘‘ये पमत्ता यथा मता’’ति.

एवं विसेसतो ञत्वाति पमत्तस्स वट्टतो निस्सरणं नत्थि, अप्पमत्तस्स अत्थीति एवं विसेसतोव जानित्वा. के पनेतं विसेसं जानन्तीति? अप्पमादम्हि पण्डिताति ये पण्डिता मेधाविनो सप्पञ्ञा अत्तनो अप्पमादे ठत्वा अप्पमादं वड्ढेन्ति, ते एवं विसेसकारणं जानन्ति. अप्पमादे पमोदन्तीति ते एवं ञत्वा तस्मिं अत्तनो अप्पमादे पमोदन्ति, पहंसितमुखा तुट्ठपहट्ठा होन्ति. अरियानं गोचरे रताति ते एवं अप्पमादे पमोदन्ता तं अप्पमादं वड्ढेत्वा अरियानं बुद्धपच्चेकबुद्धबुद्धसावकानं गोचरसङ्खाते चतुसतिपट्ठानादिभेदे सत्ततिंस बोधिपक्खियधम्मे नवविधलोकुत्तरधम्मे च रता निरता, अभिरता होन्तीति अत्थो.

ते झायिनोति ते अप्पमत्ता पण्डिता अट्ठसमापत्तिसङ्खातेन आरम्मणूपनिज्झानेन विपस्सनामग्गफलसङ्खातेन लक्खणूपनिज्झानेन चाति दुविधेनपि झानेन झायिनो. साततिकाति अभिनिक्खमनकालतो पट्ठाय याव अरहत्तमग्गा सततं पवत्तकायिकचेतसिकवीरिया. निच्चं दळ्हपरक्कमाति यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सतीति एवरूपेन वीरियेन अन्तरा अनोसक्कित्वा निच्चप्पवत्तेन दळ्हपरक्कमेन समन्नागता. फुसन्तीति एत्थ द्वे फुसना ञाणफुसना च, विपाकफुसना च. तत्थ चत्तारो मग्गा ञाणफुसना नाम, चत्तारि फलानि विपाकफुसना नाम. तेसु इध विपाकफुसना अधिप्पेता. अरियफलेन निब्बानं सच्छिकरोन्तो धीरा पण्डिता ताय विपाकफुसनाय फुसन्ति, निब्बानं सच्छिकरोन्ति. योगक्खेमं अनुत्तरन्ति ये चत्तारो योगा महाजनं वट्टे ओसीदापेन्ति, तेहि खेमं निब्भयं सब्बेहि लोकियलोकुत्तरधम्मेहि सेट्ठत्ता अनुत्तरन्ति.

देसनापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.

सामावतीवत्थु पठमं.

२. कुम्भघोसकसेट्ठिवत्थु

उट्ठानवतोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो कुम्भघोसकं आरब्भ कथेसि. राजगहनगरस्मिञ्हि राजगहसेट्ठिनो गेहे अहिवातरोगो उप्पज्जि, तस्मिं उप्पन्ने मक्खिका आदिं कत्वा याव गावा पठमं तिरच्छानगता मरन्ति, ततो दासकम्मकरो, सब्बपच्छा गेहसामिका, तस्मा सो रोगो सब्बपच्छा सेट्ठिञ्च जायञ्च गण्हि. ते रोगेन फुट्ठा पुत्तं सन्तिके ठितं ओलोकेत्वा अस्सुपुण्णेहि नेत्तेहि तं आहंसु – ‘‘तात, इमस्मिं किर रोगे उप्पन्ने भित्तिं भिन्दित्वा पलायन्ताव जीवितं लभन्ति, त्वं अम्हे अनोलोकेत्वा पलायित्वा जीवन्तो पुनागन्त्वा अम्हाकं असुकट्ठाने नाम चत्तालीस धनकोटियो निदहित्वा ठपिता, ता उद्धरित्वा जीविकं कप्पेय्यासी’’ति. सो तेसं वचनं सुत्वा रुदमानो मातापितरो वन्दित्वा मरणभयभीतो भित्तिं भिन्दित्वा पलायित्वा पब्बतगहनं गन्त्वा द्वादस वस्सानि तत्थ वसित्वा मातापितुवसनट्ठानं पच्चागञ्छि.

अथ नं दहरकाले गन्त्वा परूळ्हकेसमस्सुकाले आगतत्ता न कोचि सञ्जानि. सो मातापितूहि दिन्नसञ्ञावसेन धनट्ठानं गन्त्वा धनस्स अरोगभावं ञत्वा चिन्तेसि – ‘‘मं न कोचि सञ्जानाति, सचाहं धनं उद्धरित्वा वलञ्जिस्सामि, ‘एकेन दुग्गतेन निधि उद्धटो’ति मं गहेत्वा विहेठेय्युं, यंनूनाहं भतिं कत्वा जीवेय्य’’न्ति. अथेकं पिलोतिकं निवासेत्वा, ‘‘अत्थि कोचि भतकेन अत्थिको’’ति पुच्छन्तो भतकवीथिं पापुणि. अथ नं भतका दिस्वा, ‘‘सचे अम्हाकं एकं कम्मं करिस्ससि, भत्तवेतनं ते दस्सामा’’ति आहंसु. ‘‘किं कम्मं नामा’’ति? ‘‘पबोधनचोदनकम्मं. सचे उस्सहसि, पातोव उट्ठाय ‘ताता, उट्ठहथ, सकटानि सन्नय्हथ, गोणे योजेथ, हत्थिअस्सानं तिणत्थाय गमनवेला; अम्मा, तुम्हेपि उट्ठहथ, यागुं पचथ, भत्तं पचथा’ति विचरित्वा आरोचेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. अथस्स वसनत्थाय एकं घरं अदंसु. सो देवसिकं तं कम्मं अकासि.

अथस्स एकदिवसं राजा बिम्बिसारो सद्दमस्सोसि. सो पन सब्बरवञ्ञू अहोसि. तस्मा ‘‘महाधनस्स पुरिसस्सेस सद्दो’’ति आह. अथस्स सन्तिके ठिता एका परिचारिका ‘‘राजा यं वा तं वा न कथेस्सति, इदं मया ञातुं वट्टती’’ति चिन्तेत्वा – ‘‘गच्छ, तात, एतं जानाही’’ति एकं पुरिसं पहिणि. सो वेगेन गन्त्वा तं दिस्वा आगन्त्वा, ‘‘एको भतकानं भतिकारको कपणमनुस्सो एसो’’ति आरोचेसि. राजा तस्स वचनं सुत्वा तुण्ही हुत्वा दुतियदिवसेपि ततियदिवसेपि तं तस्स सद्दं सुत्वा तथेव आह. सापि परिचारिका तथेव चिन्तेत्वा पुनप्पुनं पेसेत्वा, ‘‘कपणमनुस्सो एसो’’ति वुत्ते चिन्तेसि – ‘‘राजा ‘कपणमनुस्सो एसो’ति वचनं सुत्वापि न सद्दहति, पुनप्पुनं ‘महाधनस्स पुरिसस्सेस सद्दो’ति वदति, भवितब्बमेत्थ कारणेन, यथासभावतो एतं ञातुं वट्टती’’ति. सा राजानं आह, ‘‘देव, अहं सहस्सं लभमाना धीतरं आदाय गन्त्वा एतं धनं राजकुलं पवेसेस्सामी’’ति. राजा तस्सा सहस्सं दापेसि.

सा तं गहेत्वा धीतरं एकं मलिनधातुकं वत्थं निवासापेत्वा ताय सद्धिं राजगेहतो निक्खमित्वा मग्गपटिपन्ना विय भतकवीथिं गन्त्वा एकं घरं पविसित्वा, ‘‘अम्म, मयं मग्गपटिपन्ना, एकाहद्वीहं इध विस्समित्वा गमिस्सामा’’ति आह. ‘‘अम्म, बहूनि घरमानुसकानि, न सक्का इध वसितुं, एतं कुम्भघोसकस्स गेहं तुच्छं, तत्थ गच्छथा’’ति. सा तत्थ गन्त्वा, ‘‘सामि, मयं मग्गपटिपन्नका, एकाहद्वीहं इध वसिस्सामा’’ति वत्वा तेन पुनप्पुनं पटिक्खित्तापि, ‘‘सामि, अज्जेकदिवसमत्तं वसित्वा पातोव गमिस्सामा’’ति निक्खमितुं न इच्छि. सा तत्थेव वसित्वा पुनदिवसे तस्स अरञ्ञगमनवेलाय, ‘‘सामि, तव निवापं दत्वा याहि, आहारं ते पचिस्सामी’’ति वत्वा, ‘‘अलं, अम्म, अहमेव पचित्वा भुञ्जिस्सामी’’ति वुत्ते पुनप्पुनं निबन्धित्वा तेन दिन्ने गहितमत्तकेयेव कत्वा अन्तरापणतो भाजनानि चेव परिसुद्धतण्डुलादीनि च आहरापेत्वा राजकुले पचननियामेन सुपरिसुद्धं ओदनं, साधुरसानि च द्वे तीणि सूपब्यञ्जनानि पचित्वा तस्स अरञ्ञतो आगतस्स अदासि. अथ नं भुञ्जित्वा मुदुचित्ततं आपन्नं ञत्वा, ‘‘सामि, किलन्तम्ह, एकाहद्वीहं इधेव होमा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छि.

अथस्स सायम्पि पुनदिवसेपि मधुरभत्तं पचित्वा अदासि. अथ मुदुचित्ततं तस्स ञत्वा ‘‘सामि, कतिपाहं इधेव वसिस्सामा’’ति. तत्थ वसमाना तिखिणेन सत्थेन तस्स मञ्चवाणं हेट्ठाअटनियं तहं तहं छिन्दि. मञ्चो तस्मिं आगन्त्वा निसिन्नमत्तेयेव हेट्ठा ओलम्बि. सो ‘‘कस्मा अयं मञ्चो एवं छिज्जित्वा गतो’’ति आह. ‘‘सामि, दहरदारके वारेतुं न सक्कोमि, एत्थेव सन्निपतन्ती’’ति. ‘‘अम्म, इदं मे दुक्खं तुम्हे निस्साय जातं. अहञ्हि पुब्बे कत्थचि गच्छन्तो द्वारं पिदहित्वा गच्छामी’’ति. ‘‘किं करोमि, तात, वारेतुं न सक्कोमी’’ति. सा इमिनाव नियामेन द्वे तयो दिवसे छिन्दित्वा तेन उज्झायित्वा खीयित्वा वुच्चमानापि तथेव वत्वा पुन एकं द्वे रज्जुके ठपेत्वा सेसे छिन्दि. तं दिवसं तस्मिं निसिन्नमत्तेयेव सब्बं वाणं भूमियं पति, सीसं जण्णुकेहि सद्धिं एकतो अहोसि, सो उट्ठाय, ‘‘किं करोमि, इदानि कुहिं गमिस्सामि, निपज्जनमञ्चस्सपि तुम्हेहि असामिको विय कतोम्ही’’ति आह. ‘‘तात, किं करोमि, पटिविस्सकदारके वारेतुं न सक्कोमि, होतु, मा चिन्तयि, इमाय नाम वेलाय कुहिं गमिस्ससी’’ति धीतरं आमन्तेत्वा, ‘‘अम्म, तव भातिकस्स निपज्जनोकासं करोही’’ति आह. सा एकपस्से सयित्वा ‘‘इधागच्छ, सामी’’ति आह. इतरोपि नं ‘‘गच्छ, तात, भगिनिया सद्धिं निपज्जा’’ति वदेसि. सो ताय सद्धिं एकमञ्चे निपज्जित्वा तं दिवसञ्ञेव सन्थवं अकासि, कुमारिका परोदि. अथ नं माता पुच्छि – ‘‘किं, अम्म, रोदसी’’ति? ‘‘अम्म, इदं नाम जात’’न्ति. ‘‘होतु, अम्म, किं सक्का कातुं, तयापि एकं भत्तारं इमिनापेकं पादपरिचारिकं लद्धुं वट्टती’’ति तं जामातरं अकासि. ते समग्गवासं वसिंसु.

सा कतिपाहच्चयेन रञ्ञो सासनं पेसेसि – ‘‘भतकवीथियं छणं करोन्तु. यस्स पन घरे छणो न करीयति, तस्स एत्तको नाम दण्डोति घोसनं कारेतू’’ति. राजा तथा कारेसि. अथ नं सस्सु आह – ‘‘तात, भतकवीथियं राजाणाय छणो कत्तब्बो जातो, किं करोमा’’ति? ‘‘अम्म, अहं भतिं करोन्तोपि जीवितुं न सक्कोमि, किं करिस्सामी’’ति? ‘‘तात, घरावासं वसन्ता नाम इणम्पि गण्हन्ति, रञ्ञो आणा अकातुं न लब्भा. इणतो नाम येन केनचि उपायेन मुच्चितुं सक्का, गच्छ, कुतोचि एकं वा द्वे वा कहापणे आहरा’’ति आह. सो उज्झायन्तो खीयन्तो गन्त्वा चत्तालीसकोटिधनट्ठानतो एकमेव कहापणं आहरि. सा तं कहापणं रञ्ञो पेसेत्वा अत्तनो कहापणेन छणं कत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि. पुन राजा तथेव ‘‘छणं करोन्तु, अकरोन्तानं एत्तको दण्डो’’ति आणापेसि. पुनपि सो ताय तथेव वत्वा निप्पीळियमानो गन्त्वा तयो कहापणे आहरि. सा तेपि कहापणे रञ्ञो पेसेत्वा पुन कतिपाहच्चयेन तथेव सासनं पहिणि – ‘‘इदानि पुरिसे पेसेत्वा इमं पक्कोसापेतू’’ति. राजा पेसेसि. पुरिसा गन्त्वा, ‘‘कुम्भघोसको नाम कतरो’’ति पुच्छित्वा परियेसन्ता तं दिस्वा ‘‘एहि, भो राजा, तं पक्कोसती’’ति आहंसु. सो भीतो ‘‘न मं राजा जानाती’’तिआदीनि वत्वा गन्तुं न इच्छि. अथ नं बलक्कारेन हत्थादीसु गहेत्वा आकड्ढिंसु. सा इत्थी ते दिस्वा, ‘‘अरे, दुब्बिनीता, तुम्हे मम जामातरं हत्थादीसु गहेतुं अननुच्छविका’’ति तज्जेत्वा, ‘‘एहि, तात, मा भायि, राजानं दिस्वा तव हत्थादिगाहकानं हत्थेयेव छिन्दापेस्सामी’’ति धीतरं आदाय पुरतो हुत्वा राजगेहं पत्वा वेसं परिवत्तेत्वा सब्बालङ्कारपटिमण्डिता एकमन्तं अट्ठासि. इतरम्पि परिकड्ढित्वा आनयिंसुयेव.

अथ नं वन्दित्वा ठितं राजा आह – ‘‘त्वं कुम्भघोसको नामा’’ति? ‘‘आम, देवा’’ति. ‘‘किं कारणा महाधनं वञ्चेत्वा खादसी’’ति? ‘‘कुतो मे, देव, धनं भतिं कत्वा जीवन्तस्सा’’ति? ‘‘मा एवं करि, किं अम्हे वञ्चेसी’’ति? ‘‘न वञ्चेमि, देव, नत्थि मे धन’’न्ति. अथस्स राजा ते कहापणे दस्सेत्वा, ‘‘इमे कस्स कहापणा’’ति आह. सो सञ्जानित्वा, ‘‘अहो बालोम्हि, कथं नु खो इमे रञ्ञो हत्थं पत्ता’’ति इतो चितो च ओलोकेन्तो ता द्वेपि पटिमण्डितपसाधना गब्भद्वारमूले ठिता दिस्वा, ‘‘भारियं वतिदं कम्मं, इमाहि रञ्ञा पयोजिताहि भवितब्ब’’न्ति चिन्तेसि. अथ नं राजा ‘‘वदेहि, भो, कस्मा एवं करोसी’’ति आह. ‘‘निस्सयो मे नत्थि, देवा’’ति. ‘‘मादिसो निस्सयो भवितुं न वट्टती’’ति. ‘‘कल्याणं, देव, सचे मे देवो अवस्सयो होती’’ति. ‘‘होमि, भो, कित्तकं ते धन’’न्ति? ‘‘चत्तालीसकोटियो, देवा’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘सकटानि देवा’’ति? राजा अनेकसतानि सकटानि योजापेत्वा पहिणित्वा तं धनं आहरापेत्वा राजङ्गणे रासिं कारापेत्वा राजगहवासिनो सन्निपातापेत्वा, ‘‘अत्थि कस्सचि इमस्मिं नगरे ‘‘एत्तकं धन’’न्ति पुच्छित्वा ‘‘नत्थि, देवा’’ति. ‘‘किं पनस्स कातुं वट्टती’’ति? ‘‘सक्कारं, देवा’’ति वुत्ते महन्तेन सक्कारेन तं सेट्ठिट्ठाने ठपेत्वा धीतरं तस्सेव दत्वा तेन सद्धिं सत्थु सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, पस्सथिमं पुरिसं, एवरूपो धितिमा नाम नत्थि, चत्तालीसकोटिविभवो होन्तोपि उप्पिलाविताकारं वा अस्मिमानमत्तं वा न करोति, कपणो विय पिलोतिकं निवासेत्वा भतकवीथियं भतिं कत्वा जीवन्तो मया इमिना नाम उपायेन ञातो. जानित्वा च पन पक्कोसापेत्वा सधनभावं सम्पटिच्छापेत्वा तं धनं आहरापेत्वा सेट्ठिट्ठाने ठपितो, धीता चस्स मया दिन्ना. भन्ते, मया च एवरूपो धितिमा न दिट्ठपुब्बो’’ति आह.

तं सुत्वा सत्था ‘‘एवं जीवन्तस्स जीविकं धम्मिकजीविकं नाम, महाराज, चोरिकादिकम्मं पन इधलोके चेव पीळेति हिंसेति, परलोके च, ततोनिदानं सुखं नाम नत्थि. पुरिसस्स हि धनपारिजुञ्ञकाले कसिं वा भतिं वा कत्वा जीविकमेव धम्मिकजीविकं नाम. एवरूपस्स हि वीरियसम्पन्नस्स सतिसम्पन्नस्स कायवाचाहि परिसुद्धकम्मस्स पञ्ञाय निसम्मकारिनो कायादीहि सञ्ञतस्स धम्मजीविकं जीवन्तस्स सतिअविप्पवासे ठितस्स इस्सरियं वड्ढतियेवा’’ति वत्वा इमं गाथमाह –

२४.

‘‘उट्ठानवतो सतीमतो,

सुचिकम्मस्स निसम्मकारिनो;

सञ्ञतस्स धम्मजीविनो,

अप्पमत्तस्स यसोभिवड्ढती’’ति.

तत्थ उट्ठानवतोति उट्ठानवीरियवन्तस्स. सतिमतोति सतिसम्पन्नस्स. सुचिकम्मस्साति निद्दोसेहि निरपराधेहि कायकम्मादीहि समन्नागतस्स. निसम्मकारिनोति एवञ्चे भविस्सति, एवं करिस्सामीति वा, इमस्मिं कम्मे एवं कते इदं नाम भविस्सतीति वा एवं निदानं सल्लक्खेत्वा रोगतिकिच्छनं विय सब्बकम्मानि निसामेत्वा उपधारेत्वा करोन्तस्स. सञ्ञतस्साति कायादीहि सञ्ञतस्स निच्छिद्दस्स. धम्मजीविनोति अगारिकस्स तुलाकूटादीनि वज्जेत्वा कसिगोरक्खादीहि, अनगारिकस्स वेज्जकम्मदूतकम्मादीनि वज्जेत्वा धम्मेन समेन भिक्खाचरियाय जीविकं कप्पेन्तस्स. अप्पमत्तस्साति अविप्पवुत्थसतिनो. यसोभिवड्ढतीति इस्सरियभोगसम्पन्नसङ्खातो चेव कित्तिवण्णभणनसङ्खातो च यसो अभिवड्ढतीति.

गाथापरियोसाने कुम्भघोसको सोतापत्तिफले पतिट्ठहि. अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु. एवं महाजनस्स सात्थिका धम्मदेसना जाताति.

कुम्भघोसकसेट्ठिवत्थु दुतियं.

३. चूळपन्थकत्थेरवत्थु

उट्ठानेनप्पमादेनाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.

राजगहे किर धनसेट्ठिकुलस्स धीता वयप्पत्तकाले मातापितूहि सत्तभूमिकस्स पासादस्स उपरिमतले अतिविय रक्खियमाना योब्बनमदमत्तताय पुरिसलोला हुत्वा अत्तनो दासेनेव सद्धिं सन्थवं कत्वा, ‘‘अञ्ञेपि मे इदं कम्मं जानेय्यु’’न्ति भीता एवमाह – ‘‘अम्हेहि इमस्मिं ठाने न सक्का वसितुं. सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डिकं मं करिस्सन्ति. विदेसं गन्त्वा वसिस्सामा’’ति. ते हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा, ‘‘यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु. तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छिस्मिं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म तेन सद्धिं मन्तेसि, ‘‘गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खावहं, कुलगेहमेव गच्छामा’’ति. सो ‘‘सचाहं तत्थ गमिस्सामि, जीवितं मे नत्थी’’ति भयेन ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्कामेसि. सा चिन्तेसि – ‘‘अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिताव, अयं गच्छतु वा, मा वा, अहं गमिस्सामी’’ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.

सोपि घरं आगन्त्वा तं अदिस्वा पटिविस्सके पुच्छित्वा, ‘‘सा कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो ‘‘किं इदं, भद्दे’’ति पुच्छि. ‘‘सामि, मे एको पुत्तो जातो’’ति. ‘‘इदानि किं करिस्सामा’’ति? ‘‘यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तरामग्गेव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तिस्सामा’’ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता पन्थकोति नामं करिंसु. तस्सा नचिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं पुरिमनयेनेव वित्थारेतब्बं. तस्सपि दारकस्स पन्थे जातत्ता पठमजातस्स महापन्थकोति नामं कत्वा इतरस्स चूळपन्थकोति नामं करिंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव गता. तेसं तत्थ वसन्तानं महापन्थकदारको अञ्ञे दारके ‘‘चूळपिता महापिताति, अय्यको अय्यिका’’ति च वदन्ते सुत्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञे दारका ‘अय्यको अय्यिका’तिपि, ‘महापिता चूळपिता’तिपि वदन्ति, कच्चि अम्हाकञ्ञेव ञातका नत्थी’’ति? ‘‘आम, तात, अम्हाकं एत्थ ञातका नत्थि. राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ अम्हाकं बहू ञातका’’ति. ‘‘कस्मा तत्थ न गच्छथ, अम्मा’’ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह – ‘‘इमे दारका मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि, दारकानं अय्यककुलं दस्सेस्सामा’’ति? ‘‘अहं सम्मुखा भवितुं न सक्खिस्सामि, ते पन नयिस्सामी’’ति. ‘‘साधु येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति. द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय पविसित्वा दारकमाता द्वे दारके गहेत्वा अत्तनो आगतभावं मातापितूनं आरोचापेसि. ते तं सासनं सुत्वा, ‘‘संसारे विचरन्तानं न पुत्तो न धीता भूतपुब्बा नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं नाम धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू’’ति धनं दत्वा दूतं पाहेसुं.

तेहि पेसितं धनं गहेत्वा दारके आगतदूतानञ्ञेव हत्थे दत्वा पहिणिंसु. दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सन्तिकं गच्छन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह – ‘‘सचे मं अनुजानेय्याथ, अहं पब्बजेय्य’’न्ति. ‘‘किं वदेसि, तात, सकलस्स लोकस्सपि मे पब्बज्जातो तव पब्बज्जा भद्दिका. सचे सक्कोसि पब्बजाही’’ति. तं सत्थु सन्तिकं नेत्वा, ‘‘किं, गहपति, दारको ते लद्धो’’ति वुत्ते, ‘‘आम, भन्ते, अयं मे नत्ता तुम्हाकं सन्तिके पब्बजितुकामो’’ति आह. सत्था अञ्ञतरं पिण्डपातचारिकं भिक्खुं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा योनिसोमनसिकारेन कम्मट्ठानं करोन्तो अरहत्तं पापुणि. सो झानसुखेन फलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘सक्का नु खो इदं सुखं चूळपन्थकस्स दातु’’न्ति! ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा एवमाह – ‘‘महासेट्ठि, सचे अनुजानेय्याथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. सेट्ठि किर सासने च सुप्पसन्नो, ‘‘कतरधीताय वो एते पुत्ता’’ति पुच्छियमानो च ‘‘पलातधीताया’’ति वत्तुं लज्जति, तस्मा सुखेनेव तेसं पब्बज्जं अनुजानि. थेरो चूळपन्थकं पब्बाजेत्वा सीलेसु पतिट्ठापेसि. सो पब्बजित्वाव दन्धो अहोसि.

‘‘पद्मं यथा कोकनदं सुगन्धं,

पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं,

तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

इमं एकं गाथं चतूहि मासेहि उग्गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरिपदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं उग्गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गण्हितुं न सक्कोसि, पब्बजितकिच्चं पन कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति.

तस्मिञ्च काले महापन्थको भत्तुद्देसको अहोसि. जीवको कोमारभच्चो बहुं मालागन्धविलेपनं आदाय अत्तनो अम्बवनं गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा, ‘‘कित्तका, भन्ते, सत्थु सन्तिके भिक्खू’’ति पुच्छि. ‘‘पञ्चमत्तानि भिक्खुसतानी’’ति. ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति. ‘‘उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी’’ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि – ‘‘थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं दानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी’’ति? सो पुनदिवसे पातोव विब्भमितुं पायासि.

सत्था पच्चूसकालेयेव लोकं वोलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. अथ नं सत्था ‘‘कुहिं पन त्वं, चूळपन्थक, इमाय वेलाय गच्छसी’’ति आह. ‘‘भाता मं, भन्ते, निक्कड्ढति, तेनाहं विब्भमितुं गच्छामी’’ति. ‘‘चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि, एहि, किं ते गिहिभावेन, मम सन्तिके भविस्ससी’’ति चक्कङ्किततलेन पाणिना तं सिरसि परामसित्वा आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा, ‘‘चूळपन्थक, पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति परिमज्जन्तो इधेव होही’’ति इद्धिया अभिसङ्खतं परिसुद्धं पिलोतिकं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकं ‘‘रजोहरणं रजोहरण’’न्ति परिमज्जन्तो निसीदि. तस्स तं पिलोतिकखण्डं परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि – ‘‘इदं पिलोतिकखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा’’ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था ‘‘चूळपन्थकस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा, ‘‘चूळपन्थक, त्वं पिलोतिकखण्डमेव संकिलिट्ठं ‘रजं रज’न्ति मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही’’ति वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि –

‘‘रागो रजो न च पन रेणु वुच्चति,

रागस्सेतं अधिवचनं रजोति;

एतं रज्जं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने.

‘‘दोसो रजो न च पन रेणु वुच्चति,

दोसस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने.

‘‘मोहो रजो न च पन रेणु वुच्चति,

मोहस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो,

विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९);

गाथापरियोसाने चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि. सह पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमिंसु.

सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. ते कारणेनस्स रजोहरणमेव पच्चयो जातो.

जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था ‘‘ननु, जीवक, विहारे भिक्खू अत्थी’’ति हत्थेन पत्तं पिदहि. महापन्थको ‘‘ननु, भन्ते, विहारे भिक्खू नत्थी’’ति आह. सत्था ‘‘अत्थि, जीवका’’ति आह. जीवको ‘‘तेन हि भणे गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा त्वञ्ञेव जानाही’’ति पुरिसं पेसेसि. तस्मिं खणे चूळपन्थको ‘‘मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति, विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी’’ति सकलं अम्बवनं भिक्खूनञ्ञेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं करोन्ति, एकच्चे सज्झायं करोन्ति. एवं अञ्ञमञ्ञअसदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा, ‘‘अय्य, सकलं अम्बवनं भिक्खूहि परिपुण्ण’’न्ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव –

‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना’’ति.

अथ सत्था तं पुरिसं आह – ‘‘विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही’’ति. तेन गन्त्वा तथा वुत्ते, ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति मुखसहस्सं उट्ठहि. सो पुरिसो पुन गन्त्वा, ‘‘सब्बेपि किर, भन्ते, चूळपन्थकायेव नामा’’ति आह. ‘‘तेन हि गन्त्वा यो ‘अहं चूळपन्थको’ति पठमं वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्ती’’ति. सो तथा अकासि. तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरोपि तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि – ‘‘जीवक, चूळपन्थकस्स पत्तं गण्हाहि, अयं ते अनुमोदनं करिस्सती’’ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीहि पिटकेहि सङ्खोभेत्वा अनुमोदनमकासि. सत्था उट्ठायासना भिक्खुसङ्घपरिवुतो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिया परिक्खित्ता विय निसीदित्वा सत्थु गुणकथं आरभिंसु, ‘‘आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो चतूहि मासेहि एकं गाथं उग्गण्हापेतुं न सक्कोति, ‘दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि सह पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्त’’न्ति.

अथ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा, ‘‘अज्ज मया गन्तुं वट्टती’’ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवरवारणसीहविजम्भितविलासेन अनन्ताय बुद्धलीळाय धम्मसभं गन्त्वा अलङ्कतमण्डलमाळमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरंसियो विस्सज्जेन्तो अण्णवकुच्छिं खोभयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि. सत्था मुदुकेन मेत्तचित्तेन परिसं ओलोकेत्वा, ‘‘अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपि इमे बुद्धगारवेन सगारवा, बुद्धतेजेन तज्जिता. मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति. कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी’’ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, चूळपन्थको इदानेव दन्धो, पुब्बेपि दन्धोयेव. न केवलञ्चस्साहं इदानेव अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्सा’’ति वत्वा तमत्थं वित्थारतो सोतुकामेहि भिक्खूहि आयाचितो अतीतं आहरि –

‘‘अतीते, भिक्खवे, बाराणसिनगरवासी एको माणवो तक्कसिलं गन्त्वा सिप्पुग्गहणत्थाय दिसापामोक्खस्स आचरियस्स धम्मन्तेवासिको हुत्वा पञ्चन्नं माणवकसतानं अन्तरे अतिविय आचरियस्स उपकारको अहोसि, पादपरिकम्मादीनि सब्बकिच्चानि करोति. दन्धताय पन किञ्चि उग्गण्हितुं न सक्को’’ति. आचरियो ‘‘अयं मम बहूपकारो, सिक्खापेस्सामि न’’न्ति वायमन्तोपि किञ्चि सिक्खापेतुं न सक्कोति. सो चिरं वसित्वा एकगाथम्पि उग्गण्हितुं असक्कोन्तो उक्कण्ठित्वा ‘‘गमिस्सामी’’ति आचरियं आपुच्छि. आचरियो चिन्तेसि – ‘‘अयं मय्हं उपकारको, पण्डितभावमस्स पच्चासीसामि, न नं कातुं सक्कोमि, अवस्सं मया इमस्स पच्चुपकारो कातब्बो, एकमस्स मन्तं बन्धित्वा दस्सामी’’ति सो तं अरञ्ञं नेत्वा ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति इमं मन्तं बन्धित्वा उग्गण्हापेन्तो अनेकसतक्खत्तुं परिवत्तापेत्वा, ‘‘पञ्ञायति ते’’ति पुच्छित्वा, ‘‘आम, पञ्ञायती’’ति वुत्ते ‘‘दन्धेन नाम वायामं कत्वा पगुणं कतं सिप्पं न पलायती’’ति चिन्तेत्वा मग्गपरिब्बयं दत्वा, ‘‘गच्छ, इमं मन्तं निस्साय जीविस्ससि, अपलायनत्थाय पनस्स निच्चं सज्झायं करेय्यासी’’ति वत्वा तं उय्योजेसि. अथस्स माता बाराणसियं सम्पत्तकाले ‘‘पुत्तो मे सिप्पं सिक्खित्वा आगतो’’ति महासक्कारसम्मानं अकासि.

तदा बाराणसिराजा ‘‘अत्थि नु खो मे कायकम्मादीसु कोचि दोसो’’ति पच्चवेक्खन्तो अत्तनो अरुच्चनकं किञ्चि कम्मं अदिस्वा ‘‘अत्तनो वज्जं नाम अत्तनो न पञ्ञायति, परेसं पञ्ञायति, नागरानं परिग्गण्हिस्सामी’’ति चिन्तेत्वा सायं अञ्ञातकवेसेन निक्खमित्वा, ‘‘सायमासं भुञ्जित्वा निसिन्नमनुस्सानं कथासल्लापो नाम नानप्पकारको होति, ‘सचाहं अधम्मेन रज्जं कारेमि, पापेन अधम्मिकेन रञ्ञा दण्डबलिआदीहि हतम्हा’ति वक्खन्ति. ‘सचे धम्मेन रज्जं कारेमि, दीघायुको होतु नो राजा’तिआदीनि वत्वा मम गुणं कथेस्सन्ती’’ति तेसं तेसं गेहानं भित्तिअनुसारेनेव विचरति.

तस्मिं खणे उमङ्गचोरा द्विन्नं गेहानं अन्तरे उमङ्गं भिन्दन्ति एकउमङ्गेनेव द्वे गेहानि पविसनत्थाय. राजा ते दिस्वा गेहच्छायाय अट्ठासि. तेसं उमङ्गं भिन्दित्वा गेहं पविसित्वा भण्डकं ओलोकितकाले माणवो पबुज्झित्वा तं मन्तं सज्झायन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. ते तं सुत्वा, ‘‘इमिना किरम्हा ञाता, इदानि नो नासेस्सती’’ति निवत्थवत्थानिपि छड्डेत्वा भीता सम्मुखसम्मुखट्ठानेनेव पलायिंसु. राजा ते पलायन्ते दिस्वा इतरस्स च मन्तसज्झायनसद्दं सुत्वा गेहञ्ञेव ववत्थपेत्वा नागरानं परिग्गण्हित्वा निवेसनं पाविसि. सो विभाताय पन रत्तिया पातोवेकं पुरिसं पक्कोसित्वा आह – ‘‘गच्छ भणे, असुकवीथियं नाम यस्मिं गेहे उमङ्गो भिन्नो, तत्थ तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो अत्थि, तं आनेही’’ति. सो गन्त्वा ‘‘राजा तं पक्कोसती’’ति वत्वा माणवं आनेसि. अथ नं राजा आह – ‘‘त्वं, तात, तक्कसिलतो सिप्पं उग्गण्हित्वा आगतमाणवो’’ति? ‘‘आम, देवा’’ति. ‘‘अम्हाकम्पि तं सिप्पं देही’’ति. ‘‘साधु, देव, समानासने निसीदित्वा गण्हाही’’ति. राजापि तथा कत्वा मन्तं गहेत्वा ‘‘अयं ते आचरियभागो’’ति सहस्सं अदासि.

तदा सेनापति रञ्ञो कप्पकं आह – ‘‘कदा रञ्ञो मस्सुं करिस्ससी’’ति? ‘‘स्वे वा परसुवे वा’’ति. सो तस्स सहस्सं दत्वा ‘‘किच्चं मे अत्थी’’ति वत्वा, ‘‘किं, सामी’’ति वुत्ते ‘‘रञ्ञो मस्सुकम्मं करोन्तो विय हुत्वा खुरं अतिविय पहंसित्वा गलनाळिं छिन्द, त्वं सेनापति भविस्ससि, अहं राजा’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो मस्सुकम्मकरणदिवसे गन्धोदकेन मस्सुं तेमेत्वा खुरं पहंसित्वा नलाटन्ते गहेत्वा, ‘‘खुरो थोकं कुण्ठधारो, एकप्पहारेनेव गलनाळिं छिन्दितुं वट्टती’’ति पुन एकमन्तं ठत्वा खुरं पहंसि. तस्मिं खणे राजा अत्तनो मन्तं सरित्वा सज्झायं करोन्तो ‘‘घट्टेसि घट्टेसि, किं कारणा घट्टेसि? अहम्पि तं जानामि जानामी’’ति आह. न्हापितस्स नलाटतो सेदा मुच्चिंसु. सो ‘‘जानाति मम कारणं राजा’’ति भीतो खुरं भूमियं खिपित्वा पादमूले उरेन निपज्जि. राजानो नाम छेका होन्ति, तेन तं एवमाह – ‘‘अरे, दुट्ठ, न्हापित, ‘न मं राजा जानाती’ति सञ्ञं करोसी’’ति. ‘‘अभयं मे देहि, देवा’’ति. ‘‘होतु, मा भायि, कथेही’’ति. सेनापति मे, देव, सहस्सं दत्वा, ‘‘रञ्ञो मस्सुं करोन्तो विय गलनाळिं छिन्द, अहं राजा हुत्वा तं सेनापतिं करिस्सामी’’ति आहाति. राजा तं सुत्वा ‘‘आचरियं मे निस्साय जीवितं लद्ध’’न्ति चिन्तेत्वा सेनापतिं पक्कोसापेत्वा, ‘‘अम्भो, सेनापति, किं नाम तया मम सन्तिका न लद्धं, इदानि तं दट्ठुं न सक्कोमि, मम रट्ठा निक्खमाही’’ति तं रट्ठा पब्बाजेत्वा आचरियं पक्कोसापेत्वा, ‘‘आचरिय, तं निस्साय मया जीवितं लद्ध’’न्ति वत्वा महन्तं सक्कारं करित्वा तस्स सेनापतिट्ठानं अदासि. ‘‘सो तदा चूळपन्थको अहोसि, सत्था दिसापामोक्खो आचरियो’’ति.

सत्था इमं अतीतं आहरित्वा, ‘‘एवं, भिक्खवे, पुब्बेपि चूळपन्थको दन्धोयेव अहोसि, तदापिस्साहं अवस्सयो हुत्वा तं लोकियकुटुम्बे पतिट्ठापेसि’’न्ति वत्वा पुन एकदिवसं ‘‘अहो सत्था चूळपन्थकस्स अवस्सयो जातो’’ति कथाय समुट्ठिताय चूळसेट्ठिजातके अतीतवत्थुं कथेत्वा –

‘‘अप्पकेनापि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४) –

गाथं वत्वा, ‘‘न, भिक्खवे, इदानेवाहं इमस्स अवस्सयो जातो, पुब्बेपि अवस्सयो अहोसिमेव. पुब्बे पनाहं इमं लोकियकुटुम्बस्स सामिकं अकासिं, इदानि लोकुत्तरकुटुम्बस्स. तदा हि चूळन्तेवासिको चूळपन्थको अहोसि, चूळसेट्ठि पन पण्डितो ब्यत्तो नक्खत्तकोविदो अहमेवा’’ति जातकं समोधानेसि.

पुनेकदिवसं धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, चूळपन्थको चतूहि मासेहि चतुप्पदं गाथं गहेतुं असक्कोन्तोपि वीरियं अनोस्सज्जित्वाव अरहत्ते पतिट्ठितो, इदानि लोकुत्तरधम्मकुटुम्बस्स सामिको जातो’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मम सासने आरद्धवीरियो भिक्खु लोकुत्तरधम्मस्स सामिको होतियेवा’’ति वत्वा इमं गाथमाह –

२५.

‘‘उट्ठानेनप्पमादेन, संयमेन दमेन च;

दीपं कयिराथ मेधावी, यं ओघो नाभिकीरती’’ति.

तत्थ दीपं कयिराथाति वीरियसङ्खातेन उट्ठानेन, सतिया अविप्पवासाकारसङ्खातेन अप्पमादेन, चतुपारिसुद्धिसीलसङ्खातेन संयमेन, इन्द्रियदमेन चाति इमेहि कारणभूतेहि चतूहि धम्मेहि धम्मोजपञ्ञाय समन्नागतो मेधावी इमस्मिं अतिविय दुल्लभपतिट्ठताय अतिगम्भीरे संसारसागरे अत्तनो पतिट्ठानभूतं अरहत्तफलं दीपं कयिराथ करेय्य, कातुं सक्कुणेय्याति अत्थो. कीदिसं? यं ओघो नाभिकीरतीति यं चतुब्बिधोपि किलेसोघो अभिकिरितुं विद्धंसेतुं न सक्कोति. न हि सक्का अरहत्तं ओघेन अभिकिरितुन्ति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. एवं देसना सम्पत्तपरिसाय सात्थिका जाताति.

चूळपन्थकत्थेरवत्थु ततियं.

४. बालनक्खत्तसङ्घुट्ठवत्थु

पमादमनुयुञ्जन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बालनक्खत्तं आरब्भ कथेसि.

एकस्मिञ्हि समये सावत्थियं बालनक्खत्तं नाम सङ्घुट्ठं. तस्मिं नक्खत्ते बाला दुम्मेधिनो जना छारिकाय चेव गोमयेन च सरीरं मक्खेत्वा सत्ताहं असब्भं भणन्ता विचरन्ति. किञ्चि ञाति सुहज्जं वा पब्बजितं वा दिस्वा लज्जन्ता नाम नत्थि. द्वारे द्वारे ठत्वा असब्भं भणन्ति. मनुस्सा तेसं असब्भं सोतुं असक्कोन्ता यथाबलं अड्ढं वा पादं वा कहापणं वा पेसेन्ति. ते तेसं द्वारे लद्धं लद्धं गहेत्वा पक्कमन्ति. तदा पन सावत्थियं पञ्च कोटिमत्ता अरियसावका वसन्ति, ते सत्थु सन्तिकं सासनं पेसयिंसु – ‘‘भगवा, भन्ते, सत्ताहं भिक्खुसङ्घेन सद्धिं नगरं अप्पविसित्वा विहारेयेव होतू’’ति. तञ्च पन सत्ताहं भिक्खुसङ्घस्स विहारेयेव यागुभत्तादीनि सम्पादेत्वा पहिणिंसु, सयम्पि गेहा न निक्खमिंसु. ते नक्खत्ते पन परियोसिते अट्ठमे दिवसे बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा नगरं पवेसेत्वा महादानं दत्वा एकमन्तं निसिन्ना, ‘‘भन्ते, अतिदुक्खेन नो सत्त दिवसानि अतिक्कन्तानि, बालानं असब्भानि सुणन्तानं कण्णा भिज्जनाकारप्पत्ता होन्ति, कोचि कस्सचि न लज्जति, तेन मयं तुम्हाकं अन्तोनगरं पविसितुं नादम्ह, मयम्पि गेहतो न निक्खमिम्हा’’ति आहंसु. सत्था तेसं कथं सुत्वा, ‘‘बालानं दुम्मेधानं किरिया नाम एवरूपा होति, मेधाविनो पन धनसारं विय अप्पमादं रक्खित्वा अमतमहानिब्बानसम्पत्तिं पापुणन्ती’’ति वत्वा इमा गाथा अभासि –

२६.

‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;

अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.

२७.

‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;

अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुख’’न्ति.

तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा. ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेन कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि उत्तमं धनं निस्साय ‘‘कामगुणसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, परलोकगमनमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता तं रक्खन्ति, एवं पण्डितोपि अप्पमत्तो ‘‘पठमज्झानादीनि पटिलभिस्सामि, मग्गफलादीनि पापुणिस्सामि, तिस्सो विज्जा, छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो. मा पमादन्ति तस्मा तुम्हे मा पमादमनुयुञ्जेथ मा पमादेन कालं वीतिनामयित्थ. मा कामरतिसन्थवन्ति वत्थुकामकिलेसकामेसु रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा चिन्तयित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितस्सतिताय हि अप्पमत्तो झायन्तो पुग्गलो विपुलं उळारं निब्बानसुखं पापुणातीति.

गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

बालनक्खत्तसङ्घुट्ठवत्थु चतुत्थं.

५. महाकस्सपत्थेरवत्थु

पमादं अप्पमादेनाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे थेरो पिप्फलिगुहायं विहरन्तो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आलोकं वड्ढेत्वा पमत्ते च अप्पमत्ते च उदकपथवीपब्बतादीसु चवनके उपपज्जनके च सत्ते दिब्बेन चक्खुना ओलोकेन्तो निसीदि. सत्था जेतवने निसिन्नकोव ‘‘केन नु खो विहारेन अज्ज मम पुत्तो कस्सपो विहरती’’ति दिब्बेन चक्खुना उपधारेन्तो ‘‘सत्तानं चुतूपपातं ओलोकेन्तो विहरती’’ति ञत्वा ‘‘सत्तानं चुतूपपातो नाम बुद्धञाणेनपि अपरिच्छिन्नो, मातुकुच्छियं पटिसन्धिं गहेत्वा मातापितरो अजानापेत्वा चवनसत्तानं परिच्छेदो कातुं न सक्का, ते जानितुं तव अविसयो, कस्सप, अप्पमत्तको तव विसयो, सब्बसो पन चवन्ते च उपपज्जन्ते च जानितुं पस्सितुं बुद्धानमेव विसयो’’ति वत्वा ओभासं फरित्वा सम्मुखे निसिन्नो विय हुत्वा इमं गाथमाह –

२८.

‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो;

पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;

पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति.

तत्थ नुदतीति यथा नाम पोक्खरणिं पविसन्तं नवोदकं पुराणोदकं खोभेत्वा तस्सोकासं अदत्वा तं अत्तनो मत्थकमत्थकेन पलायन्तं नुदति नीहरति, एवमेव पण्डितो अप्पमादलक्खणं ब्रूहेन्तो पमादस्सोकासं अदत्वा यदा अप्पमादवेगेन तं नुदति नीहरति, अथ सो पनुन्नपमादो अच्चुग्गतत्थेन परिसुद्धं दिब्बचक्खुसङ्खातं पञ्ञापासादं तस्स अनुच्छविकं पटिपदं पूरेन्तो ताय पटिपदाय निस्सेणिया पासादं विय आरुय्ह पहीनसोकसल्लताय असोको, अप्पहीनसोकसल्लताय सोकिनिं पजं सत्तनिकायं चवमानञ्चेव उपपज्जमानञ्च दिब्बचक्खुना अवेक्खति पस्सति. यथा किं? पब्बतट्ठोव भूमट्ठेति पब्बतमुद्धनि ठितो भूमियं ठिते, उपरिपासादे वा पन ठितो पासादपरिवेणे ठिते अकिच्छेन अवेक्खति, तथा सोपि धीरो पण्डितो महाखीणासवो असमुच्छिन्नवट्टबीजे बाले चवन्ते च उपपज्जन्ते च अकिच्छेन अवेक्खतीति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि सच्छिकरिंसूति.

महाकस्सपत्थेरवत्थु पञ्चमं.

६. पमत्तापमत्तद्वेसहायकवत्थु

अप्पमत्तो पमत्तेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो द्वे सहायके भिक्खू आरब्भ कथेसि.

ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा आरञ्ञकविहारं पविसिंसु. तेसु एको किर कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा दहरसामणेरेहि सद्धिं सल्लपन्तो पठमयामं विसिब्बमानो निसीदति. एको अप्पमत्तो समणधम्मं करोन्तो इतरं ओवदति, ‘‘आवुसो, मा एवं करि, पमत्तस्स हि चत्तारो अपाया सकघरसदिसा. बुद्धा नाम साठेय्येन आराधेतुं न सक्का’’ति सो तस्सोवादं न सुणाति. इतरो ‘‘नायं वचनक्खमो’’ति तं अवत्वा अप्पमत्तोव समणधम्ममकासि. अलसत्थेरोपि पठमयामे विसिब्बेत्वा इतरस्स चङ्कमित्वा गब्भं पविट्ठकाले पविसित्वा, ‘‘महाकुसीत, त्वं निपज्जित्वा सयनत्थाय अरञ्ञं पविट्ठोसि, किं बुद्धानं सन्तिके कम्मट्ठानं गहेत्वा उट्ठाय समणधम्मं कातुं वट्टती’’ति वत्वा अत्तनो वसनट्ठानं पविसित्वा निपज्जित्वा सुपति. इतरोपि मज्झिमयामे विस्समित्वा पच्छिमयामे पच्चुट्ठाय समणधम्मं करोति. सो एवं अप्पमत्तो विहरन्तो न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. इतरो पमादेनेव कालं वीतिनामेसि. ते वुट्ठवस्सा सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा, ‘‘कच्चि, भिक्खवे, अप्पमत्ता समणधम्मं करित्थ, कच्चि वो पब्बजितकिच्चं मत्थकं पत्त’’न्ति पुच्छि. पठमं पमत्तो भिक्खु आह – ‘‘कुतो, भन्ते, एतस्स अप्पमादो, गतकालतो पट्ठाय निपज्जित्वा निद्दायन्तो कालं वीतिनामेसी’’ति. ‘‘त्वं पन भिक्खू’’ति. ‘‘अहं, भन्ते, कालस्सेव दारूनि आहरित्वा अङ्गारकपल्लं सज्जेत्वा पठमयामे विसिब्बेन्तो निसीदित्वा अनिद्दायन्तोव कालं वीतिनामेसि’’न्ति. अथ नं सत्था ‘‘त्वं पमत्तो कालं वीतिनामेत्वा ‘अप्पमत्तोम्ही’ति वदसि, अप्पमत्तं पन पमत्तं करोसी’’ति आह. पुन पमादे दोसे, अप्पमादे आनिसंसे पकासेतुं, ‘‘त्वं मम पुत्तस्स सन्तिके जवच्छिन्नो दुब्बलस्सो विय, एस पन तव सन्तिके सीघजवस्सो विया’’ति वत्वा इमं गाथमाह –

२९.

‘‘अप्पमत्तो पमत्तेसु, सुत्तेसु बहुजागरो;

अबलस्संव सीघस्सो, हित्वा याति सुमेधसो’’ति.

तत्थ अप्पमत्तोति सतिवेपुल्लप्पत्तताय अप्पमादसम्पन्ने खीणासवो. पमत्तेसूति सतिवोसग्गे ठितेसु सत्तेसु. सुत्तेसूति सतिजागरियाभावेन सब्बिरियापथेसु निद्दायन्तेसु. बहुजागरोति महन्ते सतिवेपुल्ले जागरिये ठितो. अबलस्संवाति कुण्ठपादं छिन्नजवं दुब्बलस्सं सीघजवो सिन्धवाजानीयो विय. सुमेधसोति उत्तमपञ्ञो. तथारूपं पुग्गलं आगमेनपि अधिगमेनपि हित्वा याति. मन्दपञ्ञस्मिञ्हि एकं सुत्तं गहेतुं वायमन्तेयेव सुमेधसो एकं वग्गं गण्हाति, एवं ताव आगमेन हित्वा याति. मन्दपञ्ञे पन रत्तिट्ठानदिवाट्ठानानि कातुं वायमन्तेयेव कम्मट्ठानं उग्गहेत्वा सज्झायन्तेयेव च सुमेधसो पुब्बभागेपि परेन कतं रत्तिट्ठानं वा दिवाट्ठानं वा पविसित्वा कम्मट्ठानं सम्मसन्तो सब्बकिलेसे खेपेत्वा नेव लोकुत्तरधम्मे हत्थगते करोति, एवं अधिगमेनपि हित्वा याति. वट्टे पन नं हित्वा छड्डेत्वा वट्टतो निस्सरन्तो यातियेवाति.

गाथापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पमत्तापमत्तद्वेसहायकवत्थु छट्ठं.

७. मघवत्थु

अप्पमादेन मघवाति इमं धम्मदेसनं सत्था वेसालियं उपनिस्साय कूटागारसालायं विहरन्तो सक्कं देवराजानं आरब्भ कथेसि.

वेसालियञ्हि महालि नाम लिच्छवी वसति, सो तथागतस्स सक्कपञ्हसुत्तन्तदेसनं (दी. नि. २.३४४ आदयो) सुत्वा ‘‘सम्मासम्बुद्धो सक्कसम्पत्तिं महतिं कत्वा कथेसि, ‘दिस्वा नु खो कथेसि, उदाहु अदिस्वा. जानाति नु खो सक्कं, उदाहु नो’ति पुच्छिस्सामि न’’न्ति चिन्तेसि. अथ खो, महालि, लिच्छवी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो, महालि, लिच्छवी भगवन्तं एतदवोच – ‘‘दिट्ठो खो, भन्ते, भगवता सक्को देवानमिन्दो’’ति? ‘‘दिट्ठो खो मे, महालि, सक्को देवानमिन्दो’’ति. ‘‘सो हि नुन, भन्ते, सक्कपतिरूपको भविस्सति. दुद्दसो हि, भन्ते, सक्को देवानमिन्दो’’ति. ‘‘सक्कञ्च ख्वाहं, महालि, पजानामि सक्ककरणे च धम्मे, येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामि’’.

सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा ‘‘मघवा’’ति वुच्चति.

सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा ‘‘पुरिन्ददो’’ति वुच्चति.

सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘‘सक्को’’ति वुच्चति.

सक्को, महालि, देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवसथं अदासि, तस्मा ‘‘वासवो’’ति वुच्चति.

सक्को, महालि, देवानमिन्दो सहस्सम्पि अत्थं मुहुत्तेन चिन्तेति, तस्मा ‘‘सहस्सक्खो’’ति वुच्चति.

सक्कस्स, महालि, देवानमिन्दस्स सुजा नाम असुरकञ्ञा, पजापति, तस्मा ‘‘सुजम्पती’’ति वुच्चति.

सक्को, महालि, देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा ‘‘देवानमिन्दो’’ति वुच्चति.

सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगा. कतमानि सत्त वतपदानि? यावजीवं मातापेत्तिभरो अस्सं, यावजीवं कुले जेट्ठापचायी अस्सं, यावजीवं सण्हवाचो अस्सं, यावजीवं अपिसुणवाचो अस्सं, यावजीवं विगतमलमच्छेरेन चेतसा अगारं अज्झावसेय्यं, मुत्तचागो पयतपाणि वोसग्गरतो याचयोगो दानसंविभागरतो अस्सं. यावजीवं सच्चवाचो अस्सं, यावजीवं अक्कोधनो अस्सं, ‘‘सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव न पटिविनेय्य’’न्ति. सक्कस्स, महालि, देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगाति.

‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;

सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.

‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;

तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति. (सं. नि. १.२५७) –

इदं, महालि, सक्केन मघमाणवकाले कतकम्मन्ति वत्वा पुन तेन ‘‘कथं, भन्ते, मघमाणवो पटिपज्जी’’ति? तस्स पटिपत्तिं वित्थारतो सोतुकामेन पुट्ठो ‘‘तेन हि, महालि, सुणाही’’ति वत्वा अतीतं आहरि –

अतीते मगधरट्ठे मचलगामे मघो नाम माणवो गामकम्मकरणट्ठानं गन्त्वा अत्तनो ठितट्ठानं पादन्तेन पंसुं वियूहित्वा रमणीयं कत्वा अट्ठासि. अपरो तं बाहुना पहरित्वा ततो अपनेत्वा सयं तत्थ अट्ठासि. सो तस्स अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो. ततोपि नं अञ्ञो आगन्त्वा बाहुना पहरित्वा अपनेत्वा सयं अट्ठासि. सो तस्सपि अकुज्झित्वाव अञ्ञं ठानं रमणीयं कत्वा ठितो, इति तं गेहतो निक्खन्ता निक्खन्ता पुरिसा बाहुना पहरित्वा ठितठितट्ठानतो अपनेसुं. सो ‘‘सब्बेपेते मं निस्साय सुखिता जाता, इमिना कम्मेन मय्हं सुखदायकेन पुञ्ञकम्मेन भवितब्ब’’न्ति चिन्तेत्वा, पुनदिवसे कुदालं आदाय खलमण्डलमत्तं ठानं रमणीयं अकासि. सब्बे गन्त्वा तत्थेव अट्ठंसु. अथ नेसं सीतसमये अग्गिं कत्वा अदासि, गिम्हकाले उदकं. ततो ‘‘रमणीयं ठानं नाम सब्बेसं पियं, कस्सचि अप्पियं नाम नत्थि, इतो पट्ठाय मया मग्गं समं करोन्तेन विचरितुं वट्टती’’ति चिन्तेत्वा, पातोव निक्खमित्वा, मग्गं समं करोन्तो छिन्दित्वा, हरितब्बयुत्तका रुक्खसाखा हरन्तो विचरति. अथ नं अपरो दिस्वा आह – ‘‘सम्म, किं करोसी’’ति? ‘‘मय्हं सग्गगामिनं मग्गं करोमि, सम्मा’’ति. ‘‘तेन हि अहम्पि ते सहायो होमी’’ति. ‘‘होहि, सम्म, सग्गो नाम बहूनम्पि मनापो सुखबहुलो’’ति. ततो पट्ठाय द्वे जना अहेसुं. ते दिस्वा तथेव पुच्छित्वा च सुत्वा च अपरोपि तेसं सहायो जातो, एवं अपरोपि अपरोपीति सब्बेपि तेत्तिंस जना जाता. ते सब्बेपि कुदालादिहत्था मग्गं समं करोन्ता एकयोजनद्वियोजनमत्तट्ठानं गच्छन्ति.

ते दिस्वा गामभोजको चिन्तेसि – ‘‘इमे मनुस्सा अयोगे युत्ता, सचे इमे अरञ्ञतो मच्छमंसादीनि वा आहरेय्युं. सुरं वा कत्वा पिवेय्युं, अञ्ञं वा तादिसं कम्मं करेय्युं, अहम्पि किञ्चि किञ्चि लभेय्य’’न्ति. अथ ने पक्कोसापेत्वा पुच्छि – ‘‘किं करोन्ता विचरथा’’ति? ‘‘सग्गमग्गं, सामी’’ति. ‘‘घरावासं वसन्तेहि नाम एवं कातुं न वट्टति, अरञ्ञतो मच्छमंसादीनि आहरितुं, सुरं कत्वा पातुं, नानप्पकारे च कम्मन्ते कातुं वट्टती’’ति. ते तस्स वचनं पटिक्खिपिंसु, एवं पुनप्पुनं वुच्चमानापि पटिक्खिपिंसुयेव. सो कुज्झित्वा ‘‘नासेस्सामि ने’’ति रञ्ञो सन्तिकं गन्त्वा, ‘‘चोरे ते, देव, वग्गबन्धनेन विचरन्ते पस्सामी’’ति वत्वा, ‘‘गच्छ, ते गहेत्वा आनेही’’ति वुत्ते तथा कत्वा सब्बे ते बन्धित्वा आनेत्वा रञ्ञो दस्सेसि. राजा अवीमंसित्वाव ‘‘हत्थिना मद्दापेथा’’ति आणापेसि. मघो सेसानं ओवादमदासि – ‘‘सम्मा, ठपेत्वा मेत्तं अञ्ञो अम्हाकं अवस्सयो नत्थि, तुम्हे कत्थचि कोपं अकत्वा रञ्ञे च गामभोजके च मद्दनहत्थिम्हि च अत्तनि च मेत्तचित्तेन समचित्ताव होथा’’ति. ते तथा करिंसु. अथ नेसं मेत्तानुभावेन हत्थी उप्पसङ्कमितुम्पि न विसहि. राजा तमत्थं सुत्वा बहू मनुस्से दिस्वा मद्दितुं न विसहिस्सति? ‘‘गच्छथ, ने किलञ्जेन पटिच्छादेत्वा मद्दापेथा’’ति आह. ते किलञ्जेन पटिच्छादेत्वा मद्दितुं पेसियमानोपि हत्थी दूरतोव पटिक्कमि.

राजा तं पवत्तिं सुत्वा ‘‘कारणेनेत्थ भवितब्ब’’न्ति ते पक्कोसापेत्वा पुच्छि – ‘‘ताता, मं निस्साय तुम्हे किं न लभथा’’ति? ‘‘किं नामेतं, देवा’’ति? ‘‘तुम्हे किर वग्गबन्धनेन चोरा हुत्वा अरञ्ञे विचरथा’’ति? ‘‘को एवमाह, देवा’’ति? ‘‘गामभोजको, ताता’’ति. ‘‘न मयं, देव, चोरा, मयं पन अत्तनो सग्गमग्गं सोधेन्ता इदञ्चिदञ्च करोम, गामभोजको अम्हे अकुसलकिरियाय नियोजेत्वा अत्तनो वचनं अकरोन्ते नासेतुकामो कुज्झित्वा एवमाहा’’ति. अथ राजा तेसं कथं सुत्वा सोमनस्सप्पत्तो हुत्वा, ‘‘ताता, अयं तिरच्छानो तुम्हाकं गुणे जानाति, अहं मनुस्सभूतो जानितुं नासक्खिं, खमथ मे’’ति. एवञ्च पन वत्वा सपुत्तदारं गामभोजकं तेसं दासं, हत्थिं आरोहनियं, तञ्च गामं यथासुखं परिभोगं कत्वा अदासि. ते ‘‘इधेव नो कतपुञ्ञस्सानिसंसो दिट्ठो’’ति भिय्योसोमत्ताय पसन्नमानसा हुत्वा तं हत्थिं वारेन वारेन अभिरुय्ह गच्छन्ता मन्तयिंसु ‘‘इदानि अम्हेहि अतिरेकतरं पुञ्ञं कातब्बं, किं करोम? चतुमहापथे थावरं कत्वा महाजनस्स विस्समनसालं करिस्सामा’’ति. ते वड्ढकिं पक्कोसापेत्वा सालं पट्ठपेसुं. मातुगामेसु पन विगतच्छन्दताय तस्सा सालाय मातुगामानं पत्तिं नादंसु.

मघस्स पन गेहे नन्दा, चित्ता, सुधम्मा, सुजाति चतस्सो इत्थियो होन्ति. तासु सुधम्मा वड्ढकिना सद्धिं एकतो हुत्वा, ‘‘भातिक, इमिस्सा सालाय मं जेट्ठिकं करोही’’ति वत्वा लञ्जं अदासि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पठममेव कण्णिकत्थाय रुक्खं सुक्खापेत्वा तच्छेत्वा विज्झित्वा कण्णिकं निट्ठापेत्वा, ‘‘सुधम्मा नाम अयं साला’’ति अक्खरानि छिन्दित्वा वत्थेन पलिवेठेत्वा ठपेसि. अथ ने वड्ढकी सालं निट्ठापेत्वा कण्णिकारोपनदिवसे ‘‘अहो, अय्या, एकं करणीयं न सरिम्हा’’ति आह. ‘‘किं नाम, भो’’ति? ‘‘कण्णिक’’न्ति. ‘‘होतु तं आहरिस्सामा’’ति. ‘‘इदानि छिन्नरुक्खेन कातुं न सक्का, पुब्बेयेव तं छिन्दित्वा तच्छेत्वा विज्झित्वा ठपितकण्णिका लद्धुं वट्टती’’ति. ‘‘इदानि किं कातब्ब’’न्ति? ‘‘सचे कस्सचि गेहे निट्ठापेत्वा ठपिता विक्कायिककण्णिका अत्थि, सा परियेसितब्बा’’ति. ते परियेसन्ता सुधम्माय गेहे दिस्वा सहस्सं दत्वापि मूलेन न लभिंसु. ‘‘सचे मं सालाय पत्तिं करोथ, दस्सामी’’ति वुत्ते पन ‘‘मयं मातुगामानं पत्तिं न दम्मा’’ति आहंसु.

अथ ने वड्ढकी आह – ‘‘अय्या, तुम्हे किं कथेथ, ठपेत्वा ब्रह्मलोकं अञ्ञं मातुगामरहितट्ठानं नाम नत्थि, गण्हथ कण्णिकं. एवं सन्ते अम्हाकं कम्मं निट्ठं गमिस्सती’’ति. ते ‘‘साधू’’ति कण्णिकं गहेत्वा सालं निट्ठापेत्वा तिधा विभजिंसु. एकस्मिं कोट्ठासे इस्सरानं वसनट्ठानं करिंसु, एकस्मिं दुग्गतानं, एकस्मिं गिलानानं. तेत्तिंस जना तेत्तिंस फलकानि पञ्ञपेत्वा हत्थिस्स सञ्ञं अदंसु – ‘‘आगन्तुको आगन्त्वा यस्स अत्थतफलके निसीदति, तं गहेत्वा फलकसामिकस्सेव गेहे पतिट्ठपेहि, तस्स पादपरिकम्मपिट्ठिपरिकम्मपानीयखादनीयभोजनीयसयनानि सब्बानि फलकसामिकस्सेव भारो भविस्सती’’ति. हत्थी आगतागतं गहेत्वा फलकसामिकस्सेव घरं नेति. सो तस्स तं दिवसं कत्तब्बं करोति. मघो सालाय अविदूरे कोविळाररुक्खं रोपेत्वा तस्स मूले पासाणफलकं अत्थरि. सालं पविट्ठपविट्ठा जना कण्णिकं ओलोकेत्वा अक्खरानि वाचेत्वा, ‘‘सुधम्मा नामेसा साला’’ति वदन्ति. तेत्तिंसजनानं नामं न पञ्ञायति. नन्दा चिन्तेसि – ‘‘इमे सालं करोन्ता अम्हे अपत्तिका करिंसु, सुधम्मा पन अत्तनो ब्यत्तताय कण्णिकं कत्वा पत्तिका जाता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि – ‘‘सालं आगतागतानं पानीयञ्चेव न्हानोदकञ्च लद्धुं वट्टति, पोक्खरणिं खणापेस्सामी’’ति. सा पोक्खरणिं कारेसि. चित्ता चिन्तेसि – ‘‘सुधम्माय कण्णिका दिन्ना, नन्दाय पोक्खरणी कारिता, मयापि किञ्चि कातुं वट्टति, किं नु खो करिस्सामी’’ति? अथस्सा एतदहोसि – ‘‘सालं आगतागतेहि पानीयं पिवित्वा न्हत्वा गमनकालेपि मालं पिलन्धित्वा गन्तुं वट्टति, पुप्फारामं कारापेस्सामी’’ति. सा रमणीयं पुप्फारामं कारेसि. येभुय्येन तस्मिं आरामे ‘‘असुको नाम पुप्फूपगफलूपगरुक्खो नत्थी’’ति नाहोसि.

सुजा पन ‘‘अहं मघस्स मातुलधीता चेव पादपरिचारिका च, एतेन कतं कम्मं मय्हमेव, मया कतं एतस्सेवा’’ति चिन्तेत्वा, किञ्चि अकत्वा अत्तभावमेव मण्डयमाना कालं वीतिनामेसि. मघोपि मातापितुउपट्ठानं कुले जेट्ठापचायनकम्मं सच्चवाचं अफरुसवाचं अपि, सुणवाचं मच्छेरविनयं अक्कोधनन्ति इमानि सत्त वतपदानि पूरेत्वा –

‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;

सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.

‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;

तं वे देवा तावतिंसा, आहु ‘सप्पुरिसो’इती’’ति. (सं. नि. १.२५७) –

एवं पसंसियभावं आपज्जित्वा जीवितपरियोसाने तावतिंसभवने सक्को देवराजा हुत्वा निब्बत्ति, तेपिस्स सहायका तत्थेव निब्बत्तिंसु, वड्ढकी विस्सकम्मदेवपुत्तो हुत्वा निब्बत्ति. तदा तावतिंसभवने असुरा वसन्ति. ते ‘‘अभिनवा देवपुत्ता निब्बत्ता’’ति दिब्बपानं सज्जयिंसु. सक्को अत्तनो परिसाय कस्सचि अपिवनत्थाय सञ्ञमदासि. असुरा दिब्बपानं पिवित्वा मज्जिंसु. सक्को ‘‘किं मे इमेहि साधारणेन रज्जेना’’ति अत्तनो परिसाय सञ्ञं दत्वा ते पादेसु गाहापेत्वा महासमुद्दे खिपापेसि. ते अवंसिरा समुद्दे पतिंसु. अथ नेसं पुञ्ञानुभावेन सिनेरुनो हेट्ठिमतले असुरविमानं नाम निब्बत्ति, चित्तपाटलि नाम निब्बत्ति.

देवासुरसङ्गामे पन असुरेसु पराजितेसु दसयोजनसहस्सं तावतिंसदेवनगरं नाम निब्बत्ति. तस्स पन नगरस्स पाचीनपच्छिमद्वारानं अन्तरा दसयोजनसहस्सं होति, तथा दक्खिणुत्तरद्वारानं. तं खो पन नगरं द्वारसहस्सयुत्तं अहोसि आरामपोक्खरणिपटिमण्डितं. तस्स मज्झे सालाय निस्सन्देन तियोजनसतुब्बेधेहि धजेहि पटिमण्डितो सत्तरतनमयो सत्तयोजनसतुब्बेधो वेजयन्तो नाम पासादो उग्गञ्छि. सुवण्णयट्ठीसु मणिधजा अहेसुं, मणियट्ठीसु सुवण्णधजा; पवाळयट्ठीसु मुत्तधजा, मुत्तयट्ठीसु पवाळधजा; सत्तरतनमयासु यट्ठीसु सत्तरतनधजा, मज्झे ठितो धजो तियोजनसतुब्बेधो अहोसि. इति सालाय निस्सन्देन योजनसहस्सुब्बेधो पासादो सत्तरतनमयोव हुत्वा निब्बत्ति, कोविळाररुक्खस्स निस्सन्देन समन्ता तियोजनसतपरिमण्डलो पारिच्छत्तको निब्बत्ति, पासाणफलकस्स निस्सन्देन पारिच्छत्तकमूले दीघतो सट्ठियोजना पुथुलतो पण्णासयोजना बहलतो पञ्चदसयोजना जयसुमनरत्तकम्बलवण्णा पण्डुकम्बलसिला निब्बत्ति. तत्थ निसिन्नकाले उपड्ढकायो पविसति, उट्ठितकाले ऊनं परिपूरति.

हत्थी पन एरावणो नाम देवपुत्तो हुत्वा निब्बत्ति. देवलोकस्मिञ्हि तिरच्छानगता न होन्ति. तस्मा सो उय्यानकीळाय निक्खमनकाले अत्तभावं विजहित्वा दियड्ढयोजनसतिको एरावणो नाम हत्थी अहोसि. सो तेत्तिंसजनानं अत्थाय तेत्तिंस कुम्भे मापेसि आवट्टेन तिगावुतअड्ढयोजनप्पमाणे, सब्बेसं मज्झे सक्कस्स अत्थाय सुदस्सनं नाम तिंसयोजनिकं कुम्भं मापेसि. तस्स उपरि द्वादसयोजनिको रतनमण्डपो होति. तत्थ अन्तरन्तरा सत्तरतनमया योजनुब्बेधा धजा उट्ठहन्ति. परियन्ते किङ्किणिकजालं ओलम्बति. यस्स मन्दवातेरितस्स पञ्चङ्गिकतूरियसद्दसंमिस्सो दिब्बगीतसद्दो विय रवो निच्छरति. मण्डपमज्झे सक्कस्सत्थाय योजनिको मणिपल्लङ्को पञ्ञत्तो होति, तत्थ सक्को निसीदि. तेत्तिंस देवपुत्ता अत्तनो कुम्भे रतनपल्लङ्के निसीदिंसु. तेत्तिंसाय कुम्भानं एकेकस्मिं कुम्भे सत्त सत्त दन्ते मापेसि. तेसु एकेको पण्णासयोजनायामो, एकेकस्मिञ्चेत्थ दन्ते सत्त सत्त पोक्खरणियो होन्ति, एकेकाय पोक्खरणिया सत्त सत्त पदुमिनीगच्छानि, एकेकस्मिं गच्छे सत्त सत्त पुप्फानि होन्ति, एकेकस्मिं पुप्फे सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त देवधीतरो नच्चन्ति. एवं समन्ता पण्णासयोजनठानेसु हत्थिदन्तेसुयेव नटसमज्जा होन्ति. एवं महन्तं यसं अनुभवन्तो सक्को देवराजा विचरति.

सुधम्मापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति. तस्सा सुधम्मा नाम नव योजनसतिका देवसभा निब्बत्ति. ततो रमणीयतरं किर अञ्ञं ठानं नाम नत्थि, मासस्स अट्ठ दिवसे धम्मस्सवनं तत्थेव होति. यावज्जतना अञ्ञतरं रमणीयं ठानं दिस्वा, ‘‘सुधम्मा देवसभा विया’’ति वदन्ति. नन्दापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति, तस्सा पञ्चयोजनसतिका नन्दा नाम पोक्खरणी निब्बत्ति. चित्तापि कालं कत्वा गन्त्वा तत्थेव निब्बत्ति, तस्सापि पञ्चयोजनसतिकं चित्तलतावनं नाम निब्बत्ति, तत्थ उप्पन्नपुब्बनिमित्ते देवपुत्ते नेत्वा मोहयमाना विचरन्ति. सुजा पन कालं कत्वा एकिस्सा गिरिकन्दराय एका बकसकुणिका हुत्वा निब्बत्ति. सक्को अत्तनो परिचारिका ओलोकेन्तो ‘‘सुधम्मा इधेव निब्बत्ता, तथा नन्दा च चित्ता च, सुजा नु खो कुहिं निब्बत्ता’’ति चिन्तेन्तो तं तत्थ निब्बत्तं दिस्वा, ‘‘बाला किञ्चि पुञ्ञं अकत्वा इदानि तिरच्छानयोनियं निब्बत्ता, इदानि पन तं पुञ्ञं कारेत्वा इधानेतुं वट्टती’’ति अत्तभावं विजहित्वा अञ्ञातकवेसेन तस्सा सन्तिकं गन्त्वा, ‘‘किं करोन्ती इध विचरसी’’ति पुच्छि. ‘‘को पन त्वं, सामी’’ति? ‘‘अहं ते सामिको मघो’’ति. ‘‘कुहिं निब्बत्तोसि, सामी’’ति? ‘‘अहं तावतिंसदेवलोके निब्बत्तो’’. ‘‘तव सहायिकानं पन निब्बत्तट्ठानं जानासी’’ति? ‘‘न जानामि, सामी’’ति. ‘‘तापि ममेव सन्तिके निब्बत्ता, पस्सिस्ससि ता सहायिका’’ति. ‘‘कथाहं तत्थ गमिस्सामी’’ति? सक्को ‘‘अहं तं तत्थ नेस्सामी’’ति वत्वा हत्थतले ठपेत्वा देवलोकं नेत्वा नन्दाय पोक्खरणिया तीरे विस्सज्जेत्वा इतरासं तिस्सन्नं आरोचेसि – ‘‘तुम्हाकं सहायिकं सुजं पस्सिस्सथा’’ति. ‘‘कुहिं सा, देवा’’ति? ‘‘नन्दाय पोक्खरणिया तीरे ठिता’’ति आह. ता तिस्सोपि गन्त्वा, ‘‘अहो अय्याय एवरूपं अत्तभावमण्डनस्स फलं, इदानिस्सा तुण्डं पस्सथ, पादे पस्सथ, जङ्घा पस्सथ, सोभति वतस्सा अत्तभावो’’ति केळिं कत्वा पक्कमिंसु.

पुन सक्को तस्सा सन्तिकं गन्त्वा, ‘‘दिट्ठा ते सहायिका’’ति वत्वा ‘‘दिट्ठा मं उप्पण्डेत्वा गता, तत्थेव मं नेही’’ति वुत्ते तं तत्थेव नेत्वा उदके विस्सज्जेत्वा, ‘‘दिट्ठा ते तासं सम्पत्ती’’ति पुच्छि. ‘‘दिट्ठा, देवा’’ति? ‘‘तयापि तत्थ निब्बत्तनूपायं कातुं वट्टती’’ति. ‘‘किं करोमि, देवा’’ति? ‘‘मया दिन्नं ओवादं रक्खिस्ससी’’ति. ‘‘रक्खिस्सामि, देवा’’ति. अथस्सा पञ्च सीलानि दत्वा, ‘‘अप्पमत्ता रक्खाही’’ति वत्वा पक्कामि. सा ततो पट्ठाय सयंमतमच्छकेयेव परियेसित्वा खादति. सक्को कतिपाहच्चयेन तस्सा वीमंसनत्थाय गन्त्वा, वालुकापिट्ठे मतमच्छको विय हुत्वा उत्तानो निपज्जि. सा तं दिस्वा ‘‘मतमच्छको’’ति सञ्ञाय अग्गहेसि. मच्छो गिलनकाले नङ्गुट्ठं चालेसि. सा ‘‘सजीवमच्छको’’ति उदके विस्सज्जेसि. सो थोकं वीतिनामेत्वा पुन तस्सा पुरतो उत्तानो हुत्वा निपज्जि. पुन सा ‘‘मतमच्छको’’ति सञ्ञाय गहेत्वा गिलनकाले अग्गनङ्गुट्ठं चालेसि. तं दिस्वा ‘‘सजीवमच्छो’’ति विस्सज्जेसि. एवं तिक्खत्तुं वीमंसित्वा ‘‘साधुकं सीलं रक्खती’’ति अत्तानं जानापेत्वा ‘‘अहं तव वीमंसनत्थाय आगतो, साधुकं सीलं रक्खसि, एवं रक्खमाना न चिरस्सेव मम सन्तिके निब्बत्तिस्ससि, अप्पमत्ता होही’’ति वत्वा पक्कामि.

सा ततो पट्ठाय पन सयंमतमच्छं लभति वा, न वा. अलभमाना कतिपाहच्चयेनेव सुस्सित्वा कालं कत्वा तस्स सीलस्स फलेन बाराणसियं कुम्भकारस्स धीता हुत्वा निब्बत्ति. अथस्सा पन्नरससोळसवस्सुद्देसिककाले सक्को ‘‘कुहिं नु खो सा निब्बत्ता’’ति आवज्जेन्तो दिस्वा, ‘‘इदानि मया तत्थ गन्तुं वट्टती’’ति एळालुकवण्णेन पञ्ञायमानेहि सत्तहि रतनेहि यानकं पूरेत्वा तं पाजेन्तो बाराणसिं पविसित्वा, ‘‘अम्मताता, एळालुकानि गण्हथ गण्हथा’’ति उग्घोसेन्तो वीथिं पटिपज्जि. मुग्गमासादीनि गहेत्वा आगते पन ‘‘मूलेन न देमी’’ति वत्वा, ‘‘कथं देसी’’ति वुत्ते, ‘‘सीलरक्खिकाय इत्थिया दम्मी’’ति आह. ‘‘सीलं नाम, सामि, कीदिसं, किं काळं, उदाहु नीलादिवण्ण’’न्ति? ‘‘तुम्हे ‘सीलं कीदिस’न्तिपि न जानाथ, किमेव नं रक्खिस्सथ, सीलरक्खिकाय पन दस्सामी’’ति. ‘‘सामि, एसा कुम्भकारस्स धीता ‘सीलं रक्खामी’ति विचरति, एतिस्सा देही’’ति. सापि नं ‘‘तेन हि मय्हं देहि, सामी’’ति आह. ‘‘कासि त्व’’न्ति? ‘‘अहं अविजहितपञ्चसीला’’ति. ‘‘तुय्हमेवेतानि मया आनीतानी’’ति यानकं पाजेन्तो तस्सा घरं गन्त्वा अञ्ञेहि अनाहरियं कत्वा एळालुकवण्णेन देवदत्तियं धनं दत्वा अत्तानं जानापेत्वा, ‘‘इदं ते जीवितवुत्तिया धनं, पञ्चसीलानि अखण्डादीनि कत्वा रक्खाही’’ति वत्वा पक्कामि.

सापि ततो चवित्वा असुरभवने असुरजेट्ठकस्स धीता हुत्वा सक्कस्स वेरिघरे निब्बत्ति. द्वीसु पन अत्तभावेसु सीलस्स सुरक्खितत्ता अभिरूपा अहोसि सुवण्णवण्णा असाधारणाय रूपसिरिया समन्नागता. वेपचित्तिअसुरिन्दो आगतागतानं असुरानं ‘‘तुम्हे मम धीतु अनुच्छविका न होथा’’ति तं कस्सचि अदत्वा, ‘‘मम धीता अत्तनाव अत्तनो अनुच्छविकं सामिकं गहेस्सती’’ति असुरबलं सन्निपातापेत्वा, ‘‘तुय्हं अनुच्छविकं सामिकं गण्हा’’ति तस्सा, हत्थे पुप्फदामं अदासि. तस्मिं खणे सक्को तस्सा निब्बत्तट्ठानं ओलोकेन्तो तं पवत्तिं ञत्वा, ‘‘इदानि मया गन्त्वा तं आनेतुं वट्टती’’ति महल्लकअसुरवण्णं निम्मिनित्वा गन्त्वा परिसपरियन्ते अट्ठासि. सापि इतो चितो च ओलोकेन्ती तं दिट्ठमत्ताव पुब्बसन्निवासवसेन उप्पन्नेन पेमेन महोघेनेव अज्झोत्थटहदया हुत्वा, ‘‘एसो मे सामिको’’ति तस्स उपरि पुप्फदामं खिपि. असुरा ‘‘अम्हाकं राजा एत्तकं कालं धीतु अनुच्छविकं अलभित्वा इदानि लभि, अयमेवस्स धीतु पितामहतो महल्लको अनुच्छविको’’ति लज्जमाना अपक्कमिंसु. सक्कोपि तं हत्थे गहेत्वा ‘‘सक्कोहमस्मी’’ति नदित्वा आकासे पक्खन्दि. असुरा ‘‘वञ्चितम्हा जरसक्केना’’ति तं अनुबन्धिंसु. मातलि, सङ्गाहको वेजयन्तरथं आहरित्वा अन्तरामग्गे अट्ठासि. सक्को तं तत्थ आरोपेत्वा देवनगराभिमुखो पायासि. अथस्स सिप्पलिवनं सम्पत्तकाले रथसद्दं सुत्वा भीता गरुळपोतका विरविंसु. तेसं सद्दं सुत्वा सक्को मातलिं पुच्छि – ‘‘के एते विरवन्ती’’ति? ‘‘गरुळपोतका, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘रथसद्दं सुत्वा मरणभयेना’’ति. ‘‘मं एकं निस्साय एत्तको दिजो रथवेगेन विचुण्णितो मा नस्सि, निवत्तेहि रथ’’न्ति. सोपि सिन्धवसहस्सस्स दण्डकसञ्ञं दत्वा रथं निवत्तेसि. तं दिस्वा असुरा ‘‘जरसक्को असुरपुरतो पट्ठाय पलायन्तो इदानि रथं निवत्तेसि, अद्धा तेन उपत्थम्भो लद्धो भविस्सती’’ति निवत्तेत्वा आगमनमग्गेनेव असुरपुरं पविसित्वा पुन सीसं न उक्खिपिंसु.

सक्कोपि सुजं असुरकञ्ञं देवनगरं नेत्वा अड्ढतेय्यानं अच्छराकोटीनं जेट्ठिकट्ठाने ठपेसि. सा सक्कं वरं याचि – ‘‘महाराज, मम इमस्मिं देवलोके मातापितरो वा भातिकभगिनियो वा नत्थि, यत्थ यत्थ गच्छसि, तत्थ तत्थ मं गहेत्वाव गच्छेय्यासी’’ति. सो ‘‘साधू’’ति तस्सा पटिञ्ञं अदासि. ततो पट्ठाय चित्तपाटलिया पुप्फिताय असुरा ‘‘अम्हाकं निब्बत्तट्ठाने दिब्बपारिच्छत्तकस्स पुप्फनकालो’’ति युद्धत्थाय सग्गं अभिरुहन्ति. सक्को हेट्ठासमुद्दे नागानं आरक्खं अदासि, ततो सुपण्णानं, ततो कुम्भण्डानं, ततो यक्खानं. ततो चतुन्नं महाराजानं. सब्बूपरि पन उपद्दवनिवत्तनत्थाय देवनगरद्वारेसु वजिरहत्था इन्दपटिमा ठपेसि. असुरा नागादयो जिनित्वा आगतापि इन्दपटिमा दूरतो दिस्वा ‘‘सक्को निक्खन्तो’’ति पलायन्ति. एवं, महालि, मघो माणवो अप्पमादपटिपदं पटिपज्जि. एवं अप्पमत्तो पनेस एवरूपं इस्सरियं पत्वा द्वीसु देवलोकेसु रज्जं कारेसि. अप्पमादो नामेस बुद्धादीहि पसत्थो. अप्पमादञ्हि निस्साय सब्बेसम्पि लोकियलोकुत्तरानं विसेसानं अधिगमो होतीति वत्वा इमं गाथमाह –

३०.

‘‘अप्पमादेन मघवा, देवानं सेट्ठतं गतो;

अप्पमादं पसंसन्ति, पमादो गरहितो सदा’’ति.

तत्थ अप्पमादेनाति मचलगामे भूमिप्पदेससोधनं आदिं कत्वा कतेन अप्पमादेन. मघवाति इदानि ‘‘मघवा’’तिपञ्ञातो मघो माणवो द्विन्नं देवलोकानं राजभावेन देवानं सेट्ठतं गतो. पसंसन्तीति बुद्धादयो पण्डिता अप्पमादमेव थोमेन्ति वण्णयन्ति. किं कारणा? सब्बेसं लोकियलोकुत्तरानं विसेसानं पटिलाभकारणत्ता. पमादो गरहितो सदाति पमादो पन तेहि अरियेहि निच्चं गरहितो निन्दितो. किं कारणा? सब्बविपत्तीनं मूलभावतो. मनुस्सदोभग्गं वा हि अपायुप्पत्ति वा सब्बा पमादमूलिकायेवाति.

गाथापरियोसाने महालि लिच्छवी सोतापत्तिफले पतिट्ठहि, सम्पत्तपरिसायपि बहू सोतापन्नादयो जाताति.

मघवत्थु सत्तमं.

८. अञ्ञतरभिक्खुवत्थु

अप्पमादरतो भिक्खूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.

सो किर सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा अरञ्ञं पविसित्वा घटेन्तो वायमन्तो अरहत्तं पत्तुं नासक्खि. सो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति ततो निक्खमित्वा सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे महन्तं दावग्गिं उट्ठितं दिस्वा वेगेन एकं मुण्डपब्बतमत्थकं अभिरुय्ह निसिन्नो अरञ्ञं डय्हमानं अग्गिं दिस्वा आरम्मणं गण्हि – ‘‘यथा अयं अग्गि महन्तानि च खुद्दकानि च उपादानानि डहन्तो गच्छति, एवं अरियमग्गञाणग्गिनापि महन्तानि च खुद्दकानि च संयोजनानि डहन्तेन गन्तब्बं भविस्सती’’ति. सत्था गन्धकुटियं निसिन्नोव तस्स चित्ताचारं ञत्वा, ‘‘एवमेव, भिक्खु, महन्तानिपि खुद्दकानिपि उपादानानि विय इमेसं सत्तानं अब्भन्तरे उप्पज्जमानानि अणुंथूलानि संयोजनानि, तानि ञाणग्गिना झापेत्वा अभब्बुप्पत्तिकानि कातुं वट्टती’’ति वत्वा ओभासं विस्सज्जेत्वा तस्स भिक्खुनो अभिमुखे निसिन्नो विय पञ्ञायमानो इमं ओभासगाथमाह –

३१.

‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;

संयोजनं अणुं थूलं, डहं अग्गीव गच्छती’’ति.

तत्थ अप्पमादरतोति अप्पमादे रतो अभिरतो, अप्पमादेन वीतिनामेन्तोति अत्थो. पमादे भयदस्सि वाति निरयुप्पत्तिआदिकं पमादे भयं भयतो पस्सन्तो, तासं वा उप्पत्तीनं मूलत्ता पमादं भयतो पस्सन्तो. संयोजनन्ति वट्टदुक्खेन सद्धिं योजनं बन्धनं पजानं वट्टे ओसीदापनसमत्थं दसविधं संयोजनं. अणुं थूलन्ति महन्तञ्च खुद्दकञ्च. डहं अग्गीव गच्छतीति यथा अयं अग्गी एतं महन्तञ्च खुद्दकञ्च उपादानं डहन्तोव गच्छति. एवमेसो अप्पमादरतो भिक्खु अप्पमादाधिगतेन ञाणग्गिना एतं संयोजनं डहन्तो अभब्बुप्पत्तिकं करोन्तो गच्छतीति अत्थो.

गाथापरियोसाने सो भिक्खु यथानिसिन्नोव सब्बसंयोजनानि झापेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा आकासेनागन्त्वा तथागतस्स सुवण्णवण्णं सरीरं थोमेत्वा वण्णेत्वा वन्दमानोव पक्कामीति.

अञ्ञतरभिक्खुवत्थु अट्ठमं.

९. निगमवासितिस्सत्थेरवत्थु

अप्पमादरतोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो निगमवासितिस्सत्थेरं नाम आरब्भ कथेसि.

एकस्मिञ्हि सावत्थितो अविदूरे निगमगामे जातसंवड्ढो एको कुलपुत्तो सत्थु सासने पब्बजित्वा लद्धूपसम्पदो ‘‘निगमवासितिस्सत्थेरो नाम अप्पिच्छो सन्तुट्ठो पविवित्तो आरद्धवीरियो’’ति पञ्ञायि. सो निबद्धं ञातिगामेयेव पिण्डाय विचरति. अनाथपिण्डिकादीसु महादानानि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि सावत्थिं नागच्छति. भिक्खू ‘‘अयं निगमवासितिस्सत्थेरो उट्ठाय समुट्ठाय ञातिसंसट्ठो विहरति, अनाथपिण्डिकादीसु महादानादीनि करोन्तेसु, पसेनदिकोसले असदिसदानं करोन्तेपि नेव आगच्छती’’ति कथं समुट्ठापेत्वा सत्थु आरोचयिंसु. सत्था तं पक्कोसापेत्वा, ‘‘सच्चं किर त्वं, भिक्खु, एवं करोसी’’ति पुच्छित्वा, ‘‘नत्थि, भन्ते, मय्हं ञातिसंसग्गो, अहं एते मनुस्से निस्साय अज्झोहरणीयमत्तं आहारं लभामि लूखे वा पणीते वा. यापनमत्ते लद्धे पुन किं आहारपरियेसनेनाति न गच्छामि, ञातीहि पन मे संसग्गो नाम नत्थि, भन्ते’’ति वुत्ते सत्था पकतियापि तस्स अज्झासयं विजानन्तो – ‘‘साधु साधु, भिक्खू’’ति तस्स साधुकारं दत्वा, ‘‘अनच्छरियं खो पनेतं भिक्खु, यं त्वं मादिसं आचरियं लभित्वा अप्पिच्छो अहोसि. अयञ्हि अप्पिच्छता नाम मम तन्ति, मम पवेणी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि –

अतीते हिमवन्ते गङ्गातीरे एकस्मिं उदुम्बरवने अनेकसहस्सा सुवा वसिंसु. तत्रेको सुवराजा अत्तनो निवासरुक्खस्स फलेसु खीणेसु यं यदेव अवसिट्ठं होति अङ्कुरो वा पत्तं वा तचो वा, तं तं खादित्वा गङ्गायं पानीयं पिवित्वा परमप्पिच्छो सन्तुट्ठो हुत्वा अञ्ञत्थ न गच्छति. तस्स अप्पिच्छसन्तुट्ठभावगुणेन सक्कस्स भवनं कम्पि. सक्को आवज्जमानो तं दिस्वा तस्स वीमंसनत्थं अत्तनो आनुभावेन तं रुक्खं सुक्खापेसि. रुक्खो ओभग्गो खाणुमत्तो छिद्दावछिद्दोव हुत्वा वाते पहरन्ते आकोटितो विय सद्दं निच्छारेन्तो अट्ठासि. तस्स छिद्देहि चुण्णानि निक्खमन्ति. सुवराजा तानि खादित्वा गङ्गायं पानीयं पिवित्वा अञ्ञत्थ अगन्त्वा वातातपं अगणेत्वा उदुम्बरखाणुमत्थके निसीदति. सक्को तस्स परमप्पिच्छभावं ञत्वा, ‘‘मित्तधम्मगुणं कथापेत्वा वरमस्स दत्वा उदुम्बरं अमतफलं कत्वा आगमिस्सामी’’ति एको हंसराजा हुत्वा सुजं असुरकञ्ञं पुरतो कत्वा उदुम्बरवनं गन्त्वा अविदूरे एकस्स रुक्खस्स साखाय निसीदित्वा तेन सद्धिं कथेन्तो इमं गाथमाह –

‘‘सन्ति रुक्खा हरिपत्ता, दुमानेकफला बहू;

कस्मा नु सुक्खे कोळापे, सुवस्स निरतो मनो’’ति. (जा. १.९.३०);

सब्बं सुवजातकं नवकनिपाते आगतनयेनेव वित्थारेतब्बं. अट्ठुप्पत्तियेव हि तत्थ च इध च नाना, सेसं तादिसमेव. सत्था इमं धम्मदेसनं आहरित्वा, ‘‘तदा सक्को आनन्दो अहोसि, सुवराजा अहमेवा’’ति वत्वा, ‘‘एवं, भिक्खवे, अप्पिच्छता नामेसा मम तन्ति, मम पवेणी, अनच्छरिया मम पुत्तस्स निगमवासितिस्सस्स मादिसं आचरियं लभित्वा अप्पिच्छता, भिक्खुना नाम निगमवासितिस्सेन विय अप्पिच्छेनेव भवितब्बं. एवरूपो हि भिक्खु अभब्बो समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय, अञ्ञदत्थु निब्बानस्सेव सन्तिके होती’’ति वत्वा इमं गाथमाह –

३२.

‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;

अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति.

तत्थ अभब्बो परिहानायाति सो एवरूपो भिक्खु समथविपस्सनाधम्मेहि वा मग्गफलेहि वा परिहानाय अभब्बो, नापि पत्तेहि परिहायति, न अप्पत्तानि न पापुणाति. निब्बानस्सेव सन्तिकेति किलेसपरिनिब्बानस्सपि अनुपादापरिनिब्बानस्सापि सन्तिकेयेवाति.

गाथापरियोसाने निगमवासितिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. अञ्ञेपि बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

निगमवासितिस्सत्थेरवत्थु नवमं.

अप्पमादवग्गवण्णना निट्ठिता. दुतियो वग्गो.

३. चित्तवग्गो

१. मेघियत्थेरवत्थु

फन्दनं चपलं चित्तन्ति इमं धम्मदेसनं सत्था चालिकाय पब्बते विहरन्तो आयस्मन्तं मेघियं आरब्भ कथेसि.

तस्स वत्थुं विभावनत्थं सब्बं मेघियसुत्तन्तं (उदा. ३१) वित्थारेतब्बं. सत्था पन तीहि वितक्केहि अन्वासत्तताय तस्मिं अम्बवने पधानं अनुयुञ्जितुं असक्कुणित्वा आगतं मेघियत्थेरं आमन्तेत्वा, ‘‘अतिभारियं ते, मेघिय, कतं ‘आगमेहि ताव, मेघिय, एककोम्हि याव अञ्ञोपि कोचि भिक्खु आगच्छती’ति मं याचन्तं एककं पहाय गच्छन्तेन भिक्खुना नाम एवं चित्तवसिकेन भवितुं न वट्टति, चित्तं नामेतं लहुकं, तं अत्तनो वसे वत्तेतुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –

३३.

‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयं;

उजुं करोति मेधावी, उसुकारोव तेजनं.

३४.

‘‘वारिजोव थले खित्तो, ओकमोकतउब्भतो;

परिप्फन्दतिदं चित्तं, मारधेय्यं पहातवे’’ति.

तत्थ फन्दनन्ति रूपादीसु आरम्मणेसु विप्फन्दमानं. चपलन्ति एकइरियापथेन असण्ठहन्तो गामदारको विय एकस्मिं आरम्मणे असण्ठहनतो चपलं. चित्तन्ति विञ्ञाणं, भूमिवत्थुआरम्मणकिरियादिविचित्तताय पनेतं ‘‘चित्त’’न्ति वुत्तं. दूरक्खन्ति किट्ठसम्बाधे ठाने किट्ठखादकगोणं विय एकेकस्मिं सप्पायारम्मणेयेव दुट्ठपनतो दूरक्खं. दुन्निवारयन्ति विसभागारम्मणं गच्छन्तं पटिसेधेतुं दुक्खत्ता दुन्निवारयं. उसुकारोव तेजनन्ति यथा नाम उसुकारो अरञ्ञतो एकं वङ्कदण्डकं आहरित्वा नित्तचं कत्वा कञ्जियतेलेन मक्खेत्वा अङ्गारकपल्ले तापेत्वा रुक्खालके उप्पीळेत्वा निवङ्कं उजुं वालविज्झनयोग्गं करोति, कत्वा च पन राजराजमहामत्तानं सिप्पं दस्सेत्वा महन्तं सक्कारसम्मानं लभति, एवमेव मेधावी पण्डितो विञ्ञू पुरिसो फन्दनादिसभावमेतं चित्तं धुतङ्गारञ्ञावासवसेन, नित्तचं अपगतओळारिककिलेसं कत्वा सद्धासिनेहेन तेमेत्वा कायिकचेतसिकवीरियेन तापेत्वा समथविपस्सनालके उप्पीळेत्वा उजुं अकुटिलं निब्बिसेवनं करोति, कत्वा च पन सङ्खारे सम्मसित्वा महन्तं अविज्जक्खन्धं पदालेत्वा, ‘‘तिस्सो विज्जा, छ अभिञ्ञा, नव लोकुत्तरधम्मे’’ति इमं विसेसं हत्थगतमेव कत्वा अग्गदक्खिणेय्यभावं लभति.

वारिजोवाति मच्छो विय, थले खित्तोति हत्थेन वा पादेन वा जालादीनं वा अञ्ञतरेन थले छड्डितो. ओकमोकतउब्भतोति ‘‘ओकपुण्णेहि चीवरेही’’ति एत्थ (महाव. ३०६) उदकं ओकं, ‘‘ओकं पहाय अनिकेतसारी’’ति एत्थ (सु. नि. ८५०) आलयो, एत्थ उभयम्पि लब्भति. ‘‘ओकमोकतउब्भतो’’ति हि एत्थ ओकमोकतोति उदकसङ्खाता आलयाति अयमत्थो. उब्भतोति उद्धटो. परिप्फन्दतिदं चित्तन्ति यथा सो उदकालयतो उब्भतो थले खित्तो मच्छो उदकं अलभन्तो परिप्फन्दति, एवमिदं पञ्चकामगुणालयाभिरतं चित्तं ततो उद्धरित्वा मारधेय्यसङ्खातं वट्टं पहातुं विपस्सनाकम्मट्ठाने खित्तं कायिकचेतसिकवीरियेन सन्तापियमानं परिप्फन्दति, सण्ठातुं न सक्कोति. एवं सन्तेपि धुरं अनिक्खिपित्वा मेधावी पुग्गलो तं वुत्तनयेनेव उजुं कम्मनियं करोतीति अत्थो. अपरो नयो – इदं मारधेय्यं किलेसवट्टं अविजहित्वा ठितं चित्तं सो वारिजो विय परिप्फन्दति, तस्मा मारधेय्यं पहातवे, येन किलेसवट्टसङ्खातेन मारधेय्येनेव परिप्फन्दति, तं पहातब्बन्ति.

गाथापरियोसाने मेघियत्थेरो सोतापत्तिफले पतिट्ठितो, अञ्ञेपि बहू सोतापन्नादयो जाताति.

मेघियत्थेरवत्थु पठमं.

२. अञ्ञतरभिक्खुवत्थु

दुन्निग्गहस्स लहुनोति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि.

कोसलरञ्ञो किर विजिते पब्बतपादे मातिकगामो नाम एको घनवासो गामो अहोसि. अथेकदिवसं सट्ठिमत्ता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं कथापेत्वा तं गामं गन्त्वा पिण्डाय पविसिंसु. अथ ने यो तस्स गामस्स सामिको मातिको नाम, तस्स माता दिस्वा गेहे निसीदापेत्वा नानग्गरसेन यागुभत्तेन परिविसित्वा, ‘‘भन्ते, कत्थ गन्तुकामा’’ति पुच्छि. ‘‘यथा फासुकट्ठानं महाउपासिके’’ति. सा ‘‘वस्सावासट्ठानं, अय्या, परियेसन्ति मञ्ञे’’ति ञत्वा पादमूले निपज्जित्वा, ‘‘सचे, अय्या, इमं तेमासं इध वसिस्सन्ति, अहं तीणि सरणानि, पञ्च सीलानि गहेत्वा उपोसथकम्मं करिस्सामी’’ति आह. भिक्खू ‘‘मयं इमं निस्साय भिक्खाय अकिलमन्ता भवनिस्सरणं कातुं सक्खिस्सामा’’ति अधिवासयिंसु. सा तेसं वसनट्ठानं विहारं पटिजग्गित्वा अदासि.

ते तत्थेव वसन्ता एकदिवसं सन्निपतित्वा अञ्ञमञ्ञं ओवदिंसु, ‘‘आवुसो, अम्हेहि पमादचारं चरितुं न वट्टति. अम्हाकञ्हि सकगेहं विय अट्ठ महानिरया विवटद्वारायेव, धरमानकबुद्धस्स खो पन सन्तिके कम्मट्ठानं गहेत्वा मयं आगता, बुद्धा च नाम पदानुपदिकं विचरन्तेनापि सठेन आराधेतुं न सक्का, यथाज्झासयेनेव आराधेतुं सक्का, अप्पमत्ता होथ, द्वीहि एकट्ठाने न ठातब्बं, न निसीदितब्बं, सायं खो पन थेरूपट्ठानकाले पातोव भिक्खाचारकाले एकतो भविस्साम, सेसकाले द्वे एकतो न भविस्साम, अपिच खो पन अफासुकेन भिक्खुना आगन्त्वा विहारमज्झे घण्डिया पहताय घण्डिसञ्ञाय आगन्त्वा तस्स भेसज्जं करिस्सामा’’ति.

तेसु एवं कतिकं कत्वा विहरन्तेसु एकदिवसं सा उपासिका सप्पितेलफाणितादीनि गाहापेत्वा दासदासिकम्मकरादीहि परिवुता सायन्हसमये तं विहारं गन्त्वा विहारमज्झे भिक्खू अदिस्वा, ‘‘कहं नु खो, अय्या, गता’’ति पुरिसे पुच्छित्वा, ‘‘अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु निसिन्ना भविस्सन्ति, अय्ये’’ति वुत्ते, ‘‘किं नु खो कत्वा दट्ठुं सक्खिस्सामी’’ति आह. अथ नं भिक्खुसङ्घस्स कतिकवत्तं जाननमनुस्सा आहंसु – ‘‘घण्डिया पहताय सन्निपतिस्सन्ति, अय्ये’’ति. सा च घण्डिं पहरापेसि. भिक्खू घण्डिसद्दं सुत्वा, ‘‘कस्सचि अफासुकं भविस्सती’’ति सकसकट्ठानेहि निक्खमित्वा विहारमज्झे सन्निपतिंसु. द्वेपि जना एकमग्गेनागता नाम नत्थि. उपासिका एकेकट्ठानतो एकेकमेव आगच्छन्तं दिस्वा, ‘‘मम पुत्तेहि अञ्ञमञ्ञं कलहो कतो भविस्सती’’ति चिन्तेत्वा भिक्खुसङ्घं वन्दित्वा पुच्छि – ‘‘कलहं नु खो, भन्ते, करित्था’’ति? ‘‘न करोम, महाउपासिके’’ति. ‘‘सचे वो, भन्ते, कलहो नत्थि, अथ कस्मा यथा अम्हाकं गेहं आगच्छन्ता सब्बे एकतोव आगच्छथ, एवं अनागन्त्वा एकेकट्ठानतो एकेकाव आगता’’ति? ‘‘महाउपासिके, एकेकस्मिं ठाने निसीदित्वा समणधम्मं करिम्हा’’ति. ‘‘को एस, भन्ते, समणधम्मो नामा’’ति? ‘‘द्वत्तिंसाकारे सज्झायं करोम, अत्तभावे च खयवयं पट्ठपेम, महाउपासिके’’ति. ‘‘किं पन, भन्ते, द्वत्तिंसाकारे सज्झायं कातुं, अत्तभावे च खयवयं पट्ठपेतुं तुम्हाकमेव वट्टति, उदाहु अम्हाकम्पीति, कस्सचिपि अवारितो एस धम्मो, महाउपासिके’’ति. ‘‘तेन हि, भन्ते, मय्हम्पि द्वत्तिंसाकारं देथ, अत्तभावे च खयवयपट्ठपनं आचिक्खथा’’ति. ‘‘तेन हि उग्गण्ह, महाउपासिके’’ति सब्बं उग्गण्हापेसुं.

सा ततो पट्ठाय द्वत्तिंसाकारे सज्झायं कत्वा अत्तनि खयवयं पट्ठपेत्वा तेहि भिक्खूहि पुरेतरमेव तयो मग्गे, तीणि च फलानि पापुणि. मग्गेनेव चस्सा चतस्सो पटिसम्भिदा लोकियअभिञ्ञा च आगमिंसु. सा मग्गफलसुखतो वुट्ठाय दिब्बचक्खुना ओलोकेत्वा, ‘‘कदा नु खो मम पुत्तेहि अयं धम्मो अधिगतो’’ति उपधारेन्ती सब्बेपिमे सरागा सदोसा समोहा झानविपस्सनामत्तम्पि तेसं नत्थि, ‘‘किं नु खो मय्हं पुत्तानं अरहत्तस्स उपनिस्सयो अत्थि, नत्थी’’ति आवज्जेत्वा, ‘‘अत्थी’’ति दिस्वा, ‘‘सेनासनसप्पायं नु खो अत्थि, नत्थी’’ति आवज्जेत्वा तम्पि दिस्वा, ‘‘पुग्गलसप्पायं नु खो लभन्ति, न लभन्ती’’ति आवज्जेसि, पुग्गलसप्पायम्पि दिस्वा, ‘‘आहारसप्पायं नु खो लभन्ति, न लभन्ती’’ति उपधारेन्ती ‘‘आहारसप्पायं नेसं नत्थी’’ति दिस्वा ततो पट्ठाय नानाविधं यागुं, अनेकप्पकारं खज्जकं, नानग्गरसञ्च भोजनं सम्पादेत्वा गेहे भिक्खू निसीदापेत्वा दक्खिणोदकं दत्वा, ‘‘भन्ते, तुम्हाकं यं यं रुच्चति, तं तं गहेत्वा परिभुञ्जथा’’ति निय्यादेसि. ते यथारुचि यागुआदीनि गहेत्वा परिभुञ्जन्ति. तेसं सप्पायाहारं लभन्तानं चित्तं एकग्गं अहोसि.

ते एकग्गेन चित्तेन विपस्सनं वड्ढेत्वा न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा चिन्तयिंसु – ‘‘अहो महाउपासिका अम्हाकं पतिट्ठा जाता, सचे मयं सप्पायाहारं न लभिम्ह, न नो मग्गफलपटिवेधो अभविस्स, इदानि वुट्ठवस्सा पवारेत्वा सत्थु सन्तिकं गमिस्सामा’’ति. ते ‘‘सत्थारं दट्ठुकामम्हा’’ति महाउपासिकं आपुच्छिंसु. ‘‘महाउपासिका साधु, अय्या’’ति. ते अनुगन्त्वा पुनपि, ‘‘भन्ते, अम्हे ओलोकेय्याथा’’ति बहूनि पियवचनानि वत्वा पटिनिवत्ति. तेपि खो भिक्खू सावत्थिं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, न च पिण्डकेन किलमित्था’’ति वुत्ते ‘‘खमनीयं, भन्ते, यापनीयं, भन्ते, पिण्डकेन पन नेव किलमिम्ह. अम्हाकञ्हि मातिकमाता नामेका उपासिका चित्ताचारं ञत्वा, ‘अहो वत नो एवरूपं नाम आहारं पटियादेय्या’ति चिन्तिते यथाचिन्तितं आहारं पटियादेत्वा अदासी’’ति तस्सा गुणकथं कथयिंसु.

अञ्ञतरो भिक्खु तस्सा गुणकथं सुत्वा तत्थ गन्तुकामो हुत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘भन्ते, तं गामं गमिस्सामी’’ति सत्थारं आपुच्छित्वा जेतवनतो निक्खमित्वा अनुपुब्बेन तं गामं पत्वा विहारं पविसनदिवसेयेव चिन्तेसि – ‘‘अयं किर उपासिका चिन्तितचिन्तितं जानाति, अहञ्च मग्गकिलन्तो विहारं पटिजग्गितुं न सक्खिस्सामि, अहो वत मे विहारपटिजग्गकं मनुस्सं पेसेय्या’’ति. उपासिका गेहे निसिन्नाव आवज्जेन्ती तमत्थं ञत्वा, ‘‘गच्छ, विहारं पटिजग्गित्वा एही’’ति मनुस्सं पेसेसि. इतरोपि पानीयं पिवितुकामो ‘‘अहो वत मे सक्खरपानकं कत्वा पेसेय्या’’ति चिन्तेसि. उपासिका तम्पि पेसेसि. सो पुनदिवसे ‘‘पातोव सिनिद्धयागुं मे सउत्तरिभङ्गं पेसेतू’’ति चिन्तेसि. उपासिका तथा अकासि. सो यागुं पिवित्वा, ‘‘अहो वत मे एवरूपं खज्जकं पेसेय्या’’ति चिन्तेसि. उपासिका तम्पि पेसेसि. सो चिन्तेसि – ‘‘अयं उपासिका मया सब्बं चिन्तितचिन्तितं पेसेसि, अहं एतं दट्ठुकामो, अहो वत मे नानग्गरसभोजनं गाहापेत्वा सयमेव आगच्छेय्या’’ति. उपासिका ‘‘मम पुत्तो मं दट्ठुकामो, आगमनं मे पच्चासीसती’’ति भोजनं गाहापेत्वा विहारं गन्त्वा तस्स अदासि. सो कतभत्तकिच्चो ‘‘मातिकमाता नाम त्वं, महाउपासिके’’ति पुच्छि. ‘‘आम, ताता’’ति. ‘‘त्वं परचित्तं जानासी’’ति? ‘‘किं मं पुच्छसि, ताता’’ति? ‘‘मया चिन्तितचिन्तितं सब्बमकासि, तेन तं पुच्छामी’’ति. ‘‘परचित्तजाननकभिक्खू बहू, ताता’’ति? ‘‘नाहं अञ्ञे पुच्छामि, तुवं पुच्छामि, उपासिके’’ति. एवं सन्तेपि उपासिका ‘‘परचित्तं जानामी’’ति अवत्वा ‘‘परचित्तं जानन्ता नाम एवं करोन्ति पुत्ता’’ति आह. सो ‘‘भारियं वतिदं कम्मं, पुथुज्जना नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तयिस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेय्य, मया इतो पलायितुं वट्टती’’ति चिन्तेत्वा, ‘‘उपासिके, अहं गमिस्सामी’’ति आह. ‘‘कहं, अय्या’’ति? ‘‘सत्थु सन्तिकं, उपासिके’’ति. ‘‘वसथ ताव, भन्ते, इधा’’ति. ‘‘न वसिस्सामि, उपासिके, गमिस्सामेवा’’ति निक्खमित्वा सत्थु सन्तिकं अगमासि. अथ नं सत्था ‘‘किं भिक्खु न त्वं तत्थ वससी’’ति पुच्छि. ‘‘आम, भन्ते, न सक्का तत्थ वसितु’’न्ति. ‘‘किं कारणा भिक्खू’’ति? ‘‘भन्ते, सा उपासिका चिन्तितचिन्तितं सब्बं जानाति, पुथुज्जना च नाम सोभनम्पि असोभनम्पि चिन्तेन्ति, सचाहं किञ्चि अयुत्तं चिन्तेस्सामि, सह भण्डकेन चोरं चूळाय गण्हन्ती विय मं विप्पकारं पापेस्सती’’ति चिन्तेत्वा आगतोम्हीति. ‘‘भिक्खु, तत्थेव तया वसितुं वट्टती’’ति, ‘‘न सक्कोमि, भन्ते, नाहं तत्थ वसिस्सामी’’ति. ‘‘तेन हि त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससी’’ति. ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्ख, चित्तं नामेतं दुरक्खं, त्वं अत्तनो चित्तमेव निग्गण्ह, मा अञ्ञं किञ्चि चिन्तयि, चित्तं नामेतं दुन्निग्गह’’न्ति वत्वा इमं गाथमाह –

३५.

‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;

चित्तस्स दमथो साधु, चित्तं दन्तं सुखावह’’न्ति.

तत्थ चित्तं नामेतं दुक्खेन निग्गय्हतीति दुन्निग्गहं. लहुं उप्पज्जति च निरुज्झति चाति लहु. तस्स दुन्निग्गहस्स लहुनो. यत्थकामनिपातिनोति यत्थ कत्थचिदेव निपतनसीलस्स. एतञ्हि लभितब्बट्ठानं वा अलभितब्बट्ठानं वा युत्तट्ठानं वा अयुत्तट्ठानं वा न जानाति, नेव जातिं ओलोकेति, न गोत्तं, न वयं. यत्थ यत्थ इच्छति, तत्थ तत्थेव निपततीति ‘‘यत्थकामनिपाती’’ति वुच्चति. तस्स एवरूपस्स चित्तस्स दमथो साधु चतूहि अरियमग्गेहि दन्तभावो यथा निब्बिसेवनं होति, तथा कतभावो साधु. किं कारणा? इदञ्हि चित्तं दन्तं सुखावहं निब्बिसेवनं कतं मग्गफलसुखं परमत्थनिब्बानसुखञ्च आवहतीति.

देसनापरियोसाने सम्पत्तपरिसाय बहू सोतापन्नादयो अहेसुं, महाजनस्स सात्थिका धम्मदेसना जाताति.

सत्था तस्स भिक्खुनो इमं ओवादं दत्वा, ‘‘गच्छ, भिक्खु, अञ्ञं किञ्चि अचिन्तयित्वा तत्थेव वसाही’’ति पहिणि. सो भिक्खु सत्थु सन्तिका ओवादं लभित्वा तत्थ अगमासि. किञ्चि बहिद्धा चिन्तनं नाम न चिन्तेसि. महाउपासिकापि दिब्बेन चक्खुना ओलोकेन्ती थेरं दिस्वा, ‘‘इदानि ओवाददायकं आचरियं लभित्वा पुनागतो मम पुत्तो’’ति अत्तनो ञाणेनेव परिच्छिन्दित्वा तस्स सप्पायाहारं पटियादेत्वा अदासि. सो सप्पायभोजनं सेवित्वा कतिपाहेनेव अरहत्तं पत्वा मग्गफलसुखेन वीतिनामेन्तो ‘‘अहो महाउपासिका मय्हं पतिट्ठा जाता, अहं इमं निस्साय भवनिस्सरणं पत्तोम्ही’’ति चिन्तेत्वा, ‘‘इमस्मिं ताव मे अत्तभावे पतिट्ठा जाता, संसारे पन मे संसरन्तस्स अञ्ञेसुपि अत्तभावेसु अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि. सापि एकूनअत्तभावसते तस्स पादपरिचारिका अञ्ञेसु पटिबद्धचित्ता हुत्वा तं जीविता वोरोपेसि. थेरो तस्सा एत्तकं अगुणं दिस्वा, ‘‘अहो मयं महाउपासिका भारियं कम्मं अकासी’’ति चिन्तेसि.

महाउपासिकापि गेहे निसिन्नाव ‘‘किं नु खो मय्हं पुत्तस्स पब्बजितकिच्चं मत्तकं पत्तं, नो’’ति उपधारयमाना तस्स अरहत्तपत्तिं ञत्वा उत्तरि उपधारियमाना, ‘‘मम पुत्तो अरहत्तं पत्वा अहो वत मे अयं उपासिका महती पतिट्ठा जाता’’ति चिन्तेत्वा, ‘‘अतीतेपि नु खो मे अयं पतिट्ठा भूतपुब्बा, नो’’ति उपधारेन्तो एकूनअत्तभावसतं अनुस्सरि, ‘‘अहं खो पन एकूनअत्तभावसते अञ्ञेहि सद्धिं एकतो हुत्वा एतं जीविता वोरोपेसिं, अयं मे एत्तकं अगुणं दिस्वा ‘अहो भारियं कम्मं कतं उपासिकाया’’ति चिन्तेसि. ‘‘अत्थि नु खो एवं संसारे संसरन्तिया मम पुत्तस्स उपकारो कतपुब्बो’’ति उपधारयमाना ततो उत्तरिं सतमं अत्तभावं अनुस्सरित्वा सतमे अत्तभावे मया एतस्स पादपरिचारिकाय हुत्वा एतस्मिं जीविता वोरोपनट्ठाने जीवितदानं दिन्नं, अहो मया मम पुत्तस्स महाउपकारो कतपुब्बो’’ति गेहे निसिन्नाव उत्तरिं विसेसेत्वा ‘‘उपधारेथा’’ति आह. सो दिब्बाय सोतधातुया सद्दं सुत्वा विसेसेत्वा सतमं अत्तभावं अनुस्सरित्वा तत्थ ताय अत्तनो जीवितस्स दिन्नभावं दिस्वा, ‘‘अहो मम इमाय महाउपासिकाय उपकारो कतपुब्बो’’ति अत्तमनो हुत्वा तस्सा तत्थेव चतूसु मग्गफलेसु पञ्हं कथेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति.

अञ्ञतरभिक्खुवत्थु दुतियं.

३. अञ्ञतरउक्कण्ठितभिक्खुवत्थु

सुदुद्दसन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं उक्कण्ठितभिक्खुं आरब्भ कथेसि.

सत्थरि किर सावत्थियं विहरन्ते एको सेट्ठिपुत्तो अत्तनो कुलूपगत्थेरं उपसङ्कमित्वा, ‘‘भन्ते, अहं दुक्खा मुच्चितुकामो, एकं मे दुक्खतो मुच्चनकारणं कथेथा’’ति आह. ‘‘साधावुसो, सचेसि दुक्खा मुच्चितुकामो, सलाकभत्तं देहि, पक्खिकभत्तं देहि, वस्सावासिकं देहि, चीवरादयो पच्चये देहि, अत्तनो सापतेय्यं तयो कोट्ठासे कत्वा एकेन कम्मन्तं पयोजेहि, एकेन पुत्तदारं पोसेहि, एकं बुद्धसासने देही’’ति आह. सो ‘‘साधु, भन्ते’’ति वुत्तपटिपाटिया सब्बं कत्वा पुन थेरं पुच्छि – ‘‘ततो उत्तरिं अञ्ञं किं करोमि, भन्ते’’ति? ‘‘आवुसो, तीणि सरणानि गण्ह, पञ्च सीलानि गण्हाही’’ति. तानिपि पटिग्गहेत्वा ततो उत्तरिं पुच्छि. ‘‘तेन हि दस सीलानि गण्हाही’’ति. ‘‘साधु, भन्ते’’ति गण्हि. सो एवं अनुपुब्बेन पुञ्ञकम्मस्स कतत्ता अनुपुब्बसेट्ठिपुत्तो नाम जातो. ततो ‘‘उत्तरिम्पि कत्तब्बं अत्थि, भन्ते’’ति पुन पुच्छित्वा, ‘‘तेन हि पब्बजाही’’ति वुत्तो निक्खमित्वा पब्बजि. तस्सेको आभिधम्मिकभिक्खु आचरियो अहोसि. एको विनयधरो उपज्झायो. तस्स लद्धूपसम्पदस्स आचरियो अत्तनो सन्तिकं आगतकाले अभिधम्मे पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टती’’ति. उपज्झायोपिस्स अत्तनो सन्तिकं आगतकाले विनये पञ्हं कथेसि – ‘‘बुद्धसासने नाम इदं कातुं वट्टति, इदं न वट्टति, इदं कप्पति, इदं न कप्पती’’ति. सो चिन्तेसि – ‘‘अहो भारियं इदं कम्मं, अहं दुक्खा मुच्चितुकामो पब्बजितो, इध च मम हत्थपसारणट्ठानम्पि न पञ्ञायति, गेहे ठत्वाव दुक्खा मुच्चितुं सक्का, मया गिहिना भवितुं वट्टती’’ति. सो ततो पट्ठाय उक्कण्ठितो अनभिरतो द्वत्तिंसाकारे सज्झायं न करोति, उद्देसं न गण्हाति, किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो अहोसि.

अथ नं दहरसामणेरा, ‘‘आवुसो, किं त्वं ठितट्ठाने ठितोव निसिन्नट्ठाने निसिन्नोव अहोसि, पण्डुरोगाभिभूतो किसो लूखो धमनिसन्थतगत्तो आलस्सियाभिभूतो कच्छुपरिकिण्णो, किं ते कत’’न्ति पुच्छिंसु. ‘‘उक्कण्ठितोम्हि, आवुसो’’ति. ‘‘किं कारणा’’ति? सो तं पवत्तिं आरोचेसि. ते तस्स आचरियुपज्झायानं आचिक्खिंसु. आचरियुपज्झाया तं आदाय सत्थु सन्तिकं अगमंसु. सत्था ‘‘किं, भिक्खवे, आगतत्था’’ति आह. ‘‘भन्ते, अयं भिक्खु तुम्हाकं सासने उक्कण्ठितो’’ति. ‘‘एवं किर भिक्खू’’ति. ‘‘आम, भन्ते’’ति. ‘‘किं कारणा’’ति? ‘‘अहं, भन्ते, दुक्खा मुच्चितुकामोव पब्बजितो, तस्स मे आचरियो अभिधम्मकथं कथेसि, उपज्झायो विनयकथं कथेसि, स्वाहं ‘इध मे हत्थपसारणट्ठानम्पि नत्थि, गिहिना हुत्वा सक्का दुक्खा मुच्चितुं, गिहि भविस्सामी’ति सन्निट्ठानमकासिं, भन्ते’’ति. ‘‘सचे त्वं, भिक्खु, एकमेव रक्खितुं सक्खिस्ससि, अवसेसानं रक्खनकिच्चं नत्थी’’ति. ‘‘किं, भन्ते’’ति? ‘‘तव चित्तमेव रक्खितुं सक्खिस्ससी’’ति. ‘‘सक्खिस्सामि, भन्ते’’ति. ‘‘तेन हि अत्तनो चित्तमेव रक्खाहि, सक्का दुक्खा मुच्चितु’’न्ति इमं ओवादं दत्वा इमं गाथमाह –

३६.

‘‘सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;

चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावह’’न्ति.

तत्थ सुदुद्दसन्ति सुट्ठु दुद्दसं. सुनिपुणन्ति सुट्ठु निपुणं परमसण्हं. यत्थकामनिपातिनन्ति जातिआदीनि अनोलोकेत्वा लभितब्बालभितब्बयुत्तायुत्तट्ठानेसु यत्थ कत्थचि निपतनसीलं. चित्तं रक्खेथ मेधावीति अन्धबालो दुम्मेधो अत्तनो चित्तं रक्खितुं समत्थो नाम नत्थि, चित्तवसिको हुत्वा अनयब्यसनं पापुणाति. मेधावी पन पण्डितोव चित्तं रक्खितुं सक्कोति, तस्मा त्वम्पि चित्तमेव गोपेहि. इदञ्हि चित्तं गुत्तं सुखावहं मग्गफलनिब्बानसुखानि आवहतीति.

देसनापरियोसाने सो भिक्खु सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो अहेसुं, देसना महाजनस्स सात्थिका अहोसीति.

अञ्ञतरउक्कण्ठितभिक्खुवत्थु ततियं.

४. सङ्घरक्खितभागिनेय्यत्थेरवत्थु

दूरङ्गमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सङ्घरक्खितं नाम भिक्खुं आरब्भ कथेसि.

सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा निक्खमित्वा पब्बजितो लद्धूपसम्पदो सङ्घरक्खितत्थेरो नाम हुत्वा कतिपाहेनेव अरहत्तं पापुणि. तस्स कनिट्ठभगिनी पुत्तं लभित्वा थेरस्स नामं अकासि. सो भागिनेय्यसङ्घरक्खितो नाम हुत्वा वयप्पत्तो थेरस्सेव सन्तिके पब्बजित्वा लद्धूपसम्पदो अञ्ञतरस्मिं गामकारामे वस्सं उपगन्त्वा, ‘‘एकं सत्तहत्थं, एकं अट्ठहत्थ’’न्ति द्वे वस्सावासिकसाटके लभित्वा अट्ठहत्थं ‘‘उपज्झायस्स मे भविस्सती’’ति सल्लक्खेत्वा ‘‘सत्तहत्थं मय्हं भविस्सती’’ति चिन्तेत्वा वुट्ठवस्सो ‘‘उपज्झायं पस्सिस्सामी’’ति आगच्छन्तो अन्तरामग्गे पिण्डाय चरन्तो आगन्त्वा थेरे विहारं अनागतेयेव विहारं पविसित्वा थेरस्स दिवाट्ठानं सम्मज्जित्वा पादोदकं उपट्ठपेत्वा आसनं पञ्ञपेत्वा आगमनमग्गं ओलोकेन्तो निसीदि. अथस्सागमनभावं दिस्वा पच्चुग्गमनं कत्वा पत्तचीवरं पटिग्गहेत्वा, ‘‘निसीदथ, भन्ते’’ति थेरं निसीदापेत्वा तालवण्टं आदाय बीजित्वा पानीयं दत्वा पादे धोवित्वा तं साटकं आनेत्वा पादमूले ठपेत्वा, ‘‘भन्ते, इमं परिभुञ्जथा’’ति वत्वा बीजयमानो अट्ठासि.

अथ नं थेरो आह – ‘‘सङ्घरक्खित, मय्हं चीवरं परिपुण्णं, त्वमेव परिभुञ्जा’’ति. ‘‘भन्ते, मया लद्धकालतो पट्ठाय अयं तुम्हाकमेव सल्लक्खितो, परिभोगं करोथा’’ति. ‘‘होतु, सङ्घरक्खित, परिपुण्णं मे चीवरं, त्वमेव परिभुञ्जा’’ति. ‘‘भन्ते, मा एवं करोथ, तुम्हेहि परिभुत्ते मय्हं महप्फलं भविस्सती’’ति. अथ नं तस्स पुनप्पुनं कथेन्तस्सपि थेरो न इच्छियेव.

एवं सो बीजयमानो ठितोव चिन्तेसि – ‘‘अहं थेरस्स गिहिकाले भागिनेय्यो, पब्बजितकाले सद्धिविहारिको, एवम्पि मया सद्धिं उपज्झायो परिभोगं न कत्तुकामो. इमस्मिं मया सद्धिं परिभोगं अकरोन्ते किं मे समणभावेन, गिहि भविस्सामी’’ति. अथस्स एतदहोसि – ‘‘दुस्सण्ठापितो घरावासो, किं नु खो कत्वा गिहिभूतो जीविस्सामी’’ति. ततो चिन्तेसि – ‘‘अट्ठहत्थसाटकं विक्किणित्वा एकं एळिकं गण्हिस्सामि, एळिका नाम खिप्पं विजायति, स्वाहं विजातं विजातं विक्किणित्वा मूलं करिस्सामि, मूले बहू कत्वा एकं पजापतिं आनेस्सामि, सा एकं पुत्तं विजायिस्सति. अथस्स मम मातुलस्स नामं कत्वा चूळयानके निसीदापेत्वा मम पुत्तञ्च भरियञ्च आदाय मातुलं वन्दितुं आगमिस्सामि, आगच्छन्ते अन्तरामग्गे मम भरियं एवं वक्खामि – ‘आनेहि ताव मे पुत्तं वहिस्सामिन’न्ति. सा ‘किं ते पुत्तेन, एहि, इमं यानकं पाजेही’ति वत्वा पुत्तं गहेत्वा, ‘अहं नेस्सामि न’न्ति नेत्वा सन्धारेतुं असक्कोन्ती चक्कपथे छड्डेस्सति. अथस्स सरीरं अभिरुहित्वा चक्कं गमिस्सति, अथ नं ‘त्वं मम पुत्तं नेव मय्हं अदासि, नं सन्धारेतुं नासक्खि नासितोस्मि तया’ति वत्वा पतोदयट्ठिया पिट्ठियं पहरिस्सामी’’ति.

सो एवं चिन्तेन्तोव ठत्वा बीजयमानो थेरस्स सीसे तालवण्टेन पहरि. थेरो ‘‘किं नु खो अहं सङ्घरक्खितेन सीसे पहतो’’ति उपधारेन्तो तेन चिन्तितचिन्तितं सब्बं ञत्वा, ‘‘सङ्घरक्खित, मातुगामस्स पहारं दातुं नासक्खि, को एत्थ महल्लकत्थेरस्स दोसो’’ति आह. सो ‘‘अहो नट्ठोम्हि, ञातं किर मे उपज्झायेन चिन्तितचिन्तितं, किं मे समणभावेना’’ति तालवण्टं छड्डेत्वा पलायितुं आरद्धो.

अथ नं दहरा च सामणेरा च अनुबन्धित्वा आदाय सत्थु सन्तिकं अगमंसु. सत्था ते भिक्खू दिस्वाव ‘‘किं, भिक्खवे, आगतत्थ, एको वो भिक्खु लद्धो’’ति पुच्छि. ‘‘आम, भन्ते, इमं दहरं उक्कण्ठित्वा पलायन्तं गहेत्वा तुम्हाकं सन्तिकं आगतम्हा’’ति. ‘‘एवं किर भिक्खू’’ति? ‘‘आम, भन्ते’’ति. ‘‘किमत्थं ते भिक्खु एवं भारियं कम्मं कतं, ननु त्वं आरद्धवीरियस्स एकस्स बुद्धस्स पुत्तो, मादिसस्स नाम बुद्धस्स सासने पब्बजित्वा अत्तानं दमेत्वा सोतापन्नोति वा सकदागामीति वा अनागामीति वा अरहाति वा वदापेतुं नासक्खि, किमत्थं एवं भारियं कम्ममकासी’’ति? ‘‘उक्कण्ठितोस्मि, भन्ते’’ति. ‘‘किं कारणा उक्कण्ठितोसी’’ति? सो एवं वस्सावासिकसाटकानं लद्धदिवसतो पट्ठाय याव थेरस्स तालवण्टेन पहारा सब्बं तं पवत्तिं आरोचेत्वा, ‘‘इमिना कारणेन पलातोस्मि, भन्ते’’ति आह. अथ नं सत्था ‘‘एहि भिक्खु, मा चिन्तयि चित्तं नामेतं दूरे होन्तम्पि आरम्मणं सम्पटिच्छनकजातिकं, रागदोसमोहबन्धना मुच्चनत्थाय वायमितुं वट्टती’’ति वत्वा इमं गाथमाह –

३७.

‘‘दूरङ्गमं एकचरं, असरीरं गुहासयं;

ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’ति.

तत्थ दूरङ्गमन्ति चित्तस्स हि मक्कटसुत्तमत्तकम्पि पुरत्थिमादिदिसाभागेन गमनागमनं नाम नत्थि, दूरे सन्तम्पि पन आरम्मणं सम्पटिच्छतीति दूरङ्गमं नाम जातं. सत्तट्ठचित्तानि पन एकतो कण्णिकबद्धानि एकक्खणे उप्पज्जितुं समत्थानि नाम नत्थि. उप्पत्तिकाले एकेकमेव चित्तं उप्पज्जति, तस्मिं निरुद्धे पुन एकेकमेव उप्पज्जतीति एकचरं नाम जातं. चित्तस्स सरीरसण्ठानं वा नीलादिप्पकारो वण्णभेदो वा नत्थीति असरीरं नाम जातं. गुहा नाम चतुमहाभूतगुहा, इदञ्च हदयरूपं निस्साय पवत्ततीति गुहासयं नाम जातं. ये चित्तन्ति ये केचि पुरिसा वा इत्थियो वा गहट्ठा वा पब्बजिता वा अनुप्पज्जनककिलेसस्स उप्पज्जितुं अदेन्ता सतिसम्मोसेन उप्पन्नकिलेसं पजहन्ता चित्तं संयमेस्सन्ति संयतं अविक्खित्तं करिस्सन्ति. मोक्खन्ति मारबन्धनाति सब्बेते किलेसबन्धनाभावेन मारबन्धनसङ्खाता तेभूमकवट्टा मुच्चिस्सन्तीति.

देसनापरियोसाने भागिनेय्यसङ्घरक्खितत्थेरो सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापन्नादयो जाता, महाजनस्स सात्थिका धम्मदेसना अहोसीति.

सङ्घरक्खितभागिनेय्यत्थेरवत्थु चतुत्थं.

५. चित्तहत्थत्थेरवत्थु

अनवट्ठितचित्तस्साति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो चित्तहत्थत्थेरं आरब्भ कथेसि.

एको किर सावत्थिवासी कुलपुत्तो नट्ठगोणं परियेसन्तो अरञ्ञं पविसित्वा मज्झन्हिके काले गोणं दिस्वा गोयूथे विस्सज्जेत्वा, ‘‘अवस्सं अय्यानं सन्तिके आहारमत्तं लभिस्सामी’’ति खुप्पिपासापीळितो विहारं पविसित्वा भिक्खूनं सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. तस्मिं खो पन समये भिक्खूनं अवक्कारपातियं भुत्तावसेसकं भत्तं होति, ते तं छातकपीळितं दिस्वा, ‘‘इतो भत्तं गहेत्वा भुञ्जाही’’ति वदिंसु. बुद्धकाले च पन अनेकसूपब्यञ्जनं भत्तं उप्पज्जति, सो ततो यापनमत्तं गहेत्वा भुञ्जित्वा पानीयं पिवित्वा हत्थे धोवित्वा भिक्खू वन्दित्वा, ‘‘किं, भन्ते, अज्ज, अय्या, निमन्तनट्ठानं अगमंसू’’ति पुच्छि. ‘‘नत्थि, उपासक, भिक्खू इमिनाव नीहारेन निबद्धं लभन्ती’’ति. सो ‘‘मयं उट्ठाय समुट्ठाय रत्तिन्दिवं निबद्धं कम्मं करोन्तापि एवं मधुरब्यञ्जनं भत्तं न लभाम, इमे किर निबद्धं भुञ्जन्ति, किं मे गिहिभावेन, भिक्खु भविस्सामी’’ति चिन्तेत्वा भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. अथ नं भिक्खू ‘‘साधु उपासका’’ति पब्बाजेसुं.

सो लद्धूपसम्पदो सब्बप्पकारं वत्तपटिवत्तं अकासि. सो बुद्धानं उप्पन्नेन लाभसक्कारेन कतिपाहच्चयेन थूलसरीरो अहोसि. ततो चिन्तेसि – ‘‘किं मे भिक्खाय चरित्वा जीवितेन, गिही भविस्सामी’’ति. सो विब्भमित्वा गेहं पाविसि. तस्स गेहे कम्मं करोन्तस्स कतिपाहेनेव सरीरं मिलायि. ततो ‘‘किं मे इमिना दुक्खेन, समणो भविस्सामी’’ति चिन्तेत्वा पुन गन्त्वा पब्बजि. सो कतिपाहं वीतिनामेत्वा पुन उक्कण्ठित्वा विब्भमि, पब्बजितकाले पन भिक्खूनं उपकारको होति. सो कतिपाहेनेव पुनपि उक्कण्ठित्वा, ‘‘किं मे गिहिभावेन, पब्बजिस्सामी’’ति गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि. अथ नं भिक्खू उपकारवसेन पुन पब्बाजयिंसु. एवं सो इमिना नियामेनेव छक्खत्तुं पब्बजित्वा उप्पब्बजितो. तस्स भिक्खू ‘‘एस चित्तवसिको हुत्वा विचरती’’ति चित्तहत्थत्थेरोति नामं करिंसु.

तस्सेवं अपरापरं विचरन्तस्सेव भरिया गब्भिनी अहोसि. सो सत्तमे वारे अरञ्ञतो कसिभण्डमादाय गेहं गन्त्वा भण्डकं ठपेत्वा ‘‘अत्तनो कासावं गण्हिस्सामी’’ति गब्भं पाविसि. तस्मिं खणे तस्स भरिया निपज्जित्वा निद्दायति. तस्सा निवत्थसाटको अपगतो होति, मुखतो च लाला पग्घरति, नासा घुरघुरायति, मुखं विवट्टं, दन्तं घंसति, सा तस्स उद्धुमातकसरीरं विय उपट्ठासि. सो ‘‘अनिच्चं दुक्खं इद’’न्ति सञ्ञं लभित्वा, ‘‘अहं एत्तकं कालं पब्बजित्वा इमं निस्साय भिक्खुभावे सण्ठातुं नासक्खि’’न्ति कासायकोटियं गहेत्वा उदरे बन्धित्वा गेहा निक्खमि.

अथस्स अनन्तरगेहे ठिता सस्सु तं तथा गच्छन्तं दिस्वा, ‘‘अयं पटिउक्कण्ठितो भविस्सति, इदानेव अरञ्ञतो आगन्त्वा कासावं उदरे बन्धित्वाव गेहा निक्खन्तो विहाराभिमुखो गच्छति, किं नु खो’’ति गेहं पविसित्वा निद्दायमानं धीतरं पस्सित्वा ‘‘इमं दिस्वा सो विप्पटिसारी हुत्वा गतो’’ति ञत्वा धीतरं पहरित्वा ‘‘उट्ठेहि काळकण्णि, सामिको ते तं निद्दायमानं दिस्वा विप्पटिसारी हुत्वा गतो, नत्थि सो इतो पट्ठाय तुय्ह’’न्ति आह. ‘‘अपेहि अपेहि, अम्म, कुतो तस्स गमनं अत्थि, कतिपाहेनेव पुनागमिस्सती’’ति आह. सोपि ‘‘अनिच्चं दुक्ख’’न्ति वत्वा गच्छन्तो गच्छन्तोव सोतापत्तिफलं पापुणि. सो गन्त्वा भिक्खू वन्दित्वा पब्बज्जं याचि. ‘‘न सक्खिस्साम मंयं तं पब्बाजेतुं, कुतो तुय्हं समणभावो, सत्थकनिसानपासाणसदिसं तव सीस’’न्ति. ‘‘भन्ते, इदानि मं अनुकम्पाय एकवारं पब्बाजेथा’’ति. ते तं उपकारवसेन पब्बाजयिंसु. सो कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि.

तेपि नं आहंसु – ‘‘आवुसो चित्तहत्थ, तव गमनसमयं त्वमेव जानेय्यासि, इमस्मिं वारे ते चिरायित’’न्ति. ‘‘भन्ते, संसग्गस्स अत्थिभावकाले गतम्हा, सो नो संसग्गो छिन्नो, इदानि अगमनधम्मा जातम्हा’’ति. भिक्खू सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, अयं भिक्खु अम्हेहि एवं वुत्तो एवं नाम कथेसि, अञ्ञं ब्याकरोति, अभूतं वदती’’ति आहंसु. सत्था ‘‘आम, भिक्खवे, मम पुत्तो अत्तनो अनवट्ठितचित्तकाले सद्धम्मं अजाननकाले गमनागमनं अकासि, इदानिस्स पुञ्ञञ्च पापञ्च पहीन’’न्ति वत्वा इमा द्वे गाथा आह –

३८.

‘‘अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;

परिप्लवपसादस्स, पञ्ञा न परिपूरति.

३९.

‘‘अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;

पुञ्ञपापपहीनस्स, नत्थि जागरतो भय’’न्ति.

तत्थ अनवट्ठितचित्तस्साति चित्तं नामेतं कस्सचि निबद्धं वा थावरं वा नत्थि. यो पन पुग्गलो अस्सपिट्ठे ठपितकुम्भण्डं विय च थुसरासिम्हि कोट्टितखाणुको विय च खल्लाटसीसे ठपितकदम्बपुप्फं विय च न कत्थचि सण्ठाति, कदाचि बुद्धसावको होति, कदाचि आजीवको, कदाचि निगण्ठो, कदाचि तापसो. एवरूपो पुग्गलो अनवट्ठितचित्तो नाम. तस्स अनवट्ठितचित्तस्स. सद्धम्मं अविजानतोति सत्ततिंसबोधिपक्खियधम्मभेदं इमं सद्धम्मं अविजानन्तस्स परित्तसद्धताय वा उप्लवसद्धताय वा परिप्लवपसादस्स कामावचररूपावचरादिभेदा पञ्ञा न परिपूरति. कामावचरायपि अपरिपूरयमानाय कुतोव रूपावचरारूपावचरलोकुत्तरपञ्ञा परिपूरिस्सतीति दीपेति. अनवस्सुतचित्तस्साति रागेन अतिन्तचित्तस्स. अनन्वाहतचेतसोति ‘‘आहतचित्तो खिलजातो’’ति (दी. नि. ३.३१९; विभ. ९४१; म. नि. १.१८५) आगतट्ठाने दोसेन चित्तस्स पहतभावो वुत्तो, इध पन दोसेन अप्पटिहतचित्तस्साति अत्थो. पुञ्ञपापपहीनस्साति चतुत्थमग्गेन पहीनपुञ्ञस्स चेव पहीनपापस्स च खीणासवस्स. नत्थि जागरतो भयन्ति खीणासवस्स जागरन्तस्सेव अभयभावो कथितो विय. सो पन सद्धादीहि पञ्चहि जागरधम्मेहि समन्नागतत्ता जागरो नाम. तस्मा तस्स जागरन्तस्सापि अजागरन्तस्सापि किलेसभयं नत्थि किलेसानं अपच्छावत्तनतो. न हि तं किलेसा अनुबन्धन्ति तेन तेन मग्गेन पहीनानं किलेसानं पुन अनुपगमनतो. तेनेवाह – ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति, सकदागामिअनागामिअरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छती’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७).

देसना महाजनस्स सात्थिका सफला अहोसि.

अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘भारिया वतिमे, आवुसो, किलेसा नाम, एवरूपस्स अरहत्तस्स उपनिस्सायसम्पन्नो कुलपुत्तो किलेसेहि आलोळितो सत्तवारे गिही हुत्वा सत्तवारे पब्बजितो’’ति. सत्था तेसं तं कथापवत्तिं सुत्वा तङ्खणानुरूपेन गमनेन धम्मसभं गन्त्वा बुद्धासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते एवमेव, भिक्खवे, किलेसा नाम भारिया, सचे एते रूपिनो हुत्वा कत्थचि पक्खिपितुं सक्का भवेय्युं, चक्कवाळं अतिसम्बाधं, ब्रह्मलोको अतिनीचकोति ओकासो नेसं न भवेय्य, मादिसम्पि नामेते पञ्ञासम्पन्नं पुरिसाजानेय्यं आलोळेन्ति, अवसेसेसु का कथा? ‘‘अहञ्हि अड्ढनाळिमत्तं वरकचोरकं कुण्ठकुदालञ्च निस्साय छ वारे पब्बजित्वा उप्पब्बजितपुब्बो’’ति. ‘‘कदा, भन्ते, कदा सुगता’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘आम, भन्ते’’ति. ‘‘तेन हि सुणाथा’’ति अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कुदालपण्डितो नाम बाहिरकपब्बज्जं पब्बजित्वा अट्ठ मासे हिमवन्ते वसित्वा वस्सारत्तसमये भूमिया तिन्ताय ‘‘गेहे मे अड्ढनाळिमत्तो वरकचोरको च कुण्ठकुदालको च अत्थि, वरकचोरकबीजं मा नस्सी’’ति उप्पब्बजित्वा एकं ठानं कुदालेन कसित्वा तं बीजं वपित्वा वतिं कत्वा पक्ककाले उद्धरित्वा नाळिमत्तबीजं ठपेत्वा सेसं खादि. सो ‘‘किं मे दानि गेहेन, पुन अट्ठ मासे पब्बजिस्सामी’’ति चिन्तेत्वा निक्खमित्वा पब्बजि. इमिनाव नीहारेन नाळिमत्तं वरकचोरकञ्च कुण्ठकुदालञ्च निस्साय सत्तवारे गिही हुत्वा सत्तवारे पब्बजित्वा सत्तमे पन वारे चिन्तेसि – ‘‘अहं छ वारे इमं कुण्ठकुदालं निस्साय गिही हुत्वा पब्बजितो, कत्थचिदेव नं छड्डेस्सामी’’ति. सो गङ्गाय तीरं गन्त्वा, ‘‘पतितट्ठानं पस्सन्तो ओतरित्वा गण्हेय्यं, यथास्स पतितट्ठानं न पस्सामि, तथा नं छड्डेस्सामी’’ति चिन्तेत्वा नाळिमत्तं बीजं पिलोतिकाय बन्धित्वा पिलोतिकं कुदालफलके बन्धित्वा कुदालं अग्गदण्डके गहेत्वा गङ्गाय तीरे ठितो अक्खीनि निमीलेत्वा उपरिसीसे तिक्खत्तुं आविज्झित्वा गङ्गायं खिपित्वा निवत्तित्वा ओलोकेन्तो पतितट्ठानं अदिस्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं सद्दमकासि.

तस्मिं खणे बाराणसिराजा पच्चन्तं वूपसमेत्वा आगन्त्वा नदीतीरे खन्धावारं निवासेत्वा न्हानत्थाय नदिं ओतिण्णो तं सद्दं अस्सोसि. राजूनञ्च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति, सो तस्स सन्तिकं गन्त्वा, ‘‘अहं इदानि अमित्तमद्दनं कत्वा ‘जितं मे’ति आगतो, त्वं पन ‘जितं मे, जितं मे’ति विरवसि, किं नामेत’’न्ति पुच्छि. कुदालपण्डितो ‘‘त्वं बाहिरकचोरे जिनि, तया जितं पुन अवजितमेव होति, मया पन अज्झत्तिको लोभचोरो जितो, सो पुन मं न जिनिस्सति, तस्सेव जयो साधू’’ति वत्वा इमं गाथमाह –

‘‘न तं जितं साधु जितं, यं जितं अवजीयति;

तं खो जितं साधु जितं, यं जितं नावजीयती’’ति. (जा. १.१.७०);

तं खणंयेव च गङ्गं ओलोकेन्तो आपोकसिणं निब्बत्तेत्वा अधिगतविसेसो आकासे पल्लङ्केन निसीदि. राजा महापुरिसस्स धम्मकथं सुत्वा वन्दित्वा पब्बज्जं याचित्वा सद्धिं बलकायेन पब्बजि. योजनमत्ता परिसा अहोसि. अपरोपि सामन्तराजा तस्स पब्बजितभावं सुत्वा, ‘‘तस्स रज्जं गण्हिस्सामी’’ति आगन्त्वा तथा समिद्धं नगरं सुञ्ञं दिस्वा, ‘‘एवरूपं नगरं छड्डेत्वा पब्बजितो राजा ओरके ठाने न पब्बजिस्सति, मयापि पब्बजितुं वट्टती’’ति चिन्तेत्वा तत्थ गन्त्वा महापुरिसं उपसङ्कमित्वा पब्बज्जं याचित्वा सपरिवारो पब्बजि. एतेनेव नीहारेन सत्त राजानो पब्बजिंसु. सत्तयोजनिको अस्समो अहोसि. सत्त राजानो भोगे छड्डेत्वा एत्तकं जनं गहेत्वा पब्बजिंसु. महापुरिसो ब्रह्मचरियवासं वसित्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा, ‘‘अहं, भिक्खवे, तदा कुदालपण्डितो अहोसिं, किलेसा नामेते एवं भारिया’’ति आह.

चित्तहत्थत्थेरवत्थु पञ्चमं.

६. पञ्चसतभिक्खुवत्थु

कुम्भूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आरद्धविपस्सके भिक्खू आरब्भ कथेसि.

सावत्थियं किर पञ्चसता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामा’’ति योजनसतमग्गं गन्त्वा एकं महावासगामं अगमंसु. अथ ते मनुस्सा दिस्वा पञ्ञत्तासने निसीदापेत्वा पणीतेहि यागुभत्तादीहि परिविसित्वा, ‘‘कहं, भन्ते, गच्छथा’’ति पुच्छित्वा, ‘‘यथाफासुकट्ठान’’न्ति वुत्ते, ‘‘भन्ते, इमं तेमासं इधेव वसथ, मयम्पि तुम्हाकं सन्तिके सरणेसु पतिट्ठाय पञ्च सीलानि रक्खिस्सामा’’ति याचित्वा तेसं अधिवासनं विदित्वा, ‘‘अविदूरे ठाने महन्तो वनसण्डो अत्थि, एत्थ वसथ, भन्ते’’ति वत्वा उय्योजेसुं. भिक्खू तं वनसण्डं पविसिंसु. तस्मिं वनसण्डे अधिवत्था देवता ‘‘सीलवन्तो, अय्या, इमं वनसण्डं अनुप्पत्ता, अयुत्तं खो पन अस्माकं अय्येसु इध वसन्तेसु पुत्तदारे गहेत्वा रुक्खे अभिरुय्ह वसितु’’न्ति रुक्खतो ओतरित्वा भूमियं निसीदित्वा चिन्तयिंसु, ‘‘अय्या, इमस्मिं ठाने अज्जेकरत्तिं वसित्वा अद्धा स्वे गमिस्सन्ती’’ति. भिक्खूपि पुनदिवसे अन्तोगामे पिण्डाय चरित्वा पुन तमेव वनसण्डं आगमिंसु. देवता ‘‘भिक्खुसङ्घो स्वातनाय केनचि निमन्तितो भविस्सति, तस्मा पुनागच्छति, अज्ज गमनं न भविस्सति, स्वे गमिस्सति मञ्ञे’’ति इमिना उपायेन अड्ढमासमत्तं भूमियमेव अच्छिंसु.

ततो चिन्तयिंसु – ‘‘भदन्ता इमं तेमासं इधेव मञ्ञे वसिस्सन्ति, इधेव खो पन इमेसु वसन्तेसु अम्हाकं रुक्खे अभिरुहित्वा निसीदितुम्पि न युत्तं, तेमासं पुत्तदारे गहेत्वा भूमियं निसीदनट्ठानानिपि दुक्खानि, किञ्चि कत्वा इमे भिक्खू पलापेतुं वट्टती’’ति. ता तेसु तेसु रत्तिट्ठानदिवाट्ठानेसु चेव चङ्कमनकोटीसु च छिन्नसीसानि कबन्धानि दस्सेतुं अमनुस्ससद्दञ्च भावेतुं आरभिंसु. भिक्खूनं खिपितकासादयो रोगा पवत्तिंसु. ते अञ्ञमञ्ञं ‘‘तुय्हं, आवुसो, किं रुज्जती’’ति पुच्छन्ता, ‘‘मय्हं खिपितरोगो, मय्हं कासो’’ति वत्वा, ‘‘आवुसो, अहं अज्ज चङ्कमनकोटियं छिन्नसीसं अद्दसं, अहं रत्तिट्ठाने कबन्धं अद्दसं, अहं दिवाट्ठाने अमनुस्ससद्दं अस्सोसिं, परिवज्जेतब्बयुत्तकमिदं ठानं, अम्हाकं इध अफासुकं अहोसि, सत्थु सन्तिकं गमिस्सामा’’ति निक्खमित्वा अनुपुब्बेन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदिंसु.

अथ ने सत्था आह – ‘‘किं, भिक्खवे, तस्मिं ठाने वसितुं न सक्खिस्सथा’’ति? ‘‘आम, भन्ते, अम्हाकं तस्मिं ठाने वसन्तानं एवरूपानि भेरवारम्मणानि उपट्ठहन्ति, एवरूपं अफासुकं होति, तेन मयं ‘वज्जेतब्बयुत्तकमिदं ठान’न्ति तं छड्डेत्वा तुम्हाकं सन्तिकं आगता’’ति. ‘‘भिक्खवे, तत्थेव तुम्हाकं गन्तुं वट्टती’’ति. ‘‘न सक्का, भन्ते’’ति. ‘‘भिक्खवे, तुम्हे आवुधं अग्गहेत्वा गता, इदानि आवुधं गहेत्वा गच्छथा’’ति. ‘‘कतरावुधं, भन्ते’’ति? सत्था ‘‘अहं आवुधं वो दस्सामि, मया दिन्नं आवुधं गहेत्वा गच्छथा’’ति वत्वा –

‘‘करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च;

सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी’’ति. (खु. पा. ९.१; सु. नि. १४३) –

सकलं मेत्तसुत्तं कथेत्वा, ‘‘भिक्खवे, इमं तुम्हे बहि विहारस्स वनसण्डतो पट्ठाय सज्झायन्ता अन्तोविहारं पविसेय्याथा’’ति उय्योजेसि. ते सत्थारं वन्दित्वा निक्खमित्वा अनुपुब्बेन तं ठानं पत्वा बहिविहारे गणसज्झायं कत्वा सज्झायमाना वनसण्डं पविसिंसु. सकलवनसण्डे देवता मेत्तचित्तं पटिलभित्वा तेसं पच्चुग्गमनं कत्वा पत्तचीवरपटिग्गहणं आपुच्छिंसु, हत्थपादसम्बाहनं आपुच्छिंसु, तेसं तत्थ तत्थ आरक्खं संविदहिंसु, पक्कधूपनतेलं विय सन्निसिन्ना अहेसुं. कत्थचि अमनुस्ससद्दो नाम नाहोसि. तेसं भिक्खूनं चित्तं एकग्गं अहोसि. ते रत्तिट्ठानदिवाट्ठानेसु निसिन्ना विपस्सनाय चित्तं ओतारेत्वा अत्तनि खयवयं पट्ठपेत्वा, ‘‘अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो’’ति विपस्सनं वड्ढयिंसु. सम्मासम्बुद्धो गन्धकुटिया निसिन्नोव तेसं विपस्सनाय आरद्धभावं ञत्वा ते भिक्खू आमन्तेत्वा, ‘‘एवमेव, भिक्खवे, अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो एवा’’ति वत्वा ओभासं फरित्वा योजनसते ठितोपि अभिमुखे निसिन्नो विय छब्बण्णरंसियो विस्सज्जेत्वा दिस्समानेन रूपेन इमं गाथमाह –

४०.

‘‘कुम्भूपमं कायमिंम विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;

योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया’’ति.

तत्थ कुम्भूपमन्ति अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन इमं केसादिसमूहसङ्खातं कायं कुम्भूपमं कुलालभाजनसदिसं विदित्वा. नगरूपमं चित्तमिदं ठपेत्वाति नगरं नाम बहिद्धा थिरं होति, गम्भीरपरिखं पाकारपरिक्खित्तं द्वारट्टालकयुत्तं, अन्तोसुविभत्तवीथिचतुक्कसिङ्घाटकसम्पन्नं अन्तरापणं, तं ‘‘विलुम्पिस्सामा’’ति बहिद्धा चोरा आगन्त्वा पविसितुं असक्कोन्ता पब्बतं आसज्ज पटिहता विय गच्छन्ति, एवमेव पण्डितो कुलपुत्तो अत्तनो विपस्सनाचित्तं थिरं नगरसदिसं कत्वा ठपेत्वा नगरे ठितो एकतोधारादिनानप्पकारावुधेन चोरगणं विय विपस्सनामयेन च अरियमग्गमयेन च पञ्ञावुधेन तंतंमग्गवज्झं किलेसमारं पटिबाहन्तो तं तं किलेसमारं योधेथ, पहरेय्याथाति अत्थो. जितञ्च रक्खेति जितञ्च उप्पादितं तरुणविपस्सनं आवाससप्पायउतुसप्पायभोजनसप्पायपुग्गलसप्पायधम्मस्सवनसप्पायादीनि आसेवन्तो अन्तरन्तरा समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खेय्य.

अनिवेसनो सियाति अनालयो भवेय्य. यथा नाम योधो सङ्गामसीसे बलकोट्ठकं कत्वा अमित्तेहि सद्धिं युज्झन्तो छातो वा पिपासितो वा हुत्वा सन्नाहे वा सिथिले आवुधे वा पतिते बलकोट्ठकं पविसित्वा विस्समित्वा भुञ्जित्वा पिवित्वा सन्नहित्वा आवुधं गहेत्वा पुन निक्खमित्वा युज्झन्तो परसेनं मद्दति, अजितं जिनाति, जितं रक्खति. सो हि सचे बलकोट्ठके ठितो एवं विस्समन्तो तं अस्सादेन्तो अच्छेय्य, रज्जं परहत्थगतं करेय्य, एवमेव, भिक्खु, पटिलद्धं तरुणविपस्सनं पुनप्पुनं समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खितुं सक्कोति, उत्तरिमग्गफलपटिलाभेन किलेसमारं जिनाति. सचे पन सो समापत्तिमेव अस्सादेति, सुद्धचित्तेन पुनप्पुनं सङ्खारे न सम्मसति, मग्गफलपटिवेधं कातुं न सक्कोति. तस्मा रक्खितब्बयुत्तकं रक्खन्तो अनिवेसनो सिया, समापत्तिं निवेसनं कत्वा तत्थ न निवेसेय्य, आलयं न करेय्याति अत्थो. ‘‘अद्धा तुम्हेपि एवं करोथा’’ति एवं सत्था तेसं भिक्खूनं धम्मं देसेसि.

देसनावसाने पञ्चसता भिक्खू निसिन्नट्ठाने निसिन्नायेव सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णयन्ता थोमेन्ता वन्दन्ताव आगच्छिंसूति.

पञ्चसतभिक्खुवत्थु छट्ठं.

७. पूतिगत्ततिस्सत्थेरवत्थु

अचिरं वतयं कायोति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पूतिगत्ततिस्सत्थेरं आरब्भ कथेसि.

एको किर सावत्थिवासी कुलपुत्तो सत्थु सन्तिके धम्मं सुत्वा सासने उरं दत्वा पब्बजितो, सो लद्धूपसम्पदो तिस्सत्थेरो नाम अहोसि. गच्छन्ते गच्छन्ते काले तस्स सरीरे रोगो उदपादि. सासपमत्तियो पिळका उट्ठहिंसु. ता अनुपुब्बेन मुग्गमत्ता कलायमत्ता कोलट्ठिमत्ता आमलकमत्ता बेळुवसलाटुमत्ता बेळुवमत्ता हुत्वा पभिज्जिंसु, सकलसरीरं छिद्दावछिद्दं अहोसि. पूतिगत्ततिस्सत्थेरोत्वेवस्स नामं उदपादि. अथस्स अपरभागे अट्ठीनि भिज्जिंसु. सो अप्पटिजग्गियो अहोसि. निवासनपारुपनं पुब्बलोहितमक्खितं जालपूवसदिसं अहोसि. सद्धिविहारिकादयो पटिजग्गितुं असक्कोन्ता छड्डयिंसु. सो अनाथो हुत्वा निपज्जि.

बुद्धानञ्च नाम द्वे वारे लोकवोलोकनं अविजहितं होति. पच्चूसकाले लोकं वोलोकेन्ता चक्कवाळमुखवट्टितो पट्ठाय गन्धकुटिअभिमुखं ञाणं कत्वा ओलोकेन्ति, सायं ओलोकेन्ता गन्धकुटितो पट्ठाय बाहिराभिमुखं ञाणं कत्वा ओलोकेन्ति. तस्मिं पन समये भगवतो ञाणजालस्स अन्तो पूतिगत्ततिस्सत्थेरो पञ्ञायि. सत्था तस्स भिक्खुनो अरहत्तस्स उपनिस्सयं दिस्वा, ‘‘अयं सद्धिविहारिकादीहि छड्डितो, इदानिस्स मं ठपेत्वा अञ्ञं पटिसरणं नत्थी’’ति गन्धकुटितो निक्खमित्वा विहारचारिकं चरमानो विय अग्गिसालं गन्त्वा उक्खलिं धोवित्वा उदकं दत्वा उद्धनं आरोपेत्वा उदकस्स तत्तभावं आगमयमानो अग्गिसालायमेव अट्ठासि. तत्तभावं जानित्वा गन्त्वा तस्स भिक्खुनो निपन्नमञ्चकोटियं गण्हि, तदा भिक्खू ‘‘अपेथ, भन्ते, मयं गण्हिस्सामा’’ति मञ्चकं गहेत्वा अग्गिसालं आनयिंसु. सत्था अम्बणं आहरापेत्वा उण्होदकं आसिञ्चित्वा तेहि भिक्खूहि तस्स पारुपनं गाहापेत्वा उण्होदके मद्दापेत्वा मन्दातपे विस्सज्जापेसि. अथस्स सन्तिके ठत्वा सरीरं उण्होदकेन तेमेत्वा घंसित्वा न्हापेसि, तस्स नहानपरियोसाने पारुपनं सुक्खि. अथ नं तं निवासापेत्वा निवत्थकासावं उदके मद्दापेत्वा आतपे विस्सज्जापेसि. अथस्स गत्ते उदके छिन्नमत्ते तम्पि सुक्खि. सो एकं कासावं निवासेत्वा एकं पारुपित्वा सल्लहुकसरीरो एकग्गचित्तो मञ्चके निपज्जि. सत्था तस्स उस्सीसके ठत्वा, ‘‘भिक्खु अयं तव कायो अपेतविञ्ञाणो निरुपकारो हुत्वा कलिङ्गरं विय पथवियं सेस्सती’’ति वत्वा इमं गाथमाह –

४१.

‘‘अचिरं वतयं कायो, पथविं अधिसेस्सति;

छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गर’’न्ति.

तत्थ अचिरं वताति भिक्खु न चिरस्सेव अयं कायो पथविं अधिसेस्सति, इमिस्सा पकतिसयनेन सयिताय पथविया उपरि सयिस्सति. छुद्धोति अपविद्धो, अपगतविञ्ञाणताय तुच्छो हुत्वा सेस्सतीति दस्सेति. यथा किं? निरत्थंव कलिङ्गरं निरुपकारं निरत्थकं कट्ठखण्डं विय. दब्बसम्भारत्थिका हि मनुस्सा अरञ्ञं पविसित्वा उजुकं उजुकसण्ठानेन वङ्कं वङ्कसण्ठानेन छिन्दित्वा दब्बसम्भारं गण्हन्ति, अवसेसं पन सुसिरञ्च पूतिकञ्च असारकञ्च गण्ठिजातञ्च छिन्दित्वा तत्थेव छड्डेन्ति. अञ्ञे दब्बसम्भारत्थिका आगन्त्वा तं गहेतारो नाम नत्थि, ओलोकेत्वा अत्तनो उपकारकमेव गण्हन्ति, इतरं पथवीगतमेव होति. तं पन तेन तेन उपायेन मञ्चपटिपादकं वा पादकथलिकं वा फलकपीठं वा कातुं सक्कापि भवेय्य. इमस्मिं पन अत्तभावे द्वत्तिंसाय कोट्ठासेसु एककोट्ठासोपि मञ्चपटिपादकादिवसेन अञ्ञेन वा उपकारमुखेन गय्हूपगो नाम नत्थि, केवलं निरत्थंव कलिङ्गरं अयं कायो अपगतविञ्ञाणो कतिपाहेनेव पथवियं सेस्सतीति.

देसनावसाने पूतिगत्ततिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि, अञ्ञेपि बहू सोतापन्नादयो अहेसुं. थेरोपि अरहत्तं पत्वाव परिनिब्बायि. सत्था तस्स सरीरकिच्चं कारापेत्वा धातुयो गहेत्वा चेतियं कारापेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘भन्ते, पूतिगत्ततिस्सत्थेरो कुहिं निब्बत्तो’’ति. ‘‘परिनिब्बुतो, भिक्खवे’’ति. ‘‘भन्ते, एवरूपस्स पन अरहत्तूपनिस्सयसम्पन्नस्स भिक्खुनो किं कारणा गत्तं पुतिकं जातं, किं कारणा अट्ठीनि भिन्नानि, किमस्स कारणं अरहत्तस्स उपनिस्सयभावं पत्त’’न्ति? ‘‘भिक्खवे, सब्बमेतं एतस्स अत्तना कतकम्मेनेव निब्बत्त’’न्ति. ‘‘किं पन तेन, भन्ते, कत’’न्ति? ‘‘तेन हि, भिक्खवे, सुणाथा’’ति अतीतं आहरि –

अयं कस्सपसम्मासम्बुद्धकाले साकुणिको हुत्वा बहू सकुणे वधित्वा इस्सरजनं उपट्ठहि. तेसं दिन्नावसेसे विक्किणाति, ‘‘विक्कितावसेसा मारेत्वा ठपिता पूतिका भविस्सन्ती’’ति यथा उप्पतितुं न सक्कोन्ति, तथा तेसं जङ्घट्ठीनि च पक्खट्ठीनि च भिन्दित्वा रासिं कत्वा ठपेति, ते पुनदिवसे विक्किणाति. अतिबहूनं पन लद्धकाले अत्तनोपि अत्थाय पचापेति. तस्सेकदिवसं रसभोजने पक्के एको खीणासवो पिण्डाय चरन्तो गेहद्वारे अट्ठासि. सो थेरं दिस्वा चित्तं पसादेत्वा, ‘‘मया बहू पाणा मारेत्वा खादिता, अय्यो च मे गेहद्वारे ठितो, अन्तोगेहे च रसभोजनं संविज्जति, पिण्डपातमस्स दस्सामी’’ति तस्स पत्तं आदाय पूरेत्वा रसपिण्डपातं दत्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हेहि दिट्ठधम्मस्स मत्थकं पापुणेय्य’’न्ति आह. थेरो ‘‘एवं होतू’’ति अनुमोदनं अकासि. ‘‘भिक्खवे, तदा कतकम्मवसेनेतं तिस्सस्स निप्फन्नं, सकुणानं अट्ठिभेदननिस्सन्देन तिस्सस्स गत्तञ्च पूतिकं जातं, अट्ठीनि च भिन्नानि, खीणासवस्स रसपिण्डपातदाननिस्सन्देन अरहत्तं पत्तो’’ति.

पूतिगत्ततिस्सत्थेरवत्थु सत्तमं.

८. नन्दगोपालकवत्थु

दिसो दिसन्ति इमं धम्मदेसनं सत्था कोसलजनपदे नन्दगोपालकं आरब्भ कथेसि.

सावत्थियं किर अनाथपिण्डिकस्स गहपतिनो नन्दो नाम गोपालको गोयूथं रक्खति अड्ढो महद्धनो महाभोगो. सो किर यथा केणियो जटिलो पब्बज्जावेसेन, एवं गोपालकत्तेन राजबलिं परिहरन्तो अत्तनो कुटुम्बं रक्खति. सो कालेन कालं पञ्च गोरसे आदाय अनाथपिण्डिकस्स सन्तिकं आगन्त्वा सत्थारं पस्सति, धम्मं सुणाति, अत्तनो वसनट्ठानं आगमनत्थाय सत्थारं याचति. सत्था तस्स ञाणपरिपाकं आगमयमानो आगन्त्वा परिपक्कभावं ञत्वा एकदिवसं महाभिक्खुसङ्घपरिवुतो चारिकं चरन्तो मग्गा ओक्कम्म तस्स वसनट्ठानासन्ने अञ्ञतरस्मिं रुक्खमूले निसीदि. नन्दो सत्थु सन्तिकं अगन्त्वा वन्दित्वा पटिसन्थारं कत्वा सत्थारं निमन्तेत्वा सत्थाहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स पणीतं पञ्चगोरसदानं अदासि. सत्तमे दिवसे सत्था अनुमोदनं कत्वा दानकथादिभेदं अनुपुब्बिं कथं कथेसि. कथापरियोसाने नन्दगोपालको सोतापत्तिफले पतिट्ठाय सत्थु पत्तं गहेत्वा सत्थारं अनुगच्छन्तो दूरं गन्त्वा, ‘‘तिट्ठ, उपासका’’ति निवत्तियमानो वन्दित्वा निवत्ति. अथ नं एको लुद्दको विज्झित्वा मारेसि. पच्छतो आगच्छन्ता भिक्खू नं दिस्वा गन्त्वा सत्थारं आहंसु – ‘‘नन्दो, भन्ते, गोपालको तुम्हाकं इधागतत्ता महादानं दत्वा अनुगन्त्वा निवत्तेन्तो मारितो, सचे तुम्हे नागच्छिस्सथ, नास्स मरणं अभविस्सा’’ति. सत्था, ‘‘भिक्खवे, मयि आगतेपि अनागतेपि तस्स चतस्सो दिसा चतस्सो अनुदिसा च गच्छन्तस्सापि मरणतो मुच्चनूपायो नाम नत्थि. यञ्हि नेव चोरा, न वेरिनो करोन्ति, तं इमेसं सत्तानं अन्तोपदुट्ठं मिच्छापणिहितं चित्तमेव करोती’’ति वत्वा इमं गाथमाह –

४२.

‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;

मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति.

तत्थ दिसो दिसन्ति चोरो चोरं. ‘‘दिस्वा’’ति पाठसेसो. यं तं कयिराति यं तं तस्स अनयब्यसनं करेय्य. दुतियपदेपि एसेव नयो. इदं वुत्तं होति – एको एकस्स मित्तदुब्भी चोरो पुत्तदारखेत्तवत्थु गोमहिंसादीसु अपरज्झन्तो यस्स अपरज्झति, तम्पि तथेव अत्तनि अपरज्झन्तं चोरं दिस्वा, वेरि वा पन केनचिदेव कारणेन बद्धवेरं वेरिं दिस्वा अत्तनो कक्खळताय दारुणताय यं तं तस्स अनयब्यसनं करेय्य, पुत्तदारं वा पीळेय्य, खेत्तादीनि वा नासेय्य, जीविता वा पन नं वोरोपेय्य, दससु अकुसलकम्मपथेसु मिच्छाठपितत्ता मिच्छापहिणितं चित्तं पापियो नं ततो करे तं पुरिसं ततो पापतरं करेय्य. वुत्तप्पकारेहि, दिसो दिसस्स वा वेरी वेरिनो वा इमस्मिंयेव अत्तभावे दुक्खं वा उप्पादेय्य, जीवितक्खयं वा करेय्य. इदं पन अकुसलकम्मपथेसु मिच्छाठपितं चित्तं दिट्ठेव धम्मे अनयब्यसनं पापेति, अत्तभावसतसहस्सेसुपि चतूसु अपायेसु खिपित्वा सीसं उक्खिपितुं न देतीति.

देसनापरियोसाने बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका देसना जाता. उपासकेन पन भवन्तरे कतकम्मं भिक्खूहि न पुच्छितं, तस्मा सत्थारा न कथितन्ति.

नन्दगोपालकवत्थु अट्ठमं.

९. सोरेय्यत्थेरवत्थु

तं माता पिता कयिराति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो सोरेय्यत्थेरं आरब्भ कथेसि.

वत्थु सोरेय्यनगरे समुट्ठितं, सावत्थियं निट्ठापेसि. सम्मासम्बुद्धे सावत्थियं विहरन्ते सोरेय्यनगरे सोरेय्यसेट्ठिपुत्तो एकेन सहायकेन सद्धिं सुखयानके निसीदित्वा महन्तेन परिवारेन न्हानत्थाय नगरा निक्खमि. तस्मिं खणे महाकच्चायनत्थेरो सोरेय्यनगरं पिण्डाय पविसितुकामो हुत्वा बहिनगरे सङ्घाटिं पारुपति. थेरस्स च सुवण्णवण्णं सरीरं. सोरेय्यसेट्ठिपुत्तो तं दिस्वा चिन्तेसि – ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य, मम वा भरियाय सरीरवण्णो एतस्स सरीरवण्णो विय भवेय्या’’ति. तस्स चिन्तितमत्तेयेव पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुरहोसि. सो लज्जमानो यानका ओरुय्ह पलायि. परिजनो तं असञ्जानन्तो ‘‘किमेत’’न्ति आह. सापि तक्कसिलमग्गं पटिपज्जि. सहायकोपिस्सा इतो चितो च विचरित्वापि नाद्दस. सब्बे न्हायित्वा गेहं अगमिंसु. ‘‘कहं सेट्ठिपुत्तो’’ति च वुत्ते, ‘‘न्हत्वा आगतो भविस्सतीति मञ्ञिम्हा’’ति वदिंसु. अथस्स मातापितरो तत्थ तत्थ परियेसित्वा अपस्सन्ता रोदित्वा परिदेवित्वा, ‘‘मतो भविस्सती’’ति मतकभत्तं अदंसु. सा एकं तक्कसिलगामिं सत्थवाहं दिस्वा यानकस्स पच्छतो पच्छतो अनुबन्धि.

अथ नं मनुस्सा दिस्वा, ‘‘अम्हाकं यानकस्स पच्छतो पच्छतो अनुगच्छति, मयं ‘कस्सेसा दारिका’ति तं न जानामा’’ति वदिंसु. सापि ‘‘तुम्हे अत्तनो यानकं पाजेथ, अहं पदसा गमिस्सामी’’ति गच्छन्ती अङ्गुलिमुद्दिकं दत्वा एकस्मिं यानके ओकासं कारेसि. मनुस्सा चिन्तयिंसु – ‘‘तक्कसिलनगरे अम्हाकं सेट्ठिपुत्तस्स भरिया नत्थि, तस्स आचिक्खिस्साम, महापण्णाकारो नो भविस्सती’’ति. ते गेहं गन्त्वा, ‘‘सामि, अम्हेहि तुम्हाकं एकं इत्थिरतनं आनीत’’न्ति आहंसु. सो तं सुत्वा तं पक्कोसापेत्वा अत्तनो वयानुरूपं अभिरूपं पासादिकं दिस्वा उप्पन्नसिनेहो गेहे अकासि. पुरिसा हि इत्थियो, इत्थियो वा पुरिसा अभूतपुब्बा नाम नत्थि. पुरिसा हि परस्स दारेसु अतिचरित्वा कालं कत्वा बहूनि वस्ससतसहस्सानि निरये पच्चित्वा मनुस्सजातिं आगच्छन्ता अत्तभावसते इत्थिभावं आपज्जन्ति.

आनन्दत्थेरोपि कप्पसतसहस्सं पूरितपारमी अरियसावको संसारे संसरन्तो एकस्मिं अत्तभावे कम्मारकुले निब्बत्तो. परदारकम्मं कत्वा निरये पच्चित्वा पक्कावसेसेन चुद्दससु अत्तभावेसु पुरिसस्स पादपरिचारिका इत्थी अहोसि, सत्तसु अत्तभावेसु बीजुद्धरणं पापुणि. इत्थियो पन दानादीनि पुञ्ञानि कत्वा इत्थिभावे छन्दं विराजेत्वा, ‘‘इदं नो पुञ्ञं पुरिसत्तभावपटिलाभाय संवत्ततू’’ति चित्तं अधिट्ठहित्वा कालं कत्वा पुरिसत्तभावं पटिलभन्ति, पतिदेवता हुत्वा सामिके सम्मापटिपत्तिवसेनापि पुरिसत्तभावं पटिलभन्तेव.

अयं पन सेट्ठिपुत्तो थेरे अयोनिसो चित्तं उप्पादेत्वा इमस्मिंयेव अत्तभावे इत्थिभावं पटिलभि. तक्कसिलायं सेट्ठिपुत्तेन सद्धिं संवासमन्वाय पन तस्सा कुच्छियं गब्भो पतिट्ठासि. सा दसमासच्चयेन पुत्तं लभित्वा तस्स पदसा गमनकाले अपरम्पि पुत्तं पटिलभि. एवमस्सा कुच्छियं वुत्था द्वे, सोरेय्यनगरे तं पटिच्च निब्बत्ता द्वेति चत्तारो पुत्ता अहेसुं. तस्मिं काले सोरेय्यनगरतो तस्सा सहायको सेट्ठिपुत्तो पञ्चहि सकटसतेहि तक्कसिलं गन्त्वा सुखयानके निसिन्नो नगरं पाविसि. अथ नं सा उपरिपासादतले वातपानं विवरित्वा अन्तरवीथिं ओलोकयमाना ठिता दिस्वा सञ्जानित्वा दासिं पेसेत्वा पक्कोसापेत्वा महातले निसीदापेत्वा महन्तं सक्कारसम्मानं अकासि. अथ नं सो आह – ‘‘भद्दे, त्वं इतो पुब्बे अम्हेहि न दिट्ठपुब्बा, अथ च पन नो महन्तं सक्कारं करोसि, जानासि त्वं अम्हे’’ति. ‘‘आम, सामि, जानामि, ननु तुम्हे सोरेय्यनगरवासिनो’’ति? ‘‘आम, भद्दे’’ति. सा मातापितूनञ्च भरियाय च पुत्तानञ्च अरोगभावं पुच्छि. इतरो ‘‘आम, भद्दे, अरोगा’’ति वत्वा ‘‘जानासि त्वं एते’’ति आह. ‘‘आम सामि, जानामि. तेसं एको पुत्तो अत्थि, सो कहं, सामी’’ति? ‘‘भद्दे, मा एतं कथेहि, मयं तेन सद्धिं एकदिवसं सुखयानके निसीदित्वा न्हायितुं निक्खन्ता नेवस्स गतिं जानाम, इतो चितो च विचरित्वा तं अदिस्वा मातापितूनं आरोचयिम्हा, तेपिस्स रोदित्वा कन्दित्वा पेतकिच्चं किरिंसू’’ति. ‘‘अहं सो, सामी’’ति. ‘‘अपेहि, भद्दे, किं कथेसि मय्हं सहायो देवकुमारो विय एको पुरिसो’’ति? ‘‘होतु, सामि, अहं सो’’ति. ‘‘अथ इदं किं नामा’’ति? ‘‘तं दिवसं ते अय्यो महाकच्चायनत्थेरो दिट्ठो’’ति? ‘‘आम, दिट्ठो’’ति. अहं अय्यं महाकच्चायनत्थेरं ओलोकेत्वा, ‘‘अहो वत अयं वा थेरो मम भरिया भवेय्य, एतस्स वा सरीरवण्णो विय मम भरियाय सरीरवण्णो भवेय्या’’ति चिन्तेसिं. चिन्तितक्खणेयेव मे पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि. अथाहं लज्जमाना कस्सचि किञ्चि वत्तुं असक्कुणित्वा ततो पलायित्वा इधागता, सामीति.

‘‘अहो वत ते भारियं कम्मं कतं, कस्मा मय्हं नाचिक्खि, अपिच पन ते थेरो खमापितो’’ति? ‘‘न खमापितो, सामि. जानासि पन त्वं कहं थेरो’’ति? ‘‘इममेव नगरं उपनिस्साय विहरती’’ति. ‘‘सचे पिण्डाय चरन्तो इधागच्छेय्य, अहं मम अय्यस्स भिक्खाहारं ददेय्यं, सामी’’ति. ‘‘तेन हि सीघं सक्कारं करोहि, अम्हाकं अय्यं खमापेस्सामा’’ति सो थेरस्स वसनट्ठानं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो, ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति आह. ‘‘ननु त्वं, सेट्ठिपुत्त, आगन्तुकोसी’’ति. ‘‘भन्ते, मा अम्हाकं आगन्तुकभावं पुच्छथ, स्वे मे भिक्खं गण्हथा’’ति. थेरो अधिवासेसि, गेहेपि थेरस्स महासक्कारो पटियत्तो. थेरो पुनदिवसे तं गेहद्वारं अगमासि. अथ नं निसीदापेत्वा पणीतेनाहारेन परिविसित्वा सेट्ठिपुत्तो तं इत्थिं गहेत्वा थेरस्स पादमूले निपज्जापेत्वा, ‘‘भन्ते, मय्हं सहायिकाय खमथा’’ति आह. ‘‘किमेत’’न्ति? ‘‘अयं, भन्ते, पुब्बे मय्हं पियसहायको हुत्वा तुम्हे ओलोकेत्वा एवं नाम चिन्तेसि, अथस्स पुरिसलिङ्गं अन्तरधायि, इत्थिलिङ्गं पातुभवि, खमथ, भन्ते’’ति. ‘‘तेन हि उट्ठहथ, खमामि वो अह’’न्ति. थेरेन ‘‘खमामी’’ति वुत्तमत्तेयेव इत्थिलिङ्गं अन्तरधायि, पुरिसलिङ्गं पातुभवि.

पुरिसलिङ्गे पातुभूतमत्तेयेव तं तक्कसिलाय सेट्ठिपुत्तो आह – ‘‘सम्म सहायक, इमे द्वे दारका तव कुच्छियं वुत्थत्ता मं पटिच्च निब्बत्तत्ता उभिन्नम्पिनो पुत्ता एव, इधेव वसिस्साम, मा उक्कण्ठी’’ति. ‘‘सम्म, अहं एकेनत्तभावेन पठमं पुरिसो हुत्वा इत्थिभावं पत्वा पुन पुरिसो जातोति विप्पकारप्पत्तो, पठमं मं पटिच्च द्वे पुत्ता निब्बत्ता, इदानि मे कुच्छितो द्वे पुत्ता निक्खन्ता, स्वाहं एकेनत्तभावेन विप्पकारप्पत्तो, पुन ‘गेहे वसिस्सती’ति सञ्ञं मा करि, अहं मम अय्यस्स सन्तिके पब्बजिस्सामि. इमे द्वे दारका तव भाराति, इमेसु मा पमज्जी’’ति वत्वा पुत्ते सीसे परिचुम्बित्वा परिमज्जित्वा उरे निपज्जापेत्वा पितु निय्यादेत्वा निक्खमित्वा थेरस्स सन्तिके पब्बज्जं याचि. थेरोपि नं पब्बाजेत्वा उपसम्पादेत्वा गण्हित्वाव चारिकं चरमानो अनुपुब्बेन सावत्थिं अगमासि. तस्स सोरेय्यत्थेरोति नामं अहोसि. जनपदवासिनो तं पवत्तिं ञत्वा सङ्खुभित्वा कोतूहलजाता तं उपसङ्कमित्वा पुच्छिंसु – ‘‘एवं किर, भन्ते’’ति? ‘‘आम, आवुसो’’ति. ‘‘भन्ते, एवरूपम्पि कारणं नाम होति’’? ‘‘तुम्हाकं कुच्छियं किर द्वे पुत्ता निब्बत्ता, तुम्हे पटिच्च द्वे जाता, तेसं वो कतरेसु बलवसिनेहो होती’’ति? ‘‘कुच्छियं वुत्थकेसु, आवुसो’’ति. आगतागता निबद्धं तथेव पुच्छिंसु.

थेरो ‘‘कुच्छियं वुत्तकेसु एव सिनेहो बलवा’’ति पुनप्पुनं कथेन्तो हरायमानो एकोव निसीदति, एकोव तिट्ठति. सो एवं एकत्तूपगतो अत्तभावे खयवयं समुट्ठापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ नं आगतागता पुच्छन्ति – ‘‘भन्ते, एवं किर नाम अहोसी’’ति? ‘‘आमावुसो’’ति. ‘‘कतरेसु सिनेहो बलवा’’ति? ‘‘मय्हं कत्थचि सिनेहो नाम नत्थी’’ति. भिक्खू ‘‘अयं अभूतं कथेसि, पुरिमदिवसेसु ‘कुच्छियं वुत्थपुत्तेसु सिनेहो बलवा’ति वत्वा इदानि ‘मय्हं कत्थचि सिनेहो नत्थी’ति वदति, अञ्ञं ब्याकरोति, भन्ते’’ति आहंसु. सत्था ‘‘न, भिक्खवे, मम पुत्तो अञ्ञं ब्याकरोति, मम पुत्तस्स सम्मापणिहितेन चित्तेन मग्गस्स दिट्ठकालतो पट्ठाय न कत्थचि सिनेहो जातो, यं सम्पत्तिं नेव माता, न पिता कातुं सक्कोति, तं इमेसं सत्तानं अब्भन्तरे पवत्तं सम्मापणिहितं चित्तमेव देती’’ति वत्वा इमं गाथमाह –

४३.

‘‘न तं माता पिता कयिरा, अञ्ञे वापि च ञातका;

सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति.

तत्थन तन्ति तं कारणं नेव माता करेय्य, न पिता, न अञ्ञे ञातका. सम्मापणिहितन्ति दससु कुसलकम्मपथेसु सम्मा ठपितं. सेय्यसो नं ततो करेति ततो कारणतो सेय्यसो नं वरतरं उत्तरितरं करेय्य, करोतीति अत्थो. मातापितरो हि पुत्तानं धनं ददमाना एकस्मिंयेव अत्तभावे कम्मं अकत्वा सुखेन जीविककप्पनं धनं दातुं सक्कोन्ति. विसाखाय मातापितरोपि ताव महद्धना महाभोगा, तस्सा एकस्मिंयेव अत्तभावे सुखेन जीविककप्पनं धनं अदंसु. चतूसु पन दीपेसु चक्कवत्तिसिरिं दातुं समत्था मातापितरोपि नाम पुत्तानं नत्थि, पगेव दिब्बसम्पत्तिं वा पठमज्झानादिसम्पत्तिं वा, लोकुत्तरसम्पत्तिदाने कथाव नत्थि, सम्मापणिहितं पन चित्तं सब्बम्पेतं सम्पत्तिं दातुं सक्कोति. तेन वुत्तं ‘‘सेय्यसो नं ततो करे’’ति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

सोरेय्यत्थेरवत्थु नवमं.

चित्तवग्गवण्णना निट्ठिता.

ततियो वग्गो.

४. पुप्फवग्गो

१. पथविकथापसुतपञ्चसतभिक्खुवत्थु

को इमं पथविं विचेस्सतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पथविकथापसुते पञ्चसते भिक्खू आरब्भ कथेसि.

ते किर भगवता सद्धिं जनपदचारिकं चरित्वा जेतवनं आगन्त्वा सायन्हसमये उपट्ठानसालायं सन्निसिन्ना अत्तना गतगतट्ठानेसु ‘‘असुकगामतो असुकगामगमनट्ठाने समं विसमं कद्दमबहुलं सक्खरबहुलं काळमत्तिकं तम्बमत्तिक’’न्ति पथविकथं कथेसुं. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘भन्ते, अम्हेहि विचरितट्ठाने पथविकथाया’’ति वुत्ते, ‘‘भिक्खवे, एसा बाहिरपथवी नाम, तुम्हेहि अज्झुत्तिकपथवियं परिकम्मं कातुं वट्टती’’ति वत्वा इमा द्वे गाथा अभासि –

४४.

‘‘को इमं पथविं विचेस्सति,

यमलोकञ्च इमं सदेवकं;

को धम्मपदं सुदेसितं,

कुसलो पुप्फमिव पचेस्सति.

४५.

‘‘सेखो पथविं विचेस्सति,

यमलोकञ्च इमं सदेवकं;

सेखो धम्मपदं सुदेसितं,

कुसलो पुप्फमिव पचेस्सती’’ति.

तत्थ को इमन्ति को इमं अत्तभावसङ्खातं पथविं. विचेस्सतीति अत्तनो ञाणेन विचिनिस्सति विजानिस्सति, पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. यमलोकञ्चाति चतुब्बिधं अपायलोकञ्च. इमं सदेवकन्ति इमं मनुस्सलोकञ्च देवलोकेन सद्धिं को विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति पुच्छि. को धम्मपदं सुदेसितन्ति यथासभावतो कथितत्ता सुदेसितं सत्ततिंसबोधिपक्खियधम्मसङ्खातं धम्मपदं कुसलो मालाकारो पुप्फं विचिनन्तो विय को पचेस्सति विचिनिस्सति विजानिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. सेखोति अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खा सिक्खनतो सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्तविधो सेखो इमं अत्तभावसङ्खातं पथविं अरहत्तमग्गेन ततो छन्दरागं अपकड्ढन्तो विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. यमलोकञ्चाति तं यथावुत्तपकारं यमलोकञ्च इमं मनुस्सलोकञ्च सह देवेहि सदेवकं स्वेव विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. सेखोति स्वेव सत्तविधो सेखो, यथा नाम कुसलो मालाकारो पुप्फारामं पविसित्वा तरुणमकुळानि च पाणकविद्धानि च मिलातानि च गण्ठिकजातानि च पुप्फानि वज्जेत्वा सोभनानि सुजातसुजातानेव पुप्फानि विचिनाति, एवमेव इमं सुकथितं सुनिद्दिट्ठं बोधिपक्खियधम्मपदम्पि पञ्ञाय पचेस्सति विचिनिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति सत्था सयमेव पञ्हं विस्सज्जेसि.

देसनावसाने पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

पथविकथापसुतपञ्चसतभिक्खुवत्थु पठमं.

२. मरीचिकम्मट्ठानिकत्थेरवत्थु

फेणूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो अञ्ञतरं मरीचिकम्मट्ठानिकं भिक्खुं आरब्भ कथेसि.

सो किर भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा, ‘‘समणधम्मं करिस्सामी’’ति अरञ्ञं पविसित्वा घटेत्वा वायमित्वा अरहत्तं पत्तुं असक्कोन्तो ‘‘विसेसेत्वा कम्मट्ठानं कथापेस्सामी’’ति सत्थु सन्तिकं आगच्छन्तो अन्तरामग्गे मरीचिं दिस्वा, ‘‘यथा अयं गिम्हसमये उट्ठिता मरीचि दूरे ठितानं रूपगता विय पञ्ञायति, सन्तिकं आगच्छन्तानं नेव पञ्ञायति, अयं अत्तभावोपि उप्पादवयट्ठेन एवरूपो’’ति मरीचिकम्मट्ठानं भावेन्तो आगन्त्वा मग्गकिलन्तो अचिरवतियं न्हायित्वा एकस्मिं चण्डसोततीरे रुक्खछायाय निसिन्नो उदकवेगाभिघातेन उट्ठहित्वा महन्ते महन्ते फेणपिण्डे भिज्जमाने दिस्वा, ‘‘अयं अत्तभावोपि उप्पज्जित्वा भिज्जनट्ठेन एवरूपोयेवा’’ति आरम्मणं अग्गहेसि. सत्था गन्धकुटियं ठितोव तं थेरं दिस्वा, ‘‘एवमेव, भिक्खु, एवरूपोवायं अत्तभावो फेणपिण्डो विय मरीचि विय उप्पज्जनभिज्जनसभावोयेवा’’ति वत्वा इमं गाथमाह –

४६.

‘‘फेणूपमं कायमिमं विदित्वा,

मरीचिधम्मं अभिसम्बुधानो;

छेत्वान मारस्स पपुप्फकानि,

अदस्सनं मच्चुराजस्स गच्छे’’ति.

तत्थ फेणूपमन्ति इमं केसादिसमूहसङ्खातं कायं अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन फेणपिण्डसरिक्खकोति विदित्वा. मरीचिधम्मन्ति यथा मरीचि दूरे ठितानं रूपगता विय गय्हूपगा विय होति, सन्तिके उपगच्छन्तानं रित्ता तुच्छा अगय्हूपगा सम्पज्जति, एवमेव खणिकइत्तरपच्चुपट्ठानट्ठेन अयं कायोपि मरीचिधम्मोति अभिसम्बुधानो बुज्झन्तो, जानन्तोति अत्थो. मारस्स पपुप्फकानीति मारस्स पपुप्फकसङ्खातानि तेभूमकानि वट्टानि अरियमग्गेन छिन्दित्वा खीणासवो भिक्खु मच्चुराजस्स अदस्सनं अविसयं अमतमहानिब्बानं गच्छेय्याति.

गाथापरियोसाने थेरो सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थु सुवण्णवण्णं सरीरं थोमेन्तो वण्णेन्तो वन्दन्तोव आगतोति.

मरीचिकम्मट्ठानिकत्थेरवत्थु दुतियं.

३. विटटूभवत्थु

पुप्फानिहेव पचिनन्तन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो सपरिसं महोघेन अज्झोत्थरित्वा मारितं विटटूभं आरब्भ कथेसि.

तत्रायं अनुपुब्बिकथा – सावत्थियञ्हि महाकोसलरञ्ञो पुत्तो पसेनदिकुमारो नाम. वेसालियं लिच्छविरञ्ञो पुत्तो लिच्छविकुमारो महालि नाम, कुसिनारायं मल्लराजपुत्तो बन्धुलो नामाति इमे तयो दिसापामोक्खस्साचरियस्स सन्तिके सिप्पुग्गहणत्थं तक्कसिलं गन्त्वा बहिनगरे सालाय समागता अञ्ञमञ्ञस्स आगतकारणञ्च कुलञ्च नामञ्च पुच्छित्वा सहायका हुत्वा एकतोव आचरियं उपसङ्कमित्वा सिप्पं सिक्खन्ता न चिरस्सेव उग्गहितसिप्पा आचरियं आपुच्छित्वा एकतोव निक्खमित्वा सकसकट्ठानानि अगमंसु. तेसु पसेनदिकुमारो पितु सिप्पं दस्सेत्वा पसन्नेन पितरा रज्जे अभिसित्तो. महालिकुमारो लिच्छवीनं सिप्पं दस्सेन्तो महन्तेन उस्साहेन दस्सेसि, तस्स अक्खीनि भिज्जित्वा अगमंसु. लिच्छविराजानो ‘‘अहो वत अम्हाकं आचरियो अक्खिविनासं पत्तो, न नं परिच्चजिस्साम, उपट्ठहिस्साम न’’न्ति तस्स सतसहस्सुट्ठानकं एकं द्वारं अदंसु. सो तं निस्साय पञ्चसते लिच्छविराजपुत्ते सिप्पं सिक्खापेन्तो वसि. बन्धुलकुमारो सट्ठिं सट्ठिं वेळू गहेत्वा मज्झे अयसलाकं पक्खिपित्वा सट्ठिकलापे उस्सापेत्वा ठपिते मल्लराजकुलेहि ‘‘इमे कप्पेतू’’ति वुत्तो असीतिहत्थं आकासं उल्लङ्घित्वा असिना कप्पेन्तो अगमासि. सो ओसानकलापे अयसलाकाय ‘‘किरी’’ति सद्दं सुत्वा, ‘‘किं एत’’न्ति पुच्छित्वा सब्बकलापेसु अयसलाकानं ठपितभावं ञत्वा असिं छड्डेत्वा रोदमानो ‘‘मय्हं एत्तकेसु ञातिसुहज्जेसु एकोपि ससिनेहो हुत्वा इमं कारणं नाचिक्खि. सचे हि अहं जानेय्यं, अयसलाकाय सद्दं अनुट्ठापेन्तोव छिन्देय्य’’न्ति वत्वा, ‘‘सब्बेपिमे मारेत्वा रज्जं करेय्य’’न्ति मातापितूनं कथेसि. तेहि ‘‘पवेणिरज्जं नाम, तात, इदं न लब्भा एवं कातु’’न्ति नानप्पकारेन वारितो ‘‘तेन हि मम सहायकस्स सन्तिकं गमिस्सामी’’ति सावत्थिं अगमासि.

पसेनदि कोसलो राजा तस्सागमनं सुत्वा पच्चुग्गन्त्वा महन्तेन सक्कारेन तं नगरं पवेसेत्वा सेनापतिट्ठाने ठपेसि. सो मातापितरो पक्कोसापेत्वा तत्थेव वासं कप्पेसि. अथेकदिवसं राजा उपरिपासादे ठितो अन्तरवीथिं ओलोकयमानो ‘‘अनाथपिण्डिकस्स चूळअनाथपिण्डिकस्स विसाखाय सुप्पवासाया’’ति एतेसं गेहे निच्चं भत्तकिच्चत्थाय गच्छन्ते अनेकसहस्से भिक्खू दिस्वा, ‘‘कहं, अय्या, गच्छन्ती’’ति पुच्छित्वा, ‘‘देव, अनाथपिण्डिकस्स गेहे निच्चभत्तसलाकभत्तगिलानभत्तादीनं अत्थाय देवसिकं द्वे भिक्खुसहस्सानि गच्छन्ति, चूळअनाथपिण्डिकस्स गेहे पञ्चसतानि, तथा विसाखाय तथा सुप्पवासाया’’ति वुत्ते सयम्पि भिक्खुसङ्घं उपट्ठहितुकामो विहारं गन्त्वा भिक्खुसहस्सेन सद्धिं सत्थारं निमन्तेत्वा सत्ताहं सहत्था दानं दत्वा सत्तमे दिवसे सत्थारं वन्दित्वा, ‘‘भन्ते, पञ्चहि मे भिक्खुसतेहि सद्धिं निबद्धं भिक्खं गण्हथा’’ति आह. ‘‘महाराज बुद्धा नाम एकट्ठाने निबद्धं भिक्खं न गण्हन्ति, बहू जना बुद्धानं आगमनं पच्चासीसन्ती’’ति. ‘‘तेन हि एकं भिक्खुं निबद्धं पेसेथा’’ति आह. सत्था आनन्दत्थेरस्स भारं अकासि. राजा भिक्खुसङ्घे आगते पत्तं गहेत्वा, ‘‘इमे नाम परिविसन्तू’’ति अविचारेत्वाव सत्ताहं सयमेव परिविसित्वा अट्ठमे दिवसे विक्खित्तचित्तो पमज्जमकासि. राजकुले नाम अनाणत्ता आसनानि पञ्ञापेत्वा भिक्खू निसीदापेत्वा परिविसितुं न लभन्ति ‘‘न मयं इध ठातुं सक्खिस्सामा’’ति बहू भिक्खू पक्कमिंसु. राजा दुतियदिवसेपि पमज्जि, दुतियदिवसेपि बहू भिक्खू पक्कमिंसु. ततियदिवसेपि पमज्जि, तदा आनन्दत्थेरं एककमेव ठपेत्वा अवसेसा पक्कमिंसु. पुञ्ञवन्ता नाम कारणवसिका होन्ति, कुलानं पसादं रक्खन्ति. तथागतस्स च सारिपुत्तत्थेरो महामोग्गल्लानत्थेरोति द्वे अग्गसावका, खेमा उप्पलवण्णाति द्वे अग्गसाविका, उपासकेसु चित्तो, गहपति, हत्थको आळवकोति द्वे अग्गउपासका, उपासिकासु वेळुकण्ठकी नन्दमाता, खुज्जुत्तराति द्वे अग्गउपासिका, इति इमे अट्ठ जने आदिं कत्वा ठानन्तरपत्ता सब्बेपि सावका एकदेसेन दसन्नं पारमीनं पूरितत्ता महापुञ्ञा अभिनीहारसम्पन्ना. आनन्दत्थेरोपि कप्पसतसहस्सं पूरितपारमी अभिनीहारसम्पन्नो महापुञ्ञो अत्तनो कारणवसिकताय कुलस्स पसादं रक्खन्तो अट्ठासि. तं एककमेव निसीदापेत्वा परिविसिंसु.

राजा भिक्खूनं गतकाले आगन्त्वा खादनीयभोजनीयानि तथेव ठितानि दिस्वा, ‘‘किं, अय्या, नागमिंसू’’ति पुच्छित्वा, ‘‘आनन्दत्थेरो एककोव आगतो देवा’’ति सुत्वा, ‘‘अद्धा एत्तकं मे भत्तच्छेदनमकंसू’’ति भिक्खूनं कुद्धो सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, मया पञ्चन्नं भिक्खुसतानं भिक्खा पटियत्ता, आनन्दत्थेरो किर एककोवागतो, पटियत्ता भिक्खा तथेव ठिता, पञ्चसता भिक्खू मम गेहे सञ्ञं न करिंसु, किं नु खो कारण’’न्ति आह. सत्था भिक्खूनं दोसं अवत्वा, ‘‘महाराज, मम सावकानं तुम्हेहि सद्धिं विस्सासो नत्थि, तेन न गता भविस्सन्ती’’ति वत्वा कुलानं अनुपगमनकारणञ्च उपगमनकारणञ्च पकासेन्तो भिक्खू आमन्तेत्वा इमं सुत्तमाह –

‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं. कतमेहि नवहि? न मनापेन पच्चुट्ठेन्ति, न मनापेन अभिवादेन्ति, न मनापेन आसनं देन्ति, सन्तमस्स परिगुहन्ति, बहुकम्पि थोकं देन्ति, पणीतम्पि लूखं देन्ति, असक्कच्चं देन्ति नो सक्कच्चं, न उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स न सुस्सूसन्ति. इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं.

‘‘नवहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितुं. कतमेहि नवहि? मनापेन पच्चुट्ठेन्ति, मनापेन अभिवादेन्ति, मनापेन आसनं देन्ति, सन्तमस्स न परिगुहन्ति, बहुकम्पि बहुकं देन्ति, पणीतम्पि पणीतं देन्ति, सक्कच्चं देन्ति नो असक्कच्चं, उपनिसीदन्ति धम्मस्सवनाय, भासितमस्स सुस्सूसन्ति. इमेहि खो, भिक्खवे, नवहङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितु’’न्ति (अ. नि. ९.१७).

इति खो, महाराज, मम सावका तुम्हाकं सन्तिका विस्सासं अलभन्ता न गता भविस्सन्तीति. पोराणकपण्डितापि हि अविस्सासिकट्ठाने सक्कच्चं उपट्ठियमानापि मारणन्तिकं वेदनं पत्वा विस्सासिकट्ठानमेव अगमिंसूति. ‘‘कदा, भन्ते’’ति रञ्ञा पुट्ठो अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते केसवो नाम राजा रज्जं पहाय इसिपब्बज्जं पब्बजि. तं पञ्च पुरिससतानि अनुपब्बजिंसु. सो केसवतापसो नाम अहोसि. पसाधनकप्पको पनस्स अनुपब्बजित्वा कप्पको नाम अन्तेवासिको अहोसि. केसवतापसो परिसाय सद्धिं अट्ठ मासे हिमवन्ते वसित्वा वस्सारत्तसमये लोणम्बिलसेवनत्थाय बाराणसिं पत्वा भिक्खाय पाविसि. अथ नं राजा दिस्वा पसीदित्वा चतुमासं अत्तनो सन्तिके वसनत्थाय पटिञ्ञं गहेत्वा उय्यानेव वसापेन्तो सयं सायंपातं अस्स उपट्ठानं गच्छति. अवसेसा तापसा कतिपाहं वसित्वा हत्थिसद्दादीहि उब्बाळ्हा हुत्वा उक्कण्ठित्वा, ‘‘आचरिय, उक्कण्ठितम्हा, गच्छामा’’ति आहंसु. ‘‘कहं, ताता’’ति? ‘‘हिमवन्तं, आचरिया’’ति. राजा अम्हाकं आगतदिवसेयेव चतुमासं इध वसनत्थाय पटिञ्ञं गण्हि. ‘‘कथं गमिस्सथ, ताता’’ति? ‘‘तुम्हेहि अम्हाकं अनाचिक्खित्वाव पटिञ्ञा दिन्ना, मयं इध न सक्कोम वसितुं, इतो अविदूरे तुम्हाकं पवत्तिस्सवनट्ठाने वसिस्सामा’’ति वन्दित्वा पक्कमिंसु. कप्पन्तेवासिकेन सद्धिं आचरियो ओहीयि.

राजा उपट्ठानं आगतो, ‘‘कहं, अय्या’’ति पुच्छि. ‘‘सब्बे उक्कण्ठितम्हाति वत्वा हिमवन्तं गता, महाराजा’’ति आह. कप्पकोपि न चिरस्सेव उक्कण्ठित्वा आचरियेन पुनप्पुनं वारियमानोपि ‘‘न सक्कोमी’’ति वत्वा पक्कामि. इतरेसं पन सन्तिकं अगन्त्वा आचरियस्स पवत्तिं सुणन्तो अविदूरे ठाने वसि. अपरभागे आचरियस्स अन्तेवासिके अनुस्सरन्तस्स कुच्छिरोगो उप्पज्जि. राजा वेज्जेहि तिकिच्छापेसि, रोगो न वूपसम्मति. तापसो आह – ‘‘किं, महाराज, इच्छसि मे रोगवूपसम’’न्ति? ‘‘भन्ते, सचाहं सक्कुणेय्यं, इदानेव वो फासुकं करेय्य’’न्ति. ‘‘महाराज, सचे मे फासुकं इच्छसि, मं अन्तेवासिकानं सन्तिकं पेसेही’’ति. राजा ‘‘साधु, भन्ते’’ति तं मञ्चके निपज्जापेत्वा नारदअमच्चप्पमुखे चत्तारो अमच्चे ‘‘मम अय्यस्स पवत्तिं ञत्वा, मय्हं सासनं पहिणेय्याथा’’ति उय्योजेसि. कप्पन्तेवासिको आचरियस्स आगमनं सुत्वा पच्चुग्गमनं कत्वा इतरे ‘‘कह’’न्ति वुत्ते, ‘‘असुकट्ठाने किर वसन्ती’’ति आह. तेपि आचरियस्सागमनभावं सुत्वा तत्थेव समोसरित्वा आचरियस्स उण्होदकं दत्वा फलाफलं अदंसु. तं खणञ्ञेव रोगो वूपसम्मति. सो कतिपाहेनेव सुवण्णवण्णो अहोसि. अथ नं नारदो पुच्छि –

‘‘मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसी, कप्पस्स रमति अस्समे.

‘‘सादूनि रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति मं.

‘‘सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

कथं सामाकनीवारं, अलोणं छादयन्ति तं.

‘‘सादुं वा यदि वासादुं, अप्पं वा यदि वा बहुं;

विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसा’’ति. (जा. १.४.१८१-१८४);

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेन्तो ‘‘तदा राजा मोग्गल्लानो अहोसि, नारदो सारिपुत्तो, कप्पन्तेवासिको आनन्दो, केसवतापसो अहमेवा’’ति वत्वा, ‘‘एवं, महाराज, पुब्बेपि पण्डिता मारणन्तिकं वेदनं पत्वा विस्सासिकट्ठानं गमिंसु, मम सावका तुम्हाकं सन्तिके विस्सासं न लभन्ति मञ्ञे’’ति आह. राजा ‘‘भिक्खुसङ्घेन सद्धिं मया विस्सासं कातुं वट्टति, कथं नु खो करिस्सामीति सम्मासम्बुद्धस्स ञातिधीतरं मम गेहे कातुं वट्टति, एवं सन्ते ‘दहरा च सामणेरा च सम्मासम्बुद्धस्स ञातिराजा’ति मम सन्तिकं विस्सत्था निबद्धं आगमिस्सन्ती’’ति चिन्तेत्वा – ‘‘एकं मे धीतरं देन्तू’’ति साकियानं सन्तिकं सासनं पेसेसि. ‘‘कतरस्स सक्यस्स धीता’’ति च पुच्छित्वा, ‘‘ञत्वा आगच्छेय्याथा’’ति वत्वा दूते आणापेसि. दूता गन्त्वा साकिये दारिकं याचिंसु. ते सन्निपतित्वा, ‘‘पक्खन्तरिको राजा, सचे न दस्साम, विनासेस्सति नो, न खो पन अम्हेहि कुलेन सदिसो, किं नु खो कातब्ब’’न्ति मन्तयिंसु. महानामो ‘‘मम दासिया कुच्छिम्हि जाता वासभखत्तिया नाम धीता रूपसोभग्गप्पत्ता अत्थि, तं दस्सामा’’ति वत्वा दूते आह – ‘‘साधु, रञ्ञो दारिकं दस्सामा’’ति. ‘‘सा कस्स, धीता’’ति? ‘‘सम्मासम्बुद्धस्स चूळपितुपुत्तस्स महानामस्स सक्कस्स धीता वासभखत्तिया नामा’’ति.

ते गन्त्वा रञ्ञो आरोचयिंसु. राजा ‘‘यदि एवं, साधु, सीघं आनेथ, खत्तिया च नाम बहुमाया, दासिधीतरम्पि पहिणेय्युं, पितरा सद्धिं एकभाजने भुञ्जन्तिं आनेय्याथा’’ति पेसेसि. ते गन्त्वा, ‘‘देव, तुम्हेहि सद्धिं एकतो भुञ्जन्तिं राजा इच्छती’’ति आहंसु. महानामो ‘‘साधु, ताता’’ति तं अलङ्कारापेत्वा अत्तनो भोजनकाले पक्कोसापेत्वा ताय सद्धिं एकतो भुञ्जनाकारं दस्सेत्वा दूतानं निय्यादेसि. ते तं आदाय सावत्थिं गन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा तुट्ठमानसो तं पञ्चन्नं इत्थिसतानं जेट्ठिकं कत्वा अग्गमहेसिट्ठाने अभिसिञ्चि. सा न चिरस्सेव सुवण्णवण्णं पुत्तं विजायि.

अथस्स नामग्गहणदिवसे राजा दारकस्स अय्यकस्स सन्तिकं पेसेसि ‘‘सक्यराजधीता वासभखत्तिया पुत्तं विजाता, किमस्स नामं करोमा’’ति? तं पन सासनं गहेत्वा गतो अमच्चो थोकं बधिरधातुको, सो गन्त्वा रञ्ञो अय्यकस्स आरोचेसि, सो तं सुत्वा ‘‘वासभखत्तिया पुत्तं अविजायित्वापि सब्बजनं अभिभवि, इदानि पन रञ्ञो अतिविय वल्लभा भविस्सती’’ति आह. बधिरो अमच्चो ‘‘वल्लभा’’ति वचनं दुस्सुतं सुत्वा ‘‘विटटूभो’’ति सल्लक्खेत्वा राजानं उपगन्त्वा, ‘‘देव, कुमारस्स किर ‘विटटूभो’ति नामं करोथा’’ति आह. राजा ‘‘पोराणकं नो कुलसन्तकं नामं भविस्सती’’ति चिन्तेत्वा तं नामं अकासि. अथस्स दहरकालेयेव राजा ‘‘सत्थु पियं करोमी’’ति सेनापतिट्ठानं अदासि.

सो कुमारपरिहारेन वड्ढन्तो सत्तवस्सिककाले अञ्ञेसं कुमारानं मातामहकुलतो हत्थिरूपकअस्सरूपकादीनि आहरियमानानि दिस्वा मातरं पुच्छि – ‘‘अम्म, अञ्ञेसं मातामहकुलतो पण्णाकारो आहरीयति, मय्हं कोचि किञ्चि न पेसेसि, किं त्वं निमाता निपिता’’ति? अथ नं सा, ‘‘तात, तव सक्यराजानो मातामहा दूरे पन वसन्ति, तेन ते किञ्चि न पेसेन्ती’’ति वञ्चेसि. सोळसवस्सिककाले, ‘‘अम्म, तव मातामहकुलं पस्सितुकामोम्ही’’ति वत्वा, ‘‘अलं, तात, किं तत्थ गन्त्वा करिस्सती’’ति वारियमानोपि पुनप्पुनं याचि. अथस्स माता ‘‘तेन हि गच्छा’’ति सम्पटिच्छि. सो पितु आरोचेत्वा महन्तेन परिवारेन निक्खमि. वासभखत्तिया पुरेतरं पण्णं पेसेसि – ‘‘अहं इध सुखं वसामि, मास्स किञ्चि सामिनो अन्तरं दस्सयिंसू’’ति. साकिया विटटूभस्स आगमनं ञत्वा, ‘‘वन्दितुं न सक्कोमा’’ति तस्स दहरदहरे कुमारे जनपदं पहिणित्वा तस्मिं कपिलपुरं सम्पत्ते सन्थागारे सन्निपतिंसु. कुमारो तत्थ गन्त्वा अट्ठासि.

अथ नं ‘‘अयं ते, तात, मातामहो, अयं मातुलो’’ति वत्वा वन्दापेसुं. सो सब्बे वन्दमानो विचरित्वा एकम्पि अत्तानं वन्दन्तं अदिस्वा ‘‘किं नु खो मं वन्दन्ता नत्थी’’ति पुच्छि. साकिया, ‘‘तात, ते कनिट्ठकुमारा जनपदं गता’’ति वत्वा तस्स महन्तं सक्कारं करिंसु. सो कतिपाहं वसित्वा महन्तेन परिवारेन निक्खमि. अथेका दासी सन्थागारे तेन निसिन्नफलकं ‘‘इदं वासभखत्तियाय दासिया पुत्तस्स निसिन्नफलक’’न्ति अक्कोसित्वा परिभासित्वा खीरोदकेन धोवि. एको पुरिसो अत्तनो आवुधं पमुस्सित्वा निवत्तो तं गण्हन्तो विटटूभकुमारस्स अक्कोसनसद्दं सुत्वा तं कारणं पुच्छित्वा, ‘‘वासभखत्तिया दासिया कुच्छिम्हि महानामसक्कं पटिच्च जाता’’ति ञत्वा बलकायस्स कथेसि. ‘‘वासभखत्तिया किर दासिधीता’’ति महाकोलाहलं अहोसि. तं सुत्वा विटटूभो ‘‘एते ताव मम निसिन्नफलकं खीरोदकेन धोवन्तु, अहं पन रज्जे पतिट्ठितकाले एतेसं गललोहितं गहेत्वा मम निसिन्नफलकं धोविस्सामी’’ति चित्तं पट्ठपेसि. तस्मिं सावत्थिं गते अमच्चा तं पवत्तिं रञ्ञो आरोचयिंसु. राजा ‘‘मय्हं दासिधीतरं अदंसू’’ति साकियानं कुज्झित्वा वासभखत्तियाय च पुत्तस्स च दिन्नपरिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बमत्तमेव दापेसि.

ततो कतिपाहच्चयेन सत्था राजनिवेसनं गन्त्वा पञ्ञत्तासने निसीदि. राजा आगन्त्वा वन्दित्वा, ‘‘भन्ते, तुम्हाकं किर ञातकेहि दासिधीता मय्हं दिन्ना, तेनस्सा अहं सपुत्ताय परिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बमत्तमेव दापेसि’’न्ति आह. सत्था ‘‘अयुत्तं, महाराज, साकियेहि कतं, ददन्तेहि नाम समानजातिका दातब्बा अस्स, तं पन, महाराज, वदामि, वासभखत्तिया खत्तियराजधीता खत्तियरञ्ञो गेहे अभिसेकं लभि. विटटूभोपि खत्तियराजानमेव पटिच्च जातो, मातुगोत्तं नाम किं करिस्सति, पितुगोत्तमेव पमाणन्ति. पोराणकपण्डिता दलिद्दित्थिया कट्ठहारिकाय अग्गमहेसिट्ठानं अदंसु, तस्सा च कुच्छिम्हि जातकुमारो द्वादसयोजनिकाय बाराणसिया रज्जं पत्वा कट्ठवाहनराजा नाम जातो’’ति कट्ठहारिजातकं (जा. १.१.७) कथेसि. राजा धम्मकथं सुत्वा ‘‘पितुगोत्तमेव किर पमाण’’न्ति तुस्सित्वा वासभखत्तियाय च पुत्तस्स च पकतिपरिहारमेव दापेसि.

बन्धुलसेनापतिस्सपि खो कुसिनारायं मल्लराजधीता मल्लिका नाम भरिया दीघरत्तं पुत्तं न विजायि. अथ नं बन्धुलो ‘‘अत्तनो कुलघरमेव गच्छा’’ति उय्योजेसि. सा ‘‘सत्थारं दिस्वाव गमिस्सामी’’ति जेतवनं पविसित्वा तथागतं वन्दित्वा ठिता, ‘‘कहं गच्छसी’’ति वुत्ता ‘‘सामिको मं भन्ते, कुलघरं पेसेती’’ आह. ‘‘किं कारणा’’ति? ‘‘वञ्झा किरस्मि अपुत्तिका’’ति. ‘‘यदि एवं, गमनकिच्चं नत्थि, निवत्तस्सू’’ति. सा तुट्ठमानसा सत्थारं वन्दित्वा निवेसनं गन्त्वा ‘‘कस्मा निवत्तासी’’ति वुत्ता ‘‘दसबलेन निवत्तिताम्ही’’ति आह बन्धुलो ‘‘दिट्ठं भविस्सति दीघदस्सिना कारण’’न्ति सम्पटिच्छि. सा न चिरस्सेव गब्भं पटिलभित्वा उप्पन्नदाहळा ‘‘दोहळो मे उप्पन्नो’’ति आरोचेसि. ‘‘किं दोहळो’’ति? ‘‘वेसालिनगरे गणराजकुलानं अभिसेकमङ्गलपोक्खरणियं ओतरित्वा न्हत्वा पानीयं पातुकामाम्हि, सामी’’ति. बन्धुलो ‘‘साधू’’ति वत्वा सहस्सथामधनुं गहेत्वा तं रथं आरोपेत्वा सावत्थितो निक्खमित्वा रथं पाजेन्तो महालिलिच्छविनो दिन्नद्वारेन वेसालिं पाविसि. महालिलिच्छविनो च द्वारसमीपे एव निवेसनं होति. सो रथस्स उम्मारे पनिघातसद्दं सुत्वाव ‘‘बन्धुलस्स रथसद्दो एसो, अज्ज लिच्छवीनं भयं उप्पज्जिस्सती’’ति आह.

पोक्खरणिया अन्तो च बहि च आरक्खा बलवती, उपरि लोहजालं पत्थटं, सकुणानम्पि ओकासो नत्थि. बन्धुलसेनापति पन रथा ओतरित्वा आरक्खके मनुस्से वेत्तेन पहरन्तो पलापेत्वा लोहजालं छिन्दित्वा अन्तोपोक्खरणीयं भरियं न्हापेत्वा सयम्पि न्हत्वा पुन तं रथं आरोपेत्वा नगरा निक्खमित्वा आगतमग्गेनेव पायासि. ते आरक्खमनुस्सा लिच्छविराजूनं आरोचेसुं. लिच्छविराजानो कुज्झित्वा पञ्च रथसतानि आरुय्ह ‘‘बन्धुलमल्लं गण्हिस्सामा’’ति निक्खमिंसु. तं पवत्तिं महालिस्स आरोचेसुं. महालि, ‘‘मा गमित्थ, सो हि वो सब्बे घोतेस्सती’’ति आह. तेपि ‘‘मयं गमिस्साम एवा’’ति वदिंसु. ‘‘तेन हि तस्स रथचक्कस्स याव नाभितो पथविं पविट्ठट्ठानं दिस्वा निवत्तेय्याथ, ततो अनिवत्तन्ता पुरतो असनिसद्दं विय सुणिस्सथ, तम्हा ठाना निवत्तेय्याथ. ततो अनिवत्तन्ता तुम्हाकं रथधुरेसु छिद्दं पस्सिस्सथ, तम्हा ठाना निवत्तेय्याथ, पुरतो मा गमित्था’’ति. ते तस्स वचनेन अनिवत्तित्वा तं अनुबन्धिंसु एव. मल्लिका दिस्वा, ‘‘रथा, सामि, पञ्ञायन्ती’’ति आह. ‘‘तेन हि एकस्सेव रथस्स पञ्ञायनकाले मं आरोचेय्यासी’’ति. सा यदा सब्बे रथा एको विय हुत्वा पञ्ञायिंसु, तदा ‘‘एकमेव, सामि, रथसीसं पञ्ञायती’’ति आह. बन्धुलो ‘‘तेन हि इमा रस्मियो गण्हाही’’ति तस्सा रस्मियो दत्वा रथे ठितोव धनुं आरोपेसि, रथचक्कं याव नाभितो पथविं पाविसि.

लिच्छविनो तं ठानं दिस्वापि न निवत्तिंसु. इतरो थोकं गन्त्वा जियं पोथेसि, असनिसद्दो विय अहोसि. ते ततोपि न निवत्तिंसु, अनुबन्धन्ता गच्छन्तेव. बन्धुलो रथे ठितकोव एकसरं खिपि, सो पञ्चन्नं रथसतानं रथसीसे छिद्दं कत्वा पञ्च राजसतानि परिकरबन्धनट्ठाने विनिविज्झित्वा पथविं पाविसि. ते अत्तनो पविद्धभावं अजानित्वा, ‘‘तिट्ठ, रे, तिट्ठ, रे’’ति वदन्ता अनुबन्धिंसु एव. बन्धुलो रथं ठपेत्वा ‘‘तुम्हे मतका, मतकेहि सद्धिं मय्हं युद्धं नाम नत्थी’’ति आह. ‘‘मतका नाम अम्हादिसा न होन्ती’’ति. ‘‘तेन हि सब्बपच्छिमस्स परिकरं मोचेथा’’ति. ते मोचयिंसु. सो मुत्तमत्ते एव मरित्वा पतितो. अथ ते सब्बेपि ‘‘तुम्हे एवरूपा, अत्तनो घरानि गन्त्वा संविधातब्बं संविदहित्वा पुत्तदारं अनुसासित्वा सन्नाहं मोचेथा’’ति आह. ते तथा कत्वा सब्बेपि जीवितक्खयं पत्ता. बन्धुलोपि मल्लिकं सावत्थिं आनेसि. सा सोळसक्खत्तुं यमके यमके पुत्ते विजायि. सब्बेपि सूरा थामसम्पन्ना अहेसुं, सब्बसिप्पानं निप्फत्तिं पापुणिंसु. एकेकस्स पुरिससहस्सं परिवारो अहोसि. पितरा सद्धिं राजनिवेसनं गच्छन्तेहि तेहेव राजङ्गणं परिपूरि.

अथेकदिवसं विनिच्छये कूटट्टपराजिता मनुस्सा बन्धुलं आगच्छन्तं दिस्वा महाविरवं विरवन्ता विनिच्छयअमच्चानं कूटट्टकरणं तस्स आरोचेसुं. सो विनिच्छयं गन्त्वा तं अट्टं विचारेत्वा सामिकमेव सामिकं अकासि. महाजनो महासद्देन साधुकारं पवत्तेति. राजा ‘‘किं इद’’न्ति पुच्छित्वा तमत्थं सुत्वा तुस्सित्वा सब्बेपि ते अमच्चे हारेत्वा बन्धुलस्सेव विनिच्छयं निय्यादेसि. सो ततो पट्ठाय सम्मा विनिच्छयि. ततो ते पोराणकविनिच्छयिका अमच्चा किञ्चि लञ्जं अलभन्ता अप्पलाभा हुत्वा ‘‘बन्धुलो रज्जं पत्थेती’’ति राजकुले परिभिन्दिंसु. राजा तेसं कथं सद्दहित्वा चित्तं निग्गहेतुं नासक्खि. ‘‘इमस्मिं इधेव घातियमाने गरहा मे उप्पज्जिस्सती’’ति पुन चिन्तेत्वा पयुत्तपुरिसेहि पच्चन्तं पहारापेत्वा बन्धुलं पक्कोसापेत्वा, ‘‘पच्चन्तो किर कुपितो, तव पुत्तेहि सद्धिं गन्त्वा, चोरे गण्हाही’’ति पहिणित्वा, ‘‘एत्थेवस्स द्वत्तिंसाय पुत्तेहि सद्धिं सीसं छिन्दित्वा आहरथा’’ति तेहि सद्धिं अञ्ञेपि समत्थे महायोधे पेसेसि. तस्मिं पच्चन्तं गच्छन्तेयेव ‘‘सेनापति किर आगच्छती’’ति पयुत्तचोरा पलायिंसु. सो तं पदेसं आवासापेत्वा सण्ठापेत्वा निवत्ति.

अथस्स नगरतो अविदूरे ठाने ते योधा पुत्तेहि सद्धिं सीसं छिन्दिंसु. तं दिवसं मल्लिकाय पञ्चहि भिक्खुसतेहि सद्धिं द्वे अग्गसावका निमन्तिता होन्ति. अथस्सा पुब्बण्हे एव ‘‘सामिकस्स ते सद्धिं पुत्तेहि सीसं छिन्न’’न्ति पण्णं आहरित्वा अदंसु. सा तं पवत्तिं ञत्वा कस्सचि किञ्चि अवत्वा पण्णं उच्छङ्गे ठपेत्वा भिक्खुसङ्घमेव परिविसि. अथस्सा परिचारिकायो भिक्खूनं भत्तं दत्वा सप्पिचाटिं आहरन्तियो थेरानं पुरतो सप्पिचाटिं भिन्दिंसु. धम्मसेनापति ‘‘भेदनधम्मं भिन्नं, न चिन्तितब्ब’’न्ति आह. सा उच्छङ्गतो पण्णं नीहरित्वा ‘‘द्वत्तिंसाय पुत्तेहि सद्धिं पितुसीसं छिन्नन्ति मे इमं पण्णं आहरिंसु, अहं इदं सुत्वापि न चिन्तेमि, सप्पिचाटिया भिन्नाय किं चिन्तयिस्सामि, भन्ते’’ति आह. धम्मसेनापति ‘‘अनिमित्तमनञ्ञातं, मच्चानं इध जीवित’’न्तिआदीनि (सु. नि. ५७९) वत्वा धम्मं देसेत्वा उट्ठायासना विहारं अगमासि. सापि द्वत्तिंस सुणिसायो पक्कोसापेत्वा, ‘‘तुम्हाकं सामिका निरपराधा अत्तनो पुरिमकम्मफलं लभिंसु, तुम्हे मा सोचयित्थ, मा परिदेवित्थ, रञ्ञो उपरि मनोपदोसं मा करित्था’’ति ओवदि.

रञ्ञो चरपुरिसा तं कथं सुत्वा गन्त्वा तेसं निद्दोसभावं रञ्ञो कथयिंसु. राजा संवेगप्पत्तो तस्सा निवेसनं गन्त्वा मल्लिकञ्च सुणिसायो चस्सा खमापेत्वा मल्लिकाय वरं अदासि. सा ‘‘वरो गहितो मे होतू’’ति वत्वा तस्मिं गते मतकभत्तं दत्वा न्हत्वा राजानं उपसङ्कमित्वा वन्दित्वा, ‘‘देव, तुम्हेहि मय्हं वरो दिन्नो, मय्हञ्च अञ्ञेन अत्थो नत्थि, द्वत्तिंसाय मे सुणिसानं ममञ्च कुलघरगमनं अनुजानाथा’’ति आह. राजा सम्पटिच्छि. सा द्वत्तिंस सुणिसायो यथासकानि कुलानि पेसेसि, सयम्पि कुसिनारानगरे अत्तनो कुलघरं अगमासि.

राजापि बन्धुलसेनापतिनो भागिनेय्यस्स दीघकारायनस्स नाम सेनापतिट्ठानं अदासि. सो पन ‘‘मातुलो मे इमिना मारितो’’ति रञ्ञो ओतारं गवेसन्तो विचरति. राजापि निरपराधस्स बन्धुलस्स मारितकालतो पट्ठाय विप्पटिसारी हुत्वा चित्तस्सादं न लभति, रज्जसुखं नानुभोति. तदा सत्था सक्यानं मेदाळुपं नाम निगमं उपनिस्साय विहरति. राजा तत्थ गन्त्वा आरामतो अविदूरे खन्धावारं निवासेत्वा, ‘‘मन्देन परिवारेन सत्थारं वन्दिस्सामी’’ति विहारं गन्त्वा पञ्चराजाककुधभण्डानि दीघकारायनस्स दत्वा एककोव गन्धकुटिं पाविसि. सब्बं धम्मचेतियसुत्तनियामेन (म. नि. २.३६४ आदयो) दीपेतब्बं. तस्मिं गन्धकुटिं पविट्ठे दीघकारायनो तानि पञ्च राजककुधभण्डानि गहेत्वा विटटूभं राजानं कत्वा रञ्ञो एकं अस्सं एकञ्च उपट्ठानकारिकं मातुगामं ठपेत्वा निवत्तेत्वा सावत्थिं अगमासि.

राजा सत्थारा सद्धिं पियकथं कथेत्वा सत्थारं वन्दित्वा निक्खन्तो सेनं अदिस्वा तं मातुगामं पुच्छित्वा तं पवत्तिं सुत्वा, ‘‘अहं भागिनेय्यं आदाय गन्त्वा, विटटूभं गहेस्सामी’’ति राजगहनगरं गच्छन्तो विकाले द्वारेसु पिदहितेसु नगरं पत्वा एकिस्सा सालाय निपज्जित्वा वातातपेहि किलन्तो रत्तिभागे तत्थेव कालमकासि. विभाताय रत्तिया, ‘‘देव, कोसलनरिन्द अनाथो जातोसी’’ति विप्पलपन्तिया तस्सा इत्थिया सद्दं सुत्वा रञ्ञो आरोचेसुं. सो मातुलस्स महन्तेन सक्कारेन सरीरकिच्चं कारेसि.

विटटूभोपि रज्जं लभित्वा तं वेरं सरित्वा ‘‘सब्बेपि साकिये मारेस्सामी’’ति महतिया सेनाय निक्खमि. तं दिवसं सत्था पच्चूसकाले लोकं वोलोकेन्तो ञातिसङ्घस्स विनासं दिस्वा, ‘‘ञातिसङ्गहं कातुं वट्टती’’ति चिन्तेत्वा पुब्बण्हसमये पिण्डाय चरित्वा, पिण्डपातपटिक्कन्तो गन्धकुटियं सीहसेय्यं कप्पेत्वा, सायन्हसमये आकासेन गन्त्वा, कपिलवत्थुसामन्ते एकस्मिं कबरच्छाये रुक्खमूले निसीदि. ततो विटटूभस्स रज्जसीमाय महन्तो सन्दच्छायो निग्रोधो अत्थि. विटटूभो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा, ‘‘भन्ते, किं कारणा एवरूपाय उण्हवेलाय इमस्मिं कबरच्छाये रुक्खमूले निसीदथ, एतस्मिं सन्दच्छाये निग्रोधमूले निसीदथ, भन्ते’’ति वत्वा, ‘‘होतु, महाराज, ञातकानं छाया नाम सीतला’’ति वुत्ते, ‘‘ञातकानुरक्खनत्थाय सत्था आगतो भविस्सती’’ति चिन्तेत्वा सत्थारं वन्दित्वा निवत्तित्वा सावत्थिंयेव पच्चागमि. सत्थापि उप्पतित्वा जेतवनमेव गतो.

राजा साकियानं दोसं सरित्वा दुतियम्पि निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्ति. ततियवारेपि निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्ति. चतुत्थवारे पन तस्मिं निक्खन्ते सत्था साकियानं पुब्बकम्मं ओलोकेत्वा तेसं एकदिवसं नदियं विसपक्खिपनपापकम्मस्स अप्पटिबाहियभावं ञत्वा चतुत्थवारे नागमासि. विटटूभो ‘‘साकिये घातेस्सामी’’ति महन्तेन बलकायेन निक्खमि. सम्मासम्बुद्धस्स पन ञातका असत्तघातका नाम, अत्तना मरन्तापि परेसं जीवितं न वोरोपेन्ति. ते चिन्तयिंसु – ‘‘मयं सुसिक्खिता कतहत्था कतूपासना महिस्सासा, न खो पन सक्का अम्हेहि परं जीविता वोरोपेतुं, अत्तनो कम्मं दस्सेत्वा पलापेस्सामा’’ति ते कतसन्नाहा निक्खमित्वा युद्धं आरभिंसु. तेहि खित्ता सरा विटटूभस्स पुरिसानं अन्तरन्तरेन गच्छन्ति, फलकन्तरकण्णछिद्दन्तरादीहि निक्खमन्ति. विटटूभो दिस्वा ननु भणे ‘‘साकिया असत्तघातकाम्हा’’ति वदन्ति, अथ च पन मे पुरिसे नासेन्तीति.

अथ नं एको पुरिसो आह – ‘‘किं सामि, निवत्तित्वा ओलोकेसी’’ति? ‘‘साकिया मे पुरिसे नासेन्ती’’ति. ‘‘तुम्हाकं कोचि पुरिसो मतो नाम नत्थि. इङ्घ ते गणापेथा’’ति. गणापेन्तो एकस्सपि खयं न पस्सि. सो ततो निवत्तित्वा ‘‘ये ये पन भणे ‘साकियम्हा’ति भणन्ति, सब्बे मारेथ, मातामहस्स पन महानामसक्कस्स सन्तिके ठितानं जीवितं देथा’’ति आह. साकिया गहेतब्बगहणं अपस्सन्ता एकच्चे तिणं डंसित्वा, एकच्चे नळं गहेत्वा अट्ठंसु. ‘‘तुम्हे साकिया, नो’’ति पुच्छिता यस्मा ते मरन्तापि मुसावादं न भणन्ति, तस्मा तिणं डंसित्वा ठिता ‘‘नो साको, तिण’’न्ति वदन्ति. नळं गहेत्वा ठिता ‘‘नो साको, नळो’’ति वदन्ति. ये च महानामस्स सन्तिके ठिता, ते च जीवितं लभिंसु. तेसु तिणं डंसित्वा ठिता तिणसाकिया नाम, नळं गहेत्वा ठिता नळसाकिया नाम जाताति, विटटूभो अवसेसे खीरपकेपि दारके अविस्सज्जेत्वा घातापेन्तो लोहितनदिं पवत्तेत्वा तेसं गललोहितेन फलकं धोवापेसि. एवं साकियवंसो विटटूभेन उपच्छिन्नो.

सो महानामसक्कं गाहापेत्वा निवत्तो ‘‘पातरासवेलाय पातरासं करिस्सामी’’ति एकस्मिं ठाने ओतरित्वा भोजने उपनीते ‘‘एकतोव भुञ्जिस्सामा’’ति अय्यकं पक्कोसापेसि. खत्तिया पन जीवितं चजन्तापि दासिपुत्तेहि सद्धिं न भुञ्जन्ति. तस्मा महानामो एकं सरं ओलोकेत्वा ‘‘किलिट्ठगत्तोम्हि, न्हायिस्सामि, ताता’’ति आह. ‘‘साधु, अय्यक, न्हायथा’’ति. सो ‘‘अयं मं एकतो अभुञ्जन्तं घातेस्सति, सयमेव मे मतं सेय्यो’’ति केसे मुञ्चित्वा अग्गे गण्ठिं कत्वा केसेसु पादङ्गुट्ठके पवेसेत्वा उदके निमुज्जि. तस्स गुणतेजेन नागभवनं उण्हाकारं दस्सेसि. नागराजा ‘‘किं नु खो’’ति उपधारेन्तो तं ञत्वा तस्स सन्तिकं आगन्त्वा तं अत्तनो फणे निसीदापेत्वा नागभवनं पवेसेसि. सो द्वादस्स वस्सानि तत्थेव वसि. विटटूभोपि ‘‘मय्हं अय्यको इदानि आगमिस्सति, इदानि आगमिस्सती’’ति आगमयमानोव निसीदि. तस्मिं अतिचिरायन्ते सरं विचिनापेत्वा दीपालोकेन पुरिसब्भन्तरानिपि ओलोकेत्वा अदिस्वा ‘‘गतो भविस्सती’’ति पक्कामि. सो रत्तिभागे अचिरवतिं पत्वा खन्धावारं निवासेसि. एकच्चे अन्तोनदियं वालुकापुलिने निपज्जिंसु, एकच्चे बहिथले, अन्तोनिपन्नेसुपि पुब्बे अकतपापकम्मा अत्थि, बहिनिपन्नेसुपि पुब्बे कतपापकम्मा अत्थि, तेसं निपन्नट्ठानेसु किपिल्लिका उट्ठहिंसु. ते ‘‘मय्हं निपन्नट्ठाने किपिल्लिका, मय्हं निपन्नट्ठाने किपिल्लिका’’ति उट्ठहित्वा अकतपापकम्मा उत्तरित्वा थले निपज्जिंसु, कतपापकम्मा ओतरित्वा वालुकापुलिने निपज्जिंसु. तस्मिं खणे महामेघो उट्ठहित्वा घनवस्सं वस्सि. नदिया ओघो आगन्त्वा विटटूभं सद्धिं परिसाय समुद्दमेव पापेसि. सब्बे तत्थ मच्छकच्छपभक्खा अहेसुं.

महाजनो कथं समुट्ठापेसि ‘‘साकियानं मरणं अयुत्तं, ‘एवं नाम कोट्टेत्वा कोट्टेत्वा साकिया मारेतब्बा’ति अननुच्छविकमेत’’न्ति. सत्था तं कथं सुत्वा, ‘‘भिक्खवे, इमस्मिं अत्तभावे किञ्चापि साकियानं एवं मरणं अयुत्तं, पुब्बे कतपापकम्मवसेन पन युत्तमेवेतेहि लद्ध’’न्ति आह. ‘‘किं पन, भन्ते, एते पुब्बे अकंसू’’ति? सब्बे एकतो हुत्वा नदियं विसं पक्खिपिंसूति. पुनेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘विटटूभो एत्तके साकिये मारेत्वा आगच्छन्तो अत्तनो मनोरथे मत्थकं अप्पत्तेयेव एत्तकं जनं आदाय महासमुद्दे मच्छकच्छपभक्खो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘इमेसं सत्तानं मनोरथे मत्थकं अप्पत्तेयेव मच्चुराजा सुत्तं गामं अज्झोत्थरन्तो महोघो विय जीवितिन्द्रियं छिन्दित्वा चतूसु अपायसमुद्देसु निमुज्जापेती’’ति वत्वा इमं गाथमाह –

४७.

‘‘पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;

सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति.

तत्थ ब्यासत्तमनसं नरन्ति सम्पत्ते वा असम्पत्ते वा लग्गमानसं. इदं वुत्तं होति – यथा मालाकारो पुप्फारामं पविसित्वा ‘‘पुप्फानि पचिनिस्सामी’’ति ततो पुप्फानि गहेत्वा अञ्ञमञ्ञं वा गच्छं पत्थेन्तो सकले पुप्फारामे मनं पेसेति, ‘‘इतो चितो च पुप्फानि पचिनिस्सामी’’ति ततो पुप्फानि अग्गहेत्वा अञ्ञत्थ मनं पेसेसि, तमेव गच्छं पचिनन्तो पमादमापज्जति, एवमेव एकच्चो पुप्फारामसदिसं पञ्चकामगुणमज्झं ओतरित्वा मनोरमं रूपं लभित्वा मनोरमानं सद्दगन्धरसफोट्ठब्बानं अञ्ञतरं पत्थेति. अञ्ञो तेसु वा अञ्ञतरं लभित्वा अञ्ञतरं पत्थेति, रूपमेव वा लभित्वा अञ्ञं अपत्थेन्तो तमेव अस्सादेति, सद्दादीसु वा अञ्ञतरं. एसेव नयो गोमहिंसदासिदासखेत्तवत्थुगामनिगमजनपदादीसु, पब्बजितानम्पि परिवेणविहारपत्तचीवरादीसूति एवं पञ्चकामगुणसङ्खातानि पुप्फानि एव पचिनन्तं सम्पत्ते वा असम्पत्ते वा कामगुणे ब्यासत्तमनसं नरं. सुत्तं गामन्ति गामस्स गेहभित्तिआदीनं पन सुपनवसेन सुपनं नाम नत्थि, सत्तानं पन सुत्तपमत्ततं उपादाय सुत्तो नाम होति. एवं सुत्तं गामं द्वे तीणि योजनानि आयतगम्भीरो महोघोव मच्चु आदाय गच्छति. यथा सो महोघो इत्थिपुरिसगोमहिंसकुक्कुटादीसु किञ्चि अनवसेसेत्वा सब्बं तं गामं समुद्दं पापेत्वा मच्छकच्छपभक्खं करोति, एवमेव ब्यासत्तमनसं नरं मच्चु आदाय जीवितिन्द्रियमस्स छिन्दित्वा चतूसु अपायसमुद्देसु निमुज्जापेतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका देसना जाताति.

विटटूभवत्थु ततियं.

४. पतिपूजिककुमारिवत्थु

पुप्फानि हेवाति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पतिपूजिकं नाम कुमारिकं आरब्भ कथेसि. वत्थु तावतिंसदेवलोके समुट्ठितं.

तत्थ किर मालभारी नाम देवपुत्तो अच्छरासहस्सपरिवुतो उय्यानं पाविसि. पञ्चसता देवधीतरो रुक्खं आरुय्ह पुप्फानि पातेन्ति, पञ्चसता पतितानि पुप्फानि गहेत्वा देवपुत्तं अलङ्करोन्ति. तासु एका देवधीता रुक्खसाखायमेव चुता, सरीरं दीपसिखा विय निब्बायि. सा सावत्थियं एकस्मिं कुलगेहे पटिसन्धिं गहेत्वा जातकाले जातिस्सरा हुत्वा ‘‘मालभारीदेवपुत्तस्स भरियाम्ही’’ति अनुस्सरन्ती वुड्ढिमन्वाय गन्धमालादीहि पूजं कत्वा सामिकस्स सन्तिके अभिनिब्बत्तिं पत्थेसि. सा सोळसवस्सकाले परकुलं गतापि सलाकभत्तपक्खिकभत्तवस्सावासिकादीनि दत्वा, ‘‘अयं मे सामिकस्स सन्तिके निब्बत्तनत्थाय पच्चयो होतू’’ति वदति. अथस्सा भिक्खू ‘‘अयं कुमारिका उट्ठाय समुट्ठाय पतिमेव पत्थेतीति पतिपूजिका’’ति नामं करिंसु. सापि निबद्धं आसनसालं पटिजग्गति, पानीयं उपट्ठपेति, आसनानि पञ्ञपेति. अञ्ञेपि मनुस्सा सलाकभत्तादीनि दातुकामा, ‘‘अम्म, इमानिपि भिक्खुसङ्घस्स पटिपादेय्यासी’’ति वत्वा आहरित्वा देन्ति. सापि एतेन नियामेन आगच्छन्ती गच्छन्ती एकपदवारे छपञ्ञास कुसलधम्मे (ध. स. १; ध. स. अट्ठ. १ येवापनकवण्णना) पटिलभति. तस्सा कुच्छियं गब्भो पतिट्ठहि. सा दसमासच्चयेन पुत्तं विजायि. तस्स पदसा गमनकाले अञ्ञम्पि अञ्ञम्पीति चत्तारो पुत्ते पटिलभि.

सा एकदिवसं दानं दत्वा पूजं कत्वा धम्मं सुत्वा सिक्खापदानि रक्खित्वा दिवसपरियोसाने तं खणं निब्बत्तेन केनचि रोगेन कालं कत्वा अत्तनो सामिकस्सेव सन्तिके निब्बत्ति. इतरापि एत्तकं कालं देवपुत्तं अलङ्करोन्ति एव. देवपुत्तो तं दिस्वा ‘‘त्वं पातोव पट्ठाय न दिस्ससि, कुहिं गतासी’’ति आह. ‘‘चुताम्हि सामी’’ति. ‘‘किं वदेसी’’ति? ‘‘एवमेतं, सामी’’ति. ‘‘कुहिं निब्बत्तासी’’ति? ‘‘सावत्थियं कुलगेहे’’ति. ‘‘कित्तकं कालं तत्थ ठितासी’’ति? ‘‘दसमासच्चयेन मातु कुच्छितो निक्खमित्वा सोळसवस्सकाले परकुलं गन्त्वा चत्तारो पुत्ते विजायित्वा दानादीनि पुञ्ञानि कत्वा तुम्हे पत्थेत्वा आगन्त्वा तुम्हाकमेव सन्तिके निब्बत्ताम्हि, सामी’’ति. ‘‘मनुस्सानं कित्तकं आयू’’ति? ‘‘वस्ससतमत्त’’न्ति. ‘‘एत्तकमेवा’’ति? ‘‘आम, सामी’’ति. ‘‘एत्तकं आयुं गहेत्वा निब्बत्तमनुस्सा किं नु खो सुत्तपमत्ता कालं अतिक्कामेन्ति, उदाहु दानादीनि पुञ्ञानि करोन्ती’’ति. ‘‘किं वदेथ, सामि’’? ‘‘असङ्ख्येय्यं आयुं गहेत्वा निब्बत्ता विय अजरामरा विय च निच्चं पमत्ता, मनुस्सा’’ति. मालभारीदेवपुत्तस्स महासंवेगो उदपादि ‘‘वस्ससतमत्तमायुं गहेत्वा निब्बत्तमनुस्सा किर पमत्ता निपज्जित्वा निद्दायन्ति, कदा नु खो दुक्खा मुच्चिस्सन्ती’’ति? मनुस्सानं पन वस्ससतं तावतिंसानं देवानं एको रत्तिन्दिवो, ताय रत्तिया तिंसरत्तियो मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन दिब्बवस्ससहस्सं आयुप्पमाणं, तं मनुस्सगणनाय तिस्सो वस्सकोटियो, सट्ठि च वस्ससतसहस्सानि होन्ति. तस्मा तस्स देवपुत्तस्स एकदिवसोपि नातिक्कन्तो मुहुत्तसदिसोव कालो अहोसि. एवं अप्पायुकमनुस्सानं पमादो नाम अतिविय अयुत्तोति.

पुनदिवसे भिक्खू गामं पविट्ठा आसनसालं अपटिजग्गितं, आसनानि अपञ्ञत्तानि, पानीयं अनुट्ठपितं दिस्वा, ‘‘कहं पतिपूजिका’’ति आहंसु. ‘‘भन्ते, कहं तुम्हे तं दक्खिस्सथ, हिय्यो अय्येसु भुञ्जित्वा गतेसु सायन्हसमये मता’’ति. तं सुत्वा पुथुज्जना भिक्खू तस्सा उपकारं सरन्ता अस्सूनि सन्धारेतुं नासक्खिंसु. खीणासवानं धम्मसंवेगो उदपादि. ते भत्तकिच्चं कत्वा विहारं गन्त्वा सत्थारं वन्दित्वा पुच्छिंसु – ‘‘भन्ते, पतिपूजिका नाम उपासिका उट्ठाय समुट्ठाय नानप्पकारानि पुञ्ञानि कत्वा सामिकमेव पत्थेसि, सा इदानि मता, कहं नु खो निब्बत्ता’’ति? ‘‘अत्तनो सामिकस्सेव सन्तिके, भिक्खवे’’ति. ‘‘नत्थि, भन्ते, सामिकस्स सन्तिके’’ति. ‘‘न सा, भिक्खवे, एतं सामिकं पत्थेति, तावतिंसभवने तस्सा मालभारीदेवपुत्तो नाम सामिको, सा तस्स पुप्फपिलन्धनट्ठानतो चवित्वा पुन गन्त्वा तस्सेव सन्तिके निब्बत्ता’’ति. ‘‘एवं किर, भन्ते’’ति. ‘‘आम, भिक्खवे’’ति. ‘‘अहो परित्तं, भन्ते, सत्तानं जीवितं, पातोव अम्हे परिविसित्वा सायं उप्पन्नब्याधिना मता’’ति. सत्था ‘‘आम, भिक्खवे, परित्तं सत्तानं जीवितं नाम, तेनेव इमे सत्ते वत्थुकामेहि चेव किलेसकामेहि च अतित्ते एव अन्तको अत्तनो वसे वत्तेत्वा कन्दन्ते परिदेवन्ते गहेत्वा गच्छती’’ति वत्वा इमं गाथमाह –

४८.

‘‘पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;

अतित्तंयेव कामेसु, अन्तको कुरुते वस’’न्ति.

तत्थ पुप्फानि हेव पचिनन्तन्ति पुप्फारामे मालाकारो नानापुप्फानि विय अत्तभावपटिबद्धानि चेव उपकरणपटिबद्धानि च कामगुणपुप्फानि ओचिनन्तमेव. ब्यासत्तमनसं नरन्ति असम्पत्तेसु पत्थनावसेन, सम्पत्तेसु गेधवसेन विविधेनाकारेन आसत्तचित्तं. अतित्तंयेव कामेसूति वत्थुकामकिलेसकामेसु परियेसनेनपि पटिलाभेनपि परिभोगेनपि निधानेनपि अतित्तं एव समानं. अन्तको कुरुते वसन्ति मरणसङ्खातो अन्तको कन्दन्तं परिदेवन्तं गहेत्वा गच्छन्तो अत्तनो वसं पापेतीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता, देसना महाजनस्स सात्थिका जाताति.

पतिपूजिककुमारिवत्थु चतुत्थं.

५. मच्छरियकोसियसेट्ठिवत्थु

यथापि भमरो पुप्फन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो मच्छरियकोसियसेट्ठिं आरब्भ कथेसि. तस्स वत्थु राजगहे समुट्ठितं.

राजगहनगरस्स किर अविदूरे सक्कारं नाम निगमो अहोसि. तत्थेको मच्छरियकोसियो नाम सेट्ठि असीतिकोटिविभवो पटिवसति. सो तिणग्गेन तेलबिन्दुम्पि परेसं न देति, न अत्तना परिभुञ्जति. इतिस्स तं विभवजातं नेव पुत्तदारादीनं, न समणब्राह्मणानं अत्थं अनुभोति, रक्खसपरिग्गहिता पोक्खरणी विय अपरिभोगं तिट्ठति. सत्था एकदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय सकललोकधातुयं बोधनेय्यबन्धवे ओलोकेन्तो पञ्चचत्तालीसयोजनमत्थके वसन्तस्स सेट्ठिनो सपजापतिकस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ततो पुरिमदिवसे पन सो राजानं उपट्ठातुं राजगेहं गन्त्वा राजूपट्ठानं कत्वा आगच्छन्तो एकं छातज्झत्तं जनपदमनुस्सं कुम्मासपूरं कपल्लकपूवं खादन्तं दिस्वा तत्थ पिपासं उप्पादेत्वा अत्तनो घरं गन्त्वा चिन्तेसि – ‘‘सचाहं कपल्लकपूवं खादितुकामोम्हीति वक्खामि, बहू मनुस्सा मया सद्धिं खादितुकामा भविस्सन्ति, एवं मे बहूनि तिलतण्डुलसप्पिफाणितादीनि परिक्खयं गमिस्सन्ति, न कस्सचि कथेस्सामी’’ति तण्हं अधिवासेन्तो चरति. सो गच्छन्ते गच्छन्ते काले उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो जातो. ततो तण्हं अधिवासेतुं असक्कोन्तो गब्भं पविसित्वा मञ्चके उपगूहित्वा निपज्जि. एवं गतोपि धनहानिभयेन न कस्सचि किञ्चि कथेसि.

अथ नं भरिया उपसङ्कमित्वा पिट्ठिं परिमज्जित्वा, ‘‘किं ते, सामि, अफासुकं जात’’न्ति पुच्छि. ‘‘न मे किञ्चि अफासुकं अत्थी’’ति. ‘‘किं नु खो ते राजा कुपितो’’ति? ‘‘राजापि मे न कुप्पती’’ति. ‘‘अथ किं ते पुत्तधीताहि वा दासकम्मकरादीहि वा किञ्चि अमनापं कतं अत्थी’’ति? ‘‘एवरूपम्पि नत्थी’’ति. ‘‘किस्मिञ्चि पन ते तण्हा अत्थी’’ति? एवं वुत्तेपि धनहानिभयेन किञ्चि अवत्वा निस्सद्दोव निपज्जि, अथ नं भरिया ‘‘कथेहि, सामि किस्मिञ्चि ते तण्हा अत्थी’’ति आह. सो वचनं परिगिलन्तो विय ‘‘अत्थि मे तण्हा’’ति आह. ‘‘किं तण्हा, सामी’’ति? ‘‘कपल्लकपूवं खादितुकामोम्ही’’ति. ‘‘अथ किमत्थं मे न कथेसि, किं त्वं दलिद्दोसि, इदानि सकलनिगमवासीनं पहोनके कपल्लकपूवे पचिस्सामी’’ति. ‘‘किं ते एतेहि, अत्तनो कम्मं कत्वा खादिस्सन्ती’’ति? ‘‘तेन हि एकरच्छवासीनं पहोनके पचिस्सामी’’ति. ‘‘जानामहं तव महद्धनभाव’’न्ति. ‘‘इमस्मिं गेहसामन्ते सब्बेसं पहोनकं कत्वा पचामी’’ति. ‘‘जानामहं तव महज्झासयभाव’’न्ति. ‘‘तेन हि ते पुत्तदारमत्तस्सेव पहोनकं कत्वा पचामी’’ति. ‘‘किं ते एतेही’’ति? ‘‘किं पन तुय्हञ्च मय्हञ्च पहोनकं कत्वा पचामी’’ति? ‘‘त्वं किं करिस्ससी’’ति? ‘‘तेन हि एककस्सेव ते पहोनकं कत्वा पचामी’’ति. ‘‘इमस्मिं ठाने पचमाने बहू पच्चासीसन्ति. सकलतण्डुले ठपेत्वा भिन्नतण्डुले च उद्धनकपल्लानि च आदाय थोकं खीरसप्पिमधुफाणितञ्च गहेत्वा सत्तभूमिकस्स पासादस्स उपरिमतलं आरुय्ह पच, तत्थाहं एककोव निसीदित्वा खादिस्सामी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गहेतब्बं गाहापेत्वा पासादं अभिरुय्ह दासियो विस्सज्जेत्वा सेट्ठिं पक्कोसापेसि, सो आदितो पट्ठाय द्वारानि पिदहन्तो सब्बद्वारेसु सूचिघटिकं दत्वा सत्तमतलं अभिरुहित्वा तत्थपि द्वारं पिदहित्वा निसीदि. भरियापिस्स उद्धने अग्गिं जालेत्वा कपल्लं आरोपेत्वा पूवे पचितुं आरभि.

अथ सत्था पातोव महामोग्गल्लानत्थेरं आमन्तेसि – ‘‘एसो, मोग्गल्लान, राजगहस्स अविदूरे सक्कारनिगमे मच्छरियसेट्ठि ‘कपल्लकपूवे खादिस्सामी’ति अञ्ञेसं दस्सनभयेन सत्तभूमिके पासादे कपल्लकपूवे पचापेति, त्वं तत्थ गन्त्वा सेट्ठिं दमेत्वा निब्बिसेवनं कत्वा उभोपि जायम्पतिके पूवे च खीरसप्पिमधुफाणितानि च गाहापेत्वा अत्तनो बलेन जेतवनं आनेहि, अज्जाहं पञ्चहि भिक्खुसतेहि सद्धिं विहारे एव निसीदिस्सामि, पूवेहेव भत्तकिच्चं करिस्सामी’’ति.

थेरो ‘‘साधु, भन्ते’’ति सत्थु वचनं सम्पटिच्छित्वा तावदेव इद्धिबलेन तं निगमं गन्त्वा तस्स पासादस्स सीहपञ्जरद्वारे सुनिवत्थो सुपारुतो आकासे एव मणिरूपकं विय अट्ठासि. महासेट्ठिनो थेरं दिस्वाव हदयमंसं कम्पि. सो अहं एवरूपानंयेव दस्सनभयेन इमं ठानमागतो, अयञ्च भिक्खु आकासेनागन्त्वा वातपानद्वारे ठितोति. सो गहेतब्बगहणं अपस्सन्तो अग्गिम्हि पक्खित्तलोणसक्खरा विय दोसेन तटतटायन्तो एवमाह – ‘‘समण, आकासे ठत्वापि किं लभिस्ससि, आकासे अपदे पदं दस्सेत्वा चङ्कमन्तोपि नेव लभिस्ससी’’ति. थेरो तस्मिं एव ठाने अपरापरं चङ्कमि. सेट्ठि ‘‘चङ्कमन्तो किं लभिस्ससि, आकासे पल्लङ्केन निसीदन्तोपि न लभिस्ससियेवा’’ति आह. थेरो पल्लङ्कं आभुजित्वा निसीदि. अथ नं ‘‘आकासे निसिन्नो किं लभिस्ससि, आगन्त्वा वातपानस्स उम्मारे ठितोपि न लभिस्ससी’’ति आह. थेरो उम्मारे ठितो. ‘‘उम्मारे ठितोपि किं लभिस्ससि, धूमायन्तोपि न लभिस्ससि एवा’’ति आह. थेरोपि धूमायि. सकलपासादो एकधूमो अहोसि. सेट्ठिनो अक्खीनं सूचिया विज्झनकालो विय अहोसि, गेहज्झायनभयेन पन ‘‘त्वं पज्जलन्तोपि न लभिस्ससी’’ति अवत्वा ‘‘अयं समणो सुट्ठु लग्गो, अलद्धा न गमिस्सति, एकमस्स पूवं दापेस्सामी’’ति भरियं आह – ‘‘भद्दे एकं खुद्दकपूवं पचित्वा समणस्स दत्वा उय्योजेहि न’’न्ति. सा थोकं एव पिट्ठं कपल्लपातियं पक्खिपि, महापूवो हुत्वा सकलपातिं पूरेत्वा उद्धुमातो हुत्वा अट्ठासि.

सेट्ठि तं दिस्वा ‘‘बहुं तया पिट्ठं गहितं भविस्सती’’ति सयमेव दब्बिकण्णेन थोकं पिट्ठं गहेत्वा पक्खिपि, पूवो पुरिमपूवतो महन्ततरो जातो. एवं यं यं पचति, सो सो महन्तमहन्तोव होति. सो निब्बिन्नो भरियं आह – ‘‘भद्दे, इमस्स एकं पूवं देही’’ति. तस्सा पच्छितो एकं पूवं गण्हन्तिया सब्बे एकाबद्धा अल्लीयिंसु. सा सेट्ठिं आह – ‘‘सामि, सब्बे पूवा एकतो लग्गा, विसुं कातुं न सक्कोमी’’ति. ‘‘अहं करिस्सामी’’ति सोपि कातुं नासक्खि. उभोपि जना कोटियं गहेत्वा कड्ढन्तापि वियोजेतुं नासक्खिंसु एव. अथस्स पूवेहि सद्धिं वायमन्तस्सेव सरीरतो सेदा मुच्चिंसु, पिपासा उपच्छिज्जि. ततो भरियं आह – ‘‘भद्दे, न मे पूवेहि अत्थो, पच्छिया सद्धिंयेव इमस्स देही’’ति. सा पच्छिं आदाय थेरं उपसङ्कमित्वा अदासि. थेरो उभिन्नम्पि धम्मं देसेसि, तिण्णं रतनानं गुणं कथेसि, ‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्ति दिन्नदानादीनं फलं गगनतले पुण्णचन्दं विय दस्सेसि.

तं सुत्वा पसन्नचित्तो हुत्वा सेट्ठि ‘‘भन्ते, आगन्त्वा इमस्मिं पल्लङ्के निसीदित्वा परिभुञ्जथा’’ति आह. थेरो, ‘‘महासेट्ठि, सम्मासम्बुद्धो ‘पूवे खादिस्सामी’ति पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसिन्नो, तुम्हाकं रुचिया सति अहं वो नेस्सामि, सेट्ठिभरियं पूवे च खीरादीनि च गण्हापेथ, सत्थु सन्तिकं गमिस्सामा’’ति आह. ‘‘कहं पन, भन्ते, एतरहि सत्था’’ति? ‘‘इतो पञ्चचत्तालीसयोजनमत्थके जेतवनविहारे, महासेट्ठी’’ति. ‘‘भन्ते, कालं अनतिक्कमित्वा एत्तकं अद्धानं कथं गमिस्सामा’’ति. ‘‘महासेट्ठि, तुम्हाकं रुचिया सति अहं वो अत्तनो इद्धिबलेन नेस्सामि, तुम्हाकं पासादे सोपानसीसं अत्तनो ठाने एव भविस्सति, सोपानपरियोसानं पन वो जेतवनद्वारकोट्ठके भविस्सति, उपरिपासादा हेट्ठापासादं ओतरणकालमत्तेनेव जेतवनं नेस्सामी’’ति. सो ‘‘साधु, भन्ते’’ति सम्पटिच्छि.

थेरो सोपानसीसं तत्थेव कत्वा ‘‘सोपानपादमूलं जेतवनद्वारकोट्ठके होतू’’ति अधिट्ठासि. तथेव अहोसि. इति थेरो सेट्ठिञ्च सेट्ठिभरियञ्च उपरिपासादा हेट्ठापासादं ओतरणकालतो खिप्पतरं जेतवनं सम्पापेसि. ते उभोपि सत्थारं उपसङ्कमित्वा कालं आरोचेसुं. सत्था भत्तग्गं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि सद्धिं भिक्खुसङ्घेन. महासेट्ठि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं अदासि. भरियापिस्स तथागतस्स पत्ते पूवं पतिट्ठापेसि. सत्था अत्तनो यापनमत्तं गण्हि, पञ्चसता भिक्खूपि यापनमत्तं गण्हिंसु. सेट्ठि खीरसप्पिमधुसक्खरादीनि ददमानो न खयं अगमासि. सत्था पञ्चहि भिक्खुसतेहि सद्धिं भत्तकिच्चं निट्ठापेसि. महासेट्ठिपि सद्धिं भरियाय यावदत्थं खादि. पूवानं परियोसानमेव न पञ्ञायति. सकलविहारे भिक्खूनञ्च विघासादानञ्च दिन्नेसुपि परियन्तो न पञ्ञायतेव. ‘‘भन्ते, पूवा परिक्खयं न गच्छन्ती’’ति भगवतो आरोचेसुं. ‘‘तेन हि जेतवनद्वारकोट्ठके छड्डेथा’’ति. अथ ने द्वारकोट्ठकस्स अविदूरे पब्भारट्ठाने छड्डयिंसु. यावज्जतनापि तं ठानं कपल्लकपूवपब्भारन्तेव पञ्ञायति. महासेट्ठि सह भरियाय भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. भगवा अनुमोदनमकासि. अनुमोदनावसाने उभोपि सोतापत्तिफले पतिट्ठाय सत्थारं वन्दित्वा द्वारकोट्ठके सोपानं आरुय्ह अत्तनो पासादेयेव पतिट्ठहिंसु.

ततो पट्ठाय सेट्ठि असीतिकोटिधनं बुद्धसासनेयेव विक्किरि. पुनदिवसे सायन्हसमये धम्मसभायं सन्निसिन्ना भिक्खू ‘‘पस्सथावुसो, महामोग्गल्लानत्थेरस्स आनुभावं, अनुपहच्च नाम सद्धं, अनुपहच्च भोगे मच्छरियसेट्ठिं मुहुत्तेनेव दमेत्वा निब्बिसेवनं कत्वा पूवे गाहापेत्वा जेतवनं आनेत्वा सत्थु सम्मुखं कत्वा सोतापत्तिफले पतिट्ठापेसि, अहो महानुभावो थेरो’’ति थेरस्स गुणं कथेन्ता निसीदिंसु. सत्था दिब्बाय सोतधातुया कथं सुत्वा आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, कुलदमकेन नाम भिक्खुना अनुपहच्च सद्धं, अनुपहच्च भोगे, कुलं अकिलमेत्वा अविहेठेत्वा पुप्फतो रेणुं गण्हन्तेन भमरेन विय उपसङ्कमित्वा बुद्धगुणं जानापेतब्बं, तादिसो मम पुत्तो मोग्गल्लानो’’ति थेरं पसंसित्वा इमं गाथमाह –

४९.

‘‘यथापि भमरो पुप्फं, वण्णगन्धमहेठयं;

पलेति रसमादाय, एवं गामे मुनी चरे’’ति.

तत्थ भमरोति या काचि मधुकरजाति. पुप्फन्ति पुप्फारामे चरन्तो पुप्फञ्च वण्णञ्च गन्धञ्च अहेठयन्तो अविनासेन्तो विचरतीति अत्थो. पलेतीति एवं चरित्वा यावदत्थं रसं पिवित्वा अपरम्पि मधुकरणत्थाय आदाय पलेति, सो एवं वनगहनं अज्झोगाहेत्वा एकस्मिं रुक्खसुसिरे तं रजमिस्सकं रसं ठपेत्वा अनुपुब्बेन मधुररसं मधुं करोति, न तस्स पुप्फारामे विचरितपच्चया पुप्फं वा वण्णगन्धं वास्स विगच्छति, अथ खो सब्बं पाकतिकमेव होति. एवं गामे मुनी चरेति एवं सेखासेखभेदो अनागारियमुनि कुलपटिपाटिया गामे भिक्खं गण्हन्तो विचरतीति अत्थो. न हि तस्स गामे चरणपच्चया कुलानं सद्धाहानि वा भोगहानि वा होन्ति. सद्धापि भोगापि पाकतिकाव होन्ति. एवं चरित्वा च पन निक्खमित्वा सेखमुनि ताव बहिगामे उदकफासुकट्ठाने सङ्घाटिं पञ्ञापेत्वा निसिन्नो अक्खभञ्जनवणपटिच्छादनपुत्तमंसूपमादिवसेन पच्चवेक्खन्तो पिण्डपातं परिभुञ्जित्वा तथारूपं वनसण्डं अनुपविसित्वा अज्झत्तिककम्मट्ठानं सम्मसन्तो चत्तारो मग्गे, चत्तारि च सामञ्ञफलानि हत्थगतानेव करोति. असेखमुनि पन दिट्ठधम्मसुखविहारमनुयुञ्जति. अयमस्स भमरेन सद्धिं मधुकरणसरिक्खता वेदितब्बा. इध पन खीणासवोव अधिप्पेतो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सत्था इमं धम्मदेसनं वत्वा उत्तरिपि थेरस्स गुणं पकासेतुं ‘‘न, भिक्खवे, इदानेव मोग्गल्लानेन मच्छरियसेट्ठि दमितो, पुब्बेपि नं दमेत्वा कम्मफलसम्बन्धं जानापेसि एवा’’ति वत्वा इममत्थं पकासेन्तो अतीतं आहरित्वा –

‘‘उभो खञ्जा उभो कुणी, उभो विसमचक्खुका;

उभिन्नं पिळका जाता, नाहं पस्सामि इल्लिस’’न्ति. (जा. १.१.७८) –

इमं इल्लिसजातकं कथेसीति.

मच्छरियकोसियसेट्ठिवत्थु पञ्चमं.

६. पावेय्यकाजीवकवत्थु

न परेसं विलोमानीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पावेय्यं नाम आजीवकं आरब्भ कथेसि.

सावत्थियं किरेका गहपतानी पुत्तट्ठाने ठपेत्वा पावेय्यं नाम आजीवकं पटिजग्गि. तस्सानन्तरघरेसु मनुस्सा सत्थु धम्मदेसनं सुत्वा आगन्त्वा, ‘‘अहो अच्छरिया बुद्धानं धम्मदेसना’’ति नानप्पकारेहि बुद्धगुणे वण्णेन्ति. सा बुद्धानं गुणकथं सुत्वा विहारं गन्त्वा धम्मं सोतुकामा आजीवकस्स एतमत्थं कथेत्वा, ‘‘गच्छिस्सामि अहं बुद्धसन्तिकं, अय्या’’ति आह. सो ‘‘मा गच्छाही’’ति निवारेत्वा तं पुनप्पुनं याचमानम्पि निवारेसि एव. सा ‘‘अयं मम विहारं गन्त्वा धम्मं सोतुं न देति, सत्थारं निमन्तेत्वा इधेव धम्मं सुणिस्सामी’’ति सायन्हसमये पुत्तं पक्कोसित्वा, ‘‘गच्छ, तात, स्वातनाय सत्थारं निमन्तेही’’ति पेसेसि. सो गच्छन्तो पठमतरं आजीवकस्स वसनट्ठानं गन्त्वा तं वन्दित्वा निसीदि. अथ नं सो ‘‘कहं गच्छसी’’ति आह. ‘‘मातु वचनेन सत्थारं निमन्तेतुं गच्छामी’’ति आह. ‘‘मा तस्स सन्तिकं गच्छाही’’ति. ‘‘अलं, अय्य, मम मातु भायामि, गच्छिस्सामह’’न्ति. ‘‘एतस्स कतसक्कारं उभोपि खादिस्साम, मा गच्छाही’’ति. ‘‘अलं, अय्य, माता मे तज्जेस्सती’’ति. तेन हि गच्छ, गन्त्वा पन निमन्तेत्वा, ‘‘अम्हाकं गेहं असुकट्ठाने वा असुकवीथियं वा असुकमग्गेन वा गन्तब्ब’’न्ति मा आचिक्खि. ‘‘सन्तिके ठितो विय अञ्ञेन मग्गेन गच्छन्तो विय पलायित्वा एही’’ति. सो आजीवकस्स वचनं सुत्वा सत्थु सन्तिकं गन्त्वा निमन्तेत्वा आजीवकेन वुत्तनियामेनेव सब्बं कत्वा तस्स सन्तिकं गन्त्वा, ‘‘किं ते कत’’न्ति पुट्ठो, ‘‘सब्बं कतं, अय्या’’ति आह. ‘‘भद्दकं ते कतं, तस्स सक्कारं उभोपि खादिस्सामा’’ति वत्वा पुनदिवसे आजीवको पातोव तं गेहं अगमासि. तं गहेत्वा पच्छागब्भे निसीदापेसुं.

पटिविस्सकमनुस्सा तं गेहं अल्लगोमयेन उपलिम्पित्वा लाजपञ्चमानि पुप्फानि विकिरित्वा सत्थु निसीदनत्थाय महारहं आसनं पञ्ञापेसुं. बुद्धेहि सद्धिं अपरिचितमनुस्सा हि आसनपञ्ञत्तिं न जानन्ति, बुद्धानञ्च मग्गदेसकेन किच्चं नाम नत्थि, बोधिमूले दससहस्सिसोकधातुं कम्पेत्वा सम्बोधिं पत्तदिवसेयेव हि नेसं ‘‘अयं मग्गो निरयं गच्छति, अयं तिरच्छानयोनिं, अयं पेत्तिविसयं, अयं मनुस्सलोकं, अयं देवलोकं, अयं अमतमहानिब्बान’’न्ति सब्बे मग्गा आविभूता. गामनिगमादीनं पन मग्गे वत्तब्बमेव नत्थि. तस्मा सत्था पातोव पत्तचीवरमादाय महाउपासिकाय गेहद्वारं गतो. सा गेहा निक्खमित्वा सत्थारं पञ्चपतिट्ठितेन वन्दित्वा अन्तोनिवेसनं पवेसेत्वा आसने निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. उपासिका कतभत्तकिच्चस्स सत्थुनो अनुमोदनं कारेतुकामा पत्तं गण्हि. सत्था मधुरस्सरेन अनुमोदनधम्मकथं आरभि. उपासिका ‘‘साधु, साधू’’ति साधुकारं ददमाना धम्मं सुणि. आजीवकोपि पच्छागब्भे निसिन्नोव तस्सा साधुकारं दत्वा धम्मं सुणन्तिया सद्दं सुत्वा सन्धारेतुं नासक्खि. ‘‘न इदानेसा मय्ह’’न्ति निक्खमित्वा ‘‘नट्ठासि काळकण्णि, एतस्स एवं सक्कारं करोती’’ति नानप्पकारेन उपासिकञ्च सत्थारञ्च अक्कोसन्तो पलायि. उपासिका तस्स कथाय लज्जिता अञ्ञथत्तं गतं चित्तं देसनानुसारेन ञाणं पेसेतुं नासक्खि. अथ नं सत्था ‘‘किं उपासिके चित्तं देसनानुगतं कातुं न सक्कोसी’’ति? ‘‘भन्ते, एतस्स मे कथाय चित्तं अञ्ञथत्तं उपगत’’न्ति. सत्था ‘‘एवरूपस्स विसभागजनस्स कथितं कथं नाम आवज्जितुं न वट्टति, एवरूपं असमन्नाहरित्वा अत्तनो कताकतमेव ओलोकेतुं वट्टती’’ति वत्वा इमं गाथमाह –

५०.

‘‘न परेसं विलोमानि, न परेसं कताकतं;

अत्तनोव अवेक्खेय्य, कतानि अकतानि चा’’ति.

तत्थ न परेसं विलोमानीति परेसं विलोमानि फरुसानि मम्मच्छेदकवचनानि न मनसिकातब्बानि. न परेसं कताकतन्ति ‘‘असुको उपासको अस्सद्धो अप्पसन्नो, नापिस्स गेहे कटच्छुभिक्खादीनि दिय्यन्ति, न सलाकभत्तादीनि, न चीवरादिपच्चयदानं एतस्स अत्थि, तथा असुका उपासिका अस्सद्धा अप्पसन्ना, नापिस्सा गेहे कटच्छुभिक्खादीनि दिय्यन्ति, न सलाकभत्तादीनि, न चीवरादिपच्चयदानं एतिस्सा अत्थि, तथा असुको भिक्खु अस्सद्धो अप्पसन्नो, नापि उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तं, न गमिकवत्तं, न चेतियङ्गणवत्तं, न उपोसथागारवत्तं, न भोजनसालावत्तं, न जन्ताघरवत्तादीनि, नापिस्स किञ्चि धुतङ्गं अत्थि, न भावनारामताय उस्साहमत्तम्पी’’ति एवं परेसं कताकतं नाम न ओलोकेतब्बं. अत्तनोव अवेक्खेय्याति ‘‘कथं भूतस्स मे रत्तिन्दिवा वीतिवत्तन्तीति पब्बजितेन अभिण्हं पच्चवेक्खितब्ब’’न्ति (अ. नि. १०.४८) इमं ओवादं अनुस्सरन्तो सद्धापब्बजितो कुलपुत्तो ‘‘किं नु खो अहं ‘अनिच्चं दुक्खं अनत्ता’ति तिलक्खणं आरोपेत्वा योगे कम्मं कातुं सक्खिं, नासक्खि’’न्ति एवं अत्तनो कताकतानि ओलोकेय्याति.

देसनावसाने सा उपासिका सोतापत्तिफले पतिट्ठिता, देसना महाजनस्स सात्थिका जाताति.

पावेय्यकाजीवकवत्थु छट्ठं.

७. छत्तपाणिउपासकवत्थु

यथापि रुचिरं पुप्फन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो छत्तपाणिउपासकं आरब्भ कथेसि.

सावत्थियञ्हि छत्तपाणि नाम उपासको तिपिटकधरो अनागामी. सो पातोव उपोसथिको हुत्वा सत्थु उपट्ठानं अगमासि. अनागामिअरियसावकानञ्हि समादानवसेन उपोसथकम्मं नाम नत्थि, मग्गेनेव तेसं ब्रह्मचरियञ्च एकभत्तिकञ्च आगतं. तेनेवाह – ‘‘घटिकारो खो, महाराज, कुम्भकारो एकभत्तिको ब्रह्मचारी सीलवा कल्याणधम्मो’’ति (म. नि. २.२८८). एवं अनागामिनो पकतियाव एकभत्तिका च ब्रह्मचारिनो च होन्ति. सोपि तथेव उपोसथिको हुत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा धम्मकथं सुणन्तो निसीदि. तस्मिं समये राजा पसेनदि कोसलो सत्थु उपट्ठानं अगमासि. छत्तपाणि उपासको तं आगच्छन्तं दिस्वा ‘‘उट्ठातब्बं नु खो, नो’’ति चिन्तेत्वा – ‘‘अहं अग्गराजस्स सन्तिके निसिन्नो, तस्स मे पदेसराजानं दिस्वा उट्ठातुं न युत्तं, राजा खो पन मे अनुट्ठहन्तस्स कुज्झिस्सति, एतस्मिं कुज्झन्तेपि नेव उट्ठहिस्सामि. राजानं दिस्वा उट्ठहन्तेन हि राजा गरुकतो होति, नो सत्था, तस्मा नेव उट्ठहिस्सामी’’ति न उट्ठहि. पण्डितपुरिसा नाम गरुतरानं सन्तिके निसीदित्वा अनुट्ठहन्तं दिस्वा न कुज्झन्ति. राजा पन तं अनुट्ठहन्तं दिस्वा कुपितमानसो सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था कुपितभावं ञत्वा, ‘‘महाराज, अयं छत्तपाणि उपासको पण्डितो दिट्ठधम्मो तिपिटकधरो अत्थानत्थकुसलो’’ति उपासकस्स गुणं कथेसि. रञ्ञो तस्स गुणकथं सुणन्तस्सेव चित्तं मुदुकं जातं.

अथेकदिवसं राजा उपरिपासादे ठितो छत्तपाणिं उपासकं कतभत्तकिच्चं छत्तमादाय उपाहनमारुय्ह राजङ्गणेन गच्छन्तं दिस्वा पक्कोसापेसि. सो छत्तुपाहनं अपनेत्वा राजानमुपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं राजा आह – ‘‘भो उपासक, किन्ते छत्तुपाहनं अपनीत’’न्ति. ‘‘‘राजा पक्कोसती’ति सुत्वा अपनेत्वा आगतोम्ही’’ति. ‘‘अज्ज अम्हाकं राजभावो तुम्हेहि ञातो भविस्सती’’ति. ‘‘सदापि मयं, देव, तुम्हाकं राजभावं जानामा’’ति. ‘‘यदि एवं कस्मा पुरिमदिवसे सत्थु सन्तिके निसिन्नो मं दिस्वा न उट्ठही’’ति? ‘‘महाराज, अहं अग्गराजस्स सन्तिके निसिन्नो, पदेसराजानं दिस्वा उट्ठहन्तो सत्थरि अगारवं पवेदेय्यं, तस्मा न उट्ठहि’’न्ति. ‘‘होतु, भो, तिट्ठतेतं’’. ‘‘तुम्हे किर दिट्ठधम्मिकसम्परायिकानं अत्थानत्थानं कुसला तिपिटकधरा अम्हाकं अन्तेपुरे धम्मं वाचेथा’’ति. ‘‘न सक्कोमि, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘राजगेहं नाम महासावज्जं, दुयुत्तसुयुत्तकानि गरुकानेत्थ, देवा’’ति. ‘‘मा एवं वदेथ, ‘पुरिमदिवसे मं दिस्वा न उट्ठितोम्ही’ति मा कुक्कुच्चं करोथा’’ति. ‘‘देव, गिहीनं विचरणट्ठानं नाम महासावज्जं, एकं पब्बजितं पक्कोसापेत्वा धम्मं वाचापेथा’’ति. राजा ‘‘साधु, भो, गच्छथ तुम्हे’’ति तं उय्योजेत्वा सत्थु सन्तिकं गन्त्वा सत्थारं याचि, ‘‘भन्ते, मल्लिका च देवी वासभखत्तिया च धम्मं परियापुणिस्सामाति वदन्ति, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं मम गेहं गन्त्वा तासं धम्मं उद्दिसथा’’ति. ‘‘बुद्धानं निबद्धं एकट्ठानगमनं नाम नत्थि, महाराजा’’ति. ‘‘तेन हि, भन्ते, अञ्ञं एकं भिक्खुं देथा’’ति. सत्था आनन्दत्थेरस्स भारमकासि. थेरो निबद्धं गन्त्वा तासं उद्देसं उद्दिसति. तासु मल्लिका सक्कच्चं गहेत्वा सज्झायित्वा उद्देसं पटिच्छापेसि. वासभखत्तिया पन नेव सक्कच्चं गण्हाति, न सज्झायति, न उद्देसं पटिच्छापेतुं सक्कोति.

अथेकदिवसं सत्था थेरं पुच्छि – ‘‘किमानन्द, उपासिका धम्मं परियापुणन्ती’’ति? ‘‘आम, भन्ते’’ति. ‘‘का सक्कच्चं गण्हाती’’ति? ‘‘मल्लिका, भन्ते, सक्कच्चं गण्हाति, सक्कच्चं सज्झायति, सक्कच्चं उद्देसं पटिच्छापेतुं सक्कोति. तुम्हाकं पन ञातिधीता नेव सक्कच्चं गण्हाति, न सज्झायति, न उद्देसं पटिच्छापेतुं सक्कोती’’ति. सत्था थेरस्स वचनं सुत्वा, ‘‘आनन्द, मया कथितधम्मो नाम सक्कच्चमसुणन्तस्स अग्गण्हन्तस्स असज्झायन्तस्स अदेसेन्तस्स वण्णसम्पन्नं अगन्धकपुप्फं विय अफलो होति, सक्कच्चं पन सवनादीनि करोन्तस्स महप्फलो होति महानिसंसो’’ति वत्वा इमा द्वे गाथा अभासि –

५१.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

५२.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सगन्धकं;

एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति.

तत्थ रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं, अगन्धकन्ति गन्धविरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं. तं वण्णसण्ठानसम्पन्नं अगन्धकपुप्फसदिसं. यथा पन अगन्धकपुप्फं यो नं धारेति, तस्स सरीरे गन्धं न फरति, एवं एतम्पि यो नं सक्कच्चं सवनादीहि न समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धञ्च वाचागन्धञ्च पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं – ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति. सगन्धकन्ति चम्पकनीलुप्पलादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि. कुब्बतोति यो सक्कच्चं सवनादीहि तत्थ कत्तब्बं करोति, सा अस्स पुग्गलस्स सफला होति, सुतगन्धवाचागन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति, महानिसंसाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

छत्तपाणिउपासकवत्थु सत्तमं.

८. विसाखावत्थु

यथापि पुप्फरासिम्हाति इमं धम्मदेसनं सत्था सावत्थियं उपनिस्साय पुब्बारामे विहरन्तो विसाखं उपासिकं आरब्भ कथेसि.

सा किर अङ्गरट्ठे भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्चयसेट्ठिनो अग्गमहेसिया सुमनदेविया कुच्छिस्मिं निब्बत्ति. तस्सा सत्तवस्सिककाले सत्था सेलब्राह्मणादीनं बोधनेय्यबन्धवानं उपनिस्सयसम्पदं दिस्वा महाभिक्खुसङ्घपरिवारो चारिकं चरमानो तं नगरं पापुणि.

तस्मिञ्च समये मेण्डको, गहपति, तस्मिं नगरे पञ्चन्नं महापुञ्ञानं जेट्ठको हुत्वा सेट्ठिट्ठानं करोति. पञ्च महापुञ्ञा नाम मेण्डको सेट्ठि, चन्दपदुमा नाम तस्सेव जेट्ठकभरिया, तस्सेव जेट्ठकपुत्तो धनञ्चयो नाम, तस्स भरिया सुमनदेवी नाम, मेण्डकसेट्ठिनो दासो पुण्णो नामाति. न केवलञ्च मेण्डकसेट्ठियेव, बिम्बिसाररञ्ञो पन विजिते पञ्च अमितभोगा नाम अहेसुं – जोतिको, जटिलो, मेण्डको, पुण्णको, काकवलियोति. तेसु अयं मेण्डकसेट्ठि दसबलस्स अत्तनो नगरं सम्पत्तभावं ञत्वा पुत्तस्स धनञ्चयसेट्ठिनो धीतरं विसाखं दारिकं पक्कोसापेत्वा आह – ‘‘अम्म, तुय्हम्पि मङ्गलं, अम्हाकम्पि मङ्गलं, तव परिवारेहि पञ्चहि दारिकासतेहि सद्धिं पञ्च रथसतानि आरुय्ह पञ्चहि दासिसतेहि परिवुता दसबलस्स पच्चुग्गमनं करोही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा तथा अकासि. कारणाकारणेसु पन कुसलत्ता यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकाव सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. अथस्सा चरियावसेन सत्था धम्मं देसेसि. सा देसनावसाने पञ्चहि दारिकासतेहि सद्धिं सोतापत्तिफले पतिट्ठहि. मेण्डकसेट्ठिपि खो सत्थारमुपसङ्कमित्वा धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठाय स्वातनाय निमन्तेत्वा पुनदिवसे अत्तनो निवेसने पणीतेन खादनीयेन भोजनीयेन बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा एतेनेव उपायेन अड्ढमासं महादानमदासि. सत्था भद्दियनगरे यथाभिरन्तं विहरित्वा पक्कामि.

तेन खो पन समयेन बिम्बिसारो च पसेनदि कोसलो च अञ्ञमञ्ञं भगिनिपतिका होन्ति. अथेकदिवसं कोसलराजा चिन्तेसि – ‘‘बिम्बिसारस्स विजिते पञ्च अमितभोगा महापुञ्ञा वसन्ति, मय्हं विजिते एकोपि तादिसो नत्थि, यंनूनाहं बिम्बिसारस्स सन्तिकं गन्त्वा एकं महापुञ्ञं याचेय्य’’न्ति. सो तत्थ गन्त्वा रञ्ञा कतपटिसन्थारो ‘‘किं कारणा आगतोसी’’ति पुट्ठो ‘‘‘तुम्हाकं विजिते पञ्च अमितभोगा महापुञ्ञा वसन्ति, ततो एकं गहेत्वा गमिस्सामी’ति आगतोम्हि, तेसु मे एकं देथा’’ति आह. ‘‘महाकुलानि अम्हेहि चालेतुं न सक्का’’ति आह. ‘‘अहं अलद्धा न गमिस्सामी’’ति आह. राजा अमच्चेहि सद्धिं मन्तेत्वा ‘‘जोतिकादीनं महाकुलानं चालनं नाम महापथविया चालनसदिसं, मेण्डकमहासेट्ठिस्स पुत्तो धनञ्चयसेट्ठि नाम अत्थि, तेन सद्धिं मन्तेत्वा पटिवचनं ते दस्सामी’’ति वत्वा तं पक्कोसापेत्वा, तात, कोसलराजा ‘‘‘एकं धनसेट्ठिं गहेत्वा गमिस्सामी’ति वदति, त्वं तेन सद्धिं गच्छाही’’ति. ‘‘तुम्हेसु पहिणन्तेसु गमिस्सामि, देवा’’ति. ‘‘तेन हि परिवच्छं कत्वा गच्छ, ताता’’ति. सो अत्तनो कत्तब्बयुत्तकमकासि. राजापिस्स महन्तं सक्कारं कत्वा, ‘‘इमं आदाय गच्छथा’’ति पसेनदिराजानं उय्योजेसि. सो तं आदाय सब्बत्थ एकरत्तिवासेन गच्छन्तो एकं फासुकट्ठानं पत्वा निवासं गण्हि, अथ नं धनञ्चयसेट्ठि पुच्छि – ‘‘इदं कस्स विजित’’न्ति? ‘‘मय्हं, सेट्ठी’’ति. ‘‘कीव दूरो इतो सावत्थी’’ति? ‘‘सत्तयोजनमत्थके’’ति. ‘‘अन्तोनगरं सम्बाधं, अम्हाकं परिजनो महन्तो, सचे रोचेथ, इधेव वसेय्याम, देवा’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तस्मिं ठाने नगरं मापेत्वा तस्स दत्वा अगमासि. तस्मिं पदेसे सयं वसनट्ठानस्स गहितत्ता नगरस्स साकेतन्त्वेव नामं अहोसि.

सावत्थियम्पि खो मिगारसेट्ठिनो पुत्तो पुण्णवड्ढनकुमारो नाम वयप्पत्तो अहोसि. अथ नं मातापितरो वदिंसु – ‘‘तात, तव रुच्चनट्ठाने एकं दारिकं उपधारेही’’ति. ‘‘‘मय्हं एवरूपाय भरियाय किच्चं नत्थी’ति, पुत्त, मा एवं करि, कुलं नाम अपुत्तकं न तिट्ठती’’ति. सो पुनप्पुनं वुच्चमानो ‘‘तेन हि पञ्चकल्याणसमन्नागतं दारिकं लभमानो तुम्हाकं वचनं करिस्सामी’’ति आह. ‘‘कानि पनेतानि पञ्च कल्याणानि नाम, ताता’’ति. केसकल्याणं, मंसकल्याणं, अट्ठिकल्याणं, छविकल्याणं, वयकल्याणन्ति. महापुञ्ञाय हि इत्थिया केसा मोरकलापसदिसा हुत्वा मुञ्चित्वा विस्सट्ठा निवासनन्तं पहरित्वा निवत्तित्वा उद्धग्गा तिट्ठन्ति, इदं केसकल्याणं नाम, दन्तावरणं बिम्बफलसदिसं वण्णसम्पन्नं समं सुफुसितं होति, इदं मंसकल्याणं नाम, दन्ता सुक्का समा अविरळा उस्सापेत्वा ठपितवजिरपन्ति विय समच्छिन्नसङ्खपन्ति विय च सोभन्ति, इदं अट्ठिकल्याणं नाम, काळिया चुण्णकादीहि अविलित्तो एव छविवण्णो सिनिद्धो नीलुप्पलदामसदिसो होति, ओदाताय च कणिकारपुप्फदामसदिसो होति, इदं छविकल्याणं नाम, दसक्खत्तुं विजातापि खो पन सकिं विजाता विय अविगतयोब्बनायेव होति, इदं वयकल्याणं नाम होति. अथस्स मातापितरो अट्ठुत्तरसतब्राह्मणे निमन्तेत्वा भोजेत्वा ‘‘पञ्चकल्याणसमन्नागता इत्थियो नाम होन्ती’’ति पुच्छिंसु. ‘‘आम, होन्ती’’ति. ‘‘तेन हि एवरूपं दारिकं परियेसितुं अट्ठ जना गच्छन्तू’’ति बहुं धनं दत्वा ‘‘आगतकाले वो कत्तब्बं जानिस्साम, गच्छथ, एवरूपं दारिकं परियेसथ, दिट्ठकाले च इमं पिलन्धनं ददेय्याथा’’ति सतसहस्सग्घनिकं सुवण्णमालं दत्वा उय्योजेसुं.

ते महन्तमहन्तानि नगरानि गन्त्वा परियेसमाना पञ्चकल्याणसमन्नागतं दारिकं अदिस्वा निवत्तित्वा आगच्छन्ता विवटनक्खत्तदिवसे साकेतं अनुप्पत्ता – ‘‘अज्ज अम्हाकं कम्मं निप्फज्जिस्सती’’ति चिन्तयिंसु. तस्मिं पन नगरे अनुसंवच्छरं विवटनक्खत्तं नाम होति. तदा बहि अनिक्खमनकुलानिपि परिवारेन सद्धिं गेहा निक्खमित्वा अप्पटिच्छन्नेन सरीरेन पदसाव नदीतीरं गच्छन्ति. तस्मिं दिवसे खत्तियमहासालादीनं पुत्तापि ‘‘अत्तनो समानजातिकं मनापं कुलदारिकं दिस्वा मालागुळेन परिक्खिपिस्सामा’’ति तं तं मग्गं निस्साय तिट्ठन्ति. तेपि खो ब्राह्मणा नदीतीरे एकं सालं पविसित्वा अट्ठंसु. ‘‘तस्मिं खणे विसाखा पन्नरससोळसवस्सुद्देसिका हुत्वा सब्बाभरणपटिमण्डिता पञ्चहि कुमारिकासतेहि परिवुता नदिं गन्त्वा न्हायिस्सामी’’ति तं पदेसं पत्ता, अथ खो मेघो उट्ठहित्वा पावस्सि. पञ्चसता कुमारिकायो वेगेन गन्त्वा सालं पविसिंसु. ब्राह्मणा ओलोकेन्ता तासु एकम्पि पञ्चकल्याणसमन्नागतं न पस्सिंसु. अथ विसाखा पकतिगमनेनेव सालं पाविसि, वत्थाभरणानि तेमिंसु. ब्राह्मणा तस्सा चत्तारि कल्याणानि दिस्वा दन्ते पस्सितुकामा ‘‘अलसजातिका अम्हाकं धीता, एतिस्सा सामिको कञ्जिकमत्तम्पि न लभिस्सति मञ्ञे’’ति अञ्ञमञ्ञं कथयिंसु. अथ ने विसाखा आह – ‘‘कं वदेथ तुम्हे’’ति? ‘‘तं कथेम, अम्मा’’ति. मधुरो हि तस्सा सद्दो कंसताळसरो विय निच्छरति. अथ ने पुन मधुरसद्देन ‘‘किं कारणा भणथा’’ति पुच्छि. ‘‘तव परिवारित्थियो वत्थालङ्कारे अतेमेत्वा वेगेन सालं पविट्ठा, तुय्हं एत्तकं ठानं वेगेन आगमनमत्तम्पि नत्थि, वत्थाभरणानि तेमेत्वा आगतासि. तस्मा कथेम, अम्मा’’ति.

‘‘ताता, एवं मा वदेथ, अहं एताहि बलवतरा, कारणं पन सल्लक्खेत्वा जवेन नागताम्ही’’ति. ‘‘किं, अम्मा’’ति? ‘‘ताता, चत्तारो जना जवमाना न सोभन्ति, अपरम्पि कारणं अत्थी’’ति. ‘‘कतमे चत्तारो जना जवमाना न सोभन्ति, अम्मा’’ति? ताता, अभिसित्तराजा ताव सब्बाभरणपटिमण्डितो कच्छं बन्धित्वा राजङ्गणे जवमानो न सोभति, ‘‘किं अयं राजा गहपतिको विय धावती’’ति अञ्ञदत्थु गरहं लभति, सणिकं गच्छन्तोव सोभति. रञ्ञो मङ्गलहत्थीपि अलङ्कतो जवमानो न सोभति, वारणलीळाय गच्छन्तोव सोभति. पब्बजितो जवमानो न सोभति, ‘‘किं अयं समणो गिही विय धावती’’ति केवलं गरहमेव लभति, समितगमनेन पन सोभति. इत्थी जवमाना न सोभति, ‘‘किं एसा इत्थी पुरिसो विय धावती’’ति गरहितब्बाव होति, ‘‘इमे चत्तारो जना जवमाना न सोभन्ति, ताता’’ति. ‘‘कतमं पन अपरं कारणं, अम्मा’’ति? ‘‘ताता, मातापितरो नाम धीतरं अङ्गपच्चङ्गानि सण्ठापेत्वा पोसेन्ति. मयञ्हि विक्किणेय्यभण्डं नाम, अम्हे परकुलपेसनत्थाय पोसेन्ति. सचे जवमानानं निवत्थदुस्सकण्णे वा अक्कमित्वा भूमियं वा पक्खलित्वा पतितकाले हत्थो वा पादो वा भिज्जेय्य, कुलस्सेव भारो भवेय्य, पसाधनभण्डं पन मे तेमेत्वा सुस्सिस्सति. इमं कारणं सल्लक्खेत्वा न धाविताम्हि, ताता’’ति.

ब्राह्मणा तस्सा कथनकाले दन्तसम्पत्तिं दिस्वा ‘‘एवरूपा नो दन्तसम्पत्ति दिट्ठपुब्बा’’ति तस्सा साधुकारं दत्वा, ‘‘अम्म, तुय्हमेवेसा अनुच्छविका’’ति वत्वा तं सुवण्णमालं पिलन्धयिंसु. अथ ने पुच्छि – ‘‘कतरनगरतो आगतात्थ, ताता’’ति? ‘‘सावत्थितो, अम्मा’’ति. ‘‘सेट्ठिकुलं कतरं नामा’’ति? ‘‘मिगारसेट्ठि नाम, अम्मा’’ति. ‘‘अय्यपुत्तो को नामा’’ति? ‘‘पुण्णवड्ढनकुमारो नाम, अम्मा’’ति. सा ‘‘समानजातिकं नो कुल’’न्ति अधिवासेत्वा पितु सासनं पहिणि ‘‘अम्हाकं रथं पेसेतू’’ति. किञ्चापि हि सा आगमनकाले पदसा आगता, सुवण्णमालाय पन पिलन्धनकालतो पट्ठाय तथा गन्तुं न लभति, इस्सरदारिका रथादीहि गच्छन्ति, इतरा पकतियानकं वा अभिरुहन्ति, छत्तं वा तालपण्णं वा उपरि करोन्ति, तस्मिम्पि असति निवत्थसाटकस्स दसन्तं उक्खिपित्वा अंसे खिपन्ता गच्छन्ति एव. तस्सा पन पिता पञ्च रथसतानि पेसेसि. सा सपरिवारा रथं आरुय्ह गता. ब्राह्मणापि एकतोव अगमंसु. अथ ने सेट्ठि पुच्छि – ‘‘कुतो आगतात्था’’ति? ‘‘सावत्थितो महासेट्ठी’’ति. ‘‘सेट्ठि कतरो नामा’’ति? ‘‘मिगारसेट्ठि नामा’’ति. ‘‘पुत्तो को नामा’’ति? ‘‘पुण्णवड्ढनकुमारो नाम महासेट्ठी’’ति. ‘‘धनं कित्तक’’न्ति? ‘‘चत्तालीसकोटियो महासेट्ठी’’ति. ‘‘धनं ताव अम्हाकं धनं उपादाय काकणिकमत्तं, दारिकाय पन आरक्खमत्ताय लद्धकालतो पट्ठाय किं अञ्ञेन कारणेना’’ति अधिवासेसि. सो तेसं सक्कारं कत्वा एकाहद्वीहं वसापेत्वा उय्योजेसि.

ते सावत्थिं गन्त्वा मिगारसेट्ठिस्स ‘‘लद्धा नो दारिका’’ति आरोचयिंसु. ‘‘कस्स धीता’’ति? ‘‘धनञ्चयसेट्ठिनो’’ति. सो ‘‘महाकुलस्स मे दारिका लद्धा, खिप्पमेव नं आनेतुं वट्टती’’ति तत्थ गमनत्थं रञ्ञो आरोचेसि. राजा ‘‘‘महाकुलं एतं मया बिम्बिसारस्स सन्तिका आनेत्वा साकेते निवेसितं, तस्स सम्मानं कातुं वट्टती’ति अहम्पि आगमिस्सामी’’ति आह, सो ‘‘साधु, देवा’’ति वत्वा धनञ्चयसेट्ठिनो सासनं पेसेसि – ‘‘मयि आगच्छन्ते राजापि आगमिस्सति, महन्तं राजबलं एत्तकस्स जनस्स कत्तब्बयुत्तकं कातुं सक्खिस्ससि, न सक्खिस्ससी’’ति? इतरोपि ‘‘सचेपि दस राजानो आगच्छन्ति, आगच्छन्तू’’ति पटिसासनं पेसेसि. मिगारसेट्ठि ताव महन्ते नगरे गेहगोपकमत्तं ठपेत्वा सेसजनं आदाय गन्त्वा अड्ढयोजनमत्ते ठाने ठत्वा ‘‘आगताम्हा’’ति सासनं पहिणि. धनञ्चयसेट्ठि बहुपण्णाकारं पेसेत्वा धीतरा सद्धिं मन्तेसि, ‘‘अम्म, ससुरो किर ते कोसलरञ्ञा सद्धिं आगतो, तस्स कतरं गेहं पटिजग्गितब्बं, रञ्ञो कतरं, उपराजादीनं कतरानी’’ति? पण्डिता सेट्ठिधीता वजिरग्गतिखिणञाणा कप्पसतसहस्सं पत्थितपत्थना अभिनीहारसम्पन्ना ‘‘ससुरस्स मे असुकगेहं पटिजग्गथ, रञ्ञो असुकगेहं, उपराजादीनं असुकानी’’ति संविदहित्वा दासकम्मकरे पक्कोसापेत्वा ‘‘एत्तका रञ्ञो कत्तब्बकिच्चं करोथ, एत्तका उपराजादीनं, हत्थिअस्सादयोपि तुम्हेयेव पटिजग्गथ, अस्सबन्धादयोपि आगन्त्वा मङ्गलछणं अनुभविस्सन्ती’’ति संविदहि. ‘‘किं कारणा’’? ‘‘‘मयं विसाखाय मङ्गलट्ठानं गन्त्वा न किञ्चि लभिम्ह, अस्सरक्खणादीनि करोन्ता सुखं न विचरिम्हा’ति केचि वत्तुं मा लभिंसू’’ति.

तं दिवसमेव विसाखाय पिता पञ्चसते सुवण्णकारे पक्कोसापेत्वा ‘‘धीतु मे महालतापसाधनं नाम करोथा’’ति रत्तसुवण्णस्स निक्खसहस्सं, तदनुरूपानि च रजतमणिमुत्तापवाळवजिरादीनि दापेसि. राजा कतिपाहं वसित्वाव धनञ्चयसेट्ठिस्स सासनं पहिणि ‘‘न सक्का सेट्ठिना अम्हाकं चिरं पोसनं नाम कातुं, दानि दारिकाय गमनकालं जानातू’’ति. सोपि रञ्ञो सासनं पेसेसि – ‘‘इदानि वस्सकालो आगतो, न सक्का चतुमासं विचरितुं, तुम्हाकं बलकायस्स यं यं लद्धुं वट्टति, सब्बं तं मम भारो, मया पेसितकाले देवो गमिस्सती’’ति. ततो पट्ठाय साकेतनगरं निच्चनक्खत्तं विय अहोसि. राजानं आदिं कत्वा सब्बेसं मालागन्धवत्थादीनि पटियत्तानेव होन्ति. ततो ते जना चिन्तयिंसु – ‘‘सेट्ठि अम्हाकमेव सक्कारं करोती’’ति, एवं तयो मासा अतिक्कन्ता, पसाधनं पन ताव न निट्ठाति. कम्मन्ताधिट्ठायका आगन्त्वा सेट्ठिनो आरोचेसुं – ‘‘अञ्ञं असन्तं नाम नत्थि, बलकायस्स पन भत्तपचनदारूनि नप्पहोन्ती’’ति. ‘‘गच्छथ, ताता, इमस्मिं नगरे परिजिण्णा हत्थिसालादयो चेव परिजिण्णकानि च गेहानि गहेत्वा पचथा’’ति. एवं पचन्तानम्पि अड्ढमासो अतिक्कन्तो. ततो पुनपि ‘‘दारूनि नत्थी’’ति आरोचयिंसु. ‘‘इमस्मिं काले न सक्का दारूनि लद्धुं, दुस्सकोट्ठागारानि विवरित्वा थूलसाटकेहि वट्टियो कत्वा तेलचाटीसु तेमेत्वा भत्तं पचथा’’ति. ते अड्ढमासं तथा अकंसु. एवं चत्तारो मासा अतिक्कन्ता, पसाधनम्पि निट्ठितं.

तस्मिं पसाधने चतस्सो वजिरनाळियो उपयोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळस्स बावीसति नाळियो, मणीनं तेत्तिंस नाळियो. इति एतेहि च अञ्ञेहि च रतनेहि निट्ठानं अगमासि. असुत्तमयं पसाधनं रजतेन सुत्तकिच्चं करिंसु. तं सीसे पटिमुक्कं पादपिट्ठिं गच्छति. तस्मिं तस्मिं ठाने मुद्दिका योजेत्वा कता सुवण्णमया गण्ठिका होन्ति, रजतमया पासका, मत्थकमज्झे एका मुद्दिका, द्वीसु कण्णपिट्ठीसु द्वे, गलवाटके एका, द्वीसु जत्तूसु द्वे, द्वीसु कप्परेसु द्वे, द्वीसु कटिपस्सेसु द्वेति. तस्मिं खो पन पसाधने एकं मोरं करिंसु, तस्स दक्खिणपक्खे रत्तसुवण्णमयानि पञ्च पत्तसतानि अहेसुं, वामपक्खे पञ्च पत्तसतानि, तुण्डं पवाळमयं, अक्खीनि मणिमयानि, तथा गीवा च पिञ्छानि च, पत्तनाळियो रजतमया, तथा जङ्घायो. सो विसाखाय मत्थकमज्झे पब्बतकूटे ठत्वा नच्चनमयूरो विय खायति. पत्तनाळिसहस्सस्स सद्दो दिब्बसङ्गीतं विय पञ्चङ्गिकतूरियघोसो विय च पवत्तति. सन्तिकं उपगतायेव तस्सा अमोरभावं जानन्ति. पसाधनं नवकोटिअग्घनकं अहोसि, सतसहस्सं हत्थकम्ममूलं दीयित्थ.

‘‘किस्स पन निस्सन्देन तायेतं पसाधनं लद्ध’’न्ति? सा किर कस्सपसम्मासम्बुद्धकाले वीसतिया भिक्खुसहस्सानं चीवरसाटकं दत्वा सुत्तम्पि सूचियोपि रजनम्पि अत्तनो सन्तकमेव अदासि. तस्स चीवरदानस्स निस्सन्देन इमं महालतापसाधनं लभि. इत्थीनञ्हि चीवरदानं महालतापसाधनभण्डेन मत्थकं पप्पोति, पुरिसानं इद्धिमयपत्तचीवरेनाति. एवं महासेट्ठि चतूहि मासेहि धीतु परिवच्छं कत्वा तस्सा देय्यधम्मं ददमानो कहापणपूरानि पञ्च सकटसतानि अदासि, सुवण्णभाजनपूरानि पञ्च, रजतभाजनपूरानि पञ्च, तम्बभाजनपूरानि पञ्च, पत्तुण्णवत्थकोसेय्यवत्थपूरानि पञ्च, सप्पिपूरानि पञ्च, तेलपूरानि पञ्च, सालितण्डुलपूरानि पञ्च, नङ्गलफालादिउपकरणपूरानि पञ्चसकटसतानि अदासि. एवं किरस्स अहोसि – ‘‘मम धीतु गतट्ठाने ‘असुकेन नाम मे अत्थो’ति मा परस्स गेहद्वारं पहिणी’’ति. तस्मा सब्बूपकरणानि दापेसि. एकेकस्मिं रथे सब्बालङ्कारपटिमण्डिता तिस्सो तिस्सो वण्णदासियो ठपेत्वा पञ्च रथसतानि अदासि. ‘‘एतं न्हापेन्तियो भोजेन्तियो अलङ्करोन्तियो विचरथा’’ति दियड्ढसहस्सपरिचारिकायो अदासि. अथस्स एतदहोसि – ‘‘मम धीतु गावो दस्सामी’’ति. सो पुरिसे आणापेसि – ‘‘गच्छथ भणे चूळवजस्स द्वारं विवरित्वा तीसु गावुतेसु तिस्सो भेरियो गहेत्वा तिट्ठथ, पुथुलतो उसभमत्ते ठाने उभोसु पस्सेसु तिट्ठथ. गावीनं ततो परं गन्तुं मा अदत्थ. एवं ठितकाले भेरिसञ्ञं करेय्याथा’’ति. ते तथा अकंसु. ते गावीनं वजतो निक्खमित्वा गावुतं गतकाले भेरिसञ्ञं अकंसु, पुन अड्ढयोजनं गतकाले अकंसु. पुनपि तिगावुतं गतकाले भेरिसञ्ञं अकंसु, पुथुलतो गमनञ्च निवारेसुं. एवं दीघतो तिगावुते, पुथुलतो उसभमत्ते ठाने गावियो अञ्ञमञ्ञं निघंसन्तियो अट्ठंसु.

महासेट्ठि ‘‘मम धीतु एत्तका गावो अलं, द्वारं पिदहथा’’ति वजद्वारं पिदहापेसि. द्वारस्मिं पिदहिते विसाखाय पुञ्ञबलेन बलवगावो च धेनुयो च उप्पतित्वा उप्पतित्वा निक्खमिंसु. मनुस्सानं वारेन्तानं वारेन्तानमेव सट्ठिसहस्सा बलवगावो च सट्ठिसहस्सा धेनुयो च निक्खन्ता, तत्तका बलववच्छा तासं धेनूनं उसभा उप्पतित्वा अनुबन्धा अहेसुं. ‘‘किस्स पन निस्सन्देन एवं गावो गता’’ति? निवारेन्तानं निवारेन्तानं दिन्नदानस्स. सा किर कस्सपसम्मासम्बुद्धकाले किकिस्स रञ्ञो सत्तन्नं धीतानं कनिट्ठा सङ्घदासी नाम हुत्वा वीसतिया भिक्खुसहस्सानं पञ्चगोरसदानं ददमाना थेरानञ्च दहरानञ्च सामणेरानञ्च पत्तं पिदहित्वा, ‘‘अलं, अल’’न्ति निवारेन्तानम्पि ‘‘इदं मधुरं, इदं मनाप’’न्ति अदासि. एवं तस्स निस्सन्देन वारियमानापि गावो निक्खमिंसु. सेट्ठिना एत्तकस्स धनस्स दिन्नकाले सेट्ठिभरिया आह – ‘‘तुम्हेहि मय्हं धीतु सब्बं संविदहितं, वेय्यावच्चकरा पन दासदासियो न संविदहिता, किं कारणा’’ति? ‘‘मम धीतरि ससिनेहनिस्सिनेहानं जाननत्थं. अहञ्हि ताय सद्धिं आगच्छमानके गीवाय गहेत्वा न पहिणामि, यानं आरुय्ह गमनकालेयेव एताय सद्धिं गन्तुकामा गच्छन्तु, मा अगन्तुकामाति वक्खामी’’ति आह.

अथ ‘‘स्वे मम धीता गमिस्सती’’ति गब्भे निसिन्नो धीतरं समीपे निसीदापेत्वा, ‘‘अम्म, पतिकुले वसन्तिया नाम इमञ्च इमञ्च आचारं रक्खितुं वट्टती’’ति ओवादमदासि. अयम्पि मिगारसेट्ठि अनन्तरगब्भे निसिन्नो धनञ्चयसेट्ठिनो ओवादं अस्सोसि. सोपि सेट्ठि धीतरं एवं ओवदि –

‘‘अम्म, ससुरकुले वसन्तिया नाम अन्तोअग्गि बहि न नीहरितब्बो, बहिअग्गि अन्तो न पवेसेतब्बो, ददन्तस्सेव दातब्बं, अददन्तस्स न दातब्बं, ददन्तस्सापि अददन्तस्सापि दातब्बं, सुखं निसीदितब्बं, सुखं भुञ्जितब्बं, सुखं निपज्जितब्बं, अग्गि परिचरितब्बो, अन्तोदेवता नमस्सितब्बा’’ति.

इमं दसविधं ओवादं दत्वा पुनदिवसे सब्बा सेनियो सन्निपातेत्वा राजसेनाय मज्झे अट्ठ कुटुम्बिके पाटिभोगे गहेत्वा, ‘‘सचे मे गतट्ठाने धीतु दोसो उप्पज्जति, तुम्हेहि सोधेतब्बो’’ति वत्वा नवकोटिअग्घनकेन महालतापसाधनेन धीतरं पसाधेत्वा न्हानचुण्णमूलकं चतुपण्णासकोटिधनं दत्वा यानं आरोपेत्वा साकेतस्स सामन्ता अत्तनो सन्तकेसु अनुराधपुरमत्तेसु चुद्दससु भत्तगामेसु भेरिं चरापेसि – ‘‘मम धीतरा सद्धिं गन्तुकामा गच्छन्तू’’ति. ते सद्दं सुत्वाव – ‘‘अम्हाकं अय्याय गमनकाले किं अम्हाकं इधा’’ति चुद्दस गामका किञ्चि असेसेत्वा निक्खमिंसु? धनञ्चयसेट्ठिपि रञ्ञो च मिगारसेट्ठिनो च सक्कारं कत्वा थोकं अनुगन्त्वा तेहि सद्धिं धीतरं उय्योजेसि.

मिगारसेट्ठिपि सब्बपच्छतो यानके निसीदित्वा गच्छन्तो बलकायं दिस्वा, ‘‘के नामेते’’ति पुच्छि. ‘‘सुणिसाय वो वेय्यावच्चकरा दासिदासा’’ति. ‘‘एत्तके को पोसेस्स’’ति? ‘‘पोथेत्वा ते पलापेथ, अपलायन्ते इतो दण्डं करोथा’’ति. विसाखा पन ‘‘अपेथ, मा वारेथ, बलमेव बलस्स भत्तं दस्सती’’ति आह. सेट्ठि एवं वुत्तेपि, ‘‘अम्म, नत्थि अम्हाकं एतेहि अत्थो, को एते पोसेस्सती’’ति लेड्डुदण्डादीहि पोथेत्वा पलापेत्वा सेसके ‘‘अलं अम्हाकं एत्तकेही’’ति गहेत्वा पायासि. अथ विसाखा सावत्थिनगरद्वारं सम्पत्तकाले चिन्तेसि – ‘‘पटिच्छन्नयानस्मिं नु खो निसीदित्वा पविसिस्सामि, उदाहु रथे ठत्वा’’ति. अथस्सा एतदहोसि – ‘‘पटिच्छन्नयानेन मे पविसन्तिया महालतापसाधनस्स विसेसो न पञ्ञायिस्सती’’ति. सा सकलनगरस्स अत्तानं दस्सेन्ती रथे ठत्वा नगरं पाविसि. सावत्थिवासिनो विसाखाय सम्पत्तिं दिस्वा, ‘‘एसा किर विसाखा नाम, एवरूपा अयं सम्पत्ति एतिस्साव अनुच्छविका’’ति आहंसु. इति सा महासम्पत्तिया सेट्ठिनो गेहं पाविसि. गतदिवसे चस्सा सकलनगरवासिनो ‘‘अम्हाकं धनञ्चयसेट्ठि अत्तनो नगरं सम्पत्तानं महासक्कारं अकासी’’ति यथासत्ति यथाबलं पण्णाकारं पहिणिंसु. विसाखा पहितपहितं पण्णाकारं तस्मिंयेव नगरे अञ्ञमञ्ञेसु कुलेसु सब्बत्थकमेव दापेसि. इति सा ‘‘इदं मय्हं मातु देथ, इदं मय्हं पितु देथ, इदं मय्हं भातु देथ, इदं मय्हं भगिनिया देथा’’ति तेसं तेसं वयानुरूपं पियवचनं वत्वा पण्णाकारं पेसेन्ती सकलनगरवासिनो ञातके विय अकासि. अथस्सा रत्तिभागसमनन्तरे आजञ्ञवळवाय गब्भवुट्ठानं अहोसि. सा दासीहि दण्डदीपिका गाहापेत्वा तत्थ गन्त्वा वळवं उण्होदकेन न्हापेत्वा तेलेन मक्खापेत्वा अत्तनो वसनट्ठानमेव अगमासि.

मिगारसेट्ठिपि पुत्तस्स आवाहमङ्गलं करोन्तो धुरविहारे वसन्तम्पि तथागतं अमनसिकरित्वा दीघरत्तं नग्गसमणकेसु पतिट्ठितेन पेमेन चोदियमानो ‘‘मय्हं अय्यानम्पि सक्कारं करिस्सामी’’ति एकदिवसं अनेकसतेसु नवभाजनेसु निरुदकपायासं पचापेत्वा पञ्चसते अचेलके निमन्तापेत्वा अन्तोगेहं पवेसेत्वा, ‘‘आगच्छतु मे सुणिसा, अरहन्ते वन्दतू’’ति विसाखाय सासनं पहिणि. सा ‘‘अरहन्तो’’ति वचनं सुत्वा सोतापन्ना अरियसाविका हट्ठतुट्ठा हुत्वा तेसं भोजनट्ठानं आगन्त्वा ते ओलोकेत्वा, ‘‘एवरूपा हिरोत्तप्पविरहिता अरहन्ता नाम न होन्ति, कस्मा मं ससुरो पक्कोसापेसी’’ति, ‘‘धी, धी’’ति सेट्ठिं गरहित्वा अत्तनो वसनट्ठानमेव गता. अचेलका तं दिस्वा सब्बे एकप्पहारेनेव सेट्ठिं गरहिंसु – ‘‘किं त्वं, गहपति, अञ्ञं नालत्थ, समणस्स गोतमस्स साविकं महाकाळकण्णिं इध पवेसेसि, वेगेन नं इमस्मा गेहा निक्कड्ढापेही’’ति. सो ‘‘न सक्का मया इमेसं वचनमत्तेनेव निक्कड्ढापेतुं, महाकुलस्स सा धीता’’ति चिन्तेत्वा, ‘‘अय्या, दहरा नाम जानित्वा वा अजानित्वा वा करेय्युं, तुम्हे तुण्ही होथा’’ति ते उय्योजेत्वा सयं महारहे आसने निसीदित्वा सुवण्णपातियं निरुदकं मधुपायासं परिभुञ्जि.

तस्मिं समये एको पिण्डपातिकत्थेरो पिण्डाय चरन्तो तं निवेसनं पाविसि. विसाखा ससुरं बीजयमाना ठिता तं दिस्वा ‘‘ससुरस्स आचिक्खितुं अयुत्त’’न्ति यथा सो थेरं पस्सति, एवं अपगन्त्वा अट्ठासि. सो पन बालो थेरं दिस्वापि अपस्सन्तो विय हुत्वा अधोमुखो भुञ्जतेव. विसाखा ‘‘थेरं दिस्वापि मे ससुरो सञ्ञं न करोती’’ति ञत्वा, ‘‘अतिच्छथ, भन्ते, मय्हं ससुरो पुराणं खादती’’ति आह. सो निगण्ठेहि कथितकाले अधिवासेत्वापि ‘‘पुराणं खादती’’ति वुत्तक्खणेयेव हत्थं अपनेत्वा, ‘‘इमं पायासं इतो नीहरथ, एतं इमस्मा गेहा निक्कड्ढथ, अयं मं एवरूपे मङ्गलकाले असुचिखादकं नाम करोती’’ति आह. तस्मिं खो पन निवेसने सब्बेपि दासकम्मकरा विसाखाय सन्तकाव, को नं हत्थे वा पादे वा गण्हिस्सति, मुखेन कथेतुं समत्थोपि नत्थि. विसाखा ससुरस्स कथं सुत्वा आह – ‘‘तात, न एत्तकेनेव मयं निक्खमाम, नाहं तुम्हेहि उदकतित्थतो कुम्भदासी विय आनीता, धरमानकमातापितूनं धीतरो नाम न एत्तकेनेव निक्खमन्ति, एतेनेव मे कारणेन पिता इधागमनकाले अट्ठ कुटुम्बिके पक्कोसापेत्वा ‘सचे मे धीतु दोसो उप्पज्जति, सोधेय्याथा’ति वत्वा मं तेसं हत्थे ठपेसि, ते पक्कोसापेत्वा मय्हं दोसादोसं सोधापेथा’’ति.

सेट्ठि ‘‘कल्याणं एसा कथेती’’ति अट्ठ कुटुम्बिके पक्कोसापेत्वा, ‘‘अयं दारिका मङ्गलकाले निसीदित्वा सुवण्णपातियं निरुदकपायासं परिभुञ्जन्तं मं ‘असुचिखादको’ति वदती’’ति आह, ‘‘इमिस्सा दोसं आरोपेत्वा इमं गेहतो निक्कड्ढथा’’ति. ‘‘एवं किर, अम्मा’’ति. नाहं एवं वदामि, एकस्मिं पन पिण्डपातिकत्थेरे घरद्वारे ठिते ससुरो मे अप्पोदकं मधुपायासं परिभुञ्जन्तो तं न मनसिकरोति, अहं ‘‘मय्हं ससुरो इमस्मिं अत्तभावे पुञ्ञं न करोति, पुराणपुञ्ञमेव खादती’’ति चिन्तेत्वा, ‘‘अतिच्छथ, भन्ते, मय्हं ससुरो पुराणं खादती’’ति अवचं, ‘‘एत्थ मे को दोसो’’ति? ‘‘अय्य, इध दोसो नत्थि, अम्हाकं धीता युत्तं कथेति, त्वं कस्मा कुज्झसी’’ति? ‘‘अय्या, एस ताव दोसो मा होतु, अयं पन एकदिवसं मज्झिमयामे दासीपरिवुता पच्छागेहं अगमासी’’ति. ‘‘एवं किर, अम्मा’’ति. ‘‘ताता, नाहं अञ्ञेन कारणेन गता, इमस्मिं पन गेहे आजानेय्यवळवाय विजाताय सञ्ञम्पि अकत्वा निसीदितुं नाम अयुत्त’’न्ति दण्डदीपिका गाहापेत्वा उण्होदकादीनिपि गाहापेत्वा दासीहि सद्धिं गन्त्वा वळवाय विजातपरिहारं कारापेसिं, ‘‘एत्थ मे को दोसो’’ति? ‘‘अय्य, इध दोसो नत्थि, अम्हाकं धीता तव गेहे दासीहिपि अकत्तब्बयुत्तकं कम्मं करोति, त्वं किं एत्थ दोसं पस्ससी’’ति?

अय्या, इधापि ताव दोसो मा होतु, इमिस्सा पन पिता इधागमनकाले इमं ओवदन्तो गुय्हे पटिच्छन्ने दस ओवादे अदासि, तेसं अत्थं न जानामि, तेसं मे अत्थं कथेतु. इमिस्सा पन पिता ‘‘अन्तोअग्गि बहि न नीहरितब्बो’’ति आह, ‘‘सक्का नु खो अम्हेहि उभतो पटिविस्सकगेहानं अग्गिं अदत्वा वसितु’’न्ति? ‘‘एवं किर, अम्मा’’ति. ‘‘ताता, मय्हं पिता न एतं सन्धाय कथेसि. इदं पन सन्धाय कथेसि – ‘अम्म, तव सस्सुससुरसामिकानं अगुणं दिस्वा बहि तस्मिं तस्मिं गेहे ठत्वा मा कथेसि. एवरूपो हि अग्गिसदिसो अग्गि नाम नत्थी’’’ति.

अय्या, एतं ताव एवं होतु, इमिस्सा पन पिता ‘‘बाहिरतो अग्गि न अन्तो पवेसेतब्बो’’ति आह, ‘‘किं सक्का अम्हेहि अन्तो अग्गिम्हि निब्बुते बाहिरतो अग्गिं अनाहरितु’’न्ति? ‘‘एवं किर, अम्मा’’ति. ताता, मय्हं पिता न एतं सन्धाय कथेसि, इदं पन सन्धाय कथेसि – सचे पटिविस्सकगेहेसु इत्थियो वा पुरिसा वा सस्सुससुरसामिकानं अगुणं कथेन्ति, तेहि कथितं आहरित्वा ‘‘असुको नाम तुम्हाकं एवञ्च एवञ्च अगुणं कथेती’’ति पुन मा कथेय्यासि. ‘‘एतेन हि अग्गिना सदिसो अग्गि नाम नत्थी’’ति. एवं इमस्मिम्पि कारणे सा निद्दोसाव अहोसि. यथा च एत्थ, एवं सेसेसुपि.

तेसु पन अयमधिप्पायो – यम्पि हि तस्सा पितरा ‘‘ये ददन्ति, तेसंयेव दातब्ब’’न्ति वुत्तं. तं ‘‘याचितकं उपकरणं गहेत्वा ये पटिदेन्ति, तेसञ्ञेव दातब्ब’’न्ति सन्धाय वुत्तं.

‘‘ये न देन्ति, तेसं न दातब्ब’’न्ति इदम्पि ये याचितकं गहेत्वा न पटिदेन्ति, तेसं न दातब्बन्ति सन्धाय वुत्तं.

‘‘ददन्तस्सापि अददन्तस्सापि दातब्ब’’न्ति इदं पन दलिद्देसु ञातिमित्तेसु सम्पत्तेसु ते पटिदातुं सक्कोन्तु वा मा वा, तेसं दातुमेव वट्टतीति सन्धाय वुत्तं.

‘‘सुखं निसीदितब्ब’’न्ति इदम्पि सस्सुससुरसामिके दिस्वा वुट्ठातब्बट्ठाने निसीदितुं न वट्टतीति सन्धाय वुत्तं.

‘‘सुखं भुञ्जितब्ब’’न्ति इदं पन सस्सुससुरसामिकेहि पुरेतरं अभुञ्जित्वा ते परिविसित्वा सब्बेहि लद्धालद्धं ञत्वा पच्छा सयं भुञ्जितुं वट्टतीति सन्धाय वुत्तं.

‘‘सुखं निपज्जितब्ब’’न्ति इदम्पि सस्सुससुरसामिकेहि पुरेतरं सयनं आरुय्ह न निपज्जितब्बं, तेसं कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा पच्छा सयं निपज्जितुं युत्तन्ति सन्धाय वुत्तं.

‘‘अग्गि परिचरितब्बो’’ति इदं पन सस्सुम्पि ससुरम्पि सामिकम्पि अग्गिक्खन्धं विय उरगराजानं विय च कत्वा पस्सितुं वट्टतीति सन्धाय वुत्तं.

‘‘अन्तोदेवता नमस्सितब्बा’’ति इदम्पि सस्सुञ्च ससुरञ्च सामिकञ्च देवता विय कत्वा दट्ठुं वट्टतीति सन्धाय वुत्तं. एवं सेट्ठि इमेसं दसओवादानं अत्थं सुत्वा पटिवचनं अपस्सन्तो अधोमुखो निसीदि.

अथ नं कुटुम्बिका ‘‘किं सेट्ठि अञ्ञोपि अम्हाकं धीतु दोसो अत्थी’’ति पुच्छिंसु. ‘‘नत्थि, अय्या’’ति. ‘‘अथ कस्मा नं निद्दोसं अकारणेन गेहा निक्कड्ढापेसी’’ति एवं वुत्ते विसाखा आह – ‘‘ताता, किञ्चापि मय्हं ससुरस्स वचनेन पठममेव गमनं न युत्तं, पिता पन मे आगमनकाले मम दोससोधनत्थाय मं तुम्हाकं हत्थे ठपेसि, तुम्हेहि च मे निद्दोसभावो ञातो, इदानि च मय्हं गन्तुं युत्त’’न्ति दासिदासे ‘‘यानादीहि सज्जापेथा’’ति आणापेसि. अथ नं सेट्ठि कुटुम्बिके गहेत्वा ‘‘अम्म, मया अजानित्वाव कथितं, खमाहि मे’’ति आह. ‘‘तात, तुम्हाकं खमितब्बं ताव खमामि, अहं पन बुद्धसासने अवेच्चप्पसन्नस्स कुलस्स धीता, न मयं विना भिक्खुसङ्घेन वत्ताम, सचे मम रुचिया भिक्खुसङ्घं पटिजग्गितुं लभामि, वसिस्सामी’’ति. ‘‘अम्म, त्वं यथारुचिया तव समणे पटिजग्गा’’ति आह.

विसाखा दसबलं निमन्तापेत्वा पुनदिवसे निवेसनं पवेसेसि. नग्गसमणापि सत्थु मिगारसेट्ठिनो गेहं गमनभावं सुत्वा गन्त्वा गेहं परिवारेत्वा निसीदिंसु. विसाखा दक्खिणोदकं दत्वा ‘‘सब्बो सक्कारो पटियादितो, ससुरो मे आगन्त्वा दसबलं परिविसतू’’ति सासनं पेसेसि. अथ नं गन्तुकामं आजीवका ‘‘मा खो त्वं, गहपति, समणस्स गोतमस्स सन्तिकं गच्छा’’ति निवारेसुं. सो ‘‘सुण्हा मे सयमेव परिविसतू’’ति सासनं पहिणि. सा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा निट्ठिते भत्तकिच्चे पुन सासनं पेसेसि – ‘‘ससुरो मे आगन्त्वा धम्मकथं सुणातू’’ति. अथ नं ‘‘इदानि अगमनं नाम अतिविय अयुत्त’’न्ति धम्मं सोतुकामताय गच्छन्तं पुन ते आहंसु – ‘‘तेन हि समणस्स गोतमस्स धम्मं सुणन्तो बहिसाणिया निसीदित्वा सुणाही’’ति. पुरेतरमेवस्स गन्त्वा साणिं परिक्खिपिंसु. सो गन्त्वा बहिसाणियं निसीदि. सत्था ‘‘त्वं बहिसाणियं वा निसीद, परकुट्टे वा परसेले वा परचक्कवाळे वा पन निसीद, अहं बुद्धो नाम सक्कोमि तं मम सद्दं सावेतु’’न्ति महाजम्बुं खन्धे गहेत्वा चालेन्तो विय अमतवस्सं वस्सेन्तो विय च धम्मं देसेतुं अनुपुब्बिं कथं आरभि.

सम्मासम्बुद्धे च पन धम्मं देसेन्ते पुरतो ठितापि पच्छतो ठितापि चक्कवाळसतं चक्कवाळसहस्सं अतिक्कमित्वा ठितापि अकनिट्ठभवने ठितापि ‘‘सत्था ममञ्ञेव ओलोकेति, मय्हमेव धम्मं देसेती’’ति वदन्ति. सत्था हि तं तं ओलोकेन्तो विय तेन तेन सद्धिं सल्लपन्तो विय च अहोसि. चन्दसमा किर बुद्धा. यथा चन्दो गगनमज्झे ठितो ‘‘मय्हं उपरि चन्दो, मय्हं उपरि चन्दो’’ति सब्बसत्तानं खायति, एवमेव यत्थ कत्थचि ठितानं अभिमुखे ठिता विय खायन्ति. इदं किर तेसं अलङ्कतसीसं छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा परस्स दासत्थाय जालिसदिसे पुत्ते कण्हाजिनासदिसा धीतरो मद्दिसदिसा पजापतियो परिच्चजित्वा दिन्नदानस्स फलं. मिगारसेट्ठिपि खो तथागते धम्मदेसनं विनिवत्तेन्ते बहिसाणियं निसिन्नोव सहस्स नयपटिमण्डिते सोतापत्तिफले पतिट्ठाय अचलाय सद्धाय समन्नागतो तीसु रतनेसु निक्कङ्खो हुत्वा साणिकण्णं उक्खिपित्वा आगन्त्वा सुण्हाय थनं मुखेन गहेत्वा, ‘‘त्वं मे अज्जतो पट्ठाय माता’’ति तं मातुट्ठाने ठपेसि. ततो पट्ठाय मिगारमाता नाम जाता. पच्छाभागे पुत्तं लभित्वापि मिगारोतिस्स नाममकासि.

महासेट्ठि सुण्हाय थनं विस्सज्जेत्वा गन्त्वा भगवतो द्वीसु पादेसु सिरसा निपतित्वा पादे पाणीहि च परिसम्बाहन्तो मुखेन च परिचुम्बन्तो ‘‘मिगारो अहं, भन्ते, मिगारो अहं, भन्ते’’ति तिक्खत्तुं नामं सावेत्वा, ‘‘अहं, भन्ते, एत्तकं कालं यत्थ नाम द्विन्नं महप्फलन्ति न जानामि, इदानि च मे सुणिसं निस्साय ञातं, सब्बा अपायदुक्खा मुत्तोम्हि, सुणिसा मे इमं गेहं आगच्छन्ती मम अत्थाय हिताय सुखाय आगता’’ति वत्वा इमं गाथमाह –

‘‘सोहं अज्ज पजानामि, यत्थ दिन्नं महप्फलं;

अत्थाय वत मे भद्दा, सुणिसा घरमागता’’ति.

विसाखा पुनदिवसत्थायपि सत्थारं निमन्तेसि. अथस्सा पुनदिवसेपि सस्सु सोतापत्तिफलं पत्ता. ततो पट्ठाय तं गेहं सासनस्स विवटद्वारं अहोसि. ततो सेट्ठि चिन्तेसि – ‘‘बहूपकारा मे सुणिसा पसन्नाकारमस्सा करिस्सामि, एतिस्सा भारियं पसाधनं निच्चकालं पसाधेतुं न सक्का, सल्लहुकमस्सा दिवा च रत्तो च सब्बइरियापथेसु पसाधनयोग्गं पसाधनं कारेस्सामी’’ति सतसहस्सग्घनकं घनमट्ठकं नाम पसाधनं कारेत्वा तस्मिं निट्ठिते बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सक्कच्चं भोजेत्वा विसाखं सोळसहि गन्धोदकघटेहि न्हापेत्वा सत्थु सम्मुखे ठपेत्वा पसाधेत्वा सत्थारं वन्दापेसि. सत्था अनुमोदनं कत्वा विहारमेव गतो. विसाखापि ततो पट्ठाय दानादीनि पुञ्ञानि करोन्ती सत्थु सन्तिका अट्ठ वरे (महाव. ३५०) लभित्वा गगनतले चन्दलेखा विय पञ्ञायमाना पुत्तधीताहि वुड्ढिं पापुणि. तस्सा किर दस पुत्ता दस धीतरो च अहेसुं. तेसु एकेकस्स दस दस पुत्ता दस दस धीतरो अहेसुं. तेसु तेसुपि एकेकस्स दस दस पुत्ता दस दस धीतरो चाति एवमस्सा पुत्तनत्तपनत्तसन्तानवसेन पवत्तानि वीसाधिकानि चत्तारि सतानि अट्ठ च पाणसहस्सानि अहेसुं. तेनाहु पोराणा –

‘‘विसाखा वीसति पुत्ता, नत्ता च चतुरो सता;

पनत्ता अट्ठसहस्सा, जम्बुदीपे सुपाकटा’’ति.

आयु वीसवस्ससतं अहोसि, सीसे एकम्पि पलितं नाम नाहोसि, निच्चं सोळसवस्सुद्देसिका विय अहोसि. तं पुत्तनत्तपनत्तपरिवारं विहारं गच्छन्तिं दिस्वा, ‘‘कतमा एत्थ विसाखा’’ति परिपुच्छितारो होन्ति? ये नं गच्छन्तिं पस्सन्ति, ‘‘इदानि थोकं गच्छतु, गच्छमानाव नो, अय्या सोभती’’ति, चिन्तेन्ति. ये नं ठितं निसिन्नं निपन्नं पस्सन्ति, ‘‘इदानि थोकं निपज्जतु, निपन्नाव नो, अय्या, सोभती’’ति चिन्तेन्ति. इति सा ‘‘चतूसु इरियापथेसु असुकइरियापथेन नाम न सोभती’’ति वत्तब्बा न होति. पञ्चन्नं खो पन हत्थीनं बलं धारेति. राजा ‘‘विसाखा किर पञ्चन्नं हत्थीनं बलं धारेती’’ति सुत्वा तस्सा विहारं गन्त्वा धम्मं सुत्वा आगमनवेलाय थामं वीमंसितुकामो हत्थिं विस्सज्जापेसि, सो सोण्डं उक्खिपित्वा विसाखाभिमुखो अगमासि. तस्सा परिवारित्थियो पञ्चसता एकच्चा पलायिंसु, एकच्चा न परिस्सज्जित्वा ‘‘किं इद’’न्ति वुत्ते – ‘‘राजा किर ते, अय्ये, बलं वीमंसितुकामो हत्थिं विस्सज्जापेसी’’ति वदिंसु. विसाखा इमं दिस्वा, ‘‘किं पलायितेन, कथं नु खो तं गण्हिस्सामी’’ति चिन्तेत्वा, ‘‘सचे तं दळ्हं गण्हिस्सामि, विनस्सेय्या’’ति द्वीहि अङ्गुलीहि सोण्डाय गहेत्वा पटिपणामेसि. हत्थी अत्तानं सन्धारेत्वा ठातुं नासक्खि, राजङ्गणे उक्कुटिको हुत्वा पतितो. महाजनो साधुकारं अदासि. सापि सपरिवारा सोत्थिना गेहं अगमासि.

तेन खो पन समयेन सावत्थियं विसाखा मिगारमाता बहुपुत्ता होति बहुनत्ता अरोगपुत्ता अरोगनत्ता अभिमङ्गलसम्मता, तावतकेसु पुत्तनत्तेसु एकोपि अन्तरा मरणं पत्तो नाम नाहोसि. सावत्थिवासिनो मङ्गलेसु छणेसु विसाखं पठमं निमन्तेत्वा भोजेन्ति. अथेकस्मिं उस्सवदिवसे महाजने मण्डितपसाधिते धम्मस्सवनाय विहारं गच्छन्ते विसाखापि निमन्तितट्ठाने भुञ्जित्वा महालतापसाधनं पसाधेत्वा महाजनेन सद्धिं विहारं गन्त्वा आभरणानि ओमुञ्चित्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा दासिया अदासि. यं सन्धाय वुत्तं –

‘‘तेन खो पन समयेन सावत्थियं उस्सवो होति, मनुस्सा अलङ्कतपटियत्ता आरामं गच्छन्ति, विसाखापि मिगारमाता अलङ्कतपटियत्ता विहारं गच्छति. अथ खो विसाखा मिगारमाता आभरणानि ओमुञ्चित्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा दासिया अदासि ‘हन्द जे इमं भण्डिकं गण्हाही’’’ति (पाचि. ५०३).

सा किर विहारं गच्छन्ती चिन्तेसि – ‘‘एवरूपं महग्घं पसाधनं सीसे पटिमुक्कं याव पादपिट्ठिं अलङ्कारं अलङ्करित्वा विहारं पविसितुं अयुत्त’’न्ति नं ओमुञ्चित्वा भण्डिकं कत्वा अत्तनो पुञ्ञेनेव निब्बत्ताय पञ्चहत्थिथामधराय दासिया हत्थे अदासि. सा एव किर तं गण्हितुं सक्कोति. तेन नं आह – ‘‘अम्म, इमं पसाधनं गण्ह, सत्थुसन्तिका निवत्तनकाले पसाधेस्सामि न’’न्ति. तं पन दत्वा घनमट्ठकं पसाधनं पसाधेत्वा सत्थारं उपसङ्कमित्वा धम्मं अस्सोसि, धम्मस्सवनावसाने भगवन्तं वन्दित्वा उट्ठाय पक्कामि. सापिस्सा दासी तं पसाधनं पमुट्ठा. धम्मं सुत्वा पन पक्कन्ताय परिसाय सचे किञ्चि पमुट्ठं होति, तं आनन्दत्थेरो पटिसामेति. इति सो तं दिवसं महालतापसाधनं दिस्वा सत्थु आरोचेसि – ‘‘भन्ते, विसाखा पसाधनं पमुस्सित्वा गता’’ति. ‘‘एकमन्तं ठपेहि, आनन्दा’’ति. थेरो तं उक्खिपित्वा सोपानपस्से लग्गेत्वा ठपेसि.

विसाखापि सुप्पियाय सद्धिं ‘‘आगन्तुकगमिकगिलानादीनं कत्तब्बयुत्तकं जानिस्सामी’’ति अन्तोविहारे विचरि. ता पन उपासिकायो अन्तोविहारे दिस्वा सप्पिमधुतेलादीहि अत्थिका पकतियाव दहरा च सामणेरा च थालकादीनि गहेत्वा उपसङ्कमन्ति. तस्मिम्पि दिवसे तथेव करिंसु. अथेकं गिलानं भिक्खुं दिस्वा सुप्पिया (महाव. २८०) ‘‘केनत्थो अय्यस्सा’’ति पुच्छित्वा ‘‘पटिच्छादनीयेना’’ति वुत्ते होतु, अय्य, पेसेस्सामीति दुतियदिवसे कप्पियमंसं अलभन्ती अत्तनो ऊरुमंसेन कत्तब्बकिच्चं कत्वा पुन सत्थरि पसादेन पाकतिकसरीराव अहोसि. विसाखापि गिलाने च दहरे च सामणेरे च ओलोकेत्वा अञ्ञेन द्वारेन निक्खमित्वा विहारूपचारे ठिता, ‘‘अम्म, पसाधनं आहर पसाधेस्सामी’’ति आह. तस्मिं खणे सा दासी पमुस्सित्वा निक्खन्तभावं ञत्वा, ‘‘अय्ये, पमुट्ठाम्ही’’ति आह. ‘‘तेन हि गन्त्वा गण्हित्वा एहि, सचे पन मय्हं अय्येन आनन्दत्थेरेन उक्खिपित्वा अञ्ञस्मिं ठाने ठपितं होति, मा आहरेय्यासि, अय्यस्सेव तं मया परिच्चत्त’’न्ति. जानाति किर सा ‘‘कुलमनुस्सानं पमुट्ठभण्डकं थेरो पटिसामेती’’ति; तस्मा एवमाह. थेरोपि तं दासिं दिस्वाव ‘‘किमत्थं आगतासी’’ति पुच्छित्वा, ‘‘अय्याय मे पसाधनं पमुस्सित्वा आगताम्ही’’ति वुत्ते, ‘‘एतस्मिं मे सोपानपस्से ठपितं, गच्छ नं गण्हाही’’ति आह. सा, ‘‘अय्य, तुम्हाकं हत्थेन आमट्ठभण्डकं मय्हं अय्याय अनाहारियं कत’’न्ति वत्वा तुच्छहत्थाव गन्त्वा, ‘‘किं, अम्मा’’ति विसाखाय पुट्ठा तमत्थं आरोचेसि. ‘‘अम्म, नाहं मम अय्येन आमट्ठभण्डं पिलन्धिस्सामि, परिच्चत्तं मया. अय्यानं पन पटिजग्गितुं दुक्खं, तं विस्सज्जेत्वा कप्पियभण्डं उपनेस्सामि, गच्छ, तं आहराही’’ति. सा गन्त्वा आहरि. विसाखा तं अपिलन्धित्वाव कम्मारे पक्कोसापेत्वा अग्घापेसि. तेहि ‘‘नव कोटियो अग्घति, हत्थकारापणियं पनस्स सतसहस्स’’न्ति वुत्ते पसाधनं याने ठपापेत्वा ‘‘तेन हि तं विक्किणथा’’ति आह. भत्तकं धनं दत्वा गण्हिंतु न कोचि सक्खिस्सति. तञ्हि पसाधनं पसाधेतुं अनुच्छविका इत्थियो नाम दुल्लभा. पथविमण्डलस्मिञ्हि तिस्सोव इत्थियो महालतापसाधनं लभिंसु विसाखा महाउपासिका, बन्धुलमल्लसेनापतिस्स भरिया, मल्लिका, बाराणसीसेट्ठिनो धीताति.

तस्मा विसाखा सयमेव तस्स मूलं दत्वा सतसहस्साधिका नव कोटियो सकटे आरोपेत्वा विहारं नेत्वा सत्थारं वन्दित्वा, ‘‘भन्ते, मय्हं अय्येन आनन्दत्थेरेन मम पसाधनं हत्थेन आमट्ठं, तेन आमट्ठकालतो पट्ठाय न सक्का तं मया पिलन्धितुं. तं पन विस्सज्जेत्वा कप्पियं उपनेस्सामीति विक्किणापेन्ती अञ्ञं तं गण्हितुं समत्थं अदिस्वा अहमेव तस्स मूलं गाहापेत्वा आगता, चतूसु पच्चयेसु कतरपच्चयेन उपनेस्सामि, भन्ते’’ति. पाचीनद्वारे सङ्घस्स वसनट्ठानं कातुं ते युत्तं विसाखेति ‘‘युत्तं, भन्ते’’ति विसाखा तुट्ठमानसा नवकोटीहि भूमिमेव गण्हि. अपराहि नवकोटीहि विहारं कातुं आरभि.

अथेकदिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो देवलोका चवित्वा भद्दियनगरे सेट्ठिकुले निब्बत्तस्स भद्दियस्स नाम सेट्ठिपुत्तस्स उपनिस्सयसम्पत्तिं दिस्वा अनाथपिण्डिकस्स गेहे भत्तकिच्चं कत्वा उत्तरद्वाराभिमुखो अहोसि. पकतिया हि सत्था विसाखाय गेहे भिक्खं गण्हित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने वसति. अनाथपिण्डिकस्स गेहे भिक्खं गहेत्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे वसति. उत्तरद्वारं सन्धाय गच्छन्तंयेव भगवन्तं दिस्वा, ‘‘चारिकं पक्कमिस्सती’’ति जानन्ति. विसाखापि तं दिवसं ‘‘सत्था उत्तरद्वाराभिमुखो गतो’’ति सुत्वा वेगेन गन्त्वा वन्दित्वा आह – ‘‘चारिकं गन्तुकामत्थ, भन्ते’’ति? ‘‘आम, विसाखे’’ति. ‘‘भन्ते, एत्तकं धनं परिच्चजित्वा तुम्हाकं विहारं कारेमि, निवत्तथ, भन्ते’’ति. ‘‘अनिवत्तगमनं इदं विसाखे’’ति. सा ‘‘अद्धा हेतुसम्पन्नं कञ्चि पस्सिस्सति भगवा’’ति चिन्तेत्वा, ‘‘तेन हि, भन्ते, मय्हं कताकतविजाननकं एकं भिक्खुं निवत्तेत्वा गच्छथा’’ति आह. ‘‘यं रुच्चसि, तस्स पत्तं गण्ह विसाखे’’ति आह. सा किञ्चापि आनन्दत्थेरं पियायति, ‘‘महामोग्गल्लानत्थेरो इद्धिमा, एतं मे निस्साय कम्मं लहुं निप्फज्जिस्सती’’ति पन चिन्तेत्वा थेरस्स पत्तं गण्हि. थेरो सत्थारं ओलोकेसि. सत्था ‘‘तव परिवारे पञ्चसते भिक्खू गहेत्वा निवत्त मोग्गल्लाना’’ति आह. सो तथा अकासि. तस्सानुभावेन पञ्ञाससट्ठियोजनानिपि रुक्खत्थाय च पासाणत्थाय च गता मनुस्सा महन्ते महन्ते रुक्खे च पासाणे च गहेत्वा तं दिवसमेव आगच्छन्ति, नेव सकटे रुक्खपासाणे आरोपेन्ता किलमन्ति, न अक्खो भिज्जति. न चिरस्सेव द्वेभूमिकं पासादं करिंसु. हेट्ठाभूमियं पञ्च गब्भसतानि, उपरिभूमियं पञ्च गब्भसतानीति गब्भसहस्सपटिमण्डितो पासादो अहोसि. अट्ठकरीसे परिसुद्धे भूमिभागे पासादं कारापेसि, ‘‘सुद्धपासादो पन न सोभती’’ति तं परिवारेत्वा पञ्च पधानवेत्तगेहसतानि, पञ्च चूळपासादसतानि, पञ्च दीघमाळकसतानि कारापेसि.

अथ सत्था नवहि मासेहि चारिकं चरित्वा पुन सावत्थिं अगमासि. विसाखायपि पासादे कम्मं नवहि मासेहि निट्ठितं. पासादकूटं घनकोट्टितरत्तसुवण्णेनेव सट्ठिउदकघटगण्हनकं कारापेसि. ‘‘सत्था जेतवनविहारं गच्छती’’ति च सुत्वा पच्चुग्गमनं कत्वा सत्थारं अत्तनो विहारं नेत्वा पटिञ्ञं गण्हि, ‘‘भन्ते, इमं चतुमासं भिक्खुसङ्घं गहेत्वा इधेव वसथ, पासादमहं करिस्सामी’’ति. सत्था अधिवासेसि. सा ततो पट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स विहारे एव दानं देति. अथस्सा एका सहायिका सतसहस्सग्घनकं एकं वत्थं आदाय आगन्त्वा, ‘‘सहायिके अहं इमं वत्थं तव पासादे भूमत्थरणसङ्खेपेन अत्थरितुकामा, अत्थरणट्ठानं मे आचिक्खथा’’ति आह. ‘‘साधु सहायिके, सचे त्याहं ‘ओकासो नत्थी’ति वक्खामि, त्वं ‘मे ओकासं अदातुकामा’ति मञ्ञिस्ससि, सयमेव पासादस्स द्वे भूमियो गब्भसहस्सञ्च ओलोकेत्वा अत्थरणट्ठानं जानाही’’ति आह. सा सतसहस्सग्घनकं वत्थं गहेत्वा तत्थ तत्थ विचरन्ती ततो अप्पतरमूलं वत्थं अदिस्वा ‘‘नाहं इमस्मिं पासादे पुञ्ञभागं लभामी’’ति दोमनस्सप्पत्ता एकस्मिं ठाने रोदन्ती अट्ठासि. अथ नं आनन्दत्थेरो दिस्वा, ‘‘कस्मा रोदसी’’ति पुच्छि. सा तमत्थं आरोचेसि. थेरो ‘‘मा चिन्तयि, अहं ते अत्थरणट्ठानं आचिक्खिस्सामी’’ति वत्वा, ‘‘सोपानपादमूले पादधोवनट्ठाने इमं पादपुञ्छनकं कत्वा अत्थराहि, भिक्खू पादे धोवित्वा पठमं एत्थ पादं पुञ्छित्वा अन्तो पविसिस्सन्ति, एवं ते महप्फलं भविस्सती’’ति आह. विसाखाय किरेतं असल्लक्खितट्ठानं.

विसाखा चत्तारो मासे अन्तोविहारे बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं अदासि, अवसानदिवसे भिक्खुसङ्घस्स चीवरसाटके अदासि. सङ्घनवकेन लद्धचीवरसाटका सहस्सग्घनका होन्ति. सब्बेसं पत्तानि पूरेत्वा भेसज्जं अदासि. दानपरिच्चागे नव कोटियो अगमंसु. इति विहारस्स भूमिग्गहणे नव कोटियो, विहारस्स कारापने नव, विहारमहे नवाति सब्बापि सत्तवीसति कोटियो सा बुद्धसासने परिच्चजि. इत्थिभावे ठत्वा मिच्छादिट्ठिकस्स गेहे वसमानाय एवरूपो महापरिच्चागो नाम अञ्ञिस्सा नत्थि. सा विहारमहस्स निट्ठितदिवसे वड्ढमानकच्छायाय पुत्तनत्तपनत्तपरिवुता ‘‘यं यं मया पुब्बे पत्थितं, सब्बमेव मत्थकं पत्त’’न्ति पासादं अनुपरियायन्ती पञ्चहि गाथाहि मधुरसद्देन इमं उदानं उदानेसि –

‘‘कदाहं पासादं रम्मं, सुधामत्तिकलेपनं;

विहारदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं मञ्चपीठञ्च, भिसिबिम्बोहनानि च;

सेनासनभण्डं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं सलाकभत्तं, सुचिं मंसूपसेचनं;

भोजनदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं कासिकं वत्थं, खोमकप्पासिकानि च;

चीवरदानं दस्सामि, सङ्कप्पो मय्ह पूरितो.

‘‘कदाहं सप्पिनवनीतं, मधुतेलञ्च फाणितं;

भेसज्जदानं दस्सामि, सङ्कप्पो मय्ह पूरितो’’ति.

भिक्खू तस्सा सद्दं सुत्वा सत्थु आरोचयिंसु – ‘‘भन्ते, अम्हेहि एत्तके अद्धाने विसाखाय गायनं नाम न दिट्ठपुब्बं, सा अज्ज पुत्तनत्तपनत्तपरिवुता गायमाना पासादं अनुपरियायति, किं नु ख्वस्सा पित्तं वा कुपितं, उदाहु उम्मत्तिका जाता’’ति? सत्था ‘‘न, भिक्खवे, मय्हं धीता गायति, अत्तनो पनस्सा अज्झासयो परिपुण्णो, सा ‘पत्थितपत्थना मे मत्थकं पत्ता’ति तुट्ठमानसा उदानं उदानेन्ती विचरती’’ति वत्वा ‘‘कदा पन, भन्ते, ताय पत्थना पत्थिता’’ति? ‘‘सुणिस्सथ, भिक्खवे’’ति. ‘‘सुणिस्साम, भन्ते’’ति वुत्ते अतीतं आहरि –

‘‘अतीते, भिक्खवे, इतो कप्पसतसहस्समत्थके पदुमुत्तरो नाम बुद्धो लोके निब्बत्ति. तस्स वस्ससतसहस्सं आयु अहोसि, खीणासवानं सतसहस्सपरिवारो, नगरं हंसवती नाम, पिता सुनन्दो नाम राजा, माता सुजाता नाम देवी, तस्स अग्गउपट्ठायिका एका उपासिका अट्ठ वरे याचित्वा मातुट्ठाने ठत्वा सत्थारं चतूहि पच्चयेहि पटिजग्गन्ती सायंपातं उपट्ठानं गच्छति. तस्सा एका सहायिका ताय सद्धिं विहारं निबद्धं गच्छति. सा तस्सा सत्थारा सद्धिं विस्सासेन कथनञ्च वल्लभभावञ्च दिस्वा, ‘किं नु खो कत्वा एवं बुद्धानं वल्लता होती’ति चिन्तेत्वा सत्थारं पुच्छि – ‘भन्ते, एसा इत्थी तुम्हाकं किं होती’’’ति? ‘‘उपट्ठायिकानं अग्गा’’ति. ‘‘भन्ते, किं कत्वा उपट्ठायिकानं अग्गा होती’’ति? ‘‘कप्पसतसहस्सं पत्थनं पत्थेत्वा’’ति. ‘‘इदानि पत्थेत्वा लद्धुं सक्का, भन्ते’’ति. ‘‘आम, सक्का’’ति. ‘‘तेन हि, भन्ते, भिक्खुसतसहस्सेन सद्धिं सत्ताहं मय्हं भिक्खं गण्हथा’’ति आह. सत्था अधिवासेसि. सा सत्ताहं दानं दत्वा ओसानदिवसे चीवरसाटके दत्वा सत्थारं वन्दित्वा पादमूले निपज्जित्वा, ‘‘भन्ते, नाहं इमस्स दानस्स फलेन देविस्सरियादीनं अञ्ञतरं पत्थेमि, तुम्हादिसस्स पनेकस्स बुद्धस्स सन्तिके अट्ठ वरे लभित्वा मातुट्ठाने ठत्वा चतूहि पच्चयेहि पटिजग्गितुं समत्थानं अग्गा भवेय्य’’न्ति पत्थनं पट्ठपेसि. सत्था ‘‘समिज्झिस्सति नु खो इमिस्सा पत्थना’’ति अनागतं आवज्जेन्तो कप्पसतसहस्सं ओलोकेत्वा ‘‘कप्पसतसहस्सपरियोसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा त्वं विसाखा नाम उपासिका हुत्वा तस्स सन्तिके अट्ठ वरे लभित्वा मातुट्ठाने ठत्वा चतूहि पच्चयेहि पटिजग्गन्तीनं उपट्ठायिकानं अग्गा भविस्ससी’’ति आह. तस्सा सा सम्पत्ति स्वेव लद्धब्बा विय अहोसि.

सा यावतायुकं पुञ्ञं कत्वा ततो चुता देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्ती कस्सपसम्मासम्बुद्धकाले किकिस्स कासिरञ्ञो सत्तन्नं धीतानं कनिट्ठा सङ्घदासी नाम हुत्वा परकुलं अगन्त्वा ताहि जेट्ठभगिनीहि सद्धिं दीघरत्तं दानादीनि पुञ्ञानि कत्वा कस्सपसम्मासम्बुद्धस्स पादमूलेपि ‘‘अनागते तुम्हादिसस्स बुद्धस्स मातुट्ठाने ठत्वा चतुपच्चयदायिकानं अग्गा भवेय्य’’न्ति पत्थनं अकासि. सा ततो पट्ठाय पन देवमनुस्सेसु संसरन्ती इमस्मिं अत्तभावे मेण्डकसेट्ठिपुत्तस्स धनञ्चयसेट्ठिनो धीता हुत्वा निब्बत्ता. मय्हं सासने बहूनि पुञ्ञानि अकासि. इति खो, भिक्खवे, ‘‘न मय्हं धीता गायति, पत्थितपत्थनाय पन निप्फत्तिं दिस्वा उदानं उदानेती’’ति वत्वा सत्था धम्मं देसेन्तो, ‘‘भिक्खवे, यथा नाम छेको मालाकारो नानापुप्फानं महन्तं रासिं कत्वा नानप्पकारे मालागुणे करोति, एवमेव विसाखाय नानप्पकारानि पुञ्ञानि कातुं चित्तं नमती’’ति वत्वा इमं गाथमाह –

५३.

‘‘यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;

एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति.

तत्थ पुप्फरासिम्हाति नानप्पकारानं पुप्फानं रासिम्हा. कयिराति करेय्य. मालागुणे बहूति एकतो वण्टिकमालादिभेदा नानप्पकारा मालाविकतियो. मच्चेनाति मरितब्बसभावताय ‘‘मच्चो’’ति लद्धनामेन सत्तेन चीवरदानादिभेदं बहुं कुसलं कत्तब्बं. तत्थ पुप्फरासिग्गहणं बहुपुप्फदस्सनत्थं. सचे हि अप्पानि पुप्फानि होन्ति, मालाकारो च छेको नेव बहू मालागुणे कातुं सक्कोति, अछेको पन अप्पेसु बहूसुपि पुप्फेसु न सक्कोतियेव. बहूसु पन पुप्फेसु सति छेको मालाकारो दक्खो कुसलो बहू मालागुणे करोति, एवमेव सचे एकच्चस्स सद्धा मन्दा होति, भोगा च बहू संविज्जन्ति, नेव सक्कोति बहूनि कुसलानि कातुं, मन्दाय च पन सद्धाय मन्देसु च पन भोगेसु न सक्कोति. उळाराय च पन सद्धाय मन्देसु च भोगेसु न सक्कोतियेव. उळाराय च पन सद्धाय उळारेसु च भोगेसु सति सक्कोति. तथारूपा च विसाखा उपासिका. तं सन्धायेतं वुत्तं – ‘‘यथापि…पे… कत्तब्बं कुसलं बहु’’न्ति.

देसनावसाने बहू सोतापन्नादयो अहेसुं. महाजनस्स सात्थिका धम्मदेसना जाताति.

विसाखावत्थु अट्ठमं

९. आनन्दत्थेरपञ्हावत्थु

न पुप्फगन्धो पटिवातमेतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आनन्दत्थेरस्स पञ्हं विस्सज्जेन्तो कथेसि.

थेरो किर सायन्हसमये पटिसल्लीनो चिन्तेसि – ‘‘भगवता मूलगन्धो, सारगन्धो, पुप्फगन्धोति तयो उत्तमगन्धा वुत्ता, तेसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. अत्थि नु खो तं गन्धजातं, यस्स पटिवातम्पि गन्धो गच्छती’’ति. अथस्स एतदहोसि – ‘‘किं मय्हं अत्तना विनिच्छितेन, सत्थारंयेव पुच्छिस्सामी’’ति. सो सत्थारं उपसङ्कमित्वा पुच्छि. तेन वुत्तं –

‘‘अथ खो आयस्मा आनन्दो सायन्हसमये पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘तीणिमानि, भन्ते, गन्धजातानि, येसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. कतमानि तीणि? मूलगन्धो, सारगन्धो, पुप्फगन्धो, इमानि खो, भन्ते, तीणि गन्धजातानि. येसं अनुवातमेव गन्धो गच्छति, नो पटिवातं. अत्थि नु खो, भन्ते, किञ्चि गन्धजातं यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति? (अ. नि. ३.८०)

अथस्स भगवा पञ्हं विस्सज्जेन्तो –

‘‘अत्थानन्द, किञ्चि गन्धजातं, यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति. ‘‘कतमं पन तं, भन्ते, गन्धजातं’’? ‘‘यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति?

‘‘इधानन्द, यस्मिं गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति, पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, सीलवा होति कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो.

‘‘तस्स दिसासु समणब्राह्मणा वण्णं भासन्ति, ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति…पे… दानसंविभागरतो’’’ति.

‘‘देवतापिस्स वण्णं भासन्ति, ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति…पे… दानसंविभागरतो’’’ति. ‘‘इदं खो तं, आनन्द, गन्धजातं, यस्स अनुवातम्पि गन्धो गच्छति, पटिवातम्पि गन्धो गच्छति, अनुवातपटिवातम्पि गन्धो गच्छती’’ति (अ. नि. ३.८०) वत्वा इमा गाथा अभासि –

५४.

‘‘न पुप्फगन्धो पटिवातमेति,

न चन्दनं तगरमल्लिका वा;

सतञ्च गन्धो पटिवातमेति,

सब्बा दिसा सप्पुरिसो पवायति. (अ. नि. ३.८०);

५५.

‘‘चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;

एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो’’ति.

तत्थ न पुप्फगन्धोति तावतिंसभवने परिच्छत्तकरुक्खो आयामतो च वित्थारतो च योजनसतिको, तस्स पुप्फानं आभा पञ्ञास योजनानि गच्छति, गन्धो योजनसतं, सोपि अनुवातमेव गच्छति, पटिवातं पन अट्ठङ्गुलमत्तम्पि गन्तुं न सक्कोति, एवरूपोपि न पुप्फगन्धो पटिवातमेति. चन्दनन्ति चन्दनगन्धो. तगरमल्लिका वाति इमेसम्पि गन्धो एव अधिप्पेतो. सारगन्धानं अग्गस्स हि लोहितचन्दनस्सापि तगरस्सपि मल्लिकायपि अनुवातमेव वायति, नो पटिवातं. सतञ्च गन्धोति सप्पुरिसानं पन बुद्धपच्चेकबुद्धसावकानं सीलगन्धो पटिवातमेति. किं कारणा? सब्बा दिसा सप्पुरिसो पवायति यस्मा पन सप्पुरिसो सीलगन्धेन सब्बापि दिसा अज्झोत्थरित्वाव गच्छति, तस्मा ‘‘तस्स गन्धो न पटिवातमेती’’ति न वत्तब्बो. तेन वुत्तं ‘‘पटिवातमेती’’ति. वस्सिकीति जातिसुमना. एतेसन्ति इमेसं चन्दनादीनं गन्धजातानं गन्धतो सीलवन्तानं सप्पुरिसानं सीलगन्धोव अनुत्तरो असदिसो अपटिभागोति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

आनन्दत्थेरपञ्हावत्थु नवमं.

१०. महाकस्सपत्थेरपिण्डपातदिन्नवत्थु

अप्पमत्तो अयं गन्धोति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महाकस्सपत्थेरस्स पिण्डपातदानं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे थेरो सत्ताहच्चयेन निरोधा वुट्ठाय ‘‘राजगहे सपदानं पिण्डाय चरिस्सामी’’ति निक्खमि. तस्मिं पन समये सक्कस्स देवरञ्ञो परिचारिका ककुटपादिनियो पञ्चसता अच्छरायो ‘‘थेरस्स पिण्डपातं दस्सामा’’ति उस्साहजाता पञ्च पिण्डपातसतानि सज्जेत्वा आदाय अन्तरामग्गे ठत्वा, ‘‘भन्ते, इमं पिण्डपातं गण्हथ, सङ्गहं नो करोथा’’ति वदिंसु. ‘‘गच्छथ तुम्हे, अहं दुग्गतानं सङ्गहं करिस्सामी’’ति. ‘‘भन्ते, मा नो नासेथ, सङ्गहं नो करोथा’’ति. थेरो ञत्वा पुन पटिक्खिपित्वा पुनपि अपगन्तुं अनिच्छमाना याचन्तियो ‘‘अत्तनो पमाणं न जानाथ, अपगच्छथा’’ति अच्छरं पहरि. ता थेरस्स अच्छरसद्दं सुत्वा सन्थम्भित्वा सम्मुखा ठातुं असक्कोन्तियो पलायित्वा देवलोकमेव गन्त्वा, सक्केन ‘‘कहं गतात्था’’ति पुट्ठा, ‘‘‘समापत्तितो वुट्ठितस्स थेरस्स पिण्डपातं दस्सामा’ति गताम्हा, देवा’’ति. ‘‘दिन्नो पन वा’’ति? ‘‘गण्हितुं न इच्छती’’ति. ‘‘किं कथेसी’’ति? ‘‘‘दुग्गतानं सङ्गहं करिस्सामी’ति आह, देवा’’ति. ‘‘तुम्हे केनाकारेन गता’’ति. ‘‘इमिनाव, देवा’’ति. सक्को ‘‘तुम्हादिसियो थेरस्स पिण्डपातं किं दस्सन्ती’’ति सयं दातुकामो हुत्वा, जराजिण्णो महल्लको खण्डदन्तो पलितकेसो ओतग्गसरीरो महल्लकतन्त वायो हुत्वा सुजम्पि देवधीतरं तथारूपमेव महल्लिकं कत्वा एकं पेसकारवीथिं मापेत्वा तन्तं पसारेन्तो अच्छि.

थेरोपि ‘‘दुग्गतानं सङ्गहं करिस्सामी’’ति नगराभिमुखो गच्छन्तो बहिनगरे एव तं वीथिं दिस्वा ओलोकेन्तो द्वे जने अद्दस. तस्मिं खणे सक्को तन्तं पसारेति, सुजा तसरं वट्टेति. थेरो चिन्तेसि – ‘‘इमे महल्लककालेपि कम्मं करोन्तियेव इमस्मिं नगरे इमेहि दुग्गततरा नत्थि मञ्ञे, इमेहि दिन्नं उळुङ्कमत्तम्पि साकमत्तम्पि गहेत्वा इमेसं सङ्गहं करिस्सामी’’ति. सो तेसं गेहाभिमुखो अहोसि. सक्को तं आगच्छन्तं दिस्वा सुजं आह – ‘‘भद्दे, मय्हं अय्यो इतो आगच्छति, त्वं अपस्सन्ती विय तुण्ही हुत्वा निसीद, खणेन थेरं वञ्चेत्वा पिण्डपातं दस्सामा’’ति. थेरो आगन्त्वा गेहद्वारे अट्ठासि. तेपि अपस्सन्ता विय अत्तनो कम्ममेव करोन्ता थोकं आगमिंसु.

अथ सक्को ‘‘गेहद्वारे एको थेरो विय ठितो, उपधारेहि तावा’’ति आह. ‘‘गन्त्वा उपधारेथ, सामी’’ति. सो गेहा निक्खमित्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा उभोहि हत्थेहि जण्णुकानि ओलम्बित्वा नित्थुनन्तो उट्ठाय ‘‘कतरो थेरो नु खो अय्यो’’ति थोकं ओसक्कित्वा ‘‘अक्खीनि मे धूमायन्ती’’ति वत्वा नलाटे हत्थं ठपेत्वा उद्धं ओलोकेत्वा ‘‘अहो दुक्खं, अय्यो नो महाकस्सपत्थेरो चिरस्सं मे कुटिद्वारं आगतो, अत्थि नु खो किञ्चि गेहे’’ति आह. सुजा थोकं आकुलं विय हुत्वा ‘‘अत्थि, सामी’’ति पटिवचनं अदासि. सक्को, ‘‘भन्ते, लूखं वा पणीतं वाति अचिन्तेत्वा सङ्गहं नो करोथा’’ति पत्तं गण्हि. थेरो ‘‘एतेहि दिन्नं साकं वा होतु कुण्डकमुट्ठि वा, सङ्गहं नेसं करिस्सामी’’ति पत्तं अदासि. सो अन्तोघरं पविसित्वा घटिओदनं नाम घटिया उद्धरित्वा पत्तं पूरेत्वा थेरस्स हत्थे ठपेसि. सो अहोसि पिण्डपातो अनेकसूपब्यञ्जनो, सकलं राजगहनगरं गन्धेन अज्झोत्थरि.

तदा थेरो चिन्तेसि – ‘‘अयं पुरिसो अप्पेसक्खो, पिण्डपातो महेसक्खो, सक्कस्स भोजनसदिसो, को नु खो एसो’’ति. अथ नं ‘‘सक्को’’ति ञत्वा आह – ‘‘भारियं ते कम्मं कतं दुग्गतानं सम्पत्तिं विलुम्पन्तेन, अज्ज मय्हं दानं दत्वा कोचिदेव दुग्गतो सेनापतिट्ठानं वा सेट्ठिट्ठानं वा लभेय्या’’ति. ‘‘मया दुग्गततरो नत्थि, भन्ते’’ति. ‘‘किं कारणा त्वं दुग्गतो देवलोके रज्जसिरिं अनुभवन्तो’’ति? ‘‘भन्ते, एवं नामेतं, मया पन अनुप्पन्ने बुद्धे कल्याणकम्मं कतं, बुद्धुप्पादे वत्तमाने कल्याणकम्मं कत्वा चूळरथदेवपुत्तो महारथदेवपुत्तो अनेकवण्णदेवपुत्तोति इमे तयो समानदेवपुत्ता मम आसन्नट्ठाने निब्बत्ता, मया तेजवन्ततरा. अहञ्हि तेसु देवपुत्तेसु ‘नक्खत्तं कीळिस्सामा’ति परिचारिकायो गहेत्वा अन्तरवीथिं ओतिण्णेसु पलायित्वा गेहं पविसामि. तेसञ्हि सरीरतो तेजो मम सरीरं ओत्थरति, मम सरीरतो तेजो तेसं सरीरं न ओत्थरति, ‘को मया दुग्गततरो, भन्ते’ति. ‘एवं सन्तेपि इतो पट्ठाय मय्हं मा एवं वञ्चेत्वा दानमदासी’’’ति. ‘‘वञ्चेत्वा तुम्हाकं दाने दिन्ने मय्हं कुसलं अत्थि, न अत्थी’’ति? ‘‘अत्थावुसो’’ति. ‘‘एवं सन्ते कुसलकम्मकरणं नाम मय्हं भारो, भन्ते’’ति. सो एवं वत्वा थेरं वन्दित्वा सुजं गहेत्वा थेरं पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा ‘‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति उदानं उदानेसि. तेन वुत्तं –

‘‘एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति, सत्ताहं एकपल्लङ्केन निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वा. अथ खो आयस्मा महाकस्सपो तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि. अथ खो आयस्मतो महाकस्सपस्स तम्हा समाधिम्हा वुट्ठितस्स एतदहोसि – ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति.

‘‘तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय. अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि.

‘‘तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होति. पेसकारवण्णं अभिनिम्मिनित्वा तन्तं विनाति, सुजा असुरकञ्ञा तसरं पूरेति. अथ खो आयस्मा महाकस्सपो राजगहे सपदानं पिण्डाय चरमानो येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमि, अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं दूरतोव आगच्छन्तं, दिस्वा घरा निक्खमित्वा पच्चुग्गन्त्वा हत्थतो पत्तं गहेत्वा घरं पविसित्वा घटिया ओदनं उद्धरित्वा पत्तं पूरेत्वा आयस्मतो महाकस्सपस्स अदासि. सो अहोसि पिण्डपातो अनेकसूपो अनेकब्यञ्जनो अनेकरसब्यञ्जनो. अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘को नु खो अयं सत्तो, यस्सायं एवरूपो इद्धानुभावो’ति. अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘सक्को खो अयं देवानमिन्दो’ति विदित्वा सक्कं देवानमिन्दं एतदवोच – ‘कतं खो ते इदं, कोसिय, मा पुनपि एवरूपमकासी’’’ति. ‘‘अम्हाकम्पि, भन्ते कस्सप, पुञ्ञेन अत्थो, अम्हाकम्पि पुञ्ञेन करणीय’’न्ति.

‘‘अथ खो सक्को देवानमिन्दो आयस्मन्तं महाकस्सपं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेसि – ‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’’न्ति (उदा. २७).

अथ खो भगवा विहारे ठितो एव तस्स तं सद्दं सुत्वा भिक्खू आमन्तेत्वा – ‘‘पस्सथ, भिक्खवे, सक्कं देवानमिन्दं उदानं उदानेत्वा आकासेन गच्छन्त’’न्ति आह. ‘‘किं पन तेन कतं, भन्ते’’ति? ‘‘वञ्चेत्वा तेन मय्हं पुत्तस्स कस्सपस्स पिण्डपातो दिन्नो, तं दत्वा तुट्ठमानसो उदानं उदानेन्तो गच्छती’’ति. ‘‘थेरस्स पिण्डपातं दातुं वट्टती’’ति कथं, भन्ते, तेन ञातन्ति. ‘‘भिक्खवे, मम पुत्तेन सदिसं नाम पिण्डपातिकं देवापि मनुस्सापि पिहयन्तीति वत्वा सयम्पि उदानं उदाने’’सि. सुत्ते पन एत्थकमेव आगतं –

‘‘अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सक्कस्स देवानमिन्दस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे तिक्खत्तुं उदानं उदानेन्तस्स ‘‘अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठितं, अहो दानं परमदानं कस्सपे सुप्पतिट्ठित’’न्ति (उदा. २७).

अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

‘‘पिण्डपातिकस्स भिक्खुनो,

अत्तभरस्स अनञ्ञपोसिनो;

देवा पिहयन्ति तादिनो,

उपसन्तस्स सदा सतीमतो’’ति. (उदा. २७);

इमञ्च पन उदानं उदानेत्वा, ‘‘भिक्खवे, सक्को देवानमिन्दो मम पुत्तस्स सीलगन्धेन आगन्त्वा पिण्डपातं अदासी’’ति वत्वा इमं गाथमाह –

५६.

‘‘अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं;

यो च सीलवतं गन्धो, वाति देवेसु उत्तमो’’ति.

तत्थ अप्पमत्तोति परित्तप्पमाणो. यो च सीलवतन्ति यो पन सीलवन्तानं सीलगन्धो, सो तगरं विय लोहितचन्दनं विय च परित्तको न होति, अतिविय उळारो विप्फारितो. तेनेव कारणेन वाति देवेसु उत्तमोति पवरो सेट्ठो हुत्वा देवेसु च मनुस्सेसु च सब्बत्थमेव वायति, ओत्थरन्तो गच्छतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

महाकस्सपत्थेरपिण्डपातदिन्नवत्थु दसमं.

११. गोधिकत्थेरपरिनिब्बानवत्थु

तेसं सम्पन्नसीलानन्ति इमं धम्मदेसनं सत्था राजगहं उपनिस्साय वेळुवने विहरन्तो गोधिकत्थेरस्स परिनिब्बानं आरब्भ कथेसि.

सो हि आयस्मा इसिगिलिपस्से काळसिलायं विहरन्तो अप्पमत्तो आतापी पहितत्तो सामायिकं चेतोविमुत्तिं फुसित्वा एकस्स अनुस्सायिकस्स रोगस्स वसेन ततो परिहायि. सो दुतियम्पि ततियम्पि छक्खत्तुं झानं निब्बत्तेत्वा परिहीनो, सत्तमे वारे उप्पादेत्वा चिन्तेसि – ‘‘अहं छक्खत्तुं झाना परिहीनो, परिहीनज्झानस्स खो पन अनियता गति, इदानेव सत्थं आहरिस्सामी’’ति केसोरोपनसत्थकं गहेत्वा गलनाळिं छिन्दितुं पञ्चके निपज्जि. मारो तस्स चित्तं ञत्वा ‘‘अयं भिक्खु सत्थं आहरितुकामो, सत्थं आहरन्ता खो पन जीविते निरपेक्खा होन्ति, ते विपस्सनं पट्ठपेत्वा अरहत्तम्पि पापुणन्ति, सचाहं एतं वारेस्सामि, न मे वचनं करिस्सति, सत्थारं वारापेस्सामी’’ति अञ्ञातकवेसेन सत्थारं उपसङ्कमित्वा एवमाह –

‘‘महावीर महापञ्ञ, इद्धिया यससा जलं;

सब्बवेरभयातीत, पादे वन्दामि चक्खुम.

‘‘सावको ते महावीर, मरणं मरणाभिभू;

आकङ्खति चेतयति, तं निसेध जुतिन्धर.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९);

तस्मिं खणे थेरेन सत्थं आहरितं होति. सत्था ‘‘मारो अय’’न्ति विदित्वा इमं गाथमाह –

‘‘एवञ्हि धीरा कुब्बन्ति, नावकङ्खन्ति जीवितं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति. (सं. नि. १.१५९);

अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं थेरस्स सत्थं आहरित्वा निपन्नट्ठानं अगमासि. तस्मिं खणे मारो पापिमा ‘‘कत्थ नु खो इमस्स पटिसन्धिविञ्ञाणं पतिट्ठित’’न्ति धूमरासि विय तिमिरपुञ्जो विय च हुत्वा सब्बदिसासु थेरस्स विञ्ञाणं समन्वेसति. भगवा तं धूमतिमिरभावं भिक्खूनं दस्सेत्वा ‘‘एसो खो, भिक्खवे, मारो पापिमा गोधिकस्स कुलपुत्तस्स विञ्ञाणं समन्वेसति ‘कत्थ गोधिकस्स कुलपुत्तस्स विञ्ञाणं पतिट्ठित’न्ति. अपतिट्ठितेन च, भिक्खवे, विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो’’ति आह. मारोपि तस्स विञ्ञाणट्ठानं दट्ठुं असक्कोन्तो कुमारकवण्णो हुत्वा बेलुवपण्डुवीणं आदाय सत्थारं उपसङ्कमित्वा पुच्छि –

‘‘उद्धं अधो च तिरियं, दिसा अनुदिसा स्वहं;

अन्वेसं नाधिगच्छामि, गोधिको सो कुहिं गतो’’ति. (सं. नि. १.१५९);

अथ नं सत्था आह –

‘‘यो धीरो धितिसम्पन्नो, झायी झानरतो सदा;

अहोरत्तं अनुयुञ्जं, जीवितं अनिकामयं.

‘‘जेत्वान मच्चुनो सेनं, अनागन्त्वा पुनब्भवं;

समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति. (सं. नि. १.१५९);

एवं वुत्ते मारो पापिमा भगवन्तं गाथाय अज्झभासि –

‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति. (सं. नि. १.१५९);

सत्थापि ‘‘किं ते, पापिम, गोधिकस्स कुलपुत्तस्स निब्बत्तट्ठानेन? तस्स हि निब्बत्तट्ठानं तुम्हादिसानं सतम्पि सहस्सम्पि दट्ठुं न सक्कोती’’ति वत्वा इमं गाथमाह –

५७.

‘‘तेसं सम्पन्नसीलानं, अप्पमादविहारिनं;

सम्मदञ्ञा विमुत्तानं, मारो मग्गं न विन्दती’’ति.

तत्थ तेसन्ति यथा अप्पतिट्ठितेन विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो, ये च एवं परिनिब्बायन्ति, तेसं सम्पन्नसीलानन्ति परिपुण्णसीलानं. अप्पमादविहारिनन्ति सतिअविप्पवाससङ्खातेन अप्पमादेन विहरन्तानं. सम्मदञ्ञा विमुत्तानन्ति हेतुना ञायेन कारणेन जानित्वा ‘‘तदङ्गविमुत्तिया, विक्खम्भनविमुत्तिया, समुच्छेदविमुत्तिया, पटिप्पस्सद्धिविमुत्तिया, निस्सरणविमुत्तिया’’ति इमाहि पञ्चहि विमुत्तीहि विमुत्तानं. मारो मग्गं न विन्दतीति एवरूपानं महाखीणासवानं सब्बथामेन मग्गन्तोपि मारो गतमग्गं न विन्दति न लभति न पस्सतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पत्ता. देसना महाजनस्स सात्थिका जाताति.

गोधिकत्थेरपरिनिब्बानवत्थु एकादसमं.

१२. गरहदिन्नवत्थु

यथा सङ्कारट्ठानस्मिन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो गरहदिन्नं नाम निगण्ठसावकं आरब्भ कथेसि.

सावत्थियञ्हि सिरिगुत्तो च गरहदिन्नो चाति द्वे सहायका अहेसुं. तेसु सिरिगुत्तो उपासको बुद्धसावको, गरहदिन्नो निगण्ठसावको. तं निगण्ठा अभिक्खणं एवं वदन्ति – ‘‘तव सहायकं सिरिगुत्तं ‘किं त्वं समणं गोतमं उपसङ्कमसि, तस्स सन्तिके किं लभिस्ससी’ति वत्वा यथा अम्हे उपसङ्कमित्वा अम्हाकञ्च देय्यधम्मं दस्सति, किं एवं ओवदितुं न वट्टती’’ति. गरहदिन्नो तेसं वचनं सुत्वा अभिक्खणं गन्त्वा ठितनिसिन्नट्ठानादीसु सिरिगुत्तं एवं ओवदति – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससि, किं ते मम, अय्ये, उपसङ्कमित्वा तेसं दानं दातुं न वट्टती’’ति? सिरिगुत्तो तस्स कथं सुत्वापि बहू दिवसे तुण्ही हुत्वा निब्बिज्जित्वा एकदिवसं, ‘‘सम्म, त्वं अभिक्खणं आगन्त्वा मं ठितट्ठानादीसु एवं वदेसि, ‘समणं गोतमं उपसङ्कमित्वा किं लभिस्ससि, मम, अय्ये, उपसङ्कमित्वा तेसं दानं देही’ति, कथेहि ताव मे, तव, अय्या, किं जानन्ती’’ति? ‘‘‘अहो, सामि, मा एवं वद, मम अय्यानं अञ्ञातं नाम नत्थि, सब्बं अतीतानागतपच्चुप्पन्नं सब्बं कायवचीमनोकम्मं इदं भविस्सति, इदं न भविस्सती’ति सब्बं भब्बाभब्बं जानन्ती’’ति? ‘‘एवं वदेसी’’ति. ‘‘आम, वदेमी’’ति. ‘‘यदि एवं, अतिभारियं ते कतं, एत्तकं कालं मय्हं एतमत्थं अनाचिक्खन्तेन, अज्ज मया अय्यानं ञाणानुभावो ञातो, गच्छ, सम्म, अय्ये, मम वचनेन निमन्तेही’’ति. सो निगण्ठानं सन्तिकं गन्त्वा ते वन्दित्वा ‘‘मय्हं सहायको सिरिगुत्तो स्वातनाय तुम्हे निमन्तेती’’ति आह. ‘‘सिरिगुत्तेन सामं त्वं वुत्तो’’ति? ‘‘आम, अय्या’’ति. ते हट्ठतुट्ठा हुत्वा ‘‘निप्फन्नं नो किच्चं, सिरिगुत्तस्स अम्हेसु पसन्नकालतो पट्ठाय का नाम सम्पत्ति अम्हाकं न भविस्सती’’ति वदिंसु.

सिरिगुत्तस्सापि महन्तं निवेसनं. सो तस्मिं द्विन्नं गेहानं अन्तरे उभतो दीघं आवाटं खणापेत्वा गूथकललस्स पूरापेसि. बहिआवाटे द्वीसु परियन्तेसु खाणुके कोट्टापेत्वा तेसु रज्जुयो बन्धापेत्वा आसनानं पुरिमपादे आवाटस्स पुरिमपस्से ठपापेत्वा पच्छिमपादे रज्जुकेसु ठपापेसि. ‘‘एवं निसिन्नकाले एवं अवंसिरा पतिस्सन्ती’’ति मञ्ञमानो यथा आवाटो न पञ्ञायति, एवं आसनानं उपरि पच्चत्थरणानि दापेसि. महन्ता महन्ता चाटियो ठपापेत्वा कदलिपण्णेहि च सेतपिलोतिकाहि च मुखानि बन्धापेत्वा ता तुच्छा एव गेहस्स पच्छिमभागे बहि यागुभत्तसित्थसप्पितेलमधुफाणितपूवचुण्णमक्खिता कत्वा ठपापेसि. गरहदिन्नो पातोव तस्स घरं वेगेन गन्त्वा, ‘‘अय्यानं सक्कारो सज्जितो’’ति पुच्छि. ‘‘आम, सम्म, सज्जितो’’ति. ‘‘कहं पन एसो’’ति. ‘‘एतासु एत्तिकासु चाटीसु यागु, एत्तिकासु भत्तं, एत्तिकासु सप्पिफाणितपूवादीनि पूरितानि, आसनानि पञ्ञत्तानी’’ति. सो ‘‘साधू’’ति वत्वा गतो तस्स गतकाले पञ्चसता निगण्ठा आगमिंसु. सिरिगुत्तो गेहा निक्खमित्वा पञ्चपतिट्ठितेन निगण्ठे वन्दित्वा तेसं पुरतो अञ्जलिं पग्गय्ह ठितो एवं चिन्तेसि – ‘‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे सब्बं तुम्हे जानाथ, मय्हं गेहं मा पविसित्थ. मम गेहं पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि. सचे अजानित्वा पविसिस्सथ, गूथआवाटे वो पातेत्वा पोथेस्सामी’’ति एवं चिन्तेत्वा पुरिसानं सञ्ञं अदासि. एवं तेसं निसीदनभावं ञत्वा पच्छिमपस्से ठत्वा आसनानं उपरि पच्चत्थरणानि अपनेय्याथ, मा तानि असुचिना मक्खयिंसूति.

अथ निगण्ठे ‘‘इतो एथ, भन्ते’’ति आह. निगण्ठा पविसित्वा पञ्ञत्तासनेसु निसीदितुं आरभिंसु. अथ ने मनुस्सा वदिंसु – ‘‘आगमेथ, भन्ते, मा ताव निसीदथा’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हाकं गेहं पविट्ठानं अय्यानं वत्तं ञत्वा निसीदितुं वट्टती’’ति. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘अत्तनो अत्तनो पत्तासनमूलेसु ठत्वा सब्बेपि एकप्पहारेनेव निसीदितुं वट्टती’’ति. इदं किरस्स अधिप्पायो – ‘‘एकस्मिं आवाटे पतिते ‘मा, आवुसो, अवसेसा आसने निसीदन्तू’ति वत्तुं मा लभतू’’ति. ते ‘‘साधू’’ति वत्वा ‘‘इमेहि कथितकथं अम्हेहि कातुं वट्टती’’ति चिन्तयिंसु. अथ सब्बे अत्तनो अत्तनो पत्तासनमूले पटिपाटिया अट्ठंसु. अथ ने, ‘‘भन्ते, खिप्पं एकप्पहारेनेव निसीदथा’’ति वत्वा तेसं निसिन्नभावं ञत्वा आसनानं उपरि पच्चत्थरणानि नीहरिंसु. निगण्ठा एकप्पहारेनेव निसिन्ना, रज्जूनं उपरि ठपिता आसनपादा भट्ठा, निगण्ठा अवंसिरा आवाटे पतिंसु. सिरिगुत्तो तेसु पतितेसु द्वारं पिदहित्वा ते उत्तिण्णुत्तिण्णे ‘‘अतीतानागतपच्चुप्पन्नं कस्मा न जानाथा’’ति दण्डेहि पाथेत्वा ‘‘एत्तकं एतेसं वट्टिस्सती’’ति द्वारं विवरापेसि. ते निक्खमित्वा पलायितुं आरभिंसु. गमनमग्गे पन तेसं सुधापरिकम्मकतं भूमिं पिच्छिलं कारापेसि. ते तत्थ असण्ठहित्वा पतिते पतिते पुन पोथापेत्वा ‘‘अलं एत्तकं तुम्हाक’’न्ति उय्योजेसि. ते ‘‘नासितम्हा तया, नासितम्हा तया’’ति कन्दन्ता उपट्ठाकस्स गेहद्वारं अगमंसु.

गरहदिन्नो तं विप्पकारं दिस्वा कुद्धो ‘‘नासितम्हि सिरिगुत्तेन, हत्थं पसारेत्वा वन्दन्तानं सदेवके लोके यथारुचिया दातुं समत्थे नाम पुञ्ञक्खेत्तभूते मम, अय्ये, पोथापेत्वा ब्यसनं पापेसी’’ति राजकुलं गन्त्वा तस्स कहापणसहस्सं दण्डं कारेसि. अथस्स राजा सासनं पेसेसि. सो गन्त्वा राजानं वन्दित्वा, ‘‘देव, उपपरिक्खित्वा दण्डं गण्हथ, मा अनुपपरिक्खित्वा’’ति आह. ‘‘उपपरिक्खित्वा गण्हिस्सामी’’ति. ‘‘साधु, देवा’’ति. ‘‘तेन हि गण्हाही’’ति. देव, मय्हं सहायको निगण्ठसावको मं उपसङ्कमित्वा ठितनिसिन्नट्ठानादीसु अभिण्हं एवं वदेसि – ‘‘सम्म, किं ते समणेन गोतमेन, तं उपसङ्कमित्वा किं लभिस्ससी’’ति इदं आदिं कत्वा सिरिगुत्तो सब्बं तं पवत्तिं आरोचेत्वा ‘‘देव, सचे इमस्मिं कारणे दण्डं गहेतुं युत्तं, गण्हथा’’ति. राजा गरहदिन्नं ओलोकेत्वा ‘‘सच्चं किर ते एवं वुत्त’’न्ति आह. ‘‘सच्चं, देवा’’ति. त्वं एत्तकम्पि अजानन्ते सत्थारोति गहेत्वा विचरन्तो ‘‘सब्बं जानन्ती’’ति किं कारणा तथागतसावकस्स कथेसि. ‘‘तया आरोपितदण्डो तुय्हमेव होतू’’ति एवं स्वेव दण्डं पापितो, तस्सेव कुलूपका पोथेत्वा नीहटा.

सो तं कुज्झित्वा ततो पट्ठाय अड्ढमासमत्तम्पि सिरिगुत्तेन सद्धिं अकथेत्वा चिन्तेसि – ‘‘एवं विचरितुं मय्हं अयुत्तं, एतस्स कुलूपकानम्पि मया ब्यसनं कातुं वट्टती’’ति सिरिगुत्तं उपसङ्कमित्वा आह – ‘‘सहाय सिरिगुत्ता’’ति. ‘‘किं, सम्मा’’ति? ‘‘ञातिसुहज्जानं नाम कलहोपि होति विवादोपि, किं त्वं किञ्चि न कथेसि, कस्मा एवं करोसी’’ति? ‘‘सम्म, तव मया सद्धिं अकथनतो न कथेमी’’ति. ‘‘यं, सम्म, कतं, कतमेव तं न मयं मेत्तिं भिन्दिस्सामा’’ति. ततो पट्ठाय उभोपि एकट्ठाने तिट्ठन्ति निसीदन्ति. अथेकदिवसं सिरिगुत्तो गरहदिन्नं आह – ‘‘किं ते निगण्ठेहि, ते उपसङ्कमित्वा किं लभिस्ससि, मम सत्थारं उपसङ्कमितुं वा अय्यानं दानं दातुं वा किं ते न वट्टती’’ति? सोपि एतमेव पच्चासीसति, तेनस्स कण्डुवनट्ठाने नखेन विलेखितं विय अहोसि. सो, ‘‘सिरिगुत्त, तव सत्था किं जानाती’’ति पुच्छि. ‘‘अम्भो, मा एवं वद, सत्थु मे अजानितब्बं नाम नत्थि, अतीतादिभेदं सब्बं जानाति, सोळसहाकारेहि सत्तानं चित्तं परिच्छिन्दती’’ति. ‘‘अहं एवं न जानामि, कस्मा मय्हं एत्तकं कालं न कथेसि, तेन हि त्वं गच्छ, तव सत्थारं स्वातनाय निमन्तेहि, भोजेस्सामि, पञ्चहि भिक्खुसतेहि सद्धिं मम भिक्खं गण्हितुं वदेही’’ति.

सिरिगुत्तो सत्थारं उपसङ्कमित्वा वन्दित्वा एवमाह – ‘‘भन्ते, मम सहायको गरहदिन्नो तुम्हे निमन्तापेति, पञ्चहि किर भिक्खुसतेहि सद्धिं स्वे तस्स भिक्खं गण्हथ, पुरिमदिवसे खो पन तस्स कुलूपकानं मया इदं नाम कतं, मया कतस्स पटिकरणम्पि न जानामि, तुम्हाकं सुद्धचित्तेन भिक्खं दातुकामतम्पि न जानामि, आवज्जेत्वा युत्तं चे, अधिवासेथ. नो चे, मा अधिवासयित्था’’ति. सत्था ‘‘किं नु खो सो अम्हाकं कातु कामो’’ति आवज्जेत्वा अद्दस ‘‘द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा अम्हे अङ्गारआवाटे पातेत्वा निग्गण्हितुकामो’’ति. पुन आवज्जेसि – ‘‘किं नु खो तत्थ गतपच्चया अत्थो अत्थि, नत्थी’’ति. ततो इदं अद्दस – ‘‘अहं अङ्गारआवाटे पादं पसारेस्सामि, तं पटिच्छादेत्वा ठपितकिलञ्जं अन्तरधायिस्सति, अङ्गारकासुं भिन्दित्वा चक्कमत्तं महापदुमं उट्ठहिस्सति, अथाहं पदुमकण्णिका अक्कमन्तो आसने निसीदिस्सामि, पञ्चसता भिक्खूपि तथेव गन्त्वा निसीदिस्सन्ति, महाजनो सन्निपतिस्सति, अहं तस्मिं समागमे द्वीहि गाथाहि अनुमोदनं करिस्सामि, अनुमोदनपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, सिरिगुत्तो च गरहदिन्नो च सोतापन्ना भविस्सन्ति, अत्तनो च धनरासिं सासने विकिरिस्सन्ति, इमं कुलपुत्तं निस्साय मया गन्तुं वट्टती’’ति भिक्खं अधिवासेसि.

सिरिगुत्तो गन्त्वा सत्थु अधिवासनं गरहदिन्नस्स आरोचेत्वा ‘‘लोकजेट्ठस्स सक्कारं करोही’’ति आह. गरहदिन्नो ‘‘इदानिस्स कत्तब्बयुत्तकं जानिस्सामी’’ति द्विन्नं गेहानं अन्तरे महन्तं आवाटं खणापेत्वा असीतिसकटमत्तानि खदिरदारूनि आहरापेत्वा पूरापेत्वा अग्गिं दत्वा खदिरङ्गाररासीनं योजापेत्वा सब्बरत्तिं धमापेत्वा खदिरङ्गाररासिं कारापेत्वा आवाटमत्थके रुक्खपदरानि ठपापेत्वा किलञ्जेन पटिच्छादेत्वा गोमयेन लिम्पापेत्वा एकेन पस्सेन दुब्बलदण्डके अत्थरित्वा गमनमग्गं कारेसि, ‘‘एवं अक्कन्तअक्कन्तकाले दण्डकेसु भग्गेसु परिवट्टेत्वा अङ्गारकासुयं पतिस्सन्ती’’ति मञ्ञमानो गेहपच्छाभागे सिरिगुत्तेन ठपितनियामेनेव चाटियो ठपापेसि, आसनानिपि तथेव पञ्ञापेसि. सिरिगुत्तो पातोव तस्स गेहं गन्त्वा ‘‘कतो ते, सम्म, सक्कारो’’ति आह. ‘‘आम, सम्मा’’ति. ‘‘कहं पन सो’’ति? ‘‘एहि, पस्सामा’’ति सब्बं सिरिगुत्तेन दस्सितनयेनेव दस्सेसि. सिरिगुत्तो ‘‘साधु, सम्मा’’ति आह. महाजनो सन्निपति. मिच्छादिट्ठिकेन हि निमन्तिते महन्तो सन्निपातो अहोसि. मिच्छादिट्ठिकापि ‘‘समणस्स गोतमस्स विप्पकारं पस्सिस्सामा’’ति सन्निपतन्ति, सम्मादिट्ठिकापि ‘‘अज्ज सत्था महाधम्मदेसनं देसेस्सति, बुद्धविसयं बुद्धलीलं उपधारेस्सामा’’ति सन्निपतन्ति.

पुनदिवसे सत्था पञ्चहि भिक्खुसतेहि सद्धिं गरहदिन्नस्स गेहद्वारं अगमासि. सो गेहा निक्खमित्वा पञ्चपतिट्ठितेन वन्दित्वा पुरतो अञ्जलिं पग्गय्ह ठितो चिन्तेसि – ‘‘भन्ते, ‘तुम्हे किर अतीतादिभेदं सब्बं जानाथ, सत्तानं सोळसहाकारेहि चित्तं परिच्छिन्दथा’ति एवं तुम्हाकं उपट्ठाकेन मय्हं कथितं. सचे जानाथ, मय्हं गेहं मा पविसित्थ. पविट्ठानञ्हि वो नेव यागु अत्थि, न भत्तादीनि, सब्बे खो पन तुम्हे अङ्गारकासुयं पातेत्वा निग्गण्हिस्सामी’’ति. एवं चिन्तेत्वा सत्थु पत्तं गहेत्वा ‘‘इतो एथ भगवा’’ति वत्वा, ‘‘भन्ते, अम्हाकं गेहं आगतानं वत्तं ञत्वा आगन्तुं वट्टती’’ति आह. ‘‘किं कातुं वट्टति, आवुसो’’ति? ‘‘एकेकस्स पविसित्वा पुरतो गन्त्वा निसिन्नकाले पच्छा अञ्ञेन आगन्तुं वट्टती’’ति. एवं किरस्स अहोसि – ‘‘पुरतो गच्छन्तं अङ्गारकासुयं पतितं दिस्वा अवसेसा न आगच्छिस्सन्ति, एकेकमेव पातेत्वा निग्गण्हिस्सामी’’ति. सत्था ‘‘साधू’’ति वत्वा एककोव पायासि. गरहदिन्नो अङ्गारकासुं पत्वा अपसक्कित्वा ठितो ‘‘पुरतो याथ, भन्ते’’ति आह. अथ सत्था अङ्गारकासुमत्थके पादं पसारेसि, किलञ्जं अन्तरधायि, अङ्गारकासुं भिन्दित्वा चक्कमत्तानि पदुमानि उट्ठहिंसु. सत्था पदुमकण्णिका अक्कमन्तो गन्त्वा पञ्ञत्ते बुद्धासने निसीदि, भिक्खूपि तथेव गन्त्वा निसीदिंसु. गरहदिन्नस्स कायतो डाहो उट्ठहि.

सो वेगेन गन्त्वा सिरिगुत्तं उपसङ्कमित्वा, ‘‘सामि, मे ताणं होही’’ति आह. ‘‘किं एत’’न्ति? ‘‘पञ्चन्नं भिक्खुसतानं गेहे यागु वा भत्तादीनि वा नत्थि, किं नु खो करोमी’’ति? ‘‘किं पन तया कत’’न्ति आह. अहं द्विन्नं गेहानं अन्तरे महन्तं आवाटं अङ्गारस्स पूरं कारेसिं – ‘‘तत्थ पातेत्वा निग्गण्हिस्सामी’’ति. ‘‘अथ नं भिन्दित्वा महापदुमानि उट्ठहिंसु. सब्बे पदुमकण्णिका अक्कमित्वा गन्त्वा पञ्ञत्तासनेसु निसिन्ना, इदानि किं करोमि, सामी’’ति? ननु त्वं इदानेव मय्हं ‘‘‘एत्तिका चाटियो, एत्तिका यागु, एत्तकानि सत्तादीनी’ति दस्सेसी’’ति. ‘‘मुसा तं, सामि, तुच्छाव चाटियो’’ति. होतु, ‘‘गच्छ, तासु चाटीसु यागुआदीनि ओलोकेही’’ति. तं खणञ्ञेव तेन यासु चाटीसु ‘‘यागू’’ति वुत्तं, ता यागुया पूरयिंसु, यासु ‘‘भत्तादीनी’’ति वुत्तं, ता भत्तादीनं परिपुण्णाव अहेसुं. तं सम्पत्तिं दिस्वाव गरहदिन्नस्स सरीरं पीतिपामोज्जेन परिपूरितं, चित्तं पसन्नं. सो सक्कच्चं बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा कतभत्तकिच्चस्स सत्थुनो अनुमोदनं कारेतुकामो पत्तं गण्हि. सत्था अनुमोदनं करोन्तो ‘‘इमे सत्ता पञ्ञाचक्खुनो अभावेनेव मम सावकानं बुद्धसासनस्स गुणं न जानन्ति. पञ्ञाचक्खुविरहिता हि अन्धा नाम, पञ्ञवन्तो सचक्खुका नामा’’ति वत्वा इमा गाथा अभासि –

५८.

‘‘यथा सङ्कारधानस्मिं, उज्झितस्मिं महापथे;

पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.

५९.

‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;

अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति.

तत्थ सङ्कारधानस्मिन्ति सङ्कारठानस्मिं, कचवररासिम्हीति अत्थो. उज्झितस्मिं महापथेति महामग्गे छड्डितस्मिं. सुचिगन्धन्ति सुरभिगन्धं. मनो एत्थ रमतीति मनोरमं. सङ्कारभूतेसूति सङ्कारमिव भूतेसु. पुथुज्जनेति पुथूनं किलेसानं जननतो एवंलद्धनामे लोकियमहाजने. इदं वुत्तं होति – यथा नाम महापथे छड्डिते सङ्काररासिम्हि असुचिजेगुच्छियपटिकूलेपि सुचिगन्धं पदुमं जायेथ, तं राजराजमहामत्तादीनं मनोरमं पियं मनापं उपरिमत्थके पतिट्ठानारहमेव भवेय्य, एवमेव सङ्कारभूतेसुपि पुथुज्जनेसु जातो निप्पञ्ञस्स महाजनस्स अचक्खुकस्स अन्तरे निब्बत्तोपि अत्तनो पञ्ञाबलेन कामेसु आदीनवं, नेक्खम्मे च आनिसंसं दिस्वा निक्खमित्वा पब्बजितो पब्बज्जामत्तेनपि, कतो उत्तरिं सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनानि आराधेत्वापि अतिरोचति. सम्मासम्बुद्धसावको हि खीणासवो भिक्खु अन्धभूते पुथुज्जने अतिक्कमित्वा रोचति विरोचति सोभतीति.

देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. गरहदिन्नो च सिरिगुत्तो च सोतापत्तिफलं पापुणिंसु. ते सब्बं अत्तनो धनं बुद्धसासने विप्पकिरिंसु. सत्था उट्ठायासना विहारमगमासि. भिक्खू सायन्हसमये धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरिया बुद्धगुणा नाम, तथारूपं नाम खदिरङ्गाररासिं भिन्दित्वा पदुमानि उट्ठहिंसू’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा, ‘‘इमाय नामा’’ति वुत्ते – ‘‘अनच्छरियं, भिक्खवे, यं मम एतरहि बुद्धभूतस्स अङ्गाररासिम्हा पदुमानि उट्ठितानि, अपरिपक्के ञाणे वत्तमानस्स बोधिसत्तभूतस्सपि मे उट्ठहिंसू’’ति वत्वा, ‘‘कदा, भन्ते, आचिक्खथ नो’’ति याचितो अतीतं आहरित्वा –

‘‘कामं पतामि निरयं, उद्धंपादो अवंसिरो;

नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहा’’ति. (जा. १.१.४०) –

इदं खदिरङ्गारजातकं वित्थारेत्वा कथेसीति.

गरहदिन्नवत्थु द्वादसमं.

पुप्फवग्गवण्णना निट्ठिता.

चतुत्थो वग्गो.

५. बालवग्गो

१. अञ्ञतरपुरिसवत्थु

दीघा जागरतो रत्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पसेनदिकोसलञ्चेव अञ्ञतरञ्च पुरिसं आरब्भ कथेसि.

राजा किर पसेनदि कोसलो एकस्मिं छणदिवसे अलङ्कतपटियत्तं सब्बसेतं एकं पुण्डरीकं नाम हत्थिं अभिरुय्ह महन्तेन राजानुभावेन नगरं पदक्खिणं करोति. उस्सारणाय वत्तमानाय लेड्डुदण्डादीहि पोथियमानो महाजनो पलायन्तो गीवं परिवट्टेत्वापि ओलोकेतियेव. राजूनं किर सुदिन्नदानस्सेतं फलं. अञ्ञतरस्सापि दुग्गतपुरिसस्स भरिया सत्तभूमिकस्स पासादस्स उपरितले ठिता एकं वातपानकवाटं विवरित्वा राजानं ओलोकेत्वाव अपगच्छि. रञ्ञो पुण्णचन्दो वलाहकन्तरं पविट्ठो विय उपट्ठासि. सो तस्सा पटिबद्धचित्तो हत्थिक्खन्धतो पतनाकारप्पत्तो विय हुत्वा खिप्पं नगरं पदक्खिणं कत्वा अन्तेपुरं पविसित्वा एकं विस्सासकं अमच्चं आह – ‘‘असुकट्ठाने ते मया ओलोकितपासादो दिट्ठो’’ति? ‘‘आम, देवा’’ति. ‘‘तत्थेकं इत्थिं अद्दसा’’ति? ‘‘अद्दसं, देवा’’ति. ‘‘गच्छ, तस्सा ससामिकअसामिकभावं जानाही’’ति. सो गन्त्वा तस्सा ससामिकभावं ञत्वा आगन्त्वा रञ्ञो ‘‘ससामिका’’ति आरोचेसि. अथ रञ्ञा ‘‘तेन हि तस्सा सामिकं पक्कोसाही’’ति वुत्ते सो गन्त्वा, ‘‘एहि, भो, राजा तं पक्कोसती’’ति आह. सो ‘‘भरियं मे निस्साय भयेन उप्पन्नेन भवितब्ब’’न्ति चिन्तेत्वा रञ्ञो आणं पटिबाहितुं असक्कोन्तो गन्त्वा राजानं वन्दित्वा अट्ठासि. अथ नं राजा ‘‘मं इतो पट्ठाय उपट्ठाही’’ति आह. ‘‘अलं, देव, अहं अत्तनो कम्मं कत्वा तुम्हाकं सुङ्कं ददामि, घरेयेव मे जीविका होतू’’ति. ‘‘तव सुङ्केन मय्हं अत्थो नत्थि, अज्जतो पट्ठाय मं उपट्ठाही’’ति तस्स फलकञ्च आवुधञ्च दापेसि. एवं किरस्स अहोसि – ‘‘कञ्चिदेवस्स दोसं आरोपेत्वा घातेत्वा भरियं गण्हिस्सामी’’ति. अथ नं सो मरणभयभीतो अप्पमत्तो हुत्वा उपट्ठासि.

राजा तस्स दोसं अपस्सन्तो कामपरिळाहे वड्ढन्ते ‘‘एकमस्स दोसं आरोपेत्वा राजाणं करिस्सामी’’ति पक्कोसापेत्वा एवमाह – ‘‘अम्भो इतो योजनमत्थके नदिया असुकट्ठानं नाम गन्त्वा सायं मम न्हानवेलाय कुमुदुप्पलानि चेव अरुणवतीमत्तिकञ्च आहर. सचे तस्मिं खणे नागच्छसि, आणं ते करिस्सामी’’ति. सेवको किर चतूहिपि दासेहि पतिकिट्ठतरो. धनक्कीतादयो हि दासा ‘‘सीसं मे रुज्जति, पिट्ठि मे रुज्जती’’ति वत्वा अच्छितुं लभन्तियेव. सेवकस्सेतं नत्थि, आणत्तकम्मं कातुमेव वट्टति. तस्मा सो ‘‘अवस्सं मया गन्तब्बं, कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिका नाम नागभवने उप्पज्जति, अहं कुहिं लभिस्सामी’’ति चिन्तेन्तो मरणभयभीतो वेगेन गेहं गन्त्वा, ‘‘भद्दे, निट्ठितं मे भत्त’’न्ति आह. ‘‘उद्धनमत्थके, सामी’’ति. सो याव भत्तं ओतरति, ताव सन्धारेतुं असक्कोन्तो उळुङ्केन कञ्जिकं हरापेत्वा यथालद्धेन ब्यञ्जनेन सद्धिं अल्लमेव भत्तं पच्छियं ओपीळेत्वा आदाय योजनिकं मग्गं पक्खन्दो, तस्स गच्छन्तस्सेव भत्तं पक्कं अहोसि. सो अनुच्छिट्ठं कत्वाव थोकं भत्तं अपनेत्वा भुञ्जन्तो एकं अद्धिकं दिस्वा मया अपनेत्वा ठपितं थोकं अनुच्छिट्ठं भत्तमेव अत्थि गहेत्वा भुञ्ज सामीति. सो गण्हित्वा भुञ्जि. इतरोपि भुञ्जित्वा एकं भत्तमुट्ठिं उदके खिपित्वा मुखं विक्खालेत्वा महन्तेन सद्देन ‘‘इमस्मिं नदीपदेसे अधिवत्था नागा सुपण्णा देवता च वचनं मे सुणन्तु, राजा मय्हं आणं कातुकामो ‘कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं आहरा’ति मं आणापेसि, अद्धिकमनुस्सस्स च मे भत्तं दिन्नं, तं सहस्सानिसंसं, उदके मच्छानं दिन्नं, तं सतानिसंसं. एत्तकं पुञ्ञफलं तुम्हाकं पत्तिं कत्वा दम्मि, मय्हं कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं आहरथा’’ति तिक्खत्तुं अनुस्सावेसि. तत्थ अधिवत्थो नागराजा तं सद्दं सुत्वा महल्लकवेसेन तस्स सन्तिकं गन्त्वा ‘‘किं वदेसी’’ति आह. सो पुनपि तथेव वत्वा ‘‘मय्हं तं पत्तिं देही’’ति वुत्ते, ‘‘देमी’’ति आह. पुनपि ‘‘देही’’ति वुत्ते, ‘‘देमि, सामी’’ति आह. एवं सो द्वे तयो वारे पत्तिं आहरापेत्वा कुमुदुप्पलेहि सद्धिं अरुणवतीमत्तिकं अदासि.

राजा पन चिन्तेसि – ‘‘मनुस्सा नाम बहुमाया, सचे सो केनचि उपायेन लभेय्य, किच्चं मे न निप्फज्जेय्या’’ति. सो कालस्सेव द्वारं पिदहापेत्वा मुद्दिकं अत्तनो सन्तिकं आहरापेसि. इतरोपि पुरिसो रञ्ञो न्हानवेलायमेवागन्त्वा द्वारं अलभन्तो द्वारपालं पक्कोसेत्वा ‘‘द्वारं विवरा’’ति आह. ‘‘न सक्का विवरितुं, राजा कालस्सेव मुद्दिकं दत्वा राजगेहं आहरापेसी’’ति. सो ‘‘राजदूतो अहं, द्वारं विवरा’’ति वत्वापि ‘‘द्वारं अलभन्तो नत्थि मे इदानि जीवितं. किं नु खो करिस्सामी’’ति चिन्तेत्वा द्वारस्स उपरिउम्मारे मत्तिकापिण्डं खिपित्वा तस्सूपरि पुप्फानि लग्गेत्वा महासद्दं करोन्तो, ‘‘अम्भो, नगरवासिनो रञ्ञो मया आणत्तिया गतभावं जानाथ, राजा मं अकारणेन विनासेतुकामो’’ति तिक्खत्तुं विरवित्वा ‘‘कत्थ नु खो गच्छिस्सामी’’ति चिन्तेत्वा ‘‘भिक्खू नाम मुदुहदया, विहारं गन्त्वा निपज्जिस्सामी’’ति सन्निट्ठानमकासि. इमे हि नाम सत्ता सुखितकाले भिक्खूनं अत्थिभावम्पि अजानित्वा दुक्खाभिभूतकाले विहारं गन्तुकामा होन्ति, तस्मा सोपि ‘‘मे अञ्ञं ताणं नत्थी’’ति विहारं गन्त्वा एकस्मिं फासुकट्ठाने निपज्जि. अथ रञ्ञोपि तं रत्तिं निद्दं अलभन्तस्स तं इत्थिं अनुस्सरन्तस्स कामपरिळाहो उप्पज्जि. सो चिन्तेसि – ‘‘विभातक्खणेयेव तं पुरिसं घातापेत्वा तं इत्थिं आनेस्सामी’’ति.

तस्मिं खणेयेव सट्ठियोजनिकाय लोहकुम्भिया निब्बत्ता चत्तारो पुरिसा पक्कुथिताय उक्खलिया तण्डुला विय सम्परिवत्तकं पच्चमाना तिंसाय वस्ससहस्सेहि हेट्ठिमतलं पत्वा अपरेहि तिंसाय वस्ससहस्सेहि पुन मुखवट्टियं पापुणिंसु. ते सीसं उक्खिपित्वा अञ्ञमञ्ञं ओलोकेत्वा एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा परिवत्तित्वा लोहकुम्भिमेव पविट्ठा. राजा निद्दं अलभन्तो मज्झिमयामसमनन्तरे तं सद्दं सुत्वा भीतो उत्रस्तमानसो ‘‘किं नु खो मय्हं जीवितन्तरायो भविस्सति, उदाहु मे अग्गमहेसिया, उदाहु मे रज्जं विनस्सिस्सती’’ति चिन्तेन्तो सकलरत्तिं अक्खीनि निमीलेतुं नासक्खि. सो अरुणुग्गमनवेलाय एव पुरोहितं पक्कोसापेत्वा, ‘‘आचरिय, मया मज्झिमयामसमनन्तरे महन्ता भेरवसद्दा सुता, ‘रज्जस्स वा अग्गमहेसिया वा मय्हं वा कस्स अन्तरायो भविस्सती’ति न जानामि, तेन मे त्वं पक्कोसापितो’’ति आह. महाराज, किं ते सद्दा सुताति? ‘‘आचरिय, दु-इति -इति -इति सो-इतीति इमे सद्दे अस्सोसिं, इमेसं निप्फत्तिं उपधारेही’’ति. ब्राह्मणस्स महाअन्धकारं पविट्ठस्स विय न किञ्चि पञ्ञायति, ‘‘न जानामी’’ति वुत्ते ‘‘पन लाभसक्कारो मे परिहायिस्सती’’ति भायित्वा ‘‘भारियं, महाराजा’’ति आह. ‘‘किं, आचरिया’’ति? ‘‘जीवितन्तरायो ते पञ्ञायती’’ति. सो द्विगुणं भीतो, ‘‘आचरिय, अत्थि किञ्चि पन पटिघातकारण’’न्ति आह. ‘‘अत्थि, महाराज, मा भायि, अहं तयो वेदे जानामी’’ति. ‘‘किं पन लद्धुं वट्टती’’ति? ‘‘सब्बसतयञ्ञं यजित्वा जीवितं लभिस्ससि, देवा’’ति. ‘‘किं लद्धुं वट्टती’’ति? हत्थिसतं अस्ससतं उसभसतं धेनुसतं अजसतं उरब्भसतं कुक्कुटसतं सूकरसतं दारकसतं दारिकासतन्ति एवं एकेकं पाणजातिं सतं सतं कत्वा गण्हापेन्तो ‘‘सचे मिगजातिमेव गण्हापेस्सामि, ‘अत्तनो खादनीयमेव गण्हापेती’ति वक्खन्ती’’ति हत्थिअस्समनुस्सेपि गण्हापेति. राजा ‘‘मम जीवितमेव मय्हं लाभो’’ति चिन्तेत्वा ‘‘सब्बपाणे सीघं गण्हथा’’ति आह. आणत्तमनुस्सा अधिकतरं गण्हिंसु. वुत्तम्पि चेतं कोसलसंयुत्ते –

‘‘तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स महायञ्ञो पच्चुपट्ठितो होति, पञ्च च उसभसतानि पञ्च च वच्छतरसतानि पञ्च च वच्छतरिसतानि पञ्च च अजसतानि पञ्च च उरब्भसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय. येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ती’’ति (सं. नि. १.१२०).

महाजनो अत्तनो अत्तनो पुत्तधीतुञातीनं अत्थाय परिदेवमानो महासद्दमकासि, महापथवीउन्द्रियनसद्दो विय अहोसि. अथ मल्लिका देवी तं सद्दं सुत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘किं नु खो ते, महाराज, इन्द्रियानि अपाकतिकानि, किलन्तरूपानि विय पञ्ञायन्ती’’ति पुच्छि. ‘‘किं तुय्हं, मल्लिके, त्वं मम कण्णमूलेन आसिविसम्पि गच्छन्तं न जानासी’’ति? ‘‘किं पनेतं, देवा’’ति? ‘‘रत्तिभागे मे एवरूपो नाम सद्दो सुतो, स्वाहं पुरोहितं पुच्छित्वा जीवितन्तरायो ते पञ्ञायति, सब्बसतयञ्ञं यजित्वा जीवितं लभिस्ससी’’ति सुत्वा ‘‘मम जीवितमेव मय्हं लाभो’’ति इमे पाणे गण्हापेसिन्ति. मल्लिका देवी, ‘‘अन्धबालोसि, महाराज, किञ्चापि महाभक्खोसि, अनेकसूपब्यञ्जनविकतिकं दोणपाकं भोजनं भुञ्जसि, द्वीसु रट्ठेसु रज्जं कारेसि, पञ्ञा पन ते मन्दा’’ति आह. ‘‘कस्मा एवं वदेसि, देवी’’ति? ‘‘कहं तया अञ्ञस्स मरणेन अञ्ञस्स जीवितलाभो दिट्ठपुब्बो, अन्धबालस्स ब्राह्मणस्स कथं गहेत्वा कस्मा महाजनस्स उपरि दुक्खं खिपसि, धुरविहारे सदेवकस्स लोकस्स अग्गपुग्गलो अतीतादीसु अप्पटिहतञाणो सत्था वसति, तं पुच्छित्वा तस्सोवादं करोही’’ति वुत्ते राजा सल्लहुकेहि यानेहि मल्लिकाय सद्धिं विहारं गन्त्वा मरणभयतज्जितो किञ्चि वत्तुं असक्कोन्तो सत्थारं वन्दित्वा एकमन्तं निसीदि.

अथ नं सत्था ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति पठमतरं आलपि. सो तुण्हीयेव निसीदि. ततो मल्लिका भगवतो आरोचेसि – ‘‘भन्ते, रञ्ञा किर मज्झिमयामसमनन्तरे सद्दो सुतो. अथ नं पुरोहितस्स आरोचेसि. पुरोहितो ‘जीवितन्तरायो ते भविस्सति, तस्स पटिघातत्थाय सब्बसते पाणे गहेत्वा तेसं गललोहितेन यञ्ञे यजिते जीवितं लभिस्ससी’ति आह. राजा पाणे गण्हापेसि, तेनायं मया इधानीतो’’ति. ‘‘एवं किर, महाराजा’’ति? ‘‘एवं, भन्ते’’ति. ‘‘किन्ति ते सद्दो सुतो’’ति? सो अत्तना सुतनियामेनेव आचिक्खि. तथागतस्स तं सुत्वाव एकोभासो अहोसि. अथ नं सत्ता आह – ‘‘मा भायि, महाराज, तव अन्तरायो नत्थि, पापकम्मिनो सत्था अत्तनो दुक्खं आवीकरोन्ता एवमाहंसू’’ति. ‘‘किं पन, भन्ते, तेहि कत’’न्ति? अथ खो भगवा तेसं कम्मं आचिक्खितुं ‘‘तेन हि, महाराज, सुणाही’’ति वत्वा अतीतं आहरि –

अतीते वीसतिवस्ससहस्सायुकेसु मनुस्सेसु कस्सपो भगवा लोके उप्पज्जित्वा वीसतिया खीणासवसहस्सेहि सद्धिं चारिकं चरमानो बाराणसिमगमासि. बाराणसिवासिनो द्वेपि तयोपि बहुतरापि एकतो हुत्वा आगन्तुकदानं पवत्तयिंसु. तदा बाराणसियं चत्तालीसकोटिविभवा चत्तारो सेट्ठिपुत्ता सहायका अहेसुं. ते मन्तयिंसु – ‘‘अम्हाकं गेहे बहुधनं, तेन किं करोमा’’ति? ‘‘एवरूपे बुद्धे चारिकं चरमाने दानं दस्साम, सीलं रक्खिस्साम, पूजं करिस्सामा’’ति एकोपि अवत्वा तेसु एको ताव एवमाह – ‘‘तिखिणसुरं पिवन्ता मधुरमंसं खादन्ता विचरिस्साम, इदं अम्हाकं जीवितफल’’न्ति. अपरोपि एवमाह – ‘‘देवसिकं तिवस्सिकगन्धसालिभत्तं नानग्गरसेहि भुञ्जन्ता विचरिस्सामा’’ति. अपरोपि एवमाह – ‘‘नानप्पकारं पूवखज्जकविकतिं पचापेत्वा खादन्ता विचरिस्सामा’’ति. अपरोपि एवमाह – ‘‘सम्मा मयं अञ्ञं किञ्चि न करिस्साम, ‘धनं दस्सामा’ति वुत्ते अनिच्छमाना इत्थी नाम नत्थि, तस्मा धनेन पलोभेत्वा पारदारिककम्मं करिस्सामा’’ति. ‘‘साधु, साधू’’ति सब्बेव तस्स कथाय अट्ठंसु.

ते ततो पट्ठाय अभिरूपानं इत्थीनं धनं पेसेत्वा वीसतिवस्ससहस्सानि पारदारिककम्मं कत्वा कालं कत्वा अवीचिनिरये निब्बत्ता. ते एकं बुद्धन्तरं निरये पच्चित्वा तत्थ कालं कत्वा पक्कावसेसेन सट्ठियोजनिकाय लोहकुम्भिया निब्बत्तित्वा तिंसाय वस्ससहस्सेहि हेट्ठिमतलं पत्वा पुनपि तिंसाय वस्ससहस्सेहि लोहकुम्भिमुखं पत्वा एकेकं गाथं वत्तुकामा हुत्वा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा पुन परिवत्तित्वा, लोहकुम्भिमेव पविट्ठा. ‘‘वदेहि, महाराज, पठमं ते किं सद्दो नाम सुतो’’ति? ‘‘दु-इति, भन्ते’’ति. सत्था तेन अपरिपुण्णं कत्वा वुत्तं गाथं परिपुण्णं कत्वा दस्सेन्तो एवमाह –

‘‘दुज्जीवितमजीविम्ह, ये सन्ते न ददम्हसे;

विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’’ति. (जा. १.४.५३; पे. व. ८०४);

अथ रञ्ञो इमिस्सा गाथाय अत्थं पकासेत्वा, ‘‘किं ते, महाराज, दुतियसद्दो ततियसद्दो चतुत्थसद्दो सुतो’’ति पुच्छित्वा ‘‘एवं नामा’’ति वुत्ते अवसेसं परिपूरेन्तो –

‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;

निरये पच्चमानानं, कदा अन्तो भविस्सति.

‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;

तदा हि पकतं पापं, मम तुय्हञ्च मारिसा.

‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति. (जा. १.४.५४-५६; पे. व. ८०२, ८०३, ८०५) –

पटिपाटिया इमा गाथा वत्वा तासं अत्थं पकासेत्वा ‘‘इति खो, महाराज, ते चत्तारो जना एकेकं गाथं वत्तुकामापि वत्तुं असक्कोन्ता एककमेव अक्खरं वत्वा पुन लोहकुम्भिमेव पविट्ठा’’ति आह.

रञ्ञा किर पसेनदिकोसलेन तस्स सद्दस्स सुतकालतो पट्ठाय ते हेट्ठा भस्सन्ति एव, अज्जापि एकं वस्ससहस्सं नातिक्कमन्ति. रञ्ञो तं देसनं सुत्वा महासंवेगो उप्पज्जि. सो ‘‘भारियं वतिदं पारदारिककम्मं नाम, एकं किर बुद्धन्तरं निरये पच्चित्वा ततो चुता सट्ठियोजनिकाय लोहकुम्भिया निब्बत्तित्वा तत्थ सट्ठिवस्ससहस्सानि पच्चित्वा एवम्पि नेसं दुक्खा मुच्चनकालो न पञ्ञायति, अहम्पि परदारे सिनेहं कत्वा सब्बरत्तिं निद्दं न लभिं, इदानि इतो पट्ठाय परदारे मानसं न बन्धिस्सामी’’ति चिन्तेत्वा तथागतं आह – ‘‘भन्ते, अज्ज मे रत्तिया दीघभावो ञातो’’ति. सोपि पुरिसो तत्थेव निसिन्नो तं कथं सुत्वा ‘‘लद्धो मे बलवप्पच्चयो’’ति सत्थारं आह – ‘‘भन्ते, रञ्ञा ताव अज्ज रत्तिया दीघभावो ञातो, अहं पन हिय्यो सयमेव योजनस्स दीघभावं अञ्ञासि’’न्ति. सत्था द्विन्नम्पि कथं संसन्दित्वा ‘‘एकच्चस्स रत्ति दीघा होति, एकच्चस्स योजनं दीघं होति, बालस्स पन संसारो दीघो होती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

६०.

‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;

दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति.

तत्थ दीघाति रत्ति नामेसा तियाममत्ताव, जागरन्तस्स पन दीघा होति, द्विगुणतिगुणा विय हुत्वा खायति. तस्सा दीघभावं अत्तानं मङ्कुणसङ्घस्स भत्तं कत्वा याव सूरियुग्गमना सम्परिवत्तकं सेमानो महाकुसीतोपि, सुभोजनं भुञ्जित्वा सिरिसयने सयमानो कामभोगीपि न जानाति, सब्बरत्तिं पन पधानं पदहन्तो योगावचरो च, धम्मकथं कथेन्तो धम्मकथिको च, आसनसमीपे ठत्वा धम्मं सुणन्तो च, सीसरोगादिफुट्ठो वा हत्थपादच्छेदनादिं पत्तो वा वेदनाभिभूतो च, रत्तिं मग्गपटिपन्नो अद्धिको च जानाति. योजनन्ति योजनम्पि चतुगावुतमत्तमेव, सन्तस्स पन किलन्तस्स दीघं होति, द्विगुणतिगुणं विय खायति. सकलदिवसञ्हि मग्गं गन्त्वा किलन्तो पटिपथं आगच्छन्तं दिस्वा ‘‘पुरतो गामो कीवदूरो’’ति पुच्छित्वा ‘‘योजन’’न्ति वुत्ते थोकं गन्त्वा अपरम्पि पुच्छित्वा तेनापि ‘‘योजन’’न्ति वुत्ते पुन थोकं गन्त्वा अपरम्पि पुच्छति. सोपि ‘‘योजन’’न्ति वदति. सो पुच्छितपुच्छिता योजनन्तेव वदन्ति, दीघं वतिदं योजनं, एकयोजनं द्वे तीणि योजनानि विय मञ्ञेति. बालानन्ति इधलोकपरलोकत्थं पन अजानन्तानं बालानं संसारवट्टस्स परियन्तं कातुं असक्कोन्तानं यं सत्ततिंसबोधिपक्खियभेदं सद्धम्मं ञत्वा संसारस्स अन्तं करोन्ति, तं सद्धम्मं अविजानतं संसारो दीघो नाम होति. सो हि अत्तनो धम्मताय एव दीघो नाम. वुत्तम्पि चेतं – ‘‘अनमतग्गोयं, भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायती’’ति (सं. नि. २.१२४). बालानं पन परियन्तं कातुं असक्कोन्तानं अतिदीघोयेवाति.

देसनावसाने सो पुरिसो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पत्ता. महाजनस्स सात्थिका धम्मदेसना जाताति.

राजा सत्थारं वन्दित्वा गच्छन्तोयेव ते सत्ते बन्धना मोचेसि. तत्थ इत्थिपुरिसा बन्धना मुत्ता सीसं न्हत्वा सकानि गेहानि गच्छन्ता ‘‘चिरं जीवतु नो, अय्या, मल्लिका देवी, तं निस्साय जीवितं लभिम्हा’’ति मल्लिकाय गुणकथं कथयिंसु. सायन्हसमये भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो पण्डिता वतायं, मल्लिका, अत्तनो पञ्ञं निस्साय एत्तकस्स जनस्स जीवितदानं अदासी’’ति. सत्था गन्धकुटियं निसिन्नोव तेसं भिक्खूनं कथं सुत्वा गन्धकुटितो निक्खमित्वा धम्मसभं पविसित्वा पञ्ञत्ते आसने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, मल्लिका, इदानेव अत्तनो पञ्ञं निस्साय महाजनस्स जीवितदानं देति, पुब्बेपि अदासियेवा’’ति वत्वा तमत्थं पकासन्तो अतीतं आहरि –

अतीते बाराणसियं रञ्ञो पुत्तो एकं निग्रोधरुक्खं उपसङ्कमित्वा तत्थ निब्बत्ताय देवताय आयाचि – ‘‘सामि देवराज, इमस्मिं जम्बुदीपे एकसतराजानो एकसतअग्गमहेसियो, सचाहं पितु अच्चयेन रज्जं लभिस्सामी, एतेसं गललोहितेन बलिं करिस्सामी’’ति. सो पितरि कालकते रज्जं पत्वा ‘‘देवताय मे आनुभावेन रज्जं पत्तं, बलिमस्सा करिस्सामी’’ति महतिया सेनाय निक्खमित्वा एकं राजानं अत्तनो वसे वत्तेत्वा तेन सद्धिं अपरम्पि अपरम्पीति सब्बे राजानो अत्तनो वसे कत्वा सद्धिं अग्गमहेसीहि आदाय गच्छन्तो उग्गसेनस्स नाम सब्बकनिट्ठस्स रञ्ञो धम्मदिन्ना नाम अग्गमहेसी गरुगब्भा, तं ओहाय आगन्त्वा ‘‘एत्तकजनं विसपानकं पायेत्वा मारेस्सामी’’ति रुक्खमूलं सोधापेसि. देवता चिन्तेसि – ‘‘अयं राजा एत्तके राजानो गण्हन्तो ‘मं निस्साय गहिता इमे’ति चिन्तेत्वा तेसं गललोहितेन मय्हं बलिं कातुकामो, सचे पनायं एते घातेस्सति, जम्बुदीपे राजवंसो उपच्छिज्जिस्सति, रुक्खमूलेपि, मे असुचि भविस्सति, सक्खिस्सामि नु खो एतं निवारेतु’’न्ति. सा उपधारेन्ती ‘‘नाहं सक्खिस्सामी’’ति ञत्वा अञ्ञम्पि देवतं उपसङ्कमित्वा एतमत्थं आरोचेत्वा ‘‘त्वं सक्खिस्ससी’’ति आह. तायपि पटिक्खित्ता अञ्ञम्पि अञ्ञम्पीति एवं सकलचक्कवाळदेवतायो उपसङ्कमित्वा ताहिपि पटिक्खित्ता चतुन्नं महाराजूनं सन्तिकं गन्त्वा ‘‘मयं न सक्कोम, अम्हाकं पन राजा अम्हेहि पुञ्ञेन च पञ्ञाय च विसिट्ठो, तं पुच्छा’’ति तेहिपि पटिक्खित्तकाले सक्कं उपसङ्कमित्वा तमत्थं आरोचेत्वा, ‘‘देव, तुम्हेसु अप्पोस्सुक्कतं आपन्नेसु खत्तियवंसो उपच्छिज्जिस्सति, तस्स पटिसरणं होथा’’ति आह. सक्को ‘‘अहम्पि नं पटिबाहितुं न सक्खिस्सामि, उपायं पन ते वक्खामी’’ति वत्वा उपायं आचिक्खि – ‘‘गच्छ, त्वं रञ्ञो पस्सन्तस्सेव रत्तवत्थं निवासेत्वा अत्तनो रुक्खतो निक्खमित्वा गमनाकारं दस्सेहि. अथ तं राजा ‘देवता गच्छति, निवत्तापेस्सामि न’न्ति नानप्पकारेन याचिस्सति. अथ नं वदेय्यासि ‘त्वं एकसतराजानो सद्धिं अग्गमहेसीहि आनेत्वा तेसं गललोहितेन बलिं करिस्सामी’ति मय्हं आयाचित्वा उग्गसेनस्स रञ्ञो देविं ओहाय आगतो, नाहं तादिसस्स मुसावादस्स बलिं सम्पटिच्छामी’’ति, ‘‘एवं किर वुत्ते राजा तं आणापेस्सति, सा रञ्ञो धम्मं देसेत्वा एत्तकस्स जनस्स जीवितदानं दस्सती’’ति. इमिना कारणेन सक्को देवताय इमं उपायं आचिक्खि. देवता तथा अकासि.

राजापि तं आणापेसि. सा आगन्त्वा तेसं राजूनं परियन्ते निसिन्नम्पि अत्तनो राजानमेव वन्दि. राजा ‘‘मयि सब्बराजजेट्ठके ठिते सब्बकनिट्ठं अत्तनो सामिकं वन्दती’’ति तस्सा कुज्झि. अथ नं सा आह – ‘‘किं मय्हं तयि पटिबद्धं, अयं पन मे सामिको इस्सरियस्स दायको, इमं अवन्दित्वा कस्मा तं वन्दिस्सामी’’ति? रुक्खदेवता पस्सन्तस्सेव महाजनस्स ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तं पुप्फमुट्ठिना पूजेसि. पुन राजा आह – ‘‘सचे मं न वन्दसि, मय्हं रज्जसिरिदायिकं एवं महानुभावं देवतं कस्मा न वन्दसी’’ति? ‘‘महाराज, तया अत्तनो पुञ्ञे ठत्वा राजानो गहिता, न देवताय गहेत्वा दिन्ना’’ति. पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तथेव पूजेसि. पुन सा राजानं आह – ‘‘त्वं ‘देवताय मे एत्तका राजानो गहेत्वा दिन्ना’ति वदेसि, इदानि ते देवताय उपरि वामपस्से रुक्खो अग्गिना दड्ढो, सा तं अग्गिं निब्बापेतुं कस्मा नासक्खि, यदि एवं महानुभावा’’ति. पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा तथेव पूजेसि.

सा कथयमाना ठिता रोदि चेव हसि च. अथ नं राजा ‘‘किं उम्मत्तिकासी’’ति आह. ‘‘कस्मा देव एवं वदेसि’’? ‘‘न मादिसियो उम्मत्तिका होन्ती’’ति. अथ ‘‘नं किं कारणा रोदसि चेव हससि चा’’ति? ‘‘सुणाहि, महाराज, अहञ्हि अतीते कुलधीता हुत्वा पतिकुले वसन्ती सामिकस्स सहायकं पाहुनकं आगतं दिस्वा तस्स भत्तं पचितुकामा ‘मंसं आहरा’ति दासिया कहापणं दत्वा ताय मंसं अलभित्वा आगताय ‘नत्थि मंस’न्ति वुत्ते गेहस्स पच्छिमभागे सयिताय एळिकाय सीसं छिन्दित्वा भत्तं सम्पादेसिं. साहं एकिस्साय एळिकाय सीसं छिन्दित्वा निरये पच्चित्वा पक्कावसेसेन तस्सा लोमगणनाय सीसच्छेदं पापुणिं, ‘त्वं एत्तकं जनं वधित्वा कदा दुक्खा मुच्चिस्ससी’ति एवमहं तव दुक्खं अनुस्सरन्ती रोदि’’न्ति वत्वा इमं गाथमाह –

‘‘एकिस्सा कण्ठं छेत्वान, लोमगणनाय पच्चिसं;

बहूनं कण्ठे छेत्वान, कथं काहसि खत्तिया’’ति.

अथ ‘‘कस्मा त्वं हससी’’ति? ‘‘‘एतस्मा दुक्खा मुत्ताम्ही’ति तुस्सित्वा, महाराजा’’ति. पुनपि तं देवता ‘‘एवं, भद्दे, एवं, भद्दे’’ति वत्वा पुप्फमुट्ठिना पूजेसि. राजा ‘‘अहो मे भारियं कतं कम्मं, अयं किर एकं एळिकं वधित्वा निरये पक्कावसेसेन तस्सा लोमगणनाय सीसच्छेदं पापुणि, अहं एत्तकं जनं वधित्वा कदा सोत्थिं पापुणिस्सामी’’ति सब्बे राजानो मोचेत्वा अत्तनो महल्लकतरे वन्दित्वा दहरदहरानं अञ्जलिं पग्गय्ह सब्बे खमापेत्वा सकसकट्ठानमेव पहिणि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, न इदानेव, मल्लिका देवी, अत्तनो पञ्ञं निस्साय महाजनस्स जीवितदानं देति, पुब्बेपि अदासियेवा’’ति वत्वा अतीतं समोधानेसि – ‘‘तदा बाराणसिराजा पसेनदि कोसलो अहोसि, धम्मदिन्ना, देवी मल्लिका, रुक्खदेवता अहमेवा’’ति. एवं अतीतं समोधानेत्वा पुन धम्मं देसेन्तो, ‘‘भिक्खवे, पाणातिपातो नाम न कत्तब्बयुत्तको. पाणातिपातिनो हि दीघरत्तं सोचन्ती’’ति वत्वा इमा गाथा आह –

‘‘इध सोचति पेच्च सोचति,

पापकारी उभयत्थ सोचति;

सो सोचति सो विहञ्ञति,

दिस्वा कम्मकिलिट्ठमत्तनो’’ति. (ध. प. १५);

‘‘एवं चे सत्ता जानेय्युं, दुक्खायं जातिसम्भवो;

न पाणो पाणिनं हञ्ञे, पाणघाती हि सोचती’’ति. (जा. १.१.१८);

अञ्ञतरपुरिसवत्थु पठमं.

२. महाकस्सपत्थेरसद्धिविहारिकवत्थु

चरञ्चे नाधिगच्छेय्याति इमं धम्मदेसनं सत्था सावत्थियं जेतवने विहरन्तो महाकस्सपत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि. देसना राजगहे समुट्ठिता.

थेरं किर राजगहं निस्साय पिप्पलिगुहायं वसन्तं द्वे सद्धिविहारिका उपट्ठहिंसु. तेसु एको सक्कच्चं वत्तं करोति, एको तेन कतं कतं अत्तना कतं विय दस्सेन्तो मुखोदकदन्तकट्ठानं पटियादितभावं ञत्वा, ‘‘भन्ते, मुखोदकदन्तकट्ठानि मे पटियादितानि, मुखं धोवथा’’ति वदति, पादधोवनन्हानादिकालेपि एवमेव वदति. इतरो चिन्तेसि – ‘‘अयं निच्चकालं मया कतं कतं अत्तना कतं विय कत्वा दस्सेति, होतु, कत्तब्बयुत्तकमस्स करिस्सामी’’ति. तस्स भुञ्जित्वा सुपन्तस्सेव न्हानोदकं तापेत्वा एकस्मिं घटे कत्वा पिट्ठिकोट्ठके ठपेसि, उदकतापनभाजने पन नाळिमत्तं उदकं सेसेत्वा उसुमं मुञ्चन्तं ठपेसि. तं इतरो सायन्हसमये पबुज्झित्वा उसुमं निक्खन्तं दिस्वा ‘‘उदकं तापेत्वा कोट्ठके ठपितं भविस्सती’’ति वेगेन गन्त्वा थेरं वन्दित्वा, ‘‘भन्ते, कोट्ठके उदकं ठपितं, न्हायथा’’ति वत्वा थेरेन सद्धिंयेव कोट्ठकं पाविसि. थेरो उदकं अपस्सन्तो ‘‘कहं उदकं, आवुसो’’ति आह. दहरो अग्गिसालं गन्त्वा भाजने उळुङ्कं ओतारेत्वा तुच्छभावं ञत्वा ‘‘पस्सथ दुट्ठस्स कम्मं तुच्छभाजनं उद्धने आरोपेत्वा कुहिं गतो, अहं ‘कोट्ठके उदक’न्ति सञ्ञाय आरोचेसि’’न्ति उज्झायन्तो घटं आदाय तित्थं अगमासि. इतरोपि पिट्ठिकोट्ठकतो उदकं आहरित्वा कोट्ठके ठपेसि.

थेरो चिन्तेसि – ‘‘अयं दहरो ‘उदकं मे तापेत्वा कोट्ठके ठपितं, एथ, भन्ते, न्हायथा’ति वत्वा इदानि उज्झायन्तो घटं आदाय तित्थं गच्छति, किं नु खो एत’’न्ति उपधारेन्तो ‘‘एत्तकं कालं एस दहरो इमिना कतं वत्तं अत्तनाव कतं विय पकासेती’’ति ञत्वा सायं आगन्त्वा निसिन्नस्स ओवादमदासि, ‘‘आवुसो, भिक्खुना नाम ‘अत्तना कतमेव कत’न्ति वत्तुं वट्टति, नो अकतं, त्वं इदानेव ‘कोट्ठके उदकं ठपितं, न्हायथ, भन्ते’ति वत्वा मयि पविसित्वा ठिते घटं आदाय उज्झायन्तो गच्छसि, पब्बजितस्स नाम एवं कातुं न वट्टती’’ति. सो ‘‘पस्सथ थेरस्स कम्मं, उदकमत्तकं नाम निस्साय मं एवं वदेसी’’ति कुज्झित्वा पुनदिवसे थेरेन सद्धिं पिण्डाय न पाविसि. थेरो इतरेन सद्धिं एकं पदेसं अगमासि. सो तस्मिं गते थेरस्स उपट्ठाककुलं गन्त्वा ‘‘थेरो कहं, भन्ते’’ति पुट्ठो ‘‘थेरस्स अफासुकं जातं, विहारेयेव निसिन्नो’’ति आह. ‘‘किं पन, भन्ते, लद्धुं वट्टती’’ति? ‘‘एवरूपं किर नाम आहारं देथा’’ति वुत्ते तेन वुत्तनियामेनेव सम्पादेत्वा अदंसु. सो अन्तरामग्गेव तं भत्तं भुञ्जित्वा विहारं गतो. थेरोपि गतट्ठाने महन्तं सुखुमवत्थं लभित्वा अत्तना सद्धिं गतदहरस्स अदासि. सो तं रजित्वा अत्तनो निवासनपारुपनं अकासि.

थेरो पुनदिवसे तं उपट्ठाककुलं गन्त्वा, ‘‘भन्ते, ‘तुम्हाकं किर अफासुकं जात’न्ति अम्हेहि दहरेन वुत्तनियामेनेव पटियादेत्वा आहारो पेसितो, परिभुञ्जित्वा वो फासुकं जात’’न्ति वुत्ते तुण्ही अहोसि. विहारं पन गन्त्वा तं दहरं वन्दित्वा निसिन्नं एवमाह – ‘‘आवुसो, तया किर हिय्यो, इदं नाम कतं, इदं पब्बजितानं न अनुच्छविकं, विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’’ति. सो कुज्झित्वा थेरे आघातं बन्धित्वा ‘‘पुरिमदिवसे उदकमत्तं निस्साय मं मुसावादिं कत्वा अज्ज अत्तनो उपट्ठाककुले भत्तमुट्ठिया भुत्तकारणा मं ‘विञ्ञत्तिं कत्वा भुञ्जितुं न वट्टती’ति वदति, वत्थम्पि तेन अत्तनो उपट्ठाकस्सेव दिन्नं, अहो थेरस्स भारियं कम्मं, जानिस्सामिस्स कत्तब्बयुत्तक’’न्ति पुनदिवसे थेरे गामं पविसन्ते सयं विहारे ओहीयित्वा दण्डं गहेत्वा परिभोगभाजनानि भिन्दित्वा थेरस्स पण्णसालाय अग्गिं दत्वा यं न झायति, तं मुग्गरेन पहरन्तो भिन्दित्वा निक्खमित्वा पलातो. सो कालं कत्वा अवीचिमहानिरये निब्बत्ति.

महाजनो कथं समुट्ठापेसि – ‘‘थेरस्स किर सद्धिविहारिको ओवादमत्तं असहन्तो कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति. अथेको भिक्खु अपरभागे राजगहा निक्खमित्वा सत्थारं दट्ठुकामो जेतवनं गन्त्वा सत्थारं वन्दित्वा सत्थारा पटिसन्थारं कत्वा ‘‘कुतो आगतोसी’’ति पुट्ठो ‘‘राजगहतो, भन्ते’’ति आह. ‘‘मम पुत्तस्स महाकस्सपस्स खमनीय’’न्ति? ‘‘खमनीयं, भन्ते, एको पन सद्धिविहारिको ओवादमत्तेन कुज्झित्वा पण्णसालं झापेत्वा पलातो’’ति. सत्था ‘‘न सो इदानेव ओवादं सुत्वा कुज्झति, पुब्बेपि कुज्झियेव. न इदानेव कुटिं दूसेति, पुब्बेपि दूसेसियेवा’’ति वत्वा अतीतं आहरि –

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्तपदेसे एको सिङ्गिलसकुणो कुलावकं कत्वा वसि. अथेकदिवसं देवे वस्सन्ते एको मक्कटो सीतेन कम्पमानो तं पदेसं अगमासि. सिङ्गिलो तं दिस्वा गाथमाह –

‘‘मनुस्सस्सेव ते सीसं, हत्थपादा च वानर;

अथ केन नु वण्णेन, अगारं ते न विज्जती’’ति. (जा. १.४.८१);

मक्कटो ‘‘किञ्चापि मे हत्थपादा अत्थि, याय पन पञ्ञाय विचारेत्वा अगारं करेय्यं, सा मे पञ्ञा नत्थी’’ति चिन्तेत्वा तमत्थं विञ्ञापेतुकामो इमं गाथमाह –

‘‘मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल;

याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जती’’ति. (जा. १.४.८२);

अथ नं ‘‘एवरूपस्स तव कथं घरावासो इज्झिस्सती’’ति गरहन्तो सिङ्गिलो इमं गाथाद्वयमाह –

‘‘अनवट्ठितचित्तस्स, लहुचित्तस्स दुब्भिनो;

निच्चं अद्धुवसीलस्स, सुखभावो न विज्जति.

‘‘सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;

सीतवातपरित्ताणं, करस्सु कुटवं कपी’’ति. (जा. १.४.८३-८४);

मक्कटो ‘‘अयं मं अनवट्ठितचित्तं लहुचित्तं मित्तदुब्भिं अद्धुवसीलं करोति, इदानिस्स मित्तदुब्भिभावं दस्सेस्सामी’’ति कुलावकं विद्धंसेत्वा विप्पकिरि. सकुणो तस्मिं कुलावकं गण्हन्ते एव एकेन पस्सेन निक्खमित्वा पलायि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो कुटिदूसकभिक्खु अहोसि, सिङ्गिलसकुणो कस्सपो अहोसी’’ति. जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, न इदानेव, पुब्बेपि सो ओवादक्खणे कुज्झित्वा कुटिं दूसेसि, मम पुत्तस्स कस्सपस्स एवरूपेन बालेन सद्धिं वसनतो एककस्सेव निवासो सेय्यो’’ति वत्वा इमं गाथमाह –

६१.

‘‘चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;

एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता’’ति.

तत्थ चरन्ति इरियापथचारं अग्गहेत्वा मनसाचारो वेदितब्बो, कल्याणमित्तं परियेसन्तोति अत्थो. सेय्यं सदिसमत्तनोति अत्तनो सीलसमाधिपञ्ञागुणेहि अधिकतरं वा सदिसं वा न लभेय्य चे. एकचरियन्ति एतेसु हि सेय्यं लभमानो सीलादीहि वड्ढति, सदिसं लभमानो न परिहायति, हीनेन पन सद्धिं एकतो वसन्तो एकतो संभोगपरिभोगं करोन्तो सीलादीहि परिहायति. तेन वुत्तं – ‘‘एवरूपो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पा’’ति (पु. प. १२१; अ. नि. ३.२६). तस्मा सचे कारुञ्ञं पटिच्च ‘‘अयं मं निस्साय सीलादीहि वड्ढिस्सती’’ति तम्हा पुग्गला किञ्चि अपच्चासीसन्तो तं सङ्गण्हितुं सक्कोति, इच्चेतं कुसलं. नो चे सक्कोति, एकचरियं दळ्हं कयिरा एकीभावमेव थिरं कत्वा सब्बइरियापथेसु एककोव विहरेय्य. किं कारणा? नत्थि बाले सहायताति सहायता नाम चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतङ्गगुणा विपस्सनागुणा चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा. अयं सहायतागुणो बालं निस्साय नत्थीति.

देसनावसाने आगन्तुको भिक्खु सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसु, देसना महाजनस्स सात्थिका अहोसीति.

महाकस्सपत्थेरसद्धिविहारिकवत्थु दुतियं.

३. आनन्दसेट्ठिवत्थु

पुत्ता मत्थीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आनन्दसेट्ठिं आरब्भ कथेसि.

सावत्थियं किर आनन्दसेट्ठि नाम चत्तालीसकोटिविभवो महामच्छरी अहोसि. सो अन्वड्ढमासं ञातके सन्निपातेत्वा पुत्तं मूलसिरिं नाम तीसु वेलासु एवं ओवदति – ‘‘इदं चत्तालीसकोटिधनं ‘बहू’’’ति मा सञ्ञं करि, विज्जमानं धनं न दातब्बं, नवं धनं उप्पादेतब्बं. एकेकम्पि हि कहापणं वयं करोन्तस्स पन खीयतेव. तस्मा –

‘‘अञ्जनानं खयं दिस्वा, उपचिकानञ्च आचयं;

मधूनञ्च समाहारं, पण्डितो घरमावसे’’ति.

सो अपरेन समयेन अत्तनो पञ्च महानिधियो पुत्तस्स अनाचिक्खित्वा धननिस्सितो मच्छेरमलमलिनो कालं कत्वा तस्सेव नगरस्स एकस्मिं द्वारगामके चण्डालानं कुलसहस्सं पटिवसति. तत्थेकिस्सा चण्डालिया कुच्छिस्मिं पटिसन्धिं गण्हि. राजा तस्स कालकिरियं सुत्वा पुत्तमस्स मूलसिरिं पक्कोसापेत्वा सेट्ठिट्ठाने ठपेसि. तम्पि चण्डालकुलसहस्सं एकतोव भतिया कम्मं कत्वा जीवमानं तस्स पटिसन्धिग्गहणतो पट्ठाय नेव भतिं लभति, न यापनमत्ततो परं भत्तपिण्डम्पि. ते ‘‘मयं एतरहि कम्मं करोन्तापि पिण्डभत्तम्पि न लभाम, अम्हाकं अन्तरे काळकण्णिया भवितब्ब’’न्ति द्वे कोट्ठासा हुत्वा याव तस्स मातापितरो विसुं होन्ति, ताव विभजित्वा ‘‘इमस्मिं कुले काळकण्णी उप्पन्ना’’ति तस्स मातरं नीहरिंसु.

सापि यावस्सा सो कुच्छिगतो, ताव यापनमत्तम्पि किच्छेन लभित्वा पुत्तं विजायि. तस्स हत्था च पादा च अक्खीनि च कण्णा च नासा च मुखञ्च यथाठाने न अहेसुं. सो एवरूपेन अङ्गवेकल्लेन समन्नागतो पंसुपिसाचको विय अतिविरूपो अहोसि. एवं सन्तेपि तं माता न परिच्चजि. कुच्छियं वसितपुत्तस्मिञ्हि सिनेहो बलवा होति. सा तं किच्छेन पोसयमाना तं आदाय गतदिवसे किञ्चि अलभित्वा गेहे कत्वा सयमेव गतदिवसे भतिं लभति. अथ नं पिण्डाय चरित्वा जीवितुं समत्थकाले सा कपालकं हत्थे ठपेत्वा, ‘‘तात, मयं तं निस्साय महादुक्खं पत्ता, इदानि न सक्कोमि तं पोसेतुं, इमस्मिं नगरे कपणद्धिकादीनं पटियत्तभत्तानि अत्थि, तत्थ भिक्खाय चरित्वा जीवाही’’ति तं विस्सज्जेसि. सो घरपटिपाटिया चरन्तो आनन्दसेट्ठिकाले निवुत्तट्ठानं गन्त्वा जातिस्सरो हुत्वा अत्तनो गेहं पाविसि. तीसु पन द्वारकोट्ठकेसु न कोचि सल्लक्खेसि. चतुत्थे द्वारकोट्ठके मूलसिरिसेट्ठिनो पुत्तका दिस्वा उब्बिग्गहदया परोदिंसु. अथ नं सेट्ठिपुरिसा ‘‘निक्खम काळकण्णी’’ति पोथेत्वा नीहरित्वा सङ्कारट्ठाने खिपिंसु. सत्था आनन्दत्थेरेन पच्छासमणेन पिण्डाय चरन्तो तं ठानं पत्तो थेरं ओलोकेत्वा तेन पुट्ठो तं पवत्तिं आचिक्खि. थेरो मूलसिरिं पक्कोसापेसि. अथ महाजनकायो सन्निपति. सत्था मूलसिरिं आमन्तेत्वा ‘‘जानासि एत’’न्ति पुच्छित्वा ‘‘न जानामी’’ति वुत्ते, ‘‘पिता ते आनन्दसेट्ठी’’ति वत्वा असद्दहन्तं ‘‘आनन्दसेट्ठि पुत्तस्स ते पञ्च महानिधियो आचिक्खाही’’ति आचिक्खापेत्वा सद्दहापेसि. सो सत्थारं सरणं अगमासि. तस्स धम्मं देसेन्तो इमं गाथमाह –

६२.

‘‘पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति;

अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धन’’न्ति.

तस्सत्थो पुत्ता मे अत्थि, धनं मे अत्थि, इति बालो पुत्ततण्हाय चेव धनतण्हाय च हञ्ञति विहञ्ञति दुक्खयति, ‘‘पुत्ता मे नस्सिंसू’’ति विहञ्ञति, ‘‘नस्सन्ती’’ति विहञ्ञति, ‘‘नस्सिस्सन्ती’’ति विहञ्ञति. धनेपि एसेव नयो. इति छहाकारेहि विहञ्ञति. ‘‘पुत्ते पोसेस्सामी’’ति रत्तिञ्च दिवा च थलजलपथादीसु नानप्पकारतो वायमन्तोपि विहञ्ञति, ‘‘धनं उप्पादेस्सामी’’ति कसिवाणिज्जादीनि करोन्तोपि विहञ्ञतेव. एवं विहञ्ञस्स च अत्ता हि अत्तनो नत्थि तेन विघातेन दुक्खितं अत्तानं सुखितं कातुं असक्कोन्तस्स पवत्तियम्पिस्स अत्ता हि अत्तनो नत्थि, मरणमञ्चे निपन्नस्स मारणन्तिकाहि वेदनाहि अग्गिजालाहि विय परिडय्हमानस्स छिज्जमानेसु सन्धिबन्धनेसु, भिज्जमानेसु अट्ठिसङ्घाटेसु निमीलेत्वा परलोकं उम्मीलेत्वा इधलोकं पस्सन्तस्सापि दिवसे दिवसे द्विक्खत्तुं न्हापेत्वा तिक्खत्तुं भोजेत्वा गन्धमालादीहि अलङ्करित्वा यावजीवं पोसितोपि सहायभावेन दुक्खपरित्ताणं कातुं असमत्थताय अत्ता हि अत्तनो नत्थि. कुतो पुत्ता कुतो धनं पुत्ता वा धनं वा तस्मिं समये किमेव करिस्सन्ति, आनन्दसेट्ठिनोपि कस्सचि किञ्चि अदत्वा पुत्तस्सत्थाय धनं सण्ठपेत्वा पुब्बे वा मरणमञ्चे निपन्नस्स, इदानि वा इमं दुक्खं पत्तस्स कुतो पुत्ता कुतो धनं. पुत्ता वा धनं वा तस्मिं समये किं दुक्खं हरिंसु, किं वा सुखं उप्पादयिंसूति.

देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. देसना महाजनस्स सात्थिका अहोसीति.

आनन्दसेट्ठिवत्थु ततियं.

४. गण्ठिभेदकचोरवत्थु

यो बालोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो गण्ठिभेदकचोरे आरब्भ कथेसि.

ते किर द्वे सहायका धम्मस्सवनत्थाय गच्छन्तेन महाजनेन सद्धिं जेतवनं गन्त्वा एको धम्मकथं अस्सोसि, एको अत्तनो गय्हूपगं ओलोकेसि. तेसु एको धम्मं सुणमानो सोतापत्तिफलं पापुणि, इतरो एकस्स दुस्सन्ते बद्धं पञ्चमासकमत्तं लभि. तस्स तं गेहे पाकभत्तं जातं, इतरस्स गेहे न पच्चति. अथ नं सहायकचोरो अत्तनो भरियाय सद्धिं उप्पण्डयमानो ‘‘त्वं अतिपण्डितताय अत्तनो गेहे पाकभत्तमूलम्पि न निप्फादेसी’’ति आह. इतरो पन ‘‘बालभावेनेव वतायं अत्तनो पण्डितभावं मञ्ञती’’ति तं पवत्तिं सत्थु आरोचेतुं ञातीहि सद्धिं जेतवनं गन्त्वा आरोचेसि. सत्था तस्स धम्मं देसेन्तो इमं गाथमाह –

६३.

‘‘यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेन सो;

बालो च पण्डितमानी, स वे ‘बालो’ति वुच्चती’’ति.

तत्थ यो बालोति यो अन्धबालो अपण्डितो समानो ‘‘बालो अह’’न्ति अत्तनो बाल्यं बालभावं मञ्ञति जानाति. तेन सोति तेन कारणेन सो पुग्गलो पण्डितो वापि होति पण्डितसदिसो वा. सो हि ‘‘बालो अह’’न्ति जानमानो अञ्ञं पण्डितं उपसङ्कमन्तो पयिरुपासन्तो तेन पण्डितभावत्थाय ओवदियमानो अनुसासियमानो तं ओवादं गण्हित्वा पण्डितो वा होति पण्डिततरो वा. स वे बालोति यो च बालो समानो ‘‘को अञ्ञो मया सदिसो बहुस्सुतो वा धम्मकथिको वा विनयधरो वा धुतङ्गधरो वा अत्थी’’ति एवं पण्डितमानी होति. सो अञ्ञं पण्डितं अनुपसङ्कमन्तो अपयिरुपासन्तो नेव परियत्तिं उग्गण्हाति, न पटिपत्तिं पूरेति, एकन्तबालभावमेव पापुणाति. सो गण्ठिभेदकचोरो विय. तेन वुत्तं ‘‘स वे ‘बालो’ति वुच्चती’’ति.

देसनापरियोसाने इतरस्स ञातकेहि सद्धिं महाजनो सोतापत्तिफलादीनि पापुणीति.

गण्ठिभेदकचोरवत्थु चतुत्थं.

५. उदायित्थेरवत्थु

यावजीवम्पि चे बालोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उदायित्थेरं आरब्भ कथेसि.

सो किर महाथेरेसु पटिक्कन्तेसु धम्मसभं गन्त्वा धम्मासने निसीदि. अथ नं एकदिवसं आगन्तुका भिक्खू दिस्वा ‘‘अयं बहुस्सुतो महाथेरो भविस्सती’’ति मञ्ञमाना खन्धादिपटिसंयुत्तं पञ्हं पुच्छित्वा किञ्चि अजानमानं ‘‘को एसो, बुद्धेहि सद्धिं एकविहारे वसमानो खन्धधातुआयतनमत्तम्पि न जानाती’’ति गरहित्वा तं पवत्तिं तथागतस्स आरोचेसुं. सत्था तेसं धम्मं देसेन्तो इमं गाथमाह –

६४.

‘‘यावजीवम्पि चे बालो, पण्डितं पयिरुपासति;

न सो धम्मं विजानाति, दब्बी सूपरसं यथा’’ति.

तस्सत्थो बालो नामेस यावजीवम्पि पण्डितं उपसङ्कमन्तो पयिरुपासन्तो ‘‘इदं बुद्धवचनं, एत्तकं बुद्धवचन’’न्ति एवं परियत्तिधम्मं वा ‘‘अयं चारो, अयं विहारो, अयं आचारो, अयं गोचरो, इदं सावज्जं, इदं अनवज्जं, इदं सेवितब्बं, इदं न सेवितब्बं, इदं पटिविज्झितब्बं, इदं सच्छिकातब्ब’’न्ति एवं पटिपत्तिपटिवेधधम्मं वा न जानाति. यथा किं? दब्बी सूपरसं यथाति. यथा हि दब्बी याव परिक्खया नानप्पकाराय सूपविकतिया सम्परिवत्तमानापि ‘‘इदं लोणिकं, इदं अलोणिकं, इदं तित्तकं, इदं खारिकं, इदं कटुकं, इदं अम्बिलं, इदं अनम्बिलं, इदं कसाव’’न्ति सूपरसं न जानाति, एवमेव बालो यावजीवम्पि पण्डितं पयिरुपासमानो वुत्तप्पकारं धम्मं न जानातीति.

देसनावसाने आगन्तुका भिक्खू आसवेहि चित्तानि विमुच्चिंसूति.

उदायित्थेरवत्थु पञ्चमं.

६. तिंसमत्तपावेय्यकभिक्खुवत्थु

मुहुत्तमपि चे विञ्ञूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिंसमत्ते पावेय्यके भिक्खू आरब्भ कथेसि.

तेसञ्हि भगवा इत्थिं परियेसन्तानं कप्पासिकवनसण्डे पठमं धम्मं देसेसि. तदा ते सब्बेव एहिभिक्खुभावं पत्वा इद्धिमयपत्तचीवरधरा हुत्वा तेरस धुतङ्गानि समादाय वत्तमाना पुनपि दीघस्स अद्धुनो अच्चयेन सत्थारं उपसङ्कमित्वा अनमतग्गधम्मदेसनं सुत्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु. भिक्खू ‘‘अहो वतिमेहि भिक्खूहि खिप्पमेव धम्मो विञ्ञातो’’ति धम्मसभायं कथं समुट्ठापेसुं. सत्था तं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि इमे तिंसमत्ता सहायका धुत्ता हुत्वा तुण्डिलजातके (जा. १.६.८८ आदयो) महातुण्डिलस्स धम्मदेसनं सुत्वापि खिप्पमेव धम्मं विञ्ञाय पञ्च सीलानि समादियिंसु, ते तेनेव उपनिस्सयेन एतरहि निसिन्नासनेयेव अरहत्तं पत्ता’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

६५.

‘‘मुहुत्तमपि चे विञ्ञू, पण्डितं पयिरुपासति;

खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा’’ति.

तस्सत्थो विञ्ञू पण्डितपुरिसो मुहुत्तमपि चे अञ्ञं पण्डितं पयिरुपासति, सो तस्स सन्तिके उग्गण्हन्तो परिपुच्छन्तो खिप्पमेव परियत्तिधम्मं विजानाति. ततो कम्मट्ठानं कथापेत्वा पटिपत्तियं घटेन्तो वायमन्तो यथा नाम अनुपहतजिव्हापसादो पुरिसो रसविजाननत्थं जिव्हग्गे ठपेत्वा एव लोणिकादिभेदं रसं विजानाति, एवं पण्डितो खिप्पमेव लोकुत्तरधम्मम्पि विजानातीति.

देसनावसाने बहू भिक्खू अरहत्तं पापुणिंसूति.

तिंसमत्तपावेय्यकभिक्खुवत्थु छट्ठं.

७. सुप्पबुद्धकुट्ठिवत्थु

चरन्ति बाला दुम्मेधाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सुप्पबुद्धकुट्ठिं आरब्भ कथेसि. सुप्पबुद्धकुट्ठिवत्थु उदाने (उदा. ४३) आगतमेव.

तदा हि सुप्पबुद्धकुट्ठि परिसपरियन्ते निसिन्नो भगवतो धम्मदेसनं सुत्वा सोतापत्तिफलं पत्वा अत्तना पटिलद्धगुणं सत्थु आरोचेतुकामो परिसमज्झे ओगाहितुं अविसहन्तो महाजनस्स सत्थारं वन्दित्वा अनुगन्त्वा निवत्तनकाले विहारं अगमासि. तस्मिं खणे सक्को देवराजा ‘‘अयं सुप्पबुद्धकुट्ठि अत्तनो सत्थु सासने पटिलद्धगुणं पाकटं कातुकामो’’ति ञत्वा ‘‘वीमंसिस्सामि न’’न्ति गन्त्वा आकासे ठितोव एतदवोच – ‘‘सुप्पबुद्ध, त्वं मनुस्सदलिद्दो मनुस्सवराको, अहं ते अपरियन्तं धनं दस्सामि, ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो, अलं मे बुद्धेन, अलं मे धम्मेन, अलं मे सङ्घेना’ति वदेही’’ति. अथ नं सो आह – ‘‘कोसि त्व’’न्ति? ‘‘अहं सक्को’’ति. अन्धबाल, अहिरिक त्वं मया सद्धिं कथेतुं न युत्तरूपो, त्वं मं ‘‘दुग्गतो दलिद्दो कपणो’’ति वदेसि, नेवाहं दुग्गतो, न दलिद्दो, सुखप्पत्तो अहमस्मि महद्धनो –

‘‘सद्धाधनं सीलधनं, हिरी ओत्तप्पियं धनं;

सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं.

‘‘यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा;

‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवित’’न्ति. (अ. नि. ७.५-६) –

इमानि मे सत्तविधअरियधनानि सन्ति, येसञ्हि इमानि सत्त धनानि सन्ति, न ते बुद्धेहि वा पच्चेकबुद्धेहि वा ‘‘दलिद्दा’’ति वुच्चन्तीति. सक्को तस्स कथं सुत्वा तं अन्तरामग्गे ओहाय सत्थु सन्तिकं गन्त्वा सब्बं तं वचनपटिवचनं आरोचेसि. अथ नं भगवा आह – ‘‘न खो, सक्क, सक्का तादिसानं सतेनपि सहस्सेनपि सुप्पबुद्धकुट्ठिं ‘बुद्धो न बुद्धो’ति वा, ‘धम्मो न धम्मो’ति वा, ‘सङ्घो न सङ्घो’ति वा कथापेतु’’न्ति. सुप्पबुद्धोपि खो कुट्ठि सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारो सम्मोदमानो अत्तना पटिलद्धगुणं आरोचेत्वा वुट्ठायासना पक्कामि. अथ नं अचिरपक्कन्तं गावी तरुणवच्छा जीविता वोरोपेसि.

सा किर एका यक्खिनी पुक्कुसातिकुलपुत्तं, बाहियं दारुचीरियं, तम्बदाठिकचोरघातकं, सुप्पबुद्धकुट्ठिन्ति इमेसं चतुन्नं जनानं अनेकसते अत्तभावे गावी हुत्वा जीविता वोरोपेसि. ते किर अतीते चत्तारो सेट्ठिपुत्ता हुत्वा एकं नगरसोभिनिं गणिकं उय्यानं नेत्वा दिवसं सम्पत्तिं अनुभवित्वा सायन्हसमये एवं सम्मन्तयिंसु – ‘‘इमस्मिं ठाने अञ्ञो नत्थि, इमिस्सा अम्हेहि दिन्नं कहापणसहस्सञ्च सब्बञ्च पसाधनभण्डं गहेत्वा इमं मारेत्वा गच्छामा’’ति. सा तेसं कथं सुत्वा ‘‘इमे निल्लज्जा, मया सद्धिं अभिरमित्वा इदानि मं मारेतुकामा, जानिस्सामि नेसं कत्तब्बयुत्तक’’न्ति तेहि मारियमाना ‘‘अहं यक्खिनी हुत्वा यथा मं एते मारेन्ति, एवमेव ते मारेतुं समत्था भवेय्य’’न्ति पत्थनं अकासि. तस्स निस्सन्देन इमे मारेसि. सम्बहुला भिक्खू तस्स कालकिरियं भगवतो आरोचेत्वा ‘‘तस्स का गति, केन च कारणेन कुट्ठिभावं पत्तो’’ति पुच्छिंसु. सत्था सोतापत्तिफलं पत्वा तस्स तावतिंसभवने उप्पन्नभावञ्च तगरसिखिपच्चेकबुद्धं दिस्वा निट्ठुभित्वा अपसब्यं कत्वा दीघरत्तं निरये पच्चित्वा विपाकावसेसेन इदानि कुट्ठिभावप्पत्तिञ्च ब्याकरित्वा, ‘‘भिक्खवे, इमे सत्ता अत्तनाव अत्तनो कटुकविपाककम्मं करोन्ता विचरन्ती’’ति वत्वा अनुसन्धिं घटेत्वा उत्तरि धम्मं देसेन्तो इमं गाथमाह –

६६.

‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;

करोन्ता पापकं कम्मं, यं होति कटुकप्फल’’न्ति.

तत्थ चरन्तीति चतूहि इरियापथेहि अकुसलमेव करोन्ता विचरन्ति. बालाति इधलोकत्थञ्च परलोकत्थञ्च अजानन्ता इध बाला नाम. दुम्मेधाति दुप्पञ्ञा. अमित्तेनेव अत्तनाति अत्तना अमित्तभूतेन विय वेरिना हुत्वा. कटुकप्फलन्ति तिखिणफलं दुक्खफलन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सुप्पबुद्धकुट्ठिवत्थु सत्तमं.

८. कस्सकवत्थु

न तं कम्मं कतं साधूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं कस्सकं आरब्भ कथेसि.

सो किर सावत्थितो अविदूरे एकं खेत्तं कसति. चोरा उदकनिद्धमनेन नगरं पविसित्वा एकस्मिं अड्ढकुले उमङ्गं भिन्दित्वा बहुं हिरञ्ञसुवण्णं गहेत्वा उदकनिद्धमनेनेव निक्खमिंसु. एको चोरो ते वञ्चेत्वा एकं सहस्सत्थविकं ओवट्टिकाय कत्वा तं खेत्तं गन्त्वा तेहि सद्धिं भण्डं भाजेत्वा आदाय गच्छन्तो ओवट्टिकतो पतमानं सहस्सत्थविकं न सल्लक्खेसि. तं दिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो तं कस्सकं अत्तनो ञाणजालस्स अन्तोपविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति उपधारयमानो इदं अद्दस – ‘‘अयं कस्सको पातोव कसितुं गमिस्सति, भण्डसामिका चोरानं अनुपदं गन्त्वा ओवट्टिकतो पतमानं सहस्सत्थविकं दिस्वा एतं गण्हिस्सन्ति, मं ठपेत्वा तस्स अञ्ञो सक्खी नाम न भविस्सति, सोतापत्तिमग्गस्स उपनिस्सयोपिस्स अत्थि, तत्थ मया गन्तुं वट्टती’’ति. सोपि कस्सको पातोव कसितुं गतो. सत्था आनन्दत्थेरेन पच्छासमणेन तत्थ अगमासि. कस्सको सत्थारं दिस्वा गन्त्वा भगवन्तं वन्दित्वा पुन कसितुं आरभि. सत्था तेन सद्धिं किञ्चि अवत्वाव सहस्सत्थविकाय पतितट्ठानं गन्त्वा तं दिस्वा आनन्दत्थेरं आह – ‘‘पस्स, आनन्द, आसीविसो’’ति. ‘‘पस्सामि, भन्ते, घोरविसो’’ति.

कस्सको तं कथं सुत्वा ‘‘मम वेलाय वा अवेलाय वा विचरणट्ठानमेतं, आसीविसो किरेत्थ अत्थी’’ति चिन्तेत्वा सत्थरि एत्तकं वत्वा पक्कन्ते ‘‘मारेस्सामि न’’न्ति पतोदलट्ठिं आदाय गतो सहस्सभण्डिकं दिस्वा ‘‘इमं सन्धाय सत्थारा कथितं भविस्सती’’ति तं आदाय निवत्तो, अब्यत्तताय एकमन्ते ठपेत्वा पंसुना पटिच्छादेत्वा पुन कसितुं आरभि. मनुस्सा च विभाताय रत्तिया गेहे चोरेहि कतकम्मं दिस्वा पदानुपदं गच्छन्ता तं खेत्तं गन्त्वा तत्थ चोरेहि भण्डस्स भाजितट्ठानं दिस्वा कस्सकस्स पदवलञ्जं अद्दसंसु. ते तस्स पदानुसारेन गन्त्वा थविकाय ठपितट्ठानं दिस्वा पंसुं वियूहित्वा थविकं आदाय ‘‘त्वं गेहं विलुम्पित्वा खेत्तं कसमानो विय विचरसी’’ति तज्जेत्वा पोथेत्वा नेत्वा रञ्ञो दस्सयिंसु. राजा तं पवत्तिं सुत्वा तस्स वधं आणापेसि. राजपुरिसा तं पच्छाबाहं बन्धित्वा कसाहि ताळेन्ता आघातनं नयिंसु. सो कसाहि ताळियमानो अञ्ञं किञ्चि अवत्वा ‘‘पस्सानन्द, आसीविसोति, पस्सामि भगवा घोरविसो’’ति वदन्तो गच्छति. अथ नं राजपुरिसा ‘‘त्वं सत्थु चेव आनन्दत्थेरस्स च कथं कथेसि, किं नामेत’’न्ति पुच्छित्वा – ‘‘राजानं दट्ठुं लभमानो कथेस्सामी’’ति वुत्ते रञ्ञो सन्तिकं नेत्वा रञ्ञो तं पवत्तिं कथयिंसु. अथ नं राजा ‘‘कस्मा एवं कथेसी’’ति पुच्छि. सो ‘‘नाहं, देव, चोरो’’ति वत्वा कसनत्थाय निक्खन्तकालतो पट्ठाय सब्बं तं पवत्तिं रञ्ञो आचिक्खि. राजा तस्स कथं सुत्वा ‘‘अयं भणे लोके अग्गपुग्गलं सत्थारं सक्खिं अपदिसति, न युत्तं एतस्स दोसं आरोपेतुं, अहमेत्थ कत्तब्बं जानिस्सामी’’ति तं आदाय सायन्हसमये सत्थु सन्तिकं गन्त्वा सत्थारं पुच्छि – ‘‘भगवा कच्चि तुम्हे आनन्दत्थेरेन सद्धिं एतस्स कस्सकस्स कसनट्ठानं गता’’ति? ‘‘आम, महाराजा’’ति. ‘‘किं वो तत्थ दिट्ठ’’न्ति? ‘‘सहस्सत्थविका, महाराजा’’ति. ‘‘दिस्वा किं अवोचुत्था’’ति? ‘‘इदं नाम, महाराजा’’ति. ‘‘भन्ते, सचायं पुरिसो तुम्हादिसं अपदिसं नाकरिस्स, न जीवितं अलभिस्स, तुम्हेहि पन कथितकथं कथेत्वा तेन जीवितं लद्ध’’न्ति. तं सुत्वा सत्था ‘‘आम, महाराज, अहम्पि एत्तकमेव वत्वा गतो, पण्डितेन नाम यं कम्मं कत्वा पच्छानुतप्पं होति, तं न कत्तब्ब’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

६७.

‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;

यस्स अस्सुमुखो रोदं, विपाकं पटिसेवती’’ति.

तत्थ न तं कम्मन्ति यं निरयादीसु निब्बत्तनसमत्थं दुक्खुद्रयं कम्मं कत्वा अनुस्सरन्तो अनुस्सरितानुस्सरितक्खणे अनुतप्पति अनुसोचति, तं कतं न साधु न सुन्दरं निरत्थकं. यस्स अस्सुमुखोति यस्स अस्सूहि तिन्तमुखो रोदन्तो विपाकं अनुभोतीति.

देसनावसाने कस्सको उपासको सोतापत्तिफलं पत्तो, सम्पत्तभिक्खूपि सोतापत्तिफलादीनि पापुणिंसूति.

कस्सकवत्थु अट्ठमं.

९. सुमनमालाकारवत्थु

तञ्च कम्मं कतं साधूति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सुमनं नाम मालाकारं आरब्भ कथेसि.

सो किर देवसिकं बिम्बिसारराजानं पातोव अट्ठहि सुमनपुप्फनाळीहि उपट्ठहन्तो अट्ठ कहापणे लभति. अथेकदिवसं तस्मिं पुप्फानि गहेत्वा नगरं पविट्ठमत्ते भगवा महाभिक्खुसङ्घपरिवुतो छब्बण्णरंसियो विस्सज्जेत्वा महता बुद्धानुभावेन महतिया बुद्धलीळाय नगरं पिण्डाय पाविसि. भगवा हि एकदा छब्बण्णरंसियो चीवरेन पटिच्छादेत्वा अञ्ञतरो पिण्डपातिको विय चरति तिंसयोजनमग्गं अङ्गुलिमालस्स पच्चुग्गमनं गच्छन्तो विय, एकदा छब्बण्णरंसियो विस्सज्जेत्वा कपिलवत्थुप्पवेसनादीसु विय. तस्मिम्पि दिवसे सरीरतो छब्बण्णरंसियो विस्सज्जेन्तो महन्तेन बुद्धानुभावेन महतिया बुद्धलीळाय राजगहं पाविसि. मालाकारो भगवतो रतनग्घियसदिसं अत्तभावं दिस्वा द्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनसरीरसोभग्गं ओलोकेत्वा पसन्नचित्तो ‘‘किं नु खो सत्थु अधिकारं करोमी’’ति चिन्तेत्वा अञ्ञं अपस्सन्तो ‘‘इमेहि पुप्फेहि भगवन्तं पूजेस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘इमानि रञ्ञो निबद्धं उपट्ठानपुप्फानि, राजा इमानि अलभन्तो मं बन्धापेय्य वा घातापेय्य वा रट्ठतो वा पब्बाजेय्य, किं नु खो करोमी’’ति? अथस्स एतदहोसि ‘‘राजा मं घातेतु वा बन्धापेतु वा रट्ठतो पब्बाजेतु वा, सो हि मय्हं ददमानोपि इमस्मिं अत्तभावे जीवितमत्तं धनं ददेय्य, सत्थुपूजा पन मे अनेकासु कप्पकोटीसु अलं हिताय चेव सुखाय चा’’ति अत्तनो जीवितं तथागतस्स परिच्चजि.

सो ‘‘याव मे पसन्नं चित्तं न पतिकुटति, तं तावदेव पूजं करिस्सामी’’ति हट्ठतुट्ठो उदग्गुदग्गो सत्थारं पूजेसि. कथं? पठमं ताव द्वेव पुप्फमुट्ठियो तथागतस्स उपरि खिपि, ता उपरिमत्थके वितानं हुत्वा अट्ठंसु. अपरा द्वे मुट्ठियो खिपि, ता दक्खिणहत्थपस्सेन मालापटच्छन्नेन ओतरित्वा अट्ठंसु. अपरा द्वे मुट्ठियो खिपि, ता पिट्ठिपस्सेन ओतरित्वा तथेव अट्ठंसु. अपरा द्वे मुट्ठियो खिपि, ता वामहत्थपस्सेन ओतरित्वा तथेव अट्ठंसु. एवं अट्ठ नाळियो अट्ठ मुट्ठियो हुत्वा चतूसु ठानेसु तथागतं परिक्खिपिंसु. पुरतो गमनद्वारमत्तमेव अहोसि. पुप्फानं वण्टानि अन्तो अहेसुं, पत्तानि बहिमुखानि. भगवा रजतपत्तपरिक्खित्तो विय हुत्वा पायासि. पुप्फानि अचित्तकानिपि सचित्तकं निस्साय सचित्तकानि विय अभिज्जित्वा अपतित्वा सत्थारा सद्धिंयेव गच्छन्ति, ठितठितट्ठाने तिट्ठन्ति. सत्थु सरीरतो सतसहस्सविज्जुलता विय रंसियो निक्खमिंसु. पुरतो च पच्छतो च दक्खिणतो च वामतो च सीसमत्थकतो च निरन्तरं निक्खन्तरंसीसु एकापि सम्मुखसम्मुखट्ठानेनेव अपलायित्वा सब्बापि सत्थारं तिक्खत्तुं पदक्खिणं कत्वा तरुणतालक्खन्धप्पमाणा हुत्वा पुरतो एव धावन्ति. सकलनगरं सङ्खुभि. अन्तोनगरे नव कोटियो, बहिनगरे नव कोटियोति अट्ठारससु कोटीसु एकोपि पुरिसो वा इत्थी वा भिक्खं गहेत्वा अनिक्खन्तो नाम नत्थि. महाजनो सीहनादं नदन्तो चेलुक्खेपसहस्सानि करोन्तो सत्थु पुरतोव गच्छति. सत्थापि मालाकारस्स गुणं पाकटं कातुं तिगावुतप्पमाणे नगरे भेरिचरणमग्गेनेव अचरि. मालाकारस्स सकलसरीरं पञ्चवण्णाय पीतिया परिपूरि.

सो थोकञ्ञेव तथागतेन सद्धिं चरित्वा मनोसिलारसे निमुग्गो विय बुद्धरस्मीनं अन्तो पविट्ठो सत्थारं थोमेत्वा वन्दित्वा तुच्छपच्छिमेव गहेत्वा गेहं अगमासि. अथ नं भरिया पुच्छि ‘‘कहं पुप्फानी’’ति? ‘‘सत्था मे पूजितो’’ति. ‘‘रञ्ञो दानि किं करिस्ससी’’ति? ‘‘राजा मं घातेतु वा रट्ठतो वा नीहरतु, अहं जीवितं परिच्चजित्वा सत्थारं पूजेसिं, सब्बपुप्फानि अट्ठ मुट्ठियोव अहेसुं, एवरूपा नाम पूजा जाता. महाजनो उक्कुट्ठिसहस्सानि करोन्तो सत्थारा सद्धिं चरति, यो एस महाजनस्स उक्कुट्ठिसद्दो, तस्मिं ठाने एसो’’ति. अथस्स भरिया अन्धबालताय एवरूपे पाटिहारिये पसादं नाम अजनेत्वा तं अक्कोसित्वा परिभासित्वा ‘‘राजानो नाम चण्डा, सकिं कुद्धा हत्थपादादिच्छेदनेन बहुम्पि अनत्थं करोन्ति, तया कतकम्मेन मय्हम्पि अनत्थो सिया’’ति पुत्ते आदाय राजकुलं गन्त्वा रञ्ञा पक्कोसित्वा ‘‘किं एत’’न्ति पुच्छिता आह – ‘‘मम सामिको तुम्हाकं उपट्ठानपुप्फेहि सत्थारं पूजेत्वा तुच्छहत्थो घरं आगन्त्वा ‘कहं पुप्फानी’ति मया पुट्ठो इदं नाम वदेसि, अहं तं परिभासित्वा ‘राजानो नाम चण्डा, सकिं कुद्धा हत्थपादादिच्छेदनेन बहुम्पि अनत्थं करोन्ति, तया कतकम्मेन मय्हम्पि अनत्थो सिया’ति तं छड्डेत्वा इधागता, तेन कतं कम्मं सुकतं वा होतु, दुक्कटं वा, तस्सेवेतं, मया तस्स छड्डितभावं जानाहि, देवा’’ति. राजा पठमदस्सनेनेव सोतापत्तिफलं पत्तो सद्धो पसन्नो अरियसावको चिन्तेसि – ‘‘अहो अयं इत्थी अन्धबाला, एवरूपे गुणे पसादं न उप्पादेसी’’ति. सो कुद्धो विय हुत्वा, ‘‘अम्म, किं वदेसि, मय्हं उपट्ठानपुप्फेहि तेन पूजा कता’’ति? ‘‘आम, देवा’’ति. ‘‘भद्दकं ते कतं तं छड्डेन्तिया, मम पुप्फेहि पूजाकारस्स अहं कत्तब्बयुत्तकं जानिस्सामी’’ति तं उय्योजेत्वा वेगेन सत्थु सन्तिकं गन्त्वा वन्दित्वा सत्थारा सद्धिंयेव विचरि.

सत्था रञ्ञो चित्तप्पसादं ञत्वा भेरिचरणवीथिया नगरं चरित्वा रञ्ञो घरद्वारं अगमासि. राजा पत्तं गहेत्वा सत्थारं गेहं पवेसेतुकामो अहोसि. सत्था पन राजङ्गणेयेव निसीदनाकारं दस्सेसि. राजा तं ञत्वा ‘‘सीघं मण्डपं करोथा’’ति तङ्खणञ्ञेव मण्डपं कारापेसि. निसीदि सत्था सद्धिं भिक्खुसङ्घेन. कस्मा पन सत्था राजगेहं न पाविसि?

एवं किरस्स अहोसि – ‘‘सचाहं अन्तो पविसित्वा निसीदेय्यं, महाजनो मं दट्ठुं न लभेय्य, मालाकारस्स गुणो पाकटो न भवेय्य, राजङ्गणे पन मं निसिन्नं महाजनो दट्ठुं लभिस्सति, मालाकारस्स गुणो पाकटो भविस्सती’’ति. गुणवन्तानञ्हि गुणं बुद्धा एव पाकटं कातुं सक्कोन्ति, अवसेसजनो गुणवन्तानं गुणं कथेन्तो मच्छरायति. चत्तारो पुप्फपटा चतुद्दिसं अट्ठंसु. महाजनो सत्थारं परिवारेसि. राजा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेनाहारेन परिविसि. सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा पुरिमनयेनेव चतूहि पुप्फपटेहि परिक्खित्तो सीहनादं नदन्तो महाजनेन परिवुतो विहारं अगमासि. राजा सत्थारं अनुगन्त्वा निवत्तो मालाकारं पक्कोसापेत्वा ‘‘मम आहरितपुप्फेहि किन्ति कत्वा सत्थारं पूजेसी’’ति पुच्छि. मालाकारो ‘‘राजा मं घातेतु वा रट्ठतो वा पब्बाजेतूति जीवितं परिच्चजित्वा पूजेसिं देवा’’ति आह. राजा ‘‘त्वं महापुरिसो नामा’’ति वत्वा अट्ठ हत्थी च अस्से च दासे च दासियो च महापसाधनानि च अट्ठ कहापणसहस्सानि च राजकुलतो नीहरित्वा सब्बालङ्कारप्पटिमण्डिता अट्ठ नारियो च अट्ठ गामवरे चाति इदं सब्बट्ठकं नाम दानं अदासि.

आनन्दत्थेरो चिन्तेसि – ‘‘अज्ज पातोव पट्ठाय सीहनादसहस्सानि चेव चेलुक्खेपसहस्सानि च पवत्तन्ति, को नु खो मालाकारस्स विपाको’’ति? सो सत्थारं पुच्छि. अथ नं सत्था आह – ‘‘आनन्द, इमिना मालाकारेन अप्पमत्तकं कम्मं कत’’न्ति मा सल्लक्खेसि, अयञ्हि मय्हं जीवितं परिच्चजित्वा पूजं अकासि. सो एवं मयि चित्तं पसादेत्वा –

‘‘कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति;

ठत्वा देवमनुस्सेसु, फलं एतस्स कम्मुनो;

पच्छा पच्चेकसम्बुद्धो, सुमनो नाम भविस्सती’’ति. –

आह. सत्थु पन विहारं गन्त्वा गन्धकुटिपविसनकाले तानि पुप्फानि द्वारकोट्ठके पतिंसु. सायन्हसमये भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘अहो अच्छरियं मालाकारस्स कम्मं, धरमानकबुद्धस्स जीवितं परिच्चजित्वा पुप्फपूजं कत्वा तङ्खणञ्ञेव सब्बट्ठकं नाम लभती’’ति. सत्था गन्धकुटितो निक्खमित्वा तिण्णं गमनानं अञ्ञतरेन गमनेन धम्मसभं गन्त्वा बुद्धासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘आम, भिक्खवे, यस्स कम्मस्स कतत्ता पच्छानुतप्पं न होति, अनुस्सरितानुस्सरितक्खणे सोमनस्समेव उप्पज्जति, एवरूपं कम्मं कत्तब्बमेवा’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

६८.

‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;

यस्स पतीतो सुमनो, विपाकं पटिसेवती’’ति.

तत्थ यं कत्वाति यं देवमनुस्ससम्पत्तीनञ्चेव निब्बानसम्पत्तिया च निब्बत्तनसमत्थं सुखुद्रयं कम्मं कत्वा नानुतप्पति, अथ खो दिट्ठधम्मेयेव अनुस्सरितानुस्सरितक्खणेयेव पीतिवेगेन पतीतो सोमनस्सवेगेन च सुमनो हुत्वा आयतिं पीतिसोमनस्सजातो हुत्वा विपाकं पटिसेवति, तं कम्मं कतं साधु भद्दकन्ति.

देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.

सुमनमालाकारवत्थु नवमं.

१०. उप्पलवण्णत्थेरीवत्थु

मधुवा मञ्ञतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उप्पलवण्णत्थेरिं आरब्भ कथेसि.

सा किर पदुमुत्तरबुद्धस्स पादमूले पत्थनं पट्ठपेत्वा कप्पसतसहस्सं पुञ्ञानि कुरुमाना देवेसु च मनुस्सेसु च संसरन्ती इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा सावत्थियं सेट्ठिकुले पटिसन्धिं गण्हि. नीलुप्पलगब्भसमानवण्णताय चस्सा उप्पलवण्णात्वेव नामं अकंसु. अथस्सा वयप्पत्तकाले सकलजम्बुदीपे राजानो च सेट्ठिनो च सेट्ठिस्स सन्तिकं सासनं पहिणिंसु – ‘‘धीतरं अम्हाकं देतू’’ति. अपहिणन्तो नाम नाहोसि. ततो सेट्ठि चिन्तेसि – ‘‘अहं सब्बेसं मनं गहेतुं न सक्खिस्सामि, उपायं पनेकं करिस्सामी’’ति धीतरं पक्कोसापेत्वा, ‘‘अम्म, पब्बजितुं सक्खिस्ससी’’ति आह. तस्सा पच्छिमभविकत्ता तं वचनं सीसे आसित्तं सतपाकतेलं विय अहोसि. तस्मा पितरं ‘‘पब्बजिस्सामि, ताता’’ति आह. सो तस्सा महन्तं सक्कारं कत्वा भिक्खुनीउपस्सयं नेत्वा पब्बाजेसि. तस्सा अचिरपब्बजिताय एव उपोसथागारे कालवारो पापुणि. सा दीपं जालेत्वा उपोसथागारं सम्मज्जित्वा दीपसिखाय निमित्तं गण्हित्वा ठिताव पुनप्पुनं ओलोकयमाना तेजोकसिणारम्मणं झानं निब्बत्तेत्वा तमेव पादकं कत्वा अरहत्तं पापुणि सद्धिं पटिसम्भिदाहि चेव अभिञ्ञाहि च.

सा अपरेन समयेन जनपदचारिकं चरित्वा पच्चागन्त्वा अन्धवनं पाविसि. तदा भिक्खुनीनं अरञ्ञवासो अप्पटिक्खित्तो होति. अथस्सा तत्थ कुटिकं कत्वा मञ्चकं पञ्ञापेत्वा साणिया परिक्खिपिंसु. सा सावत्थियं पिण्डाय पविसित्वा निक्खमि. मातुलपुत्तो पनस्सा नन्दमाणवो नाम गिहिकालतो पट्ठाय पटिबद्धचित्तो. सो तस्सा आगतभावं सुत्वा थेरिया आगमनतो पुरेतरमेव अन्धवनं गन्त्वा तं कुटिकं पविसित्वा हेट्ठामञ्चके निलीनो थेरिया आगन्त्वा कुटिकं पविसित्वा द्वारं पिधाय मञ्चके निसिन्नमत्ताय बहि आतपतो आगतत्ता चक्खुपथे अन्धकारे अविगतेयेव हेट्ठामञ्चकतो निक्खमित्वा मञ्चकं अभिरुय्ह ‘‘मा नस्सि बाल, मा नस्सि बाला’’ति थेरिया वारियमानोयेव अभिभवित्वा अत्तना पत्थितकम्मं कत्वा पायासि. अथस्स अगुणं धारेतुं असक्कोन्ती विय महापथवी द्वेधा भिज्जि. सो पथविं पविट्ठो गन्त्वा महाअवीचिम्हि एव निब्बत्ति. थेरीपि तमत्थं भिक्खुनीनं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो आरोचयिंसु. तं सुत्वा सत्था भिक्खू आमन्तेत्वा, ‘‘भिक्खवे, भिक्खुभिक्खूनी उपासकउपासिकासु यो कोचि बालो पापकम्मं करोन्तो मधुसक्खरादीसु किञ्चि देव मधुररसं खादमानो पुरिसो विय तुट्ठहट्ठो उदग्गुदग्गो विय करोती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

६९.

‘‘मधुवा मञ्ञति बालो, याव पापं न पच्चति;

यदा च पच्चति पापं, बालो दुक्खं निगच्छती’’ति.

तत्थ मधुवाति बालस्स हि पापं अकुसलकम्मं करोन्तस्स तं कम्मं मधु विय मधुररसं विय इट्ठं कन्तं मनापं विय उपट्ठाति. इति नं सो मधुंव मञ्ञति. यावाति यत्तकं कालं. पापं न पच्चतीति दिट्ठधम्मे वा सम्पराये वा विपाकं न देति, ताव नं एवं मञ्ञति. यदा चाति यदा पनस्स दिट्ठधम्मे वा विविधा कम्मकारणा कयिरमानस्स, सम्पराये वा निरयादीसु महादुक्खं अनुभवन्तस्स तं पापं पच्चति, अथ सो बालो दुक्खं निगच्छति विन्दति पटिलभतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु.

अपरेन पन समयेन धम्मसभायं महाजनो कथं समुट्ठापेसि ‘‘खीणासवापि मञ्ञे कामसुखं सादियन्ति, कामं सेवन्ति, किं न सेविस्सन्ति, न हि एते कोळापरुक्खा, न च वम्मिका अल्लमंससरीराव, तस्मा एतेपि कामसुखं सादियन्ति, कामं सेवन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘न, भिक्खवे, खीणासवा कामसुखं सादियन्ति, न कामं सेवन्ति. यथा हि पदुमपत्ते पतितं उदकबिन्दु, न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, यथा च आरग्गे सासपो न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, एवं खीणासवस्स चित्ते दुविधोपि कामो न विलिम्पति, न सण्ठाती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं ब्राह्मणवग्गे गाथमाह –

‘‘वारि पोक्खरपत्तेव, आरग्गेरिव सासपो;

यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४०१);

इमिस्सा अत्थो ब्राह्मणवग्गेयेव आवि भविस्सति. सत्था पन राजानं पसेनदिकोसलं पक्कोसापेत्वा, ‘‘महाराज, इमस्मिं सासने यथेव कुलपुत्ता, एवं कुलधीतरोपि महन्तं ञातिगणञ्च भोगक्खन्धञ्च पहाय पब्बजित्वा अरञ्ञे विहरन्ति. ता एवं विहरमाना रागरत्ता पापपुग्गला ओमानातिमानवसेन विहेठेन्तिपि, ब्रह्मचरियन्तरायम्पि पापेन्ति, तस्मा भिक्खुनिसङ्घस्स अन्तोनगरे वसनट्ठानं कातुं वट्टती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा नगरस्स एकपस्से भिक्खुनिसङ्घस्स वसनट्ठानं कारापेसि. ततो पट्ठाय भिक्खुनियो अन्तोगामेयेव वसन्तीति.

उप्पलवण्णत्थेरीवत्थु दसमं.

११. जम्बुकत्थेरवत्थु

मासे मासेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो जम्बुकं आजीवकं आरब्भ कथेसि.

अतीते किर कस्सपसम्मासम्बुद्धकाले गामवासी एको कुटुम्बिको एकस्स थेरस्स विहारं कत्वा तं तत्थ विहरन्तं चतूहि पच्चयेहि उपट्ठहि. थेरो तस्स गेहे निबद्धं भुञ्जति. अथेको खीणासवो भिक्खु दिवा पिण्डाय चरन्तो तस्स गेहद्वारं पापुणि. कुटुम्बिको तं दिस्वा तस्स इरियापथे पसन्नो गेहं पवेसेत्वा सक्कच्चं पणीतेन भोजनेन परिविसित्वा, ‘‘भन्ते, इमं साटकं रजित्वा निवासेय्याथा’’ति महन्तं साटकं दत्वा, ‘‘भन्ते, केसा वो दीघा, तुम्हाकं केसोरोपनत्थाय न्हापितं आनेस्सामि, सयनत्थाय च वो मञ्चकं गाहापेत्वा आगमिस्सामी’’ति आह. निबद्धं गेहे भुञ्जन्तो कुलूपको भिक्खु तं तस्स सक्कारं दिस्वा चित्तं पसादेतुं नासक्खि, ‘‘अयं तं मुहुत्तं दिट्ठकस्स एवरूपं सक्कारं करोति, निबद्धं गेहे भुञ्जन्तस्स पन मय्हं न करोती’’ति चिन्तेत्वा विहारं अगमासि. इतरोपि तेनेव सद्धिं गन्त्वा कुटुम्बिकेन दिन्नसाटकं रजित्वा निवासेसि. कुटम्बिकोपि न्हापितं आदाय गन्त्वा थेरस्स केसे ओहारापेत्वा मञ्चकं अत्थरापेत्वा, ‘‘भन्ते, इमस्मिंयेव मञ्चके सयथा’’ति वत्वा द्वेपि थेरे स्वातनाय निमन्तेत्वा पक्कामि.

नेवासिको तस्स तं सक्कारं कयिरमानं अधिवासेतुं नासक्खि. अथस्स सो सायं थेरस्स निपन्नट्ठानं गन्त्वा चतूहाकारेहि थेरं अक्कोसि, ‘‘आवुसो, आगन्तुक कुटुम्बिकस्स ते गेहे भत्तं भुञ्जनतो वरतरं मीळ्हं खादितुं, कुटुम्बिकेन आनीतन्हापितेन केसोहारापनतो वरतरं तालट्ठिकेन केसे लुञ्चापेतुं. कुटुम्बिकेन दिन्नसाटकनिवासनतो वरतरं नग्गेन विचरितुं, कुटुम्बिकेन आभतमञ्चके निपज्जनतो वरतरं भूमियं निपज्जितु’’न्ति. थेरोपि ‘‘मा एस बालो मं निस्साय नस्सी’’ति निमन्तनं अनादियित्वा पातोव उट्ठाय यथासुखं अगमासि. नेवासिकोपि पातोव विहारे कत्तब्बवत्तं कत्वा भिक्खाचारवेलाय ‘‘इदानिपि आगन्तुको निद्दायति, घण्डिकसद्देन पबुज्झेय्या’’ति सञ्ञाय नखपिट्ठेनेव घण्डिं पहरित्वा गामं पिण्डाय पाविसि. कुटुम्बिकोपि सक्कारं कत्वा थेरानं आगमनमग्गं ओलोकेन्तो नेवासिकं दिस्वा, ‘‘भन्ते, थेरो कुहि’’न्ति पुच्छि. अथ नं नेवासिको ‘‘मा, आवुसो, किञ्चि अवच, तुय्हं कुलूपको हिय्यो, तव निक्खन्तवेलाय ओवरकं पविसित्वा निद्दं ओक्कन्तो पातोव उट्ठाय मम विहारसम्मज्जनसद्दम्पि पानीयघटपरिभोजनीयघटेसु उदकसिञ्चनसद्दम्पि घण्डिकसद्दम्पि करोन्तस्स न जानाती’’ति आह. कुटुम्बिको चिन्तेसि – ‘‘तादिसाय इरियापथसम्पत्तिया समन्नागतस्स मे अय्यस्स याव इमम्हा काला निद्दायनं नाम नत्थि, मं पन तस्स सक्कारं करोन्तं दिस्वा अद्धा इमिना भदन्तेन किञ्चि वुत्तं भविस्सती’’ति. सो अत्तनो पण्डितभावेन तं सक्कच्चं भोजेत्वा तस्स पत्तं साधुकं धोवित्वा नानग्गरसभोजनस्स पूरेत्वा, ‘‘भन्ते, सचे मे अय्यं पस्सेय्याथ, इममस्स पिण्डपातं ददेय्याथा’’ति आह.

इतरो तं गहेत्वाव चिन्तेसि – ‘‘सचे सो एवरूपं पिण्डपातं भुञ्जिस्सति, इमस्मिंयेव ठाने पलुद्धो भविस्सती’’ति अन्तरामग्गे तं पिण्डपातं छड्डेत्वा थेरस्स वसनट्ठानं गन्त्वा तं तत्थ ओलोकेन्तो न अद्दस. अथ नं एत्तकस्स कम्मस्स कतत्ता वीसतिवस्ससहस्सानि कतोपि समणधम्मो रक्खितुं नासक्खि. आयुपरियोसाने पन कालं कत्वा अवीचिम्हि निब्बत्तित्वा एकं बुद्धन्तरं महादुक्खं अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहनगरे एकस्मिं बह्वन्नपाने कुलघरे निब्बत्ति. सो पदसा गमनकालतो पट्ठाय नेव सयने सयितुं, न भत्तं भुञ्जितुं इच्छति, अत्तनो सरीरवलञ्जमेव खादति. ‘‘बालताय अजानन्तो करोती’’ति तं पोसयिंसु. महल्लककालेपि वत्थं निवासेतुं न इच्छति, नग्गोव विचरति, भूमियं सयति, अत्तनो सरीरवलञ्जमेव खादति. अथस्स मातापितरो ‘‘नायं कुलघरस्स अनुच्छविको, केवलं अलज्जनको आजीवकानं एस अनुच्छविको’’ति तेसं सन्तिकं नेत्वा ‘‘इमं दारकं पब्बाजेथा’’ति अदंसु. अथ नं ते पब्बाजेसुं. पब्बाजेन्ता च पन गलप्पमाणे आवाटे ठपेत्वा द्विन्नं अंसकूटानं उपरिं पदरानि दत्वा तेसं उपरि निसीदित्वा तालट्ठिखण्डेन केसे लुञ्चिंसु. अथ ने तस्स मातापितरो स्वातनाय निमन्तेत्वा पक्कमिंसु.

पुनदिवसे आजीवका ‘‘एहि, गामं पविसिस्सामा’’ति तं वदिंसु. सो ‘‘गच्छथ तुम्हे, अहं इधेव भविस्सामी’’ति न इच्छि. अथ नं पुनप्पुनं वत्वा अनिच्छमानं ओहाय अगमंसु. सोपि तेसं गतभावं ञत्वा वच्चकुटिया पदरं विवरित्वा ओरुय्ह उभोहि हत्थेहि आलोपं आलोपं कत्वा गूथं खादि. आजीवका तस्स अन्तोगामतो आहारं पहिणिंसु. तम्पि न इच्छि. पुनप्पुनं वुच्चमानोपि ‘‘न मे इमिना अत्थो. लद्धो मे आहारो’’ति आह. ‘‘कहं लद्धो’’ति? ‘‘इधेव लद्धो’’ति. एवं दुतिये ततिये चतुत्थेपि दिवसे तेहि बहुम्पि वुच्चमानो ‘‘अहं इधेव भविस्सामी’’ति गामं गन्तुं न इच्छि. आजीवका ‘‘अयं दिवसे दिवसे नेव गामं पविसितुं इच्छति, न अम्हेहि पहिताहारं आहरितुं इच्छति, ‘इधेव मे लद्धो’ति वदति, किं नु खो करोति, परिग्गण्हिस्साम न’’न्ति गामं पविसन्ता एकं द्वे जने तस्स परिग्गण्हनत्थं ओहाय गमिंसु. ते पच्छतो गच्छन्ता विय हुत्वा निलीयिंसु. सोपि तेसं गतभावं ञत्वा पुरिमनयेनेव वच्चकुटिं ओरुय्ह गूथं खादि.

इतरे तस्स किरियं दिस्वा आजीवकानं आरोचयिंसु. तं सुत्वा आजीवका ‘‘अहो भारियं कम्मं, सचे समणस्स गोतमस्स सावका जानेय्युं, ‘आजीवका गूथं खादमाना विचरन्ती’ति अम्हाकं अकित्तिं पकासेय्युं, नायं अम्हाकं अनुच्छविको’’ति तं अत्तनो सन्तिका नीहरिंसु. सो तेहि नीहरितो महाजनस्स उच्चारकरणट्ठाने पत्थरितो एको पिट्ठिपासाणो अत्थि. तस्मिं महन्तं सोण्डि, पिट्ठिपासाणं निस्साय महाजनस्स उच्चारकरणट्ठानं. सो तत्थ गन्त्वा रत्तिं गूथं खादित्वा महाजनस्स सरीरवलञ्जनत्थाय आगमनकाले एकेन हत्थेन पासाणस्स एकं अन्तं ओलुब्भ एकं पादं उक्खिपित्वा जण्णुके ठपेत्वा उद्धंवाताभिमुखो मुखं विवरित्वा तिट्ठति. महाजनो तं दिस्वा उपसङ्कमित्वा वन्दित्वा, ‘‘भन्ते, कस्मा अय्यो मुखं विवरित्वा ठितो’’ति पुच्छति. ‘‘अहं वातभक्खो, अञ्ञो मे आहारो नत्थी’’ति. अथ ‘‘कस्मा एकं पादं जण्णुके कत्वा ठितोसि, भन्ते’’ति? ‘‘अहं उग्गतपो घोरतपो, मया द्वीहि पादेहि अक्कन्ता पथवी कम्पति, तस्मा एकं पादं उक्खिपित्वा जण्णुके ठपेत्वा ठितोम्हि. अहञ्हि रत्तिन्दिवं ठितकोव वीतिनामेमि, न निसीदामि, न निपज्जामी’’ति. मनुस्सा नाम येभुय्येन वचनमत्तमेव सद्दहन्ति, तस्मा ‘‘अहो अच्छरियं, एवरूपापि नाम तपस्सिनो होन्ति, न नो एवरूपा दिट्ठपुब्बा’’ति येभुय्येन अङ्गमगधवासिनो सङ्खुभित्वा उपसङ्कमित्वा मासे मासे महन्तं सक्कारं अभिहरन्ति. सो ‘‘अहं वातमेव भक्खामि, न अञ्ञं आहारं. अञ्ञञ्हि मे खादन्तस्स तपो नस्सती’’ति तेहि अभिहटं न किञ्चि इच्छति. मनुस्सा ‘‘मा नो, भन्ते, नासेथ, तुम्हादिसेन घोरतपेन परिभोगे कते अम्हाकं दीघरत्तं हिताय सुखाय संवत्तती’’ति पुनप्पुनं याचन्ति. तस्स अञ्ञो आहारो न रुच्चति. महाजनस्स पन याचनाय पीळितो तेहि आभतानि सप्पिफाणितादीनि कुसग्गेन जिव्हग्गे ठपेत्वा ‘‘गच्छथ, अलं वो एत्तकं हिताय सुखाय चा’’ति उय्योजेसि. एवं सो पञ्चपञ्ञास वस्सानि नग्गो गूथं खादन्तो केसे लुञ्चन्तो भूमियं सयमानो वीतिनामेसि.

बुद्धानम्पि खो पच्चूसकाले लोकवोलोकनं अविजहितमेव होति. तस्मा एकदिवसं भगवतो पच्चूससमये लोकं वोलोकेन्तस्स अयं जम्बुकाजीवको ञाणजालस्स अन्तो पञ्ञायि. सत्था ‘‘किं नु खो भविस्सती’’ति आवज्जेत्वा तस्स सह पटिसम्भिदाहि अरहत्तस्सूपनिस्सयं दिस्वा ‘‘अहं एतं आदिं कत्वा एकं गाथं भासिस्सामि, गाथावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति. इमं कुलपुत्तं निस्साय महाजनो सोत्थिभावं पापुणिस्सती’’ति ञत्वा पुनदिवसे राजगहे पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, जम्बुकाजीवकस्स सन्तिकं गमिस्सामी’’ति. ‘‘भन्ते, किं तुम्हेयेव गमिस्सथा’’ति? ‘‘आम, अहमेवा’’ति एवं वत्वा सत्था वड्ढमानकच्छायाय तस्स सन्तिकं पायासि.

देवता चिन्तयिंसु – ‘‘सत्था सायं जम्बुकाजीवकस्स सन्तिकं गच्छति, सो च जेगुच्छे उच्चारपस्सावदन्तकट्ठकिलिट्ठे पिट्ठिपासाणे वसति, देवं वस्सापेतुं वट्टती’’ति अत्तनो आनुभावेन तं मुहुत्तंयेव देवं वस्सापेसुं. पिट्ठिपासाणो सुचि निम्मलो अहोसि. अथस्स उपरि पञ्चवण्णं पुप्फवस्सं वस्सापेसुं. सत्था सायं जम्बुकाजीवकस्स सन्तिकं गन्त्वा ‘‘जम्बुका’’ति सद्दमकासि. जम्बुको ‘‘को नु खो एस, दुज्जनो मं जम्बुकवादेन वदती’’ति चिन्तेत्वा ‘‘को एसो’’ति आह. ‘‘अहं समणो’’ति. ‘‘किं महासमणा’’ति? ‘‘अज्ज मे एकरत्तिं इध वसनट्ठानं देही’’ति. ‘‘नत्थि, महासमण, इमस्मिं ठाने वसनट्ठान’’न्ति. ‘‘जम्बुक, मा एवं करि, एकरत्तिं मे वसनट्ठानं देहि, पब्बजिता नाम पब्बजितं पत्थेन्ति, मनुस्सा मनुस्सं, पसवो पसव’’न्ति. ‘‘किं पन त्वं पब्बजितो’’ति? ‘‘आम, पब्बजितोम्ही’’ति. ‘‘सचे त्वं पब्बजितो, कहं ते लाबुकं, कहं धूमकटच्छुको, कहं यञ्ञसुत्तक’’न्ति? ‘‘‘अत्थेतं मय्हं, विसुं विसुं पन गहेत्वा विचरणं दुक्ख’न्ति अब्भन्तरेनेव गहेत्वा चरामी’’ति. सो ‘‘चरिस्ससि त्वं एतं अग्गण्हित्वा’’ति कुज्झि. अथ नं सत्था आह – ‘‘होतु, जम्बुक, मा कुज्झ, वसनट्ठानं मे आचिक्खा’’ति. ‘‘नत्थि, महासमण, एत्थ वसनट्ठान’’न्ति.

सत्था तस्स वसनट्ठानतो अविदूरे एकं पब्भारं अत्थि, तं निद्दिसन्तो ‘‘एतस्मिं पब्भारे को वसती’’ति आह. ‘‘नत्थि कोचि, महासमणा’’ति. ‘‘तेन हि एतं मय्हं देही’’ति. ‘‘त्वञ्ञेव जान, महासमणा’’ति. सत्था पब्भारे निसीदनं पञ्ञापेत्वा निसीदि. पठमयामे चत्तारो महाराजानो चतुद्दिसं एकोभासं करोन्ता सत्थु उपट्ठानं आगमिंसु. जम्बुको ओभासं दिस्वा ‘‘को ओभासो नामेसो’’ति चिन्तेसि. मज्झिमयामे सक्को देवराजा आगमि. जम्बुको तम्पि दिस्वा ‘‘को नामेसो’’ति चिन्तेसि. पच्छिमयामे एकाय अङ्गुलिया एकं, द्वीहि द्वे, दसहि दस चक्कवाळानि ओभासेतुं समत्थो महाब्रह्मा सकलं अरञ्ञं एकोभासं करोन्तो आगमि. जम्बुको तम्पि दिस्वा ‘‘को नु खो एसो’’ति चिन्तेत्वा पातोव सत्थु सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं ठितो सत्थारं पुच्छि – ‘‘महासमण, तुम्हाकं सन्तिकं चतस्सो दिसा ओभासेन्तो के आगता’’ति? ‘‘चत्तारो महाराजानो’’ति. ‘‘किं कारणा’’ति? ‘‘मं उपट्ठातु’’न्ति. ‘‘किं पन त्वं चतूहि महाराजेहि उत्तरितरो’’ति? ‘‘आम, जम्बुक, महाराजूनम्पि अतिराजा’’ति. ‘‘मज्झिमयामे पन को आगतो’’ति? ‘‘सक्को देवराजा, जम्बुका’’ति. ‘‘किं कारणा’’ति? ‘‘मं उपट्ठातुमेवा’’ति. ‘‘किं पन त्वं सक्कदेवराजतोपि उत्तरितरो’’ति? ‘‘आम, जम्बुक, सक्कतोपि उत्तरितरोम्हि, एसो पन मय्हं गिलानुपट्ठाको कप्पियकारकसामणेरसदिसो’’ति. ‘‘पच्छिमयामे सकलं अरञ्ञं ओभासेत्वा को आगतो’’ति? ‘‘यं लोके ब्राह्मणादयो खिपित्वा पक्खलित्वा ‘नमो महाब्रह्मुनो’ति वदन्ति, सो एव महाब्रह्मा’’ति. ‘‘किं पन त्वं महाब्रह्मतोपि उत्तरितरो’’ति? ‘‘आम, जम्बुक, अहञ्हि ब्रह्मुनापि अतिब्रह्मा’’ति. ‘‘अच्छरियोसि त्वं, महासमण, मय्हं पन पञ्च पञ्ञास वस्सानि इध वसन्तस्स एतेसु एकोपि मं उपट्ठातुं नागतपुब्बो. अहञ्हि एत्तकं अद्धानं वातभक्खो हुत्वा ठितकोव वीतिनामेसिं, न ताव ते मय्हं उपट्ठानं आगतपुब्बा’’ति.

अथ नं सत्था आह – जम्बुक, त्वं लोकस्मिं अन्धबालं महाजनं वञ्चयमानो मम्पि वञ्चेतुकामो जातो, ननु त्वं पञ्चपञ्ञास वस्सानि गूथमेव खादि, भूमियंयेव निपज्जि, नग्गो हुत्वा विचरि, तालट्ठिखण्डेन केसे लुञ्चि. अथ च पन लोकं वञ्चेन्तो ‘‘अहं वातभक्खो, एकपादेन तिट्ठामि, न निसीदामि, न निपज्जामी’’ति वदेसि, ‘‘ममम्पि वञ्चेतुकामोसि पुब्बेपि त्वं पापिकं लामिकं दिट्ठिं निस्साय एत्तकं कालं गूथभक्खो भूमिसयो नग्गो विचरन्तो तालट्ठिखण्डेन केसलुञ्चनं पत्तो, इदानिपि पापिकं लामिकं दिट्ठिमेव गण्हासी’’ति. ‘‘किं पन मया कतं, महासमणा’’ति? अथस्स सत्था पुब्बे कतकम्मं आचिक्खि. तस्स सत्थरि कथेन्तेयेव संवेगो उप्पज्जि, हिरोत्तप्पं उपट्ठितं, सो उक्कुटिको निसीदि. अथस्स सत्था उदकसाटिकं खिपित्वा अदासि. सो तं निवासेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्थापिस्स अनुपुब्बिं कथं कथेत्वा धम्मं देसेसि. सो देसनावसाने सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थारं वन्दित्वा उट्ठायासना पब्बज्जञ्च उपसम्पदञ्च याचि. एत्तावता तस्स पुरिमकम्मं परिक्खीणं. अयञ्हि खीणासवमहाथेरं चतूहि अक्कोसेहि अक्कोसित्वा यावायं महापथवी तिगावुताधिकं योजनं उस्सन्ना, ताव अवीचिम्हि पच्चित्वा तत्थ पक्कावसेसेन पञ्चपञ्ञास वस्सानि इमं विप्पकारं पत्तो. तेनस्स तं कम्मं खीणं. वीसति पन वस्ससहस्सानि इमिना कतस्स समणधम्मस्स फलं नासेतुं न सक्का. तस्मा सत्था दक्खिणहत्थं पसारेत्वा ‘‘एहि, भिक्खु, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. तावदेवस्स गिहिलिङ्गं अन्तरधायि अट्ठपरिक्खारधरो सट्ठिवस्सिकमहाथेरो विय अहोसि.

अङ्गमगधवासीनं तस्स सक्कारं गहेत्वा आगतदिवसो किरेस, तस्मा उभयरट्ठवासिनो सक्कारं गहेत्वा आगता तथागतं दिस्वा ‘‘किं नु खो अम्हाकं अय्यो जम्बुको महा, उदाहु समणो गोतमो’’ति चिन्तेत्वा ‘‘सचे समणो गोतमो महा भवेय्य, अयं समणस्स गोतमस्स सन्तिकं गच्छेय्य, जम्बुकाजीवकस्स पन महन्तताय समणो गोतमो इमस्स सन्तिकं आगतो’’ति चिन्तयिंसु. सत्था महाजनस्स परिवितक्कं ञत्वा, ‘‘जम्बुक, तव उपट्ठाकानं कङ्खं छिन्दाही’’ति आह, सो ‘‘अहम्पि, भन्ते, एत्तकमेव पच्चासीसामी’’ति वत्वा चतुत्थज्झानं समापज्जित्वा उट्ठाय तालप्पमाणं वेहासं अब्भुग्गन्त्वा ‘‘सत्था मे, भन्ते भगवा, सावकोहमस्मी’’ति वत्वा ओरुय्ह वन्दित्वा पुन द्वितालमत्तं तितालमत्तन्ति एवं सत्ततालमत्तं वेहासं अब्भुग्गन्त्वा ओरुय्ह अत्तनो सावकभावं जानापेसि. तं दिस्वा महाजनो ‘‘अहो बुद्धा नाम अच्छरिया अनोपमगुणा’’ति चिन्तेसि. सत्था महाजनेन सद्धिं कथेन्तो एवमाह – ‘‘अयं एत्तकं कालं तुम्हेहि आभतं सक्कारं कुसग्गेन जिव्हग्गे ठपेत्वा ‘तपचरणं पूरेमी’ति इध निवुट्ठो, सचेपि इमिना उपायेन वस्ससतं तपचरणं पूरेय्य, या चस्स इदानि कालं वा भत्तं वा कुक्कुच्चायित्वा अभुञ्जन्तस्स भत्तच्छेदनकुसलचेतना, तस्सा तं तपचरणं सोळसिं कलम्पि न अग्घती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७०.

‘‘मासे मासे कुसग्गेन, बालो भुञ्जेय्य भोजनं;

न सो सङ्खातधम्मानं, कलं अग्घति सोळसि’’न्ति.

तस्सत्थो – सचे बालो अपरिञ्ञातधम्मो सीलादिगुणा परिबाहिरो तित्थायतने पब्बजितो ‘‘तपचरणं पूरेस्सामी’’ति मासे मासे पत्ते कुसग्गेन भोजनं भुञ्जन्तो वस्ससतं भुञ्जेय्य भोजनं. न सो सङ्खातधम्मानं, कलं अग्घति सोळसिन्ति सङ्खातधम्मा वुच्चन्ति ञातधम्मा तुलितधम्मा. तेसु हेट्ठिमकोटिया सोतापन्नो सङ्खातधम्मो, उपरिमकोटिया खीणासवो. इमेसं सङ्खातधम्मानं सो बालो कलं न अग्घति सोळसिन्ति पुग्गलाधिट्ठाना देसना. अयं पनेत्थ अत्थो – या चस्स तथा तपचरणं पूरेन्तस्स वस्ससतं चेतना या च सङ्खातधम्मानं कालं वा भत्तं वा कुक्कुच्चायित्वा अभुञ्जन्तानं एका भत्तच्छेदनकुसलचेतना, तस्सा चेतनाय सा ताव दीघरत्तं पवत्तचेतना सोळसिं कलं न अग्घति. इदं वुत्तं होति – यं तस्सा सङ्खातधम्मानं चेतनाय फलं, तं सोळस कोट्ठासे कत्वा ततो एकेकं पुन सोळस सोळस कोट्ठासे कत्वा ततो एकस्स कोट्ठासस्स यं फलं, तदेव तस्स बालस्स तपचरणतो महप्फलतरन्ति.

देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.

जम्बुकत्थेरवत्थु एकादसमं.

१२. अहिपेतवत्थु

न हि पापं कतं कम्मन्ति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अञ्ञतरं अहिपेतं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे जटिलसहस्सस्स अब्भन्तरो आयस्मा लक्खणत्थेरो च महामोग्गल्लानत्थेरो च ‘‘राजगहे पिण्डाय चरिस्सामा’’ति गिज्झकूटतो ओतरन्ति. तेसु आयस्मा महामोग्गल्लानत्थेरो एकं अहिपेतं दिस्वा सितं पात्वाकासि. अथ नं लक्खणत्थेरो ‘‘कस्मा, आवुसो, सितं पातुकरोसी’’ति सितकारणं पुच्छि. ‘‘अकालो, आवुसो लक्खण, इमस्स पञ्हस्स, भगवतो सन्तिके मं पुच्छेय्यासी’’ति थेरो आह. तेसु राजगहे पिण्डाय चरित्वा भगवतो सन्तिकं गन्त्वा निसिन्नेसु लक्खणत्थेरो पुच्छि, ‘‘आवुसो, मोग्गल्लानं त्वं गिज्झकूटा ओतरन्तो सितं पातुकरित्वा मया सितकारणं पुट्ठो ‘भगवतो सन्तिके मं पुच्छेय्यासी’ति अवच, कथेहि इदानि तं कारण’’न्ति. थेरो आह – ‘‘अहं, आवुसो, एकं पेतं दिस्वा सितं पात्वाकासिं. तस्स एवरूपो अत्तभावो – मनुस्ससीसं विय अस्स सीसं, अहिस्स विय सेसो अत्तभावो, अहिपेतो नामेस पमाणतो पञ्चवीसतियोजनिको, तस्स सीसतो उट्ठिता अग्गिजाला याव नङ्गुट्ठा गच्छन्ति, नङ्गुट्ठतो उट्ठिता अग्गिजाला याव सीसा, मज्झेसीसतो उट्ठिता द्वे पस्सानि गच्छन्ति, द्वीहि पस्सेहि उट्ठिता मज्झे ओतरन्ती’’ति. द्विन्नंयेव किर पेतानं अत्तभावो पञ्चवीसतियोजनिको, अवसेसानं तिगावुतप्पमाणो. इमस्स चेव अहिपेतस्स काकपेतस्स च पञ्चवीसतियोजनिको. तेसु अयं ताव अहिपेतो. काकपेतम्पि महामोग्गल्लानो गिज्झकूटमत्थके पच्चमानं दिस्वा तस्स पुब्बकम्मं पुच्छन्तो इमं गाथमाह –

‘‘पञ्चयोजनिका जिव्हा, सीसं ते नवयोजनं;

कायो अच्चुग्गतो तुय्हं, पञ्चवीसतियोजनं;

किं नु कम्मं करित्वान, पत्तोसि दुक्खमीदिस’’न्ति.

अथस्स पेतो आचिक्खन्तो –

‘‘अहं भन्ते मोग्गल्लान, कस्सपस्स महेसिनो;

सङ्घस्स आभतं भत्तं, आहारेसिं यदिच्छक’’न्ति. –

गाथं वत्वा आह – ‘‘भन्ते, कस्सपबुद्धकाले सम्बहुला भिक्खू गामं पिण्डाय पविसिंसु,. मनुस्सा थेरे दिस्वा सम्पियायमाना आसनसालायं निसीदापेत्वा पादे धोवित्वा तेलं मक्खेत्वा यागुं पायेत्वा खज्जकं दत्वा पिण्डपातकालं आगमयमाना धम्मं सुणन्ता निसीदिंसु. धम्मकथावसाने थेरानं पत्ते आदाय अत्तनो अत्तनो गेहा नानग्गरसभोजनस्स पूरेत्वा आहरिंसु. तदा अहं काको हुत्वा आसनसालाय छदनपिट्ठे निलीनो तं दिस्वा एकेन गहितपत्ततो तिक्खत्तुं मुखं पूरेन्तो तयो कबळे अग्गहेसिं. तं पन भत्तं नेव सङ्घस्स सन्तकं, न सङ्घस्स नियमेत्वा दिन्नं, न भिक्खूहि गहितावसेसकं. अत्तनो अत्तनो गेहं नेत्वा मनुस्सेहि भुञ्जितब्बकं, केवलं सङ्घं उद्दिस्स अभिहटमत्तमेव. ततो मया तयो कबळा गहिता, एत्तकं मे पुब्बकम्मं. स्वाहं कालं कत्वा तस्स कम्मस्स विपाकेन अवीचिम्हि पच्चित्वा तत्थ पक्कावसेसेन इदानि गिज्झकूटे काकपेतो हुत्वा निब्बत्तो इमं दुक्खं पच्चानुभोमी’’ति. इदं काकपेतस्स वत्थु.

इध पन थेरो ‘‘अहिपेतं दिस्वा सितं पात्वाकासि’’न्ति आह. अथस्स सत्था सक्खी हुत्वापि उट्ठाय ‘‘सच्चं, भिक्खवे, मोग्गल्लानो आह. मयापेस सम्बोधिपत्तदिवसेयेव दिट्ठो, अपिचाहं ‘ये मे वचनं न सद्दहेय्युं, तेसं अहिताय भवेय्या’ति परानुद्दयाय न कथेसि’’न्ति आह. लक्खणसंयुत्तेपि (सं. नि. २.२०२ आदयो) हि महामोग्गल्लानेन दिट्ठकालेयेव सत्था तस्स सक्खी हुत्वा विनीतवत्थूनि कथेसि, इदम्पि तेन तथेव कथितं. तं सुत्वा भिक्खू तस्स पुब्बकम्मं पुच्छिंसु. सत्थापि तेसं कथेसि –

अतीते किर बाराणसिं निस्साय नदीतीरे पच्चेकबुद्धस्स पण्णसालं करिंसु. सो तत्थ विहरन्तो निबद्धं नगरे पिण्डाय चरति. नागरापि सायंपातं गन्धपुप्फादिहत्था पच्चेकबुद्धस्सूपट्ठानं गच्छन्ति. एको बाराणसिवासी पुरिसो तं मग्गं निस्साय खेत्तं कसि. महाजनो सायंपातं पच्चेकबुद्धस्सूपट्ठानं गच्छन्तो तं खेत्तं मद्दन्तो गच्छति. कस्सको च ‘‘मा मे खेत्तं मद्दथा’’ति वारेन्तोपि वारेतुं नासक्खि. अथस्स एतदहोसि – ‘‘सचे इमस्मिं ठाने पच्चेकबुद्धस्स पण्णसाला न भवेय्य, न मे खेत्तं मद्देय्यु’’न्ति. सो पच्चेकबुद्धस्स पिण्डाय पविट्ठकाले परिभोगभाजनानि भिन्दित्वा पण्णसालं झापेसि. पच्चेकबुद्धो तं झामं दिस्वा यथासुखं पक्कामि. महाजनो गन्धमालं आदाय आगतो झामपण्णसालं दिस्वा ‘‘कहं नु खो नो अय्यो गतो’’ति आह. सोपि महाजनेनेव सद्धिं गतो महाजनमज्झे ठितकोव एवमाह – ‘‘मया तस्स पण्णसाला झापिता’’ति. अथ नं ‘‘गण्हथ, इमं पापिमं निस्साय मयं पच्चेकबुद्धं दट्ठुं न लभिम्हा’’ति दण्डादीहि पोथेत्वा जीवितक्खयं पापेसुं. सो अवीचिम्हि निब्बत्तित्वा यावायं महापथवी योजनमत्तं उस्सन्ना, ताव निरये पच्चित्वा पक्कावसेसेन गिज्झकूटे अहिपेतो हुत्वा निब्बत्ति. सत्था इदं तस्स पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, पापकम्मं नामेतं खीरसदिसं, यथा खीरं दुय्हमानमेव न परिणमति. तथा कम्मं कयिरमानमेव न विपच्चति. यदा पन विपच्चति, तदा एवरूपेन दुक्खेन सोचती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७१.

‘‘न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति;

डहन्तं बालमन्वेति, भस्मच्छन्नोव पावको’’ति.

तत्थ सज्जुखीरं वाति तं खणंयेव धेनुया थनेहि निक्खन्तं अब्भुण्हं खीरं न मुच्चति न परिणमति. इदं वुत्तं होति – यथा इदं सज्जुखीरं तं खणञ्ञेव न मुच्चति न परिणमति न पकतिं विजहति. यस्मिं पन भाजने दुहित्वा गहितं याव तत्थ तक्कादिअम्बिलं न पक्खिपति, याव दधिभाजनादिकं अम्बिलभाजनं न पापुणाति, ताव पकतिं अविजहित्वा पच्छा जहति, एवमेव पापकम्मम्पि करियमानमेव न विपच्चति. यदि विपच्चेय्य, न कोचि पापकम्मं कातुं विसहेय्य. याव पन कुसलाभिनिब्बत्ता खन्धा धरन्ति, ताव नं ते रक्खन्ति. तेसं भेदा अपाये निब्बत्तक्खन्धेसु विपच्चति, विपच्चमानञ्च डहन्तं बालमन्वेति.‘‘किं विया’’ति? ‘‘भस्मच्छन्नोव पावको’’ति. यथा हि छारिकाय पटिच्छन्नो वीतच्चितङ्गारो अक्कन्तोपि छारिकाय पटिच्छन्नत्ता न ताव डहति, छारिकं पन तापेत्वा चम्मादीनं डहनवसेन याव मत्थलुङ्गा डहन्तो गच्छति, एवमेव पापकम्मम्पि येन कतं होति, तं बालं दुतिये वा ततिये वा अत्तभावे निरयादीसु निब्बत्तं डहन्तं अनुगच्छतीति.

देसनावसाने बहू सोतापन्नादयो अहेसुन्ति.

अहिपेतवत्थु द्वादसमं.

१३. सट्ठिकूटपेतवत्थु

यावदेव अनत्थायाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सट्ठिकूटपेतं आरब्भ कथेसि.

पुरिमनयेनेव हि महामोग्गल्लानत्थेरो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. थेरेन सितकारणं पुट्ठो ‘‘भगवतो सन्तिके मं पुच्छेय्यासी’’ति वत्वा पिण्डाय चरित्वा सत्थारं उपसङ्कमित्वा वन्दित्वा निसिन्नकाले पुन पुट्ठो आह – ‘‘अहं, आवुसो, एकं पेतं अद्दसं तिगावुतप्पमाणेन अत्तभावेन, तस्स सट्ठि अयकूटसहस्सानि आदित्तानि सम्पज्जलितानि उपरिमत्थके पतित्वा पतित्वा उट्ठहन्ति सीसं भिन्दन्ति, भिन्नं भिन्नं पुन समुट्ठहति, इमिना अत्तभावेन मया एवरूपो अत्तभावो न दिट्ठपुब्बो, अहं तं दिस्वा सितं पात्वाकासि’’न्ति. पेतवत्थुस्मिञ्हि –

‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;

सीसे तुय्हं निपतन्ति, वोभिन्दन्तेव मत्थक’’न्ति. (पे. व. ८०८, ८१०, ८१३) आदि –

इममेव पेतं सन्धाय वुत्तं. सत्था थेरस्स कथं सुत्वाव, ‘‘भिक्खवे, मयापेस सत्तो बोधिमण्डे निसिन्नेनेव दिट्ठो ‘ये च पन मे वचनं न सद्दहेय्युं, तेसं अहिताय भवेय्या’ति परेसं अनुकम्पाय न कथेसिं, इदानि पन मोग्गल्लानस्स सक्खी हुत्वा कथेमी’’ति आह. तं सुत्वा भिक्खू तस्स पुब्बकम्मं पुच्छिंसु. सत्थापि नेसं कथेसि –

अतीते किर बाराणसियं साळित्तकसिप्पे निप्फत्तिं पत्तो एको पीठसप्पि अहोसि. सो नगरद्वारे एकस्स वटरुक्खस्स हेट्ठा निसिन्नो सक्खरानि खिपित्वा तस्स पण्णानि छिन्दन्तो ‘‘हत्थिरूपकं नो दस्सेहि, अस्सरूपकं नो दस्सेही’’ति गामदारकेहि वुच्चमानो इच्छितिच्छितानि रूपानि दस्सेत्वा तेसं सन्तिका खादनीयादीनि लभति. अथेकदिवसं राजा उय्यानं गच्छन्तो तं पदेसं पापुणि. दारका पीठसप्पिं पारोहन्तरे कत्वा पलायिंसु. रञ्ञो ठितमज्झन्हिके रुक्खमूलं पविट्ठस्स छिद्दावछिद्दच्छाया सरीरं फरि. सो ‘‘किं नु खो एत’’न्ति उद्धं ओलोकेन्तो रुक्खपण्णेसु हत्थिरूपकादीनि दिस्वा ‘‘कस्सेतं कम्म’’न्ति पुच्छित्वा ‘‘पीठसप्पिनो’’ति सुत्वा तं पक्कोसापेत्वा आह – ‘‘मय्हं पुरोहितो अतिमुखरो अप्पमत्तकेपि वुत्ते बहुं भणन्तो मं उपद्दवेति, सक्खिस्ससि तस्स मुखे नाळिमत्ता अजलण्डिका खिपितु’’न्ति? ‘‘सक्खिस्सामि, देव. अजलण्डिका आहरापेत्वा पुरोहितेन सद्धिं तुम्हे अन्तोसाणियं निसीदथ, अहमेत्थ कत्तब्बं जानिस्सामी’’ति. अथ राजा तथा कारेसि. इतरो कत्तरियग्गेन साणिया छिद्दं कत्वा पुरोहितस्स रञ्ञा सद्धिं कथेन्तस्स मुखे विवटमत्ते एकेकं अजलण्डिकं खिपि. पुरोहितो मुखं पविट्ठं पविट्ठं गिलि. पीठसप्पी खीणासु अजलण्डिकासु साणिं चालेसि. राजा ताय सञ्ञाय अजलण्डिकानं खीणभावं ञत्वा आह – ‘‘आचरिय, अहं तुम्हेहि सद्धिं कथेन्तो कथं नित्थरितुं न सक्खिस्सामि, तुम्हे अतिमुखरताय नाळिमत्ता अजलण्डिका गिलन्तापि तुण्हीभावं नापज्जथा’’ति. ब्राह्मणो मङ्गुउभावं आपज्जित्वा ततो पट्ठाय मुखं विवरित्वा रञ्ञा सद्धिं सल्लपितुं नसक्खि. राजा पीठसप्पिगुणं अनुस्सरित्वा तं पक्कोसापेत्वा ‘‘तं निस्साय मे सुखं लद्ध’’न्ति तुट्ठो तस्स सब्बट्ठकं नाम धनं दत्वा नगरस्स चतूसु दिसासु चत्तारो वरगामे अदासि. तमत्थं विदित्वा रञ्ञो अत्थधम्मानुसासको अमच्चो इमं गाथमाह –

‘‘साधु खो सिप्पकं नाम, अपि यादिस कीदिसं;

पस्स खञ्जप्पहारेन, लद्धा गामा चतुद्दिसा’’ति. (जा. १.१.१०७);

सो पन अमच्चो तेन समयेन अयमेव भगवा अहोसि. अथेको पुरिसो पीठसप्पिना लद्धसम्पत्तिं दिस्वा चिन्तेसि – ‘‘अयं नाम पीठसप्पी हुत्वा इमं सिप्पं निस्साय महासम्पत्तिं पत्तो, मयापेतं सिक्खितुं वट्टती’’ति. सो तं उपसङ्कमित्वा वन्दित्वा ‘‘इदं मे, आचरिय, सिप्पं देथा’’ति आह. ‘‘न सक्का, तात, दातु’’न्ति. सो तेन पटिक्खित्तो ‘‘होतु, आराधेस्सामि न’’न्ति तस्स हत्थपादपरिकम्मादीनि करोन्तो चिरस्सं तं आराधेत्वा पुनप्पुनं याचि, पीठसप्पी ‘‘अयं मे अतिविय उपकारो’’ति तं पटिबाहितुं असक्कोन्तो सिप्पं सिक्खापेत्वा ‘‘निप्फन्नं ते, तात, सिप्पं, इदानि किं करिस्ससी’’ति आह. ‘‘बहि गन्त्वा सिप्पं वीमंसिस्सामी’’ति. ‘‘किं करिस्ससी’’ति? ‘‘गाविं वा मनुस्सं वा पहरित्वा मारेस्सामी’’ति. ‘‘ताता, गाविं मारेन्तस्स सतं दण्डो होति मनुस्सं मारेन्तस्स सहस्सं, त्वं सपुत्तदारोपि तं नित्थरितुं न सक्खिस्ससि, मा विनस्स, यम्हि पहटे दण्डो नत्थि, तादिसं निमातापितिकं कञ्चि उपधारेही’’ति. सो ‘‘साधू’’ति सक्खरा उच्छङ्गे कत्वा तादिसं उपधारयमानो विचरन्तो गाविं दिस्वा ‘‘अयं ससामिका’’ति पहरितुं न विसहि, मनुस्सं दिस्वा ‘‘अयं समातापितिको’’ति पहरितुं न विसति.

तेन समयेन सुनेत्तो नाम पच्चेकबुद्धो तं नगरं निस्साय पण्णसालाय विहरति. सो तं पिण्डाय पविसन्तं नगरद्वारन्तरे दिस्वा ‘‘अयं निमातापितिको, इमस्मिं पहटे दण्डो नत्थि, इमं पहरित्वा सिप्पं वीमंसिस्सामी’’ति पच्चेकबुद्धस्स दक्खिणकण्णसोतं सन्धाय सक्खरं खिपि. सा दक्खिणकण्णसोतेन पविसित्वा वामेन निक्खमि, दुक्खा वेदना उप्पज्जि. पच्चेकबुद्धो भिक्खाय चरितुं नासक्खि, आकासेन पण्णसालं गन्त्वा परिनिब्बायि. मनुस्सा पच्चेकबुद्धे अनागच्छन्ते ‘‘किञ्चि अफासुकं भविस्सती’’ति चिन्तेत्वा तत्थ गन्त्वा तं परिनिब्बुतं दिस्वा रोदिंसु परिदेविंसु. सोपि महाजनं गच्छन्तं दिस्वा तत्थ गन्त्वा पच्चेकबुद्धं सञ्जानित्वा ‘‘अयं पिण्डाय पविसन्तो द्वारन्तरे मम सम्मुखीभूतो, अहं अत्तनो सिप्पं वीमंसन्तो इमं पहरि’’न्ति आह. मनुस्सा ‘‘इमिना किर पापकेन पच्चेकबुद्धो पहटो, गण्हथ गण्हथा’’ति पोथेत्वा तत्थेव नं जीवितक्खयं पापेसुं. सो अवीचिम्हि निब्बत्तित्वा यावायं महापथवी योजनमत्तं उस्सन्ना, ताव पच्चित्वा विपाकावसेसेन गिज्झकूटमत्थके सट्ठिकूटपेतो हुत्वा निब्बत्ति. सत्था तस्स इमं पुब्बकम्मं कथेत्वा, ‘‘भिक्खवे, बालस्स नाम सिप्पं वा इस्सरियं वा उप्पज्जमानं अनत्थाय उप्पज्जति. बालो हि सिप्पं वा इस्सरियं वा लभित्वा अत्तनो अनत्थमेव करोती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह.

७२.

‘‘यावदेव अनत्थाय, ञत्तं बालस्स जायति;

हन्ति बालस्स सुक्कंसं, मुद्धमस्स विपातय’’न्ति.

तत्थ यावदेवाति अवधिपरिच्छेदनत्थे निपातो. ञत्तन्ति जाननसभावो. यं सिप्पं जानाति, यम्हि वा इस्सरिये यसे सम्पत्तियञ्च ठितो जनेन ञायति, पाकटो पञ्ञातो होति, तस्सेतं नामं. सिप्पं वा हि इस्सरियादिभावो वा बालस्स अनत्थायेव जायति. तं निस्साय सो अत्तनो अनत्थमेव करोति. हन्तीति विनासेति. सुक्कंसन्ति कुसलकोट्ठासं, बालस्स हि सिप्पं वा इस्सरियं वा उप्पज्जमानं कुसलकोट्ठासं घातेन्तमेव उप्पज्जति. मुद्धन्ति पञ्ञायेतं नामं. विपातयन्ति विद्धंसयमानं. तस्स हि तं सुक्कंसं हनन्तं पञ्ञासङ्खातं मुद्धं विपातेन्तं विद्धंसेन्तमेव हन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु.

सट्ठिकूटपेतवत्थु तेरसमं.

१४. चित्तगहपतिवत्थु

असन्तं भावनमिच्छेय्याति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सुधम्मत्थेरं आरब्भ कथेसि. देसना मच्छिकासण्डे समुट्ठाय सावत्थियं निट्ठिता.

मच्छिकासण्डनगरस्मिञ्हि चित्तो नाम गहपति पञ्चवग्गियानं अब्भन्तरं महानामत्थेरं नाम पिण्डाय चरमानं दिस्वा तस्स इरियापथे पसीदित्वा पत्तं आदाय गेहं पवेसेत्वा भोजेत्वा भत्तकिच्चावसाने धम्मकथं सुणन्तो सोतापत्तिफलं पत्वा अचलसद्धो हुत्वा अम्बाटकवनं नाम अत्तनो उय्यानं सङ्घारामं कत्तुकामो थेरस्स हत्थे उदकं पातेत्वा निय्यादेसि. तस्मिं खणे ‘‘पतिट्ठितं बुद्धसासन’’न्ति उदकपरियन्तं कत्वा महापथवी कम्पि. महासेट्ठि उय्याने महाविहारं कारेत्वा सब्बदिसाहि आगतानं भिक्खूनं विवटद्वारो अहोसि. मच्छिकासण्डे सुधम्मत्थेरो नाम नेवासिको अहोसि.

अपरेन समयेन चित्तस्स गुणकथं सुत्वा द्वे अग्गसावका तस्स सङ्गहं कत्तुकामा मच्छिकासण्डं अगमंसु. चित्तो गहपति तेसं आगमनं सुत्वा अड्ढयोजनमग्गं पच्चुग्गन्त्वा ते आदाय अत्तनो विहारं पवेसेत्वा आगन्तुकवत्तं कत्वा, ‘‘भन्ते, थोकं धम्मकथं सोतुकामोम्ही’’ति धम्मसेनापतिं याचि. अथ नं थेरो, ‘‘उपासक, अद्धानेन आगताम्हा किलन्तरूपा. अपिच थोकं सुणाही’’ति तस्स धम्मं कथेसि. सो थेरस्स धम्मं सुणन्तोव अनागामिफलं पापुणि. सो द्वे अग्गसावके वन्दित्वा, ‘‘भन्ते, स्वे भिक्खुसहस्सेन सद्धिं मम गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा पच्छा नेवासिकं सुधम्मत्थेरं ‘‘तुम्हेपि, भन्ते, स्वे थेरेहि सद्धिं आगच्छेय्याथा’’ति निमन्तेसि. सो ‘‘अयं मं पच्छा निमन्तेती’’ति कुद्धो पटिक्खिपित्वा पुनप्पुनं याचियमानोपि पटिक्खिपि एव. उपासको ‘‘पञ्ञायिस्सथ, भन्ते’’ति पक्कमित्वा पुनदिवसे अत्तनो निवेसने महादानं सज्जेसि. सुधम्मत्थेरोपि पच्चूसकालेयेव ‘‘कीदिसो नु खो गहपतिना अग्गसावकानं सक्कारो सज्जितो, स्वे गन्त्वा पस्सिस्सामी’’ति चिन्तेत्वा पातोव पत्तचीवरं आदाय तस्स गेहं अगमासि.

सो गहपतिना ‘‘निसीदथ, भन्ते’’ति वुच्चमानोपि ‘‘नाहं निसीदामि, पिण्डाय चरिस्सामी’’ति वत्वा अग्गसावकानं पटियादितं सक्कारं ओलोकेत्वा गहपतिं जातिया घट्टेतुकामो ‘‘उळारो ते, गहपति, सक्कारो, अपिचेत्थ एकञ्ञेव नत्थी’’ति आह. ‘‘किं, भन्ते’’ति? ‘‘तिलसंगुळिका, गहपती’’ति वत्वा गहपतिना काकोपमाय अपसादितो कुज्झित्वा ‘‘एसो ते, गहपति, आवासो, पक्कमिस्सामह’’न्ति वत्वा यावततियं वारियमानोपि पक्कमित्वा सत्थु सन्तिकं गन्त्वा चित्तेन च अत्तना च वुत्तवचनं आरोचेसि. सत्था ‘‘तया उपासको सद्धो पसन्नो हीनेन खुंसितो’’ति तस्सेव दोसं आरोपेत्वा पटिसारणीयकम्मं कारापेत्वा ‘‘गच्छ, चित्तगहपतिं खमापेही’’ति पेसेसि. सो तत्थ गन्त्वा, ‘‘गहपति, मय्हमेव सो दोसो, खमाहि मे’’ति वत्वापि ‘‘नाहं खमामी’’ति तेन पटिक्खित्तो मङ्कुभूतो तं खमापेतुं नासक्खि. पुनदेव सत्थु सन्तिकं पच्चागमासि. सत्था ‘‘नास्स उपासको खमिस्सती’’ति जानन्तोपि ‘‘मानथद्धो एस, तिंसयोजनं ताव मग्गं गन्त्वा पच्चागच्छतू’’ति खमनूपायं अनाचिक्खित्वाव उय्योजेसि. अथस्स पुनागतकाले निहतमानस्स अनुदूतं दत्वा ‘‘गच्छ, इमिना सद्धिं गन्त्वा उपासकं खमापेही’’ति वत्वा ‘‘समणेन नाम ‘मय्हं विहारो, मय्हं निवासट्ठानं, मय्हं उपासको, मय्हं उपासिका’ति मानं वा इस्सं वा कातुं न वट्टति. एवं करोन्तस्स हि इच्छामानादयो किलेसा वड्ढन्ती’’ति अनुसन्धिं घट्टेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

७३.

‘‘असन्तं भावनमिच्छेय्य, पुरेक्खारञ्च भिक्खुसु;

आवासेसु इस्सरियं, पूजा परकुलेसु च.

७४.

‘‘ममेव कत मञ्ञन्तु, गिही पब्बजिता उभो.

ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि;

इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढती’’ति.

तत्थ असन्तन्ति यो बालो भिक्खु अविज्जमानं सम्भावनं इच्छेय्य, ‘‘अस्सद्धोव समानो ‘सद्धोति मं जनो जानातू’ति इच्छती’’ति. पापिच्छतानिद्देसे (विभ. ८५१) वुत्तनयेनेव बालो ‘‘असद्धो दुस्सीलो अप्पस्सुतो अप्पविवित्तो कुसीतो अनुपट्ठितस्सति असमाहितो दुप्पञ्ञो अखीणासवोव समानो ‘अहो वत मं जनो अयं सद्धो, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा, खीणासवो’ति जानेय्या’’ति इदं असन्तसम्भावनं इच्छति. पुरेक्खारन्ति परिवारं. ‘‘अहो वत मं सकलविहारे भिक्खू परिवारेत्वा पञ्हं पुच्छन्ता विहरेय्यु’’न्ति एवं इच्छाचारे ठत्वा पुरेक्खारञ्च भिक्खूसु इच्छति. आवासेसूति सङ्घिकेसु च आवासेसु यानि विहारमज्झे पणीतसेनासनानि, तानि अत्तनो सन्दिट्ठसम्भत्तादीनं भिक्खूनं ‘‘तुम्हे इध वसथा’’ति विचारेन्तो सयम्पि वरतरं सेनासनं पलिबोधेन्तो, सेसानं आगन्तुकभिक्खूनं पच्चन्तिमानि लामकसेनासनानि चेव अमनुस्सपरिग्गहितानि च ‘‘तुम्हे इध वसथा’’ति विचारेन्तो आवासेसु इस्सरियं इच्छति. पूजा परकुलेसु चाति नेव मातापितूनं न ञातकानं परेसुयेव कुलेसु ‘‘अहो वतिमे मय्हमेव ददेय्युं, न अञ्ञेस’’न्ति एवं चतुप्पच्चयेहि पूजं इच्छति.

ममेव कत मञ्ञन्तूति यस्स च बालस्स ‘‘यंकिञ्चि विहारे उपोसथागारादिकरणवसेन कतं नवकम्मं, तं सब्बं अम्हाकं थेरेन कतन्ति एवं गिही च पब्बजिता च उभोपि ममेव निस्साय कतं परिकम्मं निट्ठितं मञ्ञन्तू’’ति सङ्कप्पो उप्पज्जति. ममेवातिवसा अस्सूति ‘‘गिही च पब्बजिता च सब्बेपि ममेव वसे वत्तन्तु, सकटगोणवासिफरसुआदीनि वा लद्धब्बानि होन्तु, अन्तमसो यागुमत्तम्पि तापेत्वा पिवनादीनि वा, एवरूपेसु किच्चाकिच्चेसु खुद्दकमहन्तेसु करणीयेसु किस्मिञ्चि एककिच्चेपि ममेव वसे वत्तन्तु, ममेव आपुच्छित्वा करोन्तू’’ति सङ्कप्पो उप्पज्जति. इति बालस्साति यस्स बालस्स सा च इच्छा अयञ्च एवरूपो सङ्कप्पो उप्पज्जति, तस्स नेव विपस्सना, न मग्गफलानि वड्ढन्ति. केवलं पनस्स चन्दोदये समुद्दस्स उदकं विय छसु द्वारेसु उप्पज्जमाना तण्हा चेव नवविधमानो च वड्ढतीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सुधम्मत्थेरोपि इमं ओवादं सुत्वा सत्थारं वन्दित्वा उट्ठायासना पदक्खिणं कत्वा तेन अनुदूतेन भिक्खुना सद्धिं गन्त्वा उपासकस्स चक्खुपथे आपत्तिं पटिकरित्वा उपासकं खमापेसि. सो उपासकेन ‘‘खमामहं, भन्ते, सचे मय्हं दोसो अत्थि, खमथ मे’’ति पटिखमापितो सत्थारा दिन्ने ओवादे ठत्वा कतिपाहेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि. उपासकोपि चिन्तेसि – ‘‘मया सत्थारं अदिस्वाव सोतापत्तिफलं पत्तं, अदिस्वा एव अनागामिफले पतिट्ठितो, सत्थारं मे दट्ठुं वट्टती’’ति. सो तिलतण्डुलसप्पिफाणितवत्थच्छादनादीहि परिपूरानि पञ्च सकटसतानि योजापेत्वा ‘‘सत्थारं दट्ठुकामा आगच्छन्तु, पिण्डपातादीहि न किलमिस्सन्ती’’ति भिक्खुसङ्घस्स आरोचापेत्वा भिक्खुनीसङ्घस्सापि उपासकानम्पि उपासिकानम्पि आरोचापेसि. तेन सद्धिं पञ्चसता पञ्चसता भिक्खू च भिक्खुनियो च उपासका च उपासिकायो च निक्खमिंसु. सो तेसञ्चेव अत्तनो परिसाय चाति तिण्णं जनसहस्सानं यथा तिंसयोजने मग्गे यागुभत्तादीहि किञ्चि वेकल्लं न होति, तथा संविदहि. तस्स पन निक्खन्तभावं ञत्वा योजने योजने देवता खन्धावारं बन्धित्वा दिब्बेहि यागुखज्जकभत्तपानकादीहि तं महाजनं उपट्ठहिंसु, कस्सचि केनचि वेकल्लं न होति. एवं देवताहि उपट्ठियमानो देवसिकं योजनं गच्छन्तो मासेन सावत्थिं पापुणि, पञ्च सकटसतानि यथापूरितानेव अहेसुं. देवताहि चेव मनुस्सेहि च अभिहटं पण्णाकारं विस्सज्जेन्तोव अगमासि.

सत्था आनन्दत्थेरं आह – ‘‘आनन्द, अज्ज वड्ढमानकच्छायाय चित्तो गहपति पञ्चहि उपासकसतेहि परिवुतो आगन्त्वा मं वन्दिस्सती’’ति. ‘‘किं पन, भन्ते, तस्स तुम्हाकं वन्दनकाले किञ्चि पाटिहारियं भविस्सती’’ति? ‘‘भविस्सति, आनन्दा’’ति. ‘‘किं, भन्ते’’ति? तस्स आगन्त्वा ‘‘मं वन्दनकाले राजमानेन अट्ठकरीसमत्ते पदेसे जण्णुकमत्तेन ओधिना पञ्चवण्णानं दिब्बपुप्फानं घनवस्सं वस्सिस्सती’’ति. तं कथं सुत्वा नगरवासिनो ‘‘एवं महापुञ्ञो किर चित्तो नाम गहपति आगन्त्वा अज्ज सत्थारं वन्दिस्सति, एवरूपं किर पाटिहारियं भविस्सति, मयम्पि तं महापुञ्ञं दट्ठुं लभिस्सामा’’ति पण्णाकारं आदाय मग्गस्स उभोसु पस्सेसु अट्ठंसु. विहारसमीपे आगतकाले पञ्च भिक्खुसतानि पठमं आगमिंसु. चित्तो गहपति, ‘‘अम्मा, तुम्हे पच्छतो आगच्छथा’’ति महाउपासिकायो ठपेत्वा पञ्चहि उपासकसतेहि परिवुतो सत्थु सन्तिकं अगमासि. बुद्धानं सम्मुखट्ठाने पन ठिता वा निसिन्ना वा इतो वा एत्तो वा न होन्ति, बुद्धवीथिया द्वीसु पस्सेसु निच्चलाव तिट्ठन्ति. चित्तो गहपति महन्तं बुद्धवीथिं ओक्कमि. तीणि फलानि पत्तेन अरियसावकेन ओलोकितोलोकितट्ठानं कम्पि. ‘‘एसो किर चित्तो गहपती’’ति महाजनो ओलोकेसि. सो सत्थारं उपसङ्कमित्वा छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा द्वीसु गोप्फकेसु सत्थु पादे गहेत्वा वन्दि. तं खणञ्ञेव वुत्तप्पकारं पुप्फवस्सं वस्सि, साधुकारसहस्सानि पवत्तयिंसु. सो एकमासं सत्थु सन्तिके वसि, वसमानो च सकलं बुद्धप्पमुखं भिक्खुसङ्घं विहारेयेव निसीदापेत्वा महादानं अदासि, अत्तना सद्धिं आगतेपि अन्तोविहारेयेव कत्वा पटिजग्गि. एकदिवसम्पि अत्तनो सकटेसु किञ्चि गहेतब्बं नाहोसि, देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासि, सब्बकिच्चानि अकासि. सो सत्थारं वन्दित्वा आह – ‘‘भन्ते, अहं ‘तुम्हाकं दानं दस्सामी’ति आगच्छन्तो मासं अन्तरामग्गे अहोसिं. इधेव मे मासो वीतिवत्तो, मया आभतं पण्णाकारं किञ्चि गहेतुं न लभामि, एत्तकं कालं देवमनुस्सेहि आभतपण्णाकारेनेव दानं अदासिं, सोहं सचेपि इध संवच्छरं वसिस्सामि, नेव मम देय्यधम्मं दातुं लभिस्सामि. अहं सकटानि ओतारेत्वा गन्तुं इच्छामि, पटिसामनट्ठानं मे आरोचापेथा’’ति.

सत्था आनन्दत्थेरं आह – ‘‘आनन्द, उपासकस्स एकं पदेसं तुच्छं कारेत्वा देही’’ति. थेरो तथा अकासि. कप्पियभूमि (महाव. २९५) किर चित्तस्स गहपतिनो अनुञ्ञाता. उपासकोपि अत्तना सद्धिं आगतेहि तीहि जनसहस्सेहि सद्धिं तुच्छसकटेहि पुन मग्गं पटिपज्जि. देवमनुस्सा उट्ठाय, ‘‘अय्य, तया तुच्छसकटेहि गमनकम्मं कत’’न्ति सत्तहि रतनेहि सकटानि पूरयिंसु. सो अत्तनो आभतपण्णाकारेनेव महाजनं पटिजग्गन्तो अगमासि. आनन्दत्थेरो सत्थारं वन्दित्वा आह – ‘‘भन्ते, तुम्हाकं सन्तिकं आगच्छन्तोपि मासेन आगतो, इधापि मासमेव वुट्ठो, एत्तकं कालं देवमनुस्सेहि अभिहटपण्णाकारेनेव महावदानं अदासि, इदानि पञ्च सकटसतानि तुच्छानि कत्वा मासेनेव किर गमिस्सति, देवमनुस्सा पनस्स उट्ठाय, ‘अय्य, तया तुच्छसकटेहि गमनकम्मं कत’न्ति पञ्च सकटसतानि सत्तरतनेहि पूरयिंसु. सो पुन अत्तनो आभतपण्णाकारेनेव किर महाजनं पटिजग्गन्तो गमिस्सती’’ति. ‘‘किं पन, भन्ते, एतस्स तुम्हाकं सन्तिकं आगच्छन्तस्सेवायं सक्कारो उप्पज्जति, उदाहु अञ्ञत्थ गच्छन्तस्सापि उप्पज्जती’’ति? ‘‘आनन्द, मम सन्तिकं आगच्छन्तस्सापि अञ्ञत्थ गच्छन्तस्सापि एतस्स उप्पज्जतेव. अयञ्हि उपासको सद्धो पसन्नो सम्पन्नसीलो, एवरूपो पुग्गलो यं यं पदेसं भजति, तत्थ तत्थेवस्स लाभसक्कारो निब्बत्तती’’ति वत्वा सत्था इमं पकिण्णकवग्गे गाथमाह –

‘‘सद्धो सीलेन सम्पन्नो, यसो भोगसमप्पितो;

यं यं पदेसं भजति, तत्थ तत्थेव पूजितो’’ति. (ध. प. ३०३);

अत्थो पनस्सा तत्थेव आविभविस्सति.

एवं वुत्ते आनन्दत्थेरो चित्तस्स पुब्बकम्मं पुच्छि. अथस्स सत्था आचिक्खन्तो आह –

आनन्द, अयं पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले मिगलुद्दककुले निब्बत्तो वुद्धिमन्वाय एकदिवसं देवे वस्सन्ते मिगानं मारणत्ताय सत्तिं आदाय अरञ्ञं गन्त्वा मिगे ओलोकेन्तो एकस्मिं अकटपब्भारे ससीसं पारुपित्वा एकं भिक्खुं निसिन्नं दिस्वा ‘‘एको, अय्यो, समणधम्मं करोन्तो निसिन्नो भविस्सति, भत्तमस्स आहरिस्सामी’’ति वेगेन गेहं गन्त्वा एकस्मिं उद्धने हिय्यो, आभतमंसं, एकस्मिं भत्तं पचापेत्वा अञ्ञे पिण्डपातचारिके भिक्खू दिस्वा तेसम्पि पत्ते आदाय पञ्ञत्तासने निसीदापेत्वा भिक्खं सम्पादेत्वा, ‘‘अय्ये, परिविसथा’’ति अञ्ञं आणापेत्वा तं भत्तं पुटके पक्खिपित्वा आदाय गच्छन्तो अन्तरामग्गे नानापुप्फानि ओचिनित्वा पत्तपुटे कत्वा थेरस्स निसिन्नट्ठानं गन्त्वा ‘‘मय्हं, भन्ते, सङ्गहं करोथा’’ति वत्वा पत्तं आदाय पूरेत्वा थेरस्स हत्थे ठपेत्वा तेहि पुप्फेहि पूजं कत्वा ‘‘यथा मे अयं रसपिण्डपातो पुप्फपूजाय सद्धिं चित्तं तोसेसि, एवं निब्बत्तनिब्बत्तट्ठाने पण्णाकारसहस्सानि आदाय आगन्त्वा मय्हं चित्तं तोसेन्तु, पञ्चवण्णकुसुमवस्सञ्च वस्सतू’’ति पत्थनं पट्ठपेसि. सो यावजीवं कुसलं कत्वा देवलोके निब्बत्ति, निब्बत्तट्ठाने जण्णुकमत्तेन ओधिना दिब्बपुप्फवस्सं वस्सि. इदानिपिस्स जातदिवसे चेव इध च आगतस्स पुप्फवस्सवस्सनञ्च पण्णाकाराभिहारो च सत्तहि रतनेहि सकटपूरणञ्च तस्सेव कम्मस्स निस्सन्दोति.

चित्तगहपतिवत्थु चुद्दसमं.

१५. वनवासीतिस्ससामणेरवत्थु

अञ्ञा हि लाभूपनिसाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो वनवासिकतिस्सत्थेरं आरब्भ कथेसि. देसना राजगहे समुट्ठिता.

सारिपुत्तत्थेरस किर पितु वङ्गन्तब्राह्मणस्स सहायको महासेनब्राह्मणो नाम राजगहे वसति. सारिपुत्तत्थेरो एकदिवसं पिण्डाय चरन्तो तस्मिं अनुकम्पाय तस्स गेहद्वारं अगमासि. सो पन परिक्खीणविभवो दलिद्दो. सो ‘‘मम पुत्तो मय्हं गेहद्वारं पिण्डाय चरितुं आगतो भविस्सति, अहञ्चम्हि दुग्गतो, मय्हं दुग्गतभावं न जानाति मञ्ञे, नत्थि मे कोचि देय्यधम्मो’’ति थेरस्स सम्मुखा भवितुं असक्कोन्तो निलीयि. थेरो अपरम्पि दिवसं अगमासि, ब्राह्मणो तथेव निलीयि. ‘‘किञ्चिदेव लभित्वा दस्सामी’’ति चिन्तेन्तोपि नालभि. अथेकदिवसं एकस्मिं ब्राह्मणवाचके थूलसाटकेन सद्धिं पायसपातिं लभित्वा आदाय गेहं गन्त्वाव थेरं अनुस्सरि, ‘‘इमं पिण्डपातं मया थेरस्स दातुं वट्टती’’ति. थेरोपि तं खणं झानं समापज्जित्वा समापत्तितो वुट्ठाय तं ब्राह्मणं दिस्वा ‘‘ब्राह्मणो देय्यधम्मं लभित्वा मम आगमनं पच्चासीसति, मया तत्थ गन्तुं वट्टती’’ति सङ्घाटिं पारुपित्वा पत्तं आदाय तस्स गेहद्वारे ठितमेव अत्तानं दस्सेसि.

ब्राह्मणो थेरं दिस्वाव चित्तं पसीदि. अथ नं उपसङ्कमित्वा वन्दित्वा पटिसन्थारं कत्वा अन्तोगेहे निसीदापेत्वा पायसपातिं गहेत्वा थेरस्स पत्ते आकिरि. थेरो उपड्ढं सम्पटिच्छित्वा हत्थेन पत्तं पिदहि. अथ नं ब्राह्मणो आह – ‘‘भन्ते, एकपटिवीसमत्तोव अयं पायसो, परलोकसङ्गहं मे करोथ, मा इधलोकसङ्गहं, निरवसेसमेव दातुकामोम्ही’’ति सब्बं आकिरि. थेरो तत्थेव परिभुञ्जि. अथस्स भत्तकिच्चपरियोसाने तम्पि साटकं दत्वा वन्दित्वा एवमाह – ‘‘भन्ते, अहम्पि तुम्हेहि दिट्ठधम्ममेव पापुणेय्य’’न्ति. थेरो ‘‘एवं होतु ब्राह्मणा’’ति तस्स अनुमोदनं कत्वा उट्ठायासना पक्कमन्तो अनुपुब्बेन चारिकं चरन्तो जेतवनं अगमासि. ‘‘दुग्गतकाले दिन्नदानं पन अतिविय तोसेती’’ति ब्राह्मणोपि तं दानं दत्वा पसन्नचित्तो सोमनस्सजातो थेरे अधिमत्तं सिनेहमकासि. सो थेरे सिनेहेनेव कालं कत्वा सावत्थियं थेरस्सूपट्ठाककुले पटिसन्धिं गण्हि. तंखणेयेव पनस्स माता ‘‘कुच्छियं मे गब्भो पतिट्ठितो’’ति ञत्वा सामिकस्स आरोचेसि. सो तस्सा गब्भपरिहारं अदासि.

तस्सा अच्चुण्हअतिसीतअतिअम्बिलादिपरिभोगं वज्जेत्वा सुखेन गब्भं परिहरियमानाय एवरूपो दोहळो उप्पज्जि ‘‘अहो वताहं सारिपुत्तत्थेरप्पमुखानि पञ्च भिक्खुसतानि निमन्तेत्वा गेहे निसीदापेत्वा असम्भिन्नखीरपायसं दत्वा सयम्पि कासायवत्थानि परिदहित्वा सुवण्णसरकं आदाय आसनपरियन्ते निसीदित्वा एत्तकानं भिक्खूनं उच्छिट्ठपायसं परिभुञ्जेय्य’’न्ति. तस्सा किर सो कासायवत्थपरिदहने दोहळो कुच्छियं पुत्तस्स बुद्धसासने पब्बज्जाय पुब्बनिमित्तं अहोसि. अथस्सा ञातका ‘‘धम्मिको नो धीताय दोहळो’’ति सारिपुत्तत्थेरं सङ्घत्थेरं कत्वा पञ्चन्नं भिक्खुसतानं असम्भिन्नखीरपायसं अदंसु. सापि एकं कासावं निवासेत्वा एकं पारुपित्वा सुवण्णसरकं गहेत्वा आसनपरियन्ते निसिन्ना उच्छिट्ठपायसं परिभुञ्जि, दोहळो पटिप्पस्सम्भि. तस्सा याव गब्भवुट्ठाना अन्तरन्तरा कतमङ्गलेसुपि, दसमासच्चयेन पुत्तं विजाताय कतमङ्गलेसुपि सारिपुत्तत्थेरप्पमुखानं पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु. पुब्बे किरेस दारकेन ब्राह्मणकाले दिन्नपायसस्स निस्सन्दो.

जातमङ्गलदिवसे पन तं दारकं पातोव न्हापेत्वा मण्डेत्वा सिरिसयने सतसहस्सग्घनिकस्स कम्बलस्स उपरि निपज्जापेसुं. सो तत्थ निपन्नकोव थेरं ओलोकेत्वा ‘‘अयं मे पुब्बाचरियो, मया थेरं निस्साय अयं सम्पत्ति लद्धा, मया इमस्स एकं परिच्चागं कातुं वट्टती’’ति सिक्खापदगहणत्थाय आनीयमानो तं कम्बलं चूळङ्गुलिया वेठेत्वा अग्गहेसि. अथस्स ‘‘अङ्गुलियं कम्बलो लग्गो’’ति ते तं हरितुं आरभिंसु. सो परोदि. ञातका ‘‘अपेथ, मा दारकं रोदापेथा’’ति कम्बलेनेव सद्धिं आनयिंसु. सो थेरं वन्दनकाले कम्बलतो अङ्गुलिं अपकड्ढित्वा कम्बलं थेरस्स पादमूले पातेसि. ञातका ‘‘दहरकुमारेन अजानित्वा कत’’न्ति अवत्वा ‘‘पुत्तेन नो दिन्नं, परिच्चत्तमेव होतु, भन्ते’’ति वत्वा, ‘‘भन्ते, सतसहस्सग्घनिकेन कम्बलेन पूजाकारकस्स तुम्हाकं दासस्स सिक्खापदानि देथा’’ति आहंसु. ‘‘को नामो अयं दारको’’ति? ‘‘भन्ते, अय्येन समाननामको, तिस्सो नामेस भविस्सती’’ति. थेरो किर गिहिकाले उपतिस्समाणवो नाम अहोसि. मातापिस्स चिन्तेसि – ‘‘न मया पुत्तस्स अज्झासयो भिन्दितब्बो’’ति. एवं दारकस्स नामकरणमङ्गलं कत्वा पुन तस्स आहारपरिभोगमङ्गलेपि पुन तस्स कण्णविज्झनमङ्गलेपि दुस्सगहणमङ्गलेपि चूळाकप्पनमङ्गलेपि सारिपुत्तत्थेरप्पमुखानं पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु.

दारको वुद्धिमन्वाय सत्तवस्सिककाले मातरं आह – ‘‘अम्म, थेरस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘साधु, तात, पुब्बेवाहं ‘न मया पुत्तस्स अज्झासयो भिन्दितब्बो’ति मनं अकासिं, पब्बज, पुत्ता’’ति थेरं निमन्तापेत्वा तस्स आगतस्स भिक्खञ्च दत्वा, ‘‘भन्ते, तुम्हाकं दासो ‘पब्बजिस्सामी’ति वदति, इमं आदाय सायं विहारं आगमिस्सामा’’ति थेरं उय्योजेत्वा सायन्हसमये महन्तेन सक्कारसम्मानेन पुत्तं आदाय विहारं गन्त्वा थेरस्स निय्यादेसि. थेरो तेन सद्धिं कथेसि – ‘‘तिस्स, पब्बज्जा नाम दुक्करा, उण्हेन अत्थे सति सीतं लभति, सीतेन अत्थे सति उण्हं लभति, पब्बजिता किच्छेन जीवन्ति, त्वञ्च सुखेधितो’’ति. ‘‘भन्ते, अहं तुम्हेहि वुत्तनियामेनेव सब्बं कातुं सक्खिस्सामी’’ति. थेरो ‘‘साधू’’ति वत्वा तस्स पटिकूलमनसिकारवसेन तचपञ्चककम्मट्ठानं आचिक्खित्वा तं पब्बाजेसि. सकलम्पि हि द्वत्तिंसाकारं कथेतुं वट्टतियेव. सब्बं कथेतुं असक्कोन्तेन पन तचपञ्चककम्मट्ठानं कथेतब्बमेव. इदञ्हि कम्मट्ठानं सब्बबुद्धानं अविजहितमेव. केसादीसु एकेककोट्ठासेसु अरहत्तं पत्तानं भिक्खूनम्पि भिक्खुनीनम्पि उपासकानम्पि उपासिकानम्पि परिच्छेदो नत्थि. अब्यत्ता भिक्खू पन पब्बजेन्ता अरहत्तस्सूपनिस्सयं नासेन्ति. तस्मा थेरो कम्मट्ठानं आचिक्खित्वा पब्बाजेत्वा दससु सीलेसु पतिट्ठापेसि.

मातापितरो पुत्तस्स पब्बजितसक्कारं करोन्ता सत्ताहं विहारेयेव बुद्धप्पमुखस्स भिक्खुसङ्घस्स अप्पोदकमधुपायसमेव अदंसु. भिक्खूपि ‘‘निबद्धं अप्पोदकमधुपायसं परिभुञ्जितुं न सक्कोमा’’ति उज्झायिंसु. तस्सपि मातापितरो सत्तमे दिवसे सायं गेहं अगमंसु. सामणेरो अट्ठमे दिवसे भिक्खूहि सद्धिं पिण्डाय पाविसि. सावत्थिवासिनो ‘‘सामणेरो किर अज्ज पिण्डाय पविसिस्सति, सक्कारमस्स करिस्सामा’’ति पञ्चहि साटकसतेहि चुम्बटकानि कत्वा पञ्च पिण्डपातसतानि सज्जेत्वा आदाय पटिपथे ठत्वा अदंसु, पुनदिवसे विहारस्स उपवनं आगन्त्वा अदंसु. एवं सामणेरो द्वीहेव दिवसेहि साटकसहस्सेहि सद्धिं पिण्डपातसहस्सं लभित्वा भिक्खुसङ्घस्स दापेसि. ब्राह्मणकाले दिन्नथूलसाटकस्स किरेस निस्सन्दो. अथस्स भिक्खू ‘‘पिण्डपातदायकतिस्सो’’ति नामं करिंसु.

पुनेकदिवसं सामणेरो सीतकाले विहारचारिकं चरन्तो भिक्खू तत्थ तत्थ अग्गिसालादीसु विसिब्बेन्ते दिस्वा आह – ‘‘किं, भन्ते, विसिब्बेन्ता निसिन्नात्था’’ति? ‘‘सीतं नो पीळेति सामणेरो’’ति. ‘‘भन्ते, सीतकाले नाम कम्बलं पारुपितुं वट्टति. सो हि सीतं पटिबाहितुं समत्थो’’ति. सामणेर ‘‘त्वं महापुञ्ञो कम्बलं लभेय्यासि, अम्हाकं कुतो कम्बलो’’ति. ‘‘तेन हि, भन्ते, कम्बलत्थिका मया सद्धिं आगच्छन्तू’’ति सकलविहारे आरोचापेसि. अथ भिक्खू ‘‘सामणेरेन सद्धिं गन्त्वा कम्बलं आहरिस्सामा’’ति सत्तवस्सिकसामणेरं निस्साय सहस्समत्ता भिक्खू निक्खमिंसु. सो ‘‘एत्तकानं भिक्खूनं कुतो कम्बलं लभिस्सामी’’ति चित्तम्पि अनुप्पादेत्वा ते आदाय नगराभिमुखो पायासि. सुदिन्नस्स हि दानस्स एवरूपो आनुभावो होति. सो बहिनगरेयेव घरपटिपाटिया चरन्तो पञ्च कम्बलसतानि लभित्वा अन्तोनगरं पाविसि. मनुस्सा इतो चितो च कम्बले आहरन्ति.

एको पन पुरिसो आपणद्वारेन आगच्छन्तो पञ्च कम्बलसतानि पसारेत्वा निसिन्नं एकं आपणिकं दिस्वा आह – ‘‘अम्भो, एको सामणेरो कम्बले संहरन्तो आगच्छति, तव कम्बले पटिच्छादेही’’ति? ‘‘किं पन सो दिन्नके गण्हाति, उदाहु अदिन्नके’’ति? ‘‘दिन्नके गण्हाती’’ति. ‘‘एवं सन्ते सचे इच्छामि, दस्सामि, नो चे, न दस्सामि, गच्छ त्व’’न्ति उय्योजेसि. मच्छरिनो हि अन्धबाला एवरूपेसु दानं ददमानेसु मच्छरायित्वा असदिसदानं दिस्वा मच्छरायन्तो काळो (ध. प. १७७) विय निरये निब्बत्तन्ति. आपणिको चिन्तेसि – ‘‘अयं पुरिसो अत्तनो धम्मताय आगच्छमानो ‘तव कम्बले पटिच्छादेही’ति मं आह. ‘सचेपि सो दिन्नकं गण्हा’ति, अहं पन ‘मम सन्तकं सचे इच्छामि, दस्सामि, नो चे, न दस्सामी’ति अवचं, दिट्ठकं पन अदेन्तस्स लज्जा उप्पज्जति, अत्तनो सन्तकं पटिच्छादेन्तस्स दोसो नत्थि, इमेसु पञ्चकम्बलसतेसु द्वे कम्बलानि सतसहस्सग्घनिकानि, इमानेव पटिच्छादेतुं वट्टती’’ति. द्वेपि कम्बले दसाय दसं सम्बन्धित्वा तेसं अन्तरे पक्खिपित्वा पटिच्छादेसि. सामणेरोपि भिक्खुसहस्सेन सद्धिं तं पदेसं पापुणि. आपणिकस्स सामणेरं दिस्वाव पुत्तसिनेहो उप्पज्जि, सकलसरीरं सिनेहेन परिपुण्णं अहोसि. सो चिन्तेसि – ‘‘तिट्ठतु कम्बलानि, इमं दिस्वा हदयमंसम्पि दातुं युत्त’’न्ति. ते द्वेपि कम्बले नीहरित्वा सामणेरस्स पादमूले ठपेत्वा वन्दित्वा, ‘‘भन्ते, तया दिट्ठधम्मस्स भागी अस्स’’न्ति अवच. सोपिस्स ‘‘एवं होतू’’ति अनुमोदनं अकासि.

सामणेरो अन्तोनगरेपि पञ्च कम्बलसतानि लभि. एवं एकदिवसंयेव कम्बलसहस्सं लभित्वा भिक्खुसहस्सस्स अदासि. अथस्स कम्बलदायकतिस्सत्थेरोति नामं करिंसु. एवं नामकरणदिवसे दिन्नकम्बलो सत्तवस्सिककाले कम्बलसहस्सभावं पापुणि. बुद्धसासनञ्हि ठपेत्वा नत्थञ्ञं तं ठानं, यत्थ अप्पं दिन्नं बहुं होति, बहुं दिन्नं बहुतरं. तेनाह भगवा –

‘‘तथारूपोयं, भिक्खवे, भिक्खुसङ्घो, यथारूपे भिक्खुसङ्घे अप्पं दिन्नं बहुं होति, बहुं दिन्नं बहुतर’’न्ति (म. नि. ३.१४६) –

एवं सामणेरो एककम्बलस्स निस्सन्देन सत्तवस्सिकोव कम्बलसहस्सं लभि. तस्स जेतवने विहरन्तस्स अभिक्खणं ञातिदायका सन्तिकं आगन्त्वा कथासल्लापं करोन्ति. सो चिन्तेसि – ‘‘मया इध वसन्तेन ञातिदायकेसु आगन्त्वा कथेन्तेसु अकथेतुम्पि न सक्का, एतेहि सद्धिं कथापपञ्चेन अत्तनो पतिट्ठं कातुं न सक्का, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं उग्गण्हित्वा अरञ्ञं पविसेय्य’’न्ति. सो सत्थारं उपसङ्कमित्वा वन्दित्वा याव अरहत्ता कम्मट्ठानं कथापेत्वा उपज्झायं वन्दित्वा पत्तचीवरमादाय विहारा निक्खमित्वा ‘‘सचे आसन्नट्ठाने वसिस्सामि, ञातका मं पक्कोसिस्सन्ती’’ति वीसति योजनसतं मग्गं अगमासि. अथेकेन गामद्वारेन गच्छन्तो एकं महल्लकपुरिसं दिस्वा पुच्छि – ‘‘किं नु खो, महाउपासक, इमस्मिं पदेसे वसन्तानं आरञ्ञकविहारो अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘तेन हि मे मग्गं आचिक्खाही’’ति. महल्लकउपासकस्स पन तं दिस्वाव पुत्तसिनेहो उदपादि. अथस्स तत्थेव ठितो अनाचिक्खित्वा ‘‘एहि, भन्ते, आचिक्खिस्सामि ते’’ति गहेत्वा अगमासि. सामणेरो तेन सद्धिं गच्छन्तो अन्तरामग्गे नानापुप्फफलपटिमण्डिते रुक्खपब्बतपदेसे दिस्वा ‘‘अयं, उपासक, किं पदेसो नाम, अयं उपासक किं पदेसो नामा’’ति पुच्छि. सोपिस्स तेसं नामानि आचिक्खन्तो आरञ्ञकविहारं पत्वा ‘‘इदं, भन्ते, फासुकट्ठानं, इधेव वसाही’’ति वत्वा, ‘‘भन्ते, को नामो त्व’’न्ति नामं पुच्छित्वा ‘‘अहं वनवासीतिस्सो नाम उपासका’’ति वुत्ते, ‘‘स्वे अम्हाकं गामे भिक्खाय चरितुं वट्टती’’ति वत्वा निवत्तित्वा अन्तोगाममेव गतो. ‘‘वनवासीतिस्सो नाम विहारं आगतो, तस्स यागुभत्तादीनि पटियादेथा’’ति मनुस्सानं आरोचेसि.

सामणेरो पठममेव तिस्सो नाम हुत्वा ततो पिण्डपातदायकतिस्सो कम्बलदायकतिस्सो वनवासीतिस्सोति तीणि नामानि लभित्वा सत्तवस्सब्भन्तरे चत्तारि नामानि लभि. सो पुनदिवसे पातोव तं गामं पिण्डाय पाविसि. मनुस्सा भिक्खं दत्वा वन्दिंसु. सामणेरो ‘‘सुखिता होथ, दुक्खा मुच्चथा’’ति आह. एकमनुस्सोपि तस्स भिक्खं दत्वा पुन गेहं गन्तुं नासक्खि, सब्बेव ओलोकेन्ता अट्ठंसु. सोपि अत्तनो यापनमत्तमेव गण्हि. सकलगामवासिनो तस्स पादमूले उरेन निपज्जित्वा, ‘‘भन्ते, तुम्हेसु इमं तेमासं इध वसन्तेसु मयं तीणि सरणानि गहेत्वा पञ्चसु सीलेसु पतिट्ठाय मासस्स अट्ठ उपोसथकम्मानि उपवसिस्साम, इध वसनत्थाय नो पटिञ्ञं देथा’’ति. सो उपकारं सल्लक्खेत्वा तेसं पटिञ्ञं दत्वा निबद्धं तत्थेव पिण्डपातचारं चरि. वन्दितवन्दितक्खणे च ‘‘सुखिता होथ, दुक्खा मुच्चथा’’ति पदद्वयमेव कथेत्वा पक्कामि. सो तत्थेवपठममासञ्च दुतियमासञ्च वीतिनामेत्वा ततियमासे गच्छन्ते सह पटिसम्भिदाहि अरहत्तं पापुणि.

अथस्स पवारेत्वा वुट्ठवस्सकाले उपज्झायो सत्थारं उपसङ्कमित्वा वन्दित्वा आह – ‘‘अहं, भन्ते, तिस्ससामणेरस्स सन्तिकं गच्छामी’’ति. ‘‘गच्छ, सारिपुत्ता’’ति. सो अत्तनो परिवारे पञ्चसते भिक्खू आदाय पक्कन्तो, ‘‘आवुसो मोग्गल्लान, अहं तिस्ससामणेरस्स सन्तिकं गच्छामी’’ति आह. महामोग्गल्लानत्थेरो ‘‘अहम्पि, आवुसो, गच्छामी’’ति पञ्चहि भिक्खुसतेहि सद्धिं निक्खमि. एतेनुपायेन महाकस्सपत्थेरो अनुरुद्धत्थेरो उपालित्थेरो पुण्णत्थेरोति सब्बे महासावका पञ्चहि पञ्चहि भिक्खुसतेहि सद्धिं निक्खमिंसु. सब्बेपि महासावकानं परिवारा चत्तालीस भिक्खुसहस्सानि अहेसुं. ते वीसतियोजनसतं मग्गं गन्त्वा गोचरगामं सम्पत्ता. सामणेरस्स निबद्धूपट्ठाको उपासको द्वारेयेव दिस्वा पच्चुग्गन्त्वा वन्दि.

अथ नं सारिपुत्तत्थेरो पुच्छि – ‘‘अत्थि नु खो, उपासक, इमस्मिं पदेसे आरञ्ञकविहारो’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘सभिक्खुको, अभिक्खुको’’ति? ‘‘सभिक्खुको, भन्ते’’ति. ‘‘को नामो तत्थ वसती’’ति? ‘‘वनवासीतिस्सो, भन्ते’’ति. ‘‘तेन हि मग्गं नो आचिक्खा’’ति. ‘‘के तुम्हे, भन्ते’’ति? ‘‘मयं सामणेरस्स सन्तिकं आगता’’ति. उपासको ओलोकेत्वा धम्मसेनापतिं आदिं कत्वा सब्बेपि महासावके सञ्जानित्वा निरन्तरं पीतिया फुट्ठसरीरो हुत्वा ‘‘तिट्ठथ ताव, भन्ते’’ति वेगेन गामं पविसित्वा ‘‘एते, अय्या, सारिपुत्तत्थेरं आदिं कत्वा असीति महासावका अत्तनो अत्तनो परिवारेहि सद्धिं सामणेरस्स सन्तिकं आगता, मञ्चपीठपच्चत्थरणदीपतेलादीनि गहेत्वा वेगेन निक्खमथा’’ति उग्घोसेसि. मनुस्सा ‘‘तावदेव मञ्चादीनि गहेत्वा थेरानं पदानुपदिका हुत्वा थेरेहि सद्धिंयेव विहारं पविसिंसु. सामणेरो भिक्खुसङ्घं सञ्जानित्वा कतिपयानं महाथेरानं पत्तचीवरानि पटिग्गहेत्वा वत्तमकासि. तस्स थेरानं वसनट्ठानं संविदहन्तस्स पत्तचीवरं पटिसामेन्तस्सेव अन्धकारो जाता’’ति. सारिपुत्तत्थेरो उपासके आह – ‘‘गच्छथ, उपासका, तुम्हाकं अन्धकारो जातो’’ति. ‘‘भन्ते, अज्ज धम्मस्सवनदिवसो, न मयं गमिस्साम, धम्मं सुणिस्साम, इतो पुब्बे धम्मस्सवनम्पि नत्थी’’ति. ‘‘तेन हि, सामणेर, दीपं जालेत्वा धम्मस्सवनस्स कालं घोसेही’’ति. सो तथा अकासि. अथ नं थेरो आह – ‘‘तिस्स तव उपट्ठाका ‘धम्मं सोतुकामाम्हा’ति वदन्ति, कथेहि तेसं धम्म’’न्ति. उपासका एकप्पहारेनेव उट्ठाय, ‘‘भन्ते, अम्हाकं अय्यो ‘सुखिता होथ, दुक्खा मुच्चथा’ति इमानि द्वे पदानि ठपेत्वा अञ्ञं धम्मकथं न जानाति, अम्हाकं अञ्ञं धम्मकथिकं देथा’’ति वदिंसु. ‘‘सामणेरो पन अरहत्तं पत्वापि नेव तेसं धम्मकथं कथेसी’’ति.

तदा पन नं उपज्झायो, ‘‘सामणेर, कथं पन सुखिता होन्ति, ‘कथं पन दुक्खा मुच्चन्ती’ति इमेसं नो द्विन्नं पदानं अत्थं कथेही’’ति आह. सो ‘‘साधु, भन्ते’’ति चित्तबीजनिं गहेत्वा धम्मासनं आरुय्ह पञ्चहि निकायेहि अत्थञ्च कारणञ्च आकड्ढित्वा घनवस्सं वस्सन्तो चातुद्दीपकमहामेघो विय खन्धधातुआयतनबोधिपक्खियधम्मे विभजन्तो अरहत्तकूटेन धम्मकथं कथेत्वा, ‘‘भन्ते, एवं अरहत्तप्पत्तस्स सुखं होति, अरहत्तं पत्तोयेव दुक्खा मुच्चति, सेसजना जातिदुक्खादीहि चेव निरयदुक्खादीहि च न परिमुच्चन्ती’’ति आह. ‘‘साधु, सामणेर, सुकथितो ते पटिभाणो, इदानि सरभञ्ञं भणाही’’ति. सो सरभञ्ञम्पि भणि. अरुणे उग्गच्छन्ते सामणेरस्स उपट्ठाकमनुस्सा द्वे भागा अहेसुं. एकच्चे ‘‘न वत नो इतो पुब्बे एवरूपो कक्खळो दिट्ठपुब्बो. कथञ्हि नाम एवरूपं धम्मकथं जानन्तो एत्तकं कालं मातापितुट्ठाने ठत्वा उपट्ठहन्तानं मनुस्सानं एकम्पि धम्मपदं न कथेसी’’ति कुज्झिंसु. एकच्चे ‘‘लाभा वत नो, ये मयं एवरूपं भदन्तं गुणं वा अगुणं वा अजानन्तापि उपट्ठहिम्ह, इदानि च पनस्स सन्तिके धम्मं सोतुं लभिम्हा’’ति तुस्सिंसु.

सम्मासम्बुद्धोपि तं दिवसं पच्चूससमये लोकं वोलोकेन्तो वनवासीतिस्सस्स उपट्ठाके अत्तनो ञाणजालस्स अन्तो पविट्ठे दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो इममत्थं उपधारेसि ‘‘वनवासीतिस्ससामणेरस्स उपट्ठाका एकच्चे तुट्ठा, एकच्चे कुद्धा, मय्हं पुत्तस्स पन सामणेरस्स कुद्धा निरयभागिनो भविस्सन्ति, गन्तब्बमेव तत्थ मया, मयि गते सब्बेपि ते सामणेरे मेत्तचित्तं कत्वा दुक्खा मुच्चिस्सन्ती’’ति. तेपि मनुस्सा भिक्खुसङ्घं निमन्तेत्वा गामं गन्त्वा मण्डपं कारेत्वा यागुभत्तादीनि सम्पादेत्वा आसनानि पञ्ञापेत्वा सङ्घस्स आगमनमग्गं ओलोकेन्ता निसीदिंसु. भिक्खूपि सरीरपटिजग्गनं कत्वा भिक्खाचारवेलाय गामं पिण्डाय पविसन्ता सामणेरं पुच्छिंसु – ‘‘किं, तिस्स, त्वं अम्हेहि सद्धिं गमिस्ससि, उदाहु पच्छा’’ति? ‘‘मम गमनवेलायमेव गमिस्सामि, गच्छथ तुम्हे, भन्ते’’ति. भिक्खू पत्तचीवरमादाय पविसिंसु.

सत्था जेतवनस्मिंयेव चीवरं पारुपित्वा पत्तमादाय एकचित्तक्खणेनेव गन्त्वा भिक्खूनं पुरतो ठितमेव अत्तानं दस्सेसि. ‘‘सम्मासम्बुद्धो आगतो’’ति सकलगामो सङ्खुभित्वा एककोलाहलो अहोसि. मनुस्सा उदग्गचित्ता बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा यागुं दत्वा खज्जकं अदंसु. सामणेरो भत्ते अनिट्ठितेयेव अन्तोगामं पाविसि. गामवासिनो नीहरित्वा तस्स सक्कच्चं भिक्खं अदंसु. सो यापनमत्तं गहेत्वा सत्थु सन्तिकं गन्त्वा पत्तं उपनामेसि. सत्था ‘‘आहर, तिस्सा’’ति हत्थं पसारेत्वा पत्तं गहेत्वा ‘‘पस्स, सारिपुत्त, तव सामणेरस्स पत्त’’न्ति थेरस्स दस्सेसि. थेरो सत्थु हत्थतो पत्तं गहेत्वा सामणेरस्स दत्वा ‘‘गच्छ, अत्तनो पत्तट्ठाने निसीदित्वा भत्तकिच्चं करोही’’ति आह.

गामवासिनो बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा सत्थारं वन्दित्वा अनुमोदनं याचिंसु. सत्था अनुमोदनं करोन्तो एवमाह – ‘‘लाभा वत वो उपासका, ये तुम्हे अत्तनो कुलूपकं सामणेरं निस्साय सारिपुत्तं मोग्गल्लानं कस्सपं अनुरुद्धन्ति असीतिमहासावके दस्सनाय लभथ, अहम्पि तुम्हाकं कुलूपकमेव निस्साय आगतो, बुद्धदस्सनम्पि वो इमं निस्सायेव लद्धं, लाभा वो, सुलद्धं वो’’ति. मनुस्सा चिन्तयिंसु – ‘‘अहो अम्हाकं लाभा, बुद्धानञ्चेव भिक्खुसङ्घस्स च आराधनसमत्थं अम्हाकं अय्यं दस्सनाय लभाम, देय्यधम्मञ्चस्स दातुं लभामा’’ति सामणेरस्स कुद्धा मनुस्सा तुस्सिंसु. तुट्ठा मनुस्सा भिय्योसोमत्ताय पसीदिंसु. अनुमोदनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. सत्था उट्ठायासना पक्कामि. मनुस्सा सत्थारं अनुगन्त्वा वन्दित्वा निवत्तिंसु. सत्था सामणेरेन सद्धिं समधुरेन गच्छन्तो, ‘‘सामणेर, अयं पदेसो कोनामो, अयं पदेसो कोनामो’’ति पुब्बे तस्स उपासकेन दस्सितपदेसे पुच्छन्तो अगमासि. सामणेरोपि, ‘‘भन्ते, अयं इत्थन्नामो, अयं इत्थन्नामो’’ति आचिक्खमानोव अगमासि. सत्था तस्स वसनट्ठानं गन्त्वा पब्बतमत्थकं अभिरुहि. तत्थ ठितानं पन महासमुद्दो पञ्ञायति. सत्था सामणेरं पुच्छि – ‘‘तिस्स, पब्बतमत्थके ठितो इतो चितो च ओलोकेत्वा किं पस्ससी’’ति? ‘‘महासमुद्दं, भन्ते’’ति. ‘‘महासमुद्दं दिस्वा किं चिन्तेसी’’ति? ‘‘मम दुक्खितकाले रोदन्तस्स चतूहि महासमुद्देहि अतिरेकतरेन अस्सुना भवितब्बन्ति इदं, भन्ते, चिन्तेसि’’न्ति. ‘‘साधु साधु, तिस्स, एवमेतं. एकेकस्स हि सत्तस्स दुक्खितकाले पग्घरितअस्सूनि चतूहि महासमुद्देहि अतिरेकतरानेवा’’ति. इदञ्च पन वत्वा इमं गाथमाह –

‘‘चतूसु समुद्देसु जलं परित्तकं,

ततो बहुं अस्सुजलं अनप्पकं;

दुक्खेन फुट्ठस्स नरस्स सोचना,

किंकारणा सम्म तुवं पमज्जसी’’ति.

अथ नं पुन पुच्छि – ‘‘तिस्स, कहं वससी’’ति? ‘‘इमस्मिं पब्भारे, भन्ते’’ति. ‘‘तत्थ पन वसन्तो किं चिन्तेसी’’ति? ‘‘मया मरन्तेन इमस्मिं ठाने कतस्स सरीरनिक्खेपस्स परिच्छेदो ‘नत्थी’ति चिन्तेसिं, भन्ते’’ति. ‘‘साधु साधु, तिस्स, एवमेतं. इमेसञ्हि सत्तानं पथवियं निपज्जित्वा अमतट्ठानं नाम नत्थी’’ति वत्वा –

‘‘उपसाळकनामानि, सहस्सानि चतुद्दस;

अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं.

‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;

एतं अरिया सेवन्ति, एतं लोके अनामत’’न्ति. (जा.१.२.३१-३२) –

इमं दुकनिपाते उपसाळकजातकं कथेसि. इति पथवियं सरीरनिक्खेपं कत्वा मरन्तेसु सत्तेसु अमतपुब्बपदेसे मरन्ता नाम नत्थि, आनन्दत्थेरसदिसा पन अमतपुब्बपदेसे परिनिब्बायन्ति.

आनन्दत्थेरो किर वीसवस्ससतिककाले आयुसङ्खारं ओलोकेन्तो परिक्खीणभावं ञत्वा ‘‘इतो सत्तमे दिवसे परिनिब्बायिस्सामी’’ति आरोचेसि. तं पवत्तिं सुत्वा रोहिणीनदिया उभयतीरवासिकेसु मनुस्सेसु ओरिमतीरवासिका ‘‘मयं थेरस्स बहूपकारा, अम्हाकं सन्तिके परिनिब्बायिस्सती’’ति वदिंसु. परतीरवासिकापि ‘‘मयं थेरस्स बहूपकारा, अम्हाकं सन्तिके परिनिब्बायिस्सती’’ति वदिंसु. थेरो तेसं वचनं सुत्वा ‘‘उभयतीरवासिनो मय्हं उपकारा, इमे नाम अनुपकाराति न सक्का वत्तुं, सचाहं ओरिमतीरे परिनिब्बायिस्सामि, परतीरवासिनो धातुगहणत्थं तेहि सद्धिं कलहं करिस्सन्ति. सचे परतीरे परिनिब्बायिस्सामि, ओरिमतीरवासिनोपि तथा करिस्सन्ति, कलहो उप्पज्जमानोपि मं निस्सायेव उप्पज्जिस्सति, वूपसममानोपि मं निस्सायेव वूपसमिस्सती’’ति चिन्तेत्वा ‘‘ओरिमतीरवासिनोपि मय्हं उपकारा, परतीरवासिनोपि मय्हं उपकारा, अनुपकारापि नाम नत्थि, ओरिमतीरवासिनो ओरिमतीरेयेव सन्निपतन्तु, परतीरवासिनोपि परतीरेयेवा’’ति आह. ततो सत्तमे दिवसे मज्झेनदिया सत्ततालप्पमाणे आकासे पल्लङ्केन निसीदित्वा महाजनस्स धम्मं कथेत्वा ‘‘मम सरीरं मज्झे भिज्जित्वा एको भागो ओरिमतीरे पततु, एको भागो परतीरे’’ति अधिट्ठाय यथानिसिन्नोव तेजोधातुं समापज्जि, जाला उट्ठहिंसु. सरीरं मज्झे भिज्जित्वा एको भागो ओरिमतीरे पति, एको भागो परतीरे. ततो महाजनो परिदेवि, पथविउन्द्रियनसद्दो विय आरोदनसद्दो अहोसि. सत्थु परिनिब्बाने आरोदनसद्दतोपि कारुञ्ञतरो अहोसि. मनुस्सा चत्तारो मासे रोदन्ता परिदेवन्ता ‘‘सत्थु पत्तचीवरग्गाहके तिट्ठन्ते सत्थु ठितकालो विय नो अहोसि, इदानि नो सत्था परिनिब्बुतो’’ति विप्पलपन्ता विरवन्ता विचरिंसूति.

पुन सत्था सामणेरं पुच्छि – ‘‘तिस्स, इमस्मिं वनसण्डे दीपिआदीनं सद्देन भायसि, न भायसी’’ति? ‘‘न भायामि भगवा, अपिच खो पन मे एतेसं सद्दं सुत्वा वनरति नाम उप्पज्जती’’ति वत्वा सट्ठिमत्ताहि गाथाहि वनवण्णनं नाम कथेसि. अथ नं सत्था ‘‘तिस्सा’’ति आमन्तेसि. ‘‘किं, भन्ते’’ति? ‘‘मयं गच्छाम, त्वं गमिस्ससि, निवत्तिस्ससी’’ति. ‘‘मय्हं उपज्झाये मं आदाय गच्छन्ते गमिस्सामि, निवत्तेन्ते निवत्तिस्सामि, भन्ते’’ति. सत्था भिक्खुसङ्घेन सद्धिं पक्कामि. सामणेरस्स पन निवत्तितुमेव अज्झासयो, थेरो तं ञत्वा ‘‘तिस्स, सचे निवत्तितुकामो, निवत्ता’’ति आह. सो सत्थारञ्च भिक्खुसङ्घञ्च वन्दित्वा निवत्ति. सत्था जेतवनमेव अगमासि.

भिक्खूनं धम्मसभायं कथा उदपादि – ‘‘अहो वत वनवासीतिस्ससामणेरो दुक्करं करोति, पटिसन्धिग्गहणतो पट्ठायस्स ञातका सत्तसु मङ्गलेसु पञ्चन्नं भिक्खुसतानं अप्पोदकमधुपायसमेव अदंसु, पब्बजितकाले अन्तोविहारे बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्त दिवसानि अप्पोदकमधुपायसमेव अदंसु. पब्बजित्वा अट्ठमे दिवसे अन्तोगामं पविसन्तो द्वीहेव दिवसेहि साटकसहस्सेन सद्धिं पिण्डपातसहस्सं लभि, पुनेकदिवसं कम्बलसहस्सं लभि. इतिस्स इध वसनकाले महालाभसक्कारो उप्पज्जि, इदानि एवरूपं लाभसक्कारं छड्डेत्वा अरञ्ञं पविसित्वा मिस्सकाहारेन यापेति, दुक्करकारको वत तिस्ससामणेरो’’ति. सत्था आगन्त्वा, ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘आम, भिक्खवे, लाभूपनिसा नामेसा अञ्ञा, निब्बानगामिनी पटिपदा अञ्ञा. ‘एवं लाभं लभिस्सामी’ति हि आरञ्ञिकादिधुतङ्गसमादानवसेन लाभूपनिसं रक्खन्तस्स भिक्खुनो चत्तारो अपाया विवटद्वारा एव तिट्ठन्ति, निब्बानगामिनिया पन पटिपदाय उप्पन्नं लाभसक्कारं पहाय अरञ्ञं पविसित्वा घटेन्तो वायमन्तो अरहत्तं गण्हाती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७५.

‘‘अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनी;

एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;

सक्कारं नाभिनन्देय्य, विवेकमनुब्रूहये’’ति.

तत्थ अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनीति लाभूपनिसा नामेसा अञ्ञा एव, अञ्ञा निब्बानगामिनी पटिपदा. लाभुप्पादकेन हि भिक्खुना थोकं अकुसलकम्मं कातुं वट्टति, कायवङ्कादीनि कातब्बानि होन्ति. यस्मिञ्हि काले कायवङ्कादीसु किञ्चि करोति, तदा लाभो उप्पज्जति. पायसपातियञ्हि वङ्कं अकत्वा उजुकमेव हत्थं ओतारेत्वा उक्खिपन्तस्स हत्थो मक्खितमत्तकोव होति, वङ्कं कत्वा ओतारेत्वा उक्खिपन्तस्स पन पायसपिण्डं उद्धरन्तोव निक्खमति, एवं कायवङ्कादीनि करणकालेयेव लाभो उप्पज्जति. अयं अधम्मिका लाभूपनिस्सा नाम. उपधिसम्पदा चीवरधारणं बाहुसच्चं परिवारो अरञ्ञवासोति एवरूपेहि पन कारणेहि उप्पन्नो लाभो धम्मिको नाम होति. निब्बानगामिनिं पटिपदं पूरेन्तेन पन भिक्खुना कायवङ्कादीनि पहातब्बानि. अनन्धेनेव अन्धेन विय, अमूगेनेव मूगेन विय, अबधिरेनेव बधिरेन विय भवितुं वट्टति. असठेन अमायेन भवितुं वट्टति. एवमेतन्ति एतं लाभुप्पादनं पटिपदञ्च निब्बानगामिनिं पटिपदञ्च एवं ञत्वा सब्बेसं सङ्खतासङ्खतधम्मानं बुज्झनट्ठेन बुद्धस्स सवनन्ते जातट्ठेन ओवादानुसासनिं वा सवनट्ठेन सावको भिक्खु अधम्मिकं चतुपच्चयसक्कारं नाभिनन्देय्य, न चेव धम्मिकं पटिक्कोसेय्य, कायविवेकादिकं विवेकं अनुब्रूहये. तत्थ कायविवेकोति कायस्स एकीभावो. चित्तविवेकोति अट्ठ समापत्तियो. उपधिविवेकोति निब्बानं. तेसु कायविवेको गणसङ्गणिकं विनोदेति, चित्तविवेको किलेससङ्गणिकं विनोदेति, उपधिविवेको सङ्खारसङ्गणिकं विनोदेति. कायविवेको चित्तविवेकस्स पच्चयो होति, चित्तविवेको उपधिविवेकस्स पच्चयो होति. वुत्तम्पिहेतं –

‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. १५०). –

इमं तिविधम्पि विवेकं ब्रूहेय्य वड्ढेय्य, उपसम्पज्ज विहरेय्याति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

वनवासीतिस्ससामणेरवत्थु पन्नरसमं.

बालवग्गवण्णना निट्ठिता.

पञ्चमो वग्गो.

६. पण्डितवग्गो

१. राधत्थेरवत्थु

निधीनंव पवत्तारन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं राधत्थेरं आरब्भ कथेसि.

सो किर गिहिकाले सावत्थियं दुग्गतब्राह्मणो अहोसि. सो ‘‘भिक्खूनं सन्तिके जीविस्सामी’’ति चिन्तेत्वा विहारं गन्त्वा अप्पहरितकं करोन्तो परिवेणं सम्मज्जन्तो मुखधोवनादीनि ददन्तो अन्तोविहारेयेव वसि. भिक्खूपि नं सङ्गण्हिंसु, पब्बाजेतुं पन न इच्छन्ति. सो पब्बज्जं अलभमानो किसो अहोसि. अथेकदिवसं सत्था पच्चूसकाले लोकं वोलोकेन्तो तं ब्राह्मणं दिस्वा ‘‘किं नु खो’’ति उपधारेन्तो ‘‘अरहा भविस्सती’’ति ञत्वा सायन्हसमये विहारचारिकं चरन्तो विय ब्राह्मणस्स सन्तिकं गन्त्वा, ‘‘ब्राह्मण, किं करोन्तो विचरसी’’ति आह. ‘‘भिक्खूनं वत्तपटिवत्तं करोन्तो, भन्ते’’ति. ‘‘लभसि नेसं सन्तिका सङ्गह’’न्ति? ‘‘आम, भन्ते, आहारमत्तं लभामि, न पन मं पब्बाजेन्ती’’ति. सत्था एतस्मिं निदाने भिक्खुसङ्घं सन्निपातापेत्वा तमत्थं पुच्छित्वा, ‘‘भिक्खवे, अत्थि कोचि इमस्स ब्राह्मणस्स अधिकारं सरती’’ति पुच्छि. सारिपुत्तत्थेरो ‘‘अहं, भन्ते, सरामि, अयं मे राजगहे पिण्डाय चरन्तस्स अत्तनो अभिहटं कटच्छुभिक्खं दापेसि, इममस्साहं अधिकारं सरामी’’ति आह. सो सत्थारा ‘‘किं पन ते, सारिपुत्त, एवं कतूपकारं दुक्खतो मोचेतुं न वट्टती’’ति वुत्ते, ‘‘साधु, भन्ते, पब्बाजेस्सामी’’ति तं ब्राह्मणं पब्बाजेसि. तस्स भत्तग्गे आसनपरियन्ते आसनं पापुणाति, यागुभत्तादीहिपि किलमति. थेरो तं आदाय चारिकं पक्कामि, अभिक्खणञ्च नं ‘‘इदं ते कत्तब्बं, इदं ते न कत्तब्ब’’न्ति ओवदि अनुसासि. सो सुवचो अहोसि पदक्खिणग्गाही. तस्मा यथानुसिट्ठं पटिपज्जमानो कतिपाहेनेव अरहत्तं पापुणि.

थेरो तं आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदि. अथ नं सत्था पटिसन्थारं कत्वा आह – ‘‘सुवचो नु खो, सारिपुत्त, ते अन्तेवासिको’’ति. ‘‘आम, भन्ते, अतिविय सुवचो, किस्मिञ्चि दोसे वुच्चमाने न कुद्धपुब्बो’’ति. ‘‘सारिपुत्त, एवरूपे सद्धिविहारिके लभन्तो कित्तके गण्हेय्यासी’’ति? ‘‘भन्ते, बहुकेपि गण्हेय्यमेवा’’ति. अथेकदिवसं धम्मसभाय कथं समुट्ठापेसुं – ‘‘सारिपुत्तत्थेरो किर कतञ्ञू कतवेदी, कटच्छुभिक्खामत्तं उपकारं सरित्वा दुग्गतब्राह्मणं पब्बाजेसि. थेरोपि ओवादक्खमो ओवादक्खममेव लभी’’ति. सत्था तेसं कथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सारिपुत्तो कतञ्ञू कतवेदीयेवा’’ति वत्वा तमत्थं पकासेतुं –

‘‘अलीनचित्तं निस्साय, पहट्ठा महती चमू;

कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि.

‘‘एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो;

भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति. (जा. १.२.११-१२) –

इमं दुकनिपाते अलीनचित्तजातकं वित्थारेत्वा कथेसि. तदा किर वड्ढकीहि पादस्स अरोगकरणभावेन कहं अत्तनो उपकारं ञत्वा सब्बसेतस्स हत्थिपोतकस्स दायको एकचारिको हत्थी सारिपुत्तत्थेरो अहोसीति एवं थेरं आरब्भ जातकं कथेत्वा राधत्थेरं आरब्भ, ‘‘भिक्खवे, भिक्खुना नाम राधेन विय सुवचेन भवितब्बं, दोसं दस्सेत्वा ओवदियमानेनपि न कुज्झितब्बं, ओवाददायको पन निधिआचिक्खणको विय दट्ठब्बो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७६.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो’’ति.

तत्थ निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि, सुखेन जीवनूपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखेन जीवा’’ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अञ्ञातं ञापनत्थाय ञातं अनुग्गहणत्थाय सीलादीनमस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लुम्पनसभावसण्ठितो च. अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो ‘‘इमं गण्हाही’’ति तज्जेत्वापि पोथेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितो एव होति, एवमेव एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बं, ‘‘भन्ते, महन्तं वो कम्मं कतं, मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि पुनपि मं वदेय्याथा’’ति पवारेतब्बमेव. निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा ‘‘अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मे परिहानि भविस्सती’’ति वत्थुं अविसहन्तो न निग्गय्हवादी नाम होति. सो इमस्मिं सासने कचवरं आकिरति. यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेन्तो पणामेन्तो दण्डकम्मं करोन्तो विहारा तं नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि सम्मासम्बुद्धो. वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्ह, आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म. नि. ३.१९६). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति, न पापियो वड्ढियेव होति, नो परिहानीति.

देसनापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

राधत्थेरवत्थु पठमं.

२. अस्सजिपुनब्बसुकवत्थु

ओवदेय्यानुसासेय्याति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अस्सजिपुनब्बसुकभिक्खू आरब्भ कथेसि. देसना पन कीटागिरिस्मिं समुट्ठिता.

ते किर द्वे भिक्खू किञ्चापि अग्गसावकानं सद्धिविहारिका, अलज्जिनो पन अहेसुं पापभिक्खू. ते पापकेहि अत्तनो परिवारेहि पञ्चहि भिक्खुसतेहि सद्धिं कीटागिरिस्मिं विहरन्ता ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपी’’तिआदिकं (पारा. ४३१; चूळव. २१) नानप्पकारं अनाचारं करोन्ता कुलदूसककम्मं कत्वा ततो उप्पन्नेहि पच्चयेहि जीविकं कप्पेन्ता तं आवासं पेसलानं भिक्खूनं अनावासं अकंसु. सत्था तं पवत्तिं सुत्वा तेसं पब्बाजनीयकम्मकरणत्थाय सपरिवारे द्वे अग्गसावके आमन्तेत्वा ‘‘गच्छथ, सारिपुत्ता, तेसु ये तुम्हाकं वचनं न करोन्ति, तेसं पब्बाजनीयकम्मं करोथ, ये पन करोन्ति, ते ओवदथ अनुसासथ. ओवदन्तो हि अनुसासन्तो अपण्डितानंयेव अप्पियो होति अमनापो, पण्डितानं पन पियो होति मनापो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७७.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो’’ति.

तत्थ ओवदेय्याति उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने वत्थुस्मिं ‘‘अयसोपि ते सिया’’तिआदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तो ओवदति नाम, परम्मुखा दूतं वा सासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तो ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नामाति एवं ओवदेय्य अनुसासेय्य. असब्भा चाति अकुसलधम्मा च निवारेय्य, कुसलधम्मे पतिट्ठापेय्याति अत्थो. सतञ्हि सो पियो होतीति सो एवरूपो पुग्गलो बुद्धादीनं सप्पुरिसानं पियो होति. ये पन अदिट्ठधम्मा अवितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं असतं सो ओवादको अनुसासको, ‘‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हे ओवदसी’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होती’’ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति. सारिपुत्तमोग्गल्लानापि तत्थ गन्त्वा ते भिक्खू ओवदिंसु अनुसासिंसु. तेसु एकच्चे ओवादं सम्पटिच्छित्वा सम्मा वत्तिंसु, एकच्चे विब्भमिंसु, एकच्चे पब्बाजनीयकम्मं पापुणिंसूति.

अस्सजिपुनब्बसुकवत्थु दुतियं.

३. छन्नत्थेरवत्थु

भजे पापके मित्तेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो छन्नत्थेरं आरब्भ कथेसि.

सो किर आयस्मा ‘‘अहं अम्हाकं अय्यपुत्तेन सद्धिं महाभिनिक्खमनं निक्खन्तो तदा अञ्ञं एकम्पि न पस्सामि, इदानि पन ‘अहं सारिपुत्तो नाम, अहं मोग्गल्लानो नाम, मयं अग्गसावकम्हा’ति वत्वा इमे विचरन्ती’’ति द्वे अग्गसावके अक्कोसति. सत्था भिक्खूनं सन्तिका तं पवत्तिं सुत्वा छन्नत्थेरं पक्कोसापेत्वा ओवदति. सो तङ्खणेयेव तुण्ही हुत्वा पुन गन्त्वा थेरे अक्कोसतियेव. एवं यावततियं अक्कोसन्तं पक्कोसापेत्वा सत्था ओवदित्वा ‘‘छन्न, द्वे अग्गसावका नाम तुय्हं कल्याणमित्ता उत्तमपुरिसा, एवरूपे कल्याणमित्ते सेवस्सु भजस्सू’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

७८.

‘‘न भजे पापके मित्ते, न भजे पुरिसाधमे;

भजेथ मित्ते कल्याणे, भजेथ पुरिसुत्तमे’’ति.

तस्सत्थो – कायदुच्चरितादिअकुसलकम्माभिरता पापमित्ता नाम. सन्धिच्छेदनादिके वा एकवीसतिअनेसनादिभेदे वा अट्ठाने नियोजका पुरिसाधमा नाम. उभोपि वा एते पापमित्ता चेव पुरिसाधमा च, ते न भजेय्य न पयिरुपासेय्य, विपरीता पन कल्याणमित्ता चेव सप्पुरिसा च, ते भजेथ पयिरुपासेथाति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

छन्नत्थेरो पन तं ओवादं सुत्वापि पुरिमनयेनेव भिक्खू अक्कोसति परिभासति. पुनपि सत्थु आरोचेसुं. सत्था, ‘‘भिक्खवे, मयि धरन्ते छन्नं सिक्खापेतुं न सक्खिस्सथ, मयि पन परिनिब्बुते सक्खिस्सथा’’ति वत्वा परिनिब्बानकाले आयस्मता आनन्देन, ‘‘भन्ते, कथं छन्नत्थेरे अम्हेहि पटिपज्जितब्ब’’न्ति वुत्ते, ‘‘आनन्द, छन्नस्स भिक्खुनो ब्रह्मदण्डो दातब्बो’’ति आणापेसि. सो सत्थरि परिनिब्बुते आनन्दत्थेरेन आरोचितं ब्रह्मदण्डं सुत्वा दुक्खी दुम्मनो तिक्खत्तुं मुच्छितो पतित्वा ‘‘मा मं, भन्ते, नासयित्था’’ति याचित्वा सम्मा वत्तं पूरेन्तो न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणीति.

छन्नत्थेरवत्थु ततियं.

४. महाकप्पिनत्थेरवत्थु

धम्मपीति सुखं सेतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो महाकप्पिनत्थेरं आरब्भ कथेसि.

तत्रायं अनुपुब्बी कथा – अतीते किर आयस्मा महाकप्पिनो पदुमुत्तरबुद्धस्स पादमूले कताभिनीहारो संसारे संसरन्तो बाराणसितो अविदूरे एकस्मिं पेसकारगामे जेट्ठकपेसकारो हुत्वा निब्बत्ति. तदा सहस्समत्ता पच्चेकबुद्धा अट्ठ मासे हिमवन्ते वसित्वा वस्सिके चत्तारो मासे जनपदे वसन्ति. ते एकवारं बाराणसिया अविदूरे ओतरित्वा ‘‘सेनासनकरणत्थाय हत्थकम्मं याचथा’’ति रञ्ञो सन्तिकं अट्ठ पच्चेकबुद्धे पहिणिंसु. तदा पन रञ्ञो वप्पमङ्गलकालो होति. सो ‘‘पच्चेकबुद्धा किर आगता’’ति सुत्वा तस्मिं खणे निक्खमित्वा आगतकारणं पुच्छित्वा ‘‘अज्ज, भन्ते, ओकासो नत्थि, स्वे अम्हाकं वप्पमङ्गलं, ततियदिवसे करिस्सामी’’ति वत्वा पच्चेकबुद्धे अनिमन्तेत्वाव पाविसि. पच्चेकबुद्धा ‘‘अञ्ञत्थ गमिस्सामा’’ति पक्कमिंसु. तस्मिं खणे जेट्ठपेसकारस्स भरिया केनचिदेव करणीयेन बाराणसिं गच्छन्ती ते पच्चेकबुद्धे दिस्वा वन्दित्वा ‘‘किं, भन्ते, अवेलाय, अय्या, आगता’’ति पुच्छित्वा आदितो पट्ठाय कथेसुं. तं पवत्तिं सुत्वा सद्धासम्पन्ना ञाणसम्पन्ना इत्थी ‘‘स्वे, भन्ते, अम्हाकं भिक्खं गण्हथा’’ति निमन्तेसि. ‘‘बहुका मयं भगिनी’’ति. ‘‘कित्तका, भन्ते’’ति? ‘‘सहस्समत्ता’’ति. ‘‘भन्ते, इमस्मिं गामे सहस्सपेसकारा वसिम्ह. एकेको एकेकस्स भिक्खं दस्सति, भिक्खं अधिवासेथ, अहमेव वो वसनट्ठानम्पि कारेस्सामी’’ति आह. पच्चेकबुद्धा अधिवासयिंसु.

सा गामं पविसित्वा उग्घोसेसि – ‘‘अहं सहस्समत्ते पच्चेकबुद्धे दिस्वा निमन्तयिं, अय्यानं निसीदनट्ठानं संविदहथ, यागुभत्तादीनि सम्पादेथा’’ति. गाममज्झे मण्डपं कारेत्वा आसनानि पञ्ञापेत्वा पुनदिवसे पच्चेकबुद्धे निसीदापेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा भत्तकिच्चावसाने तस्मिं गामे सब्बा इत्थियो आदाय ताहि सद्धिं पच्चेकबुद्धे वन्दित्वा, ‘‘भन्ते, तेमासं वसनत्थाय पटिञ्ञं देथा’’ति तेसं पटिञ्ञं गहेत्वा पुन गामे उग्घोसेसि – ‘‘अम्मताता, एकेककुलतो एकेको पुरिसो फरसुवासिआदीनि गहेत्वा अरञ्ञं पविसित्वा दब्बसम्भारे आहरित्वा अय्यानं वसनट्ठानं करोतू’’ति. गामवासिनो तस्सायेव वचनं सुत्वा एकेको एकेकं कत्वा सद्धिं रत्तिट्ठानदिवाट्ठानेहि पण्णसालसहस्सं कारेत्वा अत्तनो अत्तनो पण्णसालायं वस्सूपगते पच्चेकबुद्धे ‘‘अहं सक्कच्चं उपट्ठहिस्सामि, अहं सक्कच्चं उपट्ठहिस्सामी’’ति उपट्ठहिंसु. वस्संवुट्ठकाले ‘‘अत्तनो अत्तनो पण्णसालाय वस्संवुट्ठानं पच्चेकबुद्धानं चीवरसाटके सज्जेथा’’ति समादपेत्वा एकेकस्स सहस्ससहस्समूलं चीवरं दापेसि. पच्चेकबुद्धा वुट्ठवस्सा अनुमोदनं कत्वा पक्कमिंसु.

गामवासिनोपि इदं पुञ्ञकम्मं कत्वा इतो चुता तावतिंसभवने निब्बत्तित्वा गणदेवपुत्ता नाम अहेसुं. ते तत्थ दिब्बसम्पत्तिं अनुभवित्वा कस्सपसम्मासम्बुद्धकाले बाराणसियं कुटुम्बिकगेहेसु निब्बत्तिंसु. जेट्ठकपेसकारो जेट्ठककुटुम्बिकस्स पुत्तो अहोसि. भरियापिस्स जेट्ठककुटुम्बिकस्सेव धीता अहोसि. ता सब्बापि वयप्पत्ता परकुलं गच्छन्तियो तेसं तेसंयेव गेहानि अगमिंसु. अथेकदिवसं विहारे धम्मस्सवनं सङ्घुट्ठं. ‘‘सत्था धम्मं देसेस्सती’’ति सुत्वा सब्बेपि ते कुटुम्बिका ‘‘धम्मं सोस्सामा’’ति भरियाहि सद्धिं विहारं अगमिंसु. तेसं विहारमज्झं पविट्ठक्खणे वस्सं उट्ठहि. येसं कुलूपका वा ञातिसामणेरादयो वा अत्थि, ते तेसं परिवेणानि पविसिंसु. ते पन तथारूपानं नत्थिताय कत्थचि, पविसितुं अविसहन्ता विहारमज्झेयेव अट्ठंसु. अथ ने जेट्ठककुटुम्बिको आह – ‘‘पस्सथ अम्हाकं विप्पकारं, कुलपुत्तेहि नाम एत्तकेन लज्जितुं युत्त’’न्ति. ‘‘अय्य, किं पन करोमा’’ति? ‘‘मयं विस्सासिकट्ठानस्स अभावेन इमं विप्पकारं पत्ता, सब्बे धनं संहरित्वा परिवेणं करोमा’’ति. ‘‘साधु, अय्या’’ति जेट्ठको सहस्सं अदासि, सेसा पञ्च पञ्च सतानि. इत्थियो अड्ढतेय्यानि अड्ढतेय्यानि सतानि. ते तं धनं संहरित्वा सहस्सकूटागारपरिवारं सत्थु वसनत्थाय महापरिवेणं नाम आरभिंसु. नवकम्मस्स महन्तताय धने अप्पहोन्ते पुब्बे दिन्नधनतो पुन उपड्ढूपड्ढं अदंसु. निट्ठिते परिवेणे विहारमहं करोन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा वीसतिया भिक्खुसहस्सानं चीवरानि सज्जिंसु.

जेट्ठककुटुम्बिकस्स पन भरिया सब्बेहि समानं अकत्वा अत्तनो पञ्ञाय ठिता ‘‘अतिरेकतरं कत्वा सत्थारं पूजेस्सामी’’ति अनोजपुप्फवण्णेन सहस्समूलेन साटकेन सद्धिं अनोजपुप्फचङ्कोटकं गहेत्वा अनुमोदनकाले सत्थारं अनोजपुप्फेहि पूजेत्वा तं साटकं सत्थु पादमूले ठपेत्वा, ‘‘भन्ते, निब्बत्तनिब्बत्तट्ठाने अनोजपुप्फवण्णंयेव मे सरीरं होतु, अनोजा एव च मे नामं होतू’’ति पत्थनं पट्ठपेसि. सत्था ‘‘एवं होतू’’ति अनुमोदनं अकासि. ते सब्बेपि यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे देवलोका चवित्वा जेट्ठककुटुम्बिको कुक्कुटवतीनगरे राजकुले निब्बत्तित्वा वयप्पत्तो महाकप्पिनराजा नाम अहोसि, सेसा अमच्चकुले निब्बत्तिंसु. जेट्ठककुटुम्बिकस्स भरिया मद्दरट्ठे सागलनगरे राजकुले निब्बत्ति, अनोजपुप्फवण्णमेवस्सा सरीरं अहोसि, अनोजात्वेवस्सा नामं करिंसु. सा वयप्पत्ता महाकप्पिनरञ्ञो गेहं गन्त्वा अनोजादेवी नाम अहोसि. सेसित्थियोपि अमच्चकुलेसु निब्बत्तित्वा वयप्पत्ता तेसंयेव अमच्चपुत्तानं गेहानि अगमंसु. ते सब्बे रञ्ञो सम्पत्तिसदिसं सम्पत्तिं अनुभविंसु. यदा राजा सब्बालङ्कारपटिमण्डितो हत्थिं अभिरुहित्वा विचरि, तदा तेपि तथेव विचरन्ति. तस्मिं अस्सेन वा रथेन वा विचरन्ते तेपि तथेव विचरन्ति? एवं ते एकतो हुत्वा कतानं पुञ्ञानं आनुभावेन एकतोव सम्पत्तिं अनुभविंसु. रञ्ञो पन बलो, बलवाहनो, पुप्फो, पुप्फवाहनो, सुपत्तोति पञ्च अस्सा होन्ति. राजा तेसु सुपत्तं अस्सं सयं आरोहति, इतरे चत्तारो अस्सारोहानं सासनाहरणत्थाय अदासि. राजा ते पातोव भोजेत्वा ‘‘गच्छथ द्वे वा तीणि वा योजनानि आहिण्डित्वा बुद्धस्स वा धम्मस्स वा सङ्घस्स वा उप्पन्नभावं ञत्वा मय्हं सुखसासनं आहरथा’’ति पेसेसि. ते चतूहि द्वारेहि निक्खमित्वा तीणि योजनानि आहिण्डित्वा सासनं अलभित्वा पच्चागच्छन्ति.

अथेकदिवसं राजा सुपत्तं अस्सं आरुय्ह अमच्चसहस्सपरिवुतो उय्यानं गच्छन्तो किलन्तरूपे पञ्चसतवाणिजके नगरं पविसन्ते दिस्वा ‘‘इमे अद्धानकिलन्ता, अद्धा इमेसं सन्तिका एकं भद्दकं सासनं सोस्सामी’’ति ते पक्कोसापेत्वा ‘‘कुतो आगच्छथा’’ति पुच्छि. ‘‘अत्थि, देव, इतो वीसतियोजनसतमत्थके सावत्थि नाम नगरं, ततो आगच्छामा’’ति. ‘‘अत्थि पन वो पदेसे किञ्चि सासनं उप्पन्न’’न्ति. ‘‘देव, अञ्ञं किञ्चि नत्थि, सम्मासम्बुद्धो पन उप्पन्नो’’ति. राजा तावदेव पञ्चवण्णाय पीतिया फुट्ठसरीरो किञ्चि सल्लक्खेतुं असक्कोन्तो मुहुत्तं वीतिनामेत्वा, ‘‘ताता, किं वदेथा’’ति पुच्छि. ‘‘बुद्धो, देव, उप्पन्नो’’ति. राजा दुतियम्पि ततियम्पि तथेव वीतिनामेत्वा चतुत्थे वारे ‘‘किं वदेथ, ताता’’ति पुच्छित्वा ‘‘बुद्धो, देव, उप्पन्नो’’ति वुत्ते, ‘‘ताता, वो सतसहस्सं ददामी’’ति वत्वा ‘‘अञ्ञम्पि किञ्चि सासनं अत्थी’’ति पुच्छि. ‘‘अत्थि, देव, धम्मो उप्पन्नो’’ति. राजा तम्पि सुत्वा पुरिमनयेनेव तयो वारे वीतिनामेत्वा चतुत्थे वारे ‘‘धम्मो उप्पन्नो’’ति वुत्ते ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा ‘‘अपरम्पि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, सङ्घरतनं उप्पन्न’’न्ति. राजा तम्पि सुत्वा तयो वारे वीतिनामेत्वा चतुत्थे वारे ‘‘सङ्घो’’ति पदे वुत्ते ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा अमच्चसहस्सं ओलोकेत्वा, ‘‘ताता, किं करिस्सथा’’ति पुच्छि. ‘‘देव, तुम्हे किं करिस्सथा’’ति? ‘‘अहं, ताता, ‘बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो’ति सुत्वा न पुन निवत्तिस्सामि, सत्थारं उद्दिस्स गन्त्वा तस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘मयम्पि, देव, तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. राजा सुवण्णपट्टे अक्खरानि लिखापेत्वा वाणिजके आह – ‘‘अनोजा नाम देवी तुम्हाकं तीणि सतसहस्सानि दस्सति, एवञ्च पन नं वदेय्याथ ‘रञ्ञो किर ते इस्सरियं विस्सट्ठं, यथासुखं सम्पत्तिं परिभुञ्जाही’ति, सचे पन वो ‘राजा कह’न्ति पुच्छति, ‘सत्थारं उद्दिस्स पब्बजिस्सामीति वत्वा गतो’ति आरोचेय्याथा’’ति. अमच्चापि अत्तनो अत्तनो भरियानं तथेव सासनं पहिणिंसु. राजा वाणिजके उय्योजेत्वा अस्सं अभिरुय्ह अमच्चसहस्सपरिवुतो तं खणंयेव निक्खमि.

सत्थापि तं दिवसं पच्चूसकाले लोकं वोलोकेन्तो महाकप्पिनराजानं सपरिवारं दिस्वा ‘‘अयं महाकप्पिनो वाणिजकानं सन्तिका तिण्णं रतनानं उप्पन्नभावं सुत्वा तेसं वचनं तीहि सतसहस्सेहि पूजेत्वा रज्जं पहाय अमच्चसहस्सेहि परिवुतो मं उद्दिस्स पब्बजितुकामो स्वे निक्खमिस्सति. सो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सति, पच्चुग्गमनमस्स करिस्सामी’’ति पुनदिवसे चक्कवत्ती विय खुद्दकगामभोजकं पच्चुग्गच्छन्तो सयमेव पत्तचीवरं गहेत्वा वीसयोजनसतं मग्गं पच्चुग्गन्त्वा चन्दभागाय नदिया तीरे निग्रोधरुक्खमूले छब्बण्णरस्मियो विस्सज्जेन्तो निसीदि. ‘‘राजापि आगच्छन्तो एकं नदिं पत्वा ‘‘का नामेसा’’ति पुच्छि. ‘‘अपरच्छा नाम, देवा’’ति. ‘‘किमस्सा परिमाणं, ताता’’ति? ‘‘गम्भीरतो गावुतं, पुथुलतो द्वे गावुतानि, देवा’’ति. ‘‘अत्थि पनेत्थ नावा वा उळुम्पो वा’’ति? ‘‘नत्थि, देवा’’ति. ‘‘नावादीनि ओलोकेन्ते अम्हे जाति जरं उपनेति, जरा मरणं. अहं निब्बेमतिको हुत्वा तीणि रतनानि उद्दिस्स निक्खन्तो, तेसं मे आनुभावेन इमं उदकं उदकं विय मा अहोसी’’ति तिण्णं रतनानं गुणं आवज्जेत्वा ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’ति बुद्धानुस्सतिं अनुस्सरन्तो सपरिवारो अस्ससहस्सेन उदकपिट्ठिं पक्खन्दि. सिन्धवा पिट्ठिपासाणे विय पक्खन्दिंसु. खुरानं अग्गा नेव तेमिंसु.

सो तं उत्तरित्वा पुरतो गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘नीलवाहिनी नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि अड्ढयोजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मानुस्सतिं अनुस्सरन्तो पक्खन्दि. तम्पि अतिक्कमित्वा गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘चन्दभागा नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि योजनं, देवा’’ति. सेसं पुरिमसदिसमेव. इमं पन नदिं दिस्वा ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति सङ्घानुस्सतिं अनुस्सरन्तो पक्खन्दि. तं पन नदिं अतिक्कमित्वा गच्छन्तो सत्थु सरीरतो निक्खन्ता छब्बण्णरस्मियो अद्दस. निग्रोधरुक्खस्स साखाविटपपलासानि सोवण्णमयानि विय अहेसुं. राजा चिन्तेसि – ‘‘अयं पन ओभासो नेव चन्दस्स, न सूरियस्स, न देवमारब्रह्मनागसुपण्णादीनं अञ्ञतरस्स, अद्धा अहं सत्थारं उद्दिस्स आगच्छन्तो महागोतमबुद्धेन दिट्ठो भविस्सामी’’ति. सो तावदेव अस्सपिट्ठितो ओतरित्वा ओनतसरीरो रस्मिअनुसारेन सत्थारं उपसङ्कमित्वा मनोसिलारसे निमुज्जन्तो विय बुद्धरस्मीनं अन्तो पविसित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन, सत्था तस्स अनुपुब्बिं कथं कथेसि. देसनावसाने राजा सपरिवारो सोतापत्तिफले पतिट्ठहि. अथ सब्बेव उट्ठहित्वा पब्बज्जं याचिंसु. सत्था ‘‘आगमिस्सति नु खो इमेसं कुलपुत्तानं इद्धिमयपत्तचीवर’’न्ति उपधारेन्तो ‘‘इमे कुलपुत्ता पच्चेकबुद्धसहस्सस्स चीवरसहस्सं अदंसु, कस्सपसम्मासम्बुद्धकाले वीसतिया भिक्खुसहस्सानम्पि वीसतिचीवरसहस्सानिपि अदंसु. अनच्छरियं इमेसं इद्धिमयपत्तचीवरागमन’’न्ति ञत्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ, भिक्खवो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. ते तावदेव अट्ठपरिक्खारधरा वस्ससट्ठिकत्थेरा विय हुत्वा वेहासं अब्भुग्गन्त्वा पच्चोरोहित्वा सत्थारं वन्दित्वा निसीदिंसु.

तेपि वाणिजका राजकुलं गन्त्वा रञ्ञा पहितभावं आरोचापेत्वा देविया ‘‘आगच्छन्तू’’ति वुत्ते पविसित्वा वन्दित्वा एकमन्तं अट्ठंसु. अथ ने देवी पुच्छि – ‘‘ताता, किं कारणा आगतात्था’’ति? ‘‘मयं रञ्ञा तुम्हाकं सन्तिकं पहिता, तीणि किर नो सतसहस्सानि देथा’’ति. ‘‘ताता, अतिबहुं भणथ, किं तुम्हेहि रञ्ञो कतं, किस्मिं वो राजा पसन्नो एत्तकं धनं दापेसी’’ति? ‘‘देवि, न अञ्ञं किञ्चि कतं, रञ्ञो पन एकं सासनं आरोचयिम्हा’’ति? ‘‘सक्का पन, ताता, मय्हं आरोचेतु’’न्ति. ‘‘सक्का, देवी’’ति. ‘‘तेन हि, ताता, वदेथा’’ति. ‘‘देवि बुद्धो लोके उप्पन्नो’’ति. सापि ‘‘तं सुत्वा पुरिमनयेनेव पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थे वारे ‘बुद्धो’ति पदं सुत्वा, ताता, इमस्मिं पदे रञ्ञा किं दिन्न’’न्ति? ‘‘सतसहस्सं, देवी’’ति. ‘‘ताता, अननुच्छविकं रञ्ञा कतं एवरूपं सासनं सुत्वा तुम्हाकं सतसहस्सं ददमानेन. अहञ्हि वो मम दुग्गतपण्णाकारे तीणि सतसहस्सानि दम्मि, अपरम्पि तुम्हेहि रञ्ञो किं आरोचित’’न्ति? ते इदञ्चिदञ्चाति इतरानिपि द्वे सासनानि आरोचयिंसु. देवी पुरिमनयेनेव पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थे वारे तथेव सुत्वा तीणि तीणि सतसहस्सानि दापेसि, एवं ते सब्बानिपि द्वादस सतसहस्सानि लभिंसु.

अथ ने देवी पुच्छि – ‘‘राजा कहं, ताता’’ति? देवि, ‘‘सत्थारं उद्दिस्स ‘पब्बजिस्सामी’ति गतो’’ति. ‘‘मय्हं तेन किं सासनं दिन्न’’न्ति? ‘‘सब्बं किर तेन तुम्हाकं इस्सरियं विस्सट्ठं, तुम्हे किर यथारुचिया सम्पत्तिं अनुभवथा’’ति. ‘‘अमच्चा पन कहं, ताता’’ति? तेपि ‘‘‘रञ्ञा सद्धिंयेव पब्बजिस्सामा’ति गता, देवी’’ति. सा तेसं भरियायो पक्कोसापेत्वा, अम्मा, तुम्हाकं सामिका ‘‘रञ्ञा सद्धिं पब्बजिस्सामा’’ति गता, ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘किं पन तेहि अम्हाकं सासनं पहितं, देवी’’ति? ‘‘तेहि किर अत्तनो सम्पत्ति तुम्हाकं विस्सट्ठा, तुम्हे किर तं सम्पत्तिं यथारुचि परिभुञ्जथा’’ति. ‘‘तुम्हे पन, देवि, किं करिस्सथा’’ति? ‘‘अम्मा, सो ताव राजा सासनं सुत्वा मग्गे ठितकोव तीहि सतसहस्सेहि तीणि रतनानि पूजेत्वा खेळपिण्डं विय सम्पत्तिं पहाय ‘पब्बजिस्सामी’ति निक्खन्तो, मया पन तिण्णं रतनानं सासनं सुत्वा तीणि रतनानि नवहि सतसहस्सेहि पूजितानि, न खो पनेसा सम्पत्ति नाम रञ्ञोयेव दुक्खा, मय्हम्पि दुक्खायेव. को रञ्ञा छड्डितखेळपिण्डं जाणुकेहि पतिट्ठहित्वा मुखेन गण्हिस्सति, न मय्हं सम्पत्तिया अत्थो, अहम्पि सत्थारं उद्दिस्स गन्त्वा पब्बजिस्सामी’’ति. ‘‘देवि, मयम्पि तुम्हेहेव सद्धिं पब्बजिस्सामा’’ति. ‘‘सचे सक्कोथ, साधु, अम्मा’’ति? ‘‘सक्कोम, देवी’’ति. ‘‘साधु, अम्मा, तेन हि एथा’’ति रथसहस्सं योजापेत्वा रथं आरुय्ह ताहि सद्धिं निक्खमित्वा अन्तरामग्गे पठमं नदिं दिस्वा यथा रञ्ञा पुट्ठं, तथेव पुच्छित्वा सब्बपवत्तिं सुत्वा ‘‘रञ्ञो गतमग्गं ओलोकेथा’’ति वत्वा ‘‘सिन्धवानं पदवलञ्जं न पस्साम, देवी’’ति वुत्ते ‘‘राजा तीणि रतनानि उद्दिस्स निक्खन्तो सच्चकिरियं कत्वा गतो भविस्सति. अहम्पि तीणि रतनानि उद्दिस्स निक्खन्ता, तेसमेव अनुभावेन इदं उदकं विय मा अहोसी’’ति तिण्णं रतनानं गुणं अनुस्सरित्वा रथसहस्सं पेसेसि. उदकं पिट्ठिपासाणसदिसं अहोसि. चक्कानं अग्गग्गनेमिवट्टियो नेव तेमिंसु. एतेनेव उपायेन इतरा द्वे नदियो उत्तरि.

अथ सत्था तस्सागमनभावं ञत्वा यथा अत्तनो सन्तिके निसिन्ना भिक्खू न पञ्ञायन्ति, एवमकासि. सापि गच्छन्ती गच्छन्ती सत्थु सरीरतो निक्खन्ता छब्बण्णरस्मियो दिस्वा तथेव चिन्तेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘भन्ते, महाकप्पिनो तुम्हाकं उद्दिस्स निक्खन्तो आगतेत्थ मञ्ञे, कहं सो, अम्हाकम्पि नं दस्सेथा’’ति? ‘‘निसीदथ ताव, इधेव नं पस्सिस्सथा’’ति. ता सब्बापि तुट्ठचित्ता ‘‘इधेव किर निसिन्ना सामिके पस्सिस्सामा’’ति निसीदिंसु. सत्था तासं अनुपुब्बिं कथं कथेसि, अनोजादेवी देसनावसाने सपरिवारा सोतापत्तिफलं पापुणि. महाकप्पिनत्थेरो तासं वड्ढितधम्मदेसनं सुणन्तो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्मिं खणे सत्था तासं ते भिक्खू अरहत्तप्पत्ते दस्सेसि. तासं किर आगतक्खणेयेव अत्तनो सामिके कासावधरे मुण्डकसीसे दिस्वा चित्तं एकग्गं न भवेय्य, तेन मग्गफलानि पत्तुं न सक्कुणेय्युं. तस्मा अचलसद्धाय पतिट्ठितकाले तासं ते भिक्खू अरहत्तप्पत्तेयेव दस्सेसि.

तापि ते दिस्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हाकं ताव पब्बजितकिच्चं मत्थकं पत्त’’न्ति वत्वा सत्थारं वन्दित्वा एकमन्तं ठिता पब्बज्जं याचिंसु. एवं किर वुत्ते ‘‘सत्था उप्पलवण्णाय आगमनं चिन्तेसी’’ति एकच्चे वदन्ति. सत्था पन ता उपासिकायो आह – ‘‘सावत्थिं गन्त्वा भिक्खुनीउपस्सये पब्बजेथा’’ति. ता अनुपुब्बेन जनपदचारिकं चरमाना अन्तरामग्गे महाजनेन अभिहटसक्कारसम्माना पदसाव वीसयोजनसतिकं गन्त्वा भिक्खुनीउपस्सये पब्बजित्वा अरहत्तं पापुणिंसु. सत्थापि भिक्खुसहस्सं आदाय आकासेनेव जेतवनं अगमासि. तत्र सुदं आयस्मा महाकप्पिनो रत्तिट्ठानदिवाट्ठानादीसु ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेन्तो विचरति. भिक्खू भगवतो आरोचेसुं – ‘‘भन्ते, महाकप्पिनो ‘अहो सुखं, अहो सुख’न्ति उदानं उदानेन्तो विचरति, अत्तनो कामसुखं रज्जसुखं आरब्भ कथेसि मञ्ञे’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, कप्पिन, कामसुखं रज्जसुखं आरब्भ उदानं उदानेसी’’ति. ‘‘भगवा मे, भन्ते, तं आरब्भ उदानभावं वा अनुदानभावं वा जानाती’’ति? सत्था ‘‘न, भिक्खवे, मम पुत्तो कामसुखं रज्जसुखं आरब्भ उदानं उदानेति, पुत्तस्स पन मे धम्मपीति नाम धम्मरति नाम उप्पज्जति, सो अमतमहानिब्बानं आरब्भ एव उदानं उदानेसी’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

७९.

‘‘धम्मपीति सुखं सेति, विप्पसन्नेन चेतसा;

अरियप्पवेदिते धम्मे, सदा रमति पण्डितो’’ति.

तत्थ धम्मपीतीति धम्मपायको, धम्मं पिवन्तोति अत्थो. धम्मो च नामेस न सक्का भाजनेन यागुआदीनि विय पातुं? नवविधं पन लोकुत्तरधम्मं नामकायेन फुसन्तो आरम्मणतो सच्छिकरोन्तो परिञ्ञाभिसमयादीहि दुक्खादीनि अरियसच्चानि पटिविज्झन्तो धम्मं पिवति नाम. सुखं सेतीति देसनामत्तमेवेतं, चतूहिपि इरियापथेहि सुखं विहरतीति अत्थो. विप्पसन्नेनाति अनाविलेन निरुपक्किलेसेन. अरियप्पवेदितेति बुद्धादीहि अरियेहि पवेदिते सतिपट्ठानादिभेदे बोधिपक्खियधम्मे. सदा रमतीति एवरूपो धम्मपीति विप्पसन्नेन चेतसा विहरन्तो पण्डिच्चेन समन्नागतो सदा रमति अभिरमतीति.

देसनावसाने बहू सोतापन्नादयो अहेसुन्ति.

महाकप्पिनत्थेरवत्थु चतुत्थं.

५. पण्डितसामणेरवत्थु

उदकञ्हि नयन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पण्डितसामणेरं आरब्भ कथेसि.

अतीते किर कस्सपसम्मासम्बुद्धो वीसतिखीणासवसहस्सपरिवारो बाराणसिं अगमासि. मनुस्सा अत्तनो बलं सल्लक्खेत्वा अट्ठपि दसपि एकतो हुत्वा अगन्तुकदानादीनि अदंसु. अथेकदिवसं सत्था भत्तकिच्चपरियोसाने एवं अनुमोदनमकासि –

‘‘उपासका इध एकच्चो ‘अत्तनो सन्तकमेव दातुं वट्टति, किं परेन समादपितेना’ति अत्तनाव दानं देति, परं न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदं लभति, नो परिवारसम्पदं. एकच्चो परं समादपेति, अत्तना न देति. सो निब्बत्तनिब्बत्तट्ठाने परिवारसम्पदं लभति, नो भोगसम्पदं एकच्चो अत्तनापि न देति, परम्पि न समादपेति. सो निब्बत्तनिब्बत्तट्ठाने नेव भोगसम्पदं लभति, न परिवारसम्पदं, विघासादोव हुत्वा जीवति. एकच्चो अत्तना च देति, परञ्च समादपेति. सो निब्बत्तनिब्बत्तट्ठाने भोगसम्पदम्पि लभति परिवारसम्पदम्पी’’ति.

तं सुत्वा समीपे ठितो एको पण्डितपुरिसो चिन्तेसि – ‘‘अहं दानि तथा करिस्सामि, यथा मे द्वेपि सम्पत्तियो भविस्सन्ती’’ति. सो सत्थारं वन्दित्वा आह – ‘‘भन्ते, स्वातनाय मय्हं भिक्खं गण्हथा’’ति. ‘‘कित्तकेहि ते भिक्खूहि अत्थो’’ति? ‘‘कित्तको पन वो, भन्ते, परिवारो’’ति? ‘‘वीसति भिक्खुसहस्सानी’’ति. ‘‘भन्ते, सब्बेहि सद्धिं स्वातनाय मय्हं भिक्खं गण्हथा’’ति. सत्था अधिवासेसि. सो गामं पविसित्वा, ‘‘अम्मताता, स्वातनाय मया बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, तुम्हे यत्तकानं भिक्खूनं दातुं सक्खिस्सथ, तत्तकानं दानं देथा’’ति आरोचेत्वा विचरन्तो अत्तनो अत्तनो बलं सल्लक्खेत्वा ‘‘मयं दसन्नं दस्साम, मयं वीसतिया, मयं सतस्स, मयं पञ्चसतान’’न्ति वुत्ते सब्बेसं वचनं आदितो पट्ठाय पण्णे आरोपेसि.

तेन च समयेन तस्मिं नगरे अतिदुग्गतभावेनेव ‘‘महादुग्गतो’’ति पञ्ञातो एको पुरिसो अत्थि. सो तम्पि सम्मुखागतं दिस्वा, सम्म महादुग्गत, मया स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, स्वे नगरवासिनो दानं दस्सन्ति, ‘‘त्वं कति भिक्खू भोजेस्ससी’’ति? ‘‘सामि, मय्हं किं भिक्खूहि, भिक्खूहि नाम सधनानं अत्थो, मय्हं पन स्वे यागुअत्थाय तण्डुलनाळिमत्तम्पि नत्थि, अहं भतिं कत्वा जीवामि, किं मे भिक्खूही’’ति? समादपकेन नाम ब्यत्तेन भवितब्बं. तस्मा सो तेन ‘‘नत्थी’’ति वुत्तेपि तुण्हीभूतो अहुत्वा एवमाह – ‘‘सम्म महादुग्गत, इमस्मिं नगरे सुभोजनं भुञ्जित्वा सुखुमवत्थं निवासेत्वा नानाभरणपटिमण्डिता सिरिसयने सयमाना बहू जना सम्पत्तिं अनुभवन्ति, त्वं पन दिवसं भतिं कत्वा कुच्छिपूरणमत्तम्पि न लभसि, एवं सन्तेपि ‘अहं पुब्बे पुञ्ञं अकतत्ता किञ्चि न लभामी’ति न जानासी’’ति? ‘‘जानामि, सामी’’ति. ‘‘अथ कस्मा इदानि पुञ्ञं न करोसि, त्वं युवा बलसम्पन्नो, किं तया भतिं कत्वापि यथाबलं दानं दातुं न वट्टती’’ति? सो तस्मिं कथेन्तेयेव संवेगप्पत्तो हुत्वा ‘‘मय्हम्पि एकं भिक्खुं पण्णे आरोपेहि, किञ्चिदेव भतिं कत्वा एकस्स भिक्खं दस्सामी’’ति आह. इतरो ‘‘किं एकेन भिक्खुना पण्णे आरोपितेना’’ति न आरोपेसि? महादुग्गतोपि गेहं गन्त्वा भरियं आह – ‘‘भद्दे, नगरवासिनो स्वे सङ्घभत्तं करिस्सन्ति, अहम्पि समादपकेन ‘एकस्स भिक्खं देही’ति वुत्तो, मयम्पि स्वे एकस्स भिक्खं दस्सामा’’ति. अथस्स भरिया ‘‘मयं दलिद्दा, कस्मा तया सम्पटिच्छित’’न्ति अवत्वाव, ‘‘सामि, भद्दकं ते कतं, मयं पुब्बेपि किञ्चि अदत्वा इदानि दुग्गता जाता, मयं उभोपि भतिं कत्वा एकस्स भिक्खं दस्साम, सामी’’ति वत्वा उभोपि गेहा निक्खमित्वा भतिट्ठानं अगमंसु.

महासेट्ठि तं दिस्वा ‘‘किं, सम्म महादुग्गत, भतिं करिस्ससी’’ति पुच्छि. ‘‘आम, अय्या’’ति. ‘‘किं करिस्ससी’’ति? ‘‘यं तुम्हे कारेस्सथ, तं करिस्सामी’’ति. ‘‘तेन हि मयं स्वे द्वे तीणि भिक्खुसतानि भोजेस्साम, एहि, दारूनि फालेही’’ति वासिफरसुं नीहरित्वा दापेसि. महादुग्गतो दळ्हं कच्छं बन्धित्वा महुस्साहप्पत्तो वासिं पहाय फरसुं गण्हन्तो, फरसुं पहाय वासिं गण्हन्तो दारूनि फालेति. अथ नं सेट्ठि आह – ‘‘सम्म, त्वं अज्ज अतिविय उस्साहप्पत्तो कम्मं करोसि, किं नु खो कारण’’न्ति? ‘‘सामि, अहं स्वे एकं भिक्खुं भोजेस्सामी’’ति. तं सुत्वा सेट्ठि पसन्नमानसो चिन्तेसि – ‘‘अहो इमिना दुक्करं कतं, ‘अहं दुग्गतो’ति तुण्हीभावं अनापज्जित्वा ‘भतिं कत्वा एकं भिक्खुं भोजेस्सामी’ति वदती’’ति. सेट्ठिभरियापि तस्स भरियं दिस्वा, ‘‘अम्म, किं कम्मं करिस्ससी’’ति पुच्छित्वा ‘‘यं तुम्हे कारेस्सथ, तं करोमी’’ति वुत्ते उदुक्खलसालं पवेसेत्वा सुप्पमुसलादीनि दापेसि. सा नच्चन्ती विय तुट्ठपहट्ठा वीहिं कोट्टेति चेव ओफुणाति च. अथ नं सेट्ठिभरिया पुच्छि – ‘‘अम्म, त्वं अतिविय तुट्ठपहट्ठा कम्मं करोसि, किं नु खो कारण’’न्ति? ‘‘अय्ये, इमं भतिं कत्वा मयम्पि एकं भिक्खुं भोजेस्सामा’’ति. तं सुत्वा सेट्ठिभरियापि तस्सं ‘‘अहो वतायं दुक्करकारिका’’ति पसीदि. सेट्ठि महादुग्गतस्स दारूनं फालितकाले ‘‘अयं ते भती’’ति सालीनं चतस्सो नाळियो दापेत्वा ‘‘अयं ते तुट्ठिदायो’’ति अपरापि चतस्सो नाळियो दापेसि.

सो गेहं गन्त्वा भरियं आह – ‘‘मया भतिं कत्वा सालि लद्धो, अयं निवापो भविस्सति, तया लद्धाय भतिया दधितेलकटुकभण्डानि गण्हाही’’ति. सेट्ठिभरियापि पुन तस्सा एकं सप्पिकरोटिकञ्चेव दधिभाजनञ्च कटुकभण्डञ्च सुद्धतण्डुळिनाळिञ्च दापेसि. इति च उभिन्नम्पि नव तण्डुलनाळियो अहेसुं. ते ‘‘देय्यधम्मो नो लद्धो’’ति तुट्ठहट्ठा पातोव उट्ठहिंसु. भरिया महादुग्गतं आह – ‘‘गच्छ, सामि, पण्णं परियेसित्वा आहरा’’ति. सो अन्तरापणे पण्णं अदिस्वा नदीतीरं गन्त्वा ‘‘अज्ज अय्यानं भोजनं दातुं लभिस्सामी’’ति पहट्ठमानसो गायन्तो पण्णं उच्चिनति. महाजालं खिपित्वा ठितो केवट्टो ‘‘महादुग्गतस्स सद्देन भवितब्ब’’न्ति तं पक्कोसित्वा पुच्छि – ‘‘अतिविय तुट्ठचित्तो गायसि, किं नु खो कारण’’न्ति? ‘‘पण्णं उच्चिनामि, सम्मा’’ति. ‘‘किं करिस्ससी’’ति? ‘‘एकं भिक्खुं भोजेस्सामी’’ति. ‘‘अहो सुखितो, भिक्खु, सो तव किं पण्णं खादिस्सती’’ति? ‘‘किं करोमि, सम्म, अत्तना लद्धपण्णेन भोजेस्सामी’’ति? ‘‘तेन हि एही’’ति. ‘‘किं करोमि, सम्मा’’ति? ‘‘इमे मच्छे गहेत्वा पादग्घनकानि अड्ढग्घनकानि कहापणग्घनकानि च उद्दानानि करोही’’ति. सो तथा अकासि. बद्धबद्धे मच्छे नगरवासिनो निमन्तितनिमन्तितानं भिक्खूनं अत्थाय हरिंसु. तस्स मच्छुद्दानानि करोन्तस्सेव भिक्खाचारवेला पापुणि. सो वेलं सल्लक्खेत्वा ‘‘गमिस्सामहं, सम्म, अयं भिक्खूनं आगमनवेला’’ति आह. ‘‘अत्थि पन किञ्चि मच्छुद्दान’’न्ति? ‘‘नत्थि, सम्म, सब्बानि खीणानी’’ति. ‘‘तेन हि मया अत्तनो अत्थाय वालुकाय निखणित्वा चत्तारो रोहितमच्छा ठपिता, सचे भिक्खुं भोजेतुकामोसि, इमे गहेत्वा गच्छा’’ति ते मच्छे तस्स अदासि.

तं दिवसं पन सत्था पच्चूसकाले लोकं वोलोकेन्तो महादुग्गतं अत्तनो ञाणजालस्स अन्तो पविट्ठं दिस्वा ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो ‘‘महादुग्गतो ‘एकं भिक्खुं भोजेस्सामी’ति भरियाय सद्धिं हिय्यो भतिं अकासि, कतरं नु खो भिक्खुं लभिस्सती’’ति चिन्तेत्वा ‘‘मनुस्सा पण्णे आरोपितसञ्ञाय भिक्खू गहेत्वा अत्तनो अत्तनो गेहेसु निसीदापेस्सन्ति, महादुग्गतो मं ठपेत्वा अञ्ञं भिक्खुं न लभिस्सती’’ति उपधारेसि. बुद्धा किर दुग्गतेसु अनुकम्पं करोन्ति. तस्मा सत्था पातोव सरीरपटिजग्गनं कत्वा ‘‘महादुग्गतं सङ्गण्हिस्सामी’’ति गन्धकुटिं पविसित्वा निसीदि. महादुग्गतेपि मच्छे गहेत्वा गेहं पविसन्ते सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो कारण’’न्ति ओलोकेन्तो ‘‘हिय्यो, महादुग्गतो ‘एकस्स भिक्खुनो भिक्खं दस्सामी’ति अत्तनो भरियाय सद्धिं भतिं अकासि, कतरं नु खो भिक्खुं लभिस्सती’’ति चिन्तेत्वा ‘‘नत्थेतस्स अञ्ञो भिक्खु, सत्था पन महादुग्गतस्स सङ्गहं करिस्सामी’’ति गन्धकुटियं निसिन्नो. महादुग्गतो अत्तनो उपकप्पनकं यागुभत्तं पण्णसूपेय्यम्पि तथागतस्स ददेय्य, ‘‘यंनूनाहं महादुग्गतस्स गेहं गन्त्वा भत्तकारककम्मं करेय्य’’न्ति अञ्ञातकवेसेन तस्स गेहसमीपं गन्त्वा ‘‘अत्थि नु खो कस्सचि किञ्चि भतिया कातब्ब’’न्ति पुच्छि. महादुग्गतो तं दिस्वा आह – ‘‘सम्म, किं कम्मं करिस्ससी’’ति? ‘‘अहं, सामि, सब्बसिप्पिको, मय्हं अजाननसिप्पं नाम नत्थि, यागुभत्तादीनिपि सम्पादेतुं जानामी’’ति. ‘‘सम्म, मयं तव कम्मेन अत्थिका, तुय्हं पन किञ्चि दातब्बं भतिं न पस्सामा’’ति. ‘‘किं पन ते कत्तब्ब’’न्ति? ‘‘एकस्स भिक्खुस्स भिक्खं दातुकामोम्हि, तस्स यागुभत्तसंविधानं इच्छामी’’ति. ‘‘सचे भिक्खुस्स भिक्खं दस्ससि, न मे भतिया अत्थो, किं मम पुञ्ञं न वट्टती’’ति? ‘‘एवं सन्ते साधु, सम्म, पविसा’’ति. सो तस्स गेहं पविसित्वा तेलतण्डुलादीनि आहरापेत्वा ‘‘गच्छ, अत्तनो पत्तभिक्खुं आनेही’’ति तं उय्योजेसि. दानवेय्यावटिकोपि पण्णे आरोपितनियामेनेव तेसं तेसं गेहानि भिक्खू पहिणि.

महादुग्गतो तस्स सन्तिकं गन्त्वा ‘‘मय्हं पत्तभिक्खुं देही’’ति आह. सो तस्मिं खणे सतिं लभित्वा ‘‘अहं तव भिक्खुं पमुट्ठो’’ति आह. महादुग्गतो तिखिणाय सत्तिया कुच्छियं पहटो विय, ‘‘सामि, कस्मा मं नासेसि, अहं तया हिय्यो समादपितो भरियाय सद्धिं दिवसं भतिं कत्वा अज्ज पातोव पण्णत्थाय नदीतीरे आहिण्डित्वा आगतो, देहि मे एकं भिक्खु’’न्ति बाहा पग्गय्ह परिदेवि. मनुस्सा सन्निपतित्वा ‘‘किमेतं, महादुग्गता’’ति पुच्छिंसु. सो तमत्थं आरोचेसि. ते वेय्यावटिकं पुच्छिंसु – ‘‘सच्चं किर, सम्म, तया एस ‘भतिं कत्वा एकस्स भिक्खुस्स भिक्खं देही’ति समादपितो’’ति? ‘‘आम, अय्या’’ति. ‘‘भारियं ते कम्मं कतं, यो त्वं एत्तके भिक्खू संविदहन्तो एतस्स एकं भिक्खुं नादासी’’ति. सो तेसं वचनेन मङ्कुभूतो तं आह – ‘‘सम्म महादुग्गत, मा मं नासयि, अहं तव कारणा महाविहेसं पत्तो, मनुस्सा पण्णे आरोपितनियामेन अत्तनो अत्तनो पत्तभिक्खू नयिंसु, अत्तनो गेहे निसिन्नभिक्खुं नीहरित्वा देन्तो नाम नत्थि, सत्था पन मुखं धोवित्वा गन्धकुटियमेव निसिन्नो, राजयुवराजसेनापतिआदयो सत्थु गन्धकुटितो निक्खमनं ओलोकेन्ता निसिन्ना सत्थु पत्तं गहेत्वा ‘गमिस्सामा’ति. बुद्धा नाम दुग्गते अनुकम्पं करोन्ति, त्वं विहारं गन्त्वा ‘दुग्गतोम्हि, भन्ते, मम सङ्गहं करोथा’ति सत्थारं वन्द, सचे ते पुञ्ञं अत्थि, अद्धा लच्छसी’’ति.

सो विहारं अगमासि. अथ नं अञ्ञेसु दिवसेसु विहारे विघासादभावेन दिट्ठत्ता राजयुवराजादयो, ‘‘महादुग्गत, न ताव भत्तकालो, कस्मा त्वं आगच्छसी’’ति आहंसु. सो ‘‘जानामि, सामि, ‘न ताव भत्तकालो’ति. सत्थारं पन वन्दितुं आगच्छामी’’ति वदन्तो गन्त्वा गन्धकुटिया उम्मारे सीसं ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, इमस्मिं नगरे मया दुग्गततरो नत्थि, अवस्सयो मे होथ, करोथ मे सङ्गह’’न्ति आह. सत्था गन्धकुटिद्वारं विवरित्वा पत्तं नीहरित्वा तस्स हत्थे ठपेसि. सो चक्कवत्तिसिरिं पत्तो विय अहोसि, राजयुवराजादयो अञ्ञमञ्ञस्स मुखानि ओलोकयिंसु. सत्थारा दिन्नपत्तञ्हि कोचि इस्सरियवसेन गहेतुं समत्थो नाम नत्थि. एवं पन वदिंसु, ‘‘सम्म महादुग्गत, सत्थु पत्तं अम्हाकं देहि एत्तकं नाम ते धनं दस्साम, त्वं दुग्गतो धनं गण्हाहि, किं ते पत्तेना’’ति? महादुग्गतो ‘‘न कस्सचि दस्सामि, न मे धनेन अत्थो, सत्थारंयेव भोजेस्सामी’’ति आह. अवसेसा तं याचित्वा पत्तं अलभित्वा निवत्तिंसु. राजा पन ‘‘महादुग्गतो धनेन पलोभियमानोपि सत्थु पत्तं न देति, सत्थारा च सयं दिन्नपत्तं कोचि गहेतुं न सक्कोति, इमस्स देय्यधम्मो नाम कित्तको भविस्सति, इमिना देय्यधम्मस्स दिन्नकाले सत्थारं आदाय गेहं नेत्वा मय्हं सम्पादितं आहारं दस्सामी’’ति चिन्तेत्वा सत्थारा सद्धिंयेव अगमासि. सक्कोपि देवराजा यागुखज्जकभत्तसूपेय्यपण्णादीनि सम्पादेत्वा सत्थु निसीदनारहं आसनं पञ्ञपेत्वा निसीदि.

महादुग्गतो सत्थारं नेत्वा ‘‘पविसथ, भन्ते’’ति आह. वसनगेहञ्चस्स नीचं होति, अनोनतेन पविसितुं न सक्का. बुद्धा च नाम गेहं पविसन्ता न ओनमित्वा पविसन्ति. गेहञ्हि पविसनकाले महापथवी वा हेट्ठा ओगच्छति, गेहं वा उद्धं गच्छति. इदं तेसं सुदिन्नदानस्स फलं. पुन निक्खमित्वा गतकाले सब्बं पाकतिकमेव होति. तस्मा सत्था ठितकोव गेहं पविसित्वा सक्केन पञ्ञत्तासने निसीदि. सत्थरि निसिन्ने राजा आह – ‘‘सम्म महादुग्गत, तया अम्हाकं याचन्तानम्पि सत्थु पत्तो न दिन्नो, पस्साम ताव, कीदिसो ते सत्थु सक्कारो कतो’’ति? अथस्स सक्को यागुखज्जकादीनि विवरित्वा दस्सेसि. तेसं वासगन्धो सकलनगरं छादेत्वा अट्ठासि. राजा यागुआदीनि ओलोकेत्वा भगवन्तं आह – ‘‘भन्ते, ‘अहं महादुग्गतस्स देय्यधम्मो कित्तको भविस्सति, इमिना देय्यधम्मे दिन्ने सत्थारं गेहं नेत्वा अत्तनो सम्पादितं आहारं दस्सामी’ति चिन्तेत्वा आगतो, मया एवरूपो आहारो न दिट्ठपुब्बो, मयि इध ठिते महादुग्गतो किलमेय्य, गच्छामह’’न्ति सत्थारं वन्दित्वा पक्कामि. सक्कोपि सत्थारं यागुआदीनि दत्वा सक्कच्चं परिविसि. सत्थापि कतभत्तकिच्चो अनुमोदनं कत्वा उट्ठायासना पक्कामि.

सक्को महादुग्गतस्स सञ्ञं अदासि. सो पत्तं गहेत्वा सत्थारं अनुगच्छि. सक्को निवत्तित्वा महादुग्गतस्स गेहद्वारे ठितो आकासं ओलोकेसि. तावदेव आकासतो सत्तरतनवस्सं वस्सित्वा तस्स गेहे सब्बभाजनानि पूरेत्वा सकलं गेहं पूरेसि. तस्स गेहे ओकासो नाहोसि. तस्स भरिया दारके हत्थेसु गहेत्वा नीहरित्वा बहि अट्ठासि. सो सत्थारं अनुगन्त्वा निवत्तो दारके बहि दिस्वा ‘‘किं इद’’न्ति पुच्छि. ‘‘सामि, सकलं नो गेहं सत्तहि रतनेहि पुण्णं, पविसितुं ओकासो नत्थी’’ति. सो ‘‘अज्जेव मे दानेन विपाको दिन्नो’’ति चिन्तेत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा, ‘‘कस्मा आगतोसी’’ति वुत्ते आह –‘‘देव, गेहं मे सत्तहि रतनेहि पुण्णं, तं धनं गण्हथा’’ति. राजा ‘‘अहो बुद्धानं दिन्नदानं, अज्जेव मत्थकं पत्त’’न्ति चिन्तेत्वा तं आह – ‘‘किं ते लद्धुं वट्टती’’ति? ‘‘धनहरणत्थाय सकटसहस्सं, देवा’’ति. राजा सकटसहस्सं पेसेत्वा धनं आहरापेत्वा राजङ्गणे ओकिरापेसि. तालप्पमाणो रासि अहोसि. राजा नगरे सन्निपातापेत्वा ‘‘इमस्मिं नगरे अत्थि कस्सचि एत्तकं धन’’न्ति पुच्छि. ‘‘नत्थि, देवा’’ति. ‘‘एवं महाधनस्स किं कातुं वट्टती’’ति? ‘‘सेट्ठिट्ठानं दातुं वट्टति, देवा’’ति. राजा तस्स महासक्कारं कत्वा सेट्ठिट्ठानं दापेसि.

अथस्स पुब्बे एकस्स सेट्ठिनो गेहट्ठानं आचिक्खित्वा ‘‘एत्थ जाते गच्छे हरापेत्वा गेहं उट्ठापेत्वा वसाही’’ति आह. तस्स तं ठानं सोधेत्वा समं कत्वा भूमिया खञ्ञमानाय अञ्ञमञ्ञं आहच्च निधिकुम्भियो उट्ठहिंसु. तेन रञ्ञो आरोचिते ‘‘तव पुञ्ञेन निब्बत्ता, त्वमेव गण्हाही’’ति आह. सो गेहं कारेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. ततो परम्पि यावतायुकं तिट्ठन्तो पुञ्ञानि करित्वा आयुपरियोसाने देवलोके निब्बत्तो.

एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे ततो चुतो सावत्थियं सारिपुत्तत्थेरस्सूपट्ठाककुले सेट्ठिधीतु कुच्छियं पटिसन्धिं गण्हि. अथस्सा मातापितरो गब्भस्स पतिट्ठितभावं ञत्वा गब्भपरिहारं अदंसु. तस्सा अपरेन समयेन एवरूपो दोहळो उप्पज्जि – ‘‘अहो वताहं धम्मदेसनापतिं आदिं कत्वा पञ्चन्नं भिक्खुसतानं रोहितमच्छरसेन दानं दत्वा कासायानि वत्थानि निवासेत्वा आसनपरियन्ते निसिन्ना तेसं भिक्खूनं उच्छिट्ठभत्तं परिभुञ्जेय्य’’न्ति. सा मातापितूनं आरोचेत्वा तथा अकासि, दोहळो पटिपस्सम्भि. अथस्सा ततो अपरेसुपि सत्तसु मङ्गलेसु रोहितमच्छरसेनेव धम्मसेनापतित्थेरप्पमुखानि पञ्च भिक्खुसतानि भोजेसुं. सब्बं तिस्सकुमारस्स वत्थुम्हि वुत्तनियामेनेव वेदितब्बं. अयमस्स पन महादुग्गतकाले दिन्नस्स रोहितमच्छरसदानस्सेव निस्सन्दो. नामग्गहणदिवसे पनस्स, ‘‘भन्ते, दासस्स वो सिक्खापदानि देथा’’ति मातरा वुत्ते थेरो आह – ‘‘कोनामो अयं दारको’’ति? ‘‘भन्ते, इमस्स दारकस्स कुच्छियं पटिसन्धिग्गहणतो पट्ठाय इमस्मिं गेहे जळा एळमूगापि पण्डिता जाता, तस्मा मे पुत्तस्स पण्डितोत्वेव नामं भविस्सती’’ति. थेरो सिक्खापदानि अदासि. जातदिवसतो पट्ठाय पनस्स ‘‘नाहं मम पुत्तस्स अज्झासयं भिन्दिस्सामी’’ति मातु चित्तं उप्पज्जि. सो सत्तवस्सिककाले मातरं आह – ‘‘अम्म, थेरस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘साधु, तात, ‘अहं तव अज्झासयं न भिन्दिस्सामिच्चेव मनं उप्पादेसि’’’न्ति वत्वा थेरं निमन्तेत्वा भोजेत्वा, ‘‘भन्ते, दासो वो पब्बजितुकामो, अहं इमं सायन्हसमये विहारं आनेस्सामी’’ति थेरं उय्योजेत्वा ञातके सन्निपातापेत्वा ‘‘मम पुत्तस्स गिहिकाले कत्तब्बसक्कारं अज्जेव करिस्सामा’’ति महन्तं सक्कारं कारेत्वा तं आदाय विहारं गन्त्वा ‘‘इमं, भन्ते, पब्बाजेथा’’ति थेरस्स अदासि.

थेरो पब्बज्जाय दुक्करभावं आचिक्खित्वा ‘‘करिस्सामहं, भन्ते, तुम्हाकं ओवाद’’न्ति वुत्ते ‘‘तेन हि एही’’ति केसे तेमेत्वा तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. मातापितरोपिस्स सत्ताहं विहारेयेव वसन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स रोहितमच्छरसेनेव दानं दत्वा सत्तमे दिवसे सायं गेहं अगमंसु. थेरो अट्ठमे दिवसे अन्तोगामं गच्छन्तो तं आदाय गच्छति, भिक्खुसङ्घेन सद्धिं नागमासि. किं कारणा? न तावस्स पत्तचीवरग्गहणानि वा इरियापथो वा पासादिको होति, अपिच विहारे थेरस्स कत्तब्बवत्तं अत्थि. थेरो हि भिक्खुसङ्घे अन्तोगामं पविट्ठे सकलविहारं विचरन्तो असम्मज्जनट्ठानं सम्मज्जित्वा तुच्छभाजनेसु पानीयपरिभोजनीयानि उपट्ठपेत्वा दुन्निक्खित्तानि मञ्चपीठादीनि पटिसामेत्वा पच्छा गामं पविसति. अपिच ‘‘अञ्ञतित्थिया तुच्छविहारं पविसित्वा ‘पस्सथ समणस्स गोतमस्स सावकानं निसिन्नट्ठानानी’ति वत्तुं मा लभिंसू’’ति सकलविहारं पटिजग्गित्वा पच्छा गामं पविसति. तस्मा तं दिवसम्पि सामणेरेन पत्तचीवरं गाहापेत्वा दिवातरं पिण्डाय पाविसि.

सामणेरो उपज्झायेन सद्धिं गच्छन्तो अन्तरामग्गे मातिकं दिस्वा, ‘‘भन्ते, इदं किं नामा’’ति पुच्छि. ‘‘मातिका नाम, सामणेरा’’ति. ‘‘इमाय किं करोन्ती’’ति? ‘‘इतो चितो च उदकं आहरित्वा अत्तनो सस्सकम्मं सम्पादेन्ती’’ति. ‘‘किं पन, भन्ते, उदकस्स चित्तं अत्थी’’ति? ‘‘नत्थावुसो’’ति. ‘‘एवरूपं अचित्तकं अत्तनो इच्छितट्ठानं हरन्ति, भन्ते’’ति? ‘‘आमावुसो’’ति. सो चिन्तेसि – ‘‘सचे एवरूपम्पि अचित्तकं अत्तनो इच्छितिच्छितट्ठानं हरित्वा कम्मं करोन्ति, कस्मा सचित्तकापि चित्तं अत्तनो वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. अथेसो पुरतो गच्छन्तो उसुकारे सरदण्डकं अग्गिम्हि तापेत्वा अक्खिकोटिया ओलोकेत्वा उजुकं करोन्ते दिस्वा, ‘‘इमे, भन्ते, के नामा’’ति पुच्छि. ‘‘उसुकारा नामावुसो’’ति. ‘‘किं पनेते करोन्ती’’ति? ‘‘अग्गिम्हि तापेत्वा सरदण्डकं उजुं करोन्ती’’ति. ‘‘सचित्तको, भन्ते, एसो’’ति? ‘‘अचित्तको, आवुसो’’ति. सो चिन्तेसि – ‘‘सचे अचित्तकं गहेत्वा अग्गिम्हि तापेत्वा उजुं करोन्ति, कस्मा सचित्तकापि अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. अथेसो पुरतो गच्छन्तो दारूनि अरनेमिनाभिआदीनि तच्छन्ते दिस्वा, ‘‘भन्ते, इमे के नामा’’ति पुच्छि. ‘‘तच्छका नामावुसो’’ति. ‘‘किं पनेते करोन्ती’’ति? ‘‘दारूनि गहेत्वा यानकादीनं चक्कादीनि करोन्ति, आवुसो’’ति. ‘‘एतानि पन सचित्तकानि, भन्ते’’ति? ‘‘अचित्तकानि, आवुसो’’ति. अथस्स एतदहोसि – ‘‘सचे अचित्तकानि कट्ठकलिङ्गरानि गहेत्वा चक्कादीनि करोन्ति, कस्मा सचित्तका अत्तनो चित्तं वसे वत्तेत्वा समणधम्मं कातुं न सक्खिस्सन्ती’’ति. सो इमानि कारणानि दिस्वा, ‘‘भन्ते, सचे तुम्हाकं पत्तचीवरे तुम्हे गण्हेय्याथ, अहं निवत्तेय्य’’न्ति. थेरो ‘‘अयं अधुना पब्बजितो दहरसामणेरो मं अनुबन्धमानो एवं वदेती’’ति चित्तं अनुप्पादेत्वाव ‘‘आहर, सामणेरा’’ति वत्वा अत्तनो पत्तचीवरं अग्गहेसि.

सामणेरोपि उपज्झायं वन्दित्वा निवत्तन्तो, ‘‘भन्ते, मय्हं आहारं आहरन्तो रोहितमच्छरसेनेव आहरेय्याथा’’ति आह. ‘‘कथं लभिस्सामावुसो’’ति? ‘‘भन्ते, अत्तनो पुञ्ञेन अलभन्ता मम पुञ्ञेन लभिस्सथा’’ति आह. थेरो ‘‘दहरसामणेरस्स बहि निसिन्नकस्स परिपन्थोपि भवेय्या’’ति कुञ्जिकं दत्वा ‘‘मय्हं वसनगब्भस्स द्वारं विवरित्वा अन्तो पविसित्वा निसीदेय्यासी’’ति आह. सो तथा कत्वा अत्तनो करजकाये ञाणं ओतारेत्वा अत्तभावं सम्मसन्तो निसीदि. अथस्स गुणतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो कारण’’न्ति उपधारेन्तो ‘‘पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, मयापि तत्थ गन्तुं वट्टती’’ति चिन्तेत्वा चत्तारो महाराजे आमन्तेत्वा ‘‘विहारस्स उपवने वसन्ते सकुणे पलापेत्वा समन्ततो आरक्खं गण्हथा’’ति वत्वा चन्ददेवपुत्तं ‘‘चन्दमण्डलं आकड्ढित्वा गण्हाही’’ति, सूरियदेवपुत्तं ‘‘सूरियमण्डलं आकड्ढित्वा गण्हाही’’ति वत्वा सयं गन्त्वा आविञ्छनरज्जुट्ठाने आरक्खं गहेत्वा अट्ठासि, विहारे पुराणपण्णस्स पतन्तस्सपि सद्दो नाहोसि, सामणेरस्स चित्तं एकग्गं अहोसि. सो अन्तराभत्तेयेव अत्तभावं सम्मसित्वा तीणि फलानि पापुणि.

थेरोपि ‘‘सामणेरो विहारे निसिन्नो, तस्स उपकप्पनकं भोजनं असुककुले नाम सक्का लद्धु’’न्ति एकं पेमगारवयुत्तं उपट्ठाककुलं अगमासि. तत्थ च मनुस्सा तं दिवसं रोहितमच्छे लभित्वा थेरस्सेव आगमनं ओलोकेन्तो निसीदिंसु. ते थेरं आगच्छन्तं दिस्वा, ‘‘भन्ते, भद्दकं वो कतं इधागच्छन्तेही’’ति अन्तोगेहे पवेसेत्वा यागुखज्जकादीनि दत्वा रोहितमच्छरसेनस्स पिण्डपातं अदंसु. थेरो हरणाकारं दस्सेसि. मनुस्सा ‘‘परिभुञ्जथ, भन्ते, हरणकभत्तम्पि लभिस्सथा’’ति वत्वा थेरस्स भत्तकिच्चावसाने पत्तं रोहितमच्छरसभोजनस्स पूरेत्वा अदंसु. थेरो ‘‘सामणेरो मे छातो’’ति सीघं अगमासि. सत्थापि तं दिवसं कालस्सेव भुञ्जित्वा विहारं गन्त्वा एवं आवज्जेसि – ‘‘पण्डितसामणेरो उपज्झायस्स पत्तचीवरं दत्वा ‘समणधम्मं करिस्सामी’ति निवत्तो, निप्फज्जिस्सति नु खो अस्स पब्बजितकिच्च’’न्ति उपधारेन्तो तिण्णं फलानं पत्तभावं ञत्वा ‘‘अरहत्तस्स उपनिस्सयो अत्थि, नत्थी’’ति आवज्जेन्तो ‘‘अत्थी’’ति दिस्वा ‘‘पुरेभत्तमेव अरहत्तं पत्तुं सक्खिस्सति, न सक्खिस्सती’’ति उपधारेन्तो ‘‘सक्खिस्सती’’ति अञ्ञासि. अथस्स एतदहोसि – ‘‘सारिपुत्तो सामणेरस्स भत्तं आदाय सीघं आगच्छति, अन्तरायम्पिस्स करेय्य द्वारकोट्ठके आरक्खं गहेत्वा निसीदिस्सामि, अथ नं पञ्हं पुच्छिस्सामि, तस्मिं पञ्हे विस्सज्जियमाने सामणेरो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सती’’ति. ततो गन्त्वा द्वारकोट्ठके ठत्वा सम्पत्तं थेरं चत्तारो पञ्हे पुच्छि, पुट्ठं पुट्ठं पञ्हं विस्सज्जेसि.

तत्रिदं पुच्छाविस्सज्जनं – सत्था किर नं आह – ‘‘सारिपुत्त, किं ते लद्ध’’न्ति? ‘‘आहारो, भन्ते’’ति. ‘‘आहारो नाम किं आहरति, सारिपुत्ता’’ति? ‘‘वेदनं, भन्ते’’ति. ‘‘वेदनं किं आहरति, सारिपुत्ता’’ति? ‘‘रूपं, भन्ते’’ति. ‘‘रूपं पन किं आहरति, सारिपुत्ता’’ति? ‘‘फस्सं, भन्ते’’ति. तत्रायं अधिप्पायो – ‘‘जिघच्छितेन हि परिभुत्तो आहारो तस्स खुद्दं परिहरित्वा सुखं वेदनं आहरति. आहारपरिभोगेन सुखितस्स सुखाय वेदनाय उप्पज्जमानाय सरीरे वण्णसम्पत्ति होति. एवं वेदना रूपं आहरति. सुखितो पन आहारजरूपवसेन उप्पन्नसुखसोमनस्सो ‘इदानि मे अस्सादो जातो’ति निप्पज्जन्तो वा निसीदन्तो वा सुखसम्फस्सं पटिलभती’’ति.

एवं इमेसु चतूसु पञ्हेसु विस्सज्जिकेसु सामणेरो सह पटिसम्भिदाहि अरहत्तं पत्तो. सत्थापि थेरं आह – ‘‘गच्छ, सारिपुत्त, तव सामणेरस्स भत्तं देही’’ति. थेरो गन्त्वा द्वारं आकोटेसि. सामणेरो निक्खमित्वा थेरस्स हत्थतो पत्तं गहेत्वा एकमन्तं ठपेत्वा तालवण्टेन थेरं बीजि. अथ नं थेरो आह – ‘‘सामणेर, भत्तकिच्चं करोही’’ति. ‘‘तुम्हे पन, भन्ते’’ति. ‘‘कतं मया भत्तकिच्चं, त्वं करोही’’ति. सत्तवस्सिकदारको पब्बजित्वा अट्ठमे दिवसे तं खणं विकसितपदुमुप्पलसदिसो अरहत्तं पत्तो, पच्चवेक्खितट्ठानं पन पच्चवेक्खन्तो निसीदित्वा भत्तकिच्चमकासि. तेन पत्तं धोवित्वा पटिसामितकाले चन्ददेवपुत्तो चन्दमण्डलं विस्सज्जेसि, सूरियदेवपुत्तो सूरियमण्डलं. चत्तारो महाराजानो चतुद्दिसं आरक्खं विस्सज्जेसुं, सक्को देवराजा आविञ्छनके आरक्खं विस्सज्जेसि. सूरियो मज्झट्ठानतो गलित्वा गतो.

भिक्खू उज्झायिंसु, ‘‘छाया अधिकप्पमाणा जाता, सूरियो मज्झट्ठानतो गलित्वा गतो, सामणेरेन च इदानेव भुत्तं, किं नु खो एत’’न्ति. सत्था तं पवत्तिं ञत्वा आगन्त्वा पुच्छि – ‘‘भिक्खवे, किं कथेथा’’ति? ‘‘इदं नाम, भन्ते’’ति? ‘‘आम, भिक्खवे, पुञ्ञवतो समणधम्मं करणकाले चन्ददेवपुत्तो चन्दमण्डलं, सूरियदेवपुत्तो सूरियमण्डलं आकड्ढित्वा गण्हि, चत्तारो महाराजानो विहारोपवने चतुद्दिसं आरक्खं गण्हिंसु, सक्को देवराजा आविञ्छनके आरक्खं गण्हि, अहम्पि ‘बुद्धोम्ही’ति अप्पोस्सुक्को निसीदितुं नालत्थं, गन्त्वा द्वारकोट्ठके मम पुत्तस्स आरक्खं अग्गहेसिं, नेत्तिके च मातिकाय उदकं हरन्ते, उसुकारे च उसुं उजुं करोन्ते, तच्छके च दारूनि तच्छन्ते दिस्वा एत्तकं आरम्मणं गहेत्वा पण्डिता अत्तानं दमेत्वा अरहत्तं गण्हन्तियेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८०.

‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं;

दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता’’ति.

तत्थ उदकन्ति पथविया थलट्ठानं खणित्वा आवाटट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छितिच्छितट्ठानं उदकं. नेन्तीति नेत्तिका. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा तेजनं नमयन्ति उसुं उजुं करोन्ति. तच्छकापि नेमिआदीनं अत्थाय तच्छन्ता दारुं नमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सोतापत्तिमग्गादीनि उप्पादेन्ता अत्तानं दमयन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पण्डितसामणेरवत्थु पञ्चमं.

६. लकुण्डकभद्दियत्थेरवत्थु

सेलो यथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो लकुण्डकभद्दियत्थेरं आरब्भ कथेसि.

पुथुज्जना किर सामणेरादयो थेरं दिस्वा सीसेपि कण्णेसुपि नासायपि गहेत्वा ‘‘किं, चूळपित, सासनस्मिं न उक्कण्ठसि, अभिरमसी’’ति वदन्ति. थेरो तेसु नेव कुज्झति, न दुस्सति. धम्मसभायं कथं समुट्ठापेसुं ‘‘पस्सथावुसो, लकुण्डकभद्दियत्थेरं दिस्वा सामणेरादयो एवञ्चेवञ्च विहेठेन्ति, सो तेसु नेव कुज्झति, न दुस्सती’’ति. सत्था आगन्त्वा ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा ‘‘इमं नाम, भन्ते’’ति वुत्ते ‘‘आम, भिक्खवे, खीणासवा नाम नेव कुज्झन्ति, न दुस्सन्ति. घनसेलसदिसा हेते अचला अकम्पिया’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८१.

‘‘सेलो यथा एकघनो, वातेन न समीरति;

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता’’ति.

तत्थ निन्दापसंसासूति किञ्चापि इध द्वे लोकधम्मा वुत्ता, अत्थो पन अट्ठन्नम्पि वसेन वेदितब्बो. यथा हि एकघनो असुसिरो सेलो पुरत्थिमादिभेदेन वातेन न समीरति न इञ्जति न चलति, एवं अट्ठसुपि लोकधम्मेसु अज्झोत्थरन्तेसु पण्डिता न समिञ्जन्ति, पटिघवसेन वा अनुनयवसेन वा न चलन्ति न कम्पन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

लकुण्डकभद्दियत्थेरवत्थु छट्ठं.

७. काणमातुवत्थु

यथापि रहदोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो काणमातरं आरब्भ कथेसि. वत्थु विनये (पाचि. २३०) आगतमेव.

तदा पन काणमातरा अतुच्छहत्थं धीतरं पतिकुलं पेसेतुं पक्केसु पूवेसु चतुक्खत्तुं चतुन्नं भिक्खूनं दिन्नकाले सत्थारा तस्मिं वत्थुस्मिं सिक्खापदे पञ्ञत्ते काणाय सामिकेन अञ्ञाय पजापतिया आनीताय काणा तं पवत्तिं सुत्वा ‘‘इमेहि मे घरावासो नासितो’’ति दिट्ठदिट्ठे भिक्खू अक्कोसति परिभासति. भिक्खू तं वीथिं पटिपज्जितुं न विसहिंसु. सत्था तं पवत्तिं ञत्वा तत्थ अगमासि. काणमाता सत्थारं वन्दित्वा पञ्ञत्तासने निसीदापेत्वा यागुखज्जकं अदासि. सत्था कतपातरासो ‘‘कहं काणा’’ति पुच्छि. ‘‘एसा, भन्ते, तुम्हे दिस्वा मङ्कुभूता रोदन्ती ठिता’’ति. ‘‘किं कारणा’’ति? ‘‘एसा, भन्ते, भिक्खू अक्कोसति परिभासति, तस्मा तुम्हे दिस्वा मङ्कुभूता रोदमाना ठिता’’ति. अथ नं सत्था पक्कोसापेत्वा – ‘‘काणे, कस्मा मं दिस्वा मङ्कुभूता निलीयित्वा रोदसी’’ति. अथस्सा माता ताय कतकिरियं आरोचेसि. अथ नं सत्था आह – ‘‘किं पन काणमाते मम सावका तया दिन्नकं गण्हिंसु, अदिन्नक’’न्ति? ‘‘दिन्नकं, भन्ते’’ति. ‘‘सचे मम सावका पिण्डाय चरन्ता तव गेहद्वारं पत्ता तया दिन्नकं गण्हिंसु, को तेसं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो’’. ‘‘एतिस्सायेव दोसो’’ति. सत्था काणं आह – ‘‘काणे, मय्हं किर सावका पिण्डाय चरमाना गेहद्वारं आगता, अथ नेसं तव मातरा पूवा दिन्ना, को नामेत्थ मम सावकानं दोसो’’ति? ‘‘नत्थि, भन्ते, अय्यानं दोसो, मय्हमेव दोसो’’ति सत्थारं वन्दित्वा खमापेसि.

अथस्सा सत्था अनुपुब्बिं कथं कथेसि, सा सोतापत्तिफलं पापुणि. सत्था उट्ठायासना विहारं गच्छन्तो राजङ्गणेन पायासि. राजा दिस्वा ‘‘सत्था विय भणे’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘गच्छथ, मम आगन्त्वा वन्दनभावं आरोचेथा’’ति पेसेत्वा राजङ्गणे ठितं सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘कहं, भन्ते, गतात्था’’ति पुच्छि. ‘‘काणमाताय गेहं, महाराजा’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘काणा किर भिक्खू अक्कोसति परिभासति, तंकारणा गतोम्ही’’ति. ‘‘किं पन वो, भन्ते, तस्सा अनक्कोसनभावो कतो’’ति? ‘‘आम, महाराज, भिक्खूनञ्च अनक्कोसिका कता, लोकुत्तरकुटुम्बसामिनी चा’’ति. ‘‘होतु, भन्ते, तुम्हेहि सा लोकुत्तरकुटुम्बसामिनी कता, अहं पन नं लोकियकुटुम्बसामिनिं करिस्सामी’’ति वत्वा राजा सत्थारं वन्दित्वा पटिनिवत्तो पटिच्छन्नमहायोग्गं पहिणित्वा काणं पक्कोसापेत्वा सब्बाभरणेहि अलङ्करित्वा जेट्ठधीतुट्ठाने ठपेत्वा ‘‘मम धीतरं पोसेतुं समत्था गण्हन्तू’’ति आह. अथेको सब्बत्थकमहामत्तो ‘‘अहं देवस्स धीतरं पोसेस्सामी’’ति तं अत्तनो गेहं नेत्वा सब्बं इस्सरियं पटिच्छापेत्वा ‘‘यथारुचि पुञ्ञानि करोही’’ति आह. ततो पट्ठाय काणा चतूसु द्वारेसु पुरिसे ठपेत्वा अत्तना उपट्ठातब्बे भिक्खू च भिक्खुनियो च परियेसमानापि न लभति. काणाय गेहद्वारे पटियादेत्वा ठपितं खादनीयभोजनीयं महोघो विय पवत्तति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पुब्बे, आवुसो, चत्तारो महल्लकत्थेरा काणाय विप्पटिसारं करिंसु, सा एवं विप्पटिसारिनी हुत्वापि सत्थारं आगम्म सद्धासम्पदं लभि. सत्थारा पुन तस्सा गेहद्वारं भिक्खूनं उपसङ्कमनारहं कतं. इदानि उपट्ठातब्बे भिक्खू वा भिक्खुनियो वा परियेसमानापि न लभति, अहो बुद्धा नाम अच्छरियगुणा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव तेहि महल्लकभिक्खूहि काणाय विप्पटिसारो कतो, पुब्बेपि करिंसुयेव. न च इदानेव मया काणा मम वचनकारिका कता, पुब्बेपि कतायेवा’’ति वत्वा तमत्थं सोतुकामेहि भिक्खूहि याचितो –

‘‘यत्थेको लभते बब्बु, दुतियो तत्थ जायति;

ततियो च चतुत्थो च, इदं ते बब्बुका बिल’’न्ति. (जा. १.१.१३७) –

इदं बब्बुजातकं वित्थारेन कथेत्वा ‘‘तदा चत्तारो महल्लकभिक्खू चत्तारो बिळारा अहेसुं, मूसिका काणा, मणिकारो अहमेवा’’ति जातकं समोधानेत्वा ‘‘एवं, भिक्खवे, अतीतेपि काणा दुम्मना आविलचित्ता विक्खित्तचित्ता हुत्वा मम वचनेन पसन्नउदकरहदो विय विप्पसन्नचित्ता अहोसी’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८२.

‘‘यथापि रहदो गम्भीरो, विप्पसन्नो अनाविलो;

एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता’’ति.

तत्थ रहदोति यो चतुरङ्गिनियापि सेनाय ओगाहन्तिया नखुभति एवरूपो उदकण्णवो, सब्बाकारेन पन चतुरासीतियोजनसहस्सगम्भीरो नीलमहासमुद्दो रहदो नाम. तस्स हि हेट्ठा चत्तालीसयोजनसहस्समत्ते ठाने उदकं मच्छेहि चलति, उपरि तावत्तकेयेव ठाने उदकं वातेन चलति, मज्झे चतुयोजनसहस्समत्ते ठाने उदकं निच्चलं तिट्ठति. अयं गम्भीरो रहदो नाम. एवं धम्मानीति देसनाधम्मानि. इदं वुत्तं होति – यथा नाम रहदो अनाकुलताय विप्पसन्नो, अचलताय अनाविलो, एवं मम देसनाधम्मं सुत्वा सोतापत्तिमग्गादिवसेन निरुपक्किलेसचित्ततं आपज्जन्ता विप्पसीदन्ति पण्डिता, अरहत्तप्पत्ता पन एकन्तविप्पसन्नाव होन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

काणमातुवत्थु सत्तमं.

८. पञ्चसतभिक्खुवत्थु

सब्बत्थ वे सप्पुरिसा चजन्तीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते भिक्खू आरब्भ कथेसि. देसना वेरञ्जायं समुट्ठिता.

पठमबोधियञ्हि भगवा वेरञ्जं गन्त्वा वेरञ्जेन ब्राह्मणेन निमन्तितो पञ्चहि भिक्खुसतेहि सद्धिं वस्सं उपगञ्छि. वेरञ्जो ब्राह्मणो मारावट्टनेन आवट्टो एकदिवसम्पि सत्थारं आरब्भ सतिं न उप्पादेसि. वेरञ्जापि दुब्भिक्खा अहोसि, भिक्खू सन्तरबाहिरं वेरञ्जं पिण्डाय चरित्वा पिण्डपातं अलभन्ता किलमिंसु. तेसं अस्सवाणिजका पत्थपत्थपुलकं भिक्खं पञ्ञापेसुं. ते किलमन्ते दिस्वा महामोग्गल्लानत्थेरो पथवोजं भोजेतुकामो, उत्तरकुरुञ्च पिण्डाय पवेसेतुकामो अहोसि, सत्था तं पटिक्खिपि. भिक्खूनं एकदिवसम्पि पिण्डपातं आरब्भ परित्तासो नाहोसि, इच्छाचारं वज्जेत्वा एव विहरिंसु. सत्था तत्थ तेमासं वसित्वा वेरञ्जं ब्राह्मणं अपलोकेत्वा तेन कतसक्कारसम्मानो तं सरणेसु पतिट्ठापेत्वा ततो निक्खन्तो अनुपुब्बेन चारिकं चरमानो एकस्मिं समये सावत्थिं पत्वा जेतवने विहासि, सावत्थिवासिनो सत्थु आगन्तुकभत्तानि करिंसु. तदा पन पञ्चसतमत्ता विघासादा भिक्खू निस्साय अन्तोविहारेयेव वसन्ति. ते भिक्खूनं भुत्तावसेसानि पणीतभोजनानि भुञ्जित्वा निद्दायित्वा उट्ठाय नदीतीरं गन्त्वा नदन्ता वग्गन्ता मल्लमुट्ठियुद्धं युज्झन्ता कीळन्ता अन्तोविहारेपि बहिविहारेपि अनाचारमेव चरन्ता विचरन्ति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘पस्सथावुसो, इमे विघासादा दुब्भिक्खकाले वेरञ्जायं कञ्चि विकारं न दस्सेसुं, इदानि पन एवरूपानि पणीतभोजनानि भुञ्जित्वा अनेकप्पकारं विकारं दस्सेन्ता विचरन्ति. भिक्खू पन वेरञ्जायम्पि उपसन्तरूपा विहरित्वा इदानिपि उपसन्तुपसन्ताव विहरन्ती’’ति. सत्था धम्मसभं गन्त्वा, ‘‘भिक्खवे, किं कथेथा’’ति पुच्छित्वा ‘‘इदं नामा’’ति वुत्ते ‘‘पुब्बेपेते गद्रभयोनियं निब्बत्ता पञ्चसता गद्रभा हुत्वा पञ्चसतानं आजानीयसिन्धवानं अल्लरसमुद्दिकपानकपीतावसेसं उच्छिट्ठकसटं उदकेन मद्दित्वा मकचिपिलोतिकाहि परिस्सावितत्ता ‘वोलोदक’न्ति सङ्ख्यं गतं अप्परसं निहीनं पिवित्वा मधुमत्ता विय नदन्ता विचरिंसूति वत्वा –

‘‘वालोदकं अप्परसं निहीनं,

पित्वा मदो जायति गद्रभानं;

इमञ्च पित्वान रसं पणीतं,

मदो न सञ्जायति सिन्धवानं.

‘‘अप्पं पिवित्वान निहीनजच्चो,

सो मज्जती तेन जनिन्द पुट्ठो;

धोरय्हसीली च कुलम्हि जातो,

न मज्जती अग्गरसं पिवित्वा’’ति. (जा. १.२.६५);

इदं वालोदकजातकं वित्थारेन कथेत्वा ‘‘एवं, भिक्खवे, सप्पुरिसा लोकधम्मं विवज्जेत्वा सुखितकालेपि दुक्खितकालेपि निब्बिकाराव होन्ती’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८३.

‘‘सब्बत्थ वे सप्पुरिसा चजन्ति,

न कामकामा लपयन्ति सन्तो;

सुखेन फुट्ठा अथ वा दुखेन,

न उच्चावचं पण्डिता दस्सयन्ती’’ति.

तत्थ सब्बत्थाति पञ्चक्खन्धादिभेदेसु सब्बधम्मेसु. सप्पुरिसाति सुपुरिसा. चजन्तीति अरहत्तमग्गञाणेन अपकड्ढन्ता छन्दरागं विजहन्ति. कामकामाति कामे कामयन्ता कामहेतु कामकारणा. न लपयन्ति सन्तोति बुद्धादयो सन्तो कामहेतु नेव अत्तना लपयन्ति, न परं लपापेन्ति. ये हि भिक्खाय पविट्ठा इच्छाचारे ठिता ‘‘किं, उपासक, सुखं ते पुत्तदारस्स, राजचोरादीनं वसेन द्विपदचतुप्पदेसु नत्थि कोचि उपद्दवो’’तिआदीनि वदन्ति, ताव ते लपयन्ति नाम. तथा पन वत्वा ‘‘आम, भन्ते, सब्बेसं नो सुखं, नत्थि कोचि उपद्दवो, इदानि नो गेहं पहूतअन्नपानं, इधेव वसथा’’ति अत्तानं निमन्तापेन्ता लपापेन्ति नाम. सन्तो पन इदं उभयम्पि न करोन्ति. सुखेन फुट्ठा अथ वा दुखेनाति देसनामत्तमेतं, अट्ठहि पन लोकधम्मेहि फुट्ठा तुट्ठिभावमङ्कुभाववसेन वा वण्णभणनअवण्णभणनवसेन वा उच्चावचं आकारं पण्डिता न दस्सयन्तीति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पञ्चसतभिक्खुवत्थु अट्ठमं.

९. धम्मिकत्थेरवत्थु

न अत्तहेतूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मिकत्थेरं आरब्भ कथेसि.

सावत्थियं किरेको उपासको धम्मेन समेन अगारं अज्झावसति. सो पब्बजितुकामो हुत्वा एकदिवसं भरियाय सद्धिं निसीदित्वा सुखकथं कथेन्तो आह – ‘‘भद्दे, इच्छामहं पब्बजितु’’न्ति. ‘‘तेन हि, सामि, आगमेहि ताव, यावाहं कुच्छिगतं दारकं विजायामी’’ति. सो आगमेत्वा दारकस्स पदसा गमनकाले पुन तं आपुच्छित्वा ‘‘आगमेहि ताव, सामि, यावायं वयप्पत्तो होती’’ति वुत्ते ‘‘किं मे इमाय अपलोकिताय वा अनपलोकिताय वा, अत्तनो दुक्खनिस्सरणं करिस्सामी’’ति निक्खमित्वा पब्बजि. सो कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अत्तनो पब्बजितकिच्चं निट्ठपेत्वा तेसं दस्सनत्थाय पुन सावत्थिं गन्त्वा पुत्तस्स धम्मकथं कथेसि. सोपि निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. पुराणदुतियिकापिस्स ‘‘येसं अत्थाय अहं घरावासे वसेय्यं, ते उभोपि पब्बजिता, इदानि मे किं घरावासेन, पब्बजिस्सामी’’ति निक्खमित्वा पब्बजि, पब्बजित्वा च पन न चिरस्सेव अरहत्तं पापुणि. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, धम्मिकउपासको अत्तनो धम्मे पतिट्ठितत्ता निक्खमित्वा पब्बजित्वा अरहत्तं पत्तो पुत्तदारस्सापि पतिट्ठा जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘इमाय नामा’’’ति वुत्ते, ‘‘भिक्खवे, पण्डितेन नाम नेव अत्तहेतु, न परहेतु समिद्धि इच्छितब्बा, धम्मिकेनेव पन धम्मपटिसरणेन भवितब्ब’’न्ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

८४.

‘‘न अत्तहेतु न परस्स हेतु,

न पुत्तमिच्छे न धनं न रट्ठं;

न इच्छेय्य अधम्मेन समिद्धिमत्तनो,

स सीलवा पञ्ञवा धम्मिको सिया’’ति.

तत्थ न अत्तहेतूति पण्डितो नाम अत्तहेतु वा परहेतु वा पापं न करोति. न पुत्तमिच्छेति पुत्तं वा धनं वा रट्ठं वा पापकम्मेन न इच्छेय्य, एतानिपि इच्छतो पापकम्मं न करोतियेवाति अत्थो. समिद्धिमत्तनोति या अत्तनो समिद्धि, तम्पि अधम्मेन न इच्छेय्य,समिद्धिकारणापि पापं न करोतीति अत्थो. स सीलवाति यो एवरूपो पुग्गलो, सो एव सीलवा च पञ्ञवा च धम्मिको सिया, न अञ्ञोति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

धम्मिकत्थेरवत्थु नवमं.

१०. धम्मस्सवनवत्थु

अप्पका ते मनुस्सेसूति इमं धम्मदेसनं सत्था जेतवने विहरन्तो धम्मस्सवनं आरब्भ कथेसि.

सावत्थियं किर एकवीथिवासिनो मनुस्सा समग्गा हुत्वा गणबन्धेन दानं दत्वा सब्बरत्तिं धम्मस्सवनं कारेसुं, सब्बरत्तिं पन धम्मं सोतुं नासक्खिंसु. एकच्चे कामरतिनिस्सिता हुत्वा, पुन गेहमेव गता, एकच्चे दोसनिस्सिता हुत्वा, एकच्चे माननिस्सिता हुत्वा, एकच्चे थिनमिद्धसमङ्गिनो हुत्वा तत्थेव निसीदित्वा पचलायन्ता सोतुं नासक्खिंसु. पुनदिवसे भिक्खू तं पवत्तिं ञत्वा धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, इमा सत्ता नाम येभुय्येन भवनिस्सिता, भवेसु एव लग्गा विहरन्ति, पारगामिनो नाम अप्पका’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा आह –

८५.

‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;

अथायं इतरा पजा, तीरमेवानुधावति.

८६.

‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;

ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तर’’न्ति.

तत्थ अप्पकाति थोका न बहू. पारगामिनोति निब्बानपारगामिनो. अथायं इतरा पजाति या पनायं अवसेसा पजा सक्कायदिट्ठितीरमेव अनुधावति, अयमेव बहुतराति अत्थो. सम्मदक्खातेति सम्मा अक्खाते सुकथिते. धम्मेति देसनाधम्मे. धम्मानुवत्तिनोति तं धम्मं सुत्वा तदनुच्छविकं पटिपदं पूरेत्वा मग्गफलसच्छिकरणेन धम्मानुवत्तिनो. पारमेस्सन्तीति ते एवरूपा जना निब्बानपारं गमिस्सन्ति. मच्चुधेय्यन्ति किलेसमारसङ्खातस्स मच्चुस्स निवासट्ठानभूतं तेभूमिकवट्टं. सुदुत्तरन्ति ये जना धम्मानुवत्तिनो, ते एतं सुदुत्तरं दुरतिक्कमं मारधेय्यं तरित्वा अतिक्कमित्वा निब्बानपारं गमिस्सन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

धम्मस्सवनवत्थु दसमं.

११. पञ्चसतआगन्तुकभिक्खुवत्थु

कण्हं धम्मं विप्पहायाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते आगन्तुके भिक्खू आरब्भ कथेसि.

कोसलरट्ठे किर पञ्चसता भिक्खू वस्सं वसित्वा वुट्ठवस्सा ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेसं चरियपटिपक्खं निसामेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

८७.

‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;

ओका अनोकमागम्म, विवेके यत्थ दूरमं.

८८.

‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;

परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.

८९.

‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;

आदानपटिनिस्सग्गे, अनुपादाय ये रता;

खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति.

तत्थ कण्हं धम्मन्ति कायदुचरितादिभेदं अकुसलं धम्मं विप्पहाय जहित्वा. सुक्कं भावेथाति पण्डितो भिक्खु अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कायसुचरितादिभेदं सुक्कं धम्मं भावेय्य. कथं? ओका अनोकमागम्माति ओकं वुच्चति आलयो, अनोकं वुच्चति अनालयो, आलयतो निक्खमित्वा अनालयसङ्खातं निब्बानं पटिच्च आरब्भ तं पत्थयमानो भावेय्याति अत्थो. तत्राभिरतिमिच्छेय्याति यस्मिं अनालयसङ्खाते विवेके निब्बाने इमेहि सत्तेहि दुरभिरमं, तत्र अभिरतिं इच्छेय्य. हित्वा कामेति वत्थुकामकिलेसकामे हित्वा अकिञ्चनो हुत्वा विवेके अभिरतिं इच्छेय्याति अत्थो. चित्तक्लेसेहीति पञ्चहि नीवरणेहि, अत्तानं परियोदपेय्य वोदापेय्य, परिसोधेय्याति अत्थो. सम्बोधियङ्गेसूति सम्बोज्झङ्गेसु. सम्मा चित्तं सुभावितन्ति हेतुना नयेन चित्तं सुट्ठु भावितं वड्ढितं. आदानपटिनिस्सग्गेति आदानं वुच्चति गहणं, तस्स पटिनिस्सग्गसङ्खाते अग्गहणे चतूहि उपादानेहि किञ्चि अनुपादियित्वा ये रताति अत्थो. जुतिमन्तोति आनुभाववन्तो, अरहत्तमग्गञाणजुतिया खन्धादिभेदे धम्मे जोतेत्वा ठिताति अत्थो. ते लोकेति इमस्मिं खन्धादिलोके परिनिब्बुता नाम अरहत्तपत्तितो पट्ठाय किलेसवट्टस्स खेपितत्ता सउपादिसेसेन, चरिमचित्तनिरोधेन खन्धवट्टस्स खेपितत्ता अनुपादिसेसेन चाति द्वीहि परिनिब्बानेहि परिनिब्बुता, अनुपादानो विय पदीपो अपण्णत्तिकभावं गताति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पञ्चसतआगन्तुकभिक्खुवत्थु एकादसमं.

पण्डितवग्गवण्णना निट्ठिता.

छट्ठो वग्गो.

७. अरहन्तवग्गो

१. जीवकपञ्हवत्थु

गतद्धिनोति इमं धम्मदेसनं सत्था जीवकम्बवने विहरन्तो जीवकेन पुट्ठपञ्हं आरब्भ कथेसि. जीवकवत्थु खन्धके (महाव. ३२६ आदयो) वित्थारितमेव.

एकस्मिं पन समये देवदत्तो अजातसत्तुना सद्धिं एकतो हुत्वा गिज्झकूटं अभिरुहित्वा पदुट्ठचित्तो ‘‘सत्थारं वधिस्सामी’’ति सिलं पविज्झि. तं द्वे पब्बतकूटानि सम्पटिच्छिंसु. ततो भिज्जित्वा गता पपटिका भगवतो पादं पहरित्वा लोहितं उप्पादेसि, भुसा वेदना पवत्तिंसु. भिक्खू सत्थारं मद्दकुच्छिं नयिंसु. सत्था ततोपि जीवकम्बवनं गन्तुकामो ‘‘तत्थ मं नेथा’’ति आह. भिक्खू भगवन्तं आदाय जीवकम्बवनं अगमंसु. जीवको तं पवत्तिं सुत्वा सत्थु सन्तिकं गन्त्वा वणपटिकम्मत्थाय तिखिणभेसज्जं दत्वा वणं बन्धित्वा सत्थारं एतदवोच – ‘‘भन्ते, मया अन्तोनगरे एकस्स मनुस्सस्स भेसज्जं कतं, तस्स सन्तिकं गन्त्वा पुन आगमिस्सामि, इदं भेसज्जं याव ममागमना बद्धनियामेनेव तिट्ठतू’’ति. सो गन्त्वा तस्स पुरिसस्स कत्तब्बकिच्चं कत्वा द्वारपिदहनवेलाय आगच्छन्तो द्वारं न सम्पापुणि. अथस्स एतदहोसि – ‘‘अहो मया भारियं कम्मं कतं, य्वाहं अञ्ञतरस्स पुरिसस्स विय तथागतस्स पादे तिखिणभेसज्जं दत्वा वणं बन्धिं, अयं तस्स मोचनवेला, तस्मिं अमुच्चमाने सब्बरत्तिं भगवतो सरीरे परिळाहो उप्पज्जिस्सती’’ति. तस्मिं खणे सत्था आनन्दत्थेरं आमन्तेसि – ‘‘आनन्द, जीवको सायं आगच्छन्तो द्वारं न सम्पापुणि, ‘अयं वणस्स मोचनवेला’ति पन चिन्तेसि, मोचेसि न’’न्ति. थेरो मोचेसि, वणो रुक्खतो छल्लि विय अपगतो. जीवको अन्तोअरुणेयेव सत्थु सन्तिकं वेगेन आगन्त्वा ‘‘किं नु खो, भन्ते, सरीरे वो परिळाहो उप्पन्नो’’ति पुच्छि. सत्था ‘‘तथागतस्स खो, जीवक, बोधिमण्डेयेव सब्बपरिळाहो वूपसन्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९०.

‘‘गतद्धिनो विसोकस्स, विप्पमुत्तस्स सब्बधि;

सब्बगन्थप्पहीनस्स, परिळाहो न विज्जती’’ति.

तत्थ गतद्धिनोति गतमग्गस्स कन्तारद्धा वट्टद्धाति द्वे अद्धा नाम. तेसु कन्तारपटिपन्नो याव इच्छितट्ठानं न पापुणाति, ताव अद्धिकोयेव, एतस्मिं पन पत्ते गतद्धि नाम होति. वट्टसन्निस्सितापि सत्ता याव वट्टे वसन्ति, ताव अद्धिका एव. कस्मा? वट्टस्स अखेपितत्ता. सोतापन्नादयोपि अद्धिका एव, वट्टं पन खेपेत्वा ठितो खीणासवो गतद्धि नाम होति. तस्स गतद्धिनो. विसोकस्साति वट्टमूलकस्स सोकस्स विगतत्ता विसोकस्स. विप्पमुत्तस्स सब्बधीति सब्बेसु खन्धादिधम्मेसु विप्पमुत्तस्स, सब्बगन्थप्पहीनस्साति चतुन्नम्पि गन्थानं पहीनत्ता सब्बागन्थप्पहीनस्स. परिळाहो न विज्जतीति दुविधो परिळाहो कायिको चेतसिको चाति. तेसु खीणासवस्स सीतुण्हादिवसेन उप्पन्नत्ता कायिकपरिळाहो अनिब्बुतोव, तं सन्धाय जीवको पुच्छति. सत्था पन धम्मराजताय देसनाविधिकुसलताय चेतसिकपरिळाहवसेन देसनं विनिवत्तेन्तो, ‘‘जीवक, परमत्थेन एवरूपस्स खीणासवस्स परिळाहो न विज्जती’’ति आह.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

जीवकपञ्हवत्थु पठमं.

२. महाकस्सपत्थेरवत्थु

उय्युञ्जन्तीति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो महाकस्सपत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये सत्था राजगहे वुट्ठवस्सो ‘‘अद्धमासच्चयेन चारिकं पक्कमिस्सामी’’ति भिक्खूनं आरोचापेसि. वत्तं किरेतं बुद्धानं भिक्खूहि सद्धिं चारिकं चरितुकामानं ‘‘एवं भिक्खू अत्तनो पत्तपचनचीवररजनादीनि कत्वा सुखं गमिस्सन्ती’’ति ‘‘इदानि अद्धमासच्चयेन चारिकं पक्कमिस्सामी’’ति भिक्खूनं आरोचापनं. भिक्खूसु पन अत्तनो पत्तचीवरादीनि करोन्तेसु महाकस्सपत्थेरोपि चीवरानि धोवि. भिक्खू उज्झायिंसु ‘‘थेरो कस्मा चीवरानि धोवति, इमस्मिं नगरे अन्तो च बहि च अट्ठारस मनुस्सकोटियो वसन्ति. तत्थ ये थेरस्स न ञातका, ते उपट्ठाका, ये न उपट्ठाका, ते ञातका. ते थेरस्स चतूहि पच्चयेहि सम्मानसक्कारं करोन्ति. एत्तकं उपकारं पहाय एस कहं गमिस्सति? सचेपि गच्छेय्य, मापमादकन्दरतो परं न गमिस्सती’’ति. सत्था किर यं कन्दरं पत्वा निवत्तेतब्बयुत्तके भिक्खू ‘‘तुम्हे इतो निवत्तथ, मा पमज्जित्था’’ति वदति. तं ‘‘मापमादकन्दर’’न्ति वुच्चति, तं सन्धायेतं वुत्तं.

सत्थापि चारिकं पक्कमन्तो चिन्तेसि – ‘‘इमस्मिं नगरे अन्तो च बहि च अट्ठारस मनुस्सकोटियो वसन्ति. मनुस्सानं मङ्गलामङ्गलट्ठानेसु भिक्खूहि गन्तब्बं होति, न सक्का विहारं तुच्छं कातुं, कं नु खो निवत्तेस्सामी’’ति? अथस्स एतदहोसि –‘‘कस्सपस्स हेते मनुस्सा ञातका च उपट्ठाका च, कस्सपं निवत्तेतुं वट्टती’’ति. सो थेरं आह – ‘‘कस्सप, न सक्का विहारं तुच्छं कातुं, मनुस्सानं मङ्गलामङ्गलट्ठानेसु भिक्खूहि अत्थो होति, त्वं अत्तनो परिसाय सद्धिं निवत्तस्सू’’ति. ‘‘साधु, भन्ते’’ति थेरो परिसं आदाय निवत्ति. भिक्खू उपज्झायिंसु ‘‘दिट्ठं वो, आवुसो, ननु इदानेव अम्हेहि वुत्तं ‘महाकस्सपो कस्मा चीवरानि धोवति, न एसो सत्थारा सद्धिं गमिस्सती’ति, यं अम्हेहि वुत्तं, तदेव जात’’न्ति. सत्था भिक्खूनं कथं सुत्वा निवत्तित्वा ठितो आह – ‘‘भिक्खवे, किं नामेतं कथेथा’’ति? ‘‘महाकस्सपत्थेरं आरब्भ कथेम, भन्ते’’ति अत्तना कथितनियामेनेव सब्बं आरोचेसुं. तं सुत्वा सत्था ‘‘न, भिक्खवे, तुम्हे कस्सपं ‘कुलेसु च पच्चयेसु च लग्गो’ति वदेथ, सो ‘मम वचनं करिस्सामी’ति निवत्तो. एसो हि पुब्बे पत्थनं करोन्तोयेव ‘चतूसु पच्चयेसु अलग्गो चन्दूपमो हुत्वा कुलानि उपसङ्कमितुं समत्थो भवेय्य’न्ति पत्थनं अकासि. नत्थेतस्स कुले वा पच्चये वा लग्गो, अहं चन्दोपमप्पटिपदञ्चेव (सं. नि. २.१४६) अरियवंसप्पटिपदञ्च कथेन्तो मम पुत्तं कस्सपं आदिं कत्वा कथेसि’’न्ति आह.

भिक्खू सत्थारं पुच्छिंसु – ‘‘भन्ते, कदा पन थेरेन पत्थना ठपिता’’ति? ‘‘सोतुकामात्थ, भिक्खवे’’ति? ‘‘आम, भन्ते’’ति. सत्था तेसं, ‘‘भिक्खवे, इतो कप्पसतसहस्समत्थके पदुमुत्तरो नाम बुद्धो लोके उदपादी’’ति वत्वा पदुमुत्तरपादमूले तेन ठपितपत्थनं आदिं कत्वा सब्बं थेरस्स पुब्बचरितं कथेसि. तं थेरपाळियं (थेरगा. १०५४ आदयो) वित्थारितमेव. सत्था पन इमं थेरस्स पुब्बचरितं वित्थारेत्वा ‘‘इति खो, भिक्खवे, अहं चन्दोपमप्पटिपदञ्चेव अरियवंसप्पटिपदञ्च मम पुत्तं कस्सपं आदिं कत्वा कथेसिं, मम पुत्तस्स कस्सपस्स पच्चयेसु वा कुलेसु वा विहारेसु वा परिवेणेसु वा लग्गो नाम नत्थि, पल्लले ओतरित्वा तत्थ चरित्वा गच्छन्तो राजहंसो विय कत्थचि अलग्गोयेव मम पुत्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९१.

‘‘उय्युञ्जन्ति सतीमन्तो, न निकेते रमन्ति ते;

हंसाव पल्ललं हित्वा, ओकमोकं जहन्ति ते’’ति.

तत्थ उय्युञ्जन्ति सतीमन्तोति सतिवेपुल्लप्पत्ता खीणासवा अत्तना पटिविद्धगुणेसु झानविपस्सनादीसु आवज्जनसमापज्जनवुट्ठानाधिट्ठानपच्चवेक्खणाहि युञ्जन्ति घटेन्ति. न निकेते रमन्ति तेति तेसं आलये रति नाम नत्थि. हंसावाति देसनासीसमेतं, अयं पनेत्थ अत्थो – यथा गोचरसम्पन्ने पल्लले सकुणा अत्तनो गोचरं गहेत्वा गमनकाले ‘‘मम उदकं, मम पदुमं, मम उप्पलं, मम कण्णिका’’ति तस्मिं ठाने कञ्चि आलयं अकत्वा अनपेक्खाव तं ठानं पहाय उप्पतित्वा आकासे कीळमाना गच्छन्ति; एवमेवं खीणासवा यत्थ कत्थचि विहरन्तापि कुलादीसु अलग्गा एव विहरित्वा गमनसमयेपि तं ठानं पहाय गच्छन्ता ‘‘मम विहारो, मम परिवेणं, ममूपट्ठाका’’ति अनालया अनुपेक्खाव गच्छन्ति. ओकमोकन्ति आलयालयं, सब्बालये परिच्चजन्तीति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महाकस्सपत्थेरवत्थु दुतियं.

३. बेलट्ठसीसत्थेरवत्थु

येसं सन्निचयो नत्थीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आयस्मन्तं बेलट्ठसीसं आरब्भ कथेसि.

सो किरायस्मा अन्तोगामे एकं वीथिं पिण्डाय चरित्वा भत्तकिच्चं कत्वा पुन अपरं वीथिं चरित्वा सुक्खं कूरं आदाय विहारं हरित्वा पटिसामेत्वा ‘‘निबद्धं पिण्डपातपरियेसनं नाम दुक्ख’’न्ति कतिपाहं झानसुखेन वीतिनामेत्वा आहारेन अत्थे सति तं परिभुञ्जति. भिक्खू ञत्वा उज्झायित्वा तमत्थं भगवतो आरोचेसुं. सत्था एतस्मिं निदाने आयतिं सन्निधिकारपरिवज्जनत्थाय भिक्खूनं सिक्खापदं पञ्ञपेत्वापि थेरेन पन अपञ्ञत्ते सिक्खापदे अप्पिच्छतं निस्साय कतत्ता तस्स दोसाभावं पकासेन्तो अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९२.

‘‘येसं सन्निचयो नत्थि, ये परिञ्ञातभोजना;

सुञ्ञतो अनिमित्तो च, विमोक्खो येसं गोचरो;

आकासेव सकुन्तानं, गति तेसं दुरन्नया’’ति.

तत्थ सन्निचयोति द्वे सन्निचया – कम्मसन्निचयो च, पच्चयसन्निचयो च. तेसु कुसलाकुसलकम्मं कम्मसन्निचयो नाम, चत्तारो पच्चया पच्चयसन्निचयो नाम. तत्थ विहारे वसन्तस्स भिक्खुनो एकं गुळपिण्डं, चतुभागमत्तं सप्पिं, एकञ्च तण्डुलनाळिं ठपेन्तस्स पच्चयसन्निचयो नत्थि, ततो उत्तरि होति. येसं अयं दुविधोपि सन्निचयो नत्थि. परिञ्ञातभोजनाति तीहि परिञ्ञाहि परिञ्ञातभोजना. यागुआदीनञ्हि यागुभावादिजाननं ञातपरिञ्ञा, आहारे पटिकूलसञ्ञावसेन पन भोजनस्स परिजाननं तीरणपरिञ्ञा, कबळीकाराहारे छन्दरागअपकड्ढनञाणं पहानपरिञ्ञा. इमाहि तीहि परिञ्ञाहि ये परिञ्ञातभोजना. सुञ्ञतो अनिमित्तो चाति एत्थ अप्पणिहितविमोक्खोपि गहितोयेव. तीणिपि चेतानि निब्बानस्सेव नामानि. निब्बानञ्हि रागदोसमोहानं अभावेन सुञ्ञतो, तेहि च विमुत्तन्ति सुञ्ञतो विमोक्खो, तथा रागादिनिमित्तानं अभावेन अनिमित्तं, तेहि च विमुत्तन्ति अनिमित्तो विमोक्खो, रागादिपणिधीनं पन अभावेन अप्पणिहितं, तेहि च विमुत्तन्ति अप्पणिहितो विमोक्खोति वुच्चति. फलसमापत्तिवसेन तं आरम्मणं कत्वा विहरन्तानं अयं तिविधो विमोक्खो येसं गोचरो. गति तेसं दुरन्नयाति यथा नाम आकासेन गतानं सकुणानं पदनिक्खेपस्स अदस्सनेन गति दुरन्नया न सक्का जानितुं, एवमेव येसं अयं दुविधो सन्निचयो नत्थि, इमाहि च तीहि परिञ्ञाहि परिञ्ञातभोजना, येसञ्च अयं वुत्तप्पकारो विमोक्खो गोचरो, तेसं तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासाति इमेसु पञ्चसु कोट्ठासेसु इमिना नाम गताति गमनस्स अपञ्ञायनतो गति दुरन्नया न सक्का पञ्ञापेतुन्ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

बेलट्ठसीसत्थेरवत्थु ततियं.

४. अनुरुद्धत्थेरवत्थु

यस्सासवाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो अनुरुद्धत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि दिवसे थेरो जिण्णचीवरो सङ्कारकूटादीसु चीवरं परियेसति. तस्स इतो ततिये अत्तभावे पुराणदुतियिका तावतिंसभवने निब्बत्तित्वा जालिनी नाम देवधीता अहोसि. सा थेरं चोळकानि परियेसमानं दिस्वा थेरस्स अत्थाय तेरसहत्थायतानि चतुहत्थवित्थतानि तीणि दिब्बदुस्सानि गहेत्वा ‘‘सचाहं इमानि इमिना नीहारेन दस्सामि, थेरो न गण्हिस्सती’’ति चिन्तेत्वा तस्स चोळकानि परियेसमानस्स पुरतो एकस्मिं सङ्कारकूटे यथा नेसं दसन्तमत्तमेव पञ्ञायति, तथा ठपेसि. थेरो तेन मग्गेन चोळकपरियेसमानं चरन्तो नेसं दसन्तं दिस्वा तत्थेव गहेत्वा आकड्ढमानो वुत्तप्पमाणानि दिब्बदुस्सानि दिस्वा ‘‘उक्कट्ठपंसुकूलं वत इद’’न्ति आदाय पक्कामि. अथस्स चीवरकरणदिवसे सत्था पञ्चसतभिक्खुपरिवारो विहारं गन्त्वा निसीदि, असीतिमहाथेरापि तत्थेव निसीदिंसु, चीवरं सिब्बेतुं महाकस्सपत्थेरो मूले निसीदि, सारिपुत्तत्थेरो मज्झे, आनन्दत्थेरो अग्गे, भिक्खुसङ्घो सुत्तं वट्टेसि, सत्था सूचिपासके आवुणि, महामोग्गल्लानत्थेरो येन येन अत्थो, तं तं उपनेन्तो विचरि.

देवधीतापि अन्तोगामं पविसित्वा ‘‘भोन्ता अय्यस्स नो अनुरुद्धत्थेरस्स चीवरं करोन्तो सत्था असीतिमहासावकपरिवुतो पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसीदि, यागुआदीनि आदाय विहारं गच्छथा’’ति भिक्खं समादपेसि. महामोग्गल्लानत्थेरोपि अन्तराभत्ते महाजम्बुपेसिं आहरि, पञ्चसता भिक्खू परिक्खीणं खादितुं नासक्खिंसु. सक्को चीवरकरणट्ठाने भूमिपरिभण्डमकासि, भूमि अलत्तकरसरञ्जिता विय अहोसि. भिक्खूहि परिभुत्तावसेसानं यागुखज्जकभत्तानं महारासि अहोसि. भिक्खू उज्झायिंसु ‘‘एत्तकानं भिक्खूनं किं एवंबहुकेहि यागुआदीहि, ननु नाम पमाणं सल्लक्खेत्वा एत्तकं नाम आहरथा’’ति ञातका च उपट्ठाका च वत्तब्बा सियुं, अनुरुद्धत्थेरो अत्तनो ञातिउपट्ठाकानं बहुभावं ञापेतुकामो मञ्ञे’’ति, अथ ने सत्था ‘‘किं, भिक्खवे, कथेथा’’ति पुच्छित्वा, ‘‘भन्ते, इदं नामा’’ति वुत्ते ‘‘किं पन तुम्हे, भिक्खवे, ‘इदं अनुरुद्धेन आहरापित’न्ति मञ्ञथा’’ति? ‘‘आम, भन्ते’’ति. ‘‘न, भिक्खवे, मम पुत्तो अनुरुद्धो एवरूपं वदेति. न हि खीणासवा पच्चयपटिसंयुत्तं कथं कथेन्ति, अयं पन पिण्डपातो देवतानुभावेन निब्बत्तो’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९३.

‘‘यस्सासवा परिक्खीणा, आहारे च अनिस्सितो;

सुञ्ञतो अनिमित्तो च, विमोक्खो यस्स गोचरो;

आकासेव सकुन्तानं, पदं तस्स दुरन्नय’’न्ति.

तत्थ यस्सासवाति यस्स चत्तारो आसवा परिक्खीणा. आहारे च अनिस्सितोति आहारस्मिञ्च तण्हादिट्ठिनिस्सयेहि अनिस्सितो. पदं तस्स दुरन्नयन्ति यथा आकासे गच्छन्तानं सकुणानं ‘‘इमस्मिं ठाने पादेहि अक्कमित्वा गता, इदं ठानं उरेन पहरित्वा गता, इदं सीसेन, इदं पक्खेही’’ति न सक्का ञातुं, एवमेव एवरूपस्स भिक्खुनो ‘‘निरयपदेन वा गतो, तिरच्छानयोनिपदेन वा’’तिआदिना नयेन पदं पञ्ञापेतुं नाम न सक्कोति.

देसनावसाने बहू सोतापत्ति फलादीनि पापुणिंसूति.

अनुरुद्धत्थेरवत्थु चतुत्थं.

५. महाकच्चायनत्थेरवत्थु

यस्सिन्द्रियानीति इमं धम्मदेसनं सत्था पुब्बारामे विहरन्तो महाकच्चायनत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये भगवा महापवारणाय मिगारमातुया पासादस्स हेट्ठा महासावकपरिवुतो निसीदि. तस्मिं समये महाकच्चायनत्थेरो अवन्तीसु विहरति. सो पनायस्मा दूरतोपि आगन्त्वा धम्मस्सवनं पग्गण्हातियेव. तस्मा महाथेरा निसीदन्ता महाकच्चायनत्थेरस्स आसनं ठपेत्वा निसीदिंसु. सक्को देवराजा द्वीहि देवलोकेहि देवपरिसाय सद्धिं आगन्त्वा दिब्बगन्धमालादीहि सत्थारं पूजेत्वा ठितो महाकच्चायनत्थेरं अदिस्वा किं नु खो मम, अय्यो, न दिस्सति, साधु खो पनस्स सचे आगच्छेय्याति. थेरोपि तं खणञ्ञेव आगन्त्वा अत्तनो आसने निसिन्नमेव अत्तानं दस्सेसि. सक्को थेरं दिस्वा गोप्फकेसु दळ्हं गहेत्वा ‘‘साधु वत मे, अय्यो, आगतो, अहं अय्यस्स आगमनमेव पच्चासीसामी’’ति वत्वा उभोहि हत्थेहि पादे सम्बाहित्वा गन्धमालादीहि पूजेत्वा वन्दित्वा एकमन्तं अट्ठासि. भिक्खू उज्झायिंसु. ‘‘सक्को मुखं ओलोकेत्वा सक्कारं करोति, अवसेसमहासावकानं एवरूपं सक्कारं अकरित्वा महाकच्चायनं दिस्वा वेगेन गोप्फकेसु गहेत्वा ‘साधु वत मे, अय्यो, आगतो, अहं अय्यस्स आगमनमेव पच्चासीसामी’ति वत्वा उभोहि हत्थेहि पादे सम्बाहित्वा पूजेत्वा वन्दित्वा एकमन्तं ठितो’’ति. सत्था तेसं तं कथं सुत्वा, ‘‘भिक्खवे, मम पुत्तेन महाकच्चायनेन सदिसा इन्द्रियेसु गुत्तद्वारा भिक्खू देवानम्पि मनुस्सानम्पि पियायेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९४.

‘‘यस्सिन्द्रियानि समथङ्गतानि,

अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स,

देवापि तस्स पिहयन्ति तादिनो’’ति.

तस्सत्थो यस्स भिक्खुनो छेकेन सारथिना सुदन्ता अस्सा विय छ इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि, तस्स नवविधं मानं पहाय ठितत्ता पहीनमानस्स चतुन्नं आसवानं अभावेन अनासवस्स. तादिनोति तादिभावसण्ठितस्स तथारूपस्स देवापि पिहयन्ति, मनुस्सापि दस्सनञ्च आगमनञ्च पत्थेन्तियेवाति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

महाकच्चायनत्थेरवत्थु पञ्चमं.

६. सारिपुत्तत्थेरवत्थु

पथविसमोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये आयस्मा सारिपुत्तो वुट्ठवस्सो चारिकं पक्कमितुकामो भगवन्तं आपुच्छित्वा वन्दित्वा अत्तनो परिवारेन सद्धिं निक्खमि. अञ्ञेपि बहू भिक्खू थेरं अनुगच्छिंसु. थेरो च नामगोत्तवसेन पञ्ञायमाने भिक्खू नामगोत्तवसेन कथेत्वा निवत्तापेसि. अञ्ञतरो नामगोत्तवसेन अपाकटो भिक्खु चिन्तेसि – ‘‘अहो वत मम्पि नामगोत्तवसेन पग्गण्हन्तो कथेत्वा निवत्तापेय्या’’ति थेरो महाभिक्खुसङ्घस्स अन्तरे तं न सल्लक्खेसि. सो ‘‘अञ्ञे विय भिक्खू न मं पग्गण्हाती’’ति थेरे आघातं बन्धि. थेरस्सपि सङ्घाटिकण्णो तस्स भिक्खुनो सरीरं फुसि, तेनापि आघातं बन्धियेव. सो ‘‘दानि थेरो विहारूपचारं अतिक्कन्तो भविस्सती’’ति ञत्वा सत्थारं उपसङ्कमित्वा ‘‘आयस्मा मं, भन्ते, सारिपुत्तो तुम्हाकं अग्गसावकोम्हीति कण्णसक्खलिं भिन्दन्तो विय पहरित्वा अखमापेत्वाव चारिकं पक्कन्तो’’ति आह. सत्था थेरं पक्कोसापेसि.

तस्मिं खणे महामोग्गल्लानत्थेरो च आनन्दत्थेरो च चिन्तेसुं – ‘‘अम्हाकं अग्गजेट्ठभातरा इमस्स भिक्खुनो अपहटभावं सत्था नो न जानाति, सीहनादं पन नदापेतुकामो भविस्सतीति परिसं सन्निपातापेस्सामा’’ति. ते कुञ्चिकहत्था परिवेणद्वारानि विवरित्वा ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो, इदानायस्मा सारिपुत्तो भगवतो सम्मुखा सीहनादं नदिस्सती’’ति (अ. नि. ९.११) महाभिक्खुसङ्घं सन्निपातेसुं. थेरोपि आगन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं सत्था तमत्थं पुच्छि. थेरो ‘‘नायं भिक्खु मया पहटो’’ति अवत्वाव अत्तनो गुणकथं कथेन्तो ‘‘यस्स नून, भन्ते, काये कायगतासति अनुपट्ठिता अस्स, सो इध अञ्ञतरं सब्रह्मचारिं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमेय्या’’ति वत्वा ‘‘सेय्यथापि, भन्ते, पथवियं सुचिम्पि निक्खिपन्ति, असुचिम्पि निक्खिपन्ती’’तिआदिना नयेन अत्तनो पथवीसमचित्ततञ्च आपोतेजोवायो रजोहरणचण्डालकुमारकउसभछिन्नविसाणसमचित्ततञ्च अहिकुणपादीहि विय अत्तनो कायेन अट्टियनञ्च मेदकथालिका विय अत्तनो कायपरिहरणञ्च पकासेसि. इमाहि च पन नवहि उपमाहि थेरे अत्तनो गुणे कथेन्ते नवसुपि ठानेसु उदकपरियन्तं कत्वा महापथवी कम्पि. रजोहरणचण्डालकुमारकमेदकथालिको पमानं पन आहरणकाले पुथुज्जना भिक्खू अस्सूनि सन्धारेतुं नासक्खिंसु, खीणासवानं धम्मसंवेगो उदपादि.

थेरे अत्तनो गुणं कथेन्तेयेव अब्भाचिक्खनकस्स भिक्खुनो सकलसरीरे डाहो उप्पज्जि, सो तावदेव भगवतो पादेसु पतित्वा अत्तनो अब्भाचिक्खनदोसं पकासेत्वा अच्चयं देसेसि. सत्था थेरं आमन्तेत्वा, ‘‘सारिपुत्त, खम इमस्स मोघपुरिसस्स, यावस्स सत्तधा मुद्धा न फलती’’ति आह. थेरो उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह ‘‘खमामहं, भन्ते, तस्स आयस्मतो, खमतु च मे सो आयस्मा, सचे मय्हं दोसो अत्थी’’ति आह. भिक्खू कथयिंसु ‘‘पस्सथ दानावुसो, थेरस्स अनोपमगुणं, एवरूपस्स नाम मुसावादेन अब्भाचिक्खनकस्स भिक्खुनो उपरि अप्पमत्तकम्पि कोपं वा दोसं वा अकत्वा सयमेव उक्कुटिकं निसीदित्वा अञ्जलिं पग्गय्ह खमापेती’’ति. ‘‘सत्था तं कथं सुत्वा, भिक्खवे, किं कथेथा’’ति पुच्छित्वा ‘‘इदं नाम, भन्ते’’ति वुत्ते, ‘‘न भिक्खवे, सक्का सारिपुत्तसदिसानं कोपं वा दोसं वा उप्पादेतुं, महापथवीसदिसं, भिक्खवे, इन्दखीलसदिसं पसन्नउदकरहदसदिसञ्च सारिपुत्तस्स चित्त’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९५.

‘‘पथविसमो नो विरुज्झति,

इन्दखिलुपमो तादि सुब्बतो;

रहदोव अपेतकद्दमो,

संसारा न भवन्ति तादिनो’’ति.

तस्सत्थो – भिक्खवे, यथा नाम पथवियं सुचीनि गन्धमालादीनिपि निक्खिपन्ति, असुचीनि मुत्तकरीसादीनिपि निक्खिपन्ति, यथा नाम नगरद्वारे निखातं इन्दखीलं दारकादयो ओमुत्तेन्तिपि ऊहदन्तिपि, अपरे पन तं गन्धमालादीहि सक्करोन्ति. तत्थ पथविया इन्दखीलस्स च नेव अनुरोधो उप्पज्जति, न विरोधो; एवमेव य्वायं खीणासवो भिक्खु अट्ठहि लोकधम्मेहि अकम्पियभावेन तादि, वतानं सुन्दरताय सुब्बतो. सो ‘‘इमे मं चतूहि पच्चयेहि सक्करोन्ति, इमे पन न सक्करोन्ती’’ति सक्कारञ्च असक्कारञ्च करोन्तेसु नेव अनुरुज्झति, नो विरुज्झति, अथ खो पथविसमोइन्दखिलुपमो एव च होति. यथा च अपगतकद्दमो रहदो पसन्नोदको होति, एवं अपगतकिलेसताय रागकद्दमादीहि अकद्दमो विप्पसन्नोव होति. तादिनोति तस्स पन एवरूपस्स सुगतिदुग्गतीसु संसरणवसेन संसारा नाम न होन्तीति.

देसनावसाने नव भिक्खुसहस्सानि सह पटिसम्भिदाहि अरहत्तं पापुणिंसूति.

सारिपुत्तत्थेरवत्थु छट्ठं.

७. कोसम्बिवासीतिस्सत्थेरसामणेरवत्थु

सन्तं तस्स मनं होतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो तिस्सत्थेरस्स सामणेरं आरब्भ कथेसि.

एको किर कोसम्बिवासी कुलपुत्तो सत्थु सासने पब्बजित्वा लद्धुपसम्पदो ‘‘कोसम्बिवासीतिस्सत्थेरो’’ति पञ्ञायि. तस्स कोसम्बियं वुट्ठवस्सस्स उपट्ठाको तिचीवरञ्चेव सप्पिफाणितञ्च आहरित्वा पादमूले ठपेसि. अथ नं थेरो आह – ‘‘किं इदं उपासका’’ति. ‘‘ननु मया, भन्ते, तुम्हे वस्सं वासिता, अम्हाकञ्च विहारे वुट्ठवस्सा इमं लाभं लभन्ति, गण्हथ, भन्ते’’ति. ‘‘होतु, उपासक, न मय्हं इमिना अत्थो’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘मम सन्तिके कप्पियकारको सामणेरोपि नत्थि, आवुसो’’ति. ‘‘सचे, भन्ते, कप्पियकारको नत्थि, मम पुत्तो अय्यस्स सन्तिके सामणेरो भविस्सती’’ति. थेरो अधिवासेसि. उपासको सत्तवस्सिकं अत्तनो पुत्तं थेरस्स सन्तिकं नेत्वा ‘‘इमं पब्बाजेथा’’ति अदासि. अथस्स थेरो केसे तेमेत्वा तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि.

थेरो तं पब्बाजेत्वा अड्ढमासं तत्थ वसित्वा ‘‘सत्थारं पस्सिस्सामी’’ति सामणेरं भण्डकं गाहापेत्वा गच्छन्तो अन्तरामग्गे एकं विहारं पाविसि. सामणेरो उपज्झायस्स सेनासनं गहेत्वा पटिजग्गि. तस्स तं पटिजग्गन्तस्सेव विकालो जातो, तेन अत्तनो सेनासनं पटिजग्गितुं नासक्खि. अथ नं उपट्ठानवेलायं आगन्त्वा निसिन्नं थेरो पुच्छि – ‘‘सामणेर, अत्तनो वसनट्ठानं पटिजग्गित’’न्ति? ‘‘भन्ते, पटिजग्गितुं ओकासं नालत्थ’’न्ति. ‘‘तेन हि मम वसनट्ठानेयेव वस, दुक्खं ते आगन्तुकट्ठाने बहि वसितु’’न्ति तं गहेत्वाव सेनासनं पाविसि. थेरो पन पुथुज्जनो निपन्नमत्तोव निद्दं ओक्कमि. सामणेरो चिन्तेसि – ‘‘अज्ज मे उपज्झायेन सद्धिं ततियो दिवसो एकसेनासने वसन्तस्स, ‘सचे निपज्जित्वा निद्दायिस्सामि, थेरो सहसेय्यं आपज्जेय्या’ति निसिन्नकोव वीतिनामेस्सामी’’ति उपज्झायस्स मञ्चकसमीपे पल्लङ्कं आभुजित्वा निसिन्नकोव रत्तिं वीतिनामेसि. थेरो पच्चूसकाले पच्चुट्ठाय ‘‘सामणेरं निक्खमापेतुं वट्टती’’ति मञ्चकपस्से ठपितबीजनिं गहेत्वा बीजनिपत्तस्स अग्गेन सामणेरस्स कटसारकं पहरित्वा बीजनिं उद्धं उक्खिपन्तो ‘‘सामणेर, बहि निक्खमा’’ति आह, बीजनिपत्तदण्डको अक्खिम्हि पटिहञ्ञि, तावदेव अक्खि भिज्जि. सो ‘‘किं, भन्ते’’ति वत्वा उट्ठाय ‘‘बहि निक्खमा’’ति वुत्ते ‘‘अक्खि मे, भन्ते, भिन्न’’न्ति अवत्वा एकेन हत्थेन पटिच्छादेत्वा निक्खमि. वत्तकरणकाले च पन ‘‘अक्खि मे भिन्न’’न्ति तुण्ही अनिसीदित्वा एकेन हत्थेन अक्खिं गहेत्वा एकेन हत्थेन मुट्ठिसम्मुञ्जनिं आदाय वच्चकुटिञ्च मुखधोवनट्ठानञ्च सम्मज्जित्वा मुखधोवनोदकञ्च ठपेत्वा परिवेणं सम्मज्जि. सो उपज्झायस्स दन्तकट्ठं ददमानो एकेनेव हत्थेन अदासि.

अथ नं उपज्झायो आह – ‘‘असिक्खितो वतायं सामणेरो, आचरियुपज्झायानं एकेन हत्थेन दन्तकट्ठं दातुं न वट्टती’’ति. जानामहं, भन्ते, ‘‘न एवं वट्टती’’ति, एको पन मे हत्थो न तुच्छोति. ‘‘किं सामणेरा’’ति? सो आदितो पट्ठाय तं पवत्तिं आरोचेसि. थेरो सुत्वाव संविग्गमानसो ‘‘अहो वत मया भारियं कम्मं कत’’न्ति वत्वा ‘‘खमाहि मे, सप्पुरिस, नाहमेतं जानामि, अवस्सयो मे होही’’ति अञ्जलिं पग्गय्ह सत्तवस्सिकदारकस्स पादमूले उक्कुटिकं निसीदि. अथ नं सामणेरो आह – ‘‘नाहं, भन्ते, एतदत्थाय कथेसिं, तुम्हाकं चित्तं अनुरक्खन्तेन मया एवं वुत्तं नेवेत्थ तुम्हाकं दोसो अत्थि, न मय्हं. वट्टस्सेवेसो दोसो, मा चिन्तयित्थ, मया तुम्हाकं विप्पटिसारं रक्खन्तेनेव नारोचित’’न्ति. थेरो सामणेरेन अस्सासियमानोपि अनस्सासित्वा उप्पन्नसंवेगो सामणेरस्स भण्डकं गहेत्वा सत्थु सन्तिकं पायासि. सत्थापिस्स आगमनं ओलोकेन्तोव निसीदि. सो गन्त्वा सत्थारं वन्दित्वा सत्थारा सद्धिं पटिसम्मोदनं कत्वा ‘‘खमनीयं ते भिक्खु, किञ्चि अतिरेकं अफासुकं अत्थी’’ति पुच्छितो आह – ‘‘खमनीयं, भन्ते, नत्थि मे किञ्चि अतिरेकं अफासुकं, अपिच खो पन मे अयं दहरसामणेरो विय अञ्ञो अतिरेकगुणो न दिट्ठपुब्बो’’ति. ‘‘किं पन इमिना कतं भिक्खू’’ति. सो आदितो पट्ठाय सब्बं तं पवत्तिं भगवतो आरोचेन्तो आह – ‘‘एवं, भन्ते, मया खमापियमानो मं एवं वदेसि ‘नेवेत्थ तुम्हाकं दोसो अत्थि, न मय्हं. वट्टस्सेवेसो दोसो, तुम्हे मा चिन्तयित्था’ति, इति मं अस्सासेसियेव, मयि नेव कोपं, न दोसमकासि, न मे, भन्ते, एवरूपो गुणसम्पन्नो दिट्ठपुब्बो’’ति. अथ नं सत्था ‘‘भिक्खु खीणासवा नाम न कस्सचि कुप्पन्ति, न दुस्सन्ति, सन्तिन्द्रिया सन्तमानसाव होन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९६.

‘‘सन्तं तस्स मनं होति, सन्ता वाचा च कम्म च;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो’’ति.

तत्थ सन्तं तस्साति तस्स खीणासवसामणेरस्स अभिज्झादीनं अभावेन मनं सन्तमेव होति उपसन्तं निब्बुतं. तथा मुसावादादीनं अभावेन वाचा च पाणातिपातादीनं अभावेन कायकम्मञ्च सन्तमेव होति. सम्मदञ्ञा विमुत्तस्साति नयेन हेतुना जानित्वा पञ्चहि विमुत्तीहि विमुत्तस्स. उपसन्तस्साति अब्भन्तरे रागादीनं उपसमेन उपसन्तस्स. तादिनोति तथारूपस्स गुणसम्पन्नस्साति.

देसनावसाने कोसम्बिवासीतिस्सत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. सेसमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

कोसम्बिवासीतिस्सत्थेरसामणेरवत्थु सत्तमं.

८. सारिपुत्तत्थेरवत्थु

अस्सद्धोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि समये तिंसमत्ता आरञ्ञका भिक्खू सत्थु सन्तिकं आगन्त्वा वन्दित्वा निसीदिंसु. सत्था तेसं सह पटिसम्भिदाहि अरहत्तस्सूपनिस्सयं दिस्वा सारिपुत्तत्थेरं आमन्तेत्वा ‘‘सद्दहसि त्वं, सारिपुत्त, सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरियोसान’’न्ति (सं. नि. ५.५१४) एवं पञ्चिन्द्रियानि आरब्भ पञ्हं पुच्छि. थेरो ‘‘न ख्वाहं, भन्ते, एत्थ भगवतो सद्धाय गच्छामि, सद्धिन्द्रियं…पे… अमतपरियोसानं. येसञ्हेतं, भन्ते, अञ्ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं. सद्धिन्द्रियं…पे… अमतपरियोसान’’न्ति (सं. नि. ५.५१४) एवं तं पञ्हं ब्याकासि. तं सुत्वा भिक्खू कथं समुट्ठापेसुं ‘‘सारिपुत्तत्थेरो मिच्छागहणं नेव विस्सज्जेसि, अज्जापि सम्मासम्बुद्धस्स न सद्दहतियेवा’’ति. तं सुत्वा सत्था ‘‘किं नामेतं, भिक्खवे, वदेथ. अहञ्हि ‘पञ्चिन्द्रियानि अभावेत्वा समथविपस्सनं अवड्ढेत्वा मग्गफलानि सच्छिकातुं समत्थो नाम अत्थीति सद्दहसि त्वं सारिपुत्तो’ति पुच्छिं. सो ‘एवं सच्छिकरोन्तो अत्थि नामाति न सद्दहामि, भन्ते’ति कथेसि. न दिन्नस्स वा कतस्स वा फलं विपाकं न सद्दहति, नापि बुद्धादीनं गुणं न सद्दहति. एसो पन अत्तना पटिविद्धेसु झानविपस्सनामग्गफलधम्मेसु परेसं सद्धाय न गच्छति. तस्मा अनुपवज्जो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९७.

‘‘अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो,

हतावकासो वन्तासो, स वे उत्तमपोरिसो’’ति.

तस्सथो – अत्तनो पटिविद्धगुणं परेसं कथाय न सद्दहतीति अस्सद्धो. अकतं निब्बानं जानातीति अकतञ्ञू, सच्छिकतनिब्बानोति अत्थो. वट्टसन्धिं, संसारसन्धिं छिन्दित्वा ठितोति सन्धिच्छेदो. कुसलाकुसलकम्मबीजस्स खीणत्ता निब्बत्तनावकासो हतो अस्साति हतावकासो. चतूहि मग्गेहि कत्तब्बकिच्चस्स कतत्ता,सब्बा आसा इमिना वन्ताति वन्तासो. सो एवरूपो नरो. पटिविद्धलोकुत्तरधम्मताय पुरिसेसु उत्तमभावं पत्तोति पुरिसुत्तमोति.

गाथावसाने ते आरञ्ञका तिंसमत्ता भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सेसजनस्सापि सत्थिका धम्मदेसना अहोसीति.

सारिपुत्तत्थेरवत्थु अट्ठमं.

९. खदिरवनियरेवतत्थेरवत्थु

गामे वाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो खदिरवनियरेवतत्थेरं आरब्भ कथेसि.

आयस्मा हि सारिपुत्तो सत्तासीतिकोटिधनं पहाय पब्बजित्वा चाला, उपचाला, सीसूपचालाति तिस्सो भगिनियो, चुन्दो उपसेनोति इमे द्वे च भातरो पब्बाजेसि. रेवतकुमारो एकोव गेहे अवसिट्ठो. अथस्स माता चिन्तेसि – ‘‘मम पुत्तो उपतिस्सो एत्तकं धनं पहाय पब्बजित्वा तिस्सो च भगिनियो द्वे च भातरो पब्बाजेसि, रेवतो एकोव अवसेसो. सचे इमम्पि पब्बाजेस्सति, एत्तकं नो धनं नस्सिस्सति, कुलवंसो पच्छिज्जिस्सति, दहरकालेयेव नं घरावासेन बन्धिस्सामी’’ति. सारिपुत्तत्थेरोपि पटिकच्चेव भिक्खू आणापेसि ‘‘सचे, आवुसो, रेवतो पब्बजितुकामो आगच्छति, आगतमत्तमेव नं पब्बाजेय्याथ, मम मातापितरो मिच्छादिट्ठिका, किं तेहि आपुच्छितेहि, अहमेव तस्स माता च पिता चा’’ति. मातापिस्स रेवतकुमारं सत्तवस्सिकमेव घरबन्धनेन बन्धितुकामा समानजातिके कुले दारिकं वारेत्वा दिवसं ववत्थपेत्वा कुमारं मण्डेत्वा पसाधेत्वा महता परिवारेन सद्धिं आदाय कुमारिकाय ञातिघरं अगमासि. अथ नेसं कतमङ्गलानं द्विन्नम्पि ञातकेसु सन्निपतितेसु उदकपातियं हत्थे ओतारेत्वा मङ्गलानि वत्वा कुमारिकाय वुड्ढिं आकङ्खमाना ञातका ‘‘तव अय्यिकाय दिट्ठधम्मं पस्स, अय्यिका विय चिरं जीव, अम्मा’’ति आहंसु. रेवतकुमारो ‘‘को नु खो इमिस्सा अय्यिकाय दिट्ठधम्मो’’ति चिन्तेत्वा ‘‘कतरा इमिस्सा अय्यिका’’ति पुच्छि. अथ नं आहंसु, ‘‘तात, किं न पस्ससि इमं वीसवस्ससतिकं खण्डदन्तं पलितकेसं वलित्तचं तिलकाहतगत्तं गोपानसिवङ्कं, एसा एतिस्सा अय्यिका’’ति. ‘‘किं पन अयम्पि एवरूपा भविस्सती’’ति? ‘‘सचे जीविस्सति, भविस्सति, ताता’’ति. सो चिन्तेसि – ‘‘एवरूपम्पि नाम सरीरं जराय इमं विप्पकारं पापुणिस्सति, इमं मे भातरा उपतिस्सेन दिट्ठं भविस्सति, अज्जेव मया पलायित्वा पब्बजितुं वट्टती’’ति. अथ नं ञातका कुमारिकाय सद्धिं एकयानं आरोपेत्वा आदाय पक्कमिंसु.

सो थोकं गन्त्वा सरीरकिच्चं अपदिसित्वा ‘‘ठपेथ ताव यानं, ओतरित्वा आगमिस्सामी’’ति याना ओतरित्वा एकस्मिं गुम्बे थोकं पपञ्चं कत्वा अगमासि. पुनपि थोकं गन्त्वा तेनेव अपदेसेन ओतरित्वा अभिरुहि, पुनपि तथेव अकासि. अथस्स ञातका ‘‘अद्धा इमस्स उट्ठानानि वत्तन्ती’’ति सल्लक्खेत्वा नातिदळ्हं आरक्खं करिंसु. सो पुनपि थोकं गन्त्वा तेनेव अपदेसेन ओतरित्वा ‘‘तुम्हे पाजेन्तो पुरतो गच्छथ, मयं पच्छतो सणिकं आगमिस्सामा’’ति वत्वा ओतरित्वा गुम्बाभिमुखो अहोसि. ञातकापिस्स ‘‘पच्छतो आगमिस्सती’’ति सञ्ञाय यानं पाजेन्ता गमिंसु. सोपि ततो पलायित्वा एकस्मिं पदेसे तिंसमत्ता भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा वन्दित्वा आह – ‘‘पब्बाजेथ मं, भन्ते’’ति. ‘‘आवुसो, त्वं सब्बालङ्कारपटिमण्डितो, मयं ते राजपुत्तभावं वा अमच्चपुत्तभावं वा न जानाम, कथं पब्बाजेस्सामा’’ति? ‘‘तुम्हे मं, भन्ते, न जानाथा’’ति? ‘‘न जानामावुसो’’ति. ‘‘अहं उपतिस्सस्स कनिट्ठभातिको’’ति. ‘‘को एस उपतिस्सो नामा’’ति? ‘‘भन्ते, भद्दन्ता मम भातरं ‘सारिपुत्तो’ति वदन्ति, तस्मा मया ‘उपतिस्सो’ति वुत्ते न जानन्ती’’ति. ‘‘किं पन त्वं सारिपुत्तत्थेरस्स कनिट्ठभातिको’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि एहि, भातरा ते अनुञ्ञातमेवा’’ति वत्वा भिक्खू तस्स आभरणानि ओमुञ्चापेत्वा एकमन्तं ठपेत्वा तं पब्बाजेत्वा थेरस्स सासनं पहिणिंसु. थेरो तं सुत्वा भगवतो आरोचेसि – ‘‘भन्ते, ‘आरञ्ञिकभिक्खूहि किर रेवतो पब्बाजितो’ति सासनं पहिणिंसु, गन्त्वा तं पस्सित्वा आगमिस्सामी’’ति. सत्था ‘‘अधिवासेहि ताव, सारिपुत्ता’’ति गन्तुं न अदासि. थेरो पुन कतिपाहच्चयेन सत्थारं आपुच्छि. सत्था ‘‘अधिवासेहि ताव, सारिपुत्त, मयम्पि आगमिस्सामा’’ति नेव गन्तुं अदासि.

सामणेरोपि ‘‘सचाहं इध वसिस्सामि, ञातका मं अनुबन्धित्वा पक्कोसिस्सन्ती’’ति तेसं भिक्खूनं सन्तिके याव अरहत्ता कम्मट्ठानं उग्गण्हित्वा पत्तचीवरमादाय चारिकं चरमानो ततो तिंसयोजनिके ठाने खदिरवनं गन्त्वा अन्तोवस्सेयेव तेमासब्भन्तरे सह पटिसम्भिदाहि अरहत्तं पापुणि. थेरोपि पवारेत्वा सत्थारं पुन तत्थ गमनत्थाय आपुच्छि. सत्था ‘‘मयम्पि गमिस्साम, सारिपुत्ता’’ति पञ्चहि भिक्खुसतेहि सद्धिं निक्खमि. थोकं गतकाले आनन्दत्थेरो द्वेधापथे ठत्वा सत्थारं आह – ‘‘भन्ते, रेवतस्स सन्तिकं गमनमग्गेसु अयं परिहारपथो सट्ठियोजनिको मनुस्सावासो, अयं उजुमग्गो तिंसयोजनिको अमनुस्सपरिग्गहितो, कतरेन गच्छामा’’ति. ‘‘सीवलि, पन, आनन्द, अम्हेहि सद्धिं आगतो’’ति? ‘‘आम, भन्ते’’ति. ‘‘सचे, सीवलि, आगतो, उजुमग्गमेव गण्हाही’’ति. सत्था किर ‘‘अहं तुम्हाकं यागुभत्तं उप्पादेस्सामि, उजुमग्गं गण्हाही’’ति अवत्वा ‘‘तेसं तेसं जनानं पुञ्ञस्स विपाकदानट्ठानं एत’’न्ति ञत्वा ‘‘सचे, सीवलि, आगतो, उजुमग्गं गण्हाही’’ति आह. सत्थरि पन तं मग्गं पटिपन्ने देवता ‘‘अम्हाकं अय्यस्स सीवलित्थेरस्स सक्कारं करिस्सामा’’ति चिन्तेत्वा एकेकयोजने विहारे कारेत्वा एकयोजनतो उद्धं गन्तुं अदत्वा पातो वुट्ठाय दिब्बयागुआदीनि गहेत्वा, ‘‘अय्यो, नो सीवलित्थेरो कहं निसिन्नो’’ति विचरन्ति. थेरो अत्तनो अभिहटं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दापेसि. एवं सत्था सपरिवारो तिंसयोजनिकं कन्तारं सीवलित्थेरस्स पुञ्ञं अनुभवमानोव आगमासि. रेवतत्थेरोपि सत्थु आगमनं ञत्वा भगवतो गन्धकुटिं मापेत्वा पञ्च कूटागारसतानि, पञ्च चङ्कमनसतानि, पञ्चरत्तिट्ठानदिवाट्ठानसतानि च मापेसि. सत्था तस्स सन्तिके मासमत्तमेव वसि. तस्मिं वसमानोपि सीवलित्थेरस्सेव पुञ्ञं अनुभवि.

तत्थ पन द्वे महल्लकभिक्खू सत्थु खदिरवनं पविसनकाले एवं चिन्तयिंसु – ‘‘अयं भिक्खु एत्तकं नवकम्मं करोन्तो किं सक्खिस्सति समणधम्मं कातुं, सत्था ‘सारिपुत्तस्स कनिट्ठो’ति मुखोलोकनकिच्चं करोन्तो एवरूपस्स नवकम्मिकस्स भिक्खुस्स सन्तिकं आगतो’’ति. सत्थापि तं दिवसं पच्चूसकाले लोकं वोलोकेत्वा ते भिक्खू दिस्वा तेसं चित्ताचारं अञ्ञासि. तस्मा तत्थ मासमत्तं वसित्वा निक्खमनदिवसे यथा ते भिक्खू अत्तनो तेलनाळिञ्च उदकतुम्बञ्च उपाहनानि च पमुस्सन्ति, तथा अधिट्ठहित्वा निक्खमन्तो विहारूपचारतो बहि निक्खन्तकाले इद्धिं विस्सज्जेसि. अथ ते भिक्खू ‘‘मया इदञ्चिदञ्च पमुट्ठं, मयापि पमुट्ठ’’न्ति उभोपि निवत्तित्वा तं ठानं असल्लक्खेत्वा खदिररुक्खकण्टकेहि विज्झमाना विचरित्वा एकस्मिं खदिररुक्खे ओलम्बन्तं अत्तनो भण्डकं दिस्वा आदाय पक्कमिंसु. सत्थापि भिक्खुसङ्घं आदाय पुन मासमत्तेनेव सीवलित्थेरस्स पुञ्ञं अनुभवमानो पटिगन्त्वा पुब्बारामं पाविसि.

अथ ते महल्लकभिक्खू पातोव मुखं धोवित्वा ‘‘आगन्तुकभत्तदायिकाय विसाखाय घरं यागुं पिविस्सामा’’ति गन्त्वा यागुं पिवित्वा खज्जकं खादित्वा निसीदिंसु. अथ ने विसाखा पुच्छि – ‘‘तुम्हेपि, भन्ते, सत्थारा सद्धिं रेवतत्थेरस्स वसनट्ठानं अगमित्था’’ति. ‘‘आम, उपासिकेति, रमणीयं, भन्ते, थेरस्स वसनट्ठान’’न्ति. ‘‘कुतो तस्स रमणीयता सेतकण्टकखदिररुक्खगहनं पेतानं निवासनट्ठानसदिसं उपासिके’’ति. अथञ्ञे द्वे दहरभिक्खू आगमिंसु. उपासिका तेसम्पि यागुखज्जकं दत्वा तथेव पटिपुच्छि. ते आहंसु – ‘‘न सक्का उपासिके वण्णेतुं, सुधम्मदेवसभासदिसं इद्धिया अभिसङ्खतं विय थेरस्स वसनट्ठान’’न्ति. उपासिका चिन्तेसि – ‘‘पठमं आगता भिक्खू अञ्ञथा वदिंसु, इमे अञ्ञथा वदन्ति, पठमं आगता भिक्खू किञ्चिदेव पमुस्सित्वा इद्धिया विस्सट्ठकाले पटिनिवत्तित्वा गता भविस्सन्ति, इमे पन इद्धिया अभिसङ्खरित्वा निम्मितकाले गता भविस्सन्ती’’ति अत्तनो पण्डितभावेन एतमत्थं ञत्वा ‘‘सत्थारं आगतकाले पुच्छिस्सामी’’ति अट्ठासि. ततो मुहुत्तंयेव सत्था भिक्खुसङ्घपरिवुतो विसाखाय गेहं गन्त्वा पञ्ञत्तासने निसीदि. सा बुद्धप्पमुखं भिक्खुसङ्घं सक्कच्चं परिविसित्वा भत्तकिच्चावसाने सत्थारं वन्दित्वा पटिपुच्छि – ‘‘भन्ते, तुम्हेहि सद्धिं गतभिक्खूसु एकच्चे रेवतत्थेरस्स वसनट्ठानं ‘खदिरगहनं अरञ्ञ’न्ति वदन्ति, एकच्चे ‘रमणीय’न्ति, किं नु खो एत’’न्ति? तं सुत्वा सत्था ‘‘उपासिके गामो वा होतु अरञ्ञं वा, यस्मिं ठाने अरहन्तो विहरन्ति, तं रमणीयमेवा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

९८.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति.

तत्थ किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव. तेसञ्हि दिब्बपटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति. तस्मा गामो वा होतु अरञ्ञादीनं वा अञ्ञतरं, यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्ति सो भूमिपदेसो रमणीयो एवाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अपरेन समयेन भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, केन नु खो कारणेन आयस्मा सीवलित्थेरो सत्तदिवससत्तमासाधिकानि सत्त वस्सानि मातु कुच्छियं वसि, केन निरये पच्चि, केन निस्सन्देन लाभग्गयसग्गप्पत्तो जातो’’ति? सत्था तं कथं सुत्वा, ‘‘भिक्खवे, किं कथेथा’’ति पुच्छित्वा, ‘‘भन्ते, इदं नामा’’ति वुत्ते तस्सायस्मतो पुब्बकम्मं कथेन्तो आह –

भिक्खवे, इतो एकनवुतिकप्पे विपस्सी भगवा लोके उप्पज्जित्वा एकस्मिं समये जनपदचारिकं चरित्वा पितु नगरं पच्चागमासि. राजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स आगन्तुकदानं सज्जेत्वा नागरानं सासनं पेसेसि ‘‘आगन्त्वा मय्हं दाने सहायका होन्तू’’ति. ते तथा कत्वा ‘‘रञ्ञा दिन्नदानतो अतिरेकतरं दस्सामा’’ति सत्थारं निमन्तेत्वा पुनदिवसे दानं पटियादेत्वा रञ्ञो सासनं पहिणिंसु. राजा आगन्त्वा तेसं दानं दिस्वा ‘‘इतो अधिकतरं दस्सामी’’ति पुनदिवसत्थाय सत्थारं निमन्तेसि, नेव राजा नागरे पराजेतुं सक्खि, न नागरा राजानं. नागरा छट्ठे वारे ‘‘स्वे दानि यथा ‘इमस्मिं दाने इदं नाम नत्थी’ति न सक्का होति वत्तुं, एवं दानं दस्सामा’’ति चिन्तेत्वा पुनदिवसे दानं पटियादेत्वा ‘‘किं नु खो एत्थ नत्थी’’ति ओलोकेन्ता अल्लमधुमेव न अद्दसंसु. पक्कमधु पन बहुं अत्थि. ते अल्लमधुस्सत्थाय चतूसु नगरद्वारेसु चत्तारि कहापणसहस्सानि गाहापेत्वा पहिणिंसु. अथेको जनपदमनुस्सो गामभोजकं पस्सितुं आगच्छन्तो अन्तरामग्गे मधुपटलं दिस्वा मक्खिका पलापेत्वा साखं छिन्दित्वा साखादण्डकेनेव सद्धिं मधुपटलं आदाय ‘‘गामभोजकस्स दस्सामी’’ति नगरं पाविसि. मधुअत्थाय गतो तं दिस्वा, ‘‘अम्भो, विक्किणियं मधु’’न्ति पुच्छि. ‘‘न विक्किणियं, सामी’’ति. ‘‘हन्द, इमं कहापणं गहेत्वा देही’’ति. सो चिन्तेसि – ‘‘इमं मधुपटलं पादमत्तम्पि न अग्घति, अयं पन कहापणं देति. बहुकहापणको मञ्ञे, मया वड्ढेतुं वट्टती’’ति. अथ नं ‘‘न देमी’’ति आह, ‘‘तेन हि द्वे कहापणे गण्हाही’’ति. ‘‘द्वीहिपि न देमी’’ति. एवं ताव वड्ढेसि, याव सो ‘‘तेन हि इदं सहस्सं गण्हाही’’ति भण्डिकं उपनेसि.

अथ नं सो आह – ‘‘किं नु खो त्वं उम्मत्तको, उदाहु कहापणानं ठपनोकासं न लभसि, पादम्पि न अग्घनकं मधुं ‘सहस्सं गहेत्वा देही’ति वदसि, ‘किं नामेत’’’न्ति? ‘जानामहं, भो, इमिना पन मे कम्मं अत्थि, तेनेवं वदामी’ति. ‘‘किं कम्मं, सामी’’ति? ‘‘अम्हेहि विपस्सीबुद्धस्स अट्ठसट्ठिसमणसहस्सपरिवारस्स महादानं सज्जितं, तत्रेकं अल्लमधुमेव नत्थि, तस्मा एवं गण्हामी’’ति. एवं, सन्ते, नाहं मूलेन दस्सामि, सचे ‘‘अहम्पि दाने पत्तिं लभिस्सामि, दस्सामी’’ति. सो गन्त्वा नागरानं तमत्थं आरोचेसि. नागरा तस्स सद्धाय बलवभावं ञत्वा, ‘‘साधु, पत्तिको होतू’’ति पटिजानिंसु, ते बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा यागुखज्जकं दत्वा महतिं सुवण्णपातिं आहरापेत्वा मधुपटलं पीळापेसुं. तेनेव मनुस्सेन पण्णाकारत्थाय दधिवारकोपि आहटो अत्थि, सो तम्पि दधिं पातियं आकिरित्वा तेन मधुना संसन्दित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स आदितो पट्ठाय अदासि. तं यावदत्थं गण्हन्तानं सब्बेसं पापुणि उत्तरिम्पि अवसिट्ठं अहोसियेव. ‘‘एवं थोकं मधु कथं ताव बहूनं पापुणी’’ति न चिन्तेतब्बं. तञ्हि बुद्धानुभावेन पापुणि. बुद्धविसयो न चिन्तेतब्बो. चत्तारि हि ‘‘अचिन्तेय्यानी’’ति (अ. नि. ४.७७) वुत्तानि. तानि चिन्तेन्तो उम्मादस्सेव भागी होतीति. सो पुरिसो एत्तकं कम्मं कत्वा आयुपरियोसाने देवलोके निब्बत्तित्वा एत्तकं कालं संसरन्तो एकस्मिं समये देवलोका चवित्वा बाराणसियं राजकुले निब्बत्तो पितु अच्चयेन रज्जं पापुणि. सो ‘‘एकं नगरं गण्हिस्सामी’’ति गन्त्वा परिवारेसि, नागरानञ्च सासनं पहिणि ‘‘रज्जं वा मे देन्तु युद्धं वा’’ति. ते ‘‘नेव रज्जं दस्साम, न युद्ध’’न्ति वत्वा चूळद्वारेहि निक्खमित्वा दारूदकादीनि आहरन्ति, सब्बकिच्चानि करोन्ति.

इतरोपि चत्तारि महाद्वारानि रक्खन्तो सत्तमासाधिकानि सत्त वस्सानि नगरं उपरुन्धि. अथस्स माता ‘‘किं मे पुत्तो करोती’’ति पुच्छित्वा ‘‘इदं नाम देवी’’ति तं पवत्तिं सुत्वा ‘‘बालो मम पुत्तो, गच्छथ, तस्स ‘चूळद्वारानिपि पिधाय नगरं उपरुन्धतू’ति वदेथा’’ति. सो मातु सासनं सुत्वा तथा अकासि. नागरापि बहि निक्खमितुं अलभन्ता सत्तमे दिवसे अत्तनो राजानं मारेत्वा तस्स रज्जं अदंसु. सो इमं कम्मं कत्वा आयुपरियोसाने अवीचिम्हि निब्बत्तित्वा यावायं पथवी योजनमत्तं उस्सन्ना, ताव निरये पच्चित्वा चतुन्नं चूळद्वारानं पिदहितत्ता ततो चुतो तस्सा एव मातु कुच्छिस्मिं पटिसन्धिं गहेत्वा सत्तमासाधिकानि सत्त वस्सानि अन्तोकुच्छिस्मिं वसित्वा सत्त दिवसानि योनिमुखे तिरियं निपज्जि. एवं, भिक्खवे, सीवलि, तदा नगरं उपरुन्धित्वा गहितकम्मेन एत्तकं कालं निरये पच्चित्वा चतुन्नं चूळद्वारानं पिदहितत्ता ततो चुतो तस्सा एव मातु कुच्छियं पटिसन्धिं गहेत्वा एत्तकं कालं कुच्छियं वसि. नवमधुनो दिन्नत्ता लाभग्गयसग्गप्पत्तो जातोति.

पुनेकदिवसं भिक्खू कथं समुट्ठापेसुं – ‘‘अहो सामणेरस्स लाभो, अहो पुञ्ञं, येन एककेन पञ्चन्नं भिक्खुसतानं पञ्चकूटागारसतादीनि कतानी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मय्हं पुत्तस्स नेव पुञ्ञं अत्थि, न पापं, उभयमस्स पहीन’’न्ति वत्वा ब्राह्मणवग्गे इमं गाथमाह –

‘‘योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा;

असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१२);

खदिरवनियरेवतत्थेरवत्थु नवमं.

१०. अञ्ञतरइत्थिवत्थु

रमणीयानीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं इत्थिं आरब्भ कथेसि.

एको किर पिण्डपातिको भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा एकं जिण्णउय्यानं पविसित्वा समणधम्मं करोति. एका नगरसोभिनी इत्थी पुरिसेन सद्धिं ‘‘अहं असुकट्ठानं नाम गमिस्सामि, त्वं तत्थ आगच्छेय्यासी’’ति सङ्केतं कत्वा अगमासि. सो पुरिसो नागच्छि. सा तस्स आगमनमग्गं ओलोकेन्ती तं अदिस्वा उक्कण्ठित्वा इतो चितो च विचरमाना तं उय्यानं पविसित्वा थेरं पल्लङ्कं आभुजित्वा निसिन्नं दिस्वा इतो चितो च ओलोकयमाना अञ्ञं कञ्चि अदिस्वा ‘‘अयञ्च पुरिसो एव, इमस्स चित्तं पमोहेस्सामी’’ति तस्स पुरतो ठत्वा पुनप्पुनं निवत्थसाटकं मोचेत्वा निवासेति, केसे मुञ्चित्वा बन्धति, पाणिं पहरित्वा हसति. थेरस्स संवेगो उप्पज्जित्वा सकलसरीरं फरि. सो ‘‘किं नु खो इद’’न्ति चिन्तेसि. सत्थापि ‘‘मम सन्तिके कम्मट्ठानं गहेत्वा ‘समणधम्मं करिस्सामी’ति गतस्स भिक्खुनो का नु खो पवत्ती’’ति उपधारेन्तो तं इत्थिं दिस्वा तस्सा अनाचारकिरियं, थेरस्स च संवेगुप्पत्तिं ञत्वा गन्धकुटियं निसिन्नोव तेन सद्धिं कथेसि – ‘‘भिक्खु, कामगवेसकानं अरमणट्ठानमेव वीतरागानं रमणट्ठानं होती’’ति. एवञ्च पन वत्वा ओभासं फरित्वा तस्स धम्मं देसेन्तो इमं गाथमाह –

९९.

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति.

तत्थ अरञ्ञानीति सुपुप्फिततरुवनसण्डपटिमण्डितानि विमलसलिलसम्पन्नानि अरञ्ञानि नाम रमणीयानि. यत्थाति येसु अरञ्ञेसु विकसितेसु पदुमवनेसु गाममक्खिका विय कामगवेसको जनो न रमति. वीतरागाति विगतरागा पन खीणासवा नाम भमरमधुकरा विय पदुमवनेसु तथारूपेसु अरञ्ञेसु रमिस्सन्ति. किं कारणा? न ते कामपवेसिनो, यस्मा ते कामगवेसिनो न होन्तीति अत्थो.

देसनावसाने सो थेरो यथानिसिन्नोव सह पटिसम्भिदाहि अरहत्तं पापुणित्वा आकासेनागन्त्वा थुतिं करोन्तो तथागतस्स पादे वन्दित्वा अगमासीति.

अञ्ञतरइत्थिवत्थु दसमं.

अरहन्तवग्गवण्णना निट्ठिता.

सत्तमो वग्गो.

८. सहस्सवग्गो

१. तम्बदाठिकचोरघातकवत्थु

सहस्समपि चे वाचाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो तम्बदाठिकचोरघातकं आरब्भ कथेसि.

एकूनपञ्चसता किर चोरा गामघातकादीनि करोन्ता जीविकं कप्पेसुं. अथेको पुरिसो निब्बिद्धपिङ्गलो तम्बदाठिको तेसं सन्तिकं गन्त्वा ‘‘अहम्पि तुम्हेहि सद्धिं जीविस्सामी’’ति आह. अथ नं चोरजेट्ठकस्स दस्सेत्वा ‘‘अयम्पि अम्हाकं सन्तिके वसितुं इच्छती’’ति आहंसु. अथ नं चोरजेट्ठको ओलोकेत्वा ‘‘अयं मातु थनं छिन्दित्वा पितु वा गललोहितं नीहरित्वा खादनसमत्थो अतिकक्खळो’’ति चिन्तेत्वा ‘‘नत्थेतस्स अम्हाकं सन्तिके वसनकिच्च’’न्ति पटिक्खिपि. सो एवं पटिक्खित्तोपि आगन्त्वा एकं तस्सेव अन्तेवासिकं उपट्ठहन्तो आराधेसि. सो तं आदाय चोरजेट्ठकं उपसङ्कमित्वा, ‘‘सामि, भद्दको एस, अम्हाकं उपकारको, सङ्गण्हथ न’’न्ति याचित्वा चोरजेट्ठकं पटिच्छापेसि. अथेकदिवसं नागरा राजपुरिसेहि सद्धिं एकतो हुत्वा ते चोरे गहेत्वा विनिच्छयमहामच्चानं सन्तिकं नयिंसु. अमच्चा तेसं फरसुना सीसच्छेदं आणापेसुं. ततो ‘‘को नु खो इमे मारेस्सती’’ति परियेसन्ता ते मारेतुं इच्छन्तं कञ्चि अदिस्वा चोरजेट्ठकं आहंसु – ‘‘त्वं इमे मारेत्वा जीवितञ्चेव लभिस्ससि सम्मानञ्च, मारेहि ने’’ति. सोपि अत्तानं निस्साय वसितत्ता ते मारेतुं न इच्छि. एतेनूपायेन एकूनपञ्चसते पुच्छिंसु, सब्बेपि न इच्छिंसु. सब्बपच्छा तं निब्बिद्धपिङ्गलं तम्बदाठिकं पुच्छिंसु. सो ‘‘साधू’’ति सम्पटिच्छित्वा ते सब्बेपि मारेत्वा जीवितञ्चेव सम्मानञ्च लभि. एतेनूपायेन नगरस्स दक्खिणतोपि पञ्च चोरसतानि आनेत्वा अमच्चानं दस्सेत्वा तेहि तेसम्पि सीसच्छेदे आणत्ते चोरजेट्ठकं आदिं कत्वा पुच्छन्ता कञ्चि मारेतुं इच्छन्तं अदिस्वा ‘‘पुरिमदिवसे एको पुरिसो पञ्चसते चोरे मारेसि, कहं नु खो सो’’ति. ‘‘असुकट्ठाने अम्हेति दिट्ठो’’ति वुत्ते तं पक्कोसापेत्वा ‘‘इमे मारेहि, सम्मानं लच्छसी’’ति आणापेसुं. सो ‘‘साधू’’ति सम्पटिच्छित्वा ते सब्बेपि मारेत्वा सम्मानं लभि. अथ नं ‘‘भद्दको अयं पुरिसो, निबद्धं चोरघातकमेव एतं करिस्सामा’’ति मन्तेत्वा तस्स तं ठानन्तरं दत्वाव सम्मानं करिंसु. सो पच्छिमदिसतोपि उत्तरदिसतोपि आनीते पञ्चसते पञ्चसते चोरे घातेसियेव. एवं चतूहि दिसाहि आनीतानि द्वे सहस्सानि मारेत्वा ततो पट्ठाय देवसिकं एकं द्वेति आनीते ते मनुस्से मारेत्वा पञ्चपण्णास संवच्छरानि चोरघातककम्मं अकासि.

सो महल्लककाले एकप्पहारेनेव सीसं छिन्दितुं न सक्कोति, द्वे तयो वारे पहरन्तो मनुस्से किलमेति. नागरा चिन्तयिंसु – ‘‘अञ्ञोपि चोरघातको उप्पज्जिस्सति, अयं अतिविय मनुस्से किलमेति, किं इमिना’’ति तस्स तं ठानन्तरं हरिंसु. सो पुब्बे चोरघातककम्मं करोन्तो ‘‘अहतसाटके निवासेतुं, नवसप्पिना सङ्खतं खीरयागुं पिवितुं, सुमनपुप्फानि पिलन्धितुं, गन्धे विलिम्पितु’’न्ति इमानि चत्तारि न लभि. सो ठाना चावितदिवसे ‘‘खीरयागुं मे पचथा’’ति वत्वा अहतवत्थसुमनमालाविलेपनानि गाहापेत्वा नदिं गन्त्वा न्हत्वा अहतवत्थानि निवासेत्वा माला पिलन्धित्वा गन्धेहि अनुलित्तगत्तो गेहं आगन्त्वा निसीदि. अथस्स नवसप्पिना सङ्खतं खीरयागुं पुरतो ठपेत्वा हत्थधोवनोदकं आहरिंसु. तस्मिं खणे सारिपुत्तत्थेरो समापत्तितो वुट्ठाय ‘‘कत्थ नु खो अज्ज मया गन्तब्ब’’न्ति अत्तनो भिक्खाचारं ओलोकेन्तो तस्स गेहे खीरयागुं दिस्वा ‘‘करिस्सति नु खो मे पुरिसो सङ्गह’’न्ति उपधारेन्तो ‘‘मं दिस्वा मम सङ्गहं करिस्सति, करित्वा च पन महासम्पत्तिं लभिस्सति अयं कुलपुत्तो’’ति ञत्वा चीवरं पारुपित्वा पत्तं आदाय तस्स गेहद्वारे ठितमेव अत्तानं दस्सेसि.

सो थेरं दिस्वा पसन्नचित्तो चिन्तेसि – ‘‘मया चिरं चोरघातककम्मं कतं, बहू मनुस्सा मारिता, इदानि मे गेहे खीरयागु पटियत्ता, थेरो आगन्त्वा मम गेहद्वारे ठितो, इदानि मया अय्यस्स देय्यधम्मं दातुं वट्टती’’ति पुरतो ठपितयागुं अपनेत्वा थेरं उपसङ्कमित्वा वन्दित्वा अन्तोगेहे निसीदापेत्वा पत्ते खीरयागुं आकिरित्वा नवसप्पिं आसिञ्चित्वा थेरं बीजमानो अट्ठासि. अथस्स च दीघरत्तं अलद्धपुब्बताय खीरयागुं पातुं बलवअज्झासयो अहोसि. थेरो तस्स अज्झासयं ञत्वा ‘‘त्वं, उपासक, अत्तनो यागुं पिवा’’ति आह. सो अञ्ञस्स हत्थे बीजनिं दत्वा यागुं पिवि. थेरो बीजमानं पुरिसं ‘‘गच्छ, उपासकमेव बीजाही’’ति आह. सो बीजियमानो कुच्छिपूरं यागुं पिवित्वा आगन्त्वा थेरं बीजमानो ठत्वा कताहारकिच्चस्स थेरस्स पत्तं अग्गहेसि. थेरो तस्स अनुमोदनं आरभि. सो अत्तनो चित्तं थेरस्स धम्मदेसनानुगं कातुं नासक्खि. थेरो सल्लक्खेत्वा, ‘‘उपासक, कस्मा चित्तं देसनानुगं कातुं न सक्कोसी’’ति पुच्छि. ‘‘भन्ते, मया दीघरत्तं कक्खळकम्मं कतं, बहू मनुस्सा मारिता, तमहं अत्तनो कम्मं अनुस्सरन्तो चित्तं अय्यस्स देसनानुगं कातुं नासक्खि’’न्ति. थेरो ‘‘वञ्चेस्सामि न’’न्ति चिन्तेत्वा ‘‘किं पन त्वं अत्तनो रुचिया अकासि, अञ्ञेहि कारितोसी’’ति? ‘‘राजा मं कारेसि, भन्ते’’ति. ‘‘किं नु खो ते, उपासक, एवं सन्ते अकुसलं होती’’ति? मन्दधातुको उपासको थेरेनेवं वुत्ते ‘‘नत्थि मय्हं अकुसल’’न्ति सञ्ञी हुत्वा तेन हि, ‘‘भन्ते, धम्मं कथेथा’’ति. सो थेरे अनुमोदनं करोन्ते एकग्गचित्तो हुत्वा धम्मं सुणन्तो सोतापत्तिमग्गस्स ओरतो अनुलोमिकं खन्तिं निब्बत्तेसि. थेरोपि अनुमोदनं कत्वा पक्कामि.

उपासकं थेरं अनुगन्त्वा निवत्तमानं एका यक्खिनी धेनुवेसेन आगन्त्वा उरे पहरित्वा मारेसि. सो कालं कत्वा तुसितपुरे निब्बत्ति. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘चोरघातको पञ्चपण्णास वस्सानि कक्खळकम्मं कत्वा अज्जेव ततो मुत्तो, अज्जेव थेरस्स भिक्खं दत्वा अज्जेव कालं कतो, कहं नु खो निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, तुसितपुरे निब्बत्तो’’ति आह. ‘‘किं, भन्ते, वदेथ, एत्तकं कालं एत्तके मनुस्से घातेत्वा तुसितविमाने निब्बत्तो’’ति. ‘‘आम, भिक्खवे, महन्तो तेन कल्याणमित्तो लद्धो, सो सारिपुत्तस्स धम्मदेसनं सुत्वा अनुलोमञाणं निब्बत्तेत्वा इतो चुतो तुसितविमाने निब्बत्तो’’ति वत्वा इमं गाथमाह –

‘‘सुभासितं सुणित्वान, नगरे चोरघातको;

अनुलोमखन्तिं लद्धान, मोदती तिदिवं गतो’’ति.

‘‘भन्ते, अनुमोदनकथा नाम न बलवा, तेन कतं अकुसलकम्मं महन्तं, कथं एत्तकेन विसेसं निब्बत्तेसी’’ति. सत्था ‘‘किं, भिक्खवे, ‘मया देसितधम्मस्स अप्पं वा बहुं वा’ति मा पमाणं गण्हथ. एकवाचापि हि अत्थनिस्सिता सेय्यावा’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१००.

‘‘सहस्समपि चे वाचा, अनत्थपदसंहिता;

एकं अत्थपदं सेय्यो, यं सुत्वा उपसम्मती’’ति.

तत्थ सहस्समपीति परिच्छेदवचनं, एकं सहस्सं द्वे सहस्सानीति एवं सहस्सेन चेपि परिच्छिन्नवाचा होन्ति, ता च पन अनत्थपदसंहिता आकासवण्णनापब्बतवण्णनावनवण्णनादीनि पकासकेहि अनिय्यानदीपकेहि अनत्थकेहि पदेहि संहिता याव बहुका होति, ताव पापिका एवाति अत्थो. एकं अत्थपदन्ति यं पन ‘‘अयं कायो, अयं कायगतासति, तिस्सो विज्जा अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति एवरूपं एकं अत्थपदं सुत्वा रागादिवूपसमेन उपसम्मति, तं अत्थसाधकं निब्बानप्पटिसंयुत्तं खन्धधातुआयतनइन्द्रियबलबोज्झङ्गसतिपट्ठानपरिदीपकं एकम्पि पदं सेय्योयेवाति अत्थो.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

तम्बदाठिकचोरघातकवत्थु पठमं.

२. बाहियदारुचीरियत्थेरवत्थु

सहस्समपि चे गाथाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो दारुचीरियत्थेरं आरब्भ कथेसि.

एकस्मिञ्हि काले बहू मनुस्सा नावाय महासमुद्दं पक्खन्दित्वा अन्तोमहासमुद्दे भिन्नाय नावाय मच्छकच्छपभक्खा अहेसुं. एकोवेत्थ एकं फलकं गहेत्वा वायमन्तो सुप्पारकपट्टनतीरं ओक्कमि, तस्स निवासनपारुपनं नत्थि. सो अञ्ञं किञ्चि अपस्सन्तो सुक्खकट्ठदण्डके वाकेहि पलिवेठेत्वा निवासनपारुपनं कत्वा देवकुलतो कपालं गहेत्वा सुप्पारकपट्टनं अगमासि, मनुस्सा तं दिस्वा यागुभत्तादीनि दत्वा ‘‘अयं एको अरहा’’ति सम्भावेसुं. सो वत्थेसु उपनीतेसु ‘‘सचाहं निवासेस्सामि वा पारुपिस्सामि वा, लाभसक्कारो मे परिहायिस्सती’’ति तानि वत्थानि पटिक्खिपित्वा दारुचीरानेव परिदहि. अथस्स बहूहि ‘‘अरहा अरहा’’ति वुच्चमानस्स एवं चेतसो परिवितक्को उदपादि ‘‘ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरो’’ति. अथस्स पुराणसालोहिता देवता एवं चिन्तेसि.

पुराणसालोहिताति पुब्बे एकतो कतसमणधम्मा. पुब्बे किर कस्सपदसबलस्स सासने ओसक्कमाने सामणेरादीनं विप्पकारं दिस्वा सत्त भिक्खू संवेगप्पत्ता ‘‘याव सासनस्स अन्तरधानं न होति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा अरञ्ञं पविट्ठा एकं पब्बतं दिस्वा ‘‘जीविते सालया निवत्तन्तु. निरालया इमं पब्बतं अभिरुहन्तू’’ति वत्वा निस्सेणिं बन्धित्वा सब्बेपि तं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेनेव अरहत्तं पापुणि. सो अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा उत्तरकुरुतो पिण्डपातं आहरित्वा ते भिक्खू आह – ‘‘आवुसो, इमं दन्तकट्ठं खादित्वा मुखं धोवित्वा इमं पिण्डपातं परिभुञ्जथा’’ति. किं पन, भन्ते, अम्हेहि एवं कतिका कता ‘‘यो पठमं अरहत्तं पापुणाति, तेनाभतं पिण्डपातं अवसेसा परिभुञ्जिस्सन्ती’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘तेन हि सचे मयम्पि तुम्हे विय विसेसं निब्बत्तेस्साम, सयं आहरित्वा परिभुञ्जिस्सामा’’ति न इच्छिंसु. दुतियदिवसे दुतियत्थेरो अनागामिफलं पापुणि. सोपि तथेव पिण्डपातं आहरित्वा इतरे निमन्तेसि. ते एवमाहंसु – ‘‘किं पन, भन्ते, अम्हेहि एवं कतिका कता ‘महाथेरेन आभतं पिण्डपातं अभुञ्जित्वा अनुथेरेन आभतं भुञ्जिस्सामा’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘एवं सन्ते तुम्हे विय मयम्पि विसेसं निब्बत्तेत्वा अत्तनो पुरिसकारेन भुञ्जितुं सक्कोन्ता भुञ्जिस्सामा’’ति न इच्छिंसु. तेसु अरहत्तं पत्तो भिक्खु परिनिब्बायि, अनागामी ब्रह्मलोके निब्बत्ति. इतरे पञ्च थेरा विसेसं निब्बत्तेतुं असक्कोन्ता सुस्सित्वा सत्तमे दिवसे कालं कत्वा देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे ततो चवित्वा तत्थ तत्थ कुलघरेसु निब्बत्तिंसु. तेसु एको पुक्कुसाति राजा (म. नि. ३.३४२) अहोसि, एको कुमारकस्सपो (म. नि. १.२४९), एको दारुचीरियो (उदा. १०), एको दब्बो मल्लपुत्तो (पारा. ३८०; उदा. ७९) एको सभियो परिब्बाजकोति (सु. नि. सभियसुत्तं). तत्थ यो ब्रह्मलोके निब्बत्तो भिक्खु तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिता देवता’’ति.

तस्स हि ब्रह्मुनो एतदहोसि – ‘‘अयं मया सद्धिं निस्सेणिं बन्धित्वा पब्बतं अभिरुहित्वा समणधम्मं अकासि, इदानि इमं लद्धिं गहेत्वा विचरन्तो विनस्सेय्य, संवेजेस्सामि न’’न्ति. अथ नं उपसङ्कमित्वा एवमाह – ‘‘नेव खो त्वं, बाहिय, अरहा, नपि अरहत्तमग्गं वा समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो’’ति. बाहियो आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं कम्मं कतं, अहं ‘अरहन्तोम्ही’ति चिन्तेसिं, अयञ्च मं ‘न त्वं अरहा, नपि अरहत्तमग्गं वा समापन्नोसी’ति वदति, अत्थि नु खो लोके अञ्ञो अरहा’’ति. अथ नं पुच्छि – ‘‘अत्थि नु खो एतरहि देवते लोके अरहा वा अरहत्तमग्गं वा समापन्नो’’ति. अथस्स देवता आचिक्खि – ‘‘अत्थि, बाहिय, उत्तरेसु जनपदेसु सावत्थि नाम नगरं, तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो. सो हि, बाहिय, भगवा अरहा चेव अरहत्तत्थाय च धम्मं देसेती’’ति.

बाहियो रत्तिभागे देवताय कथं सुत्वा संविग्गमानसो तं खणंयेव सुप्पारका निक्खमित्वा एकरत्तिवासेन सावत्थिं अगमासि, सब्बं वीसयोजनसतिकं मग्गं एकरत्तिवासेनेव अगमासि. गच्छन्तो च पन देवतानुभावेन गतो. ‘‘बुद्धानुभावेना’’तिपि वदन्तियेव. तस्मिं पन खणे सत्था सावत्थिं पिण्डाय पविट्ठो होति. सो भुत्तपातरासे कायआलसियविमोचनत्थं अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू ‘‘कहं एतरहि सत्था’’ति पुच्छि. भिक्खू ‘‘भगवा सावत्थिं पिण्डाय पविट्ठो’’ति वत्वा तं पुच्छिंसु – ‘‘त्वं पन कुतो आगतोसी’’ति? ‘‘सुप्पारका आगतोम्ही’’ति. ‘‘कदा निक्खन्तोसी’’ति? ‘‘हिय्यो सायं निक्खन्तोम्ही’’ति. ‘‘दूरतोसि आगतो, निसीद, तव पादे धोवित्वा तेलेन मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खिस्ससी’’ति. ‘‘अहं, भन्ते, सत्थु वा अत्तनो वा जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचि अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति. सो एवं वत्वा तरमानरूपो सावत्थिं पविसित्वा भगवन्तं अनोपमाय बुद्धसिरिया पिण्डाय चरन्तं दिस्वा ‘‘चिरस्सं वत मे गोतमो सम्मासम्बुद्धो दिट्ठो’’ति दिट्ठट्ठानतो पट्ठाय ओनतसरीरो गन्त्वा अन्तरवीथियमेव पञ्चपतिट्ठितेन वन्दित्वा गोप्फकेसु दळ्हं गहेत्वा एवमाह – ‘‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. अथ नं सत्था ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति पटिक्खिपि.

तं सुत्वा बाहियो, भन्ते, संसारे संसरन्तेन कबळीकाराहारो न अलद्धपुब्बो, तुम्हाकं वा मय्हं वा जीवितन्तरायं न जानामि, देसेतु मे धम्मन्ति. सत्था दुतियम्पि पटिक्खिपियेव. एवं किरस्स अहोसि – ‘‘इमस्स मं दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं अज्झोत्थटं होति, बलवपीतिवेगो धम्मं सुत्वापि न सक्खिस्सति पटिविज्झितुं, मज्झत्तुपेक्खाय ताव तिट्ठतु, एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतत्ता दरथोपिस्स बलवा, सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपित्वा ततियं याचितो अन्तरवीथियं ठितोव ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सती’’’तिआदिना (उदा. १०) नयेन धम्मं देसेसि. सो सत्थु धम्मं सुणन्तोयेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तावदेव च पन भगवन्तं पब्बज्जं याचि, ‘‘परिपुण्णं ते पत्तचीवर’’न्ति पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसाही’’ति वत्वा पक्कामि.

‘‘सो किर वीसति वस्ससहस्सानि समणधम्मं करोन्तो ‘भिक्खुना नाम अत्तना पच्चये लभित्वा अञ्ञं अनोलोकेत्वा सयमेव परिभुञ्जितुं वट्टती’ति एकभिक्खुस्सापि पत्तेन वा चीवरेन वा सङ्गहं न अकासि, तेनस्स इद्धिमयपत्तचीवरं न उपज्जिस्सती’’ति ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासि. तम्पि पत्तचीवरं परियेसमानमेव एका यक्खिनी धेनुरूपेन आगन्त्वा उरम्हि पहरित्वा जीवितक्खयं पापेसि. सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं निक्खन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा भिक्खू आणापेसि, ‘‘भिक्खवे, एकस्मिं गेहद्वारे ठत्वा मञ्चकं आहरापेत्वा इमं सरीरं नगरतो नीहरित्वा झापेत्वा थूपं करोथा’’ति. भिक्खू तथा करिंसु, कत्वा च पन विहारं गन्त्वा सत्थारं उपसङ्कमित्वा अत्तना कतकिच्चं आरोचेत्वा तस्स अभिसम्परायं पुच्छिंसु. अथ नेसं भगवा तस्स परिनिब्बुतभावं आचिक्खित्वा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२१६) एतदग्गे ठपेसि. अथ नं भिक्खू पुच्छिंसु – ‘‘भन्ते, तुम्हे ‘बाहियो अरहत्तं पत्तो’ति वदेथ, कदा सो अरहत्तं पत्तो’’ति? ‘‘मम धम्मं सुतकाले, भिक्खवे’’ति. ‘‘कदा पनस्स, भन्ते, तुम्हेहि धम्मो कथितो’’ति? ‘‘पिण्डाय चरन्तेन अन्तरवीथियं ठत्वा’’ति. ‘‘अप्पमत्तको हि, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो कथं सो तावत्तकेन विसेसं निब्बत्तेसी’’ति, अथ ने सत्था ‘‘किं, भिक्खवे, मम धम्मं ‘अप्पं वा बहुं वा’ति मा पमाणं गण्हथ. अनेकानिपि हि गाथासहस्सानि अनत्थनिस्सितानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१०१.

‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;

एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति.

तत्थ एकं गाथापदं सेय्योति ‘‘अप्पमादो अमतपदं…पे… यथा मया’’ति (ध. प. २१) एवरूपा एका गाथापि सेय्योति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

बाहियदारुचीरियत्थेरवत्थु दुतियं.

३. कुण्डलकेसित्थेरीवत्थु

यो च गाथासतं भासेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो कुण्डलकेसिं आरब्भ कथेसि.

राजगहे किर एका सेट्ठिधीता सोळसवस्सुद्देसिका अभिरूपा अहोसि दस्सनीया पासादिका. तस्मिञ्च वये ठिता नारियो पुरिसज्झासया होन्ति पुरिसलोला. अथ नं मातापितरो सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे निवासापेसुं. एकमेवस्सा दासिं परिचारिकं अदंसु. अथेकं कुलपुत्तं चोरकम्मं करोन्तं गहेत्वा पच्छाबाहं बन्धित्वा चतुक्के चतुक्के कसाहि पहरित्वा आघातनं नयिंसु. सेट्ठिधीता महाजनस्स सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति पासादतले ठत्वा ओलोकेन्ती तं दिस्वा पटिबद्धचित्ता हुत्वा तं पत्थयमाना आहारं पटिक्खिपित्वा मञ्चके निपज्जि. अथ नं माता पुच्छि – ‘‘किं इदं, अम्मा’’ति? ‘‘सचे एतं ‘चोरो’ति गहेत्वा निय्यमानं पुरिसं लभिस्सामि, जीविस्सामि. नो चे लभिस्सामि, जीवितं मे नत्थि, इधेव मरिस्सामी’’ति. ‘‘अम्म, मा एवं करि, अम्हाकं जातिया च गोत्तेन च भोगेन च सदिसं अञ्ञं सामिकं लभिस्ससी’’ति. ‘‘मय्हं अञ्ञेन किच्चं नत्थि, इमं अलभमाना मरिस्सामी’’ति. माता धीतरं सञ्ञापेतुं असक्कोन्ती पितुनो आरोचेसि. सोपि नं सञ्ञापेतुं असक्कोन्तो ‘‘किं सक्का कातु’’न्ति चिन्तेत्वा तं चोरं गहेत्वा गच्छन्तस्स राजपुरिसस्स सहस्सभण्डिकं पेसेसि – ‘‘इमं गहेत्वा एतं पुरिसं मय्हं देही’’ति. सो ‘‘साधू’’ति कहापणे गहेत्वा तं मुञ्चित्वा अञ्ञं मारेत्वा ‘‘मारितो, देव, चोरो’’ति रञ्ञो आरोचेसि. सेट्ठिपि तस्स धीतरं अदासि.

सा ततो पट्ठाय ‘‘सामिकं आराधेस्सामी’’ति सब्बाभरणपटिमण्डिता सयमेव तस्स यागुआदीनि संविदहति, चोरो कतिपाहच्चयेन चिन्तेसि – ‘‘कदा नु खो इमं मारेत्वा एतिस्सा आभरणानि गहेत्वा एकस्मिं सुरागेहे विक्किणित्वा खादितुं लभिस्सामी’’ति? सो ‘‘अत्थेको उपायो’’ति चिन्तेत्वा आहारं पटिक्खिपित्वा मञ्चके निपज्जि, अथ नं सा उपसङ्कमित्वा ‘‘किं ते, सामि, रुज्जती’’ति पुच्छि. ‘‘न किञ्चि मे, भद्देति, कच्चि पन मे मातापितरो तुय्हं कुद्धा’’ति? ‘‘न कुज्झन्ति, भद्दे’’ति. अथ ‘‘किं नामेत’’न्ति? ‘‘भद्दे, अहं तं दिवसं बन्धित्वा निय्यमानो चोरपपाते अधिवत्थाय देवताय बलिकम्मं पटिस्सुणित्वा जीवितं लभिं, त्वम्पि मया तस्सा एव आनुभावेन लद्धा, ‘तं मे देवताय बलिकम्मं ठपित’न्ति चिन्तेमि, भद्दे’’ति. ‘‘सामि, मा चिन्तयि, करिस्सामि बलिकम्मं, वदेहि, केनत्थो’’ति? ‘‘अप्पोदकमधुपायसेन च लाजपञ्चमकपुप्फेहि चा’’ति. ‘‘साधु, सामि, अहं पटियादेस्सामी’’ति सा सब्बं बलिकम्मं पटियादेत्वा ‘‘एहि, सामि, गच्छामा’’ति आह. ‘‘तेन हि, भद्दे, तव ञातके निवत्तेत्वा महग्घानि वत्थाभरणानि गहेत्वा अत्तानं अलङ्करोहि, हसन्ता कीळन्ता सुखं गमिस्सामा’’ति. सा तथा अकासि.

अथ नं सो पब्बतपादं गतकाले आह – ‘‘भद्दे, इतो परं उभोव जना गमिस्साम, सेसजनं यानकेन सद्धिं निवत्तापेत्वा बलिकम्मभाजनं सयं उक्खिपित्वा गण्हाही’’ति. सा तथा अकासि. चोरो तं गहेत्वा चोरपपातपब्बतं अभिरुहि. तस्स हि एकेन पस्सेन मनुस्सा अभिरुहन्ति, एकं पस्सं छिन्नपपातं. पब्बतमत्थके ठिता तेन पस्सेन चोरे पातेन्ति. ते खण्डाखण्डं हुत्वा भूमियं पतन्ति. तस्मा ‘‘चोरपपातो’’ति वुच्चति. सा तस्स पब्बतस्स मत्थके ठत्वा ‘‘बलिकम्मं ते, सामि, करोही’’ति आह. सो तुण्ही अहोसि. पुन ताय ‘‘कस्मा, सामि, तुण्हीभूतोसी’’ति वुत्ते तं आह – ‘‘न मय्हं बलिकम्मेनत्थो, वञ्चेत्वा पन तं आदाय आगतोम्ही’’ति. ‘‘किं कारणा, सामी’’ति? ‘‘तं मारेत्वा तव आभरणानि गहेत्वा पलायनत्थाया’’ति. सा मरणभयतज्जिता आह – ‘‘सामि, अहञ्च आभरणानि च तव सन्तकानेव, कस्मा एवं वदेसी’’ति? सो, ‘‘मा एवं करोही’’ति, पुनप्पुनं याचियमानोपि ‘‘मारेमि एवा’’ति आह. ‘‘एवं सन्ते किं ते मम मरणेन? इमानि आभरणानि गहेत्वा मय्हं जीवितं देहि, इतो पट्ठाय मं ‘मता’ति धारेहि, दासी वा ते हुत्वा कम्मं करिस्सामी’’ति वत्वा इमं गाथमाह –

‘‘इदं सुवण्णकेयूरं, मुत्ता वेळुरिया बहू;

सब्बं हरस्सु भद्दन्ते, मं च दासीति सावया’’ति. (अप. थेरी २.३.२७);

तं सुत्वा चोरो ‘‘एवं कते त्वं गन्त्वा मातापितूनं आचिक्खिस्ससि, मारेस्सामियेव, मा त्वं बाळ्हं परिदेवसी’’ति वत्वा इमं गाथमाह –

‘‘मा बाळ्हं परिदेवेसि, खिप्पं बन्धाहि भण्डिकं;

न तुय्हं जीवितं अत्थि, सब्बं गण्हामि भण्डक’’न्ति. –

सा चिन्तेसि – ‘‘अहो इदं कम्मं भारियं. पञ्ञा नाम न पचित्वा खादनत्थाय कता, अथ खो विचारणत्थाय कता, जानिस्सामिस्स कत्तब्ब’’न्ति, अथ नं आह – ‘‘सामि, यदा त्वं ‘चोरो’ति गहेत्वा नीयसि, तदाहं मातापितूनं आचिक्खिं, ते सहस्सं विस्सज्जेत्वा तं आहरापेत्वा गेहे करिंसु. ततो पट्ठाय अहं तुय्हं उपकारिका, अज्ज मे सुदिट्ठं कत्वा अत्तानं वन्दितुं देही’’ति. सो ‘‘साधु, भद्दे, सुदिट्ठं कत्वा वन्दाही’’ति वत्वा पब्बतन्ते अट्ठासि. अथ नं सा तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा, ‘‘सामि, इदं ते पच्छिमदस्सनं, इदानि तुय्हं वा मम दस्सनं, मय्हं वा तव दस्सनं नत्थी’’ति पुरतो च पच्छतो च आलिङ्गित्वा पमत्तं हुत्वा पब्बतन्ते ठितं पिट्ठिपस्से ठत्वा एकेन हत्थेन खन्धे गहेत्वा एकेन पिट्ठिकच्छाय गहेत्वा पब्बतपपाते खिपि. सो पब्बतकुच्छियं पटिहतो खण्डाखण्डिकं हुत्वा भूमियं पति. चोरपपातमत्थके अधिवत्था देवता तेसं द्विन्नम्पि किरियं दिस्वा तस्सा इत्थिया साधुकारं दत्वा इमं गाथमाह –

‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा’’ति. (अप. थेरी २.३.३१);

सापि चोरं पपाते खिपित्वा चिन्तेसि – ‘‘सचाहं गेहं गमिस्सामि, ‘सामिको ते कुहि’न्ति पुच्छिस्सन्ति, सचाहं एवं पुट्ठा ‘मारितो मे’ति वक्खामि, ‘दुब्बिनीते सहस्सं दत्वा तं आहरापेत्वा इदानि नं मारेसी’ति मं मुखसत्तीहि विज्झिस्सन्ति, ‘आभरणत्थाय सो मं मारेतुकामो अहोसी’ति वुत्तेपि न सद्दहिस्सन्ति, अलं मे गेहेना’’ति तत्थेवाभरणानि छड्डेत्वा अरञ्ञं पविसित्वा अनुपुब्बेन विचरन्ती एकं परिब्बाजकानं अस्समं पत्वा वन्दित्वा ‘‘मय्हं, भन्ते, तुम्हाकं सन्तिके पब्बज्जं देथा’’ति आह. अथ नं पब्बाजेसुं. सा पब्बजित्वाव पुच्छि – ‘‘भन्ते, तुम्हाकं पब्बज्जाय किं उत्तम’’न्ति? ‘‘भद्दे, दससु वा कसिणेसु परिकम्मं कत्वा झानं निब्बत्तेतब्बं, वादसहस्सं वा उग्गण्हितब्बं, अयं अम्हाकं पब्बज्जाय उत्तमत्थो’’ति. ‘‘झानं ताव निब्बत्तेतुं अहं न सक्खिस्सामि, वादसहस्सं पन उग्गण्हिस्सामि, अय्या’’ति. अथ नं ते वादसहस्सं उग्गण्हापेत्वा ‘‘उग्गहितं ते सिप्पं, इदानि त्वं जम्बुदीपतले विचरित्वा अत्तना सद्धिं पञ्हं कथेतुं समत्थं ओलोकेही’’ति तस्स हत्थे जम्बुसाखं दत्वा उय्योजेसुं – ‘‘गच्छ, भद्दे, सचे कोचि गिहिभूतो तया सद्धिं पञ्हं कथेतुं सक्कोति, तस्सेव पादपरिचारिका भवाहि, सचे पब्बजितो सक्कोति, तस्स सन्तिके पब्बजाही’’ति.

सा नामेन जम्बुपरिब्बाजिका नाम हुत्वा ततो निक्खमित्वा दिट्ठे दिट्ठे पञ्हं पुच्छन्ती विचरति. ताय सद्धिं कथेतुं समत्थो नाम नाहोसि. ‘‘इतो जम्बुपरिब्बाजिका आगच्छती’’ति सुत्वाव मनुस्सा पलायन्ति. सा गामं वा निगमं वा भिक्खाय पविसन्ती गामद्वारे वालुकरासिं कत्वा तत्थ जम्बुसाखं ठपेत्वा ‘‘मया सद्धिं कथेतुं समत्थो जम्बुसाखं मद्दतू’’ति वत्वा गामं पाविसि. तं ठानं उपसङ्कमितुं समत्थो नाम नाहोसि. सापि मिलाताय जम्बुसाखाय अञ्ञं जम्बुसाखं गण्हाति, इमिना नीहारेन विचरन्ती सावत्थिं पत्वा गामद्वारे वालुकरासिं कत्वा जम्बुसाखं ठपेत्वा वुत्तनयेनेव वत्वा भिक्खाय पाविसि. सम्बहुला गामदारका जम्बुसाखं परिवारेत्वा अट्ठंसु. तदा सारिपुत्तत्थेरो पिण्डाय चरित्वा कतभत्तकिच्चो नगरा निक्खन्तो ते दारके जम्बुसाखं परिवारेत्वा ठिते दिस्वा ‘‘किं इद’’न्ति पुच्छि. दारका थेरस्स तं पवत्तिं आचिक्खिंसु. ‘‘तेन हि दारका इमं साखं मद्दथा’’ति. ‘‘भायाम, भन्ते’’ति. ‘‘अहं पञ्हं कथेस्सामि, मद्दथ तुम्हे’’ति. ते थेरस्स वचनेन सञ्जातुस्साहा तथा कत्वा मद्दन्ता जम्बुसाखं उक्खिपिंसु. परिब्बाजिका आगन्त्वा ते परिभासित्वा ‘‘तुम्हेहि सद्धिं मम पञ्हेन किच्चं नत्थि, कस्मा मे साखं मद्दथा’’ति आह. ‘‘अय्येनम्हा मद्दापिता’’ति आहंसु. ‘‘भन्ते, तुम्हेहि मे साखा मद्दापिता’’ति? ‘‘आम, भगिनी’’ति. ‘‘तेन हि मया सद्धिं पञ्हं कथेथा’’ति. ‘‘साधु कथेस्सामी’’ति.

सा वड्ढमानकच्छायाय पञ्हं पुच्छितुं थेरस्स सन्तिकं अगमासि, सकलनगरं सङ्खुभि. ‘‘द्विन्नं पण्डितानं कथं सुणिस्सामा’’ति नागरा ताय सद्धिंयेव गन्त्वा थेरं वन्दित्वा एकमन्तं निसीदिंसु. परिब्बाजिका थेरं आह – ‘‘भन्ते, पुच्छामि ते पञ्ह’’न्ति. ‘‘पुच्छ, भगिनी’’ति. सा वादसहस्सं पुच्छि, पुच्छितं पुच्छितं थेरो विस्सज्जेसि. अथ नं थेरो आह – ‘‘एत्तका एव ते पञ्हा, अञ्ञेपि अत्थी’’ति? ‘‘एत्तका एव, भन्ते’’ति. ‘‘तया बहू पञ्हा पुट्ठा, मयम्पि एकं पुच्छाम, विस्सज्जिस्ससि नो’’ति? ‘‘जानमाना विस्सज्जिस्सामि पुच्छथ, भन्ते’’ति. थेरो ‘‘एकं नाम कि’’न्ति (खु. पा. ४.१) पञ्हं पुच्छि. सा ‘‘एवं नामेस विस्सज्जेतब्बो’’ति अजानन्ती ‘‘किं नामेतं, भन्ते’’ति पुच्छि. ‘‘बुद्धपञ्हो नाम, भगिनी’’ति. ‘‘मय्हम्पि तं देथ, भन्ते’’ति. ‘‘सचे मादिसा भविस्ससि, दस्सामी’’ति. ‘‘तेन हि मं पब्बाजेथा’’ति. थेरो भिक्खुनीनं आचिक्खित्वा पब्बाजेसि. सा पब्बजित्वा लद्धूपसम्पदा कुण्डलकेसित्थेरी नाम हुत्वा कतिपाहच्चयेनेव सह पटिसम्भिदाहि अरहत्तं पापुणि.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘कुण्डलकेसित्थेरिया धम्मस्सवनञ्च बहुं नत्थि, पब्बजितकिच्चञ्चस्सा मत्थकं पत्तं, एकेन किर चोरेन सद्धिं महासङ्गामं कत्वा जिनित्वा आगता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, मया देसितधम्मं ‘अप्पं वा बहुं वा’ति पमाणं मा गण्हथ, अनत्थकं पदसतम्पि सेय्यो न होति, धम्मपदं पन एकम्पि सेय्योव. अवसेसचोरे जिनन्तस्स च जयो नाम न होति, अज्झत्तिककिलेसचोरे जिनन्तस्सेव पन जयो नाम होती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

१०२.

‘‘यो च गाथासतं भासे, अनत्थपदसंहिता;

एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मति.

१०३.

‘‘यो सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;

एकञ्च जेय्यमत्तानं, स वे सङ्गामजुत्तमो’’ति.

तत्थ गाथासतन्ति यो च पुग्गलो सतपरिच्छेदा बहूपि गाथा भासेय्याति अत्थो. अनत्थपदसंहिताति आकासवण्णनादिवसेन अनत्थकेहि पदेहि संहिता. धम्मपदन्ति अत्थसाधकं खन्धादिपटिसंयुत्तं, ‘‘चत्तारिमानि परिब्बाजका धम्मपदानि. कतमानि चत्तारि? अनभिज्झा परिब्बाजका धम्मपदं, अब्यापादो परिब्बाजका धम्मपदं, सम्मासति परिब्बाजका धम्मपदं, सम्मासमाधि परिब्बाजका धम्मपद’’न्ति (अ. नि. ४.३०) एवं वुत्तेसु चतूसु धम्मपदेसु एकम्पि धम्मपदं सेय्यो. यो सहस्सं सहस्सेनाति यो एको सङ्गामयोधो सहस्सेन गुणितं सहस्सं मानुसे एकस्मिं सङ्गामे जिनेय्य, दसमनुस्ससतसहस्सं जिनित्वा जयं आहरेय्य, अयम्पि सङ्गामजिनतं उत्तमो पवरो नाम न होति. एकञ्च जेय्यमत्तानन्ति यो रत्तिट्ठानदिवाट्ठानेसु अज्झत्तिककम्मट्ठानं सम्मसन्तो अत्तनो लोभादिकिलेसजयेन अत्तानं जिनेय्य. स वे सङ्गामजुत्तमोति सो सङ्गामजिनानं उत्तमो पवरो सङ्गामसीसयोधोति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

कुण्डलकेसित्थेरीवत्थु ततियं.

४. अनत्थपुच्छकब्राह्मणवत्थु

अत्ता हवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अनत्थपुच्छकं ब्राह्मणं आरब्भ कथेसि.

सो किर ब्राह्मणो ‘‘किं नु खो सम्मासम्बुद्धो अत्थमेव जानाति, उदाहु अनत्थम्पि, पुच्छिस्सामि न’’न्ति सत्थारं उपसङ्कमित्वा पुच्छि – ‘‘भन्ते, तुम्हे अत्थमेव जानाथ मञ्ञे, नो अनत्थ’’न्ति? ‘‘अत्थञ्चाहं, ब्राह्मण, जानामि अनत्थञ्चा’’ति. ‘‘तेन हि मे अनत्थं कथेथा’’ति. अथस्स सत्था इमं गाथमाह –

‘‘उस्सूरसेय्यं आलस्यं, चण्डिक्कं दीघसोण्डियं;

एकस्सद्धानगमनं परदारूपसेवनं;

एतं ब्राह्मण सेवस्सु, अनत्थं ते भविस्सती’’ति.

तं सुत्वा ब्राह्मणो साधुकारमदासि ‘‘साधु साधु, गणाचरिय, गणजेट्ठक, तुम्हे अत्थञ्च जानाथ अनत्थञ्चा’’ति. ‘‘एवं खो, ब्राह्मण, अत्थानत्थजाननको नाम मया सदिसो नत्थी’’ति. अथस्स सत्था अज्झासयं उपधारेत्वा, ‘‘ब्राह्मण, केन कम्मेन जीवसी’’ति पुच्छि. ‘‘जूतकम्मेन, भो गोतमा’’ति. ‘‘किं पन ते जयो होति पराजयो’’ति. ‘‘जयोपि होति पराजयोपी’’ति वुत्ते, ‘‘ब्राह्मण, अप्पमत्तको एस, परं जिनन्तस्स जयो नाम न सेय्यो. यो पन किलेसजयेन अत्तानं जिनाति, तस्स जयो सेय्यो. न हि तं जयं कोचि अपजयं कातुं सक्कोती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –

१०४.

‘‘अत्ता हवे जितं सेय्यो, या चायं इतरा पजा;

अत्तदन्तस्स पोसस्स, निच्चं सञ्ञतचारिनो.

१०५.

‘‘नेव देवो न गन्धब्बो, न मारो सह ब्रह्मुना;

जितं अपजितं कयिरा, तथारूपस्स जन्तुनो’’ति.

तत्थ हवेति निपातो. जितन्ति लिङ्गविपल्लासो, अत्तनो किलेसजयेन अत्ता जितो सेय्योति अत्थो. या चायं इतरा पजाति या पनायं अवसेसा पजा जूतेन वा धनहरणेन वा सङ्गामेन वा बलाभिभवेन वा जिता भवेय्य, तं जिनन्तेन यं जितं, न तं सेय्योति अत्थो. कस्मा पन तदेव जितं सेय्यो, इदं न सेय्योति? यस्मा अत्तदन्तस्स…पे… तथारूपस्स जन्तुनोति. इदं वुत्तं होति – यस्मा हि य्वायं निक्किलेसताय अत्तदन्तो पोसो, तस्स अत्तदन्तस्स कायादीहि निच्चं सञ्ञतचारिनो एवरूपस्स इमेहि कायसञ्ञमादीहि सञ्ञतस्स जन्तुनो देवो वा गन्धब्बो वा मारो वा ब्रह्मुना सह उट्ठहित्वा ‘‘अहमस्स जितं अपजितं करिस्सामि, मग्गभावनाय पहीने किलेसे पुन उप्पादेस्सामी’’ति घटेन्तोपि वायमन्तोपि यथा धनादीहि पराजितो पक्खन्तरो हुत्वा इतरेन जितं पुन जिनन्तो अपजितं करेय्य, ‘‘एवं अपजितं कातुं नेव सक्कुणेय्या’’ति.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

अनत्थपुच्छकब्राह्मणवत्थु चतुत्थं.

५. सारिपुत्तत्थेरस्स मातुलब्राह्मणवत्थु

मासे मासेति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स मातुलब्राह्मणं आरब्भ कथेसि.

थेरो किर तस्स सन्तिकं गन्त्वा आह – ‘‘किं नु खो, ब्राह्मण, किञ्चिदेव कुसलं करोसी’’ति? ‘‘करोमि, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘मासे मासे सहस्सपरिच्चागेन दानं दम्मी’’ति. ‘‘कस्स देसी’’ति? ‘‘निगण्ठानं, भन्ते’’ति. ‘‘किं पत्थयन्तो’’ति? ‘‘ब्रह्मलोकं, भन्ते’’ति. ‘‘किं पन ब्रह्मलोकस्स अयं मग्गो’’ति? ‘‘आम, भन्ते’’ति. ‘‘को एवमाहा’’ति? ‘‘आचरियेहि मे कथितं, भन्ते’’ति. ‘‘नो त्वं ब्रह्मलोकस्स मग्गं जानासि, नापि ते आचरिया, सत्थाव एको जानाति, एहि, ब्राह्मण, ब्रह्मलोकस्स ते मग्गं कथापेस्सामी’’ति तं आदाय सत्थु सन्तिकं नेत्वा, ‘‘भन्ते, अयं ब्राह्मणो एवमाहा’’ति, ‘‘तं पवत्तिं आरोचेत्वा साधु वतस्स ब्रह्मलोकस्स मग्गं कथेथा’’ति. सत्था ‘‘एवं किर, ब्राह्मणा’’ति पुच्छित्वा ‘‘आम, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, तया एवं ददमानेन वस्ससतं दिन्नदानतोपि मुहुत्तमत्तं पसन्नचित्तेन मम सावकस्स ओलोकनं वा कटच्छुभिक्खामत्तदानं वा महप्फलतर’’न्ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१०६.

‘‘मासे मासे सहस्सेन, यो यजेथ सतं समं;

एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;

सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति.

तत्थ सहस्सेनाहि सहस्सपरिच्चागेन. यो यजेथ सतं समन्ति यो वस्ससतं मासे मासे सहस्सं परिच्चजन्तो लोकियमहाजनस्स दानं ददेय्य, एकञ्च भावितत्तानन्ति यो पन एकं सीलादिगुणविसेसेन वड्ढितअत्तानं हेट्ठिमकोटिया सोतापन्नं, उपरिमकोटिया खीणासवं घरद्वारं सम्पत्तं कटच्छुभिक्खादानवसेन वा यापनमत्तआहारदानवसेन वा थूलसाटकदानमत्तेन वा पूजेय्य. यं इतरेन वस्ससतं हुतं. ततो सायेव पूजना सेय्यो. सेट्ठो उत्तमोति अत्थोति.

देसनावसाने सो ब्राह्मणो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरस्स मातुलब्राह्मणवत्थु पञ्चमं.

६. सारिपुत्तत्थेरस्स भागिनेय्यवत्थु

यो च वस्ससतं जन्तूति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स भागिनेय्यं आरब्भ कथेसि.

तम्पि हि थेरो उपसङ्कमित्वा आह – ‘‘किं, ब्राह्मण, कुसलं करोसी’’ति? ‘‘आम, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘मासे मासे एकं एकं पसुं घातेत्वा अग्गिं परिचरामी’’ति. ‘‘किमत्थं एवं करोसी’’ति? ‘‘ब्रह्मलोकमग्गो किरेसो’’ति. ‘‘केनेवं कथित’’न्ति? ‘‘आचरियेहि मे, भन्ते’’ति. ‘‘नेव त्वं ब्रह्मलोकस्स मग्गं जानासि, नापि ते आचरिया, एहि, सत्थु सन्तिकं गमिस्सामा’’ति तं सत्थु सन्तिकं नेत्वा तं पवत्तिं आरोचेत्वा ‘‘इमस्स, भन्ते, ब्रह्मलोकस्स मग्गं कथेथा’’ति आह. सत्था ‘‘एवं किरा’’ति पुच्छित्वा ‘‘एवं, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, वस्ससतम्पि एवं अग्गिं परिचरन्तस्स तव अग्गिपारिचरिया मम सावकस्स तङ्खणमत्तं पूजम्पि न पापुणाती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१०७.

‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने;

एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;

सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति.

तत्थ जन्तूति सत्ताधिवचनमेतं. अग्गिं परिचरे वनेति निप्पपञ्चभावपत्थनाय वनं पविसित्वापि तत्थ अग्गिं परिचरेय्य. सेसं पुरिमसदिसमेवाति.

देसनावसाने सो ब्राह्मणो सोतापत्तिफलं पापुणि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरस्स भागिनेय्यवत्थु छट्ठं.

७. सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु

यं किञ्चि यिट्ठं वाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो सारिपुत्तत्थेरस्स सहायकब्राह्मणं आरब्भ कथेसि.

तम्पि हि थेरो उपसङ्कमित्वा ‘‘किं, ब्राह्मण, किञ्चि कुसलं करोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘किं करोसी’’ति? ‘‘यिट्ठयागं यजामी’’ति. ‘‘तदा किर तं यागं महापरिच्चागेन यज’’न्ति. इतो परं थेरो पुरिमनयेनेव पुच्छित्वा तं सत्थु सन्तिकं नेत्वा तं पवत्तिं आरोचेत्वा ‘‘इमस्स, भन्ते, ब्रह्मलोकस्स मग्गं कथेथा’’ति आह. सत्था, ‘‘ब्राह्मण, एवं किरा’’ति पुच्छित्वा ‘‘एवं, भो गोतमा’’ति वुत्ते, ‘‘ब्राह्मण, तया संवच्छरं यिट्ठयागं यजन्तेन लोकियमहाजनस्स दिन्नदानं पसन्नचित्तेन मम सावकानं वन्दन्तानं उप्पन्नकुसलचेतनाय चतुभागमत्तम्पि न अग्घती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१०८.

‘‘यं किञ्चि यिट्ठं व हुतं व लोके,

संवच्छरं यजेथ पुञ्ञपेक्खो;

सब्बम्पि तं न चतुभागमेति,

अभिवादना उज्जुगतेसु सेय्यो’’ति.

तत्थ यं किञ्चीति अनवसेसपरियादानवचनमेतं. यिट्ठन्ति येभुय्येन मङ्गलकिरियादिवसेसु दिन्नदानं. हुतन्ति अभिसङ्खरित्वा कतं पाहुनदानञ्चेव, कम्मञ्च फलञ्च सद्दहित्वा कतदानञ्च. संवच्छरं यजेथाति एकसंवच्छरं निरन्तरमेव वुत्तप्पकारं दानं सकलचक्कवाळेपि लोकियमहाजनस्स ददेय्य. पुञ्ञपेक्खोति पुञ्ञं इच्छन्तो. उज्जुगतेसूति हेट्ठिमकोटिया सोतापन्नेसु उपरिमकोटिया खीणासवेसु. इदं वुत्तं होति – ‘‘एवरूपेसु पसन्नचित्तेन सरीरं ओनमित्वा वन्दन्तस्स कुसलचेतनाय यं फलं, ततो चतुभागम्पि सब्बं तं दानं न अग्घति, तस्मा उजुगतेसु अभिवादनमेव सेय्यो’’ति.

देसनावसाने सो ब्राह्मणो सोतापत्तिफलं पत्तो, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.

सारिपुत्तत्थेरस्स सहायकब्राह्मणवत्थु सत्तमं.

८. आयुवड्ढनकुमारवत्थु

अभिवादनसीलिस्साति इमं धम्मदेसनं सत्था दीघलङ्घिकं निस्साय अरञ्ञकुटियं विहरन्तो दीघायुकुमारं आरब्भ कथेसि.

दीघलङ्घिकनगरवासिनो किर द्वे ब्राह्मणा बाहिरकपब्बज्जं पब्बजित्वा अट्ठचत्तालीस वस्सानि तपचरणं करिंसु. तेसु एको ‘‘पवेणि मे नस्सिस्सति, विब्भमिस्सामी’’ति चिन्तेत्वा अत्तना कतं तपं परेसं विक्किणित्वा गोसतेन चेव कहापणसतेन च सद्धिं भरियं लभित्वा कुटुम्बं सण्ठपेसि. अथस्स भरिया पुत्तं विजायि. इतरो पनस्स सहायको पवासं गन्त्वा पुनदेव तं नगरं पच्चागमि. सो तस्स आगतभावं सुत्वा पुत्तदारं आदाय सहायकस्स दस्सनत्थाय अगमासि. गन्त्वा पुत्तं मातु हत्थे दत्वा सयं ताव वन्दि, मातापि पुत्तं पितु हत्थे दत्वा वन्दि. सो ‘‘दीघायुका होथा’’ति आह, पुत्ते पन वन्दापिते तुण्ही अहोसि. अथ नं ‘‘कस्मा, भन्ते, अम्हेहि वन्दिते ‘दीघायुका होथा’ति वत्वा इमस्स वन्दनकाले किञ्चि न वदेथा’’ति आह. ‘‘इमस्सेको अन्तरायो अत्थि, ब्राह्मणा’’ति. ‘‘कित्तकं जीविस्सति, भन्ते’’ति? ‘‘सत्ताहं, ब्राह्मणा’’ति. ‘‘पटिबाहनकारणं अत्थि, भन्ते’’ति? ‘‘नाहं पटिबाहनकारणं जानामी’’ति. ‘‘को पन जानेय्य, भन्ते’’ति? ‘‘समणो गोतमो जानेय्य, तस्स सन्तिकं गन्त्वा पुच्छाही’’ति. ‘‘तत्थ गच्छन्तो तपपरिहानितो भायामी’’ति. ‘‘सचे ते पुत्तसिनेहो अत्थि, तपपरिहानिं अचिन्तेत्वा तस्स सन्तिकं गन्त्वा पुच्छाही’’ति.

सो सत्थु सन्तिकं गन्त्वा सयं ताव वन्दि. सत्था ‘‘दीघायुको होही’’ति आह, पजापतिया वन्दनकालेपि तस्सा तथेव वत्वा पुत्तस्स वन्दापनकाले तुण्ही अहोसि. सो पुरिमनयेनेव सत्थारं पुच्छि, सत्थापि तथेव ब्याकासि. सो किर ब्राह्मणो सब्बञ्ञुतञ्ञाणं अपटिविज्झित्वाव अत्तनो मन्तं सब्बञ्ञुतञ्ञाणेन संसन्देसि, पटिबाहनूपायं पन न जानाति. ब्राह्मणो सत्थारं पुच्छि – ‘‘अत्थि पन, भन्ते, पटिबाहनूपायो’’ति? ‘‘भवेय्य, ब्राह्मणा’’ति. ‘‘किं भवेय्या’’ति? ‘‘सचे त्वं अत्तनो गेहद्वारे मण्डपं कारेत्वा तस्स मज्झे पीठिकं कारेत्वा तं परिक्खिपन्तो अट्ठ वा सोळस वा आसनानि पञ्ञापेत्वा तेसु मम सावके निसीदापेत्वा सत्ताहं निरन्तरं परित्तं कातुं सक्कुणेय्यासि, एवमस्स अन्तरायो नस्सेय्या’’ति. ‘‘भो गोतम, मया मण्डपादीनि सक्का कातुं, तुम्हाकं पन सावके कथं लच्छामी’’ति? ‘‘तया एत्तके कते अहं मम सावके पहिणिस्सामी’’ति. ‘‘साधु, भो गोतमा’’ति सो अत्तनो गेहद्वारे सब्बं किच्चं निट्ठापेत्वा सत्थु सन्तिकं अगमासि. सत्था भिक्खू पहिणि, ते गन्त्वा तत्थ निसीदिंसु, दारकम्पि पीठिकायं निपज्जापेसुं, भिक्खू सत्तरत्तिन्दिवं निरन्तरं परित्तं भणिंसु, सत्तमे दिवसे सायं सत्था आगच्छि. तस्मिं आगते सब्बचक्कवाळदेवता सन्निपतिंसु. एको पन अवरुद्धको नाम यक्खो द्वादस संवच्छरानि वेस्सवणं उपट्ठहित्वा तस्स सन्तिका वरं लभन्तो ‘‘इतो सत्तमे दिवसे इमं दारकं गण्हेय्यासी’’ति लभि. तस्मा सोपि आगन्त्वा अट्ठासि.

सत्थरि पन तत्थ गते महेसक्खासु देवतासु सन्निपतितासु अप्पेसक्खा देवता ओसक्कित्वा ओसक्कित्वा ओकासं अलभमाना द्वादस योजनानि पटिक्कमिंसु. अवरुद्धकोपि तथेव पटिक्कमि, सत्थापि सब्बरत्तिं परित्तमकासि. सत्ताहे वीतिवत्ते अवरुद्धको दारकं न लभि. अट्ठमे पन दिवसे अरुणे उग्गतमत्ते दारकं आनेत्वा सत्थारं वन्दापेसुं. सत्था ‘‘दीघायुको होही’’ति आह. ‘‘कीवचिरं पन, भो गोतम, दारको ठस्सती’’ति? ‘‘वीसवस्ससतं, ब्राह्मणा’’ति. अथस्स ‘‘आयुवड्ढनकुमारो’’ति नामं करिंसु. सो वुद्धिमन्वाय पञ्चहि उपासकसतेहि परिवुतो विचरि. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘पस्सथावुसो, आयुवड्ढनकुमारेन किर सत्तमे दिवसे मरितब्बं अभविस्स, सो इदानि वीसवस्ससतट्ठायी हुत्वा पञ्चहि उपासकसतेहि परिवुतो विचरति, अत्थि मञ्ञे इमेसं सत्तानं आयुवड्ढनकारण’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते, ‘‘भिक्खवे, न केवलं आयुवड्ढनमेव, इमे पन सत्ता गुणवन्ते वन्दन्ता अभिवादेन्ता चतूहि कारणेहि वड्ढन्ति, परिस्सयतो मुच्चन्ति, यावतायुकमेव तिट्ठन्ती’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१०९.

‘‘अभिवादनसीलिस्स, निच्चं वुड्ढापचायिनो;

चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बल’’न्ति.

तत्थ अभिवादनसीलिस्साति वन्दनसीलिस्स, अभिण्हं वन्दनकिच्चपसुतस्साति अत्थो. वुड्ढापचायिनोति गिहिस्स वा तदहुपब्बजिते दहरसामणेरेपि, पब्बजितस्स वा पन पब्बज्जाय वा उपसम्पदाय वा वुड्ढतरे गुणवुड्ढे अपचायमानस्स, अभिवादनेन वा निच्चं पूजेन्तस्साति अत्थो. चत्तारो धम्मा वड्ढन्तीति आयुम्हि वड्ढमाने यत्तकं कालं तं वड्ढति, तत्तकं इतरेपि वड्ढन्तियेव. येन हि पञ्ञासवस्सआयुसंवत्तनिकं कुसलं कतं, पञ्चवीसतिवस्सकाले चस्स जीवितन्तरायो उप्पज्जेय्य, सो अभिवादनसीलताय पटिप्पस्सम्भति, सो यावतायुकमेव तिट्ठति, वण्णादयोपिस्स आयुनाव सद्धिं वड्ढन्ति. इतो उत्तरिपि एसेव नयो. अनन्तरायेन पवत्तस्सायुनो वड्ढनं नाम नत्थि.

देसनावसाने आयुवड्ढनकुमारो पञ्चहि उपासकसतेहि सद्धिं सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.

आयुवड्ढनकुमारवत्थु अट्ठमं.

९. संकिच्चसामणेरवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो संकिच्चसामणेरं आरब्भ कथेसि.

सावत्थियं किर तिंसमत्ता कुलपुत्ता सत्थु धम्मकथं सुत्वा सासने उरं दत्वा पब्बजिंसु. ते उपसम्पदाय पञ्चवस्सा हुत्वा सत्थारं उपसङ्कमित्वा गन्थधुरं विपस्सनाधुरन्ति द्वे धुरानीति सुत्वा ‘‘मयं महल्लककाले पब्बजिता’’ति गन्थधुरे उस्साहं अकत्वा विपस्सनाधुरं पूरेतुकामा याव अरहत्ता कम्मट्ठानं कथापेत्वा, ‘‘भन्ते, एकं अरञ्ञायतनं गमिस्सामा’’ति सत्थारं आपुच्छिंसु. सत्था ‘‘कतरं ठानं गमिस्सथा’’ति पुच्छित्वा ‘‘असुकं नामा’’ति वुत्ते ‘‘तत्थ तेसं एकं विघासादं निस्साय भयं उप्पज्जिस्सति, तञ्च पन संकिच्चसामणेरे गते वूपसमिस्सति, अथ नेसं पब्बजितकिच्चं पारिपूरिं गमिस्सती’’ति अञ्ञासि.

संकिच्चसामणेरो नाम सारिपुत्तत्थेरस्स सामणेरो सत्तवस्सिको जातिया. तस्स किर माता सावत्थियं अड्ढकुलस्स धीता. सा तस्मिं कुच्छिगते एकेन ब्याधिना तङ्खणञ्ञेव कालमकासि. तस्सा झापियमानाय ठपेत्वा गब्भमंसं सेसं झायि. अथस्सा गब्भमंसं चितकतो ओतारेत्वा द्वीसु तीसु ठानेसु सूलेहि विज्झिंसु. सूलकोटि दारकस्स अक्खिकोटिं पहरि. एवं गब्भमंसं विज्झित्वा अङ्गाररासिम्हि खिपित्वा अङ्गारेहेव पटिच्छादेत्वा पक्कमिंसु. गब्भमंसं झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकस्स सत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि. पुनदिवसे ‘‘चितकं निब्बापेस्सामा’’ति आगता तथानिपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता ‘‘कथञ्हि नाम एत्तकेसु दारूसु खीयमानेसु सकलसरीरे झापियमाने दारको न झायि, किं नु खो भविस्सती’’ति दारकं आदाय अन्तोगामं गन्त्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावस्सिस्सति, याव सत्तमा कुलपरिवट्टा ञातका दुग्गता भविस्सन्ति? सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु. तस्स सङ्कुना अक्खिकोटिया भिन्नत्ता संकिच्चन्ति नामं करिंसु. सो अपरेन समयेन संकिच्चोति पञ्ञायि. अथ नं ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तस्स सन्तिके पब्बाजेस्सामा’’ति पोसिंसु. सो सत्तवस्सिककाले ‘‘तव मातुकुच्छियं वसनकाले माता ते कालमकासि, तस्सा सरीरे झापियमानेपि त्वं न झायी’’ति कुमारकानं कथं सुत्वा ‘‘अहं किर एवरूपा भया मुत्तो, किं मे घरावासेन, पब्बजिस्सामी’’ति ञातकानं आरोचेसि. ते ‘‘साधु, ताता’’ति सारिपुत्तत्थेरस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. अयं संकिच्चसामणेरो नाम.

सत्था ‘‘एतस्मिं गते तं भयं वूपसमिस्सति, अथ नेसं पब्बजितकिच्चं पारिपूरिं गमिस्सती’’ति ञत्वा, ‘‘भिक्खवे, तुम्हाकं जेट्ठभातिकं सारिपुत्तत्थेरं ओलोकेत्वा गच्छथा’’ति आह. ते ‘‘साधू’’ति वत्वा थेरस्स सन्तिकं गन्त्वा ‘‘किं, आवुसो’’ति वुत्ते मयं सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसितुकामा हुत्वा आपुच्छिम्हा, अथ नो सत्था एवमाह – ‘‘तुम्हाकं जेट्ठभातिकं ओलोकेत्वा गच्छथा’’ति? ‘‘तेनम्हा इधागता’’ति. थेरो ‘‘सत्थारा इमे एकं कारणं दिस्वा इध पहिता भविस्सन्ति, किं नु खो एत’’न्ति आवज्जेन्तो तमत्थं ञत्वा आह – ‘‘अत्थि पन वो, आवुसो, सामणेरो’’ति? ‘‘नत्थि, आवुसो’’ति. ‘‘सचे नत्थि, इमं संकिच्चसामणेरं गहेत्वा गच्छथा’’ति. ‘‘अलं, आवुसो, सामणेरं निस्साय नो पलिबोधो भविस्सति, किं अरञ्ञे वसन्तानं सामणेरेना’’ति? ‘‘नावुसो, इमं निस्साय तुम्हाकं पलिबोधो, अपिच खो पन तुम्हे निस्साय इमस्स पलिबोधो भविस्सति. सत्थापि तुम्हे मम सन्तिकं पहिणन्तो तुम्हेहि सद्धिं सामणेरस्स पहिणनं पच्चासीसन्तो पहिणि, इमं गहेत्वा गच्छथा’’ति. ते ‘‘साधू’’ति अधिवासेत्वा सामणेरेन सद्धिं एकतिंस जना थेरं अपलोकेत्वा विहारा निक्खम्म चारिकं चरन्ता वीसयोजनसतमत्थके एकं सहस्सकुलं गामं पापुणिंसु.

मनुस्सा ते दिस्वा पसन्नचित्ता सक्कच्चं परिविसित्वा, ‘‘भन्ते, कत्थ गमिस्सथा’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं, आवुसो’’ति वुत्ते पादमूले निपज्जित्वा ‘‘मयं, भन्ते, अय्येसु इमं ठानं निस्साय अन्तोवस्सं वसन्तेसु पञ्चसीलं समादाय उपोसथकम्मं करिस्सामा’’ति याचिंसु. थेरा अधिवासेसुं. अथ नेसं मनुस्सा रत्तिट्ठानदिवाट्ठानचङ्कमनपण्णसालायो संविदहित्वा ‘‘अज्ज मयं, स्वे मय’’न्ति उस्साहप्पत्ता उपट्ठानमकंसु. थेरा वस्सूपनायिकदिवसे कतिकवत्तं करिंसु, ‘‘आवुसो, अम्हेहि धरमानकबुद्धस्स सन्तिके कम्मट्ठानं गहितं, न खो पन सक्का अञ्ञत्र पटिपत्तिसम्पदाय बुद्धे आराधेतुं, अम्हाकञ्च अपायद्वारानि विवटानेव, तस्मा अञ्ञत्र पातो भिक्खाचारवेलं, सायं थेरूपट्ठानवेलञ्च सेसकाले द्वे एकट्ठाने न भविस्साम, यस्स अफासुकं भविस्सति, तेन घण्डिया पहटाय तस्स सन्तिकं गन्त्वा भेसज्जं करिस्साम, इतो अञ्ञस्मिं रत्तिभागे वा दिवसभागे वा अप्पमत्ता कम्मट्ठानमनुयुञ्जिस्सामा’’ति.

तेसु एवं कतिकं कत्वा विहरन्तेसु एको दुग्गतपुरिसो धीतरं उपनिस्साय जीवन्तो तस्मिं ठाने दुब्भिक्खे उप्पन्ने अपरं धीतरं उपनिस्साय जीवितुकामो मग्गं पटिपज्जि. थेरापि गामे पिण्डाय चरित्वा वसनट्ठानं आगच्छन्ता अन्तरामग्गे एकिस्सा नदिया न्हत्वा वालुकपुलिने निसीदित्वा भत्तकिच्चं करिंसु. तस्मिं खणे सो पुरिसो तं ठानं पत्वा एकमन्तं अट्ठासि. अथ नं थेरा ‘‘कहं गच्छसी’’ति पुच्छिंसु. सो तमत्थं आरोचेसि. थेरा तस्मिं कारुञ्ञं उप्पादेत्वा, ‘‘उपासक, अतिविय छातोसि, गच्छ, पण्णं आहर, एकमेकं ते भत्तपिण्डं दस्सामा’’ति वत्वा तेन पण्णे आहटे अत्तना अत्तना भुञ्जननियामेनेव सूपब्यञ्जनेहि सन्नहित्वा एकमेकं पिण्डं अदंसु. एतदेव किर वत्तं, यं भोजनकाले आगतस्स भत्तं ददमानेन भिक्खुना अग्गभत्तं अदत्वा अत्तना भुञ्जननियामेनेव थोकं वा बहुं वा दातब्बं. तस्मा तेपि तथा अदंसु. सो कतभत्तकिच्चो थेरे वन्दित्वा पुच्छि – ‘‘किं, भन्ते, अय्या, केनचि निमन्तिता’’ति? ‘‘नत्थि, उपासक, निमन्तनं, मनुस्सा देवसिकं एवरूपमेव आहारं देन्ती’’ति. सो चिन्तेसि – ‘‘मयं निच्चकालं उट्ठाय समुट्ठाय कम्मं करोन्तापि एवरूपं आहारं लद्धुं न सक्कोम, किं मे अञ्ञत्थ गतेन, इमेसं सन्तिकेयेव जीविस्सामी’’ति. अथ ने आह – ‘‘अहं वत्तपटिवत्तं कत्वा अय्यानं सन्तिके वसितुं इच्छामी’’ति. ‘‘साधु, उपासका’’ति. सो तेहि सद्धिं तेसं वसनट्ठानं गन्त्वा साधुकं वत्तपटिवत्तं करोन्तो भिक्खू अतिविय आराधेत्वा द्वेमासच्चयेन धीतरं दट्ठुकामो हुत्वा ‘‘सचे, अय्ये, आपुच्छिस्सामि, न मं विस्सज्जिस्सन्ति, अनापुच्छा गमिस्सामी’’ति तेसं अनाचिक्खित्वाव निक्खमि. एत्तकमेव किरस्स ओळारिकं खलितं अहोसि, यं भिक्खूनं अनारोचेत्वा पक्कामि.

तस्स पन गमनमग्गे एका अटवी अत्थि. तत्थ पञ्चसतानं चोरानं ‘‘यो इमं अटविं पविसति, तं मारेत्वा तस्स मंसलोहितेन तुय्हं बलिकम्मं करिस्सामा’’ति देवताय आयाचनं कत्वा वसन्तानं सत्तमो दिवसो होति. तस्मा सत्तमे दिवसे चोरजेट्ठको रुक्खं आरुय्ह ओलोकेन्तो तं आगच्छन्तं दिस्वा चोरानं सञ्ञमदासि. ते तस्स अटविमज्झं पविट्ठभावं ञत्वा परिक्खिपित्वा तं गण्हित्वा गाळ्हबन्धनं कत्वा अरणिसहितेन अग्गिं निब्बत्तेत्वा दारूनि सङ्कड्ढित्वा महन्तं अग्गिक्खन्धं कत्वा सूलानि तच्छिंसु. सो तेसं तं किरियं दिस्वा, ‘‘सामि, इमस्मिं ठाने नेव सूकरा, न मिगादयो दिस्सन्ति, किं कारणा इदं करोथा’’ति पुच्छि. ‘‘तं मारेत्वा तव मंसलोहितेन देवताय बलिकम्मं करिस्सामा’’ति. सो मरणभयतज्जितो भिक्खूनं तं उपकारं अचिन्तेत्वा केवलं अत्तनो जीवितमेव रक्खमानो एवमाह – ‘‘सामि, अहं विघासादो, उच्छिट्ठभत्तं भुञ्जित्वा वड्ढितो, विघासादो नाम काळकण्णिको, अय्या पन यतो ततो निक्खमित्वा पब्बजितापि खत्तियाव, असुकस्मिं ठाने एकतिंस भिक्खू वसन्ति, ते मारेत्वा बलिकम्मं करोथ, अतिविय वो देवता तुस्सिस्सती’’ति. तं सुत्वा चोरा ‘‘भद्दकं एस वदेति, किं इमिना काळकण्णिना, खत्तिये मारेत्वा बलिकम्मं करिस्सामा’’ति चिन्तेत्वा ‘‘एहि, नेसं वसनट्ठानं दस्सेही’’ति तमेव मग्गदेसकं कत्वा तं ठानं पत्वा विहारमज्झे भिक्खू अदिस्वा ‘‘कहं भिक्खू’’ति नं पुच्छिंसु. सो द्वे मासे वसितत्ता तेसं कतिकवत्तं जानन्तो एवमाह – ‘‘अत्तनो दिवाट्ठानरत्तिट्ठानेसु निसिन्ना, एतं घण्डिं पहरथ, घण्डिसद्देन सन्निपतिस्सन्ती’’ति. चोरजेट्ठको घण्डिं पहरि.

भिक्खू घण्डिसद्दं सुत्वा ‘‘अकाले घण्डि पहटा, कस्सचि अफासुकं भविस्सती’’ति आगन्त्वा विहारमज्झे पटिपाटिया पञ्ञत्तेसु पासाणफलकेसु निसीदिंसु. सङ्घत्थेरो चोरे ओलोकेत्वा पुच्छि – ‘‘उपासका केनायं घण्डि पहटा’’ति? चोरजेट्ठको आह – ‘‘मया, भन्ते’’ति. ‘‘किं कारणा’’ति? ‘‘अम्हेहि अटविदेवताय आयाचितं अत्थि, तस्सा बलिकम्मकरणत्थाय एकं भिक्खुं गहेत्वा गमिस्सामा’’ति. तं सुत्वा महाथेरो भिक्खू आह – ‘‘आवुसो, भातिकानं उप्पन्नकिच्चं नाम जेट्ठभातिकेन नित्थरितब्बं, अहं अत्तनो जीवितं तुम्हाकं परिच्चजित्वा इमेहि सद्धिं गमिस्सामि, मा सब्बेसं अन्तरायो होतु, अप्पमत्ता समणधम्मं करोथा’’ति. अनुथेरो आह – ‘‘भन्ते, जेट्ठभातु किच्चं नाम कनिट्ठस्स भारो, अहं गमिस्सामि, तुम्हे अप्पमत्ता होथा’’ति. इमिना उपायेन ‘‘अहमेव अहमेवा’’ति वत्वा पटिपाटिया तिंसपि जना उट्ठहिंसु, एवं ते नेव एकिस्सा मातुया पुत्ता, न एकस्स पितुनो, नापि वीतरागा, अथ च पन अवसेसानं अत्थाय पटिपाटिया जीवितं परिच्चजिंसु. तेसु एकोपि ‘‘त्वं याही’’ति वत्तुं समत्थो नाम नाहोसि.

संकिच्चसामणेरो तेसं कथं सुत्वा, ‘‘भन्ते, तुम्हे तिट्ठथ, अहं तुम्हाकं जीवितं परिच्चजित्वा गमिस्सामी’’ति आह. ते आहंसु – ‘‘आवुसो, मयं सब्बे एकतो मारियमानापि तं एककं न विस्सज्जेस्सामा’’ति. ‘‘किं कारणा, भन्ते’’ति? ‘‘‘आवुसो, त्वं धम्मसेनापतिसारिपुत्तत्थेरस्स सामणेरो, सचे तं विस्सज्जेस्साम, सामणेरं मे आदाय गन्त्वा चोरानं निय्यादिंसू’ति थेरो नो गरहिस्सति, तं निन्दं नित्थरितुं न सक्खिस्साम, तेन तं न विस्सज्जेस्सामा’’ति. ‘‘भन्ते, सम्मासम्बुद्धो तुम्हे मम उपज्झायस्स सन्तिकं पहिणन्तोपि, मम उपज्झायो मं तुम्हेहि सद्धिं पहिणन्तोपि इदमेव कारणं दिस्वा पहिणि, तिट्ठथ तुम्हे, अहमेव गमिस्सामी’’ति सो तिंस भिक्खू वन्दित्वा ‘‘सचे, भन्ते, मे दोसो अत्थि, खमथा’’ति वत्वा निक्खमि. तदा भिक्खूनं महासंवेगो उप्पज्जि, अक्खीनि अस्सुपुण्णानि हदयमंसं पवेधि. महाथेरो चोरे आह – ‘‘उपासका अयं दहरको तुम्हे अग्गिं करोन्ते, सूलानि तच्छन्ते, पण्णानि अत्थरन्ते दिस्वा भायिस्सति, इमं एकमन्ते ठपेत्वा तानि किच्चानि करेय्याथा’’ति. चोरा सामणेरं आदाय गन्त्वा एकमन्ते ठपेत्वा सब्बकिच्चानि करिंसु.

किच्चपरियोसाने चोरजेट्ठको असिं अब्बाहित्वा सामणेरं उपसङ्कमि. सामणेरो निसीदमानो झानं समापज्जित्वाव निसीदि. चोरजेट्ठको असिं परिवत्तेत्वा सामणेरस्स खन्धे पातेसि, असि नमित्वा धाराय धारं पहरि, सो ‘‘न सम्मा पहरि’’न्ति मञ्ञमानो पुन तं उजुकं कत्वा पहरि. असि तालपण्णं विय वेठयमानो थरुमूलं अगमासि. सामणेरञ्हि तस्मिं काले सिनेरुना अवत्थरन्तोपि मारेतुं समत्थो नाम नत्थि, पगेव असिना. तं पाटिहारियं दिस्वा चोरजेट्ठको चिन्तेसि – ‘‘पुब्बे मे असि सिलाथम्भं वा खदिरखाणुं वा कळीरं विय छिन्दति, इदानि एकवारं नमि, एकवारं तालपत्तवेठको विय जातो. अयं नाम असि अचेतना हुत्वापि इमस्स गुणं जानाति, अहं सचेतनोपि न जानामी’’ति. सो असिं भूमियं खिपित्वा तस्स पादमूले उरेन निपज्जित्वा, ‘‘भन्ते, मयं धनकारणा अटविं पविट्ठाम्हा, अम्हे दूरतोव दिस्वा सहस्समत्तापि मनुस्सा पवेधन्ति, द्वे तिस्सो कथा कथेतुं न सक्कोन्ति. तव पन सन्तासमत्तम्पि नत्थि, उक्कामुखे सुवण्णं विय सुपुप्फितकणिकारं विय च ते मुखं विरोचति, किं नु खो कारण’’न्ति पुच्छन्तो इमं गाथमाह –

‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;

कस्मा न परिदेवेसि, एवरूपे महब्भये’’ति. (थेरगा. ७०६);

सामणेरो झाना वुट्ठाय तस्स धम्मं देसेन्तो, ‘‘आवुसो गामणि, खीणासवस्स अत्तभावो नाम सीसे ठपितभारो विय होति, सो तस्मिं भिज्जन्ते वा नस्सन्ते वा तुस्सतेव, न भायती’’ति वत्वा इमा गाथा अभासि –

‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;

अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.

‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;

न भयं मरणे होति, भारनिक्खेपने यथा’’ति. (थेरगा. ७०७-७०८);

सो तस्स कथं सुत्वा पञ्च चोरसतानि ओलोकेत्वा आह – ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘तुम्हे पन, सामी’’ति. ‘‘मम ताव, भो, ‘एवरूपं पाटिहारियं दिस्वा अगारमज्झे कम्मं नत्थि, अय्यस्स सन्तिके पब्बजिस्सामी’ति. मयम्पि तथेव करिस्सामा’’ति. ‘‘साधु, ताता’’ति ततो पञ्चसतापि चोरा सामणेरं वन्दित्वा पब्बज्जं याचिंसु. सो तेसं असिधाराहि एव केसे चेव वत्थदसा च छिन्दित्वा तम्बमत्तिकाय रजित्वा तानि कासायानि अच्छादापेत्वा दससु सीलेसु पतिट्ठापेत्वा ते आदाय गच्छन्तो चिन्तेसि – ‘‘सचाहं थेरे अदिस्वाव गमिस्सामि, ते समणधम्मं कातुं न सक्खिस्सन्ति. चोरानञ्हि मं गहेत्वा निक्खन्तकालतो पट्ठाय तेसु एकोपि अस्सूनि सन्धारेतुं नासक्खि, ‘मारितो नु खो सामणेरो, नो’ति चिन्तेन्तानं कम्मट्ठानं अभिमुखं न भविस्सति, तस्मा दिस्वाव ने गमिस्सामी’’ति. सो पञ्चसतभिक्खुपरिवारो तत्थ गन्त्वा अत्तनो दस्सनेन पटिलद्धअस्सासेहि तेहि ‘‘किं, सप्पुरिस, संकिच्च, लद्धं ते जीवित’’न्ति वुत्ते, ‘‘आम, भन्ते, इमे मं मारेतुकामा हुत्वा मारेतुं असक्कोन्ता मम गुणे पसीदित्वा धम्मं सुत्वा पब्बजिता, अहं ‘तुम्हे दिस्वाव गमिस्सामी’ति आगतो, अप्पमत्ता समणधम्मं करोथ, अहं सत्थु सन्तिकं गमिस्सामी’’ति ते भिक्खू वन्दित्वा इतरे आदाय उपज्झायस्स सन्तिकं गन्त्वा ‘‘किं संकिच्च, अन्तेवासिका ते लद्धा’’ति वुत्ते, ‘‘आम, भन्ते’’ति तं पवत्तिं आरोचेसि. थेरेन ‘‘गच्छ संकिच्च, सत्थारं पस्साही’’ति वुत्ते, ‘‘साधू’’ति थेरं वन्दित्वा ते आदाय सत्थु सन्तिकं गन्त्वा सत्थारापि ‘‘किं संकिच्च, अन्तेवासिका ते लद्धा’’ति वुत्ते, ‘‘आम, भन्ते’’ति तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, तुम्हाकं चोरकम्मं कत्वा दुस्सीले पतिट्ठाय वस्ससतं जीवनतो इदानि सीले पतिट्ठाय एकदिवसम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

११०.

‘‘यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;

एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो’’ति.

तत्थ दुस्सीलोति निस्सीलो. सीलवन्तस्साति दुस्सीलस्स वस्ससतं जीवनतो सीलवन्तस्स द्वीहि झानेहि झायिनो एकदिवसम्पि एकमुहुत्तम्पि जीवितं सेय्यो, उत्तमन्ति अत्थो.

देसनावसाने ते पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु, सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

अपरेन समयेन संकिच्चो उपसम्पदं लभित्वा दसवस्सो हुत्वा सामणेरं गण्हि. सो पन तस्सेव भागिनेय्यो अधिमुत्तसामणेरो नाम. अथ नं थेरो परिपुण्णवस्सकाले आमन्तेत्वा ‘‘उपसम्पदं ते करिस्सामि, गच्छ, ञातकानं सन्तिके वस्सपरिमाणं पुच्छित्वा एही’’ति उय्योजेसि. सो मातापितूनं सन्तिकं गच्छन्तो अन्तरामग्गे पञ्चसतेहि चोरेहि बलिकम्मत्थाय मारियमानो तेसं धम्मं देसेत्वा पसन्नचित्तेहि तेहि ‘‘न ते इमस्मिं ठाने अम्हाकं अत्थिभावो कस्सचि आरोचेतब्बो’’ति विस्सट्ठो पटिपथे मातापितरो आगच्छन्ते दिस्वा तमेव मग्गं पटिपज्जन्तानम्पि तेसं सच्चमनुरक्खन्तो नारोचेसि. तेसं चोरेहि विहेठियमानानं ‘‘त्वम्पि चोरेहि सद्धिं एकतो हुत्वा मञ्ञे, अम्हाकं नारोचेसी’’ति परिदेवन्तानं सद्दं सुत्वा ते मातापितूनम्पि अनारोचितभावं ञत्वा पसन्नचित्ता पब्बज्जं याचिंसु. सोपि संकिच्चसामणेरो विय ते सब्बे पब्बाजेत्वा उपज्झायस्स सन्तिकं आनेत्वा तेन सत्थु सन्तिकं पेसितो गन्त्वा तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते’’ति वुत्ते पुरिमनयेनेव अनुसन्धिं घटेत्वा धम्मं देसेन्तो इममेव गाथमाह –

‘‘यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;

एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो’’ति.

इदम्पि अधिमुत्तसामणेरवत्थु वुत्तनयमेवाति.

संकिच्चसामणेरवत्थु नवमं.

१०. खाणुकोण्डञ्ञत्थेरवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो खाणुकोण्डञ्ञत्थेरं आरब्भ कथेसि.

सो किर थेरो सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो अरहत्तं पत्वा ‘‘सत्थु आरोचेस्सामी’’ति ततो आगच्छन्तो अन्तरामग्गे किलन्तो मग्गा ओक्कम्म एकस्मिं पिट्ठिपासाणे निसिन्नो झानं समापज्जि. अथेकं गामं विलुम्पित्वा पञ्चसता चोरा अत्तनो बलानुरूपेन भण्डिकं बन्धित्वा सीसेनादाय गच्छन्ता दूरं गन्त्वा किलन्तरूपा ‘‘दूरं आगताम्ह, इमस्मिं पिट्ठिपासाणे विस्समिस्सामा’’ति मग्गा ओक्कम्म पिट्ठिपासाणस्स सन्तिकं गन्त्वा थेरं दिस्वापि ‘‘खाणुको अय’’न्ति सञ्ञिनो अहेसुं. अथेको चोरो थेरस्स सीसे भण्डिकं ठपेसि, अपरोपि तं निस्साय भण्डिकं ठपेसि. एवं पञ्चसतापि चोरा पञ्चहि भण्डिकसतेहि थेरं परिक्खिपित्वा सयम्पि निसिन्ना निद्दायित्वा अरुणुग्गमनकाले पबुज्झित्वा अत्तनो अत्तनो भण्डिकं गण्हन्ता थेरं दिस्वा ‘‘अमनुस्सो’’ति सञ्ञाय पलायितुं आरभिंसु. अथ ने थेरो आह – ‘‘मा भायित्थ उपासका, पब्बजितो अह’’न्ति. ते थेरस्स पादमूले निपज्जित्वा ‘‘खमथ, भन्ते, मयं खाणुकसञ्ञिनो अहुम्हा’’ति थेरं खमापेत्वा चोरजेट्ठकेन ‘‘अहं अय्यस्स सन्तिके पब्बजिस्सामी’’ति वुत्ते सेसा ‘‘मयम्पि पब्बजिस्सामा’’ति वत्वा सब्बेपि एकच्छन्दा हुत्वा थेरं पब्बज्जं याचिंसु. थेरो संकिच्चसामणेरो विय सब्बेपि ते पब्बाजेसि. ततो पट्ठाय खाणुकोण्डञ्ञोति पञ्ञायि. सो तेहि भिक्खूहि सद्धिं सत्थु सन्तिकं गन्त्वा सत्थारा ‘‘किं, कोण्डञ्ञ, अन्तेवासिका ते लद्धा’’ति वुत्ते तं पवत्तिं आरोचेसि. सत्था ‘‘एवं किर, भिक्खवे’’ति पुच्छित्वा, ‘‘आम, भन्ते, न नो अञ्ञस्स एवरूपो आनुभावो दिट्ठपुब्बो, तेनम्हा पब्बजिता’’ति वुत्ते, ‘‘भिक्खवे, एवरूपे दुप्पञ्ञकम्मे पतिट्ठाय वस्ससतं जीवनतो इदानि वो पञ्ञासम्पदाय वत्तमानानं एकाहम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

१११.

‘‘यो च वस्ससतं जीवे, दुप्पञ्ञो असमाहितो;

एकाहं जीवितं सेय्यो, पञ्ञवन्तस्स झायिनो’’ति.

तत्थ दुप्पञ्ञो निप्पञ्ञो. पञ्ञवन्तस्साति सप्पञ्ञस्स. सेसं पुरिमसदिसमेवाति.

देसनावसाने पञ्चसतापि ते भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तमहाजनस्सापि सात्थिका धम्मदेसना अहोसीति.

खाणुकोण्डञ्ञत्थेरवत्थु दसमं.

११. सप्पदासत्थेरवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो सप्पदासत्थेरं आरब्भ कथेसि.

सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन उक्कण्ठित्वा ‘‘मादिसस्स कुलपुत्तस्स गिहिभावो नाम अयुत्तो, पब्बज्जाय ठत्वा मरणम्हि मे सेय्यो’’ति चिन्तेत्वा अत्तनो मरणूपायं चिन्तेन्तो विचरति. अथेकदिवसं पातोव कतभत्तकिच्चा भिक्खू विहारं गन्त्वा अग्गिसालाय सप्पं दिस्वा तं एकस्मिं कुटे पक्खिपित्वा कुटं पिदहित्वा आदाय विहारा निक्खमिंसु. उक्कण्ठितभिक्खुपि भत्तकिच्चं कत्वा आगच्छन्तो ते भिक्खू दिस्वा ‘‘किं इदं, आवुसो’’ति पुच्छित्वा ‘‘सप्पो, आवुसो’’ति वुत्ते इमिना ‘‘किं करिस्सथा’’ति? ‘‘छड्डेस्साम न’’न्ति. तेसं वचनं सुत्वा ‘‘इमिना अत्तानं डंसापेत्वा मरिस्सामी’’ति ‘‘आहरथ, अहं तं छड्डेस्सामी’’ति तेसं हत्थतो कुटं गहेत्वा एकस्मिं ठाने निसिन्नो तेन सप्पेन अत्तानं डंसापेति, सप्पो डंसितुं न इच्छति. सो कुटे हत्थं ओतारेत्वा इतो चितो च आलोलेति, घोरसप्पस्स मुखं विवरित्वा अङ्गुलिं पक्खिपति, नेव नं सप्पो डंसि. सो ‘‘नायं आसीविसो, घरसप्पो एसो’’ति तं पहाय विहारं अगमासि. अथ नं भिक्खू ‘‘छड्डितो ते, आवुसो, सप्पो’’ति आहंसु. ‘‘न सो, आवुसो, घोरसप्पो, घरसप्पो एसो’’ति. ‘‘घोरसप्पोयेवावुसो, महन्तं फणं कत्वा सुसुयन्तो दुक्खेन अम्हेहि गहितो, किं कारणा एवं त्वं वदेसी’’ति आहंसु. ‘‘अहं, आवुसो, तेन अत्तानं डंसापेन्तोपि मुखे अङ्गुलिं पक्खिपेन्तोपि तं डंसापेतुं नासक्खि’’न्ति. तं सुत्वा भिक्खू तुण्ही अहेसुं.

अथेकदिवसं न्हापितो द्वे तयो खुरे आदाय विहारं गन्त्वा एकं भूमियं ठपेत्वा एकेन भिक्खूनं केसे ओहारेति. सो भूमियं ठपितं खुरं गहेत्वा ‘‘इमिना गीवं छिन्दित्वा मरिस्सामी’’ति एकस्मिं रुक्खे गीवं उपनिधाय खुरधारं गलनाळियं कत्वा ठितो उपसम्पदामाळतो पट्ठाय अत्तनो सीलं आवज्जेन्तो विमलचन्दमण्डलं विय सुधोतमणिखन्धमिव च निम्मलं सीलं अद्दस. तस्स तं ओलोकेन्तस्स सकलसरीरं फरन्ती पीति उप्पज्जि. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा खुरं आदाय विहारमज्झं पाविसि. अथ नं भिक्खू ‘‘कहं गतोसि, आवुसो’’ति पुच्छिंसु. ‘‘‘इमिना खुरेन गलनाळिं छिन्दित्वा मरिस्सामी’ति गतोम्हि, आवुसो’’ति. अथ ‘‘कस्मा न मतोसी’’ति? इदानिम्हि सत्थं आहरितुं अभब्बो जातो. अहञ्हि ‘‘इमिना खुरेन गलनाळिं छिन्दिस्सामी’’ति ञाणखुरेन सब्बकिलेसे छिन्दिन्ति. भिक्खू ‘‘अयं अभूतेन अञ्ञं ब्याकरोती’’ति भगवतो आरोचेसुं. भगवा तेसं कथं सुत्वा आह – ‘‘न, भिक्खवे, खीणासवा नाम सहत्था अत्तानं जीविता वोरोपेन्ती’’ति. भन्ते, तुम्हे इमं ‘‘खीणासवो’’ति वदथ, एवं अरहत्तूपनिस्सयसम्पन्नो पनायं कस्मा उक्कण्ठति, किमस्स अरहत्तूपनिस्सयकारणं ‘‘कस्मा सो सप्पो एतं न डंसती’’ति? ‘‘भिक्खवे, सो ताव सप्पो इमस्स इतो ततिये अत्तभावे दासो अहोसि, सो अत्तनो सामिकस्स सरीरं डंसितुं न विसहती’’ति. एवं ताव नेसं सत्था एकं कारणं आचिक्खि. ततो पट्ठाय च सो भिक्खु सप्पदासो नाम जातो.

कस्सपसम्मासम्बुद्धकाले किरेको कुलपुत्तो सत्थु धम्मकथं सुत्वा उप्पन्नसंवेगो पब्बजित्वा लद्धूपसम्पदो अपरेन समयेन अनभिरतिया उप्पन्नाय एकस्स सहायकस्स भिक्खुनो आरोचेसि. सो तस्स अभिण्हं गिहिभावे आदीनवं कथेसि. तं सुत्वा इतरो सासने अभिरमित्वा पुब्बे अनभिरतकाले मलग्गहिते समणपरिक्खारे एकस्मिं सोण्डितीरे निम्मले करोन्तो निसीदि. सहायकोपिस्स सन्तिकेयेव निसिन्नो. अथ नं सो एवमाह – ‘‘अहं, आवुसो, उप्पब्बजन्तो इमे परिक्खारे तुय्हं दातुकामो अहोसि’’न्ति. सो लोभं उप्पादेत्वा चिन्तेसि – ‘‘इमिना मय्हं पब्बजितेन वा उप्पब्बजितेन वा को अत्थो, इदानि परिक्खारे गण्हिस्सामी’’ति. सो ततो पट्ठाय ‘‘किं दानावुसो, अम्हाकं जीवितेन, ये मयं कपालहत्था परकुलेसु भिक्खाय चराम, पुत्तदारेहि सद्धिं आलापसल्लापं न करोमा’’तिआदीनि वदन्तो गिहिभावस्स गुणं कथेसि. सो तस्स कथं सुत्वा पुन उक्कण्ठितो हुत्वा चिन्तेसि – ‘‘अयं मया ‘उक्कण्ठितोम्ही’ति वुत्ते पठमं गिहिभावे आदीनवं कथेत्वा इदानि अभिण्हं गुणं कथेति, ‘किं नु खो कारण’’’न्ति चिन्तेन्तो ‘‘इमेसु समणपरिक्खारेसु लोभेना’’ति ञत्वा सयमेव अत्तनो चित्तं निवत्तेसि. एवमस्स कस्सपसम्मासम्बुद्धकाले एकस्स भिक्खुनो उक्कण्ठापितत्ता इदानि अनभिरति उप्पन्ना. यो पन तेनेव तदा वीसति वस्ससहस्सानि समणधम्मो कतो, स्वस्स एतरहि अरहत्तूपनिस्सयो जातोति.

इममत्थं ते भिक्खू भगवतो सन्तिका सुत्वा उत्तरिं पुच्छिंसु – ‘‘भन्ते, अयं किर भिक्खु खुरधारं गलनाळियं कत्वा ठितोव अरहत्तं पापुणाति, उप्पज्जिस्सति नु खो एत्तकेन खणेन अरहत्तमग्गो’’ति. ‘‘आम, भिक्खवे, आरद्धवीरियस्स भिक्खुनो पादं उक्खिपित्वा भूमियं ठपेन्तस्स पादे भूमियं असम्पत्तेयेव अरहत्तमग्गो उप्पज्जति. कुसीतस्स पुग्गलस्स हि वस्ससतं जीवनतो आरद्धवीरियस्स खणमत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा इमं गाथमाह –

११२.

‘‘यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;

एकाहं जीविकं सेय्यो, वीरियमारभतो दळ्ह’’न्ति.

तत्थ कुसीतोति कामवितक्कादीहि तीहि वितक्केहि वीतिनामेन्तो पुग्गलो. हीनवीरियोति निब्बीरियो. वीरियमारभतो दळ्हन्ति दुविधज्झाननिब्बत्तनसमत्थं थिरं वीरियं आरभन्तस्स. सेसं पुरिमसदिसमेव.

देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

सप्पदासत्थेरवत्थु एकादसमं.

१२. पटाचाराथेरीवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पटाचारं थेरिं आरब्भ कथेसि.

सा किर सावत्थियं चत्तालीसकोटिविभवस्स सेट्ठिनो धीता अहोसि अभिरूपा. तं सोळसवस्सुद्देसिककाले सत्तभूमिकस्स पासादस्स उपरिमतले रक्खन्ता वसापेसुं. एवं सन्तेपि सा एकेन अत्तनो चूळूपट्ठाकेन सद्धिं विप्पटिपज्जि. अथस्सा मातापितरो समजातिककुले एकस्स कुमारस्स पटिस्सुणित्वा विवाहदिवसं ठपेसुं. तस्मिं उपकट्ठे सा तं चूळूपट्ठाकं आह – ‘‘मं किर असुककुलस्स नाम दस्सन्ति, मयि पतिकुलं गते मम पण्णाकारं गहेत्वा आगतोपि तत्थ पवेसनं न लभिस्ससि, सचे ते मयि सिनेहो अत्थि, इदानेव मं गहेत्वा येन वा तेन वा पलायस्सू’’ति. ‘‘सो साधु, भद्दे’’ति. ‘‘तेन हि अहं स्वे पातोव नगरद्वारस्स असुकट्ठाने नाम ठस्सामि, त्वं एकेन उपायेन निक्खमित्वा तत्थ आगच्छेय्यासी’’ति वत्वा दुतियदिवसे सङ्केतट्ठाने अट्ठासि. सापि पातोव किलिट्ठं वत्थं निवासेत्वा केसे विक्किरित्वा कुण्डकेन सरीरं मक्खित्वा कुटं आदाय दासीहि सद्धिं गच्छन्ती विय घरा निक्खमित्वा तं ठानं अगमासि. सो तं आदाय दूरं गन्त्वा एकस्मिं गामे निवासं कप्पेत्वा अरञ्ञे खेत्तं कसित्वा दारुपण्णादीनि आहरति. इतरा कुटेन उदकं आहरित्वा सहत्था कोट्टनपचनादीनि करोन्ती अत्तनो पापस्स फलं अनुभोति. अथस्सा कुच्छियं गब्भो पतिट्ठासि. सा परिपुण्णगब्भा ‘‘इध मे कोचि उपकारको नत्थि, मातापितरो नाम पुत्तेसु मुदुहदया होन्ति, तेसं सन्तिकं मं नेहि, तत्थ मे गब्भवुट्ठानं भविस्सती’’ति सामिकं याचि. सो ‘‘किं, भद्दे, कथेसि, मं दिस्वा तव मातापितरो विविधा कम्मकारणा करेय्युं, न सक्का मया तत्थ गन्तु’’न्ति पटिक्खिपि. सा पुनप्पुनं याचित्वापि गमनं अलभमाना तस्स अरञ्ञं गतकाले पटिविस्सके आमन्तेत्वा ‘‘सचे सो आगन्त्वा मं अपस्सन्तो ‘कहं गता’ति पुच्छिस्सति, मम अत्तनो कुलघरं गतभावं आचिक्खेय्याथा’’ति वत्वा गेहद्वारं पिदहित्वा पक्कामि. सोपि आगन्त्वा तं अपस्सन्तो पटिविस्सके पुच्छित्वा तं पवत्तिं सुत्वा ‘‘निवत्तेस्सामि न’’न्ति अनुबन्धित्वा तं दिस्वा नानप्पकारं याचियमानोपि निवत्तेतुं नासक्खि. अथस्सा एकस्मिं ठाने कम्मजवाता चलिंसु. सा एकं गच्छन्तरं पविसित्वा, ‘‘सामि, कम्मजवाता मे चलिता’’ति वत्वा भूमियं निपज्जित्वा सम्परिवत्तमाना किच्छेन दारकं विजायित्वा ‘‘यस्सत्थायाहं कुलघरं गच्छेय्यं, सो अत्थो निप्फन्नो’’ति पुनदेव तेन सद्धिं गेहं आगन्त्वा वासं कप्पेसि.

तस्सा अपरेन समयेन पुन गब्भो पतिट्ठहि. सा परिपुण्णगब्भा हुत्वा पुरिमनयेनेव सामिकं याचित्वा गमनं अलभमाना पुत्तं अङ्केनादाय तथेव पक्कमित्वा तेन अनुबन्धित्वा ‘‘तिट्ठाही’’ति वुत्ते निवत्तितुं न इच्छि. अथ नेसं गच्छन्तानं महा अकालमेघो उदपादि समन्ता विज्जुलताहि आदित्तं विय मेघत्थनितेहि, भिज्जमानं विय उदकधारानिपातनिरन्तरं नभं अहोसि. तस्मिं खणे तस्सा कम्मजवाता चलिंसु. सा सामिकं आमन्तेत्वा, ‘‘सामि, कम्मजवाता मे चलिता, न सक्कोमि सन्धारेतुं, अनोवस्सकट्ठानं मे जानाही’’ति आह. सो हत्थगताय वासिया इतो चितो च उपधारेन्तो एकस्मिं वम्मिकमत्थके जातं गुम्बं दिस्वा छिन्दितुं आरभि. अथ नं वम्मिकतो निक्खमित्वा घोरविसो आसीविसो डंसि. तङ्खणञ्ञेवस्स सरीरं अन्तोसमुट्ठिताहि अग्गिजालाहि डय्हमानं विय नीलवण्णं हुत्वा तत्थेव पति. इतरापि महादुक्खं अनुभवमाना तस्स आगमनं ओलोकेन्तीपि तं अदिस्वाव अपरम्पि पुत्तं विजायि. द्वे दारका वातवुट्ठिवेगं असहमाना महाविरवं विरवन्ति. सा उभोपि ते उरन्तरे कत्वा द्वीहि जण्णुकेहि चेव हत्थेहि च भूमियं उप्पीळेत्वा तथा ठिताव रत्तिं वीतिनामेसि. सकलसरीरं निल्लोहितं विय पण्डुपलासवण्णं अहोसि. सा उट्ठिते अरुणे मंसपेसिवण्णं एकं पुत्तं अङ्केनादाय इतरं अङ्गुलिया गहेत्वा ‘‘एहि, तात, पिता ते इतो गतो’’ति वत्वा सामिकस्स गतमग्गेन गच्छन्ती तं वम्मिकमत्थके कालं कत्वा पतितं नीलवण्णं थद्धसरीरं दिस्वा ‘‘मं निस्साय मम सामिको पन्थे मतो’’ति रोदन्ती परिदेवन्ती पायासि.

सा सकलरत्तिं देवेन वुट्ठत्ता अचिरवतिं नदिं जण्णुप्पमाणेन कटिप्पमाणेन थनप्पमाणेन उदकेन परिपुण्णं दिस्वा अत्तनो मन्दबुद्धिताय द्वीहि दारकेहि सद्धिं उदकं ओतरितुं अविसहन्ती जेट्ठपुत्तं ओरिमतीरे ठपेत्वा इतरं आदाय परतीरं गन्त्वा साखाभङ्गं अत्थरित्वा निपज्जापेत्वा ‘‘इतरस्स सन्तिकं गमिस्सामी’’ति बालपुत्तकं पहाय तरितुं असक्कोन्ती पुनप्पुनं निवत्तित्वा ओलोकयमाना पायासि. अथस्सा नदीमज्झं गतकाले एको सेनो तं कुमारं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय आकासतो भस्सि. सा तं पुत्तस्सत्थाय भस्सन्तं दिस्वा उभो हत्थे उक्खिपित्वा ‘‘सूसू’’ति तिक्खत्तुं महासद्दं निच्छारेसि. सेनो दूरभावेन तं असुत्वाव कुमारकं गहेत्वा वेहासं उप्पतित्वा गतो. ओरिमतीरे ठितपुत्तो मातरं नदीमज्झे उभो हत्थे उक्खिपित्वा महासद्दं निच्छारयमानं दिस्वा ‘‘मं पक्कोसती’’ति सञ्ञाय वेगेन उदके पति. इतिस्सा बालपुत्तं सेनो हरि, जेट्ठपुत्तो उदकेन वूळ्हो.

सा ‘‘एको मे पुत्तो सेनेन गहितो, एको उदकेन वूळ्हो, पन्थे मे पति मतो’’ति रोदन्ती परिदेवन्ती गच्छमाना सावत्थितो आगच्छन्तं एकं पुरिसं दिस्वा पुच्छि – ‘‘कत्थ वासिकोसि, ताता’’ति? ‘‘सावत्थिवासिकोम्हि, अम्मा’’ति. ‘‘सावत्थिनगरे असुकवीथियं एवरूपं असुककुलं नाम अत्थि, जानासि, ताता’’ति? ‘‘जानामि, अम्म, तं पन मा पुच्छि, सचे अञ्ञं जानासि पुच्छा’’ति. ‘‘अञ्ञेन मे कम्मं नत्थि, तदेव पुच्छामि, ताता’’ति. ‘‘अम्म, त्वं अत्तनो अनाचिक्खितुं न देसि, अज्ज ते सब्बरत्तिं देवो वस्सन्तो दिट्ठो’’ति. ‘‘दिट्ठो मे, तात, मय्हमेवेसो सब्बरत्तिं वुट्ठो, न अञ्ञस्स. मय्हं पन वुट्ठकारणं पच्छा ते कथेस्सामि, एतस्मिं ताव मे सेट्ठिगेहे पवत्तिं कथेही’’ति. ‘‘अम्म, अज्ज रत्तिं सेट्ठिञ्च सेट्ठिभरियञ्च सेट्ठिपुत्तञ्चाति तयोपि जने अवत्थरमानं गेहं पति, ते एकचितकस्मिं झायन्ति. एस धूमो पञ्ञायति, अम्मा’’ति. सा तस्मिं खणे निवत्थवत्थं पतमानं न सञ्जानि, उम्मत्तिकभावं पत्वा यथाजाताव रोदन्ती परिदेवन्ती –

‘‘उभो पुत्ता कालकता, पन्थे मय्हं पती मतो;

माता पिता च भाता च, एकचितम्हि डय्हरे’’ति. (अप. थेरी २.२.४९८) –

विलपन्ती परिब्भमि. मनुस्सा तं दिस्वा ‘‘उम्मत्तिका उम्मत्तिका’’ति कचवरं गहेत्वा पंसुं गहेत्वा मत्थके ओकिरन्ता लेड्डूहि पहरन्ति. सत्था जेतवनमहाविहारे अट्ठपरिसमज्झे निसीदित्वा धम्मं देसेन्तो तं आगच्छमानं अद्दस कप्पसतसहस्सं पूरितपारमिं अभिनीहारसम्पन्नं.

सा किर पदुमुत्तरबुद्धकाले पदुमुत्तरसत्थारा एकं विनयधरत्थेरिं बाहाय गहेत्वा नन्दनवने ठपेन्तं विय एतदग्गट्ठाने ठपियमानं दिस्वा ‘‘अहम्पि तुम्हादिसस्स बुद्धस्स सन्तिके विनयधरत्थेरीनं अग्गट्ठानं लभेय्य’’न्ति अधिकारं कत्वा पत्थनं ठपेसि. पदुमुत्तरबुद्धो अनागतंसञाणं पत्थरित्वा पत्थनाय समिज्झनभावं ञत्वा ‘‘अनागते गोतमबुद्धस्स नाम सासने अयं पटाचारा नामेन विनयधरत्थेरीनं अग्गा भविस्सती’’ति ब्याकासि. तं एवं पत्थितपत्थनं अभिनीहारसम्पन्नं सत्था दूरतोव आगच्छन्तिं दिस्वा ‘‘इमिस्सा ठपेत्वा मं अञ्ञो अवस्सयो भवितुं समत्थो नाम नत्थी’’ति चिन्तेत्वा तं यथा विहाराभिमुखं आगच्छति, एवं अकासि. परिसा तं दिस्वाव ‘‘इमिस्सा उम्मत्तिकाय इतो आगन्तुं मा ददित्था’’ति आह. सत्था ‘‘अपेथ, मा नं वारयित्था’’ति वत्वा अविदूरट्ठानं आगतकाले ‘‘सतिं पटिलभ भगिनी’’ति आह. सा तं खणंयेव बुद्धानुभावेन सतिं पटिलभि. तस्मिंकाले निवत्थवत्थस्स पतितभावं सल्लक्खेत्वा हिरोत्तप्पं पच्चुपट्ठापेत्वा उक्कुटिकं निसीदि. अथस्सा एको पुरिसो उत्तरसाटकं खिपि. सा तं निवासेत्वा सत्थारं उपसङ्कमित्वा सुवण्णवण्णेसु पादेसु पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, अवस्सयो मे होथ, पतिट्ठा मे होथ. एकञ्हि मे पुत्तं सेनो गण्हि, एको उदकेन वूळ्हो, पन्थे मे पति मतो, मातापितरो चेव मे भाता च गेहेन अवत्थटा एकचितकस्मिं झायन्ती’’ति.

सत्था तस्सा वचनं सुत्वा ‘‘पटाचारे, मा चिन्तयि, तव ताणं सरणं अवस्सयो भवितुं समत्थस्सेव सन्तिकं आगतासि. यथा हि तव इदानि एको पुत्तको सेनेन गहितो, एको उदकेन वूळ्हो, पन्थे पति मतो, मातापितरो चेव भाता च गेहेन अवत्थटा; एवमेव इमस्मिं संसारे पुत्तादीनं मतकाले तव रोदन्तिया पग्घरितअस्सु चतुन्नं महासमुद्दानं उदकतो बहुतर’’न्ति वत्वा इमं गाथमाह –

‘‘चतूसु समुद्देसु जलं परित्तकं,

ततो बहुं अस्सुजलं अनप्पकं;

दुक्खेन फुट्ठस्स नरस्स सोचना,

किं कारणा अम्म तुवं पमज्जसी’’ति.

एवं सत्थरि अनमतग्गपरियायं कथेन्ते तस्स सरीरे सोको तनुत्तं अगमासि. अथ नं तनुभूतसोकं ञत्वा पुन सत्था आमन्तेत्वा ‘‘पटाचारे पुत्तादयो नाम परलोकं गच्छन्तस्स ताणं वा लेणं वा सरणं वा भवितुं न सक्कोन्ति, तस्मा विज्जमानापि ते न सन्तियेव, पण्डितेन पन सीलं विसोधेत्वा अत्तनो निब्बानगामिमग्गं खिप्पमेव सोधेतुं वट्टती’’ति वत्वा धम्मं देसेन्तो इमा गाथा अभासि –

‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;

अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता. (ध. प. २८८; अप. थेरी २.२.५०१);

‘‘एतमत्थवस्सं ञत्वा, पण्डितो सीलसंवुतो;

निब्बानगमनं मग्गं, खिप्पमेव विसोधये’’ति. (ध. प. २८९);

देसनावसाने पटाचारा महापथवियं पंसुपरिमाणे किलेसे झापेत्वा सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति. सा पन सोतापन्ना हुत्वा सत्थारं पब्बज्जं याचि. सत्था तं भिक्खुनीनं सन्तिकं पहिणित्वा पब्बाजेसि. सा लद्धूपसम्पदा पटिताचारत्ता पटाचारात्वेव पञ्ञायि. सा एकदिवसं कुटेन उदकं आदाय पादे धोवन्ती उदकं आसिञ्चि, तं थोकं गन्त्वा पच्छिज्जि. दुतियवारे आसित्तं ततो दूरतरं अगमासि. ततियवारे आसित्तं ततोपि दूरतरन्ति. सा तदेव आरम्मणं गहेत्वा तयो वये परिच्छिन्दित्वा ‘‘मया पठमं आसित्तं उदकं विय इमे सत्ता पठमवयेपि मरन्ति, ततो दूरतरं गतं दुतियवारे आसित्तं उदकं विय मज्झिमवयेपि मरन्ति, ततोपि दूरतरं गतं ततियवारे आसित्तं उदकं विय पच्छिमवयेपि मरन्तियेवा’’ति चिन्तेसि. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तस्सा सम्मुखे ठत्वा कथेन्तो विय ‘‘एवमेतं पटाचारे, पञ्चन्नम्पि खन्धानं उदयब्बयं अपस्सन्तस्स वस्ससतं जीवनतो तेसं उदयब्बयं पस्सन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो गाथमाह –

११३.

‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;

एकाहं जीवितं सेय्यो, पस्सतो उदयब्बय’’न्ति.

तत्थ अपस्सं उदयब्बयन्ति पञ्चन्नं खन्धानं पञ्चवीसतिया लक्खणेहि उदयञ्च वयञ्च अपस्सन्तो. पस्सतो उदयब्बयन्ति तेसं उदयञ्च वयञ्च पस्सन्तस्स. इतरस्स जीवनतो एकाहम्पि जीवितं सेय्योति.

देसनावसाने पटाचारा सह पटिसम्भिदाहि अरहत्तं पापुणि.

पटाचाराथेरीवत्थु द्वादसमं.

१३. किसागोतमीवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो किसागोतमिं आरब्भ कथेसि.

सावत्थियं किरेकस्स सेट्ठिस्स गेहे चत्तालीसकोटिधनं अङ्गारा एव हुत्वा अट्ठासि. सेट्ठि तं दिस्वा उप्पन्नसोको आहारं पटिक्खिपित्वा मञ्चके निपज्जि. तस्सेको सहायको गेहं गन्त्वा, ‘‘सम्म, कस्मा सोचसी’’ति पुच्छित्वा तं पवत्तिं सुत्वा, ‘‘सम्म, मा सोचि, अहं एकं उपायं जानामि, तं करोही’’ति. ‘‘किं करोमि, सम्मा’’ति? अत्तनो आपणे किलञ्जं पसारेत्वा तत्थ ते अङ्गारे रासिं कत्वा विक्किणन्तो विय निसीद, आगतागतेसु मनुस्सेसु ये एवं वदन्ति – ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं पन अङ्गारे विक्किणन्तो निसिन्नो’’ति. ते वदेय्यासि – ‘‘अत्तनो सन्तकं अविक्किणन्तो किं करोमी’’ति? यो पन तं एवं वदति ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं पन हिरञ्ञसुवण्णं विक्किणन्तो निसिन्नो’’ति. तं वदेय्यासि ‘‘कहं हिरञ्ञसुवण्ण’’न्ति. ‘‘इद’’न्ति च वुत्ते ‘‘आहर, ताव न’’न्ति हत्थेहि पटिच्छेय्यासि. एवं दिन्नं तव हत्थे हिरञ्ञसुवण्णं भविस्सति. सा पन सचे कुमारिका होति, तव गेहे पुत्तस्स नं आहरित्वा चत्तालीसकोटिधनं तस्सा निय्यादेत्वा ताय दिन्नं वलञ्जेय्यासि. सचे कुमारको होति, तव गेहे वयप्पत्तं धीतरं तस्स दत्वा चत्तालीसकोटिधनं निय्यादेत्वा तेन दिन्नं वलञ्जेय्यासीति. सो ‘‘भद्दको उपायो’’ति अत्तनो आपणे अङ्गारे रासिं कत्वा विक्किणन्तो विय निसीदि. ये पन नं एवमाहंसु – ‘‘सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, किं पन त्वं अङ्गारे विक्किणन्तो निसिन्नो’’ति? तेसं ‘‘अत्तनो सन्तकं अविक्किणन्तो किं करोमी’’ति पटिवचनं अदासि. अथेका गोतमी नाम कुमारिका किससरीरताय किसागोतमीति पञ्ञायमाना परिजिण्णकुलस्स धीता अत्तनो एकेन किच्चेन आपणद्वारं गन्त्वा तं सेट्ठिं दिस्वा एवमाह – ‘‘किं, तात, सेसजना वत्थतेलमधुफाणितादीनि विक्किणन्ति, त्वं हिरञ्ञसुवण्णं विक्किणन्तो निसिन्नो’’ति? ‘‘कहं, अम्म, हिरञ्ञसुवण्ण’’न्ति? ‘‘ननु ‘त्वं तदेव गहेत्वा निसिन्नोसी’ति, आहर, ताव नं, अम्मा’’ति. सा हत्थपूरं गहेत्वा तस्स हत्थेसु ठपेसि, तं हिरञ्ञसुवण्णमेव अहोसि.

अथ नं सेट्ठि ‘‘कतरं ते, अम्म, गेह’’न्ति पुच्छित्वा ‘‘असुकं नामा’’ति वुत्ते तस्सा अस्सामिकभावं ञत्वा धनं पटिसामेत्वा तं अत्तनो पुत्तस्स आनेत्वा चत्तालीसकोटिधनं पटिच्छापेसि. सब्बं हिरञ्ञसुवण्णमेव अहोसि. तस्सा अपरेन समयेन गब्भो पतिट्ठहि. सा दसमासच्चयेन पुत्तं विजायि. सो पदसा गमनकाले कालमकासि. सा अदिट्ठपुब्बमरणताय तं झापेतुं नीहरन्ते वारेत्वा ‘‘पुत्तस्स मे भेसज्जं पुच्छिस्सामी’’ति मतकळेवरं अङ्केनादाय ‘‘अपि नु मे पुत्तस्स भेसज्जं जानाथा’’ति पुच्छन्ती घरपटिपाटिया विचरति. अथ नं मनुस्सा, ‘‘अम्म, त्वं उम्मत्तिका जाता, मतकपुत्तस्स भेसज्जं पुच्छन्ती विचरसी’’ति वदन्ति. सा ‘‘अवस्सं मम पुत्तस्स भेसज्जं जाननकं लभिस्सामी’’ति मञ्ञमाना विचरति. अथ नं एको पण्डितपुरिसो दिस्वा, ‘‘अयं मम धीता पठमं पुत्तकं विजाता भविस्सति अदिट्ठपुब्बमरणा, मया इमिस्सा अवस्सयेन भवितुं वट्टती’’ति चिन्तेत्वा आह – ‘‘अम्म, अहं भेसज्जं न जानामि, भेसज्जजाननकं पन जानामी’’ति. ‘‘को जानाति, ताता’’ति? ‘‘सत्था, अम्म, जानाति, गच्छ, तं पुच्छाही’’ति. सा ‘‘गमिस्सामि, तात, पुच्छिस्सामि, ताता’’ति वत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘तुम्हे किर मे पुत्तस्स भेसज्जं जानाथ, भन्ते’’ति? ‘‘आम, जानामी’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘अच्छरग्गहणमत्ते सिद्धत्थके लद्धुं वट्टती’’ति. ‘‘लभिस्सामि, भन्ते’’. ‘‘कस्स पन गेहे लद्धुं वट्टती’’ति? ‘‘यस्स गेहे पुत्तो वा धीता वा न कोचि मतपुब्बो’’ति. सा ‘‘साधु, भन्ते’’ति सत्थारं वन्दित्वा मतपुत्तकं अङ्केनादाय अन्तोगामं पविसित्वा पठमगेहस्स द्वारे ठत्वा ‘‘अत्थि नु खो इमस्मिं गेहे सिद्धत्थको, पुत्तस्स किर मे भेसज्जं एत’’न्ति वत्वा ‘‘अत्थी’’ति वुत्ते तेन हि देथाति. तेहि आहरित्वा सिद्धत्थकेसु दिय्यमानेसु ‘‘इमस्मिं गेहे पुत्तो वा धीता वा मतपुब्बो कोचि नत्थि, अम्मा’’ति पुच्छित्वा ‘‘किं वदेसि, अम्म? जीवमाना हि कतिपया, मतका एव बहुका’’ति वुत्ते ‘‘तेन हि गण्हथ वो सिद्धत्थके, नेतं मम पुत्तस्स भेसज्ज’’न्ति पटिअदासि.

सा इमिना नीयामेन आदितो पट्ठाय नं पुच्छन्ती विचरि. सा एकगेहेपि सिद्धत्थके अगहेत्वा सायन्हसमये चिन्तेसि – ‘‘अहो भारियं कम्मं, अहं ‘ममेव पुत्तो मतो’ति सञ्ञमकासिं, सकलगामेपि पन जीवन्तेहि मतकाव बहुतरा’’ति. तस्सा एवं चिन्तयमानाय पुत्तसिनेहं मुदुकहदयं थद्धभावं अगमासि. सा पुत्तं अरञ्ञे छड्डेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सत्था ‘‘लद्धा ते एकच्छरमत्ता सिद्धत्थका’’ति आह. ‘‘न लद्धा, भन्ते, सकलगामे जीवन्तेहि मतकाव बहुतरा’’ति. अथ नं सत्था ‘‘त्वं ‘ममेव पुत्तो मतो’ति सल्लक्खेसि, धुवधम्मो एस सत्तानं. मच्चुराजा हि सब्बसत्ते अपरिपुण्णज्झासये एव महोघो विय परिकड्ढमानोयेव अपायसमुद्दे पक्खिपती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

‘‘तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं;

सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति. (ध. प. २८७);

गाथापरियोसाने किसागोतमी सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलादीनि पापुणिंसूति.

सा पन सत्थारं पब्बज्जं याचि, सत्था तं भिक्खुनीनं सन्तिकं पेसेत्वा पब्बाजेसि. सा लद्धूपसम्पदा किसागोतमी थेरीति पञ्ञायि. सा एकदिवसं उपोसथागारे वारं पत्वा दीपं जालेत्वा निसिन्ना दीपजाला उप्पज्जन्तियो च भिज्जन्तियो च दिस्वा ‘‘एवमेव इमे सत्ता उप्पज्जन्ति चेव निरुज्झन्ति च, निब्बानप्पत्ता एव न पञ्ञायन्ती’’ति आरम्मणं अग्गहेसि. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तस्सा सम्मुखे निसीदित्वा कथेन्तो विय ‘‘एवमेव, गोतमि, इमे सत्ता दीपजाला विय उप्पज्जन्ति चेव निरुज्झन्ति च, निब्बानप्पत्ता एव न पञ्ञायन्ति, एवं निब्बानं अपस्सन्तानं वस्ससतं जीवनतो निब्बानं पस्सन्तस्स खणमत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

११४.

‘‘यो च वस्ससतं जीवे, अपस्सं अमतं पदं;

एकाहं जीवितं सेय्यो, पस्सतो अमतं पद’’न्ति.

तत्थ अमतं पदन्ति मरणविरहितकोट्ठासं, अमतमहानिब्बानन्ति अत्थो. सेसं पुरिमसदिसमेव.

देसनावसाने किसागोतमी यथानिसिन्नाव सह पटिसम्भिदाहि अरहत्ते पतिट्ठहीति.

किसागोतमीवत्थु तेरसमं.

१४. बहुपुत्तिकत्थेरीवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बहुपुत्तिकं थेरिं आरब्भ कथेसि.

सावत्थियं किरेकस्मिं कुले सत्त पुत्ता सत्त च धीतरो अहेसुं. ते सब्बेपि वयप्पत्ता गेहे पतिट्ठहित्वा अत्तनो धम्मताय सुखप्पत्ता अहेसुं. तेसं अपरेन समयेन पिता कालमकासि. महाउपासिका सामिके नट्ठेपि न ताव कुटुम्बं विभजति. अथ नं पुत्ता आहंसु – ‘‘अम्म, अम्हाकं पितरि नट्ठे तुय्हं को अत्थो कुटुम्बेन, किं मयं तं उपट्ठातुं न सक्कोमा’’ति. सा तेसं कथं सुत्वा तुण्ही हुत्वा पुनप्पुनं तेहि वुच्चमाना ‘‘पुत्ता मं पटिजग्गिस्सन्ति, किं मे विसुं कुटुम्बेना’’ति सब्बं सापतेय्यं मज्झे भिन्दित्वा अदासि. अथ नं कतिपाहच्चयेन जेट्ठपुत्तस्स भरिया ‘‘अहो अम्हाकं, अय्या, ‘जेट्ठपुत्तो मे’ति द्वे कोट्ठासे दत्वा विय इममेव गेहं आगच्छती’’ति आह. सेसपुत्तानं भरियापि एवमेव वदिंसु. जेट्ठधीतरं आदिं कत्वा तासं गेहं गतकालेपि नं एवमेव वदिंसु. सा अवमानप्पत्ता हुत्वा ‘‘किं इमेसं सन्तिके वुट्ठेन, भिक्खुनी हुत्वा जीविस्सामी’’ति भिक्खुनीउपस्सयं गन्त्वा पब्बज्जं याचि. ता नं पब्बाजेसुं. सा लद्धूपसम्पदा हुत्वा बहुपुत्तिकत्थेरीति पञ्ञायि. सा ‘‘अहं महल्लककाले पब्बजिता, अप्पमत्ताय मे भवितब्ब’’न्ति भिक्खुनीनं वत्तपटिवत्तं करोन्ती ‘‘सब्बरत्तिं समणधम्मं करिस्सामी’’ति हेट्ठापासादे एकं थम्भं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, चङ्कममानापि ‘‘अन्धकारट्ठाने मे रुक्खे वा कत्थचि वा सीसं पटिहञ्ञेय्या’’ति तं रुक्खं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, ‘‘सत्थारा देसितधम्ममेव करिस्सामी’’ति धम्मं आवज्जेत्वा धम्मं अनुस्सरमानाव समणधम्मं करोति. अथ सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा सम्मुखे निसिन्नो विय ताय सद्धिं कथेन्तो ‘‘बहुपुत्तिके मया देसितं धम्मं अनावज्जेन्तस्स अपस्सन्तस्स वस्ससतं जीवनतो मया देसितं धम्मं पस्सन्तस्स मुहुत्तम्पि जीवितं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –

११५.

‘‘यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;

एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तम’’न्ति.

तत्थ धम्ममुत्तमन्ति नवविधं लोकुत्तरधम्मं. सो हि उत्तमो धम्मो नाम. यो हि तं न पस्सति, तस्स वस्ससतम्पि जीवनतो तं धम्मं पस्सन्तस्स पटिविज्झन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्योति.

गाथापरियोसाने बहुपुत्तिकत्थेरी सह पटिसम्भिदाहि अरहत्ते पतिट्ठहीति.

बहुपुत्तिकत्थेरीवत्थु चुद्दसमं.

सहस्सवग्गवण्णना निट्ठिता.

अट्ठमो वग्गो.