📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
उदान-अट्ठकथा
गन्थारम्भकथा
महाकारुणिकं ¶ ¶ ¶ नाथं, ञेय्यसागरपारगुं;
वन्दे निपुणगम्भीर-विचित्रनयदेसनं.
विज्जाचरणसम्पन्ना, येन नीयन्ति लोकतो;
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.
वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.
तेन ¶ तेन निदानेन, देसितानि हितेसिना;
यानि सुद्धापदानेन, उदानानि महेसिना.
तानि सब्बानि एकज्झं, आरोपेन्तेहि सङ्गहं;
उदानं नाम सङ्गीतं, धम्मसङ्गाहकेहि यं.
जिनस्स धम्मसंवेग-पामोज्जपरिदीपनं;
सोमनस्ससमुट्ठान-गाथाहि पटिमण्डितं.
तस्स गम्भीरञाणेहि, ओगाहेतब्बभावतो;
किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.
सहसंवण्णनं ¶ ¶ यस्मा, धरते सत्थुसासनं;
पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.
तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि;
निकाये उपनिस्साय, पोराणट्ठकथानयं.
सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयं;
महाविहारवासीनं, समयं अविलोमयं.
पुनप्पुनागतं अत्थं, वज्जयित्वान साधुकं;
यथाबलं करिस्सामि, उदानस्सत्थवण्णनं.
इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;
विभजन्तस्स तस्सत्थं, साधु गण्हन्तु साधवोति.
तत्थ उदानन्ति केनट्ठेन उदानं? उदाननट्ठेन. किमिदं उदानं नाम? पीतिवेगसमुट्ठापितो उदाहारो. यथा हि यं तेलादि मिनितब्बवत्थु मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा ¶ गच्छति, तं ‘‘ओघो’’ति वुच्चति. एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं अन्तोहदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा बहि वचीद्वारेन निक्खन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति. धम्मसंवेगवसेनपि अयमाकारो लब्भतेव.
तयिदं कत्थचि गाथाबन्धवसेन कत्थचि वाक्यवसेन पवत्तं. यं पन अट्ठकथासु ‘‘सोमनस्सञाणमयिकगाथापटिसंयुत्ता’’ति उदानलक्खणं वुत्तं, तं येभुय्यवसेन वुत्तं. येभुय्येन हि उदानं गाथाबन्धवसेन भासितं पीतिसोमनस्ससमुट्ठापितञ्च. इतरम्पि पन ‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो’’तिआदीसु (उदा. ७१) ‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसती’’ति (ध. प. १३१), ‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पिय’’न्ति एवमादीसु (उदा. ४४; नेत्ति. ९१) च लब्भति.
एवं तयिदं सब्बञ्ञुबुद्धभासितं, पच्चेकबुद्धभासितं, सावकभासितन्ति तिविधं होति. तत्थ पच्चेकबुद्धभासितं – ‘‘सब्बेसु ¶ भूतेसु निधाय दण्डं, अविहेठयं ¶ अञ्ञतरम्पि तेस’’न्तिआदिना (सु. नि. ३५; चूळनि. खग्गविसाणसुत्तनिद्देस १२१) खग्गविसाणसुत्ते आगतमेव. सावकभासितानिपि –
‘‘सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो;
सब्बो मे विहतो मोहो, सीतिभूतोस्मि निब्बुतो’’ति. (थेरगा. ७९) –
आदिना थेरगाथासु –
‘‘कायेन संवुता आसिं, वाचाय उद चेतसा;
समूलं तण्हमब्बुय्ह, सीतिभूतास्मि निब्बुता’’ति. (थेरीगा. १५) –
आदिना थेरीगाथासु च आगतानि. तानि पन तेसं थेरानं थेरीनञ्च न केवलं उदानानि एव, अथ खो सीहनादापि होन्ति. सक्कादीहि देवेहि भासितानि ‘‘अहो दानं परमदानं, कस्सपे सुप्पतिट्ठित’’न्तिआदीनि (उदा. २७), आरामदण्डब्राह्मणादीहि मनुस्सेहि च भासितानि ‘‘नमो तस्स भगवतो’’तिआदीनि (अ. नि. २.३८) तिस्सो सङ्गीतियो आरूळ्हानि उदानानि सन्ति एव, न तानि इध अधिप्पेतानि. यानि पन सम्मासम्बुद्धेन सामं ¶ आहच्च भासितानि जिनवचनभूतानि, यानि सन्धाय भगवता परियत्तिधम्मं नवधा विभजित्वा उद्दिसन्तेन उदानन्ति वुत्तानि, तानेव धम्मसङ्गाहकेहि ‘‘उदान’’न्ति सङ्गीतन्ति तदेवेत्थ संवण्णेतब्बभावेन गहितं.
या पन ‘‘अनेकजातिसंसार’’न्तिआदिगाथाय दीपिता भगवता बोधिमूले उदानवसेन पवत्तिता अनेकसतसहस्सानं सम्मासम्बुद्धानं अविजहितउदानगाथा च, एता अपरभागे पन धम्मभण्डागारिकस्स भगवता देसितत्ता धम्मसङ्गाहकेहि उदानपाळियं सङ्गहं अनारोपेत्वा धम्मपदे सङ्गीता. यञ्च ‘‘अञ्ञासि वत, भो कोण्डञ्ञो, अञ्ञासि वत, भो कोण्डञ्ञो’’ति (महाव. १७; सं. नि. ५.१०८१; पटि. म. २.३०) उदानवचनं दससहस्सिलोकधातुया देवमनुस्सानं पवेदनसमत्थनिग्घोसविप्फारं भगवता भासितं, तदपि धम्मचक्कप्पवत्तनसुत्तन्तदेसनापरियोसाने अत्तना ¶ अधिगतधम्मेकदेसस्स यथादेसितस्स अरियमग्गस्स ¶ सावकेसु सब्बपठमं थेरेन अधिगतत्ता अत्तनो परिस्समस्स सफलभावपच्चवेक्खणहेतुकं पठमबोधियं सब्बेसं एव भिक्खूनं सम्मापटिपत्तिपच्चवेक्खणहेतुकं ‘‘आराधयिंसु वत मं भिक्खू एकं समय’’न्तिआदिवचनं (म. नि. १.२२५) विय पीतिसोमनस्सजनितं उदाहारमत्तं, ‘‘यदा हवे पातुभवन्ति धम्मा’’तिआदिवचनं (महाव. १-३; उदा. १-३) विय पवत्तिया निवत्तिया वा न पकासनन्ति, न धम्मसङ्गाहकेहि उदानपाळियं सङ्गीतन्ति दट्ठब्बं.
तं पनेतं उदानं विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं, दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु उदानसङ्गहं.
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –
एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. बोधिवग्गो, मुचलिन्दवग्गो, नन्दवग्गो, मेघियवग्गो, सोणवग्गो, जच्चन्धवग्गो, चूळवग्गो, पाटलिगामियवग्गोति वग्गतो अट्ठवग्गं; सुत्ततो असीतिसुत्तसङ्गहं, गाथातो पञ्चनवुतिउदानगाथासङ्गहं. भाणवारतो अड्ढूननवमत्ता भाणवारा. अनुसन्धितो बोधिसुत्ते ¶ पुच्छानुसन्धिवसेन एकानुसन्धि, सुप्पवासासुत्ते पुच्छानुसन्धियथानुसन्धिवसेन द्वे अनुसन्धी, सेसेसु यथानुसन्धिवसेन एकेकोव अनुसन्धि, अज्झासयानुसन्धि पनेत्थ नत्थि. एवं सब्बथापि एकासीतिअनुसन्धिसङ्गहं. पदतो सताधिकानि एकवीस पदसहस्सानि, गाथापादतो तेवीसति चतुस्सताधिकानि अट्ठ सहस्सानि ¶ , अक्खरतो सत्तसहस्साधिकानि सट्ठि सहस्सानि तीणि च सतानि द्वासीति च अक्खरानि. तेनेतं वुच्चति –
‘‘असीति एव सुत्तन्ता, वग्गा अट्ठ समासतो;
गाथा च पञ्चनवुति, उदानस्स पकासिता.
‘‘अड्ढूननवमत्ता ¶ च, भाणवारा पमाणतो;
एकाधिका तथासीति, उदानस्सानुसन्धियो.
‘‘एकवीससहस्सानि, सतञ्चेव विचक्खणो;
पदानेतानुदानस्स, गणितानि विनिद्दिसे’’.
गाथापादतो पन –
‘‘अट्ठसहस्समत्तानि, चत्तारेव सतानि च;
पादानेतानुदानस्स, तेवीसति च निद्दिसे.
‘‘अक्खरानं सहस्सानि, सट्ठि सत्त सतानि च;
तीणि द्वासीति च तथा, उदानस्स पवेदिता’’ति.
तस्स अट्ठसु वग्गेसु बोधिवग्गो आदि, सुत्तेसु पठमं बोधिसुत्तं, तस्सापि एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तनिदानमादि. सा पनायं पठममहासङ्गीति विनयपिटके (चूळव. ४३७) तन्तिमारूळ्हा एव. यो पनेत्थ निदानकोसल्लत्थं वत्तब्बो कथामग्गो सोपि सुमङ्गलविलासिनियं दीघनिकायट्ठकथायं (दी. नि. अट्ठ. १.निदानकथा) वुत्तो एवाति तत्थ वुत्तनयेनेव वेदितब्बो.
१. बोधिवग्गो
१. पठमबोधिसुत्तवण्णना
१. यं ¶ ¶ ¶ पनेत्थ ‘‘एवं मे सुत’’न्तिआदिकं निदानं, तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. उरुवेलायं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिनाव नयेन सब्बत्थ पदविभागो वेदितब्बो.
अत्थतो पन एवंसद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकार- निदस्सनावधारणपुच्छाइदमत्थपरिमाणादि अनेकत्थप्पभेदो. तथा हेस ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध. प. ५३) उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (दी. नि. २.३; म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे. ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्च वदेहि ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं ¶ उपादाया’ति’’आदीसु (दी. नि. १.४४५) निदस्सने. ‘‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा’ति? ‘अकुसला, भन्ते’. ‘सावज्जा वा अनवज्जा वा’ति? ‘सावज्जा, भन्ते’. ‘विञ्ञूगरहिता वा विञ्ञुप्पसत्था वा’ति? ‘विञ्ञूगरहिता, भन्ते’. ‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो’वा? ‘कथं वो एत्थ होती’ति? ‘समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होतीति’’’आदीसु ¶ (अ. नि. ३.६६) अवधारणे. ‘‘एवमेते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमालाभरणा’’तिआदीसु ¶ (दी. नि. १.२८६) पुच्छायं. ‘‘एवंगतानि पुथुसिप्पायतनानि (दी. नि. १.१८२), एवंविधो एवमाकारो’’तिआदीसु इदंसद्दस्स अत्थे. गतसद्दो हि पकारपरियायो, तथा विधाकारसद्दा. तथा हि विधयुत्तगतसद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं लहुपरिवत्तं एवमायुपरियन्तो’’तिआदीसु (अ. नि. १.४८) परिमाणे.
ननु च ‘‘एवं वितक्कितं नो तुम्हेहि, एवमायुपरियन्तो’’ति चेत्थ एवंसद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवंसद्दोति. न, विसेससब्भावतो. आकारमत्तवाचको हेत्थ एवंसद्दो आकारत्थोति अधिप्पेतो. ‘‘एवं ब्या खो’’तिआदीसु पन आकारविसेसवचनो. आकारविसेसवाचिनो चेते एवंसद्दा पुच्छनाकारपरिमाणाकारानं वाचकत्ता. एवञ्च कत्वा ‘‘एवं जातेन मच्चेना’’तिआदीनि उपमानउदाहरणानि युज्जन्ति. तत्थ हि –
‘‘यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;
एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति. –
एत्थ पुप्फरासिट्ठानीयतो मनुस्सुप्पत्ति सप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारभोगसम्पत्तिआदितो ¶ दानादिपुञ्ञकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणविसेसयोगतो मालागुणसदिसियो बहुका पुञ्ञकिरिया मरितब्बसभावताय मच्चेन कत्तब्बाति अभेदताय पुप्फरासि मालागुणा च उपमा, तेसं उपमानाकारो यथासद्देन अनियमतो वुत्तो. पुन एवंसद्देन नियमनवसेन वुत्तो. सो पन उपमाकारो नियमियमानो अत्थतो उपमा एव होतीति वुत्तं ‘‘उपमायं आगतो’’ति.
तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदेसाकारो, सो अत्थतो उपदेसोयेवाति वुत्तं – ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बन्तिआदीसु उपदेसे’’ति.
‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं यं तत्थ विज्जमानगुणानं पकारेहि ¶ हंसनं उदग्गताकरणं सम्पहंसनं, सो तत्थ पहंसनाकारोति वुत्तनयेन योजेतब्बं.
‘‘एवमेवं ¶ पनाय’’न्ति एत्थ गरहणाकारोति वुत्तनयेन योजेतब्बं. सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्निधानतो इध एवंसद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतो वुत्ताति वेदितब्बं.
‘‘एवं नो’’ति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावेन सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन ‘‘नो वा कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवंसद्देन आविकतं. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति वुत्तं – ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.
‘‘एवञ्च वदेही’’ति यथाहं वदामि एवं समणं आनन्दं वदेहीति वदनाकारो इदानि वत्तब्बो एवंसद्देन निदस्सीयतीति ‘‘निदस्सनत्थो’’ति वुत्तं.
एवमाकारविसेसवाचीनम्पि एतेसं एवंसद्दानं ¶ उपमादिविसेसत्थवुत्तिताय उपमादिअत्थता वुत्ता. ‘‘एवं, भन्ते’’ति पन धम्मस्स साधुकं सवनमनसिकारे नियोजितेहि भिक्खूहि तत्थ पतिट्ठितभावस्स पटिजाननवसेन वुत्तत्ता तत्थ एवंसद्दो वचनसम्पटिग्गहत्थो. तेन एवं, भन्तेति साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.
एत्थ ¶ च एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता नन्दियावत्ततिपुक्खलसीहविक्कीळितदिसालोचनअङ्कुससङ्खाता च अस्सादादिविसयादिभेदेन नानाविधा नया नानानया. नया वा पाळिगतियो, ता च पञ्ञत्तिअनुपञ्ञत्तादिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन, सङ्गहादिवसेन, समयविमुत्तादिवसेन, ठपनादिवसेन ¶ , कुसलमूलादिवसेन, तिकपट्ठानादिवसेन च नानप्पकाराति नानानया, तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं.
आसयोव अज्झासयो, सो च सस्सतादिभेदेन अप्परजक्खतादिभेदेन च अनेकविधो. अत्तज्झासयादिको एव वा अनेको अज्झासयो अनेकज्झासयो. सो समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं.
सीलादिअत्थसम्पत्तिया तब्बिभावनब्यञ्जनसम्पत्तिया सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतत्ता अत्थब्यञ्जनसम्पन्नं.
इद्धिआदेसनानुसासनीभेदेन तेसु च एकेकस्स विसयादिभेदेन ¶ विविधं बहुविधं वा पाटिहारियं एतस्साति विविधपाटिहारियं. तत्थ पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति अत्थे सति भगवतो न पटिपक्खा रागादयो सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो चेव सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्ति. पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (चूळनि. पारायनवग्ग, वत्थुगाथा ४) विय. तस्मा समाहिते ¶ चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं. अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं. इद्धिआदेसनानुसासनियो विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति. पटिहारियमेव पाटिहारियं, पटिहारिये वा इद्धिआदेसनानुसासनीसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो. तत्थ जातं निमित्तभूततो ततो वा आगतन्ति पाटिहारियन्ति अत्थो वेदितब्बो.
यस्मा ¶ पन तन्तिअत्थदेसना तब्बोहाराभिसमयसङ्खाता हेतुहेतुफलतदुभयपञ्ञत्तिपटिवेधसङ्खाता वा धम्मत्थदेसनापटिवेधा गम्भीरा, ससादीहि विय महासमुद्दो अनुपचितकुसलसम्भारेहि अलब्भनेय्यप्पतिट्ठा दुप्परियोगाहा च, तस्मा तेहि चतूहि गम्भीरभावेहि युत्तन्ति भगवतो वचनं धम्मत्थदेसनापटिवेधगम्भीरं.
एको एव भगवतो धम्मदेसनाघोसो, एकस्मिं खणे पवत्तमानो नानाभासानं सत्तानं अत्तनो अत्तनो भासावसेन ¶ अपुब्बं अचरिमं गहणूपगो होति. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावोति सब्बसत्तानं सकसकभासानुरूपतो सोतपथं आगच्छतीति वेदितब्बं.
निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.
अवधारणत्थेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता, ‘‘आयस्मा आनन्दो अत्थकुसलो, धम्मकुसलो, ब्यञ्जनकुसलो, निरुत्तिकुसलो, पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं ¶ सोतुकामतं जनेति. ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति. अञ्ञथाति भगवतो सम्मुखा सुताकारतो अञ्ञथा न पन भगवता देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना, सा नेव सब्बाकारेन सक्का विञ्ञातुन्ति वुत्तोवायमत्थो. सुताकाराविरुज्झनमेव हि धारणबलं.
मेसद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सं. नि. १.१९४; सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.८८; ५.३८२; अ. नि. ४.२५७) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुतं, मम सुत’’न्ति च अत्थद्वये युज्जति.
एत्थ च यो परो न होति, सो अत्ताति एवं वत्तब्बे नियकज्झत्तसङ्खाते ससन्ताने वत्तनतो तिविधोपि मेसद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानादिविसेससङ्खातो ¶ पन विञ्ञायतेवायं अत्थभेदोति ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति वुत्तोति दट्ठब्बं.
सुतन्ति अयं सुतसद्दो सउपसग्गो अनुपसग्गो च गमनविस्सुतकिलिन्नूपचितानुयोगसोतविञ्ञेय्य सोतद्वारानुसार ¶ विञ्ञातादिअनेकत्थप्पभेदो. किञ्चापि हि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झति.
तत्थ ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलेसेन किलिन्ना किलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानप्पसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु ¶ (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स ‘‘सोतद्वारानुसारेन उपधारित’’न्ति वा ‘‘उपधारण’’न्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति. ममाति अत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.
एवमेतेसु तीसु पदेसु यस्मा सुतसद्दसन्निधाने पयुत्तेन एवंसद्देन सवनकिरियाजोतकेन भवितब्बं, तस्मा एवन्ति सोतविञ्ञाणसम्पटिच्छनादिसोतद्वारिकविञ्ञाणानन्तरं उप्पन्नमनोद्वारिकविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गीपुग्गलनिदस्सनं. सब्बानि हि वाक्यानि एवकारत्थसहितानियेव अवधारणफलत्ता तेसं. सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. यथा हि सुतं सुतमेवाति वत्तब्बतं अरहति तथा तं सम्मा सुतं अनूनग्गहणं अनधिकग्गहणं अविपरीतग्गहणञ्च होतीति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति एतस्मिं पक्खे यस्मा सुतन्ति ¶ एतस्स असुतं न होतीति अयमत्थो वुत्तो, तस्मा सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. इदं वुत्तं होति – एवं मे सुतं, न मया इदं दिट्ठं, न सयम्भूञाणेन सच्छिकतं, न अञ्ञथा वा उपलद्धं. अपि च सुतंव, तञ्च खो सम्मदेवाति. अवधारणत्थे वा एवंसद्दे अयमत्थयोजना, तदपेक्खस्स सुतसद्दस्स नियमत्थो सम्भवतीति ¶ तदपेक्खस्स सुतसद्दस्स अस्सवनभावप्पटिक्खेपो अनूनानधिकाविपरीतग्गहणनिदस्सनता च वेदितब्बा. इति सवनहेतुसवनविसेसवसेनपि सुतसद्दस्स अत्थयोजना कताति दट्ठब्बं.
तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानत्थब्यञ्जनग्गहणतो नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं आकारत्थो एवंसद्दोति करित्वा. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं यथावुत्ताय विञ्ञाणवीथिया परियत्तिधम्मारम्मणत्ता. अयञ्हेत्थ सङ्खेपो – नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया करणभूताय मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतोति.
तथा ¶ एवन्ति निदस्सितब्बप्पकासनं निदस्सनत्थो एवंसद्दोति कत्वा निदस्सेतब्बस्स निद्दिसितब्बभावतो. तस्मा एवंसद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति वेदितब्बं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. सुतसद्देन हि लब्भमाना सवनकिरिया सवनविञ्ञाणप्पबन्धप्पटिबद्धा, तत्थ च पुग्गलवोहारो, न च पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भति. तस्सायं सङ्खेपत्थो – यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति.
तथा एवन्ति यस्स चित्तसन्तानस्स नानारम्मणप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो आकारत्थो एव एवंसद्दोति कत्वा. एवन्ति हि अयमाकारपञ्ञत्ति धम्मानं तं तं पवत्तिआकारं उपादाय पञ्ञपेतब्बसभावत्ता. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो, सोतब्बो हि धम्मो सवनकिरियाकत्तुपुग्गलस्स ¶ सवनकिरियावसेन पवत्तिट्ठानं होति. एत्तावता नानप्पकारेन पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तु विसये गहणसन्निट्ठानं दस्सितं होति.
अथ वा एवन्ति पुग्गलकिच्चनिद्देसो, सुतानञ्हि धम्मानं गहिताकारस्स निदस्सनस्स अवधारणस्स वा पकासनसभावेन एवंसद्देन तदाकारादिधारणस्स पुग्गलवोहारुपादानधम्मब्यापारभावतो पुग्गलकिच्चंनाम निद्दिट्ठं होतीति. सुतन्ति विञ्ञाणकिच्चनिद्देसो, पुग्गलवादिनोपि हि सवनकिरिया विञ्ञाणनिरपेक्खा न होतीति. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. मेति हि सद्दप्पवत्ति एकन्तेनेव सत्तविसेसविसया विञ्ञाणकिच्चञ्च तत्थेव समोदहितब्बन्ति. अयं पनेत्थ सङ्खेपो – मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्ति.
तथा ¶ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. सब्बस्स हि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादीसु छसु पञ्ञत्तीसु अवरोधो, तस्मा यो मायामरीचिआदयो विय अभूतत्थो अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थोपि ¶ न होति. सो रूपसद्दादिको रुप्पनानुभवनादिको च परमत्थसभावो सच्चिकट्ठपरमत्थवसेन विज्जति. यो पन एवन्ति च मेति च वुच्चमानो आकारत्थो, सो अपरमत्थसभावो सच्चिकट्ठपरमत्थवसेन अनुपलब्भमानो अविज्जमानपञ्ञत्ति नाम. तस्मा किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्जमानपञ्ञत्ति, यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति.
तथा एवन्ति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादीनं पच्चामसनवसेन. मेति ससन्ततिपरियापन्ने खन्धे ¶ करणादिविसेसविसिट्ठे उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो दुतियं ततियन्तिआदिको विय पठमादीनि, दिट्ठमुतविञ्ञाते अपेक्खित्वा सुतन्ति विञ्ञेय्यत्ता दिट्ठादीनि उपनिधाय वत्तब्बो होति. असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति.
एत्थ च एवन्तिवचनेन असम्मोहं दीपेति. पटिविद्धा हि अत्तना सुतस्स पकारविसेसा एवन्ति इध आयस्मता आनन्देन पच्चामट्ठा, तेनस्स असम्मोहो दीपितो होति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति, पच्चयाकारवसेन नानप्पकारा दुप्पटिविद्धा च सुत्तन्ताति दीपितन्ति. सुतन्तिवचनेन सुतस्स असम्मोसं दीपेति, सुताकारस्स याथावतो दस्सियमानत्ता. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरे मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, सम्मोहाभावेन पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरिकालपञ्ञासिद्धि, तथा असम्मोसेन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता. ब्यञ्जनानञ्हि पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतं धारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूता होति पञ्ञाय पुब्बङ्गमाति कत्वा. सतिपुब्बङ्गमाय पञ्ञाय अत्थप्पटिवेधसमत्थता. अत्थस्स हि पटिविज्झितब्बो आकारो गम्भीरोति पञ्ञाय ब्यापारो अधिको, सति तत्थ गुणीभूतायेवाति सतिया पुब्बङ्गमायाति ¶ कत्वा. तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थताय धम्मभण्डागारिकत्तसिद्धि.
अपरो ¶ नयो – एवन्तिवचनेन योनिसोमनसिकारं दीपेति, तेन च वुच्चमानानं आकारनिदस्सनावधारणत्थानं उपरि वक्खमानानं नानप्पकारप्पटिवेधजोतकानं अविपरीतसिद्धि धम्मविसयत्ता. न हि अयोनिसो मनसिकरोतो ¶ नानप्पकारप्पटिवेधो सम्भवति. सुतन्तिवचनेन अविक्खेपं दीपेति, ‘‘पठमबोधिसुत्तं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणपत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसोमनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति अस्सुतवतो सप्पुरिसूपनिस्सयविरहितस्स च तदभावतो. न हि विक्खित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति.
अपरो नयो – ‘‘यस्स चित्तसन्तानस्स नानप्पकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तं. यस्मा च सो भगवतो वचनस्स अत्थब्यञ्जनप्पभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनेन निरवसेसं परहितपारिपूरीकरणभूतो एवं भद्दको आकारो न सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा होति. तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयविरहितस्स च सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति. सम्मा पणिहितचित्तो पुब्बे च कतपुञ्ञो विसुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतो. तथा हि वुत्तं ‘‘सम्मा पणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३) ‘‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. पुरिमचक्कद्वयसिद्धिया ¶ पयोगसुद्धि. पतिरूपदेसवासेन हि सप्पुरिसूपनिस्सयेन च साधूनं दिट्ठानुगतिआपज्जनेन ¶ परिसुद्धप्पयोगो होति. ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पुब्बेयेव तण्हादिट्ठिसंकिलेसानं विसोधितत्ता पयोगसुद्धिया आगमब्यत्तिसिद्धि. सुपरिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होति. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गमनं विय सूरियस्स उदयतो योनिसोमनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह.
अपरो ¶ नयो – एवन्ति इमिना पुब्बे वुत्तनयेनेव नानप्पकारप्पटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना एवंसद्दसन्निधानतो वक्खमानापेक्खाय वा सोतब्बभेदप्पटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं दीपेति. एवन्ति च इदं वुत्तनयेनेव योनिसोमनसिकारदीपकवचनं भासमानो ‘‘एते धम्मा मया मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. परियत्तिधम्मो हि ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनुपेक्खितो अनुस्सवाकारपरिवितक्कसहिताय धम्मनिज्झानक्खन्तिभूताय ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना नयेन सुट्ठु ववत्थपेत्वा पटिविद्धो अत्तनो च परेसञ्च हितसुखावहो होतीति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. सोतावधानप्पटिबद्धा हि परियत्तिधम्मस्स सवनधारणपरिचया. तदुभयेनपि धम्मस्स स्वाक्खातभावेन, अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बो.
‘‘एवं ¶ मे सुत’’न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं ¶ वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.
अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमस्सवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति. तेनेतं वुच्चति –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.
एकन्ति ¶ गणनपरिच्छेदनिद्देसो. अयञ्हि एकसद्दो अञ्ञसेट्ठासहायसङ्ख्यादीसु दिस्सति. तथा हि अयं ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७; उदा. ५५) अञ्ञे दिस्सति. ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (पारा. ११; दी. नि. १.२२८) सेट्ठे. ‘‘एको वूपकट्ठो’’तिआदीसु (चूळव. ४४५; दी. नि. १.४०५) असहाये. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) सङ्ख्यायं, इधापि सङ्ख्यायमेव दट्ठब्बो. तेन वुत्तं – ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति.
समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –
‘‘समवाये ¶ खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति’’.
तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो, युत्तकालञ्च पच्चयसामग्गिञ्च लभित्वाति हि अधिप्पायो, तस्मा पच्चयसमवायोति वेदितब्बो ¶ . ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो, ओकासोति अत्थो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयप्पटिलाभहेतुत्ता, खणो एव च समयो, यो खणोति च समयोति च वुच्चति, सो एको येवाति हि अत्थो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु (दी. नि. २.३३२) समूहो. महासमयोति हि भिक्खूनं देवतानञ्च महासन्निपातोति अत्थो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय न परिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. सिक्खापदस्स कारणञ्हि इध समयोति अधिप्पेतं. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो दिट्ठिसङ्खातं समयं पवदन्तीति सो परिब्बाजकारामो ‘‘समयप्पवादको’’ति वुच्चति.
‘‘दिट्ठे ¶ धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –
आदीसु पटिलाभो. अत्थाभिसमयाति हि अत्थस्स अधिगमाति अत्थो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. अधिकरणं समयं वूपसमनं अपगमोति अभिसमयो पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो ¶ . पटिवेधोति हि अभिसमेतब्बतो अभिसमयो, अभिसमयोव अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकन्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तप्पनं परिदहनं.
एत्थ ¶ च सहकारीकारणसन्निज्झं समेति समवेतीति समवायो समयो. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति खणो समयो. समेति एत्थ एतेन वा संगच्छति सत्तो सभावधम्मो वा उप्पादादीहि सहजातादीहि वाति कालो समयो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेनानुरूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समूहो समयो यथा समुदायोति. अवयवसहावट्ठानमेव हि समूहो. अवसेसपच्चयानं समागमे सति एति फलमेतस्मा उप्पज्जति पवत्ततीति समयो हेतु यथा समुदयोति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो पटिलाभो. समयनं उपसमयनं अपगमोति समयो पहानं. समुच्छेदप्पहानभावतो पन अधिको समयोति अभिसमयो यथा अभिधम्मोति. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतसभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा.
समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स गहणे कारणं वुत्तनयेनेव वेदितब्बं. इध ¶ पनस्स कालो अत्थो समवायादीनं असम्भवतो. देसदेसकपरिसा विय हि देसनाय निदानभावे ¶ कालो एव इच्छितब्बोति. यस्मा पनेत्थ समयोति कालो अधिप्पेतो, तस्मा संवच्छरउतुमासद्धमासरत्तिदिवसपुब्बण्हमज्झन्हिकसायन्हपठमयाम- मज्झिमयामपच्छिमयाममुहुत्तादीसु कालभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वा निद्दिट्ठोति चे? किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि ¶ मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बम्पि तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो वायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितप्पटिपत्तिसमयेसु परहितप्पटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसु समयेसु अञ्ञतरसमयं सन्धाय ‘‘एकं समय’’न्ति आह.
कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति ¶ (अ. नि. ४.२००) च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति (पारा. १) करणवचनेन निद्देसो कतो, तथा अकत्वा ‘‘एकं समय’’न्ति अच्चन्तसंयोगत्थे उपयोगवचनेन निद्देसो कतोति? तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु च सुत्तन्तेसु आधारविसयसङ्खातो अधिकरणत्थो किरियाय किरियन्तरलक्खणसङ्खातो भावेनभावलक्खणत्थो च सम्भवतीति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो तत्थ वुत्तानं फस्सादिधम्मानं, तथा कालो सभावधम्मप्पवत्तिमत्तताय परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो ¶ पुब्बे परतो च अभावतो यथा ‘‘पुब्बण्हे ¶ जातो सायन्हे जातो’’तिआदीसु. समूहोतिपि अवयवविनिमुत्तो परमत्थतो अविज्जमानोपि कप्पनामत्तसिद्धेन रूपेन अवयवानं आधारभावेन पञ्ञापीयति, यथा ‘‘रुक्खे साखा, यवो यवरासिम्हि समुट्ठितो’’तिआदीसु. यस्मिं काले धम्मपुञ्जे च कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. तथा खणसमवायहेतुसङ्खातस्स समयस्स भावेन तत्थ वुत्तानं फस्सादिधम्मानं भावो लक्खीयति. यथा हि ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति एत्थ गावीनं दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि यस्मिं समयेति वुत्ते च पदत्थस्स सत्ताविरहाभावतो सतीति अयमत्थो विञ्ञायमानो एव होतीति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति. तथा यस्मिं समये यस्मिं नवमे खणे यस्मिं योनिसोमनसिकारादिहेतुम्हि पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं समये खणे हेतुम्हि पच्चयसमवाये च फस्सादयोपि होन्तीति. तस्मा तदत्थजोतनत्थं भुम्मवचनेन निद्देसो कतो.
विनये च ‘‘अन्नेन वसति, अज्झेनेन वसती’’तिआदीसु ¶ विय हेतुअत्थो, ‘‘फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय करणत्थो च सम्भवति. यो हि सिक्खापदपञ्ञत्तिसमयो धम्मसेनापतिआदीहिपि दुब्बिञ्ञेय्यो, तेन समयेन करणभूतेन हेतुभूतेन च वीतिक्कमं सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णसमयसङ्खातं कालं अनतिक्कमित्वा सिक्खापदानि पञ्ञापेन्तो ततियपाराजिकादीनं विय सिक्खापदपञ्ञत्तिया हेतुं अपेक्खमानो तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं विनये करणवचनेन निद्देसो कतो.
इध पन अञ्ञस्मिञ्च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यस्मिञ्हि समये सह समुट्ठानहेतुना इदं उदानं उप्पन्नं, अच्चन्तमेव तं समयं अरियविहारपुब्बङ्गमाय धम्मपच्चवेक्खणाय भगवा विहासि, तस्मा ‘‘मासं ¶ अज्झेती’’तिआदीसु विय उपयोगत्थजोतनत्थं इध उपयोगवचनेन निद्देसो कतो. तेनेतं वुच्चति –
‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.
पोराणा पन वण्णयन्ति – ‘‘यस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘एकं समय’’न्ति ¶ वा अभिलापमत्तभेदो एस निद्देसो, सब्बत्थ भुम्ममेव अत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि एकस्मिं समयेति अत्थो वेदितब्बो.
भगवाति गरु. गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा भगवाति वेदितब्बो. पोराणेहिपि वुत्तं –
‘‘भगवाति ¶ वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.
तत्थ सेट्ठवाचकवचनं सेट्ठन्ति वुत्तं सेट्ठगुणसहचरणतो. अथ वा वुच्चतीति वचनं, अत्थो. भगवाति वचनं सेट्ठन्ति भगवाति इमिना वचनेन वचनीयो यो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो विसेसगरुकरणारहताय वा गारवयुत्तो. एवं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं भगवाति इदं वचनन्ति वेदितब्बं. अपिच –
‘‘भगी भजी भागी विभत्तवा इति,
अकासि भग्गन्ति गरूति भाग्यवा;
बहूहि ञायेहि सुभावितत्तनो,
भवन्तगो सो भगवाति वुच्चती’’ति. –
निद्देसे (महानि. ८४) आगतनयेन –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –
इमाय ¶ गाथाय च वसेन भगवाति पदस्स अत्थो वेदितब्बो. सो पनायं अत्थो सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.१४२) वुत्तो, तस्मा तत्थ वुत्तनयेनेव विवरितब्बो.
अपिच भागे वनि, भगे वा वमीति भगवा. तथागतो हि दानसीलादिपारमिधम्मे झानविमोक्खादिउत्तरिमनुस्सधम्मे वनि भजि सेवि बहुलमकासि, तस्मा भगवा. अथ वा तेयेव ¶ ‘‘वेनेय्यसत्तसन्तानेसु कथं नु खो उप्पज्जेय्यु’’न्ति वनि अभिपत्थयीति भगवा. अथ वा भगसङ्खातं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. तथा हि तथागतो हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चातुद्दीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयञ्च सत्तरतनसमुज्जलं यसं तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं ¶ गच्छन्ति पवत्तन्तीति भगा. सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सयसोभा कप्पट्ठितिभावतो, तेपि भगे वमि, तन्निवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवाति एवमादिना नयेन भगवाति पदस्स अत्थो वेदितब्बो.
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं सवनवसेन भासन्तो भगवतो धम्मसरीरं पच्चक्खं करोति, तेन ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. वुत्तञ्हेतं भगवता ‘‘यो खो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६; मि. प. ४.१.१). एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति, तेन ‘‘एवंविधस्स नाम धम्मस्स देसेता दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केनञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.
एवन्ति ¶ च भणन्तो देसनासम्पत्तिं निद्दिसति, वक्खमानस्स सकलसुत्तस्स एवन्ति निदस्सनतो. मे सुतन्ति सावकसम्पत्तिं सवनसम्पत्तिञ्च निद्दिसति, पटिसम्भिदापत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन धम्मभण्डागारिकेन सुतभावदीपनतो ‘‘तञ्च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभत’’न्ति इमस्स चत्थस्स दीपनतो. एकं समयन्ति कालसम्पत्तिं निद्दिसति भगवतो उरुवेलायं विहरणसमयभावेन बुद्धुप्पादप्पटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुभावदीपनतो.
उरुवेलायन्ति ¶ महावेलायं, महन्ते वालुकारासिम्हीति अत्थो. अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आभता उरु उरुवेलाति एवम्पेत्थ अत्थो दट्ठब्बो.
अतीते ¶ किर अनुप्पन्ने बुद्धे दससहस्सतापसा तस्मिं पदेसे विहरन्ता ‘‘कायकम्मवचीकम्मानि परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो मिच्छावितक्कं वितक्केति, सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालुकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति कतिकवत्तं कत्वा ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालुकं आहरित्वा आकिरति. एवं तत्थ अनुक्कमेन महावालुकारासि जातो, ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि. तं सन्धाय वुत्तं – ‘‘उरुवेलायन्ति महावेलायं, महन्ते वालुकारासिम्हीति अत्थो दट्ठब्बो’’ति.
विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गितापरिदीपनं. इध पन ठाननिसज्जागमनसयनप्पभेदेसु इरियापथेसु आसनसङ्खातइरियापथसमायोगपरिदीपनं अरियविहारसमङ्गितापरिदीपनञ्चाति वेदितब्बं. तत्थ यस्मा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति पदस्स इरियापथविहारवसेनेत्थ अत्थो वेदितब्बो. यस्मा पन भगवा दिब्बविहारादीहि सत्तानं विविधं हितं हरति उपहरति उपनेति उप्पादेति, तस्मा तेसम्पि वसेन विविधं हरतीति एवमत्थो वेदितब्बो.
नज्जाति ¶ नदति सन्दतीति नदी, तस्सा नज्जा, नदिया निन्नगायाति अत्थो. नेरञ्जरायाति नेलं जलमस्साति ‘‘नेलञ्जलाया’’ति वत्तब्बे लकारस्स रकारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो. केचि ‘‘नीलजलायाति ¶ वत्तब्बे नेरञ्जरायाति वुत्त’’न्ति वदन्ति. नाममेव वा एतं एतिस्सा नदियाति वेदितब्बं. तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं ‘‘बोधिरुक्खमूले’’ति वुत्तं. तत्थ ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति एत्थ (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) मग्गञाणं बोधीति वुत्तं. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति एत्थ (दी. नि. ३.२१७) सब्बञ्ञुतञ्ञाणं. तदुभयम्पि बोधिं भगवा एत्थ पत्तोति रुक्खोपि बोधिरुक्खोत्वेव नामं लभि. अथ वा सत्त बोज्झङ्गे बुज्झीति भगवा बोधि, तेन बुज्झन्तेन सन्निस्सितत्ता सो रुक्खोपि बोधिरुक्खोति नामं लभि, तस्स बोधिरुक्खस्स. मूलेति समीपे. अयञ्हि मूलसद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उसीरनाळमत्तानिपी’’तिआदीसु (अ. नि. ४.१९५) मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी. नि. ३.३०५) असाधारणहेतुम्हि. ‘‘यावता मज्झन्हिके काले छाया फरति, निवाते पण्णानि ¶ पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. इधापि समीपे अधिप्पेतो, तस्मा बोधिरुक्खस्स मूले समीपेति एवमेत्थ अत्थो दट्ठब्बो.
पठमाभिसम्बुद्धोति पठमं अभिसम्बुद्धो हुत्वा, सब्बपठमंयेवाति अत्थो. एत्तावता धम्मभण्डागारिकेन उदानदेसनाय निदानं ठपेन्तेन कालदेसदेसकापदेसा सह विसेसेन पकासिता होन्ति.
एत्थाह ‘‘कस्मा धम्मविनयसङ्गहे कयिरमाने निदानवचनं वुत्तं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बो’’ति? वुच्चते – देसनाय चिरट्ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकवत्थुआदीहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसा सद्धेय्या च देसकालकत्तुहेतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ‘‘पठमं, आवुसो आनन्द, उदानं कत्थ भासित’’न्तिआदिना देसादीसु पुच्छाय कताय ¶ विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना उदानस्स निदानं भासितन्ति.
अपिच सत्थु सम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो ¶ सम्बुद्धत्तसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरागाभावतो खीणासवत्तसिद्धि. न हि सब्बसो परिक्खीणासवस्स कत्थचिपि आचरियमुट्ठिआदीनं सम्भवोति सुविसुद्धस्स परानुग्गहप्पवत्ति. इति देसकदोसभूतानं दिट्ठिसीलसम्पत्तिदूसकानं अच्चन्तं अविज्जातण्हानं अभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितप्पटिपत्ति च निदानवचनेन पकासिता होन्ति, तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो. इध पन विमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारपकासनेनाति योजेतब्बं. तेन वुत्तं – ‘‘सत्थु सम्पत्तिपकासनत्थं निदानवचन’’न्ति.
तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति अत्तहिता वा. तस्मा परेसंयेव अत्थाय पवत्तसब्बकिरियस्स ¶ सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्बरचना. तयिदं सत्थु चरितं कालदेसदेसकपरिसापदेसादीहि सद्धिं तत्थ तत्थ निदानवचनेन यथारहं पकासीयति, इध पन अभिसम्बोधिविमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारेनाति योजेतब्बं. तेन वुत्तं – ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति.
अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं. सा चस्स पमाणभावदस्सनता ¶ हेट्ठा वुत्तनयानुसारेन वेदितब्बा. भगवाति हि इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन ¶ , सब्बसत्तुत्तमभावदीपनेन च अनञ्ञसाधारणञाणकरुणादिगुणविसेसयोगपरिदीपनेन, अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं.
तं पनेतं ‘‘एवं मे सुत’’न्ति आरभित्वा याव ‘‘इमं उदानं उदानेसी’’ति पदं, ताव इमस्स उदानस्स निदानन्ति वेदितब्बं. तथा हि तं यथा पटिपन्नो भगवा इमं उदानं उदानेसि, आदितो पट्ठाय तस्स कायिकचेतसिकप्पटिपत्तिया पकासनत्थं सङ्गीतिकारेहि सङ्गीतिकाले भासितवचनं.
ननु च ‘‘इमस्मिं सति इदं होती’’तिआदि भगवतो एव वचनं भवितुं अरहति, न हि सत्थारं मुञ्चित्वा अञ्ञो पटिच्चसमुप्पादं देसेतुं समत्थो होतीति? सच्चमेतं, यथा पन भगवा बोधिरुक्खमूले धम्मसभावपच्चवेक्खणवसेन पटिच्चसमुप्पादं मनसाकासि, तथेव नं बोधनेय्यबन्धवानं बोधनत्थं पटिच्चसमुप्पादसीहनादसुत्तादीसु देसितस्स च वचनानं देसिताकारस्स अनुकरणवसेन पटिच्चसमुप्पादस्स मनसिकारं अट्ठुप्पत्तिं कत्वा भगवता भासितस्स इमस्स उदानस्स धम्मसङ्गाहका महाथेरा निदानं सङ्गायिंसूति यथावुत्तवचनं सङ्गीतिकारानमेव वचनन्ति निट्ठमेत्थ गन्तब्बं. इतो परेसुपि सुत्तन्तेसु एसेव नयो.
एत्थ च अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति चत्तारो सुत्तनिक्खेपा वेदितब्बा. यथा हि अनेकसतअनेकसहस्सभेदानिपि सुत्तानि संकिलेसभागियादिपट्ठाननयेन सोळसविधतं नातिवत्तन्ति, एवं तानि सब्बानिपि अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावं नातिवत्तन्ति. कामञ्चेत्थ अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छावसिकेहि सद्धिं संसग्गभेदो सम्भवति अज्झासयानुसन्धिपुच्छानुसन्धिसम्भवतो, अत्तज्झासयअट्ठुप्पत्तीनं अञ्ञमञ्ञं ¶ संसग्गो नत्थीति निरवसेसो पट्ठाननयो न ¶ सम्भवति. तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारो सुत्तनिक्खेपाति वुत्तं.
तत्रायं ¶ वचनत्थो – निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. निक्खिपीयतीति वा निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो, अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनाय वत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्ति एव अट्ठुप्पत्ति, सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति निक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छनवसेन पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसं, तदेव निक्खेपसद्दापेक्खाय पुच्छावसिकोति पुल्लिङ्गवसेन वुत्तं. तथा अत्थुप्पत्तियेव अट्ठुप्पत्तिकोति एवमेत्थ अत्थो वेदितब्बो.
एत्थ च परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता, परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तिया अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिपुब्बकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिच्छयादिविनिमुत्तस्सेव सुत्तन्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं अट्ठुप्पत्ति वुच्चति, परेसं पुच्छाय विना अज्झासयमेव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति ¶ पाकटोयमत्थोति.
तत्थ पठमादीनि तीणि बोधिसुत्तानि मुचलिन्दसुत्तं, आयुसङ्खारोस्सज्जनसुत्तं, पच्चवेक्खणसुत्तं, पपञ्चसञ्ञासुत्तन्ति इमेसं उदानानं अत्तज्झासयो निक्खेपो. हुहुङ्कसुत्तं, ब्राह्मणजातिकसुत्तं, बाहियसुत्तन्ति इमेसं उदानानं पुच्छावसिको निक्खेपो. राजसुत्तं, सक्कारसुत्तं, उच्छादनसुत्तं, पिण्डपातिकसुत्तं, सिप्पसुत्तं, गोपालसुत्तं, सुन्दरिकसुत्तं ¶ , मातुसुत्तं, सङ्घभेदकसुत्तं, उदपानसुत्तं, तथागतुप्पादसुत्तं, मोनेय्यसुत्तं, पाटलिगामियसुत्तं, द्वेपि ¶ दब्बसुत्तानीति एतेसं उदानानं अट्ठुप्पत्तिको निक्खेपो. पालिलेय्यसुत्तं, पियसुत्तं, नागसमालसुत्तं, विसाखासुत्तञ्चाति इमेसं उदानानं अत्तज्झासयो परज्झासयो च निक्खेपो. सेसानं एकपञ्ञासाय सुत्तानं परज्झासयो निक्खेपो. एवमेतेसं उदानानं अत्तज्झासयादिवसेन निक्खेपविसेसो वेदितब्बो.
एत्थ च यानि उदानानि भगवता भिक्खूनं सम्मुखा भासितानि, तानि तेहि यथाभासितसुत्तानि वचसा परिचितानि मनसानुपेक्खितानि धम्मभण्डागारिकस्स कथितानि. यानि पन भगवता भिक्खूनं असम्मुखा भासितानि, तानिपि अपरभागे भगवता धम्मभण्डागारिकस्स पुन भासितानि. एवं सब्बानिपि तानि आयस्मा आनन्दो एकज्झं कत्वा धारेन्तो भिक्खूनञ्च वाचेन्तो अपरभागे पठममहासङ्गीतिकाले उदानन्त्वेव सङ्गहं आरोपेसीति वेदितब्बं.
तेन खो पन समयेनातिआदीसु तेन समयेनाति च भुम्मत्थे करणवचनं, खो पनाति निपातो, तस्मिं समयेति अत्थो. कस्मिं पन समये? यं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तस्मिं समये. सत्ताहन्ति सत्त अहानि सत्ताहं, अच्चन्तसंयोगत्थे एतं उपयोगवचनं. यस्मा भगवा तं सत्ताहं निरन्तरताय अच्चन्तमेव फलसमापत्तिसुखेन विहासि, तस्मा सत्ताहन्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. एकपल्लङ्केनाति विसाखापुण्णमाय अनत्थङ्गतेयेव सूरिये अपराजितपल्लङ्कवरे वजिरासने निसिन्नकालतो पट्ठाय सकिम्पि अनुट्ठहित्वा यथाआभुजितेन एकेनेव पल्लङ्केन ¶ .
विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो. तत्थ विमुत्तीति तदङ्गविमुत्ति, विक्खम्भनविमुत्ति, समुच्छेदविमुत्ति, पटिप्पस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्च विमुत्तियो. तासु यं देय्यधम्मपरिच्चागादीहि तेहि तेहि गुणङ्गेहि नामरूपपरिच्छेदादीहि विपस्सनङ्गेहि च याव तस्स तस्स अङ्गस्स अपरिहानिवसेन पवत्ति, ताव तंतंपटिपक्खतो विमुच्चनतो विमुच्चनं पहानं. सेय्यथिदं ¶ ? दानेन मच्छरियलोभादितो, सीलेन पाणातिपातादितो, नामरूपववत्थानेन सक्कायदिट्ठितो, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीहि, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावतो, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहतो, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन ¶ अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावतो, गोत्रभुना सङ्खारनिमित्तभावतो विमुच्चनं, अयं तदङ्गविमुत्ति नाम. यं पन उपचारप्पनाभेदेन समाधिना यावस्स अपरिहानिवसेन पवत्ति, ताव कामच्छन्दादीनं नीवरणानञ्चेव, वितक्कादीनञ्च पच्चनीकधम्मानं, अनुप्पत्तिसञ्ञितं विमुच्चनं, अयं विक्खम्भनविमुत्ति नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अरियस्स सन्ताने यथारहं ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७; विभ. ६२८) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स पुन अच्चन्तं अप्पवत्तिभावेन समुच्छेदप्पहानवसेन विमुच्चनं, अयं समुच्छेदविमुत्ति नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, अयं पटिप्पस्सद्धिविमुत्ति नाम. सब्बसङ्खतनिस्सटत्ता ¶ पन सब्बसङ्खारविमुत्तं निब्बानं, अयं निस्सरणविमुत्ति नाम. इध पन भगवतो निब्बानारम्मणा फलविमुत्ति अधिप्पेता. तेन वुत्तं – ‘‘विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो’’ति.
विमुत्तीति च उपक्किलेसेहि पटिप्पस्सद्धिवसेन चित्तस्स विमुत्तभावो, चित्तमेव वा तथा विमुत्तं वेदितब्बं, ताय विमुत्तिया जातं सम्पयुत्तं वा सुखं विमुत्तिसुखं. ‘‘यायं, भन्ते, उपेक्खा सन्ते सुखे वुत्ता भगवता’’ति (म. नि. २.८८) वचनतो उपेक्खापि चेत्थ सुखमिच्चेव वेदितब्बा. तथा च वुत्तं सम्मोहविनोदनियं ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विभ. अट्ठ. २३२). भगवा हि चतुत्थज्झानिकं अरहत्तसमापत्तिं समापज्जति, न इतरं. अथ वा ‘‘तेसं वूपसमो सुखो’’तिआदीसु यथा सङ्खारदुक्खूपसमो सुखोति वुच्चति, एवं सकलकिलेसदुक्खूपसमभावतो अग्गफले लब्भमाना पटिप्पस्सद्धिविमुत्ति एव इध सुखन्ति वेदितब्बा. तयिदं विमुत्तिसुखं मग्गवीथियं ¶ कालन्तरेति फलचित्तस्स पवत्तिविभागेन दुविधं होति. एकेकस्स हि अरियमग्गस्स अनन्तरा तस्स तस्सेव विपाकभूतानि निब्बानारम्मणानि तीणि द्वे वा फलचित्तानि उप्पज्जन्ति अनन्तरविपाकत्ता लोकुत्तरकुसलानं. यस्मिञ्हि जवनवारे अरियमग्गो उप्पज्जति, तत्थ यदा द्वे अनुलोमानि, तदा ततियं गोत्रभु, चतुत्थं मग्गचित्तं, ततो परं तीणि फलचित्तानि होन्ति. यदा पन तीणि अनुलोमानि, तदा चतुत्थं गोत्रभु, पञ्चमं मग्गचित्तं, ततो परं द्वे फलचित्तानि होन्ति. एवं चतुत्थं पञ्चमं अप्पनावसेन पवत्तति, न ततो परं भवङ्गस्स आसन्नत्ता. केचि पन ‘‘छट्ठम्पि चित्तं अप्पेती’’ति वदन्ति, तं अट्ठकथासु (विसुद्धि. २.८११) पटिक्खित्तं. एवं मग्गवीथियं फलं वेदितब्बं. कालन्तरे फलं ¶ पन फलसमापत्तिवसेन पवत्तं, निरोधा वुट्ठहन्तस्स ¶ उप्पज्जमानञ्च एतेनेव सङ्गहितं. सा पनायं फलसमापत्ति अत्थतो लोकुत्तरकुसलानं विपाकभूता निब्बानारम्मणा अप्पनाति दट्ठब्बा.
के तं समापज्जन्ति, के न समापज्जन्तीति? सब्बेपि पुथुज्जना न समापज्जन्ति अनधिगतत्ता. तथा हेट्ठिमा अरिया उपरिमं, उपरिमापि अरिया हेट्ठिमं न समापज्जन्तियेव पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धभावतो. अत्तनो एव फलं ते ते अरिया समापज्जन्ति. केचि पन ‘‘सोतापन्नसकदागामिनो फलसमापत्तिं न समापज्जन्ति, उपरिमा द्वेयेव समापज्जन्ति समाधिस्मिं परिपूरकारिभावतो’’ति वदन्ति. तं अकारणं पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमाधिसमापज्जनतो. किं वा एत्थ कारणचिन्ताय? वुत्तञ्हेतं पटिसम्भिदायं ‘‘कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति (पटि. म. १.५७), कतमे दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.६०) इमेसं पञ्हानं विस्सज्जने सोतापत्तिफलसमापत्तत्थाय सकदागामिफलसमापत्तत्थायाति तेसम्पि अरियानं फलसमापत्तिसमापज्जनं वुत्तं. तस्मा सब्बेपि अरिया यथासकं फलं समापज्जन्तीति निट्ठमेत्थ गन्तब्बं.
कस्मा पन ते समापज्जन्तीति? दिट्ठधम्मसुखविहारत्थं. यथा हि राजानो रज्जसुखं, देवता दिब्बसुखं अनुभवन्ति, एवं अरिया ‘‘लोकुत्तरसुखं ¶ अनुभविस्सामा’’ति अद्धानपरिच्छेदं कत्वा इच्छितक्खणे फलसमापत्तिं समापज्जन्ति.
कथञ्चस्सा समापज्जनं, कथं ठानं, कथं वुट्ठानन्ति? द्वीहि ताव आकारेहि अस्सा समापज्जनं होति निब्बानतो अञ्ञस्स आरम्मणस्स अमनसिकारा, निब्बानस्स च मनसिकारा. यथाह –
‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया, सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय ¶ च धातुया मनसिकारो’’ति (म. नि. १.४५८).
अयं पनेत्थ समापज्जनक्कमो – फलसमापत्तित्थिकेन अरियसावकेन रहोगतेन पटिसल्लीनेन उदयब्बयादिवसेन सङ्खारा विपस्सितब्बा. तस्सेवं पवत्तानुपुब्बविपस्सनस्सेव सङ्खारारम्मणगोत्रभुञाणानन्तरं ¶ फलसमापत्तिवसेन निरोधे चित्तमप्पेति, फलसमापत्तिनिन्नभावेन च सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. ये पन वदन्ति ‘‘सोतापन्नो अत्तनो फलसमापत्तिं समापज्जिस्सामीति विपस्सनं वड्ढेत्वा सकदागामी होति, सकदागामी च अनागामी’’ति. ते वत्तब्बा – एवं सन्ते अनागामी अरहा भविस्सति, अरहा च पच्चेकबुद्धो, पच्चेकबुद्धो च सम्बुद्धोति आपज्जेय्य, तस्मा यथाभिनिवेसं यथाज्झासयं विपस्सना अत्थं साधेतीति सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. फलम्पि तस्स सचे अनेन पठमज्झानिको मग्गो अधिगतो, पठमज्झानिकमेव उप्पज्जति. सचे दुतियादीसु अञ्ञतरज्झानिको, दुतियादीसु अञ्ञतरज्झानिकमेवाति.
कस्मा पनेत्थ गोत्रभुञाणं मग्गञाणपुरेचारिकं विय निब्बानारम्मणं न होतीति? फलञाणानं अनिय्यानिकभावतो. अरियमग्गधम्मायेव हि निय्यानिका. वुत्तञ्हेतं ‘‘कतमे धम्मा निय्यानिका? चत्तारो अरियमग्गा अपरियापन्ना’’ति (ध. स. १२९५). तस्मा एकन्तेनेव निय्यानिकभावस्स उभतो वुट्ठानभावेन पवत्तमानस्स अनन्तरपच्चयभूतेन ञाणेन निमित्ततो वुट्ठितेनेव भवितब्बन्ति तस्स निब्बानारम्मणता युत्ता, न पन अरियमग्गस्स ¶ भावितत्ता तस्स विपाकभावेन पवत्तमानानं किलेसानं असमुच्छिन्दनतो अनिय्यानिकत्ता अवुट्ठानसभावानं फलञाणानं पुरेचारिकञाणस्स कदाचिपि निब्बानारम्मणता उभयत्थ अनुलोमञाणानं अतुल्याकारतो. अरियमग्गवीथियञ्हि अनुलोमञाणानि अनिब्बिद्धपुब्बानं थूलथूलानं लोभक्खन्धादीनं सातिसयं पदालनेन लोकियञाणेन उक्कंसपारमिप्पत्तानि मग्गञाणानुकूलानि उप्पज्जन्ति, फलसमापत्तिवीथियं पन ¶ तानि तानि तेन तेन मग्गेन तेसं तेसं किलेसानं समुच्छिन्नत्ता तत्थ निरुस्सुक्कानि केवलं अरियानं फलसमापत्तिसुखसमङ्गिभावस्स परिकम्ममत्तानि हुत्वा उप्पज्जन्तीति न तेसं कुतोचि वुट्ठानसम्भवो, यतो तेसं परियोसाने ञाणं सङ्खारनिमित्तं वुट्ठानतो निब्बानारम्मणं सिया. एवञ्च कत्वा सेक्खस्स अत्तनो फलसमापत्तिवळञ्जनत्थाय उदयब्बयादिवसेन सङ्खारे सम्मसन्तस्स विपस्सनाञाणानुपुब्बाय फलमेव उप्पज्जति, न मग्गोति अयञ्च अत्थो समत्थितो होति. एवं ताव फलसमापत्तिया समापज्जनं वेदितब्बं.
‘‘तयो खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया, सब्बनिमित्तानं अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो’’ति (म. नि. १.४५८) –
वचनतो ¶ पनस्सा तीहाकारेहि ठानं होति. तत्थ पुब्बे च अभिसङ्खारोति समापत्तितो पुब्बे कालपरिच्छेदो. ‘‘असुकस्मिं नाम काले वुट्ठहिस्सामी’’ति परिच्छिन्नत्ता हिस्सा याव सो कालो नागच्छति, ताव वुट्ठानं न होति.
‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानस्स, सब्बनिमित्तानञ्च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो’’ति (म. नि. १.४५८) –
वचनतो पनस्सा द्वीहाकारेहि वुट्ठानं होति. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तानं. कामञ्च न सब्बानेवेतानि एकतो मनसि करोति, सब्बसङ्गाहिकवसेन पनेवं वुत्तं. तस्मा यं भवङ्गस्स आरम्मणं, तस्स मनसिकरणेन फलसमापत्तितो ¶ वुट्ठानं होतीति एवं अस्सा वुट्ठानं वेदितब्बं. तयिदं एवमिध समापज्जनवुट्ठानं अरहत्तफलभूतं –
‘‘पटिप्पस्सद्धदरथं, अमतारम्मणं सुभं;
वन्तलोकामिसं सन्तं, सामञ्ञफलमुत्तमं’’.
इति वुत्तं सातातिसातं विमुत्तिसुखं पटिसंवेदेसि. तेन वुत्तं – ‘‘विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो’’ति.
अथाति अधिकारत्थे निपातो. खोति पदपूरणे. तेसु अधिकारत्थेन ¶ अथाति इमिना विमुत्तिसुखपटिसंवेदनतो अञ्ञं अधिकारं दस्सेति. को पनेसोति? पटिच्चसमुप्पादमनसिकारो. अथाति वा पच्छाति एतस्मिं अत्थे निपातो, तेन ‘‘तस्स सत्ताहस्स अच्चयेना’’ति वक्खमानमेव अत्थं जोतेति. तस्स सत्ताहस्साति पल्लङ्कसत्ताहस्स. अच्चयेनाति अपगमेन. तम्हा समाधिम्हाति अरहत्तफलसमाधितो. इध पन ठत्वा पटिपाटिया सत्त सत्ताहानि दस्सेतब्बानीति केचि तानि वित्थारयिंसु. मयं पन तानि खन्धकपाठेन इमिस्सा उदानपाळिया अविरोधदस्सनमुखेन परतो वण्णयिस्साम. रत्तियाति अवयवसम्बन्धे सामिवचनं. पठमन्ति अच्चन्तसंयोगत्थे उपयोगवचनं. भगवा हि तस्सा रत्तिया सकलम्पि पठमं यामं तेनेव मनसिकारेन युत्तो अहोसीति.
पटिच्चसमुप्पादन्ति ¶ पच्चयधम्मं. अविज्जादयो हि पच्चयधम्मा पटिच्चसमुप्पादो. कथमिदं जानितब्बन्ति चे? भगवतो वचनेन. भगवता हि ‘‘तस्मातिहानन्द, एसेव हेतु, एतं निदानं, एस समुदयो, एस पच्चयो जरामरणस्स, यदिदं जाति…पे… सङ्खारानं, यदिदं अविज्जा’’ति (दी. नि. २.१०५ आदयो) एवं अविज्जादयो हेतूति वुत्ता. यथा द्वादस पच्चया द्वादस पटिच्चसमुप्पादाति.
तत्रायं वचनत्थो – अञ्ञमञ्ञं पटिच्च पटिमुखं कत्वा कारणसमवायं अप्पटिक्खिपित्वा सहिते उप्पादेतीति पटिच्चसमुप्पादो. अथ वा पटिच्च पच्चेतब्बं पच्चयारहतं पच्चयं पटिगन्त्वा न विना तेन सम्बन्धस्स उप्पादो पटिच्चसमुप्पादो ¶ . पटिच्चसमुप्पादोति चेत्थ समुप्पादपदट्ठानवचनविञ्ञेय्यो फलस्स उप्पादनसमत्थतायुत्तो हेतु, न पटिच्चसमुप्पत्तिमत्तं वेदितब्बं. अथ वा पच्चेतुं अरहन्ति नं पण्डिताति पटिच्चो, सम्मा सयमेव वा उप्पादेतीति समुप्पादो, पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादोति एवमेत्थ अत्थो दट्ठब्बो.
अनुलोमन्ति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन वुत्तो अविज्जादिको पच्चयाकारो अत्तना कत्तब्बकिच्चकरणतो अनुलोमोति ¶ वुच्चति. अथ वा आदितो पट्ठाय अन्तं पापेत्वा वुत्तत्ता पवत्तिया वा अनुलोमतो अनुलोमो, तं अनुलोमं. साधुकं मनसाकासीति सक्कच्चं मनसि अकासि. यो यो पच्चयधम्मो यस्स यस्स पच्चयुप्पन्नधम्मस्स यथा यथा हेतुपच्चयादिना पच्चयभावेन पच्चयो होति, तं सब्बं अविपरीतं अपरिहापेत्वा अनवसेसतो पच्चवेक्खणवसेन चित्ते अकासीति अत्थो. यथा पन भगवा पटिच्चसमुप्पादानुलोमं मनसाकासि, तं सङ्खेपेन ताव दस्सेतुं ‘‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति वुत्तं.
तत्थ इतीति एवं, अनेन पकारेनाति अत्थो. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जतीति अत्थो. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झतीति अविज्जादीनं अभावे सङ्खारादीनं अभावस्स अविज्जादीनं निरोधे सङ्खारादीनं निरोधस्स च दुतियततियसुत्तवचनेन एतस्मिं पच्चयलक्खणे नियमो दस्सितो होति – इमस्मिं सति एव, नासति. इमस्सुप्पादा एव, नानुप्पादा. अनिरोधा एव, न निरोधाति. तेनेतं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स ¶ वुत्तन्ति दट्ठब्बं. निरोधोति च अविज्जादीनं विरागाधिगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं – ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदि. निरोधनिरोधी च उप्पादनिरोधीभावेन वुत्तो ‘‘इमस्स निरोधा इदं निरुज्झती’’ति.
तेनेतं ¶ दस्सेति – अनिरोधो उप्पादो नाम, सो चेत्थ अत्थिभावोतिपि वुच्चतीति. ‘‘इमस्मिं सति इदं होती’’ति इदमेव हि लक्खणं परियायन्तरेन ‘‘इमस्स उप्पादा इदं उप्पज्जती’’ति वदन्तेन परेन पुरिमं विसेसितं होति. तस्मा न धरमानतंयेव सन्धाय ‘‘इमस्मिं सती’’ति वुत्तं, अथ खो मग्गेन अनिरुद्धभावञ्चाति विञ्ञायति. यस्मा च ‘‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति ¶ द्विधापि उद्दिट्ठस्स लक्खणस्स निद्देसं वदन्तेन ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना निरोधो एव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो न इध अत्थिभावमत्तं उप्पादोति अत्थो अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितोति. एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञविसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं.
को पनायं अनिरोधो नाम, यो ‘‘अत्थिभावो, उप्पादो’’ति च वुच्चतीति? अप्पहीनभावो च, अनिब्बत्तितफलारहतापहानेहि फलानुप्पादनारहता च. ये हि पहातब्बा अकुसला धम्मा, तेसं अरियमग्गेन असमुग्घाटितभावो च. ये पन न पहातब्बा कुसलाब्याकता धम्मा, यानि तेसु संयोजनानि अखीणासवानं तेसं अपरिक्खीणता च. असमुग्घाटितानुसयताय हि ससंयोजना खन्धप्पवत्ति पटिच्चसमुप्पादो. तथा च वुत्तं –
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेना’’तिआदि (सं. नि. २.१९).
खीणसंयोजनानं ¶ ¶ पन अविज्जाय अभावतो सङ्खारानं, तण्हुपादानानं अभावतो उपादानभवानं असम्भवोति वट्टस्स उपच्छेदो पञ्ञायिस्सतीति. तेनेवाह –
‘‘छन्नं त्वेव, फग्गुण, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो’’तिआदि (सं. नि. २.१२).
न हि अग्गमग्गाधिगमतो उद्धं याव परिनिब्बाना सळायतनादीनं अप्पवत्ति. अथ खो नत्थिता निरोधसद्दवचनीयता खीणसंयोजनताति निरोधो वुत्तो. अपिच चिरकतम्पि कम्मं अनिब्बत्तितफलताय अप्पहीनाहारताय च फलारहं सन्तं एव नाम होति, न निब्बत्तितफलं ¶ , नापि पहीनाहारन्ति. फलुप्पत्तिपच्चयानं अविज्जासङ्खारादीनं वुत्तनयेनेव फलारहभावो अनिरोधोति वेदितब्बो. एवं अनिरुद्धभावेनेव हि येन विना फलं न सम्भवति, तं कारणं अतीतन्तिपि इमस्मिं सतीति इमिना वचनेन वुत्तं. ततोयेव च अवुसितब्रह्मचरियस्स अप्पवत्तिधम्मतं अनापन्नो पच्चयुप्पादो कालभेदं अनामसित्वा अनिवत्तनाय एव इमस्स उप्पादाति वुत्तो. अथ वा अवसेसपच्चयसमवाये अविज्जमानस्सपि विज्जमानस्स विय पगेव विज्जमानस्स या फलुप्पत्तिअभिमुखता, सा इमस्स उप्पादाति वुत्ता. तथा हि ततो फलं उप्पज्जतीति तदवत्थं कारणं फलस्स उप्पादनभावेन उट्ठितं उप्पतितं नाम होति, न विज्जमानम्पि अतदवत्थन्ति तदवत्थता उप्पादोति वेदितब्बो.
तत्थ सतीति इमिना विज्जमानतामत्तेन पच्चयभावं वदन्तो अब्यापारतं पटिच्चसमुप्पादस्स दस्सेति. उप्पादाति उप्पत्तिधम्मतं असब्बकालभावितं फलुप्पत्तिअभिमुखतञ्च दीपेन्तो अनिच्चतं पटिच्चसमुप्पादस्स दस्सेति. ‘‘सति, नासति, उप्पादा, न निरोधा’’ति पन हेतुअत्थेहि भुम्मनिस्सक्कवचनेहि समत्थितं निदानसमुदयजातिपभवभावं पटिच्चसमुप्पादस्स दस्सेति. हेतुअत्थता चेत्थ भुम्मवचने यस्स भावे तदविनाभाविफलस्स भावो लक्खीयति, तत्थ पवत्तिया वेदितब्बा यथा ‘‘अधनानं धने अननुप्पदीयमाने दालिद्दियं वेपुल्लं अगमासी’’ति (दी. नि. ३.९१) च ‘‘निप्फन्नेसु सस्सेसु सुभिक्खं जायती’’ति च. निस्सक्कवचनस्सापि हेतुअत्थता फलस्स पभवे पकतियञ्च पवत्तितो यथा ‘‘कलला होति ¶ अब्बुदं, अब्बुदा जायती पेसी’’ति (सं. नि. १.२३५) च ‘‘हिमवता गङ्गा पभवन्ति, सिङ्गतो सरो जायती’’ति च. अविज्जादिभावे च तदविनाभावेन सङ्खारादिभावो लक्खीयति, अविज्जादीहि च सङ्खारादयो पभवन्ति पकरियन्ति ¶ चाति ते तेसं पभवो पकति च, तस्मा तदत्थदीपनत्थं ‘‘इमस्मिं सति इमस्स उप्पादा’’ति हेतुअत्थे भुम्मनिस्सक्कनिद्देसा कताति.
यस्मा ¶ चेत्थ ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति सङ्खेपेन उद्दिट्ठस्स पटिच्चसमुप्पादस्स ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको निद्देसो, तस्मा यथावुत्तो अत्थिभावो उप्पादो च तेसं तेसं पच्चयुप्पन्नधम्मानं पच्चयभावोति विञ्ञायति. न हि अनिरुद्धतासङ्खातं अत्थिभावं उप्पादञ्च अनिवत्तसभावतासङ्खातं उदयावत्थतासङ्खातं वा ‘‘सति एव, नासति, उप्पादा एव, न निरोधा’’ति अन्तोगधनियमेहि वचनेहि अभिहितं मुञ्चित्वा अञ्ञो पच्चयभावो नाम अत्थि, तस्मा यथावुत्तो अत्थिभावो उप्पादो च पच्चयभावोति वेदितब्बं. येपि पट्ठाने आगता हेतुआदयो चतुवीसति पच्चया, तेपि एतस्सेव पच्चयभावस्स विसेसाति वेदितब्बा. इति यथा वित्थारेन अनुलोमं पटिच्चसमुप्पादं मनसि अकासि, तं दस्सेतुं, ‘‘यदिदं अविज्जापच्चया सङ्खारा’’तिआदि वुत्तं.
तत्थ यदिदन्ति निपातो, तस्स यो अयन्ति अत्थो. अविज्जापच्चयातिआदीसु अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा, विन्दियं कायसुचरितादिं न विन्दतीति अविज्जा, धम्मानं अविपरीतसभावं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे भवादीसु सत्ते जवापेतीति अविज्जा, अविज्जमानेसु जवति विज्जमानेसु न जवतीति अविज्जा, विज्जाय पटिपक्खाति अविज्जा, सा ‘‘दुक्खे अञ्ञाण’’न्तिआदिना चतुब्बिधा वेदितब्बा. पटिच्च न विना फलं एति उप्पज्जति चेव पवत्तति चाति पच्चयो, उपकारकत्थो वा पच्चयो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खरोन्तीति सङ्खारा, लोकियकुसलाकुसलचेतना, सा पुञ्ञापुञ्ञानेञ्जाभिसङ्खारवसेन तिविधा वेदितब्बा. विजानातीति विञ्ञाणं, तं लोकियविपाकविञ्ञाणवसेन द्वत्तिंसविधं. नमतीति नामं, वेदनादिक्खन्धत्तयं. रुप्पतीति रूपं, भूतरूपं चक्खादिउपादारूपञ्च. आयतति आयतञ्च ¶ संसारदुक्खं नयतीति आयतनं ¶ . फुसतीति फस्सो. वेदयतीति वेदना. इदम्पि द्वयं द्वारवसेन छब्बिधं, विपाकवसेन गहणे छत्तिंसविधं. परितस्सतीति तण्हा, सा कामतण्हादिवसेन सङ्खेपतो तिविधा, वित्थारतो अट्ठुत्तरसतविधा च. उपादीयतीति उपादानं, तं कामुपादानादिवसेन चतुब्बिधं. भवति भावयति चाति भवो, सो कम्मूपपत्तिभेदतो दुविधो. जननं जाति. जीरणं जरा. मरन्ति तेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं, उप्पादट्ठितिवसेन द्वेधा खणतीति दुक्खं. दुमनस्स भावो दोमनस्सं. भुसो आयासो उपायासो ¶ . सम्भवन्तीति निब्बत्तन्ति. न केवलञ्च सोकादीहियेव, अथ खो सब्बपदेहि ‘‘सम्भवन्ती’’ति पदस्स योजना कातब्बा. एवञ्हि ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’ति पच्चयपच्चयुप्पन्नववत्थानं दस्सितं होति. एस नयो सब्बत्थ.
तत्थ अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, संविदहनपच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अप्पहेय्यभावपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं, नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा ¶ वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुभावलक्खणा तण्हा, अभिनन्दनरसा, अतित्तिभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भवनभावनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो, उपादानपदट्ठानो. तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा जाति, निय्यातनरसा, अतीतभवतो इधुप्पन्नपच्चुपट्ठाना, दुक्खविचित्ततापच्चुपट्ठाना वा. खन्धपरिपाकलक्खणा जरा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना. चुतिलक्खणं मरणं ¶ , विसंयोगरसं, गतिविप्पवासपच्चुपट्ठानं. अन्तोनिज्झानलक्खणो सोको, चेतसो निज्झानरसो, अनुसोचनपच्चुपट्ठानो. लालप्पनलक्खणो परिदेवो, गुणदोसपरिकित्तनरसो, सम्भमपच्चुपट्ठानो. कायपीळनलक्खणं दुक्खं, दुप्पञ्ञानं दोमनस्सकरणरसं, कायिकाबाधपच्चुपट्ठानं. चित्तपीळनलक्खणं दोमनस्सं, मनोविघातनरसं, मानसब्याधिपच्चुपट्ठानं. चित्तपरिदहनलक्खणो उपायासो, नित्थुननरसो, विसादपच्चुपट्ठानो. एवमेते अविज्जादयो लक्खणादितोपि वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन सब्बाकारसम्पन्नं विनिच्छयं इच्छन्तेन सम्मोहविनोदनिया (विभ. अट्ठ. २२५) विभङ्गट्ठकथाय गहेतब्बो.
एवन्ति निद्दिट्ठस्स निदस्सनं, तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स सकलस्स वा. दुक्खक्खन्धस्साति ¶ दुक्खसमूहस्स, न सत्तस्स, नापि जीवस्स, नापि सुभसुखादीनं. समुदयो होतीति निब्बत्ति सम्भवति.
एतमत्थं ¶ विदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. तायं वेलायन्ति तायं तस्स अत्थस्स विदितवेलायं. इमं उदानं उदानेसीति इमं तस्मिं अत्थे विदिते हेतुनो च हेतुसमुप्पन्नधम्मस्स च पजाननाय आनुभावदीपकं ‘‘यदा हवे पातुभवन्ती’’तिआदिकं सोमनस्ससम्पयुत्तञाणसमुट्ठानं उदानं उदानेसि, अत्तमनवाचं निच्छारेसीति वुत्तं होति.
तस्सत्थो – यदाति यस्मिं काले. हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो. केचि पन ‘‘हवेति आहवे युद्धे’’ति अत्थं वदन्ति, ‘‘योधेथ मारं पञ्ञावुधेना’’ति (ध. प. ४०) वचनतो किलेसमारेन युज्झनसमयेति तेसं अधिप्पायो. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. अथ वा पातुभवन्तीति पकासेन्ति, अभिसमयवसेन ब्यत्ता पाकटा होन्ति. धम्माति चतुअरियसच्चधम्मा, आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं. आतापिनोति सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानेन ¶ लक्खणूपनिज्झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्ति सब्बाति अथस्स एवं पातुभूतधम्मस्स या एता ‘‘को नु खो, भन्ते, फुसतीति. नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.१२) नयेन, ‘‘कतमं नु खो, भन्ते, जरामरणं, कस्स च पनिदं जरामरणन्ति. नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.३५) नयेन पच्चयाकारे कङ्खा वुत्ता, या च पच्चयाकारस्सेव अप्पटिविद्धत्ता ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना (म. नि. १.१८; सं. नि. २.२०) सोळस कङ्खा आगता. ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति. कस्मा? यतो पजानाति सहेतुधम्मं, यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिकं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञासि पटिविज्झीति.
कदा पनस्स बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा? विपस्सनामग्गञाणेसु ¶ . तत्थ विपस्सनाञाणसम्पयुत्ता सतिआदयो विपस्सनाञाणञ्च यथारहं अत्तनो विसयेसु तदङ्गप्पहानवसेन सुभसञ्ञादिके पजहन्ता कायानुपस्सनादिवसेन विसुं विसुं उप्पज्जन्ति, मग्गक्खणे पन ते निब्बानमालम्बित्वा समुच्छेदवसेन पटिपक्खे पजहन्ता ¶ चतूसुपि अरियसच्चेसु असम्मोहप्पटिवेधसाधनवसेन सकिदेव उप्पज्जन्ति. एवं तावेत्थ बोधिपक्खियधम्मानं उप्पज्जनट्ठेन पातुभावो वेदितब्बो.
अरियसच्चधम्मानं पन लोकियानं विपस्सनाक्खणे विपस्सनाय आरम्मणकरणवसेन, लोकुत्तरानं तदधिमुत्ततावसेन, मग्गक्खणे निरोधसच्चस्स आरम्मणाभिसमयवसेन, सब्बेसम्पि किच्चाभिसमयवसेन पाकटभावतो पकासनट्ठेन पातुभावो वेदितब्बो.
इति भगवा सतिपि सब्बाकारेन सब्बधम्मानं अत्तनो ञाणस्स पाकटभावे पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसस्स कतत्ता निपुणगम्भीरसुदुद्दसताय पच्चयाकारस्स तं पच्चवेक्खित्वा उप्पन्नबलवसोमनस्सो पटिपक्खसमुच्छेदविभावनेन सद्धिं अत्तनो तदभिसमयानुभावदीपकमेवेत्थ उदानं उदानेसीति.
अयम्पि ¶ उदानो वुत्तो भगवता इति मे सुतन्ति अयं पाळि केसुचियेव पोत्थकेसु दिस्सति. तत्थ अयम्पीति पिसद्दो ‘‘इदम्पि बुद्धे रतनं पणीतं, अयम्पि पाराजिको होती’’तिआदीसु विय सम्पिण्डनत्थो, तेन उपरिमं सम्पिण्डेति. वुत्तोति अयं वुत्तसद्दो केसोहारणवप्पनवापसमीकरणजीवितवुत्तिपमुत्तभावपावचनभावेन पवत्तन अज्झेनकथनादीसु दिस्सति. तथा हेस ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म. नि. २.४२६) केसोहारणे आगतो.
‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;
वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति. –
आदीसु ¶ (जा. २.२२.१९) वप्पने. ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा. २८९) अट्ठदण्डकादीहि वापसमीकरणे. ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरामी’’तिआदीसु (चूळव. ३३२) जीवितवुत्तियं. ‘‘पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्ताया’’तिआदीसु (पारा. ९२) बन्धनतो पमुत्तभावे. ‘‘गीतं वुत्तं समीहित’’न्तिआदीसु (दी. नि. १.२८५) पावचनभावेन पवत्तिते. ‘‘वुत्तो पारायणो’’तिआदीसु अज्झेने. ‘‘वुत्तं खो पनेतं भगवता ‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’’तिआदीसु (म. नि. १.३०) कथने. इधापि कथने एव दट्ठब्बो, तेन अयम्पि उदानो भासितोति अत्थो. इतीति एवं. मे सुतन्ति पदद्वयस्स अत्थो निदानवण्णनायं ¶ सब्बाकारतो वुत्तोयेव. पुब्बे ‘‘एवं मे सुत’’न्ति निदानवसेन वुत्तोयेव हि अत्थो इध निगमनवसेन ‘‘इति मे सुत’’न्ति पुन वुत्तो. वुत्तस्सेव हि अत्थस्स पुन वचनं निगमनन्ति. इतिसद्दस्स अत्थुद्धारो एवं-सद्देन समानत्थताय ‘‘एवं मे सुत’’न्ति एत्थ विय, अत्थयोजना च इतिवुत्तकवण्णनाय अम्हेहि पकासितायेवाति तत्थ वुत्तनयेनेव वेदितब्बोति.
परमत्थदीपनिया खुद्दकनिकायट्ठकथाय
उदानसंवण्णनापठमबोधिसुत्तवण्णना निट्ठिता.
२. दुतियबोधिसुत्तवण्णना
२. दुतिये ¶ पटिलोमन्ति ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’तिआदिना नयेन वुत्तो अविज्जादिकोयेव पच्चयाकारो अनुप्पादनिरोधेन निरुज्झमानो अत्तनो कत्तब्बकिच्चस्स अकरणतो पटिलोमोति वुच्चति. पवत्तिया वा विलोमनतो पटिलोमो, अन्ततो ¶ पन मज्झतो वा पट्ठाय आदिं पापेत्वा अवुत्तत्ता इतो अञ्ञेनत्थेनेत्थ पटिलोमता न युज्जति. पटिलोमन्ति च ‘‘विसमं चन्दसूरिया परिवत्तन्ती’’तिआदीसु विय भावनपुंसकनिद्देसो. इमस्मिं असति इदं न होतीति इमस्मिं अविज्जादिके पच्चये असति मग्गेन पहीने इदं सङ्खारादिकं फलं न होति नप्पवत्तति. इमस्स निरोधा इदं निरुज्झतीति इमस्स अविज्जादिकस्स पच्चयस्स निरोधा मग्गेन अनुप्पत्तिधम्मतं आपादितत्ता इदं सङ्खारादिकं फलं निरुज्झति, नप्पवत्ततीति अत्थो. इधापि यथा ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति एत्थ ‘‘इमस्मिं सतियेव, नासति, इमस्स उप्पादा एव, न निरोधा’’ति अन्तोगधनियमता दस्सिता. एवं इमस्मिं असतियेव, न सति, इमस्स निरोधा एव, न उप्पादाति अन्तोगधनियमतालक्खणा दस्सिताति वेदितब्बं. सेसमेत्थ यं वत्तब्बं, तं पठमबोधिसुत्तवण्णनाय वुत्तनयानुसारेन वेदितब्बं.
एवं यथा भगवा पटिलोमपटिच्चसमुप्पादं मनसि अकासि, तं सङ्खेपेन दस्सेत्वा इदानि वित्थारेन दस्सेतुं ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’तिआदि वुत्तं. तत्थ अविज्जानिरोधाति अरियमग्गेन अविज्जाय अनवसेसनिरोधा, अनुसयप्पहानवसेन अग्गमग्गेन अविज्जाय ¶ अच्चन्तसमुग्घाटतोति अत्थो. यदिपि हेट्ठिममग्गेहि पहीयमाना अविज्जा अच्चन्तसमुग्घाटवसेनेव पहीयति, तथापि न अनवसेसतो पहीयति. अपायगामिनिया हि अविज्जा पठममग्गेन पहीयति. तथा सकिदेव इमस्मिं लोके सब्बत्थ च अनरियभूमियं उपपत्तिपच्चयभूता अविज्जा यथाक्कमं दुतियततियमग्गेहि पहीयति, न इतराति. अरहत्तमग्गेनेव हि सा अनवसेसं पहीयतीति. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणं, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानि एव होन्तीति दस्सेतुं ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधो’’तिआदिं वत्वा ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव.
अपिचेत्थ ¶ किञ्चापि ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति ¶ एत्तावतापि सकलस्स दुक्खक्खन्धस्स अनवसेसतो निरोधो वुत्तो होति, तथापि यथा अनुलोमे यस्स यस्स पच्चयधम्मस्स अत्थिताय यो यो पच्चयुप्पन्नधम्मो न निरुज्झति पवत्तति एवाति इमस्स अत्थस्स दस्सनत्थं ‘‘अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति वुत्तं. एवं तप्पटिपक्खतो तस्स तस्स पच्चयधम्मस्स अभावे सो सो पच्चयुप्पन्नधम्मो निरुज्झति नप्पवत्ततीति दस्सनत्थं इध ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं, न पन अनुलोमे विय कालत्तयपरियापन्नस्स दुक्खक्खन्धस्स निरोधदस्सनत्थं. अनागतस्सेव हि अरियमग्गभावनाय असति उप्पज्जनारहस्स दुक्खक्खन्धस्स अरियमग्गभावनाय निरोधो इच्छितोति अयम्पि विसेसो वेदितब्बो.
एतमत्थं विदित्वाति य्वायं ‘‘अविज्जानिरोधादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इमस्मिं अत्थे विदिते ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति एवं पकासितस्स अविज्जादीनं पच्चयानं खयस्स अवबोधानुभावदीपकं उदानं उदानेसीति अत्थो.
तत्रायं सङ्खेपत्थो – यस्मा अविज्जादीनं पच्चयानं अनुप्पादनिरोधसङ्खातं खयं अवेदि अञ्ञासि पटिविज्झि, तस्मा एतस्स वुत्तनयेन आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा. अथ या पच्चयनिरोधस्स ¶ सम्मा अविदितत्ता उप्पज्जेय्युं पुब्बे वुत्तप्पभेदा कङ्खा, ता सब्बापि वपयन्ति निरुज्झन्तीति. सेसं हेट्ठा वुत्तनयमेव.
दुतियबोधिसुत्तवण्णना निट्ठिता.
३. ततियबोधिसुत्तवण्णना
३. ततिये ¶ अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्तअनुलोमवसेन चेव पटिलोमवसेन चाति अत्थो. ननु च पुब्बेपि ¶ अनुलोमवसेन पटिलोमवसेन च पटिच्चसमुप्पादे मनसिकारप्पवत्ति सुत्तद्वये वुत्ता, इध कस्मा पुनपि तदुभयवसेन मनसिकारप्पवत्ति वुच्चतीति? तदुभयवसेन ततियवारं तत्थ मनसिकारस्स पवत्तितत्ता. कथं पन तदुभयवसेन मनसिकारो पवत्तितो? न हि सक्का अपुब्बं अचरिमं अनुलोमपटिलोमं पटिच्चसमुप्पादस्स मनसिकारं पवत्तेतुन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘तदुभयं एकज्झं मनसाकासी’’ति, अथ खो वारेन. भगवा हि पठमं अनुलोमवसेन पटिच्चसमुप्पादं मनसि करित्वा तदनुरूपं पठमं उदानं उदानेसि. दुतियम्पि पटिलोमवसेन तं मनसि करित्वा तदनुरूपमेव उदानं उदानेसि. ततियवारे पन कालेन अनुलोमं कालेन पटिलोमं मनसिकरणवसेन अनुलोमपटिलोमं मनसि अकासि. तेन वुत्तं – ‘‘अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्तअनुलोमवसेन चेव पटिलोमवसेन चा’’ति. इमिना मनसिकारस्स पगुणबलवभावो च वसीभावो च पकासितो होति. एत्थ च ‘‘अनुलोमं मनसि करिस्सामि, पटिलोमं मनसि करिस्सामि, अनुलोमपटिलोमं मनसि करिस्सामी’’ति एवं पवत्तानं पुब्बाभोगानं वसेन नेसं विभागो वेदितब्बो.
तत्थ अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा, अग्गमग्गेन अनवसेसअनुप्पादप्पहानाति अत्थो. सङ्खारनिरोधोति सब्बेसं सङ्खारानं अनवसेसं अनुप्पादनिरोधो. हेट्ठिमेन हि मग्गत्तयेन केचि सङ्खारा निरुज्झन्ति, केचि न निरुज्झन्ति अविज्जाय सावसेसनिरोधा. अग्गमग्गेन पनस्सा अनवसेसनिरोधा न केचि सङ्खारा न निरुज्झन्तीति.
एतमत्थं ¶ विदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो निरोधो च अविज्जादीनं समुदया निरोधा च होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इदं येन मग्गेन यो ¶ दुक्खक्खन्धस्स समुदयनिरोधसङ्खातो अत्थो किच्चवसेन आरम्मणकिरियाय च विदितो, तस्स अरियमग्गस्स आनुभावदीपकं वुत्तप्पकारं उदानं उदानेसीति अत्थो.
तत्रायं सङ्खेपत्थो – यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स, तदा सो ब्राह्मणो तेहि उप्पन्नेहि बोधिपक्खियधम्मेहि यस्स वा अरियमग्गस्स चतुसच्चधम्मा पातुभूता ¶ , तेन अरियमग्गेन विधूपयं तिट्ठति मारसेनं, ‘‘कामा ते पठमा सेना’’तिआदिना (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) नयेन वुत्तप्पकारं मारसेनं विधूपयन्तो विधमेन्तो विद्धंसेन्तो तिट्ठति. कथं? सूरियोव ओभासयमन्तलिक्खं, यथा सूरियो अब्भुग्गतो अत्तनो पभाय अन्तलिक्खं ओभासेन्तोव अन्धकारं विधमेन्तो तिट्ठति, एवं सोपि खीणासवब्राह्मणो तेहि धम्मेहि तेन वा अरियमग्गेन सच्चानि पटिविज्झन्तोव मारसेनं विधूपयन्तो तिट्ठतीति.
एवं भगवता पठमं पच्चयाकारपजाननस्स, दुतियं पच्चयक्खयाधिगमस्स, ततियं अरियमग्गस्स आनुभावप्पकासनानि इमानि तीणि उदानानि तीसु यामेसु भासितानि. कतराय रत्तिया? अभिसम्बोधितो सत्तमाय रत्तिया. भगवा हि विसाखपुण्णमाय रत्तिया पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा नानानयेहि तेभूमकसङ्खारे सम्मसित्वा ‘‘इदानि अरुणो उग्गमिस्सती’’ति सम्मासम्बोधिं पापुणि, सब्बञ्ञुतप्पत्तिसमनन्तरमेव च अरुणो उग्गच्छीति. ततो तेनेव पल्लङ्केन बोधिरुक्खमूले सत्ताहं वीतिनामेन्तो सम्पत्ताय पाटिपदरत्तिया तीसु यामेसु वुत्तनयेन पटिच्चसमुप्पादं मनसि करित्वा यथाक्कमं इमानि उदानानि उदानेसि.
खन्धके पन तीसुपि वारेसु ‘‘पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासी’’ति (महाव. १) आगतत्ता खन्धकट्ठकथायं ‘‘तीसुपि यामेसु एवं मनसि कत्वा पठमं उदानं पच्चयाकारपच्चवेक्खणवसेन, दुतियं निब्बानपच्चवेक्खणवसेन, ततियं मग्गपच्चवेक्खणवसेनाति एवं इमानि भगवा उदानानि उदानेसी’’ति वुत्तं, तम्पि न विरुज्झति. भगवा ¶ हि ठपेत्वा रतनघरसत्ताहं सेसेसु छसु सत्ताहेसु अन्तरन्तरा धम्मं पच्चवेक्खित्वा ¶ येभुय्येन विमुत्तिसुखपटिसंवेदी विहासि, रतनघरसत्ताहे पन अभिधम्मपरिचयवसेनेव विहासीति.
ततियबोधिसुत्तवण्णना निट्ठिता.
४. हुंहुङ्कसुत्तवण्णना
४. चतुत्थे ¶ अजपालनिग्रोधेति तस्स किर छायायं अजपाला गन्त्वा निसीदन्ति, तेनस्स ‘‘अजपालनिग्रोधो’’त्वेव नामं उदपादि. केचि पन ‘‘यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मा अजपालनिग्रोधोति नामं जात’’न्ति वदन्ति. तत्रायं वचनत्थो – न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो, अजपा लन्ति आदियन्ति निवासं एत्थाति अजपालोति. यस्मा वा मज्झन्हिके समये अन्तो पविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रूळ्हन्ति अपरे. सब्बथापि नाममेतं तस्स रुक्खस्स, तस्स समीपे. समीपत्थे हि एतं भुम्मं ‘‘अजपालनिग्रोधे’’ति.
विमुत्तिसुखपटिसंवेदीति तत्रपि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि. बोधिरुक्खतो पुरत्थिमदिसाभागे एस रुक्खो होति. सत्ताहन्ति च इदं न पल्लङ्कसत्ताहतो अनन्तरसत्ताहं. भगवा हि पल्लङ्कसत्ताहतो अपरानिपि तीणि सत्ताहानि बोधिसमीपेयेव वीतिनामेसि.
तत्रायं अनुपुब्बिकथा – भगवति किर सम्मासम्बोधिं पत्वा सत्ताहं एकपल्लङ्केन निसिन्ने ‘‘न भगवा वुट्ठाति, किन्नु खो अञ्ञेपि ¶ बुद्धत्तकरा धम्मा अत्थी’’ति एकच्चानं देवतानं कङ्खा उदपादि. अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च उपचितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि चक्खूहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ पल्लङ्कस्स ¶ च ठितट्ठानस्स च अन्तरा पुरत्थिमतो च पच्छिमतो च आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु ¶ , तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो अनन्तनयं समन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खतो अजपालनिग्रोधं उपसङ्कमित्वा तस्स मूले पल्लङ्केन निसीदि.
तम्हा समाधिम्हा वुट्ठासीति ततो फलसमापत्तिसमाधितो यथाकालपरिच्छेदं वुट्ठहि, वुट्ठहित्वा च पन तत्थ एवं निसिन्ने भगवति एको ब्राह्मणो तं गन्त्वा पञ्हं पुच्छि. तेन वुत्तं ‘‘अथ खो अञ्ञतरो’’तिआदि. तत्थ अञ्ञतरोति नामगोत्तवसेन अनभिञ्ञातो अपाकटो एको. हुंहुङ्कजातिकोति सो किर दिट्ठमङ्गलिको मानथद्धो मानवसेन कोधवसेन च सब्बं अवोक्खजातिकं पस्सित्वा जिगुच्छन्तो ‘‘हुंहु’’न्ति करोन्तो विचरति, तस्मा ‘‘हुंहुङ्कजातिको’’ति वुच्चति, ‘‘हुहुक्कजातिको’’तिपि पाठो. ब्राह्मणोति जातिया ब्राह्मणो.
येन भगवाति यस्सं दिसायं भगवा निसिन्नो. भुम्मत्थे हि एतं करणवचनं ¶ . येन वा दिसाभागेन भगवा उपसङ्कमितब्बो, तेन दिसाभागेन उपसङ्कमि. अथ वा येनाति हेतुअत्थे करणवचनं, येन कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति अत्थो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकाररोगदुक्खाभिपीळितत्ता आतुरकायेहि महाजनेहि महानुभावो भिसक्को विय रोगतिकिच्छनत्थं, नानाविधकिलेसब्याधिपीळितत्ता आतुरचित्तेहि देवमनुस्सेहि किलेसब्याधितिकिच्छनत्थं धम्मस्सवनपञ्हपुच्छनादिकारणेहि भगवा उपसङ्कमितब्बो. तेन अयम्पि ब्राह्मणो अत्तनो कङ्खं छिन्दितुकामो उपसङ्कमि.
उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा यं ठानं उपसङ्कमि, ततोपि भगवतो समीपभूतं आसन्नतरं ठानं उपगन्त्वाति अत्थो. सम्मोदीति समं सम्मा वा मोदि, भगवा चानेन, सोपि भगवता ‘‘कच्चि भोतो खमनीयं कच्चि यापनीय’’न्तिआदिना पटिसन्थारकरणवसेन समप्पवत्तमोदो अहोसि. सम्मोदनीयन्ति सम्मोदनारहं सम्मोदजननयोग्गं. कथन्ति कथासल्लापं. सारणीयन्ति सरितब्बयुत्तं ¶ साधुजनेहि पवत्तेतब्बं, कालन्तरे वा चिन्तेतब्बं. वीतिसारेत्वाति निट्ठापेत्वा. एकमन्तन्ति भावनपुंसकनिद्देसो. एकस्मिं ¶ ठाने, अतिसम्मुखादिके छ निसज्जदोसे वज्जेत्वा एकस्मिं पदेसेति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं ‘‘कित्तावता नु खो’’तिआदिवचनं अवोच.
तत्थ कित्तावताति कित्तकेन पमाणेन. नूति संसयत्थे निपातो. खोति पदपूरणे. भोति ब्राह्मणानं जातिसमुदागतं आलपनं. तथा हि वुत्तं – ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (म. नि. २.४५७; ध. प. ३९६). गोतमाति भगवन्तं गोत्तेन आलपति. कथं पनायं ब्राह्मणो सम्पतिसमागतो भगवतो गोत्तं ¶ जानातीति? नायं सम्पतिसमागतो, छब्बस्सानि पधानकरणकाले उपट्ठहन्तेहि पञ्चवग्गियेहि सद्धिं चरमानोपि, अपरभागे तं वतं छड्डेत्वा उरुवेलायं सेननिगमे एको अदुतियो हुत्वा पिण्डाय चरमानोपि तेन ब्राह्मणेन दिट्ठपुब्बो चेव सल्लपितपुब्बो च. तेन सो पुब्बे पञ्चवग्गियेहि गय्हमानं भगवतो गोत्तं अनुस्सरन्तो, ‘‘भो गोतमा’’ति भगवन्तं गोत्तेन आलपति. यतो पट्ठाय वा भगवा महाभिनिक्खमनं निक्खमन्तो अनोमनदीतीरे पब्बजितो, ततो पभुति ‘‘समणो गोतमो’’ति चन्दो विय सूरियो विय च पाकटो पञ्ञातो, न तस्स गोत्तजानने कारणं गवेसितब्बं.
ब्राह्मणकरणाति ब्राह्मणं करोन्तीति ब्राह्मणकरणा, ब्राह्मणभावकराति अत्थो. एत्थ च कित्तावताति एतेन येहि धम्मेहि ब्राह्मणो होति, तेसं धम्मानं परिमाणं पुच्छति. कतमे च पनाति इमिना तेसं सरूपं पुच्छति.
एतमत्थं विदित्वाति एतं तेन पुट्ठस्स पञ्हस्स सिखापत्तं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि, न पन तस्स ब्राह्मणस्स धम्मं देसेसि. कस्मा? धम्मदेसनाय अभाजनभावतो. तथा हि तस्स ब्राह्मणस्स इमं गाथं सुत्वा न सच्चाभिसमयो अहोसि. यथा च इमस्स, एवं उपकस्स आजीवकस्स बुद्धगुणप्पकासनं. धम्मचक्कप्पवत्तनतो हि ¶ पुब्बभागे भगवता भासितं परेसं सुणन्तानम्पि तपुस्सभल्लिकानं सरणदानं विय वासनाभागियमेव जातं, न सेक्खभागियं, न निब्बेधभागियं. एसा हि धम्मताति.
तत्थ यो ब्राह्मणोति यो बाहितपापधम्मताय ब्राह्मणो, न दिट्ठमङ्गलिकताय हुंहुङ्कारकसावादिपापधम्मयुत्तो हुत्वा केवलं जातिमत्तकेन ब्रह्मञ्ञं पटिजानाति. सो ब्राह्मणो बाहितपापधम्मत्ता हुंहुङ्कारप्पहानेन निहुंहुङ्को, रागादिकसावाभावेन निक्कसावो, भावनानुयोगयुत्तचित्तताय ¶ यतत्तो, सीलसंयमेन वा संयतचित्तताय यतत्तो, चतुमग्गञाणसङ्खातेहि ¶ वेदेहि अन्तं सङ्खारपरियोसानं निब्बानं, वेदानं वा अन्तं गतत्ता वेदन्तगू. मग्गब्रह्मचरियस्स वुसितत्ता वुसितब्रह्मचरियो, धम्मेन सो ब्रह्मवादं वदेय्य ‘‘ब्राह्मणो अह’’न्ति एतं वादं धम्मेन ञायेन वदेय्य. यस्स सकललोकसन्निवासेपि कुहिञ्चि एकारम्मणेपि रागुस्सदो, दोसुस्सदो, मोहुस्सदो, मानुस्सदो, दिट्ठुस्सदोति इमे उस्सदा नत्थि, अनवसेसं पहीनाति अत्थो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. ब्राह्मणसुत्तवण्णना
५. पञ्चमे सावत्थियन्ति एवंनामके नगरे. तञ्हि सवत्थस्स नाम इसिनो निवासट्ठाने मापितत्ता सावत्थीति वुच्चति, यथा काकन्दी, माकन्दीति. एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति – यंकिञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थि. सत्थसमायोगे च किमेत्थ भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनं उपादाय सावत्थीति.
‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;
तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति. (म. नि. अट्ठ. १.१४);
तस्सं ¶ सावत्थियं, समीपत्थे चेतं भुम्मवचनं. जेतवनेति अत्तनो पच्चत्थिके जिनातीति जेतो, रञ्ञा वा पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवं नाममेव कतन्ति जेतो. वनयतीति ¶ वनं, अत्तनो सम्पत्तिया सत्तानं अत्तनि भत्तिं करोति उप्पादेतीति अत्थो. वनुके इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गविरुतालापेहि मन्दमारुतचलितरुक्खसाखापल्लवहत्थेहि च ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन कुमारेन रोपितं संवद्धितं परिपालितं. सोव तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति, तस्मिं जेतवने.
अनाथपिण्डिकस्स आरामेति मातापितूहि गहितनामवसेन सुदत्तो नाम सो महासेट्ठि, सब्बकामसमिद्धिताय ¶ पन विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डं देति, तस्मा अनाथपिण्डिकोति वुच्चति. आरमन्ति एत्थ पाणिनो विसेसेन पब्बजिताति आरामो, पुप्फफलादिसोभाय नातिदूरनाच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्कण्ठिता हुत्वा वसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थारेन किणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स सङ्घस्स निय्यातितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.
एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. उभयम्पि द्विन्नं परिच्चागविसेसपरिदीपनेन पुञ्ञकामानं ¶ आयतिं दिट्ठानुगतिआपज्जनत्थं. तत्थ हि द्वारकोट्ठकपासादकरणवसेन भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास कोटियो ¶ अनाथपिण्डिकस्स. इति तेसं परिच्चागपरिकित्तनेन ‘‘एवं पुञ्ञकामा पुञ्ञानि करोन्ती’’ति दस्सेन्तो धम्मभण्डागारिको अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेतीति.
तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बं. अथ जेतवने विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्हा ‘‘समीपत्थे एतं भुम्मवचन’’न्ति. तस्मा यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो ‘‘सावत्थियं विहरति जेतवने’’ति वुत्तो. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठानदस्सनत्थं सेसवचनन्ति.
आयस्मा च सारिपुत्तोतिआदीसु आयस्माति पियवचनं. चसद्दो समुच्चयत्थो. रूपसारिया नाम ब्राह्मणिया पुत्तोति सारिपुत्तो. महामोग्गल्लानोति पूजावचनं. गुणविसेसेहि महन्तो मोग्गल्लानोति हि महामोग्गल्लानो. रेवतोति खदिरवनिकरेवतो, न कङ्खारेवतो. एकस्मिञ्हि दिवसे भगवा रत्तसाणिपरिक्खित्तो विय सुवण्णयूपो, पवाळधजपरिवारितो विय सुवण्णपब्बतो, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सत्तरतनसमुज्जलाय चतुरङ्गिनिया ¶ सेनाय परिवारितो विय चक्कवत्ति राजा, महाभिक्खुसङ्घपरिवुतो गगनमज्झे चन्दं उट्ठापेन्तो विय चतुन्नं परिसानं मज्झे धम्मं देसेन्तो निसिन्नो होति. तस्मिं समये इमे अग्गसावका महासावका च भगवतो पादे वन्दनत्थाय उपसङ्कमिंसु.
भिक्खू आमन्तेसीति अत्तानं परिवारेत्वा निसिन्नभिक्खू ते आगच्छन्ते दस्सेत्वा अभासि. भगवा हि ते आयस्मन्ते सीलसमाधिपञ्ञादिगुणसम्पन्ने परमेन उपसमेन समन्नागते परमाय आकप्पसम्पत्तिया युत्ते उपसङ्कमन्ते पस्सित्वा पसन्नमानसो तेसं गुणविसेसपरिकित्तनत्थं भिक्खू आमन्तेसि ¶ ‘‘एते, भिक्खवे, ब्राह्मणा आगच्छन्ति, एते, भिक्खवे, ब्राह्मणा आगच्छन्ती’’ति. पसादवसेन एतं आमेडितं, पसंसावसेनातिपि वत्तुं युत्तं. एवं वुत्तेति एवं भगवता ते ¶ आयस्मन्ते ‘‘ब्राह्मणा’’ति वुत्ते. अञ्ञतरोति नामगोत्तेन अपाकटो, तस्सं परिसायं निसिन्नो एको भिक्खु. ब्राह्मणजातिकोति ब्राह्मणकुले जातो. सो हि उळारभोगा ब्राह्मणमहासालकुला पब्बजितो. तस्स किर एवं अहोसि ‘‘इमे लोकिया उभतोसुजातिया ब्राह्मणसिक्खानिप्फत्तिया च ब्राह्मणो होति, न अञ्ञथाति वदन्ति, भगवा च एते आयस्मन्ते ब्राह्मणाति वदति, हन्दाहं भगवन्तं ब्राह्मणलक्खणं पुच्छेय्य’’न्ति एतदत्थमेव हि भगवा तदा ते थेरे ‘‘ब्राह्मणा’’ति अभासि. ब्रह्मं अणतीति ब्राह्मणोति हि जातिब्राह्मणानं निब्बचनं. अरिया पन बाहितपापताय ब्राह्मणा. वुत्तञ्हेतं – ‘‘बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चती’’ति (ध. प. ३८८). वक्खति च ‘‘बाहित्वा पापके धम्मे’’ति.
एतमत्थं विदित्वाति एतं ब्राह्मणसद्दस्स परमत्थतो सिखापत्तमत्थं जानित्वा. इमं उदानन्ति इमं परमत्थब्राह्मणभावदीपकं उदानं उदानेसि.
तत्थ बाहित्वाति बहि कत्वा, अत्तनो सन्तानतो नीहरित्वा समुच्छेदप्पहानवसेन पजहित्वाति अत्थो. पापके धम्मेति लामके धम्मे, दुच्चरितवसेन तिविधदुच्चरितधम्मे, चित्तुप्पादवसेन द्वादसाकुसलचित्तुप्पादे, कम्मपथवसेन दसाकुसलकम्मपथे, पवत्तिभेदवसेन अनेकभेदभिन्ने सब्बेपि अकुसलधम्मेति अत्थो. ये चरन्ति सदा सताति ये सतिवेपुल्लप्पत्तताय सब्बकालं रूपादीसु छसुपि आरम्मणेसु सततविहारवसेन सता सतिमन्तो हुत्वा चतूहि इरियापथेहि चरन्ति. सतिग्गहणेनेव चेत्थ सम्पजञ्ञम्पि गहितन्ति वेदितब्बं. खीणसंयोजनाति चतूहिपि अरियमग्गेहि दसविधस्स संयोजनस्स समुच्छिन्नत्ता परिक्खीणसंयोजना. बुद्धाति चतुसच्चसम्बोधेन बुद्धा. ते च पन सावकबुद्धा, पच्चेकबुद्धा ¶ , सम्मासम्बुद्धाति तिविधा, तेसु इध सावकबुद्धा अधिप्पेता. ते ¶ वे लोकस्मि ब्राह्मणाति ते सेट्ठत्थेन ब्राह्मणसङ्खाते धम्मे अरियाय जातिया जाता, ब्राह्मणभूतस्स वा भगवतो ओरसपुत्ताति इमस्मिं सत्तलोके परमत्थतो ब्राह्मणा नाम, न जातिगोत्तमत्तेहि, न जटाधारणादिमत्तेन वाति अत्थो. एवं इमेसु द्वीसु सुत्तेसु ब्राह्मणकरा ¶ धम्मा अरहत्तं पापेत्वा कथिता, नानज्झासयताय पन सत्तानं देसनाविलासेन अभिलापनानत्तेन देसनानानत्तं वेदितब्बं.
पञ्चमसुत्तवण्णना निट्ठिता.
६. महाकस्सपसुत्तवण्णना
६. छट्ठे राजगहेति एवंनामके नगरे. तञ्हि महामन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. ‘‘दुरभिभवनीयत्ता पटिराजूनं गहभूतन्ति राजगह’’न्तिआदिना अञ्ञेनेत्थ पकारेन वण्णयन्ति. किन्तेहि? नाममेतं तस्स नगरस्स. तं पनेतं बुद्धकाले चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं यक्खपरिग्गहितं तेसं वसनट्ठानं हुत्वा तिट्ठति. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स विहारस्स नामं. तं किर अट्ठारसहत्थुब्बेधेन पाकारेन परिक्खित्तं बुद्धस्स भगवतो वसनानुच्छविकाय महतिया गन्धकुटिया अञ्ञेहि च पासादकुटिलेणमण्डपचङ्कमद्वारकोट्ठकादीहि पटिमण्डितं बहि वेळूहि परिक्खित्तं अहोसि नीलोभासं मनोरमं, तेन ‘‘वेळुवन’’न्ति ¶ वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तस्मा ‘‘कलन्दकनिवापो’’ति वुच्चति. पुब्बे किर अञ्ञतरो राजा तं उय्यानं कीळनत्थं पविट्ठो सुरामदमत्तो दिवासेय्यं उपगतो सुपि, परिजनोपिस्स ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा रुक्खसुसिरा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति कलन्दकवेसेन गन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा ‘‘इमाय काळकाय मम जीवितं दिन्न’’न्ति काळकानं निवापं तत्थ पट्ठपेसि, अभयघोसञ्च घोसापेसि. तस्मा ततो पट्ठाय तं ‘‘कलन्दकनिवाप’’न्ति सङ्खं गतं. कलन्दकाति हि काळकानं नामं, तस्मिं वेळुवने कलन्दकनिवापे.
महाकस्सपोति ¶ महन्तेहि सीलक्खन्धादीहि समन्नागतत्ता महन्तो कस्सपोति महाकस्सपो, अपिच कुमारकस्सपत्थेरं उपादाय अयं महाथेरो ¶ ‘‘महाकस्सपो’’ति वुच्चति. पिप्पलिगुहायन्ति तस्सा किर गुहाय द्वारसमीपे एको पिप्पलिरुक्खो अहोसि, तेन सा ‘‘पिप्पलिगुहा’’ति पञ्ञायित्थ. तस्सं पिप्पलिगुहायं. आबाधिकोति आबाधो अस्स अत्थीति आबाधिको, ब्याधिकोति अत्थो. दुक्खितोति कायसन्निस्सितं दुक्खं सञ्जातं अस्साति दुक्खितो, दुक्खप्पत्तोति अत्थो. बाळ्हगिलानोति अधिमत्तगेलञ्ञो, तं पन गेलञ्ञं सतो सम्पजानो हुत्वा अधिवासेसि. अथस्स भगवा तं पवत्तिं ञत्वा तत्थ गन्त्वा बोज्झङ्गपरित्तं अभासि, तेनेव थेरस्स सो आबाधो वूपसमि. वुत्तञ्हेतं बोज्झङ्गसंयुत्ते –
‘‘तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा…पे… एतदवोच – ‘कच्चि ते, कस्सप, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना ¶ पटिक्कमन्ति, नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’ति? ‘न मे, भन्ते, खमनीयं, न यापनीयं, बाळ्हा मे भन्ते, दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’ति.
‘‘‘सत्तिमे, कस्सप, बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. इमे खो, कस्सप, सत्त बोज्झङ्गा मया सम्मदक्खाता भाविता बहूलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’ति. ‘तग्घ भगवा बोज्झङ्गा, तग्घ, सुगत, बोज्झङ्गा’’’ति.
‘‘इदमवोच भगवा. अत्तमनो आयस्मा महाकस्सपो भगवतो भासितं अभिनन्दि. वुट्ठहि चायस्मा महाकस्सपो तम्हा ¶ आबाधा, तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसी’’ति.
तेन ¶ वुत्तं – ‘‘अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुट्ठासी’’ति.
एतदहोसीति पुब्बे गेलञ्ञदिवसेसु सद्धिविहारिकेहि उपनीतं पिण्डपातं परिभुञ्जित्वा विहारे एव अहोसि. अथस्स तम्हा आबाधा वुट्ठितस्स एतं ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति परिवितक्को अहोसि. पञ्चमत्तानि देवतासतानीति सक्कस्स देवरञ्ञो परिचारिका पञ्चसता ककुटपादिनियो अच्छरायो. उस्सुक्कं आपन्नानि होन्तीति थेरस्स पिण्डपातं दस्सामाति पञ्चपिण्डपातसतानि सज्जेत्वा सुवण्णभाजनेहि आदाय अन्तरामग्गे ठत्वा, ‘‘भन्ते, इमं पिण्डपातं गण्हथ, सङ्गहं नो करोथा’’ति वदमाना पिण्डपातदाने युत्तप्पयुत्तानि होन्ति. तेन वुत्तं ‘‘आयस्मतो महाकस्सपस्स पिण्डपातप्पटिलाभाया’’ति.
सक्को किर देवराजा थेरस्स चित्तप्पवत्तिं ञत्वा ता अच्छरायो उय्योजेसि ‘‘गच्छथ तुम्हे अय्यस्स महाकस्सपत्थेरस्स पिण्डपातं दत्वा अत्तनो पतिट्ठं करोथा’’ति. एवं हिस्स अहोसि ‘‘इमासु सब्बासु गतासु कदाचि एकिस्सापि हत्थतो पिण्डपातं थेरो पटिग्गण्हेय्य, तं तस्सा भविस्सति दीघरत्तं हिताय सुखाया’’ति. पटिक्खिपि थेरो, ‘‘भन्ते ¶ , मय्हं पिण्डपातं गण्हथ, मय्हं पिण्डपातं गण्हथा’’ति वदन्तियो ‘‘गच्छथ तुम्हे कतपुञ्ञा महाभोगा, अहं दुग्गतानं सङ्गहं करिस्सामी’’ति वत्वा, ‘‘भन्ते, मा नो नासेथ, सङ्गहं नो करोथा’’ति वदन्तियो पुनपि पटिक्खिपित्वा पुनपि अपगन्तुं अनिच्छमाना याचन्तियो ‘‘न अत्तनो पमाणं जानाथ, अपगच्छथा’’ति वत्वा अच्छरं पहरि. ता थेरस्स अच्छरासद्दं सुत्वा सन्तज्जिता ठातुं असक्कोन्तियो पलायित्वा देवलोकमेव गता. तेन वुत्तं – ‘‘पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा’’ति.
पुब्बण्हसमयन्ति ¶ पुब्बण्हे एकं समयं, एकस्मिं काले. निवासेत्वाति विहारनिवासनपरिवत्तनवसेन निवासनं दळ्हं निवासेत्वा. पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा. पिण्डाय पाविसीति पिण्डपातत्थाय पाविसि. दलिद्दविसिखाति दुग्गतमनुस्सानं वसनोकासो. कपणविसिखाति भोगपारिजुञ्ञप्पत्तिया दीनमनुस्सानं वासो. पेसकारविसिखाति तन्तवायवासो. अद्दसा खो भगवाति कथं अद्दस? ‘‘आबाधा वुट्ठितो मम पुत्तो कस्सपो किन्नु खो करोती’’ति आवज्जेन्तो वेळुवने निसिन्नो एव भगवा दिब्बचक्खुना अद्दस.
एतमत्थं ¶ विदित्वाति यायं आयस्मतो महाकस्सपस्स पञ्चहि अच्छरासतेहि उपनीतं अनेकसूपं अनेकब्यञ्जनं दिब्बपिण्डपातं पटिक्खिपित्वा कपणजनानुग्गहप्पटिपत्ति वुत्ता, एतमत्थं जानित्वा. इमं उदानन्ति इमं परमप्पिच्छतादस्सनमुखेन खीणासवस्स तादीभावानुभावदीपकं उदानं उदानेसि.
तत्थ अनञ्ञपोसिन्ति अञ्ञं पोसेतीति अञ्ञपोसी, न अञ्ञपोसी अनञ्ञपोसी, अत्तना पोसेतब्बस्स अञ्ञस्स अभावेन अदुतियो, एककोति अत्थो. तेन थेरस्स सुभरतं दस्सेति. थेरो हि कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन च पिण्डपातेन अत्तानमेव पोसेन्तो परमप्पिच्छो हुत्वा विहरति, अञ्ञं ञातिमित्तादीसु कञ्चि न पोसेति कत्थचि अलग्गभावतो. अथ वा अञ्ञेन अञ्ञतरेन पोसेतब्बताय अभावतो अनञ्ञपोसी. यो हि एकस्मिंयेव पच्चयदायके पटिबद्धचतुपच्चयो सो अनञ्ञपोसी नाम न होति एकायत्तवुत्तितो ¶ . थेरो पन ‘‘यथापि भमरो पुप्फ’’न्ति (ध. प. ४९) गाथाय वुत्तनयेन जङ्घाबलं निस्साय पिण्डाय चरन्तो कुलेसु निच्चनवो हुत्वा मिस्सकभत्तेन यापेति. तथा हि नं भगवा चन्दूपमप्पटिपदाय थोमेसि. अञ्ञातन्ति अभिञ्ञातं, यथाभुच्चगुणेहि पत्थटयसं, तेनेव वा अनञ्ञपोसिभावेन अप्पिच्छतासन्तुट्ठिताहि ञातं. अथ वा अञ्ञातन्ति सब्बसो पहीनतण्हताय लाभसक्कारसिलोकनिकामनहेतु अत्तानं जानापनवसेन न ञातं. अवीततण्हो ¶ हि पापिच्छो कुहकताय सम्भावनाधिप्पायेन अत्तानं जानापेति. दन्तन्ति छळङ्गुपेक्खावसेन इन्द्रियेसु उत्तमदमनेन दन्तं. सारे पतिट्ठितन्ति विमुत्तिसारे अवट्ठितं, असेक्खसीलक्खन्धादिके वा सीलादिसारे पतिट्ठितं. खीणासवं वन्तदोसन्ति कामासवादीनं चतुन्नं आसवानं अनवसेसं पहीनत्ता खीणासवं. ततो एव रागादिदोसानं सब्बसो वन्तत्ता वन्तदोसं. तमहं ब्रूमि ब्राह्मणन्ति तं यथावुत्तगुणं परमत्थब्राह्मणं अहं ब्राह्मणन्ति वदामीति. इधापि हेट्ठा वुत्तनयेनेव देसनानानत्तं वेदितब्बं.
छट्ठसुत्तवण्णना निट्ठिता.
७. अजकलापकसुत्तवण्णना
७. सत्तमे पावायन्ति एवंनामके मल्लराजूनं नगरे. अजकलापके चेतियेति अजकलापकेन ¶ नाम यक्खेन परिग्गहितत्ता ‘‘अजकलापक’’न्ति लद्धनामे मनुस्सानं चित्तीकतट्ठाने ¶ . सो किर यक्खो अजे कलापे कत्वा बन्धनेन अजकोट्ठासेन सद्धिं बलिं पटिच्छति, न अञ्ञथा, तस्मा ‘‘अजकलापको’’ति पञ्ञायित्थ. केचि पनाहु – अजके विय सत्ते लापेतीति अजकलापकोति. तस्स किर सत्ता बलिं उपनेत्वा यदा अजसद्दं कत्वा बलिं उपहरन्ति, तदा सो तुस्सति, तस्मा ‘‘अजकलापको’’ति वुच्चतीति. सो पन यक्खो आनुभावसम्पन्नो कक्खळो फरुसो तत्थ च सन्निहितो, तस्मा तं ठानं मनुस्सा चित्तिं करोन्ति, कालेन कालं बलिं उपहरन्ति. तेन वुत्तं ‘‘अजकलापके चेतिये’’ति. अजकलापकस्स यक्खस्स भवनेति तस्स यक्खस्स विमाने.
तदा किर सत्था तं यक्खं दमेतुकामो सायन्हसमये एको अदुतियो पत्तचीवरं आदाय अजकलापकस्स यक्खस्स भवनद्वारं गन्त्वा तस्स दोवारिकं भवनपविसनत्थाय याचि. सो ‘‘कक्खळो, भन्ते, अजकलापको यक्खो, समणोति वा ब्राह्मणोति वा गारवं न करोति, तस्मा तुम्हे एव जानाथ, मय्हं पन तस्स अनारोचनं न युत्त’’न्ति तावदेव यक्खसमागमं गतस्स अजकलापकस्स सन्तिकं ¶ वातवेगेन अगमासि. सत्था अन्तोभवनं पविसित्वा अजकलापकस्स निसीदनमण्डपे पञ्ञत्तासने निसीदि. यक्खस्स ओरोधा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठंसु. सत्था तासं कालयुत्तं धम्मिं कथं कथेसि. तेन वुत्तं – ‘‘पावायं विहरति अजकलापके चेतिये अजकलापकस्स यक्खस्स भवने’’ति.
तस्मिं समये सातागिरहेमवता अजकलापकस्स भवनमत्थकेन यक्खसमागमं गच्छन्ता अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेन्ता सत्थारं अजकलापकस्स भवने निसिन्नं दिस्वा तत्थ गन्त्वा भगवन्तं वन्दित्वा ‘‘मयं, भन्ते, यक्खसमागमं गमिस्सामा’’ति आपुच्छित्वा पदक्खिणं कत्वा गता यक्खसन्निपाते अजकलापकं दिस्वा तुट्ठिं पवेदयिंसु ‘‘लाभा ते, आवुसो, अजकलापक, यस्स ते भवने सदेवके लोके अग्गपुग्गलो भगवा निसिन्नो, उपसङ्कमित्वा ¶ भगवन्तं पयिरुपासस्सु, धम्मञ्च सुणाही’’ति. सो तेसं कथं सुत्वा ‘‘इमे तस्स मुण्डकस्स समणकस्स मम भवने निसिन्नभावं कथेन्ती’’ति कोधाभिभूतो हुत्वा ‘‘अज्ज मय्हं तेन समणेन सद्धिं सङ्गामो भविस्सती’’ति चिन्तेत्वा यक्खसन्निपाततो उट्ठहित्वा दक्खिणं पादं उक्खिपित्वा सट्ठियोजनमत्तं पब्बतकूटं अक्कमि, तं भिज्जित्वा द्विधा अहोसि. सेसं एत्थ यं वत्तब्बं, तं आळवकसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.२४६) आगतनयेनेव वेदितब्बं.
अजकलापकस्स ¶ समागमो हि आळवकसमागमसदिसोव ठपेत्वा पञ्हकरणं विस्सज्जनं भवनतो तिक्खत्तुं निक्खमनं पवेसनञ्च. अजकलापको हि आगच्छन्तोयेव ‘‘एतेहियेव तं समणं पलापेस्सामी’’ति वातमण्डलादिके नववस्से समुट्ठापेत्वा तेहि भगवतो चलनमत्तम्पि कातुं असक्कोन्तो नानाविधप्पहरणहत्थे अतिविय भयानकरूपे भूतगणे निम्मिनित्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा अन्तन्तेनेव चरन्तो सब्बरत्तिं नानप्पकारं विप्पकारं कत्वापि भगवतो किञ्चि केसग्गमत्तम्पि निसिन्नट्ठानतो चलनं कातुं नासक्खि. केवलं पन ‘‘अयं समणो मं अनापुच्छा मय्हं भवनं पविसित्वा निसीदती’’ति कोधवसेन पज्जलि. अथस्स भगवा चित्तप्पवत्तिं ञत्वा ‘‘सेय्यथापि नाम चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, एवं सो भिय्योसोमत्ताय ¶ चण्डतरो अस्स, एवमेवायं यक्खो मयि इध निसिन्ने चित्तं पदूसेति, यंनूनाहं बहि निक्खमेय्य’’न्ति सयमेव भवनतो निक्खमित्वा अब्भोकासे निसीदि. तेन ¶ वुत्तं – ‘‘तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होती’’ति.
तत्थ रत्तन्धकारतिमिसायन्ति रत्तियं अन्धकरणतमसि, चक्खुविञ्ञाणुप्पत्तिविरहिते बहलन्धकारेति अत्थो. चतुरङ्गसमन्नागतो किर तदा अन्धकारो पवत्तीति. देवोति मेघो एकमेकं फुसितकं उदकबिन्दुं पातेति. अथ यक्खो ‘‘इमिना सद्देन तासेत्वा इमं समणं पलापेस्सामी’’ति भगवतो समीपं गन्त्वा ‘‘अक्कुलो’’तिआदिना तं भिंसनं अकासि. तेन वुत्तं ‘‘अथ खो अजकलापको’’तिआदि. तत्थ भयन्ति चित्तुत्रासं, छम्भितत्तन्ति ऊरुत्थम्भकसरीरस्स छम्भितभावं. लोमहंसन्ति लोमानं पहट्ठभावं, तीहिपि पदेहि भयुप्पत्तिमेव दस्सेति. उपसङ्कमीति कस्मा पनायं एवमधिप्पायो उपसङ्कमि, ननु पुब्बे अत्तना कातब्बं विप्पकारं अकासीति? सच्चमकासि, तं पनेस ‘‘अन्तोभवने खेमट्ठाने थिरभूमियं ठितस्स न किञ्चि कातुं असक्खि, इदानि बहि ठितं एवं भिंसापेत्वा पलापेतुं सक्का’’ति मञ्ञमानो उपसङ्कमि. अयञ्हि यक्खो अत्तनो भवनं ‘‘थिरभूमी’’ति मञ्ञति, ‘‘तत्थ ठितत्ता अयं समणो न भायती’’ति च.
तिक्खत्तुं ‘‘अक्कुलो पक्कुलो’’ति अक्कुलपक्कुलिकं अकासीति तयो वारे ‘‘अक्कुलो पक्कुलो’’ति भिंसापेतुकामताय एवरूपं सद्दं अकासि. अनुकरणसद्दो हि अयं. तदा हि सो यक्खो सिनेरुं उक्खिपन्तो विय महापथविं परिवत्तेन्तो विय च महता उस्साहेन असनिसतसद्दसङ्घाटं विय एकस्मिं ठाने पुञ्जीकतं हुत्वा विनिच्छरन्तं दिसागजानं हत्थिगज्जितं, केसरसीहानं सीहनिन्नादं ¶ , यक्खानं हिंकारसद्दं, भूतानं अट्टहासं, असुरानं अप्फोटनघोसं ¶ , इन्दस्स देवरञ्ञो वजिरनिग्घातनिग्घोसं, अत्तनो गम्भीरताय विप्फारिकताय भयानकताय च अवसेससद्दं अवहसन्तमिव अभिभवन्तमिव च कप्पवुट्ठानमहावातमण्डलिकाय विनिग्घोसं पुथुज्जनानं हदयं फालेन्तं विय महन्तं पटिभयनिग्घोसं अब्यत्तक्खरं तिक्खत्तुं अत्तनो यक्खगज्जितं गज्जि ¶ ‘‘एतेन इमं समणं भिंसापेत्वा पलापेस्सामी’’ति. यं यं निच्छरति, तेन तेन पब्बता पपटिकं मुञ्चिंसु, वनप्पतिजेट्ठके उपादाय सब्बेसु रुक्खलतागुम्बेसु पत्तफलपुप्फानि सीदयिंसु, तियोजनसहस्सवित्थतोपि हिमवन्तपब्बतराजा सङ्कम्पि सम्पकम्पि सम्पवेधि, भुम्मदेवता आदिं कत्वा येभुय्येन देवतानम्पि अहुदेव भयं छम्भितत्तं लोमहंसो, पगेव मनुस्सानं. अञ्ञेसञ्च अपदद्विपदचतुप्पदानं महापथविया उन्द्रियनकालो विय महती विभिंसनका अहोसि, सकलस्मिं जम्बुदीपतले महन्तं कोलाहलं उदपादि. भगवा पन तं सद्दं ‘‘किमी’’ति अमञ्ञमानो निच्चलो निसीदि, ‘‘मा कस्सचि इमिना अन्तरायो होतू’’ति अधिट्ठासि.
यस्मा पन सो सद्दो ‘‘अक्कुल पक्कुल’’ इति इमिना आकारेन सत्तानं सोतपथं अगमासि, तस्मा तस्स अनुकरणवसेन ‘‘अक्कुलो पक्कुलो’’ति, यक्खस्स च तस्सं निग्घोसनिच्छारणायं अक्कुलपक्कुलकरणं अत्थीति कत्वा ‘‘अक्कुलपक्कुलिकं अकासी’’ति सङ्गहं आरोपयिंसु. केचि पन ‘‘आकुलब्याकुल इति पदद्वयस्स परियायाभिधानवसेन अक्कुलो बक्कुलोति अयं सद्दो वुत्तो’’ति वदन्ति यथा ‘‘एकं एकक’’न्ति. यस्मा एकवारं जातो पठमुप्पत्तिवसेनेव निब्बत्तत्ता आकुलोति आदिअत्थो आकारो, तस्स च ¶ ककारागमं कत्वा रस्सत्तं कतन्ति. द्वे वारे पन जातो बक्कुलो, कुलसद्दो चेत्थ जातिपरियायो कोलंकोलोतिआदीसु विय. वुत्तअधिप्पायानुविधायी च सद्दप्पयोगोति पठमेन पदेन जलाबुजसीहब्यग्घादयो, दुतियेन अण्डजआसीविसकण्हसप्पादयो वुच्चन्ति, तस्मा सीहादिको विय आसीविसादिको विय च ‘‘अहं ते जीवितहारको’’ति इमं अत्थं यक्खो पदद्वयेन दस्सेतीति अञ्ञे. अपरे पन ‘‘अक्खुलो भक्खुलो’’ति पाळिं वत्वा ‘‘अक्खेतुं खेपेतुं विनासेतुं उलति पवत्तेतीति अक्खुलो, भक्खितुं खादितुं उलतीति भक्खुलो. को पनेसो? यक्खरक्खसपिसाचसीहब्यग्घादीसु अञ्ञतरो यो कोचि मनुस्सानं अनत्थावहो’’ति तस्स अत्थं वदन्ति. इधापि पुब्बे वुत्तनयेनेव अधिप्पाययोजना वेदितब्बा.
एसो ¶ ते, समण, पिसाचोति ‘‘अम्भो, समण, तव पिसितासनो पिसाचो उपट्ठितो’’ति महन्तं भेरवरूपं अभिनिम्मिनित्वा भगवतो पुरतो ठत्वा अत्तानं सन्धाय यक्खो वदति.
एतमत्थं ¶ विदित्वाति एतं तेन यक्खेन कायवाचाहि पवत्तियमानं विप्पकारं. तेन च अत्तनो अनभिभवनीयस्स हेतुभूतं लोकधम्मेसु निरुपक्किलेसतं सब्बाकारतो विदित्वा. तायं वेलायन्ति तस्सं विप्पकारकरणवेलायं. इमं उदानन्ति तं विप्पकारं अगणेत्वा अस्स अगणनहेतुभूतं धम्मानुभावदीपकं इमं उदानं उदानेसि.
तत्थ यदा सकेसु धम्मेसूति यस्मिं काले सकअत्तभावसङ्खातेसु पञ्चसु उपादानक्खन्धधम्मेसु. पारगूति परिञ्ञाभिसमयपारिपूरिवसेन पारङ्गतो, ततोयेव तेसं हेतुभूते समुदये, तदप्पवत्तिलक्खणे निरोधे, निरोधगामिनिया पटिपदाय च पहानसच्छिकिरियाभावनाभिसमयपारिपूरिवसेन पारगतो. होति ब्राह्मणोति एवं सब्बसो बाहितपापत्ता ब्राह्मणो नाम होति, सब्बसो सकअत्तभावावबोधनेपि चतुसच्चाभिसमयो ¶ होति. वुत्तञ्चेतं – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च लोकसमुदयञ्च पञ्ञपेमी’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अथ वा सकेसु धम्मेसूति अत्तनो धम्मेसु, अत्तनो धम्मा नाम अत्थकामस्स पुग्गलस्स सीलादिधम्मा. सीलसमाधिपञ्ञाविमुत्तिआदयो हि वोदानधम्मा एकन्तहितसुखसम्पादनेन पुरिसस्स अत्तनो धम्मा नाम, न अनत्थावहा संकिलेसधम्मा विय असकधम्मा. पारगूति तेसं सीलादीनं पारिपूरिया पारं परियन्तं गतो.
तत्थ सीलं ताव लोकियलोकुत्तरवसेन दुविधं. तेसु लोकियं पुब्बभागसीलं. तं सङ्खेपतो पातिमोक्खसंवरादिवसेन चतुब्बिधं, वित्थारतो पन अनेकप्पभेदं. लोकुत्तरं मग्गफलवसेन दुविधं, अत्थतो सम्मावाचासम्माकम्मन्तसम्माआजीवा. यथा च सीलं, तथा समाधिपञ्ञा च लोकियलोकुत्तरवसेन दुविधा. तत्थ लोकियसमाधि सह उपचारेन अट्ठ समापत्तियो, लोकुत्तरसमाधि मग्गपरियापन्नो ¶ . पञ्ञापि लोकिया सुतमया, चिन्तामया, भावनामया च सासवा, लोकुत्तरा पन मग्गसम्पयुत्ता फलसम्पयुत्ता च. विमुत्ति नाम फलविमुत्ति निब्बानञ्च, तस्मा सा लोकुत्तराव. विमुत्तिञाणदस्सनं लोकियमेव, तं एकूनवीसतिविधं पच्चवेक्खणञाणभावतो. एवं एतेसं सीलादिधम्मानं अत्तनो सन्ताने अरहत्तफलाधिगमेन अनवसेसतो निब्बत्तपारिपूरिया पारं परियन्तं गतोति सकेसु धम्मेसु पारगू.
अथ वा सोतापत्तिफलाधिगमेन सीलस्मिं पारगू. सो हि ‘‘सीलेसु परिपूरकारी’’ति वुत्तो, सोतापन्नग्गहणेनेव चेत्थ सकदागामीपि गहितो होति. अनागामिफलाधिगमेन समाधिस्मिं ¶ पारगू. सो हि ‘‘समाधिस्मिं परिपूरकारी’’ति वुत्तो. अरहत्तफलाधिगमेन इतरेसु तीसु पारगू. अरहा हि पञ्ञावेपुल्लप्पत्तिया अग्गभूताय अकुप्पाय चेतोविमुत्तिया अधिगतत्ता पच्चवेक्खणञाणस्स च परियोसानगमनतो पञ्ञाविमुत्तिविमुत्तिञाणदस्सनेसु पारगू नाम होति. एवं सब्बथापि चतूसु अरियसच्चेसु चतुमग्गवसेन परिञ्ञादिसोळसविधाय ¶ किच्चनिप्फत्तिया यथावुत्तेसु तस्मिं तस्मिं काले सकेसु धम्मेसु पारगतो.
होति ब्राह्मणोति तदा सो बाहितपापधम्मताय परमत्थब्राह्मणो होति. अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्ततीति ततो यथावुत्तपारगमनतो अथ पच्छा, अजकलापक, एतं तया दस्सितं पिसितासनत्थमागतं पिसाचं भयजननत्थं समुट्ठापितं अक्कुलपक्कुलिकञ्च अतिवत्तति, अतिक्कमति, अभिभवति, तं न भायतीति अत्थो.
अयम्पि गाथा अरहत्तमेव उल्लपित्वा कथिता. अथ अजकलापको अत्तना कतेन तथारूपेनपि पटिभयरूपेन विभिंसनेन अकम्पनीयस्स भगवतो तं तादिभावं दिस्वा ‘‘अहो अच्छरियमनुस्सोवताय’’न्ति पसन्नमानसो पोथुज्जनिकाय सद्धाय अत्तनि निविट्ठभावं विभावेन्तो सत्थु सम्मुखा उपासकत्तं पवेदेसि.
सत्तमसुत्तवण्णना निट्ठिता.
८. सङ्गामजिसुत्तवण्णना
८. अट्ठमे ¶ सङ्गामजीति एवंनामो. अयञ्हि आयस्मा सावत्थियं अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो, वयप्पत्तकाले मातापितूहि पतिरूपेन दारेन नियोजेत्वा सापतेय्यं निय्यातेत्वा घरबन्धनेन बद्धो होति. सो एकदिवसं सावत्थिवासिनो उपासके पुब्बण्हसमयं दानं दत्वा सीलं समादियित्वा सायन्हसमये सुद्धवत्थे सुद्धुत्तरासङ्गे गन्धमालादिहत्थे धम्मस्सवनत्थं जेतवनाभिमुखे गच्छन्ते दिस्वा ‘‘कत्थ तुम्हे गच्छथा’’ति पुच्छित्वा ‘‘धम्मस्सवनत्थं जेतवने सत्थु सन्तिक’’न्ति वुत्ते ‘‘तेन हि अहम्पि गमिस्सामी’’ति तेहि सद्धिं जेतवनं अगमासि. तेन च समयेन भगवा ¶ कञ्चनगुहायं सीहनादं नदन्तो केसरसीहो विय सद्धम्ममण्डपे पञ्ञत्तवरबुद्धासने निसीदित्वा चतुपरिसमज्झे धम्मं देसेति.
अथ ¶ खो ते उपासका भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु, सङ्गामजिपि कुलपुत्तो तस्सा परिसाय परियन्ते धम्मं सुणन्तो निसीदि. भगवा अनुपुब्बिकथं कथेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने अनेकेसं पाणसहस्सानं धम्माभिसमयो अहोसि. सङ्गामजिपि कुलपुत्तो सोतापत्तिफलं पत्वा परिसाय वुट्ठिताय भगवन्तं उपसङ्कमित्वा वन्दित्वा पब्बज्जं याचि ‘‘पब्बाजेथ मं भगवा’’ति. ‘‘अनुञ्ञातोसि पन त्वं मातापितूहि पब्बज्जाया’’ति? ‘‘नाहं, भन्ते, अनुञ्ञातो’’ति. ‘‘न खो, सङ्गामजि, तथागता मातापितूहि अननुञ्ञातं पुत्तं पब्बाजेन्ती’’ति. ‘‘सोहं, भन्ते, तथा करिस्सामि, यथा मं मातापितरो पब्बजितुं अनुजानन्ती’’ति. सो भगवन्तं वन्दित्वा पदक्खिणं कत्वा मातापितरो उपसङ्कमित्वा, ‘‘अम्मताता, अनुजानाथ मं पब्बजितु’’न्ति आह. ततो परं रट्ठपालसुत्ते (म. नि. २.२९३ आदयो) आगतनयेन वेदितब्बं.
अथ सो ‘‘पब्बजित्वा अत्तानं दस्सेस्सामी’’ति पटिञ्ञं दत्वा अनुञ्ञातो मातापितूहि भगवन्तं उपसङ्कमित्वा पब्बज्जं याचि. अलत्थ खो च भगवतो सन्तिके पब्बज्जं उपसम्पदञ्च, अचिरूपसम्पन्नो च पन सो उपरिमग्गत्थाय घटेन्तो वायमन्तो अञ्ञतरस्मिं अरञ्ञावासे वस्सं वसित्वा छळभिञ्ञो हुत्वा वुत्थवस्सो भगवन्तं दस्सनाय मातापितूनञ्च ¶ पटिस्सवमोचनत्थं सावत्थिं अगमासि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सङ्गामजि सावत्थिं अनुप्पत्तो होती’’ति.
सो हायस्मा धुरगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो जेतवनं पविसित्वा भगवन्तं उपसङ्कमित्वा भगवता सद्धिं कतपटिसन्थारो अञ्ञं ब्याकरित्वा पुन भगवन्तं वन्दित्वा पदक्खिणं कत्वा निक्खमित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथस्स मातापितरो ञातिमित्ता चस्स आगमनं सुत्वा, ‘‘सङ्गामजि, किर इधागतो’’ति हट्ठतुट्ठा तुरिततुरिता विहारं गन्त्वा परियेसन्ता नं तत्थ निसिन्नं दिस्वा उपसङ्कमित्वा ¶ पटिसन्थारं कत्वा ‘‘मा अपुत्तकं सापतेय्यं राजानो हरेय्युं, अप्पिया दायादा वा गण्हेय्युं, नालं पब्बज्जाय, एहि, तात, विब्भमा’’ति याचिंसु. तं सुत्वा थेरो ‘‘इमे मय्हं कामेहि अनत्थिकभावं न जानन्ति, गूथधारी विय गूथपिण्डे कामेसुयेव अल्लीयनं इच्छन्ति, नयिमे सक्का धम्मकथाय सञ्ञापेतु’’न्ति अस्सुणन्तो विय निसीदि. ते नानप्पकारं याचित्वा अत्तनो वचनं अग्गण्हन्तं दिस्वा घरं पविसित्वा पुत्तेन सद्धिं तस्स भरियं सपरिवारं उय्योजेसुं ‘‘मयं नानप्पकारं तं याचन्तापि तस्स मनं अलभित्वा आगता, गच्छ त्वं, भद्दे, तव भत्तारं पुत्तसन्दस्सनेन याचित्वा सञ्ञापेही’’ति. ताय किर आपन्नसत्ताय ¶ अयमायस्मा पब्बजितो. सा ‘‘साधू’’ति सम्पटिच्छित्वा दारकमादाय महता परिवारेन जेतवनं अगमासि. तं सन्धाय वुत्तं – ‘‘अस्सोसि खो आयस्मतो सङ्गामजिस्सा’’तिआदि.
तत्थ पुराणदुतियिकाति पुब्बे गिहिकाले पादपरिचरणवसेन दुतियिका, भरियाति अत्थो. अय्योति ‘‘अय्यपुत्तो’’ति वत्तब्बे पब्बजितानं अनुच्छविकवोहारेन वदति. किराति अनुस्सवनत्थे निपातो, तस्स अनुप्पत्तो किराति सम्बन्धो वेदितब्बो. खुद्दपुत्तञ्हि समण, पोस मन्ति आपन्नसत्तमेव मं छड्डेत्वा पब्बजितो, साहं एतरहि खुद्दपुत्ता, तादिसं मं छड्डेत्वाव तव समणधम्मकरणं अयुत्तं, तस्मा, समण, पुत्तदुतियं मं घासच्छादनादीहि भरस्सूति. आयस्मा पन, सङ्गामजि, इन्द्रियानि उक्खिपित्वा तं नेव ओलोकेति, नापि आलपति. तेन वुत्तं – ‘‘एवं वुत्ते आयस्मा सङ्गामजि तुण्ही अहोसी’’ति.
सा ¶ तिक्खत्तुं तथेव वत्वा तुण्हीभूतमेव तं दिस्वा ‘‘पुरिसा नाम भरियासु निरपेक्खापि पुत्तेसु सापेक्खा होन्ति, पुत्तसिनेहो पितु अट्ठिमिञ्जं आहच्च तिट्ठति, तस्मा पुत्तपेमेनापि मय्हं वसे वत्तेय्या’’ति मञ्ञमाना पुत्तं ¶ थेरस्स अङ्के निक्खिपित्वा एकमन्तं अपक्कम्म ‘‘एसो ते, समण, पुत्तो, पोस न’’न्ति वत्वा थोकं अगमासि. सा किर समणतेजेनस्स सम्मुखे ठातुं नासक्खि. थेरो दारकम्पि नेव ओलोकेति नापि आलपति. अथ सा इत्थी अविदूरे ठत्वा मुखं परिवत्तेत्वा ओलोकेन्ती थेरस्स आकारं ञत्वा पटिनिवत्तित्वा ‘‘पुत्तेनपि अयं समणो अनत्थिको’’ति दारकं गहेत्वा पक्कामि. तेन वुत्तं – ‘‘अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका’’तिआदि.
तत्थ पुत्तेनपीति अयं समणो अत्तनो ओरसपुत्तेनपि अनत्थिको, पगेव अञ्ञेहीति अधिप्पायो. दिब्बेनाति एत्थ दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदम्पि चतुत्थज्झानसमाधिनिब्बत्तं अभिञ्ञाचक्खुं तादिसन्ति दिब्बं वियाति दिब्बं, दिब्बविहारसन्निस्सयेन लद्धत्ता वा दिब्बं, महाजुतिकत्ता महागतिकत्ता वा दिब्बं, तेन दिब्बेन. विसुद्धेनाति नीवरणादिसंकिलेसविगमेन सुपरिसुद्धेन. अतिक्कन्तमानुसकेनाति मनुस्सानं विसयातीतेन. इमं एवरूपं विप्पकारन्ति इमं एवं विप्पकारं यथावुत्तं पब्बजितेसु असारुप्पं अङ्के पुत्तट्ठपनसङ्खातं विरूपकिरियं.
एतमत्थन्ति ¶ एतं आयस्मतो सङ्गामजिस्स पुत्तदारादीसु सब्बत्थ निरपेक्खभावसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तस्स इट्ठानिट्ठादीसु तादिभावदीपकं उदानं उदानेसि.
तत्थ आयन्तिन्ति आगच्छन्तिं, पुराणदुतियिकन्ति अधिप्पायो. नाभिनन्दतीति दट्ठुं मं आगताति न नन्दति न तुस्सति. पक्कमन्तिन्ति सा अयं मया असम्मोदिताव गच्छतीति गच्छन्तिं. न सोचतीति न चित्तसन्तापमापज्जति. येन पन कारणेन थेरो एवं नाभिनन्दति न सोचति, तं दस्सेतुं ‘‘सङ्गा सङ्गामजिं मुत्त’’न्ति वुत्तं. तत्थ सङ्गाति रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चविधापि सङ्गा समुच्छेदप्पटिपस्सद्धिविमुत्तीहि ¶ विमुत्तं सङ्गामजिं भिक्खुं. तमहं ¶ ब्रूमि ब्राह्मणन्ति तं तादिभावप्पत्तं खीणासवं अहं सब्बसो बाहितपापत्ता ब्राह्मणन्ति वदामीति.
अट्ठमसुत्तवण्णना निट्ठिता.
९. जटिलसुत्तवण्णना
९. नवमे गयायन्ति एत्थ गयाति गामोपि तित्थम्पि वुच्चति. गयागामस्स हि अविदूरे विहरन्तो भगवा ‘‘गयायं विहरती’’ति वुच्चति, तथा गयातित्थस्स. गयातित्थन्ति हि गयागामस्स अविदूरे एका पोक्खरणी अत्थि नदीपि, तदुभयं ‘‘पापपवाहनतित्थ’’न्ति लोकियमहाजनो समुदाचरति. गयासीसेति गजसीससदिससिखरो तत्थ एको पब्बतो गयासीसनामको, यत्थ हत्थिकुम्भसदिसो पिट्ठिपासाणो भिक्खुसहस्सस्स ओकासो पहोति, तत्र भगवा विहरति. तेन वुत्तं – ‘‘गयायं विहरति गयासीसे’’ति.
जटिलाति तापसा. ते हि जटाधारिताय इध ‘‘जटिला’’ति वुत्ता. अन्तरट्ठके हिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चत्तारो फग्गुणमासस्स आदिम्हि चत्तारोति अट्ठदिवसपरिमाणे हिमस्स पतनकाले. गयायं उम्मुज्जन्तीति केचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्जन्ति वुट्ठहन्ति उप्पिलवन्ति. निमुज्जन्तीति ¶ ससीसं उदके ओसीदन्ति. उम्मुज्जनिमुज्जम्पि करोन्तीति पुनप्पुनं उम्मुज्जननिमुज्जनानिपि करोन्ति.
तत्थ हि केचि ‘‘एकुम्मुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, ते उम्मुज्जनमेव कत्वा गच्छन्ति. उम्मुज्जनं पन निमुज्जनमन्तरेन नत्थीति अविनाभावतो निमुज्जनम्पि ते करोन्तियेव. येपि ‘‘एकनिमुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, तेपि एकवारमेव निमुज्जित्वा वुत्तनयेन अविनाभावतो उम्मुज्जनम्पि कत्वा पक्कमन्ति. ये पन ‘‘तस्मिं तित्थे निमुज्जनेनेव पापसुद्धि होती’’ति ¶ एवंदिट्ठिका, ते तत्थ निमुज्जित्वा अस्सासे सन्निरुम्भित्वा मरुप्पपातपतिता विय तत्थेव जीवितक्खयं पापुणन्ति ¶ . अपरे ‘‘पुनप्पुनं उम्मुज्जननिमुज्जनानि कत्वा न्हाते पापसुद्धि होती’’ति एवंदिट्ठिका, ते कालेन कालं उम्मुज्जननिमुज्जनानि करोन्ति. ते सब्बेपि सन्धाय वुत्तं – ‘‘उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जनिमुज्जम्पि करोन्ती’’ति. एत्थ च किञ्चापि निमुज्जनपुब्बकं उम्मुज्जनं, निमुज्जनमेव पन करोन्ता कतिपया, उम्मुज्जनं तदुभयञ्च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थं उम्मुज्जनं पठमं वुत्तं. तथा सम्बहुला जटिलाति जटिलानं येभुय्यताय वुत्तं, मुण्डसिखण्डिनोपि च ब्राह्मणा उदकसुद्धिका तस्मिं काले तत्थ तथा करोन्ति.
ओसिञ्चन्तीति केचि गयाय उदकं हत्थेन गहेत्वा अत्तनो सीसे च सरीरे च ओसिञ्चन्ति, अपरे घटेहि उदकं गहेत्वा तीरे ठत्वा तथा करोन्ति. अग्गिं जुहन्तीति केचि गयातीरे वेदिं सज्जेत्वा धूमदब्भिपूजादिके उपकरणे उपनेत्वा अग्गिहुतं जुहन्ति अग्गिहुतं परिचरन्ति. इमिना सुद्धीति इमिना गयायं उम्मुज्जनादिना अग्गिपरिचरणेन च पापमलतो सुद्धि पापपवाहना संसारसुद्धि एव वा होतीति एवंदिट्ठिका हुत्वाति अत्थो.
उम्मुज्जनादि चेत्थ निदस्सनमत्तं वुत्तन्ति दट्ठब्बं. तेसु हि केचि उदकवासं वसन्ति, केचि उदकस्सञ्जलिं देन्ति, केचि तस्मिं उदके ठत्वा चन्दिमसूरिये अनुपरिवत्तन्ति, केचि अनेकसहस्सवारं सावित्तिआदिके जपन्ति, केचि ‘‘इन्द आगच्छा’’तिआदिना विज्जाजपं अव्हायन्ति, केचि महतुपट्ठानं करोन्ति, एवञ्च करोन्ता केचि ओतरन्ति, केचि उत्तरन्ति केचि उत्तरित्वा सुद्धिकआचमनं करोन्ति, केचि अन्तोउदके ठिता तन्ती वादेन्ति, वीणं वादेन्तीति एवमादिका नानप्पकारकिरिया ¶ दस्सेन्ति. यस्मा वा ते एवरूपा विकारकिरिया करोन्तापि तस्मिं उदके निमुज्जनउम्मुज्जनपुब्बकमेव करोन्ति, तस्मा तं सब्बं निमुज्जनुम्मुज्जनन्तोगधमेव कत्वा ‘‘उम्मुज्जन्ती’’तिपिआदि वुत्तं. एवं तत्थ आकुलब्याकुले वत्तमाने ¶ उपरिपब्बते ठितो भगवा तेसं तं कोलाहलं सुत्वा ‘‘किन्नु खो एत’’न्ति ओलोकेन्तो तं किरियविकारं अद्दस, तं सन्धाय वुत्तं – ‘‘अद्दसा खो भगवा…पे… इमिना सुद्धी’’ति, तं वुत्तत्थमेव.
एतमत्थं ¶ विदित्वाति एतं अत्थं उदकोरोहनादिअसुद्धिमग्गे तेसं सुद्धिमग्गपरामसनं सच्चादिके च सुद्धिमग्गे अत्तनो अविपरीतावबोधं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं उदकसुद्धिया असुद्धिमग्गभावदीपकं सच्चादिधम्मानञ्च याथावतो सुद्धिमग्गभावदीपकं उदानं उदानेसि.
तत्थ न उदकेन सुची होतीति एत्थ उदकेनाति उदकुम्मुज्जनादिना. उदकुम्मुज्जनादि हि इध उत्तरपदलोपेन ‘‘उदक’’न्ति वुत्तं यथा रूपभवो रूपन्ति. अथ वा उदकेनाति उम्मुज्जनादिकिरियाय साधनभूतेन उदकेन सुचि सत्तस्स सुद्धि नाम न होति, नत्थीति अत्थो. अथ वा सुचीति तेन यथावुत्तेन उदकेन सुचि पापमलतो सुद्धो नाम सत्तो न होति. कस्मा? बह्वेत्थ न्हायती जनो. यदि हि उदकोरोहनादिना यथावुत्तेन पापसुद्धि नाम सिया, बहु एत्थ उदके जनो न्हायति, मातुघातादिपापकम्मकारी अञ्ञो च गोमहिंसादिको अन्तमसो मच्छकच्छपे उपादाय, तस्स सब्बस्सापि पापसुद्धि सिया, न पनेवं होति. कस्मा? न्हानस्स पापहेतूनं अप्पटिपक्खभावतो. यञ्हि यं विनासेति, सो तस्स पटिपक्खो यथा आलोको अन्धकारस्स, विज्जा च अविज्जाय, न एवं न्हानं पापस्स. तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकेन सुचि होती’’ति.
येन पन सुचि होति, तं दस्सेतुं ‘‘यम्हि सच्चञ्चा’’तिआदिमाह. तत्थ यम्हीति यस्मिं पुग्गले ¶ . सच्चन्ति वचीसच्चञ्चेव विरतिसच्चञ्च. अथ वा सच्चन्ति ञाणसच्चञ्चेव परमत्थसच्चञ्च. धम्मोति अरियमग्गधम्मो, फलधम्मो च, सो सब्बोपि यस्मिं पुग्गले उपलब्भति, सो सुची सो च ब्राह्मणोति सो अरियपुग्गलो विसेसतो खीणासवो अच्चन्तसुद्धिया सुचि च ब्राह्मणो चाति. कस्मा पनेत्थ सच्चं धम्मतो विसुं कत्वा गहितं? सच्चस्स बहूपकारत्ता. तथा हि ‘‘सच्चं वे अमता वाचा (सु. नि. ४५५), सच्चं हवे सादुतरं रसानं (सं. नि. १.२४६; सु. नि. १८४), सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता (सु. नि. ४५५), सच्चे ठिता समणब्राह्मणा चा’’तिआदिना (जा. २.२१.४३३) अनेकेसु सुत्तपदेसु सच्चगुणा पकासिता. सच्चविपरियस्स ¶ च ‘‘एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो (ध. प. १७६), अभूतवादी निरयं उपेती’’ति (ध. प. ३०६) च आदिना पकासिताति.
नवमसुत्तवण्णना निट्ठिता.
१०. बाहियसुत्तवण्णना
१०. दसमे ¶ बाहियोति तस्स नामं. दारुचीरियोति दारुमयचीरो. सुप्पारकेति एवंनामके पट्टने वसति. को पनायं बाहियो, कथञ्च दारुचीरियो अहोसि, कथं सुप्पारके पट्टने पटिवसतीति?
तत्रायं अनुपुब्बीकथा – इतो किर कप्पसतसहस्समत्थके पदुमुत्तरसम्मासम्बुद्धकाले एको कुलपुत्तो हंसवतीनगरे दसबलस्स धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं एतदग्गे ठपेन्तं दिस्वा ‘‘महा वतायं ¶ भिक्खु, यो सत्थारा एवं एतदग्गे ठपीयति, अहो वताहम्पि अनागते एवरूपस्स सम्मासम्बुद्धस्स सासने पब्बजित्वा सत्थारा एदिसे ठाने एतदग्गे ठपेतब्बो भवेय्यं यथायं भिक्खू’’ति तं ठानन्तरं पत्थेत्वा तदनुरूपं अधिकारकम्मं कत्वा यावजीवं पुञ्ञं कत्वा सग्गपरायणो हुत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स सासने पब्बजित्वा परिपुण्णसीलो समणधम्मं करोन्तोव जीवितक्खयं पत्वा देवलोके निब्बत्ति. सो एकं बुद्धन्तरं देवलोके वसित्वा इमस्मिं बुद्धुप्पादे बाहियरट्ठे कुलगेहे पटिसन्धिं गण्हि, तं बाहियरट्ठे जातत्ता बाहियोति सञ्जानिंसु. सो वयप्पत्तो घरावासं वसन्तो वणिज्जत्थाय बहूनं भण्डानं नावं पूरेत्वा समुद्दं पविसित्वा अपरापरं सञ्चरन्तो सत्त वारे सद्धिंयेव परिसाय अत्तनो नगरं उपगञ्छि.
अट्ठमे वारे पन ‘‘सुवण्णभूमिं गमिस्सामी’’ति आरोपितभण्डो नावं अभिरुहि. नावा महासमुद्दं अज्झोगाहेत्वा इच्छितदेसं अपत्वाव समुद्दमज्झे विपन्ना. महाजनो मच्छकच्छपभक्खो अहोसि. बाहियो पन एकं नावाफलकं गहेत्वा तरन्तो ऊमिवेगेन मन्दमन्दं खिपमानो भस्सित्वा समुद्दे पतितत्ता जातरूपेनेव समुद्दतीरे निपन्नो. परिस्समं विनोदेत्वा अस्सासमत्तं लभित्वा उट्ठाय लज्जाय गुम्बन्तरं पविसित्वा अच्छादनं अञ्ञं किञ्चि ¶ अपस्सन्तो अक्कनाळानि छिन्दित्वा वाकेहि पलिवेठेत्वा ¶ निवासनपावुरणानि कत्वा अच्छादेसि. केचि पन ‘‘दारुफलकानि विज्झित्वा वाकेन आवुणित्वा निवासनपावुरणं कत्वा अच्छादेसी’’ति वदन्ति. एवं ¶ सब्बथापि दारुमयचीरधारिताय ‘‘दारुचीरियो’’ति पुरिमवोहारेन ‘‘बाहियो’’ति च पञ्ञायित्थ.
तं एकं कपालं गहेत्वा वुत्तनियामेन सुप्पारकपट्टने पिण्डाय चरन्तं दिस्वा मनुस्सा चिन्तेसुं ‘‘सचे लोके अरहन्तो नाम होन्ति, एवंविधेहि भवितब्बं, किन्नु खो अयं अय्यो वत्थं दिय्यमानं गण्हेय्य, उदाहु अप्पिच्छताय न गण्हेय्या’’ति वीमंसन्ता नानादिसाहि वत्थानि उपनेसुं. सो चिन्तेसि – ‘‘सचाहं इमिना नियामेन नागमिस्सं, नयिमे एवं मयि पसीदेय्युं, यंनूनाहं इमानि पटिक्खिपित्वा इमिनाव नीहारेन विहरेय्यं, एवं मे लाभसक्कारो उप्पज्जिस्सती’’ति. सो एवं चिन्तेत्वा कोहञ्ञे ठत्वा वत्थानि न पटिग्गण्हि. मनुस्सा ‘‘अहो अप्पिच्छो वतायं अय्यो’’ति भिय्योसोमत्ताय पसन्नमानसा महन्तं सक्कारसम्मानं करिंसु.
सोपि भत्तकिच्चं कत्वा अविदूरट्ठाने एकं देवायतनं अगमासि. महाजनो तेन सद्धिं एव गन्त्वा तं देवायतनं पटिजग्गित्वा अदासि. सो ‘‘इमे मय्हं चीरधारणमत्ते पसीदित्वा एवंविधं सक्कारसम्मानं करोन्ति, एतेसं मया उक्कट्ठवुत्तिना भवितुं वट्टती’’ति सल्लहुकपरिक्खारो अप्पिच्छोव हुत्वा विहासि. ‘‘अरहा’’ति पन तेहि सम्भावीयमानो ‘‘अरहा’’ति अत्तानं अमञ्ञि, उपरूपरि चस्स सक्कारगरुकारो अभिवड्ढि, लाभी च अहोसि उळारानं पच्चयानं. तेन वुत्तं – ‘‘तेन खो पन समयेन बाहियो दारुचीरियो सुप्पारके पटिवसति समुद्दतीरे सक्कतो गरुकतो’’तिआदि.
तत्थ सक्कतोति सक्कच्चं आदरेन उपट्ठानवसेन सक्कतो. गरुकतोति गुणविसेसेन युत्तोति अधिप्पायेन पासाणच्छत्तं विय गरुकरणवसेन गरुकतो. मानितोति मनसा सम्भावनवसेन मानितो. पूजितोति पुप्फगन्धादीहि पूजावसेन पूजितो. अपचितोति अभिप्पसन्नचित्तेहि मग्गदानआसनाभिहरणादिवसेन अपचितो. लाभी चीवर…पे… परिक्खारानन्ति पणीतपणीतानं उपरूपरि ¶ उपनीयमानानं चीवरादीनं चतुन्नं पच्चयानं लभनवसेन लाभी.
अपरो ¶ नयो – सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमानितो ¶ मनसा पियायितो च. पूजितोति चतुपच्चयाभिपूजाय पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते देन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति च, सो मानितो. यस्स सब्बम्पेतं पूजनवसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. बाहियस्स पन ते सब्बमेतं अकंसु. तेन वुत्तं – ‘‘बाहियो दारुचीरियो सुप्पारके पटिवसति सक्कतो’’तिआदि. एत्थ च चीवरं सो अग्गण्हन्तोपि ‘‘एहि, भन्ते, इमं वत्थं पटिग्गण्हाही’’ति उपनामनवसेन चीवरस्सापि ‘‘लाभी’’त्वेव वुत्तो.
रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति एकीभूतस्स बहूहि मनुस्सेहि ‘‘अरहा’’ति वुच्चमानस्स तस्स इदानि वुच्चमानाकारेन चेतसो परिवितक्को उदपादि चित्तस्स मिच्छासङ्कप्पो उप्पज्जि. कथं? ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरोति. तस्सत्थो – ये इमस्मिं सत्तलोके किलेसारीनं हतत्ता पूजासक्कारादीनञ्च अरहभावेन अरहन्तो, ये किलेसारीनं हननेन अरहत्तमग्गं समापन्ना, तेसु अहं एकोति.
पुराणसालोहिताति पुरिमस्मिं भवेसालोहिता बन्धुसदिसा एकतो कतसमणधम्मा देवता. केचि पन ‘‘पुराणसालोहिताति पुराणकाले भवन्तरे सालोहिता मातुभूता एका देवता’’ति वदन्ति, तं अट्ठकथायं पटिक्खिपित्वा पुरिमोयेवत्थो गहितो.
पुब्बे किर कस्सपदसबलस्स सासने ओसक्कमाने सामणेरादीनं विप्पकारं दिस्वा सत्त भिक्खू संवेगप्पत्ता ‘‘याव सासनं न अन्तरधायति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा अरञ्ञं पविट्ठा एकं पब्बतं दिस्वा ‘‘जीविते सालया निवत्तन्तु, निरालया इमं पब्बतं ¶ अभिरुहन्तू’’ति वत्वा निस्सेणिं बन्धित्वा सब्बे तं पब्बतं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं ¶ करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेनेव अरहत्तं पापुणि. सो उत्तरकुरुतो पिण्डपातं आनेत्वा ते भिक्खू, ‘‘आवुसो, इतो पिण्डपातं परिभुञ्जथा’’ति आह. ते ‘‘तुम्हे, भन्ते, अत्तनो आनुभावेन एवं अकत्थ, मयम्पि सचे तुम्हे विय विसेसं निब्बत्तेस्साम, सयमेव आहरित्वा भुञ्जिस्सामा’’ति भुञ्जितुं न इच्छिंसु. ततो दुतियदिवसे दुतियत्थेरो अनागामिफलं पापुणि, सोपि तथेव पिण्डपातं आदाय तत्थ गन्त्वा इतरे निमन्तेसि, तेपि तथेव पटिक्खिपिंसु. तेसु अरहत्तप्पत्तो ¶ परिनिब्बायि, अनागामी सुद्धावासभूमियं निब्बत्ति. इतरे पन पञ्च जना घटेन्ता वायमन्तापि विसेसं निब्बत्तेतुं नासक्खिंसु. ते असक्कोन्ता तत्थेव परिसुस्सित्वा देवलोके निब्बत्ता. एकं बुद्धन्तरं देवेसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा तत्थ तत्थ कुलघरे निब्बत्तिंसु. तेसु हि एको पक्कुसाति राजा अहोसि, एको कुमारकस्सपो, एको दब्बो मल्लपुत्तो, एको सभियो परिब्बाजको, एको बाहियो दारुचीरियो. तत्थ यो सो अनागामी ब्रह्मलोके निब्बत्तो, तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिता देवता’’ति. देवपुत्तोपि हि देवधीता विय देवो एव देवताति कत्वा देवताति वुच्चति ‘‘अथ खो अञ्ञतरा देवता’’तिआदीसु विय. इध पन ब्रह्मा देवताति अधिप्पेतो.
तस्स हि ब्रह्मुनो तत्थ निब्बत्तसमनन्तरमेव अत्तनो ब्रह्मसम्पत्तिं ओलोकेत्वा आगतट्ठानं आवज्जेन्तस्स सत्तन्नं जनानं पब्बतं आरुय्ह समणधम्मकरणं, तत्थेकस्स परिनिब्बुतभावो, अनागामिफलं पत्वा अत्तनो च एत्थ निब्बत्तभावो उपट्ठासि. सो ‘‘कत्थ नु खो इतरे पञ्च जना’’ति आवज्जेन्तो कामावचरदेवलोके तेसं निब्बत्तभावं ञत्वा अपरभागे कालानुकालं ‘‘किन्नु खो करोन्ती’’ति तेसं पवत्तिं ओलोकेतियेव. इमस्मिं पन काले ‘‘कहं नु खो’’ति आवज्जेन्तो बाहियं सुप्पारकपट्टनं उपनिस्साय दारुचीरधारिं कोहञ्ञेन जीविकं कप्पेन्तं दिस्वा ‘‘अयं मया सद्धिं पुब्बे निस्सेणिं बन्धित्वा पब्बतं अभिरुहित्वा समणधम्मं करोन्तो अतिसल्लेखवुत्तिया जीविते अनपेक्खो ¶ अरहतापि आभतं ¶ पिण्डपातं अपरिभुञ्जित्वा इदानि सम्भावनाधिप्पायो अनरहाव अरहत्तं पटिजानित्वा विचरति लाभसक्कारसिलोकं निकामयमानो, दसबलस्स च निब्बत्तभावं न जानाति, हन्द नं संवेजेत्वा बुद्धुप्पादं जानापेस्सामी’’ति तावदेव ब्रह्मलोकतो ओतरित्वा रत्तिभागे सुप्पारकपट्टने दारुचीरियस्स सम्मुखे पातुरहोसि. बाहियो अत्तनो वसनट्ठाने उळारं ओभासं दिस्वा ‘‘किं नु खो एत’’न्ति बहि निक्खमित्वा ओलोकेन्तो आकासे ठितं महाब्रह्मानं दिस्वा अञ्जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि. अथस्स सो ब्रह्मा ‘‘अहं ते पोराणकसहायो तदा अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो, त्वं पन किञ्चि विसेसं निब्बत्तेतुं असक्कोन्तो तदा पुथुज्जनकालकिरियं कत्वा संसरन्तो इदानि तित्थियवेसधारी अनरहाव समानो ‘अरहा अह’न्ति इमं लद्धिं गहेत्वा विचरसीति ञत्वा आगतो, नेव खो त्वं, बाहिय, अरहा, पटिनिस्सज्जेतं पापकं दिट्ठिगतं, मा ते अहोसि दीघरत्तं अहिताय दुक्खाय, सम्मासम्बुद्धो लोके उप्पन्नो. सो हि भगवा अरहा, गच्छ नं पयिरुपासस्सू’’ति ¶ आह. तेन वुत्तं – ‘‘अथ खो बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता’’तिआदि.
तत्थ अनुकम्पिकाति अनुग्गहसीला करुणाधिका. अत्थकामाति हितकामा मेत्ताधिका. पुरिमपदेन चेत्थ बाहियस्स दुक्खापनयनकामतं तस्सा देवताय दस्सेति, पच्छिमेन हितूपसंहारं. चेतसाति अत्तनो चित्तेन, चेतोसीसेन चेत्थ चेतोपरियञाणं गहितन्ति वेदितब्बं. चेतोपरिवितक्कन्ति तस्स चित्तप्पवत्तिं. अञ्ञायाति जानित्वा. तेनुपसङ्कमीति सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव ब्रह्मलोके अन्तरहितो बाहियस्स पुरतो पातुभवनवसेन उपसङ्कमि. एतदवोचाति ‘‘ये खो केचि लोके अरहन्तो वा’’तिआदिपवत्तमिच्छापरिवितक्कं बाहियं सहोढं चोरं गण्हन्तो विय ‘‘नेव खो त्वं, बाहिय, अरहा’’तिआदिकं एतं ¶ इदानि वुच्चमानवचनं ब्रह्मा अवोच. नेव खो त्वं, बाहिय, अरहाति एतेन तदा बाहियस्स असेक्खभावं पटिक्खिपति, नापि अरहत्तमग्गं वा समापन्नोति एतेन ¶ सेक्खभावं, उभयेनपिस्स अनरियभावमेव दीपेति. सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नोति इमिना पनस्स कल्याणपुथुज्जनभावम्पि पटिक्खिपति. तत्थ पटिपदाति सीलविसुद्धिआदयो छ विसुद्धियो. पटिपज्जति एताय अरियमग्गेति पटिपदा. अस्साति भवेय्यासि.
अयञ्चस्स अरहत्ताधिमानो किं निस्साय उप्पन्नोति? ‘‘अप्पिच्छताय सन्तुट्ठिताय सल्लेखताय दीघरत्तं कताधिकारत्ता तदङ्गप्पहानवसेन किलेसानं विहतत्ता अरहत्ताधिमानो उप्पन्नो’’ति केचि वदन्ति. अपरे पनाहु ‘‘बाहियो पठमादिझानचतुक्कलाभी, तस्मास्स विक्खम्भनप्पहानेन किलेसानं असमुदाचारतो अरहत्ताधिमानो उप्पज्जती’’ति. तदुभयम्पि तेसं मतिमत्तमेव ‘‘सम्भावनाधिप्पायो लाभसक्कारसिलोकं निकामयमानो’’ति च अट्ठकथायं आगतत्ता. तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.
अथ बाहियो आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं वत कम्मं, यमहं अरहाति चिन्तेसिं, अयञ्च ‘अरहत्तगामिनी पटिपदापि ते नत्थी’ति वदति, अत्थि नु खो लोके कोचि अरहा’’ति? अथ नं पुच्छि. तेन वुत्तं – ‘‘अथ के चरहि देवते लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति.
तत्थ ¶ अथाति पुच्छारम्भे निपातो. के चरहीति के एतरहि. लोकेति ¶ ओकासलोके. अयञ्हेत्थ अधिप्पायो – भाजनलोकभूते सकलस्मिं जम्बुदीपतले कस्मिं ठाने अरहन्तो वा अरहत्तमग्गं वा समापन्ना एतरहि विहरन्ति, यत्थ मयं ते उपसङ्कमित्वा तेसं ओवादे ठत्वा वट्टदुक्खतो मुच्चिस्सामाति. उत्तरेसूति सुप्पारकपट्टनतो पुब्बुत्तरदिसाभागं सन्धाय वुत्तं.
अरहन्ति आरकत्ता अरहं. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं विद्धंसितत्ता. अरीनं वा हतत्ता अरहं. भगवता हि किलेसारयो अनवसेसतो अरियमग्गेन हता समुच्छिन्नाति. अरानं वा हतत्ता अरहं. यञ्च अविज्जाभवतण्हामयनाभि ¶ पुञ्ञादिअभिसङ्खारारं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं. तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरञाणफरसुं गहेत्वा सब्बेपि अरा हता विहता विद्धंसिताति. अरहतीति वा अरहं. भगवा हि सदेवके लोके अग्गदक्खिणेय्यत्ता उळारे चीवरादिपच्चये पूजाविसेसञ्च अरहति. रहाभावतो वा अरहं. तथागतो हि सब्बसो समुच्छिन्नरागादिकिलेसत्ता पापकिलेसस्सापि असम्भवतो पापकरणे रहाभावतोपि अरहन्ति वुच्चति.
सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो. भगवा हि अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो अभिसम्बुज्झि. वुत्तञ्हेतं –
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (सु. नि. ५६३; म. नि. २.३९९; विसुद्धि. १.१३१);
अपिच ¶ कुसले धम्मे अनवज्जसुखविपाकतो, अकुसले धम्मे सावज्जदुक्खविपाकतोतिआदिना सब्बत्तिकदुकादिवसेन अयमत्थो नेतब्बो. इति अविपरीतं सयम्भुञाणेन सब्बाकारतो सब्बधम्मानं अभिसम्बुद्धत्ता सम्मासम्बुद्धोति अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१२९-१३१) आगतनयेनेव वेदितब्बो. अरहत्तायाति अग्गफलप्पटिलाभाय. धम्मं देसेतीति आदिकल्याणादिगुणविसेसयुत्तं सीलादिपटिपदाधम्मं समथविपस्सनाधम्ममेव वा वेनेय्यज्झासयानुरूपं उपदिसति कथेति.
संवेजितोति ¶ ‘‘धिरत्थु वत, भो, पुथुज्जनभावस्स, येनाहं अनरहाव समानो अरहाति अमञ्ञिं, सम्मासम्बुद्धञ्च लोके उप्पज्जित्वा धम्मं देसेन्तं न जानिं, दुज्जानं खो पनिदं जीवितं, दुज्जानं मरण’’न्ति संवेगमापादितो, देवतावचनेन यथावुत्तेनाकारेन संविग्गमानसोति अत्थो. तावदेवाति तस्मिंयेव खणे. सुप्पारका पक्कामीति बुद्धोति नाममपि सवनेन उप्पन्नाय बुद्धारम्मणाय पीतिया संवेगेन ¶ च चोदियमानहदयो सुप्पारकपट्टनतो सावत्थिं उद्दिस्स पक्कन्तो. सब्बत्थ एकरत्तिपरिवासेनाति सब्बस्मिं मग्गे एकरत्तिवासेनेव अगमासि. सुप्पारकपट्टनतो हि सावत्थि वीसयोजनसते होति, तञ्चायं एत्तकं अद्धानं एकरत्तिवासेन अगमासि. यदा सुप्पारकतो निक्खन्तो, तदहेव सावत्थिं सम्पत्तोति.
कथं पनायं एवं अगमासीति? देवतानुभावेन, ‘‘बुद्धानुभावेना’’तिपि वदन्ति. ‘‘सब्बत्थ एकरत्तिपरिवासेना’’ति पन वुत्तत्ता मग्गस्स च वीसयोजनसतिकत्ता अन्तरामग्गे गामनिगमराजधानीसु यत्थ यत्थ रत्तियं वसति, तत्थ तत्थ दुतियं अरुणं अनुट्ठापेत्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं उपसङ्कमीति अयमत्थो दीपितो होतीति. नयिदं एवं दट्ठब्बं. सब्बस्मिं वीसयोजनसतिके मग्गे एकरत्तिवासेनाति इमस्स अत्थस्स अधिप्पेतत्ता. एकरत्तिमत्तं सो सकलस्मिं तस्मिं मग्गे ¶ वसित्वा पच्छिमदिवसे पुब्बण्हसमये सावत्थिं अनुप्पत्तोति.
भगवापि बाहियस्स आगमनं ञत्वा ‘‘न तावस्स इन्द्रियानि परिपाकं गतानि, खणन्तरे पन परिपाकं गमिस्सन्ती’’ति तस्स इन्द्रियानं परिपाकं आगमयमानो महाभिक्खुसङ्घपरिवुतो तस्मिं खणे सावत्थिं पिण्डाय पाविसि. सो च जेतवनं पविसित्वा भुत्तपातरासे कायालसियविमोचनत्थं अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू पस्सित्वा ‘‘कहं नु खो एतरहि भगवा’’ति पुच्छि. भिक्खू ‘‘भगवा सावत्थिं पिण्डाय पविट्ठो’’ति वत्वा पुच्छिंसु ‘‘त्वं पन कुतो आगतो’’ति? ‘‘सुप्पारकपट्टनतो आगतोम्ही’’ति. ‘‘दूरतो आगतोसि, निसीद, ताव पादे धोवित्वा मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खसी’’ति. ‘‘अहं, भन्ते, अत्तनो जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचिपि चिरं अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति वत्वा तरमानरूपो सावत्थिं पविसित्वा अनोपमाय बुद्धसिरिया विरोचमानं भगवन्तं पस्सि. तेन वुत्तं ‘‘तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो बाहियो दारुचीरियो येन ते भिक्खू तेनुपसङ्कमी’’तिआदि.
तत्थ ¶ कहन्ति कत्थ. नूति संसये, खोति पदपूरणे, कस्मिं नु खो पदेसेति अत्थो. दस्सनकामम्हाति दट्ठुकामा अम्ह. मयञ्हि तं भगवन्तं ¶ अन्धो विय चक्खुं, बधिरो विय सोतं, मूगो विय कल्याणवाक्करणं, हत्थपादविकलो विय हत्थपादे, दलिद्दो विय धनसम्पदं, कन्तारद्धानप्पटिपन्नो विय खेमन्तभूमिं, रोगाभिभूतो विय आरोग्यं, महासमुद्दे भिन्ननावो विय महाकुल्लं पस्सितुं ¶ उपसङ्कमितुञ्च इच्छामाति दस्सेति. तरमानरूपोति तरमानाकारो.
पासादिकन्ति बात्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभाकेतुमालालङ्कताय समन्तपासादिकाय अत्तनो सरीरसोभासम्पत्तिया रूपकायदस्सनब्यावटस्स जनस्स सब्बभागतो पसादावहं. पसादनीयन्ति दसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिक- बुद्धधम्मप्पभुतिअपरिमाणगुणगणसमन्नागताय धम्मकायसम्पत्तिया सरिक्खकजनस्स पसादनीयं पसीदितब्बयुत्तं पसादारहं वा. सन्तिन्द्रियन्ति चक्खादिपञ्चिन्द्रियलोलभावापगमनेन वूपसन्तपञ्चिन्द्रियं. सन्तमानसन्ति छट्ठस्स मनिन्द्रियस्स निब्बिसेवनभावूपगमनेन वूपसन्तमानसं. उत्तमदमथसमथमनुप्पत्तन्ति लोकुत्तरपञ्ञाविमुत्तिचेतोविमुत्तिसङ्खातं उत्तमं दमथं समथञ्च अनुप्पत्वा अधिगन्त्वा ठितं. दन्तन्ति सुपरिसुद्धकायसमाचारताय चेव हत्थपादकुक्कुच्चाभावतो दवादिअभावतो च कायेन दन्तं. गुत्तन्ति सुपरिसुद्धवचीसमाचारताय चेव निरत्थकवाचाभावतो दवादिअभावतो च वाचाय गुत्तं. यतिन्द्रियन्ति सुपरिसुद्धमनोसमाचारताय अरियिद्धियोगेन अब्यावटअप्पटिसङ्खानुपेक्खाभावतो च मनिन्द्रियवसेन यतिन्द्रियं. नागन्ति छन्दादिवसेन अगमनतो, पहीनानं रागादिकिलेसानं पुनानागमनतो, कस्सचिपि आगुस्स सब्बथापि अकरणतो, पुनब्भवस्स च अगमनतोति इमेहि कारणेहि नागं. एत्थ च पासादिकन्ति इमिना रूपकायेन भगवतो पमाणभूततं ¶ दीपेति, पसादनीयन्ति इमिना धम्मकायेन, सन्तिन्द्रियन्तिआदिना सेसेहि पमाणभूततं दीपेति. तेन चतुप्पमाणिके लोकसन्निवासे अनवसेसतो सत्तानं भगवतो पमाणभावो पकासितोति वेदितब्बो.
एवंभूतञ्च भगवन्तं अन्तरवीथियं गच्छन्तं दिस्वा ‘‘चिरस्सं वत मे सम्मासम्बुद्धो दिट्ठो’’ति हट्ठतुट्ठो पञ्चवण्णाय पीतिया निरन्तरं फुटसरीरो ¶ पीतिविप्फारितविवटनिच्चललोचनो दिट्ठट्ठानतो पट्ठाय ओणतसरीरो भगवतो सरीरप्पभावेमज्झं अज्झोगाहेत्वा तत्थ निमुज्जन्तो भगवतो समीपं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा भगवतो पादे सम्बाहन्तो परिचुम्बन्तो ‘‘देसेतु मे, भन्ते, भगवा धम्म’’न्ति आह. तेन वुत्तं – ‘‘भगवतो पादे ¶ सिरसा निपतित्वा भगवन्तं एतदवोच – ‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’’ति.
तत्थ सुगतोति सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धं अनवज्जं. किं पन तन्ति? अरियमग्गो. तेन हेस गमनेन खेमं दिसं असज्जमानो गतो, अञ्ञेपि गमेतीति सोभनगमनत्ता सुगतो. सुन्दरञ्चेस ठानं अमतं निब्बानं गतोति सुन्दरं ठानं गतत्ता सुगतो. सम्मा च गतत्ता सुगतो तेन तेन मग्गेन पहीने किलेसे पुन अपच्चागमनतो. वुत्तञ्हेतं –
‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो. सकदागामि…पे… अरहत्तमग्गेन…पे… न पच्चागच्छतीति सुगतो’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७).
अथ वा सम्मा गतत्ताति तीसुपि अवत्थासु सम्मापटिपत्तिया गतत्ता, सुप्पटिपन्नत्ताति अत्थो. दीपङ्करपादमूलतो हि पट्ठाय याव महाबोधिमण्डा ¶ ताव समतिंसपारमिपूरिताय सम्मापटिपत्तिया ञातत्थचरियाय लोकत्थचरियाय बुद्धत्थचरियाय कोटिं पापुणित्वा सब्बलोकस्स हितसुखमेव परिब्रूहन्तो सस्सतं उच्छेदं कामसुखं अत्तकिलमथन्ति इमे अन्ते अनुपगच्छन्तिया अनुत्तराय बोज्झङ्गभावनासङ्खाताय मज्झिमाय पटिपदाय अरियसच्चेसु ततो परं समधिगतधम्माधिपतेय्यो सब्बसत्तेसु अविसयाय सम्मापटिपत्तिया च गतो पटिपन्नोति एवम्पि सम्मा गतत्ता सुगतो. सम्मा चेस गदति युत्तट्ठाने युत्तमेव वाचं भासतीति सुगतो. वुत्तम्पि चेतं –
‘‘कालवादी ¶ , भूतवादी, अत्थवादी, धम्मवादी, विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहित’’न्ति (दी. नि. १.९; म. नि. ३.१४).
अपरम्पि वुत्तं –
‘‘या ¶ सा वाचा अभूता अतच्छा अनत्थसंहिता, या च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासती’’तिआदि (म. नि. २.८६).
एवं सम्मा गदत्तापि सुगतो.
यं ममस्स दीघरत्तं हिताय सुखायाति यं धम्मस्स उपदिसनं चिरकालं मम झानविमोक्खादिहिताय तदधिगन्तब्बसुखाय च सिया. अकालो खो ताव बाहियाति तव धम्मदेसनाय न ताव कालोति अत्थो. किं पन भगवतो सत्तहितपटिपत्तिया अकालोपि नाम अत्थि, यतो भगवा कालवादीति? वुच्चते – कालोति चेत्थ वेनेय्यानं इन्द्रियपरिपाककालो अधिप्पेतो. यस्मा पन तदा बाहियस्स अत्तनो इन्द्रियानं परिपक्कापरिपक्कभावो दुब्बिञ्ञेय्यो, तस्मा भगवा तं अवत्वा अत्तनो अन्तरवीथियं ठितभावमस्स कारणं अपदिसन्तो आह ‘‘अन्तरघरं पविट्ठम्हा’’ति. दुज्जानन्ति दुब्बिञ्ञेय्यं. जीवितन्तरायानन्ति जीवितस्स अन्तरायकरधम्मानं वत्तनं अवत्तनं वाति वत्तुकामो सम्भमवसेन ‘‘जीवितन्तरायान’’न्ति आह. तथा हि अनेकपच्चयप्पटिबद्धवुत्तिजीवितं अनेकरूपा च तदन्तराया. वुत्तञ्हि –
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;
न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति. (म. नि. ३.२७२; नेत्ति. १०३);
कस्मा ¶ पनायं जीवितन्तरायमेव ताव पुरक्खरोति? ‘‘निमित्तञ्ञुताय अदिट्ठकोसल्लेन वा’’ति केचि. अपरे ‘‘देवताय सन्तिके जीवितन्तरायस्स सुतत्ता’’ति वदन्ति. अन्तिमभविकत्ता पन उपनिस्सयसम्पत्तिया चोदियमानो एवमाह. न हि तेसं अप्पत्तअरहत्तानं जीवितक्खयो होति. किं पन कारणा भगवा तस्स धम्मं देसेतुकामोव द्विक्खत्तुं पटिक्खिपि? एवं किरस्स अहोसि ‘‘इमस्स मं दिट्ठकालतो पट्ठाय ¶ सकलसरीरं पीतिया निरन्तरं फुटं, अतिबलवा पीतिवेगो, धम्मं सुत्वापि न ताव सक्खिस्सति पटिविज्झितुं. याव पन मज्झत्तुपेक्खा सण्ठाति, ताव तिट्ठतु, वीसयोजनसतं मग्गं आगतत्ता दरथोपिस्स काये बलवा, सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपि. केचि पन ‘‘धम्मस्सवने आदरजननत्थं भगवा एवमकासी’’ति वदन्ति. ततियवारं याचितो पन मज्झत्तुपेक्खं दरथप्पटिपस्सद्धिं पच्चुपट्ठितञ्चस्स जीवितन्तरायं दिस्वा ¶ ‘‘इदानि धम्मदेसनाय कालो’’ति चिन्तेत्वा ‘‘तस्मा तिहा’’तिआदिना धम्मदेसनं आरभि.
तत्थ तस्माति यस्मा त्वं उस्सुक्कजातो हुत्वा अतिविय मं याचसि, यस्मा वा जीवितन्तरायानं दुज्जानतं वदसि, इन्द्रियानि च ते परिपाकं गतानि, तस्मा. तिहाति निपातमत्तं. तेति तया एवन्ति इदानि वत्तब्बाकारं वदति.
सिक्खितब्बन्ति अधिसीलसिक्खादीनं तिस्सन्नम्पि सिक्खानं वसेन सिक्खनं कातब्बं. यथा पन सिक्खितब्बं, तं दस्सेन्तो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिमाह.
तत्थ दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठमत्तं. यथा हि चक्खुविञ्ञाणं रूपे रूपमत्तमेव पस्सति, न अनिच्चादिसभावं, एवमेव सेसं. चक्खुद्वारिकविञ्ञाणेन हि मे दिट्ठमत्तमेव भविस्सतीति सिक्खितब्बन्ति अत्थो. अथ वा दिट्ठे दिट्ठं नाम ¶ चक्खुविञ्ञाणेन रूपविजाननन्ति अत्थो. मत्तन्ति पमाणं. दिट्ठा मत्ता एतस्साति दिट्ठमत्तं, चक्खुविञ्ञाणमत्तमेव चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति – यथा आपाथगते रूपे चक्खुविञ्ञाणं न रज्जति, न दुस्सति, न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव मे जवनं भविस्सति, चक्खुविञ्ञाणप्पमाणेनेव जवनं ठपेस्सामीति.
अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठं रूपं, दिट्ठमत्तं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति, न दुस्सति, न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नाहं तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति एवमेत्थ अत्थो दट्ठब्बो. एसेव नयो सुतमुते ¶ . मुतन्ति तदारम्मणविञ्ञाणेहि सद्धिं गन्धरसफोट्ठब्बायतनं वेदितब्बं. विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं. तस्मिं विञ्ञाते विञ्ञातमत्तन्ति आवज्जनप्पमाणं. यथा आवज्जनं न रज्जति, न दुस्सति, न मुय्हति, एवं रज्जनादिवसेन च उप्पज्जितुं अदत्वा आवज्जनप्पमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो. एवञ्हि ते, बाहिय, सिक्खितब्बन्ति एवं इमाय पटिपदाय तया, बाहिय, तिस्सन्नं सिक्खानं अनुवत्तनवसेन सिक्खितब्बं.
इति भगवा बाहियस्स संखित्तरुचिताय छहि विञ्ञाणकायेहि सद्धिं छळारम्मणभेदभिन्नं ¶ विपस्सनाय विसयं दिट्ठादीहि चतूहि कोट्ठासेहि विभजित्वा तत्थस्स ञाततीरणपरिञ्ञं दस्सेति. कथं? एत्थ हि रूपायतनं पस्सितब्बट्ठेन दिट्ठं नाम, चक्खुविञ्ञाणं पन सद्धिं तंद्वारिकविञ्ञाणेहि दस्सनट्ठेन, तदुभयम्पि यथापच्चयं पवत्तमानं धम्ममत्तमेव, न एत्थ कोचि कत्ता वा कारेता वा, यतो तं हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयप्पटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन ¶ अनत्ताति कुतो तत्थ पण्डितस्स रज्जनादीनं ओकासोति? अयमेत्थ अधिप्पायो सुतादीसुपि.
इदानि ञाततीरणपरिञ्ञासु पतिट्ठितस्स उपरि सह मग्गफलेन पहानपरिञ्ञं दस्सेतुं, ‘‘यतो खो ते, बाहिया’’तिआदि आरद्धं. तत्थ यतोति यदा, यस्मा वा. तेति तव. ततोति तदा, तस्मा वा. तेनाति तेन दिट्ठादिना, दिट्ठादिपटिबद्धेन रागादिना वा. इदं वुत्तं होति – बाहिय, तव यस्मिं काले येन वा कारणेन दिट्ठादीसु मया वुत्तविधिं पटिपज्जन्तस्स अविपरीतसभावावबोधेन दिट्ठादिमत्तं भविस्सति, तस्मिं काले तेन वा कारणेन दिट्ठादिपटिबद्धेन रागादिना सह न भविस्ससि, रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि, पहीनरागादिकत्ता तेन वा दिट्ठादिना सह पटिबद्धो न भविस्ससीति. ततो त्वं, बाहिय, न तत्थाति यदा यस्मा वा त्वं तेन रागेन वा रत्तो दोसेन वा दुट्ठो मोहेन वा मूळ्हो न भविस्ससि, तदा तस्मा वा त्वं तत्थ दिट्ठादिके न भविस्ससि, तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठीहि अल्लीनो पतिट्ठितो न भविस्ससि. एत्तावता पहानपरिञ्ञं मत्थकं पापेत्वा खीणासवभूमि दस्सिता.
ततो ¶ त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेनाति यदा त्वं, बाहिय, तेन रागादिना तत्थ दिट्ठादीसु पटिबद्धो न भविस्ससि, तदा त्वं नेव इधलोके न परलोके न उभयत्थापि. एसेवन्तो दुक्खस्साति किलेसदुक्खस्स च वट्टदुक्खस्स च अयमेव हि अन्तो अयं परिवटुमभावोति अयमेव हि एत्थ अत्थो. ये पन ‘‘उभयमन्तरेना’’ति पदं गहेत्वा अन्तराभवं नाम इच्छन्ति, तेसं तं मिच्छा. अन्तराभवस्स हि भावो अभिधम्मे पटिक्खित्तोयेव. अन्तरेनाति वचनं पन विकप्पन्तरदीपनं, तस्मा अयमेत्थ अत्थो – ‘‘नेव इध न हुरं, अपरो विकप्पो न उभय’’न्ति.
अथ वा अन्तरेनाति वचनं पन विकप्पन्तराभावदीपनं. तस्सत्थो – ‘‘नेव इध न हुरं, उभयमन्तरे पन न ¶ अञ्ञट्ठानं अत्थी’’ति. येपि च ‘‘अन्तरापरिनिब्बायी सम्भवेसी’’ति ¶ च इमेसं सुत्तपदानं अत्थं अयोनिसो गहेत्वा ‘‘अत्थियेव अन्तराभवो’’ति वदन्ति, तेपि यस्मा अविहादीसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा अग्गमग्गाधिगमेन अनवसेसकिलेसपरिनिब्बानेन परिनिब्बायतीति अन्तरापरिनिब्बायी, न अन्तराभवभूतोति पुरिमस्स सुत्तपदस्स अत्थो. पच्छिमस्स च ये भूता एव, न भविस्सन्ति, ते खीणासवा पुरिमपदे भूताति वुत्ता. तब्बिरुद्धताय सम्भवमेसन्तीति सम्भवेसिनो, अप्पहीनभवसंयोजनत्ता सेखा पुथुज्जना च. चतूसु वा योनीसु अण्डजजलाबुजसत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम, अण्डकोसतो वत्थिकोसतो च बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पट्ठाय भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसिनो, ततो परं भूताति अत्थो. तस्मा नत्थीति पटिक्खिपितब्बा. सति हि उजुके पाळिअनुगते अत्थे किं अनिद्धारितसामत्थियेन अन्तराभवेन परिकप्पितेन पयोजनन्ति.
ये पन ‘‘सन्तानवसेन पवत्तमानानं धम्मानं अविच्छेदेन देसन्तरेसु पातुभावो दिट्ठो, यथा तं वीहिआदिअविञ्ञाणकसन्ताने, एवं सविञ्ञाणकसन्तानेपि अविच्छेदेन देसन्तरेसु पातुभावेन भवितब्बं. अयञ्च नयो सति अन्तराभवे युज्जति, न अञ्ञथा’’ति युत्तिं वदन्ति. तेन हि इद्धिमतो चेतोवसिप्पत्तस्स चित्तानुगतिकं कायं ¶ अधिट्ठहन्तस्स खणेन ब्रह्मलोकतो इधूपसङ्कमने इतो वा ब्रह्मलोकगमने युत्ति वत्तब्बा. यदि सब्बत्थेव अविच्छिन्नदेसे धम्मानं पवत्ति इच्छिता, यदिपि सिया इद्धिमन्तानं इद्धिविसयो अचिन्तेय्योति. तं इधापि समानं ‘‘कम्मविपाको ¶ अचिन्तेय्यो’’ति वचनतो. तस्मा तं तेसं मतिमत्तमेव. अचिन्तेय्यसभावा हि सभावधम्मा, ते कत्थचि पच्चयवसेन विच्छिन्नदेसे पातुभवन्ति, कत्थचि अविच्छिन्नदेसे. तथा हि मुखघोसादीहि पच्चयेहि अञ्ञस्मिं देसे आदासपब्बतप्पदेसादिके पटिबिम्बपटिघोसादिकं पच्चयुप्पन्नं निब्बत्तमानं दिस्सति, तस्मा न सब्बं सब्बत्थ उपनेतब्बन्ति अयमेत्थ सङ्खेपो. वित्थारो पन पटिबिम्बस्स उदाहरणभावसाधनादिको अन्तराभवकथाविचारो कथावत्थुपकरणस्स (कथा. ५०५; कथा. अट्ठ. ५०५) टीकायं गहेतब्बो.
अपरे पन ‘‘इधाति कामभवो, हुरन्ति अरूपभवो, उभयमन्तरेनाति रूपभवो वुत्तो’’ति. अञ्ञे ‘‘इधाति अज्झत्तिकायतनानि, हुरन्ति बाहिरायतनानि, उभयमन्तरेनाति चित्तचेतसिका’’ति. ‘‘इधाति वा पच्चयधम्मा, हुरन्ति पच्चयुप्पन्नधम्मा, उभयमन्तरेनाति पण्णत्तिधम्मा ¶ वुत्ता’’ति वदन्ति. तं सब्बं अट्ठकथासु नत्थि. एवं ताव ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिना दिट्ठादिवसेन चतुधा तेभूमकधम्मा सङ्गहेतब्बा. तत्थ सुभसुखनिच्चअत्तग्गाहपरिवज्जनमुखेन असुभदुक्खानिच्चानत्तानुपस्सना दस्सिताति हेट्ठिमाहि विसुद्धीहि सद्धिं सङ्खेपेनेव विपस्सना कथिता. ‘‘ततो त्वं, बाहिय, न तेना’’ति इमिना रागादीनं समुच्छेदस्स अधिप्पेतत्ता मग्गो. ‘‘ततो त्वं, बाहिय, न तत्था’’ति इमिना फलं. ‘‘नेविधा’’तिआदिना अनुपादिसेसा परिनिब्बानधातु कथिताति दट्ठब्बं. तेन वुत्तं – ‘‘अथ खो बाहियस्स…पे… आसवेहि चित्तं विमुच्ची’’ति.
इमाय संखित्तपदाय देसनाय तावदेवाति तस्मिंयेव खणे, न कालन्तरे. अनुपादायाति अग्गहेत्वा. आसवेहीति आभवग्गं आगोत्रभुं सवनतो पवत्तनतो चिरपारिवासियट्ठेन मदिरादिआसवसदिसताय च ‘‘आसवा’’ति ¶ लद्धनामेहि कामरागादीहि. विमुच्चीति समुच्छेदविमुत्तिया पटिप्पस्सद्धिविमुत्तिया च विमुच्चि निस्सज्जि. सो हि सत्थु धम्मं सुणन्तो एव सीलानि सोधेत्वा यथालद्धं चित्तसमाधिं निस्साय विपस्सनं पट्ठपेत्वा खिप्पाभिञ्ञताय तावदेव सब्बासवे खेपेत्वा ¶ सह पटिसम्भिदाहि अरहत्तं पापुणि. सो संसारसोतं छिन्दित्वा कतवट्टपरियन्तो अन्तिमदेहधरो हुत्वा एकूनवीसतिया पच्चवेक्खणासु पवत्तासु धम्मताय चोदियमानो भगवन्तं पब्बज्जं याचि. ‘‘परिपुण्णं ते पत्तचीवर’’न्ति पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसा’’ति वत्वा पक्कामि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… पक्कामी’’ति.
सो किर कस्सपदसबलस्स सासने वीसवस्ससहस्सानि समणधम्मं करोन्तो ‘‘भिक्खुना नाम अत्तना पच्चये लभित्वा यथादानं करोन्तेन अत्तनाव परिभुञ्जितुं वट्टती’’ति एकस्स भिक्खुस्सपि पत्तेन वा चीवरेन वा सङ्गहं नाकासि, तेनस्स एहिभिक्खुउपसम्पदाय उपनिस्सयो नाहोसि. केचि पनाहु – ‘‘सो किर बुद्धसुञ्ञे लोके चोरो हुत्वा धनुकलापं सन्नय्हित्वा अरञ्ञे चोरिकं करोन्तो एकं पच्चेकबुद्धं दिस्वा पत्तचीवरलोभेन तं उसुना विज्झित्वा पत्तचीवरं गण्हि, तेनस्स इद्धिमयपत्तचीवरं न उप्पज्जिस्सतीति, सत्था तं ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासी’’ति. तम्पि पत्तचीवरपरियेसनं चरमानं एका धेनु वेगेन आपतन्ती पहरित्वा जीवितक्खयं पापेसि. तं सन्धाय वुत्तं ‘‘अथ खो अचिरपक्कन्तस्स भगवतो बाहियं दारुचीरियं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसी’’ति.
तत्थ ¶ अचिरपक्कन्तस्साति न चिरं पक्कन्तस्स भगवतो. गावी तरुणवच्छाति एका यक्खिनी तरुणवच्छधेनुरूपा. अधिपतित्वाति अभिभवित्वा मद्दित्वा. जीविता वोरोपेसीति पुरिमस्मिं अत्तभावे लद्धाघातताय दिट्ठमत्तेनेव ¶ वेरिचित्तं उप्पादेत्वा सिङ्गेन पहरित्वा जीविता वोरोपेसि.
सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं नगरतो निक्खमन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा भिक्खू आणापेसि – ‘‘भिक्खवे, एकस्मिं घरद्वारे ठत्वा मञ्चकं आहरापेत्वा इदं सरीरं नगरतो नीहरित्वा झापेत्वा थूपं करोथा’’ति, भिक्खू तथा अकंसु. कत्वा च पन विहारं गन्त्वा सत्थारं उपसङ्कमित्वा अत्तना कतकिच्चं आरोचेत्वा तस्स अभिसम्परायं पुच्छिंसु. अथ नेसं भगवा तस्स परिनिब्बुतभावं आचिक्खि. भिक्खू ‘‘तुम्हे, भन्ते, ‘बाहियो दारुचीरियो अरहत्तं पत्तो’ति वदथ, कदा सो अरहत्तं पत्तो’’ति ¶ पुच्छिंसु. ‘‘मम धम्मं सुतकाले’’ति च वुत्ते ‘‘कदा पनस्स तुम्हेहि धम्मो कथितो’’ति? ‘‘पिण्डाय चरन्तेन अज्जेव अन्तरवीथियं ठत्वा’’ति. ‘‘अप्पमत्तको सो, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो, कथं सो तावतकेन विसेसं निब्बत्तेसी’’ति? ‘‘किं, भिक्खवे, मम धम्मं ‘अप्पं वा बहुं वा’ति पमिणथ, अनेकानि गाथासहस्सानिपि अनत्थसंहितानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति दस्सेन्तो –
‘‘सहस्समपि चे गाथा, अनत्थपदसञ्हिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. १०१) –
धम्मपदे इमं गाथं वत्वा ‘‘न केवलं सो परिनिब्बानमत्तेन, अथ खो मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं अग्गभावेनपि पूजारहो’’ति दस्सेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं, यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२१६) तं आयस्मन्तं एतदग्गे ठपेसि. तं ¶ सन्धाय वुत्तं – ‘‘अथ खो भगवा सावत्थियं पिण्डाय चरित्वा…पे… परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियो’’ति.
तत्थ पच्छाभत्तन्ति भत्तकिच्चतो पच्छा. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिनिवत्तो. पदद्वयेनापि कतभत्तकिच्चोति वुत्तं होति. नीहरित्वाति नगरतो बहि नेत्वा. झापेथाति दहथ. थूपञ्चस्स करोथाति अस्स बाहियस्स सरीरधातुयो गहेत्वा चेतियञ्च करोथ ¶ . तत्थ कारणमाह – ‘‘सब्रह्मचारी वो, भिक्खवे, कालकतो’’ति. तस्सत्थो – यं तुम्हे सेट्ठट्ठेन ब्रह्मं अधिसीलादिपटिपत्तिधम्मं सन्दिट्ठं चरथ, तं सो तुम्हेहि समानं ब्रह्मं अचरीति सब्रह्मचारी मरणकालस्स पत्तियाव कालकतो, तस्मा तं मञ्चकेन नीहरित्वा झापेथ, थूपञ्चस्स करोथाति.
तस्स का गतीति पञ्चसु गतीसु तस्स कतमा गति उपपत्ति भवभूता, गतीति निप्फत्ति, अरियो पुथुज्जनो वाति का निट्ठाति अत्थो. अभिसम्परायोति पेच्च भवुप्पत्ति भवनिरोधो वा. किञ्चापि तस्स थूपकरणाणत्तियाव परिनिब्बुतभावो अत्थतो पकासितो होति, ये पन भिक्खू तत्तकेन न जानिंसु, ते ‘‘तस्स का गती’’ति ¶ पुच्छिंसु. पाकटतरं वा कारापेतुकामा तथा भगवन्तं पुच्छिंसु.
पण्डितोति अग्गमग्गपञ्ञाय अधिगतत्ता पण्डेन इतो गतो पवत्तोति पण्डितो. पच्चपादीति पटिपज्जि. धम्मस्साति लोकुत्तरधम्मस्स. अनुधम्मन्ति सीलविसुद्धिआदिपटिपदाधम्मं. अथ वा धम्मस्साति निब्बानधम्मस्स. अनुधम्मन्ति अरियमग्गफलधम्मं. न च मं धम्माधिकरणन्ति धम्मदेसनाहेतु न च मं विहेसेसि यथानुसिट्ठं पटिपन्नत्ता. यो हि सत्थु सन्तिके धम्मं सुत्वा कम्मट्ठानं वा गहेत्वा यथानुसिट्ठं न पटिपज्जति, सो सत्थारं विहेसेति नाम. यं सन्धाय वुत्तं – ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति (महाव. ९; म. नि. १.२८३; २.३३९). अथ वा न च मं धम्माधिकरणन्ति न च इमं धम्माधिकरणं. इदं वुत्तं होति – वट्टदुक्खतो निय्यानहेतुभूतं इमं मम सासनधम्मं सुप्पटिपन्नत्ता न विहेसेति. दुप्पटिपन्नो हि सासनं भिन्दन्तो सत्थु ¶ धम्मसरीरे पहारं देति नाम. अयं पन सम्मापटिपत्तिं मत्थकं पापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तेन वुत्तं – ‘‘परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियो’’ति.
एतमत्थं विदित्वाति एतं थेरस्स बाहियस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बुतभावं, तथा परिनिब्बुतानञ्च खीणासवानं गतिया पचुरजनेहि दुब्बिञ्ञेय्यभावं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अप्पतिट्ठितपरिनिब्बानानुभावदीपकं उदानं उदानेसि.
तत्थ यत्थाति यस्मिं निब्बाने आपो च न गाधति, पथवी च तेजो च वायो च न गाधति, न पतिट्ठाति. कस्मा? निब्बानस्स असङ्खतसभावत्ता. न हि तत्थ सङ्खतधम्मानं लेसोपि ¶ सम्भवति. सुक्काति सुक्कवण्णताय सुक्काति लद्धनामा गहनक्खत्ततारका. न जोतन्तीति न भासन्ति. आदिच्चो नप्पकासतीति तीसु दीपेसु एकस्मिं खणे आलोकफरणसमत्थो आदिच्चोपि आभावसेन न दिब्बति. न तत्थ चन्दिमा भातीति सतिपि भासुरभावे कन्तसीतलकिरणो चन्दोपि तस्मिं निब्बाने अभावतो एव अत्तनो जुण्हाविभासनेन न विरोचति. यदि तत्थ चन्दिमसूरियादयो नत्थि, लोकन्तरो विय निच्चन्धकारमेव ¶ तं भवेय्याति आसङ्कं सन्धायाह ‘‘तमो तत्थ न विज्जती’’ति. सति हि रूपाभावे तमो नाम न सिया.
यदा च अत्तना वेदि, मुनि मोनेन ब्राह्मणोति चतुसच्चमुननतो मोनन्ति लद्धनामेन मग्गञाणेन कायमोनेय्यादीहि च समन्नागतत्ता ‘‘मुनी’’ति लद्धनामो अरियसावकब्राह्मणो तेनेव मोनसङ्खातेन पटिवेधञाणेन यदा यस्मिं काले अग्गमग्गक्खणे अत्तना सयमेव अनुस्सवादिके पहाय अत्तपच्चक्खं कत्वा निब्बानं वेदि पटिविज्झि. ‘‘अवेदी’’तिपि पाठो, अञ्ञासीति अत्थो. अथ रूपा अरूपा च, सुखदुक्खा पमुच्चतीति अथाति तस्स निब्बानस्स जाननतो पच्छा. रूपाति रूपधम्मा, तेन पञ्चवोकारभवो एकवोकारभवो च गहितो होति. अरूपाति अरूपधम्मा, तेन रूपेनामिस्सीकतो ¶ अरूपभवो गहितो होति. सो ‘‘चतुवोकारभवो’’तिपि वुच्चति. सुखदुक्खाति सब्बत्थ उप्पज्जनकसुखदुक्खतोपि वट्टतो. अथ वा रूपाति रूपलोकपटिसन्धितो. अरूपाति अरूपलोकपटिसन्धितो. सुखदुक्खाति कामावचरपटिसन्धितो. कामभवो हि ब्यामिस्ससुखदुक्खो. एवमेतस्मा सकलतोपि वट्टतो अच्चन्तमेव मुच्चतीति गाथाद्वयेनपि भगवा ‘‘मय्हं पुत्तस्स बाहियस्स एवरूपा निब्बानगती’’ति दस्सेति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च बोधिवग्गवण्णना.
२. मुचलिन्दवग्गो
१. मुचलिन्दसुत्तवण्णना
११. मुचलिन्दवग्गस्स ¶ ¶ ¶ पठमे मुचलिन्दमूलेति एत्थ मुचलिन्दो वुच्चति नीपरुक्खो. सो ‘‘निचुलो’’तिपि वुच्चति, तस्स समीपे. केचि पन ‘‘मुचलोति तस्स रुक्खस्स नामं, तं वनजेट्ठकताय पन मुचलिन्दोति वुत्त’’न्ति वदन्ति. महा अकालमेघोति असम्पत्ते वस्सकाले उप्पन्नमहामेघो. सो हि गिम्हानं पच्छिमे मासे सकलचक्कवाळगब्भं पूरेन्तो उदपादि. सत्ताहवद्दलिकाति तस्मिं उप्पन्ने सत्ताहं अविच्छिन्नवुट्ठिका अहोसि. सीतवातदुद्दिनीति सा च सत्ताहवद्दलिका उदकफुसितसम्मिस्सेन सीतवातेन समन्ततो परिब्भमन्तेन दुसितदिवसत्ता दुद्दिनी नाम अहोसि. मुचलिन्दो नाम नागराजाति तस्सेव मुचलिन्दरुक्खस्स समीपे पोक्खरणिया हेट्ठा नागभवनं अत्थि, तत्थ निब्बत्तो महानुभावो नागराजा. सकभवनाति अत्तनो नागभवनतो. सत्तक्खत्तुं भोगेहि परिक्खिपित्वाति सत्तवारे अत्तनो सरीरभोगेहि भगवतो कायं परिवारेत्वा. उपरिमुद्धनि महन्तं फणं विहच्चाति भगवतो मुद्धप्पदेसस्स उपरि अत्तनो महन्तं फणं पसारेत्वा. ‘‘फणं करित्वा’’तिपि पाठो, सो एवत्थो.
तस्स किर नागराजस्स एतदहोसि ‘‘भगवा च मय्हं भवनसमीपे रुक्खमूले निसिन्नो, अयञ्च सत्ताहवद्दलिका वत्तति, वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि ‘‘एवं कते कायसारो गहितो न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी’’ति महन्तं अत्तभावं कत्वा ¶ सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा धारेसि. ‘‘परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसी’’ति खन्धकट्ठकथायं (महाव. अट्ठ. ५) वुत्तं. मज्झिमट्ठकथायं पन ‘‘हेट्ठालोहपासादप्पमाण’’न्ति (म. नि. अट्ठ. १.२८४). ‘‘इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सती’’ति किर नागराजस्स अज्झासयो. भगवा पन यथानिसिन्नोव सत्ताहं वीतिनामेसि. तञ्च ठानं सुपिहितवातपानं सुफुसितअग्गळद्वारं कूटागारं विय अहोसि. मा ¶ भगवन्तं सीतन्तिआदि तस्स तथा करित्वा ठानकारणपरिदीपनं. सो हि ¶ ‘‘मा भगवन्तं सीतं बाधयित्थ, मा उण्हं, मा डंसादिसम्फस्सो बाधयित्था’’ति तथा करित्वा अट्ठासि.
तत्थ किञ्चापि सत्ताहवद्दलिकाय उण्हमेव नत्थि, सचे पन अन्तरन्तरा मेघो विगच्छेय्य, उण्हं भवेय्य, तम्पि मा बाधयित्थाति एवं तस्स चिन्तेतुं युत्तं. केचि पनेत्थ वदन्ति ‘‘उण्हग्गहणं भोगपरिक्खेपस्स विपुलभावकरणे कारणकित्तनं. खुद्दके हि तस्मिं भगवन्तं नागस्स सरीरसम्भूता उस्मा बाधेय्य, विपुलभावकरणेन पन तादिसं ‘मा उण्हं बाधयित्था’ति तथा करित्वा अट्ठासी’’ति.
विद्धन्ति उब्बिद्धं, मेघविगमेन दूरीभूतन्ति अत्थो. विगतवलाहकन्ति अपगतमेघं. देवन्ति आकासं. विदित्वाति ‘‘इदानि विगतवलाहको आकासो, नत्थि भगवतो सीतादिउपद्दवो’’ति ञत्वा. विनिवेठेत्वाति अपनेत्वा. सकवण्णन्ति अत्तनो नागरूपं. पटिसंहरित्वाति अन्तरधापेत्वा. माणवकवण्णन्ति कुमारकरूपं.
एतमत्थन्ति विवेकसुखप्पटिसंवेदिनो यत्थ कत्थचि सुखमेव होतीति एतमत्थं सब्बाकारेन जानित्वा. इमं उदानन्ति इमं विवेकसुखानुभावदीपकं उदानं उदानेसि.
तत्थ सुखो विवेकोति निब्बानसङ्खातो उपधिविवेको सुखो. तुट्ठस्साति चतुमग्गञाणसन्तोसेन तुट्ठस्स. सुतधम्मस्साति पकासितधम्मस्स विस्सुतधम्मस्स. पस्सतोति तं विवेकं, यं वा किञ्चि पस्सितब्बं नाम, तं सब्बं ¶ अत्तनो वीरियबलाधिगतेन ञाणचक्खुना पस्सन्तस्स. अब्यापज्जन्ति अकुप्पनभावो, एतेन मेत्तापुब्बभागो दस्सितो. पाणभूतेसु संयमोति सत्तेसु च संयमो अविहिंसनभावो सुखोति अत्थो. एतेन करुणापुब्बभागो दस्सितो.
सुखा विरागता लोकेति विगतरागतापि लोके सुखा. कीदिसी? कामानं समतिक्कमोति, या कामानं समतिक्कमोति वुच्चति, सा विगतरागतापि सुखाति अत्थो, एतेन अनागामिमग्गो कथितो. अस्मिमानस्स यो विनयोति इमिना पन अरहत्तं कथितं. अरहत्तञ्हि अस्मिमानस्स पटिप्पस्सद्धिविनयोति वुच्चति, इतो परञ्च सुखं नाम नत्थि, तेनाह ‘‘एतं वे परमं सुख’’न्ति. एवं अरहत्तेन देसनाय कूटं गण्हीति.
पठमसुत्तवण्णना निट्ठिता.
२. राजसुत्तवण्णना
१२. दुतिये ¶ ¶ सम्बहुलानन्ति विनयपरियायेन तयो जना ‘‘सम्बहुला’’ति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन पन तयो तयो एव, ततो उद्धं सम्बहुला. तस्मा इधापि सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. उपट्ठानसालायन्ति धम्मसभामण्डपे. सा हि धम्मं देसेतुं आगतस्स तथागतस्स भिक्खूनं उपट्ठानकरणट्ठानन्ति ‘‘उपट्ठानसाला’’ति वुच्चति. अथ वा यत्थ भिक्खू विनयं विनिच्छिनन्ति, धम्मं कथेन्ति, साकच्छं समापज्जन्ति, सन्निपतनवसेन पकतिया उपतिट्ठन्ति, सा सालापि मण्डपोपि ‘‘उपट्ठानसाला’’त्वेव वुच्चति. तत्थापि हि बुद्धासनं निच्चं पञ्ञत्तमेव होति. इदञ्हि बुद्धानं धरमानकाले ¶ भिक्खूनं चारित्तं. सन्निसिन्नानन्ति निसज्जनवसेन सङ्गम्म निसिन्नानं. सन्निपतितानन्ति ततो ततो आगन्त्वा सन्निपतनवसेन सन्निपतितानं. अथ वा बुद्धासनं पुरतो कत्वा सत्थु सम्मुखे विय आदरुप्पत्तिया सक्कच्चं निसीदनवसेन सन्निसिन्नानं, समानज्झासयत्ता अञ्ञमञ्ञस्मिं अज्झासयेन सुट्ठु सम्मा च निपतनवसेन सन्निपतितानं. अयन्ति इदानि वुच्चमानं निद्दिसति. अन्तराकथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा, अथ वा मज्झन्हिके लद्धस्स सुगतोवादस्स, सायं लभितब्बस्स धम्मस्सवनस्स च अन्तरा पवत्तत्ता अन्तराकथा, समणसमाचारस्सेव वा अन्तरा पवत्ता अञ्ञा एका कथाति अन्तराकथा. उदपादीति उप्पन्ना.
इमेसं द्विन्नं राजूनन्ति निद्धारणे सामिवचनं. महद्धनतरो वातिआदीसु पथवियं निखणित्वा ठपितं सत्तरतननिचयसङ्खातं महन्तं धनं एतस्साति महद्धनो, द्वीसु अयं अतिसयेन महद्धनोति महद्धनतरो. वासद्दो विकप्पत्थो. सेसपदेसुपि एसेव नयो. अयं पन विसेसो – निच्चपरिब्बयवसेन महन्तो भोगो एतस्साति महाभोगो. देवसिकं पविसनआयभूतो महन्तो कोसो एतस्साति महाकोसो. अपरे पन ‘‘देवसिकं पविसनआयभूतं मणिसारफेग्गुगुम्बादिभेदभिन्नं परिग्गहवत्थु धनं, तदेव सारगब्भादीसु निहितं कोसो’’ति वदन्ति. वजिरो, महानीलो, इन्दनीलो, मरकतो, वेळुरियो, पदुमरागो, फुस्सरागो, कक्केतनो, पुलाको, विमलो, लोहितङ्को ¶ , फलिको, पवाळो, जोतिरसो, गोमुत्तको, गोमेदको, सोगन्धिको, मुत्ता, सङ्खो, अञ्जनमूलो, राजपट्टो, अमतंसको, पियको, ब्राह्मणी चाति चतुब्बीसति मणि नाम. सत्त ¶ लोहानि कहापणो च सारो नाम. सयनच्छादनपावुरणगजदन्तसिलादीनि फेग्गु नाम. चन्दनागरुकुङ्कुमतगरकप्पूरादि गुम्बा नाम. तत्थ पुरिमेन आदिसद्देन सालिवीहिआदिमुग्गमासादिपुब्बण्णापरण्णभेदं धञ्ञविकतिं आदिं ¶ कत्वा यं सत्तानं उपभोगपरिभोगभूतं वत्थु, तं सब्बं सङ्गय्हति. महन्तं विजितं रट्ठं एतस्साति महाविजितो. महन्तो हत्थिअस्सादिवाहनो एतस्साति महावाहनो. महन्तं सेनाबलञ्चेव थामबलञ्च एतस्साति महब्बलो. इच्छितनिब्बत्तिसङ्खाता पुञ्ञकम्मनिप्फन्ना महती इद्धि एतस्साति महिद्धिको. तेजसङ्खातो उस्साहमन्तपभुसत्तिसङ्खातो वा महन्तो आनुभावो एतस्साति महानुभावो.
एत्थ च पठमेन आयसम्पदा, दुतियेन वित्तूपकरणसम्पदा, ततियेन विभवसम्पदा, चतुत्थेन जनपदसम्पदा, पञ्चमेन यानसम्पदा, छट्ठेन परिवारसम्पदाय सद्धिं अत्तसम्पदा, सत्तमेन पुञ्ञकम्मसम्पदा, अट्ठमेन पभावसम्पदा तेसं राजूनं पकासिता होति. तेन या सा सामिसम्पत्ति, अमच्चसम्पत्ति, सेनासम्पत्ति, रट्ठसम्पत्ति, विभवसम्पत्ति, मित्तसम्पत्ति, दुग्गसम्पत्तीति सत्त पकतिसम्पदा राजूनं इच्छितब्बा. ता सब्बा यथारहं परिदीपिताति वेदितब्बा.
दानादीहि चतूहि सङ्गहवत्थूहि परिसं रञ्जेतीति राजा. मगधानं इस्सरोति मागधो. महतिया सेनाय समन्नागतत्ता सेनियगोत्तत्ता वा सेनियो. बिम्बि वुच्चति सुवण्णं, तस्मा सारबिम्बिवण्णताय बिम्बिसारो. केचि पन ‘‘नाममेवेतं तस्स रञ्ञो’’ति वदन्ति. पच्चामित्तं परसेनं जिनातीति पसेनदि. कोसलरट्ठस्स अधिपतीति कोसलो. अयञ्चरहीति एत्थ चरहीति निपातमत्तं. विप्पकताति अपरियोसिता. अयं तेसं भिक्खूनं अन्तराकथा अनिट्ठिताति ¶ अत्थो.
सायन्हसमयन्ति सायन्हे एकं समयं. पटिसल्लाना वुट्ठितोति ततो ततो रूपादिआरम्मणतो चित्तस्स पटिसंहरणतो पटिसल्लानसङ्खाताय ¶ फलसमापत्तितो यथाकालपरिच्छेदं वुट्ठितो. भगवा हि पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थिं पविसित्वा भिक्खूनं सुलभपिण्डपातं कत्वा कतभत्तकिच्चो भिक्खूहि सद्धिं सावत्थितो निक्खमित्वा विहारं पविसित्वा गन्धकुटिप्पमुखे ठत्वा वत्तं दस्सेत्वा ठितानं भिक्खूनं यथासमुट्ठितं सुगतोवादं दत्वा तेसु अरञ्ञरुक्खमूलादिदिवाट्ठानं उद्दिस्स गतेसु गन्धकुटिं पविसित्वा फलसमापत्तिसुखेन दिवसभागं वीतिनामेत्वा यथाकालपरिच्छेदे समापत्तितो वुट्ठाय, ‘‘मय्हं उपगमनं आगमयमाना चतस्सो परिसा सकलविहारं परिपूरेन्तियो निसिन्ना, इदानि मे धम्मदेसनत्थं धम्मसभामण्डलं उपगन्तुं कालो’’ति आसनतो वुट्ठाय, केसरसीहो विय कञ्चनगुहाय सुरभिगन्धकुटितो निक्खमित्वा यूथं उपसङ्कमन्तो मत्तवरवारणो विय अकायचापल्लेन ¶ चारुविक्कन्तगमनो असीतिअनुब्यञ्जनप्पटिमण्डितबात्तिंसमहापुरिसलक्खणसमुज्जलाय ब्यामप्पभाय परिक्खेपविलाससम्पन्नाय पभस्सरकेतुमालालङ्कताय नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णबुद्धरंसियो विस्सज्जेन्तिया अचिन्तेय्यानुभावाय अनुपमाय बुद्धलीलाय समन्नागताय रूपकायसम्पत्तिया सकलविहारं एकालोकं कुरुमानो उपट्ठानसालं उपसङ्कमि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… तेनुपसङ्कमी’’ति.
एवं उपसङ्कमित्वा वत्तं दस्सेत्वा निसिन्ने ते भिक्खू तुण्हीभूते दिस्वा ‘‘मयि अकथेन्ते इमे भिक्खू बुद्धगारवेन कप्पम्पि न कथेस्सन्ती’’ति कथासमुट्ठापनत्थं ‘‘काय नुत्थ, भिक्खवे’’तिआदिमाह. तत्थ काय नुत्थाति कतमाय नु भवथ. ‘‘काय नोत्था’’तिपि पाळि, सो एवत्थो, ‘‘काय न्वेत्था’’तिपि पठन्ति, तस्स कतमाय नु एत्थाति अत्थो. तत्रायं सङ्खेपत्थो – भिक्खवे, कतमाय ¶ नाम कथाय इध सन्निसिन्ना भवथ, कतमा च तुम्हाकं कथा ममागमनपच्चया अनिट्ठिता, तं निट्ठापेस्सामीति एवं सब्बञ्ञुपवारणाय पवारेसि.
न ख्वेतन्ति न खो एतं, अयमेव वा पाठो. ‘‘न खोत’’न्तिपि पठन्ति, न खो एतं इच्चेव पदविभागो. कुलपुत्तानन्ति जातिआचारकुलपुत्तानं. सद्धाति सद्धाय, कम्मफलसद्धाय रतनत्तयसद्धाय च. अगारस्माति घरतो, गहट्ठभावाति अत्थो. अनगारियन्ति पब्बज्जं. पब्बजितानन्ति उपगतानं ¶ . यन्ति किरियापरामसनं. तत्थायं पदयोजना – ‘‘भिक्खवे, तुम्हे नेव राजाभिनीता न चोराभिनीता न इणट्टा न जीवितपकता पब्बजिता, अथ खो सद्धाय अगारतो निक्खमित्वा मम सासने पब्बजिता, तुम्हे एतरहि एवरूपिं राजप्पटिसंयुत्तं तिरच्छानकथं कथेय्याथ, यं एवरूपाय कथाय कथनं, एतं तुम्हाकं न खो पतिरूपं न युत्तमेवा’’ति.
एवं सन्निपतितानं पब्बजितानं अप्पतिरूपं पटिक्खिपित्वा इदानि नेसं पतिरूपं पटिपत्तिं अनुजानन्तो ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति आह. तत्थ वोति तुम्हाकं. करणीयन्ति हि पदं अपेक्खित्वा कत्तरि सामिवचनमेतं, तस्मा तुम्हेहीति अत्थो. द्वयं करणीयन्ति द्वे कातब्बा. धम्मी कथाति चतुसच्चधम्मतो अनपेता कथा, पवत्तिनिवत्तिपरिदीपिनी धम्मदेसनाति अत्थो. दसकथावत्थुसङ्खातापि हि धम्मकथा तदेकदेसा एवाति. अरियोति एकन्तहितावहत्ता अरियो, विसुद्धो उत्तमोति वा अरियो. तुण्हीभावोति समथविपस्सनाभावनाभूतं अकथनं. केचि पन ‘‘वचीसङ्खारपटिपक्खभावतो दुतियज्झानं अरियो तुण्हीभावो’’ति वदन्ति. अपरे ‘‘चतुत्थज्झानं ¶ अरियो तुण्हीभावो’’ति ¶ वदन्ति. अयं पनेत्थ अत्थो – ‘‘भिक्खवे, चित्तविवेकस्स परिब्रूहनत्थं विवेकट्ठकाया सुञ्ञागारे विहरन्ता सचे कदाचि सन्निपतथ, एवं सन्निपतितेहि तुम्हेहि ‘अस्सुतं सावेति सुतं वा परियोदपेती’ति वुत्तनयेन अञ्ञमञ्ञस्सूपकाराय खन्धादीनं अनिच्चतादिपटिसंयुत्ता धम्मकथा वा पवत्तेतब्बा, अञ्ञमञ्ञं अब्याबाधनत्थं झानसमापत्तिया वा विहरितब्ब’’न्ति.
तत्थ पुरिमेन करणीयवचनेन अनोतिण्णानं सासने ओतरणूपायं दस्सेति, पच्छिमेन ओतिण्णानं संसारतो निस्सरणूपायं. पुरिमेन वा आगमवेय्यत्तिये नियोजेति, पच्छिमेन अधिगमवेय्यत्तिये. अथ वा पुरिमेन सम्मादिट्ठिया पठमं उप्पत्तिहेतुं दीपेति, दुतियेन दुतियं. वुत्तञ्हेतं –
‘‘द्वेमे, भिक्खवे, हेतू द्वे पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो, पच्चत्तञ्च योनिसो मनसिकारो’’ति (अ. नि. २.१२७).
पुरिमेन ¶ वा लोकियसम्मादिट्ठिया मूलकारणं विभावेति, पच्छिमेन लोकुत्तरसम्मादिट्ठिया मूलकारणन्ति एवमादिना एत्थ योजना वेदितब्बा.
एतमत्थं विदित्वाति तेहि भिक्खूहि कित्तितकामसम्पत्तितो झानादिसम्पत्ति सन्ततरा चेव पणीततरा चाति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अरियविहारसुखानुभावदीपकं उदानं उदानेसि.
तत्थ यञ्च कामसुखं लोकेति लोकसद्दो ‘‘खन्धलोको आयतनलोको धातुलोको’’तिआदीसु (महानि. ३, ७; चूळनि. अजितमाणवपुच्छानिद्देस २) सङ्खारेसु आगतो.
‘‘यावता चन्दिमसूरिया परिहरन्ति,
दिसा भन्ति विरोचना;
ताव सहस्सधा लोको,
एत्थ ते वत्तती वसो’’ति. –
आदीसु (म. नि. १.५०३) ओकासे आगतो. ‘‘अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो’’तिआदीसु ¶ (महाव. ९; म. नि. १.२८३) सत्तेसु. इध पन ¶ सत्तलोके ओकासलोके च वेदितब्बो. तस्मा अवीचितो पट्ठाय उपरि ब्रह्मलोकतो हेट्ठा एतस्मिं लोके यं वत्थुकामे पटिच्च किलेसकामवसेन उप्पज्जनतो कामसहगतं सुखं. यञ्चिदं दिवियं सुखन्ति यञ्च इदं दिवि भवं दिब्बविहारवसेन च लद्धब्बं ब्रह्मानं मनुस्सानञ्च रूपसमापत्तिसुखं. तण्हक्खयसुखस्साति यं आगम्म तण्हा खीयति, तं निब्बानं आरम्मणं कत्वा तण्हाय च पटिपस्सम्भनवसेन पवत्तफलसमापत्तिसुखं तण्हक्खयसुखं नाम, तस्स तण्हक्खयसुखस्स. एतेति लिङ्गविपल्लासेन निद्देसो, एतानि सुखानीति अत्थो. केचि उभयम्पि सुखसामञ्ञेन गहेत्वा ‘‘एत’’न्ति पठन्ति, तेसं ‘‘कलं नाग्घती’’ति पाठेन भवितब्बं.
सोळसिन्ति सोळसन्नं पूरणिं. अयञ्हेत्थ सङ्खेपत्थो – चक्कवत्तिसुखं आदिं कत्वा सब्बस्मिं मनुस्सलोके मनुस्ससुखं, नागसुपण्णादिलोके नागादीहि अनुभवितब्बं सुखं, चातुमहाराजिकादिदेवलोके छब्बिधं कामसुखन्ति यं एकादसविधे कामलोके उप्पज्जन्तं कामसुखं, यञ्च इदं रूपारूपदेवेसु दिब्बविहारभूतेसु रूपारूपज्झानेसु च उप्पन्नत्ता ‘‘दिविय’’न्ति ¶ लद्धनामं लोकियज्झानसुखं, सकलम्पि तदुभयं तण्हक्खयसुखसङ्खातं फलसमापत्तिसुखं सोळस भागे कत्वा ततो एकभागं सोळसभागगुणे लद्धं एकभागसङ्खातं कलं न अग्घतीति.
अयञ्च अत्थवण्णना फलसमापत्तिसामञ्ञेन वुत्ता. पाळियं अविसेसेन तण्हक्खयस्स आगतत्ता पठमफलसमापत्तिसुखस्सापि कलं लोकियं न अग्घति एव. तथा हि वुत्तं –
‘‘पथब्या एकरज्जेन, सग्गस्स गमनेन वा;
सब्बलोकाधिपच्चेन, सोतापत्तिफलं वर’’न्ति. (ध. प. १७८);
सोतापत्तिसंयुत्तेपि वुत्तं –
‘‘किञ्चापि, भिक्खवे, राजा चक्कवत्ती चतुन्नं दीपानं इस्सरियाधिपच्चं रज्जं कारेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति देवानं तावतिंसानं सहब्यतं, सो तत्थ नन्दने वने अच्छरासङ्घपरिवुतो दिब्बेहि च पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, सो चतूहि धम्मेहि असमन्नागतो. अथ खो सो अपरिमुत्तोव ¶ निरया, अपरिमुत्तो ¶ तिरच्छानयोनिया, अपरिमुत्तो पेत्तिविसया, अपरिमुत्तो अपायदुग्गतिविनिपाता. किञ्चापि, भिक्खवे, अरियसावको पिण्डियालोपेन यापेति, नन्तकानि च धारेति, सो चतूहि धम्मेहि समन्नागतो, अथ खो सो परिमुत्तो निरया, परिमुत्तो तिरच्छानयोनिया, परिमुत्तो पेत्तिविसया, परिमुत्तो अपायदुग्गतिविनिपाता.
‘‘कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति ‘इतिपि सो भगवा अरहं…पे... बुद्धो भगवा’ति. धम्मे अवेच्चप्पसादेन…पे… विञ्ञूही’ति. सङ्घे अवेच्चप्पसादेन…पे… पुञ्ञक्खेत्तं लोकस्सा’ति. अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. इमेहि चतूहि धम्मेहि समन्नागतो होति. यो च, भिक्खवे, चतुन्नं दीपानं पटिलाभो, यो चतुन्नं ¶ धम्मानं पटिलाभो, चतुन्नं दीपानं पटिलाभो चतुन्नं धम्मानं पटिलाभस्स कलं नाग्घति सोळसि’’न्ति (सं. नि. ५.९९७).
एवं भगवा सब्बत्थ लोकियसुखं सउत्तरं सातिसयं, लोकुत्तरसुखमेव अनुत्तरन्ति अतिसयन्ति भाजेसीति.
दुतियसुत्तवण्णना निट्ठिता.
३. दण्डसुत्तवण्णना
१३. ततिये कुमारकाति दारका. अन्तरा च सावत्थिं अन्तरा च जेतवनन्ति अन्तरासद्दो ‘‘तदन्तरं को जानेय्य, अञ्ञत्र तथागता’’ति (अ. नि. ६.४४; १०.७५), ‘‘जना सङ्गम्म मन्तेन्ति, मञ्च त्वञ्च किमन्तर’’न्तिआदीसु (सं. नि. १.२२८) कारणे आगतो. ‘‘अद्दसा मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरा वोसानमापादी’’तिआदीसु ¶ वेमज्झे. ‘‘अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा. २३१) विवरे ¶ . स्वायमिधापि विवरे वेदितब्बो. तस्मा सावत्थिया च जेतवनस्स च विवरेति, एवमेत्थ अत्थो वेदितब्बो. अन्तरासद्दयोगतो चेत्थ उपयोगवचनं ‘‘अन्तरा च सावत्थिं अन्तरा च जेतवन’’न्ति. ईदिसेसु ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च गच्छती’’ति एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति. इध पन योजेत्वा वुत्तो.
अहिं दण्डेन हनन्तीति बिलतो निक्खमित्वा गोचराय गच्छन्तं कण्हसप्पं छातज्झत्तं अनुबन्धित्वा यट्ठीहि पोथेन्ति. तेन च समयेन भगवा सावत्थिं पिण्डाय गच्छन्तो अन्तरामग्गे ते दारके अहिं दण्डेन हनन्ते दिस्वा ‘‘कस्मा कुमारका इमं अहिं दण्डेन हनथा’’ति पुच्छित्वा ‘‘डंसनभयेन, भन्ते’’ति च वुत्ते ‘‘इमे अत्तनो सुखं करिस्सामाति इमं पहरन्ता निब्बत्तट्ठाने दुक्खं अनुभविस्सन्ति, अहो अविज्जाय निकतिकोसल्ल’’न्ति धम्मसंवेगं उप्पादेसि. तेनेव च धम्मसंवेगेन उदानं उदानेसि. तेन वुत्तं ‘‘अथ खो भगवा’’तिआदि.
तत्थ ¶ एतमत्थं विदित्वाति ‘‘इमे दारका अत्तसुखाय परदुक्खं करोन्ता सयं परत्थ सुखं न लभिस्सन्ती’’ति एतमत्थं जानित्वाति एवमेके वण्णेन्ति. अञ्ञेसं दुप्पटिपन्नानं सुखपरियेसनं आयतिं दुक्खाय संवत्तति, सुप्पटिपन्नानं एकन्तेन सुखाय संवत्तति. तस्मा ‘‘परविहेसाविनिमुत्ता अच्चन्तमेव सुखभागिनो वत मय्हं ओवादप्पटिकरा’’ति सोमनस्सवसेनेवेतम्पि सत्था उदानं उदानेसीति वदन्ति. अपरे पन भणन्ति ‘‘एवं तेहि कुमारकेहि पवत्तितं परविहेठनं सब्बाकारेन आदीनवतो विदित्वा परविहेसाय ¶ परानुकम्पाय च यथाक्कमं आदीनवानिसंसविभावनं इमं उदानं उदानेसी’’ति.
तत्थ सुखकामानीति एकन्तेनेव अत्तनो सुखस्स इच्छनतो सुखानुगिद्धानि. भूतानीति पाणिनो. यो दण्डेन विहिंसतीति एत्थ दण्डेनाति देसनामत्तं, दण्डेन वा लेड्डुसत्थपाणिप्पहारादीहि वाति अत्थो. अथ वा दण्डेनाति दण्डनेन. इदं वुत्तं होति – यो सुखकामानि सब्बभूतानि जातिआदिना घट्टनवसेन वचीदण्डेन वा पाणिमुग्गरसत्थादीहि पोथनताळनच्छेदनादिवसेन सरीरदण्डेन वा सतं वा सहस्सं वा ठापनवसेन धनदण्डेन वाति इमेसु दण्डेसु येन केनचि दण्डेन विहिंसति विहेठेति दुक्खं पापेति, अत्तनो सुखमेसानो, पेच्च सो न लभते सुखन्ति सो पुग्गलो अत्तनो सुखं एसन्तो गवेसन्तो पत्थेन्तो ¶ पेच्च परलोके मनुस्ससुखं दिब्बसुखं निब्बानसुखन्ति तिविधम्पि सुखं न लभति, अञ्ञदत्थु तेन दण्डेन दुक्खमेव लभतीति अत्थो.
पेच्च सो लभते सुखन्ति यो खन्तिमेत्तानुद्दयसम्पन्नो ‘‘यथाहं सुखकामो दुक्खप्पटिकूलो, एवं सब्बेपी’’ति चिन्तेत्वा सम्पत्तविरतिआदीसु ठितो वुत्तनयेन केनचि दण्डेन सब्बानिपि भूतानि न हिंसति न बाधति, सो पुग्गलो परलोके मनुस्सभूतो मनुस्ससुखं, देवभूतो दिब्बसुखं, उभयं अतिक्कमन्तो निब्बानसुखं लभतीति. एत्थ च तादिसस्स पुग्गलस्स अवस्संभाविताय तं सुखं पच्चुप्पन्नं विय होतीति दस्सनत्थं ‘‘लभते’’ति वुत्तं. पुरिमगाथायपि एसेव नयो.
ततियसुत्तवण्णना निट्ठिता.
४. सक्कारसुत्तवण्णना
१४. चतुत्थे ¶ ¶ तेन खो पन समयेन भगवा सक्कतो होतीति कप्पानं सतसहस्साधिकेसु चतूसु असङ्ख्येय्येसु परिपूरितस्स पुञ्ञसम्भारविसेसस्स फलभूतेन ‘‘इतो परं मय्हं ओकासो नत्थी’’ति उस्सहजातेन विय उपरूपरि वड्ढमानेन सक्कारादिना भगवा सक्कतो होति. सब्बदिसासु हि यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय भगवतो लाभसक्कारमहोघं निब्बत्तयिंसु. ततो अन्नपानवत्थयानमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो, कहं पुरिससीहो’’ति भगवन्तं परियेसन्ति. सकटसतेहि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणेपि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणादयो विय. सब्बं तं खन्धके (महाव. २८२) तेसु तेसु च सुत्तेसु आगतनयेन वेदितब्बं. यथा च भगवतो, एवं भिक्खुसङ्घस्साति. वुत्तञ्हेतं –
‘‘यावता खो, चुन्द, एतरहि सङ्घा वा गणा वा लोके उप्पन्ना, नाहं, चुन्द, अञ्ञं ¶ एकसङ्घम्पि समनुपस्सामि एवं लाभग्गयसग्गप्पत्तं, यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).
स्वायं भगवतो च भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकोघो विय अप्पमेय्यो अहोसि. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा सक्कतो होति…पे… परिक्खारानं, भिक्खुसङ्घोपि सक्कतो…पे… परिक्खारान’’न्ति.
तित्थिया पन पुब्बे अकतपुञ्ञताय च दुप्पटिपन्नताय च असक्कता अगरुकता, बुद्धुप्पादेन पन विसेसतो विपन्नसोभा सूरियुग्गमने खज्जोपनका विय निप्पभा ¶ नित्तेजा हतलाभसक्कारा अहेसुं. ते तादिसं भगवतो सङ्घस्स च लाभसक्कारं असहमाना इस्सापकता ‘‘एवं इमे फरुसाहि वाचाहि घट्टेत्वाव पलापेस्सामा’’ति उसूया विसुग्गारं उग्गिरन्ता तत्थ तत्थ भिक्खू अक्कोसन्ता परिभासन्ता विचरिंसु ¶ . तेन वुत्तं – ‘‘अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति…पे… परिक्खारानं. अथ खो ते अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसङ्घस्स च गामे च अरञ्ञे च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ती’’ति.
तत्थ असब्भाहीति असभायोग्गाहि सभायं साधुजनसमूहे वत्तुं अयुत्ताहि, दुट्ठुल्लाहीति अत्थो. फरुसाहीति कक्खळाहि मम्मच्छेदिकाहि. अक्कोसन्तीति जातिआदीहि अक्कोसवत्थूहि खुंसेन्ति. परिभासन्तीति भण्डनवसेन भयं उप्पादेन्ता तज्जेन्ति. रोसेन्तीति यथा परस्स रोसो होति, एवं अनुद्धंसनवसेन रोसं उप्पादेन्ति. विहेसेन्तीति विहेठेन्ति, विविधेहि आकारेहि अफासुं करोन्ति.
कथं पनेते समन्तपासादिके भगवति भिक्खुसङ्घे च अक्कोसादीनि पवत्तेसुन्ति? भगवतो उप्पादतो पहीनलाभसक्कारताय उपहतचित्ता पथविं खणित्वा पक्खलन्ता विय अवणे वेळुरियमणिम्हि वणं उप्पादेन्ता विय च सुन्दरिकं नाम परिब्बाजिकं सञ्ञापेत्वा ताय सत्थु भिक्खूनञ्च अवण्णं वुट्ठापेत्वा अक्कोसादीनि पवत्तेसुं. तं पनेतं सुन्दरीवत्थु परतो सुन्दरीसुत्ते (उदा. ३८) पाळियंयेव आगमिस्सति, तस्मा यमेत्थ वत्तब्बं, तं तत्थेव वण्णयिस्साम.
भिक्खू ¶ भगवतो सन्तिकं उपसङ्कमित्वा तं पवत्तिमारोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे… विहेसेन्ती’’ति. तं वुत्तत्थमेव.
एतमत्थं ¶ विदित्वाति एतं इस्सापकतानं तित्थियानं विप्पटिपत्तिं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तेहि कते विप्पकारे पसन्नचित्तेहि च परेहि कते उपकारे तादिभावानुभावदीपकं उदानं उदानेसि.
तत्थ गामे अरञ्ञे सुखदुक्खफुट्ठोति गामे वा अरञ्ञे वा यत्थ कत्थचि सुखेन दुक्खेन च फुट्ठो सुखदुक्खानि अनुभवन्तो, तेसं वा पच्चयेहि समङ्गीभूतो. नेवत्ततो नो परतो दहेथाति ‘‘अहं सुखितो ¶ , अहं दुक्खितो, मम सुखं, मम दुक्खं, परेनिदं मय्हं सुखदुक्खं उप्पादित’’न्ति च नेव अत्ततो न परतो तं सुखदुक्खं ठपेथ. कस्मा? न हेत्थ खन्धपञ्चके अहन्ति वा ममन्ति वा परोति वा परस्साति वा पस्सितब्बयुत्तकं किञ्चि अत्थि, केवलं सङ्खारा एव पन यथापच्चयं उप्पज्जित्वा खणे खणे भिज्जन्तीति. सुखदुक्खग्गहणञ्चेत्थ देसनासीसं, सब्बस्सापि लोकधम्मस्स वसेन अत्थो वेदितब्बो. इति भगवा ‘‘नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, कत्थचि किञ्चनतत्थी’’ति चतुकोटिकं सुञ्ञतं विभावेसि.
इदानि तस्स अत्ततो परतो च अदहनस्स कारणं दस्सेति ‘‘फुसन्ति फस्सा उपधिं पटिच्चा’’ति. एते सुखवेदनीया दुक्खवेदनीया च फस्सा नाम खन्धपञ्चकसङ्खातं उपधिं पटिच्च तस्मिं सति यथासकं विसयं फुसन्ति, तत्थ पवत्तन्तियेव. अदुक्खमसुखा हि वेदना सन्तसभावताय सुखे एव सङ्गहं गच्छतीति दुविधसम्फस्सवसेनेवायं अत्थवण्णना कता.
यथा पन ते फस्सा न फुसन्ति, तं दस्सेतुं ‘‘निरुपधिं केन फुसेय्युं फस्सा’’ति वुत्तं. सब्बसो हि खन्धूपधिया असति केन कारणेन ते फस्सा फुसेय्युं, न तं कारणं अत्थि. यदि हि तुम्हे अक्कोसादिवसेन उप्पज्जनसुखदुक्खं न इच्छथ, सब्बसो निरुपधिभावेयेव ¶ योगं करेय्याथाति अनुपादिसेसनिब्बानधातुया गाथं निट्ठपेसि. एवं इमिना उदानेन वट्टविवट्टं कथितं.
चतुत्थसुत्तवण्णना निट्ठिता.
५. उपासकसुत्तवण्णना
१५. पञ्चमे ¶ इच्छानङ्गलकोति इच्छानङ्गलनामको कोसलेसु एको ब्राह्मणगामो, तंनिवासिताय तत्थ वा जातो भवोति वा इच्छानङ्गलको. उपासकोति तीहि सरणगमनेहि भगवतो सन्तिके उपासकभावस्स पवेदितत्ता उपासको पञ्चसिक्खापदिको बुद्धमामको, धम्ममामको, सङ्घमामको. केनचिदेव करणीयेनाति उद्धारसोधापनादिना ¶ केनचिदेव कत्तब्बेन. तीरेत्वाति निट्ठापेत्वा. अयं किर उपासको पुब्बे अभिण्हं भगवन्तं उपसङ्कमित्वा पयिरुपासति, सो कतिपयं कालं बहुकरणीयताय सत्थु दस्सनं नाभिसम्भोसि. तेनाह भगवा – ‘‘चिरस्सं खो त्वं, उपासक, इमं परियायमकासि, यदिदं इधागमनाया’’ति.
तत्थ चिरस्सन्ति चिरेन. परियायन्ति वारं. यदिदन्ति निपातो, यो अयन्ति अत्थो. इदं वुत्तं होति – इध मम सन्तिके आगमनाय यो अयं अज्ज कतो वारो, तं इमं चिरेन पपञ्चं कत्वा अकासीति. चिरपटिकाहन्ति चिरपटिको अहं, चिरकालतो पट्ठाय अहं उपसङ्कमितुकामोति सम्बन्धो. केहिचि केहिचीति एकच्चेहि एकच्चेहि. अथ वा केहिचि केहिचीति येहि वा तेहि वा. तत्थ गारवं दस्सेति. सत्थरि अभिप्पसन्नस्स हि सत्थुदस्सनधम्मस्सवनेसु विय न अञ्ञत्थ आदरो होति. किच्चकरणीयेहीति ¶ एत्थ अवस्सं कातब्बं किच्चं, इतरं करणीयं. पठमं वा कातब्बं किच्चं, पच्छा कातब्बं करणीयं. खुद्दकं वा किच्चं, महन्तं करणीयं. ब्यावटोति उस्सुक्को. एवाहन्ति एवं इमिना पकारेन अहं नासक्खिं उपसङ्कमितुं, न अगारवादिनाति अधिप्पायो.
एतमत्थं विदित्वाति दुल्लभे बुद्धुप्पादे मनुस्सत्तलाभे च सत्तानं सकिञ्चनभावेन किच्चपसुतताय कुसलन्तरायो होति, न अकिञ्चनस्साति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तदत्थपरिदीपनमेव इमं उदानं उदानेसि.
तत्थ सुखं वत तस्स न होति किञ्चीति यस्स पुग्गलस्स किञ्चि रूपादीसु एकवत्थुम्पि ‘‘ममेत’’न्ति तण्हाय परिग्गहितभावेन न होति नत्थि न विज्जति, सुखं वत तस्स पुग्गलस्स, अहो सुखमेवाति अत्थो. ‘‘न होसी’’तिपि पाठो, तस्स अतीतकालवसेन अत्थो वेदितब्बो. केचि पन न होति किञ्चीति पदस्स ‘‘रागादिकिञ्चनं यस्स न होती’’ति अत्थं वण्णेन्ति, तं न सुन्दरं परिग्गहधम्मवसेन देसनाय आगतत्ता. रागादिकिञ्चनन्ति परिग्गहेतब्बस्सापि सङ्गहे सति युत्तमेव वुत्तं सिया अथ वा यस्स पुग्गलस्स ¶ किञ्चि अप्पम्पि किञ्चनं पलिबोधजातं रागादिकिञ्चनाभावतो एव न होति, तं तस्स अकिञ्चनत्तं सुखस्स पच्चयभावतो ¶ सुखं वतं, अहो सुखन्ति अत्थो. कस्स पन न होति किञ्चनन्ति चे, आह ‘‘सङ्खातधम्मस्स बहुस्सुतस्सा’’ति. यो चतूहिपि मग्गसङ्खाहि सोळसकिच्चनिप्फत्तिया सङ्खातधम्मो कतकिच्चो, ततो एव पटिवेधबाहुसच्चेन बहुस्सुतो, तस्स.
इति भगवा अकिञ्चनभावे आनिसंसं दस्सेत्वा सकिञ्चनभावे आदीनवं दस्सेतुं ‘‘सकिञ्चनं पस्सा’’तिआदिमाह. तस्सत्थो – रागादिकिञ्चनानं आमिसकिञ्चनानञ्च अत्थिताय सकिञ्चनं, सकिञ्चनत्ता एव अलद्धानञ्च लद्धानञ्च कामानं परियेसनारक्खणहेतु किच्चकरणीयवसेन ‘‘अहं ममा’’ति गहणवसेन च विहञ्ञमानं विघातं आपज्जमानं पस्साति धम्मसंवेगप्पत्तो सत्था अत्तनो ¶ चित्तं वदति. जनो जनस्मिं पटिबन्धरूपोति सयं अञ्ञो जनो समानो अञ्ञस्मिं जने ‘‘अहं इमस्स, मम अय’’न्ति तण्हावसेन पटिबन्धसभावो हुत्वा विहञ्ञति विघातं आपज्जति. ‘‘पटिबद्धचित्तो’’तिपि पाठो. अयञ्च अत्थो –
‘‘पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति;
अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धन’’न्ति. (ध. प. ६२) –
आदीहि सुत्तपदेहि दीपेतब्बोति.
पञ्चमसुत्तवण्णना निट्ठिता.
६. गब्भिनीसुत्तवण्णना
१६. छट्ठे अञ्ञतरस्स परिब्बाजकस्साति एकस्स कुटुम्बिकस्स परिब्बाजकस्स. दहराति तरुणी. माणविकाति ब्राह्मणधीताय वोहारो. पजापतीति भरिया. गब्भिनीति आपन्नसत्ता. उपविजञ्ञाति अज्ज सुवेति पच्चुपट्ठितविजायनकाला होतीति सम्बन्धो. सो किर ब्राह्मणजातिको सभरियो वादपत्थस्समे ठितो, तेन नं सपजापतिकं परिब्बाजकवोहारेन ¶ समुदाचरन्ति. भरिया पनस्स ब्राह्मणजातिकत्ता ब्राह्मणाति आलपति. तेलन्ति तिलतेलं. तेलसीसेन चेत्थ यं यं विजाताय पसवदुक्खप्पटिकारत्थं इच्छितब्बं, तं सब्बं सप्पिलोणादिं आहराति आणापेति. यं मे विजाताय भविस्सतीति ¶ यं तेलादि मय्हं विजाताय बहिनिक्खन्तगब्भाय उपकाराय भविस्सति. ‘‘परिब्बाजिकाया’’तिपि पाठो. कुतोति कस्मा ठाना, यतो ञातिकुला वा मित्तकुला वा तेलादिं आहरेय्यं, तं ठानं मे नत्थीति अधिप्पायो. तेलं ¶ आहरामीति वत्तमानसमीपताय वत्तमानं कत्वा वुत्तं, तेलं आहरिस्सामीति अत्थो. समणस्स वा ब्राह्मणस्स वा सप्पिस्स वा तेलस्स वाति च समुच्चयत्थो वा-सद्दो ‘‘अग्गितो वा उदकतो वा मिथुभेदा वा’’तिआदीसु (महाव. २८६; दी. नि. २.१५२; उदा. ७६) विय. सप्पिस्स वा तेलस्स वाति पच्चत्ते सामिवचनं, सप्पि च तेलञ्च यावदत्थं पातुं पिवितुं दीयतीति अत्थो. अपरे पन ‘‘सप्पिस्स वा तेलस्स वाति अवयवसम्बन्धे सामिवचनं. सप्पितेलसमुदायस्स हि अवयवो इध यावदत्थसद्देन वुच्चती’’ति वदन्ति. नो नीहरितुन्ति भाजनेन वा हत्थेन वा बहि नेतुं नो दीयति, उच्छद्दित्वानाति वमित्वा, यंनून ददेय्यन्ति सम्बन्धो. एवं किरस्स अहोसि ‘‘अहं रञ्ञो कोट्ठागारं गन्त्वा तेलं कण्ठमत्तं पिवित्वा तावदेव घरं आगन्त्वा एकस्मिं भाजने यथापीतं वमित्वा उद्धनं आरोपेत्वा पचिस्सामि, यं पित्तसेम्हादिमिस्सितं, तं अग्गिना झायिस्सति, तेलं पन गहेत्वा इमिस्सा परिब्बाजिकाय कम्मे उपनेस्सामी’’ति.
उद्धं कातुन्ति वमनवसेन उद्धं नीहरितुं. न पन अधोति विरिञ्चनवसेन हेट्ठा नीहरितुं न पन सक्कोति. सो हि ‘‘अधिकं पीतं सयमेव मुखतो निग्गमिस्सती’’ति पिवित्वा आसयस्स अरित्तताय अनिग्गते वमनविरेचनयोगं अजानन्तो अलभन्तो वा केवलं दुक्खाहि वेदनाहि फुट्ठो आवट्टति च परिवट्टति च. दुक्खाहीति दुक्खमाहि. तिब्बाहीति बहलाहि तिखिणाहि वा. खराहीति कक्खळाहि. कटुकाहीति अतिविय अनिट्ठभावेन दारुणाहि. आवट्टतीति एकस्मिंयेव ठाने अनिपज्जित्वा अत्तनो सरीरं इतो चितो आकड्ढन्तो आवट्टति. परिवट्टतीति एकस्मिं पदेसे निपन्नोपि अङ्गपच्चङ्गानि परितो खिपन्तो वट्टति, अभिमुखं वा वट्टन्तो आवट्टति, समन्ततो वट्टन्तो परिवट्टति.
एतमत्थं विदित्वाति ‘‘सकिञ्चनस्स अप्पटिसङ्खापरिभोगहेतुका अयं दुक्खुप्पत्ति, अकिञ्चनस्स ¶ पन सब्बसो अयं नत्थी’’ति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि.
तत्थ ¶ ¶ सुखिनो वताति सुखिनो वत सप्पुरिसा. के पन तेति? ये अकिञ्चना, ये रागादिकिञ्चनस्स परिग्गहकिञ्चनस्स च अभावेन अकिञ्चना, केसं पनिदं किञ्चनं नत्थीति आह – ‘‘वेदगुनो हि जना अकिञ्चना’’ति, ये अरियमग्गञाणसङ्खातं वेदं गता अधिगता, तेन वा वेदेन निब्बानं गताति वेदगुनो, ते अरियजना खीणासवपुग्गला अनवसेसरागादिकिञ्चनानं अग्गमग्गेन समुच्छिन्नत्ता अकिञ्चना नाम. असति हि रागादिकिञ्चने कुतो परिग्गहकिञ्चनस्स सम्भवो. एवं गाथाय पुरिमभागेन अरहन्ते पसंसित्वा अपरभागेन अन्धपुथुज्जने गरहन्तो ‘‘सकिञ्चनं पस्सा’’तिआदिमाह. तं पुरिमसुत्ते वुत्तत्थमेव. एवं इमायपि गाथाय वट्टविवट्टं कथितं.
छट्ठसुत्तवण्णना निट्ठिता.
७. एकपुत्तकसुत्तवण्णना
१७. सत्तमे एकपुत्तकोति एको पुत्तो, सो च अनुकम्पितब्बट्ठेन एकपुत्तको, पियायितब्बट्ठेन पियो, मनस्स वड्ढनट्ठेन मनापो. सरीरसोभासम्पत्तिया वा दस्सनीयट्ठेन पियो, सीलाचारसम्पत्तिया कल्याणधम्मताय मनापो. कलेति सत्ते खेपेतीति कालो, मरणं. तं कतो पत्तोति कालङ्कतो, कालेन वा मच्चुना कतो नट्ठो अदस्सनं गतोति कालङ्कतो, मतोति अत्थो.
सम्बहुला उपासकाति सावत्थिवासिनो बहू उपासका मतपुत्तउपासकस्स सहसोकीभावेन याव आळाहना पच्छतो गन्त्वा मतसरीरस्स कत्तब्बं कारेत्वा पटिनिवत्ता यथानिवत्थाव उदकं ओतरित्वा सीसंन्हाता वत्थानि पीळेत्वा अनोतापेत्वाव एकं निवासेत्वा ¶ एकं उत्तरासङ्गं कत्वा उपासकं पुरतो कत्वा ‘‘सोकविनोदनं धम्मं सत्थु सन्तिके सोस्सामा’’ति भगवन्तं उपसङ्कमिंसु. तेन वुत्तं ‘‘अल्लकेसा’’तिआदि.
तत्थ अल्लवत्थाति उदकेन तिन्तवत्था. दिवा दिवस्साति दिवसस्सपि दिवा, मज्झन्हिके कालेति अत्थो. यस्मा जानन्तापि तथागता पुच्छन्ति ¶ , जानन्तापि न पुच्छन्ति. कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति, तस्मा जानन्तोयेव भगवा कथासमुट्ठापनत्थं पुच्छन्तो ¶ ‘‘किं नु खो तुम्हे उपासका’’तिआदिमाह. तस्सत्थो – तुम्हे उपासका अञ्ञेसु दिवसेसु मम सन्तिकं आगच्छन्ता ओतापितसुद्धवत्था सायन्हे आगच्छथ, अज्ज पन अल्लवत्था अल्लकेसा ठितमज्झन्हिके काले इधागता, तं किं कारणन्ति. तेन मयन्ति तेन पुत्तवियोगजनितचित्तसन्तापेन बलवसोकाभिभूतताय एवंभूता मयं इधूपसङ्कमन्ताति.
एतमत्थं विदित्वाति पियवत्थुसम्भवा सोकदुक्खदोमनस्सादयो, असति पियवत्थुस्मिं सब्बसो एते न सन्तीति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि.
तत्थ पियरूपस्सादगधितासेति पियसभावेसु रूपक्खन्धादीसु सुखवेदनस्सादेन गधिता पटिबद्धचित्ता. गधितासेति हि गधिताइच्चेवत्थो. सेति वा निपातमत्तं. पियरूपा नाम चक्खादयो पुत्तदारादयो च. वुत्तञ्हेतं – ‘‘किञ्च लोके पियरूपं सातरूपं चक्खु लोके …पे… धम्मतण्हा लोके पियरूपं सातरूप’’न्ति (चूळनि. हेमकमाणवपुच्छानिद्देस ५५).
‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं दासपोरिसं;
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झती’’ति च. (सु. नि. ७७५);
तस्मा तेसु पियरूपेसु अस्सादेन गिद्धा मुच्छिता अज्झापन्नाति अत्थो. के पन ते पियरूपस्सादगधिताति ते दस्सेति ‘‘देवकाया ¶ पुथुमनुस्सा चा’’ति, चातुमहाराजिकादयो बहुदेवसमूहा चेव जम्बुदीपकादिका बहुमनुस्सा च. अघाविनोति कायिकचेतसिकदुक्खेन दुक्खिता. परिजुन्नाति जरारोगादिविपत्तिया योब्बनारोग्यादिसम्पत्तितो परिहीना. यथालाभवसेन वायमत्थो देवमनुस्सेसु वेदितब्बो. अथ वा कामञ्चेकन्तसुखसमप्पितानं देवानं दुक्खजरारोगा न सम्भवन्ति, तदनतिवत्तसभावताय पन तेपि ‘‘अघाविनो’’ति ‘‘परिजुन्ना’’ति च वुत्ता. तेसम्पि वा पुब्बनिमित्तुप्पत्तिया पटिच्छन्नजराय चेतसिकरोगस्स च वसेन दुक्खादीनं सम्भवो वेदितब्बो. मच्चुराजस्स वसं गच्छन्तीति पियवत्थुविसयाय तण्हाय अप्पहीनत्ता पुनप्पुनं गब्भूपगमनतो ¶ धातुत्तयिस्सरताय मच्चुराजसङ्खातस्स मरणस्स वसं हत्थमेव गच्छन्ति.
एत्तावता वट्टं दस्सेत्वा इदानि ‘‘ये वे दिवा’’तिआदिना विवट्टं दस्सेति. तत्थ ये वे दिवा च रत्तो च अप्पमत्ताति ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’तिआदिना ¶ वुत्तनयेन दिवसभागे रत्तिभागे च दळ्हं अप्पमत्ता अप्पमादप्पटिपदं पूरेन्ति. जहन्ति पियरूपन्ति चतुसच्चकम्मट्ठानभावनं उस्सुक्कापेत्वा अरियमग्गाधिगमेन पियरूपं पियजातिकं चक्खादिपियवत्थुं तप्पटिबद्धछन्दरागजहनेन जहन्ति. ते वे खणन्ति अघमूलं, मच्चुनो आमिसं दुरतिवत्तन्ति ते अरियपुग्गला अघस्स वट्टदुक्खस्स मूलभूतं, मच्चुना मरणेन आमसितब्बतो आमिसं, इतो बहिद्धा केहिचिपि समणब्राह्मणेहि निवत्तितुं असक्कुणेय्यताय दुरतिवत्तं, सह अविज्जाय तण्हं अरियमग्गञाणकुदालेन खणन्ति, लेसमत्तम्पि अनवसेसन्ता उम्मूलयन्तीति. स्वायमत्थो –
‘‘अप्पमादो ¶ अमतपदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता’’ति. (ध. प. २१) –
आदीहि सुत्तपदेहि वित्थारेतब्बोति.
सत्तमसुत्तवण्णना निट्ठिता.
८. सुप्पवासासुत्तवण्णना
१८. अट्ठमे कुण्डिकायन्ति एवंनामके कोलियानं नगरे. कुण्डधानवनेति तस्स नगरस्स अविदूरे कुण्डधानसङ्खाते वने.
पुब्बे किर कुण्डो नाम एको यक्खो तस्मिं वनसण्डे वासं कप्पेसि, कुण्डधानमिस्सकेन च बलिकम्मेन तुस्सतीति तस्स तथा तत्थ बलिं उपहरन्ति, तेनेतं वनसण्डं कुण्डधानवनन्त्वेव पञ्ञायित्थ. तस्स अविदूरे एका गामपतिका अहोसि, सापि तस्स यक्खस्स आणापवत्तिट्ठाने निविट्ठत्ता तेनेव परिपालितत्ता कुण्डिकाति वोहरीयित्थ ¶ . अपरभागे तत्थ कोलियराजानो नगरं कारेसुं, तम्पि पुरिमवोहारेन कुण्डिकात्वेव वुच्चति. तस्मिञ्च वनसण्डे कोलियराजानो भगवतो भिक्खुसङ्घस्स च वसनत्थाय विहारं पतिट्ठापेसुं, तम्पि कुण्डधानवनन्त्वेव पञ्ञायित्थ. अथ भगवा जनपदचारिकं चरन्तो अनुक्कमेन तं विहारं ¶ पत्वा तत्थ विहासि. तेन वुत्तं – ‘‘एकं समयं भगवा कुण्डिकायं विहरति कुण्डधानवने’’ति.
सुप्पवासाति तस्सा उपासिकाय नामं. कोलियधीताति कोलियराजपुत्ती. सा हि भगवतो अग्गुपट्ठायिका पणीतदायिकानं साविकानं एतदग्गे ठपिता सोतापन्ना अरियसाविका. यञ्हि किञ्चि भगवतो युत्तरूपं खादनीयं भोजनीयं भेसज्जं वा न तत्थ अञ्ञाहि संविधातब्बं अत्थि, सब्बं तं सयमेव अत्तनो पञ्ञाय विचारेत्वा सक्कच्चं सम्पादेत्वा ¶ उपनेति. देवसिकञ्च अट्ठसतं सङ्घभत्तपाटिपुग्गलिकभत्तानि देति. यो कोचि भिक्खु वा भिक्खुनी वा तं कुलं पिण्डाय पविट्ठो रित्तहत्थो न गच्छति. एवं मुत्तचागा पयतपाणी वोस्सग्गरता याचयोगा दानसंविभागरता. अस्सा कुच्छियं पुरिमबुद्धेसु कताधिकारो पच्छिमभविको सावकबोधिसत्तो पटिसन्धिं गण्हि. सा तं गब्भं केनचिदेव पापकम्मेन सत्त वस्सानि कुच्छिना परिहरि, सत्ताहञ्च मूळ्हगब्भा अहोसि. तेन वुत्तं – ‘‘सत्त वस्सानि गब्भं धारेति सत्ताहं मूळ्हगब्भा’’ति.
तत्थ सत्त वस्सानीति सत्त संवच्छरानि, अच्चन्तसंयोगे च इदं उपयोगवचनं. गब्भं धारेतीति गब्भं वहति, गब्भिनी होतीति अत्थो. सत्ताहं मूळ्हगब्भाति सत्त अहानि ब्याकुलगब्भा. गब्भो हि परिपक्को सम्पज्जमानो विजायनकाले कम्मजवातेहि सञ्चालेत्वा परिवत्तितो उद्धंपादो अधोसिरो हुत्वा योनिमुखाभिमुखो होति, एवं सो कत्थचि अलग्गो बहि निक्खमति. विपज्जमानो पन विपरिवत्तनवसेन योनिमग्गं पिदहित्वा तिरियं निपज्जति, सयमेव वा योनिमग्गो पिदहति, सो तत्थ कम्मजवातेहि अपरापरं परिवत्तमानो ब्याकुलो मूळ्हगब्भोति वुच्चति. तस्सापि सत्त दिवसे एवं अहोसि, तेन वुत्तं ‘‘सत्ताहं मूळ्हगब्भा’’ति.
अयञ्च गब्भो सीवलित्थेरो. तस्स कथं सत्त वस्सानि गब्भवासदुक्खं, सत्ताहं मूळ्हगब्भभावप्पत्ति, मातु चस्सापि सोतापन्नाय अरियसाविकाय ¶ तथा दुक्खानुभवनं जातन्ति? वुच्चते – अतीते कासिकराजे बाराणसियं रज्जं कारेन्ते एको कोसलराजा महन्तेन बलेनागन्त्वा बाराणसिं गहेत्वा तं राजानं मारेत्वा तस्स अग्गमहेसिं अत्तनो अग्गमहेसिं अकासि. बाराणसिरञ्ञो पन पुत्तो पितु मरणकाले निद्धमनद्वारेन पलायित्वा अत्तनो ञातिमित्तबन्धवे एकज्झं कत्वा अनुक्कमेन बलं संहरित्वा बाराणसिं आगन्त्वा अविदूरे महन्तं खन्धावारं बन्धित्वा तस्स रञ्ञो पण्णं पेसेसि ‘‘रज्जं वा देतु, युद्धं वा’’ति ¶ . राजकुमारस्स ¶ माता सासनं सुत्वा ‘‘युद्धेन कम्मं नत्थि, सब्बदिसासु सञ्चारं पच्छिन्दित्वा बाराणसिनगरं परिवारेतु, ततो दारूदकभत्तपरिक्खयेन किलन्ता नगरे मनुस्सा विनाव युद्धेन राजानं गहेत्वा दस्सन्ती’’ति पण्णं पेसेसि. सो मातु सासनं सुत्वा चत्तारि महाद्वारानि रक्खन्तो सत्त वस्सानि नगरं उपरुन्धि, नगरे मनुस्सा चूळद्वारेन निक्खमित्वा दारूदकानि आहरन्ति, सब्बकिच्चानि करोन्ति.
अथ राजकुमारस्स माता तं पवत्तिं सुत्वा ‘‘बालो मम पुत्तो उपायं न जानाति, गच्छथ, अस्स चूळद्वारानि पिधाय नगरं उपरुन्धतूति वदेथा’’ति पुत्तस्स गूळ्हसासनं पहिणि. सो मातु सासनं सुत्वा सत्त दिवसे तथा अकासि. नागरा बहि निक्खमितुं अलभन्ता सत्तमे दिवसे तस्स रञ्ञो सीसं गहेत्वा कुमारस्स अदंसु. कुमारो नगरं पविसित्वा रज्जं अग्गहेसि. सो तदा सत्त वस्सानि नगररुन्धनकम्मनिस्सन्देन एतरहि सत्त वस्सानि मातुकुच्छिसङ्खाताय लोहितकुम्भिया वसि, अवसेसतो पन सत्ताहं नगरूपरुन्धनेन सत्ताहं मूळ्हगब्भभावं आपज्जि. जातकट्ठकथायं पन ‘‘सत्त दिवसानि नगरं रुन्धित्वा गहितकम्मनिस्सन्देन सत्तवस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जी’’ति वुत्तं. यं पन सो पदुमुत्तरसम्मासम्बुद्धपादमूले ‘‘लाभीनं अग्गो भवेय्य’’न्ति महादानं दत्वा पत्थनं अकासि, यञ्च विपस्सिस्स भगवतो काले नागरेहि सद्धिं सहस्सग्घनिकं गुळदधिं दत्वा पत्थनं अकासि, तस्सानुभावेन लाभीनं अग्गो जातो. सुप्पवासापि ‘‘नगरं रुन्धित्वा गण्ह, ताता’’ति पेसितभावेन सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भाजाता ¶ . एवं ते मातापुत्ता अत्तनो कम्मस्स अनुरूपं ईदिसं दुक्खं पटिसंवेदिंसु.
तीहि ¶ वितक्केहीति रतनत्तयगुणानुस्सतिपटिसंयुत्तेहि तीहि सम्मावितक्केहि. अधिवासेतीति मूळ्हगब्भताय उप्पन्नदुक्खं सहति. सा हि भगवतो सम्बुद्धभावं, अरियसङ्घस्स सुप्पटिपत्तिं, निब्बानस्स च दुक्खनिस्सरणभावं अनुस्सरन्ती अत्तनो उप्पज्जमानदुक्खं अमनसिकरणेनेव अभिभवित्वा खमति. तेन वुत्तं ‘‘तीहि वितक्केहि अधिवासेती’’ति.
सम्मासम्बुद्धो वतातिआदि तेसं वितक्कानं पवत्तिआकारदस्सनं. तस्सत्थो – यो भग्यवन्ततादीहि कारणेहि भगवा लोकनाथो सम्मा अविपरीतं सामं सयमेव सब्बधम्मे अहो वत बुद्धो, सो भगवा एवरूपस्स एतरहि मया अनुभवियमानस्स अञ्ञस्स च एवंजातिकस्स ¶ सकलस्स वट्टदुक्खस्स पहानाय अच्चन्तं अनुप्पादनिरोधाय धम्मं कथेति, अविपरीतधम्मं कथेति. अविपरीतधम्मदेसनताय हि सत्थु सम्मासम्बोधिसिद्धि. तस्स यथावुत्तगुणस्स भगवतो धम्मस्सवनन्ते जातत्ता सीलदिट्ठिसामञ्ञेन संहतत्ता च सावकसङ्घोति लद्धनामो अट्ठअरियपुग्गलसमूहो सुप्पटिपन्नो वत अहो वत सम्मा पटिपन्नो, यो अरियसङ्घो एवरूपस्स ईदिसस्स वट्टदुक्खस्स पहानाय अनुप्पादनिरोधाय अनिवत्तिपटिपदं पटिपन्नो. सुसुखं वत अहो वत सुट्ठु सुखं सब्बसङ्खतनिस्सटं निब्बानं, यस्मिं निब्बाने ईदिसं वट्टदुक्खं न उपलब्भतीति. एत्थ च पटिपज्जमानापि पटिपन्ना इच्चेव वुत्ता पटिपत्तिया अनिवत्तिभावतो. अथ वा उप्पन्नसद्दो विय पटिपन्नसद्दो वत्तमानत्थोपि वेदितब्बो. तेनेवाह ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति.
सामिकन्ति अत्तनो पतिं कोलियराजपुत्तं. आमन्तेसीति अभासि. मम वचनेन भगवतो पादे सिरसा वन्दाहीति मय्हं वचनेन चक्कलक्खणप्पटिमण्डितानि विकसितपदुमसस्सिरीकानि भगवतो चरणानि तव सिरसा वन्दाहि, उत्तमङ्गेन अभिवादनं करोहीति अत्थो. अप्पाबाधन्तिआदीसु आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वापि सकलसरीरं अयपट्टेन आबन्धित्वा ¶ विय गण्हति. आतङ्कोति किच्छजीवितकरो रोगो. अथ वा यापेतब्बरोगो आतङ्को, इतरो आबाधो. खुद्दको वा रोगो आतङ्को, बलवा ¶ आबाधो. केचि पन ‘‘अज्झत्तसमुट्ठानो आबाधो, बहिद्धासमुट्ठानो आतङ्को’’ति वदन्ति. तदुभयस्सापि अभावं पुच्छाति वदति. गिलानस्सेव च उट्ठानं नाम गरुकं होति, काये बलं न होति, तस्मा निग्गेलञ्ञताय लहुपरिवत्तिसङ्खातं कायस्स लहुट्ठानं सरीरबलञ्च पुच्छाति वदति. फासुविहारन्ति ठाननिसिन्नगमनसयनसङ्खातेसु चतूसु इरियापथेसु सुखविहारञ्च पुच्छाति वदति. अथस्स पुच्छितब्बाकारं दस्सेन्ती ‘‘सुप्पवासा, भन्ते’’तिआदिमाह. एवञ्च वदेहीति इदानि वत्तब्बाकारं निदस्सेति.
परमन्ति वचनसम्पटिच्छनं. तेन साधु, भद्दे, यथा वुत्तं, तथा पटिपज्जामीति दस्सेति. कोलियपुत्तोति सुप्पवासाय सामिको कोलियराजपुत्तो. सुखिनी होतूति सदेवके लोके अग्गदक्खिणेय्यो सत्था सुप्पवासाय पेसितवन्दनं सम्पटिच्छित्वा तदनन्तरं अत्तनो मेत्ताविहारसंसूचकं बुद्धाचिण्णं सुखूपसंहारं तस्सा सामञ्ञतो पकासेत्वा पुन तस्सा पुत्तस्स च गब्भविपत्तिमूलकदुक्खुप्पत्तिपटिक्खेपमुखेन सुखूपसंहारं निदस्सेन्तो ‘‘सुखिनी…पे… अरोगा, अरोगं पुत्तं विजायतू’’ति आह.
सह ¶ वचनाति भगवतो वचनेन सहेव. यस्मिं काले भगवा तथा अवोच, तस्मिंयेव काले तम्पि कम्मं परिक्खयं अगमासि. तस्स परिक्खीणभावं ओलोकेत्वा सत्था तथा अभासि. अपरे पन वदन्ति – सचे तथा सत्था नाचिक्खिस्सा, ततो परम्पि किञ्चि कालं तस्सा तं दुक्खं अनुबन्धिस्सा. यस्मा पन भगवता ‘‘सुखिनी अरोगा अरोगञ्च पुत्तं विजायतू’’ति वुत्तं, तस्मा तस्स वचनसमकालमेव सो गब्भो ब्याकुलभावं विजहित्वा सुखेनेव बहि निक्खमि, एवं तेसं मातापुत्तानं सोत्थि अहोसि. अचिन्तेय्यो हि बुद्धानं ¶ बुद्धानुभावो. यथा हि पटाचाराय पियविप्पयोगसम्भूतेन सोकेन उम्मादं पत्वा –
‘‘उभो पुत्ता कालकता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितकम्हि झायरे’’ति. (अप. थेरी २.२.४९८) –
वत्वा ¶ जातरूपेनेव चरन्तिया ‘‘सतिं पटिलभाहि भगिनी’’ति भगवतो वचनसमनन्तरमेव उम्मादो वूपसमि, तथा सुप्पियापि उपासिका अत्तनाव अत्तनो ऊरुयं कतेन महावणेन वुट्ठातुं असक्कोन्ती सयनपिट्ठे निपन्ना ‘‘आगन्त्वा मं वन्दतू’’ति वचनसमनन्तरमेव वणे पाकतिके जाते सयमेव गन्त्वा भगवन्तं वन्दीति एवमादीनि वत्थूनि इध उदाहरितब्बानीति.
एवं, भन्तेति, भन्ते, यथा भगवा सपुत्ताय मातुया अरोगभावं आसीसन्तो आह – ‘‘सुखिनी अरोगा अरोगं पुत्तं विजायतू’’ति, तं एवमेव. न हि कदाचि बुद्धानं भगवन्तानं वचनस्स अञ्ञथाभावोति अधिप्पायो. केचि पन ‘‘एवमत्थू’’ति वदन्ति, अपरे ‘‘होतू’’ति पदस्स अत्थं आनेत्वा वण्णयन्ति. अभिनन्दित्वाति करवीकरुतमञ्जुना ब्रह्मस्सरेन भगवता वुच्चमाने तस्मिं वचने पीतिसोमनस्सपटिलाभतो अभिमुखभावेन नन्दित्वा. अनुमोदित्वाति ततो पच्छापि सम्मोदनं उप्पादेत्वा, चित्तेन वा अभिनन्दित्वा वाचाय अनुमोदित्वा, वचनसम्पत्तिया वा अभिनन्दित्वा अत्थसम्पत्तिया अनुमोदित्वा. सकं घरं पच्चायासीति अत्तनो घरं पटिगच्छि. ये पन ‘‘येन सकं घर’’न्ति पठन्ति, तेसं यदिपि य-त-सद्दानं सम्बन्धभावतो ‘‘तेना’’ति पदं वुत्तमेव होति, तथापि ‘‘पटियायित्वा’’ति पाठसेसो योजेतब्बो होति.
विजातन्ति पजातं, पसुतन्ति अत्थो. अच्छरियन्ति अन्धस्स पब्बतारोहनं विय निच्चं न ¶ होतीति अच्छरियं, अयं ताव सद्दनयो. अट्ठकथासु पन ‘‘अच्छरायोग्गं अच्छरिय’’न्ति वुत्तं ¶ , अच्छरं पहरितुं युत्तन्ति अत्थो. वताति सम्भावने, अहो अच्छरियन्ति अत्थो. भोति धम्मालपनं. अभूतपुब्बं भूतन्ति अब्भुतं.
तथागतस्साति अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो.
कथं ¶ भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगताति. किं वुत्तं होति? येन अभिनीहारेन ते भगवन्तो आगता, तेन अट्ठगुणसमन्नागतेन अयम्पि भगवा आगतो. यथा च ते भगवन्तो दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमीति इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगता, तथा अयम्पि भगवा आगतो. यथा च ते भगवन्तो चत्तारो सतिपट्ठाने…पे… अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगता, तथा अयम्पि भगवा आगतो. एवं तथा आगतोति तथागतो.
कथं तथा गतोति तथागतो? यथा सम्पतिजाता ते भगवन्तो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, सेतच्छत्ते धारियमाने सब्बाव दिसा अनुविलोकेसुं, आसभिञ्च ¶ वाचं भासिंसु लोके अत्तनो जेट्ठसेट्ठभावं पकासेन्ता, तञ्च नेसं गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन, तथा अयम्पि भगवा गतो, तञ्चस्स गमनं कथं अहोसि अवितथं तेसञ्ञेव विसेसाधिगमानं पुब्बनिमित्तभावेन. एवं तथा गतोति तथागतो.
यथा वा ते भगवन्तो नेक्खम्मेन कामच्छन्दं पहाय गता, अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय गता, ञाणेन अविज्जं पदालेत्वा, पामोज्जेन अरतिं विनोदेत्वा, अट्ठसमापत्तीहि अट्ठारसहि महाविपस्सनाहि ¶ चतूहि च अरियमग्गेहि तं तं पटिपक्खं पहाय गता, एवं अयम्पि भगवा गतो. एवम्पि तथा गतोति तथागतो.
कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळलक्खणं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, रूपस्स रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणन्ति ¶ एवं पञ्चन्नं खन्धानं, द्वादसन्नं आयतनानं, अट्ठारसन्नं धातूनं, बावीसतिया इन्द्रियानं, चतुन्नं सच्चानं, द्वादसपदिकस्स पच्चयाकारस्स, चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स, सत्तन्नं विसुद्धीनं, अमतोगधस्स निब्बानस्साति एवं तस्स तस्स धम्मस्स यं सभावसरसलक्खणं, तं तथं अवितथं अनञ्ञथं लक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अधिगतोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह ¶ – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतो.
अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो, तथा अविज्जाय सङ्खारानं पच्चयट्ठो…पे... जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो, तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं अभिसम्बुद्धत्ता तथागतो. अभिसम्बुद्धत्थो हि एत्थ गतसद्दोति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.
कथं तथदस्सिताय तथागतो? यं सदेवके…पे… सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं भगवा सब्बाकारतो जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं ¶ , यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्विपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसु आपाथमागच्छन्तेसु सद्दादीसु. वुत्तञ्हेतं भगवता –
‘‘यं ¶ , भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४).
एवं तथदस्सिताय तथागतो ¶ . तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.
कथं तथवादिताय तथागतो? यं रत्तिं भगवा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणकालं यं भगवता भासितं लपितं सुत्तगेय्यादि, सब्बं तं परिसुद्धं परिपुण्णं रागमदादिनिम्मथनं एकसदिसं तथं अवितथं. तेनाह –
‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा, तस्मा ‘तथागतो’ति वुच्चती’’ति (दी. नि. ३.१८८).
गदअत्थो एत्थ गतसद्दो. एवं तथवादिताय तथागतो.
अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अवितथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा.
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथावाचा, कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनाह –
‘‘यथावादी ¶ , भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).
एवं ¶ तथाकारिताय तथागतो.
कथं अभिभवनट्ठेन तथागतो? यस्मा उपरि भवग्गं हेट्ठा अवीचिं परियन्तं करित्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि ¶ , न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो देवदेवो सक्कानं अतिसक्को, ब्रह्मानं अतिब्रह्मा सब्बसत्तुत्तमो, तस्मा तथागतो. तेनाह –
‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ति, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).
तत्रायं पदसिद्धि – अगदो विय अगदो, देसनाविलासो चेव पुञ्ञुस्सयो च. तेन सो महानुभावो भिसक्को विय दिब्बागदेन सप्पे सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अवितथो अविपरीतो यथावुत्तोव अगदो एतस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
अपिच तथाय गतोति तथागतो, तथं गतोति तथागतो. तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो अधिगतोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. वुत्तञ्हेतं भगवता –
‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो, लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा ¶ , भिक्खवे, तथागतेन अभिसम्बुद्धा ¶ , लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे ¶ , सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).
अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो – तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथानि आगतोति तथागतो, तथा गतोति तथागतो, तथाविधोति तथागतो, तथा पवत्तितोति तथागतो, तथेहि अगतोति तथागतो, तथा गतभावेन तथागतो.
कथं तथाय आगतोति तथागतो? या सा भगवता सुमेधभूतेन दीपङ्करदसबलस्स पादमूले –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं,
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –
एवं वुत्तं अट्ठङ्गसमन्नागतं अभिनीहारं सम्पादेन्तेन ‘‘अहं सदेवकं लोकं तिण्णो तारेस्सामि, मुत्तो मोचेस्सामि, दन्तो दमेस्सामि, सन्तो समेस्सामि, अस्सत्थो अस्सासेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामि, बुद्धो बोधेस्सामी’’ति महापटिञ्ञा पवत्तिता. वुत्तञ्हेतं –
‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.
‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं.
‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके’’ति. (बु. वं. २.५५-५८);
तं ¶ पनेतं महापटिञ्ञं सकलस्सापि बुद्धकरधम्मसमुदायस्स पविचय पच्चवेक्खणसमादानानं कारणभूतं ¶ अविसंवादेत्वा लोकनायको यस्मा महाकप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि सक्कच्चं ¶ निरन्तरं निरवसेसतो दानपारमिआदयो समतिंसपारमियो पूरेत्वा, अङ्गपरिच्चागादयो पञ्च महापरिच्चागे परिच्चजित्वा, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि परिब्रूहेत्वा, पुञ्ञञाणसम्भारे सम्भरित्वा, पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो उक्कंसापेत्वा, बुद्धिचरियं परमकोटिं पापेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, तस्मा तस्सेव सा महापटिञ्ञा तथा अवितथा अनञ्ञथा, न तस्स वालग्गमत्तम्पि वितथं अत्थि. तथा हि दीपङ्करदसबलो कोण्डञ्ञो मङ्गलो…पे… कस्सपो भगवाति इमे चतुवीसति सम्मासम्बुद्धा पटिपाटिया उप्पन्ना ‘‘बुद्धो भविस्सती’’ति ब्याकरिंसु. एवं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो ये ते कताभिनीहारेहि बोधिसत्तेहि लद्धब्बा आनिसंसा, ते लभित्वाव आगतोति ताय यथावुत्ताय महापटिञ्ञाय तथाय अभिसम्बुद्धभावं आगतो अधिगतोति तथागतो. एवं तथाय आगतोति तथागतो.
कथं तथाय गतोति तथागतो? याय महाकरुणाय लोकनाथो महादुक्खसम्बाधप्पटिपन्नं सत्तनिकायं दिस्वा ‘‘तस्स नत्थञ्ञो कोचि पटिस्सरणं, अहमेव नमितो संसारदुक्खतो मुत्तो मोचेस्सामी’’ति समुस्साहितमानसो महाभिनीहारमकासि. कत्वा च यथापणिधानं सकललोकहितसम्पादनाय उस्सुक्कमापन्नो अत्तनो कायजीवितनिरपेक्खो परेसं सोतपथागमनमत्तेनपि चित्तुत्राससमुप्पादिका अतिदुक्करा दुक्करचरिया समाचरन्तो यथा महाबोधिया पटिपत्ति हानभागिया संकिलेसभागिया ठितिभागिया वा न होति, अथ खो उत्तरुत्तरि विसेसभागियाव होति, तथा पटिपज्जमानो अनुपुब्बेन निरवसेसे बोधिसम्भारे सम्पादेत्वा अभिसम्बोधिं पापुणि. ततो परञ्च तायेव महाकरुणाय सञ्चोदितमानसो पविवेकरतिं परमञ्च सन्तं विमोक्खसुखं पहाय बालजनबहुले लोके तेहि समुप्पादितं सम्मानावमानविप्पकारं अगणेत्वा विनेय्यजनस्स विनयनेन निरवसेसं बुद्धकिच्चं ¶ निट्ठपेसि. तत्थ यो भगवतो सत्तेसु महाकरुणाय समोक्कमनाकारो, सो परतो आविभविस्सति. यथा च बुद्धभूतस्स ¶ लोकनाथस्स सत्तेसु महाकरुणा, एवं बोधिसत्तभूतस्सपि महाभिनीहारकालादीसूति सब्बत्थ सब्बदा च एकसदिसताय तथा अवितथा अनञ्ञथा, तस्मा तीसुपि अवत्थासु सब्बसत्तेसु समानरसाय तथाय महाकरुणाय सकललोकहिताय गतो पटिपन्नोति तथागतो. एवं तथाय गतोति तथागतो.
कथं तथानि आगतोति तथागतो? तथानि नाम चत्तारि अरियमग्गञाणानि. तानि हि ¶ इदं दुक्खं, अयं दुक्खसमुदयो, अयं दुक्खनिरोधो, अयं दुक्खनिरोधगामिनी पटिपदाति एवं सब्बञेय्यधम्मसङ्गाहकानं पवत्तिनिवत्तितदुभयहेतुभूतानं चतुन्नं अरियसच्चानं दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो, निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो, मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो आधिपतेय्यट्ठोतिआदीनं तब्बिभागानञ्च यथाभूतसभावावबोधविबन्धकस्स संकिलेसपक्खस्स समुच्छिन्दनेन पटिलद्धाय तत्थ असम्मोहाभिसमयसङ्खाताय अविपरीताकारप्पवत्तिया धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा अनञ्ञनेय्यो सयमेव आगतो अधिगतो, तस्मा तथानि आगतोति तथागतो.
यथा च मग्गञाणानि, एवं भगवतो तीसु कालेसु अप्पटिहतञाणानि चतुपटिसम्भिदाञाणानि चतुवेसारज्जञाणानि पञ्चगतिपरिच्छेदञाणानि छअसाधारणञाणानि सत्तबोज्झङ्गविभावनञाणानि अट्ठमग्गङ्गविभावनञाणानि नवानुपुब्बविहारसमापत्तिञाणानि दसबलञाणानि च तथभावे वेदितब्बानि.
तत्रायं विभावना – यञ्हि किञ्चि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं हीनादिभेदभिन्नासु अतीतासु खन्धायतनधातूसु सभावकिच्चादि ¶ अवत्थाविसेसादि खन्धप्पटिबद्धनामगोत्तादि च जानितब्बं. अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरदेसेसुपि रूपधम्मेसु यो तंतंपच्चयविसेसेहि सद्धिं पच्चयुप्पन्नानं वण्णसण्ठानगन्धरसफस्सादिविसेसो, तत्थ सब्बत्थेव हत्थतले ठपितआमलके विय ¶ पच्चक्खतो अप्पटिहतं भगवतो ञाणं पवत्तति, तथा अनागतासु पच्चुप्पन्नासु चाति इमानि तीसु कालेसु अप्पटिहतञाणानि नाम. यथाह –
‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं ञाण’’न्ति (पटि. म. ३.५).
तानि पनेतानि तत्थ तत्थ धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा सयम्भूञाणेन अधिगञ्छीति. एवम्पि तथानि आगतोति तथागतो.
तथा ¶ अत्थप्पटिसम्भिदा धम्मप्पटिसम्भिदा निरुत्तिप्पटिसम्भिदा पटिभानप्पटिसम्भिदाति चतस्सो पटिसम्भिदा. तत्थ अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थप्पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मप्पभेदगतं ञाणं धम्मप्पटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभानप्पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. वुत्तञ्हेतं –
‘‘अत्थे ञाणं अत्थप्पटिसम्भिदा, धम्मे ञाणं धम्मप्पटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिप्पटिसम्भिदा, ञाणेसु ञाणं पटिभानप्पटिसम्भिदा’’ति (विभ. ७१८-७२१).
एत्थ च हेतुअनुसारेन अरणीयतो अधिगन्तब्बतो च सङ्खेपतो हेतुफलं अत्थो नाम. पभेदतो पन यं किञ्चि पच्चयुप्पन्नं, निब्बानं ¶ , भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थो. तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं अत्थं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति, पभेदतो पन यो कोचि फलनिब्बत्तनको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मो, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मप्पटिसम्भिदा. वुत्तम्पि चेतं –
‘‘दुक्खे ¶ ञाणं अत्थप्पटिसम्भिदा, दुक्खसमुदये ञाणं धम्मप्पटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थप्पटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा’’ति (विभ. ७१९).
अथ वा हेतुम्हि ञाणं धम्मप्पटिसम्भिदा, हेतुफले ञाणं अत्थप्पटिसम्भिदा. ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थप्पटिसम्भिदा. यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा. जरामरणे ञाणं अत्थप्पटिसम्भिदा, जरामरणसमुदये ञाणं धम्मप्पटिसम्भिदा. जरामरणनिरोधे ञाणं अत्थप्पटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा. जातिया, भवे, उपादाने, तण्हाय, वेदनाय, फस्से, सळायतने, नामरूपे, विञ्ञाणे, सङ्खारेसु ञाणं अत्थप्पटिसम्भिदा, सङ्खारसमुदये ¶ ञाणं धम्मप्पटिसम्भिदा. सङ्खारनिरोधे ञाणं अत्थप्पटिसम्भिदा, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा.
‘‘इध भिक्खु धम्मं जानाति सुत्तं गेय्यं…पे… वेदल्लं, अयं वुच्चति धम्मप्पटिसम्भिदा. सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स ¶ भासितस्स अत्थो’ति, अयं वुच्चति अत्थप्पटिसम्भिदा.
‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति…पे… इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा, तेसं विपाके ञाणं अत्थप्पटिसम्भिदा’’तिआदि (विभ. ७२४-७२५) वित्थारो.
या पनेतस्मिं अत्थे च धम्मे च सभावनिरुत्ति अब्यभिचारवोहारो अभिलापो, तस्मिं सभावनिरुत्ताभिलापे मागधिकाय सब्बसत्तानं मूलभासाय ‘‘अयं सभावनिरुत्ति, अयं असभावनिरुत्ती’’ति पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. यथावुत्तेसु तेसु ञाणेसु गोचरकिच्चतो वित्थारतो पवत्तं सब्बम्पि तं ञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं ञाणे पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. इति इमानि चत्तारि ¶ पटिसम्भिदाञाणानि सयमेव भगवता अधिगतानि अत्थधम्मादिके तस्मिं तस्मिं अत्तनो विसये अविसंवादनवसेन अविपरीताकारप्पवत्तिया तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा यंकिञ्चि ञेय्यं नाम, सब्बं तं भगवता सब्बाकारेन ञातं दिट्ठं अधिगतं अभिसम्बुद्धं. तथा हिस्स अभिञ्ञेय्या धम्मा अभिञ्ञेय्यतो बुद्धा, परिञ्ञेय्या धम्मा परिञ्ञेय्यतो, पहातब्बा धम्मा पहातब्बतो, सच्छिकातब्बा धम्मा सच्छिकातब्बतो, भावेतब्बा धम्मा भावेतब्बतो, यतो नं कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा ‘‘इमे नाम ते धम्मा अनभिसम्बुद्धा’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
यंकिञ्चि पहातब्बं नाम, सब्बं तं भगवतो अनवसेसतो बोधिमूलेयेव पहीनं अनुप्पत्तिधम्मं ¶ , न तस्स पहानाय उत्तरि करणीयं अत्थि. तथा हिस्स लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पथिनमिद्धकोधूपनाह- मक्खपलासइस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदप्पमादतिविधा- कुसलमूलदुच्चरितविसमविपरीतसञ्ञा- ¶ मलवितक्कपपञ्चएसनातण्हाचतुब्बिधविपरियेसआसवगन्थ- ओघयोगागतितण्हुपादानपञ्चाभिनन्दननीवरणचेतोखिलचेतसोविनिबन्ध- छविवादमूलसत्तानुसयअट्ठमिच्छत्तनवआघातवत्थुतण्हा- मूलकदसअकुसलकम्मपथएकवीसति अनेसनद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितादिप्पभेदं दियड्ढकिलेससहस्सं सह वासनाय पहीनं समुच्छिन्नं समूहतं, यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘इमे नाम ते किलेसा अप्पहीना’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
ये चिमे भगवता कम्मविपाककिलेसूपवादआणावीतिक्कमप्पभेदा अन्तरायिका वुत्ता, अलमेव ते पटिसेवतो एकन्तेन अन्तरायाय. यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘नालं ते पटिसेवतो अन्तरायाया’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
यो च भगवता निरवसेसवट्टदुक्खनिस्सरणाय सीलसमाधिपञ्ञाय सङ्गहो सत्तकोट्ठासिको सत्ततिंसप्पभेदो अरियमग्गपुब्बङ्गमो अनुत्तरो ¶ निय्यानिको धम्मो देसितो, सो एकन्तेनेव निय्याति, पटिपन्नस्स वट्टदुक्खतो मोक्खाय होति, यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘निय्यानिको धम्मोति तया देसितो न निय्याती’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थीति. वुत्तञ्हेतं – ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’ति (म. नि. १.१५०) वित्थारो. एवमेतानि अत्तनो ञाणप्पहानदेसनाविसेसानं अवितथभावावबोधनतो ¶ अविपरीताकारप्पवत्तितानि भगवतो चतुवेसारज्जञाणानि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा निरयगति, तिरच्छानगति, पेतगति, मनुस्सगति, देवगतीति पञ्च गतियो, तासु सञ्जीवादयो अट्ठ महानिरया, कुक्कुळादयो सोळस उस्सदनिरया, लोकन्तरिकनिरयोति सब्बेपिमे एकन्तदुक्खताय निरस्सादट्ठेन निरया, यथाकम्मुना गन्तब्बतो गति चाति निरयगति, तिब्बन्धकारसीतनरकापि एतेस्वेव अन्तोगधा. किमिकीटसरीसपपक्खिसोणसिङ्गालादयो तिरियं अञ्छितभावेन तिरच्छाना, ते एव गतीति तिरच्छानगति. खुप्पिपासितत्ता परदत्तूपजीविनिज्झामतण्हिकादयो दुक्खबहुलताय पाकटसुखतो ¶ इता विगताति पेता, ते एव गतीति पेतगति, कालकञ्चिकादिअसुरापि एतेस्वेवन्तोगधा. परित्तदीपवासीहि सद्धिं जम्बुदीपादिचतुमहादीपवासिनो मनसो उस्सन्नताय मनुस्सा, ते एव गतीति मनुस्सगति. चातुमहाराजिकतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनूपगाति इमे छब्बीसति देवनिकाया दिब्बन्ति अत्तनो इद्धानुभावेन कीळन्ति जोतन्ति चाति देवा, ते एव गतीति देवगति.
ता पनेता गतियो यस्मा तंतंकम्मनिब्बत्तो उपपत्तिभवविसेसो, तस्मा अत्थतो विपाकक्खन्धा कटत्ता च रूपं. तत्थ ‘‘अयं नाम गति इमिना नाम कम्मुना जायति, तस्स च कम्मस्स पच्चयविसेसेहि एवं विभागभिन्नत्ता विसुं एते सत्तनिकाया एवं विभागभिन्ना’’ति यथासकं हेतुफलविभागपरिच्छिन्दनवसेन ठानसो हेतुसो भगवतो ञाणं पवत्तति. तेनाह भगवा –
‘‘पञ्च ¶ खो इमा, सारिपुत्त, गतियो. कतमा पञ्च? निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा. निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्गं निरयगामिनिञ्च पटिपदं, यथा पटिपन्नो च कायस्स भेदा ¶ परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तञ्च पजानामी’’तिआदि (म. नि. १.१५३).
तानि पनेतानि भगवतो ञाणानि तस्मिं तस्मिं विसये अविपरीताकारप्पवत्तिया अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा यं सत्तानं सद्धादियोगविकलाविकलभावावबोधनेन अप्परजक्खमहारजक्खतादिविसेसविभावनं पञ्ञासाय आकारेहि पवत्तं भगवतो इन्द्रियपरोपरियत्तञाणं. वुत्तञ्हेतं – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो’’ति (पटि. म. १.१११) वित्थारो.
यञ्च ‘‘अयं पुग्गलो अप्परजक्खो, अयं सस्सतदिट्ठिको, अयं उच्छेददिट्ठिको, अयं अनुलोमिकायं खन्तियं ठितो, अयं यथाभूतञाणे ठितो, अयं कामासयो, न नेक्खम्मादिआसयो, अयं नेक्खम्मासयो, न कामादिआसयो’’तिआदिना ‘‘इमस्स कामरागो अतिविय ¶ थामगतो, न पटिघादिको, इमस्स पटिघो अतिविय थामगतो, न कामरागादिको’’तिआदिना ‘‘इमस्स पुञ्ञाभिसङ्खारो अधिको, न अपुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स अपुञ्ञाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स आनेञ्जाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न अपुञ्ञाभिसङ्खारो. इमस्स कायसुचरितं अधिकं, इमस्स वचीसुचरितं, इमस्स मनोसुचरितं, अयं हीनाधिमुत्तिको, अयं पणीताधिमुत्तिको, अयं कम्मावरणेन समन्नागतो, अयं किलेसावरणेन समन्नागतो, अयं विपाकावरणेन समन्नागतो, अयं न कम्मावरणेन समन्नागतो, न किलेसावरणेन समन्नागतो, न विपाकावरणेन समन्नागतो’’तिआदिना च सत्तानं आसयादीनं यथाभूतं विभावनाकारप्पवत्तं भगवतो आसयानुसयञाणं. यं सन्धाय वुत्तं –
‘‘इध ¶ तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते जानाती’’तिआदि (पटि. म. १.११३).
यञ्च उपरिमहेट्ठिमपुरिमपच्छिमकायेहि दक्खिणवामअक्खिकण्णसोतनासिकसोतअंसकूटहत्थपादेहि अङ्गुलिअङ्गुलन्तरेहि लोमकूपेहि च अग्गिक्खन्धूदकधारापवत्तनं अनञ्ञसाधारणं विविधविकुब्बनिद्धिनिम्मापनकं ¶ भगवतो यमकपाटिहारियञाणं. यं सन्धाय वुत्तं –
‘‘इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि, उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती’’तिआदि (पटि. म. १.११६).
यञ्च रागादीहि जातिआदीहि च अनेकेहि दुक्खधम्मेहि उपद्दुतं सत्तनिकायं ततो नीहरितुकामतावसेन नानानयेहि पवत्तस्स भगवतो महाकरुणोक्कमनस्स पच्चयभूतं महाकरुणासमापत्तिञाणं. यथाह (पटि. म. १.११७-११८) –
‘‘कतमं तथागतस्स महाकरुणासमापत्तिया ञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति, आदित्तो लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उय्युत्तो, पयातो, कुम्मग्गप्पटिपन्नो, उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो ¶ , अस्सको लोको, सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.
‘‘अतायनो लोकसन्निवासो, अलेणो, असरणो, असरणीभूतो. उद्धतो लोको अवूपसन्तो, ससल्लो लोकसन्निवासो विद्धो पुथुसल्लेहि, अविज्जन्धकारावरणो ¶ किलेसपञ्जरपक्खित्तो, अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो कुलगुण्डिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति, अविज्जाविसदोससंलित्तो, किलेसकललीभूतो, रागदोसमोहजटाजटितो.
‘‘तण्हासङ्घाटपटिमुक्को, तण्हाजालेन ओत्थटो, तण्हासोतेन वुय्हति, तण्हासञ्ञोजनेन संयुत्तो, तण्हानुसयेन ¶ अनुसटो, तण्हासन्तापेन सन्तप्पति, तण्हापरिळाहेन परिडय्हति.
‘‘दिट्ठिसङ्घाटपटिमुक्को, दिट्ठिजालेन ओत्थटो, दिट्ठिसोतेन वुय्हति, दिट्ठिसञ्ञोजनेन संयुत्तो, दिट्ठानुसयेन अनुसटो, दिट्ठिसन्तापेन सन्तप्पति, दिट्ठिपरिळाहेन परिडय्हति.
‘‘जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो, दुक्खे पतिट्ठितो.
‘‘तण्हाय उड्डितो, जरापाकारपरिक्खित्तो, मच्चुपासेन परिक्खित्तो, महाबन्धनबद्धो, रागबन्धनेन दोसमोहमानदिट्ठिकिलेसदुच्चरितबन्धनेन बद्धो, महासम्बाधप्पटिपन्नो, महापलिबोधेन पलिबुद्धो, महापपाते पतितो, महाकन्तारप्पटिपन्नो, महासंसारप्पटिपन्नो, महाविदुग्गे सम्परिवत्तति, महापलिपे पलिपन्नो.
‘‘अब्भाहतो लोकसन्निवासो, आदित्तो लोकसन्निवासो रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करो, वज्जबन्धनबद्धो ¶ आघातनपच्चुपट्ठितो, अनाथो लोकसन्निवासो परमकारुञ्ञप्पत्तो, दुक्खाभितुन्नो चिररत्तं पीळितो, गधितो निच्चं पिपासितो.
‘‘अन्धो ¶ अचक्खुको, हतनेत्तो अपरिणायको, विपथपक्खन्दो अञ्जसापरद्धो, महोघपक्खन्दो.
‘‘द्वीहि दिट्ठिगतेहि परियुट्ठितो, तीहि दुच्चरितेहि विप्पटिपन्नो, चतूहि योगेहि योजितो, चतूहि गन्थेहि गन्थितो, चतूहि उपादानेहि उपादियति, पञ्चगतिसमारुळ्हो, पञ्चहि कामगुणेहि रज्जति, पञ्चहि नीवरणेहि ओत्थटो, छहि ¶ विवादमूलेहि विवदति, छहि तण्हाकायेहि रज्जति, छहि दिट्ठिगतेहि परियुट्ठितो, सत्तहि अनुसयेहि अनुसटो, सत्तहि सञ्ञोजनेहि संयुत्तो, सत्तहि मानेहि उन्नतो, अट्ठहि लोकधम्मेहि सम्परिवत्तति, अट्ठहि मिच्छत्तेहि निय्यातो, अट्ठहि पुरिसदोसेहि दुस्सति, नवहि आघातवत्थूहि आघातितो, नवविधमानेहि उन्नतो, नवहि तण्हामूलकेहि धम्मेहि रज्जति, दसहि किलेसवत्थूहि किलिस्सति, दसहि आघातवत्थूहि आघातितो, दसहि अकुसलकम्मपथेहि समन्नागतो, दसहि संयोजनेहि संयुत्तो, दसहि मिच्छत्तेहि निय्यातो, दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो, दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो, अट्ठसततण्हापपञ्चेहि पपञ्चितो, द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो, लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.
‘‘अहञ्चम्हि तिण्णो, लोको च अतिण्णो. अहञ्चम्हि मुत्तो, लोको च अमुत्तो. अहञ्चम्हि दन्तो, लोको च अदन्तो. अहञ्चम्हि सन्तो, लोको च असन्तो. अहञ्चम्हि अस्सत्थो, लोको च अनस्सत्थो. अहञ्चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो. पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं, अस्सत्थो अस्सासेतुं, परिनिब्बुतो परिनिब्बापेतुन्ति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’ति (पटि. म. १.११७-११८).
एवं ¶ एकूननवुतिया आकारेहि विभजनं कतं.
यं पन यावता धम्मधातुया यत्तकं ञातब्बं सङ्खतासङ्खतादिकस्स सब्बस्स परोपदेसनिरपेक्खं ¶ सब्बाकारेन पटिविज्झनसमत्थं आकङ्खमत्तप्पटिबद्धवुत्तिअनञ्ञसाधारणं भगवतो ञाणं सब्बथा अनवसेससङ्खतासङ्खतसम्मुतिसच्चावबोधतो सब्बञ्ञुतञ्ञाणं तत्थावरणाभावतो निस्सङ्गप्पवत्तिमुपादाय अनावरणञाणन्ति वुच्चति. एकमेव हि तं ञाणं विसयप्पवत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं ¶ दुविधेन उद्दिट्ठं. अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता सब्बविसयता आपज्जेय्युं, न च तं युत्तं किञ्चापि इमाय युत्तिया. अयञ्हेत्थ पाळि –
‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अतीतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अनागतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. पच्चुप्पन्नं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्ति (पटि. म. १.११९-१२०) वित्थारो.
एवमेतानि भगवतो छअसाधारणञाणानि अविपरीताकारप्पवत्तिया यथासकविसयस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा –
‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो’’ति (पटि. म. २.१७; सं. नि. ५.१८५) एवं सरूपतो, ‘‘यायं लोकुत्तरमग्गक्खणे उप्पज्जमाना लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूता सतिआदिभेदा धम्मसामग्गी, याय अरियसावको बुज्झति किलेसनिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति, सा धम्मसामग्गी बोधीति वुच्चति. तस्सा ‘बोधिया अङ्गाति बोज्झङ्गा, अरियसावको वा यथावुत्ताय धम्मसामग्गिया बुज्झतीति ¶ कत्वा बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा’’ति एवं सामञ्ञलक्खणतो. ‘‘उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो ¶ पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो’’ति एवं विसेसलक्खणतो.
‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खु ¶ , सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता’’तिआदिना (विभ. ४६७) सत्तन्नं बोज्झङ्गानं अञ्ञमञ्ञोपकारवसेन एकक्खणे पवत्तिदस्सनतो, ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? अत्थि अज्झत्तं, भिक्खवे, धम्मेसु सति, अत्थि बहिद्धा धम्मेसु सती’’तिआदिना तेसं विसयविभागेन पवत्तिदस्सनतो. ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामि’’न्तिआदिना (विभ. ४७१) भावनाविधिदस्सनतो. ‘‘तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे… तस्मिं समये सत्त बोज्झङ्गा होन्ति सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. तत्थ कतमो सतिसम्बोज्झङ्गो? या सति…पे… अनुस्सती’’तिआदिना (विभ. ४७८-४७९) छन्नवुतिया नयसहस्सविभागेहीति एवं नानाकारतो पवत्तानि भगवतो सम्बोज्झङ्गविभावनञाणानि तस्स तस्स अत्थस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा –
‘‘तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधी’’ति (विभ. २०५) एवं सरूपतो. सब्बकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलप्पटिलाभकरत्ता च अरियो, अट्ठविधत्ता निब्बानाधिगमाय एकन्तकारणत्ता च अट्ठङ्गिको. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवं सामञ्ञलक्खणतो. ‘‘सम्मा दस्सनलक्खणा सम्मादिट्ठि, सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो, सम्मा परिग्गहणलक्खणा सम्मावाचा, सम्मा समुट्ठानलक्खणो ¶ सम्माकम्मन्तो, सम्मा वोदानलक्खणो सम्माआजीवो, सम्मा पग्गहलक्खणो सम्मावायामो, सम्मा उपट्ठानलक्खणा सम्मासति, सम्मा अविक्खेपलक्खणो सम्मासमाधी’’ति एवं विसेसलक्खणतो ¶ . सम्मादिट्ठि अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निब्बानं आरम्मणं करोति, तप्पटिच्छादकमोहविधमनेन असम्मोहतो सम्पयुत्तधम्मे च पस्सति. तथा सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनि ¶ पजहन्ति, निब्बानञ्च आरम्मणं करोन्ति, सहजातधम्मानं सम्माअभिनिरोपनपरिग्गहणसमुट्ठानवोदानपग्गहउपट्ठानसमादहनानि च करोन्तीति एवं किच्चविभागतो. सम्मादिट्ठि पुब्बभागे नानक्खणा विसुं विसुं दुक्खादिआरम्मणा हुत्वा मग्गकाले एकक्खणा निब्बानमेव आरम्मणं कत्वा किच्चतो ‘‘दुक्खे ञाण’’न्तिआदीनि चत्तारि नामानि लभति, सम्मासङ्कप्पादयोपि पुब्बभागे नानक्खणा नानारम्मणा मग्गकाले एकक्खणा एकारम्मणा.
तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोतिआदीनि तीणि नामानि लभति, सम्मावाचादयो तयो पुब्बभागे मुसावादावेरमणीतिआदिविभागा विरतियोपि चेतनायोपि हुत्वा मग्गक्खणे विरतियोव, सम्मावायामसतियो किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभन्ति. सम्मासमाधि पन मग्गक्खणेपि पठमज्झानादिवसेन नाना एवाति एवं पुब्बभागपरभागेसु पवत्तिविभागतो, ‘‘इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्तिआदिना (विभ. ४८९) भावनाविधितो, ‘‘तत्थ कतमो अट्ठङ्गिको मग्गो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति…पे… दुक्खापटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति सम्मादिट्ठि सम्मासङ्कप्पो’’तिआदिना (विभ. ४९९) चतुरासीतिया नयसहस्सविभागेहीति एवं अनेकाकारतो पवत्तानि भगवतो अरियमग्गविभावनञाणानि अत्थस्स अविसंवादनतो सब्बानिपि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा पठमज्झानसमापत्ति या च निरोधसमापत्तीति एतासु अनुपटिपाटिया विहरितब्बट्ठेन समापज्जितब्बट्ठेन च अनुपुब्बविहारसमापत्तीसु सम्पादनपच्चवेक्खणादिवसेन यथारहं सम्पयोगवसेन च पवत्तानि भगवतो ञाणानि तदत्थसिद्धिया तथानि अवितथानि अनञ्ञथानि ¶ . तथा ¶ ‘‘इदं इमस्स ठानं, इदं अट्ठान’’न्ति अविपरीतं तस्स तस्स फलस्स कारणाकारणजाननं, तेसं तेसं सत्तानं अतीतादिभेदभिन्नस्स कम्मसमादानस्स अनवसेसतो यथाभूतं विपाकन्तरजाननं, आयूहनक्खणेयेव तस्स तस्स सत्तस्स ‘‘अयं निरयगामिनी पटिपदा…पे… अयं निब्बानगामिनी पटिपदा’’ति याथावतो सासवानासवकम्मविभागजाननं, ०.खन्धायतनादीनं उपादिन्नानुपादिन्नादिअनेकसभावं नानासभावञ्च तस्स लोकस्स ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्मिं धम्मप्पबन्धे अयं विसेसो जायती’’तिआदिना नयेन यथाभूतं धातुनानत्तजाननं, अनवसेसतो सत्तानं हीनादिअज्झासयाधिमुत्तिजाननं, सद्धादिइन्द्रियानं तिक्खमुदुताजाननं, संकिलेसादीहि सद्धिं झानविमोक्खादिविसेसजाननं ¶ , सत्तानं अपरिमाणासु जातीसु तप्पटिबन्धेन सद्धिं अनवसेसतो पुब्बेनिवुत्थक्खन्धसन्ततिजाननं, हीनादिविभागेहि सद्धिं चुतिपटिसन्धिजाननं, ‘‘इदं दुक्ख’’न्तिआदिना हेट्ठा वुत्तनयेनेव चतुसच्चजाननन्ति इमानि भगवतो दसबलञाणानि अविरज्झित्वा यथासकं विसयावगाहनतो यथाधिप्पेतत्थसाधनतो च यथाभूतवुत्तिया तथानि अवितथानि अनञ्ञथानि. वुत्तञ्हेतं –
‘‘इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती’’तिआदि (विभ. ८०९; अ. नि. १०.२१).
एवम्पि भगवा तथानि आगतोति तथागतो.
यथा चेतेसं ञाणानं वसेन, एवं यथावुत्तानं सतिपट्ठानसम्मप्पधानविभावनञाणादीनं अनन्तापरिमेय्यभेदानं अनञ्ञसाधारणानं पञ्ञाविसेसानं वसेन भगवा तथानि ञाणानि आगतो अधिगतोति तथागतो. एवम्पि तथानि आगतोति तथागतो.
कथं तथा गतोति तथागतो? या सा भगवतो अभिजाति अभिसम्बोधि धम्मविनयपञ्ञापना अनुपादिसेसनिब्बानधातु, सा तथा. किं वुत्तं होति? यदत्थं लोकनाथेन अभिसम्बोधि पत्थिता पवत्तिता च, तदत्थस्स एकन्तसिद्धिया अविसंवादनतो अविपरीतत्थवुत्तिया तथा अवितथा अनञ्ञथा. तथा हि अयं भगवा बोधिसत्तभूतो समतिंसपारमिपरिपूरणादिकं ¶ वुत्तप्पभेदं सब्बं बुद्धत्तहेतुं सम्पादेत्वा ¶ तुसितपुरे ठितोव बुद्धकोलाहलं सुत्वा दससहस्सचक्कवाळदेवताहि एकतो सन्निपतिताहि उपसङ्कमित्वा –
‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –
आयाचितो उप्पन्नपुब्बनिमित्तो पञ्च महाविलोकनानि विलोकेत्वा ‘‘इदानाहं मनुस्सयोनियं उप्पज्जित्वा अभिसम्बुज्झिस्सामी’’ति आसाळ्हिपुण्णमाय सक्यराजकुले महामायाय देविया कुच्छिम्हि पटिसन्धिं गहेत्वा दस मासे देवमनुस्सेहि महता परिहारेन परिहरियमानो विसाखपुण्णमाय पच्चूससमये अभिजातिं पापुणि.
अभिजातिक्खणे ¶ पनस्स पटिसन्धिग्गहणक्खणे विय द्वत्तिंसपुब्बनिमित्तानि पातुरहेसुं. अयञ्हि दससहस्सी लोकधातु कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि, तस्स तं सिरिं दट्ठुकामा विय जच्चन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु. मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनिरयेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकं सकं निन्नादं मुञ्चिंसु, अघट्टितानि एव मनुस्सानं हत्थूपगादीनि आभरणानि मधुरेनाकारेन रविंसु, सब्बदिसा विप्पसन्ना अहेसुं, सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, उपक्किलेसविमुत्ते सूरिये दिस्समाने एव आकासगता सब्बा जोतियो जलिंसु ¶ , ठपेत्वा अरूपावचरे देवे अवसेसा सब्बे देवा सब्बेपि नेरयिका दिस्समानरूपा अहेसुं, तरुकुट्टकवाटसेलादयो अनावरणभूता अहेसुं, सत्तानं चुतूपपाता नाहेसुं, सब्बं अनिट्ठगन्धं अभिभवित्वा दिब्बगन्धो वायि, सब्बे फलूपगा रुक्खा फलधरा सम्पज्जिंसु, महासमुद्दो ¶ सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखपदुमानि, लतासु लतापदुमानि पुप्फिंसु, महीतले सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि निब्बत्तिंसु, समन्ततो पुप्फवस्सं वस्सि, आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळं विय उप्पीळेत्वा बद्धमालाकलापो विय अलङ्कतप्पटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूपगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि, तानि च पुब्बनिमित्तानि उपरि अधिगतानं अनेकेसं विसेसाधिगमानं निमित्तभूतानि एव अहेसुं. एवं अनेकच्छरियपातुभावप्पटिमण्डिता चायं अभिजाति यदत्थं अनेन अभिसम्बोधि पत्थिता, तस्सा अभिसम्बोधिया एकन्तसिद्धिया तथाव अहोसि अवितथा अनञ्ञथा.
तथा ये बुद्धवेनेय्या बोधनेय्यबन्धवा, ते सब्बेपि अनवसेसतो सयमेव भगवता विनीता. ये च सावकवेनेय्या धम्मवेनेय्या च, तेपि सावकादीहि विनीता विनयं गच्छन्ति गमिस्सन्ति चाति यदत्थं भगवता अभिसम्बोधि अभिपत्थिता, तदत्थस्स एकन्तसिद्धिया अभिसम्बोधि तथा अवितथा अनञ्ञथा.
अपिच ¶ यस्स यस्स ञेय्यधम्मस्स यो यो सभावो बुज्झितब्बो, सो सो हत्थतले ठपितआमलकं विय आवज्जनमत्तप्पटिबद्धेन अत्तनो ञाणेन अविपरीतं अनवसेसतो भगवता अभिसम्बुद्धोति एवम्पि अभिसम्बोधि तथा अवितथा अनञ्ञथा.
तथा तेसं तेसं धम्मानं तथा तथा देसेतब्बप्पकारं तेसं तेसञ्च सत्तानं आसयानुसयचरिताधिमुत्तिं सम्मदेव ओलोकेत्वा ¶ धम्मतं अविजहन्तेनेव पञ्ञत्तिनयवोहारमग्गं अनतिधावन्तेनेव च धम्मतं विभावन्तेन यथापराधं यथाज्झासयं यथाधम्मञ्च अनुसासन्तेन भगवता वेनेय्या विनीता अरियभूमिं सम्पापिताति धम्मविनयपञ्ञापनापिस्स तदत्थसिद्धिया यथाभूतवुत्तिया च तथा अवितथा अनञ्ञथा.
तथा ¶ या सा भगवता अनुप्पत्ता पथवियादिफस्सवेदनादिरूपारूपसभावविनिमुत्ता लुज्जनभावाभावतो लोकसभावातीता तमसा विसंसट्ठत्ता केनचि अनोभासनीया लोकसभावाभावतो एव गतिआदिभावरहिता अप्पतिट्ठा अनारम्मणा अमतमहानिब्बानधातु खन्धसङ्खातानं उपादीनं लेसमत्तस्सपि अभावतो अनुपादिसेसाति वुच्चति, यं सन्धाय वुत्तं –
‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विञ्ञाणञ्चायतनं न आकिञ्चञ्ञायतनं न नेवसञ्ञानासञ्ञायतनं नायं लोको न परो लोको न च उभो चन्दिमसूरिया, तत्रापाहं, भिक्खवे, नेव आगतिं वदामि न गतिं न ठितिं न चुतिं न उपपत्तिं, अप्पतिट्ठं अप्पवत्तं अनारम्मणमेवेतं, एसेवन्तो दुक्खस्सा’’ति (उदा. ७१).
सा सब्बेसम्पि उपादानक्खन्धानं अत्थङ्गमो, सब्बसङ्खारानं समथो, सब्बूपधीनं पटिनिस्सग्गो, सब्बदुक्खानं वूपसमो, सब्बालयानं समुग्घातो, सब्बवट्टानं उपच्छेदो, अच्चन्तसन्तिलक्खणोति यथावुत्तसभावस्स कदाचिपि अविसंवादनतो तथा अवितथा अनञ्ञथा. एवमेता अभिजातिआदिका तथा गतो उपगतो अधिगतो पटिपन्नो पत्तोति तथागतो. एवं भगवा तथा गतोति तथागतो.
कथं तथाविधोति तथागतो? यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. किं वुत्तं होति? यथाविधा ते भगवन्तो मग्गसीलेन फलसीलेन सब्बेनपि लोकियलोकुत्तरसीलेन, मग्गसमाधिना फलसमाधिना ¶ सब्बेनपि लोकियलोकुत्तरसमाधिना, मग्गपञ्ञाय ¶ फलपञ्ञाय सब्बायपि लोकियलोकुत्तरपञ्ञाय, देवसिकं वलञ्जितब्बेहि चतुवीसतिकोटिसतसहस्ससमापत्तिविहारेहि, तदङ्गविमुत्तिया, विक्खम्भनविमुत्तिया, समुच्छेदविमुत्तिया, पटिप्पस्सद्धिविमुत्तिया, निस्सरणविमुत्तियाति सङ्खेपतो. वित्थारतो पन अनन्तापरिमाणभेदेहि अचिन्तेय्यानुभावेहि सकलसब्बञ्ञुगुणेहि, अयम्पि ¶ अम्हाकं भगवा तथाविधो. सब्बेसञ्हि सम्मासम्बुद्धानं आयुवेमत्तं, सरीरप्पमाणवेमत्तं, कुलवेमत्तं, दुक्करचरियावेमत्तं, रस्मिवेमत्तन्ति, इमेहि पञ्चहि वेमत्तेहि सिया वेमत्तं, न पन सीलविसुद्धियादीसु विसुद्धीसु समथविपस्सनापटिपत्तियं अत्तना पटिलद्धगुणेसु च किञ्चि नानाकरणं अत्थि. अथ खो मज्झे भिन्नसुवण्णं विय अञ्ञमञ्ञं निब्बिसेसा ते बुद्धा भगवन्तो. तस्मा यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. एवं तथाविधोति तथागतो. विधत्थो चेत्थ गतसद्दो, तथा हि लोकिया विधयुत्तगतसद्दे पकारत्थे वदन्ति.
कथं तथा पवत्तितोति तथागतो? अनञ्ञसाधारणेन इद्धानुभावेन समन्नागतत्ता अत्थप्पटिसम्भिदादीनं उक्कंसपारमिप्पत्तिया अनावरणञाणप्पटिलाभेन च भगवतो कायप्पवत्तियादीनं कत्थचि पटिघाताभावतो यथा रुचि तथा गतं गति गमनं कायवचीचित्तप्पवत्ति एतस्साति तथागतो. एवं तथा पवत्तितोति तथागतो.
कथं तथेहि अगतोति तथागतो? बोधिसम्भारसम्भरणे तप्पटिपक्खप्पवत्तिसङ्खातं नत्थि एतस्स गतन्ति अगतो. सो पनस्स अगतभावो मच्छेरदानपारमिआदीसु अविपरीतं आदीनवानिसंसपच्चवेक्खणादिनयप्पवत्तेहि ञाणेहीति तथेहि ञाणेहि अगतोति तथागतो.
अथ वा किलेसाभिसङ्खारप्पवत्तिसङ्खातं खन्धप्पवत्तिसङ्खातमेव वा पञ्चसुपि गतीसु गतं गमनं एतस्स नत्थीति अगतो. सउपादिसेसअनुपादिसेसनिब्बानप्पत्तिया स्वायमस्स अगतभावो तथेहि अरियमग्गञाणेहीति एवम्पि भगवा तथेहि अगतोति तथागतो.
कथं ¶ तथा गतभावेन तथागतो? तथा गतभावेनाति च तथागतस्स सब्भावेन अत्थितायाति अत्थो. को पनेस तथागतो, यस्स अत्थिताय भगवा तथागतोति वुच्चतीति? सद्धम्मो. सद्धम्मो हि अरियमग्गो ताव यथा युगनद्धसमथविपस्सनाबलेन अनवसेसतो किलेसपक्खं समूहनन्तेन समुच्छेदप्पहानवसेन गन्तब्बं ¶ , तथा गतो. फलधम्मो यथा अत्तनो मग्गानुरूपं पटिप्पस्सद्धिपहानवसेन गन्तब्बं, तथा गतो पवत्तो. निब्बानधम्मो पन यथा गतो ¶ पञ्ञाय पटिविद्धो सकलवट्टदुक्खवूपसमाय सम्पज्जति, बुद्धादीहि तथा गतो सच्छिकतोति तथागतो. परियत्तिधम्मोपि यथा पुरिमबुद्धेहि सुत्तगेय्यादिवसेन पवत्तिआदिप्पकासनवसेन च वेनेय्यानं आसयादिअनुरूपं पवत्तितो, अम्हाकम्पि भगवता तथा गतो गदितो पवत्तितोति वा तथागतो. यथा भगवता देसितो, तथा भगवतो सावकेहि गतो अवगतोति तथागतो. एवं सब्बोपि सद्धम्मो तथागतो. तेनाह सक्को देवानमिन्दो – ‘‘तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतू’’ति (खु. पा. ६.१७; सु. नि. २४०). स्वास्स अत्थीति भगवा तथागतो.
यथा च धम्मो, एवं अरियसङ्घोपि यथा अत्तहिताय परहिताय च पटिपन्नेहि सुविसुद्धं पुब्बभागसमथविपस्सनापटिपदं पुरक्खत्वा तेन तेन मग्गेन गन्तब्बं, तं तं तथा गतोति तथागतो. यथा वा भगवता सच्चपटिच्चसमुप्पादादयो देसिता, तथाव बुद्धत्ता तथा गदनतो च तथागतो. तेनाह सक्को देवराजा – ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’ति. स्वास्स सावकभूतो अत्थीति भगवा तथागतो. एवं तथागतभावेन तथागतोति.
इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तकमेव, सब्बाकारेन पन तथागतोव तथागतस्स ¶ तथागतभावं वण्णेय्य. इदञ्हि तथागतपदं महत्थं महागतिकं महाविसयं, तस्स अप्पमादपदस्स विय तेपिटकम्पि बुद्धवचनं युत्तितो अत्थभावेन आहरन्तो ‘‘अतित्थेन धम्मकथिको पक्खन्दो’’ति न वत्तब्बोति.
तत्थेतं वुच्चति –
‘‘यथेव लोके पुरिमा महेसिनो,
सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा.
‘‘पहाय ¶ कामादिमले असेसतो,
समाधिञाणेहि यथा गता जिना;
पुरातना ¶ सक्यमुनी जुतिन्धरो,
तथा गतो तेन तथागतो मतो.
‘‘तथञ्च धातायतनादिलक्खणं,
सभावसामञ्ञविभागभेदतो;
सयम्भुञाणेन जिनोयमागतो,
तथागतो वुच्चति सक्यपुङ्गवो.
‘‘तथानि सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो;
अनञ्ञनेय्या नयतो विभाविता,
तथा गतो तेन जिनो तथागतो.
‘‘अनेकभेदासुपि लोकधातुसु,
जिनस्स रूपायतनादिगोचरे;
विचित्तभेदे तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो.
‘‘यतो ¶ च धम्मं तथमेव भासति,
करोति वाचाय नुरूपमत्तनो;
गुणेहि लोकं अभिभुय्यिरीयति,
तथागतो तेनपि लोकनायको.
‘‘तथा परिञ्ञाय तथाय सब्बसो,
अवेदि लोकं पभवं अतिक्कमि;
गतो च पच्चक्खकिरियाय निब्बुतिं,
अरीयमग्गञ्च गतो तथागतो.
‘‘तथा पटिञ्ञाय तथाय सब्बसो,
हिताय लोकस्स यतोयमागतो;
तथाय ¶ नाथो करुणाय सब्बदा,
गतो च तेनापि जिनो तथागतो.
‘‘तथानि ¶ ञाणानि यतोयमागतो,
यथासभावं विसयावबोधतो;
तथाभिजातिप्पभुती तथागतो,
तदत्थसम्पादनतो तथागतो.
‘‘यथाविधा ते पुरिमा महेसिनो,
तथाविधोयम्पि तथा यथारुचि;
पवत्तवाचा तनुचित्तभावतो,
तथागतो वुच्चति अग्गपुग्गलो.
‘‘सम्बोधिसम्भारविपक्खतो पुरे,
गतं न संसारगतम्पि तस्स वा;
न चत्थि नाथस्स भवन्तदस्सिनो,
तथेहि तस्मा अगतो तथागतो.
‘‘तथागतो धम्मवरो महेसिना,
यथा पहातब्बमलं पहीयति;
तथागतो अरियगणोपि सत्थुनो,
तथागतो तेन समङ्गिभावतो’’ति.
महिद्धिकताति ¶ परमेन चित्तवसीभावेन च इद्धिविधयोगेन धम्मानुभावञ्ञथत्तनिप्फादनसमत्थतासङ्खाताय महतिया इद्धिया समन्नागमो महिद्धिकता. चिरकालसम्भूतेन सुविदूरप्पटिपक्खेन इच्छितत्थनिप्फत्तिहेतुभूतेन महाजुतिकेन पुञ्ञतेजेन समन्नागमो महानुभावता. यत्राति अच्छरियपसंसाकोतुहलहासपसादिको पच्चत्तत्थे निपातो. तेन युत्तत्ता विजायिस्सतीति अनागतकालवचनं, अत्थो पन अतीतकालोयेव. अयञ्हेत्थ अत्थो – या हि नाम अयं सुप्पवासा तथा दुक्खनिमुग्गा किच्छापन्ना भगवतो वचनसमकालमेव सुखिनी अरोगा अरोगं पुत्तं विजायीति. अत्तमनोति सकमनो, भगवति पसादेन किलेसरहितचित्तोति ¶ अत्थो. किलेसपरियुट्ठितञ्हि चित्तं वसे अवत्तनतो अत्तमनोति न सक्का वत्तुन्ति. अत्तमनोति वा पीतिसोमनस्सेहि गहितमनो. पमुदितोति पामोज्जेन ¶ युत्तो. पीतिसोमनस्सजातोति जातबलवपीतिसोमनस्सो. अथाति पच्छा, ततो कतिपाहस्स अच्चयेन. सत्तभत्तानीति सत्तसु दिवसेसु दातब्बभत्तानि. स्वातनायाति स्वातनपुञ्ञत्थं, यं स्वे बुद्धप्पमुखस्स सङ्घस्स दानवसेन पयिरुपासनवसेन च भविस्सति पुञ्ञं तदत्थं.
अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसीति कस्मा आमन्तेसि? सुप्पवासाय सामिकस्स पसादरक्खणत्थं. सुप्पवासा पन अचलप्पसादाव, उपासकस्स पन पसादरक्खणं महामोग्गल्लानत्थेरस्स भारो. तेनाह ‘‘तुय्हेसो उपट्ठाको’’ति. तत्थ तुय्हेसोति तुय्हं एसो. तिण्णं धम्मानं पाटिभोगोति मम भोगादीनं तिण्णं धम्मानं अहानिया अविनासाय अय्यो महामोग्गल्लानो यदि पाटिभोगो यदि पतिभू, इतो सत्त दिवसे अतिक्कमित्वा मम सक्का दानं दातुन्ति यदि अय्येन ञातन्ति दीपेति. थेरोपि तस्स तेसु दिवसेसु भोगानं जीवितस्स च अनुपद्दवं पस्सित्वा आह – ‘‘द्विन्नं खो नेसं, आवुसो, धम्मानं पाटिभोगो भोगानञ्च जीवितस्स चा’’ति. सद्धा पनस्स चित्तप्पटिबद्धाति तस्सेव भारं करोन्तो ‘‘सद्धाय पन त्वञ्ञेव पाटिभोगो’’ति आह. अपि च सो उपासको दिट्ठसच्चो, तस्स सद्धाय अञ्ञथाभावो नत्थीति तथा वुत्तं. तेनेव च कारणेन भगवता ‘‘पच्छापि त्वं करिस्ससीति सञ्ञापेही’’ति वुत्तं. उपासकोपि ¶ सत्थरि थेरे च गारवेन सुब्बचताय तस्सा च पुञ्ञेन वड्ढिं इच्छन्तो ‘‘करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छाहं करिस्सामी’’ति अनुजानि.
तञ्च दारकन्ति विजातदिवसतो पट्ठाय एकादसमं दिवसं अतिक्कमित्वा ततो परं सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भोजेत्वा सत्तमे दिवसे तं सत्तवस्सिकं दारकं भगवन्तं भिक्खुसङ्घञ्च वन्दापेसि. सत्त मे वस्सानीति सत्त मे संवच्छरानि, अच्चन्तसंयोगवसेन चेतं उपयोगवचनं. लोहितकुम्भियं वुत्थानीति मातुकुच्छियं अत्तनो गब्भवासदुक्खं सन्धाय वदति. अञ्ञानिपि एवरूपानि सत्त पुत्तानीति ‘‘अञ्ञेपि एवरूपे सत्त पुत्ते’’ति वत्तब्बे लिङ्गविपल्लासवसेन वुत्तं ‘‘एवरूपानी’’ति. एवं सत्त वस्सानि गब्भधारणवसेन सत्ताहं मूळ्हगब्भताय च महन्तं दुक्खं ¶ पापेत्वा उप्पज्जनकपुत्तेति अत्थो. एतेन मातुगामानं पुत्तलोलताय पुत्तलाभेन तित्ति नत्थीति दस्सेति.
एतमत्थं विदित्वाति एतं सत्तदिवसाधिकानि सत्त संवच्छरानि गब्भधारणादिवसेन पवत्तं ¶ महन्तं दुक्खं एकपदे विसरित्वा पुत्तलोलतावसेन ताय वुत्तमत्थं विदित्वा. इमं उदानन्ति इमं चित्तसुखप्पमत्तो विय पमत्तपुग्गले इट्ठाकारेन वञ्चेत्वा तण्हासिनेहस्स महानत्थकरभावदीपकं उदानं उदानेसि.
तत्थ असातन्ति अमधुरं असुन्दरं अनिट्ठं. सातरूपेनाति इट्ठसभावेन. पियरूपेनाति पियायितब्बभावेन. सुखस्स रूपेनाति सुखसभावेन. इदं वुत्तं होति – यस्मा असातं अप्पियं दुक्खमेव समानं सकलम्पि वट्टगतं सङ्खारजातं अप्पहीनविपल्लासत्ता अयोनिसोमनसिकारेन इट्ठं विय पियं विय सुखं विय च हुत्वा उपट्ठहमानं सतिविप्पवासेन पमत्तपुग्गलं अतिवत्तति अभिभवति अज्झोत्थरति, तस्मा इमम्पि सुप्पवासं पुनपि सत्तक्खत्तुं एवरूपं असातं अप्पियं दुक्खं सातादिपतिरूपकेन दुक्खेन पुत्तसङ्खातपेमवत्थुसुखेन अज्झोत्थरतीति.
अट्ठमसुत्तवण्णना निट्ठिता.
९. विसाखासुत्तवण्णना
१९. नवमे ¶ पुब्बारामेति सावत्थिया पाचीनदिसाभागे अनुराधपुरस्स उत्तमदेवीविहारसदिसे ठाने कारिते आरामे. मिगारमातुपासादेति मिगारमातुया पासादे.
तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके पदुमुत्तरदसबलं एका उपासिका अञ्ञतरं उपासिकं अत्तनो अग्गुपट्ठायिकट्ठाने ठपेन्तं दिस्वा भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसतसहस्सस्स दानं दत्वा भगवतो निपच्चकारं कत्वा ‘‘अनागते तुम्हादिसस्स ¶ बुद्धस्स अग्गुपट्ठायिका भवेय्य’’न्ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनेनेव सोतापन्ना अहोसि.
अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं ससुरो मिगारसेट्ठि ¶ उपकारवसेन मातुट्ठाने ठपेसि. तस्मा मिगारमाताति वुच्चति. सा अत्तनो महल्लतापसाधनं विस्सज्जेत्वा नवकोटीहि भगवतो भिक्खुसङ्घस्स च वसनत्थाय करीसमत्ते भूमिभागे उपरिभूमियं पञ्चगब्भसतानि हेट्ठाभूमियं पञ्चगब्भसतानीति गब्भसहस्सेहि पटिमण्डितं पासादं कारेसि. तेन वुत्तं ‘‘मिगारमातुपासादे’’ति.
कोचिदेव अत्थोति किञ्चिदेव पयोजनं. रञ्ञेति राजिनि. पटिबद्धोति आयत्तो. विसाखाय ञातिकुलतो मणिमुत्तादिरचितं तादिसं भण्डजातं तस्सा पण्णाकारत्थाय पेसितं, तं ¶ नगरद्वारप्पत्तं सुङ्किका तत्थ सुङ्कं गण्हन्ता तदनुरूपं अग्गहेत्वा अतिरेकं गण्हिंसु. तं सुत्वा विसाखा रञ्ञो तमत्थं निवेदेतुकामा पतिरूपपरिवारेन राजनिवेसनं अगमासि, तस्मिं खणे राजा मल्लिकाय देविया सद्धिं अन्तेपुरं गतो होति. विसाखा ओकासं अलभमाना ‘‘इदानि लभिस्सामि, इदानि लभिस्सामी’’ति भोजनवेलं अतिक्कमित्वा छिन्नभत्ता हुत्वा पक्कामि. एवं द्वीहतीहं गन्त्वापि ओकासं न लभियेव. इति राजा अनिवेदितोपि तस्स अत्थविनिच्छयस्स ओकासाकरणेन ‘‘यथाधिप्पायं न तीरेती’’ति वुत्तो. तत्थ यथाधिप्पायन्ति अधिप्पायानुरूपं. न तीरेतीति न निट्ठापेति. महाउपासिकाय हि राजायत्तसुङ्कमेव रञ्ञो दत्वा इतरं विस्सज्जापेतुं अधिप्पायो, सो रञ्ञा न दिट्ठत्ता एव न तीरितो. हन्दाति वोस्सग्गत्थे निपातो. दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिके कालेति अत्थो. केनचिदेव करणीयेन द्वीहतीहं राजनिवेसनद्वारं गच्छन्ती तस्स अत्थस्स अनिट्ठितत्ता निरत्थकमेव उपसङ्कमिं ¶ , भगवति उपसङ्कमनमेव पन दस्सनानुत्तरियादिप्पटिलाभकारणत्ता सात्थकन्ति एवाहं, भन्ते, इमाय वेलाय इधागताति इममत्थं दस्सेन्ती महाउपासिका ‘‘इध मे, भन्ते’’तिआदिमाह.
एतमत्थन्ति एतं परायत्तताय अधिप्पायासमिज्झनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं पराधीनापराधीनवुत्तीसु आदीनवानिसंसपरिदीपकं उदानं उदानेसि.
तत्थ सब्बं परवसं दुक्खन्ति यं किञ्चि अत्थजातं पयोजनं परवसं परायत्तं अत्तनो इच्छाय निप्फादेतुं असक्कुणेय्यताय दुक्खं दुक्खावहं होतीति अत्थो. सब्बं इस्सरियं सुखन्ति दुविधं इस्सरियं लोकियं लोकुत्तरञ्च. तत्थ लोकियं राजिस्सरियादि चेव लोकियज्झानाभिञ्ञानिब्बत्तं चित्तिस्सरियञ्च, लोकुत्तरं मग्गफलाधिगमनिमित्तं निरोधिस्सरियं. तेसु यं चक्कवत्तिभावपरियोसानं मनुस्सेसु इस्सरियं, यञ्च सक्कादीनं तस्मिं तस्मिं देवनिकाये आधिपच्चभूतं इस्सरियं, तदुभयं यदिपि कम्मानुभावेन यथिच्छितनिप्फत्तिया सुखनिमित्तताय ¶ सुखं, विपरिणामदुक्खताय पन सब्बथा दुक्खमेव. तथा अनिच्चन्तिकताय ¶ लोकियज्झाननिब्बत्तं चित्तिस्सरियं, निरोधिस्सरियमेव पन लोकधम्मेहि अकम्पनीयतो अनिवत्तिसभावत्ता च एकन्तसुखं नाम. यं पनेत्थ सब्बत्थेव अपराधीनताय लभति चित्तसुखं, तं सन्धाय सत्था ‘‘सब्बं इस्सरियं सुख’’न्ति आह.
साधारणे विहञ्ञन्तीति इदं ‘‘सब्बं परवसं दुक्ख’’न्ति इमस्स पदस्स अत्थविवरणं. अयञ्हेत्थ अत्थो – साधारणे पयोजने साधेतब्बे सति तस्स पराधीनताय यथाधिप्पायं अनिप्फादनतो इमे सत्ता विहञ्ञन्ति विघातं आपज्जन्ति किलमन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा कामयोगभवयोगदिट्ठियोगअविज्जायोगा अनादिकालभाविता अनुपचितकुसलसम्भारेहि पजहितुं असक्कुणेय्यताय दुरतिक्कमा. एतेसु दिट्ठियोगो पठममग्गेन अतिक्कमितब्बो, कामयोगो ततियमग्गेन. इतरे अग्गमग्गेन. इति अरियमग्गानं दुरधिगमनीयत्ता इमे योगा दुरतिक्कमा. तस्मा कामयोगादिवसेन इच्छितालाभहेतु सत्ता विहञ्ञन्ति, असाधारणे पन चित्तिस्सरिये ¶ निरोधिस्सरिये च सति न कदाचिपि विघातस्स सम्भवोति अधिप्पायो.
अथ वा सब्बं परवसन्ति यं अत्तनो अञ्ञप्पटिबद्धवुत्तिसङ्खातं, तं सब्बं अनिच्चसभावताय दुक्खं. ‘‘यदनिच्चं तं दुक्ख’’न्ति हि वुत्तं. सब्बं इस्सरियन्ति यं सब्बसङ्खतनिस्सटं इस्सरियट्ठानताय इस्सरियन्ति लद्धनामं निब्बानं, तं उपादिसेसादिविभागं सब्बं सुखं. ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) हि वुत्तं. साधारणेति एवं दुक्खसुखे ववत्थिते इमे सत्ता बहुसाधारणे दुक्खकारणे निमुग्गा हुत्वा विहञ्ञन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा ते सब्बत्थ निमुज्जनस्स हेतुभूता कामयोगादयो दुरतिक्कमा, तस्मा त्वम्पि विसाखे परायत्तमत्थं पत्थेत्वा अलभमाना विहञ्ञसीति अधिप्पायो.
नवमसुत्तवण्णना निट्ठिता.
१०. भद्दियसुत्तवण्णना
२०. दसमे ¶ ¶ अनुपियायन्ति एवं नामके नगरे. अम्बवनेति तस्स नगरस्स अविदूरे मल्लराजूनं एकं अम्बवनं अहोसि, तत्थ मल्लराजूहि भगवतो विहारो कारितो, सो ‘‘अम्बवन’’न्त्वेव वुच्चति. अनुपियं गोचरगामं कत्वा तत्थ भगवा विहरति, तेन वुत्तं ‘‘अनुपियायं विहरति अम्बवने’’ति. भद्दियोति तस्स थेरस्स नामं. काळीगोधाय पुत्तोति काळीगोधा नाम साकियानी सक्यराजदेवी अरियसाविका आगतफला विञ्ञातसासना, तस्सा अयं पुत्तो. तस्स पब्बज्जाविधि खन्धके (चूळव. ३३०-३३१) आगतोव. सो पब्बजित्वा विपस्सनं पट्ठपेत्वा न चिरस्सेव छळभिञ्ञो अहोसि, तेरसपि धुतङ्गानि समादाय वत्तति. भगवता च ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं उच्चकुलिकानं, यदिदं भद्दियो काळीगोधाय पुत्तो’’ति (अ. नि. १.१९३) उच्चकुलिकभावे एतदग्गे ठपितो असीतिया सावकानं अब्भन्तरो.
सुञ्ञागारगतोति ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति वुत्तं अरञ्ञं रुक्खमूलञ्च ठपेत्वा अञ्ञं पब्बतकन्दरादि पब्बजितसारुप्पं निवासट्ठानं ¶ जनसम्बाधाभावतो इध सुञ्ञागारन्ति अधिप्पेतं. अथ वा झानकण्टकानं सद्दानं अभावतो विवित्तं यं किञ्चि अगारम्पि सुञ्ञागारन्ति वेदितब्बं. तं सुञ्ञागारं उपगतो. अभिक्खणन्ति बहुलं. उदानं उदानेसीति सो हि आयस्मा अरञ्ञे दिवाविहारं उपगतोपि रत्तिवासूपगतोपि येभुय्येन फलसमापत्तिसुखेन निरोधसुखेन च वीतिनामेति, तस्मा तं सुखं सन्धाय पुब्बे अत्तना अनुभूतं सभयं सपरिळाहं रज्जसुखं जिगुच्छित्वा ‘‘अहो सुखं अहो सुख’’न्ति सोमनस्ससहितं ञाणसमुट्ठानं पीतिसमुट्ठानं समुग्गिरति.
सुत्वान नेसं एतदहोसीति नेसं सम्बहुलानं भिक्खूनं तस्स आयस्मतो ‘‘अहो सुखं, अहो सुख’’न्ति उदानेन्तस्स उदानं सुत्वा ‘‘निस्संसयं एस अनभिरतो ब्रह्मचरियं चरती’’ति एवं परिवितक्कितं अहोसि. ते भिक्खू पुथुज्जना तस्स आयस्मतो विवेकसुखं सन्धाय उदानं अजानन्ता ¶ एवं अमञ्ञिंसु, तेन वुत्तं ‘‘निस्संसय’’न्तिआदि. तत्थ निस्संसयन्ति असन्देहेन एकन्तेनाति अत्थो. ‘‘यं सो पुब्बे अगारियभूतो समानो’’ति पाळिं वत्वा ‘‘अनुभवी’’ति वचनसेसेन केचि अत्थं वण्णेन्ति, अपरे ‘‘यं सा’’ति पठन्ति, ‘‘यंस पुब्बे अगारियभूतस्सा’’ति पन पाळि. तत्थ यंसाति यं अस्स, सन्धिवसेन हि अकारसकारलोपो ‘‘एवंस ते (म. नि. १.२३; अ. नि. ६.५८), पुप्फंसा उप्पज्जी’’तिआदीसु ¶ (पारा. ३६) विय. तस्सत्थो – अस्स आयस्मतो भद्दियस्स पब्बजिततो पुब्बे अगारियभूतस्स गहट्ठस्स सतो यं रज्जसुखं अनुभूतं. सा तमनुस्सरमानोति सो तं सुखं एतरहि उक्कण्ठनवसेन अनुस्सरन्तो.
ते भिक्खू भगवन्तं एतदवोचुन्ति ते सम्बहुला भिक्खू उल्लपनसभावसण्ठिता तस्स अनुग्गहणाधिप्पायेन भगवन्तं एतदवोचुं, न उज्झानवसेन. अञ्ञतरन्ति नामगोत्तेन अपाकटं एकं भिक्खुं. आमन्तेसीति आणापेसि ते भिक्खू सञ्ञापेतुकामो. एवन्ति वचनसम्पटिग्गहे, साधूति अत्थो. पुन एवन्ति पटिञ्ञाय. अभिक्खणं ‘‘अहो सुखं, अहो सुख’’न्ति इमं उदानं उदानेसीति यथा ते भिक्खू वदन्ति, तं एवं तथेवाति अत्तनो उदानं पटिजानाति. किं पन त्वं भद्दियाति कस्मा भगवा पुच्छति, किं तस्स चित्तं न जानातीति ¶ ? नो न जानाति, तेनेव पन तमत्थं वदापेत्वा ते भिक्खू सञ्ञापेतुं पुच्छति. वुत्तञ्हेतं – ‘‘जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती’’तिआदि. अत्थवसन्ति कारणं.
अन्तेपुरेति इत्थागारस्स सञ्चरणट्ठानभूते राजगेहस्स अब्भन्तरे, यत्थ राजा न्हानभोजनसयनादिं कप्पेति. रक्खा सुसंविहिताति आरक्खादिकतपुरिसेहि गुत्ति सुट्ठु समन्ततो विहिता. बहिपि अन्तेपुरेति अड्डकरणट्ठानादिके अन्तेपुरतो बहिभूते राजगेहे. एवं रक्खितो गोपितो सन्तोति एवं राजगेहराजधानिरज्जदेसेसु अन्तो च बहि च अनेकेसु ठानेसु अनेकसतेहि सुसंविहितरक्खावरणगुत्तिया ममेव निब्भयत्थं फासुविहारत्थं रक्खितो गोपितो समानो. भीतोतिआदीनि पदानि अञ्ञमञ्ञवेवचनानि. अथ ¶ वा भीतोति परराजूहि भायमानो. उब्बिग्गोति सकरज्जेपि पकतितो उप्पज्जनकभयुब्बेगेन उब्बिग्गो चलितो. उस्सङ्कीति ‘‘रञ्ञा नाम सब्बकालं अविस्सत्थेन भवितब्ब’’न्ति वचनेन सब्बत्थ अविस्सासवसेन तेसं तेसं किच्चकरणीयानं पच्चयपरिसङ्काय च उद्धमुखं सङ्कमानो. उत्रासीति ‘‘सन्तिकावचरेहिपि अजानन्तस्सेव मे कदाचि अनत्थो भवेय्या’’ति उप्पन्नेन सरीरकम्पं उप्पादनसमत्थेन तासेन उत्रासी. ‘‘उत्रस्तो’’तिपि पठन्ति. विहासिन्ति एवंभूतो हुत्वा विहरिं.
एतरहीति इदानि पब्बजितकालतो पट्ठाय. एकोति असहायो, तेन वूपकट्ठकायतं दस्सेति. अभीतोतिआदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो. भयादिनिमित्तस्स परिग्गहस्स तं निमित्तस्स च किलेसस्स अभावेनेवस्स अभीतादिताति. एतेन चित्तविवेकं दस्सेति ¶ . अप्पोस्सुक्कोति सरीरगुत्तियं निरुस्सुक्को. पन्नलोमोति लोमहंसुप्पादकस्स छम्भितत्तस्स अभावेन अनुग्गतलोमो. पदद्वयेनपि सेरिविहारं दस्सेति. परदत्तवुत्तोति परेहि दिन्नेन चीवरादिना वत्तमानो, एतेन सब्बसो सङ्गाभावदीपनमुखेन अनवसेसभयहेतुविरहं दस्सेति. मिगभूतेन चेतसाति विस्सत्थविहारिताय मिगस्स विय जातेन चित्तेन. मिगो हि अमनुस्सपथे अरञ्ञे वसमानो ¶ विस्सत्थो तिट्ठति, निसीदति, निपज्जति, येनकामञ्च पक्कमति अप्पटिहतचारो, एवं अहम्पि विहरामीति दस्सेति. वुत्तञ्हेतं पच्चेकबुद्धेन –
‘‘मिगो अरञ्ञम्हि यथा अबद्धो,
येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो,
एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ३९; अप. थेर १.१.९५);
इमं खो अहं, भन्ते, अत्थवसन्ति, भन्ते, भगवा यदिदं मम एतरहि परमं विवेकसुखं फलसमापत्तिसुखं, इदमेव कारणं सम्पस्समानो ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेसिन्ति.
एतमत्थन्ति एतं भद्दियत्थेरस्स ¶ पुथुज्जनविसयातीतं विवेकसुखसङ्खातमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इदं सहेतुकभयसोकविगमानुभावदीपकं उदानं उदानेसि.
तत्थ यस्सन्तरतो न सन्ति कोपाति यस्स अरियपुग्गलस्स अन्तरतो अब्भन्तरे अत्तनो चित्ते चित्तकालुस्सियकरणतो चित्तप्पकोपा रागादयो आघातवत्थुआदिकारणभेदतो अनेकभेदा दोसकोपा एव कोपा न सन्ति मग्गेन पहीनत्ता न विज्जन्ति. अयञ्हि अन्तरसद्दो किञ्चापि ‘‘मञ्च त्वञ्च किमन्तर’’न्तिआदीसु (सं. नि. १.२२८) कारणे दिस्सति, ‘‘अन्तरट्ठके हिमपातसमये’’तिआदीसु (महाव. ३४६) वेमज्झे, ‘‘अन्तरा च जेतवनं अन्तरा च सावत्थि’’न्तिआदीसु (उदा. १३, ४४) विवरे, ‘‘भयमन्तरतो जात’’न्तिआदीसु (इतिवु. ८८; महानि. ५) चित्ते, इधापि चित्ते एव दट्ठब्बो. तेन वुत्तं ‘‘अन्तरतो अत्तनो चित्ते’’ति.
इतिभवाभवतञ्च वीतिवत्तोति यस्मा भवोति सम्पत्ति, अभवोति विपत्ति. तथा भवोति ¶ वुद्धि, अभवोति हानि. भवोति वा सस्सतं, अभवोति उच्छेदो. भवोति वा पुञ्ञं, अभवोति पापं. भवोति वा सुगति, अभवोति दुग्गति. भवोति वा खुद्दको, अभवोति महन्तो. तस्मा या सा सम्पत्तिविपत्तिवुड्ढिहानिसस्सतुच्छेदपुञ्ञपापसुगतिदुग्गति- खुद्दकमहन्तउपपत्तिभवानं वसेन इति अनेकप्पकारा भवाभवता वुच्चति. चतूहिपि ¶ अरियमग्गेहि यथासम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तो अतिक्कन्तो होति. अत्थवसेन विभत्ति विपरिणामेतब्बा. तं विगतभयन्ति तं एवरूपं यथावुत्तगुणसमन्नागतं खीणासवं चित्तकोपाभावतो इतिभवाभवसमतिक्कमतो च भयहेतुविगमेन विगतभयं, विवेकसुखेन अग्गफलसुखेन च सुखिं, विगतभयत्ता एव असोकं. देवा नानुभवन्ति दस्सनायाति अधिगतमग्गे ठपेत्वा सब्बेपि उपपत्तिदेवा वायमन्तापि चित्तचारदस्सनवसेन दस्सनाय दट्ठुं नानुभवन्ति न अभिसम्भुणन्ति न सक्कोन्ति, पगेव मनुस्सा. सेक्खापि हि पुथुज्जना विय अरहतो चित्तप्पवत्तिं न जानन्ति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च मुचलिन्दवग्गवण्णना.
३. नन्दवग्गो
१. कम्मविपाकजसुत्तवण्णना
२१. नन्दवग्गस्स ¶ ¶ ¶ पठमे अञ्ञतरो भिक्खूति नामगोत्तेन अपाकटो एको खीणासवभिक्खु. सो किर राजगहवासी कुलपुत्तो मोग्गल्लानत्थेरेन संवेजितो संसारदोसं दिस्वा सत्थु सन्तिके पब्बजित्वा सीलानि सोधेत्वा चतुसच्चकम्मट्ठानं गहेत्वा न चिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तस्स अपरभागे खरो आबाधो उप्पज्जि, सो पच्चवेक्खणाय अधिवासेन्तो विहरति. खीणासवानञ्हि चेतसिकदुक्खं नाम नत्थि, कायिकदुक्खं पन होतियेव. सो एकदिवसं भगवतो धम्मं देसेन्तस्स नातिदूरे ठाने दुक्खं अधिवासेन्तो पल्लङ्केन निसीदि. तेन वुत्तं ‘‘भगवतो अविदूरे निसिन्नो होती’’तिआदि.
तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न नमन्ति, तस्मा सो तथा निसिन्नो होति. पुराणकम्मविपाकजन्ति पुब्बे कतस्स कम्मस्स विपाकभावेन जातं, पुराणकम्मविपाके वा सुखदुक्खप्पकारे विपाकवट्टसमुदाये तदेकदेसभावेन जातं. किं तं? दुक्खं. पुराणकम्मविपाकजन्ति च इमिना तस्स आबाधस्स कम्मसमुट्ठानतं दस्सेन्तो ओपक्कमिकउतुविपरिणामजादिभावं पटिक्खिपति. दुक्खन्ति पचुरजनेहि खमितुं असक्कुणेय्यं. तिब्बन्ति ¶ तिखिणं, अभिभवित्वा पवत्तिया बहलं वा. खरन्ति कक्खळं. कटुकन्ति असातं. अधिवासेन्तोति उपरि वासेन्तो सहन्तो खमन्तो.
सतो सम्पजानोति वेदनापरिग्गाहकानं सतिसम्पजञ्ञानं वसेन सतिमा सम्पजानन्तो च. इदं वुत्तं होति – ‘‘अयं वेदना नाम हुत्वा अभावट्ठेन अनिच्चा, अनिट्ठारम्मणादिपच्चये पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना, उप्पज्जित्वा एकन्तेन भिज्जनसभावत्ता खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति वेदनाय अनिच्चतासल्लक्खणवसेन सतोकारिताय ¶ सतो ¶ , अविपरीतसभावपटिविज्झनवसेन सम्पजानो च हुत्वा. अथ वा सतिवेपुल्लपत्तिया सब्बत्थेव कायवेदनाचित्तधम्मेसु सुट्ठु उपट्ठितसतिताय सतो, तथा पञ्ञावेपुल्लप्पत्तिया परिग्गहितसङ्खारताय सम्पजानो. अविहञ्ञमानोति ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जती’’ति वुत्तनयेन अन्धपुथुज्जनो विय न विहञ्ञमानो मग्गेनेव समुग्घातितत्ता चेतोदुक्खं अनुप्पादेन्तो केवलं कम्मविपाकजं सरीरदुक्खं अधिवासेन्तो समापत्तिं समापन्नो विय निसिन्नो होति. अद्दसाति तं आयस्मन्तं अधिवासनखन्तिया तथा निसिन्नं अद्दक्खि.
एतमत्थन्ति एतं तादिसस्सपि रोगस्स वेज्जादीहि तिकिच्छनत्थं अनुस्सुक्कापज्जनकारणं खीणासवानं लोकधम्मेहि अनुपलेपितसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं सङ्खतधम्मानं येहि केहिचि दुक्खधम्मेहि अविघातपत्तिविभावनं उदानं उदानेसि.
तत्थ सब्बकम्मजहस्साति पहीनसब्बकम्मस्स. अग्गमग्गस्स हि उप्पन्नकालतो पट्ठाय अरहतो सब्बानि कुसलाकुसलकम्मानि पहीनानि नाम होन्ति पटिसन्धिं दातुं असमत्थभावतो, यतो अरियमग्गञाणं कम्मक्खयकरन्ति वुच्चति. भिक्खुनोति भिन्नकिलेसताय भिक्खुनो. धुनमानस्स पुरे कतं रजन्ति अरहत्तप्पत्तितो पुब्बे कतं रागरजादिमिस्सताय रजन्ति लद्धनामं दुक्खवेदनीयं कम्मं विपाकपटिसंवेदनेन तं ¶ धुनन्तस्स विद्धंसेन्तस्स, अरहत्तप्पत्तिया परतो पन सावज्जकिरियाय सम्भवोयेव नत्थि, अनवज्जकिरिया च भवमूलस्स समुच्छिन्नत्ता समुच्छिन्नमूलताय पुप्फं विय फलदानसमत्थताय अभावतो किरियमत्ताव होति.
अममस्साति रूपादीसु कत्थचि ममन्ति गहणाभावतो अममस्स ममङ्काररहितस्स. यस्स हि ममङ्कारो अत्थि, सो अत्तसिनेहेन वेज्जादीहि सरीरं पटिजग्गापेति. अरहा पन अममो, तस्मा सो सरीरजग्गनेपि उदासीनधातुकोव. ठितस्साति चतुब्बिधम्पि ओघं तरित्वा निब्बानथले ठितस्स, पटिसन्धिग्गहणवसेन वा सन्धावनस्स अभावेन ठितस्स ¶ . सेक्खपुथुज्जना हि किलेसाभिसङ्खारानं अप्पहीनत्ता चुतिपटिसन्धिवसेन संसारे धावन्ति नाम, अरहा पन तदभावतो ठितोति वुच्चति. अथ वा दसविधे खीणासवसङ्खाते अरियधम्मे ठितस्स. तादिनोति ‘‘पटिकूले अप्पटिकूलसञ्ञी विहरती’’तिआदिना (पटि. म. ३.१७) नयेन ¶ वुत्ताय पञ्चविधाय अरियिद्धिया अट्ठहि लोकधम्मेहि अकम्पनियाय छळङ्गुपेक्खाय च समन्नागतेन इट्ठादीसु एकसदिसतासङ्खातेन तादीभावेन तादिनो. अत्थो नत्थि जनं लपेतवेति ‘‘मम भेसज्जादीनि करोथा’’ति जनं लपितुं कथेतुं पयोजनं नत्थि सरीरे निरपेक्खभावतो. पण्डुपलासो विय हि बन्धना पवुत्तो सयमेवायं कायो भिज्जित्वा पततूति खीणासवानं अज्झासयो. वुत्तञ्हेतं –
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६);
अथ वा यंकिञ्चि निमित्तं दस्सेत्वा ‘‘किं अय्यस्स इच्छितब्ब’’न्ति जनं लपेतवे पच्चयेहि निमन्तनवसेन लपापेतुं खीणासवस्स अत्थो नत्थि तादिसस्स मिच्छाजीवस्स मग्गेनेव समुग्घातितत्ताति अत्थो. इति भगवा ‘‘किस्सायं थेरो अत्तनो रोगं वेज्जेहि अतिकिच्छापेत्वा भगवतो अविदूरे निसीदती’’ति चिन्तेन्तानं तस्स अतिकिच्छापने कारणं पकासेसि.
पठमसुत्तवण्णना निट्ठिता.
२. नन्दसुत्तवण्णना
२२. दुतिये ¶ नन्दोति तस्स नामं. सो हि चक्कवत्तिलक्खणूपेतत्ता मातापितरो सपरिजनं सकलञ्च ञातिपरिवट्टं नन्दयन्तो जातोति ‘‘नन्दो’’ति नामं लभि. भगवतो भाताति भगवतो एकपितुपुत्तताय भाता. न हि भगवतो सहोदरा उप्पज्जन्ति, तेन वुत्तं ‘‘मातुच्छापुत्तो’’ति, चूळमातुपुत्तोति अत्थो. महापजापतिगोतमिया हि सो पुत्तो. अनभिरतोति न अभिरतो. ब्रह्मचरियन्ति ¶ ब्रह्मं सेट्ठं उत्तमं चरियं एकासनं एकसेय्यं मेथुनविरतिं. सन्धारेतुन्ति पठमचित्ततो यावचरिमकचित्तं सम्मा परिपुण्णं परिसुद्धं धारेतुं पवत्तेतुं. दुतियेन चेत्थ ब्रह्मचरियपदेन मग्गब्रह्मचरियस्सापि सङ्गहो वेदितब्बो. सिक्खं पच्चक्खायाति उपसम्पदकाले भिक्खुभावेन सद्धिं समादिन्नं निब्बत्तेतब्बभावेन अनुट्ठितं तिविधम्पि सिक्खं पटिक्खिपित्वा, विस्सज्जेत्वाति अत्थो. हीनायाति गिहिभावाय. आवत्तिस्सामीति निवत्तिस्सामि.
कस्मा ¶ पनायं एवमारोचेसीति? एत्थायं अनुपुब्बिकथा – भगवा पवत्तवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो ‘‘पुत्तं मे आनेत्वा दस्सेथा’’ति सुद्धोदनमहाराजेन पेसितेसु सहस्ससहस्सपरिवारेसु दससु दूतेसु सह परिवारेन अरहत्तं पत्तेसु सब्बपच्छा गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णनं वण्णेत्वा जातिभूमिगमनाय याचितो वीसतिसहस्सखीणासवपरिवुत्तो कपिलवत्थुनगरं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मञ्चरे’’ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले, राजानं सकदागामिफले पतिट्ठापेसि.
भत्तकिच्चावसाने ¶ पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो कुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागते गारवेन ‘‘पत्तं ते, भन्ते, गण्हथा’’ति वत्तुं नासक्खि. एवं पन चिन्तेसि, ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति, सत्था तस्मिं ठाने न गण्हि. इतरो ‘‘सोपानमूले गण्हिस्सती’’ति चिन्तेसि, सत्था तत्थपि न गण्हि. इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि, सत्था तत्थपि न गण्हि. कुमारो निवत्तितुकामो अनिच्छाय गच्छन्तो गारवेन ‘‘पत्तं गण्हथा’’ति वत्तुं न सक्कोति, ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति.
तस्मिं ¶ खणे जनपदकल्याणिया आचिक्खिंसु, ‘‘अय्ये भगवा, नन्दराजानं गहेत्वा गच्छति, तुम्हेहि विना करिस्सती’’ति. सा उदकबिन्दूहि पग्घरन्तेहि अड्ढुल्लिखितेहि केसेहि वेगेन पासादं आरुय्ह सीहपञ्जरद्वारे ठत्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गहेत्वाव तं विहारं नेत्वा ‘‘पब्बजिस्ससि नन्दा’’ति आह. सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा, ‘‘आम, पब्बजिस्सामी’’ति आह. सत्था तेन हि नन्दं पब्बाजेथाति कपिलवत्थुपुरं गन्त्वा ततियदिवसे तं पब्बाजेसि. सत्तमे दिवसे मातरा अलङ्करित्वा पेसितं ‘‘दायज्जं मे, समण, देही’’ति वत्वा अत्तना सद्धिं आरामागतं राहुलकुमारं पब्बाजेसि. पुनेकदिवसं महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेत्वा राजानं अनागामिफले पतिट्ठापेसि.
इति ¶ भगवा महापजापतिं सोतापत्तिफले, पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवनमहाविहारे तत्थ गन्त्वा वासं कप्पेसि. एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो अत्तनो ¶ अनिच्छाय पब्बजितो कामेसु अनादीनवदस्सावी जनपदकल्याणिया वुत्तवचनमनुस्सरन्तो उक्कण्ठितो हुत्वा भिक्खूनं अत्तनो अनभिरतिं आरोचेसि. तेन वुत्तं ‘‘तेन खो पन समयेन आयस्मा नन्दो…पे… हीनायावत्तिस्सामी’’ति.
कस्मा पन नं भगवा एवं पब्बाजेसीति? ‘‘पुरेतरमेव आदीनवं दस्सेत्वा कामेहि नं विवेचेतुं न सक्का, पब्बाजेत्वा पन उपायेन ततो विवेचेत्वा उपरिविसेसं निब्बत्तेस्सामी’’ति वेनेय्यदमनकुसलो सत्था एवं नं पठमं पब्बाजेसि.
साकियानीति सक्यराजधीता. जनपदकल्याणीति जनपदम्हि कल्याणी रूपेन उत्तमा छसरीरदोसरहिता, पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नच्चोदाता अतिक्कन्ता मानुसकवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं मंसकल्याणं नखकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पञ्चहि कल्याणेहि समन्नागता.
तत्थ ¶ अत्तनो सरीरोभासेन दसद्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसमा वा सुवण्णसमा वा होति, अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलेन सदिसं होति, अयमस्सा मंसकल्याणता. वीसति नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपरिकितानि विय मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा नखकल्याणता. द्वत्तिंसदन्ता सुफुसिता परिसुद्धपवाळपन्तिसदिसा वजिरपन्ती विय खायन्ति, अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता. सुन्दरी च होति एवरूपगुणसमन्नागता, तेन वुत्तं ‘‘जनपदकल्याणी’’ति.
घरा निक्खमन्तस्साति अनादरे सामिवचनं, घरतो निक्खमतोति अत्थो. ‘‘घरा निक्खमन्त’’न्तिपि पठन्ति. उपड्ढुल्लिखितेहि ¶ केसेहीति इत्थम्भूतलक्खणे करणवचनं, विप्पकतुल्लिखितेहि केसेहि उपलक्खिताति अत्थो. ‘‘अड्ढुल्लिखितेही’’तिपि पठन्ति. उल्लिखनन्ति ¶ च फणकादीहि केससण्ठापनं, ‘‘अड्ढकारविधान’’न्तिपि वदन्ति. अपलोकेत्वाति सिनेहरसविप्फारसंसूचकेन अड्ढक्खिना आबन्धन्ती विय ओलोकेत्वा. मं, भन्तेति पुब्बेपि ‘‘म’’न्ति वत्वा उक्कण्ठाकुलचित्तताय पुन ‘‘मं एतदवोचा’’ति आह. तुवटन्ति सीघं. तमनुस्सरमानोति तं तस्सा वचनं, तं वा तस्सा आकारसहितं वचनं अनुस्सरन्तो.
भगवा तस्स वचनं सुत्वा ‘‘उपायेनस्स रागं वूपसमेस्सामी’’ति इद्धिबलेन नं तावतिंसभवनं नेन्तो अन्तरामग्गे एकस्मिं झामखेत्ते झामखाणुमत्थके निसिन्नं छिन्नकण्णनासानङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवनं नेसि. पाळियं पन एकक्खणेनेव सत्थारा तावतिंसभवनं गतं विय वुत्तं, तं गमनं अवत्वा तावतिंसभवनं सन्धाय वुत्तं. गच्छन्तोयेव हि भगवा आयस्मतो नन्दस्स अन्तरामग्गे तं पलुट्ठमक्कटिं दस्सेति. यदि एवं कथं समिञ्जनादिनिदस्सनं? तं अन्तरधाननिदस्सनन्ति गहेतब्बं. एवं सत्था तं तावतिंसभवनं नेत्वा सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि अत्तानं वन्दित्वा ठितानि ¶ दस्सेत्वा जनपदकल्याणिया तासं पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं पटिच्च विसेसं पुच्छि. तेन वुत्तं – ‘‘अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा…पे… ककुटपादानी’’ति.
तत्थ बाहायं गहेत्वाति बाहुम्हि गहेत्वा विय. भगवा हि तदा तादिसं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा आयस्मा नन्दो भुजे गहेत्वा भगवता नीयमानो विय अहोसि. तत्थ च भगवता सचे तस्स आयस्मतो तावतिंसदेवलोकस्स दस्सनं पवेसनमेव वा इच्छितं सिया, यथानिसिन्नस्सेव तस्स तं देवलोकं दस्सेय्य लोकविवरणिद्धिकाले ¶ विय, तमेव वा इद्धिया तत्थ पेसेय्य. यस्मा पनस्स दिब्बत्तभावतो मनुस्सत्तभावस्स यो निहीनजिगुच्छनीयभावो, तस्स सुखग्गहणत्थं अन्तरामग्गे तं मक्कटिं दस्सेतुकामो, देवलोकसिरिविभवसम्पत्तियो च ओगाहेत्वा दस्सेतुकामो अहोसि, तस्मा तं गहेत्वा तत्थ नेसि. एवञ्हिस्स तदत्थं ब्रह्मचरियवासे विसेसतो अभिरति भविस्सतीति.
ककुटपादानीति रत्तवण्णताय पारावतसदिसपादानि. ता किर सब्बापि कस्सपस्स भगवतो सावकानं पादमक्खनतेलदानेन तादिसा सुकुमारपादा अहेसुं. पस्ससि नोति पस्ससि नु. अभिरूपतराति विसिट्ठरूपतरा. दस्सनीयतराति दिवसम्पि पस्सन्तानं अतित्तिकरणट्ठेन पस्सितब्बतरा. पासादिकतराति सब्बावयवसोभाय समन्ततो पसादावहतरा.
कस्मा ¶ पन भगवा अवस्सुतचित्तं आयस्मन्तं नन्दं अच्छरायो ओलोकापेसि? सुखेनेवस्स किलेसे नीहरितुं. यथा हि कुसलो वेज्जो उस्सन्नदोसं पुग्गलं तिकिच्छन्तो सिनेहपानादिना पठमं दोसे उक्किलेदेत्वा पच्छा वमनविरेचनेहि सम्मदेव नीहरापेति, एवं विनेय्यदमनकुसलो भगवा उस्सन्नरागं आयस्मन्तं नन्दं देवच्छरायो दस्सेत्वा उक्किलेदेसि अरियमग्गभेसज्जेन अनवसेसतो नीहरितुकामोति वेदितब्बं.
पलुट्ठमक्कटीति झामङ्गपच्चङ्गमक्कटी. एवमेव खोति यथा सा, भन्ते, तुम्हेहि मय्हं दस्सिता छिन्नकण्णनासा पलुट्ठमक्कटी जनपदकल्याणिं उपादाय ¶ , एवमेव जनपदकल्याणी इमानि पञ्च अच्छरासतानि उपादायाति अत्थो. पञ्चन्नं अच्छरासतानन्ति उपयोगे सामिवचनं, पञ्च अच्छरासतानीति अत्थो. अवयवसम्बन्धे वा एतं सामिवचनं, तेन पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं उपनिधायाति अधिप्पायो. उपनिधायाति च समीपे ठपेत्वा, उपादायाति अत्थो. सङ्ख्यन्ति इत्थीति गणनं. कलभागन्ति कलायपि भागं, एकं सोळसकोट्ठासे कत्वा ततो एककोट्ठासं गहेत्वा सोळसधा गणिते तत्थ यो एकेको कोट्ठासो, सो कलभागोति ¶ अधिप्पेतो, तम्पि कलभागं न उपेतीति वदति. उपनिधिन्ति ‘‘इमाय अयं सदिसी’’ति उपमाभावेन गहेत्वा समीपे ठपनम्पि.
यत्थायं अनभिरतो, तं ब्रह्मचरियं पुब्बे वुत्तं पाकटञ्चाति तं अनामसित्वा तत्थ अभिरतियं आदरजननत्थं अभिरम, नन्द, अभिरम, नन्दा’’ति आमेडितवसेन वुत्तं. अहं ते पाटिभोगोति कस्मा भगवा तस्स ब्रह्मचरियवासं इच्छन्तो अब्रह्मचरियवासस्स पाटिभोगं उपगञ्छि? यत्थस्स आरम्मणे रागो दळ्हं निपति, तं आगन्तुकारम्मणे सङ्कामेत्वा सुखेन सक्का जहापेतुन्ति पाटिभोगं उपगञ्छि. अनुपुब्बिकथायं सग्गकथा इमस्स अत्थस्स निदस्सनं.
अस्सोसुन्ति कथमस्सोसुं? भगवा हि तदा आयस्मन्ते नन्दे वत्तं दस्सेत्वा अत्तनो दिवाट्ठानं गते उपट्ठानं आगतानं भिक्खूनं तं पवत्तिं कथेत्वा यथा नाम कुसलो पुरिसो अनिक्खन्तं आणिं अञ्ञाय आणिया नीहरित्वा पुन तं हत्थादीहि सञ्चालेत्वा अपनेति, एवमेव आचिण्णविसये तस्स रागं आगन्तुकविसयेन नीहरित्वा पुन तदपि ब्रह्मचरियमग्गहेतुं कत्वा अपनेतुकामो ‘‘एथ तुम्हे, भिक्खवे, नन्दं भिक्खुं भतकवादेन च उपक्कितकवादेन च समुदाचरथा’’ति आणापेसि, एवं भिक्खू अस्सोसुं. केचि पन ‘‘भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा ते भिक्खू तमत्थं जानिंसू’’ति वदन्ति.
भतकवादेनाति ¶ भतकोति वादेन. यो हि भतिया कम्मं करोति, सो भतकोति वुच्चति, अयम्पि आयस्मा अच्छरासम्भोगनिमित्तं ब्रह्मचरियं चरन्तो भतको विय होतीति वुत्तं ‘‘भतकवादेना’’ति ¶ . उपक्कितकवादेनाति यो कहापणादीहि किञ्चि किणाति, सो उपक्कितकोति वुच्चति, अयम्पि आयस्मा अच्छरानं हेतु अत्तनो ब्रह्मचरियं किणाति, तस्मा ‘‘उपक्कितको’’ति एवं वचनेन. अथ वा भगवतो आणाय अच्छरासम्भोगसङ्खाताय भतिया ब्रह्मचरियवाससङ्खातं जीवितं पवत्तेन्तो ताय भतिया यापने भगवता भरियमानो विय होतीति ‘‘भतको’’ति वुत्तो, तथा ¶ अच्छरासम्भोगसङ्खातं विक्कयं आदातब्बं कत्वा भगवतो आणत्तियं तिट्ठन्तो तेन विक्कयेन भगवता उपक्कितो विय होतीति वुत्तं ‘‘उपक्कितको’’ति.
अट्टीयमानोति पीळियमानो दुक्खापियमानो. हरायमानोति लज्जमानो. जिगुच्छमानोति पाटिकुल्यतो दहन्तो. एकोति असहायो. वूपकट्ठोति वत्थुकामेहि किलेसकामेहि च कायेन चेव चित्तेन च वूपकट्ठो. अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो. आतापीति कायिकचेतसिकवीरियातापेन आतापवा, आतापेति किलेसेति आतापो, वीरियं. पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो, निब्बाने वा पेसितचित्तो. न चिरस्सेवाति कम्मट्ठानारम्भतो न चिरेनेव. यस्सत्थायाति यस्स अत्थाय. कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता च आचारकुलपुत्ता च, अयं पन उभयथापि कुलपुत्तो. सम्मदेवाति हेतुना च कारणेन च. अगारस्माति घरतो. अनगारियन्ति पब्बज्जं. कसिवणिज्जादिकम्मञ्हि अगारस्स हितन्ति अगारियं नाम, तं एत्थ नत्थीति पब्बज्जा अनगारियाति वुच्चति. पब्बजन्तीति उपगच्छन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं. तस्स हि अत्थाय कुलपुत्ता इध पब्बजन्ति. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयेन ञत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा वा विहासि. एवं विहरन्तोव खीणा जाति…पे… अब्भञ्ञासीति. इमिना अस्स पच्चवेक्खणभूमि दस्सिता.
तत्थ ¶ खीणा जातीति न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागतत्ता एव, न पच्चुप्पन्ना विज्जमानत्ता. मग्गस्स पन अभावितत्ता या एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा ¶ जाति उप्पज्जेय्य, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ¶ किलेसाभावेन विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होतीति जाननेन अब्भञ्ञासि. वुसितन्ति वुत्थं परिवुत्थं कतं चरितं, निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति अब्भञ्ञासि. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्चं निट्ठापितं. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति नाम, खीणासवो कतकरणीयो, तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति अब्भञ्ञासि. नापरं इत्थत्तायाति ‘‘इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावनाय किच्चं मे नत्थी’’ति अब्भञ्ञासि. नापरं इत्थत्तायाति वा ‘‘इत्थभावतो इमस्मा एवंपकारा वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका विय रुक्खा, ते चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्ति, अपण्णत्तिकभावं गमिस्सन्ती’’ति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति भगवतो सावकानं अरहन्तानं अब्भन्तरो एको महासावको अहोसीति अत्थो.
अञ्ञतरा देवताति अधिगतमग्गा एका ब्रह्मदेवता. सा हि सयं असेक्खत्ता असेक्खविसयं अब्भञ्ञासि. सेक्खा हि तं तं सेक्खविसयं, पुथुज्जना च अत्तनो पुथुज्जनविसयमेव जानन्ति. अभिक्कन्ताय रत्तियाति परिक्खीणाय रत्तिया, मज्झिमयामेति अत्थो. अभिक्कन्तवण्णाति अतिउत्तमवण्णा. केवलकप्पन्ति अनवसेसेन समन्ततो. ओभासेत्वाति अत्तनो पभाय चन्दो विय सूरियो विय च जेतवनं एकोभासं कत्वा. तेनुपसङ्कमीति आयस्मतो नन्दस्स ¶ अरहत्तप्पत्तिं विदित्वा पीतिसोमनस्सजाता ¶ ‘‘तं भगवतो पटिवेदेस्सामी’’ति उपसङ्कमि.
आसवानं खयाति एत्थ आसवन्तीति आसवा, चक्खुद्वारादीहि पवत्तन्तीति अत्थो. अथ वा आगोत्रभुं आभवग्गं वा सवन्तीति आसवा, एते धम्मे एतञ्च ओकासं अन्तो करित्वा पवत्तन्तीति अत्थो. चिरपारिवासियट्ठेन मदिरादिआसवा वियाति आसवा. ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाया’’तिआदिवचनेहि (अ. नि. १०.६१) नेसं चिरपारिवासियता वेदितब्बा. अथ वा आयतं संसारदुक्खं सवन्ति पसवन्तीतिपि, आसवा. पुरिमो चेत्थ अत्थो किलेसेसु युज्जति, पच्छिमो कम्मेपि. न केवलञ्च कम्मकिलेसा एव आसवा, अथ खो नानप्पकारा उपद्दवापि. तथा हि ‘‘नाहं, चुन्द ¶ , दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति एत्थ (दी. नि. ३.१८२) विवादमूलभूता किलेसा आसवाति आगता.
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्य, मनुस्सत्तञ्च अब्बजे;
ते मय्हं आसवा खीणा, विद्धस्ता विनलीकता’’ति. (अ. नि. ४.३६) –
एत्थ तेभूमिकं कम्मं अवसेसा च अकुसला धम्मा आसवाति आगता. ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) परूपघातविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा.
ते पनेते आसवा विनये – ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) द्विधा आगता. सळायतने ‘‘तयोमे, आवुसो, आसवा – कामासवो, भवासवो, अविज्जासवो’’ति (दी. नि. ३.३०५) तिधा आगता, तथा अञ्ञेसु च सुत्तन्तेसु. अभिधम्मे तेयेव दिट्ठासवेन सद्धिं चतुधा आगता. निब्बेधिकपरियाये ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया’’तिआदिना (अ. नि. ६.६३) पञ्चधा ¶ आगता. छक्कनिपाते ‘‘अत्थि, भिक्खवे, आसवा संवराय पहातब्बा’’तिआदिना (अ. नि. ६.५८) नयेन ¶ छधा आगता. सब्बासवपरियाये (म. नि. १.२२) तेयेव दस्सनपहातब्बेहि सद्धिं सत्तधा आगता. इध पन अभिधम्मनयेन चत्तारो आसवा वेदितब्बा.
खयाति एत्थ पन ‘‘यो आसवानं खयो भेदो परिभेदो’’तिआदीसु आसवानं सरसभेदो आसवक्खयोति वुत्तो. ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामी’’तिआदीसु (म. नि. १.१५) आसवानं आयतिं अनुप्पादो आसवक्खयोति वुत्तो.
‘‘सेक्खस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२) –
आदीसु ¶ मग्गो आसवक्खयोति वुत्तो. ‘‘आसवानं खया समणो होती’’तिआदीसु (म. नि. १.४३८) फलं.
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. –
आदीसु (ध. प. २५३) निब्बानं. इध पन आसवानं अच्चन्तखयो अनुप्पादो वा मग्गो वा ‘‘आसवानं खयो’’ति वुत्तो.
अनासवन्ति पटिपस्सद्धिवसेन सब्बसो पहीनासवं. चेतोविमुत्तिन्ति अरहत्तफलसमाधिं. पञ्ञाविमुत्तिन्ति अरहत्तफलपञ्ञं. उभयवचनं मग्गे विय फलेपि समथविपस्सनानं युगनन्धभावदस्सनत्थं. ञाणन्ति सब्बञ्ञुतञ्ञाणं. देवताय वचनसमनन्तरमेव ‘‘कथं नु खो’’ति आवज्जेन्तस्स भगवतो ञाणं उप्पज्जि ‘‘नन्देन अरहत्तं सच्छिकत’’न्ति. सो हि आयस्मा सहायभिक्खूहि तथा उप्पण्डियमानो ‘‘भारियं वत मया कतं, योहं एवं स्वाक्खाते धम्मविनये पब्बजित्वा अच्छरानं पटिलाभाय सत्थारं पाटिभोगं अकासि’’न्ति उप्पन्नसंवेगो हिरोत्तप्पं पच्चुपट्ठपेत्वा घटेन्तो वायमन्तो अरहत्तं पत्वा चिन्तेसि – ‘‘यंनूनाहं भगवन्तं एतस्मा पटिस्सवा मोचेय्य’’न्ति. सो भगवन्तं उपसङ्कमित्वा अत्तनो अधिप्पायं सत्थु आरोचेसि. तेन ¶ वुत्तं – ‘‘अथ खो आयस्मा नन्दो…पे… एतस्मा पटिस्सवा’’ति. तत्थ पटिस्सवाति पाटिभोगप्पटिस्सवा, ‘‘अच्छरानं पटिलाभाय अहं पटिभूतो’’ति पटिञ्ञाय.
अथस्स ¶ भगवा ‘‘यस्मा तया अञ्ञा आराधिताति ञातमेतं मया, देवतापि मे आरोचेसि, तस्मा नाहं पटिस्सवा इदानि मोचेतब्बो अरहत्तप्पत्तियाव मोचितत्ता’’ति आह. तेन वुत्तं ‘‘यदेव खो ते नन्दा’’तिआदि. तत्थ यदेवाति यदा एव. तेति तव. मुत्तोति पमुत्तो. इदं वुत्तं होति – यस्मिंयेव काले आसवेहि तव चित्तं विमुत्तं, अथ अनन्तरमेवाहं ततो पाटिभोगतो मुत्तोति.
सोपि आयस्मा विपस्सनाकालेयेव ‘‘यदेवाहं इन्द्रियासंवरं निस्साय इमं विप्पकारं पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कट्ठपटिपदम्पि अगमासि. वुत्तञ्हेतं –
‘‘सचे ¶ , भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्यु’न्ति, इतिह तत्थ सम्पजानो होति.
‘‘सचे, भिक्खवे, नन्दस्स पच्छिमा…पे… उत्तरा… दक्खिणा… उद्धं… अधो… अनुदिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो अनुदिसं आलोकेति ‘एवं मे…पे… सम्पजानो होती’’’ति (अ. नि. ८.९).
तेनेव तं आयस्मन्तं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२३०) एतदग्गे ठपेसि.
एतमत्थं विदित्वाति एतं आयस्मतो नन्दस्स सब्बासवे खेपेत्वा सुखादीसु तादिभावप्पत्तिसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ यस्स नित्तिण्णो पङ्कोति येन अरियपुग्गलेन अरियमग्गसेतुना सब्बो दिट्ठिपङ्को संसारपङ्को एव वा निब्बानपारगमनेन तिण्णो. मद्दितो कामकण्डकोति येन सत्तानं विज्झनतो. ‘‘कामकण्डको’’ति ¶ लद्धनामो सब्बो किलेसकामो सब्बो कामविसूको अग्गञाणदण्डेन मद्दितो भग्गो अनवसेसतो मथितो. मोहक्खयं अनुप्पत्तोति एवंभूतो च दुक्खादिविसयस्स सब्बस्स सम्मोहस्स ¶ खेपनेन मोहक्खयं पत्तो, अरहत्तफलं निब्बानञ्च अनुप्पत्तो. सुखदुक्खेसु न वेधती स भिक्खूति सो भिन्नकिलेसो भिक्खु इट्ठारम्मणसमायोगतो उप्पन्नेसु सुखेसु अनिट्ठारम्मणसमायोगतो उप्पन्नेसु दुक्खेसु च न वेधति न कम्पति, तं निमित्तं चित्तविकारं नापज्जति. ‘‘सुखदुक्खेसू’’ति च देसनामत्तं, सब्बेसुपि लोकधम्मेसु न वेधतीति वेदितब्बं.
दुतियसुत्तवण्णना निट्ठिता.
३. यसोजसुत्तवण्णना
२३. ततिये ¶ यसोजप्पमुखानीति एत्थ यसोजोति तस्स थेरस्स नामं, तं पुब्बङ्गमं कत्वा पब्बजितत्ता विचरणतो च तानि पञ्च भिक्खुसतानि ‘‘यसोजप्पमुखानी’’ति वुत्तानि.
तेसं अयं पुब्बयोगो – अतीते किर कस्सपदसबलस्स सासने अञ्ञतरो भिक्खु आरञ्ञको अरञ्ञे पिट्ठिपासाणे कतपण्णकुटियं विहरति. तस्मिञ्च समये पञ्चसता चोरा गामघातकादीनि कत्वा चोरिकाय जीवन्ता चोरकम्मं कत्वा जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि गहणं वा पटिसरणं वा अपस्सन्ता अविदूरे तं भिक्खुं पासाणे निसिन्नं दिस्वा वन्दित्वा तं पवत्तिं आचिक्खित्वा ‘‘अम्हाकं, भन्ते, पटिसरणं होथा’’ति याचिंसु. थेरो ‘‘तुम्हाकं सीलसदिसं पटिसरणं नत्थि, सब्बे पञ्च सीलानि समादियथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा सीलानि समादियिंसु. थेरो ‘‘तुम्हे इदानि सीलेसु पतिट्ठिता, अत्तनो जीवितं विनासयन्तेसुपि मा मनं पदोसयित्था’’ति ककचूपमविधिं (म. नि. १.२२२ आदयो) आचिक्खि. ते ‘‘साधू’’ति सम्पटिच्छिंसु. अथ ते जानपदा तं सम्पत्ता इतो चितो च गवेसन्ता ते चोरे दिस्वा सब्बेव जीविता वोरोपेसुं. ते ¶ तेसु मनोपदोसमत्तम्पि अकत्वा अक्खण्डसीला कालं कत्वा कामावचरदेवेसु निब्बत्तिंसु. तेसु ¶ जेट्ठचोरो जेट्ठदेवपुत्तो अहोसि, इतरे तस्सेव परिवारा.
ते अपरापरं संसरन्ता एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवतो काले देवलोकतो चवित्वा जेट्ठदेवपुत्तो सावत्थिनगरद्वारे केवट्टगामे पञ्चसतकुलगामजेट्ठकस्स केवट्टस्स पुत्तो हुत्वा निब्बत्ति, यसोजोतिस्स नामं अकंसु. इतरेपि अवसेसकेवट्टानं पुत्ता हुत्वा निब्बत्तिंसु. ते पुब्बसन्निवासेन सब्बेपि सहायका हुत्वा सहपंसुकीळितं कीळन्ता अनुपुब्बेन वयप्पत्ता अहेसुं, यसोजो तेसं अग्गो अहोसि. ते सब्बेव एकतो हुत्वा जालानि गहेत्वा नदितळाकादीसु मच्छे बन्धन्ता विचरन्ति.
अथेकदिवसं अचिरवतिया नदिया जाले खित्ते सुवण्णवण्णो मच्छो अन्तोजाले पाविसि. तं दिस्वा सब्बेपि केवट्टा ‘‘अम्हाकं पुत्ता मच्छे बन्धन्ता सुवण्णवण्णं मच्छं बन्धिंसू’’ति हट्ठतुट्ठा अहेसुं. अथ ते पञ्चसतापि सहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो दस्सेसुं. राजा तं दिस्वा ‘‘भगवा एतस्स सुवण्णवण्णकारणं जानिस्सती’’ति मच्छं गाहापेत्वा भगवतो दस्सेसि. सत्था ‘‘अयं कस्सपसम्मासम्बुद्धस्स सासने ¶ ओसक्कमाने पब्बजित्वा मिच्छा पटिपज्जन्तो सासनं ओसक्कापेत्वा निरये निब्बत्तो एकं बुद्धन्तरं निरये पच्चित्वा ततो चुतो अचिरवतियं मच्छो हुत्वा निब्बत्तो’’ति वत्वा तस्स मातुभगिनीनञ्च निरये निब्बत्तभावं, तस्स भातिकत्थेरस्स परिनिब्बुतभावञ्च तेनेव कथापेत्वा इमिस्सा अट्ठुप्पत्तिया कपिलसुत्तं देसेसि.
सत्थु देसनं सुत्वा ते पञ्चसता केवट्टपुत्ता संवेगजाता हुत्वा भगवतो सन्तिके पब्बजित्वा, उपसम्पन्ना हुत्वा विवेकवासं वसन्ता भगवन्तं दस्सनाय आगमंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन यसोजप्पमुखानि पञ्चमत्तानि भिक्खुसतानी’’तिआदि.
तत्थ तेधाति ते इध. नेवासिकेहीति निबद्धवासं वसमानेहि. पटिसम्मोदमानाति नेवासिकभिक्खूहि ‘‘कच्चावुसो, खमनीय’’न्तिआदिना पटिसन्थारवसेन सम्मोदनाय कताय ‘‘आमावुसो, खमनीय’’न्तिआदिना ¶ , पुन सम्मोदमाना तेहि सद्धिं समप्पवत्तमोदा. सेनासनानि पञ्ञापयमानाति आचरियुपज्झायानं ¶ अत्तनो च पापुणकानि सेनासनानि पुच्छित्वा तेहि नेवासिकेहि तेसं ‘‘इदं तुम्हाकं आचरियानं, इदं तुम्हाकं उपज्झायानं, इदं तुम्हाकं पापुणाती’’ति सेनासनानि संविधापेत्वा अत्तना च तत्थ गन्त्वा, द्वारकवाटानि विवरित्वा, मञ्चपीठकटसारकादीनि नीहरित्वा पप्फोटेत्वा यथाठानं ठपनादिवसेन पञ्ञापेन्ता च.
पत्तचीवरानि पटिसामयमानाति, ‘‘भन्ते, इमं मे पत्तं ठपेथ, इदं चीवरं, इदं थालकं, इदं उदकतुम्बं, इदं मे कत्तरयट्ठि’’न्ति एवं समणपरिक्खारं संगोपयमाना. उच्चासद्दा महासद्दाति उद्धं गतट्ठेन उच्चो सद्दो येसन्ते उच्चासद्दा अकारस्स आकारं कत्वा. समन्ततो पत्थटट्ठेन महन्तो सद्दो येसन्ते महासद्दा. केवट्टा मञ्ञे मच्छविलोपेति केवट्टा विय मच्छविलुम्पने. यथा नाम केवट्टा उदके वट्टनतो मच्छग्गहणत्थं पवत्तनतो ‘‘केवट्टा’’ति लद्धनामा मच्छबन्धा मच्छग्गहणत्थं जले जालं पक्खिपित्वा ‘‘पविट्ठो न पविट्ठो, गहितो न गहितो’’तिआदिना उच्चासद्दमहासद्दा होन्ति. यथा च ते मच्छपच्छिआदीनि ठपितट्ठाने महाजने गन्त्वा ‘‘मय्हं एकं मच्छं देथ, मय्हं एकं मच्छफालं देथ, अमुकस्स दिन्नो महन्तो, मय्हं खुद्दको’’तिआदीनि वत्वा विलुम्पमाने तेसं पटिसेधनादिवसेन उच्चासद्दमहासद्दा च होन्ति, एवमेते भिक्खूति दस्सेति. तेतेति ते एते. किंनूति किस्स नु, किमत्थं नूति अत्थो. तेमेति ते इमे. पणामेमीति नीहरामि. वोति तुम्हे. न वो मम सन्तिके वत्थब्बन्ति तुम्हेहि मय्हं सन्तिके न वसितब्बं. ये तुम्हे मादिसस्स बुद्धस्स वसनट्ठानं ¶ आगन्त्वा एवं महासद्दं करोथ, अत्तनो धम्मताय वसन्ता किं नाम सारुप्पं करिस्सथ, तुम्हादिसानं मम सन्तिके वसनकिच्चं नत्थीति दीपेति. एवं पणामितेसु च भगवता तेसु एकभिक्खुपि ‘‘भगवा तुम्हे महासद्दमत्तकेन ¶ अम्हे पणामेथा’’ति वा अञ्ञं वा किञ्चि पटिवचनं अवत्वा बुद्धगारवेन सब्बे भगवतो वचनं सम्पटिच्छन्ता ‘‘एवं, भन्ते’’ति वत्वा निक्खमिंसु. एवं पन तेसं अहोसि ‘‘मयं सत्थारं पस्सिस्साम, धम्मं सोस्साम, सत्थु सन्तिके वसिस्सामाति आगता, एवरूपस्स पन गरुनो ¶ सत्थु सन्तिकं आगन्त्वा महासद्दं करिम्हा, अम्हाकमेव दोसोयं, पणामितम्हा ततो, न लद्धं सत्थु सन्तिके वत्थुं, समन्तपासादिकं सुवण्णवण्णं सरीरं ओलोकेतुं, मधुरस्सरेन देसितं धम्मं सोतु’’न्ति. ते बलवदोमनस्सजाता हुत्वा पक्कमिंसु.
संसामेत्वाति सुगुत्तं कत्वा. वज्जीति एवंनामको जनपदो, वज्जी नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘वज्जी’’त्वेव वुच्चति. तेन वुत्तं ‘‘वज्जीसू’’ति. वग्गुमुदाति एवंनाम लोकस्स पुञ्ञसम्मता एका नदी. ‘‘वग्गमुदा’’तिपि पाठो. अत्थकामेनाति किञ्चि पयोजनं अनपेक्खित्वा अत्थमेव इच्छन्तेन. हितेसिनाति अत्थं इच्छन्तेन, ‘‘किन्ति मे सावका वट्टदुक्खा परिमुच्चेय्यु’’न्ति तस्स अत्थसङ्खातस्स अत्थस्स वा हेतुभूतस्स हितस्स एसनसीलेन. ततो एव अत्तनो सरीरखेदं अगणेत्वा दूरेपि वेनेय्यसन्तिकं गन्त्वा अनुकम्पनतो अनुकम्पकेन. तमेव अनुकम्पं उपादाय मयं पणामिता, न अत्तनो वेय्यावच्चादिपच्चासीसाय. यस्मा धम्मगरुनो बुद्धा भगवन्तो सम्मापटिपत्तियाव पूजेतब्बा, ये उच्चासद्दकरणमत्तेपि पणामेन्ति, तस्मा हन्द मयं, आवुसो, तथा विहारं कप्पेम सब्बत्थ सतिसम्पजञ्ञयोगेन अपण्णकप्पटिपदं पूरेन्ता यथागहितकम्मट्ठानं मत्थकं पापेन्ता चतुइरियापथविहारं कप्पेम विहराम. यथा नो विहरतन्ति यथा अम्हेसु विहरन्तेसु, भगवा अत्तमनो अस्स, सम्मापटिपत्तिया पूजाय आराधितो भवेय्याति अत्थो.
तेनेवन्तरवस्सेनाति तस्मिंयेव अन्तरवस्से महापवारणं ¶ अनतिक्कमित्वाव. सब्बेव तिस्सो विज्जा सच्छाकंसूति सब्बेयेव ते पञ्चसता भिक्खू पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुञाणं आसवक्खयञाणन्ति इमा तिस्सो पुब्बेनिवुत्थक्खन्धप्पटिच्छादकमोहक्खन्धादीनं विनिविज्झनट्ठेन विज्जा अत्तपच्चक्खा अकंसु. लोकियाभिञ्ञासु इमायेव द्वे अभिञ्ञा आसवक्खयञाणस्स बहूपकारा, न तथा दिब्बसोतचेतोपरियइद्धिविधञाणानीति दस्सनत्थं विज्जत्तयमेवेत्थ तेसं भिक्खूनं अधिगमदस्सनवसेन उद्धटं. तथा हि वेरञ्जसुत्ते (अ. नि. ८.११) भगवा वेरञ्जब्राह्मणस्स अत्तनो अधिगमं दस्सेन्तो विज्जत्तयमेव देसेसि, न दिब्बसोतञाणादीनं ¶ अभावतो. एवं तेसम्पि भिक्खूनं विज्जमानानिपि दिब्बसोतञाणादीनि ¶ न उद्धटानि. छळभिञ्ञा हि ते भिक्खू. एवञ्च कत्वा ‘‘वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुरहेसु’’न्ति तेसं भिक्खूनं इद्धिवळञ्जनं वक्खति.
यथाभिरन्तन्ति यथाभिरतिं यथाज्झासयं. बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकविपत्तिं वा अफासुकसेनासनं वा मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि, तेसं सम्पत्तिया ‘‘फासुं विहरामा’’ति चिरविहारोपि नत्थि. यत्थ पन भगवति विहरन्ते मनुस्सा सरणेसु वा पतिट्ठहन्ति, सीलानि वा समादियन्ति पब्बजन्ति, सोतापत्तिमग्गादीनि वा पापुणन्ति, सत्था तासु सम्पत्तीसु तेसं पतिट्ठापनत्थं वसति, तदभावे पक्कमति. तदा हि सावत्थियं कत्तब्बबुद्धकिच्चं नाहोसि. तेन वुत्तं – ‘‘अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामी’’ति.
चारिकं चरमानोति अद्धानगमनं गच्छन्तो. चारिका च नामेसा भगवतो दुविधा तुरितचारिका अतुरितचारिकाति. तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थं सहसा गमनं तुरितचारिका नाम, सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. या पन गामनिगमराजधानीपटिपाटिया देवसिकं योजनद्धयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तो गच्छति, अयं अतुरितचारिका नाम, अयमेव इधाधिप्पेता. तदवसरीति तेन अवसरि, तं वा अवसरि, तत्थ अवसरि ¶ , पाविसीति अत्थो.
तत्राति तस्सं. सुदन्ति निपातमत्तं. वेसालियन्ति तिक्खत्तुं विसालीभूतत्ता ‘‘वेसाली’’ति लद्धनामे लिच्छविराजूनं नगरे. महावनेति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसालायन्ति तस्मिं महावने भगवन्तं उद्दिस्स कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि कूटागारसाला नाम ¶ , तस्सं कूटागारसालायं. वग्गुमुदातीरियानन्ति वग्गुमुदातीरवासीनं. चेतसा चेतो परिच्च मनसि करित्वाति अत्तनो चित्तेन तेसं चित्तं परिच्छिज्ज मनसि करित्वा, चेतोपरियञाणेन वा सब्बञ्ञुतञ्ञाणेन वा तेहि अधिगतविसेसं जानित्वाति अत्थो.
आलोकजाता ¶ वियाति सञ्जातालोका विय. इतरं तस्सेव वेवचनं, चन्दसहस्ससूरियसहस्सेहि ओभासिता वियाति अत्थो. यस्मा ते यसोजप्पमुखा पञ्चसता भिक्खू सब्बसो अविज्जन्धकारविधमनेन आलोकभूता ओभासभूता हुत्वा विहरन्ति, तस्मा भगवा तेहि ठितदिसाय ‘‘आलोकजाता विय मे, आनन्द, एसा दिसा’’तिआदिना वण्णभणनापदेसेन ते भिक्खू पसंसति. तेन वुत्तं – ‘‘यस्सं दिसायं वग्गुमुदातीरिया भिक्खू विहरन्ती’’ति. अप्पटिकूलाति न पटिकूला, मनापा मनोहराति अत्थो. यस्मिञ्हि पदेसे सीलादिगुणसम्पन्ना महेसिनो विहरन्ति, तं किञ्चापि उक्कूलविकूलविसमदुग्गाकारं, अथ खो मनुञ्ञं रमणीयमेव. वुत्तञ्हेतं –
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८);
पहिणेय्यासीति ¶ पेसेय्यासि. सत्था आयस्मन्तानं दस्सनकामोति तेसं भिक्खूनं सन्तिके पहेणाकारदस्सनं. इति भगवा यदत्थं ते भिक्खू पणामेसि, तमत्थं मत्थकप्पत्तं दिस्वा आरद्धचित्तो तेसं दस्सनकामतं थेरस्स आरोचेसि. एवं किरस्स अहोसि ‘‘अहं इमे उच्चासद्दमहासद्दकरणे पणामेस्सामि, अथ ते भद्रो अस्साजानीयो विय कसाभिघातेन, तेन चोदिता संवेगप्पत्ता ममाराधनत्थं अरञ्ञं पविसित्वा घटेन्ता वायमन्ता खिप्पमेव अरहत्तं सच्छिकरिस्सन्ती’’ति. इदानि ते अग्गफलप्पत्ते दिस्वा ताय अरहत्तप्पत्तिया आराधितचित्तो तेसं दस्सनकामो हुत्वा एवं धम्मभण्डागारिकं आणापेसि.
सो भिक्खूति आनन्दत्थेरेन तथा आणत्तो छळभिञ्ञो एको भिक्खु. पमुखेति सम्मुखे. आनेञ्जसमाधिनाति चतुत्थज्झानपादकेन अग्गफलसमाधिना, ‘‘अरूपज्झानपादकेना’’तिपि वदन्ति. ‘‘आनेञ्जेन समाधिना’’तिपि ¶ पाठो. कस्मा पन भगवा तेसं भिक्खूनं आगमनं जानन्तो पटिसन्थारं अकत्वा समापत्तिंयेव समापज्जि? तेसं अत्तना समापन्नसमापत्तिं जानित्वा समापज्जनत्थं, तेसं पुब्बे पणामितानं इदानि अत्तना समानसम्भोगदस्सनत्थं, आनुभावदीपनत्थं, विना वचीभेदेन अञ्ञब्याकरणदीपनत्थञ्च. अपरे पनाहु ‘‘पुब्बे पणामितानं इदानि अत्तनो सन्तिकं आगतानं अनुत्तरसुखुप्पादनेन अनञ्ञसाधारणपटिसन्थारकरणत्थ’’न्ति. तेपि आयस्मन्तो भगवतो अज्झासयं ञत्वा तंयेव समापत्तिं समापज्जिंसु. तेन वुत्तं – ‘‘कतमेन नु खो भगवा विहारेन एतरहि विहरती’’तिआदि.
एत्थ ¶ च रूपावचरचतुत्थज्झानं कोसज्जादीनं पारिपन्तिकधम्मानं सुविदूरभावतो इद्धिया मूलभूतेहि अनोणमनादीहि सोळसहि वोदानधम्मेहि समन्नागमनतो आनेञ्जप्पत्तं सयं अनिञ्जनट्ठेन आनेञ्जन्ति वुच्चति. वुत्तञ्हेतं –
‘‘अनोणतं ¶ चित्तं कोसज्जे न इञ्जतीति आनेञ्जं. अनुण्णतं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं. अनभिरतं चित्तं रागे न इञ्जतीति आनेञ्जं. अनपनतं चित्तं ब्यापादे न इञ्जतीति आनेञ्जं. अनिस्सितं चित्तं दिट्ठिया न इञ्जतीति आनेञ्जं. अप्पटिबद्धं चित्तं छन्दरागे न इञ्जतीति आनेञ्जं. विप्पमुत्तं चित्तं कामरागे न इञ्जतीति आनेञ्जं. विसंयुत्तं चित्तं किलेसे न इञ्जतीति आनेञ्जं. विमरियादिकतं चित्तं किलेसमरियादाय न इञ्जतीति आनेञ्जं. एकत्तगतं चित्तं नानत्तकिलेसे न इञ्जतीति आनेञ्जं. सद्धाय परिग्गहितं चित्तं अस्सद्धिये न इञ्जतीति आनेञ्जं. वीरियेन परिग्गहितं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं. सतिया परिग्गहितं चित्तं पमादे न इञ्जतीति आनेञ्जं. समाधिना परिग्गहितं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं. पञ्ञाय परिग्गहितं चित्तं अविज्जाय न इञ्जतीति आनेञ्जं. ओभासगतं चित्तं अविज्जन्धकारे न इञ्जतीति आनेञ्ज’’न्ति.
रूपावचरचतुत्थज्झानमेव च रूपविरागभावनावसेन पवत्तितं, आरम्मणविभागेन चतुब्बिधं अरूपावचरज्झानन्ति एतेसं पञ्चन्नं झानानं आनेञ्जवोहारो. तेसं यं किञ्चि पादकं कत्वा समापन्ना अरहत्तफलसमापत्ति आनेञ्जसमाधीति पोराणा.
अभिक्कन्तायाति ¶ अतीताय. निक्खन्तेति निग्गते, अपगतेति अत्थो. तुण्ही अहोसीति भगवा अरियेन तुण्हीभावेन तुण्ही अहोसि. उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसाय सूरियोदयतो पुरेतरमेव उट्ठितोभासो. नन्दिमुखियाति रत्तिया अरुणस्स उग्गतत्ता एव अरुणप्पभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया विय ¶ रत्तिया जाताय, विभायमानायाति अत्थो.
तम्हा समाधिम्हा वुट्ठहित्वाति यथापरिच्छेदं ततो आनेञ्जसमाधितो अरहत्तफलसमापत्तितो उट्ठाय. सचे खो त्वं, आनन्द, जानेय्यासीति भगवा ‘‘इमे च भिक्खू एत्तकं कालं इमिना नाम समापत्तिसुखेन वीतिनामेन्ती’’ति, आनन्द, यदि त्वं जानेय्यासि. एत्तकम्पि ते नप्पटिभासेय्याति लोकियपटिसम्मोदनं सन्धाय यदिदं ते ‘‘अभिक्कन्ता, भन्ते, रत्ती’’तिआदिना ¶ तिक्खत्तुं पटिभानं उपट्ठितं, तयिदं एत्तकम्पि ते न उपट्ठहेय्य. यस्मा च खो त्वं, आनन्द, सेक्खो असेक्खं समापत्तिविहारं न जानासि, तस्मा मं इमेसं भिक्खूनं लोकियपटिसम्मोदनं कारेतुं उस्सुक्कं आपज्जि. अहं पन इमेहि भिक्खूहि सद्धिं लोकुत्तरपटिसम्मोदनेनेव तियामरत्तिं वीतिनामेसिन्ति दस्सेन्तो भगवा आह – ‘‘अहञ्च, आनन्द, इमानि च पञ्च भिक्खुसतानि सब्बेव आनेञ्जसमाधिना निसीदिम्हा’’ति.
एतमत्थं विदित्वाति एतं तेसं भिक्खूनं अत्तना समं आनेञ्जसमाधिसमापज्जनसमत्थतासङ्खातं वसीभावत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तेसं भिक्खूनं अनवसेसरागादिप्पहानसंसिद्धितादिसभावदीपनं उदानं उदानेसि.
तत्थ यस्स जितो कामकण्डकोति कुसलपक्खविज्झनट्ठेन कण्डकभूतो किलेसकामो येन अरियपुग्गलेन अनवसेसं जितो पहीनो, एतेनस्स अनुनयाभावं दस्सेति. ‘‘गामकण्टको’’तिपि पाठो. तस्सत्थो – गामे कण्टको कण्टकट्ठानियो सकलो वत्थुकामो यस्स जितोति. जयो चस्स तप्पटिबद्धछन्दरागप्पहानेनेव वेदितब्बो, तेन तेसं अनागामिमग्गो वुत्तो होति ¶ . अक्कोसो च जितोति सम्बन्धो. वधो च बन्धनञ्चाति एत्थापि एसेव नयो. तेसु अक्कोसजयेन वचीदुच्चरिताभावो, इतरेन कायदुच्चरिताभावो दस्सितो. तेन तंनिमित्तकस्स ब्यापादस्स अनवसेसप्पहानेन ततियमग्गो वुत्तो होति. अथ वा अक्कोसादिजयवचनेन ततियमग्गो वुत्तो होति, अक्कोसादीनं अच्चन्तखमनं तत्थ पकासितं होति, उभयथापि नेसं विरोधाभावं दस्सेति. पब्बतो ¶ विय सो ठितो अनेजोति एजा वुच्चति चलनकिलेसपरिपन्थो, एजाहेतूनं अवसेसकिलेसानं अभावेन अनेजो, अनेजत्तायेव सब्बकिलेसेहि परवादवातेहि च अकम्पनीयत्ता ठितो एकग्घनपब्बतसदिसो. सुखदुक्खेसु न वेधति स भिक्खूति सो भिन्नकिलेसो भिक्खु सुखदुक्खनिमित्तं न कम्पतीति हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. इति भगवा तेसं पञ्चसतानं भिक्खूनं अरहत्ताधिगमेन तादिभावप्पत्तिं एकज्झं कत्वा एकपुग्गलाधिट्ठानं उदानं उदानेसीति.
ततियसुत्तवण्णना निट्ठिता.
४. सारिपुत्तसुत्तवण्णना
२४. चतुत्थे ¶ परिमुखं सतिं उपट्ठपेत्वाति आरम्मणाभिमुखं सतिं ठपयित्वा मुखसमीपे कत्वा. तथा हि विभङ्गे वुत्तं –
‘‘अयं सति उपट्ठिता होति सुपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७).
अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो, तेन वुच्चति ‘परिमुखं सति’’’न्ति. एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेनपेत्थ अत्थो वेदितब्बो. तत्रायं सङ्खेपत्थो – परिग्गहितनिय्यानसतिं कत्वाति. निय्यानन्ति च सतिया ओगाहितब्बं आरम्मणं दट्ठब्बं. एत्थ च पुरिमो पच्छिमो च अत्थो सब्बसङ्गाहकवसेन, इतरो समापत्तिया पुब्बभागसमन्नाहारवसेन दट्ठब्बो. सतीति वा सतिसीसेन झानं वुत्तं ¶ ‘‘ये कायगतासतिं परिभुञ्जन्ती’’तिआदीसु (अ. नि. १.६००) विय. कतमं पन तं झानन्ति? रूपावचरचतुत्थज्झानं पादकं कत्वा समापन्नं अरहत्तफलज्झानं. कथं पनेतं जानितब्बन्ति? आनेञ्जसमाधियोगेन थेरस्स सविसेसं निच्चलभावं केनचि अकम्पनीयतञ्च ¶ पब्बतोपमाय पकासेन्तो भगवा इमं उदानं अभासीति गाथाय एव अयमत्थो विञ्ञायति. न चायं निसज्जा थेरस्स सच्चप्पटिवेधाय, अथ खो दिट्ठधम्मसुखविहाराय. पुब्बेयेव हि सूकरखतलेणे (म. नि. २.२०१) अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स भगवति धम्मं देसेन्ते अयं महाथेरो सच्चप्पटिवेधकिच्चं मत्थकं पापेसीति.
एतमत्थन्ति एतं थेरस्स आनेञ्जसमाधियोगेन तादिभावप्पत्तिया च केनचि अकम्पनीयतासङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ यथापि पब्बतो सेलोति यथा सिलामयो एकग्घनसिलापब्बतो, न पंसुपब्बतो न मिस्सकपब्बतोति अत्थो. अचलो सुप्पतिट्ठितोति सुप्पतिट्ठितमूलो पकतिवातेहि अचलो अकम्पनीयो होति. एवं मोहक्खया भिक्खु, पब्बतोव न वेधतीति मोहस्स अनवसेसप्पहाना मोहमूलकत्ता च सब्बाकुसलानं पहीनसब्बाकुसलो भिक्खु, यथा सो पब्बतो पकतिवातेहि, एवं लोकधम्मेहि न वेधति न कम्पति. मोहक्खयोति वा यस्मा निब्बानं अरहत्तञ्च वुच्चति, तस्मा मोहक्खयस्स हेतु निब्बानस्स अरहत्तस्स वा अधिगतत्ता चतूसु अरियसच्चेसु ¶ सुप्पतिट्ठितो असमापन्नकालेपि यथावुत्तपब्बतो विय न केनचि वेधति, पगेव समापन्नकालेति अधिप्पायो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. महामोग्गल्लानसुत्तवण्णना
२५. पञ्चमे कायगताय सतियाति कायानुपस्सनावसेन काये गताय कायारम्मणाय सतिया, इत्थम्भूतलक्खणे इदं करणवचनं ¶ . अज्झत्तन्ति इध अज्झत्तं नाम नियकज्झत्तं, तस्मा अत्तनि अत्तसन्तानेति अत्थो. अथ वा यस्मा कम्मट्ठानभूतो केसादिको द्वत्तिंसकोट्ठाससमुदायो इध कायोति अधिप्पेतो, तस्मा अज्झत्तन्ति पदस्स गोचरज्झत्तन्ति ¶ अत्थो वेदितब्बो. सूपट्ठितायाति नियकज्झत्तभूते गोचरज्झत्तभूते वा काये सुट्ठु उपट्ठिताय. का पनायं सति, या ‘‘अज्झत्तं सूपट्ठिता’’ति वुत्ता? य्वायं भगवता ‘‘अत्थि इमस्मिं काये केसा लोमा’’तिआदिना (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३.द्वत्तिंसाकार) अज्झत्तकेसादिको द्वत्तिंसाकारो कायो वुत्तो, तत्थ या पटिकूलमनसिकारं पवत्तेन्तस्स उपचारप्पनावसेन काये उपट्ठिता सति, सा ‘‘कायगता सती’’ति वुच्चति. यथा चायं, एवं आनापानचतुइरियापथसतिसम्पजञ्ञानं वसेन उद्धुमातकविनीलकादिवसेन च मनसिकारं पवत्तेन्तस्स यथारहं उपचारप्पनावसेन काये उपट्ठिता सति ‘‘कायगता सती’’ति वुच्चति. इध पन अज्झत्तं कायगता सति पथवीआदिका चतस्सो धातुयो ससम्भारसङ्खेपादीसु चतूसु येन केनचि एकेनाकारेन ववत्थपेत्वा तेसं अनिच्चादिलक्खणसल्लक्खणवसेन उपट्ठिता विपस्सनासम्पयुत्ता सति ‘‘कायगता सती’’ति अधिप्पेता. थेरो पन तथा विपस्सित्वा अत्तनो फलसमापत्तिमेव समापज्जित्वा निसीदि. इधापि गाथाय एवं इमस्स अत्थस्स विञ्ञातब्बता ‘‘न चायं निसज्जा’’तिआदिना वुत्तनयानुसारेन योजेतब्बा.
एतमत्थन्ति एतं थेरस्स चतुधातुववत्थानमुखेन कायानुपस्सनासतिपट्ठानेन विपस्सनं ओगाहेत्वा फलसमापत्तिसमापज्जनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं सतिपट्ठानभावनाय निब्बानाधिगमदीपकं उदानं उदानेसि.
तत्थ ¶ सति कायगता उपट्ठिताति पुब्बे वुत्तलक्खणा सति सद्धापुब्बङ्गमानं समाधिवीरियपञ्ञानं यथासकं किच्चनिप्फादनेन सहायभावं आपन्नत्ता पहीनप्पटिपक्खा ततो एव तिक्खविसदभूता च यथावुत्तकायसंवरणवसेन एकत्थसमोसरणवसेन च अविपरीतसभावं सल्लक्खेन्ती उपगन्त्वा ठिता होति, एतेन कायसङ्खातानं चतुन्नं धातूनं तन्निस्सितानञ्च उपादारूपानं सल्लक्खणवसेन, पच्चये ववत्थपेत्वा ततो परं तेसं अनिच्चादिलक्खणसल्लक्खणवसेन ¶ च पवत्तं ञाणपरम्परागतं ¶ सतिं दस्सेति, सतिसीसेन वा तंसम्पयुत्तं परिञ्ञात्तयपरियापन्नञाणपरम्परमेव दस्सेति. छसु फस्सायतनेसु संवुतोति यथावुत्ताय काये उपट्ठिताय सतिया समन्नागतो चक्खादीसु फस्सस्स कारणभूतेसु छसु द्वारेसु कायानुपस्सनाय अभाविताय उप्पज्जनारहानं अभिज्झादीनं तस्सा भावितत्ता ञाणप्पवत्तिं पटिवेधेन्तो ते पिदहन्तो ‘‘तत्थ संवुतो’’ति वुच्चति, एतेन ञाणसंवरं दस्सेति.
सततं भिक्खु समाहितोति सो भिक्खु एवं उपट्ठितस्सति सब्बत्थ च संवुतो पुथुत्तारम्मणे चित्तं अविस्सज्जेत्वा अनिच्चादिवसेन सम्मसन्तो विपस्सनं उस्सुक्कापेत्वा ञाणे तिक्खे सूरे वहन्ते विपस्सनासमाधिना ताव सततं निरन्तरं समाहितो अनुलोमञाणानन्तरं गोत्रभुञाणोदयतो पट्ठाय. जञ्ञा निब्बानमत्तनोति अञ्ञेसं पुथुज्जनानं सुपिनन्तेपि अगोचरभावतो, अरियानं पन तस्स तस्सेव आवेणिकत्ता अत्तसदिसत्ता च ‘‘अत्ता’’ति लद्धवोहारस्स मग्गफलञाणस्स सातिसयविसयभावतो एकन्तसुखावहं निब्बानं असङ्खतधातु ‘‘अत्तनो’’ति वुत्तं, तं निब्बानं जञ्ञा जानेय्य, मग्गफलञाणेहि पटिविज्झेय्य, सच्छिकरेय्याति अत्थो. एतेन अरियानं निब्बाने अधिमुत्ततं दस्सेति. अरिया हि अधिचित्तप्पवत्तिकालेपि एकन्तेनेव निब्बाने निन्नपोणपब्भारभावेन विहरन्ति. एत्थ च यस्स सति कायगता उपट्ठिता, सो भिक्खु छसु फस्सायतनेसु संवुतो, ततो एव सततं समाहितो अत्तपच्चक्खकरणेन निब्बानं अत्तनो जानेय्याति एवं गाथापदानं सम्बन्धो वेदितब्बो. एवं कायानुपस्सनासतिपट्ठानमुखेन याव अरहत्ता एकस्स भिक्खुनो निय्यानमग्गं दस्सेति धम्मराजा.
अपरो नयो – सति कायगता उपट्ठिताति एतेन कायानुपस्सनासतिपट्ठानं दस्सेति. छसु फस्सायतनेसु संवुतोति फस्सो आयतनं कारणं एतेसन्ति फस्सायतनानि, तेसु फस्सायतनेसु. फस्सहेतुकेसु फस्सपच्चया निब्बत्तेसु ¶ छसु चक्खुसम्फस्सजादिवेदयितेसु तण्हादीनं अप्पवत्तिया संवुतो, एतेन वेदनानुपस्सनासतिपट्ठानं ¶ दस्सेति. सततं भिक्खु समाहितोति सततं निच्चकालं निरन्तरं विक्खेपाभावतो समाहितो भिक्खु. सो चायं अविक्खेपो ¶ सब्बसो सतिपट्ठानभावनाय मत्थकप्पत्ताय होति. सम्मसन्तो हि अतीतादिभेदभिन्नेसु पञ्चुपादानक्खन्धेसु अनवसेसतोव परिग्गहेत्वा सम्मसतीति. एतेन सेससतिपट्ठाने दस्सेति. जञ्ञा निब्बानमत्तनोति एवं चतुसतिपट्ठानभावनं मत्थकं पापेत्वा ठितो भिन्नकिलेसो भिक्खु अत्तनो किलेसनिब्बानं पच्चवेक्खणञाणेन सयमेव जानेय्याति अत्थो.
अथ वा सति कायगता उपट्ठिताति अत्तनो परेसञ्च कायस्स यथासभावपरिञ्ञादीपनेन थेरस्स सतिवेपुल्लप्पत्ति दीपिता. छसु फस्सायतनेसु संवुतोति चक्खादीसु छसु द्वारेसु अच्चन्तसंवरदीपनेन सततविहारिवसेन थेरस्स सम्पजञ्ञप्पकासिनी पञ्ञावेपुल्लप्पत्ति दीपिता. सततं भिक्खु समाहितोति समापत्तिबहुलतादस्सनेन नवानुपुब्बविहारसमापत्तियो दस्सिता. एवंभूतो पन भिक्खु जञ्ञा निब्बानमत्तनोति कतकिच्चत्ता उत्तरि करणीयाभावतो केवलं अत्तनो अनुपादिसेसनिब्बानमेव जानेय्य चिन्तेय्य, अञ्ञम्पि तस्स चिन्तेतब्बं नत्थीति अधिप्पायो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. पिलिन्दवच्छसुत्तवण्णना
२६. छट्ठे पिलिन्दवच्छोति पिलिन्दातिस्स नामं, वच्छोति गोत्तवसेन थेरं सञ्जानन्ति. वसलवादेन समुदाचरतीति ‘‘एहि, वसल, अपेहि, वसला’’तिआदिना भिक्खू वसलवादेन वोहरति आलपति. सम्बहुला भिक्खूति बहू भिक्खू. ते थेरं तथा समुदाचरन्तं दिस्वा ‘‘अरहाव समानो अप्पहीनवासनत्ता ¶ एवं भणती’’ति अजानन्ता ‘‘दोसन्तरो मञ्ञे अयं थेरो एवं समुदाचरती’’ति चिन्तेत्वा उल्लपनाधिप्पाया तं ततो वुट्ठापेतुं भगवतो आरोचेसुं. तेन ¶ वुत्तं – ‘‘आयस्मा, भन्ते, पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरती’’ति. केचि पनाहु – ‘‘इमं थेरं भिक्खू ‘अरहा’ति सञ्जानन्ति, अयञ्च भिक्खू फरुसवचनेन एवं समुदाचरति, ‘अभूतो एव नु खो इमस्मिं उत्तरिमनुस्सधम्मो’ति वासनावसेन तस्स तथा समुदाचारं अजानन्ता अरियभावञ्चस्स असद्दहन्ता उज्झानसञ्ञिनो भगवतो तमत्थं आरोचेसु’’न्ति. भगवा थेरस्स दोसन्तराभावं पकासेतुकामो एकेन भिक्खुना तं पक्कोसापेत्वा सम्मुखा तस्स ‘‘पुब्बाचिण्णवसेनायं तथा समुदाचरति, न फरुसवचनाधिप्पायो’’ति ¶ आह. तेन वुत्तं – ‘‘अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसी’’तिआदि.
तत्थ पुब्बेनिवासं मनसि करित्वाति सत्था ‘‘सच्चं किर त्वं, वच्छ, भिक्खू वसलवादेन समुदाचरसी’’ति थेरं पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते ‘‘अयं वच्छो किलेसवासनाय वसलवादं न परिच्चजति, किं नु खो अतीतेसुपि अत्तभावेसु ब्राह्मणजातिको अहोसी’’ति आवज्जेन्तो पुब्बेनिवासञाणेन सब्बञ्ञुतञ्ञाणेन वा तस्स पुब्बेनिवासं अतीतासु जातीसु निवुत्थक्खन्धसन्तानं मनसि करित्वा हत्थतले ठपितं आमलकं विय पच्चक्खकरणवसेन अत्तनो मनसि कत्वा. भिक्खू आमन्तेसीति ते भिक्खू सञ्ञापेतुं आलपि, अभासि. तेन वुत्तं ‘‘मा खो तुम्हे, भिक्खवे’’तिआदि.
तत्थ माति पटिसेधे निपातो, तस्स ‘‘उज्झायित्था’’ति इमिना सम्बन्धो. मा उज्झायित्थाति मा हेट्ठा कत्वा चिन्तयित्थ, ओलोकयित्थाति अत्थो. वच्छस्स भिक्खुनोति च उज्झायनस्स उसूयनत्थत्ता सम्पदानवचनं. इदानिस्स अनुज्झायितब्बे कारणं दस्सेन्तो ‘‘न, भिक्खवे, वच्छो दोसन्तरो भिक्खू वसलवादेन समुदाचरती’’ति आह. तस्सत्थो – भिक्खवे, अयं वच्छो दोसन्तरो दोसचित्तो दोसेन ब्यापादेन दूसितचित्तो हुत्वा भिक्खू वसलवादेन न समुदाचरति ¶ , मग्गेनेव चस्स ब्यापादो समुग्घातितो. एवं अदोसन्तरत्तेपि तस्स तथा समुदाचारस्स पुरिमजातिसिद्धं कारणं दस्सेन्तो ‘‘वच्छस्स, भिक्खवे’’तिआदिमाह.
तत्थ अब्बोकिण्णानीति खत्तियादिजातिअन्तरेहि अवोमिस्सानि अनन्तरितानि. पञ्च जातिसतानि ब्राह्मणकुले पच्चाजातानीति सब्बानि तानि वच्छस्स पञ्च जातिसतानि पटिपाटिया ब्राह्मणकुले एव जातानि, अहेसुन्ति ¶ अत्थो. सो तस्स वसलवादो दीघरत्तं समुदाचिण्णोति यो एतरहि खीणासवेनपि सता पवत्तियति, सो तस्स वच्छस्स भिक्खुनो वसलवादो दीघरत्तं इतो जातितो पट्ठाय उद्धं आरोहनवसेन पञ्चजातिसतमत्तं कालं ब्राह्मणजातिकत्ता समुदाचिण्णो समुदाचरितो अहोसि. ब्राह्मणा हि जातिसिद्धेन मानेन थद्धा अञ्ञं वसलवादेन समुदाचरन्ति. ‘‘अज्झाचिण्णो’’तिपि पठन्ति, सो एव अत्थो. तेनाति तेन दीघरत्तं तथा समुदाचिण्णभावेन, एतेनस्स तथा समुदाचारस्स कारणं वासनाति दस्सेति. का पनायं वासना नाम? यं किलेसरहितस्सापि सन्ताने अप्पहीनकिलेसानं समाचारसदिससमाचारहेतुभूतं, अनादिकालभावितेहि किलेसेहि आहितं सामत्थियमत्तं, तथारूपा अधिमुत्तीति वदन्ति. तं पनेतं अभिनीहारसम्पत्तिया ञेय्यावरणप्पहानवसेन यत्थ किलेसा ¶ पहीना, तत्थ भगवतो सन्ताने नत्थि. यत्थ पन तथा किलेसा न पहीना, तत्थ सावकानं पच्चेकबुद्धानञ्च सन्ताने अत्थि, ततो तथागतोव अनावरणञाणदस्सनो.
एतमत्थं विदित्वाति एतं आयस्मतो पिलिन्दवच्छस्स सतिपि वसलसमुदाचारे दोसन्तराभावसङ्खातं अत्थं विदित्वा. इमं उदानन्ति तस्स अग्गफलाधिगमविभावनं इमं उदानं उदानेसि.
तत्थ यम्हि न माया वसति न मानोति यस्मिं अरियपुग्गले सन्तदोसप्पटिच्छादनलक्खणा माया, ‘‘सेय्योहमस्मी’’तिआदिना सम्पग्गहवसेन पवत्तो उण्णतिलक्खणो मानो च न वसति, मग्गेन समुग्घातितत्ता न ¶ पवत्तति न उप्पज्जति. यो वीतलोभो अममो निरासोति यो च रागादिपरियायवसेन पवत्तस्स आरम्मणग्गहणलक्खणस्स लोभस्स सब्बथा विगतत्ता वीतलोभो, ततो एव रूपादीसु कत्थचि ममायनाभावतो अममो अपरिग्गहो, अनागतानम्पि भवादीनं अनासीसनतो निरासो. पनुण्णकोधोति कुज्झनलक्खणस्स कोधस्स अनागामिमग्गेन सब्बसो पहीनत्ता पनुण्णकोधो समुच्छिन्नाघातो. अभिनिब्बुतत्तोति यो एवं मायामानलोभकोधानं समुग्घातेन तदेकट्ठताय सब्बस्स संकिलेसपक्खस्स सुप्पहीनत्ता सब्बसो किलेसपरिनिब्बानेन अभिनिब्बुतचित्तो सीतिभूतो. सो ब्राह्मणो ¶ सो समणो स भिक्खूति सो एवरूपो खीणासवो सब्बसो बाहितपापत्ता ब्राह्मणो, सो एव समितपापत्ता समचरियाय च समणो, सो एव च सब्बसो भिन्नकिलेसत्ता भिक्खु नाम. एवंभूतो च, भिक्खवे, वच्छो सो कथं दोसन्तरो किञ्चि कायकम्मादिं पवत्तेय्य, केवलं पन वासनाय अप्पहीनत्ता वसलवादेन समुदाचरतीति.
छट्ठसुत्तवण्णना निट्ठिता.
७. सक्कुदानसुत्तवण्णना
२७. सत्तमे सत्ताहं एकपल्लङ्केन निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वाति एत्थ केचि ताव आहु ‘‘अरहत्तफलसमाधि इध ‘अञ्ञतरो समाधी’ति अधिप्पेतो’’ति. तञ्हि सो आयस्मा ¶ बहुलं समापज्जति दिट्ठधम्मसुखविहारत्थं, पहोति च सत्ताहम्पि फलसमापत्तिया वीतिनामेतुं. तथा हि भगवता –
‘‘अहं, भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि…पे… विहरामि. कस्सपोपि, भिक्खवे, यावदे आकङ्खति विविच्चेव कामेहि…पे… विहरती’’ति (सं. नि. २.१५२) –
आदिना नवानुपुब्बविहारछळभिञ्ञादिभेदे ¶ उत्तरिमनुस्सधम्मे अत्तना समसमट्ठाने ठपितो, न चेत्थ ‘‘यदि एवं थेरो यमकपाटिहारियम्पि करेय्या’’ति वत्तब्बं सावकसाधारणानंयेव झानादीनं अधिप्पेतत्ताति.
पोराणा पनाहु – अञ्ञतरं समाधिं समापज्जित्वाति निरोधसमापत्तिं समापज्जित्वा. कथं पन निरोधसमापत्ति समाधीति वुत्ता? समाधानट्ठेन. को पनायं समाधानट्ठो? सम्मदेव आधातब्बता. या हि एसा पच्चनीकधम्मेहि अकम्पनीया बलप्पत्तिया समथबलं विपस्सनाबलन्ति इमेहि द्वीहि बलेहि, अनिच्चदुक्खानत्तनिब्बिदाविरागनिरोधपटिनिस्सग्गविवट्टानुपस्सना चत्तारि मग्गञाणानि चत्तारि च फलञाणानीति इमेसं ¶ सोळसन्नं ञाणानं वसेन सोळसहि ञाणचरियाहि, पठमज्झानसमाधिआदयो अट्ठ समाधी एकज्झं कत्वा गहितो तेसं उपचारसमाधि चाति इमेसं नवन्नं समाधीनं वसेन नवहि समाधिचरियाहि कायसङ्खारो वचीसङ्खारो चित्तसङ्खारोति इमेसं तिण्णं सङ्खारानं तत्थ तत्थ पटिप्पस्सद्धिया तथा विहरितुकामेन यथावुत्तेसु ठानेसु वसीभावप्पत्तेन अरहता अनागामिना वा यथाधिप्पेतं कालं चित्तचेतसिकसन्तानस्स सम्मदेव अप्पवत्ति आधातब्बा, तस्सा तथा समाधातब्बता इध समाधानट्ठो, तेनायं विहारो समाधीति वुत्तो, न अविक्खेपट्ठेन. एतेनस्स समापत्तिअत्थोपि वुत्तोति वेदितब्बो. इमञ्हि निरोधसमापत्तिं सन्धाय पटिसम्भिदामग्गे –
‘‘कथं द्वीहि बलेहि समन्नागतत्ता तिण्णं सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावताय सञ्ञानिरोधसमापत्तिया ञाण’’न्ति (पटि. म. १.८३) –
पुच्छित्वा ‘‘द्वीहि बलेही’’ति द्वे बलानि समथबलं विपस्सनाबलन्ति वित्थारो. सायं निरोधसमापत्तिकथा विसुद्धिमग्गे (विसुद्धि. २.८६७ आदयो) संवण्णिताव. कस्मा पनायं थेरो ¶ फलसमापत्तिं असमापज्जित्वा निरोधं समापज्जि? सत्तेसु अनुकम्पाय. अयञ्हि महाथेरो सब्बापि समापत्तियो वळञ्जेति, सत्तानुग्गहेन पन ¶ येभुय्येन निरोधं समापज्जति. तञ्हि समापज्जित्वा वुट्ठितस्स कतो अप्पकोपि सक्कारो विसेसतो महप्फलो महानिसंसो होतीति.
वुट्ठासीति अरहत्तफलचित्तुप्पत्तिया वुट्ठासि. निरोधं समापन्नो हि अरहा चे अरहत्तफलस्स, अनागामी चे अनागामिफलस्स उप्पादेन वुट्ठितो नाम होति.
तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होतीति कथं तस्स दातुकामता जाता? यानि ‘‘तानि पञ्चमत्तानि देवतासतानी’’ति वुत्तानि, ता सक्कस्स देवरञ्ञो परिचारिका ककुटपादिनियो पुब्बे ‘‘अय्यो महाकस्सपो राजगहं पिण्डाय पविसति, गच्छथ थेरस्स दानं देथा’’ति सक्केन पेसिता उपगन्त्वा दिब्बाहारं दातुकामा ठिता थेरेन ¶ पटिक्खित्ता देवलोकमेव गता. इदानि पुरिमप्पटिक्खेपं चिन्तेत्वा ‘‘कदाचि गण्हेय्या’’ति समापत्तितो वुट्ठितस्स थेरस्स दानं दातुकामा सक्कस्स अनारोचेत्वा सयमेव आगन्त्वा दिब्बभोजनानि उपनेन्तियो पुरिमनयेनेव थेरेन पटिक्खित्ता देवलोकं गन्त्वा सक्केन ‘‘कहं गतत्था’’ति पुट्ठा तमत्थं आरोचेत्वा ‘‘दिन्नो वो थेरस्स पिण्डपातो’’ति सक्केन वुत्ते ‘‘गण्हितुं न इच्छती’’ति. ‘‘किं कथेसी’’ति? ‘‘‘दुग्गतानं सङ्गहं करिस्सामी’ति आह, देवा’’ति. ‘‘तुम्हे केनाकारेन गता’’ति? ‘‘इमिनाव, देवा’’ति. सक्को ‘‘तुम्हादिसियो थेरस्स पिण्डपातं किं दस्सन्ती’’ति? सयं दातुकामो, जराजिण्णो खण्डदन्तो पलितकेसो ओभग्गसरीरो महल्लको तन्तवायो हुत्वा, सुजम्पि असुरधीतरं तथारूपिमेव महल्लिकं कत्वा, एकं पेसकारवीथिं मापेत्वा तन्तं पसारेन्तो अच्छि, सुजा तसरं पूरेति. तेन वुत्तं – ‘‘तेन खो पन समयेन सक्को देवानमिन्दो…पे… तसरं पूरेती’’ति.
तत्थ तन्तं विनातीति पसारिततन्तं विनन्तो विय होति. तसरं पूरेतीति तसरवट्टिं वड्ढेन्ती विय. येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमीति थेरो निवासेत्वा पत्तचीवरमादाय ‘‘दुग्गतजनसङ्गहं करिस्सामी’’ति नगराभिमुखो गच्छन्तो ¶ बहिनगरे सक्केन मापितं पेसकारवीथिं पटिपज्जित्वा ओलोकेन्तो अद्दस ओलुग्गविलुग्गजिण्णसालं तत्थ च ते जायम्पतिके यथावुत्तरूपे तन्तवायकम्मं करोन्ते दिस्वा चिन्तेसि – ‘‘इमे महल्लककालेपि कम्मं करोन्ति. इमस्मिं नगरे इमेहि दुग्गततरा नत्थि मञ्ञे. इमेहि दिन्नं साकमत्तम्पि ¶ गहेत्वा इमेसं सङ्गहं करिस्सामी’’ति. सो तेसं गेहाभिमुखो अगमासि. सक्को तं आगच्छन्तं दिस्वा सुजं आह – ‘‘भद्दे, मय्हं अय्यो इतो आगच्छति, तं त्वं अपस्सन्ती विय तुण्ही हुत्वा निसीद. खणेनेव वञ्चेत्वा पिण्डपातं दस्सामा’’ति थेरो गन्त्वा गेहद्वारे अट्ठासि. तेपि अपस्सन्ता विय अत्तनो कम्ममेव करोन्ता थोकं आगमयिंसु. अथ सक्को ‘‘गेहद्वारे ठितो एको थेरो विय खायति, उपधारेहि तावा’’ति आह. ‘‘तुम्हे गन्त्वा उपधारेथ, सामी’’ति. सो गेहा निक्खमित्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा उभोहि हत्थेहि जण्णुकानि ओलुम्बित्वा नित्थुनन्तो उट्ठाय ‘‘कतरत्थेरो नु खो अय्यो’’ति थोकं ओसक्कित्वा ‘‘अक्खीनि ¶ मे धूमायन्ती’’ति वत्वा नलाटे हत्थं ठपेत्वा उद्धं उल्लोकेत्वा ‘‘अहो दुक्खं अय्यो नो महाकस्सपत्थेरोव चिरस्सं मे कुटिद्वारं आगतो. अत्थि नु खो किञ्चि गेहे’’ति आह. सुजा थोकं आकुला विय हुत्वा ‘‘अत्थि, सामी’’ति पटिवचनं अदासि. सक्को, ‘‘भन्ते, लूखं वा पणीतं वाति अचिन्तेत्वा सङ्गहं नो करोथा’’ति पत्तं गण्हि. थेरो पत्तं देन्तो ‘‘इमेसं एव दुग्गतानं जराजिण्णानं मया सङ्गहो कातब्बो’’ति चिन्तेसि. सो अन्तो पविसित्वा घटिओदनं नाम घटितो उद्धरित्वा, पत्तं पूरेत्वा, थेरस्स हत्थे ठपेसि. तेन वुत्तं – ‘‘अद्दसा खो सक्को देवानमिन्दो…पे… अदासी’’ति.
तत्थ घटियाति भत्तघटितो. ‘‘घटिओदन’’न्तिपि पाठो, तस्स घटिओदनं नाम देवानं कोचि आहारविसेसोति अत्थं वदन्ति. उद्धरित्वाति कुतोचि भाजनतो उद्धरित्वा. अनेकसूपो ¶ सो एव आहारो पत्ते पक्खिपित्वा थेरस्स हत्थे ठपनकाले कपणानं उपकप्पनकलूखाहारो विय पञ्ञायित्थ, हत्थे ठपितमत्ते पन अत्तनो दिब्बसभावेनेव अट्ठासि. अनेकसूपोति मुग्गमासादिसूपेहि चेव खज्जविकतीहि च अनेकविधसूपो. अनेकब्यञ्जनोति नानाविधउत्तरिभङ्गो. अनेकरसब्यञ्जनोति अनेकेहि सूपेहि चेव ब्यञ्जनेहि च मधुरादिमूलरसानञ्चेव सम्भिन्नरसानञ्च अभिब्यञ्जको, नानग्गरससूपब्यञ्जनोति अत्थो.
सो किर पिण्डपातो थेरस्स हत्थे ठपितकाले राजगहनगरं अत्तनो दिब्बगन्धेन अज्झोत्थरि, ततो थेरो चिन्तेसि – ‘‘अयं पुरिसो अप्पेसक्खो, पिण्डपातो अतिविय पणीतो सक्कस्स भोजनसदिसो. को नु खो एसो’’ति? अथ नं ‘‘सक्को’’ति ञत्वा आह – ‘‘भारियं ते, कोसिय, कम्मं कतं दुग्गतानं सम्पत्तिं विलुम्पन्तेन, अज्ज मय्हं दानं दत्वा कोचिदेव दुग्गतो सेनापतिट्ठानं वा सेट्ठिट्ठानं वा लभेय्या’’ति. ‘‘को मया दुग्गततरो अत्थि, भन्ते’’ति? ‘‘कथं त्वं दुग्गतो देवरज्जसिरिं अनुभवन्तो’’ति? ‘‘भन्ते, एवं नामेतं, मया ¶ पन अनुप्पन्ने बुद्धे कल्याणकम्मं कतं, बुद्धुप्पादे पन वत्तमाने पुञ्ञकम्मं कत्वा चूळरथदेवपुत्तो महारथदेवपुत्तो अनेकवण्णदेवपुत्तोति इमे तयो देवपुत्ता ¶ ममासन्नट्ठाने निब्बत्ता महातेजवन्ततरा. अहं तेसु देवपुत्तेसु ‘नक्खत्तं कीळिस्सामा’ति परिचारिकायो गहेत्वा अन्तरवीथिं ओतिण्णेसु पलायित्वा गेहं पविसामि. तेसञ्हि सरीरतो तेजो मम सरीरं ओत्थरति, मम सरीरतो तेजो तेसं सरीरं न ओत्थरति. को मया दुग्गततरो, भन्ते’’ति? ‘‘एवं सन्तेपि इतो पट्ठाय मय्हं ¶ मा एवं वञ्चेत्वा दानमदासी’’ति. ‘‘वञ्चेत्वा तुम्हाकं दाने दिन्ने मय्हं कुसलं अत्थि नत्थी’’ति? ‘‘अत्थि, आवुसो’’ति. ‘‘एवं सन्ते कुसलकरणं नाम मय्हं भारो, भन्ते’’ति वत्वा थेरं वन्दित्वा सुजं आदाय थेरं पदक्खिणं कत्वा, वेहासं अब्भुग्गन्त्वा ‘‘अहो दानं परमदानं, कस्सपे सुप्पतिट्ठित’’न्ति तिक्खत्तुं उदानं उदानेसि. तेन वुत्तं ‘‘अथ खो आयस्मतो महाकस्सपस्स एतदहोसी’’तिआदि.
तत्थ कोसियाति सक्कं देवानमिन्दं गोत्तेन आलपति. पुञ्ञेन अत्थोति पुञ्ञेन पयोजनं. अत्थीति वचनसेसो. वेहासं अब्भुग्गन्त्वाति पथवितो वेहासं अभिउग्गन्त्वा. आकासे अन्तलिक्खेति आकासमेव परियायसद्देन अन्तलिक्खेति वदन्ति. अथ वा अन्तलिक्खसङ्खाते आकासे न कसिणुग्घाटिमादिआकासेति विसेसेन्तो वदति. अहो दानन्ति एत्थ अहोति अच्छरियत्थे निपातो. सक्को हि देवानमिन्दो, ‘‘यस्मा निरोधा वुट्ठितस्स अय्यस्स महाकस्सपत्थेरस्स सक्कच्चं सहत्थेन चित्तीकत्वा अनपविद्धं कालेन परेसं अनुपहच्च, सम्मादिट्ठिं पुरक्खत्वा इदमीदिसं मया दिब्बभोजनदानं दिन्नं, तस्मा खेत्तसम्पत्ति देय्यधम्मसम्पत्ति चित्तसम्पत्तीति, तिविधायपि सम्पत्तिया समन्नागतत्ता सब्बङ्गसम्पन्नं वत मया दानं पवत्तित’’न्ति अच्छरियब्भुतचित्तजातो तदा अत्तनो हदयब्भन्तरगतं पीतिसोमनस्सं समुग्गिरन्तो ‘‘अहो दान’’न्ति वत्वा तस्स दानस्स वुत्तनयेन उत्तमदानभावं खेत्तङ्गतभावञ्च पकासेन्तो ‘‘परमदानं कस्सपे सुप्पतिट्ठित’’न्ति उदानं उदानेसि.
एवं पन सक्कस्स उदानेन्तस्स भगवा विहारे ठितोयेव दिब्बसोतेन सद्दं सुत्वा ‘‘पस्सथ, भिक्खवे, सक्कं देवानमिन्दं उदानं उदानेत्वा आकासेन गच्छन्त’’न्ति भिक्खूनं वत्वा तेहि ‘‘किं पन, भन्ते, तेन कत’’न्ति पुट्ठो ‘‘मम पुत्तस्स कस्सपस्स वञ्चेत्वा दानं अदासि, तेन च अत्तमनो उदानेसी’’ति आह. तेन वुत्तं ‘‘अस्सोसि खो भगवा दिब्बाय सोतधातुया’’तिआदि.
तत्थ ¶ ¶ ¶ दिब्बाय सोतधातुयाति दिब्बसदिसत्ता दिब्बा. देवतानञ्हि सुचरितकम्मनिब्बत्ता पित्तसेम्हरुहिरादीहि अपलिबुद्धा उपक्किलेसविनिमुत्तताय दूरेपि आरम्मणं गहेतुं समत्था दिब्बपसादसोतधातु होति. अयञ्चापि भगवतो वीरियभावनाबलनिब्बत्ता ञाणमया सोतधातु तादिसा एवाति दिब्बसदिसत्ता दिब्बा. अपि च दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा. सवनट्ठेन च सभावधारणट्ठेन च सोतधातु, सोतधातुयापि किच्चकरणेन सोतधातु वियाति सोतधातु, ताय दिब्बाय सोतधातुया. विसुद्धायाति परिसुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दस्सवनेन मानुसिकमंससोतधातुं अतिक्कमित्वा ठिताय.
एतमत्थं विदित्वाति ‘‘सम्मापटिपत्तिया गुणविसेसे पतिट्ठितं पुरिसातिसयं देवापि मनुस्सापि आदरजाता अतिविय पिहयन्ती’’ति इममत्थं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्र पिण्डपातिकङ्गसङ्खातं धुतङ्गं समादाय तस्स परिपूरणेन पिण्डपातिकस्स. ननु चायं गाथा आयस्मन्तं महाकस्सपं निमित्तं कत्वा भासिता, थेरो च सब्बेसं धुतवादानं अग्गो तेरसधुतङ्गधरो, सो कस्मा एकेनेव धुतङ्गेन कित्तितोति? अट्ठुप्पत्तिवसेनायं निद्देसो. अथ वा देसनामत्तमेतं, इमिना देसनासीसेन सब्बेपिस्स धुतङ्गा वुत्ताति वेदितब्बा. अथ वा ‘‘यथापि भमरो पुप्फ’’न्ति (ध. प. ४९) गाथाय वुत्तनयेन परमप्पिच्छताय कुलानुद्दयताय चस्स सब्बं पिण्डपातिकवत्तं अक्खण्डेत्वा तत्थ सातिसयं पटिपत्तिया पकासनत्थं ‘‘पिण्डपातिकस्सा’’ति वुत्तं. पिण्डपातिकस्साति च पिहयन्तीति पदं अपेक्खित्वा सम्पदानवचनं, तं उपयोगत्थे दट्ठब्बं. अत्तभरस्साति ‘‘अप्पानि च तानि सुलभानि अनवज्जानी’’ति (अ. नि. ४.२७; इतिवु. १०१) एवं वुत्तेहि अप्पानवज्जसुलभरूपेहि चतूहि पच्चयेहि अत्तानमेव ¶ भरन्तस्स. अनञ्ञपोसिनोति आमिससङ्गण्हनेन अञ्ञे सिस्सादिके पोसेतुं अनुस्सुक्कताय अनञ्ञपोसिनो. पदद्वयेनस्स कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन विचरणतो सल्लहुकवुत्तितं सुभरतं परमञ्च सन्तुट्ठिं ¶ दस्सेति. अथ वा अत्तभरस्साति एकवचनिच्छाय अत्तभावसङ्खातं एकंयेव इमं अत्तानं भरति, न इतो परं अञ्ञन्ति अत्तभरो, ततो एव अत्तना अञ्ञस्स पोसेतब्बस्स अभावतो अनञ्ञपोसी, तस्स अत्तभरस्स अनञ्ञपोसिनो. पदद्वयेनपि खीणासवभावेन आयतिं अनादानतं दस्सेति.
देवा ¶ पिहयन्ति…पे… सतीमतोति तं अग्गफलाधिगमेन सब्बकिलेसदरथपरिळाहानं वूपसमेन पटिप्पस्सद्धिया उपसन्तं, सतिवेपुल्लप्पत्तिया निच्चकालं सतोकारिताय सतिमन्तं, ततो एव इट्ठानिट्ठादीसु तादिलक्खणप्पत्तं खीणासवं सक्कादयो देवा पिहयन्ति पत्थेन्ति, तस्स सीलादिगुणविसेसेसु बहुमानं उप्पादेन्ता आदरं जनेन्ति, पगेव मनुस्साति.
सत्तमसुत्तवण्णना निट्ठिता.
८. पिण्डपातिकसुत्तवण्णना
२८. अट्ठमे पच्छाभत्तन्ति एकासनिकखलुपच्छाभत्तिकानं पातोव भुत्तानं अन्तोमज्झन्हिकोपि पच्छाभत्तमेव, इध पन पकतिभत्तस्सेव पच्छतो पच्छाभत्तन्ति वेदितब्बं. पिण्डपातपटिक्कन्तानन्ति पिण्डपाततो पटिक्कन्तानं, पिण्डपातं परियेसित्वा भत्तकिच्चस्स निट्ठापनवसेन ततो निवत्तानं. करेरिमण्डलमाळेति एत्थ करेरीति वरुणरुक्खस्स नामं. सो किर गन्धकुटिया मण्डपस्स सालाय च अन्तरे होति, तेन गन्धकुटीपि ¶ ‘‘करेरिकुटिका’’ति वुच्चति, मण्डपोपि सालापि ‘‘करेरिमण्डलमाळो’’ति. तस्मा करेरिरुक्खस्स अविदूरे कते निसीदनसालसङ्खाते मण्डलमाळे. तिणपण्णच्छदनं अनोवस्सकं ‘‘मण्डलमाळो’’ति वदन्ति, अतिमुत्तकादिलतामण्डपो ‘‘मण्डलमाळो’’ति अपरे.
कालेन कालन्ति काले काले अन्तरन्तरा, तस्मिं तस्मिं समयेति अत्थो. मनापिकेति मनवड्ढके, पियरूपे इट्ठेति अत्थो. इट्ठानिट्ठभावो च पुग्गलवसेन च द्वारवसेन च गहेतब्बो. एकच्चस्स हि इट्ठाभिमतो एकच्चस्स अनिट्ठो होति, एकच्चस्स अनिट्ठाभिमतो एकच्चस्स इट्ठो ¶ . तथा एकस्स द्वारस्स इट्ठो अञ्ञस्स अनिट्ठो. विपाकवसेन पनेत्थ विनिच्छयो वेदितब्बो. कुसलविपाको हि एकन्तेन इट्ठो, अकुसलविपाको अनिट्ठो एवाति. चक्खुना रूपे पस्सितुन्ति गामं पिण्डाय पविट्ठो उपासकेहि गेहं पवेसेत्वा पूजासक्कारकरणत्थं उपनीतेसु आसनवितानादीसु नानाविरागसमुज्जलवण्णसङ्खाते रजनीये अञ्ञे च सविञ्ञाणकरूपे चक्खुद्वारिकविञ्ञाणेहि पस्सितुं. सद्देति तथेव इस्सरजनानं गेहं पविट्ठो तेसं पयुत्ते गीतवादितसद्दे सोतुं. गन्धेति तथा तेहि पूजासक्कारवसेन उपनीते पुप्फधूमादिगन्धे घायितुं. रसेति तेहि दिन्नाहारपरिभोगे नानग्गरसे सायितुं. फोट्ठब्बेति महग्घपच्चत्थरणेसु ¶ आसनेसु निसिन्नकाले सुखसम्फस्से फोट्ठब्बे फुसितुं. एवञ्च पञ्चद्वारिकइट्ठारम्मणप्पटिलाभं कित्तेत्वा इदानि मनोद्वारिकइट्ठारम्मणप्पटिलाभं दस्सेतुं ‘‘सक्कतो’’तिआदि वुत्तं. तं हेट्ठा वुत्तत्थमेव.
किं पन अपिण्डपातिकानं अयं नयो न लब्भतीति? लब्भति. तेसम्पि हि निमन्तनसलाकभत्तादिअत्थं गामं गतकाले उळारविभवा उपासका तथा सक्कारसम्मानं करोन्तियेव, तं पन अनियतं. पिण्डपातिकानं पन तदा निच्चमेव तत्थ पूजासक्कारं करियमानं दिस्वा, सक्कारगरुताय अनिस्सरणमग्गे ठत्वा, अयोनिसोमनसिकारवसेन ते भिक्खू एवमाहंसु. तेनेवाह – ‘‘हन्दावुसो, मयम्पि पिण्डपातिका होमा’’तिआदि.
तत्थ हन्दाति वोस्सग्गत्थे निपातो. लच्छामाति लभिस्साम. तेनुपसङ्कमीति तत्थ सुरभिगन्धकुटियं निसिन्नो तेसं तं कथासल्लापं सुत्वा ¶ ‘‘इमे भिक्खू मादिसस्स नाम बुद्धस्स सासने पब्बजित्वा मया सद्धिं एकविहारे वसन्तापि एवं अयोनिसोमनसिकारवसेन कथं पवत्तेन्ति, सल्लेखे न वत्तन्ति, हन्द ते ततो निवारेत्वा सल्लेखविहारे नियोजेस्सामी’’ति मण्डलमाळं उपसङ्कमि. सेसं हेट्ठा वुत्तनयमेव.
एतमत्थं विदित्वाति ‘‘अप्पिच्छतासन्तुट्ठितासल्लेखानं वसेन किलेसे धुनितुं तण्हं विसोसेतुं पटिपन्नोति पिण्डपातिकस्स सतो देवा पिहयन्ति, तस्स पटिपत्तिया आदरजाता पियायन्ति, न इतो अञ्ञथा’’ति इममत्थं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ¶ नो चे सद्दसिलोकनिस्सितोति ‘‘अहो अय्यो अप्पिच्छो सन्तुट्ठो परमसल्लेखवुत्ती’’तिआदिना परेहि कित्तितब्बसद्दसङ्खातं सिलोकं. तण्हाय निस्सितो न होति चेति अत्थो. सद्दो वा सम्मुखा वण्णभणनथुतिघोसो, सिलोको परम्मुखभूता पसंसा पत्थटयसता वा. सेसं अनन्तरसुत्ते वुत्तनयमेव.
अट्ठमसुत्तवण्णना निट्ठिता.
९. सिप्पसुत्तवण्णना
२९. नवमे ¶ को नु खो, आवुसो, सिप्पं जानातीति, आवुसो, अम्हेसु इध सन्निपतितेसु को नु जीवितनिमित्तं सिक्खितब्बट्ठेन ‘‘सिप्प’’न्ति लद्धनामं यंकिञ्चि आजीवं विजानाति? को किं सिप्पं सिक्खीति को दीघरत्तं सिप्पाचरियकुलं पयिरुपासित्वा आगमतो पयोगतो च हत्थिसिप्पादीसु किं सिप्पं सिक्खि? कतरं सिप्पं सिप्पानं अग्गन्ति सब्बसिप्पानं अगारय्हताय महप्फलताय अकिच्छसिद्धिया च कतरं सिप्पं अग्गं उत्तमं? यं निस्साय सुखेन सक्का जीवितुन्ति अधिप्पायो. तत्थेकच्चेति तेसु भिक्खूसु एकच्चे भिक्खू. ये हत्थाचरियकुला पब्बजिता ते. एवमाहंसूति ते एवं भणिंसु. इतो परम्पि ‘‘एकच्चे’’ति वुत्तट्ठाने एसेव नयो. हत्थिसिप्पन्ति ¶ यं हत्थीनं परिग्गण्हनदमनसारणरोगतिकिच्छादिभेदं कत्तब्बं, तं उद्दिस्स पवत्तं सब्बम्पि सिप्पं इध ‘‘हत्थिसिप्प’’न्ति अधिप्पेतं. अस्ससिप्पन्ति एत्थापि एसेव नयो. रथसिप्पं पन रथयोग्गानं दमनसारणादिविधानवसेन चेव रथस्स करणवसेन च वेदितब्बं. धनुसिप्पन्ति इस्साससिप्पं, यो धनुब्बेधोति वुच्चति. थरुसिप्पन्ति सेसआवुधसिप्पं. मुद्दासिप्पन्ति हत्थमुद्दाय गणनसिप्पं. गणनसिप्पन्ति अच्छिद्दकगणनसिप्पं. सङ्खानसिप्पन्ति सङ्कलनपटुप्पादनादिवसेन पिण्डगणनसिप्पं. तं यस्स पगुणं होति, सो रुक्खम्पि दिस्वा ‘‘एत्तकानि एत्थ पण्णानी’’ति गणितुं जानाति. लेखासिप्पन्ति नानाकारेहि अक्खरलिखनसिप्पं, लिपिञाणं वा. कावेय्यसिप्पन्ति अत्तनो चिन्तावसेन वा परतो पटिलद्धसुतवसेन वा, ‘‘इमस्स अयमत्थो, एवं नं योजेस्सामी’’ति एवं अत्थवसेन वा, किञ्चिदेव कब्बं दिस्वा, ‘‘तप्पटिभागं कब्बं करिस्सामी’’ति ¶ ठानुप्पत्तिकपटिभानवसेन वा चिन्ताकविआदीनं चतुन्नं कवीनं कब्बकरणसिप्पं. वुत्तञ्हेतं भगवता –
‘‘चत्तारोमे, भिक्खवे, कवी – चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवी’’ति (अ. नि. ४.२३१).
लोकायतसिप्पन्ति ‘‘काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिनयप्पवत्तं परलोकनिब्बानानं पटिसेधकं वितण्डसत्थसिप्पं. खत्तविज्जासिप्पन्ति अब्भेय्यमासुरक्खादिनीतिसत्थसिप्पं. इमानि किर द्वादस महासिप्पानि नाम. तेनेवाह तत्थ तत्थ ‘‘सिप्पानं अग्ग’’न्ति.
एतमत्थं ¶ विदित्वाति एतं सब्बसिप्पायतनानं जीविकत्थताय वट्टदुक्खतो अनिस्सरणभावं ¶ , सीलादीनंयेव पन सुपरिसुद्धानं निस्सरणभावं, तं समङ्गिनोयेव च भिक्खुभावं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ असिप्पजीवीति चतुन्नं तण्हुप्पादानं समुच्छेदविक्खम्भनेन पच्चयासाय विसोसितत्ता यंकिञ्चि सिप्पं उपनिस्साय जीविकं न कप्पेतीति असिप्पजीवी, एतेन आजीवपारिसुद्धिसीलं दस्सेति. लहूति अप्पकिच्चताय सल्लहुकवुत्तिताय च लहु अबहुलसम्भारो, एतेन चतुपच्चयसन्तोससिद्धं सुभरतं दस्सेति. अत्थकामोति सदेवकस्स लोकस्स अत्थमेव कामेतीति अत्थकामो, एतेन सत्तानं अनत्थपरिवज्जनस्स पकासितत्ता पातिमोक्खसंवरसीलं दस्सेति पाणातिपातादिअनत्थविरमणपरिदीपनतो. यतिन्द्रियोति चक्खादीनं छन्नं इन्द्रियानं अभिज्झाद्यप्पवत्तितो संयमेन यतिन्द्रियो, एतेन इन्द्रियसंवरसीलं वुत्तं. सब्बधि विप्पमुत्तोति एवं सुपरिसुद्धसीलो चतुपच्चयसन्तोसे अवट्ठितो सप्पच्चयं नामरूपं परिग्गहेत्वा अनिच्चादिवसेन सङ्खारे सम्मसन्तो विपस्सनं उस्सुक्कापेत्वा ततो परं पटिपाटिया पवत्तितेहि चतूहि अरियमग्गेहि संयोजनानं पहीनत्ता सब्बधि सब्बत्थ भवादीसु विप्पमुत्तो.
अनोकसारी ¶ अममो निरासोति तथा सब्बधि विप्पमुत्तत्ता एव ओकसङ्खातेसु छसुपि आयतनेसु तण्हाभिसरणस्स अभावेन अनोकसारी, रूपादीसु कत्थचि ममङ्काराभावतो अममो, सब्बेन सब्बं अनासीसनतो निरासो. हित्वा मानं एकचरो स भिक्खूति एवंभूतो च सो अरहत्तमग्गप्पत्तिसमकालमेव अनवसेसं मानं हित्वा पजहित्वा इमे भिक्खू विय गणसङ्गणिकं अकत्वा पविवेककामताय तण्हासहायविरहेन च सब्बिरियापथेसु एकचरो, सो सब्बसो भिन्नकिलेसत्ता परमत्थतो भिक्खु नाम. एत्थ च ‘‘असिप्पजीवी’’तिआदिना लोकियगुणा कथिता, ‘‘सब्बधि विप्पमुत्तो’’तिआदिना लोकुत्तरगुणा कथिता. तत्थ असिप्पजीवीतिआदि ‘‘विभवे ठितस्सेव अयं धम्मो, न सिप्पं निस्साय मिच्छाजीवेन जीविकं कप्पेन्तस्स, तस्मा सिप्पेसु सारग्गहणं विस्सज्जेत्वा अधिसीलादीसुयेव तुम्हेहि सिक्खितब्ब’’न्ति दस्सेति.
नवमसुत्तवण्णना निट्ठिता.
१०. लोकसुत्तवण्णना
३०. दसमे ¶ ¶ बुद्धचक्खुनाति एत्थ आसयानुसयञाणं इन्द्रियपरोपरियत्तञाणञ्च बुद्धचक्खु नाम. यथाह –
‘‘अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये’’तिआदि (म. नि. १.२८३; २.३३९).
लोकन्ति तयो लोका – ओकासलोको, सङ्खारलोको, सत्तलोकोति. तत्थ –
‘‘यावता चन्दिमसूरिया परिहरन्ति,
दिसा भन्ति विरोचना;
ताव सहस्सधा लोको,
एत्थ ते वत्तती वसो’’ति. –
आदीसु (म. नि. १.५०३) ओकासलोको. ‘‘एको लोको – सब्बे सत्ता आहारट्ठितिका, द्वे लोका – नामञ्च रूपञ्च, तयो लोका – तिस्सो वेदना ¶ , चत्तारो लोका – चत्तारो आहारा, पञ्च लोका – पञ्चुपादानक्खन्धा, छ लोका – छ अज्झत्तिकानि आयतनानि, सत्त लोका – सत्त विञ्ञाणट्ठितियो, अट्ठ लोका – अट्ठ लोकधम्मा, नव लोका – नव सत्तावासा, दस लोका – दसायतनानि, द्वादस लोका – द्वादसायतनानि, अट्ठारस लोका – अट्ठारस धातुयो’’तिआदीसु (पटि. म. १.११२) सङ्खारलोको. ‘‘सस्सतो लोको, असस्सतो लोको’’तिआदीसु सत्तलोको वुत्तो. इधापि सत्तलोको वेदितब्बो.
तत्थ लोकीयति विचित्ताकारतो दिस्सतीति चक्कवाळसङ्खातो लोको ओकासलोको, सङ्खारो लुज्जति पलुज्जतीति लोको, लोकीयति एत्थ पुञ्ञपापं तब्बिपाको चाति सत्तलोको. तेसु भगवा महाकरुणाय अनुकम्पमानो संसारदुक्खतो मोचेतुकामो सत्तलोकं ओलोकेसि. कतमस्स पन सत्ताहस्स अच्चयेन ओलोकेसि? पठमस्स सत्ताहस्स. भगवा हि पल्लङ्कसत्ताहस्स परियोसाने पच्छिमयामावसाने ‘‘यदा हवे पातुभवन्ति धम्मा…पे… सूरियोव ओभासयमन्तलिक्ख’’न्ति (उदा. १-३; कथा. ३२१; महाव. १-३) इमं अरियमग्गानुभावदीपकं ¶ उदानं उदानेत्वा, ‘‘अहं ताव एवं सुदुत्तरं संसारमहोघं इमाय धम्मनावाय समुत्तरित्वा निब्बानपारे ठितो, हन्द दानि लोकम्पि तारेस्सामि, कीदिसो नु खो लोको’’ति लोकं वोलोकेसि. तं सन्धाय वुत्तं – ‘‘अथ खो भगवा ¶ तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बुद्धचक्खुना लोकं वोलोकेसी’’ति.
तत्थ वोलोकेसीति विविधेहि आकारेहि पस्सि, हत्थतले ठपितआमलकं विय अत्तनो ञाणेन पच्चक्खं अकासि. अनेकेहि सन्तापेहीतिआदि वोलोकिताकारदस्सनं. अनेकेहि सन्तापेहीति अनेकेहि दुक्खेहि. दुक्खञ्हि सन्तापनपीळनट्ठेन सन्तापोति वुच्चति. यथाह – ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो’’ति (पटि. म. १.१७). तञ्च दुक्खदुक्खादिवसेन चेव जातिआदिवसेन च अनेकप्पकारं. तेन वुत्तं ‘‘अनेकेहि सन्तापेही’’ति. अनेकेहि दुक्खेहि सन्तप्पमाने पीळियमाने बाधियमाने. परिळाहेहीति परिदाहेहि. परिडय्हमानेति इन्धनं विय अग्गिना समन्ततो डय्हमाने. रागजेहीति रागसम्भूतेहि ¶ . एस नयो सेसेसुपि. रागादयो हि यस्मिं सन्ताने उप्पज्जन्ति, तं निद्दहन्ता विय विबाधेन्ति, तेन वुत्तं – ‘‘तयोमे, भिक्खवे, अग्गी – रागग्गि, दोसग्गि, मोहग्गी’’ति (इतिवु. ९३). यतो ते चित्तं कायञ्च किलेसेन्तीति किलेसाति वुच्चन्ति. एत्थ च परिडय्हमानेति एतेन भगवा रागादिकिलेसानं पवत्तिदुक्खतं, तेन च सत्तानं अभिभूततं दस्सेति. सन्तप्पमानेति इमिना पन तेसं कालन्तरदुक्खतं, तेन निरन्तरोपद्दवतञ्च दस्सेति.
भगवा हि बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा किलेसमूलकं वट्टदुक्खं अभिञ्ञाय सङ्खारे परिग्गहेत्वा सम्मसन्तो अनुक्कमेन विपस्सनं वड्ढेत्वा अरियमग्गाधिगमेन सयं विगतविद्धस्तकिलेसो अभिसम्बुद्धो हुत्वा पच्चवेक्खणानन्तरं अनवसेसानं किलेसानं पहीनत्ता अत्तनो वट्टदुक्खस्स परिक्खीणभावदीपकं सब्बबुद्धानं अविजहितं ‘‘अनेकजातिसंसार’’न्ति (ध. प. १५३) उदानं उदानेत्वा तेनेव पल्लङ्केन सत्ताहं विमुत्तिसुखपटिसंवेदी निसिन्नो सत्तमाय रत्तिया तीसु यामेसु वुत्तनयेन तीणि उदानानि उदानेत्वा ततियउदानानन्तरं बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘सकलमिदं सत्तानं वट्टदुक्खं किलेसमूलकं, किलेसा नामेते पवत्तिदुक्खा आयतिम्पि दुक्खहेतुभूता, तेहि ¶ इमे सत्ता सन्तप्पन्ति परिडय्हन्ति चा’’ति पस्सि. तेन वुत्तं ‘‘अद्दसा खो भगवा…पे… मोहजेहिपी’’ति.
एतमत्थं ¶ विदित्वाति एतं लोकस्स यथावुत्तसन्तापपरिळाहेहि अभिभुय्यमानतं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं सब्बसन्तापपरिळाहतो परिनिब्बानविभावनं महाउदानं उदानेसि.
तत्थ अयं लोको सन्तापजातोति अयं सब्बोपि लोको जरारोगमरणेहि चेव नानाविधब्यसनेहि च किलेसपरियुट्ठानेहि च जातसन्तापो, उप्पन्नकायिकचेतसिकदुक्खाभिभवोति अत्थो. फस्सपरेतोति ततो एव अनेकेहि दुक्खसम्फस्सेहि परिहतो उपद्दुतो. अथ वा फस्सपरेतोति सुखादिसङ्खातानं तिस्सन्नं दुक्खतानं पच्चयभूतेहि छहि फस्सेहि अभिभूतो, ततो ततो द्वारतो तस्मिं ¶ तस्मिं आरम्मणे पवत्तिवसेन उपस्सट्ठो. रोगं वदति अत्ततोति फस्सपच्चया उप्पज्जमानं वेदनासङ्खातं रोगं दुक्खं, खन्धपञ्चकमेव वा यथाभूतं अजानन्तो ‘‘अह’’न्ति सञ्ञाय दिट्ठिगाहवसेन ‘‘अहं सुखितो दुक्खितो’’ति अत्ततो वदति. ‘‘अत्तनो’’तिपि पठन्ति. तस्सत्थो – य्वायं लोको केनचि दुक्खधम्मेन फुट्ठो अभावितत्तताय अधिवासेतुं असक्कोन्तो ‘‘अहो दुक्खं, ईदिसं दुक्खं मय्हं अत्तनोपि मा होतू’’तिआदिना विप्पलपन्तो केवलं अत्तनो रोगं वदति, तस्स पन पहानाय न पटिपज्जतीति अधिप्पायो. अथ वा तं यथावुत्तं दुक्खं यथाभूतं अजानन्तो तण्हागाहवसेन ‘‘मम’’न्ति सञ्ञाय अत्ततो वदति, ‘‘मम इद’’न्ति वाचं निच्छारेति.
येन येन हि मञ्ञतीति एवमिमं रोगभूतं खन्धपञ्चकं अत्ततो अत्तनो वा वदन्तो लोको येन येन रूपवेदनादिना कारणभूतेन, येन वा सस्सतादिना पकारेन दिट्ठिमानतण्हामञ्ञनाहि मञ्ञति. ततो तं होति अञ्ञथाति ¶ ततो अत्तना परिकप्पिताकारतो तं मञ्ञनाय वत्थुभूतं खन्धपञ्चकं अञ्ञथा अनत्तानत्तनियमेव होति. वसे वत्तेतुं असक्कुणेय्यताय अहङ्कारममङ्कारत्तं न निप्फादेतीति अत्थो. अथ वा ततोति तस्मा मञ्ञनामत्तभावतो तं खन्धपञ्चकं निच्चादिवसेन मञ्ञितं अञ्ञथा अनिच्चादिसभावमेव होति. न हि मञ्ञना भावञ्ञथत्तं वा लक्खणञ्ञथत्तं वा कातुं सक्कोति.
अञ्ञथाभावी भवसत्तोति असम्भवे वड्ढियं हितसुखे सत्तो लग्गो सत्तलोको मञ्ञनाय यथारुचि चिन्तियमानोपि विपरीतप्पटिपत्तिया ततो अञ्ञथाभावी अहितदुक्खभावी विघातंयेव पापुणाति. भवमेवाभिनन्दतीति एवं सन्तेपि तं मञ्ञनापरिकप्पितं अविज्जमानं भवं वड्ढिं अभिनन्दति एव अभिकङ्खति एव. अथ वा अञ्ञथाभावीति ‘‘निच्चो मे अत्ता’’तिआदिना मञ्ञनाय परिकप्पिताकारतो सयं अञ्ञथाभावी समानो अनिच्चो अधुवोति ¶ अत्थो. भवसत्तोति कामादिभवेसु भवतण्हाय सत्तो लग्गो गधितो. भवमेवाभिनन्दतीति अनिच्चादिसभावं भवमेव निच्चादिवसेन परामसित्वा, तत्थ वा अधिमुत्तिसञ्ञं तण्हादिट्ठाभिनन्दनाहि अभिनन्दति, न तत्थ निब्बिन्दति ¶ . यदभिनन्दति तं भयन्ति यं वड्ढिसङ्खातं भवं कामादिभवं वा अभिनन्दति, तं अनिच्चादिविपरिणामसभावत्ता अनेकब्यसनानुबन्धत्ता च भवहेतुभावतो अतिविय भयानकट्ठेन भयं. यस्स भायतीति यतो जरामरणादितो भायति, तं जरामरणादि दुक्खाधिट्ठानभावतो दुक्खदुक्खभावतो च दुक्खं. अथ वा यस्स भायतीति भवाभिनन्दनेन यस्स विभवस्स भायति ¶ , सो उच्छेदसङ्खातो विभवो, ततो भायनञ्च दुक्खवत्थुभावतो जातिआदिदुक्खस्स अनतिवत्तनतो च दुक्खं दुक्खसभावमेवाति अत्थो. अथ वा यस्स भायति तं दुक्खन्ति यस्स अनिच्चादिकस्स भायति तं निस्सरणं अजानन्तो, तं भयं तस्स दुक्खं होति, दुक्खं आवहतीति अत्थो.
एत्तकेन वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं, ‘‘भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सती’’ति आह. तत्थ भवविप्पहानायाति कामादिभवस्स पजहनत्थाय. खोति अवधारणे, पनाति पदपूरणे निपातो. इदन्ति आसन्नपच्चक्खवचनं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. वुस्सतीति पूरेस्सति. इदं वुत्तं होति – एकन्तेनेव कामादिभवस्स समुदयप्पहानेन अनवसेसपजहनत्थाय इदं मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि अतिदुक्करानि आचरित्वा पारमियो पूरेत्वा बोधिमण्डे तिण्णं मारानं मत्थकं मद्दित्वा अधिगतं सीलादिक्खन्धत्तयसङ्गहं अट्ठङ्गिकमग्गब्रह्मचरियं चरियति भावियतीति.
एवं अरियमग्गस्स एकंसेनेव निय्यानिकभावं दस्सेत्वा इदानि अञ्ञमग्गस्स तदभावं दस्सेन्तो ‘‘ये हि केची’’तिआदिमाह. तत्थ येति अनियमनिद्देसो. हीति निपातमत्तं. केचीति एकच्चे. पदद्वयेनापि तथावादिनो दिट्ठिगतिके अनियमतो परियादियति. समणाति पब्बज्जूपगमनमत्तेन समणा, न समितपापा. ब्राह्मणाति जातिमत्तेन ब्राह्मणा, न बाहितपापा. वासद्दो विकप्पत्थो. भवेन भवस्स विप्पमोक्खमाहंसूति एकच्चे कामभवेन रूपभवेन वा सब्बभवतो विमुत्तिं संसारसुद्धिं कथयिंसु.
के पनेवं वदन्तीति? दिट्ठधम्मनिब्बानवादिनो तेसु हि केचि ‘‘उळारेहि पञ्चहि कामगुणेहि समप्पितो अत्ता दिट्ठेव धम्मे परमं निब्बुतिं पत्तो ¶ होती’’ति वदन्ति. केचि ‘‘रूपावचरज्झानेसु पठमज्झानसमङ्गी…पे… केचि ‘‘दुतियततियचतुत्थज्झानसमङ्गी अत्ता दिट्ठेव धम्मे परमं निब्बुतिं पत्तो होती’’ति वदन्ति. यथाह –
‘‘इध ¶ , भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि ‘यतो खो भो अयं अत्ता पञ्चहि कामगुणेहि समप्पितो’’’ति ¶ (दी. नि. १.९४) वित्थारो.
ते पन यस्मा यावदत्थं पीतत्ता सुहिताय जलूकाय विय रुहिरपिपासा कामादिसुखेहि समप्पितस्स तस्स अत्तनो कामेसनादयो न भविस्सन्ति, तदभावे च भवस्स अभावोयेव, यस्मिं यस्मिञ्च भवे ठितस्स अयं नयो लब्भति, तेन तेन भवेन सब्बभवतो विमुत्ति होतीति वदन्ति, तस्मा ‘‘भवेन भवस्स विप्पमोक्खमाहंसू’’ति वुत्ता. येसञ्च ‘‘एत्तकं नाम कालं संसरित्वा बाला च पण्डिता च परियोसानभवे ठत्वा संसारतो विमुच्चन्ती’’ति लद्धि, तेपि भवेन भवस्स विप्पमोक्खं वदन्ति नाम. वुत्तञ्हेतं –
‘‘चुल्लासीति महाकप्पिनो सतसहस्सानि यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’’ति (दी. नि. १.१६८).
अथ वा भवेनाति भवदिट्ठिया. भवति सस्सतं तिट्ठतीति पवत्तनतो सस्सतदिट्ठि भवदिट्ठीति वुच्चति, भवदिट्ठि एवेत्थ उत्तरपदलोपेन भवतण्हातिआदीसु विय भवोति वुत्तो. भवदिट्ठिवसेन च एकच्चे भवविसेसंयेव किलेसानं वूपसन्तवुत्तिया आयुनो च दीघावासताय निच्चादिसभावं भवविमोक्खं मञ्ञन्ति, सेय्यथापि बको ब्रह्मा ‘‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं अविपरिणामधम्म’’न्ति (म. नि. १.५०१) अवोच. तेसमेवं विपरीतगाहीनं अनिस्सरणे निस्सरणदिट्ठीनं कुतो भवविमोक्खो. तेनाह भगवा – ‘‘सब्बे ते ‘अविप्पमुत्ता भवस्मा’ति वदामी’’ति.
विभवेनाति उच्छेदेन. भवस्स निस्सरणमाहंसूति सब्बभवतो निग्गमनं निक्खन्तिं संसारसुद्धिं वदिंसु. ते हि ‘‘भवेन भवस्स विप्पमोक्खो’’ति वदन्तानं वादं अननुजानन्ता भवूपच्छेदेन निस्सरणं पटिजानिंसु. विभवेनाति वा उच्छेददिट्ठिया. विभवति विनस्सति उच्छिज्जति अत्ता च लोको ¶ चाति पवत्तनतो उच्छेददिट्ठि वुत्तनयेन ‘‘विभवो’’ति ¶ वुच्चति. उच्छेददिट्ठिवसेन हि सत्ता अधिमुच्चित्वा तत्थ तत्थ उप्पन्ना उच्छिज्जन्ति, सा एव संसारसुद्धीति उच्छेदवादिनो. वुत्तञ्हेतं –
‘‘यतो खो भो अयं अत्ता रूपी चातुमहाभूतिको…पे… नेवसञ्ञानासञ्ञायतनं ¶ उपसम्पज्ज विहरति, एत्तावता खो भो अयं अत्ता सम्मा समुच्छिन्नो होती’’ति (दी. नि. १.८५).
तथा –
‘‘नत्थि, महाराज, दिन्नं, नत्थि यिट्ठं नत्थि हुतं…पे… बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’ति च (दी. नि. १.१७१).
तेसम्पि एवं विपरीतगाहीनं कुतो भवनिस्सरणं. तेनाह भगवा – ‘‘सब्बे ते ‘अनिस्सटा भवस्मा’ति वदामी’’ति. न हि अरियमग्गभावनाय अनवसेसकिलेसं असमुग्घातेत्वा कदाचिपि भवतो निस्सरणविमुत्ति सम्भवति. तथा हि तेसं समणब्राह्मणानं यथाभूतावबोधाभावतो ‘‘अत्थि नत्थी’’ति अन्तद्वयनिपतितानं तण्हादिट्ठिवसेन सम्परितसितविप्फन्दितमत्तं, यतो ते दिट्ठिगतिका पवत्तिहेतूसुपि सम्मूळ्हा सक्कायभूमियं सुनिखाते विपरीतदस्सनथम्भे तण्हाबन्धनेन बद्धा गद्दूलबन्धना विय सा न विजहन्ति बन्धनट्ठानं, कुतो नेसं विमोक्खो?
ये पन चतुसच्चविभावनेन पवत्तिआदीसु असम्मोहतो तं अन्तद्वयं अनुपगम्म मज्झिमं पटिपदं समारुळ्हा, तेसंयेव भवविप्पमोक्खो निस्सरणञ्चाति दस्सेन्तो सत्था ‘‘उपधिं ही’’तिआदिमाह. तत्थ उपधिन्ति खन्धादिउपधिं. हीति निपातमत्तं. पटिच्चाति निस्साय, पच्चयं कत्वा. दुक्खन्ति जातिआदि दुक्खं. किं वुत्तं होति? यत्थिमे दिट्ठिगतिका विमोक्खसञ्ञिनो, तत्थ खन्धकिलेसाभिसङ्खारूपधयो अधिगता, कुतो तत्थ दुक्खनिस्सरणं? यत्र हि किलेसा, तत्राभिसङ्खारसम्भवतो भवपबन्धस्स अविच्छेदोयेवाति वट्टदुक्खस्स अनिवत्ति. तेन वुत्तं – ‘‘उपधिञ्हि पटिच्च दुक्खमिदं सम्भोती’’ति.
इदानि ¶ यं परमत्थतो दुक्खस्स निस्सरणं, तं दस्सेतुं, ‘‘सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो’’ति वुत्तं. तत्थ सब्बुपादानक्खयाति कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति सब्बेसं इमेसं चतुन्नम्पि उपादानानं अरियमग्गाधिगमेन ¶ अनवसेसप्पहानतो. तत्थ दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति इमानि तीणि उपादानानि सोतापत्तिमग्गेन खीयन्ति, अनुप्पत्तिधम्मतं आपज्जन्ति. कामुपादानं अपायगमनीयं ¶ पठमेन, कामरागभूतं बहलं दुतियेन, सुखुमं ततियेन, रूपरागारूपरागप्पहानं चतुत्थेनाति चतूहिपि मग्गेहि खीयति, अनुप्पत्तिधम्मतं आपज्जतीति वेदितब्बं. नत्थि दुक्खस्स सम्भवोति एवं सब्बसो उपादानक्खया तदेकट्ठताय सब्बस्सपि किलेसगणस्स अनुप्पादनतो अप्पमत्तकस्सपि वट्टदुक्खस्स सम्भवो पातुभावो नत्थि.
एवं भगवा हेतुना सद्धिं पवत्तिं निवत्तिञ्च दस्सेत्वा ‘‘इमं नयं अजानन्तो अयं सत्तलोको वट्टतोपि सीसं न उक्खिपती’’ति दस्सेन्तो ‘‘लोकमिमं पस्सा’’तिआदिमाह. तत्थ लोकमिमं पस्साति अत्तनो बुद्धचक्खुना पच्चक्खतो विसयभावस्स उपगतत्ता ‘‘लोकमिमं पस्सा’’ति भगवादस्सनकिरियाय नियोजेन्तो अत्तानमेवालपति. पुथूति बहू, विसुं विसुं वा. अविज्जाय परेताति ‘‘दुक्खे अञ्ञाण’’न्तिआदिना (ध. स. ११०६; विभ. २२६) नयेन वुत्ताय चतुसच्चपटिच्छादिकाय अविज्जाय अभिभूता. भूताति कम्मकिलेसेहि जाता निब्बत्ता. भूतरताति भूतेसु मातापितुपुत्तदारादिसञ्ञाय अञ्ञसत्तेसु तण्हाय रता, भूते वा खन्धपञ्चके अनिच्चासुभदुक्खानत्तसभावे तंसभावानवबोधतो इत्थिपुरिसादिपरिकप्पवसेन निच्चादिवसेन अत्तत्तनियगाहवसेन च अभिरता. भवा अपरिमुत्ताति यथावुत्तेन तण्हादिट्ठिगाहेन भवतो संसारतो न परिमुत्ता.
एत्थ च ‘‘लोकमिम’’न्ति पठमं ताव सकलम्पि सत्तनिकायं सामञ्ञतो एकत्तं उपनेन्तो एकवचनेन अनोधिसो गहणं दीपेत्वा ‘‘स्वायं लोको भवयोनिगतिठितिसत्तावासादिवसेन चेव तत्थापि तंतंसत्तनिकायादिवसेन च अनेकभेदभिन्नो पच्चेकं मया वोलोकितो’’ति अत्तनो बुद्धचक्खुञाणानुभावं पकासेन्तो सत्था पुन वचनभेदं कत्वा बहुवचनेन ओधिसो गहणं दीपेति ‘‘पुथू ¶ अविज्जाय परेता भूता’’तिआदिना. एवञ्च कत्वा ‘‘लोकमिम’’न्ति उपयोगवचनं कत्वा ‘‘अविज्जाय परेता’’तिआदिना पच्चत्तबहुवचननिद्देसोपि ¶ अविरुद्धो होति भिन्नवाक्यत्ता. केचि पन एकवाक्यताधिप्पायेन ‘‘अविज्जाय परेतं भूतं भूतरतं भवा अपरिमुत्त’’न्ति पठन्ति, विभत्तिभेदवसेनेव पन पुराणपाठो.
इदानि येन उपायेन भवविप्पमोक्खो होति, तं सब्बं तित्थियानं अविसयभूतं बुद्धगोचरं विपस्सनावीथिं दस्सेन्तो ‘‘ये हि केची’’तिआदिमाह. तत्थ ये हि केचि भवाति कामभवादि सञ्ञीभवादि एकवोकारभवादिविभागेन नानाभेदभिन्ना सातवन्तो वा असातवन्तो वा दीघायुका वा इत्तरक्खणा वा ये हि केचि भवा. सब्बधीति उद्धं अधो तिरियन्ति आदिविभागेन सब्बत्थ. सब्बत्थतायाति सग्गापायमनुस्सादिविभागेन. सब्बे तेतिआदीसु ¶ सब्बेपि ते भवा रूपवेदनादिधम्मा हुत्वा अभावट्ठेन अनिच्चा, उदयब्बयपटिपीळितत्ता दुक्खा, जराय मरणेन चाति द्विधा विपरिणामेतब्बताय विपरिणामधम्मा. इतिसद्दो आदिअत्थो पकारत्थो वा, तेन अनत्तलक्खणम्पि सङ्गहेत्वा अवसवत्तनट्ठेन अनत्ता, विपरिणामधम्मताय वा अवसवत्तनट्ठेन अनत्ताति वुत्ता.
एवं लक्खणत्तयपटिविज्झनाकारेन एतं भवसङ्खातं खन्धपञ्चकं यथाभूतं अविपरीतं सम्मप्पञ्ञाय सम्मा ञायेन विपस्सनासहिताय मग्गपञ्ञाय पस्सतो परिञ्ञाभिसमयादिवसेन पटिविज्झतो ‘‘भवो निच्चो’’ति आदिनयप्पवत्ता भवेसु तण्हा पहीयति, अग्गमग्गप्पत्तिसमकालमेव अनवसेसं निरुज्झति, उच्छेददिट्ठिया सब्बसो पहीनत्ता विभवं विच्छेदं नाभिनन्दति न पत्थेति. एवंभूतस्स तस्स या कामतण्हादिवसेन अट्ठसतभेदा अवत्थादिविभागेन अनन्तभेदा च, तासं सब्बसो सब्बप्पकारेन तण्हानं खया पहाना, तदेकट्ठताय सब्बस्सपि संकिलेसपक्खस्स ¶ असेसं निस्सेसं विरागेन अरियमग्गेन यो अनुप्पादनिरोधो, तं निब्बानन्ति.
एवं तण्हाय पहानमुखेन सउपादिसेसनिब्बानं दस्सेत्वा इदानि अनुपादिसेसनिब्बानं दस्सेन्तो ‘‘तस्स निब्बुतस्सा’’तिआदिमाह. तस्सत्थो ¶ – यो सो सब्बसो तण्हानं खया किलेसपरिनिब्बानेन निब्बुतो वुत्तनयेन भिन्नकिलेसो खीणासवभिक्खु, तस्स निब्बुतस्स भिक्खुनो अनुपादा उपादानाभावतो किलेसाभिसङ्खारमारानं वा अग्गहणतो पुनब्भवो न होति, आयतिं पटिसन्धिवसेन उपपत्तिभवो नत्थि. एवंभूतेन च तेन अभिभूतो मारो, अरियमग्गक्खणे किलेसमारो अभिसङ्खारमारो देवपुत्तमारो च चरिमकचित्तक्खणे खन्धमारो मच्चुमारो चाति पञ्चविधो मारो अभिभूतो पराजितो, पुन सीसं उक्खिपितुं अप्पदानेन निब्बिसेवनो कतो, यतो तेन विजितो सङ्गामो मारेहि तत्थ तत्थ पवत्तितो. एवं विजितसङ्गामो पन इट्ठादीसु सब्बेसु विकाराभावेन तादिलक्खणप्पत्तिया तादी अरहा सब्बभवानि यथावुत्तभेदे सब्बेपि भवे उपच्चगा समतिक्कन्तो, न यत्थ कत्थचि सङ्खं उपेति, अञ्ञदत्थु अनुपादानो विय जातवेदो परिनिब्बानतो उद्धं अपञ्ञत्तिकोव होतीति. इति भगवा इमं महाउदानं अनुपादिसेसाय निब्बानधातुया कूटं गहेत्वा निट्ठपेसि.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च नन्दवग्गवण्णना.
४. मेघियवग्गो
१. मेघियसुत्तवण्णना
३१. मेघियवग्गस्स ¶ ¶ ¶ पठमे चालिकायन्ति एवं नामके नगरे. तस्स किर नगरस्स द्वारट्ठानं मुञ्चित्वा समन्ततो चलपङ्कं होति, तं चलपङ्कं निस्साय ठितत्ता ओलोकेन्तानं चलमानं विय उपट्ठाति, तस्मा ‘‘चालिका’’ति वुच्चति. चालिके पब्बतेति तस्स नगरस्स अविदूरे एको पब्बतो, सोपि सब्बसेतत्ता कालपक्खउपोसथे ओलोकेन्तानं चलमानो विय उपट्ठाति, तस्मा ‘‘चालिकपब्बतो’’ति सङ्खं गतो. तत्थ भगवतो महन्तं विहारं कारयिंसु, भगवा तदा तं नगरं गोचरगामं कत्वा तस्मिं चालिकपब्बतमहाविहारे विहरति. तेन वुत्तं – ‘‘चालिकायं विहरति चालिके पब्बते’’ति. मेघियोति तस्स थेरस्स नामं. उपट्ठाको होतीति परिचारको होति. भगवतो हि पठमबोधियं उपट्ठाका अनिबद्धा अहेसुं, एकदा नागसमालो, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, तदापि मेघियत्थेरोव उपट्ठाको. तेनाह – ‘‘तेन खो पन समयेन आयस्मा मेघियो भगवतो उपट्ठाको होती’’ति.
जन्तुगामन्ति एवं नामकं तस्सेव विहारस्स अपरं गोचरगामं. ‘‘जत्तुगाम’’न्तिपि पाठो. किमिकाळायाति काळकिमीनं बहुलताय ‘‘किमिकाळा’’ति लद्धनामाय नदिया. जङ्घविहारन्ति चिरनिसज्जाय जङ्घासु उप्पन्नकिलमथविनोदनत्थं विचरणं. पासादिकन्ति अविरळरुक्खताय सिनिद्धपत्तताय च पस्सन्तानं पसादमावहतीति पासादिकं. सन्दच्छायताय ¶ मनुञ्ञभूमिभागताय च मनुञ्ञं. अन्तो पविट्ठानं पीतिसोमनस्सजननट्ठेन चित्तं रमेतीति रमणीयं. अलन्ति परियत्तं, युत्तन्तिपि अत्थो. पधानत्थिकस्साति योगेन भावनाय अत्थिकस्स. पधानायाति समणधम्मकरणाय. आगच्छेय्याहन्ति आगच्छेय्यं अहं. थेरेन किर पुब्बे तं ठानं अनुपटिपाटिया पञ्च जातिसतानि रञ्ञा एव सता अनुभूतं उय्यानं अहोसि, तेनस्स दिट्ठमत्तेयेव तत्थ विहरितुं चित्तं नमि. आगमेहि तावाति ¶ सत्था थेरस्स वचनं सुत्वा उपधारेन्तो ‘‘न तावस्स ञाणं परिपाकं गत’’न्ति ञत्वा पटिक्खिपन्तो एवमाह ¶ . एककम्हि तावाति इदं पनस्स ‘‘एवमयं गन्त्वापि कम्मे अनिप्फज्जमाने निरासङ्को हुत्वा पेमवसेन पुन आगच्छिस्सती’’ति चित्तमद्दवजननत्थं आह. याव अञ्ञोपि कोचि भिक्खु आगच्छतीति अञ्ञो कोचि भिक्खु मम सन्तिकं याव आगच्छति, ताव आगमेहीति अत्थो. ‘‘कोचि भिक्खु दिस्सती’’तिपि पाठो. ‘‘आगच्छतू’’तिपि पठन्ति, तथा ‘‘दिस्सतू’’ति.
नत्थि किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता, अभिसम्बोधिया वा अधिगतत्ता ततो अञ्ञं उत्तरि करणीयं नाम नत्थि. नत्थि कतस्स वा पतिचयोति कतस्स वा पुन पतिचयोपि नत्थि. न हि भावितमग्गो पुन भावीयति, पहीनकिलेसानं वा पुन पहानेन किच्चं अत्थि. अत्थि कतस्स पतिचयोति मय्हं सन्ताने निप्फादितस्स सीलादिधम्मस्स अरियमग्गस्स अनधिगतत्ता तदत्थं पुन वड्ढनसङ्खातो पतिचयो अत्थि, इच्छितब्बोति अत्थो. पधानन्ति खो मेघिय वदमानं किन्ति वदेय्यामाति ‘‘समणधम्मं करोमी’’ति तं वदमानं मयं अञ्ञं किं नाम वदेय्याम?
दिवाविहारं ¶ निसीदीति दिवाविहारत्थाय निसीदि. निसिन्नो च यस्मिं मङ्गलसिलापट्टे पुब्बे अनुपटिपाटिया पञ्च जातिसतानि राजा हुत्वा उय्यानकीळं कीळन्तो विविधनाटकपरिवारो निसिन्नपुब्बो, तस्मिंयेव ठाने निसीदि. अथस्स निसिन्नकालतो पट्ठाय समणभावो विगतो विय अहोसि, राजवेसं गहेत्वा नाटकपरिवारपरिवुतो सेतच्छत्तस्स हेट्ठा महारहे पल्लङ्के निसिन्नो विय जातो. अथस्स तं सम्पत्तिं अस्सादयतो कामवितक्को उदपादि. सो तस्मिंयेव खणे सहोड्ढं गहिते द्वे चोरे आनेत्वा पुरतो ठपिते विय अद्दस. तेसु एकस्स वधं आणापनवसेन ब्यापादवितक्को उप्पज्जि, एकस्स बन्धनं आणापनवसेन विहिंसावितक्को, एवं सो लताजालेन रुक्खो विय मधुमक्खिकाहि मधुघातको विय च अकुसलवितक्केहि परिक्खित्तो सम्परिकिण्णो अहोसि. तं सन्धाय ‘‘अथ खो आयस्मतो मेघियस्सा’’तिआदि वुत्तं.
अच्छरियं ¶ वत भोति गरहणच्छरियं नाम किरेतं यथा आयस्मा आनन्दो भगवतो वलियगत्तं दिस्वा अवोच ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते’’ति (सं. नि. ५.५११). अपरे पन ‘‘तस्मिं समये पुप्फफलपल्लवादीसु लोभवसेन कामवितक्को, खरस्सरानं पक्खिआदीनं सद्दस्सवनेन ब्यापादवितक्को, लेड्डुआदीहि तेसं पटिबाहनाधिप्पायेन विहिंसावितक्को, ‘इधेवाहं वसेय्य’न्ति तत्थ सापेक्खतावसेन कामवितक्को, वनचरके तत्थ तत्थ ¶ दिस्वा तेसु चित्तदुब्भनेन ब्यापादवितक्को, तेसं विहेठनाधिप्पायेन विहिंसावितक्को तस्स उप्पज्जी’’तिपि वदन्ति. यथा वा तथा वा तस्स मिच्छावितक्कुप्पत्तियेव अच्छरियकारणं. अन्वासत्ताति अनुलग्गा वोकिण्णा. अत्तनि गरुम्हि च एकत्तेपि बहुवचनं दिस्सति. ‘‘अनुसन्तो’’तिपि पाठो.
येन भगवा तेनुपसङ्कमीति एवं मिच्छावितक्केहि सम्परिकिण्णो कम्मट्ठानसप्पायं कातुं असक्कोन्तो ‘‘इदं वत दिस्वा दीघदस्सी भगवा पटिसेधेसी’’ति सल्लक्खेत्वा ‘‘इमं कारणं दसबलस्स आरोचेस्सामी’’ति निसिन्नासनतो ¶ वुट्ठाय येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा च ‘‘इध मय्हं, भन्ते’’तिआदिना अत्तनो पवत्तिं आरोचेसि.
तत्थ येभुय्येनाति बहुलं अभिक्खणं. पापकाति लामका. अकुसलाति अकोसल्लसम्भूता. दुग्गतिसम्पापनट्ठेन वा पापका, कुसलपटिपक्खताय अकुसला. वितक्केति ऊहति आरम्मणं चित्तं अभिनिरोपेतीति वितक्को, कामसहगतो वितक्को कामवितक्को, किलेसकामसम्पयुत्तो वत्थुकामारम्मणो वितक्कोति अत्थो. ब्यापादसहगतो वितक्को ब्यापादवितक्को. विहिंसासहगतो वितक्को विहिंसावितक्को. तेसु कामानं अभिनन्दनवसेन पवत्तो नेक्खम्मपटिपक्खो कामवितक्को, ‘‘इमे सत्ता हञ्ञन्तु वा विनस्सन्तु वा मा वा अहेसु’’न्ति सत्तेसु सम्पदुस्सनवसेन पवत्तो मेत्तापटिपक्खो ब्यापादवितक्को, पाणिलेड्डुदण्डादीहि सत्तानं विहेठेतुकामतावसेन पवत्तो करुणापटिपक्खो विहिंसावितक्को.
कस्मा पनस्स भगवा तत्थ गमनं अनुजानि? ‘‘अननुञ्ञातोपि चायं मं ओहाय गच्छिस्सतेव, ‘परिचारकामताय मञ्ञे भगवा गन्तुं न देती’ति ¶ चस्स सिया अञ्ञथत्तं. तदस्स दीघरत्तं अहिताय दुक्खाय संवत्तेय्या’’ति अनुजानि.
एवं तस्मिं अत्तनो पवत्तिं आरोचेत्वा निसिन्ने अथस्स भगवा सप्पायं धम्मं देसेन्तो ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया’’तिआदिमाह. तत्थ अपरिपक्कायाति परिपाकं अप्पत्ताय. चेतोविमुत्तियाति किलेसेहि चेतसो विमुत्तिया. पुब्बभागे हि तदङ्गवसेन चेव विक्खम्भनवसेन च किलेसेहि चेतसो विमुत्ति होति, अपरभागे समुच्छेदवसेन चेव पटिपस्सद्धिवसेन च. सायं विमुत्ति हेट्ठा वित्थारतो कथिताव, तस्मा तत्थ वुत्तनयेन वेदितब्बा. तत्थ विमुत्तिपरिपाचनीयेहि धम्मेहि आसये परिपाचिते पबोधिते विपस्सनाय मग्गगब्भं ¶ गण्हन्तिया परिपाकं गच्छन्तिया चेतोविमुत्ति परिपक्का नाम होति, तदभावे अपरिपक्का.
कतमे पन विमुत्तिपरिपाचनीया धम्मा? सद्धिन्द्रियादीनं विसुद्धिकरणवसेन पन्नरस धम्मा वेदितब्बा. वुत्तञ्हेतं –
‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो ¶ – इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति.
‘‘कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो – इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति.
‘‘मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो – इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति.
‘‘असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो – इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति.
‘‘दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो – इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति.
‘‘इति ¶ इमे पञ्च पुग्गले परिवज्जयतो, पञ्च पुग्गले सेवतो भजतो पयिरुपासतो, पञ्च सुत्तन्ते पच्चवेक्खतो – इमेहि पन्नरसहि आकारेहि, इमानि पञ्चिन्द्रियानि विसुज्झन्ती’’ति (पटि. म. १.१८५).
अपरेपि पन्नरस धम्मा विमुत्तिपरिपाचनीया – सद्धापञ्चमानि इन्द्रियानि, अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा पहानसञ्ञा विरागसञ्ञाति इमा पञ्च निब्बेधभागिया ¶ सञ्ञा, कल्याणमित्तता सीलसंवरो अभिसल्लेखता वीरियारम्भो निब्बेधिकपञ्ञाति. तेसु विनेय्यदमनकुसलो सत्था विनेय्यस्स मेघियत्थेरस्स अज्झासयवसेन इध कल्याणमित्ततादयो विमुत्तिपरिपाचनीये धम्मे दस्सेन्तो ‘‘पञ्च धम्मा परिपाकाय संवत्तन्ती’’ति वत्वा ते वित्थारेन्तो ‘‘इध, मेघिय, भिक्खु कल्याणमित्तो होती’’तिआदिमाह.
तत्थ कल्याणमित्तोति कल्याणो भद्दो सुन्दरो मित्तो एतस्साति कल्याणमित्तो. यस्स सीलादिगुणसम्पन्नो ‘‘अघस्स घाता, हितस्स विधाता’’ति एवं सब्बाकारेन उपकारो मित्तो होति, सो पुग्गलो कल्याणमित्तोव. यथावुत्तेहि कल्याणपुग्गलेहेव सब्बिरियापथेसु सह अयति पवत्तति, न विना तेहीति कल्याणसहायो.कल्याणपुग्गलेसु एव चित्तेन ¶ चेव कायेन च निन्नपोणपब्भारभावेन पवत्ततीति कल्याणसम्पवङ्को. पदत्तयेन कल्याणमित्तसंसग्गे आदरं उप्पादेति.
तत्रिदं कल्याणमित्तलक्खणं – इध कल्याणमित्तो सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो. तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं कम्मफलञ्च, तेन सम्मासम्बोधिहेतुभूतं सत्तेसु हितेसितं न परिच्चजति. सीलसम्पत्तिया सब्रह्मचारीनं पियो होति मनापो गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया सच्चपटिच्चसमुप्पादादिपटिसंयुत्तानं गम्भीरानं कथानं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया आरद्धवीरियो होति सत्तानं हितप्पटिपत्तिया, सतिसम्पत्तिया उपट्ठितस्सति होति, समाधिसम्पत्तिया अविक्खित्तो ¶ होति समाहितचित्तो, पञ्ञासम्पत्तिया अविपरीतं जानाति. सो सतिया कुसलानं धम्मानं गतियो समन्वेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा, समाधिना तत्थ एकग्गचित्तो हुत्वा, वीरियेन सत्ते अहिता निसेधेत्वा हिते नियोजेति. तेनाह –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजये’’ति. (अ. नि. ७.३७);
अयं पठमो धम्मो परिपाकाय संवत्ततीति, अयं कल्याणमित्ततासङ्खातो ब्रह्मचरियवासस्स आदिभावतो, सब्बेसञ्च कुसलानं धम्मानं बहुकारताय पधानभावतो च इमेसु पञ्चसु धम्मेसु आदितो वुत्तत्ता पठमो अनवज्जधम्मो अविसुद्धानं सद्धादीनं विसुद्धिकरणवसेन ¶ चेतोविमुत्तिया परिपाकाय संवत्तति. एत्थ च कल्याणमित्तस्स बहुकारता पधानता च ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति वदन्तं धम्मभण्डागारिकं, ‘‘मा हेवं, आनन्दा’’ति द्विक्खत्तुं पटिसेधेत्वा, ‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियं, यदिदं कल्याणमित्तता कल्याणसहायता’’तिआदिसुत्तपदेहि (सं. नि. १.१२९; ५.२) वेदितब्बा.
पुन चपरन्ति पुन च अपरं धम्मजातं. सीलवाति ¶ एत्थ केनट्ठेन सीलं? सीलनट्ठेन सीलं. किमिदं सीलनं नाम? समाधानं, कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. अथ वा उपधारणं, झानादिकुसलानं धम्मानं पतिट्ठानवसेन आधारभावोति अत्थो. तस्मा सीलेति सीलतीति वा सीलं. अयं ताव सद्दलक्खणनयेन सीलत्थो. अपरे पन ‘‘सिरट्ठो सीतलट्ठो सीलट्ठो संवरट्ठो’’ति निरुत्तिनयेन अत्थं वण्णेन्ति. तयिदं पारिपूरितो अतिसयतो वा सीलं अस्स अत्थीति सीलवा, सीलसम्पन्नोति अत्थो.
यथा च सीलवा होति सीलसम्पन्नो, तं दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदिमाह. तत्थ पातिमोक्खन्ति सिक्खापदसीलं. तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खं. संवरणं संवरो, कायवाचाहि अवीतिक्कमो. पातिमोक्खमेव ¶ संवरो पातिमोक्खसंवरो, तेन संवुतो पिहितकायवाचोति पातिमोक्खसंवरसंवुतो, इदमस्स तस्मिं सीले पतिट्ठितभावपरिदीपनं. विहरतीति तदनुरूपविहारसमङ्गिभावपरिदीपनं. आचारगोचरसम्पन्नोति हेट्ठा पातिमोक्खसंवरस्स, उपरि विसेसानं योगस्स च उपकारकधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति पातिमोक्खसीलतो अचवनधम्मतापरिदीपनं. समादायाति सिक्खापदानं अनवसेसतो आदानपरिदीपनं. सिक्खतीति सिक्खाय समङ्गिभावपरिदीपनं. सिक्खापदेसूति सिक्खितब्बधम्मपरिदीपनं.
अपरो नयो – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटीयन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पतनसीलोति वा पाती, सत्तसन्तानो चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स ¶ हि विमोक्खेन सत्तो ‘‘विमुत्तो’’ति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना सत्ता विसुज्झन्ती’’ति (सं. नि. ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च.
अथ ¶ वा अविज्जादिहेतुना संसारे पतति गच्छति पवत्ततीति पाति, ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो, ‘‘कण्ठेकालो’’तिआदीनं विय समाससिद्धि वेदितब्बा.
अथ वा पातेति विनिपातेति दुक्खेहीति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन निय्यती लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो. पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाति, तण्हादिसंकिलेसा. वुत्तञ्हि – ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५५-५७), तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५) चादि. ततो पातितो मोक्खोति पातिमोक्खो.
अथ ¶ वा पतति एत्थाति पाति, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि – ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सु. नि. १७१). ततो छ अज्झत्तिकबाहिरायतनसङ्खातपातितो मोक्खोति पातिमोक्खो. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खो.
अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा पतीति वुच्चति, मुच्चति एतेनाति मोक्खो. पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो. सब्बगुणानं वा तम्मूलभावतो उत्तमट्ठेन पति च, सो यथावुत्तट्ठेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खो. तथा हि वुत्तं ‘‘पातिमोक्खन्तिआदिमेतं मुखमेत’’न्ति वित्थारो.
अथ वा पइति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं. पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो. पतिमोक्खो ¶ एव पातिमोक्खो. मोक्खोति वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खो. सीलसंवरो हि सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो च यथारहं संकिलेसनिब्बापनतो. पतिमोक्खो एव पातिमोक्खो. पतिवत्तति मोक्खेति ¶ दुक्खन्ति वा पतिमोक्खं, पतिमोक्खमेव पातिमोक्खन्ति एवं तावेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो.
संवरति पिदहति एतेनाति संवरो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो. अत्थतो पन ततो ततो वीतिक्कमितब्बतो विरतियो चेतना च. तेन पातिमोक्खसंवरेन उपेतो समन्नागतो पातिमोक्खसंवरसंवुतोति वुत्तो. वुत्तञ्हेतं विभङ्गे –
‘‘इमिना ¶ पातिमोक्खसंवरेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, तेन वुच्चति पातिमोक्खसंवरसंवुतो’’ति (विभ. ५११).
विहरतीति इरियापथविहारेन विहरति इरीयति वत्तति.
आचारगोचरसम्पन्नोति वेळुदानादिमिच्छाजीवस्स कायपागब्भियादीनञ्च अकरणेन सब्बसो अनाचारं वज्जेत्वा ‘‘कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो’’ति एवं वुत्तभिक्खुसारुप्पआचारसम्पत्तिया, वेसियादिअगोचरं वज्जेत्वा पिण्डपातादिअत्थं उपसङ्कमितुं युत्तट्ठानसङ्खातेन गोचरेन च सम्पन्नत्ता आचारगोचरसम्पन्नो.
अपिच यो भिक्खु सत्थरि सगारवो सप्पतिस्सो सब्रह्मचारीसु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारसम्पन्नो.
गोचरो पन उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति तिविधो. तत्थ यो दसकथावत्थुगुणसमन्नागतो वुत्तलक्खणो कल्याणमित्तो, यं निस्साय असुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति, यञ्च अनुसिक्खन्तो सद्धाय वड्ढति ¶ , सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो.
यो ¶ भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी चक्खुन्द्रियसंवुतोव गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति, अयं आरक्खगोचरो.
उपनिबन्धगोचरो ¶ पन चत्तारो सतिपट्ठाना, यत्थ भिक्खु अत्तनो चित्तं उपनिबन्धति, वुत्तञ्हेतं भगवता –
‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२).
तत्थ उपनिस्सयगोचरस्स पुब्बे वुत्तत्ता इतरेसं वसेनेत्थ गोचरो वेदितब्बो. इति यथावुत्ताय आचारसम्पत्तिया, इमाय च गोचरसम्पत्तिया समन्नागतत्ता आचारगोचरसम्पन्नो.
अणुमत्तेसु वज्जेसु भयदस्सावीति अप्पमत्तकत्ता अणुप्पमाणेसु अस्सतिया असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो. यो हि भिक्खु परमाणुमत्तं वज्जं अट्ठसट्ठियोजनपमाणाधिकयोजनसतसहस्सुब्बेधसिनेरुपब्बतराजसदिसं कत्वा पस्सति, योपि सब्बलहुकं दुब्भासितमत्तं पाराजिकसदिसं कत्वा पस्सति, अयम्पि अणुमत्तेसु वज्जेसु भयदस्सावी नाम. समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बेन सब्बं सब्बथा सब्बं अनवसेसं सम्मा आदियित्वा सिक्खति, पवत्तति परिपूरेतीति अत्थो.
अभिसल्लेखिकाति अतिविय किलेसानं सल्लेखनी, तेसं तनुभावाय पहानाय युत्तरूपा. चेतोविवरणसप्पायाति चेतसो पटिच्छादकानं नीवरणानं दूरीभावकरणेन चेतोविवरणसङ्खातानं समथविपस्सनानं सप्पाया, समथविपस्सनाचित्तस्सेव वा विवरणाय पाकटीकरणाय वा सप्पाया उपकारिकाति चेतोविवरणसप्पाया.
इदानि ¶ येन निब्बिदादिआवहनेन अयं कथा अभिसल्लेखिका चेतोविवरणसप्पाया च नाम होति, तं दस्सेतुं ‘‘एकन्तनिब्बिदाया’’तिआदि वुत्तं. तत्थ एकन्तनिब्बिदायाति एकंसेनेव वट्टदुक्खतो निब्बिन्दनत्थाय. विरागाय निरोधायाति तस्सेव विरज्जनत्थाय च निरुज्झनत्थाय ¶ च. उपसमायाति सब्बकिलेसूपसमाय. अभिञ्ञायाति सब्बस्सापि अभिञ्ञेय्यस्स अभिजाननाय. सम्बोधायाति चतुमग्गसम्बोधाय. निब्बानायाति अनुपादिसेसनिब्बानाय. एतेसु हि आदितो तीहि पदेहि विपस्सना वुत्ता, द्वीहि मग्गो, द्वीहि निब्बानं वुत्तं. समथविपस्सना आदिं ¶ कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सिज्झतीति दस्सेति.
इदानि तं कथं विभजित्वा दस्सेन्तो ‘‘अप्पिच्छकथा’’तिआदिमाह. तत्थ अप्पिच्छोति न इच्छो, तस्स कथा अप्पिच्छकथा, अप्पिच्छभावप्पटिसंयुत्ता कथा वा अप्पिच्छकथा. एत्थ च अत्रिच्छो पापिच्छो महिच्छो अप्पिच्छोति इच्छावसेन चत्तारो पुग्गला. तेसु अत्तना यथालद्धेन लाभेन अतित्तो उपरूपरि लाभं इच्छन्तो अत्रिच्छो नाम. यं सन्धाय वुत्तं –
‘‘चतुब्भि अट्ठज्झगमा, अट्ठभि चापि सोळस;
सोळसभि च द्वत्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.५.१०३);
‘‘अत्रिच्छा अतिलोभेन, अतिलोभमदेन चा’’ति च. (जा. १.२.१६८);
लाभसक्कारसिलोकनिकामयताय असन्तगुणसम्भावनाधिप्पायो पापिच्छो. यं सन्धाय वुत्तं –
‘‘तत्थ कतमा कुहना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स पच्चयप्पटिसेवनसङ्खातेन वा सामन्तजप्पितेन वा इरियापथस्स वा अठपना’’तिआदि (विभ. ८६१).
सन्तगुणसम्भावनाधिप्पायो ¶ पटिग्गहणे अमत्तञ्ञू महिच्छो. यं सन्धाय वुत्तं –
‘‘इधेकच्चो सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, सीलवा समानो ‘सीलवाति मं जनो जानातू’ति इच्छती’’तिआदि (विभ. ८५१).
दुत्तप्पियताय हिस्स विजातमातापि चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो ¶ समुद्दो च, महिच्छो चापि पुग्गलो;
सकटेहि पच्चये देन्तु, तयोपेते अतप्पिया’’ति.
एते ¶ पन अत्रिच्छतादयो दोसे आरका परिवज्जेत्वा सन्तगुणनिगूहनाधिप्पायो पटिग्गहणे च मत्तञ्ञू अप्पिच्छो. सो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति, सीलवा, बहुस्सुतो, पविवित्तो, आरद्धवीरियो, उपट्ठितस्सति, समाहितो, पञ्ञवा समानो ‘‘पञ्ञवाति मं जनो जानातू’’ति न इच्छति.
स्वायं पच्चयप्पिच्छो धुतङ्गप्पिच्छो परियत्तिअप्पिच्छो अधिगमप्पिच्छोति चतुब्बिधो. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयदायकं देय्यधम्मं अत्तनो थामञ्च ओलोकेत्वा सचेपि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पमेव गण्हाति. देय्यधम्मो चे अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पमेव गण्हाति. देय्यधम्मोपि चे बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणयुत्तमेव गण्हाति. एवरूपो हि भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं लाभं थावरं करोति, दायकानं चित्तं आराधेति. धुतङ्गसमादानस्स पन अत्तनि अत्थिभावं न जानापेतुकामो धुतङ्गप्पिच्छो. यो अत्तनो बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो. यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सब्रह्मचारीनम्पि अत्तनो सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमप्पिच्छो. एवमेतेसं अप्पिच्छानं या अप्पिच्छता, तस्सा सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारआनिसंसविभावनवसेन, तप्पटिपक्खस्स अत्रिच्छादिभेदस्स इच्छाचारस्स आदीनवविभावनवसेन च पवत्ता कथा अप्पिच्छकथा.
सन्तुट्ठिकथाति ¶ एत्थ सन्तुट्ठीति सकेन अत्तना लद्धेन तुट्ठि सन्तुट्ठि. अथ वा विसमं पच्चयिच्छं पहाय समं तुट्ठि, सन्तुट्ठि. सन्तेन वा विज्जमानेन तुट्ठि सन्तुट्ठि. वुत्तञ्चेतं –
‘‘अतीतं नानुसोचन्तो, नप्पजप्पमनागतं;
पच्चुप्पन्नेन यापेन्तो, सन्तुट्ठोति पवुच्चती’’ति.
सम्मा वा ञायेन भगवता अनुञ्ञातविधिना पच्चयेहि तुट्ठि सन्तुट्ठि. अत्थतो इतरीतरपच्चयसन्तोसो ¶ , सो द्वादसविधो होति. कथं ¶ ? चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो, एवं पिण्डपातादीसु.
तत्रायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुं चीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं दुब्बलानं, इदं अप्पलाभीनं वा होतू’’ति तेसं दत्वा अत्तना सङ्कारकूटादितो नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा तेसं वा पुराणचीवरानि गहेत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन आबाधिको होति, लूखं पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं भुञ्जित्वा गाळ्हं रोगातङ्कं पापुणाति, सो सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो ¶ . अपरो भिक्खु पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो चिरपब्बजितादीनं अनुरूपो’’ति चीवरं विय तेसं दत्वा, तेसं वा सन्तकं गहेत्वा, अत्तना पिण्डाय चरित्वा, मिस्सकाहारं वा परिभुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खुनो सेनासनं पापुणाति मनापं वा अमनापं वा अन्तमसो तिणकुटिकापि तिणसन्थारकम्पि, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरं वा पापुणाति, तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन आबाधिको होति दुब्बलो वा, सो ब्याधिविरुद्धं वा पकतिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स ¶ सेनासने यथाबलसन्तोसो. अपरो सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘पणीतसेनासनं पमादट्ठान’’न्ति, महापुञ्ञताय वा लेणमण्डपकूटागारादीनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितादीनं ¶ दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. अथ पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा, तस्स हत्थतो तेलं गहेत्वा, भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरादीनि विय चिरपब्बजितादीनं दत्वा तेसं आभतेन येन केनचि भेसज्जं करोन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं, एकस्मिं चतुमधुरं ठपेत्वा ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति ¶ , ‘‘मुत्तहरीतकं नाम बुद्धादीहि वण्णितं, पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो’’ति (महाव. १२८) वचनमनुस्सरन्तो चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.
सो एवंपभेदो सब्बोपि सन्तोसो सन्तुट्ठीति पवुच्चति. तेन वुत्तं ‘‘अत्थतो इतरीतरपच्चयसन्तोसो’’ति. इतरीतरसन्तुट्ठिया सद्धिं सन्दस्सनादिविधिना आनिसंसविभावनवसेन, तप्पटिपक्खस्स अत्रिच्छतादिभेदस्स इच्छापकतत्तस्स आदीनवविभावनवसेन च पवत्ता कथा सन्तुट्ठिकथा. इतो परासुपि कथासु एसेव नयो, विसेसमत्तमेव वक्खाम.
पविवेककथाति एत्थ कायविवेको चित्तविवेको उपधिविवेकोति तयो विवेका. तेसु एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको ¶ पटिक्कमति, एको अभिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरतीति एवं सब्बिरियापथेसु सब्बकिच्चेसु गणसङ्गणिकं पहाय विवित्तवासो कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम. वुत्तञ्हेतं –
‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७).
विवेकोयेव ¶ पविवेको, पविवेकप्पटिसंयुत्ता कथा पविवेककथा.
असंसग्गकथाति एत्थ सवनसंसग्गो दस्सनसंसग्गो समुल्लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्च संसग्गा. तेसु इधेकच्चो भिक्खु सुणाति ‘‘असुकस्मिं गामे वा निगमे वा इत्थी अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, सो तं सुत्वा ¶ संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणसवनेन उप्पन्नकिलेससन्थवो सवनसंसग्गो नाम. न हेव खो भिक्खु सुणाति, अपिच खो सामं पस्सति इत्थिं अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, सो तं दिस्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खं पच्चक्खाय हीनायावत्तति, एवं विसभागारम्मणदस्सनेन उप्पन्नकिलेससन्थवो दस्सनसंसग्गो नाम. दिस्वा पन अञ्ञमञ्ञं आलापसल्लापवसेन उप्पन्नो किलेससन्थवो समुल्लपनसंसग्गो नाम. सहजग्घनादीनिपि एतेनेव सङ्गण्हाति. अत्तनो पन सन्तकं यंकिञ्चि मातुगामस्स दत्वा वा अदत्वा वा तेन दिन्नस्स वनभङ्गियादिनो परिभोगवसेन उप्पन्नकिलेससन्थवो सम्भोगसंसग्गो नाम. मातुगामस्स हत्थग्गाहादिवसेन उप्पन्नकिलेससन्थवो कायसंसग्गो नाम. योपि चेस –
‘‘गिहीहि संसट्ठो विहरति अननुलोमिकेन संसग्गेन सहसोकी सहनन्दी सुखितेसु सुखितो, दुक्खितेसु दुक्खितो ¶ , उप्पन्नेसु किच्चकरणीयेसु अत्तना उय्योगं आपज्जती’’ति (सं. नि. ३.३; महानि. १६४) –
एवं वुत्तो अननुलोमिको गिहिसंसग्गो, यो च सब्रह्मचारीहिपि किलेसुप्पत्तिहेतुभूतो संसग्गो, तं सब्बं पहाय य्वायं संसारे थिरतरं संवेगं, सङ्खारेसु तिब्बं भयसञ्ञं, सरीरे पटिकूलसञ्ञं, सब्बाकुसलेसु जिगुच्छापुब्बङ्गमं हिरोत्तप्पं, सब्बकिरियासु सतिसम्पजञ्ञन्ति सब्बं पच्चुपट्ठपेत्वा कमलदले जलबिन्दु विय सब्बत्थ अलग्गभावो, अयं सब्बसंसग्गप्पटिपक्खताय असंसग्गो. तप्पटिसंयुत्ता कथा असंसग्गकथा.
वीरियारम्भकथाति एत्थ वीरस्स भावो, कम्मन्ति वा वीरियं, विधिना ईरयितब्बं पवत्तेतब्बन्ति वा वीरियं, वीरियञ्च तं अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं ¶ उपसम्पदाय आरम्भनं वीरियारम्भो. स्वायं कायिको चेतसिको चाति दुविधो, आरम्भधातु, निक्कमधातु, परक्कमधातु चाति तिविधो; सम्मप्पधानवसेन चतुब्बिधो. सो सब्बोपि यो भिक्खु ¶ गमने उप्पन्नं किलेसं ठानं पापुणितुं न देति; ठाने उप्पन्नं निसज्जं, निसज्जाय उप्पन्नं सयनं पापुणितुं न देति, तत्थ तत्थेव अजपदेन दण्डेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय, तिखिणेन असिना अमित्तं गीवाय पहरन्तो विय च सीसं उक्खिपितुं अदत्वा वीरियबलेन निग्गण्हाति, तस्सेवं आरद्धवीरियस्स वसेन वेदितब्बो. तप्पटिसंयुत्ता कथा वीरियारम्भकथा.
सीलकथादीसु दुविधं सीलं लोकियं लोकुत्तरञ्च. तत्थ लोकियं पातिमोक्खसंवरादि चतुपारिसुद्धिसीलं, लोकुत्तरं मग्गसीलं फलसीलञ्च. तथा विपस्सनाय पादकभूता सह उपचारेन अट्ठ समापत्तियो लोकियो समाधि, मग्गसम्पयुत्तो पनेत्थ लोकुत्तरो समाधि नाम. तथा पञ्ञापि लोकिया सुतमया चिन्तामया झानसम्पयुत्ता विपस्सनाञाणञ्च. विसेसतो पनेत्थ विपस्सनापञ्ञा गहेतब्बा, लोकुत्तरा मग्गपञ्ञा फलपञ्ञा च. विमुत्तीपि अरियफलविमुत्ति निब्बानञ्च. अपरे पन तदङ्गविक्खम्भनसमुच्छेदविमुत्तीनम्पि वसेनेत्थ अत्थं वण्णेन्ति. विमुत्तिञाणदस्सनम्पि एकूनवीसतिविधं पच्चवेक्खणञाणं. इति इमेसं सीलादीनं ¶ सद्धिं सन्दस्सनादिविधिना अनेकाकारवोकारआनिसंसविभावनवसेन चेव तप्पटिपक्खानं दुस्सील्यादीनं आदीनवविभावनवसेन च पवत्ता कथा, तप्पटिसंयुत्ता कथा वा सीलादिकथा नाम.
एत्थ च ‘‘अत्तना च अप्पिच्छो होति, अप्पिच्छकथञ्च परेसं कत्ता’’ति (म. नि. १.२५२; अ. नि. १०.७०) ‘‘सन्तुट्ठो होति इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति (सं. नि. २.१४४; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) च आदिवचनतो सयञ्च अप्पिच्छतादिगुणसमन्नागतेन परेसम्पि तदत्थाय हितज्झासयेन पवत्तेतब्बा तथारूपी कथा, या इध अभिसल्लेखिकादिभावेन विसेसेत्वा वुत्ता अप्पिच्छकथादीति वेदितब्बा. कारकस्सेव हि कथा विसेसतो अधिप्पेतत्थसाधिनी. तथा हि वक्खति ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं…पे. ¶ … अकसिरलाभी’’ति.
एवरूपायाति ईदिसाय, यथावुत्ताय. निकामलाभीति यथिच्छितलाभी यथारुचिलाभी, सब्बकालं इमा कथा सोतुं विचारेतुञ्च यथासुखं लभन्तो. अकिच्छलाभीति निद्दुक्खलाभी. अकसिरलाभीति विपुललाभी.
आरद्धवीरियोति पग्गहितवीरियो. अकुसलानं धम्मानं पहानायाति अकोसल्लसम्भूतट्ठेन अकुसलानं ¶ पापधम्मानं पजहनत्थाय. कुसलानं धम्मानन्ति कुच्छितानं सलनादिअत्थेन अनवज्जट्ठेन च कुसलानं सहविपस्सनानं मग्गफलधम्मानं. उपसम्पदायाति सम्पादनाय, अत्तनो सन्ताने उप्पादनाय. थामवाति उस्सोळ्हिसङ्खातेन वीरियथामेन समन्नागतो. दळ्हपरक्कमोति थिरपरक्कमो असिथिलवीरियो. अनिक्खित्तधुरोति अनोरोहितधुरो अनोसक्कितवीरियो.
पञ्ञवाति विपस्सनापञ्ञाय पञ्ञवा. उदयत्थगामिनियाति पञ्चन्नं खन्धानं उदयञ्च वयञ्च पटिविज्झन्तिया. अरियायाति विक्खम्भनवसेन किलेसेहि आरका दूरे ठिताय निद्दोसाय. निब्बेधिकायाति निब्बेधभागियाय. सम्मा दुक्खक्खयगामिनियाति वट्टदुक्खस्स खेपनतो ‘‘दुक्खक्खयो’’ति लद्धनामं अरियमग्गं सम्मा हेतुना ञायेन गच्छन्तिया.
इमेसु च पन पञ्चसु धम्मेसु सीलं वीरियं पञ्ञा च योगिनो अज्झत्तिकं अङ्गं, इतरद्वयं बाहिरं अङ्गं. तथापि कल्याणमित्तसन्निस्सयेनेव सेसं ¶ चतुब्बिधं इज्झति, कल्याणमित्तस्सेवेत्थ बहूपकारतं दस्सेन्तो सत्था ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्ख’’न्तिआदिना देसनं वड्ढेति. तत्थ पाटिकङ्खन्ति एकंसेन इच्छितब्बं, अवस्संभावीति अत्थो. यन्ति किरियापरामसनं. इदं वुत्तं होति – ‘‘सीलवा भविस्सती’’ति एत्थ यदेतं कल्याणमित्तस्स भिक्खुनो सीलवन्तताय भवनं सीलसम्पन्नत्तं, तस्स भिक्खुनो सीलसम्पन्नत्ता एतं तस्स पाटिकङ्खं, अवस्संभावी एकंसेनेव तस्स तत्थ नियोजनतोति अधिप्पायो. पातिमोक्खसंवरसंवुतो विहरिस्सतीतिआदीसुपि एसेव नयो.
एवं ¶ भगवा सदेवके लोके उत्तमकल्याणमित्तसङ्खातस्स अत्तनो वचनं अनादियित्वा तं वनसण्डं पविसित्वा तादिसं विप्पकारं पत्तस्स आयस्मतो मेघियस्स कल्याणमित्ततादिना सकलं सासनसम्पत्तिं दस्सेत्वा, इदानिस्स तत्थ आदरजातस्स पुब्बे येहि कामवितक्कादीहि उपद्दुतत्ता कम्मट्ठानं न सम्पज्जि, तस्स तेसं उजुविपच्चनीकभूतत्ता च भावनानयं पकासेत्वा, ततो परं अरहत्तस्स कम्मट्ठानं आचिक्खन्तो, ‘‘तेन च पन, मेघिय, भिक्खुना इमेसु पञ्चसु धम्मेसु पतिट्ठाय चत्तारो धम्मा उत्तरि भावेतब्बा’’तिआदिमाह. तत्थ तेनाति एवं कल्याणमित्तसन्निस्सयेन यथावुत्तसीलादिगुणसमन्नागतेन. तेनेवाह ‘‘इमेसु पञ्चसु धम्मेसु पतिट्ठाया’’ति. उत्तरीति आरद्धतरुणविपस्सनस्स रागादिपरिस्सया चे उप्पज्जेय्युं, तेसं विसोधनत्थं ततो उद्धं चत्तारो धम्मा भावेतब्बा उप्पादेतब्बा वड्ढेतब्बा च.
असुभाति ¶ एकादससु असुभकम्मट्ठानेसु यथारहं यत्थ कत्थचि असुभभावना. रागस्स पहानायाति कामरागस्स पजहनत्थाय. अयमत्थो सालिलायकोपमाय विभावेतब्बो – एको हि पुरिसो असितं गहेत्वा कोटितो पट्ठाय सालिखेत्ते सालियो लायति, अथस्स वतिं भिन्दित्वा गावो पविसिंसु. सो असितं ठपेत्वा, यट्ठिं आदाय, तेनेव मग्गेन गावो नीहरित्वा, वतिं पाकतिकं कत्वा, पुन असितं गहेत्वा सालियो लायि. तत्थ सालिखेत्तं विय बुद्धसासनं दट्ठब्बं, सालिलायको विय योगावचरो, असितं विय पञ्ञा, लायनकालो विय विपस्सनाय कम्मकरणकालो, यट्ठि विय असुभकम्मट्ठानं, वति विय संवरो ¶ , वतिं भिन्दित्वा गावीनं पविसनं विय सहसा अप्पटिसङ्खाय पमादं आगम्म रागस्स उप्पज्जनं, असितं ठपेत्वा, यट्ठिं आदाय, पविट्ठमग्गेनेव गावो नीहरित्वा, वतिं पटिपाकतिकं कत्वा, पुन ठितट्ठानतो पट्ठाय सालिलायनं विय असुभकम्मट्ठानेन रागं विक्खम्भेत्वा, पुन विपस्सनाय कम्मकरणकालोति इदमेत्थ उपमासंसन्दनं. एवंभूतं भावनाविधिं सन्धाय वुत्तं ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति.
मेत्ताति ¶ मेत्ताकम्मट्ठानं. ब्यापादस्स पहानायाति वुत्तनयेनेव उप्पन्नकोपस्स पजहनत्थाय. आनापानस्सतीति सोळसवत्थुका आनापानस्सति. वितक्कुपच्छेदायाति वुत्तनयेनेव उप्पन्नानं वितक्कानं उपच्छेदनत्थाय. अस्मिमानसमुग्घातायाति अस्मीति उप्पज्जनकस्स नवविधस्स मानस्स समुच्छेदनत्थाय. अनिच्चसञ्ञिनोति हुत्वा अभावतो उदयब्बयवन्ततो पभङ्गुतो तावकालिकतो निच्चप्पटिपक्खतो च ‘‘सब्बे सङ्खारा अनिच्चा’’ति (ध. प. २७७; चूळनि. हेमकमाणवपुच्छानिद्देस ५६) पवत्तअनिच्चानुपस्सनावसेन अनिच्चसञ्ञिनो. अनत्तसञ्ञा सण्ठातीति असारकतो अवसवत्तनतो परतो रित्ततो तुच्छतो सुञ्ञतो च ‘‘सब्बे धम्मा अनत्ता’’ति (ध. प. २७९; चूळनि. हेमकमाणवपुच्छानिद्देस ५६) एवं पवत्ता अनत्तानुपस्सनासङ्खाता अनत्तसञ्ञा चित्ते सण्ठहति, अतिदळ्हं पतिट्ठाति. अनिच्चलक्खणे हि दिट्ठे अनत्तलक्खणं दिट्ठमेव होति. तीसु हि लक्खणेसु एकस्मिं दिट्ठे इतरद्वयं दिट्ठमेव होति. तेन वुत्तं – ‘‘अनिच्चसञ्ञिनो हि, मेघिय, अनत्तसञ्ञा सण्ठाती’’ति. अनत्तलक्खणे दिट्ठे अस्मीति उप्पज्जनकमानो सुप्पजहोव होतीति आह – ‘‘अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति दिट्ठेव धम्मे निब्बानन्ति दिट्ठेयेव धम्मे इमस्मिंयेव अत्तभावे अपच्चयपरिनिब्बानं पापुणाति. अयमेत्थ सङ्खेपो, वित्थारतो पन असुभादिभावनानयो विसुद्धिमग्गे (विसुद्धि. १.१०२) वुत्तनयेन गहेतब्बो.
एतमत्थं ¶ विदित्वाति एतं आयस्मतो मेघियस्स मिच्छावितक्कचोरेहि कुसलभण्डुपच्छेदसङ्खातं अत्थं जानित्वा. इमं उदानन्ति इमं कामवितक्कादीनं अविनोदने विनोदने च आदीनवानिसंसदीपकं उदानं उदानेसि.
तत्थ ¶ खुद्दाति हीना लामका. वितक्काति कामवितक्कादयो तयो पापवितक्का. ते हि सब्बवितक्केहि पतिकिट्ठताय इध खुद्दाति वुत्ता ‘‘न च खुद्दमाचरे’’तिआदीसु (खु. पा. ९.३; सु. नि. १४५) विय. सुखुमाति ञातिवितक्कादयो अधिप्पेता. ञातिवितक्को जनपदवितक्को अमरावितक्को परानुद्दयताय पटिसंयुत्तो वितक्को लाभसक्कारसिलोकपटिसंयुत्तो वितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्कोति एते हि वितक्का कामवितक्कादयो विय ¶ दारुणा न होन्तीति अनोळारिकसभावताय सुखुमाति वुत्ता. अनुगताति चित्तेन अनुवत्तिता. वितक्के हि उप्पज्जमाने चित्तं तदनुगतमेव होति तस्स आरम्मणाभिनिरोपनतो. ‘‘अनुग्गता’’तिपि पाळि, अनुउट्ठिताति अत्थो. मनसो उप्पिलावाति चेतसो उप्पिलावितत्तकरा.
एते अविद्वा मनसो वितक्केति एते कामवितक्कादिके मनोवितक्के अस्सादादीनवनिस्सरणतो ञाततीरणपहानपरिञ्ञाहि यथाभूतं अजानन्तो. हुरा हुरं धावति भन्तचित्तोति अप्पहीनमिच्छावितक्कत्ता अनवट्ठितचित्तो ‘‘कदाचि रूपे, कदाचि सद्दे’’तिआदिना तस्मिं तस्मिं आरम्मणे अस्सादादिवसेन अपरापरं धावति परिब्भमति. अथ वा हुरा हुरं धावति भन्तचित्तोति अपरिञ्ञातवितक्कत्ता तन्निमित्तानं अविज्जातण्हानं वसेन परिब्भमनमानसो इधलोकतो परलोकं आदाननिक्खेपेहि अपरापरं धावति संसरतीति अत्थो.
एते च विद्वा मनसो वितक्केति एते यथावुत्तप्पभेदे कामवितक्कादिके मनोवितक्के अस्सादादितो यथाभूतं जानन्तो. आतापियोति वीरियवा. संवरतीति पिदहति. सतिमाति सतिसम्पन्नो. अनुग्गतेति दुल्लभवसेन अनुप्पन्ने. इदं वुत्तं होति – एते वुत्तप्पकारे कामवितक्कादिके मनोवितक्के चित्तस्स उप्पिलावितहेतुताय मनसो उप्पिलावे विद्वा विपस्सनापञ्ञासहिताय मग्गपञ्ञाय सम्मदेव जानन्तो, तस्स सहायभूतानं सम्मावायामसतीनं अत्थिताय आतापियो सतिमा ते अरियमग्गभावनाय आयतिं उप्पत्तिरहे अनुग्गते अनुप्पन्ने एव मग्गक्खणे संवरति, ञाणसंवरवसेन पिदहति, आगमनपथं ¶ पच्छिन्दति, एवंभूतो च चतुसच्चप्पबोधेन बुद्धो अरियसावको अरहत्ताधिगमेन ¶ असेसं, अनवसेसं ¶ एते कामवितक्कादिके पजहासि समुच्छिन्दीति. एत्थापि ‘‘अनुगते’’तिपि पठन्ति. तस्सत्थो हेट्ठा वुत्तोयेव.
पठमसुत्तवण्णना निट्ठिता.
२. उद्धतसुत्तवण्णना
३२. दुतिये कुसिनारायन्ति कुसिनारायं नाम मल्लराजूनं नगरे. उपवत्तने मल्लानं सालवनेति यथा हि अनुराधपुरस्स थूपारामो, एवं कुसिनाराय उय्यानं दक्खिणपच्छिमदिसाय होति. यथा थूपारामतो दक्खिणद्वारेन नगरपविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता, तस्मा ‘‘उपवत्तन’’न्ति वुच्चति. तस्मिं उपवत्तने मल्लराजूनं सालवने. अरञ्ञकुटिकायन्ति सालपन्तिया अविदूरे रुक्खगच्छसञ्छन्नट्ठाने कता कुटिका, तं सन्धाय वुत्तं ‘‘अरञ्ञकुटिकायं विहरती’’ति. ते पन भिक्खू पटिसङ्खानविरहिता ओस्सट्ठवीरिया पमत्तविहारिनो, तेन वुत्तं ‘‘उद्धता’’तिआदि.
तत्थ उद्धच्चबहुलत्ता अवूपसन्तचित्तताय उद्धता. तुच्छभावेन मानो नळो वियाति नळो, मानसङ्खातो उग्गतो नळो एतेसन्ति उन्नळा, उग्गततुच्छमानाति अत्थो. पत्तचीवरमण्डनादिचापल्लेन समन्नागतत्ता बहुकताय वा चपला. फरुसवाचताय मुखेन खराति मुखरा. तिरच्छानकथाबहुलताय विकिण्णा ब्याकुला वाचा एतेसन्ति विकिण्णवाचा. मुट्ठा नट्ठा सति एतेसन्ति मुट्ठस्सतिनो, सतिविरहिता पमादविहारिनोति अत्थो. सब्बेन सब्बं सम्पजञ्ञाभावतो असम्पजाना. गद्दूहनमत्तम्पि ¶ कालं चित्तसमाधानस्स अभावतो न समाहिताति असमाहिता. लोलसभावत्ता भन्तमिगसप्पटिभागताय विब्भन्तचित्ता. मनच्छट्ठानं इन्द्रियानं असंवरणतो असञ्ञतिन्द्रियताय पाकतिन्द्रिया.
एतमत्थं ¶ विदित्वाति एतं तेसं भिक्खूनं उद्धच्चादिवसेन पमादविहारं जानित्वा. इमं उदानन्ति इमं पमादविहारे अप्पमादविहारे च यथाक्कमं आदीनवानिसंसविभावनं उदानं उदानेसि.
तत्थ ¶ अरक्खितेनाति सतिआरक्खाभावेन अगुत्तेन. कायेनाति छविञ्ञाणकायेन चक्खुविञ्ञाणेन हि रूपं दिस्वा तत्थ निमित्तानुब्यञ्जनग्गहणवसेन अभिज्झादिपवत्तितो विञ्ञाणद्वारस्स सतिया अरक्खितभावतो. सोतविञ्ञाणादीसुपि एसेव नयो. एवं छविञ्ञाणकायस्स अरक्खितभावं सन्धायाह ‘‘अरक्खितेन कायेना’’ति. केचि पन ‘‘कायेना’’ति अत्थं वदन्ति, तेसम्पि वुत्तनयेनेव अत्थयोजनाय सति युज्जेय्य. अपरे पन ‘‘अरक्खितेन चित्तेना’’ति पठन्ति, तेसम्पि वुत्तनयो एव अत्थो. मिच्छादिट्ठिहतेनाति सस्सतादिमिच्छाभिनिवेसदूसितेन. थिनमिद्धाभिभूतेनाति चित्तस्स अकल्यतालक्खणेन थिनेन कायस्स अकल्यतालक्खणेन मिद्धेन च अज्झोत्थटेन, तेन कायेन चित्तेनाति वा सम्बन्धो. वसं मारस्स गच्छतीति किलेसमारादिकस्स सब्बस्सपि मारस्स वसं यथाकामकरणीयतं उपगच्छति, तेसं विसयं नातिक्कमतीति अत्थो.
इमाय हि गाथाय भगवा ये सतिआरक्खाभावेन सब्बसो अरक्खितचित्ता, योनिसोमनसिकारस्स हेतुभूताय पञ्ञाय अभावतो अयोनिसो उम्मुज्जनेन निच्चन्तिआदिना विपरियेसगाहिनो, ततो एव कुसलकिरियाय वीरियारम्भाभावतो कोसज्जाभिभूता संसारवट्टतो सीसं न उक्खिपिस्सन्तीति तेसं भिक्खूनं पमादविहारगरहामुखेन वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं, ‘‘तस्मा रक्खितचित्तस्सा’’ति दुतियगाथमाह.
तत्थ तस्मा रक्खितचित्तस्साति यस्मा अरक्खितचित्तो मारस्स यथाकामकरणीयो हुत्वा संसारेयेव होति, तस्मा सतिसंवरेन मनच्छट्ठानं इन्द्रियानं रक्खणेन पिदहनेन रक्खितचित्तो अस्स. चित्ते हि रक्खिते चक्खादिइन्द्रियानि ¶ रक्खितानेव होन्तीति. सम्मासङ्कप्पगोचरोति यस्मा मिच्छासङ्कप्पगोचरो तथा तथा अयोनिसो वितक्केत्वा नानाविधानि मिच्छादस्सनानि गण्हन्तो मिच्छादिट्ठिहतेन चित्तेन ¶ मारस्स यथाकामकरणीयो होति, तस्मा योनिसोमनसिकारेन कम्मं करोन्तो नेक्खम्मसङ्कप्पादिसम्मासङ्कप्पगोचरो अस्स, झानादिसम्पयुत्तं सम्मासङ्कप्पमेव अत्तनो चित्तस्स पवत्तिट्ठानं करेय्य. सम्मादिट्ठिपुरेक्खारोति सम्मासङ्कप्पगोचरताय विधूतमिच्छादस्सनो पुरेतरंयेव कम्मस्सकतालक्खणं, ततो यथाभूतञाणलक्खणञ्च सम्मादिट्ठिं पुरतो कत्वा पुब्बे वुत्तनयेनेव सीलसमाधीसु युत्तो पयुत्तो विपस्सनं आरभित्वा सङ्खारे सम्मसन्तो ञत्वान उदयब्बयं पञ्चसु उपादानक्खन्धेसु समपञ्ञासाय आकारेहि उप्पादनिरोधं ववत्थपेत्वा उदयब्बयञाणमधिगन्त्वा ततो परं भङ्गानुपस्सनादिवसेन विपस्सनं उस्सुक्कापेत्वा अनुक्कमेन अरियमग्गं गण्हन्तो अग्गमग्गेन, थिनमिद्धाभिभू भिक्खु सब्बा दुग्गतियो जहेति, एवं सो हेट्ठिममग्गवज्झानं किलेसानं पठममेव ¶ पहीनत्ता दिट्ठिविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जनकथिनमिद्धानं अधिगतेन अरहत्तमग्गेन समुच्छिन्दनतो तदेकट्ठानं मानादीनम्पि पहीनत्ता सब्बसो भिन्नकिलेसो खीणासवो भिक्खु तिविधदुक्खतायोगेन दुग्गतिसङ्खाता सब्बापि गतियो उच्छिन्नभवमूलत्ता जहे, पजहेय्य. तासं परभागे निब्बाने पतिट्ठेय्याति अत्थो.
दुतियसुत्तवण्णना निट्ठिता.
३. गोपालकसुत्तवण्णना
३३. ततिये कोसलेसूति कोसला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो ‘‘कोसला’’त्वेव वुच्चति, तेसु कोसलेसु जनपदे. चारिकं चरतीति अतुरितचारिकावसेन ¶ जनपदचारिकं चरति. महताति गुणमहत्तेनपि महता, अपरिच्छिन्नसङ्ख्यत्ता सङ्ख्यामहत्तेनपि महता. भिक्खुसङ्घेनाति दिट्ठिसीलसामञ्ञसंहतेन समणगणेन. सद्धिन्ति एकतो. मग्गा ओक्कम्माति मग्गतो अपक्कमित्वा. अञ्ञतरं रुक्खमूलन्ति घनपत्तसाखाविटपसम्पन्नस्स सन्दच्छायस्स महतो रुक्खस्स समीपसङ्खातं मूलं.
अञ्ञतरो गोपालकोति एको गोगणरक्खको, नामेन पन नन्दो नाम. सो किर अड्ढो महद्धनो महाभोगो, यथा केणियो ¶ जटिलो पब्बज्जावसेन, एवं अनाथपिण्डिकस्स गोयूथं रक्खन्तो गोपालकत्तेन राजपीळं अपहरन्तो अत्तनो कुटुम्बं रक्खति. सो कालेन कालं पञ्च गोरसे गहेत्वा, महासेट्ठिस्स सन्तिकं आगन्त्वा निय्यातेत्वा सत्थु सन्तिकं गन्त्वा, सत्थारं पस्सति, धम्मं सुणाति, अत्तनो वसनट्ठानं आगमनत्थाय सत्थारं याचति. सत्था तस्सेव ञाणपरिपाकं आगमयमानो अगन्त्वा, अपरभागे महता भिक्खुसङ्घेन परिवुतो जनपदचारिकं चरन्तो, ‘‘इदानिस्स ञाणं परिपक्क’’न्ति ञत्वा तस्स वसनट्ठानस्स अविदूरे मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि तस्स आगमनं आगमयमानो. नन्दोपि खो ‘‘सत्था किर जनपदचारिकं चरन्तो इतो आगच्छती’’ति सुत्वा, हट्ठतुट्ठो वेगेन गन्त्वा, सत्थारं उपसङ्कमित्वा वन्दित्वा कतपटिसन्थारो एकमन्तं निसीदि, अथस्स भगवा धम्मं देसेसि. सो सोतापत्तिफले पतिट्ठहित्वा भगवन्तं निमन्तेत्वा सत्ताहं पायासदानमदासि, सत्तमे ¶ दिवसे भगवा अनुमोदनं कत्वा पक्कामि. तेन वुत्तं – ‘‘एकमन्तं निसिन्नं खो तं गोपालकं भगवा धम्मिया कथाय सन्दस्सेसि…पे… उट्ठायासना पक्कामी’’ति.
तत्थ ¶ सन्दस्सेसीति ‘‘इमे धम्मा कुसला, इमे धम्मा अकुसला’’तिआदिना कुसलादिधम्मे कम्मविपाके इधलोकपरलोके पच्चक्खतो दस्सेन्तो अनुपुब्बिकथावसाने चत्तारि अरियसच्चानि सम्मा दस्सेसि. समादपेसीति ‘‘सच्चाधिगमाय इमे नाम धम्मा अत्तनि उप्पादेतब्बा’’ति सीलादिधम्मे सम्मा गण्हापेत्वा तेसु तं पतिट्ठपेसि. समुत्तेजेसीति ते धम्मा समादिन्ना अनुक्कमेन भावियमाना निब्बेधभागिया हुत्वा तिक्खविसदा यथा खिप्पं अरियमग्गं आवहन्ति, तथा सम्मा उत्तेजेसि सम्मदेव तेजेसि. सम्पहंसेसीति भावनाय पुब्बेनापरं विसेसभावदस्सनेन चित्तस्स पमोदापनवसेन सुट्ठु पहंसेसि. अपिचेत्थ सावज्जानवज्जधम्मेसु दुक्खादीसु च सम्मोहविनोदनेन सन्दस्सनं, सम्मापटिपत्तियं पमादापनोदनेन समादपनं, चित्तस्सालसियापत्तिविनोदनेन समुत्तेजनं, सम्मापटिपत्तिसिद्धिया सम्पहंसनं वेदितब्बं. एवं सो भगवतो सामुक्कंसिकाय धम्मदेसनाय सोतापत्तिफले पतिट्ठहि. अधिवासेसीति ¶ तेन दिट्ठसच्चेन ‘‘अधिवासेतु मे, भन्ते भगवा’’तिआदिना निमन्तितो कायङ्गवाचङ्गं अचोपेन्तो चित्तेनेव अधिवासेसि सादियि. तेनेवाह ‘‘तुण्हीभावेना’’ति.
अप्पोदकपायासन्ति निरुदकपायासं. पटियादापेत्वाति सम्पादेत्वा सज्जेत्वा. नवञ्च सप्पिन्ति नवनीतं गहेत्वा तावदेव विलीनं मण्डसप्पिञ्च पटियादापेत्वा. सहत्थाति आदरजातो सहत्थेनेव परिविसन्तो. सन्तप्पेसीति पटियत्तं भोजनं भोजेसि. सम्पवारेसीति ‘‘अलं अल’’न्ति वाचाय पटिक्खिपापेसि. भुत्ताविन्ति कतभत्तकिच्चं. ओनीतपत्तपाणिन्ति पत्ततो अपनीतपाणिं, ‘‘धोतपत्तपाणि’’न्तिपि पाठो, धोतपत्तहत्थन्ति अत्थो. नीचन्ति अनुच्चं आसनं गहेत्वा आसनेयेव निसीदनं अरियदेसवासीनं चारित्तं, सो पन सत्थु सन्तिके उपचारवसेन पञ्ञत्तस्स दारुफलकासनस्स समीपे निसीदि. धम्मिया कथायातिआदि सत्तमे दिवसे कतं अनुमोदनं सन्धाय वुत्तं ¶ . सो किर सत्ताहं भगवन्तं भिक्खुसङ्घञ्च तत्थ वसापेत्वा महादानं पवत्तेसि. सत्तमे पन दिवसे अप्पोदकपायासदानं अदासि. सत्था तस्स तस्मिं अत्तभावे उपरिमग्गत्थाय ञाणपरिपाकाभावतो अनुमोदनमेव कत्वा पक्कामि.
सीमन्तरिकायाति सीमन्तरे, तस्स गामस्स अन्तरं. गामवासिनो किर एकं तळाकं निस्साय तेन सद्धिं कलहं अकंसु. सो ते अभिभवित्वा तं तळाकं गण्हि. तेन बद्धाघातो ¶ एको पुरिसो तं सत्थु पत्तं गहेत्वा दूरं अनुगन्त्वा ‘‘निवत्ताहि उपासका’’ति वुत्ते भगवन्तं वन्दित्वा पदक्खिणं कत्वा भिक्खुसङ्घस्स च अञ्जलिं कत्वा याव दस्सनूपचारसमतिक्कमा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पग्गय्ह पटिनिवत्तित्वा द्विन्नं गामानं अन्तरे अरञ्ञप्पदेसे एककं गच्छन्तं सरेन विज्झित्वा मारेसि. तेन वुत्तं अचिरपक्कन्तस्स…पे… वोरोपेसी’’ति. केनचिदेव करणीयेन ओहीयित्वा पच्छा गच्छन्ता भिक्खू तं तथा मतं दिस्वा भगवतो तमत्थं आरोचेसुं, तं सन्धाय वुत्तं ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.
एतमत्थं विदित्वाति यस्मा दिट्ठिसम्पन्नं अरियसावकं नन्दं मारेन्तेन पुरिसेन आनन्तरियकम्मं बहुलं अपुञ्ञं पसुतं, तस्मा यं चोरेहि च वेरीहि च कत्तब्बं, ततोपि घोरतरं इमेसं सत्तानं मिच्छापणिहितं चित्तं करोतीति इममत्थं जानित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ¶ दिसो दिसन्ति दूसको दूसनीयं चोरो चोरं, दिस्वाति वचनसेसो. यं तं कयिराति यं तस्स अनयब्यसनं करेय्य, दुतियपदेपि एसेव नयो. इदं वुत्तं होति – एको एकस्स मित्तदुब्भी चोरो पुत्तदारखेत्तवत्थुगोमहिंसादीसु अपरज्झन्तो यस्स अपरज्झति, तम्पि तथेव अत्तनि अपरज्झन्तं चोरं दिस्वा, वेरी वा पन केनचिदेव कारणेन बद्धवेरं वेरिं दिस्वा अत्तनो कक्खळताय दारुणताय यं तस्स अनयब्यसनं करेय्य, पुत्तदारं वा पीळेय्य, खेत्तादीनि वा नासेय्य, जीविता वा वोरोपेय्य ¶ , दससु अकुसलकम्मपथेसु मिच्छाठपितत्ता मिच्छापणिहितं चित्तं पापियो नं ततो करे, नं पुरिसं पापतरं ततो करेय्य. वुत्तप्पकारो हि दिसो वा वेरी वा दिसस्स वा वेरिनो वा इमस्मिंयेव अत्तभावे दुक्खं वा उप्पादेय्य, जीवितक्खयं वा करेय्य. इदं पन अकुसलकम्मपथेसु मिच्छाठपितं चित्तं दिट्ठेव धम्मे अनयब्यसनं पापेति, अत्तभावसतसहस्सेसुपि चतूसु अपायेसु खिपित्वा सीसमस्स उक्खिपितुं न देतीति.
ततियसुत्तवण्णना निट्ठिता.
४. यक्खपहारसुत्तवण्णना
३४. चतुत्थे ¶ कपोतकन्दरायन्ति एवंनामके विहारे. तस्मिं किर पब्बतकन्दरे पुब्बे बहू कपोता वसिंसु, तेन सा पब्बतकन्दरा ‘‘कपोतकन्दरा’’ति वुच्चति. अपरभागे तत्थ कतविहारोपि ‘‘कपोतकन्दरा’’त्वेव पञ्ञायित्थ. तेन वुत्तं – ‘‘कपोतकन्दरायन्ति एवंनामके विहारे’’ति. जुण्हाय रत्तियाति सुक्कपक्खरत्तियं. नवोरोपितेहि केसेहीति अचिरओहारितेहि केसेहि, इत्थम्भूतलक्खणे चेतं करणवचनं. अब्भोकासेति यत्थ उपरिच्छदनं परिक्खेपो वा नत्थि, तादिसे आकासङ्गणे.
तत्थ आयस्मा सारिपुत्तो सुवण्णवण्णो, आयस्मा महामोग्गल्लानो नीलुप्पलवण्णो. उभोपि पन ते महाथेरा उदिच्चब्राह्मणजच्चा कप्पानं सतसहस्साधिकं एकं असङ्ख्येय्यं अभिनीहारसम्पन्ना छळभिञ्ञापटिसम्भिदाप्पत्ता महाखीणासवा समापत्तिलाभिनो सत्तसट्ठिया ¶ सावकपारमिञाणानं मत्थकप्पत्ता एतं कपोतकन्दरविहारं उपसोभयन्ता एकं कनकगुहं पविट्ठा द्वे सीहा विय, एकं विजम्भनभूमिं ओतिण्णा द्वे ब्यग्घा विय, एकं सुपुप्फितसालवनं पविट्ठा द्वे छद्दन्तनागराजानो विय, एकं सिम्बलिवनं पविट्ठा द्वे सुपण्णराजानो विय, एकं नरवाहनयानं अभिरुळ्हा द्वे वेस्सवणा विय, एकं पण्डुकम्बलसिलासनं अभिनिसिन्ना द्वे सक्का ¶ विय, एकविमानब्भन्तरगता द्वे महाब्रह्मानो विय, एकस्मिं गगनट्ठाने ठितानि द्वे चन्दमण्डलानि विय, द्वे सूरियमण्डलानि विय च विरोचिंसु. तेसु आयस्मा महामोग्गल्लानो तुण्ही निसीदि, आयस्मा पन सारिपुत्तो समापज्जि. तेन वुत्तं – ‘‘अञ्ञतरं समाधिं समापज्जित्वा’’ति.
तत्थ अञ्ञतरं समाधिन्ति उपेक्खाब्रह्मविहारसमापत्तिं. केचि ‘‘सञ्ञावेदयितनिरोधसमापत्ति’’न्ति वदन्ति, अपरे पनाहु ‘‘आरुप्पपादकं फलसमापत्ति’’न्ति. इमा एव हि तिस्सो कायरक्खणसमत्था समापत्तियो. तत्थ निरोधसमापत्तिया समाधिपरियायसम्भवो हेट्ठा वुत्तोव, पच्छिमंयेव पन आचरिया वण्णेन्ति. उत्तराय दिसाय दक्खिणं दिसं गच्छन्तीति उत्तराय दिसाय यक्खसमागमं गन्त्वा अत्तनो भवनं गन्तुं दक्खिणं दिसं गच्छन्ति. पटिभाति मन्ति उपट्ठाति मम. मन्ति हि पटिसद्दयोगेन सामिअत्थे उपयोगवचनं, इमस्स सीसे पहारं दातुं चित्तं मे उप्पज्जतीति अत्थो. सो किर पुरिमजातियं थेरे बद्धाघातो, तेनस्स थेरं दिस्वा पदुट्ठचित्तस्स एवं अहोसि. इतरो पन सप्पञ्ञजातिको, तस्मा तं पटिसेधेन्तो ¶ ‘‘अलं सम्मा’’तिआदिमाह. तत्थ मा आसादेसीति मा घट्टेसि, मा पहारं देहीति वुत्तं होति. उळारोति उळारेहि उत्तमेहि सीलादिगुणेहि समन्नागतो.
अनादियित्वाति आदरं अकत्वा, तस्स वचनं अग्गहेत्वा. यस्मा पन तस्स वचनं अग्गण्हन्तो तं अनादियन्तो नाम होति, तस्मा वुत्तं – ‘‘तं यक्खं अनादियित्वा’’ति. सीसे पहारं अदासीति सब्बथामेन उस्साहं जनेत्वा आकासे ठितोव सीसे खटकं अदासि, मुद्धनि मुट्ठिघातं अकासीति अत्थो. ताव महाति थाममहत्तेन तत्तकं महन्तो पहारो अहोसि. तेन पहारेनाति तेन पहारेन करणभूतेन. सत्तरतनन्ति पमाणमज्झिमस्स पुरिसस्स रतनेन सत्तरतनं. नागन्ति हत्थिनागं. ओसादेय्याति पथवियं ¶ ओसीदापेय्य निमुज्जापेय्य. ‘‘ओसारेय्या’’तिपि ¶ पाठो, चुण्णविचुण्णं करेय्याति अत्थो. अड्ढट्ठमरतनन्ति अड्ढेन अट्ठन्नं पूरणानि अड्ढट्ठमानि, अड्ढट्ठमानि रतनानि पमाणं एतस्साति अड्ढट्ठमरतनो, तं अड्ढट्ठमरतनं. महन्तं पब्बतकूटन्ति केलासकूटप्पमाणं विपुलं गिरिकूटं. पदालेय्याति सकलिकाकारेन भिन्देय्य. अपि ओसादेय्य, अपि पदालेय्याति सम्बन्धो.
तावदेव चस्स सरीरे महापरिळाहो उप्पज्जि, सो वेदनातुरो आकासे ठातुं असक्कोन्तो भूमियं पति, तङ्खणञ्ञेव अट्ठसट्ठिसहस्साधिकयोजनसतसहस्सुब्बेधं सिनेरुम्पि पब्बतराजानं सन्धारेन्ती चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी तं पापसत्तं धारेतुं असक्कोन्ती विय विवरमदासि. अवीचितो जाला उट्ठहित्वा कन्दन्तंयेव तं गण्हिंसु, सो कन्दन्तो विप्पलपन्तो पति. तेन वुत्तं – ‘‘अथ च पन सो यक्खो ‘डय्हामि डय्हामी’ति वत्वा तत्थेव महानिरयं अपतासीति. तत्थ अपतासीति अपति.
किं पन सो यक्खत्तभावेनेव निरयं उपगच्छीति? न उपगच्छि, यञ्हेत्थ दिट्ठधम्मवेदनीयं पापकम्मं अहोसि, तस्स बलेन यक्खत्तभावे महन्तं दुक्खं अनुभवि. यं पन उपपज्जवेदनीयं आनन्तरियकम्मं, तेन चुतिअनन्तरं निरये उप्पज्जीति. थेरस्स पन समापत्तिबलेन उपत्थम्भितसरीरस्स न कोचि विकारो अहोसि. समापत्तितो अवुट्ठितकाले हि तं यक्खो पहरि, तथा पहरन्तं दिब्बचक्खुना दिस्वा आयस्मा महामोग्गल्लानो धम्मसेनापतिं उपसङ्कमि, उपसङ्कमनसमकालमेव च धम्मसेनापति समापत्तितो उट्ठासि. अथ नं महामोग्गल्लानो सरीरवुत्तिं पुच्छि, सोपिस्स ब्याकासि, तेन वुत्तं – ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो…पे… अपि च मे सीसं थोकं दुक्ख’’न्ति.
तत्थ ¶ थोकं दुक्खन्ति थोकं अप्पमत्तकं मधुरकजातं विय मे सीसं दुक्खितं, दुक्खप्पत्तन्ति ¶ अत्थो. दुक्खाधिट्ठानञ्हि सीसं दुक्खन्ति वुत्तं. ‘‘सीसे थोकं दुक्ख’’न्तिपि पाठो. कथं पन समापत्तिबलेन सरीरे उपत्थम्भिते थेरस्स सीसे थोकम्पि दुक्खं अहोसीति? अचिरेनेव वुट्ठितत्ता. अन्तोसमापत्तियं ¶ अपञ्ञायमानदुक्खञ्हि कायनिस्सितत्ता निद्दं उपगतस्स मकसादिजनितं विय पटिबुद्धस्स थोकं पञ्ञायित्थ.
‘‘महाबलेन यक्खेन तथा सब्बुस्साहेन पहटे सरीरेपि विकारो नाम नत्थी’’ति अच्छरियब्भुतचित्तजातेन आयस्मता महामोग्गल्लानेन ‘‘अच्छरियं, आवुसो सारिपुत्ता’’तिआदिना धम्मसेनापतिनो महानुभावताय विभाविताय सोपिस्स ‘अच्छरियं, आवुसो मोग्गल्लाना’’तिआदिना इद्धानुभावमहन्ततापकासनापदेसेन अत्तनो इस्सामच्छरियाहङ्कारादिमलानं सुप्पहीनतं दीपेति. पंसुपिसाचकम्पि न पस्सामाति सङ्कारकूटादीसु विचरणकखुद्दकपेतम्पि न पस्साम. इति अधिगमप्पिच्छानं अग्गभूतो महाथेरो तस्मिं काले अनावज्जनेन तेसं अदस्सनं सन्धाय वदति. तेनेवाह ‘‘एतरही’’ति.
भगवा पन वेळुवने ठितो उभिन्नं अग्गसावकानं इमं कथासल्लापं दिब्बसोतेन अस्सोसि. तेन वुत्तं – ‘‘अस्सोसि खो भगवा’’तिआदि, तं वुत्तत्थमेव.
एतमत्थं विदित्वाति एतं आयस्मतो सारिपुत्तस्स समापत्तिबलूपगतं इद्धानुभावमहन्ततं विदित्वा. इमं उदानन्ति तस्सेव तादिभावप्पत्तिदीपकं इमं उदानं उदानेसि.
तत्थ यस्स सेलूपमं चित्तं, ठितं नानुपकम्पतीति यस्स खीणासवस्स चित्तं एकग्घनसिलामयपब्बतूपमं सब्बेसं इञ्जनानं अभावतो वसीभावप्पत्तियाव ठितं सब्बेहिपि लोकधम्मेहि नानुपकम्पति न पवेधति. इदानिस्स अकम्पनाकारं सद्धिं कारणेन दस्सेतुं ‘‘विरत्त’’न्तिआदि वुत्तं. तत्थ विरत्तं रजनीयेसूति विरागसङ्खातेन अरियमग्गेन रजनीयेसु रागुप्पत्तिहेतुभूतेसु सब्बेसु तेभूमकधम्मेसु विरत्तं, तत्थ सब्बसो समुच्छिन्नरागन्ति अत्थो. कोपनेय्येति पटिघट्ठानीये सब्बस्मिम्पि आघातवत्थुस्मिं न कुप्पति न दुस्सति न विकारं आपज्जति. यस्सेवं भावितं चित्तन्ति यस्स यथावुत्तस्स अरियपुग्गलस्स ¶ चित्तं एवं वुत्तनयेन तादिभावावहनभावेन भावितं. कुतो तं दुक्खमेस्सतीति तं उत्तमपुग्गलं कुतो सत्ततो सङ्खारतो वा दुक्खं उपगमिस्सति, न तादिसस्स दुक्खं अत्थीति अत्थो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. नागसुत्तवण्णना
३५. पञ्चमे ¶ ¶ कोसम्बियन्ति कुसुम्बेन नाम इसिना वसितट्ठाने मापितत्ता ‘‘कोसम्बी’’ति एवंलद्धनामके नगरे. घोसितारामेति घोसितसेट्ठिना कारिते आरामे. भगवा आकिण्णो विहरतीति भगवा सम्बाधप्पत्तो विहरति. किं पन भगवतो सम्बाधो अत्थि, संसग्गो वाति? नत्थि. न हि कोचि भगवन्तं अनिच्छाय उपसङ्कमितुं सक्कोति. दुरासदा हि बुद्धा भगवन्तो सब्बत्थ च अनुपलित्तत्ता. हितेसिताय पन सत्तेसु अनुकम्पं उपादाय ‘‘मुत्तो मोचेस्सामी’’ति पटिञ्ञानुरूपं चतुरोघनित्थरणत्थं अट्ठन्नं परिसानं अत्तनो सन्तिकं कालेन कालं उपसङ्कमनं अधिवासेति, सयञ्च महाकरुणासमुस्साहितो कालञ्ञू हुत्वा तत्थ उपसङ्कमति, इदं सब्बबुद्धानं आचिण्णं, अयमिध आकिण्णविहारोति अधिप्पेतो.
इध पन कोसम्बिकानं भिक्खूनं कलहजातानं सत्था दीघीतिस्स कोसलरञ्ञो वत्थुं आहरित्वा, ‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचन’’न्तिआदिना (ध. प. ५; म. नि. ३.२३७; महाव. ४६४) ओवादं अदासि, तं दिवसं तेसं कलहं करोन्तानंयेव रत्ति विभाता. दुतियदिवसेपि भगवा तमेव वत्थुं कथेसि, तं दिवसम्पि तेसं कलहं करोन्तानंयेव रत्ति विभाता. ततियदिवसेपि भगवा तमेव वत्थुं कथेसि, अथञ्ञतरो भिक्खु भगवन्तं एवमाह – ‘‘अप्पोस्सुक्को, भन्ते भगवा, दिट्ठधम्मसुखविहारमनुयुत्तो विहरतु, मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन ¶ पञ्ञायिस्सामा’’ति. सत्था ‘‘परियादिन्नचित्ता खो इमे मोघपुरिसा न दानिमे सक्का सञ्ञापेतुं, नत्थि चेत्थ सञ्ञापेतब्बा, यंनूनाहं एकचारिकवासं वसेय्यं, एवं इमे भिक्खू कलहतो ओरमिस्सन्ती’’ति चिन्तेसि. एवं तेहि कलहकारकेहि भिक्खूहि सद्धिं एकविहारे वासं विनेतब्बाभावतो उपासकादीहि उपसङ्कमनञ्च आकिण्णविहारं कत्वा वुत्तं – ‘‘तेन खो पन समयेन भगवा आकिण्णो विहरती’’तिआदि.
तत्थ दुक्खन्ति न सुखं, अनाराधितचित्तताय न इट्ठन्ति अत्थो. तेनेवाह ‘‘न फासु विहरामी’’ति. वूपकट्ठोति पविवेकट्ठो दूरीभूतो. तथा चिन्तेत्वाव भगवा पातोव सरीरप्पटिजग्गनं कत्वा कोसम्बियं पिण्डाय ¶ चरित्वा कञ्चि अनामन्तेत्वा एको अदुतियो गन्त्वा कोसलरट्ठे पालिलेय्यके वनसण्डे भद्दसालमूले विहासि. तेन वुत्तं – ‘‘अथ खो भगवा पुब्बण्हसमयं…पे… भद्दसालमूले’’ति. तत्थ सामन्ति सयं. संसामेत्वाति पटिसामेत्वा. पत्तचीवरमादायाति ¶ एत्थापि सामन्ति पदं आनेत्वा योजेतब्बं. उपट्ठाकेति कोसम्बिनगरवासिनो घोसितसेट्ठिआदिके उपट्ठाके, विहारे च अग्गुपट्ठाकं आयस्मन्तं आनन्दं अनामन्तेत्वा.
एवं गते सत्थरि पञ्चसता भिक्खू आयस्मन्तं आनन्दं आहंसु – ‘‘आवुसो आनन्द, सत्था एककोव गतो, मयं अनुबन्धिस्सामा’’ति. ‘‘आवुसो, यदा भगवा सामं सेनासनं संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा उपट्ठाके च अनपलोकेत्वा भिक्खुसङ्घं अदुतियो गच्छति, तदा एकचारं चरितुं भगवतो अज्झासयो, सावकेन नाम सत्थु अज्झासयानुरूपं पटिपज्जितब्बं, तस्मा न इमेसु दिवसेसु भगवा अनुगन्तब्बो’’ति निवारेसि, सयम्पि नानुगच्छि.
अनुपुब्बेनाति अनुक्कमेन, गामनिगमपटिपाटिया चारिकं चरमानो ‘‘एकचारवासं ताव वसमानं भिक्खुं पस्सिस्सामी’’ति बालकलोणकारगामं गन्त्वा तत्थ भगुत्थेरस्स सकलं पच्छाभत्तञ्चेव तियामञ्च रत्तिं एकचारवासे आनिसंसं कथेत्वा पुनदिवसे तेन पच्छासमणेन पिण्डाय चरित्वा तं तत्थेव निवत्तेत्वा ‘‘समग्गवासं वसमाने तयो कुलपुत्ते पस्सिस्सामी’’ति ¶ पाचीनवंसमिगदायं गन्त्वा तेसम्पि सकलरत्तिं समग्गवासे आनिसंसं कथेत्वा तेपि तत्थेव निवत्तेत्वा एककोव पालिलेय्यगामं सम्पत्तो. पालिलेय्यगामवासिनो पच्चुग्गन्त्वा भगवतो दानं दत्वा पालिलेय्यगामस्स अविदूरे रक्खितवनसण्डो नाम अत्थि, तत्थ भगवतो पण्णसालं कत्वा ‘‘एत्थ भगवा वसतू’’ति याचित्वा वासयिंसु. भद्दसालोति पन तत्थेको मनापो भद्दको सालरुक्खो, भगवा तं गामं उपनिस्साय वनसण्डे पण्णसालसमीपे तस्मिं रुक्खमूले विहासि. तेन वुत्तं – ‘‘पालिलेय्यके विहरति रक्खितवनसण्डे भद्दसालमूले’’ति.
हत्थिनागोति महाहत्थी यूथपति. हत्थिकलभेहीति हत्थिपोतकेहि. हत्थिच्छापेहीति खीरूपगेहि दहरहत्थिपोतकेहि, ये ‘‘भिङ्का’’तिपि ¶ वुच्चन्ति. छिन्नग्गानीति पुरतो पुरतो गच्छन्तेहि तेहि हत्थिआदीहि छिन्नग्गानि खादितावसेसानि खाणुसदिसानि खादति. ओभग्गोभग्गन्ति तेन हत्थिनागेन उच्चट्ठानतो भञ्जित्वा भञ्जित्वा पातितं. अस्स साखाभङ्गन्ति एतस्स सन्तकं साखाभङ्गं ते खादन्ति. आविलानीति तेहि पठमतरं ओतरित्वा पिवन्तेहि आलुळितत्ता आविलानि कद्दममिस्सानि पानीयानि पिवति. ओगाहाति तित्थतो. ‘‘ओगाह’’न्तिपि पाळि. अस्साति हत्थिनागस्स. उपनिघंसन्तियोति घट्टेन्तियो, उपनिघंसियमानोपि ¶ अत्तनो उळारभावेन न कुज्झति, तेन ता तं घंसन्तियेव. यूथाति हत्थिघटा.
येन भगवा तेनुपसङ्कमीति सो किर हत्थिनागो यूथवासे उक्कण्ठितो तं वनसण्डं पविट्ठो तत्थ भगवन्तं दिस्वा घटसहस्सेन निब्बापितसन्तापो विय निब्बुतो हुत्वा पसन्नचित्तो भगवतो सन्तिके अट्ठासि, ततो पट्ठाय वत्तसीसे ठत्वा भद्दसालस्स पण्णसालाय च समन्ततो अप्पहरितकं कत्वा साखाभङ्गेहि सम्मज्जति, भगवतो मुखधोवनं देति, न्हानोदकं आहरति, दन्तकट्ठं देति, अरञ्ञतो मधुरानि फलानि आहरित्वा सत्थु उपनेति, सत्था तानि परिभुञ्जति ¶ . तेन वुत्तं – ‘‘तत्र सुदं सो हत्थिनागो यस्मिं पदेसे भगवा विहरति, तं पदेसं अप्पहरितञ्च करोति, सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’ति. सोण्डाय दारूनि आहरित्वा अञ्ञमञ्ञं घंसित्वा अग्गिं उट्ठापेत्वा दारूनि जालापेत्वा तत्थ पासाणखण्डानि तापेत्वा तानि दण्डकेहि पवट्टेत्वा सोण्डियं खिपित्वा उदकस्स तत्तभावं ञत्वा भगवतो सन्तिकं उपगन्त्वा तिट्ठति, भगवा ‘‘हत्थिनागो मम न्हानं इच्छती’’ति तत्थ गन्त्वा न्हानकिच्चं करोति, पानीयेपि एसेव नयो. तस्मिं पन सीतले सञ्जाते उपसङ्कमति, तं सन्धाय वुत्तं – ‘‘सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’ति.
अथ खो भगवतो रहोगतस्सातिआदि उभिन्नं महानागानं विवेकसुखपच्चवेक्खणदस्सनं, तं वुत्तत्थमेव. अत्तनो च पविवेकं विदित्वाति केहिचि अनाकिण्णभावलद्धं कायविवेकं जानित्वा, इतरे पन विवेका भगवतो सब्बकालं विज्जन्तियेव.
इमं ¶ उदानन्ति इमं अत्तनो हत्थिनागस्स च पविवेकाभिरतिया समानज्झासयभावदीपनं उदानं उदानेसि.
तत्थायं सङ्खेपत्थो – एतं ईसादन्तस्स रथईसासदिसदन्तस्स हत्थिनागस्स चित्तं नागेन बुद्धनागस्स चित्तेन समेति संसन्दति. कथं समेति चे? यदेको रमती वने यस्मा बुद्धनागो ‘‘अहं खो पुब्बे आकिण्णो विहासि’’न्ति पुरिमं आकिण्णविहारं जिगुच्छित्वा विवेकं उपब्रूहयमानो इदानि यथा एको अदुतियो वने अरञ्ञे रमति अभिरमति, एवं अयम्पि हत्थिनागो पुब्बे अत्तनो हत्थिआदीहि आकिण्णविहारं जिगुच्छित्वा विवेकं उपब्रूहयमानो इदानि ¶ एको असहायो वने अरञ्ञे रमति अभिरमति. तस्मास्स चित्तं नागेन समेति तस्स चित्तेन समेतीति कत्वा एकीभावरतिया एकसदिसं होतीति अत्थो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. पिण्डोलसुत्तवण्णना
३६. छट्ठे ¶ पिण्डोलभारद्वाजोति पिण्डं उलमानो परियेसमानो पब्बजितोति पिण्डोलो. सो किर परिजिण्णभोगो ब्राह्मणो हुत्वा महन्तं भिक्खुसङ्घस्स लाभसक्कारं दिस्वा पिण्डत्थाय निक्खमित्वा पब्बजितो. सो महन्तं कपल्लं ‘‘पत्त’’न्ति गहेत्वा चरति, कपल्लपूरं यागुं पिवति, भत्तं भुञ्जति, पूवखज्जकञ्च खादति. अथस्स महग्घसभावं सत्थु आरोचेसुं. सत्था तस्स पत्तत्थविकं नानुजानि, हेट्ठामञ्चे पत्तं निक्कुज्जित्वा ठपेति, सो ठपेन्तोपि घंसेन्तोव पणामेत्वा ठपेति, गण्हन्तोपि घंसेन्तोव आकड्ढित्वा गण्हाति. तं गच्छन्ते गच्छन्ते काले घंसनेन परिक्खीणं, नाळिकोदनमत्तस्सेव गण्हनकं जातं. ततो सत्थु आरोचेसुं, अथस्स सत्था पत्तत्थविकं अनुजानि. थेरो अपरेन समयेन इन्द्रियभावनं भावेन्तो अग्गफले अरहत्ते पतिट्ठासि. इति सो पुब्बे सविसेसं पिण्डत्थाय उलतीति पिण्डोलो, गोत्तेन पन भारद्वाजोति उभयं एकतो कत्वा ‘‘पिण्डोलभारद्वाजो’’ति वुच्चति.
आरञ्ञकोति ¶ गामन्तसेनासनपटिक्खिपनेन अरञ्ञे निवासो अस्साति आरञ्ञको, आरञ्ञकधुतङ्गं समादाय वत्तन्तस्सेतं नामं. तथा भिक्खासङ्खातानं आमिसपिण्डानं पातो पिण्डपातो, परेहि दिन्नानं पिण्डानं पत्ते निपतनन्ति अत्थो. पिण्डपातं उञ्छति तं तं कुलं उपसङ्कमन्तो गवेसतीति पिण्डपातिको, पिण्डाय वा पतितुं चरितुं वतमेतस्साति पिण्डपाती, पिण्डपातीयेव पिण्डपातिको. सङ्कारकूटादीसु पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन पंसुकूलं वियाति पंसुकूलं, पंसु विय वा कुच्छितभावं उलति गच्छतीति पंसुकूलं, पंसुकूलस्स धारणं पंसुकूलं, तं सीलं एतस्साति पंसुकूलिको. सङ्घाटिउत्तरासङ्गअन्तरवासकसङ्खातानि तीणि चीवरानि तिचीवरं, तिचीवरस्स धारणं तिचीवरं, तं सीलं एतस्साति तेचीवरिको. अप्पिच्छोतिआदीनं पदानं अत्थो हेट्ठा वुत्तोयेव.
धुतवादोति ¶ ¶ धुतो वुच्चति धुतकिलेसो पुग्गलो, किलेसधुननकधम्मो वा. तत्थ अत्थि धुतो, न धुतवादो, अत्थि न धुतो, धुतवादो, अत्थि नेव धुतो, न धुतवादो, अत्थि धुतो चेव, धुतवादो चाति इदं चतुक्कं वेदितब्बं. तेसु यो सयं धुतधम्मे समादाय वत्तति, न परं तदत्थाय समादपेति, अयं पठमो. यो पन सयं न धुतधम्मे समादाय वत्तति, परं समादपेति, अयं दुतियो. यो उभयरहितो, अयं ततियो. यो पन उभयसम्पन्नो, अयं चतुत्थो. एवरूपो च आयस्मा पिण्डोलभारद्वाजोति. तेन वुत्तं ‘‘धुतवादो’’ति. एकदेससरूपेकसेसवसेन हि अयं निद्देसो यथा तं ‘‘नामरूप’’न्ति.
अधिचित्तमनुयुत्तोति एत्थ अट्ठसमापत्तिसम्पयोगतो अरहत्तफलसमापत्तिसम्पयोगतो वा चित्तस्स अधिचित्तभावो वेदितब्बो, इध पन ‘‘अरहत्तफलचित्त’’न्ति वदन्ति. तंतंसमापत्तीसु समाधि एव अधिचित्तं, इध पन अरहत्तफलसमाधि वेदितब्बो. केचि पन ‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना कालेन कालं तीणि निमित्तानि मनसि कातब्बानीति एतस्मिं अधिचित्तसुत्ते (अ. नि. ३.१०३) विय समथविपस्सनाचित्तं अधिचित्तन्ति इधाधिप्पेत’’न्ति वदन्ति, तं न सुन्दरं. पुरिमोयेवत्थो गहेतब्बो.
एतमत्थं ¶ विदित्वाति एतं आयस्मतो पिण्डोलभारद्वाजस्स अधिट्ठानपरिक्खारसम्पदासम्पन्नं अधिचित्तानुयोगसङ्खातं अत्थं सब्बाकारतो विदित्वा. एवं ‘‘अधिचित्तानुयोगो मम सासनानुट्ठान’’न्ति दीपेन्तो इमं उदानं उदानेसि.
तत्थ अनूपवादोति वाचाय कस्सचिपि अनुपवदनं. अनूपघातोति कायेन कस्सचि उपघाताकरणं. पातिमोक्खेति एत्थ पातिमोक्खपदस्स अत्थो हेट्ठा नानप्पकारेहि वुत्तो, तस्मिं पातिमोक्खे. सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो. मत्तञ्ञुताति ¶ पटिग्गहणपरिभोगवसेन पमाणञ्ञुता. पन्तञ्च सयनासनन्ति विवित्तं सङ्घट्टनविरहितं सेनासनं. अधिचित्ते च आयोगोति अट्ठन्नं समापत्तीनं अधिगमाय भावनानुयोगो.
अपरो नयो – अनूपवादोति कस्सचिपि उपरुज्झनवचनस्स अवदनं. तेन सब्बम्पि वाचसिकं सीलं सङ्गण्हाति. अनूपघातोति कायेन कस्सचि उपघातस्स परविहेठनस्स अकरणं. तेन सब्बम्पि कायिकं सीलं सङ्गण्हाति. यादिसं पनिदं उभयं बुद्धानं सासनन्तोगधं होति, तं दस्सेतुं – ‘‘पातिमोक्खे च संवरो’’ति वुत्तं. चसद्दो निपातमत्तं. पातिमोक्खे च संवरोति पातिमोक्खसंवरभूतो अनूपवादो अनूपघातो चाति अत्थो.
अथ ¶ वा पातिमोक्खेति अधिकरणे भुम्मं. पातिमोक्खे निस्सयभूते संवरो. को पन सोति? अनूपवादो अनूपघातो. उपसम्पदवेलायञ्हि अविसेसेन पातिमोक्खसीलं समादिन्नं नाम होति, तस्मिं पातिमोक्खे ठितस्स ततो परं उपवादूपघातानं अकरणवसेन संवरो, सो अनूपवादो अनूपघातो चाति वुत्तो.
अथ वा पातिमोक्खेति निप्फादेतब्बे भुम्मं यथा ‘‘चेतसो अवूपसमो अयोनिसोमनसिकारपदट्ठान’’न्ति (सं. नि. ५.२३२). तेन पातिमोक्खेन साधेतब्बो अनूपवादो अनूपघातो, पातिमोक्खसंवरसङ्गहितो अनूपवादो अनूपघातोइच्चेव अत्थो. संवरोति इमिना पन सतिसंवरो ¶ , ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति इमेसं चतुन्नं संवरानं गहणं, पातिमोक्खसाधनं इदं संवरचतुक्कं.
मत्तञ्ञुता च भत्तस्मिन्ति परियेसनपटिग्गहणपरिभोगविस्सज्जनानं वसेन भोजने पमाणञ्ञुता. पन्तञ्च सयनासनन्ति भावनानुकूलं अरञ्ञरुक्खमूलादिविवित्तसेनासनं. अधिचित्ते च आयोगोति सब्बचित्तानं अधिकत्ता उत्तमत्ता अधिचित्तसङ्खाते अरहत्तफलचित्ते साधेतब्बे तस्स निप्फादनत्थं समथविपस्सनाभावनावसेन आयोगो. एतं बुद्धान सासनन्ति एतं परस्स अनूपवदनं, अनूपघातनं, पातिमोक्खसंवरो ¶ , परियेसनपटिग्गहणादीसु मत्तञ्ञुता, विवित्तवासो, यथावुत्तअधिचित्तानुयोगो च बुद्धानं सासनं ओवादो अनुसिट्ठीति अत्थो. एवं इमाय गाथाय तिस्सो सिक्खा कथिताति वेदितब्बा.
छट्ठसुत्तवण्णना निट्ठिता.
७. सारिपुत्तसुत्तवण्णना
३७. सत्तमे अपुब्बं नत्थि. गाथाय अधिचेतसोति अधिचित्तवतो, सब्बचित्तानं अधिकेन अरहत्तफलचित्तेन समन्नागतस्साति अत्थो. अप्पमज्जतोति न पमज्जतो, अप्पमादेन अनवज्जधम्मेसु सातच्चकिरियाय समन्नागतस्साति वुत्तं होति. मुनिनोति ‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति (ध. प. २६९; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २१) एवं उभयलोकमुननेन मोनं वुच्चति ञाणं, तेन अरहत्तफलञाणसङ्खातेन ञाणेन समन्नागतत्ता ¶ वा खीणासवो मुनि नाम, तस्स मुनिनो. मोनपथेसु सिक्खतोति अरहत्तञाणसङ्खातस्स मोनस्स पथेसु सत्ततिंसबोधिपक्खियधम्मेसु तीसु वा सिक्खासु सिक्खतो. इदञ्च पुब्बभागप्पटिपदं गहेत्वा वुत्तं. परिनिट्ठितसिक्खो हि अरहा, तस्मा एवं सिक्खतो, इमाय सिक्खाय मुनिभावं पत्तस्स मुनिनोति एवमेत्थ अत्थो दट्ठब्बो. यस्मा च एतदेव, तस्मा हेट्ठिममग्गफलचित्तानं वसेन अधिचेतसो, चतुसच्चसम्बोधपटिपत्तियं अप्पमादवसेन अप्पमज्जतो, मग्गञाणसमन्नागमेन मुनिनोति एवमेतेसं तिण्णं पदानं अत्थो युज्जतियेव. अथ वा ‘‘अप्पमज्जतो सिक्खतो’’ति ¶ पदानं हेतुअत्थता दट्ठब्बा अप्पमज्जनहेतु सिक्खनहेतु च अधिचेतसोति.
सोका न भवन्ति तादिनोति तादिसस्स खीणासवमुनिनो अब्भन्तरे इट्ठवियोगादिवत्थुका सोका चित्तसन्तापा न होन्ति. अथ वा तादिनोति तादिलक्खणसमन्नागतस्स एवरूपस्स मुनिनो सोका न भवन्तीति ¶ अयमेत्थ अत्थो. उपसन्तस्साति रागादीनं अच्चन्तूपसमेन उपसन्तस्स. सदा सतीमतोति सतिवेपुल्लप्पत्तिया निच्चकालं सतिया अविरहितस्स.
एत्थ च ‘‘अधिचेतसो’’ति इमिना अधिचित्तसिक्खा, ‘‘अप्पमज्जतो’’ति एतेन अधिसीलसिक्खा, ‘‘मुनिनो मोनपथेसु सिक्खतो’’ति एतेहि अधिपञ्ञासिक्खा. ‘‘मुनिनो’’ति वा एतेन अधिपञ्ञासिक्खा, ‘‘मोनपथेसु सिक्खतो’’ति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागपटिपदा, ‘‘सोका न भवन्ती’’तिआदीहि सिक्खापारिपूरिया आनिसंसो पकासितोति वेदितब्बं. सेसं वुत्तनयमेव.
सत्तमसुत्तवण्णना निट्ठिता.
८. सुन्दरीसुत्तवण्णना
३८. अट्ठमे सक्कतोतिआदीनं पदानं अत्थो हेट्ठा वण्णितोयेव. असहमानाति न सहमाना, उसूयन्ताति अत्थो. भिक्खुसङ्घस्स च सक्कारं असहमानाति सम्बन्धो.
सुन्दरीति ¶ तस्सा नामं. सा किर तस्मिं काले सब्बपरिब्बाजिकासु अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, तेनेव सा ‘‘सुन्दरी’’ति पञ्ञायित्थ. सा च अनतीतयोब्बना असंयतसमाचाराव होति, तस्मा ते सुन्दरिं परिब्बाजिकं पापकम्मे उय्योजेसुं. ते हि अञ्ञतित्थिया बुद्धुप्पादतो पट्ठाय सयं हतलाभसक्कारा हेट्ठा अक्कोससुत्तवण्णनायं आगतनयेन भगवतो भिक्खुसङ्घस्स च उळारं अपरिमितं लाभसक्कारं पवत्तमानं दिस्वा इस्सापकता एकतो हुत्वा सम्मन्तयिंसु – मयं समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय नट्ठा हतलाभसक्कारा, न नो कोचि ¶ अत्थिभावम्पि जानाति, किं निस्साय नु खो लोको समणे गोतमे अभिप्पसन्नो उळारं सक्कारसम्मानं उपनेतीति? तत्थेको आह – ‘‘उच्चाकुलप्पसुतो असम्भिन्नाय महासम्मतप्पवेणिया जातो’’ति, अपरो ‘‘अभिजातियं तस्स अनेकानि ¶ अच्छरियानि पातुभूतानी’’ति, अञ्ञो ‘‘कालदेविलं वन्दापेतुं उपनीतस्स पादा परिवत्तित्वा तस्स जटासु पतिट्ठिता’’ति, अपरो ‘‘वप्पमङ्गलकाले जम्बुच्छायाय सयापितस्स वीतिक्कन्तेपि मज्झन्हिके जम्बुच्छाया अपरिवत्तित्वा ठिता’’ति, अञ्ञो ‘‘अभिरूपो दस्सनीयो पासादिको रूपसम्पत्तिया’’ति, अपरो ‘‘जिण्णातुरमतपब्बजितसङ्खातनिमित्ते दिस्वा संवेगजातो आगामिनं चक्कवत्तिरज्जं पहाय पब्बजितो’’ति. एवं अपरिमाणकाले सम्भतं अनञ्ञसाधारणं भगवतो पुञ्ञञाणसम्भारं उक्कंसपारमिप्पत्तं निरुपमं सल्लेखप्पटिपदं अनुत्तरञ्च ञाणपहानसम्पदादिबुद्धानुभावं अजानन्ता अत्तना यथादिट्ठं यथासुतं धरमानं तं तं भगवतो बहुमानकारणं कित्तेत्वा अबहुमानकारणं परियेसित्वा अपस्सन्ता ‘‘केन नु खो कारणेन मयं समणस्स गोतमस्स अयसं उप्पादेत्वा लाभसक्कारं नासेय्यामा’’ति. तेसु एको तिखिणमन्ती एवमाह – ‘‘अम्भो इमस्मिं सत्तलोके मातुगामसुखे असत्तसत्ता नाम नत्थि, अयञ्च समणो गोतमो अभिरूपो देवसमो तरुणो, अत्तनो समरूपं मातुगामं लभित्वा सज्जेय्य. अथापि न सज्जेय्य, जनस्स पन सङ्कियो भवेय्य, हन्द मयं सुन्दरिं परिब्बाजिकं तथा उय्योजेम, यथा समणस्स गोतमस्स अयसो पथवियं पत्थरेय्या’’ति.
तं सुत्वा इतरे ‘‘इदं सुट्ठु तया चिन्तितं, एवञ्हि कते समणो गोतमो अयसकेन उपद्दुतो सीसं उक्खिपितुं असक्कोन्तो येन वा तेन वा पलायिस्सती’’ति सब्बेव एकज्झासया हुत्वा तथा उय्योजेतुं सुन्दरिया सन्तिकं अगमंसु. सा ते दिस्वा ‘‘किं तुम्हे एकतो आगतत्था’’ति आह. तित्थिया अनालपन्ता आरामपरियन्ते पटिच्छन्ने ठाने निसीदिंसु. सा तत्थ गन्त्वा पुनप्पुनं आलपन्ती पटिवचनं अलभित्वा किं तुम्हाकं अपरज्झं? कस्मा मे पटिवचनं न देथाति? तथा हि पन त्वं अम्हे ¶ विहेठियमाने अज्झुपेक्खसीति ¶ . को ¶ तुम्हे विहेठेतीति? ‘‘किं पन त्वं न पस्ससि, समणं गोतमं अम्हे विहेठेत्वा हतलाभसक्कारे कत्वा विचरन्त’’न्ति वत्वा ‘‘तत्थ मया किं कातब्ब’’न्ति वुत्ते ‘‘तेन हि त्वं अभिक्खणं जेतवनसमीपं गन्त्वा महाजनस्स एवञ्चेवञ्च वदेय्यासी’’ति आहंसु. सापि ‘‘साधू’’ति सम्पटिच्छि. तेन वुत्तं – ‘‘अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना’’तिआदि.
तत्थ उस्सहसीति सक्कोसि. अत्थन्ति हितं किच्चं वा. क्याहन्ति किं अहं. यस्मा ते तित्थिया तस्सा अञ्ञातकापि समाना पब्बज्जसम्बन्धमत्तेन सङ्गण्हितुं ञातका विय हुत्वा ‘‘उस्सहसि त्वं भगिनि ञातीनं अत्थं कातु’’न्ति आहंसु. तस्मा सापि मिगं वल्लि विय पादे लग्गा जीवितम्पि मे परिच्चत्तं ञातीनं अत्थायाति आह.
तेन हीति ‘‘यस्मा त्वं ‘जीवितम्पि मे तुम्हाकं अत्थाय परिच्चत्त’न्ति वदसि, त्वञ्च पठमवये ठिता अभिरूपा सोभग्गप्पत्ता च, तस्मा यथा तं निस्साय समणस्स गोतमस्स अयसो उप्पज्जिस्सति, तथा करेय्यासी’’ति वत्वा ‘‘अभिक्खणं जेतवनं गच्छाही’’ति उय्योजेसुं. सापि खो बाला ककचदन्तपन्तिया पुप्फावलिकीळं कीळितुकामा विय, पभिन्नमदं चण्डहत्थिं सोण्डाय परामसन्ती विय, नलाटेन मच्चुं गण्हन्ती विय तित्थियानं वचनं सम्पटिच्छित्वा मालागन्धविलेपनतम्बूलमुखवासादीनि गहेत्वा महाजनस्स सत्थु धम्मदेसनं सुत्वा नगरं पविसनकाले जेतवनाभिमुखी गच्छन्ती ‘‘कहं गच्छसी’’ति च पुट्ठा ‘‘समणस्स गोतमस्स सन्तिकं, अहञ्हि तेन सद्धिं एकगन्धकुटियं वसामी’’ति वत्वा अञ्ञतरस्मिं तित्थियारामे वसित्वा पातोव जेतवनमग्गं ओतरित्वा नगराभिमुखी आगच्छन्ती ¶ ‘‘किं सुन्दरि कहं गतासी’’ति च पुट्ठा ‘‘समणेन गोतमेन सद्धिं एकगन्धकुटियं वसित्वा तं किलेसरतिया रमापेत्वा आगताम्ही’’ति वदति. तेन वुत्तं – ‘‘एवं अय्याति खो सुन्दरी परिब्बाजिका तेसं अञ्ञतित्थियानं परिब्बाजकानं पटिस्सुत्वा अभिक्खणं जेतवनं अगमासी’’ति.
तित्थिया कतिपाहस्स अच्चयेन धुत्तानं कहापणे दत्वा ‘‘गच्छथ, सुन्दरिं मारेत्वा समणस्स गोतमस्स गन्धकुटिया अविदूरे मालाकचवरन्तरे निक्खिपित्वा एथा’’ति वदिंसु. ते तथा अकंसु. ततो तित्थिया ‘‘सुन्दरिं न पस्सामा’’ति कोलाहलं कत्वा रञ्ञो आरोचेत्वा ¶ ‘‘कत्थ पन तुम्हे परिसङ्कथा’’ति रञ्ञा वुत्ता इमेसु दिवसेसु जेतवने वसति, तत्थस्सा पवत्तिं न जानामाति. ‘‘तेन हि गच्छथ, नं तत्थ विचिनथा’’ति रञ्ञा अनुञ्ञाता अत्तनो उपट्ठाके गहेत्वा जेतवनं गन्त्वा विचिनन्ता विय हुत्वा मालाकचवरं ब्यूहित्वा तस्सा ¶ सरीरं मञ्चकं आरोपेत्वा नगरं पवेसेत्वा ‘‘समणस्स गोतमस्स सावका ‘सत्थुना कतं पापकम्मं पटिच्छादेस्सामा’ति सुन्दरिं मारेत्वा मालाकचवरन्तरे निक्खिपिंसू’’ति रञ्ञो आरोचेसुं. राजापि अनुपपरिक्खित्वा ‘‘तेन हि गच्छथ, नगरं आहिण्डथा’’ति आह. ते नगरवीथीसु ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि वदन्ता विचरित्वा पुन रञ्ञो निवेसनद्वारं अगमंसु. राजा सुन्दरिया सरीरं आमकसुसाने अट्टकं आरोपेत्वा रक्खापेसि. सावत्थिवासिनो ठपेत्वा अरियसावके येभुय्येन ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि वत्वा अन्तोनगरे बहिनगरे च भिक्खू अक्कोसन्ता विचरिंसु. तेन वुत्तं – ‘‘यदा ते अञ्ञिंसु तित्थिया परिब्बाजका ‘वोदिट्ठा खो सुन्दरी’’’तिआदि.
तत्थ अञ्ञिंसूति जानिंसु. वोदिट्ठाति ब्यपदिट्ठा, जेतवनं आगच्छन्ती च गच्छन्ती च विसेसतो दिट्ठा, बहुलं दिट्ठाति अत्थो. परिखाकूपेति दीघिकावाटे ¶ . या सा, महाराज, सुन्दरीति, महाराज, या सा इमस्मिं नगरे रूपसुन्दरताय ‘‘सुन्दरी’’ति पाकटा अभिञ्ञाता परिब्बाजिका. सा नो न दिस्सतीति सा अम्हाकं चक्खु विय जीवितं विय च पियायितब्बा, इदानि न दिस्सति. यथानिक्खित्तन्ति पुरिसे आणापेत्वा मालाकचवरन्तरे अत्तना यथाठपितं. ‘‘यथानिखात’’न्तिपि पाठो, पथवियं निखातप्पकारन्ति अत्थो.
रथियाय रथियन्ति वीथितो वीथिं. वीथीति हि विनिविज्झनकरच्छा. सिङ्घाटकन्ति तिकोणरच्छा. अलज्जिनोति न लज्जिनो, पापजिगुच्छाविरहिताति अत्थो. दुस्सीलाति निस्सीला. पापधम्माति लामकसभावा निहीनाचारा. मुसावादिनोति दुस्सीला समाना ‘‘सीलवन्तो मय’’न्ति अलिकवादिताय मुसावादिनो. अब्रह्मचारिनोति ‘‘मेथुनप्पटिसेविताय असेट्ठचारिनो इमे हि नामा’’ति हीळेन्ता वदन्ति. धम्मचारिनोति कुसलधम्मचारिनो. समचारिनोति कायकम्मादिसमचारिनो. कल्याणधम्माति ¶ सुन्दरसभावा, पटिजानिस्सन्ति नामाति सम्बन्धो. नामसद्दयोगेन हि एत्थ पटिजानिस्सन्तीति अनागतकालवचनं. सामञ्ञन्ति समणभावो समितपापता. ब्रह्मञ्ञन्ति सेट्ठभावो बाहितपापता. कुतोति केन कारणेन. अपगताति अपेता परिभट्ठा. पुरिसकिच्चन्ति मेथुनप्पटिसेवनं सन्धाय वदन्ति.
अथ भिक्खू तं पवत्तिं भगवतो आरोचेसुं. सत्था ‘‘तेन हि, भिक्खवे, तुम्हेपि ते मनुस्से इमाय गाथाय पटिचोदेथा’’ति वत्वा ‘‘अभूतवादी’’ति गाथमाह. तं सन्धाय वुत्तं – ‘‘अथ खो सम्बहुला…पे… निहीनकम्मा मनुजा परत्था’’ति. तत्थ नेसो, भिक्खवे, सद्दो चिरं ¶ भविस्सतीति इदं सत्था तस्स अयसस्स निप्फत्तिं सब्बञ्ञुतञ्ञाणेन जानित्वा भिक्खू समस्सासेन्तो आह.
गाथायं अभूतवादीति परस्स दोसं अदिस्वाव मुसावादं कत्वा अभूतेन अतच्छेन परं अब्भाचिक्खन्तो. यो वापि कत्वाति यो वा पन पापकम्मं कत्वा ‘‘नाहं एतं करोमी’’ति आह. पेच्च समा भवन्तीति ते उभोपि जना इतो परलोकं गन्त्वा ¶ निरयूपगमनेन गतिया समा भवन्ति. गतियेव हि नेसं परिच्छिन्ना, आयू पन अपरिच्छिन्ना. बहुकञ्हि पापं कत्वा चिरं निरये पच्चति, परित्तकं कत्वा अप्पमत्तकमेव कालं पच्चति. यस्मा पन नेसं उभिन्नम्पि लामकमेव कम्मं, तेन वुत्तं – निहीनकम्मा मनुजा परत्थाति. ‘‘परत्था’’ति इमस्स पन पदस्स पुरतो ‘‘पेच्चा’’तिपदेन सम्बन्धो, पेच्च परत्थ इतो गन्त्वा ते निहीनकम्मा परलोके समा भवन्तीति अत्थो.
परियापुणित्वाति उग्गहेत्वा. अकारकाति अपराधस्स न कारका. नयिमेहि कतन्ति एवं किर नेसमहोसि – इमेहि समणेहि सक्यपुत्तियेहि अद्धा तं पापकम्मं न कतं, यं अञ्ञतित्थिया उग्घोसित्वा सकलनगरं आहिण्डिंसु, यस्मा इमे अम्हेसु एवं असब्भाहि फरुसाहि वाचाहि अब्भाचिक्खन्तेसुपि न किञ्चि विकारं दस्सेन्ति, खन्तिसोरच्चञ्च न विजहन्ति, केवलं पन ‘‘अभूतवादी निरयं उपेती’’ति धम्मंयेव वदन्ता सपन्तियेव, इमे समणा सक्यपुत्तिया अम्हे अनुपधारेत्वा अब्भाचिक्खन्ते सपन्ति, सपथं करोन्ता विय वदन्ति ¶ . अथ वा ‘‘यो वापि कत्वा ‘न करोमि’ चाहा’’ति वदन्ता सपन्ति, अत्तनो अकारकभावं बोधेतुं अम्हाकं सपथं करोन्ति इमेति अत्थो.
तेसञ्हि मनुस्सानं भगवता भासितगाथाय सवनसमनन्तरमेव बुद्धानुभावेन सारज्जं ओक्कमि, संवेगो उप्पज्जि ‘‘नयिदं अम्हेहि पच्चक्खतो दिट्ठं, सुतं नाम तथापि होति, अञ्ञथापि होति, एते च अञ्ञतित्थिया इमेसं अनत्थकामा अहितकामा, तस्मा ते सद्धाय नयिदं अम्हेहि वत्तब्बं, दुज्जाना हि समणा’’ति. ते ततो पट्ठाय ततो ओरमिंसु.
राजापि येहि सुन्दरी मारिता, तेसं जाननत्थं पुरिसे आणापेसि. अथ ते धुत्ता तेहि कहापणेहि सुरं पिवन्ता अञ्ञमञ्ञं कलहं करिंसु. तेसु हि एको एकं आह – ‘‘त्वं सुन्दरिं एकप्पहारेन मारेत्वा मालाकचवरन्तरे खिपित्वा ततो लद्धकहापणेहि सुरं पिवसि, होतु होतू’’ति. राजपुरिसा तं सुत्वा ते धुत्ते गहेत्वा रञ्ञो दस्सेसुं. राजा ¶ ‘‘तुम्हेहि सा ¶ मारिता’’ति ते धुत्ते पुच्छि. ‘‘आम, देवा’’ति. ‘‘केहि मारापिता’’ति? ‘‘अञ्ञतित्थियेहि, देवा’’ति. राजा तित्थिये पक्कोसापेत्वा तमत्थं पटिजानापेत्वा, ‘‘अयं सुन्दरी तस्स समणस्स गोतमस्स अवण्णं आरोपेतुकामेहि अम्हेहि मारापिता, नेव गोतमस्स, न गोतमसावकानं दोसो अत्थि, अम्हाकमेव दोसोति एवं वदन्ता नगरं आहिण्डथा’’ति आणापेसि. ते तथा अकंसु. महाजनो सम्मदेव सद्दहि. तित्थियानं धिक्कारं अकासि, तित्थिया मनुस्सवधदण्डं पापुणिंसु. ततो पट्ठाय बुद्धस्स भिक्खुसङ्घस्स च भिय्योसोमत्ताय सक्कारसम्मानो महा अहोसि. भिक्खू अच्छरियब्भुतचित्तजाता भगवन्तं अभिवादेत्वा अत्तमना पटिवेदेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू…पे… अन्तरहितो सो, भन्ते, सद्दो’’ति.
कस्मा पन भगवा ‘‘तित्थियानं इदं कम्म’’न्ति भिक्खूनं नारोचेसि? अरियानं ताव आरोचनेन पयोजनं नत्थि, पुथुज्जनेसु पन ‘‘ये न सद्दहेय्युं, तेसं तं दीघरत्तं अहिताय दुक्खाय संवत्तेय्या’’ति नारोचेसि. अपिचेतं बुद्धानं अनाचिण्णं, यं अनागतस्स ईदिसस्स वत्थुस्स आचिक्खनं. परानुद्देसिकमेव हि भगवा संकिलेसपक्खं विभावेति ¶ , कम्मञ्च कतोकासं न सक्का निवत्तेतुन्ति अब्भक्खानं तन्निमित्तञ्च भगवा अज्झुपेक्खन्तो निसीदि. वुत्तञ्हेतं –
‘‘न अन्तलिक्खे न समुद्दमज्झे,
न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो,
यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति. (ध. प. १२७; मि. प. ४.२.४);
एतमत्थं विदित्वाति मम्मच्छेदनवसेनापि बालजनेहि पवत्तितं दुरुत्तवचनं खन्तिबलसमन्नागतस्स धीरस्स दुत्तितिक्खा नाम नत्थीति इममत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अधिवासनखन्तिबलविभावनं उदानं उदानेसि.
तत्थ तुदन्ति वाचाय जना असञ्ञता, सरेहि सङ्गामगतंव ¶ कुञ्जरन्ति कायिकसंवरादीसु कस्सचिपि संवरस्स अभावेन असंयता अविनीता बालजना सरेहि सायकेहि सङ्गामगतं युद्धगतं कुञ्जरंव हत्थिनागं पटियोधा विय वाचासत्तीहि तुदन्ति विज्झन्ति, अयं तेसं सभावो ¶ . सुत्वान वाक्यं फरुसं उदीरितं, अधिवासये भिक्खु अदुट्ठचित्तोति तं पन तेहि बालजनेहि उदीरितं भासितं मम्मघट्टनवसेन पवत्तितं फरुसं वाक्यं वचनं अभूतं भूततो निब्बेठेन्तो मम ककचूपमओवादं (म. नि. १.२२२ आदयो) अनुस्सरन्तो ईसकम्पि अदुट्ठचित्तो हुत्वा ‘‘संसारसभावो एसो’’ति संसारे भयं इक्खणसीलो भिक्खु अधिवासये, अधिवासनखन्तियं ठत्वा खमेय्याति अत्थो.
एत्थाह – किं पन तं कम्मं, यं अपरिमाणकालं सक्कच्चं उपचितविपुलपुञ्ञसम्भारो सत्था एवं दारुणं अभूतब्भक्खानं पापुणीति? वुच्चते – अयं सो भगवा बोधिसत्तभूतो अतीतजातियं मुनाळि नाम धुत्तो हुत्वा पापजनसेवी अयोनिसोमनसिकारबहुलो विचरति. सो एकदिवसं सुरभिं नाम पच्चेकसम्बुद्धं नगरं पिण्डाय पविसितुं चीवरं पारुपन्तं पस्सि. तस्मिञ्च समये अञ्ञतरा इत्थी तस्स अविदूरेन गच्छति. धुत्तो ‘‘अब्रह्मचारी अयं समणो’’ति अब्भाचिक्खि. सो तेन कम्मेन बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन इदानि बुद्धो हुत्वापि सुन्दरिया कारणा अभूतब्भक्खानं ¶ पापुणि. यथा चेतं, एवं चिञ्चमाणविकादीनं विकारकित्थीनं भगवतो अब्भक्खानादीनि दुक्खानि पत्तानि, सब्बानि पुब्बे कतस्स कम्मस्स विपाकावसेसानि, यानि ‘‘कम्मपिलोतिकानी’’ति वुच्चन्ति. वुत्तञ्हेतं अपदाने (अप. थेर १.३९.६४-९६) –
‘‘अनोतत्तसरासन्ने, रमणीये सिलातले;
नानारतनपज्जोते, नानागन्धवनन्तरे.
‘‘महता भिक्खुसङ्घेन, परेतो लोकनायको;
आसीनो ब्याकरी तत्थ, पुब्बकम्मानि अत्तनो.
‘‘सुणाथ भिक्खवो मय्हं, यं कम्मं पकतं मया;
पिलोतिकस्स कम्मस्स, बुद्धत्तेपि विपच्चति.
‘‘मुनाळि ¶ नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु;
पच्चेकबुद्धं सुरभिं, अब्भाचिक्खिं अदूसकं.
‘‘तेन ¶ कम्मविपाकेन, निरये संसरिं चिरं;
बहू वस्ससहस्सानि, दुक्खं वेदेमि वेदनं.
‘‘तेन कम्मावसेसेन, इध पच्छिमके भवे;
अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा.
‘‘सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको;
तं अब्भक्खाय निरये, चिरं संसरितं मया.
‘‘दस वस्ससहस्सानि, निरये संसरिं चिरं;
मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं.
‘‘तेन कम्मावसेसेन, चिञ्चमाणविका ममं;
अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो.
‘‘ब्राह्मणो सुतवा आसिं, अहं सक्कतपूजितो;
महावने पञ्चसते, मन्ते वाचेमि माणवे.
‘‘तत्थागतो ¶ इसी भीमो, पञ्चाभिञ्ञो महिद्धिको;
तञ्चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं.
‘‘ततोहं अवचं सिस्से, कामभोगी अयं इसि;
मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा.
‘‘ततो माणवका सब्बे, भिक्खमानं कुले कुले;
महाजनस्स आहंसु, कामभोगी अयं इसि.
‘‘तेन कम्मविपाकेन, पञ्च भिक्खुसता इमे;
अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा.
‘‘वेमातुभातिकं पुब्बे, धनहेतु हनिं अहं;
पक्खिपिंगिरिदुग्गस्मिं, सिलाय च अपिंसयिं.
‘‘तेन ¶ कम्मविपाकेन, देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा.
‘‘पुरेहं दारको हुत्वा, कीळमानो महापथे;
पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं खिपिं.
‘‘तेन ¶ कम्मविपाकेन, इध पच्छिमके भवे;
वधत्थं मं देवदत्तो, अभिमारे पयोजयि.
‘‘हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमं;
पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं.
‘‘तेन कम्मविपाकेन, भन्तो नाळागिरी गजो;
गिरिब्बजे पुरवरे, दारुणो समुपागमि.
‘‘राजाहं पत्थिवो आसिं, सत्तिया पुरिसे हनिं;
तेन कम्मविपाकेन, निरये पच्चिसं भुसं.
‘‘कम्मुनो तस्स सेसेन, सोदानि सकलं मम;
पादे छविं पकप्पेसि, न हि कम्मं विनस्सति.
‘‘अहं ¶ केवट्टगामस्मिं, अहुं केवट्टदारको;
मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं.
‘‘तेन कम्मविपाकेन, सीसदुक्खं अहू मम;
सक्का च सब्बे हञ्ञिंसु, यदा हनि विटटूभो.
‘‘फुस्सस्साहं पावचने, सावके परिभासयिं;
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो.
‘‘तेन ¶ कम्मविपाकेन, तेमासं खादितं यवं;
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा.
‘‘निब्बुद्धे वत्तमानम्हि, मल्लपुत्तं निहेठयिं;
तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू मम.
‘‘तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिं;
तेन कम्मविपाकेन, होति पक्खन्दिका मम.
‘‘अवचाहं जोतिपालो, कस्सपं सुगतं तदा;
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.
‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;
छब्बस्सानुरुवेलायं, ततो बोधिं अपापुणिं.
‘‘नाहं ¶ एतेन मग्गेन, पापुणिं बोधिमुत्तमं;
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो.
‘‘पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो;
असोको अनुपायासो, निब्बायिस्समनासवो.
‘‘एवं जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो;
सब्बाभिञ्ञाबलप्पत्तो, अनोतत्तमहासरे’’ति. (अप. थेर १.३९.६४-९६);
अट्ठमसुत्तवण्णना निट्ठिता.
९. उपसेनसुत्तवण्णना
३९. नवमे ¶ ¶ उपसेनस्साति एत्थ उपसेनोति तस्स थेरस्स नामं, वङ्गन्तब्राह्मणस्स पन पुत्तत्ता ‘‘वङ्गन्तपुत्तो’’ति च नं वोहरन्ति.
अयञ्हि थेरो आयस्मतो सारिपुत्तस्स कनिट्ठभाता, सासने पब्बजित्वा अपञ्ञत्ते सिक्खापदे उपसम्पदाय द्विवस्सो उपज्झायो हुत्वा एकं भिक्खुं उपसम्पादेत्वा तेन सद्धिं भगवतो उपट्ठानं गतो, तस्स भिक्खुनो भगवता तस्स सद्धिविहारिकभावं पुच्छित्वा खन्धके आगतनयेन ‘‘अतिलहुं खो त्वं, मोघपुरिस, आवत्तो बाहुल्लाय, यदिदं गणबन्धिय’’न्ति (महाव. ७५) विगरहितो पतोदाभितुन्नो विय आजानीयो संविग्गमानसो ‘‘यदिपाहं इदानि परिसं निस्साय भगवता विगरहितो, परिसंयेव पन निस्साय पासंसियो भवेय्य’’न्ति उस्साहजातो सब्बे धुतधम्मे समादाय वत्तमानो विपस्सनं आरभित्वा न चिरस्सेव छळभिञ्ञो पटिसम्भिदाप्पत्तो महाखीणासवो हुत्वा अत्तनो निस्सितके धुतङ्गधरे एव कत्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा सन्थतसिक्खापदे (पारा. ५६५ आदयो) आगतनयेन ‘‘पासादिका खो त्यायं, उपसेन, परिसा’’ति परिसवसेन भगवतो सन्तिका लद्धपसंसो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं समन्तपासादिकानं यदिदं उपसेनो ¶ वङ्गन्तपुत्तो’’ति (अ. नि. १.२१३) एतदग्गे ठपितो असीतिया महासावकेसु अब्भन्तरो.
सो एकदिवसं पच्छाभत्तं पिण्डपातप्पटिक्कन्तो अन्तेवासिकेसु अत्तनो अत्तनो दिवाट्ठानं गतेसु उदककुम्भतो उदकं गहेत्वा पादे पक्खालेत्वा गत्तानि सीतिं कत्वा चम्मक्खण्डं अत्थरित्वा दिवाट्ठाने दिवाविहारं निसिन्नो अत्तनो गुणे आवज्जेसि. तस्स ते अनेकसता अनेकसहस्सा पोङ्खानुपोङ्खं उपट्ठहिंसु. सो ‘‘मय्हं ताव सावकस्स सतो इमे एवरूपा गुणा, कीदिसा नु खो मय्हं सत्थु गुणा’’ति भगवतो गुणाभिमुखं मनसिकारं पेसेसि. ते तस्स ञाणबलानुरूपं अनेककोटिसहस्सा उपट्ठहिंसु. सो ‘‘एवंसीलो मे सत्था एवंधम्मो एवंपञ्ञो एवंविमुत्ती’’तिआदिना च ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना च आविभावानुरूपं सत्थु गुणे अनुस्सरित्वा ¶ , ततो ‘‘स्वाक्खातो’’तिआदिना धम्मस्स, ‘‘सुप्पटिपन्नो’’तिआदिना अरियसङ्घस्स च गुणे अनुस्सरि. एवं महाथेरो अनेकाकारवोकारं रतनत्तयगुणेसु आविभूतेसु अत्तमनो पमुदितो उळारपीतिसोमनस्सं ¶ पटिसंवेदेन्तो निसीदि. तमत्थं दस्सेतुं ‘‘आयस्मतो उपसेनस्स वङ्गन्तपुत्तस्स रहोगतस्सा’’तिआदि वुत्तं.
तत्थ रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति एकीभूतस्स. एवं चेतसो परिवितक्को उदपादीति एवं इदानि वुच्चमानाकारो चित्तस्स वितक्को उप्पज्जि. लाभा वत मेति ये इमे मनुस्सत्तबुद्धुप्पादसद्धासमधिगमादयो, अहो वत मे एते लाभा. सुलद्धं वत मेति यञ्चिदं मया भगवतो सासने पब्बज्जूपसम्पदारतनत्तयपयिरुपासनादि पटिलद्धं, तं मे अहो वत सुट्ठु लद्धं. तत्थ कारणमाह ‘‘सत्था च मे’’तिआदिना.
तत्थ दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्ते अनुसासतीति सत्था. भाग्यवन्ततादीहि कारणेहि भगवा. आरकत्ता किलेसेहि, किलेसारीनं हतत्ता, संसारचक्कस्स वा अरानं हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा अरहं ¶ . सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धोति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१२३ आदयो) बुद्धानुस्सतिनिद्देसतो गहेतब्बो.
स्वाक्खातेति सुट्ठु अक्खाते, एकन्तनिय्यानिकं कत्वा भासिते. धम्मविनयेति पावचने. तञ्हि यथानुसिट्ठं पटिपज्जमानानं संसारदुक्खपाततो धारणेन, रागादिकिलेसे विनयनेन च धम्मविनयोति वुच्चति. सब्रह्मचारिनोति सेट्ठट्ठेन ब्रह्मसङ्खातं भगवतो सासनं अरियमग्गं सह चरन्ति पटिपज्जन्तीति सब्रह्मचारिनो. सीलवन्तोति मग्गफलसीलवसेन सीलवन्तो. कल्याणधम्माति समाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनादयो कल्याणा सुन्दरा धम्मा एतेसं अत्थीति कल्याणधम्मा. एतेन सङ्घस्स सुप्पटिपत्तिं दस्सेति. सीलेसु चम्हि परिपूरकारीति ‘‘अहम्पि पब्बजित्वा न तिरच्छानकथाकथिको कायदळ्हिबहुलो हुत्वा विहासिं, अथ खो पातिमोक्खसंवरादिं चतुब्बिधम्पि सीलं अखण्डं अछिद्दं असबलं अकम्मासं ¶ भुजिस्सं विञ्ञुप्पसत्थं अपरामट्ठं कत्वा परिपूरेन्तो अरियमग्गंयेव पापेसि’’न्ति वदति. एतेन हेट्ठिमफलद्वयसम्पत्तिमत्तनो दीपेति. सोतापन्नसकदागामिनो हि सीलेसु परिपूरकारिनो. सुसमाहितो चम्हि एकग्गचित्तोति उपचारप्पनाभेदेन समाधिना सब्बथापि समाहितो च अम्हि अविक्खित्तचित्तो. इमिना समाधिस्मिं परिपूरकारितावचनेन ततियफलसम्पत्तिमत्तनो दीपेति. अनागामिनो हि समाधिस्मिं परिपूरकारिनो. अरहा चम्हि खीणासवोति कामासवादीनं सब्बसो खीणत्ता खीणासवो, ततो एव परिक्खीणभवसंयोजनो सदेवके लोके अग्गदक्खिणेय्यताय अरहा चम्हि. एतेन अत्तनो कतकरणीयतं दस्सेति. महिद्धिको ¶ चम्हि महानुभावोति अधिट्ठानविकुब्बनादिइद्धीसु महता वसीभावेन समन्नागतत्ता महिद्धिको उळारस्स पुञ्ञानुभावस्स ¶ गुणानुभावस्स च सम्पत्तिया महानुभावो च अस्मि. एतेन लोकियाभिञ्ञानवानुपुब्बविहारसमापत्तियोगमत्तनो दीपेति. अभिञ्ञासु वसीभावेन हि अरिया यथिच्छितनिप्फादनेन महिद्धिका, पुब्बूपनिस्सयसम्पत्तिया नानाविहारसमापत्तीहि च विसोधितसन्तानत्ता महानुभावा च होन्तीति.
भद्दकं मे जीवितन्ति एवंविधसीलादिगुणसमन्नागतस्स मे यावायं कायो धरति, ताव सत्तानं हितसुखमेव वड्ढति, पुञ्ञक्खेत्तभावतो जीवितम्पि मे भद्दकं सुन्दरं. भद्दकं मरणन्ति सचे पनिदं खन्धपञ्चकं अज्ज वा इमस्मिंयेव वा खणे अनुपादानो विय जातवेदो निब्बायति, तं अप्पटिसन्धिकं परिनिब्बानसङ्खातं मरणम्पि मे भद्दकन्ति उभयत्थ तादिभावं दीपेति. एवं महाथेरो अप्पहीनसोमनस्सुप्पिलावितवासनुस्सन्नत्ता उळारसोमनस्सितो धम्मबहुमानेन धम्मपीतिपटिसंवेदनेन परिवितक्केसि.
तं सत्था गन्धकुटियं निसिन्नोव सब्बञ्ञुतञ्ञाणेन जानित्वा जीविते मरणे च तस्स तादिभावविभावनं इमं उदानं उदानेसि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… उदानेसी’’ति.
तत्थ यं जीवितं न तपतीति यं खीणासवपुग्गलं जीवितं आयतिं खन्धप्पवत्तिया सब्बेन सब्बं अभावतो न तपति न बाधति, वत्तमानमेव वा ¶ जीवितं सब्बसो सङ्खतधम्मत्ता सतिपञ्ञावेपुल्लप्पत्तिया सब्बत्थ सतिसम्पजञ्ञसमायोगतो न बाधति. यो हि अन्धपुथुज्जनो पापजनसेवी अयोनिसोमनसिकारबहुलो अकतकुसलो अकतपुञ्ञो, सो ‘‘अकतं वत मे कल्याण’’न्तिआदिना विप्पटिसारेन तपतीति तस्स जीवितं तं तपति नाम. इतरे पन अकतपापा कतपुञ्ञा कल्याणपुथुज्जनेन सद्धिं सत्त सेखा तपनीयधम्मपरिवज्जनेन अतपनीयधम्मसमन्नागमेन च पच्छानुतापेन न तपन्तीति न तेसं जीवितं तपति. खीणासवे पन वत्तब्बमेव नत्थीति पवत्तिदुक्खवसेन अत्थवण्णना कता.
मरणन्ते न सोचतीति मरणसङ्खाते अन्ते परियोसाने, मरणसमीपे वा न सोचति अनागामिमग्गेनेव सोकस्स समुग्घातितत्ता. स वे दिट्ठपदो धीरो, सोकमज्झे न सोचतीति सो अनभिज्झादीनं ¶ चतुन्नं धम्मपदानं निब्बानस्सेव वा दिट्ठत्ता दिट्ठपदो, धितिसम्पन्नत्ता धीरो ¶ खीणासवो सोचनधम्मत्ता ‘‘सोका’’ति लद्धनामानं अवीतरागानं सत्तानं, सोकहेतूनं वा लोकधम्मानं मज्झे ठत्वापि न सोचति.
इदानिस्स सब्बसो सोकहेतूनं अभावं दीपेतुं ‘‘उच्छिन्नभवतण्हस्सा’’तिआदिमाह. तत्थ यस्स अग्गमग्गेन सब्बसो उच्छिन्ना भवतण्हा, सो उच्छिन्नभवतण्हो. तस्स अवसेसकिलेसानं अनवसेसवूपसमेन सन्तचित्तस्स खीणासवभिक्खुनो. विक्खीणो जातिसंसारोति जातिआदिको –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, ‘संसारो’ति पवुच्चती’’ति. –
वुत्तलक्खणो संसारो विसेसतो खीणो. तस्मा नत्थि तस्स पुनब्भवोति यस्मा तस्स एवरूपस्स अरियपुग्गलस्स आयतिं पुनब्भवो नत्थि, तस्मा तस्स जातिसंसारो खीणो. कस्मा पनस्स पुनब्भवो नत्थि? यस्मा उच्छिन्नभवतण्हो सन्तचित्तो च होति, तस्माति आवत्तेत्वा वत्तब्बं. अथ वा विक्खीणो जातिसंसारो, ततो एव नत्थि तस्स पुनब्भवोति अत्थो योजेतब्बो.
नवमसुत्तवण्णना निट्ठिता.
१०. सारिपुत्तउपसमसुत्तवण्णना
४०. दसमे ¶ अत्तनो उपसमन्ति सावकपारमीमत्थकप्पत्तिया हेतुभूतं अग्गमग्गेन अत्तनो अनवसेसकिलेसवूपसमं.
आयस्मा हि सारिपुत्तो अनुपसन्तकिलेसानं सत्तानं रागादिकिलेसजनितसन्तापदरथपरिळाहदुक्खञ्चेव किलेसाभिसङ्खारनिमित्तं जातिजराब्याधिमरणसोकपरिदेवादिदुक्खञ्च पच्चक्खतो दिस्वा ¶ अतीतानागतेपि नेसं वट्टमूलकदुक्खं परितुलेत्वा करुणायमानो अत्तनापि पुथुज्जनकाले अनुभूतं किलेसनिमित्तं वा अनप्पकं दुक्खं अनुस्सरित्वा ‘‘ईदिसस्स ¶ नाम महादुक्खस्स हेतुभूता किलेसा इदानि मे सुप्पहीना’’ति अत्तनो किलेसवूपसमं अभिण्हं पच्चवेक्खति. पच्चवेक्खन्तो च ‘‘इमे एत्तका किलेसा सोतापत्तिमग्गेन उपसमिता, एत्तका सकदागामिमग्गेन, एत्तका अनागामिमग्गेन, एत्तका अरहत्तमग्गेन उपसमिता’’ति तंतंमग्गञाणेहि ओधिसो किलेसानं उपसमितभावं पच्चवेक्खति, तेन वुत्तं – ‘‘अत्तनो उपसमं पच्चवेक्खमानो’’ति.
अपरे ‘‘थेरो अरहत्तफलसमापत्तिं समापज्जित्वा तं पच्चवेक्खित्वा ‘इमस्स वतायं सन्तपणीतभावो अच्चन्तसन्ताय असङ्खताय धातुया आरम्मणतो, सयञ्च सम्मदेव किलेसवूपसमतो’ति एवं अभिण्हं उपसमं पच्चवेक्खती’’ति वदन्ति. अञ्ञे पन ‘‘अनवसेसकिलेसानं उपसमपरियोसाने जातं अग्गफलमेवेत्थ उपसमो नाम, तं पच्चवेक्खमानो निसिन्नो’’ति.
एतमत्थं विदित्वाति यदिदं आयस्मतो सारिपुत्तस्स महापञ्ञतादिहेतुभूतं सावकेसु अनञ्ञसाधारणं किलेसप्पहानं अग्गफलं वा उपसमपरियायेन वुत्तं, तस्स पच्चवेक्खणसङ्खातं अत्थं सब्बाकारतो विदित्वा तदनुभावदीपकं इमं उदानं उदानेसि.
तत्थ उपसन्तसन्तचित्तस्साति उपसन्तमेव हुत्वा सन्तं चित्तं एतस्साति उपसन्तसन्तचित्तो. समापत्तिया विक्खम्भनेन हि उपसन्तकिलेसत्ता उपसन्तचित्तं न सब्बथा ‘‘उपसन्तसन्त’’न्ति वुच्चति तस्स उपसमस्स अनच्चन्तिकभावतो, न तथा अग्गमग्गेन. तेन पन अच्चन्तमेव किलेसानं समुच्छिन्नत्ता अरहतो चित्तं पुन किलेसानं अनुपसमेतब्बताय समथविपस्सनाहेट्ठिममग्गेहि उपसन्तकिलेसं हुत्वा अच्चन्तसन्तभावतोव ¶ ‘‘उपसन्तसन्त’’न्ति वुच्चति. तेन वुत्तं – ‘‘उपसन्तमेव हुत्वा सन्तं चित्तं एतस्साति उपसन्तसन्तचित्तो’’ति. उपसन्तन्ति वा उपसमो वुच्चति, तस्मा ‘‘उपसन्तसन्तचित्तस्सा’’ति अच्चन्तूपसमेन सन्तचित्तस्साति अत्थो.
अथ वा सतिपि सब्बेसं खीणासवानं अनवसेसकिलेसवूपसमे सावकपारमीञाणस्स पन मत्थकप्पत्तिहेतुभूतो सावकेसु अनञ्ञसाधारणो सविसेसो धम्मसेनापतिनो ¶ किलेसवूपसमोति दस्सेतुं सत्था उपसन्तसद्देन विसेसेत्वा आह ‘‘उपसन्तसन्तचित्तस्सा’’ति.
तत्रायमत्थो – भुसं दळ्हं वा सन्तं उपसन्तं, तेन उपसन्तेन उपसन्तमेव हुत्वा सन्तं उपसन्तसन्तं ¶ , तादिसं चित्तं एतस्साति सब्बं पुरिमसदिसमेव. तथा हेस भगवता – ‘‘सारिपुत्तो, भिक्खवे, महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो’’तिआदिना (म. नि. ३.९३) अनेकपरियायेन वण्णितो थोमितो. नेत्तिच्छिन्नस्साति नेत्ति वुच्चति भवतण्हा संसारस्स नयनतो, सा नेत्ति छिन्ना एतस्साति नेत्तिच्छिन्नो. तस्स नेत्तिच्छिन्नस्स, पहीनतण्हस्साति अत्थो. मुत्तो सो मारबन्धनाति सो एवंविधो परिक्खीणभवसंयोजनो सब्बस्मा मारबन्धनतो मुत्तो, न तस्स मारबन्धनमोचनाय करणीयं अत्थि, तस्मा धम्मसेनापति अत्तनो उपसमं पच्चवेक्खतीति. सेसं वुत्तनयमेव.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च मेघियवग्गवण्णना.
५. सोणवग्गो
१. पियतरसुत्तवण्णना
४१. महावग्गस्स ¶ ¶ ¶ पठमे मल्लिकाय देविया सद्धिन्ति मल्लिकाय नाम अत्तनो महेसिया सह. उपरिपासादवरगतोति पासादवरस्स उपरि गतो. कोचञ्ञो अत्तना पियतरोति कोचि अञ्ञो अत्तना पियायितब्बतरो. अत्थि नु खो तेति ‘‘किं ते अत्थी’’ति देविं पुच्छति.
कस्मा पुच्छति? अयञ्हि सावत्थियं दुग्गतमालाकारस्स धीता. एकदिवसं आपणतो पूवं गहेत्वा मालारामं गन्त्वा ‘‘खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवुतं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था तथारूपे ठाने निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘को इमिस्सा, भन्ते, दानस्स विपाको भविस्सती’’ति पुच्छि. ‘‘अज्जेसा, आनन्द, तथागतस्स पठमं भोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सति पिया मनापा’’ति. तं दिवसमेव च राजा कासिगामे भागिनेय्येन सद्धिं युज्झित्वा पराजितो पलायित्वा आगतो नगरं पविसन्तो ‘‘बलकायस्स आगमनं आगमेस्सामी’’ति तं मालारामं पाविसि. सा राजानं आगतं पस्सित्वा तस्स वत्तमकासि. राजा तस्सा वत्ते पसीदित्वा पितरं पक्कोसापेत्वा महन्तं इस्सरियं दत्वा ¶ तं अन्तेपुरं पटिहरापेत्वा अग्गमहेसिट्ठाने ठपेसि. अथेकदिवसं राजा चिन्तेसि – ‘‘मया इमिस्सा महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा, पुन मं पुच्छिस्सति, अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं करोन्तो पुच्छि.
देवी पन पण्डिता बुद्धुपट्ठायिका सङ्घुपट्ठायिका ‘‘नायं पञ्हो रञ्ञो मुखं उल्लोकेत्वा ¶ कथेतब्बो’’ति चिन्तेत्वा यथाभूतमेव वदन्ती ‘‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो’’ति ¶ आह. वत्वापि अत्तना ब्याकतमत्थं उपायेन रञ्ञो पच्चक्खं कातुकामा ‘‘तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’’ति तथेव राजानं पुच्छि यथा रञ्ञा सयं पुट्ठा. राजापि ताय सरसलक्खणेन कथितत्ता निवत्तितुं असक्कोन्तो सयम्पि सरसलक्खणेनेव कथेन्तो तथेव ब्याकासि यथा देविया ब्याकतं.
ब्याकरित्वा च मन्दधातुकताय एवं चिन्तेसि – ‘‘अहं राजा पथविस्सरो महन्तं पथविमण्डलं अभिविजिय अज्झावसामि, मय्हं ताव युत्तं ‘अत्तना पियतरं अञ्ञं न पस्सामी’ति, अयं पन वसली हीनजच्चा समाना मया उच्चे ठाने ठपिता सामिभूतं मं न तथा पियायति, ‘अत्ताव पियतरो’ति मम सम्मुखा वदति, याव कक्खळा वताय’’न्ति अनत्तमनो हुत्वा ‘‘ननु ते तीणि रतनानि पियतरानी’’ति चोदेसि. देवी ‘रतनत्तयंपाहं देव अत्तनो सग्गसुखं मोक्खसुखञ्च पत्थयन्ती सम्पियायामि, तस्मा अत्ताव मे पियतरो’’ति आह. सब्बो चायं लोको अत्तदत्थमेव परं पियायति, पुत्तं पत्थेन्तोपि ‘‘अयं मं जिण्णकाले पोसेस्सती’’ति पत्थेति, धीतरं ‘‘मम कुलं वड्ढिस्सती’’ति, भरियं ‘‘मय्हं पादे परिचरिस्सती’’ति, अञ्ञेपि ञातिमित्तबन्धवे तंतंकिच्चवसेन, इति अत्तदत्थमेव ¶ सम्पस्सन्तो लोको परं पियायतीति. अयञ्हि देविया अधिप्पायो.
अथ राजा चिन्तेसि – ‘‘अयं मल्लिका कुसला पण्डिता निपुणा ‘अत्ताव मे पियतरो’ति वदति, मय्हम्पि अत्ताव पियतरो हुत्वा उपट्ठाति, हन्दाहं इममत्थं सत्थु आरोचेस्सामि, यथा च मे सत्था ब्याकरिस्सति, तथा नं धारेस्सामी’’ति. एवं पन चिन्तेत्वा सत्थु सन्तिकं उपसङ्कमित्वा तमत्थं आरोचेसि. तेन वुत्तं – ‘‘अथ खो राजा पसेनदि कोसलो…पे… पियतरो’’ति.
एतमत्थं विदित्वाति एतं ‘‘लोके सब्बसत्तानं अत्ताव अत्तनो पियतरो’’ति रञ्ञा वुत्तमत्थं सब्बसो जानित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तत्थ सब्बा दिसा अनुपरिगम्म चेतसाति सब्बा अनवसेसा दसपि दिसा परियेसनवसेन चित्तेन अनुगन्त्वा. नेवज्झगा पियतरमत्तना क्वचीति अत्तना अतिसयेन पियं अञ्ञं कोचि पुरिसो सब्बुस्साहेन परियेसन्तो ¶ क्वचि कत्थचि सब्बदिसासु नेव अधिगच्छेय्य न पस्सेय्य. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचि अत्तना पियतरस्स अनुपलब्भनवसेन ¶ पुथु विसुं विसुं तेसं तेसं सत्तानं अत्ताव पियो. तस्मा न हिंसे परमत्तकामोति यस्मा एवं सब्बोपि सत्तो अत्तानं पियायति अत्तनो सुखकामो दुक्खप्पटिकूलो, तस्मा अत्तकामो अत्तनो हितसुखं इच्छन्तो परं सत्तं अन्तमसो कुन्थकिपिल्लिकं उपादाय न हिंसे न हनेय्य न पाणिलेड्डुदण्डादीहिपि विहेठेय्य. परस्स हि अत्तना कते दुक्खे तं ततो सङ्कमन्तं विय कालन्तरे अत्तनि सन्दिस्सति. अयञ्हि कम्मानं धम्मताति.
पठमसुत्तवण्णना निट्ठिता.
२. अप्पायुकसुत्तवण्णना
४२. दुतिये ¶ अच्छरियं, भन्तेति इदम्पि मेघियसुत्ते विय गरहणच्छरियवसेन वेदितब्बं. याव अप्पायुकाति यत्तकं परित्तायुका, अतिइत्तरजीविताति अत्थो. सत्ताहजातेति सत्ताहेन जातो सत्ताहजातो. तस्मिं सत्ताहजाते, जातस्स सत्तमे अहनीति अत्थो. तुसितं कायं उपपज्जीति तुसितं देवनिकायं पटिसन्धिग्गहणवसेन उपपज्जि.
एकदिवसं किर थेरो पच्छाभत्तं दिवाट्ठाने निसिन्नो लक्खणानुब्यञ्जनप्पटिमण्डितं सोभग्गप्पत्तं दस्सनानुत्तरियभूतं भगवतो रूपकायसिरिं मनसि करित्वा, ‘‘अहो बुद्धानं रूपकायसम्पत्ति दस्सनीया समन्तपासादिका मनोहरा’’ति उळारं पीतिसोमनस्सं पटिसंवेदेन्तो एवं चिन्तेसि – ‘‘विजातमातुया नाम विरूपोपि पुत्तो सुरूपो विय मनापो होति, सचे पन बुद्धानं माता महामाया देवी धरेय्य, कीदिसं नु खो तस्सा भगवतो रूपदस्सने पीतिसोमनस्सं उप्पज्जेय्य, महाजानि खो मय्हं महामातु देविया, या सत्ताहजाते भगवति कालकता’’ति. एवं पन चिन्तेत्वा भगवन्तं उपसङ्कमित्वा अत्तनो परिवितक्कितं आरोचेन्तो तस्सा कालकिरियं गरहन्तो ‘‘अच्छरियं, भन्ते’’तिआदिमाह.
केचि ¶ पनाहु – ‘‘महापजापति गोतमी भगवन्तं महता आयासेन पब्बज्जं याचित्वापि पटिक्खित्ता, मया पन उपायेन याचितो भगवा अट्ठगरुधम्मप्पटिग्गहणवसेन तस्सा पब्बज्जं उपसम्पदञ्च अनुजानि, सा ते धम्मे पटिग्गहेत्वा लद्धपब्बज्जूपसम्पदा भगवतो दुतियं परिसं उप्पादेत्वा चतुत्थाय परिसाय पच्चयो अहोसि. सचे पन भगवतो जनेत्ति ¶ महामाया देवी धरेय्य, एवमेता चुभोपि खत्तियभगिनियो एकतो हुत्वा इमं सासनं सोभेय्युं, भगवा च मातरि बहुमानेन मातुगामस्स सासने पब्बज्जं उपसम्पदञ्च सुखेनेव अनुजानेय्य, अप्पायुकताय पनस्सा कसिरेन निप्फन्नमिदन्ति इमिना अधिप्पायेन थेरो भगवतो सन्तिके ‘अच्छरियं, भन्ते’तिआदिमाहा’’ति. तं अकारणं. भगवा हि मातुया वा अञ्ञस्स वा मातुगामस्स अत्तनो सासने ¶ पब्बज्जं अनुजानन्तो गरुकंयेव कत्वा अनुजानाति, न लहुकं चिरट्ठितिकामतायाति.
अपरे पनाहु – ‘‘दसबलचतुवेसारज्जादिके अनञ्ञसाधारणे अनन्तापरिमाणे बुद्धगुणे थेरो मनसि करित्वा या एवं महानुभावं नाम लोके अग्गपुग्गलं सत्थारं कुच्छिना दस मासे परिहरि, सा बुद्धमाता कस्सचि परिचारिका भविस्सतीति अयुत्तमिदं. कस्मा? सत्थु गुणानुच्छविकमेवेतं, यदिदं सत्ताहजाते भगवति जनेत्ति कालं करोति, कालकता च तुसितेसु उप्पज्जतीति अच्छरियब्भुतचित्तजातो हुत्वा तं अत्तनो वितक्कुप्पादनं भगवतो आरोचेन्तो ‘अच्छरियं, भन्ते’तिआदिवचनं अवोचा’’ति.
सत्था पन यस्मा सत्ताहजातेसु बोधिसत्तेसु बोधिसत्तमातु कालकिरिया धम्मता सिद्धा, तस्मा तं धम्मतं परिदीपेन्तो ‘‘एवमेतं, आनन्दा’’तिआदिमाह. सा पनायं धम्मता यस्मा यथा सब्बे बोधिसत्ता पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा आयुपरियोसाने दससहस्सचक्कवाळदेवताहि सन्निपतित्वा अभिसम्बोधिं पत्तुं मनुस्सलोके पटिसन्धिग्गहणाय अज्झेसिता कालदीपदेसकुलानि विय जनेत्तिया आयुपरिमाणम्पि ओलोकेत्वा पटिसन्धिं गण्हन्ति, अयम्पि भगवा बोधिसत्तभूतो तथेव तुसितपुरे ठितो पञ्च महाविलोकनानि विलोकेन्तो सत्तदिवसाधिकदसमासपरिमाणं ¶ मातुया आयुपरिमाणं परिच्छिन्दित्वा ‘‘अयं मम पटिसन्धिग्गहणस्स कालो, इदानि उप्पज्जितुं वट्टती’’ति ञत्वाव पटिसन्धिं अग्गहेसि, तस्मा सब्बबोधिसत्तानं आचिण्णसमाचिण्णवसेनेव वेदितब्बं. तेनाह भगवा – ‘‘अप्पायुका हि, आनन्द, बोधिसत्तमातरो होन्ती’’तिआदि.
तत्थ कालं करोन्तीति यथावुत्तआयुपरिक्खयेनेव कालं करोन्ति, न विजातपच्चया. चरिमत्तभावेहि बोधिसत्तेहि वसितट्ठानं चेतियघरसदिसं होति, न अञ्ञेसं परिभोगारहं, न च सक्का बोधिसत्तमातरं अपनेत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकं एव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालं करोन्ति. इममेव हि अत्थं सन्धाय महाबोधिसत्ता पञ्चमं महाविलोकनं करोन्ति.
कतरस्मिं ¶ पन वये कालं ¶ करोन्तीति? मज्झिमवये. पठमवयस्मिञ्हि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थियो येभुय्येन गब्भं अनुरक्खितुं न सक्कोन्ति. गण्हेय्युं चे, गब्भो बह्वाबाधो होति. मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कमित्वा ततियकोट्ठासे वत्थु विसदं होति, विसदे वत्थुम्हि निब्बत्तदारका अरोगा होन्ति, तस्मा बोधिसत्तमातरो पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततियकोट्ठासे विजायित्वा कालं करोन्तीति.
एतमत्थं विदित्वाति एतं बोधिसत्तमातु अञ्ञेसञ्च सब्बसत्तानं अत्तभावे आयुस्स मरणपरियोसानतं विदित्वा तदत्थविभावनमुखेन अनवज्जप्पटिपत्तियं उस्साहदीपकं इमं उदानं उदानेसि.
तत्थ ये केचीति अनियमनिद्देसो. भूताति निब्बत्ता. भविस्सन्तीति अनागते निब्बत्तिस्सन्ति. वासद्दो विकप्पत्थो, अपिसद्दो सम्पिण्डनत्थो. तेन निब्बत्तमानेपि सङ्गण्हाति. एत्तावता अतीतादिवसेन तियद्धपरियापन्ने सत्ते अनवसेसतो परियादियति. अपिच गब्भसेय्यकसत्ता गब्भतो निक्खन्तकालतो पट्ठाय भूता नाम, ततो पुब्बे भविस्सन्ति नाम. संसेदजूपपातिका पटिसन्धिचित्ततो परतो भूता ¶ नाम, ततो पुब्बे उप्पज्जितब्बभववसेन भविस्सन्ति नाम. सब्बेपि वा पच्चुप्पन्नभववसेन भूता नाम, आयतिं पुनब्भववसेन भविस्सन्ति नाम. खीणासवा भूता नाम. ते हि भूता एव, न पुन भविस्सन्तीति, तदञ्ञे भविस्सन्ति नाम.
सब्बे गमिस्सन्ति पहाय देहन्ति सब्बे यथावुत्तभेदा सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासादिवसेन अनेकभेदभिन्ना सत्ता देहं अत्तनो सरीरं पहाय निक्खिपित्वा परलोकं गमिस्सन्ति, असेक्खा पन निब्बानं. एत्थ कोचि अचवनधम्मो नाम नत्थीति दस्सेति. तं सब्बजानिं कुसलो विदित्वाति तदेतं सब्बस्स सत्तस्स जानिं हानिं मरणं, सब्बस्स वा सत्तस्स जानिं विनासं पभङ्गुतं कुसलो पण्डितजातिको मरणानुस्सतिवसेन अनिच्चतामनसिकारवसेन वा जानित्वा. आतापियो ब्रह्मचरियं चरेय्याति विपस्सनाय कम्मं करोन्तो आतापियसङ्खातेन ¶ वीरियेन समन्नागतत्ता आतापियो चतुब्बिधसम्मप्पधानवसेन आरद्धवीरियो अनवसेसमरणसमतिक्कमनूपायं मग्गब्रह्मचरियं चरेय्य, पटिपज्जेय्याति अत्थो.
दुतियसुत्तवण्णना निट्ठिता.
३. सुप्पबुद्धकुट्ठिसुत्तवण्णना
४३. ततिये ¶ राजगहे सुप्पबुद्धो नाम कुट्ठी अहोसीति सुप्पबुद्धनामको एको पुरिसो राजगहे अहोसि. सो च कुट्ठी कुट्ठरोगेन बाळ्हविदूसितगत्तो. मनुस्सदलिद्दोति यत्तका राजगहे मनुस्सा तेसु सब्बदुग्गतो. सो हि सङ्कारकूटवतिआदीसु मनुस्सेहि छड्डितपिलोतिकखण्डानि सिब्बित्वा परिदहति, कपालं गहेत्वा घरा घरं गन्त्वा लद्धआचामउच्छिट्ठभत्तानि निस्साय जीवति, तम्पि पुब्बे कतकम्मपच्चया न यावदत्थं लभति. तेन वुत्तं ‘‘मनुस्सदलिद्दो’’ति. मनुस्सकपणोति मनुस्सेसु परमकपणतं पत्तो. मनुस्सवराकोति मनुस्सानं हीळितपरिभूतताय अतिविय दीनो. महतिया परिसायाति महतिया भिक्खुपरिसाय चेव उपासकपरिसाय च.
एकदिवसं ¶ किर भगवा महाभिक्खुसङ्घपरिवारो राजगहं पिण्डाय पविसित्वा भिक्खूनं सुलभपिण्डपातं कत्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो कतिपयभिक्खुपरिवारो निक्खन्तो येहि दानं दिन्नं, तेसं उपासकानं अवसेसभिक्खूनञ्च आगमनं आगमयमानो अन्तोनगरेयेव अञ्ञतरस्मिं रमणीये पदेसे अट्ठासि. तावदेव भिक्खू ततो ततो आगन्त्वा भगवन्तं परिवारेसुं, उपासकापि ‘‘अनुमोदनं सुत्वा वन्दित्वा निवत्तिस्सामा’’ति भगवन्तं उपसङ्कमिंसु, महासन्निपातो अहोसि. भगवा निसीदनाकारं दस्सेसि. तावदेव बुद्धारहं आसनं पञ्ञापेसुं. अथ भगवा असीतिअनुब्यञ्जनप्पटिमण्डितेहि ¶ द्वत्तिंसमहापुरिसलक्खणेहि विरोचमानाय ब्यामप्पभापरिक्खेपसमुज्जलाय नीलपीतलोहितोदातमञ्जेट्ठपभस्सरानं वसेन छब्बण्णबुद्धरंसियो विस्सज्जेन्तिया अनुपमाय रूपकायसिरिया सकलमेव तं पदेसं ओभासेन्तो तारागणपरिवुतो विय पुण्णचन्दो भिक्खुगणपरिवुतो पञ्ञत्तवरबुद्धासने निसीदित्वा मनोसिलातले केसरसीहो विय सीहनादं नदन्तो करवीकरुतमञ्जुना ब्रह्मस्सरेन धम्मं देसेति.
भिक्खूपि खो अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया पहितत्ता चोदका पापगरहिनो वत्तारो वचनक्खमा सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना मेघवण्णं पंसुकूलचीवरं पारुपित्वा सुवम्मिता विय गन्धहत्थिनो भगवन्तं परिवारेत्वा ओहितसोता धम्मं सुणन्ति. उपासकापि सुद्धवत्थनिवत्था सुद्धुत्तरासङ्गा पुब्बण्हसमयं महादानानि पवत्तेत्वा गन्धमालादीहि भगवन्तं पूजेत्वा वन्दित्वा भिक्खुसङ्घस्स निपच्चकारं दस्सेत्वा भगवन्तं भिक्खुसङ्घञ्च परिवारेत्वा संयतहत्थपादा ओहितसोता सक्कच्चं ¶ धम्मं सुणन्ति. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होती’’ति.
सुप्पबुद्धो पन जिघच्छादुब्बल्यपरेतो घासपरियेसनं चरमानो अन्तरवीथिं ओतिण्णो दूरतोव तं महाजनसन्निपातं दिस्वा, ‘‘किं नु खो अयं महाजनकायो सन्निपतितो, अद्धा एत्थ भोजनं दीयति मञ्ञे, अप्पेव नामेत्थ गतेन किञ्चि खादनीयं वा भोजनीयं वा लद्धुं सक्का’’ति सञ्जाताभिलासो तत्थ गन्त्वा अद्दस भगवन्तं पासादिकं दस्सनीयं ¶ पसादनीयं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं सन्तिन्द्रियं सुसमाहितं ताय परिसाय परिवुतं धम्मं देसेन्तं, दिस्वान पुरिमजातिसम्भताय परिपक्काय उपनिस्सयसम्पत्तिया चोदियमानो ‘‘यंनूनाहम्पि धम्मं सुणेय्य’’न्ति परिसपरियन्ते निसीदि. तं सन्धाय वुत्तं – ‘‘अद्दसा खो सुप्पबुद्धो कुट्ठी…पे… तत्थेव एकमन्तं निसीदि ¶ ‘अहम्पि धम्मं सोस्सामी’’’ति.
सब्बावन्तन्ति सब्बावतिं हीनादिसब्बपुग्गलवतं, तत्थ किञ्चिपि अनवसेसेत्वाति अत्थो. ‘‘सब्बवन्त’’न्तिपि पठन्ति. चेतसाति बुद्धचक्खुसम्पयुत्तचित्तेन. चित्तसीसेन हि ञाणं निद्दिट्ठं, तस्मा आसयानुसयञाणेन इन्द्रियपरोपरियत्तञाणेन चाति अत्थो. चेतो परिच्च मनसाकासीति तस्सा परिसाय चित्तं पच्चेकं परिच्छिन्दित्वा मनसि अकासि ते वोलोकेसि. भब्बो धम्मं विञ्ञातुन्ति मग्गफलधम्मं अधिगन्तुं समत्थो, उपनिस्सयसम्पन्नोति अत्थो. एतदहोसीति अयं सुप्पबुद्धो किञ्चापि तगरसिखिम्हि पच्चेकबुद्धे अपरज्झित्वा ईदिसो जातो, मग्गफलूपनिस्सयो पनस्स पंसुपटिच्छन्नसुवण्णनिक्खं विय अन्तोहदयेयेव विज्जोतति, तस्मा सुविञ्ञापियोति इदं अहोसि. तेनाह – ‘‘अयं खो इध भब्बो धम्मं विञ्ञातु’’न्ति.
अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. भगवा हि पठमं हेतुना सद्धिं अस्सादं दस्सेत्वा ततो सत्ते विवेचेतुं नानानयेहि आदीनवं पकासेत्वा आदीनवसवनेन संविग्गहदयानं नेक्खम्मगुणविभावनमुखेन च विवट्टं दस्सेति.
दानकथन्ति इदं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं ¶ , आलम्बनट्ठेन आलम्बनरज्जुसदिसं, दुक्खनित्थरणट्ठेन नावासदिसं, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुपरिखापरिक्खित्तनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन जातवेदो, दुरासदट्ठेन आसीविसो, असन्तासट्ठेन सीहो, बलवन्तट्ठेन ¶ हत्थी, अभिमङ्गलसम्मतट्ठेन सेतउसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानञ्हि लोके रज्जसिरिं देति, चक्कवत्तिसम्पत्तिं सक्कसम्पत्तिं मारसम्पत्तिं ब्रह्मसम्पत्तिं सावकपारमीञाणं ¶ पच्चेकबोधिञाणं सम्मासम्बोधिञाणं देतीति एवमादिदानगुणप्पटिसंयुत्तकथं.
यस्मा पन दानं देन्तो सीलं समादातुं सक्कोति, तस्मा दानकथानन्तरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं सत्तानं अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो, सीलपुप्फसदिसं पुप्फं, सीलगन्धसदिसो गन्धो नत्थि, सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धितं सीलगन्धानुलित्तं सदेवको लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादीहि सीलगुणप्पटिसंयुत्तकथं.
इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा निच्चसम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति, तावतिंसा तिस्सो वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिसग्गगुणप्पटिसंयुत्तकथं. सग्गसम्पत्तिं कथेन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि.
एवं हेतुना सद्धिं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय ‘‘अयम्पि सग्गो अनिच्चो अधुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म. नि. १.१७७; २.४२) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवन्ति दोसं. ओकारन्ति लामकसभावं, असेट्ठेहि सेवितब्बं सेट्ठेहि न सेवितब्बं निहीनसभावन्ति अत्थो. संकिलेसन्ति तेहि सत्तानं संसारे संकिलिस्सनं. तेनाह – ‘‘किलिस्सन्ति वत भो सत्ता’’ति (म. नि. २.३५१).
एवं ¶ ¶ कामादीनवेन तज्जेत्वा नेक्खम्मे आनिसंसं पकासेसि पब्बज्जाय झानादीसु च गुणं दीपेसि वण्णेसि. कल्लचित्तन्तिआदीसु कल्लचित्तन्ति कम्मनियचित्तं, हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं ¶ विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मनियचित्तं, कम्मक्खमचित्तन्ति अत्थो. दिट्ठिमानादिसंकिलेसविगमेन मुदुचित्तं. कामच्छन्दादिविगमेन विनीवरणचित्तं. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तं. तत्थ सद्धासम्पत्तिया पसन्नचित्तं, यदा भगवा अञ्ञासीति सम्बन्धो.
अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं. मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकथिनचित्तं. विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन अविक्खिपनतो न पिहितचित्तं. उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहवसेन अलीनचित्तं. पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तिया अधिमुत्तचित्तं.
अथाति पच्छा. सामुक्कंसिकाति सामं उक्कंसिका अत्तनाव उद्धरित्वा गहिता, सयम्भूञाणेन सामं दिट्ठा, अञ्ञेसं असाधारणाति अत्थो. का च पन साति? अरियसच्चदेसना. तेनेवाह – ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति. इदञ्हि सच्चानं सरूपदस्सनं, तस्मा इमस्मिं ठाने अरियसच्चानि कथेतब्बानि, तानि सब्बाकारतो वित्थारेन विसुद्धिमग्गे (विसुद्धि. २.५२९) वुत्तानीति तत्थ वुत्तनयेन वेदितब्बानि.
सेय्यथापीतिआदिना उपमावसेन सुप्पबुद्धस्स किलेसप्पहानं अरियमग्गुप्पादञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठुयेव. रजनन्ति नीलपीतलोहितमञ्जेट्ठादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य. तस्मिंयेव आसनेति तस्संयेव निसज्जायं. एतेनस्स लहुविपस्सनकता तिक्खपञ्ञता सुखापटिपदा खिप्पाभिञ्ञता च दस्सिता होन्ति. विरजं वीतमलन्ति अपायगमनीयरागरजादीनं अभावेन विरजं, अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं, पञ्चविधदुस्सीलमलापगमेन वीतमलं. धम्मचक्खुन्ति सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति वुत्तं. तञ्हि निरोधं आरम्मणं ¶ कत्वा किच्चवसेन एव सङ्खतधम्मे पटिविज्झन्तं उप्पज्जति.
तत्रिदं ¶ उपमासंसन्दनं – वत्थं विय चित्तं दट्ठब्बं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनफलकं विय अनुपुब्बिकथा, उदकं ¶ विय सद्धा, उदकेन तेमेत्वा तेमेत्वा गोमयखारेहि काळके सम्मद्दित्वा वत्थस्स धोवनप्पयोगो विय सद्धासलिलेन तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सद्धादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदापनन्ति.
एवं पन सुप्पबुद्धो परिसपरियन्ते निसिन्नो धम्मदेसनं सुत्वा सोतापत्तिफलं पत्वा अत्तना पटिलद्धगुणं सत्थु आरोचेतुकामो परिसमज्झं ओगाहितुं अविसहन्तो महाजनस्स सत्थारं वन्दित्वा अनुगन्त्वा निवत्तकाले भगवति विहारं गते सयम्पि विहारं अगमासि. तस्मिं खणे सक्को देवराजा ‘‘अयं सुप्पबुद्धो कुट्ठी अत्तना सत्थु सासने पटिलद्धगुणं पाकटं कातुकामो’’ति ञत्वा ‘‘वीमंसिस्सामि न’’न्ति गन्त्वा आकासे ठितो एतदवोच – ‘‘सुप्पबुद्ध त्वं मनुस्सदलिद्दो मनुस्सकपणो मनुस्सवराको, अहं ते अपरिमितं धनं दस्सामि, ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो, अलं मे बुद्धेन, अलं मे धम्मेन, अलं मे सङ्घेना’ति वदेही’’ति. अथ नं सो आह ‘‘कोसि त्व’’न्ति? ‘‘अहं सक्को देवराजा’’ति. ‘‘अन्धबाल अहिरिक, त्वं मया सद्धिं कथेतुं न युत्तरूपो, यो त्वं एवं अवत्तब्बं वदेसि, अपिच मं त्वं ‘दुग्गतो दलिद्दो कपणो’ति कस्मा वदेसि, ननु अहं लोकनाथस्स ओरसपुत्तो, नेवाहं दुग्गतो न दलिद्दो न कपणो, अथ खो सुखप्पत्तो परमेन सुखेन अपाहमस्मि महद्धनो’’ति वत्वा आह –
‘‘सद्धाधनं ¶ सीलधनं, हिरिओत्तप्पियं धनं;
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं.
‘‘यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा;
‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवित’’न्ति. (अ. नि. ७.५) –
तस्सिमानि ¶ मे सत्त अरियधनानि सन्ति. येसञ्हि इमानि धनानि सन्ति, न त्वेव ते बुद्धेहि वा पच्चेकबुद्धेहि वा ‘दलिद्दा’ति वुच्चन्ती’’ति.
सक्को तस्स कथं सुत्वा तं अन्तरामग्गे ओहाय सत्थु सन्तिकं गन्त्वा सब्बं तं वचनं पटिवचनञ्च आरोचेसि. अथ नं भगवा आह – ‘‘न खो सक्क सक्का तादिसानं सतेनपि ¶ सहस्सेनपि सुप्पबुद्धं कुट्ठिं ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो’ति कथापेतु’’न्ति. सुप्पबुद्धोपि खो कुट्ठी सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारो अत्तना पटिलद्धगुणं आरोचेसि. तेन वुत्तं – ‘‘अथ खो सुप्पबुद्धो कुट्ठी दिट्ठधम्मो’’तिआदि.
तत्थ दिट्ठधम्मोति दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. सेसपदेसुपि एसेव नयो. तत्थ ‘‘दिट्ठधम्मो’’ति चेत्थ सामञ्ञवचनो धम्मसद्दो. दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तं निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं. पत्ति च ञाणसम्पत्तितो अञ्ञापि विज्जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनायं विदितधम्मता धम्मेसु एकदेसेनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं. तेनस्स यथावुत्तं सच्चाभिसम्बोधंयेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेनपि परिञ्ञेय्यधम्मं समन्ततो ओगाळ्हं नाम होति, न तदञ्ञञाणं. तेन वुत्तं – ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. तेनेवाह ‘‘तिण्णविचिकिच्छो’’तिआदि.
तत्थ पटिभयकन्तारसदिसा सोळसवत्थुका च अट्ठवत्थुका च तिण्णा विचिकिच्छा एतेनाति तिण्णविचिकिच्छो. ततो एव पवत्तिआदीसु ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिता विगता समुच्छिन्ना कथंकथा एतस्साति ¶ विगतकथंकथो. सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तोति वेसारज्जप्पत्तो. नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो. कत्थाति आह ‘‘सत्थुसासने’’ति.
अभिक्कन्तन्तिआदीसु ¶ किञ्चापि अयं अभिक्कन्तसद्दो खयसुन्दराभिरूपब्भनुमोदनादीसु अनेकेसु अत्थेसु दिस्सति, इध पन अब्भनुमोदने दट्ठब्बो. तेनेव सो पसादवसेन पसंसावसेन च द्विक्खत्तुं वुत्तो, साधु साधु, भन्तेति वुत्तं होति. अभिक्कन्तन्ति वा अतिकन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. तत्थ एकेन अभिक्कन्तसद्देन भगवतो देसनं थोमेति, एकेन अत्तनो पसादं.
अयञ्हेत्थ अधिप्पायो – अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना, अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादोति. भगवतो एव वा वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो, तथा सद्धावड्ढनतो, पञ्ञाजननतो, सात्थतो ¶ , सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादिनयेहि थोमेन्तो पदद्वयं आह.
ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखट्ठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरि मुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिना छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति मग्गं उपदिसेय्य. अन्धकारेति चतुरङ्गसमन्नागते. अयं ताव पदत्थो.
अयं पन अधिप्पाययोजना ¶ – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतिट्ठितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधानतो पट्ठाय मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसनदेसनापज्जोतधारणेन भगवता नानानयेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितो.
एवं ¶ देसनं थोमेत्वा ताय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो ‘‘एसाह’’न्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामीति भगवा मे सरणं परायणं अघस्स घाता, हितस्स विधाताति इमिना अधिप्पायेन भगवन्तं गच्छामि भजामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थोति. धम्मन्ति अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने चतूसु अपायेसु अपतमाने धारेतीति धम्मो. सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्हेतं –
‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०).
‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु. ९०) च –
न ¶ केवलं अरियमग्गो ¶ चेव निब्बानञ्च, अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं –
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);
एत्थ हि रागविरागन्ति मग्गो वुत्तो. अनेजमसोकन्ति फलं. असङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति परियत्तिधम्मो वुत्तोति.
भिक्खुसङ्घन्ति दिट्ठिसीलसामञ्ञेन संहतं अट्ठअरियपुग्गलसमूहं. एत्तावता सुप्पबुद्धो तीणि सरणगमनानि पटिवेदेसि. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति अज्जतग्गेति अज्जतं आदिं कत्वा. ‘‘अज्जदग्गे’’तिपि पाठो, तत्थ दकारो पदसन्धिकरो, अज्ज अग्गे अज्ज आदिं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं रतनत्तयस्स उपासनतो उपासकं कप्पियकारकं मं भगवा उपधारेतु जानातूति अत्थो. इमस्स च सरणगमनं अरियमग्गाधिगमेनेव निप्फन्नं, अज्झासयं पन आविकरोन्तो एवमाह.
भगवतो ¶ भासितं अभिनन्दित्वा अनुमोदित्वाति भगवतो वचनं चित्तेन अभिनन्दित्वा तमेव अभिनन्दितभावं पकासेन्तो वुत्तनयेन वाचाय अनुमोदित्वा. अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति तं भगवन्तं पञ्चपतिट्ठितेन वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा सत्थु गुणनिन्नचित्तो याव दस्सनविसयसमतिक्कमा भगवन्तंयेव पेक्खमानो पञ्जलिको नमस्समानो पक्कामि.
पक्कन्तो च कुट्ठरोगाभिभवेन छिन्नहत्थपादङ्गुलि उक्कारगत्तो समन्ततो विस्सन्दमानासवो कण्डूतिपतिपीळितो ¶ असुचि दुग्गन्धो जेगुच्छतमो परमकारुञ्ञतं पत्तो ‘‘नायं कायो इमस्स अच्चन्तसन्तस्स पणीततमस्स अरियधम्मस्स आधारो भवितुं युत्तो’’ति उप्पन्नाभिसन्धिना विय सग्गसंवत्तनियेन पुञ्ञकम्मेन ओकासे कते अप्पायुकसंवत्तनियेन उपच्छेदकेन पापकम्मेन कतूपचितेन चोदियमानो तरुणवच्छाय धेनुया आपतित्वा मारितो. तेन वुत्तं – ‘‘अथ खो अचिरपक्कन्तं सुप्पबुद्धं कुट्ठिं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसी’’ति.
सो ¶ किर अतीते एको सेट्ठिपुत्तो हुत्वा अत्तनो सहायेहि तीहि सेट्ठिपुत्तेहि सद्धिं कीळन्तो एकं नगरसोभिनिं गणिकं उय्यानं नेत्वा दिवसं सम्पत्तिं अनुभवित्वा अत्थङ्गते सूरिये सहाये एतदवोच – ‘‘इमिस्सा हत्थे कहापणसहस्सं बहुकञ्च सुवण्णं महग्घानि च पसाधनानि संविज्जन्ति, इमस्मिं वने अञ्ञो कोचि नत्थि, रत्ति च जाता, हन्द इमं मयं मारेत्वा सब्बं धनं गहेत्वा गच्छामा’’ति. ते चत्तारोपि जना एकज्झासया हुत्वा तं मारेतुं उपक्कमिंसु. सा तेहि मारियमाना ‘‘इमे निल्लज्जा निक्करुणा मया सद्धिं किलेससन्थवं कत्वा निरपराधं मं केवलं धनलोभेन मारेन्ति, एकवारं ताव मं इमे मारेन्तु, अहं पन यक्खिनी हुत्वा अनेकवारं इमे मारेतुं समत्था भवेय्य’’न्ति पत्थनं कत्वा कालमकासि. तेसु किर एको पक्कुसाति कुलपुत्तो अहोसि, एको बाहियो दारुचीरियो, एको तम्बदाठिको चोरघातको, एको सुप्पबुद्धो कुट्ठी, इति इमेसं चतुन्नं जनानं अनेकसते अत्तभावे सा यक्खयोनियं निब्बत्ता गावी हुत्वा जीविता वोरोपेसि. ते तस्स कम्मस्स निस्सन्देन तत्थ ¶ तत्थ अन्तरामरणं पापुणिंसु. एवं सुप्पबुद्धस्स कुट्ठिस्स सहसा मरणं जातं, तेन वुत्तं – ‘‘अथ खो अचिरपक्कन्तं…पे… वोरोपेसी’’ति.
अथ सम्बहुला भिक्खू तस्स कालकिरियं भगवतो आरोचेत्वा अभिसम्परायं पुच्छिंसु. भगवा ब्याकासि. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.
तत्थ तिण्णं संयोजनानं परिक्खयाति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासोति इमेसं तिण्णं भवबन्धनानं समुच्छेदवसेन ¶ पहाना. सोतापन्नोति सोतसङ्खातं अरियमग्गं आदितो पन्नो. वुत्तञ्हेतं –
‘‘सोतो सोतोति इदं, आवुसो सारिपुत्त, वुच्चति. कतमो नु खो, आवुसो, सोतोति? अयमेव अरियो अट्ठङ्गिको मग्गो’’तिआदि (सं. नि. ५.१००१).
अविनिपातधम्मोति विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, चतूसु अपायेसु उपपज्जनवसेन अपतनसभावोति अत्थो. नियतोति धम्मनियामेन सम्मत्तनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बन्ति सम्बोधिपरायणो. एतेन ‘‘तस्स का गति, को अभिसम्परायो’’ति पुच्छाय भद्दिका एव सुप्पबुद्धस्स गति, न पापिकाति अयमत्थो दस्सितो. न पन तेन सम्पत्ता गति, तं पन पुच्छानुसन्धिवसेन पकासेतुकामो धम्मराजा एत्तकमेव ¶ अभासि. पस्सति हि भगवा ‘‘मया एत्तके कथिते इमिस्संयेव परिसति अनुसन्धिकुसलो एको भिक्खु सुप्पबुद्धस्स कुट्ठिभावदालिद्दियकपणभावानं कारणं पुच्छिस्सति, अथाहं तस्स तं कारणं तेन पुच्छानुसन्धिना पकासेत्वा देसनं निट्ठापेस्सामी’’ति. तेनेवाह – ‘‘एवं वुत्ते अञ्ञतरो भिक्खू’’तिआदि. तत्थ हेतूति असाधारणकारणं, साधारणकारणं पन पच्चयोति, अयमेतेसं विसेसो. येनाति येन हेतुना येन पच्चयेन च.
भूतपुब्बन्ति जातपुब्बं. अतीते काले निब्बत्तं तं दस्सेतुं ‘‘सुप्पबुद्धो’’तिआदि वुत्तं. कदा पन भूतन्ति? अतीते किर अनुप्पन्ने तथागते ¶ बाराणसिया सामन्ता एकस्मिं गामे एका कुलधीता खेत्तं रक्खति. सा एकं पच्चेकबुद्धं दिस्वा पसन्नचित्ता तस्स पञ्चहि लाजासतेहि सद्धिं एकं पदुमपुप्फं दत्वा पञ्च पुत्तसतानि पत्थेसि. तस्मिंयेव खणे पञ्चसता मिगलुद्दका पच्चेकबुद्धस्स मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्याम, तुम्हेहि पत्तविसेसं लभेय्यामा’’ति च पत्थयिंसु. सा यावतायुकं ठत्वा देवलोके निब्बत्ता. ततो चुता एकस्मिं जातस्सरे पदुमगब्भे निब्बत्ति. तमेको तापसो दिस्वा पटिजग्गि. तस्सा विचरन्तिया पादुद्धारे पादुद्धारे ¶ भूमितो पदुमानि उट्ठहन्ति. एको वनचरको दिस्वा बाराणसिरञ्ञो आरोचेसि. राजा तं आनेत्वा अग्गमहेसिं अकासि. तस्सा कुच्छियं गब्भो सण्ठासि. महापदुमकुमारो तस्सा कुच्छियं वसि, सेसा गब्भमलं निस्साय निब्बत्ता, ते वयप्पत्ता उय्याने पदुमसरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा परिपक्कञाणा सङ्खारेसु खयवयं पट्ठपेत्वा पच्चेकबोधिं पापुणिंसु. तेसं ब्याकरणगाथा अहोसि –
‘‘सरोरुहं पदुमपलासपत्रजं,
सुपुप्फितं भमरगणानुकिण्णं;
अनिच्चतं खयवयतं विदित्वा,
एको चरे खग्गविसाणकप्पो’’ति.
एवं पच्चेकबोधिं अभिसम्बुद्धेसु तेसु पञ्चसु पच्चेकबुद्धसतेसु अब्भन्तरो तगरसिखी नाम पच्चेकसम्बुद्धो गन्धमादनपब्बते नन्दमूलपब्भारे सत्ताहं निरोधसमापत्तिं समापज्जित्वा सत्ताहस्स अच्चयेन निरोधा वुट्ठितो आकासेन आगन्त्वा इसिगिलिपब्बते ओतरित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. तस्मिञ्च समये राजगहे एको सेट्ठिपुत्तो महता परिवारेन उय्यानकीळनत्थं नगरतो निक्खमन्तो तगरसिखिपच्चेकबुद्धं ¶ दिस्वा ‘‘को अयं भण्डुकासाववसनो, कुट्ठी भविस्सति, तथा हि कुट्ठिचीवरेन सरीरं पारुपित्वा गच्छती’’ति निट्ठुभित्वा अपसब्यं कत्वा पक्कामि. तं सन्धाय वुत्तं – ‘‘सुप्पबुद्धो कुट्ठी इमस्मिंयेव राजगहे…पे… पक्कामी’’ति.
तत्थ ¶ क्वायन्ति को अयं. खुंसनवसेन वदति. ‘‘कोवाय’’न्तिपि पाळि. कुट्ठीति अकुट्ठिंयेव तं सेट्ठि कुट्ठरोगं अक्कोसवत्थुं पापेन्तो वदति. कुट्ठिचीवरेनाति कुट्ठीनं चीवरेन. येभुय्येन हि कुट्ठिनो डंसमकससरीसपपटिबाहनत्थं रोगपटिच्छादनत्थञ्च ¶ यं वा तं वा पिलोतिकखण्डं गहेत्वा पारुपति, एवमयम्पीति दस्सेति. पंसुकूलचीवरधरत्ता वा अग्गळानं अनेकवण्णभावेन कुट्ठसरीरसदिसोति हीळेन्तो ‘‘कुट्ठिचीवरेना’’ति आह. निट्ठुभित्वाति खेळं पातेत्वा. अपसब्यतो करित्वाति पण्डिता तादिसं पच्चेकबुद्धं दिस्वा वन्दित्वा पदक्खिणं करोन्ति, अयं पन अविञ्ञुताय परिभवेन तं अपसब्यं कत्वा अत्तनो अपसब्यं अपदक्खिणं कत्वा गतो. ‘‘अपसब्यामतो’’तिपि पाठो. तस्स कम्मस्साति तगरसिखिम्हि पच्चेकबुद्धे ‘‘क्वायं कुट्ठी’’ति हीळेत्वा निट्ठुभनअपसब्यकरणवसेन पवत्तपापकम्मस्स. निरये पच्चित्थाति निरये निरयग्गिना दय्हित्थ. ‘‘पच्चित्वा निरयग्गिना’’तिपि पठन्ति. तस्सेव कम्मस्स विपाकावसेसेनाति येन कम्मेन सो निरये पटिसन्धिं गण्हि, न तं कम्मं मनुस्सलोके विपाकं देति. या पनस्स नानक्खणिका चेतना तदा पच्चेकबुद्धे विप्पटिपज्जनवसेन पवत्ता अपरापरियवेदनीयभूता, सा अपरापरियवेदनीयेनेव पुञ्ञकम्मेन मनुस्सेसु तिहेतुकपटिसन्धिया दिन्नाय पवत्तियं कुट्ठिभावं दालिद्दियं परमकारुञ्ञतं आपादेसि. तं सन्धाय कम्मसभागतावसेन ‘‘तस्सेव कम्मस्स विपाकवसेसेना’’ति वुत्तं. सदिसेपि हि लोके तब्बोहारो दिट्ठो यथा तं ‘‘सा एव तित्तिरी, तानियेव ओसधानी’’ति.
एत्तावता ‘‘को नु खो, भन्ते, हेतू’’ति तेन भिक्खुना पुट्ठपञ्हं विस्सज्जेत्वा इदानि यो ‘‘तस्स का गति, को अभिसम्परायो’’ति पुब्बे भिक्खूहि पुट्ठपञ्हो, तं विस्सज्जेतुं ‘‘सो तथागतप्पवेदित’’न्तिआदि वुत्तं. तत्थ तथागतप्पवेदितन्ति तथागतेन भगवता देसितं अक्खातं पकासितन्ति तथागतप्पवेदितं. आगम्माति अधिगन्त्वा, निस्साय ञत्वा वा. ‘‘तथागतप्पवेदिते धम्मविनये’’तिपि पाठो. सद्धं समादियीति सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो ¶ भगवतो सावकसङ्घोति रतनत्तयसन्निस्सयं पुब्बभागसद्धञ्चेव लोकुत्तरसद्धञ्चाति दुविधम्पि ¶ सद्धं सम्मा आदियि. यथा न पुन आदातब्बा होति, एवं याव भवक्खया गण्हि, अत्तनो चित्तसन्ताने उप्पादेसीति अत्थो. सीलं समादियीतिआदीसुपि एसेव नयो. सीलन्ति पुब्बभागसीलेन सद्धिं मग्गसीलं फलसीलञ्च ¶ . सुतन्ति परियत्तिबाहुसच्चं पटिवेधबाहुसच्चञ्चाति दुविधम्पि सुतं. परियत्तिधम्मापि हि तेन धम्मस्सवनकाले सच्चप्पटिवेधाय सावकेहि यथालद्धप्पकारं सुता परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा चाति. चागन्ति पठममग्गवज्झकिलेसाभिसङ्खारानं वोस्सग्गसङ्खातं चागं, येन अरियसावका देय्यधम्मेसु मुत्तचागा च होन्ति पयतपाणी वोस्सग्गरता. पञ्ञन्ति सद्धिं विपस्सनापञ्ञाय मग्गपञ्ञञ्चेव फलपञ्ञञ्च.
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धगहणा. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. सुगतिं सग्गं लोकन्ति पदत्तयेनापि देवलोकमेव वदति. सो हि सम्पत्तीनं सोभनत्ता सुन्दरा गतीति सुगति, रूपादीहि विसेसेहि सुट्ठु अग्गोति सग्गो, सब्बकालं सुखमेवेत्थ लोकियति, लुज्जतीति वा लोकोति वुच्चति. उपपन्नोति पटिसन्धिग्गहणवसेन उपगतो. सहब्यतन्ति सहभावं. वचनत्थो पन सह ब्यति पवत्तति, वसतीति वा सहब्यो, सहठायी सहवायी वा. तस्स भावो सहब्यता. अतिरोचतीति अतिक्कम्म अभिभवित्वा रोचति विरोचति. वण्णेनाति रूपसम्पत्तिया. यससाति परिवारेन. सो हि असुचिमक्खितं जज्जरं मत्तिकाभाजनं छड्डेत्वा अनेकरतनविचित्तं पभस्सररंसिजालविनद्धसुद्धजम्बुनदभाजनं गण्हन्तो विय वुत्तप्पकारं कळेवरं इध निक्खिपित्वा एकचित्तक्खणेन यथावुत्तं दिब्बत्तभावं महता परिवारेन सद्धिं पटिलभीति.
एतमत्थं विदित्वाति एतं पापानं अपरिवज्जने आदीनवं, परिवज्जने च आनिसंसं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तस्सायं ¶ सङ्खेपत्थो – यथा चक्खुमा पुरिसो परक्कमे कायिकवीरिये विज्जमाने सरीरे वहन्ते विसमानि पपातादिट्ठानानि चण्डभावेन वा विसमानि हत्थिअस्सअहिकुक्कुरगोरूपादीनि परिवज्जये, एवं ¶ जीवलोकस्मिं इमस्मिं सत्तलोके पण्डितो सप्पञ्ञो पुरिसो ताय सप्पञ्ञताय अत्तनो हितं जानन्तो पापानि लामकानि दुच्चरितानि परिवज्जेय्य. एवञ्हि यथायं सुप्पबुद्धो तगरसिखिम्हि पच्चेकबुद्धे पापं अपरिवज्जेत्वा महन्तं अनयब्यसनं आपज्जि, एवं आपज्जेय्याति अधिप्पायो. यथा वा सुप्पबुद्धो कुट्ठी मम धम्मदेसनं आगम्म इदानि संवेगप्पत्तो पापानि परिवज्जेन्तो उळारं विसेसं अधिगञ्छि, एवं अञ्ञोपि उळारं विसेसाधिगमं इच्छन्तो पापानि परिवज्जेय्याति अधिप्पायो.
ततियसुत्तवण्णना निट्ठिता.
४. कुमारकसुत्तवण्णना
४४. चतुत्थे ¶ कुमारकाति तरुणपुग्गला. ये सुभासितदुब्भासितस्स अत्थं जानन्ति, ते इध कुमारकाति अधिप्पेता. इमे हि सत्ता जातदिवसतो पट्ठाय याव पञ्चदसवस्सका, ताव ‘‘कुमारका, बाला’’ति च वुच्चन्ति, ततो परं वीसतिवस्सानि ‘‘युवानो’’ति. मच्छके बाधेन्तीति मग्गसमीपे एकस्मिं तळाके निदाघकाले उदके परिक्खीणे निन्नट्ठाने ठितं उदकं उस्सिञ्चित्वा खुद्दकमच्छे गण्हन्ति चेव हनन्ति च ‘‘पचित्वा खादिस्सामा’’ति. तेनुपसङ्कमीति मग्गतो थोकं तळाकं अतिक्कमित्वा ठितो, तस्मा ‘‘उपसङ्कमी’’ति वदति. कस्मा पन उपसङ्कमि? ते कुमारके अत्तनि विस्सासं जनेतुं उपसङ्कमि. भायथ वोति एत्थ वोति निपातमत्तं. दुक्खस्साति निस्सक्के सामिवचनं, दुक्खस्माति अत्थो. अप्पियं वो दुक्खन्ति ‘‘किं तुम्हाकं सरीरे उप्पज्जनकदुक्खं अप्पियं अनिट्ठ’’न्ति पुच्छति.
एतमत्थं विदित्वाति इमे सत्ता ¶ अत्तनो दुक्खं अनिच्छन्ता एव हुत्वा दुक्खहेतुं पटिपज्जन्ता अत्तनो तं इच्छन्ता एव नाम होन्तीति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं पापकिरियाय निसेधनं आदीनवविभावनञ्च उदानं उदानेसि.
तस्सत्थो – यदि तुम्हाकं सकलमापायिकं, सुगतियञ्च अप्पायुकतामनुस्सदोभग्गियादिभेदं दुक्खं अप्पियं अनिट्ठं, यदि तुम्हे ततो भायथ, आवि वा परेसं पाकटभाववसेन अप्पटिच्छन्नं कत्वा कायेन ¶ वा वाचाय वा पाणातिपातादिप्पभेदं यदि वा रहो अपाकटभाववसेन पटिच्छन्नं कत्वा मनोद्वारे एव अभिज्झादिप्पभेदं अणुमत्तम्पि पापकं लामकधम्मं माकत्थ मा करित्थ, अथ पन तं पापकम्मं एतरहि करोथ, आयतिं वा करिस्सथ, निरयादीसु चतूसु अपायेसु मनुस्सेसु च तस्स फलभूतं दुक्खं इतो वा एत्तो वा पलायन्ते अम्हे नानुबन्धिस्सतीति अधिप्पायेन उपेच्च अपेच्च पलायतम्पि तुम्हाकं ततो मुत्ति मोक्खो नत्थि. गतिकालादिपच्चयन्तरसमवाये विपच्चिस्सतियेवाति दस्सेति. ‘‘पलायने’’तिपि पठन्ति, वुत्तनयेन यत्थ कत्थचि गमने पक्कमने सतीति अत्थो. अयञ्च अत्थो ‘‘न अन्तलिक्खे न समुद्दमज्झे…पे… पापकम्मा’’ति (ध. प. १२७; मि. प. ४.२.४) इमाय गाथाय दीपेतब्बो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. उपोसथसुत्तवण्णना
४५. पञ्चमे ¶ ¶ तदहूति तस्मिं अहनि तस्मिं दिवसे. उपोसथेति एत्थ उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयञ्हि उपोसथसद्दो ‘‘अट्ठङ्गसमन्नागतं उपोसथं उपवसामी’’तिआदीसु (अ. नि. ३.७१; १०.४६) सीले आगतो. ‘‘उपोसथो वा पवारणा वा’’तिआदीसु (महाव. १५५) पातिमोक्खुद्देसादिविनयकम्मे. ‘‘गोपालकूपोसथो निगण्ठूपोसथो’’तिआदीसु (अ. नि. ३.७१) उपवासे. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्तियं. ‘‘अज्जुपोसथो पन्नरसो’’तिआदीसु (महाव. १६८) दिवसे. इधापि दिवसेयेव दट्ठब्बो, तस्मा ‘‘तदहुपोसथे’’ति तस्मिं उपोसथदिवसभूते अहनीति अत्थो. निसिन्नो होतीति महाभिक्खुसङ्घपरिवुतो ओवादपातिमोक्खं उद्दिसितुं निसिन्नो होति. निसज्ज पन भिक्खूनं चित्तानि ओलोकेन्तो एकं दुस्सीलपुग्गलं दिस्वा, ‘‘सचाहं इमस्मिं पुग्गले इध निसिन्नेयेव पातिमोक्खं उद्दिसिस्सामि, सत्तधास्स मुद्धा फलिस्सती’’ति तस्मिं अनुकम्पाय तुण्हीयेव अहोसि.
एत्थ ¶ च उद्धस्तं अरुणन्ति अरुणुग्गमनं वत्वापि ‘‘उद्दिसतु, भन्ते भगवा, भिक्खूनं पातिमोक्ख’’न्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’तिसिक्खापदस्स (महाव. १८३) अपञ्ञत्तत्ता. अपरिसुद्धा, आनन्द, परिसाति तिक्खत्तुं थेरेन पातिमोक्खुद्देसस्स याचितत्ता अनुद्देसस्स कारणं कथेन्तो ‘‘असुकपुग्गलो अपरिसुद्धो’’ति अवत्वा ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति आह. कस्मा पन भगवा तियामरत्तिं तथा वीतिनामेसि? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं.
अद्दसाति कथं अद्दस. अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स मोघपुरिसस्स दुस्सील्यचित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सील’’न्तिआदि वुत्तं ¶ . यथेव हि अनागते सत्तसु दिवसेसु पवत्तमानं परेसं चित्तं चेतोपरियञाणलाभी जानाति, एवं अतीतेपीति. दुस्सीलन्ति निस्सीलं, सीलविरहितन्ति अत्थो. पापधम्मन्ति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावं. असुचिन्ति अपरिसुद्धेहि कायकम्मादीहि समन्नागतत्ता न सुचिं. सङ्कस्सरसमाचारन्ति किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं ¶ इमिना कतं भविस्सती’’ति एवं परेसं आसङ्कनीयताय सङ्काय सरितब्बसमाचारं, अथ वा केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारं.
लज्जितब्बताय पटिच्छादेतब्बकारणतो पटिच्छन्नं कम्मन्तं एतस्साति पटिच्छन्नकम्मन्तं. कुच्छितसमणवेसधारिताय न समणन्ति अस्समणं. सलाकग्गहणादीसु ‘‘कित्तका समणा’’ति च गणनाय ‘‘अहम्पि समणोम्ही’’ति मिच्छापटिञ्ञाय समणपटिञ्ञं. असेट्ठचारिताय अब्रह्मचारिं. अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुपत्तधरे गामनिगमादीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा अब्रह्मचारी समानो सयम्पि तादिसेन आकारेन पटिपज्जन्तो उपोसथादीसु सन्दिस्सन्तो ‘‘अहम्पि ¶ ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होतीति ब्रह्मचारिपटिञ्ञं. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिं. छहि द्वारेहि रागादिकिलेसवस्सनेन तिन्तत्ता अवस्सुतं. सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातं. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं. दिट्ठोसीति अयं पन न पकतत्तोति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि, आवुसोति एवमेत्थ पदयोजना वेदितब्बा.
ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि थेरो ‘‘सयमेव निब्बिन्नो ओरमिस्सती’’ति वा, ‘‘इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति भगवता मया च याथावतो दिट्ठो, यावततियं उट्ठेहीति वुत्तो न उट्ठाति, ‘‘इदानिस्स निक्कड्ढनकालो ¶ मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति तं बाहायं अग्गहेसि, तथा गहेत्वा. बहिद्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठकसालतो बहि निक्खामेत्वा. बहीति पन निक्खामितट्ठानदस्सनं, अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो, एवं उभयथापि विहारतो बहि कत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठुतरं कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति इमिना ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सतीति अच्छरियमिदन्ति दस्सेति. इदम्पि गरहणच्छरियमेवाति वेदितब्बं.
अथ ¶ भगवा चिन्तेसि – ‘‘इदानि भिक्खुसङ्घो अब्बुदजातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागता अपरिसुद्धाय परिसाय उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति, अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति, यंनूनाहं इतो पट्ठाय भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति. एवं पन चिन्तेत्वा भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा’’ति.
तत्थ ¶ न दानाहन्ति इदानि अहं उपोसथं न करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं न-कारेन सम्बन्धो. दुविधञ्हि पातिमोक्खं आणापातिमोक्खं ओवादपातिमोक्खन्ति. तेसु ‘‘सुणातु मे, भन्ते’’तिआदिकं (महाव. १३४) आणापातिमोक्खं, तं सावकाव उद्दिसन्ति, न बुद्धा, अयं अन्वद्धमासं उद्दिसियति. ‘‘खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनूपवादो अनूपघातो…पे… एतं बुद्धान सासन’’न्ति (दी. नि. २.९०; ध. प. १८३-१८५) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम, तं बुद्धाव उद्दिसन्ति, न सावका, छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो ¶ , अप्पायुकबुद्धानं पन पठमबोधियंयेव. ततो परं इतरो, तञ्च खो भिक्खू एव उद्दिसन्ति, न बुद्धा, तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि. अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि यथा तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानन्ति वुच्चति, एवं अनवकासोतिपि वुच्चतीति. यन्ति किरियापरामसनं, तं हेट्ठा वुत्तनयेन योजेतब्बं.
अट्ठिमे, भिक्खवे, महासमुद्देति को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो वुत्तो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहि सत्तहि अच्छरियब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अट्ठ अच्छरियब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह.
पकतिदेवा विय न सुरन्ति न इसन्ति न विरोचन्तीति असुरा, सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो. तेसं भवनं सिनेरुस्स हेट्ठाभागे, ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादिं निम्मिनित्वा कीळन्ताव अभिरमन्ति. तत्थ तेसं ¶ अभिरति इमे गुणे दिस्वाति आह – ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति. तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्कण्ठमाना वसन्तीति अत्थो.
अनुपुब्बनिन्नोतिआदीनि सब्बानि अनुपटिपाटिया निन्नभावस्सेव वेवचनानि. न आयतकेनेव पपातोति न छिन्नतटो महासोब्भो विय ¶ आदितो एव पपातो. सो हि तीरदेसतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठिउसभअड्ढगावुतगावुतड्ढयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति.
ठितधम्मोति ठितसभावो अवट्ठितसभावो. न मतेन कुणपेन संवसतीति येन केनचि हत्थिअस्सादीनं कळेवरेन सद्धिं न संवसति. तीरं वाहेतीति तीरं अपनेति. थलं उस्सारेतीति ¶ हत्थेन गहेत्वा विय वीचिप्पहारेनेव थले खिपति. गङ्गा यमुनाति अनोतत्तदहस्स दक्खिणमुखतो निक्खन्तनदी पञ्च धारा हुत्वा पवत्तट्ठाने गङ्गातिआदिना पञ्चधा सङ्खं गता.
तत्रायं इमासं नदीनं आदितो पट्ठाय उप्पत्तिकथा – अयञ्हि जम्बुदीपो दससहस्सयोजनपरिमाणो, तत्थ चतुसहस्सयोजनप्पमाणो पदेसो उदकेन अज्झोत्थटो समुद्दोति सङ्खं गतो, तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामेन वित्थारेन गम्भीरताय च पण्णासयोजनप्पमाणो दियड्ढयोजनसतपरिमण्डलो अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहपपातदहोति सत्त महासरा पतिट्ठिता.
तेसु अनोतत्तदहो सुदस्सनकूटं चित्तकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतकूटेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सोवण्णमयं तियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं, चित्तकूटं सत्तरतनमयं. काळकूटं अञ्जनमयं. गन्धमादनकूटं मसारगल्लमयं अब्भन्तरे मुग्गवण्णं; मूलगन्धो, सारगन्धो, फेग्गुगन्धो, तचगन्धो, पपटिकागन्धो, खन्धगन्धो, रसगन्धो, पुप्फगन्धो, फलगन्धो, पत्तगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं, नानप्पकारओसधसञ्छन्नं, काळपक्खुपोसथदिवसे आदित्तं विय अङ्गारं पज्जलन्तं तिट्ठति. केलासकूटं रजतमयं. सब्बानि चेतानि सुदस्सनेन ¶ समानुब्बेधसण्ठानानि ¶ तमेव सरं पटिच्छादेत्वा ठितानि. तत्थ देवानुभावेन नागानुभावेन च देवो वस्सति, नदियो च सन्दन्ति, तं सब्बम्पि उदकं अनोतत्तमेव पविसति, चन्दिमसूरिया दक्खिणेन ¶ वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुकं गच्छन्ता न करोन्ति, तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि.
तत्थ रतनमयमनुञ्ञसोपानसिलातलानि निम्मच्छकच्छपानि फलिकसदिसानि निम्मलूदकानि तदुपभोगसत्तानं कम्मनिब्बत्तानेव नहानतित्थानि च होन्ति, यत्थ बुद्धपच्चेकबुद्धा इद्धिमन्तो सावका इसयो च नहानादीनि करोन्ति, देवयक्खादयो उदककीळं कीळन्ति.
तस्स चतूसु पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि उदकनिक्खमनमुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे केसरसीहा बहुतरा होन्ति, तथा हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति.
दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा उट्ठाय परिक्खेपेन तिगावुतप्पमाणउदकधारा हुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम पोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गन्त्वा ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठियोजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा ¶ पञ्चधारा हुत्वा पवत्तन्ति.
सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्चति, उजुकं पासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति, आकासेन ¶ सट्ठियोजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता ‘‘तियग्गळपोक्खरणी’’ति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि ¶ गतट्ठाने ‘‘बहलगङ्गा’’ति, उमङ्गेन सट्ठियोजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्चति, विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने गङ्गा, यमुना, अचिरवती, सरभू, महीति पञ्चधा सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पवत्तन्तीति वेदितब्बा.
तत्थ नदी निन्नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं. सवन्तियोति या काचि सवमाना सन्दमाना गच्छन्तियो महानदियो वा कुन्नदियो वा. अप्पेन्तीति अल्लीयन्ति ओसरन्ति. धाराति वुट्ठिधारा. पूरत्तन्ति पुण्णभावो. महासमुद्दस्स हि अयं धम्मता – ‘‘इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामा’’ति वा ‘‘इमस्मिं काले अतिमहन्ती वुट्ठि, न लभिस्साम नु खो पिट्ठिपसारणट्ठान’’न्ति वा तं न सक्का वत्तुं. पठमकप्पिककालतो पट्ठाय हि यं वस्सित्वा सिनेरुमेखलं आहच्च उदकं ठितं, तं ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओतरति, न उद्धं उत्तरति.
एकरसोति असम्भिन्नरसो. मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधा मुत्ता. मणीति रत्तनीलादिभेदो अनेकविधो मणि. वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिसण्ठानतो अनेकविधो. सङ्खोति दक्खिणावत्ततम्बकुच्छिकधमनसङ्खादिभेदो अनेकविधो. सिलाति सेतकाळमुग्गवण्णादिभेदा अनेकविधा. पवाळन्ति खुद्दकमहन्तमन्दरत्तघनरत्तादिभेदं अनेकविधं. लोहितङ्गोति पदुमरागादिभेदो अनेकविधो मसारगल्लन्ति कबरमणि. ‘‘चित्तफलिक’’न्तिपि वदन्ति.
महतं ¶ भूतानन्ति महन्तानं सत्तानं. तिमितिमिङ्गलादिका तिस्सो मच्छजातियो. तिमिं गिलनसमत्था तिमिङ्गला, तिमिञ्च तिमिङ्गलञ्च गिलनसमत्था ‘‘तिमितिमिङ्गला’’ति वदन्ति. नागाति ऊमिपिट्ठिवासिनोपि विमानट्ठकनागापि.
एवमेव ¶ खोति किञ्चापि सत्था इमस्मिं धम्मविनये सोळसपि बात्तिंसपि ततो भिय्योपि अच्छरियब्भुतधम्मे विभजित्वा दस्सेतुं सक्कोति, तदा उपमाभावेन पन गहितानं अट्ठन्नं अनुरूपवसेन अट्ठेव ते उपमेतब्बधम्मे विभजित्वा दस्सेन्तो ‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा’’तिआदिमाह.
तत्थ अनुपुब्बसिक्खाय तिस्सो भिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतङ्गधम्मा, अनुपुब्बपटिपदाय ¶ सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधिपक्खियधम्मा च गहिता. न आयतकेनेव अञ्ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादीनि अकत्वा अरहत्तपटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्ञायो पूरेत्वाव अरहत्तप्पत्तीति अत्थो.
मम सावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. आरकावाति दूरेयेव. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं न सक्कोति, तदापि ‘‘तुच्छा निब्बानधातू’’ति न सक्का वत्तुं, बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्का वत्तुं ‘‘पूरा निब्बानधातू’’ति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनस्स सम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तिया होति.
रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनप्पकं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं –
‘‘यतो ¶ यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) –
लोकियरतननिमित्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घतीति अयमत्थो हेट्ठा दस्सितो एव. अपिच –
‘‘चित्तीकतं ¶ महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, ‘रतन’न्ति पवुच्चती’’ति.
यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनंयेव भूततो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमीञाणं, पच्चेकबुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्तीति आसन्नकारणत्ता. परम्परकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं ¶ सातिसयो. तेन वुत्तं – ‘‘तत्रिमानि रतनानि, सेय्यथिदं, चत्तारो सतिपट्ठाना’’तिआदि.
तत्थ आरम्मणे पक्खन्दित्वा उपट्ठानट्ठेन पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्ततागहणतो च नेसं कायानुपस्सनादिभावो विभत्तो.
सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं, सुन्दरं वा पदहन्ति सम्मप्पधानं. पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं. वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनपहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं धम्मानं उप्पादनभावनवसेन च चतुकिच्चं कत्वा वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति.
इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. इति पठमेन अत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो ¶ . दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमूपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तियति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादा’’ति.
पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं, कोसज्जं अभिभवित्वा पग्गहलक्खणे ¶ , पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियं.
तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन ‘‘बलानी’’ति वेदितब्बानि.
सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोग- उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय ¶ धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय वुट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्चति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. ‘‘बोधिया संवत्तन्तीति बोज्झङ्गा’’तिआदिना नयेनपि बोज्झङ्गानं बोज्झङ्गत्थो वेदितब्बो.
अरियो अट्ठङ्गिको मग्गोति तंतंमग्गवज्झकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठ अङ्गानियेव वा अट्ठङ्गिको. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि ¶ मग्गियति, सयं वा निब्बानं मग्गतीति मग्गोति. एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो.
सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणाय पटिपज्जमानो पठममग्गट्ठो, यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो ¶ . यो पन सद्धानुसारी धम्मानुसारी एकबीजीति एवमादिको अरियपुग्गलविभागो, सो एतेसंयेव पभेदोति. सेसं वुत्तनयमेव.
एतमत्थं विदित्वाति एतं अत्तनो धम्मविनये मतकुणपसदिसेन दुस्सीलपुग्गलेन सद्धिं संवासाभावसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं असंवासारहसंवासारहविभागकारणपरिदीपनं उदानं उदानेसि.
तत्थ छन्नमतिवस्सतीति आपत्तिं आपज्जित्वा पटिच्छादेन्तो अञ्ञं नवं आपत्तिं आपज्जति, ततो परं ततो परन्ति एवं आपत्तिवस्सं किलेसवस्सं अतिविय वस्सति. विवटं नातिवस्सतीति आपत्तिं आपन्नो तं अप्पटिच्छादेत्वा विवरन्तो सब्रह्मचारीनं पकासेन्तो यथाधम्मं यथाविनयं पटिकरोन्तो देसेन्तो वुट्ठहन्तो अञ्ञं नवं आपत्तिं न आपज्जति, तेनस्स विवटं पुन आपत्तिवस्सं किलेसवस्सं न वस्सति. यस्मा च एतदेवं, तस्मा छन्नं छादितं आपत्तिं विवरेथ पकासेथ. एवं तं नातिवस्सतीति एवं सन्ते तं आपत्तिआपज्जनकं आपन्नपुग्गलं ¶ अत्तभावं अतिविज्झित्वा किलेसवस्सं न वस्सति न तेमेति. एवं सो किलेसेहि अनवस्सुतो परिसुद्धसीलो समाहितो हुत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो अनुक्कमेन निब्बानं पापुणातीति अधिप्पायो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. सोणसुत्तवण्णना
४६. छट्ठे ¶ अवन्तीसूति अवन्तिरट्ठे. कुररघरेति एवंनामके नगरे. पवत्ते पब्बतेति पवत्तनामके पब्बते. ‘‘पपाते पब्बते’’तिपि पठन्ति. सोणो उपासको कुटिकण्णोति नामेन सोणो नाम, तीहि सरणगमनेहि उपासकभावप्पटिवेदनेन उपासको, कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे ‘‘कुटिकण्णो’’ति एवं अभिञ्ञातो, न सुखुमालसोणोति अधिप्पायो ¶ . अयञ्हि आयस्मतो महाकच्चायनस्स सन्तिके धम्मं सुत्वा सासने अभिप्पसन्नो, सरणेसु च सीलेसु च पतिट्ठितो पवत्ते पब्बते छायूदकसम्पन्ने ठाने विहारं कारेत्वा थेरं तत्थ वसापेत्वा चतूहि पच्चयेहि उपट्ठाति. तेन वुत्तं – ‘‘आयस्मतो महाकच्चानस्स उपट्ठाको होती’’ति.
सो कालेन कालं थेरस्स उपट्ठानं गच्छति. थेरो चस्स धम्मं देसेति. तेन संवेगबहुलो धम्मचरियाय उस्साहजातो विहरति. सो एकदा सत्थेन सद्धिं वाणिज्जत्थाय उज्जेनिं गच्छन्तो अन्तरामग्गे अटवियं सत्थे निविट्ठे रत्तियं जनसम्बाधभयेन एकमन्तं अपक्कम्म निद्दं उपगञ्छि. सत्थो पच्चूसवेलायं उट्ठाय गतो, न एकोपि सोणं पबोधेसि, सब्बेपि विसरित्वा अगमंसु. सो पभाताय रत्तिया पबुज्झित्वा उट्ठाय कञ्चि अपस्सन्तो सत्थेनेव गतमग्गं गहेत्वा सीघं सीघं गच्छन्तो एकं वटरुक्खं उपगञ्छि. तत्थ अद्दस एकं महाकायं विरूपदस्सनं गच्छन्तं पुरिसं अट्ठितो मुत्तानि अत्तनो मंसानि सयमेव खादन्तं, दिस्वान ‘‘कोसि त्व’’न्ति पुच्छि. ‘‘पेतोम्हि, भन्ते’’ति. ‘‘कस्मा एवं करोसी’’ति. ‘‘अत्तनो पुब्बकम्मेना’’ति. ‘‘किं पन तं कम्म’’न्ति. ‘‘अहं पुब्बे भारुकच्छनगरवासी कूटवाणिजो हुत्वा परेसं सन्तकं वञ्चेत्वा खादिं, समणे च भिक्खाय उपगते ‘तुम्हाकं मंसं ¶ खादथा’ति अक्कोसिं, तेन कम्मेन एतरहि इमं दुक्खं अनुभवामी’’ति. तं ¶ सुत्वा सोणो अतिविय संवेगं पटिलभि.
ततो परं गच्छन्तो मुखतो पग्घरितकाळलोहिते द्वे पेतदारके पस्सित्वा तथेव पुच्छि. तेपिस्स अत्तनो कम्मं कथेसुं. ते किर भारुकच्छनगरे दारककाले गन्धवाणिज्जाय जीविकं कप्पेन्ता अत्तनो मातरि खीणासवे निमन्तेत्वा भोजेन्तिया गेहं गन्त्वा ‘‘अम्हाकं सन्तकं कस्मा समणानं देसि, तया दिन्नं भोजनं भुञ्जनकसमणानं मुखतो काळलोहितं पग्घरतू’’ति अक्कोसिंसु. ते तेन कम्मेन निरये पच्चित्वा तस्स विपाकावसेसेन पेतयोनियं निब्बत्तित्वा तदा इमं दुक्खं अनुभवन्ति. तम्पि सुत्वा सोणो अतिविय संवेगजातो अहोसि.
सो ¶ उज्जेनिं गन्त्वा तं करणीयं तीरेत्वा कुलघरं पच्चागतो थेरं उपसङ्कमित्वा कतपटिसन्थारो थेरस्स तमत्थं आरोचेसि. थेरोपिस्स पवत्तिनिवत्तीसु आदीनवानिसंसे विभावेन्तो धम्मं देसेसि. सो थेरं वन्दित्वा गेहं गतो सायमासं भुञ्जित्वा सयनं उपगतो थोकंयेव निद्दायित्वा पबुज्झित्वा सयनतले निसज्ज यथासुतं धम्मं पच्चवेक्खितुं आरद्धो. तस्स तं धम्मं पच्चवेक्खतो, ते च पेतत्तभावे अनुस्सरतो संसारदुक्खं अतिविय भयानकं हुत्वा उपट्ठासि, पब्बज्जाय चित्तं नमि. सो विभाताय रत्तिया सरीरपटिजग्गनं कत्वा थेरं उपसङ्कमित्वा अत्तनो अज्झासयं आरोचेत्वा पब्बज्जं याचि. तेन वुत्तं – ‘‘अथ खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स…पे… पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति.
तत्थ यथा यथातिआदीनं पदानं अयं सङ्खेपत्थो – येन येन आकारेन अय्यो महाकच्चानो धम्मं देसेति आचिक्खति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति पकासेति, तेन तेन मे उपपरिक्खतो एवं होति, यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अक्खण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं. सङ्खलिखितन्ति लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं. इदं न ¶ सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्त परिपुण्णं…पे… चरितुं यंनूनाहं केसे चेव मस्सूनि च ओहारेत्वा वोरोपेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा निवासेत्वा चेव पारुपित्वा च अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यं ¶ . यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारिया नाम. तं अनगारियं पब्बज्जं पब्बजेय्यं उपगच्छेय्यं, पटिपज्जेय्यन्ति अत्थो.
एवं अत्तना रहोवितक्कितं सोणो उपासको थेरस्स आरोचेत्वा तं पटिपज्जितुकामो ‘‘पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति आह. थेरो पन ‘‘तावस्स ञाणपरिपाकं कथ’’न्ति उपधारेत्वा ¶ ञाणपरिपाकं आगमयमानो ‘‘दुक्करं खो’’तिआदिना पब्बज्जाछन्दं निवारेसि.
तत्थ एकभत्तन्ति ‘‘एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना’’ति (दी. नि. १.१९४; अ. नि. ३.७१) एवं वुत्तं विकालभोजनविरतिं सन्धाय वदति. एकसेय्यन्ति अदुतियसेय्यं. एत्थ च सेय्यासीसेन ‘‘एको तिट्ठति, एको गच्छति, एको निसीदती’’तिआदिना (महानि. ७; ४९) नयेन वुत्तेसु चतूसु इरियापथेसु कायविवेकं दीपेति, न एकाकिना हुत्वा सयनमत्तं. ब्रह्मचरियन्ति मेथुनविरतिब्रह्मचरियं, सिक्खत्तयानुयोगसङ्खातं सासनब्रह्मचरियं वा. इङ्घाति चोदनत्थे निपातो. तत्थेवाति गेहेयेव. बुद्धानं सासनं अनुयुञ्जाति निच्चसीलउपोसथसीलादिभेदं पञ्चङ्गअट्ठङ्गदसङ्गसीलं, तदनुरूपञ्च समाधिपञ्ञाभावनं अनुयुञ्ज. एतञ्हि उपासकेन पुब्बभागे अनुयुञ्जितब्बं बुद्धसासनं नाम. तेनाह – ‘‘कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मरिय’’न्ति.
तत्थ कालयुत्तन्ति चातुद्दसीपञ्चदसीअट्ठमीपाटिहारियपक्खसङ्खातेन कालेन युत्तं, यथावुत्तकाले वा तुय्हं अनुयुञ्जन्तस्स युत्तं पतिरूपं सक्कुणेय्यं, न सब्बकालं पब्बज्जाति अधिप्पायो. सब्बमेतं ञाणस्स अपरिपक्कत्ता तस्स कामानं ¶ दुप्पहानताय सम्मापटिपत्तियं योग्यं कारापेतुं वदति, न पब्बज्जाछन्दं निवारेतुं. पब्बज्जाभिसङ्खारोति पब्बजितुं आरम्भो उस्साहो. पटिपस्सम्भीति इन्द्रियानं अपरिपक्कत्ता, संवेगस्स च नातितिक्खभावतो वूपसमि. किञ्चापि पटिपस्सम्भि, थेरेन वुत्तविधिं पन अनुतिट्ठन्तो कालेन कालं थेरं उपसङ्कमित्वा पयिरुपासन्तो धम्मं सुणाति. तस्स वुत्तनयेनेव दुतियं पब्बज्जाय चित्तं उप्पज्जि, थेरस्स च आरोचेसि. दुतियम्पि थेरो पटिक्खिपि. ततियवारे पन ञाणस्स परिपक्कभावं ञत्वा ‘‘इदानि नं पब्बाजेतुं कालो’’ति थेरो पब्बाजेसि, पब्बजितञ्च तं तीणि संवच्छरानि अतिक्कमित्वा गणं परियेसित्वा उपसम्पादेसि. तं सन्धाय वुत्तं – ‘‘दुतियम्पि खो सोणो…पे… उपसम्पादेसी’’ति.
तत्थ ¶ अप्पभिक्खुकोति कतिपयभिक्खुको. तदा किर भिक्खू येभुय्येन मज्झिमदेसे एव वसिंसु. तस्मा तत्थ कतिपया एव अहेसुं ¶ , ते च एकस्मिं निगमे एको, एकस्मिं द्वेति एवं विसुं विसुं वसिंसु. किच्छेनाति दुक्खेन. कसिरेनाति आयासेन. ततो ततोति तस्मा तस्मा गामनिगमादितो. थेरेन हि कतिपये भिक्खू आनेत्वा अञ्ञेसु आनीयमानेसु पुब्बे आनीता केनचिदेव करणीयेन पक्कमिंसु, किञ्चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्कमिंसु. एवं पुनप्पुनं आनयनेन सन्निपातो चिरेनेव अहोसि, थेरो च तदा एकविहारी अहोसि. दसवग्गं भिक्खुसङ्घं सन्निपातेत्वाति तदा भगवता पच्चन्तदेसेपि दसवग्गेनेव सङ्घेन उपसम्पदा अनुञ्ञाता. इतोनिदानञ्हि थेरेन याचितो पञ्चवग्गेन सङ्घेन पच्चन्तदेसे उपसम्पदं अनुजानि. तेन वुत्तं – ‘‘तिण्णं वस्सानं…पे… सन्निपातेत्वा’’ति.
वस्संवुट्ठस्साति उपसम्पज्जित्वा पठमवस्सं उपगन्त्वा वुसितवतो. ईदिसो च ईदिसो चाति एवरूपो च एवरूपो च, एवरूपाय नामकायरूपकायसम्पत्तिया समन्नागतो, एवरूपाय धम्मकायसम्पत्तिया समन्नागतोति सुतोयेव मे सो भगवा. न खो मे सो भगवा सम्मुखा दिट्ठोति एतेन पुथुज्जनसद्धाय एवं आयस्मा सोणो भगवन्तं दट्ठुकामो अहोसि. अपरभागे पन सत्थारा सद्धिं एकगन्धकुटियं वसित्वा पच्चूससमयं अज्झिट्ठो सोळस अट्ठकवग्गिकानि सत्थु ¶ सम्मुखा अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा अत्थधम्मप्पटिसंवेदी हुत्वा भणन्तो धम्मूपसञ्हितपामोज्जादिमुखेन समाहितो सरभञ्ञपरियोसाने विपस्सनं पट्ठपेत्वा सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्तं पापुणि. एतदत्थमेव हिस्स भगवता अत्तना सद्धिं एकगन्धकुटियं वासो आणत्तोति वदन्ति.
केचि पनाहु – ‘‘न खो मे सो भगवा सम्मुखा दिट्ठो’’ति इदं रूपकायदस्सनमेव सन्धाय वुत्तन्ति. आयस्मा हि सोणो पब्बजित्वाव थेरस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अनुपसम्पन्नोव सोतापन्नो हुत्वा उपसम्पज्जित्वा ‘‘उपासकापि सोतापन्ना होन्ति, अहम्पि सोतापन्नो, किमेत्थ चित्त’’न्ति उपरिमग्गत्थाय विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्ञो हुत्वा विसुद्धिपवारणाय पवारेसि ¶ . अरियसच्चदस्सनेन हि भगवतो धम्मकायो दिट्ठो नाम होति. वुत्तञ्हेतं –
‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती’’ति (सं. नि. ३.८७).
तस्मास्स ¶ धम्मकायदस्सनं पगेव सिद्धं, पवारेत्वा पन रूपकायं दट्ठुकामो अहोसीति.
‘‘सचे मं उपज्झायो अनुजानाती’’तिपि पाठो. ‘‘भन्ते’’ति पन लिखन्ति. तथा ‘‘साधु साधु, आवुसो सोण, गच्छ त्वं, आवुसो सोणा’’तिपि पाठो. ‘‘आवुसो’’ति पन केसुचि पोत्थकेसु नत्थि. तथा ‘‘एवमावुसोति खो आयस्मा सोणो’’तिपि पाठो. आवुसोवादोयेव हि अञ्ञमञ्ञं भिक्खूनं भगवतो धरमानकाले आचिण्णो. भगवन्तं पासादिकन्तिआदीनं पदानं अत्थो हेट्ठा वुत्तोयेव.
कच्चि भिक्खु खमनीयन्ति भिक्खु इदं तुय्हं चतुचक्कं नवद्वारं सरीरयन्तं कच्चि खमनीयं, किं सक्का खमितुं सहितुं परिहरितुं, किं दुक्खभारो नाभिभवति. कच्चि यापनीयन्ति किं तंतंकिच्चेसु यापेतुं गमेतुं सक्का, न कञ्चि अन्तरायन्ति दस्सेति. कच्चिसि अप्पकिलमथेनाति अनायासेन इमं एत्तकं अद्धानं कच्चि आगतोसि.
एतदहोसीति बुद्धाचिण्णं अनुस्सरन्तस्स आयस्मतो आनन्दस्स ¶ एतं ‘‘यस्स खो मं भगवा’’तिआदिना इदानि वुच्चमानं चित्ते आचिण्णं अहोसि. एकविहारेति एकगन्धकुटियं. गन्धकुटि हि इध विहारोति अधिप्पेता. वत्थुन्ति वसितुं.
निसज्जाय वीतिनामेत्वाति एत्थ यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्जने पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमपटिलोमं समापज्जन्तो बहुदेव रत्तिं…पे… विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्जन्तो ‘‘बहुदेव रत्तिं…पे… विहारं पाविसी’’ति केचि वदन्ति. पविसित्वा च भगवता ¶ अनुञ्ञातो चीवरं तिरोकरणीयं कत्वापि भगवतो पादपस्से निसज्जाय वीतिनामेसि. अज्झेसीति आणापेसि. पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु ञाणमुखे आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो.
सोळस अट्ठकवग्गिकानीति अट्ठकवग्गभूतानि कामसुत्तादीनि सोळस सुत्तानि. सरेन अभणीति सुत्तुस्सारणसरेन अभासि, सरभञ्ञवसेन कथेसीति अत्थो. सरभञ्ञपरियोसानेति उस्सारणावसाने. सुग्गहितानीति सम्मा उग्गहितानि. सुमनसिकतानीति सुट्ठु मनसि कतानि. एकच्चो उग्गहणकाले सम्मा उग्गहेत्वापि पच्छा सज्झायादिवसेन मनसि करणकाले ¶ ब्यञ्जनानि वा मिच्छा रोपेति, पदपच्छाभट्ठं वा करोति, न एवमयं. इमिना पन सम्मदेव यथुग्गहितं मनसि कतानि. तेन वुत्तं – ‘‘सुमनसिकतानीति सुट्ठु मनसि कतानी’’ति. सूपधारितानीति अत्थतोपि सुट्ठु उपधारितानि. अत्थे हि सुट्टु उपधारिते सक्का पाळिं सम्मा उस्सारेतुं. कल्याणियासि वाचाय समन्नागतोति सिथिलधनितादीनं यथाविधानवचनेन परिमण्डलपदब्यञ्जनपरिपुण्णाय पोरिया वाचाय समन्नागतो आसि. विस्सट्ठायाति विमुत्ताय. एतेनस्स विमुत्तवादितं ¶ दस्सेति. अनेलगळायाति एला वुच्चति दोसो, तं न पग्घरतीति अनेलगळा, ताय निद्दोसायाति अत्थो. अथ वा अनेलगळायाति अनेलाय च अगळाय च निद्दोसाय अगळितपदब्यञ्जनाय, अपरिहीनपदब्यञ्जनायाति अत्थो. तथा हि नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कल्याणवाक्करणानं यदिदं सोणो कुटिकण्णो’’ति (अ. नि. १.२०६) एतदग्गे ठपेसि. अत्थस्स विञ्ञापनियाति यथाधिप्पेतं अत्थं विञ्ञापेतुं समत्थाय.
कतिवस्सोति सो किर मज्झिमवयस्स ततियकोट्ठासे ठितो आकप्पसम्पन्नो च परेसं चिरतरपब्बजितो विय खायति. तं सन्धाय भगवा पुच्छतीति केचि, तं अकारणं. एवं सन्ते समाधिसुखं अनुभवितुं युत्तो, एत्तकं कालं कस्मा पमादमापन्नोति पुन अनुयुञ्जितुं सत्था ‘‘कतिवस्सोसी’’ति तं पुच्छति. तेनेवाह – ‘‘किस्स पन त्वं भिक्खु एवं चिरं अकासी’’ति.
तत्थ ¶ किस्साति किं कारणा. एवं चिरं अकासीति एवं चिरायि, केन कारणेन एवं चिरकालं पब्बज्जं अनुपगन्त्वा अगारमज्झे वसीति अत्थो. चिरं दिट्ठो मेति चिरेन चिरकालेन मया दिट्ठो. कामेसूति किलेसकामेसु च वत्थुकामेसु च. आदीनवोति दोसो. अपि चाति कामेसु आदीनवे केनचि पकारेन दिट्ठेपि न तावाहं घरावासतो निक्खमितुं असक्खिं. कस्मा? सम्बाधो घरावासो उच्चावचेहि किच्चकरणीयेहि समुपब्यूळ्हो अगारियभावो. तेनेवाह – ‘‘बहुकिच्चो बहुकरणीयो’’ति.
एतमत्थं विदित्वाति कामेसु यथाभूतं आदीनवदस्सिनो चित्तं चिरायित्वापि न पतिट्ठाति, अञ्ञदत्थु पदुमपलासे उदकबिन्दु विय विनिवत्ततियेवाति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति पवत्तिं निवत्तिञ्च सम्मदेव जानन्तो पवत्तियं तन्निमित्ते च न कदाचिपि रमतीति इदमत्थदीपकं इमं उदानं उदानेसि.
तत्थ ¶ दिस्वा आदीनवं लोकेति सब्बस्मिं सङ्खारलोके ‘‘अनिच्चो दुक्खो विपरिणामधम्मो’’तिआदिना आदीनवं दोसं पञ्ञाय पस्सित्वा. एतेन विपस्सनावारो कथितो ¶ . ञत्वा धम्मं निरुपधिन्ति सब्बूपधिपटिनिस्सग्गत्ता निरुपधिं निब्बानधम्मं यथाभूतं ञत्वा निस्सरणविवेकासङ्खतामतसभावतो मग्गञाणेन पटिविज्झित्वा. ‘‘दिस्वा ञत्वा’’ति इमेसं पदानं ‘‘सप्पिं पिवित्वा बलं होति, सीहं दिस्वा भयं होति, पञ्ञाय दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (पु. प. २०८; अ. नि. ९.४२-४३) विय हेतुअत्थता दट्ठब्बा. अरियो न रमती पापेति किलेसेहि आरकत्ता अरियो सप्पुरिसो अणुमत्तेपि पापे न रमति. कस्मा? पापे न रमती सुचीति सुविसुद्धकायसमाचारादिताय विसुद्धपुग्गलो राजहंसो विय उक्कारट्ठाने पापे संकिलिट्ठधम्मे न रमति नाभिनन्दति. ‘‘पापो न रमती सुचि’’न्तिपि पाठो. तस्सत्थो – पापो पापपुग्गलो सुचिं अनवज्जं वोदानधम्मं न रमति, अञ्ञदत्थु गामसूकरादयो विय उक्कारट्ठानं असुचिं संकिलेसधम्मंयेव रमतीति पटिपक्खतो देसनं परिवत्तेति.
एवं भगवता उदाने उदानिते आयस्मा सोणो उट्ठायासना भगवन्तं वन्दित्वा अत्तनो उपज्झायस्स वचनेन पच्चन्तदेसे पञ्चवग्गेन ¶ उपसम्पदादिपञ्चवत्थूनि याचि. भगवापि तानि अनुजानीति तं सब्बं खन्धके (महाव. २४२ आदयो) आगतनयेन वेदितब्बं.
छट्ठसुत्तवण्णना निट्ठिता.
७. कङ्खारेवतसुत्तवण्णना
४७. सत्तमे कङ्खारेवतोति तस्स थेरस्स नामं. सो हि सासने पब्बजित्वा लद्धूपसम्पदो सीलवा कल्याणधम्मो विहरति, ‘‘अकप्पिया मुग्गा, न कप्पन्ति मुग्गा परिभुञ्जितुं, अकप्पियो गुळो’’ति (महाव. २७२) च आदिना विनयकुक्कुच्चसङ्खातकङ्खाबहुलो पन होति. तेन कङ्खारेवतोति पञ्ञायित्थ. सो अपरभागे सत्थु सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो छळभिञ्ञा सच्छिकत्वा झानसुखेन ¶ फलसुखेन वीतिनामेति, येभुय्येन पन अत्तना अधिगतं अरियमग्गं गरुं कत्वा पच्चवेक्खति. तेन वुत्तं – ‘‘अत्तनो कङ्खावितरणविसुद्धिं पच्चवेक्खमानो’’ति. मग्गपञ्ञा हि ‘‘अहोसिं ¶ नु खो अहं अतीतमद्धान’’न्तिआदिनयपवत्ताय (म. नि. १.१८; सं. नि. २.२०) सोळसवत्थुकाय, ‘‘बुद्धे कङ्खति…पे… पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खती’’ति (ध. स. १००८) एवं वुत्ताय अट्ठवत्थुकाय, पगेव इतरासन्ति अनवसेसतो सब्बकङ्खानं वितरणतो समतिक्कमनतो, अञ्ञेहि च अत्तना पहातब्बकिलेसेहि अच्चन्तविसुज्झनतो ‘‘कङ्खावितरणविसुद्धी’’ति इधाधिप्पेता. तञ्हि अयमायस्मा दीघरत्तं कङ्खापकतत्ता ‘‘इमं मग्गधम्मं अधिगम्म इमा मे कङ्खा अनवसेसा पहीना’’ति गरुं कत्वा पच्चवेक्खमानो निसीदि, न सप्पच्चयनामरूपदस्सनं अनिच्चन्तिकत्ता तस्स कङ्खावितरणस्स.
एतमत्थं विदित्वाति एतं अरियमग्गस्स अनवसेसकङ्खावितरणसङ्खातं अत्थं विदित्वा तदत्थदीपकं इमं उदानं उदानेसि.
तत्थ या काचि कङ्खा इध वा हुरं वाति इध इमस्मिं पच्चुप्पन्ने अत्तभावे ‘‘अहं नु खोस्मि नो नु खोस्मी’’तिआदिना हुरं वा, अतीतानागतेसु अत्तभावेसु ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना उप्पज्जनका कङ्खा. सकवेदिया वा परवेदिया वाति ता एवं वुत्तनयेनेव ¶ सकअत्तभावे आरम्मणवसेन पटिलभितब्बाय पवत्तिया सकवेदिया वा परस्स अत्तभावे पटिलभितब्बाय ‘‘बुद्धो नु खो, नो नु खो’’तिआदिना वा परस्मिं पधाने उत्तमे पटिलभितब्बाय पवत्तिया परवेदिया वा या काचि कङ्खा विचिकिच्छा. ये झायिनो ता पजहन्ति सब्बा, आतापिनो ब्रह्मचरियं चरन्ताति ये आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन झायिनो विपस्सनं उस्सुक्कापेत्वा चतुब्बिधसम्मप्पधानपारिपूरिया आतापिनो मग्गब्रह्मचरियं चरन्ता अधिगच्छन्ता सद्धानुसारीआदिप्पभेदा पठममग्गट्ठा पुग्गला, ता सब्बा कङ्खा पजहन्ति समुच्छिन्दन्ति मग्गक्खणे. ततो परं पन ता पहीना नाम होन्ति, तस्मा इतो अञ्ञं तासं अच्चन्तप्पहानं नाम नत्थीति अधिप्पायो.
इति ¶ भगवा झानमुखेन आयस्मतो कङ्खारेवतस्स झानसीसेन अरियमग्गाधिगमं थोमेन्तो थोमनावसेन उदानं उदानेसि. तेनेव च नं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.२०४) झायीभावेन एतदग्गे ठपेसीति.
सत्तमसुत्तवण्णना निट्ठिता.
८. सङ्घभेदसुत्तवण्णना
४८. अट्ठमे ¶ आयस्मन्तं आनन्दं एतदवोचाति अभिमारे पयोजेत्वा नाळागिरिं विस्सज्जापेत्वा सिलं पवट्टेत्वा भगवतो अनत्थं कातुं असक्कोन्तो ‘‘सङ्घं भिन्दित्वा चक्कभेदं करिस्सामी’’ति अधिप्पायेन एतं ‘‘अज्जतग्गे’’तिआदिवचनं अवोच. अञ्ञत्रेव भगवताति विना एव भगवन्तं, सत्थारं अकत्वाति अत्थो. अञ्ञत्र भिक्खुसङ्घाति विना एव भिक्खुसङ्घं. उपोसथं करिस्सामि सङ्घकम्मानि चाति भगवतो ओवादकारकं भिक्खुसङ्घं विसुं कत्वा मं अनुवत्तन्तेहि भिक्खूहि सद्धिं आवेणिकं उपोसथं सङ्घकम्मानि च करिस्सामीति अत्थो. देवदत्तो सङ्घं भिन्दिस्सतीति भेदकरानं सब्बेसं देवदत्तेन सज्जितत्ता एकंसेनेव देवदत्तो अज्ज ¶ सङ्घं भिन्दिस्सति द्विधा करिस्सति. ‘‘अधम्मं धम्मो’’तिआदीसु हि अट्ठारससु भेदकरवत्थूसु यंकिञ्चि एकम्पि वत्थुं दीपेत्वा तेन तेन कारणेन ‘‘इमं गण्हथ, इमं रोचेथा’’ति सञ्ञापेत्वा सलाकं गाहेत्वा विसुं सङ्घकम्मे कते सङ्घो भिन्नो होति. वुत्तञ्हेतं –
‘‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जति कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८).
तत्थ कम्मेनाति अपलोकनकम्मादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति ¶ पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति ताहि ताहि उप्पत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि (अ. नि. १०.३७; चूळव. ३५२) अट्ठारसभेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं गाहेय्याति किं तुम्हाकं चित्तम्पि उप्पादेतुं युत्तं, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनावत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.
एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पनेवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं उद्देसं वा कम्मं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. देवदत्तो च सब्बं सङ्घभेदस्स पुब्बभागं ¶ निप्फादेत्वा ‘‘एकंसेनेव अज्ज आवेणिकं उपोसथं सङ्घकम्मञ्च करिस्सामी’’ति चिन्तेत्वा ‘‘अज्जतग्गे’’तिआदिवचनं अवोच. तेनाह – ‘‘अज्ज, भन्ते, देवदत्तो सङ्घं भिन्दिस्सती’’ति. यतो अवोचुम्हा ‘‘भेदकरानं सब्बेसं देवदत्तेन सज्जितत्ता’’ति.
एतमत्थं विदित्वाति एतं अवीचिमहानिरयुप्पत्तिसंवत्तनियं कप्पट्ठियं अतेकिच्छं देवदत्तेन निब्बत्तियमानं सङ्घभेदकम्मं सब्बाकारतो विदित्वा ¶ . इमं उदानन्ति कुसलाकुसलेसु यथाक्कमं सप्पुरिसासप्पुरिससभागविसभागपटिपत्तिवसेन पन सुकुसलाति इदमत्थविभावनं इमं उदानं उदानेसि.
तत्थ सुकरं साधुना साधूति अत्तनो परेसञ्च हितं साधेतीति ¶ साधु, सम्मापटिपन्नो. तेन साधुना सारिपुत्तादिना सावकेन पच्चेकबुद्धेन सम्मासम्बुद्धेन अञ्ञेन वा लोकियसाधुना साधु सुन्दरं भद्दकं अत्तनो परेसञ्च हितसुखावहं सुकरं सुखेन कातुं सक्का. साधु पापेन दुक्करन्ति तदेव पन वुत्तलक्खणं साधु पापेन देवदत्तादिना पापपुग्गलेन दुक्करं कातुं न सक्का, न सो तं कातुं सक्कोतीति अत्थो. पापं पापेन सुकरन्ति पापं असुन्दरं अत्तनो परेसञ्च अनत्थावहं पापेन यथावुत्तपापपुग्गलेन सुकरं सुखेन कातुं सक्कुणेय्य. पापमरियेहि दुक्करन्ति अरियेहि पन बुद्धादीहि तं तं पापं दुक्करं दुरभिसम्भवं. सेतुघातोयेव हि तेसन्ति सत्था दीपेति.
अट्ठमसुत्तवण्णना निट्ठिता.
९. सधायमानसुत्तवण्णना
४९. नवमे माणवकाति तरुणा. पठमे योब्बने ठिता ब्राह्मणकुमारका इधाधिप्पेता.
सधायमानरूपाति उप्पण्डनजातिकं वचनं सन्धाय वुत्तं. अञ्ञेसं उप्पण्डेन्ता सधन्ति, तदत्थवचनसीलाति अत्थो. तस्सायं वचनत्थो – सधनं सधो, तं आचिक्खन्तीति सधयमानाति वत्तब्बे दीघं कत्वा ‘‘सधायमाना’’ति वुत्तं. अथ वा विसेसतो ससेधे विय अत्तानं आवदन्तीति सधायमाना. ते एवं सभावताय ‘‘सधायमानरूपा’’ति वुत्तं. ‘‘सद्दायमानरूपा’’तिपि ¶ पाठो, उच्चासद्दमहासद्दं करोन्ताति अत्थो. भगवतो अविदूरे अतिक्कमन्तीति भगवतो सवनविसये तं तं मुखारुळ्हं वदन्ता अतियन्ति.
एतमत्थं ¶ विदित्वाति एतं तेसं वाचाय असञ्ञतभावं ¶ जानित्वा तदत्थदीपकं धम्मसंवेगवसेन इमं उदानं उदानेसि.
तत्थ परिमुट्ठाति दन्धा मुट्ठस्सतिनो. पण्डिताभासाति पण्डितपतिरूपका ‘‘के अञ्ञे जानन्ति, मयमेवेत्थ जानामा’’ति तस्मिं तस्मिं अत्थे अत्तानमेव जानन्तं कत्वा समुदाचरणतो. वाचागोचरभाणिनोति येसं वाचा एव गोचरो विसयो, ते वाचागोचरभाणिनो, वाचावत्थुमत्तस्सेव भाणिनो अत्थस्स अपरिञ्ञातत्ता. अथ वा वाचाय अगोचरं अरियानं कथाय अविसयं मुसावादं भणन्तीति वाचागोचरभाणिनो. अथ वा ‘‘गोचरभाणिनो’’ति एत्थ आकारस्स रस्सभावो कतो. वाचागोचरा, न सतिपट्ठानादिगोचरा भाणिनोव. कथं भाणिनो? याविच्छन्ति मुखायामं अत्तनो याव मुखायामं याव मुखप्पसारणं इच्छन्ति, ताव पसारेत्वा भाणिनो, परेसु गारवेन, अत्तनो अविसयताय च मुखसङ्कोचं न करोन्तीति अत्थो. अथ वा वाचागोचरा एव हुत्वा भाणिनो, सयं अजानित्वा परपत्तिका एव हुत्वा वत्तारोति अत्थो. ततो एव याविच्छन्ति मुखायामं येन वचनेन सावेतब्बा, तं अचिन्तेत्वा यावदेव अत्तनो मुखप्पसारणमत्तं इच्छन्तीति अत्थो. येन नीता न तं विदूति येन मुट्ठस्सच्चादिना निल्लज्जभावं पण्डितमानीभावञ्च नीता ‘‘मयमेवं भणामा’’ति, तं तथा अत्तनो भणन्तस्स कारणं न विदू, अविद्दसुनो असूरा न जानन्तीति अत्थो.
नवमसुत्तवण्णना निट्ठिता.
१०. चूळपन्थकसुत्तवण्णना
५०. दसमे चूळपन्थकोति महापन्थकत्थेरस्स कनिट्ठभातिकत्ता पन्थे जातत्ता च दहरकाले लद्धवोहारेन अपरभागेपि अयमायस्मा ‘‘चूळपन्थको’’त्वेव पञ्ञायित्थ. गुणविसेसेहि पन छळभिञ्ञो पभिन्नपटिसम्भिदो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं ¶ ¶ मनोमयं कायं अभिनिम्मिनन्तानं यदिदं चूळपन्थको, चेतोविवट्टकुसलानं ¶ यदिदं चूळपन्थको’’ति द्वीसु (अ. नि. १.१९९) ठानेसु भगवता एतदग्गे ठपितो असीतिया महासावकेसु अब्भन्तरो.
सो एकदिवसं पच्छाभत्तं पिण्डपातप्पटिक्कन्तो अत्तनो दिवाट्ठाने दिवाविहारं निसिन्नो समापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमयं उपासकेसु धम्मस्सवनत्थं अनागतेसु एव विहारमज्झं पविसित्वा भगवति गन्धकुटियं निसिन्ने ‘‘अकालो ताव भगवतो उपट्ठानं उपसङ्कमितु’’न्ति गन्धकुटिपमुखे एकमन्तं निसीदि पल्लङ्कं आभुजित्वा. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा चूळपन्थको भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा’’ति. सो हि तदा कालपरिच्छेदं कत्वा समापत्तिं समापज्जित्वा निसीदि.
एतमत्थं विदित्वाति एतं आयस्मतो चूळपन्थकस्स कायचित्तानं सम्मापणिहितभावसङ्खातं अत्थं जानित्वा. इमं उदानन्ति अञ्ञोपि यो पस्सद्धकायो सब्बिरियापथेसु उपट्ठितस्सति समाहितो, तस्स भिक्खुनो अनुपादा परिनिब्बानपरियोसानस्स विसेसाधिगमस्स तत्थ पातुभावविभावनं इमं उदानं उदानेसि.
तत्थ ठितेन कायेनाति कायद्वारिकस्स असंवरस्स पहानेन अकरणेन सम्मा ठपितेन चोपनकायेन, तथा चक्खादीनं इन्द्रियानं निब्बिसेवनभावकरणेन सुट्ठु ठपितेन पञ्चद्वारिककायेन, संयतहत्थपादताय हत्थकुक्कुच्चादीनं अभावतो अपरिफन्दनेन ठितेन करजकायेन चाति सङ्खेपतो सब्बेनपि कायेन निब्बिकारतासङ्खातेन निच्चलभावेन ठितेन. एतेनस्स सीलपारिसुद्धि दस्सिता. इत्थम्भूतलक्खणे च इदं करणवचनं. ठितेन चेतसाति चित्तस्स ठितिपरिदीपनेन समाधिसम्पदं दस्सेति. समाधि हि चित्तस्स ‘ठिती’ति वुच्चति. तस्मा समथवसेन विपस्सनावसेनेव वा एकग्गताय सति चित्तं आरम्मणे एकोदिभावूपगमनेन ठितं नाम होति, न अञ्ञथा. इदञ्च यथावुत्तकायचित्तानं ठपनं समादहनं सब्बस्मिं काले सब्बेसु च इरियापथेसु इच्छितब्बन्ति दस्सेन्तो आह – ‘‘तिट्ठं निसिन्नो उद वा सयानो’’ति ¶ . तत्थ ¶ वा-सद्दो अनियमत्थो. तेन तिट्ठन्तो वा निसिन्नो वा सयानो वा तदञ्ञिरियापथो वाति अयमत्थो दीपितो होतीति चङ्कमनस्सापि इध सङ्गहो वेदितब्बो.
एतं ¶ सतिं भिक्खु अधिट्ठहानोति याय पगेव परिसुद्धसमाचारो कायचित्तदुट्ठुल्लभावूपसमनेन कायं चित्तञ्च असारद्धं कत्वा पटिलद्धाय अनवज्जसुखाधिट्ठाय कायचित्तपस्सद्धिवसेन चित्तं लहुं मुदुं कम्मञ्ञञ्च कत्वा सम्मा ठपेन्तो समादहन्तो कम्मट्ठानं परिब्रूहेति मत्थकञ्च पापेति, तं एव कम्मट्ठानानुयोगस्स आदिमज्झपरियोसानेसु बहूपकारं सतिं भिक्खु अधिट्ठहानो सीलविसोधनं आदिं कत्वा याव विसेसाधिगमा तत्थ तत्थ अधिट्ठहन्तोति अत्थो. लभेथ पुब्बापरियं विसेसन्ति सो एवं सतिआरक्खेन चेतसा कम्मट्ठानं उपरूपरि वड्ढेन्तो ब्रूहेन्तो फातिं करोन्तो पुब्बापरियं पुब्बापरियवन्तं पुब्बापरभागेन पवत्तं उळारुळारतरादिभेदविसेसं लभेय्य.
तत्थ दुविधो पुब्बापरियविसेसो समथवसेन विपस्सनावसेन चाति. तेसु समथवसेन ताव निमित्तुप्पत्तितो पट्ठाय याव नेवसञ्ञानासञ्ञायतनवसीभावो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. विपस्सनावसेन पन रूपमुखेन अभिनिविसन्तस्स रूपधम्मपरिग्गहतो, इतरस्स नामधम्मपरिग्गहतो पट्ठाय याव अरहत्ताधिगमो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. अयमेव च इधाधिप्पेतो.
लद्धान पुब्बापरियं विसेसन्ति पुब्बापरियविसेसं उक्कंसपारमिप्पत्तं अरहत्तं लभित्वा. अदस्सनं मच्चुराजस्स गच्छेति जीवितुपच्छेदवसेन सब्बेसं सत्तानं अभिभवनतो मच्चुराजसङ्खातस्स मरणस्स विसयभूतं भवत्तयं समतिक्कन्तत्ता अदस्सनं अगोचरं गच्छेय्य. इमस्मिं वग्गे यं अवुत्तं, तं हेट्ठा वुत्तनयमेवाति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च महावग्गवण्णना.
६. जच्चन्धवग्गो
१. आयुसङ्खारोस्सज्जनसुत्तवण्णना
५१. जच्चन्धवग्गस्स ¶ ¶ ¶ पठमे वेसालियन्तिआदि हेट्ठा वुत्तत्थमेव. वेसालिं पिण्डाय पाविसीति कदा पाविसि? उक्काचेलतो निक्खमित्वा वेसालिं गतकाले. भगवा हि वेळुवगामके वस्सं वसित्वा ततो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवने विहासि. तस्मिं काले धम्मसेनापति अत्तनो आयुसङ्खारं ओलोकेत्वा ‘‘सत्ताहमेव पवत्तिस्सती’’ति ञत्वा भगवन्तं अनुजानापेत्वा नाळकगामं गन्त्वा तत्थ मातरं सोतापत्तिफले पतिट्ठापेत्वा परिनिब्बायि. सत्था चुन्देन आभता तस्स धातुयो गहेत्वा धातुचेतियं कारापेत्वा महाभिक्खुसङ्घपरिवुतो राजगहं अगमासि. तत्थ गतकाले आयस्मा महामोग्गल्लानो परिनिब्बायि. भगवा तस्सपि धातुयो गहेत्वा चेतियं कारापेत्वा राजगहतो निक्खमित्वा अनुपुब्बेन उक्काचेलं अगमासि. तत्थ गङ्गातीरे भिक्खुसङ्घपरिवुतो निसीदित्वा अग्गसावकानं परिनिब्बानप्पटिसंयुत्तं धम्मं देसेत्वा उक्काचेलतो निक्खमित्वा वेसालिं अगमासि. एवं गतो भगवा ‘‘पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसी’’ति वुच्चति. तेन वुत्तं – ‘‘उक्काचेलतो निक्खमित्वा वेसालिं गतकाले’’ति.
निसीदनन्ति इध चम्मक्खण्डं अधिप्पेतं. चापालं चेतियन्ति पुब्बे चापालस्स नाम यक्खस्स वसितट्ठानं ‘‘चापालचेतिय’’न्ति ¶ पञ्ञायित्थ. तत्थ भगवतो कतविहारोपि ताय रुळ्हिया ‘‘चापालचेतिय’’न्ति वुच्चति. उदेनं चेतियन्ति एवमादीसुपि एसेव नयो. सत्तम्बन्ति किकिस्स किर कासिरञ्ञो धीतरो सत्त कुमारियो संवेगजाता राजगेहतो निक्खमित्वा यत्थ पधानं पदहिंसु, तं ठानं ‘‘सत्तम्बं चेतिय’’न्ति वदन्ति. बहुपुत्तन्ति बहुपारोहो एको निग्रोधरुक्खो, तस्मिं अधिवत्थं देवतं बहू मनुस्सा पुत्ते पत्थेन्ति, तदुपादाय तं ठानं ‘‘बहुपुत्तं चेतिय’’न्ति पञ्ञायित्थ. सारन्ददन्ति सारन्ददस्स नाम यक्खस्स वसितट्ठानं. इति सब्बानेव तानि बुद्धुप्पादतो पुब्बे देवतापरिग्गहितत्ता चेतियवोहारेन वोहरितानि ¶ , भगवतो विहारे कतेपि च तथेव पञ्ञायन्ति. रमणीयाति एत्थ वेसालिया ताव ¶ भूमिभागसम्पत्तिया पुग्गलसम्पत्तिया सुलभपच्चयताय च रमणीयभावो वेदितब्बो. विहारानं पन नगरतो नातिदूरताय नाच्चासन्नताय गमनागमनसम्पत्तिया अनाकिण्णविहारट्ठानताय छायूदकसम्पत्तिया पविवेकपतिरूपताय च रमणीयता दट्ठब्बा. चत्तारो इद्धिपादाति एत्थ इद्धिपादपदस्स अत्थो हेट्ठा वुत्तोयेव. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा, अतिविय सम्मा निप्फादिताति.
एवं अनियमेन कथेत्वा पुन नियमेत्वा दस्सेतुं, ‘‘तथागतस्स खो’’तिआदिमाह. एत्थ च कप्पन्ति आयुकप्पं. तिट्ठेय्याति तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं कत्वा तिट्ठेय्य धरेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो वा’’ति (दी. नि. २.७; अ. नि. ७.७४) वुत्तं वस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह – ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि. यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकं वेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा विक्खम्भेन्तो इमं भद्दकप्पमेव ¶ तिट्ठेय्या’’ति. कस्मा पन न ठितोति? उपादिन्नकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा च पन खण्डिच्चादिभावं अप्पत्वा पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु अग्गसावकमहासावकेसु परिनिब्बुतेसु अपरिवारेन एककेनेव ठातब्बं होति, दहरसामणेरपरिवारेन वा. ततो ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति. एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथाय नियमितं.
ओळारिके ¶ निमित्तेति थूले सञ्ञुप्पादने. थूलसञ्ञुप्पादनञ्हेतं, ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय यदिदं ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थताविभावनं. ओभासेति पाकटवचने. पाकटञ्चेतं वचनं परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं.
बहुजनहितायाति महाजनस्स हितत्थाय. बहुजनसुखायाति महाजनस्स सुखत्थाय. लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च. कतरस्स सत्तलोकस्स? यो भगवतो धम्मदेसनं सुत्वा पटिविज्झति, अमतपानं पिवति, तस्स. भगवतो हि धम्मचक्कप्पवत्तनसुत्तदेसनाय ¶ अञ्ञातकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मं पटिविज्झिंसु. एवं याव सुभद्दपरिब्बाजकविनयना धम्मपटिविद्धसत्तानं गणना नत्थि, महासमयसुत्तं मङ्गलसुत्तं चूळराहुलोवादसुत्तं समचित्तसुत्तन्ति इमेसं चतुन्नं सुत्तानं देसनाकाले अभिसमयप्पत्तसत्तानं परिच्छेदो नत्थि, एतस्स अपरिमाणस्स सत्तलोकस्स अनुकम्पाय भगवतो ठानं जातं. एवं अनागतेपि भविस्सतीति अधिप्पायेन वदति. देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखाय भगवतो ठानं होति. सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बपुग्गले दस्सेतुं एवं वुत्तं, तस्मा अञ्ञेसम्पि अत्थत्थाय हितत्थाय सुखत्थाय भगवा तिट्ठतूति अत्थो. तत्थ अत्थायाति इधलोकसम्पत्तिअत्थाय ¶ . हितायाति परलोकसम्पत्तिहेतुभूतहितत्थाय. सुखायाति निब्बानधातुसुखत्थाय. पुरिमं पन हितसुखग्गहणं सब्बसाधारणवसेन वेदितब्बं.
यथा तं मारेन परियुट्ठितचित्तोति एत्थ न्ति निपातमत्तं, यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स केचि विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. यस्स पन सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स वत्तब्बमेव नत्थि, थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा ¶ वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति. तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञिनो हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखेन हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेति. तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि. जानन्तोयेव भगवा किमत्थं यावततियं आमन्तेसि? परतो ‘‘तिट्ठतु, भन्ते भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थं. पस्सति हि भगवा ‘‘अयं मयि अतिविय सिनिद्धहदयो, सो परतो भूमिचालकारणञ्च आयुसङ्खारोस्सज्जनञ्च सुत्वा मम चिरट्ठानं याचिस्सति, अथाहं ‘किस्स त्वं पुरेतरं न याचसी’ति तस्सेव सीसे दोसं पातेस्सामि, सत्ता च अत्तनो अपराधेन न तथा विहञ्ञन्ति, तेनस्स सोको तनुको भविस्सती’’ति.
गच्छ त्वं, आनन्दाति यस्मा दिवाविहारत्थाय इधागतो, तस्मा, आनन्द, गच्छ त्वं यथारुचितं ठानं दिवाविहाराय. तेनेवाह – ‘‘यस्स दानि कालं मञ्ञसी’’ति.
मारो ¶ पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मेन समन्नागतत्ता ‘पापिमा’ति वुच्चति. भासिता खो पनेसाति अयञ्हि भगवति बोधिमण्डे सत्त सत्ताहे अतिक्कमित्वा अजपालनिग्रोधे ¶ विहरन्ते अत्तनो धीतासु आगन्त्वा इच्छाविघातं पत्वा गतासु अयं ‘‘अत्थेसो उपायो’’ति चिन्तेन्तो आगन्त्वा ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं ते लोकविचरणेना’’ति वत्वा यथा अज्ज एवमेव ‘‘परिनिब्बातु दानि, भन्ते भगवा’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय इदानि ‘‘भासिता खो पनेसा’’तिआदिमाह.
तत्थ वियत्ताति अरियमग्गाधिगमवसेन ब्यत्ता. विनीताति तथेव किलेसविनयनेन विनीता. विसारदाति सारज्जकरानं दिट्ठिविचिकिच्छादीनं पहानेन विसारदभावं पत्ता. बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता. तमेव धम्मं धारेन्तीति धम्मधरा. अथ वा बहुस्सुताति परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च. धम्मधराति परियत्तिधम्मानं चेव पटिवेधधम्मानञ्च धारणतो धम्मधराति एवम्पेत्थ अत्थो वेदितब्बो ¶ . धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति ञाणदस्सनविसुद्धिया अनुच्छविकं विसुद्धिपरम्परापटिपदं पटिपन्ना. अनुधम्मचारिनोति सल्लेखिकं तस्सा पटिपदाय अनुरूपं अप्पिच्छतादिधम्मं चरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो. देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा वाचेस्सन्तीति अत्थो. पञ्ञपेस्सन्तीति पजानापेस्सन्ति, पकासेस्सन्तीति अत्थो. पट्ठपेस्सन्तीति पकारेन ठपेस्सन्ति. विवरिस्सन्तीति विवटं करिस्सन्ति. विभजिस्सन्तीति विभत्तं करिस्सन्ति. उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति यावनिय्यानिकं कत्वा. धम्मं देसेस्सन्तीति नवविधलोकुत्तरधम्मं पबोधेस्सन्ति, पकासेस्सन्तीति अत्थो.
एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानीति. एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति. वुत्तञ्हेतं नेत्तियं ‘‘द्वादसपदानि ¶ सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति (नेत्ति. सङ्गहवार).
ब्रह्मचरियन्ति ¶ सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानुप्पादवसेन. फीतन्ति वुद्धिप्पत्तं सब्बफालिफुल्लं अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठहनवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं बहुजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारवसेन पुथुलभावप्पत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितन्ति यत्तका विञ्ञुजातिका देवा मनुस्सा च अत्थि, तेहि सब्बेहि सुट्ठु पकासितन्ति अत्थो.
अप्पोस्सुक्कोति निरुस्सुक्को लीनवीरियो. ‘‘त्वञ्हि, पापिम, सत्तसत्ताहातिक्कमनतो पट्ठाय ‘परिनिब्बातु दानि, भन्ते भगवा, परिनिब्बातु सुगतो’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थाय वायामं करोही’’ति वदति. सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा ¶ आयुसङ्खारं विस्सजि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन समापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं – ‘‘ओस्सजी’’ति, ‘‘वोस्सज्जी’’तिपि पाठो.
कस्मा पन भगवा कप्पं वा कप्पावसेसं वा ठातुं समत्थो तत्तकं कालं अट्ठत्वा परिनिब्बायितुं मारस्स याचनाय आयुसङ्खारं ओस्सजि? न भगवा मारस्स याचनाय आयुसङ्खारं ओस्सजि, नापि थेरस्स आयाचनाय न ओस्सजिस्सति, तेमासतो पन परं बुद्धवेनेय्यानं अभावतो आयुसङ्खारं ओस्सजि ¶ . ठानञ्हि नाम बुद्धानं भगवन्तानं यावदेव वेनेय्यविनयनत्थं, ते असति विनेय्यजने केन नाम कारणेन ठस्सन्ति. यदि च मारस्स याचनाय परिनिब्बायेय्य, पुरेतरंयेव परिनिब्बायेय्य. बोधिमण्डेपि हि मारेन याचितं, निमित्तोभासकरणम्पि थेरस्स सोकतनुकरणत्थन्ति वुत्तोवायमत्थो. अपिच बुद्धबलदीपनत्थं निमित्तोभासकरणं. एवं महानुभावा बुद्धा भगवन्तोयेव तिट्ठन्तापि अत्तनो रुचियाव तिट्ठन्ति, परिनिब्बायन्तापि अत्तनो रुचियाव परिनिब्बायन्तीति.
महाभूमिचालोति महन्तो पथवीकम्पो. तदा किर दससहस्सिलोकधातु अकम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो नदिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.
एतमत्थं विदित्वाति एतं सङ्खारविसङ्खारानं विसेससङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं ¶ उदानन्ति अनवसेससङ्खारे विस्सज्जेत्वा अत्तनो विसङ्खारगमनदीपकं उदानं उदानेसि. कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘मारेन पच्छतो पच्छतो अनुबन्धित्वा ‘परिनिब्बातु, भन्ते’ति उपद्दुतो भयेन भगवा आयुसङ्खारं ओस्सजी’’ति. ‘‘तस्सोकासो मा होतु, भीतस्स उदानं नाम नत्थी’’ति एतस्स दीपनत्थं पीतिवेगविस्सट्ठं उदानं उदानेसीति अट्ठकथासु वुत्तं. ततो तेमासमत्तेनेव च पन बुद्धकिच्चस्स निप्फज्जनतो एवं दीघरत्तं मया परिहटोयं दुक्खभारो न चिरस्सेव निक्खिपियतीति पस्सतो परिनिब्बानगुणपच्चवेक्खणे तस्स उळारं ¶ पीतिसोमनस्सं उप्पज्जि, तेन पीतिवेगेन उदानेसीति युत्तं विय. एकन्तेन हि विसङ्खारनिन्नो निब्बानज्झासयो सत्था महाकरुणाय बलक्कारेन विय सत्तहितत्थं लोके सुचिरं ठितो. तथा हि देवसिकं चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो वळञ्जेति, सोदानि महाकरुणाधिकारस्स निप्फन्नत्ता निब्बानाभिमुखो अनप्पकं पीतिसोमनस्सं पटिसंवेदेसि. तेनेव हि ¶ भगवतो किलेसपरिनिब्बानदिवसे विय खन्धपरिनिब्बानदिवसेपि सरीराभा विसेसतो विप्पसन्ना परिसुद्धा पभस्सरा अहोसीति.
गाथाय सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं, कामावचरकम्मं. न तुलं अतुलं, तुलं वा सदिसमस्स अञ्ञं लोकियकम्मं नत्थीति अतुलं, महग्गतकम्मं. कामावचरं रूपावचरं वा तुलं, अरूपावचरं अतुलं. अप्पविपाकं वा तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवस्स हेतुभूतं, उपपत्तिजनकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवसङ्खारणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति ‘‘सविपाकट्ठेन सम्भवं, भवाभवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दी’’ति.
अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च. भवसङ्खारन्ति भवगामिकं कम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलेन्तो बुद्धमुनि भवे आदीनवं, निब्बाने च आनिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारकम्मं ‘‘कम्मक्खयाय संवत्तती’’ति (म. नि. २.८१; अ. नि. ४.२३३) एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि ¶ . कथं अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं ¶ पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचं ¶ विय अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बं किलेसजालं अभिन्दि, किलेसाभावेनेव कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं पजहि. इति बोधिमूलेयेव अवस्सट्ठभवसङ्खारो भगवा वेखमिस्सकेन विय जरसकटं समापत्तिवेखमिस्सकेन अत्तभावं यापेन्तोपि ‘‘इतो तेमासतो उद्धं समापत्तिवेखमस्स न दस्सामी’’ति चित्तुप्पादनेन आयुसङ्खारं ओस्सजीति.
पठमसुत्तवण्णना निट्ठिता.
२. सत्तजटिलसुत्तवण्णना
५२. दुतिये बहिद्वारकोट्ठकेति पासादद्वारकोट्ठकस्स बहि, न विहारद्वारकोट्ठकस्स. सो किर पासादो लोहपासादो विय समन्ता चतुद्वारकोट्ठकपरिवुतो पाकारपरिक्खित्तो. तेसु पाचीनद्वारकोट्ठकस्स बहि पासादच्छायायं पाचीनलोकधातुं ओलोकेन्तो पञ्ञत्तवरबुद्धासने निसिन्नो होति. जटिलाति जटावन्तो तापसवेसधारिनो. निगण्ठाति सेतपटनिगण्ठरूपधारिनो. एकसाटकाति एकसाटकनिगण्ठा विय एकं पिलोतिकखण्डं हत्थे बन्धित्वा तेनापि सरीरस्स पुरिमभागं पटिच्छादेत्वा ¶ विचरणका. परूळ्हकच्छनखलोमाति परूळ्हकच्छलोमा परूळ्हनखा परूळ्हअवसेसलोमा च, कच्छादीसु दीघलोमा दीघनखा चाति अत्थो. खारिविविधमादायाति विविधं खारादिनानप्पकारं पब्बजितपरिक्खारभण्डिकं गहेत्वा. अविदूरे अतिक्कमन्तीति विहारस्स अविदूरमग्गेन नगरं पविसन्ति.
राजाहं, भन्ते, पसेनदि कोसलोति अहं, भन्ते, राजा पसेनदि कोसलो, मय्हं नामं तुम्हे जानाथाति. कस्मा पन राजा लोके अग्गपुग्गलस्स सन्तिके निसिन्नो एवरूपानं नग्गनिस्सिरीकानं अञ्जलिं पग्गण्हातीति? सङ्गण्हनत्थाय. एवञ्हिस्स अहोसि ‘‘सचाहं एत्तकम्पि एतेसं न करिस्सामि, मयं पुत्तदारं पहाय एतस्सत्थाय दुब्भोजनदुक्खसेय्यादीनि अनुभोम, अयं अम्हाकं निपच्चकारमत्तम्पि न करोति ¶ . तस्मिञ्हि कते अम्हे ‘ओचरका’ति जनो अग्गहेत्वा ‘पब्बजिता’इच्चेव सञ्जानिस्सति, किं इमस्स भूतत्थकथनेनाति ¶ अत्तना दिट्ठं सुतं पटिच्छादेत्वा न कथेय्युं, एवं कते पन अनिगूहित्वा कथेस्सन्ती’’ति. अपिच सत्थु अज्झासयजाननत्थम्पि एवमकासीति. राजा किर भगवन्तं उपसङ्कमन्तोपि कतिपयकालं सम्मासम्बोधिं न सद्दहि. तेनस्स एवं अहोसि ‘‘यदि भगवा सब्बं जानाति, मया इमेसं निपच्चकारं कत्वा ‘इमे अरहन्तो’ति वुत्ते नानुजानेय्य, अथ मं अनुवत्तन्तो अनुजानेय्य, कुतो तस्स सब्बञ्ञुता’’ति. एवं सो सत्थु अज्झासयजाननत्थं तथा अकासि. भगवा पन ‘‘उजुकमेव ‘न इमे समणा ओचरका’ति वुत्ते यदिपि राजा सद्दहति, महाजनो पन तमत्थं अजानन्तो न सद्दहेय्य, समणो गोतमो ‘राजा अत्तनो कथं सुणाती’ति यं किञ्चि मुखारुळ्हं कथेती’ति वदेय्य, तदस्स दीघरत्तं अहिताय दुक्खाय संवत्तेय्य, अञ्ञो च गुळ्हकम्मं विवटं कतं भवेय्य, सयमेव राजा तेसं ओचरकभावं कथेस्सती’’ति ञत्वा ‘‘दुज्जानं खो एत’’न्तिआदिमाह.
तत्थ कामभोगिनाति इमिना पन रागाभिभवं, उभयेनापि विक्खित्तचित्ततं दस्सेति. पुत्तसम्बाधसयनन्ति पुत्तेहि सम्बाधसयनं ¶ . एत्थ च पुत्तसीसेन दारपरिग्गहं, पुत्तदारेसु उप्पिलावितेन तेसं घरावासादिहेतु सोकाभिभवेन चित्तस्स संकिलिट्ठतं दस्सेति. कासिकचन्दनन्ति सण्हचन्दनं, कासिकवत्थञ्च चन्दनञ्चाति वा अत्थो. मालागन्धविलेपनन्ति वण्णगन्धत्थाय माला, सुगन्धभावत्थाय गन्धं, छविरागकरणत्थाय विलेपनं धारेन्तेन. जातरूपरजतन्ति सुवण्णञ्चेव अवसिट्ठधनञ्च. सादियन्तेनाति पटिग्गण्हन्तेन. सब्बेनपि कामेसु अभिगिद्धभावमेव पकासेति.
संवासेनाति सहवासेन. सीलं वेदितब्बन्ति ‘‘अयं पेसलो वा दुस्सीलो वा’’ति संवसन्तेन एकस्मिं ठाने सह वसन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. कतिपयदिवसे हि सञ्ञताकारो संवुतिन्द्रियाकारो च हुत्वा सक्का दस्सेतुं. मनसि करोता नो अमनसि करोताति तम्पि ‘‘सीलमस्स परिग्गण्हिस्सामी’’ति मनसि करोन्तेन ¶ पच्चवेक्खन्तेन सक्का जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसि करोन्तोपि जानितुं न सक्कोति. संवोहारेनाति कथनेन.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (सु. नि. ६१९) –
एत्थ ¶ हि वाणिज्जं वोहारो नाम. ‘‘चत्तारो अरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथा वोहारो. इधापि सो एव अधिप्पेतो. एकच्चस्स हि सम्मुखाकथा परम्मुखाकथाय न समेति, परम्मुखाकथा सम्मुखाकथाय, तथा पुरिमकथा पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथेन्तोयेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं ¶ पच्छिमेन, पच्छिमञ्च पुरिमेन, सम्मुखा कथितञ्च परम्मुखा कथितेन, परम्मुखा कथितञ्च सम्मुखा कथितेन समेति, तस्मा कथेन्तेन सक्का सुचिभावो जानितुन्ति पकासेन्तो आह – ‘‘संवोहारेन सोचेय्यं वेदितब्ब’’न्ति.
थामोति ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बगहणं कत्तब्बकरणं अपस्सन्तो अद्वारिकं घरं पविट्ठो विय चरति. तेनाह – ‘‘आपदासु खो, महाराज, थामो वेदितब्बो’’ति. साकच्छायाति सहकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्लवति, पञ्ञवतो कथेन्तस्स पटिभानं अनन्तं होति. उदकविप्फन्दनेनेव हि मच्छो खुद्दको महन्तो वाति पञ्ञायति.
इति भगवा रञ्ञो उजुकमेव ते ‘‘इमे नामा’’ति अवत्वा अरहन्तानं अनरहन्तानञ्च जाननूपायं पकासेसि. राजा तं सुत्वा भगवतो सब्बञ्ञुताय देसनाविलासेन च अभिप्पसन्नो ‘‘अच्छरियं, भन्ते’’तिआदिना अत्तनो पसादं पकासेत्वा इदानि ते याथावतो भगवतो आरोचेन्तो ‘‘एते, भन्ते, मम पुरिसा चरा’’तिआदिमाह. तत्थ चराति अपब्बजिता एव पब्बजितरूपेन रट्ठपिण्डं ¶ भुञ्जन्ता पटिच्छन्नकम्मन्तत्ता. ओचरकाति हेट्ठा चरका. चरा हि पब्बतमत्थकेन चरन्तापि हेट्ठा चरकाव निहीनकम्मत्ता. अथ वा ओचरकाति चरपुरिसा. ओचरित्वाति अवचरित्वा वीमंसित्वा, तस्मिं तस्मिं देसे तं तं पवत्तिं ञत्वाति अत्थो. ओसारिस्सामीति पटिपज्जिस्सामि, करिस्सामीति अत्थो. रजोजल्लन्ति रजञ्च मलञ्च. पवाहेत्वाति सुट्ठु विक्खालनवसेन अपनेत्वा. कप्पितकेसमस्सूति अलङ्कारसत्थे वुत्तविधिना कप्पकेहि छिन्नकेसमस्सू. कामगुणेहीति कामकोट्ठासेहि, कामबन्धनेहि वा समप्पिताति सुट्ठु अप्पिता अल्लीना. समङ्गिभूताति सहभूता ¶ . परिचारेस्सन्तीति इन्द्रियानि समन्ततो चारेस्सन्ति कीळापेस्सन्ति वा.
एतमत्थं विदित्वाति एतं तेसं राजपुरिसानं अत्तनो उदरस्स कारणा पब्बजितवेसेन लोकवञ्चनसङ्खातं ¶ अत्थं विदित्वा. इमं उदानन्ति इमं पराधीनतापरवञ्चनतापटिक्खेपविभावनं उदानं उदानेसि.
तत्थ न वायमेय्य सब्बत्थाति दूतेय्यओचरककम्मादिके सब्बस्मिं पापधम्मे इमे राजपुरिसा विय पब्बजितो न वायमेय्य, वायामं उस्साहं न करेय्य, सब्बत्थ यत्थ कत्थचि वायामं अकत्वा अप्पमत्तकेपि पुञ्ञस्मिंयेव वायमेय्याति अधिप्पायो. नाञ्ञस्स पुरिसो सियाति पब्बजितरूपेन अञ्ञस्स पुग्गलस्स सेवकपुरिसो न सिया. कस्मा? एवरूपस्सपि ओचरकादिपापकम्मस्स कत्तब्बत्ता. नाञ्ञं निस्साय जीवेय्याति अञ्ञं परं इस्सरादिं निस्साय ‘‘तप्पटिबद्धं मे सुखदुक्ख’’न्ति एवंचित्तो हुत्वा न जीविकं पवत्तेय्य, अत्तदीपो अत्तसरणो अनञ्ञसरणो एव भवेय्य. अथ वा अनत्थावहतो ‘‘ओचरण’’न्ति लद्धनामकत्ता अञ्ञं अकुसलकम्मं निस्साय न जीवेय्य. धम्मेन न वणिं चरेति धनादिअत्थाय धम्मं न कथेय्य. यो हि धनादिहेतु परेसं धम्मं देसेति, सो धम्मेन वाणिज्जं करोति नाम, एवं धम्मेन तं न चरेय्य. अथ वा धनादीनं अत्थाय कोसलरञ्ञो पुरिसो विय ओचरकादिकम्मं करोन्तो परेहि अनासङ्कनीयताय पब्बज्जालिङ्गसमादानादीनि अनुतिट्ठन्तो धम्मेन वाणिज्जं करोति नाम. योपि इध परिसुद्धं ब्रह्मचरियं चरन्तोपि अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति, सोपि ¶ धम्मेन वाणिज्जं करोति नाम, एवं धम्मेन वाणिज्जं न चरे, न करेय्याति अत्थो.
दुतियसुत्तवण्णना निट्ठिता.
३. पच्चवेक्खणसुत्तवण्णना
५३. ततिये ¶ अत्तनो अनेके पापके अकुसले धम्मे पहीनेति लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पकोधूपनाहमक्खपलासइस्सामच्छरियमाया- साठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाअविज्जातिविधाकुसलमूलदुच्चरितसंकिलेसविसम- सञ्ञावितक्कपपञ्चचतुब्बिधविपल्लासआसवओघयोगगन्थागतिगमनतण्हुपादानपञ्चविध- चेतोखिलपञ्चचेतोविनिबन्धनीवरणाभिनन्दनछविवाद- मूलतण्हाकायसत्तानुसयअट्ठमिच्छत्तनव- तण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितादिप्पभेदे अत्तनो सन्ताने अनादिकालपवत्ते ¶ दियड्ढसहस्सकिलेसे तंसहगते चापि अनेके पापके लामके अकोसल्लसम्भूतट्ठेन अकुसले धम्मे अनवसेसं सह वासनाय बोधिमूलेयेव पहीने अरियमग्गेन समुच्छिन्ने पच्चवेक्खमानो ‘‘अयम्पि मे किलेसो पहीनो, अयम्पि मे किलेसो पहीनो’’ति अनुपदपच्चवेक्खणाय पच्चवेक्खमानो भगवा निसिन्नो होति.
अनेके च कुसले धम्मेति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनं चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि फलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणं, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया पञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त ¶ सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त ¶ सञ्ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमा, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातप्पटिविनया, नव सञ्ञा, नव नानत्तानि, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खा धम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतङ्गगुणा, चुद्दस बुद्धञाणानि, पन्नरस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस महाविपस्सना, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपञ्ञास कुसला धम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादिके अनेके अत्तनो कुसले अनवज्जधम्मे अनन्तकालं पारमिपरिभावनाय मग्गभावनाय च पारिपूरिं वुद्धिं गते ‘‘इमेपि अनवज्जधम्मा मयि संविज्जन्ति, इमेपि अनवज्जधम्मा मयि संविज्जन्ती’’ति रुचिवसेन मनसिकाराभिमुखे बुद्धगुणे वग्गवग्गे पुञ्जपुञ्जे कत्वा पच्चवेक्खमानो निसिन्नो होति. ते च ¶ खो सपदेसतो एव, न निप्पदेसतो. सब्बे बुद्धगुणे भगवतापि अनुपदं अनवसेसतो मनसि कातुं न सक्का अनन्तापरिमेय्यभावतो.
वुत्तञ्हेतं –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा’’ति.
‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;
गुणेन नाममुद्धेय्यं, अपि नाम सहस्सतो’’ति.
तदा हि भगवा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो विहारं पविसित्वा गन्धकुटिप्पमुखे ठत्वा भिक्खूसु वत्तं दस्सेत्वा गतेसु महागन्धकुटिं पविसित्वा पञ्ञत्तवरबुद्धासने निसिन्नो अत्तनो अतीतजातिविसयं ञाणं पेसेसि. अथस्स तानि निरन्तरं पोङ्खानुपोङ्खं अनन्तापरिमाणप्पभेदा उपट्ठहिंसु. सो ‘‘एवं महन्तस्स नाम दुक्खक्खन्धस्स मूलभूता इमे किलेसा’’ति किलेसविसयं ञाणाचारं पेसेत्वा ते पहानमुखेन अनुपदं पच्चवेक्खित्वा ‘‘इमे वत किलेसा अनवसेसतो मय्हं सुट्ठु पहीना’’ति पुन तेसं पहानकरं साकारं सपरिवारं सउद्देसं अरियमग्गं पच्चवेक्खन्तो अनन्तापरिमाणभेदे अत्तनो सीलादिअनवज्जधम्मे मनसाकासि. तेन वुत्तं –
‘‘तेन खो पन समयेन भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने पच्चवेक्खमानो निसिन्नो होति, अनेके च कुसले धम्मे भावनापारिपूरिं गते’’ति.
एवं पच्चवेक्खित्वा उप्पन्नपीतिसोमनस्सुद्देसभूतं इमं उदानं उदानेसि.
तत्थ अहु पुब्बेति अरहत्तमग्गञाणुप्पत्तितो पुब्बे सब्बोपि चायं रागादिको किलेसगणो ¶ मय्हं सन्ताने अहु आसि, न इमस्मिं किलेसगणे कोचिपि किलेसो नाहोसि. तदा नाहूति तदा तस्मिं काले अरियमग्गक्खणे सो किलेसगणो न अहु न आसि, तत्थ अणुमत्तोपि किलेसो अग्गमग्गक्खणे अप्पहीनो नाम नत्थि. ‘‘ततो नाहू’’तिपि पठन्ति, ततो अरहत्तमग्गक्खणतो परं नासीति अत्थो. नाहु पुब्बेति यो चायं मम अपरिमाणो अनवज्जधम्मो एतरहि भावनापारिपूरिं गतो उपलब्भति, सोपि अरियमग्गक्खणतो पुब्बे न अहु न आसि. तदा अहूति यदा पन मे अग्गमग्गञाणं उप्पन्नं, तदा सब्बोपि मे अनवज्जधम्मो आसि. अग्गमग्गाधिगमेन हि सद्धिं सब्बेपि सब्बञ्ञुगुणा बुद्धानं हत्थगता एव होन्ति.
न ¶ चाहु न च भविस्सति, न चेतरहि विज्जतीति यो पन सो अनवज्जधम्मो अरियमग्गो ¶ मय्हं बोधिमण्डे उप्पन्नो, येन सब्बो किलेसगणो अनवसेसं पहीनो, सो यथा मय्हं मग्गक्खणतो पुब्बे न चाहु न च अहोसि, एवं अत्तना पहातब्बकिलेसाभावतो ते किलेसा विय अयम्पि न च भविस्सति अनागते न उप्पज्जिस्सति, एतरहि पच्चुप्पन्नकालेपि न विज्जति न उपलब्भति अत्तना कत्तब्बकिच्चाभावतो. न हि अरियमग्गो अनेकवारं पवत्तति. तेनेवाह – ‘‘न पारं दिगुणं यन्ती’’ति.
इति भगवा अरियमग्गेन अत्तनो सन्ताने अनवसेसं पहीने अकुसले धम्मे भावनापारिपूरिं गते अपरिमाणे अनवज्जधम्मे च पच्चवेक्खमानो अत्तुपनायिकपीतिवेगविस्सट्ठं उदानं उदानेसि. पुरिमाय कथाय पुरिमवेसारज्जद्वयमेव कथितं, पच्छिमद्वयं सम्मासम्बोधिया पकासितत्ता पकासितमेव होतीति.
ततियसुत्तवण्णना निट्ठिता.
४. पठमनानातित्थियसुत्तवण्णना
५४. चतुत्थे नानातित्थियसमणब्राह्मणपरिब्बाजकाति एत्थ तरन्ति एतेन संसारोघन्ति तित्थं, निब्बानमग्गो. इध पन विपरीतविपल्लासवसेन दिट्ठिगतिकेहि तथा गहितदिट्ठिदस्सनं ‘‘तित्थ’’न्ति अधिप्पेतं. तस्मिं सस्सतादिनानाकारे तित्थे नियुत्ताति नानातित्थिया, नग्गनिगण्ठादिसमणा ¶ चेव कठकलापादिब्राह्मणा च पोक्खरसातादिपरिब्बाजका च समणब्राह्मणपरिब्बाजका. नानातित्थिया च ते समणब्राह्मणपरिब्बाजका चाति नानातित्थियसमणब्राह्मणपरिब्बाजका.
‘‘सस्सतो अत्ता च लोको चा’’तिआदिना पस्सन्ति एताय, सयं वा पस्सति, तथा दस्सनमत्तमेव वाति दिट्ठि, मिच्छाभिनिवेसस्सेतं अधिवचनं. सस्सतादिवसेन नाना अनेकविधा दिट्ठियो एतेसन्ति नानादिट्ठिका. सस्सतादिवसेनेव खमनं खन्ति, रोचनं रुचि, अत्थतो ‘‘सस्सतो ¶ अत्ता च लोको चा’’तिआदिना (उदा. ५५) पवत्तो चित्तविपल्लासो सञ्ञाविपल्लासो ¶ च. तथा नाना खन्तियो एतेसन्ति नानाखन्तिका, नाना रुचियो एतेसन्ति नानारुचिका. दिट्ठिगतिका हि पुब्बभागे तथा तथा चित्तं रोचेत्वा खमापेत्वा च पच्छा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसन्ति. अथ वा ‘‘अनिच्चं निच्च’’न्तिआदिना तथा तथा दस्सनवसेन दिट्ठि, खमनवसेन खन्ति, रुच्चनवसेन रुचीति एवं तीहिपि पदेहि दिट्ठि एव वुत्ताति वेदितब्बा. नानादिट्ठिनिस्सयनिस्सिताति सस्सतादिपरिकप्पवसेन नानाविधं दिट्ठिया निस्सयं वत्थुं कारणं, दिट्ठिसङ्खातमेव वा निस्सयं निस्सिता अल्लीना उपगता, तं अनिस्सज्जित्वा ठिताति अत्थो. दिट्ठियोपि हि दिट्ठिगतिकानं अभिनिवेसाकारानं निस्सया होन्ति.
सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति. एकेति एकच्चे. समणब्राह्मणाति पब्बज्जूपगमेन समणा, जातिया ब्राह्मणा, लोकेन वा समणाति च ब्राह्मणाति च एवं गहिता. एवंवादिनोति एवं इदानि वत्तब्बाकारेन वदन्तीति एवंवादिनो. एवं इदानि वत्तब्बाकारेन पवत्ता दिट्ठि एतेसन्ति एवंदिट्ठिनो. तत्थ दुतियेन दिट्ठिगतिकानं मिच्छाभिनिवेसो दस्सितो, पठमेन तेसं यथाभिनिवेसं परेसं तत्थ पतिट्ठापनवसेन वोहारो.
सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति एत्थ लोकोति अत्ता. सो हि दिट्ठिगतिकेहि लोकियन्ति एत्थ पुञ्ञं पापं तब्बिपाका, सयं वा कारकादिभावेन अभियुत्तेहि लोकियतीति लोकोति अधिप्पेतो. स्वायं सस्सतो अमरो निच्चो धुवोति यदिदं अम्हाकं दस्सनं इदमेव सच्चं अविपरीतं, अञ्ञं पन असस्सतोतिआदि परेसं दस्सनं मोघं मिच्छाति अत्थो. एतेन चत्तारोपि सस्सतवादा दस्सिता होन्ति. असस्सतोति न सस्सतो, अनिच्चो अधुवो चवनधम्मोति अत्थो. ‘‘असस्सतो’’ति सस्सतभावप्पटिक्खेपेनेव उच्छेदो दीपितोति सत्तपि उच्छेदवादा दीपिता होन्ति.
अन्तवाति ¶ सपरियन्तो परिवटुमो परिच्छिन्नप्पमाणो, न सब्बगतोति अत्थो. एतेन सरीरपरिमाणो अङ्गुट्ठपरिमाणो अवयवपरिमाणो परमाणुपरिमाणो ¶ अत्ताति एवमादिवादा दस्सिता होन्ति. अनन्तवाति अपरियन्तो, सब्बगतोति अत्थो. एतेन कपिलकणादादिवादा दीपिता होन्ति.
तं जीवं तं ¶ सरीरन्ति यं सरीरं, तदेव जीवसङ्खातं वत्थु, यञ्च जीवसङ्खातं वत्थु, तदेव सरीरन्ति जीवञ्च सरीरञ्च अद्वयं समनुपस्सति. एतेन आजीवकानं विय ‘‘रूपी अत्ता’’ति अयं वादो दस्सितो होति. अञ्ञं जीवं अञ्ञं सरीरन्ति इमिना पन ‘‘अरूपी अत्ता’’ति अयं वादो दस्सितो.
होति तथागतो परं मरणाति एत्थ तथागतोति सत्तो. तञ्हि दिट्ठिगतिको कारकवेदकादिसङ्खातं, निच्चधुवादिसङ्खातं वा तथाभावं गतोति तथागतोति वोहरति, सो मरणतो इधकायस्स भेदतो परं उद्धं होति, अत्थि संविज्जतीति अत्थो. एतेन सस्सतग्गाहमुखेन सोळस सञ्ञीवादा अट्ठ असञ्ञीवादा अट्ठ च नेवसञ्ञीनासञ्ञीवादा दस्सिता होन्ति. न होतीति नत्थि न उपलब्भति. एतेन उच्छेदवादो दस्सितो. होति च न च होतीति अत्थि च नत्थि चाति. एतेन एकच्चसस्सतवादा सत्त सञ्ञीवादा च दस्सिता. नेव होति न न होतीति इमिना पन अमराविक्खेपवादो दस्सितोति वेदितब्बं.
इमे किर दिट्ठिगतिका नानादेसतो आगन्त्वा सावत्थियं पटिवसन्ता एकदा समयप्पवादके सन्निपतित्वा अत्तनो अत्तनो वादं पग्गय्ह अञ्ञवादे खुंसेन्ता विवादापन्ना अहेसुं. तेन वुत्तं ‘‘ते भण्डनजाता’’तिआदि.
तत्थ भण्डनं नाम कलहस्स पुब्बभागो. भण्डनजाताति जातभण्डना. कलहोति कलहो एव, कलस्स वा हननतो कलहो दट्ठब्बो. अञ्ञमञ्ञस्स विरुद्धवादं आपन्नाति विवादापन्ना. मम्मघट्टनतो मुखमेव सत्तीति मुखसत्ति, फरुसवाचा. फलूपचारेन विय हि कारणं कारणूपचारेन फलम्पि वोहरियति यथा तं ‘‘सुखो बुद्धुप्पादो, पापकम्मं पच्चनुभोती’’ति च. ताहि मुखसत्तीहि वितुदन्ता विज्झन्ता विहरन्ति. एदिसो धम्मोति धम्मो अविपरीतसभावो एदिसो एवरूपो, यथा मया वुत्तं ‘‘सस्सतो लोको’’ति. नेदिसो धम्मोति न एदिसो धम्मो ¶ , यथा तया वुत्तं ‘‘असस्सतो लोको’’ति, एवं सेसपदेहिपि योजेतब्बं. सो च तित्थियानं विवादो सकलनगरे पाकटो जातो. अथ भिक्खू सावत्थिं पिण्डाय ¶ पविट्ठा तं सुत्वा ‘‘अत्थि नो इदं कथापाभतं, यं नून मयं इमं पवत्तिं ¶ भगवतो आरोचेय्याम, अप्पेव नाम तं निस्साय सत्थु सण्हसुखुमं धम्मदेसनं लभेय्यामा’’ति ते पच्छाभत्तं धम्मदेसनाकाले भगवतो एतमत्थं आरोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.
तं सुत्वा भगवा अञ्ञतित्थियानं धम्मस्स अयथाभूतपजाननं पकासेन्तो ‘‘अञ्ञतित्थिया, भिक्खवे’’तिआदिमाह. तत्थ अन्धाति पञ्ञाचक्खुविरहेन अन्धा. तेनाह ‘‘अचक्खुका’’ति. पञ्ञा हि इध ‘‘चक्खू’’ति अधिप्पेता. तथा हि वुत्तं ‘‘अत्थं न जानन्ती’’तिआदि. तत्थ अत्थं न जानन्तीति इधलोकत्थं परलोकत्थं न जानन्ति, इधलोकपरलोकेसु वुद्धिं अब्भुदयं नावबुज्झन्ति, परमत्थे पन निब्बाने कथावका. ये हि नाम पवत्तिमत्तेपि सम्मूळ्हा, ते कथं निवत्तिं जानिस्सन्तीति. अनत्थं न जानन्तीति यदग्गेन ते अत्थं न जानन्ति, तदग्गेन अनत्थम्पि न जानन्ति. यस्मा धम्मं न जानन्ति, तस्मा अधम्मम्पि न जानन्ति. ते हि विपरियेसग्गाहिताय धम्मं कुसलम्पि अकुसलं करोन्ति, अधम्मम्पि अकुसलं कुसलं करोन्ति. न केवलञ्च धम्माधम्मेसु एव, अथ खो तस्स विपाकेसुपि सम्मूळ्हा. तथा हि ते कम्मम्पि विपाकं कत्वा वोहरन्ति, विपाकम्पि कम्मं कत्वा. तथा धम्मं सभावधम्मम्पि न जानन्ति, अधम्मं असभावधम्मम्पि न जानन्ति. एवंभूता च सभावधम्मं असभावधम्मञ्च, असभावधम्मं सभावधम्मञ्च कत्वा पवेदेन्ति.
इति भगवा तित्थियानं मोहदिट्ठिपटिलाभभावेन पञ्ञाचक्खुवेकल्लतो अन्धभावं दस्सेत्वा इदानि तमत्थं जच्चन्धूपमाय पकासेतुं ‘‘भूतपुब्बं, भिक्खवे’’तिआदिमाह. तत्थ भूतपुब्बन्ति पुब्बे भूतं, अतीतकाले निब्बत्तं. अञ्ञतरो राजा अहोसीति पुरातनो नामगोत्तेहि लोके अपाकटो एको राजा अहोसि. सो राजा अञ्ञतरं पुरिसं आमन्तेसीति तस्स किर रञ्ञो सोभग्गप्पत्तं सब्बङ्गसम्पन्नं अत्तनो ओपवय्हं हत्थिं उपट्ठानं आगतं दिस्वा एतदहोसि – ‘‘भद्दकं वत, भो, हत्थियानं दस्सनीय’’न्ति. तेन च समयेन एको जच्चन्धो राजङ्गणेन गच्छति. तं दिस्वा राजा ¶ चिन्तेसि – ‘‘महाजानिया ¶ खो इमे अन्धा ये एवरूपं दस्सनीयं न लभन्ति दट्ठुं. यंनूनाहं इमिस्सा सावत्थिया यत्तका जच्चन्धा सब्बे ते सन्निपातापेत्वा एकदेसं एकदेसं हत्थेन फुसापेत्वा तेसं वचनं सुणेय्य’’न्ति. केळिसीलो राजा एकेन पुरिसेन सावत्थिया सब्बे जच्चन्धे सन्निपातापेत्वा तस्स पुरिसस्स सञ्ञं अदासि ‘‘यथा एकेको जच्चन्धो सीसादिकं एकेकंयेव हत्थिस्स अङ्गं फुसित्वा ‘हत्थी मया दिट्ठो’ति सञ्ञं उप्पादेसि, तथा करोही’’ति. सो पुरिसो तथा अकासि. अथ राजा ते जच्चन्धे ¶ पच्चेकं पुच्छि ‘‘कीदिसो, भणे, हत्थी’’ति. ते अत्तना दिट्ठदिट्ठावयवमेव हत्थिं कत्वा वदन्ता ‘‘एदिसो हत्थी, नेदिसो हत्थी’’ति अञ्ञमञ्ञं कलहं करोन्ता हत्थादीहि उपक्कमित्वा राजङ्गणे महन्तं कोलाहलं अकंसु. राजा सपरिजनो तेसं तं विप्पकारं दिस्वा फासुकेहि भिज्जमानेहि हदयेन उग्गतेन महाहसितं हसि. तेन वुत्तं – ‘‘अथ खो, भिक्खवे, सो राजा…पे… अत्तमनो अहोसी’’ति.
तत्थ अम्भोति आलपनं. यावतकाति यत्तका. जच्चन्धाति जातिया अन्धा, जातितो पट्ठाय अचक्खुका. एकज्झन्ति एकतो. भणेति अबहुमानालापो. हत्थिं दस्सेहीति यथावुत्तं हत्थिं सयापेत्वा दस्सेहि. सो च सुसिक्खितत्ता अपरिप्फन्दन्तो निपज्जि. दिट्ठो नो हत्थीति हत्थेन परामसनं दस्सनं कत्वा आहंसु. तेन पुरिसेन सीसं परामसापेत्वा ‘‘एदिसो हत्थी’’ति सञ्ञापितत्ता तादिसंयेव नं हत्थिं सञ्जानन्ता जच्चन्धा ‘‘एदिसो देव हत्थी सेय्यथापि कुम्भो’’ति वदिंसु. कुम्भोति च घटोति अत्थो. खीलोति नागदन्तखीलो. सोण्डोति हत्थो. नङ्गलीसाति नङ्गलस्स सिरस्स ईसा. कायोति सरीरं. कोट्ठोति कुसूलो. पादोति जङ्घो. थूणोति थम्भो. नङ्गुट्ठन्ति वाळस्स उरिमप्पदेसो. वालधीति वालस्स अग्गप्पदेसो. मुट्ठीहि संसुम्भिंसूति मुट्ठियो बन्धित्वा पहरिंसु, मुट्ठिघातं अकंसु. अत्तमनो अहोसीति केळिसीलत्ता सो राजा तेन जच्चन्धानं कलहेन अत्तमनो पहासेन गहितमनो अहोसि.
एवमेव खोति उपमासंसन्दनं. तस्सत्थो – भिक्खवे, यथा ते जच्चन्धा अचक्खुका एकङ्गदस्सिनो अनवसेसतो हत्थिं अपस्सित्वा अत्तना ¶ दिट्ठावयवमत्तं हत्थिसञ्ञाय ¶ इतरेहि दिट्ठं अननुजानन्ता अञ्ञमञ्ञं विवादं आपन्ना कलहं अकंसु, एवमेव इमे अञ्ञतित्थिया सक्कायस्स एकदेसं रूपवेदनादिं अत्तनो दिट्ठिदस्सनेन यथादिट्ठं ‘‘अत्ता’’ति मञ्ञमाना तस्स सस्सतादिभावं आरोपेत्वा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसित्वा अञ्ञमञ्ञं विवदन्ति, यथाभूतं पन अत्थानत्थं धम्माधम्मञ्च न जानन्ति. तस्मा अन्धा अचक्खुका जच्चन्धपटिभागाति.
एतमत्थं विदित्वाति एतं तित्थियानं धम्मसभावं यथाभूतं अजानन्तानं अपस्सन्तानं जच्चन्धानं विय हत्थिम्हि यथादस्सनं मिच्छाभिनिवेसं, तत्थ च विवादापत्तिं सब्बाकारतो विदित्वा तदत्थदीपकं इमं उदानं उदानेसि.
तत्थ ¶ इमेसु किर सज्जन्ति, एके समणब्राह्मणाति इधेकच्चे पब्बज्जूपगमनेन समणा, जातिमत्तेन ब्राह्मणा ‘‘सस्सतो लोको’’तिआदिनयप्पवत्तेसु इमेसु एव असारेसु दिट्ठिगतेसु दिट्ठाभिनन्दनवसेन, इमेसु वा रूपादीसु उपादानक्खन्धेसु एवं अनिच्चेसु दुक्खेसु विपरिणामधम्मेसु तण्हाभिनन्दनदिट्ठाभिनन्दनानं वसेन ‘‘एतं ममा’’तिआदिना सज्जन्ति किर. अहो नेसं सम्मोहोति दस्सेति. किरसद्दो चेत्थ अरुचिसूचनत्थो. तेन तत्थ सङ्गकारणाभावमेव दीपेति. न केवलं सज्जन्ति एव, अथ खो विग्गय्ह नं विवदन्ति ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामी’’तिआदिना विग्गाहिककथानुयोगवसेन विग्गय्ह विवदन्ति विवादं आपज्जन्ति. नन्ति चेत्थ निपातमत्तं. अथ वा विग्गय्ह नन्ति नं दिट्ठिनिस्सयं सक्कायदिट्ठिमेव वा विपरीतदस्सनत्ता सस्सतादिवसेन अञ्ञमञ्ञं विरुद्धं गहेत्वा विवदन्ति विसेसतो वदन्ति, अत्तनो एव वादं विसिट्ठं अविपरीतं कत्वा अभिनिविस्स वोहरन्ति. यथा किं? जना एकङ्गदस्सिनो यथेव जच्चन्धजना हत्थिस्स एकेकङ्गदस्सिनो ‘‘यं यं अत्तना फुसित्वा ञातं, तं तदेव हत्थी’’ति गहेत्वा अञ्ञमञ्ञं विग्गय्ह विवदिंसु, एवंसम्पदमिदन्ति अत्थो. इवसद्दो चेत्थ लुत्तनिद्दिट्ठोति वेदितब्बो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. दुतियनानातित्थियसुत्तवण्णना
५५. पञ्चमे ¶ ¶ सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा तं सस्सतं निच्चन्ति अञ्ञेपि च तथा गाहेन्ता वोहरन्ति. यथाह –
‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ता च लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ती’’ति.
अथ वा अत्ताति अहङ्कारवत्थु, लोकोति ममङ्कारवत्थु, यं ‘‘अत्तनिय’’न्ति वुच्चति. अत्ताति वा सयं, लोकोति परो. अत्ताति वा पञ्चसु उपादानक्खन्धेसु एको खन्धो, इतरो लोको ¶ . अत्ताति वा सविञ्ञाणको खन्धसन्तानो, अविञ्ञाणको लोको. एवं तं तं अत्ताति च लोकोति च यथादस्सनं द्विधा गहेत्वा तदुभयं ‘‘निच्चो धुवो सस्सतो’’ति अभिनिविस्स वोहरन्ति. एतेन चत्तारो सस्सतवादा दस्सिता. असस्सतोति सत्तपि उच्छेदवादा दस्सिता. सस्सतो च असस्सतो चाति एकच्चो अत्ता च लोको च सस्सतो, एकच्चो असस्सतोति एवं सस्सतो च असस्सतो चाति अत्थो. अथ वा स्वेव अत्ता च लोको च अत्तगतिदिट्ठिकानं विय सस्सतो च असस्सतो च, सिया सस्सतोति एवमेत्थ अत्थो वेदितब्बो. सब्बथापि इमिना एकच्चसस्सतवादो दस्सितो. नेव सस्सतो नासस्सतोति इमिना अमराविक्खेपवादो दस्सितो. ते हि सस्सतवादे असस्सतवादे च दोसं दिस्वा ‘‘नेव सस्सतो नासस्सतो अत्ता च लोको चा’’ति विक्खेपं करोन्ता विवदन्ति.
सयंकतोति अत्तना कतो. यथा हि तेसं तेसं सत्तानं अत्ता च अत्तनो धम्मानुधम्मं कत्वा सुखदुक्खानि पटिसंवेदेति, एवं अत्ताव अत्तानं तस्स च उपभोगभूतं किञ्चनं पलिबोधसङ्खातं लोकञ्च करोति, अभिनिम्मिनातीति अत्तलद्धि विय अयम्पि तेसं लद्धि. परंकतोति परेन कतो, अत्ततो परेन इस्सरेन वा पुरिसेन वा पजापतिना वा कालेन वा पकतिया वा अत्ता च लोको च कतो ¶ , निम्मितोति अत्थो. सयंकतो च परंकतो चाति यस्मा अत्तानञ्च लोकञ्च निम्मिनन्ता इस्सरादयो न केवलं सयमेव निम्मिनन्ति, अथ खो तेसं तेसं सत्तानं धम्माधम्मानं सहकारीकारणं लभित्वाव, तस्मा सयंकतो च परंकतो ¶ च अत्ता च लोको चाति एकच्चानं लद्धि. असयंकारो अपरंकारोति नत्थि एतस्स सयंकारोति असयंकारो, नत्थि एतस्स परकारोति अपरकारो. अनुनासिकागमं कत्वा वुत्तं ‘‘अपरंकारो’’ति. अयं उभयत्थ दोसं दिस्वा उभयं पटिक्खिपति. अथ कथं उप्पन्नोति आह – अधिच्चसमुप्पन्नोति यदिच्छाय समुप्पन्नो केनचि कारणेन विना उप्पन्नोति अधिच्चसमुप्पन्नवादो दस्सितो. तेन च अहेतुकवादोपि सङ्गहितो होति.
इदानि ये दिट्ठिगतिका अत्तानं विय सुखदुक्खम्पि तस्स गुणभूतं किञ्चनभूतं वा सस्सतादिवसेन अभिनिविस्स वोहरन्ति, तेसं तं वादं दस्सेतुं ‘‘सन्तेके समणब्राह्मणा’’तिआदि वुत्तं. तं वुत्तनयमेव.
एतमत्थं विदित्वाति एत्थ पन इध जच्चन्धूपमाय अनागतत्ता तं हित्वा हेट्ठा वुत्तनयेनेव अत्थो योजेतब्बो, तथा गाथाय.
तत्थ ¶ अन्तराव विसीदन्ति, अपत्वाव तमोगधन्ति अयं विसेसो. तस्सत्थो – एवं दिट्ठिगतेसु दिट्ठिनिस्सयेसु आसज्जमाना दिट्ठिगतिका कामोघादीनं चतुन्नं ओघानं, संसारमहोघस्सेव वा अन्तराव वेमज्झे एव यं तेसं पारभावेन पतिट्ठट्ठेन वा ओगधसङ्खातं निब्बानं तदधिगमूपायो वा अरियमग्गो तं अप्पत्वाव अनधिगन्त्वाव विसीदन्ति संसीदन्ति. ओगाधन्ति पतिट्ठहन्ति एतेन, एत्थ वाति ओगाधो, अरियमग्गो निब्बानञ्च. ओगाधमेवेत्थ रस्सत्तं कत्वा ओगधन्ति वुत्तं. तं ओगधं तमोगधन्ति पदविभागो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. ततियनानातित्थियसुत्तवण्णना
५६. छट्ठे सब्बं हेट्ठा वुत्तनयमेव. इमं उदानन्ति एत्थ पन दिट्ठितण्हामानेसु दोसं दिस्वा ते दूरतो वज्जेत्वा सङ्खारे यथाभूतं पस्सतो च तत्थ अनादीनवदस्सिताय ¶ मिच्छाभिनिविट्ठस्स यथाभूतं अपस्सतो ¶ च यथाक्कमं संसारतो अतिवत्तनानतिवत्तनदीपकं इमं उदानं उदानेसीति अत्थो योजेतब्बो.
तत्थ अहङ्कारपसुतायं पजाति ‘‘सयंकतो अत्ता च लोको चा’’ति एवं वुत्तसयंकारसङ्खातं अहङ्कारं तथापवत्तं दिट्ठिं पसुता अनुयुत्ता अयं पजा मिच्छाभिनिविट्ठो सत्तकायो. परंकारूपसंहिताति परो अञ्ञो इस्सरादिको सब्बं करोतीति एवं पवत्तपरंकारदिट्ठिसन्निस्सिता ताय उपसंहिताति परंकारूपसंहिता. एतदेके नाब्भञ्ञंसूति एतं दिट्ठिद्वयं एके समणब्राह्मणा तत्थ दोसदस्सिनो हुत्वा नानुजानिंसु. कथं? सति हि सयंकारे कामकारतो सत्तानं इट्ठेनेव भवितब्बं, न अनिट्ठेन. न हि कोचि अत्तनो दुक्खं इच्छति, भवति च अनिट्ठं, तस्मा न सयंकारो. परंकारोपि यदि इस्सरहेतुको, स्वायं इस्सरो अत्तत्थं वा करेय्य परत्थं वा. तत्थ यदि अत्तत्थं, अत्तना अकतकिच्चो सिया असिद्धस्स साधनतो. अथ वा परत्थं सब्बेसं हितसुखमेव निप्फज्जेय्य, न अहितं दुक्खं निप्फज्जति, तस्मा इस्सरवसेन न परंकारो सिज्झति. यदि च इस्सरसङ्खातं अञ्ञनिरपेक्खं निच्चमेककारणं पवत्तिया सिया, कम्मेन उप्पत्ति न सिया, सब्बेहेव एकज्झं उप्पज्जितब्बं कारणस्स सन्निहितत्ता. अथस्स अञ्ञम्पि सहकारीकारणं इच्छितं, तञ्ञेव ¶ हेतु, किं इस्सरेन अपरिनिट्ठितसामत्थियेन परिकप्पितेन. यथा च इस्सरहेतुको परंकारो न सिज्झति, एवं पजापतिपुरिसपकतिब्रह्मकालादिहेतुतोपि न सिज्झतेव तेसम्पि असिद्धत्ता वुत्तदोसानतिवत्तनतो च. तेन वुत्तं ‘‘एतदेके नाब्भञ्ञंसू’’ति. ये पन यथावुत्ते सयंकारपरंकारे नानुजानन्तापि अधिच्चसमुप्पन्नं अत्तानञ्च लोकञ्च पञ्ञपेन्ति, तेपि न नं सल्लन्ति अद्दसुं अधिच्चसमुप्पन्नन्तिवादिनोपि मिच्छाभिनिवेसं अनतिक्कमनतो यथाभूतं अजानन्तानं दिट्ठिगतं तत्थ तत्थ दुक्खुप्पादनतो विज्झनट्ठेन ‘‘सल्ल’’न्ति न पस्सिंसु.
एतञ्च सल्लं पटिकच्च पस्सतोति ¶ यो पन आरद्धविपस्सको पञ्चपि उपादानक्खन्धे अनिच्चतो दुक्खतो अनत्ततो समनुपस्सति, सो एतञ्च तिविधं विपरीतदस्सनं अञ्ञञ्च सकलं मिच्छाभिनिवेसं तेसञ्च निस्सयभूते पञ्चुपादानक्खन्धेपि तुज्जनतो दुरुद्धारतो च ‘‘सल्ल’’न्ति पटिकच्च पुब्बेयेव ¶ विपस्सनापञ्ञाय पस्सति. एवं पस्सतो अरियमग्गक्खणे एकन्तेनेव अहं करोमीति न तस्स होति. यथा च अत्तनो कारकभावो तस्स न उपट्ठाति, एवं परो करोतीति न तस्स होति, केवलं पन अनिच्चसङ्खातं पटिच्चसमुप्पन्नधम्ममत्तमेव होति. एत्तावता सम्मापटिपन्नस्स सब्बथापि दिट्ठिमानाभावोव दस्सितो. तेन च अरहत्तप्पत्तिया संसारसमतिक्कमो पकासितो होति.
इदानि यो दिट्ठिगते अल्लीनो, न सो संसारतो सीसं उक्खिपितुं सक्कोति, तं दस्सेतुं ‘‘मानुपेता’’ति गाथमाह. तत्थ मानुपेता अयं पजाति अयं सब्बापि दिट्ठिगतिकसङ्खाता पजा सत्तकायो ‘‘मय्हं दिट्ठि सुन्दरा, मय्हं आदानो सुन्दरो’’ति अत्तनो गाहस्स संपग्गहलक्खणेन मानेन उपेता समन्नागता. मानगन्था मानविनिबद्धाति ततो एव तेन अपरापरं उप्पज्जमानेन यथा तं दिट्ठिं न पटिनिस्सज्जति, एवं अत्तनो सन्तानस्स गन्थितत्ता विनिबद्धत्ता च मानगन्था मानविनिबद्धा. दिट्ठीसु सारम्भकथा, संसारं नातिवत्ततीति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अत्तुक्कंसनपरवम्भनवसेन अत्तनो दिट्ठाभिनिवेसेन परेसं दिट्ठीसु सारम्भकथा विरोधकथा संसारनायिकानं अविज्जातण्हानं अप्पहानतो संसारं नातिवत्तति, न अतिक्कमतीति अत्थो.
छट्ठसुत्तवण्णना निट्ठिता.
७. सुभूतिसुत्तवण्णना
५७. सत्तमे ¶ ¶ सुभूतीति तस्स थेरस्स नामं. सो हि आयस्मा पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं उपचितपुञ्ञसम्भारो इमस्मिं बुद्धुप्पादे उळारविभवे गहपतिकुले उप्पन्नो भगवतो धम्मदेसनं सुत्वा संवेगजातो घरा निक्खम्म पब्बजित्वा कताधिकारत्ता घटेन्तो वायमन्तो न चिरस्सेव छळभिञ्ञो जातो, ब्रह्मविहारभावनाय पन उक्कंसपारमिप्पत्तिया ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूती’’ति (अ. नि. १.२०१) अरणविहारे भगवता एतदग्गे ठपितो. सो एकदिवसं सायन्हसमयं दिवाट्ठानतो विहारङ्गणं ओतिण्णो चतुपरिसमज्झे भगवन्तं धम्मं ¶ देसेन्तं दिस्वा ‘‘देसनापरियोसाने वुट्ठहित्वा वन्दिस्सामी’’ति कालपरिच्छेदं कत्वा भगवतो अविदूरे अञ्ञतरस्मिं रुक्खमूले निसिन्नो फलसमापत्तिं समापज्जि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सुभूति…पे… समापज्जित्वा’’ति.
तत्थ दुतियज्झानतो पट्ठाय रूपावचरसमाधि सब्बोपि अरूपावचरसमाधि अवितक्कसमाधि एव. इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘‘अवितक्कसमाधी’’ति अधिप्पेतो. दुतियज्झानादीहि पहीना मिच्छावितक्का न ताव सुप्पहीना अच्चन्तपहानाभावतो, अरियमग्गेन पन पहीना एव पुन पहानकिच्चाभावतो. तस्मा अग्गमग्गपरियोसानभूतो अरहत्तफलसमाधि सब्बेसं मिच्छावितक्कानं पहानन्ते उप्पन्नत्ता विसेसतो ‘‘अवितक्कसमाधी’’ति वत्तब्बतं अरहति, पगेव चतुत्थज्झानपादको. तेन वुत्तं – ‘‘इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘अवितक्कसमाधी’ति अधिप्पेतो’’ति.
एतमत्थं विदित्वाति एतं आयस्मतो सुभूतिस्स सब्बमिच्छावितक्कसब्बसंकिलेसपहानसङ्खातं अत्थं सब्बाकारतो जानित्वा तदत्थदीपकं इमं उदानं उदानेसि.
तत्थ यस्स वितक्का विधूपिताति येन अरियपुग्गलेन, यस्स वा ¶ अरियपुग्गलस्स कामवितक्कादयो सब्बेपि मिच्छावितक्का विधूपिता अरियमग्गञाणेन सन्तापिता समुच्छिन्ना. अज्झत्तं सुविकप्पिता असेसाति नियकज्झत्तसङ्खाते अत्तनो सन्ताने उप्पज्जनारहा सुविकप्पिता सुट्ठु विकप्पिता असेसतो, किञ्चिपि असेसेत्वा सुसमुच्छिन्नाति अत्थो. तं सङ्गमतिच्च अरूपसञ्ञीति एत्थ न्ति निपातमत्तं. अथ वा हेतुअत्थो तंसद्दो. यस्मा अनवसेसेन मिच्छावितक्का समुच्छिन्ना, तस्मा रागसङ्गादिकं पञ्चविधं सङ्गं, सब्बम्पि वा किलेससङ्गं ¶ अतिच्च अतिक्कमित्वा अतिक्कमनहेतु रूपसभावाभावतो रुप्पनसङ्खातस्स च विकारस्स तत्थ अभावतो निब्बिकारहेतुभावतो वा ‘‘अरूप’’न्ति लद्धनामं निब्बानं आरम्मणं कत्वा पवत्ताहि मग्गफलसञ्ञाहि अरूपसञ्ञी. चतुयोगातिगतोति कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगोति चत्तारो योगे यथारहं चतूहिपि मग्गेहि अतिक्कमित्वा गतो. न जातु मेतीति मकारो पदसन्धिकरो, जातु एकंसेनेव पुनब्भवाय न एति, आयतिं पुनब्भवाभिनिब्बत्ति तस्स नत्थीति अत्थो. ‘‘न ¶ जाति मेती’’तिपि पठन्ति, सो एवत्थो. इति भगवा आयस्मतो सुभूतिस्स अरहत्तफलसमापत्तिविहारं अनुपादिसेसनिब्बानञ्च आरब्भ पीतिवेगविस्सट्ठं उदानं उदानेसि.
सत्तमसुत्तवण्णना निट्ठिता.
८. गणिकासुत्तवण्णना
५८. अट्ठमे द्वे पूगाति द्वे गणा. अञ्ञतरिस्सा गणिकायाति अञ्ञतराय नगरसोभिनिया. सारत्ताति सुट्ठु रत्ता. पटिबद्धचित्ताति किलेसवसेन बद्धचित्ता. राजगहे किर एकस्मिं छणदिवसे बहू धुत्तपुरिसा गणबन्धनेन विचरन्ता एकमेकस्स एकमेकं वेसिं आनेत्वा उय्यानं पविसित्वा छणकीळं कीळिंसु. ततो परम्पि द्वे तयो छणदिवसे तं तंयेव वेसिं आनेत्वा छणकीळं कीळिंसु. अथापरस्मिं ¶ छणदिवसे अञ्ञेपि धुत्ता तथेव छणकीळं कीळितुकामा वेसियो आनेन्ता पुरिमधुत्तेहि पुब्बे आनीतं एकं वेसिं आनेन्ति. इतरे तं दिस्वा ‘‘अयं अम्हाकं परिग्गहो’’ति आहंसु. तेपि तथेव आहंसु. ‘‘एवं अम्हाकं परिग्गहो, अम्हाकं परिग्गहो’’ति कलहं वड्ढेत्वा पाणिप्पहारादीनि अकंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन राजगहे द्वे पूगा’’तिआदि. तत्थ उपक्कमन्तीति पहरन्ति. मरणम्पि निगच्छन्तीति बलवूपक्कमेहि मरणं उपगच्छन्ति, इतरेपि मरणमत्तं मरणप्पमाणदुक्खं पापुणन्ति.
एतमत्थं विदित्वाति एतं कामेसु गेधं विवादमूलं सब्बानत्थमूलन्ति सब्बाकारतो विदित्वा. इमं उदानन्ति अन्तद्वये च मज्झिमाय पटिपत्तिया आदीनवानिसंसविभावनं इमं उदानं उदानेसि.
तत्थ ¶ यञ्च पत्तन्ति यं रूपादिपञ्चकामगुणजातं पत्तं ‘‘नत्थि कामेसु दोसो’’ति दिट्ठिं पुरक्खत्वा वा अपुरक्खत्वा वा एतरहि लद्धं अनुभुय्यमानं. यञ्च पत्तब्बन्ति यञ्च कामगुणजातमेव ‘‘भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, पटिसेवितब्बा कामा, यो कामे परिभुञ्जति, सो लोकं वड्ढेति, यो लोकं वड्ढेति, सो बहुं पुञ्ञं पसवती’’ति दिट्ठिं उपनिस्साय तं अनिस्सज्जित्वा कतेन कम्मुना अनागते पत्तब्बं अनुभवितब्बञ्च. उभयमेतं रजानुकिण्णन्ति एतं उभयं ¶ पत्तं पत्तब्बञ्च रागरजादीहि अनुकिण्णं. सम्पत्ते हि वत्थुकामे अनुभवन्तो रागरजेन वोकिण्णो होति, तत्थ पन संकिलिट्ठचित्तस्स फले आयतिं आपन्ने दोमनस्सुप्पत्तिया दोसरजेन वोकिण्णो होति, उभयत्थापि मोहरजेन वोकिण्णो होति. कस्स पनेतं रजानुकिण्णन्ति आह – ‘‘आतुरस्सानुसिक्खतो’’ति कामपत्थनावसेन किलेसातुरस्स, तस्स च फलेन दुक्खातुरस्स च उभयत्थापि पटिकाराभिलासाय किलेसफले अनुसिक्खतो.
तथा यञ्च पत्तन्ति यं अचेलकवतादिवसेन पत्तं अत्तपरितापनं ¶ . यञ्च पत्तब्बन्ति यं मिच्छादिट्ठिकम्मसमादानहेतु अपायेसु पत्तब्बं फलं. उभयमेतं रजानुकिण्णन्ति तदुभयं दुक्खरजानुकिण्णं. आतुरस्साति कायकिलमथेन दुक्खातुरस्स. अनुसिक्खतोति मिच्छादिट्ठिं, तस्सा समादायके पुग्गले च अनुसिक्खतो.
ये च सिक्खासाराति येहि यथासमादिन्नं सीलब्बतादिसङ्खातं सिक्खं सारतो गहेत्वा ‘‘इमिना संसारसुद्धी’’ति कथिता. तेनाह – सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसाराति. तत्थ यं ‘‘न करोमी’’ति ओरमति, तं सीलं, विसभोजनकिच्छाचरणादिकं वतं, साकभक्खतादिजीविका जीवितं, मेथुनविरति ब्रह्मचरियं, एतेसं अनुतिट्ठनं उपट्ठानं, भूतपिण्डकपरिभण्डादिवसेन खन्धदेवसिवादिपरिचरणं वा उपट्ठानं, एवमेतेहि यथावुत्तेहि सीलादीहि संसारसुद्धि होतीति तानि सारतो गहेत्वा ठिता समणब्राह्मणा सिक्खासारा सीलब्बतं जीवितं ब्रह्मचरियं ‘‘उपट्ठानसारा’’ति वेदितब्बा. अयमेको अन्तोति अयं सीलब्बतपरामासवसेन अत्तकिलमथानुयोगसङ्खातो मज्झिमाय पटिपत्तिया उप्पथभूतो लामकट्ठेन च एको अन्तो. अयं दुतियो अन्तोति अयं कामसुखल्लिकानुयोगो कामेसु पातब्यतापत्तिसङ्खातो दुतियो वुत्तनयेन अन्तो.
इच्चेते उभो अन्ताति कामसुखल्लिकानुयोगो अत्तकिलमथानुयोगो च इति एते उभो अन्ता. ते च खो एतरहि पत्ते, आयतिं पत्तब्बे च किलेसदुक्खरजानुकिण्णे कामगुणे अत्तपरितापने ¶ च अल्लीनेहि किलेसदुक्खातुरानं अनुसिक्खन्तेहि, सयञ्च ¶ किलेसदुक्खातुरेहि पटिपज्जितब्बत्ता लामका उप्पथभूता चाति अन्ता. कटसिवड्ढनाति अन्धपुथुज्जनेहि अभिकङ्खितब्बट्ठेन कटसिसङ्खातानं तण्हाअविज्जानं अभिवड्ढना. कटसियो दिट्ठिं वड्ढेन्तीति ता पन ¶ कटसियो नानप्पकारदिट्ठिं वड्ढेन्ति. वत्थुकामेसु अस्सादानुपस्सिनो हि ते पजहितुं असक्कोन्तस्स तण्हाअविज्जासहकारीकारणं लभित्वा ‘‘नत्थि दिन्न’’न्तिआदिना (ध. स. १२२१; विभ. ९३८) नत्थिकदिट्ठिं अकिरियदिट्ठिं अहेतुकदिट्ठिञ्च गण्हापेन्ति, अत्तपरितापनं अनुयुत्तस्स पन अविज्जातण्हासहकारीकारणं लभित्वा ‘‘सीलेन सुद्धि वतेन सुद्धी’’तिआदिना अत्तसुद्धिअभिलासेन सीलब्बतपरामासदिट्ठिं गण्हापेन्ति. सक्कायदिट्ठिया पन तेसं पच्चयभावो पाकटोयेव. एवं अन्तद्वयूपनिस्सयेन तण्हाअविज्जानं दिट्ठिवड्ढकता वेदितब्बा. केचि पन ‘‘कटसीति पञ्चन्नं खन्धानं अधिवचन’’न्ति वदन्ति. तेसं यदग्गेन ततो अन्तद्वयतो संसारसुद्धि न होति, तदग्गेन ते उपादानक्खन्धे अभिवड्ढेतीति अधिप्पायो. अपरे पन ‘‘कटसिवड्ढना’’ति पदस्स ‘‘अपरापरं जरामरणेहि सिवथिकवड्ढना’’ति अत्थं वदन्ति. तेहिपि अन्तद्वयस्स संसारसुद्धिहेतुभावाभावोयेव वुत्तो, कटसिया पन दिट्ठिवड्ढनकारणभावो वत्तब्बो.
एते ते उभो अन्ते अनभिञ्ञायाति ते एते यथावुत्ते उभोपि अन्ते अजानित्वा ‘‘इमे अन्ता ते च एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति एवं अजाननहेतु अजाननकारणा. ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा’’तिआदीसु (पु. प. २०८; अ. नि. ९.४३) वियस्स हेतुअत्थता दट्ठब्बा. ओलीयन्ति एकेति एके कामसुखानुयोगवसेन सङ्कोचं आपज्जन्ति. अतिधावन्ति एकेति एके अत्तकिलमथानुयोगवसेन अतिक्कमन्ति. कामसुखमनुयुत्ता हि वीरियस्स अकरणतो कोसज्जवसेन सम्मापटिपत्तितो सङ्कोचमापन्नता ओलीयन्ति नाम, अत्तपरितापनमनुयुत्ता पन कोसज्जं पहाय अनुपायेन वीरियारम्भं करोन्ता सम्मापटिपत्तिया अतिक्कमनतो अतिधावन्ति नाम, तदुभयं पन तत्थ आदीनवादस्सनतो. तेन वुत्तं – ‘‘उभो अन्ते अनभिञ्ञाय ओलीयन्ति एके अतिधावन्ति एके’’ति. तत्थ तण्हाभिनन्दनवसेन ओलीयन्ति, दिट्ठाभिनन्दनवसेन अतिधावन्तीति वेदितब्बं.
अथ ¶ वा सस्सताभिनिवेसवसेन ओलीयन्ति एके, उच्छेदाभिनिवेसवसेन अतिधावन्ति एके. गोसीलादिवसेन हि अत्तपरितापनमनुयुत्ता एकच्चे ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा ¶ देवो वा भविस्सामि देवञ्ञतरो वा, तत्थ निच्चो धुवो सस्सतो ¶ अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति सस्सतदस्सनं अभिनिविसन्ता संसारे ओलीयन्ति नाम, कामसुखमनुयुत्ता पन एकच्चे यंकिञ्चि कत्वा इन्द्रियानि सन्तप्पेतुकामा लोकायतिका विय तदनुगुणं उच्छेददस्सनं अभिनिविसन्ता अनुपायेन वट्टुपच्छेदस्स परियेसनतो अतिधावन्ति नाम. एवं सस्सतुच्छेदवसेनपि ओलीयनातिधावनानि वेदितब्बानि.
ये च खो ते अभिञ्ञायाति ये च खो पन अरियपुग्गला ते यथावुत्ते उभो अन्ते ‘‘इमे अन्ता एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति अभिविसिट्ठेन ञाणेन विपस्सनासहिताय मग्गपञ्ञाय जानित्वा मज्झिमपटिपदं सम्मापटिपन्ना, ताय सम्मापटिपत्तिया. तत्र च नाहेसुन्ति तत्र तस्मिं अन्तद्वये पतिता न अहेसुं, तं अन्तद्वयं पजहिंसूति अत्थो. तेन च नामञ्ञिंसूति तेन अन्तद्वयपहानेन ‘‘मम इदं अन्तद्वयपहानं, अहं अन्तद्वयं पहासिं, इमिना अन्तद्वयपहानेन सेय्यो’’तिआदिना तण्हादिट्ठिमानमञ्ञनावसेन न अमञ्ञिंसु सब्बमञ्ञनानं सम्मदेव पहीनत्ता. एत्थ च अग्गफले ठिते अरियपुग्गले सन्धाय ‘‘तत्र च नाहेसुं, तेन च नामञ्ञिंसू’’ति अतीतकालवसेन अयं देसना पवत्ता, मग्गक्खणे पन अधिप्पेते वत्तमानकालवसेनेव वत्तब्बं सिया. वट्टं तेसं नत्थि पञ्ञापनायाति ये एवं पहीनसब्बमञ्ञना उत्तमपुरिसा, तेसं अनुपादापरिनिब्बुतानं कम्मविपाककिलेसवसेन तिविधम्पि वट्टं नत्थि पञ्ञापनाय, वत्तमानक्खन्धभेदतो उद्धं अनुपादानो विय जातवेदो अपञ्ञत्तिकभावमेव गच्छतीति अत्थो.
अट्ठमसुत्तवण्णना निट्ठिता.
९. उपातिधावन्तिसुत्तवण्णना
५९. नवमे ¶ ¶ रत्तन्धकारतिमिसायन्ति रत्तियं अन्धकारे महातिमिसायं. रत्तीपि हि अन्धकारविरहिता होति, या पुण्णमाय रत्ति जुण्होभासिता. अन्धकारोपि ‘‘तिमिसा’’ति न वत्तब्बो होति अब्भमहिकादिउपक्किलेसविरहिते देवे. महन्धकारो हि ‘‘तिमिसा’’ति वुच्चति. अयं पन अमावसी रत्ति देवो च मेघपटलसञ्छन्नो. तेन वुत्तं – ‘‘रत्तन्धकारतिमिसायन्ति ¶ रत्तिया अन्धकारे महातिमिसाय’’न्ति. अब्भोकासेति अप्पटिच्छन्ने ओकासे विहारङ्गणे. तेलप्पदीपेसु झायमानेसूति तेलपज्जोतेसु जलमानेसु.
ननु च भगवतो ब्यामप्पभा पकतिया ब्याममत्तप्पदेसं अभिब्यापेत्वा चन्दिमसूरियालोकं अभिभवित्वा घनबहलं बुद्धालोकं विस्सज्जेन्ती अन्धकारं विधमित्वा तिट्ठति, कायप्पभापि नीलपीतादिवसेन छब्बण्णघनबुद्धरस्मियो विस्सज्जेत्वा पकतियाव समन्ततो असीतिहत्थप्पदेसं ओभासेन्ती तिट्ठति, एवं बुद्धालोकेनेव एकोभासभूते भगवतो निसिन्नोकासे पदीपकरणे किच्चं नत्थीति? सच्चं नत्थि, तथापि पुञ्ञत्थिका उपासका भगवतो भिक्खुसङ्घस्स च पूजाकरणत्थं देवसिकं तेलप्पदीपं उपट्ठपेन्ति. तथा हि वुत्तं – सामञ्ञफलेपि ‘‘एते मण्डलमाले दीपा झायन्ती’’ति (दी. नि. १.१५९). ‘‘रत्तन्धकारतिमिसाय’’न्ति इदम्पि तस्सा रत्तिया सभावकित्तनत्थं वुत्तं, न पन भगवतो निसिन्नोकासस्स अन्धकारभावतो. पूजाकरणत्थमेव हि तदापि उपासकेहि पदीपा कारिता.
तस्मिञ्हि दिवसे सावत्थिवासिनो बहू उपासका पातोव सरीरपटिजग्गनं कत्वा विहारं गन्त्वा उपोसथङ्गानि समादियित्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा नगरं पविसित्वा महादानानि पवत्तेत्वा भगवन्तं भिक्खुसङ्घञ्च अनुगन्त्वा निवत्तित्वा अत्तनो अत्तनो गेहानि गन्त्वा सयम्पि परिभुञ्जित्वा सुद्धवत्थनिवत्था सुद्धुत्तरासङ्गा गन्धमालादिहत्था विहारं गन्त्वा भगवन्तं पूजेत्वा केचि मनोभावनीये भिक्खू पयिरुपासन्ता केचि योनिसोमनसिकरोन्ता दिवसभागं वीतिनामेसुं. ते सायन्हसमये भगवतो सन्तिके ¶ धम्मं सुत्वा सत्थरि धम्मसभामण्डपतो पट्ठाय ¶ गन्धकुटिसमीपे अज्झोकासे पञ्ञत्तवरबुद्धासने निसिन्ने, भिक्खुसङ्घे च भगवन्तं उपसङ्कमित्वा पयिरुपासन्ते उपोसथविसोधनत्थञ्चेव योनिसोमनसिकारपरिब्रूहनत्थञ्च नगरं अगन्त्वा विहारेयेव वसितुकामा ओहीयिंसु. अथ ते भगवतो भिक्खुसङ्घस्स च पूजाकरणत्थं बहू तेलप्पदीपे आरोपेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा भिक्खुसङ्घस्स च अञ्जलिं कत्वा भिक्खूनं परियन्ते निसिन्ना कथं समुट्ठापेसुं, ‘‘भन्ते, इमे तित्थिया नानाविधानि दिट्ठिगतानि अभिनिविस्स वोहरन्ति, तथा वोहरन्ता च कदाचि सस्सतं, कदाचि असस्सतं, उच्छेदादीसु अञ्ञतरन्ति एकस्मिंयेव अट्ठत्वा नवनवानि दिट्ठिगतानि ‘इदमेव सच्चं मोघमञ्ञ’न्ति पग्गय्ह तिट्ठन्ति उम्मत्तकसदिसा, तेसं तथा अभिनिविट्ठानं का गति, को अभिसम्परायो’’ति. तेन च समयेन बहू पटङ्गपाणका पतन्ता पतन्ता तेसु तेलप्पदीपेसु निपतन्ति. तेन वुत्तं – ‘‘तेन खो पन समयेन सम्बहुला अधिपातका’’तिआदि.
तत्थ ¶ अधिपातकाति पटङ्गपाणका, ये ‘‘सलभा’’तिपि वुच्चन्ति. ते हि दीपसिखं अधिपतनतो ‘‘अधिपातका’’ति अधिप्पेता. आपातपरिपातन्ति आपातं परिपातं, आपतित्वा आपतित्वा परिपतित्वा परिपतित्वा, अभिमुखपातञ्चेव परिब्भमित्वा पातञ्च कत्वाति अत्थो. ‘‘आपाथे परिपात’’न्ति केचि पठन्ति, आपाथे पदीपस्स अत्तनो आपाथगमने सति परिपतित्वा परिपतित्वाति अत्थो. अनयन्ति अवड्ढिं दुक्खं. ब्यसनन्ति विनासं. पुरिमपदेन हि मरणमत्तं दुक्खं, पच्छिमपदेन मरणं तेसं दीपेति. तत्थ केचि पाणका सह पतनेन मरिंसु, केचि मरणमत्तं दुक्खं आपज्जिंसु.
एतमत्थं विदित्वाति एतं अधिपातकपाणकानं अत्तहितं अजानन्तानं अत्तुपक्कमवसेन निरत्थकब्यसनापत्तिं विदित्वा तेसं विय दिट्ठिगतिकानं दिट्ठाभिनिवेसेन अनयब्यसनापत्तिदीपकं इमं उदानं उदानेसि.
तत्थ उपातिधावन्ति न सारमेन्तीति सीलसमाधिपञ्ञाविमुत्तिआदिभेदं ¶ सारं न एन्ति, चतुसच्चाभिसमयवसेन न अधिगच्छन्ति. तस्मिं पन सउपाये सारे तिट्ठन्तेयेव विमुत्ताभिलासाय तं उपेन्ता विय हुत्वापि दिट्ठिविपल्लासेन अतिधावन्ति अतिक्कमित्वा गच्छन्ति, पञ्चुपादानक्खन्धे ‘‘निच्चं ¶ सुभं सुखं अत्ता’’ति अभिनिविसित्वा गण्हन्ताति अत्थो. नवं नवं बन्धनं ब्रूहयन्तीति तथा गण्हन्ता च तण्हादिट्ठिसङ्खातं नवं नवं बन्धनं ब्रूहयन्ति वड्ढयन्ति. पतन्ति पज्जोतमिवाधिपातका, दिट्ठे सुते इतिहेके निविट्ठाति एवं तण्हादिट्ठिबन्धनेहि बद्धत्ता एके समणब्राह्मणा दिट्ठे अत्तना चक्खुविञ्ञाणेन दिट्ठिदस्सनेनेव वा दिट्ठे अनुस्सवूपलब्भमत्तेनेव च सुते ‘‘इतिह एकन्ततो एवमेत’’न्ति निविट्ठा दिट्ठाभिनिवेसेन ‘‘सस्सत’’न्तिआदिना अभिनिविट्ठा, एकन्तहितं वा निस्सरणं अजानन्ता रागादीहि एकादसहि अग्गीहि आदित्तं भवत्तयसङ्खातं अङ्गारकासुंयेव इमे विय अधिपातका इमं पज्जोतं पतन्ति, न ततो सीसं उक्खिपितुं सक्कोन्तीति अत्थो.
नवमसुत्तवण्णना निट्ठिता.
१०. उप्पज्जन्तिसुत्तवण्णना
६०. दसमे यावकीवन्ति यत्तकं कालं. यतोति यदा, यतो पट्ठाय, यस्मिं कालेति वा ¶ अत्थो. एवमेतं, आनन्दाति, आनन्द, तथागते उप्पन्ने तथागतस्स तथागतसावकानंयेव च लाभसक्कारो अभिवड्ढति, तित्थिया पन नित्तेजा विहतप्पभा पहीनलाभसक्कारा होन्तीति यं तया वुत्तं, एतं एवं, न एतस्स अञ्ञथाभावो. चक्कवत्तिनो हि चक्करतनस्स पातुभावेन लोको चक्करतनं मुञ्चित्वा अञ्ञत्थ पूजासक्कारसम्मानं न पवत्तेति, चक्करतनमेव पन सब्बो लोको सब्बभावेहि सक्करोति गरुं करोति मानेति पूजेति. इति वट्टानुसारिपुञ्ञमत्तनिस्सन्दस्सपि ताव महन्तो आनुभावो, किमङ्गं ¶ पन विवट्टानुसारिपुञ्ञफलूपत्थम्भस्स अनन्तापरिमेय्यगुणगणाधारस्स बुद्धरतनस्स धम्मरतनस्स सङ्घरतनस्स चाति दस्सेति.
भगवा हि सम्मासम्बोधिं पत्वा पवत्तवरधम्मचक्को अनुक्कमेन लोके एकसट्ठिया अरहन्तेसु जातेसु सट्ठि अरहन्ते जनपदचारिकाय विस्सज्जेत्वा उरुवेलं पत्वा उरुवेलकस्सपप्पमुखे सहस्सजटिले अरहत्ते पतिट्ठापेत्वा तेहि परिवुतो लट्ठिवनुय्याने निसीदित्वा बिम्बिसारप्पमुखानं अङ्गमगधवासीनं द्वादस नहुतानि सासने ओतारेत्वा यदा राजगहे विहासि, ततो पट्ठाय भगवतो भिक्खुसङ्घस्स ¶ च यथा यथा उपरूपरि उळारलाभसक्कारो अभिवड्ढति, तथा तथा सब्बतित्थियानं लाभसक्कारो परिहायि एव.
अथेकदिवसं आयस्मा आनन्दो दिवाट्ठाने निसिन्नो भगवतो च अरियसङ्घस्स च सम्मापटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो ‘‘कथं नु खो तित्थियान’’न्ति तेसं पटिपत्तिं आवज्जेसि. अथस्स नेसं सब्बथापि दुप्पटिपत्तियेव उपट्ठासि. सो ‘‘एवंमहानुभावे नाम पुञ्ञूपनिस्सयस्स धम्मानुधम्मप्पटिपत्तिया च उक्कंसपारमिप्पत्ते भगवति, अरियसङ्घे च धरन्ते कथं इमे अञ्ञतित्थिया एवं दुप्पटिपन्ना अकतपुञ्ञा वराका लाभिनो सक्कता भविस्सन्ती’’ति तित्थियानं लाभसक्कारहानिं निस्साय कारुञ्ञं उप्पादेत्वा अथ अत्तनो परिवितक्कं ‘‘यावकीवञ्च, भन्ते’’तिआदिना भगवतो आरोचेसि. भगवा च तं, ‘‘आनन्द, तया मिच्छा परिवितक्कित’’न्ति अवत्वा सुवण्णालिङ्गसदिसं गीवं उन्नामेत्वा सुपुप्फितसतपत्तसस्सिरिकं महामुखं अभिप्पसन्नतरं कत्वा ‘‘एवमेतं, आनन्दा’’ति सम्पहंसित्वा ‘‘यावकीवञ्चा’’तिआदिना तस्स वचनं पच्चनुमोदि. तेन वुत्तं – ‘‘अथ खो आयस्मा आनन्दो…पे… भिक्खुसङ्घो चा’’ति. अथ भगवा तस्सं अट्ठुप्पत्तियं अतीतेपि मयि अनुप्पन्ने एकच्चे नीचजना सम्मानं लभित्वा मम उप्पादतो पट्ठाय हतलाभसक्कारा अहेसुन्ति बावेरुजातकं (जा. १.४.१५३ आदयो) कथेसि.
एतमत्थं ¶ विदित्वाति दिट्ठिगतिकानं ताव सक्कारसम्मानो याव न ¶ सम्मासम्बुद्धा लोके उप्पज्जन्ति, तेसं पन उप्पादतो पट्ठाय ते हतलाभसक्कारा निप्पभा नित्तेजाव होन्ति, दुप्पटिपत्तिया दुक्खतो च न मुच्चन्तीति एतमत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ओभासति ताव सो किमीति सो खज्जूपनककिमि तावदेव ओभासति जोतति दिब्बति. याव न उन्नमते पभङ्करोति तीसुपि महादीपेसु एकक्खणे आलोककरणेन ‘‘पभङ्करो’’ति लद्धनामो सूरियो याव न उग्गमति न उदेति. अनुग्गते हि सूरिये लद्धोकासा खज्जूपनका विपरिवत्तमानापि कण्टकफलसदिसा तमसि विज्जोतन्ति. स वेरोचनम्हि उग्गते, हतप्पभो होति न चापि भासतीति समन्ततो ¶ अन्धकारं विधमित्वा किरणसहस्सेन विरोचनसभावताय वेरोचननामके आदिच्चे उट्ठिते सो खज्जूपनको हतप्पभो नित्तेजो काळको होति, रत्तन्धकारे विय न भासति न दिब्बति.
एवं ओभासितमेव तक्किकानन्ति यथा तेन खज्जूपनकेन सूरियुग्गमनतो पुरेयेव ओभासितं होति, एवं तक्केत्वा वितक्केत्वा परिकप्पनमत्तेन दिट्ठीनं गहणतो ‘‘तक्किका’’ति लद्धनामेहि तित्थियेहि ओभासितं अत्तनो समयतेजेन दीपेत्वा अधिट्ठितं ताव, याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति. न तक्किका सुज्झन्ति न चापि सावकाति यदा पन सम्मासम्बुद्धा लोके उप्पज्जन्ति, तदा दिट्ठिगतिका न सुज्झन्ति न सोभन्ति, न चापि तेसं सावका सोभन्ति, अञ्ञदत्थु विहतसोभा रत्तिखित्ता विय सरा न पञ्ञायन्तेव. अथ वा याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति, तावदेव तक्किकानं ओभासितं अत्तनो समयेन जोतनं बाललापनं, न ततो परं. कस्मा? यस्मा न तक्किका सुज्झन्ति, न चापि सावका. ते हि दुरक्खातधम्मविनया सम्मापटिपत्तिरहिता न संसारतो सुज्झन्ति अनिय्यानिकसासनत्ता. तेनाह ‘‘दुद्दिट्ठी न दुक्खा पमुच्चरे’’ति. तक्किका हि अयाथावलद्धिकताय ¶ दुद्दिट्ठिनो मिच्छाभिनिविट्ठदिट्ठिका विपरीतदस्सना तं दिट्ठिं अनिस्सज्जित्वा संसारदुक्खतो न कदाचिपि मुच्चन्तीति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च जच्चन्धवग्गवण्णना.
७. चूळवग्गो
१. पठमलकुण्डकभद्दियसुत्तवण्णना
६१. चूळवग्गस्स ¶ ¶ ¶ पठमे लकुण्डकभद्दियन्ति एत्थ भद्दियोति तस्स आयस्मतो नामं, कायस्स पन रस्सत्ता ‘‘लकुण्डकभद्दियो’’ति नं सञ्जानन्ति. सो किर सावत्थिवासी कुलपुत्तो महद्धनो महाभोगो रूपेन अपासादिको दुब्बण्णो दुद्दसिको ओकोटिमको. सो एकदिवसं सत्थरि जेतवने विहरन्ते उपासकेहि सद्धिं विहारं गन्त्वा धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो सोतापत्तिफलं पापुणि. तदा सेक्खा भिक्खू येभुय्येन आयस्मन्तं सारिपुत्तं उपसङ्कमित्वा उपरिमग्गत्थाय कम्मट्ठानं याचन्ति, धम्मदेसनं याचन्ति, पञ्हं पुच्छन्ति. सो तेसं अधिप्पायं पूरेन्तो कम्मट्ठानं आचिक्खति, धम्मं देसेति, पञ्हं विस्सज्जेति. ते घटेन्ता वायमन्ता अप्पेकच्चे सकदागामिफलं, अप्पेकच्चे अनागामिफलं, अप्पेकच्चे अरहत्तं, अप्पेकच्चे तिस्सो विज्जा, अप्पेकच्चे छळभिञ्ञा, अप्पेकच्चे चतस्सो पटिसम्भिदा अधिगच्छन्ति. ते दिस्वा लकुण्डकभद्दियोपि सेखो समानो कालं ञत्वा अत्तनो चित्तकल्लतञ्च सल्लेखञ्च पच्चवेक्खित्वा धम्मसेनापतिं उपसङ्कमित्वा कतपटिसन्थारो सम्मोदमानो धम्मदेसनं याचि. सोपिस्स अज्झासयस्स अनुरूपं कथं कथेसि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्डकभद्दियं अनेकपरियायेन धम्मिया कथाय सन्दस्सेती’’तिआदि.
तत्थ ¶ अनेकपरियायेनाति ‘‘इतिपि पञ्चक्खन्धा अनिच्चा, इतिपि दुक्खा, इतिपि अनत्ता’’ति एवं अनेकेहि कारणेहि. धम्मिया कथायाति पञ्चन्नं उपादानक्खन्धानं उदयब्बयादिपकासनिया धम्मिया कथाय. सन्दस्सेतीति तानियेव अनिच्चादिलक्खणानि उदयब्बयादिके च सम्मा दस्सेति, हत्थेन गहेत्वा विय पच्चक्खतो दस्सेति. समादपेतीति तत्थ ¶ लक्खणारम्मणिकं विपस्सनं सम्मा आदपेति, यथा वीथिपटिपन्ना हुत्वा पवत्तति, एवं गण्हापेति. समुत्तेजेतीति विपस्सनाय आरद्धाय सङ्खारानं उदयब्बयादीसु उपट्ठहन्तेसु यथाकालं ¶ पग्गहनिग्गहसमुपेक्खणेहि बोज्झङ्गानं अनुपवत्तनेन भावनं मज्झिमं वीथिं ओतारेत्वा यथा विपस्सनाञाणं सूरं पसन्नं हुत्वा वहति, एवं इन्द्रियानं विसदभावकरणेन विपस्सनाचित्तं सम्मा उत्तेजेति, विसदापनवसेन वोदपेति. सम्पहंसेतीति तथा पवत्तियमानाय विपस्सनाय समप्पवत्तभावनावसेन चेव उपरिलद्धब्बभावनाबलेन च चित्तं सम्मा पहंसेति, लद्धस्सादवसेन वा सुट्ठु तोसेति. अनुपादाय आसवेहि चित्तं विमुच्चीति यथा यथा धम्मसेनापति धम्मं देसेति, तथा तथा तथलक्खणं विपस्सन्तस्स थेरस्स च देसनानुभावेन, अत्तनो च उपनिस्सयसम्पत्तिया ञाणस्स परिपाकं गतत्ता देसनानुसारेन ञाणे अनुपवत्तन्ते कामासवादीसु कञ्चि आसवं अग्गहेत्वा मग्गपटिपाटियाव अनवसेसतो चित्तं विमुच्चि, अरहत्तफलं सच्छाकासीति अत्थो.
एतमत्थं विदित्वाति एतं आयस्मतो लकुण्डकभद्दियस्स अञ्ञाराधनसङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ उद्धन्ति रूपधातुया अरूपधातुया च. अधोति कामधातुया. सब्बधीति सब्बस्मिम्पि सङ्खारगते. विप्पमुत्तोति पुब्बभागे विक्खम्भनविमुत्तिया अपरभागे समुच्छेदपटिपस्सद्धिविमुत्तीहि सब्बप्पकारेन विमुत्तो. एत्थ च उद्धं विप्पमुत्तोति एतेन पञ्चुद्धम्भागियसंयोजनपहानं दस्सेति. अधो विप्पमुत्तोति एतेन पञ्चोरम्भागियसंयोजनपहानं. सब्बधि ¶ विप्पमुत्तोति एतेन अवसिट्ठसब्बाकुसलपहानं दस्सेति. अथ वा उद्धन्ति अनागतकालग्गहणं. अधोति अतीतकालग्गहणं. उभयग्गहणेनेव तदुभयपटिसंयुत्तत्ता पच्चुप्पन्नो अद्धा गहितो होति, तत्थ अनागतकालग्गहणेन अनागतक्खन्धायतनधातुयो गहिता. सेसपदेसुपि एसेव नयो. सब्बधीति कामभेदादिके सब्बस्मिं भवे. इदं वुत्तं होति – अनागतो अतीतो पच्चुप्पन्नोति एवं तियद्धसङ्गहिते सब्बस्मिं भवे विप्पमुत्तोति.
अयंहमस्मीति ¶ अनानुपस्सीति यो एवं विप्पमुत्तो, सो रूपवेदनादीसु ‘‘अयं नाम धम्मो अहमस्मी’’ति दिट्ठिमानमञ्ञनावसेन एवं नानुपस्सति. तस्स तथा दस्सने कारणं नत्थीति अधिप्पायो. अथ वा अयंहमस्मीति अनानुपस्सीति इदं यथावुत्ताय विमुत्तिया अधिगमुपायदीपनं. तियद्धसङ्गहिते तेभूमके सङ्खारे ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति पवत्तनसभावाय मञ्ञनाय अनधिट्ठानं कत्वा ‘‘नेतं मम, नेसोहमस्मि, न मे सो अत्ता’’ति एवं उप्पज्जमाना या पुब्बभागवुट्ठानगामिनी विपस्सना, सा विमुत्तिया पदट्ठानं. एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवायाति एवं दसहि संयोजनेहि सब्बाकुसलेहि ¶ च सब्बथा विमुत्तो अरहा अरियमग्गाधिगमनतो पुब्बे सुपिनन्तेपि अतिण्णपुब्बं कामोघो भवोघो दिट्ठोघो अविज्जोघोति इमं चतुब्बिधं ओघं, संसारमहोघमेव वा अपुनब्भवाय अनुपादिसेसाय निब्बानाय उदतारि उत्तिण्णो, उत्तरित्वा पारे ठितोति अत्थो.
पठमसुत्तवण्णना निट्ठिता.
२. दुतियलकुण्डकभद्दियसुत्तवण्णना
६२. दुतिये ¶ सेखं मञ्ञमानोति ‘‘सेखो अय’’न्ति मञ्ञमानो. तत्रायं वचनत्थो – सिक्खतीति सेखो. किं सिक्खति? अधिसीलं अधिचित्तं अधिपञ्ञञ्च. अथ वा सिक्खनं सिक्खा, सा एतस्स सीलन्ति सेखो. सो हि अपरियोसितसिक्खत्ता तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न परिनिट्ठितसिक्खो असेखो विय तत्थ पटिप्पस्सद्धुस्सुक्को, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो. अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेखो. भिय्योसोमत्तायाति पमाणतो उत्तरि, पमाणं अतिक्कमित्वा अधिकतरन्ति अत्थो. आयस्मा हि लकुण्डकभद्दियो पठमसुत्ते वुत्तेन विधिना पठमोवादेन यथानिसिन्नोव आसवक्खयप्पत्तो. धम्मसेनापति पन तस्स तं अरहत्तप्पत्तिं अनावज्जनेन अजानित्वा ‘‘सेखोयेवा’’ति मञ्ञमानो अप्पं याचितो बहुं ¶ ददमानो उळारपुरिसो विय भिय्यो भिय्यो अनेकपरियायेन आसवक्खयाय धम्मं कथेतियेव. आयस्मापि लकुण्डकभद्दियो ‘‘कतकिच्चो दानाहं, किं इमिना ओवादेना’’ति अचिन्तेत्वा सद्धम्मगारवेन पुब्बे विय सक्कच्चं सुणातियेव. तं दिस्वा भगवा गन्धकुटियं निसिन्नोयेव बुद्धानुभावेन यथा धम्मसेनापति तस्स किलेसक्खयं जानाति, तथा कत्वा इमं उदानं उदानेसि. तेन वुत्तं ‘‘तेन खो पन समयेना’’तिआदि. तत्थ यं वत्तब्बं, तं अनन्तरसुत्ते वुत्तमेव.
गाथायं पन अच्छेच्छि वट्टन्ति अनवसेसतो किलेसवट्टं समुच्छिन्दि, छिन्ने च किलेसवट्टे कम्मवट्टम्पि छिन्नमेव. ब्यगा निरासन्ति आसा वुच्चति तण्हा, नत्थि एत्थ आसाति निरासं, निब्बानं. तं निरासं विसेसेन अगा अधिगतोति ब्यगा, अग्गमग्गस्स अधिगतत्ता पुन अधिगमकारणेन विना अधिगतोति अत्थो. यस्मा तण्हा दुक्खसमुदयभूता, ताय ¶ पहीनाय अप्पहीनो नाम किलेसो नत्थि, तस्मास्स ¶ तण्हापहानं सविसेसं कत्वा दस्सेन्तो ‘‘विसुक्खा सरिता न सन्दती’’ति आह. तस्सत्थो – चतुत्थसूरियपातुभावेन विय महानदियो चतुत्थमग्गञाणुप्पादेन अनवसेसतो विसुक्खा विसोसिता तण्हासरिता नदी न सन्दति, इतो पट्ठाय न पवत्तति. तण्हा हि ‘‘सरिता’’ति वुच्चति. यथाह – ‘‘सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१), ‘‘सरिता विसत्तिका’’ति (ध. स. १०६५; महानि. ३) च. छिन्नं वट्टं न वत्ततीति एवं किलेसवट्टसमुच्छेदेन छिन्नं वट्टं अनुप्पादधम्मतं अविपाकधम्मतञ्च आपादनेन उपच्छिन्नं कम्मवट्टं न वत्तति न पवत्तति. एसेवन्तो दुक्खस्साति यदेतं सब्बसो किलेसवट्टाभावतो कम्मवट्टस्स अप्पवत्तनं, सो आयतिं विपाकवट्टस्स एकंसेनेव अनुप्पादो एव सकलस्सापि संसारदुक्खस्स अन्तो परिच्छेदो परिवटुमभावोति.
दुतियसुत्तवण्णना निट्ठिता.
३. पठमसत्तसुत्तवण्णना
६३. ततिये कामेसूति वत्थुकामेसु. अतिवेलन्ति वेलं अतिक्कमित्वा. सत्ताति अयोनिसोमनसिकारबहुलताय विज्जमानम्पि आदीनवं ¶ अनोलोकेत्वा अस्सादमेव सरित्वा सज्जनवसेन सत्ता, आसत्ता लग्गाति अत्थो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरणेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिज्झनेन गिद्धा गेधं आपन्ना. गधिताति रागमुच्छिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा. मुच्छिताति किलेसवसेन ¶ विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहं आपन्ना. अज्झोपन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता. सम्मत्तकजाताति कामेसु पातब्यतं आपज्जन्ता अप्पसुखवेदनाय सम्मत्तका सुट्ठु मत्तका जाता. ‘‘सम्मोदकजाता’’तिपि पाठो, जातसम्मोदना उप्पन्नपहंसाति अत्थो. सब्बेहिपि पदेहि तेसं तण्हाधिपन्नतंयेव वदति. एत्थ च पठमं ‘‘कामेसू’’ति वत्वा पुनपि ‘‘कामेसू’’ति वचनं तेसं सत्तानं तदधिमुत्तिदीपनत्थं. तेन सब्बिरियापथेसु कामगुणसमङ्गिनो हुत्वा तदा विहरिंसूति दस्सेति.
तस्मिञ्हि ¶ समये ठपेत्वा अरियसावके सब्बे सावत्थिवासिनो उस्सवं घोसेत्वा यथाविभवं आपानभूमिं सज्जेत्वा भुञ्जन्ता पिवन्ता आवि चेव रहो च कामे परिभुञ्जन्ता इन्द्रियानि परिचारेन्ता कामेसु पातब्यतं आपज्जिंसु. भिक्खू सावत्थियं पिण्डाय चरन्ता तत्थ तत्थ गेहे आरामुय्यानादीसु च मनुस्से उस्सवं घोसेत्वा कामनिन्ने तथा पटिपज्जन्ते दिस्वा ‘‘विहारं गन्त्वा सण्हसुखुमं धम्मं लभिस्सामा’’ति भगवतो एतमत्थं आरोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू…पे… कामेसु विहरन्ती’’ति.
एतमत्थं विदित्वाति एतं तेसं मनुस्सानं आपानभूमिरमणीयेसु महापरिळाहेसु अनेकानत्थानुबन्धेसु घोरासय्हकटुकफलेसु कामेसु अनादीनवदस्सितं सब्बाकारतो विदित्वा कामानञ्चेव किलेसानञ्च आदीनवविभावनं इमं उदानं उदानेसि.
तत्थ कामेसु सत्ताति वत्थुकामेसु किलेसकामेन रत्ता मत्ता ¶ सत्ता विसत्ता लग्गा लग्गिता संयुत्ता. कामसङ्गसत्ताति तायेव कामसत्तिया वत्थुकामेसु रागसङ्गेन चेव दिट्ठिमानदोसअविज्जासङ्गेहि च सत्ता आसत्ता. संयोजने वज्जमपस्समानाति कम्मवट्टं ¶ विपाकवट्टेन, भवादिके वा भवन्तरादीहि, सत्ते वा दुक्खेहि संयोजनतो बन्धनतो संयोजननामके कामरागादिकिलेसजाते संयोजनीयेसु धम्मेसु अस्सादानुपस्सिताय वट्टदुक्खमूलभावादिकं वज्जं दोसं आदीनवं अपस्सन्ता. न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तन्ति एवं आदीनवदस्सनाभावेन संयोजनसभावेसु सङ्गेसु, संयोजनसङ्खातेहि वा सङ्गेहि तेसं विसयेसु तेभूमकधम्मेसु सत्ता विपुलविसयताय अनादिकालताय च विपुलं वित्थिण्णं महन्तञ्च कामादिओघं, संसारोघमेव वा न कदाचि तरेय्युं, एकंसेनेव तस्स ओघस्स पारं न गच्छेय्युन्ति अत्थो.
ततियसुत्तवण्णना निट्ठिता.
४. दुतियसत्तसुत्तवण्णना
६४. चतुत्थे अन्धीकताति कामा नाम अनन्धम्पि अन्धं करोन्ति.
यथाह ¶ –
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;
अन्धतमं तदा होति, यं लोभो सहते नर’’न्ति. (इतिवु. ८८; महानि. ५; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) –
तस्मा कामेन अनन्धापि अन्धा कताति अन्धीकता. सेसं अनन्तरसुत्ते वुत्तनयमेव. तत्थ हि मनुस्सानं पवत्ति भिक्खूहि दिस्वा भगवतो आरोचिता, इध भगवता सामंयेव दिट्ठाति अयमेव विसेसो. सत्था सावत्थितो निक्खमित्वा जेतवनं गच्छन्तो अन्तरामग्गे अचिरवतियं नदियं मच्छबन्धेहि ओड्डितं कुमिनं पविसित्वा निक्खन्तुं असक्कोन्ते बहू मच्छे पस्सि, ततो अपरभागे ¶ एकं खीरपकं वच्छं गोरवं कत्वा अनुबन्धित्वा थञ्ञपिपासाय गीवं पसारेत्वा मातु अन्तरसत्थियं मुखं उपनेन्तं पस्सि. अथ भगवा विहारं पविसित्वा पादे पक्खालेत्वा पञ्ञत्तवरबुद्धासने निसिन्नो पच्छिमं वत्थुद्वयं पुरिमस्स उपमानभावेन गहेत्वा इमं उदानं उदानेसि.
तत्थ ¶ कामन्धाति वत्थुकामेसु किलेसकामेन अन्धा विचक्खुका कता. जालसञ्छन्नाति सकत्तभावपरत्तभावेसु अज्झत्तिकबाहिरायतनेसु, तन्निस्सितेसु च धम्मेसु अतीतादिवसेन अनेकभेदभिन्नेसु हेट्ठुपरियवसेन अपरापरं उप्पत्तिया अन्तोगधानं अनत्थावहतो च जालभूताय तण्हाय सुखुमच्छिद्देन जालेन परिवुतो विय उदकरहदो सञ्छन्ना पलिगुण्ठिता अज्झोत्थटा. तण्हाछदनछादिताति तण्हासङ्खातेन छदनेन सेवालपणकेन विय उदकं छादिता, पटिच्छन्ना पिहिताति अत्थो. पदद्वयेनापि कामच्छन्दनीवरणनिवारितकुसलचित्ताचारतं दस्सेति.
पमत्तबन्धुना बद्धाति किलेसमारेन देवपुत्तमारेन च बद्धा. यदग्गेन हि किलेसमारेन बद्धा, तदग्गेन देवपुत्तमारेनपि बद्धा नाम होन्ति. वुत्तञ्हेतं –
‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो;
तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति. (सं. नि. १.१५१; महाव. ३३);
नमुचि ¶ कण्हो पमत्तबन्धूति तीणि मारस्स नामानि. देवपुत्तमारोपि हि किलेसमारो विय अनत्थेन पमत्ते सत्ते बन्धतीति पमत्तबन्धु. ‘‘पमत्ता बन्धने बद्धा’’तिपि पठन्ति. तत्थ बन्धनेति कामगुणबन्धनेति अत्थो. बद्धाति नियमिता. यथा किं? मच्छाव कुमिनामुखे यथा नाम मच्छबन्धकेन ओड्डितस्स कुमिनस्स मुखे पविट्ठा मच्छा तेन बद्धा हुत्वा मरणमन्वेन्ति ¶ पापुणन्ति, एवमेव मारेन ओड्डितेन कामगुणबन्धनेन बद्धा इमे सत्ता जरामरणमन्वेन्ति. वच्छो खीरपकोव मातरं यथा खीरपायी तरुणवच्छो अत्तनो मातरं अन्वेति अनुगच्छति, न अञ्ञं एवं मारबन्धनबद्धा सत्ता संसारे परिब्भमन्ता मरणमेव अन्वेन्ति अनुगच्छन्ति, न अजरं अमरणं निब्बानन्ति अधिप्पायो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. अपरलकुण्डकभद्दियसुत्तवण्णना
६५. पञ्चमे ¶ सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितोति आयस्मा लकुण्डकभद्दियो एकदिवसं सम्बहुलेहि भिक्खूहि सद्धिं गामन्तरेन पिण्डाय चरित्वा कतभत्तकिच्चो पत्तं वोदकं कत्वा थविकाय पक्खिपित्वा अंसे लग्गेत्वा चीवरं सङ्घरित्वा तम्पि वामंसे ठपेत्वा पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो अत्तनो सतिपञ्ञावेपुल्लं पकासेन्तो विय सतिसम्पजञ्ञं सूपट्ठितं कत्वा समाहितेन चित्तेन पदे पदं निक्खिपन्तो गच्छति, गच्छन्तो च भिक्खूनं पच्छतो पच्छतो गच्छति तेहि भिक्खूहि असंमिस्सो. कस्मा? असंसट्ठविहारिताय. अपिच तस्सायस्मतो रूपं परिभूतं परिभवट्ठानीयं पुथुज्जना ओहीळेन्ति. थेरो तं जानित्वा पिट्ठितो पिट्ठितो गच्छति ‘‘मा इमे मं निस्साय अपुञ्ञं पसविंसू’’ति. एवं ते भिक्खू च थेरो च सावत्थिं पत्वा विहारं पविसित्वा येन भगवा तेनुपसङ्कमन्ति. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा लकुण्डकभद्दियो’’तिआदि.
तत्थ दुब्बण्णन्ति विरूपं. तेनस्स वण्णसम्पत्तिया सण्ठानसम्पत्तिया च अभावं दस्सेति. दुद्दसिकन्ति ¶ अपासादिकदस्सनं. तेनस्स अनुब्यञ्जनसम्पत्तिया आकारसम्पत्तिया च अभावं दस्सेति. ओकोटिमकन्ति रस्सं. इमिना आरोहसम्पत्तिया अभावं दस्सेति. येभुय्येन ¶ भिक्खूनं परिभूतरूपन्ति पुथुज्जनभिक्खूहि ओहीळितरूपं. पुथुज्जना एकच्चे छब्बग्गियादयो तस्सायस्मतो गुणं अजानन्ता हत्थकण्णचूळिकादीसु गण्हन्ता परामसन्ता कीळन्ता परिभवन्ति, न अरिया, कल्याणपुथुज्जना वा.
भिक्खू आमन्तेसीति कस्मा आमन्तेसि? थेरस्स गुणं पकासेतुं. एवं किर भगवतो अहोसि ‘‘इमे भिक्खू मम पुत्तस्स महानुभावतं न जानन्ति, तेन तं परिभवन्ति, तं नेसं दीघरत्तं अहिताय दुक्खाय भविस्सति, हन्दाहं इमस्स गुणे भिक्खूनं पकासेत्वा परिभवतो नं मोचेस्सामी’’ति.
पस्सथ नोति पस्सथ नु. न च सा समापत्ति सुलभरूपा, या तेन भिक्खुना असमापन्नपुब्बाति रूपसमापत्ति अरूपसमापत्ति ब्रह्मविहारसमापत्ति निरोधसमापत्ति फलसमापत्तीति एवं पभेदा सावकसाधारणा या काचि समापत्तियो नाम, तासु एकापि समापत्ति न ¶ सुलभरूपा, दुल्लभा, नत्थियेव सा तेन लकुण्डकभद्दियेन भिक्खुना असमापन्नपुब्बा. एतेनस्स यं वुत्तं. ‘‘महिद्धिको महानुभावो’’ति, तत्थ महिद्धिकतं पकासेत्वा इदानि महानुभावतं दस्सेतुं ‘‘यस्स चत्थाया’’तिआदिमाह. तं हेट्ठा वुत्तनयमेव. एत्थ च भगवा ‘‘एसो, भिक्खवे, भिक्खू’’तिआदिना, ‘‘भिक्खवे, अयं भिक्खु न यो वा सो वा दुब्बण्णो दुद्दसिको ओकोटिमकोति भिक्खूनं पिट्ठितो पिट्ठितो आगच्छतीति च एत्तकेन न ओञ्ञातब्बो, अथ खो महिद्धिको महानुभावो, यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं तेन अनुप्पत्तं, तस्मा तं पासाणच्छत्तं विय गरुं कत्वा ओलोकेथ, तं वो दीघरत्तं हिताय सुखाय भविस्सती’’ति दस्सेति.
एतमत्थं विदित्वाति एतं आयस्मतो लकुण्डकभद्दियस्स महिद्धिकतामहानुभावतादिभेदं गुणरासिं सब्बाकारतो जानित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ नेलङ्गोति एलं वुच्चति दोसो, नास्स एलन्ति नेलं ¶ . किं पन तं? सुपरिसुद्धसीलं. तञ्हि निद्दोसट्ठेन इध ‘‘नेल’’न्ति अधिप्पेतं. तं नेलं पधानभूतं अङ्गं एतस्साति नेलङ्गो. सो यं ‘‘रथो’’ति वक्खति, तेन सम्बन्धो, तस्मा सुपरिसुद्धसीलङ्गोति अत्थो. अरहत्तफलसीलञ्हि इधाधिप्पेतं. सेतो पच्छादो एतस्साति सेतपच्छादो. पच्छादोति रथस्स उपरि अत्थरितब्बकम्बलादि. सो पन सुपरिसुद्धधवलभावेन सेतो वा होति रत्तनीलादीसु वा अञ्ञतरो. इध पन अरहत्तफलविमुत्तिया अधिप्पेतत्ता सुपरिसुद्धभावं उपादाय ¶ ‘‘सेतपच्छादो’’ति वुत्तं यथा अञ्ञत्रापि ‘‘रथो सीलपरिक्खारो’’ति. एको सतिसङ्खातो अरो एतस्साति एकारो. वत्ततीति पवत्तति. रथोति थेरस्स अत्तभावं सन्धाय वदति.
अनीघन्ति निद्दुक्खं, खोभविरहितं यानं विय किलेसपरिखोभविरहितन्ति अत्थो. आयन्तन्ति सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठितो आगच्छन्तं. छिन्नसोतन्ति पच्छिन्नसोतं. पकतिरथस्स हि सुखपवत्तनत्थं अक्खसीसेसु ¶ नाभियञ्च उपलित्तानं सप्पितेलादीनं सोतो सवनं सन्दनं होति, तेन सो अच्छिन्नसोतो नाम होति. अयं पन छत्तिंसतिया सोतानं अनवसेसतो पहीनत्ता छिन्नसोतो नाम होति, तं छिन्नसोतं. नत्थि एतस्स बन्धनन्ति अबन्धनो. रथूपत्थरस्स हि अक्खेन सद्धिं निच्चलभावकरणत्थं बहूनि बन्धनानि होन्ति, तेन सो सबन्धनो. अयं पन सब्बसंयोजनबन्धनानं अनवसेसतो परिक्खीणत्ता अबन्धनो, तं अबन्धनं. पस्साति भगवा थेरस्स गुणेहि सोमनस्सप्पत्तो हुत्वा अत्तानं वदति.
इति सत्था आयस्मन्तं लकुण्डकभद्दियं अरहत्तफलसीसेन सुचक्कं, अरहत्तफलविमुत्तिया सुउत्तरच्छदं, सूपट्ठिताय सतिया स्वारं, किलेसपरिखोभाभावेन ¶ अपरिखोभं, तण्हूपलेपाभावेन अनुपलेपं, संयोजनादीनं अभावेन अबन्धनं सुपरिक्खित्तं सुयुत्तं आजञ्ञरथं कत्वा दस्सेति.
पञ्चमसुत्तवण्णना निट्ठिता.
६. तण्हासङ्खयसुत्तवण्णना
६६. छट्ठे अञ्ञासिकोण्डञ्ञोति एत्थ कोण्डञ्ञोति तस्सायस्मतो गोत्ततो आगतनामं. सावकेसु पन सब्बपठमं अरियसच्चानि पटिविज्झीति भगवता ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो’’ति (महाव. १७; सं. नि. ५.१०८१) वुत्तउदानवसेन थेरो सासने ‘‘अञ्ञासिकोण्डञ्ञो’’त्वेव पञ्ञायित्थ. तण्हासङ्खयविमुत्तिन्ति तण्हा सङ्खीयति पहीयति एत्थाति तण्हासङ्खयो, निब्बानं. तस्मिं तण्हासङ्खये विमुत्ति. तण्हा वा सङ्खीयति पहीयति एतेनाति तण्हासङ्खयो, अरियमग्गो. तस्स फलभूता, परियोसानभूता वा विमुत्तीति तण्हासङ्खयविमुत्ति ¶ , निप्परियायेन अरहत्तफलसमापत्ति. तं पच्चवेक्खमानो निसिन्नो होति. अयञ्हि आयस्मा बहुलं फलसमापत्तिं समापज्जति, तस्मा इधापि एवमकासि.
एतमत्थं ¶ विदित्वाति एतं अञ्ञासिकोण्डञ्ञत्थेरस्स अग्गफलपच्चवेक्खणं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ यस्स मूलं छमा नत्थीति यस्स अरियपुग्गलस्स अत्तभावरुक्खमूलभूता अविज्जा, तस्साव पतिट्ठा हेतुभूता आसवनीवरणअयोनिसोमनसिकारसङ्खाता छमा पथवी च नत्थि अग्गमग्गेन समुग्घातितत्ता. पण्णा नत्थि कुतो लताति नत्थि लता कुतो पण्णाति पदसम्बन्धो. मानातिमानादिपभेदा साखापसाखादिसङ्खाता लतापि नत्थि, कुतो एव मदप्पमादमायासाठेय्यादिपण्णानीति अत्थो. अथ वा पण्णा नत्थि कुतो लताति रुक्खङ्कुरस्स वड्ढमानस्स पठमं पण्णानि निब्बत्तन्ति. पच्छा साखापसाखासङ्खाता लताति कत्वा वुत्तं. तत्थ ¶ यस्स अरियमग्गभावनाय असति उप्पज्जनारहस्स अत्तभावरुक्खस्स अरियमग्गस्स भावितत्ता यं अविज्जासङ्खातं मूलं, तस्स पतिट्ठानभूतं आसवादि च नत्थि. मूलग्गहणेनेव चेत्थ मूलकारणत्ता बीजट्ठानियं कम्मं तदभावोपि गहितोयेवाति वेदितब्बो. असति च कम्मबीजे तंनिमित्तो विञ्ञाणङ्कुरो, विञ्ञाणङ्कुरनिमित्ता च नामरूपसळायतनपत्तसाखादयो न निब्बत्तिस्सन्तियेव. तेन वुत्तं – ‘‘यस्स मूलं छमा नत्थि, पण्णा नत्थि कुतो लता’’ति.
तं धीरं बन्धना मुत्तन्ति तं चतुब्बिधसम्मप्पधानवीरिययोगेन विजितमारत्ता धीरं, ततो एव सब्बकिलेसाभिसङ्खारबन्धनतो मुत्तं. को तं निन्दितुमरहतीति एत्थ न्ति निपातमत्तं. एवं सब्बकिलेसविप्पमुत्तं सीलादिअनुत्तरगुणसमन्नागतं को नाम विञ्ञुजातिको निन्दितुं गरहितुं अरहति निन्दानिमित्तस्सेव अभावतो. देवापि नं पसंसन्तीति अञ्ञदत्थु देवा सक्कादयो गुणविसेसविदू, अपिसद्देन मनुस्सापि खत्तियपण्डितादयो पसंसन्ति. किञ्च भिय्यो ब्रह्मुनापि पसंसितो महाब्रह्मुनापि अञ्ञेहिपि ब्रह्मनागयक्खगन्धब्बादीहिपि पसंसितो थोमितोयेवाति.
छट्ठसुत्तवण्णना निट्ठिता.
७. पपञ्चखयसुत्तवण्णना
६७. सत्तमे ¶ ¶ पपञ्चसञ्ञासङ्खापहानन्ति पपञ्चेन्ति यत्थ सयं उप्पन्ना, तं सन्तानं वित्थारेन्ति चिरं ठपेन्तीति पपञ्चा, किलेसा. विसेसतो रागदोसमोहतण्हादिट्ठिमाना. तथा हि वुत्तं –
‘‘रागो पपञ्चो, दोसो पपञ्चो, मोहो पपञ्चो, तण्हा पपञ्चो, दिट्ठि पपञ्चो, मानो पपञ्चो’’ति. –
अपिच संकिलेसट्ठो पपञ्चट्ठो, कचवरट्ठो पपञ्चट्ठो. तत्थ रागपपञ्चस्स सुभसञ्ञा निमित्तं, दोसपपञ्चस्स आघातवत्थु, मोहपपञ्चस्स आसवा, तण्हापपञ्चस्स ¶ वेदना, दिट्ठिपपञ्चस्स सञ्ञा, मानपपञ्चस्स वितक्को निमित्तं. तेहि पपञ्चेहि सहगता सञ्ञा पपञ्चसञ्ञा. पपञ्चसञ्ञानं सङ्खा भागा कोट्ठासा पपञ्चसञ्ञासङ्खा. अत्थतो सद्धिं निमित्तेहि तंतंपपञ्चस्स पक्खियो किलेसगणो. सञ्ञागहणञ्चेत्थ तस्स नेसं साधारणहेतुभावेन. वुत्तञ्हेतं – ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०). तेसं पहानं, तेन तेन मग्गेन रागादिकिलेसानं समुच्छेदनन्ति अत्थो.
तदा हि भगवा अतीतासु अनेककोटिसतसहस्ससङ्खासु अत्तनो जातीसु अनत्थस्स निमित्तभूते किलेसे इमस्मिं चरिमभवे अरियमग्गेन बोधिमण्डे सवासने पहीने पच्चवेक्खित्वा सत्तसन्तानञ्च किलेसचरितं रागादिकिलेससंकिलिट्ठं कञ्जियपुण्णलाबुं विय तक्कभरितचाटिं विय वसापीतपिलोतिकं विय च दुब्बिनिमोचियं दिस्वा ‘‘एवं गहनं नामिदं किलेसवट्टं अनादिकालभावितं मय्हं अनवसेसं पहीनं, अहो सुप्पहीन’’न्ति उप्पन्नपीतिपामोज्जो उदानं उदानेसि. तेन वुत्तं – ‘‘अथ खो भगवा अत्तनो पपञ्चसञ्ञासङ्खापहानं विदित्वा तायं वेलायं इमं उदानं उदानेसी’’ति.
तत्थ यस्स पपञ्चा ठिति च नत्थीति यस्मा भगवा अत्तानमेव परं विय कत्वा निद्दिसति तस्मा यस्स अग्गपुग्गलस्स वुत्तलक्खणा पपञ्चा, तेहि कता संसारे ठिति च नत्थि. नेत्तियं पन ‘‘ठिति नाम अनुसयो’’ति (नेत्ति. २७) वुत्तं. अनुसयो हि भवपवत्तिया मूलन्ति. सत्ते संसारे पपञ्चेन्तीति ¶ पपञ्चा. ‘‘पपञ्चट्ठिती’’ति च पाठो. तस्सत्थो – पपञ्चानं ठिति विज्जमानता मग्गेन असमुच्छेदो पपञ्चट्ठिति, पपञ्चा एव वा अवसिट्ठकुसलाकुसलविपाकानं ¶ पवत्तिया हेतुभावतो वट्टस्स ठिति पपञ्चट्ठिति, सा यस्स अग्गपुग्गलस्स नत्थि. सन्दानं पलिघञ्च वीतिवत्तोति यो बन्धनट्ठेन सन्तानसदिसत्ता ¶ ‘‘सन्दान’’न्ति लद्धनामा तण्हादिट्ठियो, निब्बाननगरपवेसनिसेधनतो पलिघसदिसत्ता पलिघसङ्खातं अविज्जञ्च वीतिवत्तो सवासनपहानेन विसेसतो अतिक्कन्तो. अपरे पन कोधं ‘‘सन्दान’’न्ति वदन्ति, तं न गहेतब्बं. सो हि ‘‘पराभिसज्जनी’’ति वुत्तोति.
तं नित्तण्हं मुनिं चरन्तन्ति तं सब्बथापि तण्हाभावेन नित्तण्हं, उभयलोकमुननतो अत्तहितपरहितमुननतो च मुनिं, एकन्तेनेव सब्बसत्तहितत्थं चतूहि इरियापथेहि नानासमापत्तिचारेहि अनञ्ञसाधारणेन ञाणचारेन च चरन्तं. नावजानाति सदेवकोपि लोकोति सब्बो सपञ्ञजातिको सत्तलोको सदेवकोपि सब्रह्मकोपि न कदाचिपि अवजानाति न परिभोति, अथ खो अयमेव लोके अग्गो सेट्ठो उत्तमो पवरोति गरुं करोन्तो सक्कच्चं पूजासक्कारनिरतो होतीति.
सत्तमसुत्तवण्णना निट्ठिता.
८. कच्चानसुत्तवण्णना
६८. अट्ठमे अज्झत्तन्ति एत्थ अयं अज्झत्तसद्दो ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते आगतो. ‘‘अज्झत्ता धम्मा (ध. स. तिकमातिका २०), अज्झत्तं वा काये कायानुपस्सी’’तिआदीसु (दी. नि. २.३७३-३७४) नियकज्झत्ते. ‘‘सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते, इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. ‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्ब’’न्तिआदीसु (म. नि. ३.१८८) गोचरज्झत्ते. इधापि गोचरज्झत्तेयेव ¶ दट्ठब्बो. तस्मा अज्झत्तन्ति गोचरज्झत्तभूते कम्मट्ठानारम्मणेति वुत्तं होति. परिमुखन्ति ¶ अभिमुखं. सूपट्ठितायाति सुट्ठु उपट्ठिताय कायगताय सतिया. सतिसीसेन चेत्थ झानं वुत्तं. इदं वुत्तं होति ‘‘अज्झत्तं कायानुपस्सनासतिपट्ठानवसेन पटिलद्धं उळारं झानं समापज्जित्वा’’ति.
अयञ्हि ¶ थेरो भगवति सावत्थियं विहरन्ते एकदिवसं सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो विहारं पविसित्वा भगवतो वत्तं दस्सेत्वा दिवाट्ठाने दिवाविहारं निसिन्नो नानासमापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमयं विहारमज्झं ओतरित्वा भगवति गन्धकुटियं निसिन्ने ‘‘अकालो ताव भगवन्तं उपसङ्कमितु’’न्ति गन्धकुटिया अविदूरे, अञ्ञतरस्मिं रुक्खमूले कालपरिच्छेदं कत्वा यथावुत्तं समापत्तिं समापज्जित्वा निसीदि. सत्था तं तथानिसिन्नं गन्धकुटियं निसिन्नोयेव पस्सि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा महाकच्चानो…पे… सूपट्ठिताया’’ति.
एतमत्थं विदित्वाति एतं आयस्मतो महाकच्चानत्थेरस्स सतिपट्ठानभावनावसेन अधिगतं झानं पादकं कत्वा समापज्जनं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ यस्स सिया सब्बदा सति, सततं कायगता उपट्ठिताति यस्स आरद्धविपस्सकस्स एकदिवसं छ कोट्ठासे कत्वा सब्बस्मिम्पि काले नामरूपभेदेन दुविधेपि काये गता कायारम्मणा पञ्चन्नं उपादानक्खन्धानं अनिच्चादिसम्मसनवसेन सततं निरन्तरं सातच्चाभियोगवसेन सति उपट्ठिता सिया.
अयं किरायस्मा पठमं कायगतासतिकम्मट्ठानवसेन झानं निब्बत्तेत्वा तं पादकं कत्वा कायानुपस्सनासतिपट्ठानमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं पत्तो. सो अपरभागेपि येभुय्येन तमेव झानं समापज्जित्वा वुट्ठाय तथेव च विपस्सित्वा फलसमापत्तिं समापज्जति. स्वायं येन विधिना अरहत्तं पत्तो, तं विधिं दस्सेन्तो सत्था ‘‘यस्स सिया सब्बदा सति, सततं कायगता उपट्ठिता’’ति वत्वा तस्सा उपट्ठानाकारं विभावेतुं ‘‘नो ¶ चस्स नो च मे सिया, न भविस्सति न च मे भविस्सती’’ति आह.
तस्सत्थो ¶ द्विधा वेदितब्बो सम्मसनतो पुब्बभागवसेन सम्मसनकालवसेन चाति. तेसु पुब्बभागवसेन ताव नो चस्स नो च मे सियाति अतीतकाले मम किलेसकम्मं नो चस्स न भवेय्य चे, इमस्मिं पच्चुप्पन्नकाले अयं अत्तभावो नो च मे सिया न मे उप्पज्जेय्य. यस्मा पन मे अतीते कम्मकिलेसा अहेसुं, तस्मा तंनिमित्तो एतरहि अयं मे अत्तभावो पवत्तति. न भविस्सति न च मे भविस्सतीति इमस्मिं अत्तभावे पटिपक्खाधिगमेन किलेसकम्मं न भविस्सति न उप्पज्जिस्सति मे, आयतिं विपाकवट्टं न च मे भविस्सति न मे पवत्तिस्सतीति. एवं कालत्तये कम्मकिलेसहेतुकं इदं मय्हं अत्तभावसङ्खातं खन्धपञ्चकं ¶ , न इस्सरादिहेतुकं, यथा च मय्हं, एवं सब्बसत्तानन्ति सप्पच्चयनामरूपदस्सनं पकासितं होति.
सम्मसनकालवसेन पन नो चस्स नो च मे सियाति यस्मा इदं खन्धपञ्चकं हुत्वा अभावट्ठेन अनिच्चं, अभिण्हपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ता, एवं यदि अयं अत्ता नाम नापि खन्धपञ्चकविनिमुत्तो कोचि नो चस्स नो च सिया न भवेय्य, एवं, भन्ते, नो च मे सिया मम सन्तकं नाम किञ्चि न भवेय्य. न भविस्सतीति अत्तनि अत्तनिये भवितब्बं यथा चिदं नामरूपं एतरहि च अतीते च अत्तत्तनियं सुञ्ञं, एवं न भविस्सति न मे भविस्सति, अनागतेपि खन्धविनिमुत्तो अत्ता नाम न कोचि न मे भविस्सति न पवत्तिस्सति, ततो एव किञ्चि पलिबोधट्ठानियं न मे भविस्सति आयतिम्पि अत्तनियं नाम न मे किञ्चि भविस्सतीति. इमिना तीसु कालेसु ‘‘अह’’न्ति गहेतब्बस्स अभावतो ‘‘मम’’न्ति गहेतब्बस्स च अभावं दस्सेति. तेन चतुक्कोटिका सुञ्ञता पकासिता होति.
अनुपुब्बविहारि तत्थ सोति एवं तीसुपि कालेसु अत्तत्तनियं सुञ्ञतं तत्थ सङ्खारगते अनुपस्सन्तो अनुक्कमेन उदयब्बयञाणादिविपस्सनाञाणेसु उप्पज्जमानेसु अनुपुब्बविपस्सनाविहारवसेन अनुपुब्बविहारी समानो. कालेनेव ¶ तरे विसत्तिकन्ति सो एवं विपस्सनं मत्थकं पापेत्वा ठितो योगावचरो इन्द्रियानं परिपाकगतकालेन वुट्ठानगामिनिया विपस्सनाय मग्गेन घटितकालेन अरियमग्गस्स उप्पत्तिकालेन ¶ सकलस्स भवत्तयस्स संतननतो विसत्तिकासङ्खातं तण्हं तरेय्य, वितरित्वा तस्सा परतीरे तिट्ठेय्याति अधिप्पायो.
इति भगवा अञ्ञापदेसेन आयस्मतो महाकच्चानस्स अरहत्तुप्पत्तिदीपनं उदानं उदानेसि.
अट्ठमसुत्तवण्णना निट्ठिता.
९. उदपानसुत्तवण्णना
६९. नवमे मल्लेसूति मल्ला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो ¶ रुळ्हीवसेन ‘‘मल्ला’’ति वुच्चति, तेसु मल्लेसु, यं लोके ‘‘मल्लो’’ति वुच्चति. केचि पन ‘‘मालेसू’’ति पठन्ति. चारियं चरमानोति अतुरितचारिकावसेन महामण्डलजनपदचारिकं चरमानो. महता भिक्खुसङ्घेनाति अपरिच्छेदगुणेन महन्तेन समणगणेन. तदा हि भगवतो महाभिक्खुपरिवारो अहोसि. थूणं नाम मल्लानं ब्राह्मणगामोति पुरत्थिमदक्खिणाय दिसाय मज्झिमदेसस्स अवधिट्ठाने मल्लदेसे थूणनामको ब्राह्मणबहुलताय ब्राह्मणगामो. तदवसरीति तं अवसरि, थूणगाममग्गं पापुणीति अत्थो. अस्सोसुन्ति सुणिंसु, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसूति अत्थो. खोति पदपूरणे, अवधारणत्थे वा निपातो. तत्थ अवधारणत्थेन अस्सोसुंयेव, न तेसं सवनन्तरायो अहोसीति वुत्तं होति. पदपूरणेन पदब्यञ्जनसिलिट्ठत्तमत्तमेव. थूणेय्यकाति थूणगामवासिनो. ब्राह्मणगहपतिकाति एत्थ ब्रह्मं अणन्तीति ब्राह्मणा, मन्ते सज्झायन्तीति अत्थो. इदमेव हि जातिब्राह्मणानं निब्बचनं, अरिया ¶ पन बाहितपापत्ता ‘‘ब्राह्मणा’’ति वुच्चन्ति. गहपतिकाति खत्तियब्राह्मणे वज्जेत्वा ये केचि अगारं अज्झावसन्ता वुच्चन्ति, विसेसतो वेस्सा. ब्राह्मणा च गहपतिका च ब्राह्मणगहपतिका.
इदानि यमत्थं ते अस्सोसुं, तं दस्सेतुं ‘‘समणो खलु, भो, गोतमो’’तिआदि वुत्तं. तत्थ समितपापत्ता ‘‘समणो’’ति वेदितब्बो. वुत्तञ्हेतं ¶ – ‘‘समितास्स होन्ति पापका अकुसला धम्मा’’तिआदि (म. नि. १.४३४). भगवा च अनुत्तरेन अरियमग्गेन सब्बसो समितपापो. तेनस्स यथाभुच्चगुणाधिगतमेतं नामं, यदिदं समणोति. खलूति अनुस्सवत्थे निपातो. भोति ब्राह्मणजातिकानं जातिसमुदागतं आलपनमत्तं. वुत्तम्पि चेतं ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (ध. प. ३९६). गोतमोति गोत्तवसेन भगवतो परिकित्तनं. तस्मा ‘‘समणो खलु, भो, गोतमो’’ति समणो किर, भो, गोतमगोत्तोति अयमेत्थ अत्थो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनं. केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय नेक्खम्माधिगमसद्धाय पब्बजितोति वुत्तं होति. उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुन्ति पानीयकूपं तिणेन च भुसेन च मुखप्पमाणेन वड्ढेसुं, तिणादीनि पक्खिपित्वा कूपं पिदहिंसूति अत्थो.
तस्स किर गामस्स बहि भगवतो आगमनमग्गे ब्राह्मणानं परिभोगभूतो एको उदपानो अहोसि. तं ठपेत्वा तत्थ सब्बानि कूपतळाकादीनि उदकट्ठानानि तदा विसुक्खानि निरुदकानि अहेसुं. अथ थूणेय्यका रतनत्तये अप्पसन्ना मच्छेरपकता भगवतो आगमनं ¶ सुत्वा ‘‘सचे समणो गोतमो ससावको इमं गामं पविसित्वा द्वीहतीहं वसेय्य, सब्बं इमं जनं अत्तनो वचने ठपेय्य, ततो ब्राह्मणधम्मो पतिट्ठं न लभेय्या’’ति तत्थ भगवतो अवासाय परिसक्कन्ता ‘‘इमस्मिं गामे अञ्ञत्थ उदकं नत्थि, अमुं उदपानं अपरिभोगं करिस्साम, एवं समणो गोतमो ससावको इमं गामं न पविसिस्सती’’ति सम्मन्तयित्वा सब्बे गामवासिनो सत्ताहस्स ¶ उदकं गहेत्वा चाटिआदीनि पूरेत्वा उदपानं तिणेन च भुसेन च पिदहिंसु. तेन वुत्तं – ‘‘उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुं, ‘मा ते मुण्डका समणका पानीयं अपंसू’’’ति.
तत्थ मुण्डका समणकाति मुण्डे ‘‘मुण्डा’’ति समणे ‘‘समणा’’ति वत्तुं वट्टेय्य, ते पन खुंसनाधिप्पायेन हीळेन्ता एवमाहंसु. माति पटिसेधे, मा अपंसु मा पिविंसूति अत्थो. मग्गा ओक्कम्माति ¶ मग्गतो अपसक्कित्वा. एतम्हाति यो उदपानो तेहि तथा कतो, तमेव निद्दिसन्तो आह. किं पन भगवा तेसं ब्राह्मणानं विप्पकारं अनावज्जित्वा एवमाह – ‘‘एतम्हा उदपाना पानीयं आहरा’’ति, उदाहु आवज्जित्वा जानन्तोति? जानन्तो एव भगवा अत्तनो बुद्धानुभावं पकासेत्वा ते दमेत्वा निब्बिसेवने कातुं एवमाह, न पानीयं पातुकामो. तेनेवेत्थ महापरिनिब्बानसुत्ते विय ‘‘पिपासितोस्मी’’ति (दी. नि. २.१९१) न वुत्तं. धम्मभण्डागारिको पन सत्थु अज्झासयं अजानन्तो थूणेय्यकेहि कतं विप्पकारं आचिक्खन्तो ‘‘इदानि सो, भन्ते’’तिआदिमाह.
तत्थ इदानीति अधुना, अम्हाकं आगमनवेलायमेवाति अत्थो. एसो, भन्ते, उदपानोति पठन्ति. थेरो द्विक्खत्तुं पटिक्खिपित्वा ततियवारे ‘‘न खो तथागता तिक्खत्तुं पच्चनीका कातब्बा, कारणं दिट्ठं भविस्सति दीघदस्सिना’’ति महाराजदत्तियं भगवतो पत्तं गहेत्वा उदपानं अगमासि. गच्छन्ते थेरे उदपाने उदकं परिपुण्णं हुत्वा उत्तरित्वा समन्ततो सन्दति, सब्बं तिणं भुसञ्च उप्लवित्वा सयमेव अपगच्छि. तेन च सन्दमानेन सलिलेन उपरूपरि वड्ढन्तेन तस्मिं गामे सब्बेव पोक्खरणीआदयो जलासया विसुक्खा परिपूरिंसु, तथा परिखाकुसुब्भनिन्नादीनि च. सब्बो गामप्पदेसो महोघेन अज्झोत्थटो महावस्सकाले विय अहोसि. कुमुदुप्पलपदुमपुण्डरीकादीनि जलजपुप्फानि तत्थ तत्थ उब्भिज्जित्वा विकसमानानि उदकं सञ्छादिंसु. सरेसु हंसकोञ्चचक्कवाककारण्डवबकादया ¶ ए उदकसकुणिका वस्समाना तत्थ तत्थ विचरिंसु. थूणेय्यका तं महोघं तथा उत्तरन्तं समन्ततो वीचितरङ्गसमाकुलं परियन्ततो समुट्ठहमानं रुचिरं फेणबुब्बुळकं दिस्वा अच्छरियब्भुतचित्तजाता एवं सम्मन्तेसुं ‘‘मयं समणस्स गोतमस्स उदकुपच्छेदं कातुं वायमिम्हा, अयं पन ¶ महोघो तस्स आगमनकालतो पट्ठाय एवं अभिवड्ढति, निस्संसयं खो अयं तस्स इद्धानुभावो. महिद्धिको हि सो महानुभावो. ठानं खो पनेतं विज्जति, यथा यं महोघो उट्ठहित्वा अम्हाकं गामम्पि ओत्थरेय्य. हन्द मयं समणं गोतमं उपसङ्कमित्वा पयिरुपासित्वा अच्चयं देसेन्ता खमापेय्यामा’’ति.
ते ¶ सब्बेव एकज्झासया हुत्वा सङ्घसङ्घी गणीभूता गामतो निक्खमित्वा येन भगवा तेनुपसङ्कमिंसु. उपसङ्कमित्वा अप्पेकच्चे भगवतो पादे सिरसा वन्दिंसु, अप्पेकच्चे अञ्जलिं पणामेसुं, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, अप्पेकच्चे तुण्हीभूता निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेसुं. एवं पन कत्वा सब्बेव एकमन्तं निसीदित्वा ‘‘इध मयं, भो गोतम, भोतो चेव गोतमस्स गोतमसावकानञ्च उदकप्पटिसेधं कारयिम्ह, अमुकस्मिं उदपाने तिणञ्च भुसञ्च पक्खिपिम्ह. सो पन उदपानो अचेतनोपि समानो सचेतनो विय भोतो गुणं जानन्तो विय सयमेव सब्बं तिणं भुसं अपनेत्वा सुविसुद्धो जातो, सब्बोपि चेत्थ निन्नप्पदेसो महता उदकोघेन परिपुण्णो रमणीयोव जातो, उदकूपजीविनो सत्ता परितुट्ठा. मयं पन मनुस्सापि समाना भोतो गुणे न जानिम्ह, ये मयं एवं अकरिम्ह, साधु नो भवं गोतमो तथा करोतु, यथायं महोघो इमं गामं न ओत्थरेय्य, अच्चयो नो अच्चगमा यथाबालं, तं नो भवं गोतमो अच्चयं पटिग्गण्हातु अनुकम्पं उपादाया’’ति अच्चयं देसेसुं. भगवापि ‘‘तग्घ तुम्हे अच्चयो अच्चगमा यथाबालं, तं वो मयं पटिग्गण्हाम आयतिं संवराया’’ति तेसं अच्चयं ¶ पटिग्गहेत्वा पसन्नचित्ततं ञत्वा उत्तरि अज्झासयानुरूपं धम्मं देसेसि. ते भगवतो धम्मदेसनं सुत्वा पसन्नचित्ता सरणादीसु पतिट्ठिता भगवन्तं वन्दित्वा पदक्खिणं कत्वा पक्कमिंसु. तेसं पन आगमनतो पुरेतरंयेव आयस्मा आनन्दो तं पाटिहारियं दिस्वा अच्छरियब्भुतचित्तजातो पत्तेन पानीयं आदाय भगवतो उपनामेत्वा तं पवत्तिं आरोचेसि. तेन वुत्तं – ‘‘एवं, भन्तेति खो आयस्मा आनन्दो’’तिआदि.
तत्थ मुखतो ओवमित्वाति सब्बं तं तिणादिं मुखेन छड्डेत्वा. विस्सन्दन्तो मञ्ञेति पुब्बे दीघरज्जुकेन उदपानेन उस्सिञ्चित्वा गहेतब्बउदकोघो भगवतो पत्तं गहेत्वा थेरस्स गतकाले मुखेन विस्सन्दन्तो विय समतित्तिको काकपेय्यो हुत्वा अट्ठासि. इदञ्च थेरस्स गतकाले उदकप्पवत्तिं सन्धाय वुत्तं. ततो परं पन पुब्बे वुत्तनयेन तस्मिं गामे सकलं निन्नट्ठानं उदकेन परिपुण्णं अहोसीति. अयं पनिद्धि न बुद्धानं अधिट्ठानेन, नापि देवानुभावेन, अथ खो भगवतो ¶ पुञ्ञानुभावेन परित्तदेसनत्थं राजगहतो वेसालिगमने विय. केचि ¶ पन ‘‘थूणेय्यकानं भगवति पसादजननत्थं तेसं अत्थकामाहि देवताहि कत’’न्ति. अपरे ‘‘उदपानस्स हेट्ठा वसनकनागराजा एवमकासी’’ति. सब्बं तं अकारणं, यथा भगवतो पुञ्ञानुभावेनयेव तथा उदकुप्पत्तिया परिदीपितत्ता.
एतमत्थं विदित्वाति एतं अधिट्ठानेन विना अत्तना इच्छितनिप्फत्तिसङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ किं कयिरा उदपानेन, आपा चे सब्बदा सियुन्ति यस्स सब्बकालं सब्बत्थ च आपा चे यदि सियुं यदि उपलब्भेय्युं यदि आकङ्खामत्तपटिबद्धो, तेसं लाभो, तेन उदपानेन किं कयिरा किं करेय्य, किं पयोजनन्ति अत्थो. तण्हाय मूलतो छेत्वा, किस्स परियेसनं चरेति याय तण्हाय ¶ विनिबद्धा सत्ता अकतपुञ्ञा हुत्वा इच्छितालाभदुक्खेन विहञ्ञन्ति, तस्सा तण्हाय मूलं, मूले वा छिन्दित्वा ठितो मादिसो सब्बञ्ञुबुद्धो किस्स केन कारणेन पानीयपरियेसनं, अञ्ञं वा पच्चयपरियेसनं चरेय्य. ‘‘मूलतो छेत्ता’’तिपि पठन्ति, तण्हाय मूलं मूलेयेव वा छेदकोति अत्थो. अथ वा मूलतो छेत्ताति मूलतो पट्ठाय तण्हाय छेदको. इदं वुत्तं होति – यो बोधिया मूलभूतमहापणिधानतो पट्ठाय अपरिमितं सकलं पुञ्ञसम्भारं अत्तनो अचिन्तेत्वा लोकहितत्थमेव परिणामनवसेन परिपूरेन्तो मूलतो पभुति तण्हाय छेत्ता, सो तण्हाहेतुकस्स इच्छितालाभस्स अभावतो किस्स केन कारणेन उदकपरियेसनं चरेय्य, इमे पन थूणेय्यका अन्धबाला इमं कारणं अजानन्ता एवमकंसूति.
नवमसुत्तवण्णना निट्ठिता.
१०. उतेनसुत्तवण्णना
७०. दसमे रञ्ञो उतेनस्साति उतेनस्स नाम रञ्ञो, यो ‘‘वज्जिराजा’’तिपि वुच्चति. उय्यानगतस्साति उय्यानकीळनत्थं उय्यानं गतस्स ¶ . अनादरे हि इदं सामिवचनं, ‘‘अन्तेपुर’’न्ति पन पदं अपेक्खित्वा सम्बन्धेपेतं सामिवचनं होति. कालङ्कतानीति अग्गिदड्ढानि हुत्वा मतानि होन्ति. सामावतीपमुखानीति एत्थ का पनायं सामावती, कथञ्च दड्ढाति? वुच्चते, भद्दवतियं सेट्ठिनो धीता घोसकसेट्ठिना धीतुट्ठाने ठपिता पञ्चसतइत्थिपरिवारा ¶ रञ्ञो उतेनस्स अग्गमहेसी मेत्ताविहारबहुला अरियसाविका सामावती नाम. अयमेत्थ सङ्खेपो, वित्थारतो पन आदितो पट्ठाय सामावतिया उप्पत्तिकथा धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.२० सामावतीवत्थु) वुत्तनयेन वेदितब्बा. मागण्डियस्स नाम ब्राह्मणस्स धीता अत्तनो मातापितूनं –
‘‘दिस्वान ¶ तण्हं अरतिं रगञ्च,
नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं,
पादापि नं सम्फुसितुं न इच्छे’’ति. (सु. नि. ८४१) –
भगवता देसितं इमं गाथं सुत्वा सत्थरि बद्धाघाता मागण्डिया अपरभागे रञ्ञा उतेनेन महेसिट्ठाने ठपिता भगवतो कोसम्बिं उपगतभावं, सामावतीपमुखानञ्च पञ्चन्नं इत्थिसतानं उपासिकाभावं ञत्वा ‘‘आगतो नाम समणो गोतमो इमं नगरं, दानिस्स कत्तब्बं जानिस्सामि, इमापि तस्स उपट्ठायिका, इमासम्पि सामावतीपमुखानञ्च कत्तब्बं जानिस्सामी’’ति अनेकपरियायेहि तथागतस्स तासञ्च अनत्थं कातुं वायमित्वापि असक्कोन्ती पुनेकदिवसं रञ्ञा सद्धिं उय्यानकीळं गच्छन्ती चूळपितु सासनं पहिणि ‘‘सामावतिया पासादं गन्त्वा दुस्सकोट्ठागारतेलकोट्ठागारानि विवरापेत्वा दुस्सानि तेलचाटीसु तेमेत्वा थम्भे वेठेत्वा ता सब्बा एकतो कत्वा द्वारं पिदहित्वा बहि यन्तं दत्वा दण्डदीपिकाहि गेहे अग्गिं ददमानो ओतरित्वा गच्छतू’’ति.
तं सुत्वा सो पासादं अभिरुय्ह कोट्ठागारानि विवरित्वा वत्थानि तेलचाटीसु तेमेत्वा थम्भे वेठेतुं आरभि. अथ नं सामावतीपमुखा इत्थियो ‘‘किं एतं चूळपिता’’ति वदन्तियो उपसङ्कमिंसु. ‘‘अम्मा, राजा दळ्हिकम्मत्थाय इमे थम्भे तेलपिलोतिकाहि बन्धापेति ¶ , राजगेहे नाम सुयुत्तदुयुत्तं दुज्जानं, मा मे सन्तिके होथा’’ति वत्वा ता आगता गब्भेसु पवेसेत्वा द्वारानि पिदहित्वा बहि यन्तकं दत्वा आदितो पट्ठाय अग्गिं देन्तो ओतरि. सामावती तासं ओवादं अदासि, ‘‘अम्मा, अनमतग्गे संसारे विचरन्तीनं एवमेव अग्गिना झामत्तभावानं बुद्धञाणेनपि परिच्छेदो न सुकरो, अप्पमत्ता होथा’’ति. ता सत्थु सन्तिके धम्मं सुत्वा अधिगतफलाय विञ्ञातसासनाय ¶ खुज्जुत्तराय अरियसाविकाय सेक्खपटिसम्भिदापत्ताय सत्थारा देसितनियामेनेव धम्मं देसेन्तिया सन्तिके सोतापत्तिफलस्स अधिगता अन्तरन्तरा कम्मट्ठानमनसिकारेन युत्तप्पयुत्ता गेहे झायन्ते वेदनापरिग्गहकम्मट्ठानं मनसि ¶ करोन्तियो काचि दुतियफलं, काचि ततियफलं पापुणित्वा कालमकंसु. अथ भिक्खू कोसम्बियं पिण्डाय चरन्ता तं पवत्तिं ञत्वा पच्छाभत्तं भगवतो आरोचेत्वा तासं अभिसम्परायं पुच्छिंसु. भगवा च तासं अरियफलाधिगमं भिक्खूनं अभासि. तेन वुत्तं – ‘‘तेन खो पन समयेन रञ्ञो उतेनस्स…पे… अनिप्फला कालङ्कता’’ति.
तत्थ अनिप्फलाति न निप्फला, सम्पत्तसामञ्ञफला एव कालङ्कता. ता पन फलानि पटिलभन्तियो सामावतिया –
‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. (सं. नि. १.१८५; नेत्ति. २९) –
गाथाहि ओवदियमाना वेदनापरिग्गहकम्मट्ठानं मनसि करोन्तियो विपस्सित्वा दुतियततियफलानि पटिलभिंसु. खुज्जुत्तरा पन आयुसेसस्स अत्थिताय, पुब्बे तादिसस्स कम्मस्स अकतत्ता च ततो पासादतो बहि अहोसि. ‘‘दसयोजनन्तरे पक्कामी’’ति च वदन्ति. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, अननुच्छविकं वत अरियसाविकानं एवरूपं मरण’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ¶ , ‘‘भिक्खवे, यदिपि तासं इमस्मिं अत्तभावे अयुत्तं, पुब्बे कतकम्मस्स पन युत्तमेव ताहि लद्ध’’न्ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अट्ठ पच्चेकबुद्धा रञ्ञो निवेसने निबद्धं भुञ्जन्ति. पञ्चसता ¶ इत्थियो ते उपट्ठहन्ति. तेसु सत्त जना हिमवन्तं गच्छन्ति, एको नदीतीरसमीपे एकस्मिं तिणगहने समापत्तिया निसीदति. अथेकदिवसं राजा पच्चेकबुद्धेसु गतेसु ताहि इत्थीहि सद्धिं उदककीळं कीळितुकामो तत्थ गतो. ता इत्थियो दिवसभागं उदके कीळित्वा सीतपीळिता विसिब्बितुकामा तं तिणगहनं उपरि विसुक्खतिणसञ्छन्नं ‘‘तिणरासी’’ति सञ्ञाय परिवारेत्वा अग्गिं दत्वा तिणेसु झायित्वा पतन्तेसु पच्चेकबुद्धं दिस्वा ¶ ‘‘रञ्ञो पच्चेकबुद्धो झायति, तं राजा ञत्वा अम्हे नासेस्सति, सुदड्ढं नं करिस्सामा’’ति सब्बा इतो चितो च दारुआदीनि आहरित्वा तस्स उपरि रासिं कत्वा आलिम्पेत्वा ‘‘इदानि झायिस्सती’’ति पक्कमिंसु. ता पठमं असञ्चेतनिका हुत्वा इदानि कम्मुना बज्झिंसु. पच्चेकबुद्धं पन अन्तोसमापत्तियं सचे दारूनं सकटसहस्सम्पि आहरित्वा आलिम्पेन्ता उसुमाकारमत्तम्पि गाहेतुं न सक्कोन्ति, तस्मा सो सत्तमे दिवसे उट्ठाय यथासुखं अगमासि. ता तस्स कम्मस्स कतत्ता बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन अत्तभावसते इमिनाव नियामेन गेहे झायमाने झायिंसु. इदं तासं पुब्बकम्मं.
यस्मा पन ते इमस्मिं अत्तभावे अरियफलानि सच्छाकंसु, रतनत्तयं पयिरुपासिंसु, तस्मा तत्थ अनागामिनियो सुद्धावासेसु उपपन्ना, इतरा काचि तावतिंसेसु, काचि यामेसु, काचि तुसितेसु, काचि निम्मानरतीसु, काचि परनिम्मितवसवत्तीसु उपपन्ना.
राजापि खो उतेनो ‘‘सामावतिया गेहं किर झायती’’ति सुत्वा वेगेन आगच्छन्तोपि तं पदेसं तासु दड्ढासुयेव सम्पापुणि. आगन्त्वा पन गेहं निब्बापेत्वा उप्पन्नबलवदोमनस्सो मागण्डियाय तथा कारितभावं उपायेन ञत्वा अरियसाविकासु कतापराधकम्मुना चोदियमानो तस्सा राजाणं कारेसि सद्धिं ञातकेहि. एवं सा सपरिजना समित्तबन्धवा अनयब्यसनं पापुणि.
एतमत्थं ¶ विदित्वाति एतं सामावतीपमुखानं तासं इत्थीनं अग्गिम्हि अनयब्यसनापत्तिहेतुं, मागण्डियाय च ¶ समित्तबन्धवाय राजाणाय अनयब्यसनापत्तिनिमित्तं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सतीति यो इध सत्तलोको भब्बरूपोव हेतुसम्पन्नो विय हुत्वा दिस्सति, सोपि मोहसम्बन्धनो मोहेन पलिगुण्ठितो अत्तहिताहितं अजानन्तो हिते न पटिपज्जति, अहितं दुक्खावहं बहुञ्च अपुञ्ञं आचिनाति. ‘‘भवरूपोव दिस्सती’’तिपि पाठो. तस्सत्थो – अयं लोको मोहसम्बन्धनो मोहेन पलिगुण्ठितो, ततो एव भवरूपोव सस्सतसभावो वियस्स अत्ता दिस्सति, अजरामरो विय उपट्ठाति, येन पाणातिपातादीनि अकत्तब्बानि करोति.
उपधिबन्धनो ¶ बालो, तमसा परिवारितो. सस्सतोरिव खायतीति न केवलञ्च मोहसम्बन्धनो एव, अपिच खो उपधिबन्धनोपि अयं अन्धबाललोको अविज्जातमसा परिवारितो. इदं वुत्तं होति – येन ञाणेन अविपरीतं कामे च खन्धे च ‘‘अनिच्चा दुक्खा विपरिणामधम्मा’’ति पस्सेय्य, तस्स अभावतो यस्मा बालो अन्धपुथुज्जनो अञ्ञाणतमसा समन्ततो परिवारितो निवुतो, तस्मा सो कामूपधि किलेसूपधि खन्धूपधीति इमेसं उपधीनं वसेन च उपधिबन्धनो, ततो एव चस्स सोपधिस्स पस्सतो सस्सतो विय निच्चो सब्बकालभावी विय खायति. ‘‘असस्सतिरिव खायती’’तिपि पाठो. तस्सत्थो – अत्ता सब्बकालं विज्जति उपलब्भतीति अञ्ञो असस्सति अनिच्चोति लोकस्स सो उपधि मिच्छाभिनिवेसवसेन एकदेसो विय खायति, उपट्ठहतीति अत्थो. रकारो हि पदसन्धिकरो. पस्सतो नत्थि किञ्चनन्ति यो पन सङ्खारे परिग्गहेत्वा अनिच्चादिवसेन विपस्सति, तस्सेव विपस्सनापञ्ञासहिताय मग्गपञ्ञाय यथाभूतं पस्सतो जानतो पटिविज्झतो रागादिकिञ्चनं ¶ नत्थि, येन संसारे बज्झेय्य. तथा अपस्सन्तो एव हि अविज्जातण्हादिट्ठिआदिबन्धनेहि संसारे बद्धो सियाति अधिप्पायो.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च चूळवग्गवण्णना.
८. पाटलिगामियवग्गो
१. पठमनिब्बानपटिसंयुत्तसुत्तवण्णना
७१. पाटलिगामियवग्गस्स ¶ ¶ ¶ पठमे निब्बानपटिसंयुत्तायाति अमतधातुसन्निस्सिताय असङ्खतधातुया पवेदनवसेन पवत्ताय. धम्मिया कथायाति धम्मदेसनाय. सन्दस्सेतीति सभावसरसलक्खणतो निब्बानं दस्सेति. समादपेतीति तमेव अत्थं ते भिक्खू गण्हापेति. समुत्तेजेतीति तदत्थगहणे उस्साहं जनेन्तो तेजेति जोतेति. सम्पहंसेतीति निब्बानगुणेहि सम्मदेव सब्बप्पकारेहि तोसेति.
अथ वा सन्दस्सेतीति ‘‘सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गा तण्हक्खयो विरागो निरोधो’’तिआदिना (म. नि. १.२८१; २.३३७; महाव. ८) नयेनेव सब्बथा तेन तेन परियायेन तेसं तेसं अज्झासयानुरूपं सम्मा दस्सेति. समादपेतीति ‘‘इमिना अरियमग्गेन तं अधिगन्तब्ब’’न्ति अधिगमपटिपदाय सद्धिं तत्थ भिक्खू निन्नपोणपब्भारे करोन्तो सम्मा आदपेति गण्हापेति. समुत्तेजेतीति एतं दुक्करं दुरभिसम्भवन्ति ‘‘मा सम्मापटिपत्तियं पमादं अन्तरावोसानं आपज्जथ, उपनिस्सयसम्पन्नस्स वीरियवतो नयिदं दुक्करं, तस्मा सीलविसुद्धिआदिविसुद्धिपटिपदाय उट्ठहथ घटयथ वायमेय्याथा’’ति निब्बानाधिगमाय उस्साहेति, तत्थ वा चित्तं वोदपेति. सम्पहंसेतीति ‘‘मदनिम्मदनो पिपासविनयो आलयसमुग्घातो’’ति (अ. नि. ४.३४; इतिवु. ९०), रागक्खयो दोसक्खयो मोहक्खयोति (सं. नि. ४.३६७; इतिवु. ४४), असङ्खतन्ति (सं. नि. ४.३६७), अमतञ्च सन्तन्तिआदिना च अनेकपरियायेन (सं. नि. ४.४०९) निब्बानानिसंसप्पकासनेन तेसं भिक्खूनं चित्तं तोसेन्तो हासेन्तो सम्पहंसेति समस्सासेति.
तेधाति ¶ ते इध. अट्ठिं कत्वाति ‘‘अत्थि किञ्चि अयं नो अत्थो अधिगन्तब्बो’’ति एवं सल्लक्खेत्वा ताय देसनाय अत्थिका हुत्वा. मनसि कत्वाति चित्ते ठपेत्वा अनञ्ञविहिता तं देसनं अत्तनो चित्तगतमेव ¶ कत्वा. सब्बं चेतसो समन्नाहरित्वाति सब्बेन कारकचित्तेन ¶ आदितो पट्ठाय याव परियोसाना देसनं आवज्जेत्वा, तग्गतमेव आभोगं कत्वाति अत्थो. अथ वा सब्बं चेतसो समन्नाहरित्वाति सब्बस्मा चित्ततो देसनं सम्मा अनु अनु आहरित्वा. इदं वुत्तं होति – देसेन्तस्स येहि चित्तेहि देसना कता, सब्बस्मा चित्ततो पवत्तं देसनं बहि गन्तुं अदेन्तो सम्मा अविपरीतं अनु अनु आहरित्वा अत्तनो चित्तसन्तानं आहरित्वा यथादेसितदेसितं देसनं सुट्ठु उपधारेत्वा. ओहितसोताति अवहितसोता, सुट्ठु उपितसोता. ओहितसोताति वा अविक्खित्तसोता. तमेव उपलब्भमानोपि हि सवने अविक्खेपो सतिसंवरो विय चक्खुन्द्रियादीसु सोतिन्द्रियेपि वत्तुमरहतीति. एत्थ च ‘‘अट्ठिं कत्वा’’तिआदीहि चतूहिपि पदेहि तेसं भिक्खूनं तप्परभावतो सवने आदरदीपनेन सक्कच्चसवनं दस्सेति.
एतमत्थं विदित्वाति एतं तेसं भिक्खूनं तस्सा निब्बानपटिसंयुत्ताय धम्मकथाय सवने आदरकारितं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं निब्बानस्स तब्बिधुरधम्मदेसनामुखेन परमत्थतो विज्जमानभावविभावनं उदानं उदानेसि.
तत्थ अत्थीति विज्जति, परमत्थतो उपलब्भतीति अत्थो. भिक्खवेति तेसं भिक्खूनं आलपनं. ननु च उदानं नाम पीतिसोमनस्ससमुट्ठापितो वा धम्मसंवेगसमुट्ठापितो वा धम्मपटिग्गाहकनिरपेक्खो उदाहारो, तथा चेव एत्तकेसु सुत्तेसु आगतं, इध कस्मा भगवा उदानेन्तो ते भिक्खू आमन्तेसीति? तेसं भिक्खूनं सञ्ञापनत्थं. निब्बानपटिसंयुत्तञ्हि भगवा तेसं भिक्खूनं धम्मं देसेत्वा निब्बानगुणानुस्सरणेन उप्पन्नपीतिसोमनस्सा उदानं उदानेसि. इध ¶ निब्बानवज्जो सब्बो सभावधम्मो पच्चयायत्तवुत्तिकोव उपलब्भति, न पच्चयनिरपेक्खो. अयं पन निब्बानधम्मो कतमपच्चये उपलब्भतीति तेसं भिक्खूनं चेतोपरिवितक्कमञ्ञाय ते च सञ्ञापेतुकामो ‘‘अत्थि, भिक्खवे, तदायतन’’न्तिआदिमाह, न एकन्ततोव ते पटिग्गाहके कत्वाति वेदितब्बं. तदायतनन्ति तं कारणं. दकारो पदसन्धिकरो. निब्बानञ्हि ¶ मग्गफलञाणादीनं आरम्मणपच्चयभावतो रूपादीनि विय चक्खुविञ्ञाणादीनं आरम्मणपच्चयभूतानीति कारणट्ठेन ‘‘आयतन’’न्ति वुच्चति. एत्तावता च भगवा तेसं भिक्खूनं असङ्खताय धातुया परमत्थतो अत्थिभावं पवेदेसि.
तत्रायं धम्मन्वयो – इध सङ्खतधम्मानं विज्जमानत्ता असङ्खतायपि धातुया भवितब्बं तप्पटिपक्खत्ता सभावधम्मानं. यथा हि दुक्खे विज्जमाने तप्पटिपक्खभूतं सुखम्पि विज्जतियेव ¶ , तथा उण्हे विज्जमाने सीतम्पि विज्जति, पापधम्मेसु विज्जमानेसु कल्याणधम्मापि विज्जन्ति एव. वुत्तञ्चेतं –
‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;
एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.
‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;
एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.
‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;
एवमेव जाति विज्जन्ते, अजातिमपि इच्छितब्बक’’न्तिआदि. (बु. वं. २.१०-१२) –
अपिच निब्बानस्स परमत्थतो अत्थिभावविचारणं परतो आविभविस्सति.
एवं भगवा असङ्खताय धातुया परमत्थतो अत्थिभावं सम्मुखेन दस्सेत्वा इदानि तब्बिधुरधम्मापोहनमुखेनस्स सभावं दस्सेतुं, ‘‘यत्थ नेव पथवी न आपो’’तिआदिमाह. तत्थ यस्मा निब्बानं सब्बसङ्खारविधुरसभावं यथा सङ्खतधम्मेसु कत्थचि नत्थि, तथा तत्थपि सब्बे सङ्खतधम्मा. न हि सङ्खतासङ्खतधम्मानं समोधानं सम्भवति. तत्रायं अत्थविभावना ¶ – यत्थ यस्मिं निब्बाने यस्सं असङ्खतधातुयं नेव कक्खळलक्खणा पथवीधातु अत्थि, न पग्घरणलक्खणा आपोधातु, न उण्हलक्खणा तेजोधातु, न वित्थम्भनलक्खणा वायोधातु अत्थि. इति चतुमहाभूताभाववचनेन यथा सब्बस्सपि उपादारूपस्स अभावो वुत्तो होति तन्निस्सितत्ता. एवं अनवसेसतो कामरूपभवस्स ¶ तत्थ अभावो वुत्तो होति तदायत्तवुत्तिभावतो. न हि महाभूतनिस्सयेन विना पञ्चवोकारभवो एकवोकारभवो वा सम्भवतीति.
इदानि अरूपसभावत्तेपि निब्बानस्स अरूपभवपरियापन्नानं धम्मानं तत्थ अभावं दस्सेतुं, ‘‘न आकासानञ्चायतनं…पे… न नेवसञ्ञानासञ्ञायतन’’न्ति वुत्तं. तत्थ न आकासानञ्चायतनन्ति सद्धिं आरम्मणेन कुसलविपाककिरियभेदो तिविधोपि आकासानञ्चायतनचित्तुप्पादो नत्थीति अत्थो. सेसेसुपि एसेव नयो. यदग्गेन च निब्बाने कामलोकादीनं ¶ अभावो होति, तदग्गेन तत्थ इधलोकपरलोकानम्पि अभावोति आह – ‘‘नायं लोको न परलोको’’ति. तस्सत्थो – य्वायं ‘‘इत्थत्तं दिट्ठधम्मो इधलोको’’ति च लद्धवोहारो खन्धादिलोको, यो च ‘‘ततो अञ्ञथा परो अभिसम्परायो’’ति च लद्धवोहारो खन्धादिलोको, तदुभयम्पि तत्थ नत्थीति. न उभो चन्दिमसूरियाति यस्मा रूपगते सति तमो नाम सिया, तमस्स च विधमनत्थं चन्दिमसूरियेहि वत्तितब्बं. सब्बेन सब्बं पन यत्थ रूपगतमेव नत्थि, कुतो तत्थ तमो. तमस्स वा विधमना चन्दिमसूरिया, तस्मा चन्दिमा सूरियो चाति उभोपि तत्थ निब्बाने नत्थीति अत्थो. इमिना आलोकसभावतंयेव निब्बानस्स दस्सेति.
एत्तावता च अनभिसमेतावीनं भिक्खूनं अनादिमतिसंसारे सुपिनन्तेपि अननुभूतपुब्बं परमगम्भीरं अतिदुद्दसं सण्हसुखुमं अतक्कावचरं अच्चन्तसन्तं पण्डितवेदनीयं अतिपणीतं अमतं निब्बानं विभावेन्तो पठमं ताव ‘‘अत्थि, भिक्खवे, तदायतन’’न्ति तस्स अत्थिभावा तेसं अञ्ञाणादीनि अपनेत्वा ‘‘यत्थ नेव पथवी ¶ …पे… न उभो चन्दिमसूरिया’’ति तदञ्ञधम्मापोहनमुखेन तं विभावेति धम्मराजा. तेन पथवीआदिसब्बसङ्खतधम्मविधुरसभावा या असङ्खता धातु, तं निब्बानन्ति दीपितं होति. तेनेवाह, ‘‘तत्रापाहं, भिक्खवे, नेव आगतिं वदामी’’ति.
तत्थ तत्राति तस्मिं. अपिसद्दो समुच्चये. अहं, भिक्खवे, यत्थ सङ्खारपवत्ते कुतोचि कस्सचि आगतिं न वदामि यथापच्चयं तत्थ धम्ममत्तस्स ¶ उप्पज्जनतो. एवं तस्मिम्पि आयतने निब्बाने कुतोचि आगतिं आगमनं नेव वदामि आगन्तब्बट्ठानताय अभावतो. न गतिन्ति कत्थचि गमनं न वदामि गन्तब्बट्ठानताय अभावतो. न हि तत्थ सत्तानं ठपेत्वा ञाणेन आरम्मणकरणं आगतिगतियो सम्भवन्ति, नापि ठितिचुतूपपत्तियो वदामि. ‘‘तदापह’’न्तिपि पाळि. तस्सत्थो – तम्पि आयतनं गामन्तरतो गामन्तरं विय न आगन्तब्बताय न आगति, न गन्तब्बताय न गति, पथवीपब्बतादि विय अपतिट्ठानताय न ठिति, अपच्चयत्ता वा उप्पादाभावो, ततो अमतसभावत्ता चवनाभावो, उप्पादनिरोधाभावतो चेव तदुभयपरिच्छिन्नाय ठितिया च अभावतो न ठितिं न चुतिं न उपपत्तिं वदामि. केवलं पन तं अरूपसभावत्ता अपच्चयत्ता च न कत्थचि पतिट्ठितन्ति अप्पतिट्ठं. तत्थ पवत्ताभावतो पवत्तप्पटिपक्खतो च अप्पवत्तं. अरूपसभावत्तेपि वेदनादयो विय कस्सचिपि आरम्मणस्स अनालम्बनतो उपत्थम्भनिरपेक्खतो च अनारम्मणमेव तं ‘‘आयतन’’न्ति वुत्तं निब्बानं. अयञ्च एवसद्दो अप्पतिट्ठमेव अप्पवत्तमेवाति पदद्वयेनपि योजेतब्बो ¶ . एसेवन्तो दुक्खस्साति यदिदं ‘‘अप्पतिट्ठ’’न्तिआदीहि वचनेहि वण्णितं थोमितं यथावुत्तलक्खणं निब्बानं, एसो एव सकलस्स वट्टदुक्खस्स अन्तो परियोसानं तदधिगमे सति सब्बदुक्खाभावतो. तस्मा ‘‘दुक्खस्स अन्तो’’ति अयमेव तस्स सभावोति दस्सेति.
पठमसुत्तवण्णना निट्ठिता.
२. दुतियनिब्बानपटिसंयुत्तसुत्तवण्णना
७२. दुतिये ¶ इमं उदानन्ति इमं निब्बानस्स पकतिया गम्भीरभावतो दुद्दसभावदीपनं उदानं उदानेसि. तत्थ दुद्दसन्ति सभावगम्भीरत्ता अतिसुखुमसण्हसभावत्ता च अनुपचितञाणसम्भारेहि पस्सितुं न सक्काति दुद्दसं. वुत्तञ्हेतं – ‘‘तञ्हि ते, मागण्डिय, अरियं पञ्ञाचक्खु नत्थि, येन त्वं आरोग्यं जानेय्यासि, निब्बानम्पि पस्सेय्यासी’’ति (म. नि. २.२१८). अपरम्पि वुत्तं – ‘‘इदम्पि खो ठानं दुद्दसं, यदिदं सब्बसङ्खारसमथो’’तिआदि (महाव. ८; म. नि. १.२८१; २.३३७). अनतन्ति ¶ रूपादिआरम्मणेसु, कामादीसु च भवेसु नमनतो तन्निन्नभावेन पवत्तितो सत्तानञ्च तत्थ नमनतो तण्हा नता नाम, नत्थि एत्थ नताति अनतं, निब्बानन्ति अत्थो. ‘‘अनन्त’’न्तिपि पठन्ति, निच्चसभावत्ता अन्तविरहितं, अचवनधम्मं निरोधं अमतन्ति अत्थो. केचि पन ‘‘अनन्त’’न्ति पदस्स ‘‘अप्पमाण’’न्ति अत्थं वदन्ति. एत्थ च ‘‘दुद्दस’’न्ति इमिना पञ्ञाय दुब्बलीकरणेहि रागादिकिलेसेहि चिरकालभावितत्ता सत्तानं अपच्चयभावना न सुकराति निब्बानस्स किच्छेन अधिगमनीयतं दस्सेति. न हि सच्चं सुदस्सनन्ति इमिनापि तमेवत्थं पाकटं करोति. तत्थ सच्चन्ति निब्बानं. तञ्हि केनचि परियायेन असन्तसभावाभावतो एकन्तेनेव सन्तत्ता अविपरीतट्ठेन सच्चं. न हि तं सुदस्सनं न सुखेन पस्सितब्बं, सुचिरम्पि कालं पुञ्ञञाणसम्भारे समानेन्तेहिपि कसिरेनेव समधिगन्तब्बतो. तथा हि वुत्तं भगवता – ‘‘किच्छेन मे अधिगत’’न्ति (महाव. ८; म. नि. १.२८१; २.३३७).
पटिविद्धा तण्हा जानतो पस्सतो नत्थि किञ्चनन्ति तञ्च निरोधसच्चं सच्छिकिरियाभिसमयवसेन अभिसमेन्तेन विसयतो किच्चतो च आरम्मणतो च आरम्मणप्पटिवेधेन असम्मोहप्पटिवेधेन च पटिविद्धं, यथापरिञ्ञाभिसमयवसेन दुक्खसच्चं, भावनाभिसमयवसेन ¶ मग्गसच्चञ्च ¶ असम्मोहतो पटिविद्धं होति, एवं पहानाभिसमयवसेन असम्मोहतो च पटिविद्धा तण्हा होति. एवञ्च चत्तारि सच्चानि यथाभूतं अरियमग्गपञ्ञाय जानतो पस्सतो भवादीसु नतभूता तण्हा नत्थि, तदभावे सब्बस्सपि किलेसवट्टस्स अभावो, ततोव कम्मविपाकवट्टानं असम्भवोयेवाति एवं भगवा तेसं भिक्खूनं अनवसेसवट्टदुक्खवूपसमहेतुभूतं अमतमहानिब्बानस्स आनुभावं पकासेसि. सेसं वुत्तनयमेव.
दुतियसुत्तवण्णना निट्ठिता.
३. ततियनिब्बानपटिसंयुत्तसुत्तवण्णना
७३. ततिये अथ खो भगवा एतमत्थं विदित्वाति तदा किर भगवता अनेकपरियायेन संसारस्स आदीनवं पकासेत्वा सन्दस्सनादिवसेन ¶ निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय तेसं भिक्खूनं एतदहोसि – ‘‘अयं संसारो भगवता अविज्जादीहि कारणेहि सहेतुको पकासितो, निब्बानस्स पन तदुपसमस्स न किञ्चि कारणं वुत्तं, तयिदं अहेतुकं, कथं सच्चिकट्ठपरमत्थेन उपलब्भती’’ति. अथ भगवा तेसं भिक्खूनं एतं यथावुत्तं परिवितक्कसङ्खातं अत्थं विदित्वा. इमं उदानन्ति तेसं भिक्खूनं विमतिविधमनत्थञ्चेव इध समणब्राह्मणानं ‘‘निब्बानं निब्बानन्ति वाचावत्थुमत्तमेव, नत्थि हि परमत्थतो निब्बानं नाम अनुपलब्भमानसभावत्ता’’ति लोकायतिकादयो विय विप्पटिपन्नानं बहिद्धा च पुथुदिट्ठिगतिकानं मिच्छावादभञ्जनत्थञ्च इमं अमतमहानिब्बानस्स परमत्थतो अत्थिभावदीपनं उदानं उदानेसि.
तत्थ अजातं अभूतं अकतं असङ्खतन्ति सब्बानिपि पदानि ¶ अञ्ञमञ्ञवेवचनानि. अथ वा वेदनादयो विय हेतुपच्चयसमवायसङ्खाताय कारणसामग्गिया न जातं न निब्बत्तन्ति अजातं, कारणेन विना, सयमेव वा न भूतं न पातुभूतं न उप्पन्नन्ति अभूतं, एवं अजातत्ता अभूतत्ता च येन केनचि कारणेन न कतन्ति अकतं, जातभूतकतसभावो च नामरूपानं सङ्खतधम्मानं होति, न असङ्खतसभावस्स निब्बानस्साति दस्सनत्थं असङ्खतन्ति वुत्तं. पटिलोमतो वा समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतं, तथा न सङ्खतं सङ्खतलक्खणरहितन्ति असङ्खतन्ति. एवं अनेकेहि कारणेहि निब्बत्तितभावे पटिसिद्धे ‘‘सिया ¶ नु खो एकेनेव कारणेन कत’’न्ति आसङ्काय ‘‘न येन केनचि कत’’न्ति दस्सनत्थं ‘‘अकत’’न्ति वुत्तं. एवं अपच्चयम्पि समानं ‘‘सयमेव नु खो इदं भूतं पातुभूत’’न्ति आसङ्काय तन्निवत्तनत्थं ‘‘अभूत’’न्ति वुत्तं. ‘‘अयञ्चेतस्स असङ्खताकताभूतभावो सब्बेन सब्बं अजातिधम्मत्ता’’ति दस्सेतुं ‘‘अजात’’न्ति वुत्तं. एवमेतेसं चतुन्नम्पि पदानं सात्थकभावं विदित्वा ‘‘तयिदं निब्बानं अत्थि, भिक्खवे’’ति परमत्थतो निब्बानस्स अत्थिभावो पकासितोति वेदितब्बो. एत्थ उदानेन्तेन भगवता, ‘‘भिक्खवे’’ति आलपने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बं.
इति सत्था ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति वत्वा तत्थ हेतुं दस्सेन्तो ‘‘नो चेतं, भिक्खवे’’तिआदिमाह. तस्सायं ¶ सङ्खेपत्थो – भिक्खवे, यदि अजातादिसभावा असङ्खता धातु न अभविस्स न सिया, इध लोके जातादिसभावस्स रूपादिक्खन्धपञ्चकसङ्खातस्स सङ्खतस्स निस्सरणं अनवसेसवूपसमो न पञ्ञायेय्य न उपलब्भेय्य न सम्भवेय्य. निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो अरियमग्गधम्मा अनवसेसकिलेसे समुच्छिन्दन्ति. तेनेत्थ सब्बस्सपि वट्टदुक्खस्स अप्पवत्ति अपगमो निस्सरणं पञ्ञायति.
एवं ब्यतिरेकवसेन निब्बानस्स अत्थिभावं दस्सेत्वा इदानि अन्वयवसेनपि तं दस्सेतुं, ‘‘यस्मा च खो’’तिआदि वुत्तं. तं वुत्तत्थमेव. एत्थ ¶ च यस्मा ‘‘अपच्चया धम्मा, असङ्खता धम्मा (ध. स. दुकमातिका ७, ८), अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी (उदा. ७१), इदम्पि खो ठानं दुद्दसं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो (महाव. ८; म. नि. १.२८१; २.३३७), असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदीहि (सं. नि. ४.३६६-३६७) अनेकेहि सुत्तपदेहि, ‘‘अत्थि, भिक्खवे, अजात’’न्ति इमिनापि च सुत्तेन निब्बानधातुया परमत्थतो सम्भवो सब्बलोकं अनुकम्पमानेन सम्मासम्बुद्धेन देसितो, तस्मा यदिपि तत्थ अपच्चक्खकारीनम्पि विञ्ञूनं कङ्खा वा विमति वा नत्थियेव. ये पन परनेय्यबुद्धिनो पुग्गला, तेसं विमतिविनोदनत्थं अयमेत्थ अधिप्पायनिद्धारणमुखेन युत्तिविचारणा – यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपादीनञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं तंसभावानं सब्बेसम्पि सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बं. यञ्चेतं निस्सरणं, सा असङ्खता धातु. किञ्च भिय्यो सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे समुच्छेदवसेन पजहितुं न ¶ सक्कोति. तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन. इति सङ्खतधम्मारम्मणस्स सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं ¶ , सा असङ्खता धातु. तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति इदं निब्बानपदस्स परमत्थतो अत्थिभावजोतकं वचनं अविपरीतत्थं भगवता भासितत्ता. यञ्हि भगवता भासितं, तं अविपरीतत्थं परमत्थं यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा ¶ अनत्ता’’ति (अ. नि. ३.१३७; महानि. २७), तथा निब्बानसद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारमत्तवुत्तिसब्भावतो सेय्यथापि सीहसद्दो. अथ वा अत्थेव परमत्थतो असङ्खता धातु, इतरतब्बिपरीतविनिमुत्तसभावत्ता सेय्यथापि पथवीधातु वेदनाति. एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो.
ततियसुत्तवण्णना निट्ठिता.
४. चतुत्थनिब्बानपटिसंयुत्तसुत्तवण्णना
७४. चतुत्थे अथ खो भगवा एतमत्थं विदित्वाति तदा किर भगवता अनेकपरियायेन सन्दस्सनादिवसेन निब्बानपटिसंयुत्ताय धम्मदेसनाय कताय तेसं भिक्खूनं एतदहोसि – ‘‘अयं ताव भगवता अमतमहानिब्बानधातुया अनेकाकारवोकारं आनिसंसं दस्सेन्तेन अनञ्ञसाधारणो आनुभावो पकासितो, अधिगमूपायो पनस्सा न भासितो, कथं नु खो पटिपज्जन्तेहि अम्हेहि अयं अधिगन्तब्बा’’ति. अथ भगवा तेसं भिक्खूनं एतं यथावुत्तपरिवितक्कसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तण्हावसेन कत्थचि अनिस्सितस्स पस्सद्धकायचित्तस्स वीथिपटिपन्नविपस्सनस्स अरियमग्गेन अनवसेसतो तण्हापहानेन निब्बानाधिगमविभावनं इमं उदानं उदानेसि.
तत्थ निस्सितस्स चलितन्ति रूपादिसङ्खारे तण्हादिट्ठीहि निस्सितस्स चलितं ‘‘एतं मम, एसो मे अत्ता’’ति तण्हादिट्ठिविप्फन्दितं होति. अप्पहीनतण्हादिट्ठिकस्स हि पुग्गलस्स सुखादीसु उप्पन्नेसु तानि अभिभुय्य विहरितुं असक्कोन्तस्स ¶ ‘‘मम वेदना, अहं वेदियामी’’तिआदिना ¶ तण्हादिट्ठिगाहवसेन कुसलप्पवत्तितो चित्तसन्तानस्स चलनं कम्पनं, अवक्खलितं वा ¶ होतीति अत्थो. अनिस्सितस्स चलितं नत्थीति यो पन विसुद्धिपटिपदं पटिपज्जन्तो समथविपस्सनाहि तण्हादिट्ठियो विक्खम्भेत्वा अनिच्चादिवसेन सङ्खारे सम्मसन्तो विहरति, तस्स तं अनिस्सितस्स यथावुत्तं चलितं अवक्खलितं, विप्फन्दितं वा नत्थि कारणस्स सुविक्खम्भितत्ता.
चलिते असतीति यथावुत्ते चलिते असति यथा तण्हादिट्ठिगाहा नप्पवत्तन्ति, तथा वीथिपटिपन्नाय विपस्सनाय तं उस्सुक्कन्तस्स. पस्सद्धीति विपस्सनाचित्तसहजातानं कायचित्तानं सारम्भकरकिलेसवूपसमिनी दुविधापि पस्सद्धि होति. पस्सद्धिया सति नति न होतीति पुब्बेनापरं विसेसयुत्ताय पस्सद्धिया सति अनवज्जसुखाधिट्ठानं समाधिं वड्ढेत्वा तं पञ्ञाय समवायकरणेन समथविपस्सनं युगनद्धं योजेत्वा मग्गपरम्पराय किलेसे खेपेन्तस्स कामभवादीसु नमनतो ‘‘नती’’ति लद्धनामा तण्हा अरहत्तमग्गक्खणे अनवसेसतो न होति, अनुप्पत्तिधम्मतं आपादितत्ता न उप्पज्जतीति अत्थो.
नतिया असतीति अरहत्तमग्गेन तण्हाय सुप्पहीनत्ता भवादिअत्थाय आलयनिकन्ति परियुट्ठाने असति. आगतिगति न होतीति पटिसन्धिवसेन इध आगति आगमनं चुतिवसेन गति इतो परलोकगमनं पेच्चभावो न होति न पवत्तति. आगतिगतिया असतीति वुत्तनयेन आगतिया च गतिया च असति. चुतूपपातो न होतीति अपरापरं चवनुपपज्जनं न होति न पवत्तति. असति हि किलेसवट्टे कम्मवट्टं पच्छिन्नमेव, पच्छिन्ने च तस्मिं कुतो विपाकवट्टस्स सम्भवो. तेनाह – ‘‘चुतूपपाते असति नेविध न हुर’’न्तिआदि. तत्थ यं वत्तब्बं, तं हेट्ठा बाहियसुत्ते वित्थारतो वुत्तमेव. तस्मा तत्थ वुत्तनयेनेव अत्थो वेदितब्बो.
इति ¶ भगवा इधापि तेसं भिक्खूनं अनवसेसतो वट्टदुक्खवूपसमहेतुभूतं अमतमहानिब्बानस्स आनुभावं सम्मापटिपत्तिया पकासेति.
चतुत्थसुत्तवण्णना निट्ठिता.
५. चुन्दसुत्तवण्णना
७५. पञ्चमे ¶ ¶ मल्लेसूति एवंनामके जनपदे. महता भिक्खुसङ्घेनाति गुणमहत्तसङ्ख्यामहत्तेहि महता. सो हि भिक्खुसङ्घो सीलादिगुणविसेसयोगेनपि महा तत्थ सब्बपच्छिमकस्स सोतापन्नभावतो, सङ्ख्यामहत्तेनपि महा अपरिच्छिन्नगणनत्ता. आयुसङ्खारोस्सज्जनतो पट्ठाय हि आगतागता भिक्खू न पक्कमिंसु. चुन्दस्साति एवंनामकस्स. कम्मारपुत्तस्साति सुवण्णकारपुत्तस्स. सो किर अड्ढो महाकुटुम्बिको भगवतो पठमदस्सनेनेव सोतापन्नो हुत्वा अत्तनो अम्बवने सत्थुवसनानुच्छविकं गन्धकुटिं, भिक्खुसङ्घस्स च रत्तिट्ठानदिवाट्ठानउपट्ठानसालाकुटिमण्डपचङ्कमनादिके च सम्पादेत्वा पाकारपरिक्खित्तं द्वारकोट्ठकयुत्तं विहारं कत्वा बुद्धप्पमुखस्स सङ्घस्स निय्यादेसि. तं सन्धाय वुत्तं – ‘‘तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने’’ति.
पटियादापेत्वाति सम्पादेत्वा. ‘‘सूकरमद्दवन्ति सूकरस्स मुदुसिनिद्धं पवत्तमंस’’न्ति महाअट्ठकथायं वुत्तं. केचि पन ‘‘सूकरमद्दवन्ति न सूकरमंसं, सूकरेहि मद्दितवंसकळीरो’’ति वदन्ति. अञ्ञे ‘‘सूकरेहि मद्दितप्पदेसे जातं अहिछत्तक’’न्ति. अपरे पन ‘‘सूकरमद्दवं नाम एकं रसायन’’न्ति भणिंसु ¶ . तञ्हि चुन्दो कम्मारपुत्तो ‘‘अज्ज भगवा परिनिब्बायिस्सती’’ति सुत्वा ‘‘अप्पेव नाम नं परिभुञ्जित्वा चिरतरं तिट्ठेय्या’’ति सत्थु चिरजीवितुकम्यताय अदासीति वदन्ति.
तेन मं परिविसाति तेन ममं भोजेहि. कस्मा भगवा एवमाह? परानुद्दयताय. तञ्च कारणं पाळियं वुत्तमेव. तेन अभिहटभिक्खाय परेसं अपरिभोगारहतो च तथा वत्तुं वट्टतीति दस्सितं होति. तस्मिं किर सूकरमद्दवे द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवता ओजं पक्खिपिंसु. तस्मा तं अञ्ञो कोचि सम्मा जीरापेतुं न सक्कोति, तमत्थं पकासेन्तो सत्था परूपवादमोचनत्थं ‘‘नाहं तं, चुन्द, पस्सामी’’तिआदिना सीहनादं नदि. ये हि परे उपवदेय्युं ‘‘अत्तना परिभुत्तावसेसं नेव भिक्खूनं, न अञ्ञेसं मनुस्सानं अदासि, आवाटे निखणापेत्वा विनासेसी’’ति, ‘‘तेसं वचनोकासो मा होतू’’ति परूपवादमोचनत्थं सीहनादं नदि.
तत्थ ¶ सदेवकेतिआदीसु सह देवेहीति सदेवको, सह मारेनाति समारको, सह ब्रह्मुनाति सब्रह्मको, सह समणब्राह्मणेहीति सस्समणब्राह्मणी, पजातत्ता पजा, सह देवमनुस्सेहीति ¶ सदेवमनुस्सा. तस्मिं सदेवके लोके…पे… सदेवमनुस्साय. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकवसेन, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो. अपरो ¶ नयो – सदेवकवचनेन अरूपावचरलोको गहितो, समारकवचनेन छकामावचरदेवलोको, सब्रह्मकवचनेन रूपी ब्रह्मलोको, सस्समणब्राह्मणवचनेन चतुपरिसवसेन सम्मुतिदेवेहि सह मनुस्सलोको, अवसेससत्तलोको वा गहितोति वेदितब्बो.
भुत्ताविस्साति भुत्तवतो. खरोति फरुसो. आबाधोति विसभागरोगो. पबाळ्हाति बलवतियो. मारणन्तिकाति मरणन्ता मरणसमीपपापनसमत्था. सतो सम्पजानो अधिवासेसीति सतिं उपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा अधिवासेसि. अविहञ्ञमानोति वेदनानुवत्तनवसेन असल्लक्खितधम्मो विय अपरापरं परिवत्तनं अकरोन्तो अपीळियमानो अदुक्खियमानो विय अधिवासेसि. भगवतो हि वेळुवगामकेयेव ता वेदना उप्पन्ना, समापत्तिबलेन पन विक्खम्भिता याव परिनिब्बानदिवसा न उप्पज्जिंसु दिवसे दिवसे समापत्तीहि पटिपणामनतो. तं दिवसं पन परिनिब्बायितुकामो ‘‘कोटिसहस्सहत्थीनं बलं धारेन्तानं वजिरसङ्घातसमानकायानं अपरिमितकालं उपचितपुञ्ञसम्भारानम्पि भवे सति एवरूपा वेदना पवत्तन्ति, किमङ्गं पन अञ्ञेस’’न्ति सत्तानं संवेगजननत्थं समापत्तिं न समापज्जि, तेन वेदना खरा वत्तिंसु. आयामाति एहि याम.
चुन्दस्स भत्तं भुञ्जित्वातिआदिका अपरभागे धम्मसङ्गाहकेहि ठपिता गाथा. तत्थ भुत्तस्स च सूकरमद्दवेनाति भुत्तस्स उदपादि, न पन भुत्तपच्चया. यदि हि अभुत्तस्स उप्पज्जिस्सा, अतिखरो अभविस्सा, सिनिद्धभोजनं ¶ पन भुत्तत्ता तनुका वेदना अहोसि, तेनेव पदसा गन्तुं असक्खि. एतेन य्वायं ‘‘यस्स तं परिभुत्तं सम्मा परिणामं गच्छेय्य अञ्ञत्र तथागतस्सा’’ति सीहनादो नदितो, तस्स सात्थकता दस्सिता. बुद्धानञ्हि अट्ठाने गज्जितं नाम नत्थि. यस्मा तं परिभुत्तं भगवतो न किञ्चि विकारं उप्पादेसि, कम्मेन पन लद्धोकासेन उप्पादियमानं विकारं अप्पमत्तताय उपसमेन्तो ¶ सरीरे बलं उप्पादेसि, येन यथा वक्खमानं तिविधं पयोजनं सम्पादेसि, तस्मा सम्मदेव तं परिणामं गतं, मारणन्तिकत्ता ¶ पन वेदनानं अविञ्ञातं अपाकटं अहोसीति. विरिच्चमानोति अभिण्हं पवत्तलोहितविरेचनोव समानो. अवोचाति अत्तना इच्छितट्ठाने परिनिब्बानत्थाय एवमाह.
कस्मा पन भगवा एवं रोगे उप्पन्ने कुसिनारं अगमासि, किं अञ्ञत्थ न सक्का परिनिब्बायितुन्ति? परिनिब्बायितुं नाम न कत्थचि न सक्का, एवं पन चिन्तेसि – मयि कुसिनारं गते महासुदस्सनसुत्तदेसनाय (दी. नि. २.२४१) अट्ठुप्पत्ति भविस्सति, ताय या देवलोके अनुभवितब्बसदिसा सम्पत्ति मनुस्सलोके मया अनुभूता, तं द्वीहि भाणवारेहि पटिमण्डेत्वा देसेस्सामि, तं सुत्वा बहू जना कुसलं कत्तब्बं मञ्ञिस्सन्ति. सुभद्दोपि कत्थ मं उपसङ्कमित्वा पञ्हं पुच्छित्वा विस्सज्जनपरियोसाने सरणेसु पतिट्ठाय पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं भावेत्वा मयि धरन्तेयेव अरहत्तं पत्वा पच्छिमसावको नाम भविस्सति. अञ्ञत्थ मयि परिनिब्बुते धातुनिमित्तं महाकलहो भविस्सति, लोहितं नदी विय सन्दिस्सति. कुसिनारायं पन परिनिब्बुते दोणब्राह्मणो तं विवादं वूपसमेत्वा धातुयो विभजित्वा दस्सतीति इमानि तीणि कारणानि पस्सन्तो भगवा महता उस्साहेन कुसिनारं अगमासि.
इङ्घाति चोदनत्थे निपातो. किलन्तोस्मीति परिस्सन्तो अस्मि. तेन यथावुत्तवेदनानं बलवभावं एव दस्सेति. भगवा हि अत्तनो आनुभावेन तदा पदसा अगमासि, अञ्ञेसं पन यथा पदुद्धारम्पि कातुं न सक्का, तथा वेदना तिखिणा खरा कटुका वत्तिंसु. तेनेवाह ‘‘निसीदिस्सामी’’ति.
इदानीति अधुना. लुळितन्ति मद्दितं विय आकुलं. आविलन्ति आलुलं. अच्छोदकाति तनुपसन्नसलिला. सातोदकाति मधुरतोया. सीतोदकाति ¶ सीतलजला. सेतोदकाति निक्कद्दमा ¶ . उदकञ्हि सभावतो सेतवण्णं, भूमिवसेन कद्दमाविलताय च अञ्ञादिसं होति, ककुधापि नदी विमलवालिका समोकिण्णा सेतवण्णा सन्दति. तेन वुत्तं ‘‘सेतोदका’’ति. सुपतित्थाति सुन्दरतित्था. रमणीयाति मनोहरभूमिभागताय रमितब्बा यथावुत्तउदकसम्पत्तिया च मनोरमा.
किलन्तोस्मि चुन्दक, निपज्जिस्सामीति तथागतस्स हि –
‘‘काळावकञ्च ¶ गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति. –
एवं वुत्तेसु दससु हत्थिकुलेसु काळावकसङ्खातानं यं दसन्नं पकतिहत्थीनं बलं, तं एकस्स गङ्गेय्यस्साति एवं दसगुणिताय गणनाय पकतिहत्थीनं कोटिसहस्सबलप्पमाणं सरीरबलं. तं सब्बम्पि तस्मिं दिवसे पच्छाभत्ततो पट्ठाय चङ्गवारे पक्खित्तउदकं विय परिक्खयं गतं. पावाय तिगावुते कुसिनारा. एतस्मिं अन्तरे पञ्चवीसतिया ठानेसु निसीदित्वा महन्तं उस्साहं कत्वा आगच्छन्तो सूरियत्थङ्गमनवेलाय भगवा कुसिनारं पापुणीति एवं ‘‘रोगो नाम सब्बं आरोग्यं मद्दन्तो आगच्छती’’ति इममत्थं दस्सेन्तो सदेवकस्स लोकस्स संवेगकरं वाचं भासन्तो ‘‘किलन्तोस्मि, चुन्दक, निपज्जिस्सामी’’ति आह.
सीहसेय्यन्ति एत्थ कामभोगीसेय्या पेतसेय्या तथागतसेय्या सीहसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेय्यं कप्पेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगीसेय्या. ‘‘येभुय्येन ¶ , भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. चतुत्थज्झानं तथागतसेय्या. ‘‘सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम. तेन वुत्तं – ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेसी’’ति. पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, गोप्फकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जन्ति ¶ , सेय्या फासुका न होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जन्ति, सेय्या फासुका होति. तस्मा एवं निपज्जि.
गन्त्वान बुद्धोति इमा गाथा अपरभागे धम्मसङ्गाहकेहि ठपिता. तत्थ नदिकन्ति नदिं. अप्पटिमोध लोकेति अप्पटिमो इध इमस्मिं सदेवके लोके. न्हत्वा च पिवित्वा चुदतारीति गत्तानं सीतिकरणवसेन न्हत्वा च पानीयं पिवित्वा च नदितो उत्तरि. तदा किर भगवति न्हायन्ते अन्तोनदियं मच्छकच्छपा, उदकं, उभोसु तीरेसु वनसण्डो, सब्बो च सो भूमिभागोति सब्बं सुवण्णवण्णमेव अहोसि. पुरक्खतोति गुणविसिट्ठसत्तुत्तमगरुभावतो सदेवकेन लोकेन पूजासम्मानवसेन पुरक्खतो. भिक्खुगणस्स मज्झेति भिक्खुसङ्घस्स मज्झे. तदा भिक्खू भगवतो वेदनानं अधिमत्तभावं विदित्वा आसन्ना हुत्वा समन्ततो परिवारेत्वाव गच्छन्ति. सत्थाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि सत्तानं अनुसासनतो सत्था. पवत्ता भगवा इध ¶ धम्मेति भाग्यवन्ततादीहि भगवा इध सीलादिसासनधम्मे पवत्ता, धम्मे वा चतुरासीतिधम्मक्खन्धसहस्सानि पवत्ता पवत्तेता. अम्बवनन्ति तस्सा एव नदिया तीरे अम्बवनं. आमन्तयि चुन्दकन्ति तस्मिं किर खणे आयस्मा आनन्दो उदकसाटिकं पीळेन्तो ओहीयि, चुन्दकत्थेरो समीपे अहोसि. तस्मा ¶ तं भगवा आमन्तयि. पमुखे निसीदीति वत्तसीसेन सत्थु पुरतो निसीदि ‘‘किं नु खो सत्था आणापेती’’ति. एत्तावता धम्मभण्डागारिको अनुप्पत्तो. एवं अनुप्पत्तं अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि.
उपदहेय्याति उप्पादेय्य, विप्पटिसारस्स उप्पादको कोचि पुरिसो सिया अपि भवेय्य. अलाभाति ये अञ्ञेसं दानं ददन्तानं दानानिसंससङ्खाता लाभा होन्ति, ते अलाभा. दुल्लद्धन्ति पुञ्ञविसेसेन लद्धम्पि मनुस्सत्तं दुल्लद्धं. यस्स तेति यस्स तव. उत्तण्डुलं वा अतिकिलिन्नं वा को तं जानाति, कीदिसम्पि पच्छिमं पिण्डपातं भुञ्जित्वा तथागतो परिनिब्बुतो, अद्धा तेन यं वा तं वा दिन्नं भविस्सतीति. लाभाति दिट्ठधम्मिकसम्परायिका दानानिसंससङ्खाता लाभा. सुलद्धन्ति तुय्हं मनुस्सत्तं सुलद्धं. सम्मुखाति सम्मुखतो, न अनुस्सवेन न परम्परायाति अत्थो. मेतन्ति मे एतं मया एतं. द्वेमेति द्वे इमे. समसमफलाति सब्बाकारेन समानफला.
ननु ¶ च यं सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा तथागतो अभिसम्बुद्धो, तं किलेसानं अप्पहीनकाले दानं, इदं पन चुन्दस्स दानं खीणासवकाले, कस्मा एतानि समफलानीति? परिनिब्बानसमताय समापत्तिसमताय अनुस्सरणसमताय च. भगवा हि सुजाताय दिन्नं पिण्डपातं भुञ्जित्वा सउपादिसेसाय निब्बानधातुया परिनिब्बुतो, चुन्देन दिन्नं भुञ्जित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति एवं परिनिब्बानसमतायपि समफलानि. अभिसम्बुज्झनदिवसे च अग्गमग्गस्स हेतुभूता चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जि, परिनिब्बानदिवसेपि सब्बा ता समापज्जि. एवं समापत्तिसमतायपि समफलानि. वुत्तञ्हेतं भगवता –
‘‘यस्स चेतं पिण्डपातं ¶ परिभुञ्जित्वा अनुत्तरं अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो’’तिआदि. –
सुजाता च अपरभागे अस्सोसि ‘‘न किर सा रुक्खदेवता, बोधिसत्तो किरेस, तं किर पिण्डपातं परिभुञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सत्तसत्ताहं किरस्स तेन यापना ¶ अहोसी’’ति. तस्सा इदं सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरन्तिया बलवपीतिसोमनस्सं उदपादि. चुन्दस्सपि अपरभागे ‘‘अवसानपिण्डपातो किर मया दिन्नो, धम्मसीसं किर मया गहितं, मय्हं किर पिण्डपातं परिभुञ्जित्वा सत्था अत्तना चिरकालाभिपत्थिताय अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो’’ति सुत्वा ‘‘लाभा वत मे’’ति अनुस्सरतो बलवपीतिसोमनस्सं उदपादि. एवं अनुस्सरणसमतायपि समफलानि द्वेपि पिण्डपातदानानीति वेदितब्बानि.
आयुसंवत्तनिकन्ति दीघायुकसंवत्तनिकं. उपचितन्ति पसुतं उप्पादितं. यससंवत्तनिकन्ति परिवारसंवत्तनिकं. आधिपतेय्यसंवत्तनिकन्ति सेट्ठभावसंवत्तनिकं.
एतमत्थं विदित्वाति एतं दानस्स महप्फलतञ्चेव सीलादिगुणेहि अत्तनो च अनुत्तरदक्खिणेय्यभावं अनुपादापरिनिब्बानञ्चाति तिविधम्पि अत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ¶ ददतो पुञ्ञं पवड्ढतीति दानं देन्तस्स चित्तसम्पत्तिया च दक्खिणेय्यसम्पत्तिया च दानमयं पुञ्ञं उपचीयति, महप्फलतरञ्च महानिसंसतरञ्च होतीति अत्थो. अथ वा ददतो पुञ्ञं पवड्ढतीति देय्यधम्मं परिच्चजन्तो परिच्चागचेतनाय बहुलीकताय अनुक्कमेन सब्बत्थ अनापत्तिबहुलो सुविसुद्धसीलं रक्खित्वा समथविपस्सनञ्च भावेतुं सक्कोतीति तस्स दानादिवसेन तिविधम्पि पुञ्ञं अभिवड्ढतीति एवमेत्थ अत्थो वेदितब्बो. संयमतोति ¶ सीलसंयमेन संयमन्तस्स, संवरे ठितस्साति अत्थो. वेरं न चीयतीति पञ्चविधवेरं न पवड्ढति, अदोसपधानत्ता वा अधिसीलस्स कायवाचाचित्तेहि सयंमन्तो सुविसुद्धसीलो खन्तिबहुलताय केनचि वेरं न करोति, कुतो तस्स उपचयो. तस्मा तस्स संयमतो संयमन्तस्स, संयमहेतु वा वेरं न चीयति. कुसलो च जहाति पापकन्ति कुसलो पन ञाणसम्पन्नो सुविसुद्धसीले पतिट्ठितो अट्ठतिंसाय आरम्मणेसु अत्तनो अनुरूपं कम्मट्ठानं गहेत्वा उपचारप्पनाभेदं झानं सम्पादेन्तो पापकं लामकं कामच्छन्दादिअकुसलं विक्खम्भनवसेन जहाति परिच्चजति. सो तमेव झानं पादकं कत्वा सङ्खारेसु खयवयं पट्ठपेत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं उस्सुक्कापेत्वा अरियमग्गेन अनवसेसं पापकं लामकं अकुसलं समुच्छेदवसेन जहाति. रागदोसमोहक्खया स निब्बुतोति सो एवं पापकं पजहित्वा रागादीनं खया अनवसेसकिलेसनिब्बानेन, ततो परं खन्धनिब्बानेन च निब्बुतो ¶ होतीति एवं भगवा चुन्दस्स च दक्खिणसम्पत्तिं, अत्तनो च दक्खिणेय्यसम्पत्तिं निस्साय पीतिवेगविस्सट्ठं उदानं उदानेसि.
पञ्चमसुत्तवण्णना निट्ठिता.
६. पाटलिगामियसुत्तवण्णना
७६. छट्ठे मगधेसूति मगधरट्ठे. महताति इधापि गुणमहत्तेनपि अपरिच्छिन्नसङ्ख्यत्ता गणनमहत्तेनपि महता भिक्खुसङ्घेन. पाटलिगामोति एवंनामको मगधरट्ठे एको गामो. तस्स किर गामस्स मापनदिवसे ¶ गामग्गहणट्ठाने द्वे तयो पाटलङ्कुरा पथवितो उब्भिज्जित्वा ¶ निक्खमिंसु. तेन तं ‘‘पाटलिगामो’’त्वेव वोहरिंसु. तदवसरीति तं पाटलिगामं अवसरि अनुपापुणि. कदा पन भगवा पाटलिगामं अनुपापुणि? हेट्ठा वुत्तनयेन सावत्थियं धम्मसेनापतिनो चेतियं कारापेत्वा ततो निक्खमित्वा राजगहे वसन्तो तत्थ आयस्मतो महामोग्गल्लानस्स च चेतियं कारापेत्वा ततो निक्खमित्वा अम्बलट्ठिकायं वसित्वा अतुरितचारिकावसेन जनपदचारिकं चरन्तो तत्थ तत्थ एकरत्तिवासेन वसित्वा लोकं अनुग्गण्हन्तो अनुक्कमेन पाटलिगामं अनुपापुणि.
पाटलिगामियाति पाटलिगामवासिनो उपासका. ते किर भगवतो पठमदस्सनेन केचि सरणेसु, केचि सीलेसु, केचि सरणेसु च सीलेसु च पतिट्ठिता. तेन वुत्तं ‘‘उपासका’’ति. येन भगवा तेनुपसङ्कमिंसूति पाटलिगामे किर अजातसत्तुनो लिच्छविराजूनञ्च मनुस्सा कालेन कालं गन्त्वा गेहसामिके गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति. तेन पाटलिगामवासिनो मनुस्सा निच्चुपद्दुता ‘‘एतेसञ्चेव आगतकाले वसनट्ठानं भविस्सती’’ति एकपस्से इस्सरानं भण्डप्पटिसामनट्ठानं, एकपस्से वसनट्ठानं, एकपस्से आगन्तुकानं अद्धिकमनुस्सानं, एकपस्से दलिद्दानं कपणमनुस्सानं, एकपस्से गिलानानं वसनट्ठानं भविस्सतीति सब्बेसं अञ्ञमञ्ञं अघट्टेत्वा वसनप्पहोनकं नगरमज्झे महासालं कारेसुं, तस्सा नामं आवसथागारन्ति. तं दिवसञ्च निट्ठानं अगमासि. ते तत्थ गन्त्वा हत्थकम्मसुधाकम्मचित्तकम्मादिवसेन सुपरिनिट्ठितं सुसज्जितं देवविमानसदिसं तं द्वारकोट्ठकतो पट्ठाय ओलोकेत्वा ‘‘इदं आवसथागारं अतिविय मनोरमं सस्सिरिकं, केन नु ¶ खो पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेसुं, तस्मिंयेव च खणे ‘‘भगवा तं गामं अनुप्पत्तो’’ति अस्सोसुं. तेन ते उप्पन्नपीतिसोमनस्सा ‘‘अम्हेहि भगवा गन्त्वापि ¶ आनेतब्बो सिया, सो पन सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्ज मयं भगवन्तं इध वसापेत्वा पठमं परिभुञ्जापेस्साम तथा भिक्खुसङ्घं, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं मङ्गलं वदापेस्साम, धम्मं कथापेस्साम. इति तीहि रतनेहि परिभुत्ते पच्छा अम्हाकञ्च परेसञ्च परिभोगो भविस्सति, एवं नो दीघरत्तं ¶ हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा एतदत्थमेव भगवन्तं उपसङ्कमिंसु. तस्मा एवमाहंसु – ‘‘अधिवासेतु नो, भन्ते भगवा, आवसथागार’’न्ति.
येन आवसथागारं तेनुपसङ्कमिंसूति किञ्चापि तं तं दिवसमेव परिनिट्ठितत्ता देवविमानं विय सुसज्जितं सुपटिजग्गितं, बुद्धारहं पन कत्वा न पञ्ञत्तं, ‘‘बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा, अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो रुचिं जानित्वाव पञ्ञापेस्सामा’’ति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु, इदानि भगवतो रुचिं जानित्वा तथा पञ्ञापेतुकामा येन आवसथागारं तेनुपसङ्कमिंसु. सब्बसन्थरिं आवसथागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरित्वा सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वत्तती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं न पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवादिं कत्वा हत्थत्थरणादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं. तेन वुत्तं – ‘‘सब्बसन्थरिं आवसथागारं सन्थरित्वा’’ति.
आसनानञ्हि मज्झट्ठाने ताव मङ्गलथम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं पच्चत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं ¶ उपदहित्वा उपरि सुवण्णरजततारकाविचित्तं वितानं बन्धित्वा गन्धदामपुप्फदामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा तिंसहत्थमत्तट्ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कअपस्सयमञ्चपीठादीनि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा सालाय पाचीनपस्सं अत्तनो निसज्जायोग्गं कारेसुं. तं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति.
उदकमणिकन्ति महाकुच्छिकं उदकचाटिं. एवं भगवा भिक्खुसङ्घो च यथारुचिया हत्थपादे ¶ धोविस्सन्ति, मुखं विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठपेसुं. तेन वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति.
तेलप्पदीपं ¶ आरोपेत्वाति रजतसुवण्णादिमयदण्डदीपिकासु योधकरूपविलासखचितरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु तेलप्पदीपं जालयित्वा. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते पाटलिगामिया उपासका न केवलं आवसथागारमेव, अथ खो सकलस्मिम्पि गामे वीथियो सज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे कदलियो च ठपापेत्वा सकलगामं दीपमालाहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपके दारके खीरं पायेथ, दहरकुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं ¶ दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर तेहि काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय, महति सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवलाहकेन पटिच्छादेन्तो विय, कञ्चनगिरिमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताजालेन परिक्खिपन्तो विय, सकलचक्कवाळसिनेरुयुगन्धरमहापथविं चालेत्वा गहितनिग्रोधपल्लवसमानवण्णं सुरत्तवरपंसुकूलं पारुपित्वा वनगहनतो निक्खन्तकेसरसीहो विय, समन्ततो उदयपब्बतकूटतो पुण्णचन्दो विय, बालसूरियो विय च अत्तना निसिन्नचारुमण्डपतो निक्खमि.
अथस्स कायतो मेघमुखतो विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलसाखाविटपे विय समन्ततो रुक्खे करिंसु. तावदेव अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते च नं परिवारेत्वा ठिता भिक्खू ¶ एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा ¶ चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवुतो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, नक्खत्तपरिवारितो विय पुण्णचन्दो, रत्तपदुमवनसण्डमज्झगता ¶ विय सुवण्णनावा, पवाळवेदिकपरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. महाकस्सपप्पमुखा पन महाथेरा मेघवण्णं पंसुकूलचीवरं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.
इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि, नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो, अनुपमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन पाटलिगामिनं मग्गं पटिपज्जि.
अथस्स पुरत्थिमकायतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, तथा पच्छिमकायतो दक्खिणपस्सतो वामपस्सतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, उपरिकेसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीवराजवण्णा असिता घनबुद्धरस्मियो उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसुं, हेट्ठापादतलेहि पवाळवण्णा रस्मियो उट्ठहित्वा घनपथवियं असीतिहत्थट्ठानं अग्गहेसुं, दन्ततो अक्खीनं सेतट्ठानतो, नखानं मंसविमुत्तट्ठानतो ओदाता घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, रत्तपीतवण्णानं सम्भिन्नट्ठानतो मञ्जेट्ठवण्णा रस्मियो उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसुं, सब्बत्थकमेव पभस्सरा रस्मियो उट्ठहिंसु. एवं समन्ता असीतिहत्थट्ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावमाना कञ्चनदण्डदीपिकादीहि ¶ निच्छरित्वा आकासं पक्खन्दमाना महापदीपजाला विय, चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता ¶ विय च दिसोदिसं पक्खन्दिंसु. याहि सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो सुवण्णरसधाराहि आसिञ्चियमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातेन समुद्धतकिंसुककणिकारकोविळारपुप्फचुण्णसमोकिण्णा विय, चीनपिट्ठचुण्णसम्परिरञ्जिता विय च विरोचिंसु.
भगवतोपि ¶ असीतिअनुब्यञ्जनब्यामप्पभापरिक्खेपसमुज्जलं द्वत्तिंसमहापुरिसलक्खणप्पटिमण्डितं सरीरं अब्भमहिकादिउपक्किलेसविमुत्तं समुज्जलन्ततारकावभासितं विय, गगनतलं विकसितं विय पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंससूरियानं द्वत्तिंसचन्दिमानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहीति सम्मदेव परिपूरिताहि समतिंसपारमिताहि अलङ्कतं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नेन दानेन रक्खितेन सीलेन कतेन कल्याणकम्मेन एकस्मिं अत्तभावे समोसरित्वा विपाकं दातुं ओकासं अलभमानेन सम्बाधप्पत्तं विय निब्बत्तितं नावासहस्सभण्डं एकं नावं आरोपनकालो विय, सकटसहस्सभण्डं एकं सकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं सम्भिन्नमुखद्वारे एकतो रासिभूतकालो विय अहोसि.
इमाय बुद्धसिरिया ओभासमानस्सपि भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु. तथा पच्छतो वामपस्से दक्खिणपस्से जातिकुसुमचम्पकवनमालिकारत्तुप्पलनीलुप्पलबकुलसिन्दुवारादिपुप्फानि चेव नीलपीतादिवण्णसुगन्धचुण्णानि च चातुद्दीपिकमहामेघविस्सट्ठा सलिलवुट्ठियो विय विप्पकिरिंसु ¶ . पञ्चङ्गिकतूरियनिग्घोसा च बुद्धधम्मसङ्घगुणासंयुत्ता थुतिघोसा च सब्बा दिसा पूरयमाना मुखसम्भासा विय अहेसुं. देवसुपण्णनागयक्खगन्धब्बमनुस्सानं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेहि गमनवण्णनं वत्तुं वट्टति. तत्रियं मुखमत्तं –
‘‘एवं ¶ सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;
अहेठयन्तो पाणानि, याति लोकविनायको.
‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो;
गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.
‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठा पादतलं मुदु;
समं सम्फुसते भूमिं, रजसानुपलिम्पति.
‘‘निन्नं ¶ ठानं उन्नमति, गच्छन्ते लोकनायके;
उन्नतञ्च समं होति, पथवी च अचेतना.
‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका;
सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.
‘‘नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपं;
अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.
‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;
न चापि सणिकं याति, गच्छमानो समाहितो.
‘‘उद्धं अधो च तिरियं, दिसञ्च विदिसं तथा;
न पेक्खमानो सो याति, युगमत्तंवपेक्खति.
‘‘नागविक्कन्तचारो सो, गमने सोभते जिनो;
चारुं गच्छति लोकग्गो, हासयन्तो सदेवके.
‘‘उसभराजाव सोभन्तो, चारुचारीव केसरी;
तोसयन्तो बहू सत्ते, गामं सेट्ठो उपागमी’’ति. –
वण्णकालो ¶ नाम किरेस. एवंविधेसु कालेसु भगवतो सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं, चुण्णियपदेहि गाथाबन्धेहि यत्तकं सक्कोति, तत्तकं वत्तब्बं. ‘‘दुक्कथित’’न्ति वा ‘‘अतित्थेन पक्खन्दो’’ति वा न वत्तब्बो. अपरिमाणवण्णा हि बुद्धा भगवन्तो, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था. सकलम्पि हि कप्पं वण्णेन्ता परियोसापेतुं न सक्कोन्ति, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतप्पटियत्तं पाटलिगामं पाविसि ¶ , पविसित्वा भगवा पसन्नचित्तेन जनेन पुप्फगन्धधूमवासचुण्णादीहि पूजियमानो आवसथागारं पाविसि. तेन वुत्तं – ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमी’’ति.
पादे ¶ पक्खालेत्वाति यदिपि भगवतो पादे रजोजल्लं न उपलिम्पति, तेसं पन उपासकानं कुसलाभिवुद्धिं आकङ्खन्तो परेसं दिट्ठानुगतिं आपज्जनत्थञ्च भगवा पादे पक्खालेति. अपिच उपादिन्नकसरीरं नाम सीतं कातब्बम्पि होतीति एतदत्थम्पि भगवा न्हानपादधोवनादीनि करोतियेव. भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलेन पलिवेठेत्वा पीठे ठपिता रत्तसुवण्णघनपटिमा विय अतिविरोचित्थ.
अयं पनेत्थ पोराणानं वण्णभणनमग्गो –
‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो;
ओभासयन्तो लोकग्गो, निसीदि वरमासने.
‘‘तहिं ¶ निसिन्नो नरदम्मसारथि,
देवातिदेवो सतपुञ्ञलक्खणो;
बुद्धासने मज्झगतो विरोचति,
सुवण्णनिक्खं विय पण्डुकम्बले.
‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;
विरोचति वीतमलो, मणिवेरोचनो यथा.
‘‘महासालोव सम्फुल्लो, मेरुराजावलङ्कतो;
सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा.
‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;
देवानं पारिछत्तोव, सब्बफुल्लो विरोचती’’ति.
पाटलिगामिये ¶ उपासके आमन्तेसीति यस्मा तेसु उपासकेसु बहू जना सीलेसु पतिट्ठिता, तस्मा पठमं ताव सीलविपत्तिया आदीनवं पकासेत्वा पच्छा सीलसम्पदाय आनिसंसं दस्सेतुं, ‘‘पञ्चिमे गहपतयो’’तिआदिना धम्मदेसनत्थं आमन्तेसि.
तत्थ ¶ दुस्सीलोति निस्सीलो. सीलविपन्नोति विपन्नसीलो भिन्नसंवरो. एत्थ च ‘‘दुस्सीलो’’ति पदेन पुग्गलस्स सीलाभावो वुत्तो. सो पनस्स सीलाभावो दुविधो असमादानेन वा समादिन्नस्स भेदेन वाति. तेसु पुरिमो न तथा सावज्जो, यथा दुतियो सावज्जतरो. यथाधिप्पेतादीनवनिमित्तं सीलाभावं पुग्गलाधिट्ठानाय देसनाय दस्सेतुं, ‘‘सीलविपन्नो’’ति वुत्तं. तेन ‘‘दुस्सीलो’’ति पदस्स अत्थं दस्सेति. पमादाधिकरणन्ति पमादकारणा. इदञ्च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव. गहट्ठो हि येन सिप्पट्ठानेन जीविकं कप्पेति यदि कसिया यदि वाणिज्जाय यदि गोरक्खेन, पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स कम्मं विनस्सति. माघातकाले ¶ पन पाणातिपातादीनि करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति. पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति.
पापको कित्तिसद्दोति गहट्ठस्स ‘‘असुको अमुककुले जातो दुस्सीलो पापधम्मो परिच्चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति परिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति. पब्बजितस्स ‘‘असुको नाम थेरो सत्थु सासने पब्बजित्वा नासक्खि सीलानि रक्खितुं, न बुद्धवचनं गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो’’ति एवं पापको कित्तिसद्दो अब्भुग्गच्छति.
अविसारदोति गहट्ठो ताव अवस्सं बहूनं सन्निपातट्ठाने ‘‘कोचि मम कम्मं जानिस्सति, अथ मं निन्दिस्सति, राजकुलस्स वा दस्सेस्सती’’ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति. पब्बजितोपि बहुभिक्खुसङ्घे सन्निपतिते ‘‘अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञतो चावेत्वा निक्कड्ढिस्सती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं ¶ न सक्कोति. एकच्चो पन दुस्सीलोपि समानो सुसीलो विय चरति, सोपि अज्झासयेन मङ्कु होतियेव.
सम्मूळ्हो कालं करोतीति दुस्सीलस्स हि मरणमञ्चे निपन्नस्स दुस्सीलकम्मानि समादाय पवत्तितट्ठानानि आपाथं आगच्छन्ति. सो उम्मीलेत्वा इधलोकं, निमीलेत्वा परलोकं पस्सति. तस्स चत्तारो अपाया कम्मानुरूपं उपट्ठहन्ति, सत्तिसतेन पहरियमानो विय अग्गिजालाभिघातेन ¶ झायमानो विय च होति. सो ‘‘वारेथ, वारेथा’’ति विरवन्तोव मरति. तेन वुत्तं – ‘‘सम्मूळ्हो कालं करोती’’ति.
कायस्स ¶ भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणा. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. अपायन्तिआदि सब्बं निरयवेवचनं. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसङ्खाता अया अपेतत्ता, सुखानं वा अयस्स, आगमनस्स वा अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कतकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता, दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता पेतमहिद्धिकानम्पि विज्जमानत्ता. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेनट्ठेन ‘‘अपायो’’ चेव ‘‘दुग्गति’’ च सब्बसम्पत्तिसमुस्सयेहि विनिपतितत्ता ‘‘विनिपातो’’ति च वुच्चति. निरयग्गहणेन अवीचिआदिकं अनेकप्पकारं निरयमेव दीपेति. उपपज्जतीति निब्बत्तति.
आनिसंसकथा वुत्तविपरियायेन वेदितब्बा. अयं पन विसेसो – सीलवाति समादानवसेन सीलवा. सीलसम्पन्नोति परिसुद्धं परिपुण्णञ्च कत्वा ¶ सीलस्स समादानेन सीलसम्पन्नो. भोगक्खन्धन्ति भोगरासिं. सुगतिं सग्गं लोकन्ति एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव. तत्थ सुन्दरा गति सुगति, रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति.
पाटलिगामिये ¶ उपासके बहुदेव रत्तिं धम्मिया कथायाति अञ्ञायपि पाळिमुत्ताय धम्मकथाय चेव आवसथानुमोदनकथाय च. तदा हि भगवा यस्मा अजातसत्तुना तत्थ पाटलिपुत्तनगरं मापेन्तेन अञ्ञेसु गामनिगमजनपदराजधानीसु ये सीलाचारसम्पन्ना कुटुम्बिका, ते आनेत्वा धनधञ्ञघरवत्थुखेत्तवत्थादीनि चेव परिहारञ्च दापेत्वा निवेसियन्ति. तस्मा पाटलिगामिया उपासका आनिसंसदस्साविताय विसेसतो सीलगरुका सब्बगुणानञ्च सीलस्स ¶ अधिट्ठानभावतो तेसं पठमं सीलानिसंसे पकासेत्वा ततो परं आकासगङ्गं ओतारेन्तो विय, पथवोजं आकड्ढन्तो विय, महाजम्बुं मत्थके गहेत्वा चालेन्तो विय, योजनिकमधुकण्डं चक्कयन्तेन पीळेत्वा मधुरसं पायमानो विय पाटलिगामिकानं उपासकानं हितसुखावहं पकिण्णककथं कथेन्तो ‘‘आवासदानं नामेतं गहपतयो महन्तं पुञ्ञं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन च परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्ते पन धम्मरतनेनपि परिभुत्तोयेव होति. एवं तीहि रतनेहि परिभुत्ते अपरिमेय्यो च विपाको, अपिच आवासदानस्मिं दिन्ने सब्बदानं दिन्नमेव होति, भूमट्ठकपण्णसालाय वा साखामण्डपस्स वा सङ्घं उद्दिस्स कतस्स आनिसंसो परिच्छिन्दितुं न सक्का. आवासदानानुभावेन हि भवे निब्बत्तमानस्सपि सम्पीळितगब्भवासो नाम न होति, द्वादसहत्थो ओवरको वियस्स मातुकुच्छि असम्बाधोव होती’’ति एवं नानानयेहि विचित्तं बहुं धम्मकथं कथेत्वा –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं ¶ सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा ¶ हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
एवं अयम्पि आवासदाने आनिसंसोति बहुदेव रत्तिं अतिरेकतरं दियड्ढयामं आवासदानानिसंसकथं ¶ कथेसि. तत्थ इमा गाथा ताव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं नारोहति. सन्दस्सेत्वातिआदीनि वुत्तत्थानेव.
अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता. यस्स दानि कालं मञ्ञथाति यस्स गमनस्स तुम्हे कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति. कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय. तियामरत्तिञ्हि तत्थ निसीदित्वा वीतिनामेन्तानं तेसं सरीरे आबाधो उप्पज्जेय्याति, भिक्खुसङ्घेपि च विप्पभातसयननिसज्जाय ओकासो लद्धुं वट्टति, इति उभयानुकम्पाय उय्योजेसीति. सुञ्ञागारन्ति पाटियेक्कं सुञ्ञागारं नाम तत्थ नत्थि. तेन किर गहपतयो तस्सेव आवसथागारस्स एकपस्से पटसाणिया परिक्खिपापेत्वा कप्पियमञ्चं पञ्ञापेत्वा तत्थ कप्पियपच्चत्थरणं अत्थरित्वा उपरि सुवण्णरजततारकागन्धमालादिपटिमण्डितं वितानं बन्धित्वा तेलप्पदीपं आरोपेसुं ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समितुकामो इध निपज्जेय्य, एवं नो इदं आवसथागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तं सन्धाय वुत्तं ‘‘सुञ्ञागारं पाविसी’’ति. तत्थ पादधोवनट्ठानतो पट्ठाय याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्वा ¶ थोकं अट्ठासि, इदं तत्थ ठानं. भगवा द्वे यामे धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना. उपासके उय्योजेत्वा धम्मासनतो ¶ ओरुय्ह यथावुत्ते ठाने सीहसेय्यं कप्पेसि. एवं तं ठानं भगवता चतूहि इरियापथेहि परिभुत्तं अहोसीति.
सुनिधवस्सकाराति सुनिधो च वस्सकारो च द्वे ब्राह्मणा. मगधमहामत्ताति मगधरञ्ञो महाअमच्चा, मगधरट्ठे वा महामत्ता महतिया इस्सरियमत्ताय समन्नागताति महामत्ता. पाटलिगामे नगरं मापेन्तीति पाटलिगामसङ्खाते भूमिपदेसे नगरं मापेन्ति. वज्जीनं पटिबाहायाति लिच्छविराजूनं आयमुखप्पच्छिन्दनत्थं. सहस्ससहस्सेवाति एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा. वत्थूनीति घरवत्थूनि. चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्ञो राजमहामत्तानञ्च निवेसनानि मापेतुं वत्थुविज्जापाठकानं चित्तानि नमन्ति. ते किर अत्तनो सिप्पानुभावेन हेट्ठापथवियं तिंसहत्थमत्ते ठाने ‘‘इध नागग्गाहो, इध यक्खग्गाहो, इध भूतग्गाहो, इध पासाणो वा खाणुको वा अत्थी’’ति जानन्ति. ते तदा सिप्पं जप्पेत्वा देवताहि सद्धिं सम्मन्तयमाना विय मापेन्ति.
अथ ¶ वा नेसं सरीरे देवता अधिमुच्चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति. ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति. सद्धकुलानं सद्धा देवता तथा करोन्ति, अस्सद्धकुलानं अस्सद्धा देवता. किंकारणा? सद्धानञ्हि एवं होति ‘‘इध मनुस्सा निवेसनं मापेन्ता पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वदापेस्सन्ति, अथ मयं सीलवन्तानं दस्सनं धम्मकथं पञ्हविस्सज्जनं अनुमोदनं सोतुं लभिस्साम, मनुस्सा च दानं दत्वा अम्हाकं पत्तिं दस्सन्ती’’ति. अस्सद्धा देवतापि ‘‘अत्तनो इच्छानुरूपं तेसं पटिपत्तिं पस्सितुं, कथञ्च सोतुं लभिस्सामा’’ति तथा करोन्ति.
तावतिंसेहीति ¶ यथा हि एकस्मिं कुले एकं पण्डितमनुस्सं, एकस्मिञ्च विहारे एकं बहुस्सुतं भिक्खुं उपादाय ‘‘असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता’’ति सद्दो अब्भुग्गच्छति, एवमेव सक्कं देवराजानं, विस्सकम्मञ्च देवपुत्तं उपादाय ‘‘तावतिंसा पण्डिता’’ति सद्दो अब्भुग्गतो. तेनाह ‘‘तावतिंसेही’’ति. सेय्यथापीतिआदिना ¶ देवेहि तावतिंसेहि सद्धिं मन्तेत्वा विय सुनिधवस्सकारा नगरं मापेन्तीति दस्सेति.
यावता, आनन्द, अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि. यावता वणिप्पथोति यत्तकं वाणिजानं आहटभण्डस्स रासिवसेन कयविक्कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि. इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं नगरं अग्गं भविस्सति जेट्ठकं पामोक्खं. पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डभण्डिकानं मोचनट्ठानन्ति वुत्तं होति. सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सन्ति, अञ्ञत्थ विक्कयं अगच्छन्तापि इधेव विक्कयं गच्छिस्सन्ति, तस्मा इधेव पुटं भिन्दिस्सन्तीति अत्थो. आयानम्पि हि चतूसु द्वारेसु चत्तारि, सभायं एकन्ति एवं दिवसे दिवसे पञ्चसतसहस्सानि तत्थ उट्ठहिस्सन्ति. तानि सभावानि आयानीति दस्सेति.
अग्गितो वातिआदीसु समुच्चयत्थो वासद्दो, अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो. तस्स हि एको कोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुं न सक्खिस्सन्ति, एकं कोट्ठासं गङ्गा गहेत्वा गमिस्सति, एको इमिना अकथितं अमुस्स, अमुना अकथितं इमस्स वदन्तानं पिसुणवाचानं वसेन भिन्नानं मनुस्सानं अञ्ञमञ्ञभेदेन विनस्सिस्सति. एवं वत्वा भगवा पच्चूसकाले गङ्गातीरं गन्त्वा कतमुखधोवनो भिक्खाचारवेलं आगमयमानो निसीदि.
सुनिधवस्सकारापि ¶ ‘‘अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको ¶ , सो अम्हे उपगते पुच्छिस्सति ‘सत्था किर पाटलिगामं अगमासि, किं तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति. ‘उपसङ्कमिम्हा’ति च वुत्ते ‘निमन्तयित्थ, न निमन्तयित्था’ति पुच्छिस्सति. ‘न निमन्तयिम्हा’ति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति, इदञ्चापि मयं अकतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्कमन्ति, तं मयं नगरमङ्गलं वाचापेस्सामा’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु. तेन वुत्तं – ‘‘अथ खो सुनिधवस्सकारा’’तिआदि.
पुब्बण्हसमयन्ति ¶ पुब्बण्हे काले. निवासेत्वाति गामपवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा. पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा.
सीलवन्तेत्थाति सीलवन्तो एत्थ अत्तनो वसनट्ठाने. सञ्ञतेति कायवाचाचित्तेहि सञ्ञते. तासं दक्खिणमादिसेति सङ्घस्स दिन्ने चत्तारो पच्चये तासं घरदेवतानं आदिसेय्य पत्तिं ददेय्य. पूजिता पूजयन्तीति ‘‘इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, एवम्पि नो पत्तिं देन्ती’’ति आरक्खं सुसंविहितं करोन्ति सुट्ठु आरक्खं करोन्ति. मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता ‘‘एते मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि चतुपञ्चछमासन्तरं नो बलिकम्मं करोन्ती’’ति मानेन्ति उप्पन्नपरिस्सयं हरन्ति. ततो नन्ति ततो तं पण्डितजातिकं पुरिसं. ओरसन्ति उरे ठपेत्वा वड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्नपरिस्सयहरणत्थमेवस्स यथा वायमति, एवं अनुकम्पन्तीति अत्थो. भद्रानि पस्सतीति सुन्दरानि पस्सति.
अनुमोदित्वाति तेहि तदा पसुतपुञ्ञस्स अनुमोदनवसेन ¶ तेसं धम्मकथं कत्वा. सुनिधवस्सकारापि ‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे’’ति भगवतो वचनं सुत्वा देवतानं पत्तिं अदंसु. तं गोतमद्वारं नाम अहोसीति तस्स नगरस्स येन द्वारेन भगवा निक्खमि, तं गोतमद्वारं नाम अहोसि. गङ्गाय पन उत्तरणत्थं अनोतिण्णत्ता गोतमतित्थं नाम नाहोसि. पूराति पुण्णा. समतित्तिकाति तटसमं उदकस्स तित्ता भरिता. काकपेय्याति तीरे ठितकाकेहि पातुं सक्कुणेय्यउदका. द्वीहिपि पदेहि उभतोकूलसमं परिपुण्णभावमेव दस्सेति. उळुम्पन्ति पारगमनत्थाय दारूनि सङ्घाटेत्वा आणियो कोट्टेत्वा कतं. कुल्लन्ति वेळुदण्डादिके वल्लिआदीहि बन्धित्वा कतं.
एतमत्थं ¶ विदित्वाति एतं महाजनस्स गङ्गोदकमत्तस्सपि केवलं तरितुं असमत्थतं, अत्तनो पन भिक्खुसङ्घस्स च अतिगम्भीरवित्थतं संसारमहण्णवं ¶ तरित्वा ठितभावञ्च सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तत्थ अण्णवन्ति सब्बन्तिमेन परिच्छेदेन योजनमत्तं गम्भीरस्स च वित्थतस्स च उदकट्ठानस्सेतं अधिवचनं. सरन्ति सरित्वा गमनतो इध नदी अधिप्पेता. इदं वुत्तं होति – ये गम्भीरवित्थतं संसारण्णवं तण्हासरितञ्च तरन्ति, ते अरियमग्गसङ्खातं सेतुं कत्वान विसज्ज पल्ललानि अनामसित्वाव उदकभरितानि निन्नट्ठानानि, अयं पन इदं अप्पमत्तकं उदकं तरितुकामो कुल्लञ्हि जनो पबन्धति कुल्लं बन्धितुं आयासं आपज्जति. तिण्णा मेधाविनो जनाति अरियमग्गञाणसङ्खाताय मेधाय समन्नागतत्ता मेधाविनो बुद्धा च बुद्धसावका च विना एव कुल्लेन तिण्णा परतीरे पतिट्ठिताति.
छट्ठसुत्तवण्णना निट्ठिता.
७. द्विधापथसुत्तवण्णना
७७. सत्तमे ¶ अद्धानमग्गपटिपन्नोति अद्धानसङ्खातं दीघमग्गं पटिपन्नो गच्छन्तो होति. नागसमालेनाति एवंनामकेन थेरेन. पच्छासमणेनाति अयं तदा भगवतो उपट्ठाको अहोसि. तेन नं पच्छासमणं कत्वा मग्गं पटिपज्जि. भगवतो हि पठमबोधियं वीसतिवस्सानि अनिबद्धा उपट्ठाका अहेसुं, ततो परं याव परिनिब्बाना पञ्चवीसतिवस्सानि आयस्मा आनन्दो छायाव उपट्ठासि. अयं पन अनिबद्धुपट्ठाककालो. तेन वुत्तं – ‘‘आयस्मता नागसमालेन पच्छासमणेना’’ति. द्विधापथन्ति द्विधाभूतं मग्गं. ‘‘द्वेधापथ’’न्तिपि पठन्ति आयस्मा नागसमालो अत्तना पुब्बे तत्थ कतपरिचयत्ता उजुभावञ्चस्स सन्धाय वदति ‘‘अयं, भन्ते भगवा, पन्थो’’ति.
भगवा पन तदा तस्स सपरिस्सयभावं ञत्वा ततो अञ्ञं मग्गं गन्तुकामो ‘‘अयं, नागसमाल, पन्थो’’ति आह. ‘‘सपरिस्सयो’’ति च वुत्ते असद्दहित्वा ‘‘भगवा न तत्थ परिस्सयो’’ति वदेय्य, तदस्स दीघरत्तं अहिताय दुक्खायाति ‘‘सपरिस्सयो’’ति न कथेसि. तिक्खत्तुं ¶ ‘‘अयं ¶ पन्थो, इमिना गच्छामा’’ति वत्वा चतुत्थवारे ‘‘न भगवा इमिना मग्गेन गन्तुं इच्छति, अयमेव च उजुमग्गो, हन्दाहं भगवतो पत्तचीवरं दत्वा इमिना मग्गेन गमिस्सामी’’ति चिन्तेत्वा सत्थु पत्तचीवरं दातुं असक्कोन्तो भूमियं ठपेत्वा पच्चुपट्ठितेन दुक्खसंवत्तनिकेन कम्मुना चोदियमानो भगवतो वचनं अनादियित्वाव पक्कामि. तेन वुत्तं – ‘‘अथ खो आयस्मा नागसमालो भगवतो पत्तचीवरं तत्थेव छमायं निक्खिपित्वा पक्कामी’’ति. तत्थ भगवतो पत्तचीवरन्ति अत्तनो हत्थगतं भगवतो पत्तचीवरं. तत्थेवाति तस्मिंयेव मग्गे छमायं पथवियं निक्खिपित्वा पक्कामि. इदं वो भगवा पत्तचीवरं, सचे इच्छथ, गण्हथ, यदि अत्तना इच्छितमग्गंयेव गन्तुकामत्थाति अधिप्पायो. भगवापि अत्तनो पत्तचीवरं सयमेव गहेत्वा यथाधिप्पेतं मग्गं पटिपज्जि.
अन्तरामग्गे चोरा निक्खमित्वाति तदा किर पञ्चसता पुरिसा ¶ लुद्दा लोहितपाणिनो राजापराधिनो हुत्वा अरञ्ञं पविसित्वा चोरिकाय जीविकं कप्पेन्ता ‘‘पारिपन्थिकभावेन रञ्ञो आयपथं पच्छिन्दिस्सामा’’ति मग्गसमीपे अरञ्ञे तिट्ठन्ति. ते थेरं तेन मग्गेन गच्छन्तं दिस्वा ‘‘अयं समणो इमिना मग्गेन आगच्छति, अवळञ्जितब्बं मग्गं वळञ्जेति, अम्हाकं अत्थिभावं न जानाति, हन्द नं जानापेस्सामा’’ति कुज्झित्वा गहनट्ठानतो वेगेन निक्खमित्वा सहसा थेरं भूमियं पातेत्वा हत्थपादेहि कोट्टेत्वा मत्तिकापत्तञ्चस्स भिन्दित्वा चीवरं खण्डाखण्डिकं छिन्दित्वा पब्बजितत्ता ‘‘तं न हनाम, इतो पट्ठाय इमस्स मग्गस्स परिस्सयभावं जानाही’’ति विस्सज्जेसुं. तेन वुत्तं – ‘‘अथ खो आयस्मतो…पे… विप्फालेसु’’न्ति.
भगवापि ‘‘अयं तेन मग्गेन गतो चोरेहि बाधितो मं परियेसित्वा इदानेव आगमिस्सती’’ति ञत्वा थोकं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि. आयस्मापि खो नागसमालो पच्चागन्त्वा सत्थारा गतमग्गमेव गहेत्वा गच्छन्तो तस्मिं रुक्खमूले भगवन्तं पस्सित्वा उपसङ्कमित्वा वन्दित्वा तं पवत्तिं सब्बं आरोचेसि. तेन वुत्तं – ‘‘अथ खो आयस्मा नागसमालो…पे… सङ्घाटिञ्च विप्फालेसु’’न्ति.
एतमत्थं विदित्वाति एतं आयस्मतो नागसमालस्स अत्तनो वचनं अनादियित्वा अखेमन्तमग्गगमनं, अत्तनो च खेमन्तमग्गगमनं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ¶ सद्धिं चरन्ति सह चरन्तो. एकतो वसन्ति इदं तस्सेव वेवचनं, सह वसन्तोति अत्थो ¶ . मिस्सो अञ्ञजनेन वेदगूति वेदितब्बट्ठेन वेदसङ्खातेन चतुसच्चअरियमग्गञाणेन गतत्ता अधिगतत्ता, वेदस्स वा सकलस्स ञेय्यस्स पारं गतत्ता वेदगू. अत्तनो हिताहितं न जानातीति अञ्ञो, अविद्वा बालोति अत्थो. तेन अञ्ञेन जनेन मिस्सो सहचरणमत्तेन मिस्सो. विद्वा पजहाति पापकन्ति तेन वेदगूभावेन विद्वा जानन्तो पापकं अभद्दकं अत्तनो दुक्खावहं पजहाति, पापकं वा अकल्याणपुग्गलं पजहाति. यथा किं? कोञ्चो खीरपकोव निन्नगन्ति ¶ यथा कोञ्चसकुणो उदकमिस्सिते खीरे उपनीते विना तोयं खीरमत्तस्सेव पिवनतो खीरपको निन्नट्ठानगमनेन निन्नगसङ्खातं उदकं पजहाति वज्जेति, एवं पण्डितो किर दुप्पञ्ञपुग्गलेहि ठाननिसज्जादीसु सहभूतोपि आचारेन ते पजहाति, न कदाचिपि सम्मिस्सो होति.
सत्तमसुत्तवण्णना निट्ठिता.
८. विसाखासुत्तवण्णना
७८. अट्ठमे विसाखाय मिगारमातुया नत्ता कालङ्कता होतीति विसाखाय महाउपासिकाय पुत्तस्स धीता कुमारिका कालङ्कता होति. सा किर वत्तसम्पन्ना सासने अभिप्पसन्ना महाउपासिकाय गेहं पविट्ठानं भिक्खूनं भिक्खुनीनञ्च अत्तना कातब्बवेय्यावच्चं पुरेभत्तं पच्छाभत्तञ्च अप्पमत्ता अकासि, अत्तनो पितामहिया चित्तानुकूलं पटिपज्जि. तेन विसाखा गेहतो बहि गच्छन्ती सब्बं तस्सायेव भारं कत्वा गच्छति, रूपेन च दस्सनीया पासादिका, इति सा तस्सा विसेसतो पिया मनापा अहोसि. सा रोगाभिभूता कालमकासि. तेन वुत्तं – ‘‘तेन खो पन समयेन विसाखाय मिगारमातुया नत्ता कालङ्कता होति पिया मनापा’’ति. अथ महाउपासिका तस्सा मरणेन सोकं सन्धारेतुं असक्कोन्ती दुक्खी दुम्मना सरीरनिक्खेपं कारेत्वा ‘‘अपि नाम सत्थु सन्तिकं गतकाले चित्तस्सादं लभेय्य’’न्ति भगवन्तं उपसङ्कमि. तेन वुत्तं – ‘‘अथ खो विसाखा मिगारमाता’’तिआदि. तत्थ दिवा दिवस्साति दिवसस्सापि दिवा, मज्झन्हिके कालेति अत्थो.
भगवा ¶ विसाखाय वट्टाभिरतिं जानन्तो उपायेन सोकतनुकरणत्थं ‘‘इच्छेय्यासि त्वं विसाखे’’तिआदिमाह. तत्थ यावतिकाति यत्तका. तदा किर सत्त जनकोटियो सावत्थियं पटिवसन्ति ¶ . तं सन्धाय भगवा ‘‘कीवबहुका पन विसाखे सावत्थिया मनुस्सा देवसिकं कालं करोन्ती’’ति पुच्छि. विसाखा ‘‘दसपि, भन्ते’’तिआदिमाह. तत्थ तीणीति तयो. अयमेव वा पाठो. अविवित्ताति असुञ्ञा.
अथ ¶ भगवा अत्तनो अधिप्पायं पकासेन्तो ‘‘अपि नु त्वं कदाचि करहचि अनल्लवत्था वा भवेय्यासि अनल्लकेसा वा’’ति आह. ननु एवं सन्ते तया सब्बकालं सोकाभिभूताय मतानं पुत्तादीनं अमङ्गलूपचारवसेन उदकोरोहणेन अल्लवत्थाय अल्लकेसाय एव भवितब्बन्ति दस्सेति. तं सुत्वा उपासिका संवेगजाता ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा पियवत्थुं विप्पटिसारतो अत्तनो चित्तस्स निवत्तभावं सत्थु आरोचेन्ती ‘‘अलं मे, भन्ते, तावबहुकेहि पुत्तेहि च नत्तारेहि चा’’ति आह.
अथस्सा भगवा ‘‘दुक्खं नामेतं पियवत्थुनिमित्तं, यत्तकानि पियवत्थूनि, तत्तकानि दुक्खानि. तस्मा सुखकामेन दुक्खप्पटिकूलेन सब्बसो पियवत्थुतो चित्तं विवेचेतब्ब’’न्ति धम्मं देसेन्तो ‘‘येसं खो विसाखे सतं पियानि, सतं तेसं दुक्खानी’’तिआदिमाह. तत्थ सतं पियानीति सतं पियायितब्बवत्थूनि. ‘‘सतं पिय’’न्तिपि केचि पठन्ति. एत्थ च यस्मा एकतो पट्ठाय याव दस, ताव सङ्ख्या सङ्ख्येय्यप्पधाना, तस्मा ‘‘येसं दस पियानि, दस तेसं दुक्खानी’’तिआदिना पाळि आगता. केचि पन ‘‘येसं दस पियानं, दस नेसं दुक्खान’’न्तिआदिना पठन्ति, तं न सुन्दरं. यस्मा पन वीसतितो पट्ठाय याव सतं, ताव सङ्ख्या सङ्ख्येय्यप्पधानाव, तस्मा तत्थापि सङ्ख्येय्यप्पधानतंयेव गहेत्वा ‘‘येसं खो विसाखे सतं पियानि, सतं तेसं दुक्खानी’’तिआदिना पाळि आगता. सब्बेसम्पि च ‘‘येसं एकं पियं, एकं तेसं दुक्ख’’न्ति पाठो, न पन दुक्खस्साति. एतस्मिञ्हि पक्खे एकरसा एकज्झासया च भगवतो देसना होति. तस्मा यथावुत्तनयाव पाळि वेदितब्बा.
एतमत्थं ¶ विदित्वा सोकपरिदेवादिकं चेतसिकं कायिकञ्च दुक्खं पियवत्थुनिमित्तं पियवत्थुम्हि सति होति, असति न होतीति एतमत्थं सब्बाकारतो जानित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तस्सत्थो – ञातिभोगरोगसीलदिट्ठिब्यसनेहि फुट्ठस्स अन्तो निज्झायन्तस्स बालस्स चित्तसन्तापलक्खणा ये केचि मुदुमज्झादिभेदेन यादिसा तादिसा सोका वा तेहियेव फुट्ठस्स ¶ सोकुद्देहकसमुट्ठापितवचीविप्पलापलक्खणा परिदेविता वा अनिट्ठफोट्ठब्बपटिहतकायस्स ¶ कायपीळनलक्खणा दुक्खा वा तथा अवुत्तत्थस्स विकप्पनत्थेन वासद्देन गहिता दोमनस्सूपायासादयो वा निस्सयभेदेन च अनेकरूपा नानाविधा इमस्मिं सत्तलोके दिस्सन्ति उपलब्भन्ति, सब्बेपि एते पियं पियजातिकं सत्तं सङ्खारञ्च पटिच्च निस्साय आगम्म पच्चयं कत्वा पभवन्ति निब्बत्तन्ति. तस्मिं पन यथावुत्ते पियवत्थुम्हि पिये असन्ते पियभावकरे छन्दरागे पहीने न कदाचिपि एते भवन्ति. वुत्तञ्हेतं – ‘‘पियतो जायती सोको…पे… पेमतो जायती सोको’’ति च आदि (ध. प. २१२-२१३). तथा ‘‘पियप्पभूता कलहा विवादा, परिदेवसोका सहमच्छरेही’’ति च आदि (सु. नि. ८६९). एत्थ च ‘‘परिदेविता वा दुक्खा वा’’ति लिङ्गविपल्लासेन वुत्तं, ‘‘परिदेवितानि वा दुक्खानि वा’’ति वत्तब्बे विभत्तिलोपो वा कतोति वेदितब्बो.
तस्मा हि ते सुखिनो वीतसोकाति यस्मा पियप्पभूता सोकादयो येसं नत्थि, तस्मा ते एव सुखिनो वीतसोका नाम. के पन ते? येसं पियं नत्थि कुहिञ्चि लोके येसं अरियानं सब्बसो वीतरागत्ता कत्थचिपि सत्तलोके सङ्खारलोके च पियं पियभावो ‘‘पुत्तो’’ति वा ‘‘भाता’’ति वा ‘‘भगिनी’’ति वा ‘‘भरिया’’ति वा पियं पियायनं पियभावो नत्थि, सङ्खारलोकेपि ‘‘एतं मम सन्तकं, इमिनाहं इमं नाम सुखं लभामि लभिस्सामी’’ति पियं पियायनं पियभावो नत्थि. तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोकेति यस्मा च सुखिनो नाम वीतसोका, वीतसोकत्ताव कत्थचिपि विसये पियभावो नत्थि, तस्मा अत्तनो यथावुत्तसोकाभावेन च असोकं असोकभावं रागरजादिविगमनेन विरजं ¶ विरजभावं अरहत्तं, सोकस्स रागरजादीनञ्च अभावहेतुभावतो वा ‘‘असोकं विरज’’न्ति लद्धनामं निब्बानं पत्थयानो कत्तुकम्यताकुसलच्छन्दस्स वसेन छन्दजातो कत्थचि लोके रूपादिधम्मे ¶ अन्तमसो समथविपस्सनाधम्मेपि पियं पियभावं वियायनं न कयिराथ न उप्पादेय्य. वुत्तञ्हेतं – ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म. नि. १.२४०).
अट्ठमसुत्तवण्णना निट्ठिता.
९. पठमदब्बसुत्तवण्णना
७९. नवमे ¶ आयस्माति पियवचनं. दब्बोति तस्स थेरस्स नामं. मल्लपुत्तोति मल्लराजस्स पुत्तो. सो हि आयस्मा पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं उपचितपुञ्ञसञ्चयो अम्हाकं भगवतो काले मल्लराजस्स देविका कुच्छियं निब्बत्तो कताधिकारत्ता जातिया सत्तवस्सिककालेयेव मातापितरो उपसङ्कमित्वा पब्बज्जं याचि. ते च ‘‘पब्बजित्वापि आचारं ताव सिक्खतु, सचे तं नाभिरमिस्सति, इधेव आगमिस्सती’’ति अनुजानिंसु. सो सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. सत्थापिस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा पब्बज्जं अनुजानि. तस्स पब्बज्जासमये दिन्नओवादेन भवत्तयं आदित्तं विय उपट्ठासि. सो विपस्सनं पट्ठपेत्वा खुरग्गेयेव अरहत्तं पापुणि. यंकिञ्चि सावकेन पत्तब्बं, ‘‘तिस्सो विज्जा चतस्सो पटिसम्भिदा छळभिञ्ञा नव लोकुत्तरधम्मा’’ति एवमादिकं सब्बं अधिगन्त्वा असीतिया महासावकेसु अब्भन्तरो अहोसि. वुत्तञ्हेतं तेन आयस्मता –
‘‘मया खो जातिया सत्तवस्सेन अरहत्तं सच्छिकतं, यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं अनुप्पत्तं मया’’तिआदि (पारा. ३८०).
येन भगवा तेनुपसङ्कमीति सो किरायस्मा एकदिवसं राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो भगवतो वत्तं दस्सेत्वा दिवाट्ठानं गन्त्वा ¶ उदककुम्भतो उदकं गहेत्वा पादे पक्खालेत्वा गत्तानि ¶ सीतिं कत्वा चम्मक्खण्डं पञ्ञापेत्वा निसिन्नो कालपरिच्छेदं कत्वा समापत्तिं समापज्जि. अथायस्मा यथाकालपरिच्छेदं समापत्तितो वुट्ठहित्वा अत्तनो आयुसङ्खारे ओलोकेसि. तस्स ते परिक्खीणा कतिपयमुहुत्तिका उपट्ठहिंसु. सो चिन्तेसि – ‘‘न खो मेतं पतिरूपं, यमहं सत्थु अनारोचेत्वा सब्रह्मचारीहि च अविदितो इध यथानिसिन्नोव परिनिब्बायिस्सामि. यंनूनाहं सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा सत्थु वत्तं दस्सेत्वा सासनस्स निय्यानिकभावदस्सनत्थं मय्हं इद्धानुभावं विभावेन्तो आकासे निसीदित्वा तेजोधातुं समापज्जित्वा परिनिब्बायेय्यं. एवं सन्ते ये मयि अस्सद्धा अप्पसन्ना, तेसम्पि पसादो उप्पज्जिस्सति, तदस्स तेसं दीघरत्तं हिताय सुखाया’’ति. एवञ्च सो आयस्मा चिन्तेत्वा भगवन्तं उपसङ्कमित्वा सब्बं तं तथेव अकासि. तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो येन भगवा तेनुपसङ्कमी’’तिआदि.
तत्थ ¶ परिनिब्बानकालो मेति ‘‘भगवा मय्हं अनुपादिसेसाय निब्बानधातुया परिनिब्बानकालो उपट्ठितो, तमहं भगवतो आरोचेत्वा परिनिब्बायितुकामोम्ही’’ति दस्सेति. केचि पनाहु ‘‘न ताव थेरो जिण्णो, न च गिलानो, परिनिब्बानाय च सत्थारं आपुच्छति, किं तत्थ कारणं? ‘मेत्तियभूमजका भिक्खू पुब्बे मं अमूलकेन पाराजिकेन अनुद्धंसेसुं, तस्मिं अधिकरणे वूपसन्तेपि अक्कोसन्तियेव. तेसं सद्दहित्वा अञ्ञेपि पुथुज्जना मयि अगारवं परिभवञ्च करोन्ति. इमञ्च दुक्खभारं निरत्थकं वहित्वा किं पयोजनं, तस्माहं इदानेव परिनिब्बायिस्सामी’ति सन्निट्ठानं कत्वा सत्थारं आपुच्छी’’ति. तं अकारणं. न हि खीणासवा अपरिक्खीणे आयुसङ्खारे परेसं उपवादादिभयेन परिनिब्बानाय चेतेन्ति घटयन्ति वायमन्ति, न च परेसं ¶ पसंसादिहेतु चिरं तिट्ठन्ति, अथ खो सरसेनेव अत्तनो आयुसङ्खारस्स परिक्खयं आगमेन्ति. यथाह –
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. १९६, ६०६; मि. प. २.२.४) –
भगवापिस्स आयुसङ्खारं ओलोकेत्वा परिक्खीणभावं ञत्वा ‘‘यस्सदानि त्वं, दब्ब, कालं मञ्ञसी’’ति आह.
वेहासं ¶ अब्भुग्गन्त्वाति आकासं अभिउग्गन्त्वा, वेहासं गन्त्वाति अत्थो. अभिसद्दयोगेन हि इदं उपयोगवचनं, अत्थो पन भुम्मवसेन वेदितब्बो. वेहासं अब्भुग्गन्त्वा किं अकासीति आह – ‘‘आकासे अन्तलिक्खे पल्लङ्केन निसीदित्वा’’तिआदि. तत्थ तेजोधातुं समापज्जित्वाति तेजोकसिणचतुत्थज्झानसमापत्तिं समापज्जित्वा. थेरो हि तदा भगवन्तं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा एकमन्तं ठितो ‘‘भगवा कप्पसतसहस्सं तुम्हेहि सद्धिं तत्थ तत्थ वसन्तो पुञ्ञानि करोन्तो इममेवत्थं सन्धाय अकासिं, स्वायमत्थो अज्ज मत्थकं पत्तो, इदं पच्छिमदस्सन’’न्ति आह. ये तत्थ पुथुज्जनभिक्खू सोतापन्नसकदागामिनो च, तेसु एकच्चानं महन्तं कारुञ्ञं अहोसि, एकच्चे आरोदनप्पत्ता अहेसुं. अथस्स भगवा चित्ताचारं ञत्वा ‘‘तेन हि, दब्ब, मय्हं भिक्खुसङ्घस्स च इद्धिपाटिहारियं दस्सेही’’ति आह. तावदेव सब्बो भिक्खुसङ्घो सन्निपति. अथायस्मा दब्बो ‘‘एकोपि हुत्वा बहुधा होती’’तिआदिना (पटि. म. १.१०२; दी. नि. १.४८४) नयेन आगतानि सावकसाधारणानि सब्बानि पाटिहारियानि दस्सेत्वा पुन च भगवन्तं वन्दित्वा आकासं अब्भुग्गन्त्वा ¶ आकासे पथविं निम्मिनित्वा तत्थ पल्लङ्केन निसिन्नो तेजोकसिणसमापत्तिया परिकम्मं कत्वा समापत्तिं समापज्जित्वा वुट्ठाय सरीरं आवज्जित्वा पुन समापत्तिं समापज्जित्वा सरीरझापनतेजोधातुं अधिट्ठहित्वा परिनिब्बायि. सह अधिट्ठानेन सब्बो कायो अग्गिना आदित्तो अहोसि. खणेनेव च सो अग्गि कप्पवुट्ठानग्गि विय अणुमत्तम्पि सङ्खारगतं मसिमत्तम्पि तत्थ किञ्चि अनवसेसेन्तो अधिट्ठानबलेन झापेत्वा निब्बायि. तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो’’तिआदि. तत्थ वुट्ठहित्वा परिनिब्बायीति इद्धिचित्ततो वुट्ठहित्वा भवङ्गचित्तेन ¶ परिनिब्बायि.
झायमानस्साति जालियमानस्स. डय्हमानस्साति तस्सेव वेवचनं. अथ वा झायमानस्साति जालापवत्तिक्खणं सन्धाय वुत्तं, डय्हमानस्साति वीतच्चितङ्गारक्खणं. छारिकाति भस्मं. मसीति कज्जलं. न पञ्ञायित्थाति न पस्सित्थ, अधिट्ठानबलेन सब्बं खणेनेव अन्तरधायित्थाति अत्थो. कस्मा पन थेरो उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेसि, ननु भगवता इद्धिपाटिहारियकरणं पटिक्खित्तन्ति ¶ ? न चोदेतब्बमेतं गिहीनं सम्मुखा पाटिहारियकरणस्स पटिक्खित्तत्ता. तञ्च खो विकुब्बनवसेन, न पनेवं अधिट्ठानवसेन. अयं पनायस्मा धम्मसामिना आणत्तोव पाटिहारियं दस्सेसि.
एतमत्थं विदित्वाति एतं आयस्मतो दब्बस्स मल्लपुत्तस्स अनुपादापरिनिब्बानं सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तत्थ अभेदि कायोति सब्बो भूतुपादायपभेदो चतुसन्ततिरूपकायो भिज्जि, अनवसेसतो डय्हि, अन्तरधायि, अनुप्पत्तिधम्मतं आपज्जि. निरोधि सञ्ञाति रूपायतनादिगोचरताय रूपसञ्ञादिभेदा सब्बापि सञ्ञा अप्पटिसन्धिकेन निरोधेन निरुज्झि. वेदना सीतिभविंसु सब्बाति विपाकवेदना किरियवेदनाति सब्बापि वेदना अप्पटिसन्धिकनिरोधेन निरुद्धत्ता अणुमत्तम्पि वेदनादरथस्स अभावतो सीतिभूता अहेसुं, कुसलाकुसलवेदना पन अरहत्तफलक्खणेयेव निरोधं गता. ‘‘सीतिरहिंसू’’तिपि पठन्ति, सन्ता निरुद्धा अहेसुन्ति अत्थो. वूपसमिंसु सङ्खाराति विपाककिरियप्पभेदा सब्बेपि फस्सादयो सङ्खारक्खन्धधम्मा अप्पटिसन्धिकनिरोधेनेव निरुद्धत्ता विसेसेन उपसमिंसु. विञ्ञाणं अत्थमागमाति विञ्ञाणम्पि विपाककिरियप्पभेदं सब्बं अप्पटिसन्धिकनिरोधेनेव अत्थं विनासं उपच्छेदं अगमा अगच्छि.
इति ¶ भगवा आयस्मतो दब्बस्स मल्लपुत्तस्स पञ्चन्नम्पि खन्धानं पुब्बेयेव किलेसाभिसङ्खारुपादानस्स अनवसेसतो निरुद्धत्ता अनुपादानो ¶ विय जातवेदो अप्पटिसन्धिकनिरोधेन निरुद्धभावं निस्साय पीतिवेगविस्सट्ठं उदानं उदानेसीति.
नवमसुत्तवण्णना निट्ठिता.
१०. दुतियदब्बसुत्तवण्णना
८०. दसमे तत्र खो भगवा भिक्खू आमन्तेसीति भगवा राजगहे यथाभिरन्तं विहरित्वा जनपदचारिकं चरन्तो अनुक्कमेन सावत्थिं पत्वा जेतवने विहरन्तोयेव येसं भिक्खूनं आयस्मतो दब्बस्स मल्लपुत्तस्स परिनिब्बानं अपच्चक्खं, तेसं तं पच्चक्खं कत्वा दस्सेतुं, येपि ¶ च मेत्तियभूमजकेहि कतेन अभूतेन अब्भाचिक्खणेन थेरे गारवरहिता पुथुज्जना, तेसं थेरे बहुमानुप्पादनत्थञ्च आमन्तेसि. तत्थ तत्राति वचनसञ्ञापने निपातमत्तं. खोति अवधारणे. तेसु ‘‘तत्रा’’ति इमिना ‘‘भगवा भिक्खू आमन्तेसी’’ति एतेसं पदानं वुच्चमानतंयेव जोतेति. ‘‘खो’’ति पन इमिना आमन्तेसियेव, नास्स आमन्तने कोचि अन्तरायो अहोसीति इममत्थं दस्सेति. अथ वा तत्राति तस्मिं आरामे. खोति वचनालङ्कारे निपातो. आमन्तेसीति अभासि. कस्मा पन भगवा भिक्खूयेव आमन्तेसीति? जेट्ठत्ता सेट्ठत्ता आसन्नत्ता सब्बकालं सन्निहितत्ता धम्मदेसनाय विसेसतो भाजनभूतत्ता च.
भिक्खवोति तेसं आमन्तनाकारदस्सनं. भदन्तेति आमन्तितानं भिक्खूनं गारवेन सत्थु पटिवचनदानं. तत्थ ‘‘भिक्खवो’’ति वदन्तो भगवा ते भिक्खू आलपति. ‘‘भदन्ते’’ति वदन्ता ते पच्चालपन्ति. अपिच ‘‘भिक्खवो’’ति इमिना करुणाविप्फारसोम्महदयनिस्सितपुब्बङ्गमेन वचनेन ते भिक्खू कम्मट्ठानमनसिकारधम्मपच्चवेक्खणादितो निवत्तेत्वा अत्तनो मुखाभिमुखे करोति. ‘‘भदन्ते’’ति इमिना सत्थरि आदरबहुमानगारवदीपनवचनेन ते भिक्खू अत्तनो सुस्सूसतं ओवादप्पटिग्गहगारवभावञ्च पटिवेदेन्ति. भगवतो पच्चस्सोसुन्ति ते भिक्खू भगवतो वचनं पतिअस्सोसुं सोतुकामतं जनेसुं ¶ . एतदवोचाति भगवा एतं इदानि वक्खमानं सकलं सुत्तं अभासि. दब्बस्स, भिक्खवे, मल्लपुत्तस्सातिआदि ¶ अनन्तरसुत्ते वुत्तत्थमेव. एतमत्थन्तिआदीसुपि अपुब्बं नत्थि, अनन्तरसुत्ते वुत्तनयेनेव वेदितब्बं.
गाथासु पन अयोघनहतस्साति अयो हञ्ञति एतेनाति अयोघनं, कम्मारानं अयोकूटं अयोमुट्ठि च. तेन अयोघनेन हतस्स पहतस्स. केचि पन ‘‘अयोघनहतस्साति घनअयोपिण्डं हतस्सा’’ति अत्थं वदन्ति. एव-सद्दो चेत्थ निपातमत्तं. जलतो जातवेदसोति झायमानस्स अग्गिस्स. अनादरे एतं सामिवचनं. अनुपुब्बूपसन्तस्साति अनुक्कमेन उपसन्तस्स विज्झातस्स निरुद्धस्स. यथा न ञायते गतीति यथा तस्स गति न ञायति. इदं वुत्तं होति – अयोमुट्ठिकूटादिना महता अयोघनेन हतस्स संहतस्स, कंसभाजनादिगतस्स वा जलमानस्स अग्गिस्स, तथा उप्पन्नस्स ¶ वा सद्दस्स अनुक्कमेन उपसन्तस्स सुवूपसन्तस्स दससु दिसासु न कत्थचि गति पञ्ञायति पच्चयनिरोधेन अप्पटिसन्धिकनिरुद्धत्ता.
एवं सम्माविमुत्तानन्ति एवं सम्मा हेतुना ञायेन तदङ्गविक्खम्भनविमुत्तिपुब्बङ्गमेन अरियमग्गेन चतूहिपि उपादानेहि आसवेहि च विमुत्तत्ता सम्मा विमुत्तानं, ततो एव कामपबन्धसङ्खातं कामोघं भवोघादिभेदं अवसिट्ठं ओघञ्च तरित्वा ठितत्ता कामबन्धोघतारिनं सुट्ठु पटिपस्सम्भितसब्बकिलेसविप्फन्दितत्ता किलेसाभिसङ्खारवातेहि च अकम्पनीयताय अचलं अनुपादिसेसनिब्बानसङ्खातं सब्बसङ्खारूपसमं सुखं पत्तानं अधिगतानं खीणासवानं गति देवमनुस्सादिभेदासु गतीसु अयं नामाति पञ्ञपेतब्बताय अभावत्ता पञ्ञापेतुं नत्थि न उपलब्भति, यथावुत्तजातवेदो विय अपञ्ञत्तिकभावमेव हि सो गतोति अत्थो.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च पाटलिगामियवग्गवण्णना.
निगमनकथा
सुविमुत्तभवादानो, देवदानवमानितो;
पच्छिन्नतण्हासन्तानो, पीतिसंवेगदीपनो.
सद्धम्मदाननिरतो, उपादानक्खयावहो;
तत्थ तत्थ उदाने ये, उदानेसि विनायको.
ते सब्बे एकतो कत्वा, आरोपेन्तेहि सङ्गहं;
उदानमिति सङ्गीतं, धम्मसङ्गाहकेहि यं.
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं;
निस्साय या समारद्धा, अत्थसंवण्णना मया.
सा तत्थ परमत्थानं, सुत्तन्तेसु यथारहं;
पकासना परमत्थदीपनी नाम नामतो.
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;
चतुत्तिंसप्पमाणाय, पाळिया भाणवारतो.
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.
ओगाहित्वा विसुद्धाय, सीलादिपटिपत्तिया;
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.
चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.
सम्मा ¶ वस्सतु कालेन, देवोपि जगतीपति;
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.
बदरतित्थविहारवासिना आचरियधम्मपालत्थेरेन
कताउदानस्स अट्ठकथा समत्ता.