📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

सुत्तनिपात-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;

यो खुद्दकनिकायम्हि, खुद्दाचारप्पहायिना.

देसितो लोकनाथेन, लोकनिस्सरणेसिना;

तस्स सुत्तनिपातस्स, करिस्सामत्थवण्णनं.

अयं सुत्तनिपातो च, खुद्दकेस्वेव ओगधो;

यस्मा तस्मा इमस्सापि, करिस्सामत्थवण्णनं.

गाथासतसमाकिण्णो, गेय्यब्याकरणङ्कितो;

कस्मा सुत्तनिपातोति, सङ्खमेस गतोति चे.

सुवुत्ततो सवनतो, अत्थानं सुट्ठु ताणतो;

सूचना सूदना चेव, यस्मा सुत्तं पवुच्चति.

तथारूपानि सुत्तानि, निपातेत्वा ततो ततो;

समूहतो अयं तस्मा, सङ्खमेवमुपागतो.

सब्बानि चापि सुत्तानि, पमाणन्तेन तादिनो;

वचनानि अयं तेसं, निपातो च यतो ततो.

अञ्ञसङ्खानिमित्तानं, विसेसानमभावतो;

सङ्खं सुत्तनिपातोति, एवमेव समज्झगाति.

१. उरगवग्गो

१. उरगसुत्तवण्णना

एवं समधिगतसङ्खो च यस्मा एस वग्गतो उरगवग्गो, चूळवग्गो, महावग्गो, अट्ठकवग्गो, पारायनवग्गोति पञ्च वग्गा होन्ति; तेसु उरगवग्गो आदि. सुत्ततो उरगवग्गे द्वादस सुत्तानि, चूळवग्गे चुद्दस, महावग्गे द्वादस, अट्ठकवग्गे सोळस, पारायनवग्गे सोळसाति सत्तति सुत्तानि. तेसं उरगसुत्तं आदि. परियत्तिपमाणतो अट्ठ भाणवारा. एवं वग्गसुत्तपरियत्तिपमाणवतो पनस्स –

‘‘यो उप्पतितं विनेति कोधं, विसटं सप्पविसंव ओसधेहि;

सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिव तचं पुराण’’न्ति. –

अयं गाथा आदि. तस्मा अस्सा इतो पभुति अत्थवण्णनं कातुं इदं वुच्चति –

‘‘येन यत्थ यदा यस्मा, वुत्ता गाथा अयं इमं;

विधिं पकासयित्वास्सा, करिस्सामत्थवण्णन’’न्ति.

केन पनायं गाथा वुत्ता, कत्थ, कदा, कस्मा च वुत्ताति? वुच्चते – यो सो भगवा चतुवीसतिबुद्धसन्तिके लद्धब्याकरणो याव वेस्सन्तरजातकं, ताव पारमियो पूरेत्वा तुसितभवने उप्पज्जि, ततोपि चवित्वा सक्यराजकुले उपपत्तिं गहेत्वा, अनुपुब्बेन कतमहाभिनिक्खमनो बोधिरुक्खमूले सम्मासम्बोधिं अभिसम्बुज्झित्वा, धम्मचक्कं पवत्तेत्वा देव-मनुस्सानं हिताय धम्मं देसेसि, तेन भगवता सयम्भुना अनाचरियकेन सम्मासम्बुद्धेन वुत्ता. सा च पन आळवियं. यदा च भूतगामसिक्खापदं पञ्ञत्तं, तदा तत्थ उपगतानं धम्मदेसनत्थं वुत्ताति. अयमेत्थ सङ्खेपविस्सज्जना. वित्थारतो पन दूरेनिदानअविदूरेनिदानसन्तिकेनिदानवसेन वेदितब्बा. तत्थ दूरेनिदानं नाम दीपङ्करतो याव पच्चुप्पन्नवत्थुकथा, अविदूरेनिदानं नाम तुसितभवनतो याव पच्चुप्पन्नवत्थुकथा, सन्तिकेनिदानं नाम बोधिमण्डतो याव पच्चुप्पन्नवत्थुकथाति.

तत्थ यस्मा अविदूरेनिदानं सन्तिकेनिदानञ्च दूरेनिदानेयेव समोधानं गच्छन्ति, तस्मा दूरेनिदानवसेनेवेत्थ वित्थारतो विस्सज्जना वेदितब्बा. सा पनेसा जातकट्ठकथायं वुत्ताति इध न वित्थारिता. ततो तत्थ वित्थारितनयेनेव वेदितब्बा. अयं पन विसेसो – तत्थ पठमगाथाय सावत्थियं वत्थु उप्पन्नं, इध आळवियं. यथाह –

‘‘तेन समयेन बुद्धो भगवा आळवियं विहरति अग्गाळवे चेतिये. तेन खो पन समयेन आळवका भिक्खू नवकम्मं करोन्ता रुक्खं छिन्दन्तिपि छेदापेन्तिपि. अञ्ञतरोपि आळवको भिक्खु रुक्खं छिन्दति. तस्मिं रुक्खे अधिवत्था देवता तं भिक्खुं एतदवोच – ‘मा, भन्ते, अत्तनो भवनं कत्तुकामो मय्हं भवनं छिन्दी’ति. सो भिक्खु अनादियन्तो छिन्दियेव. तस्सा च देवताय दारकस्स बाहुं आकोटेसि. अथ खो तस्सा देवताय एतदहोसि – ‘यंनूनाहं इमं भिक्खुं इधेव जीविता वोरोपेय्य’न्ति. अथ खो तस्सा देवताय एतदहोसि – ‘न खो मेतं पतिरूपं, याहं इमं भिक्खुं इधेव जीविता वोरोपेय्यं, यंनूनाहं भगवतो एतमत्थं आरोचेय्य’न्ति. अथ खो सा देवता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेसि. ‘साधु, साधु देवते, साधु खो त्वं, देवते, तं भिक्खुं जीविता न वोरोपेसि. सचज्ज त्वं, देवते, तं भिक्खुं जीविता वोरोपेय्यासि, बहुञ्च त्वं, देवते, अपुञ्ञं पसवेय्यासि. गच्छ त्वं, देवते, अमुकस्मिं ओकासे रुक्खो विवित्तो, तस्मिं उपगच्छा’’’ति (पाचि. ८९).

एवञ्च पन वत्वा पुन भगवा तस्सा देवताय उप्पन्नकोधविनयनत्थं –

‘‘यो वे उप्पतितं कोधं, रथं भन्तंव वारये’’ति. (ध. प. २२२) –

इमं गाथं अभासि. ततो ‘‘कथञ्हि नाम समणा सक्यपुत्तिया रुक्खं छिन्दिस्सन्तिपि, छेदापेस्सन्तिपि, एकिन्द्रियं समणा सक्यपुत्तिया जीवं विहेठेन्ती’’ति एवं मनुस्सानं उज्झायितं सुत्वा भिक्खूहि आरोचितो भगवा – ‘‘भूतगामपातब्यताय पाचित्तिय’’न्ति (पाचि. ९०) इमं सिक्खापदं पञ्ञापेत्वा तत्थ उपगतानं धम्मदेसनत्थं –

‘‘यो उप्पतितं विनेति कोधं,

विसटं सप्पविसंव ओसधेही’’ति. –

इमं गाथं अभासि. एवमिदं एकंयेव वत्थु तीसु ठानेसु सङ्गहं गतं – विनये, धम्मपदे, सुत्तनिपातेति. एत्तावता च या सा मातिका ठपिता –

‘‘येन यत्थ यदा यस्मा, वुत्ता गाथा अयं इमं;

विधि पकासयित्वास्सा, करिस्सामत्थवण्णन’’न्ति. –

सा सङ्खेपतो वित्थारतो च पकासिता होति ठपेत्वा अत्थवण्णनं.

. अयं पनेत्थ अत्थवण्णना. योति यो यादिसो खत्तियकुला वा पब्बजितो, ब्राह्मणकुला वा पब्बजितो, नवो वा मज्झिमो वा थेरो वा. उप्पतितन्ति उद्धमुद्धं पतितं गतं, पवत्तन्ति अत्थो, उप्पन्नन्ति वुत्तं होति. उप्पन्नञ्च नामेतं वत्तमानभुत्वापगतोकासकतभूमिलद्धवसेन अनेकप्पभेदं. तत्थ सब्बम्पि सङ्खतं उप्पादादिसमङ्गि वत्तमानुप्पन्नं नाम, यं सन्धाय ‘‘उप्पन्ना धम्मा, अनुप्पन्ना धम्मा, उप्पादिनो धम्मा’’ति (ध. स. तिकमातिका १७) वुत्तं. आरम्मणरसमनुभवित्वा निरुद्धं अनुभुत्वापगतसङ्खातं कुसलाकुसलं, उप्पादादित्तयमनुप्पत्वा निरुद्धं भुत्वापगतसङ्खातं सेससङ्खतञ्च भुत्वापगतुप्पन्नं नाम. तदेतं ‘‘एवरूपं पापकं दिट्ठिगतं उप्पन्नं होती’’ति (म. नि. १.२३४; पाचि. ४१७) च, ‘‘यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनापारिपूरी होती’’ति च एवमादीसु सुत्तन्तेसु दट्ठब्बं. ‘‘यानिस्स तानि पुब्बे कतानि कम्मानी’’ति एवमादिना (म. नि. ३.२४८; नेत्ति. १२०) नयेन वुत्तं कम्मं अतीतम्पि समानं अञ्ञस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथा कतोकासञ्च विपाकं अनुप्पन्नम्पि एवं कते ओकासे अवस्समुप्पत्तितो ओकासकतुप्पन्नं नाम. तासु तासु भूमीसु असमूहतमकुसलं भूमिलद्धुप्पन्नं नाम.

एत्थ च भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं. सेय्यथिदं – भूमि नाम विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु उप्पत्तारहं किलेसजातं. तेन हि सा भूमिलद्धा नाम होतीति. तस्मा ‘‘भूमिलद्ध’’न्ति वुच्चति. तञ्च पन न आरम्मणवसेन. आरम्मणवसेन हि सब्बेपि अतीतादिभेदे परिञ्ञातेपि च खीणासवानं खन्धे आरब्भ किलेसा उप्पज्जन्ति महाकच्चायनउप्पलवण्णादीनं खन्धे आरब्भ सोरेय्यसेट्ठिपुत्तनन्दमाणवकादीनं विय. यदि चेतं भूमिलद्धं नाम सिया, तस्स अप्पहेय्यतो न कोचि भवमूलं जहेय्य. वत्थुवसेन पन भूमिलद्धं नाम वेदितब्बं. यत्थ यत्थ हि विपस्सनाय अपरिञ्ञाता खन्धा उप्पज्जन्ति, तत्थ तत्थ उप्पादतो पभुति तेसु वट्टमूलं किलेसजातं अनुसेति. तं अप्पहीनट्ठेन भूमिलद्धुप्पन्नं नामाति वेदितब्बं. तत्थ च यस्स खन्धेसु अप्पहीनानुसयिता किलेसा, तस्स ते एव खन्धा तेसं किलेसानं वत्थु, न इतरे खन्धा. अतीतक्खन्धेसु चस्स अप्पहीनानुसयितानं किलेसानं अतीतक्खन्धा एव वत्थु, न इतरे. एसेव नयो अनागतादीसु. तथा कामावचरक्खन्धेसु अप्पहीनानुसयितानं किलेसानं कामावचरक्खन्धा एव वत्थु, न इतरे. एस नयो रूपारूपावचरेसु.

सोतापन्नादीनं पन यस्स यस्स अरियपुग्गलस्स खन्धेसु तं तं वट्टमूलं किलेसजातं तेन तेन मग्गेन पहीनं, तस्स तस्स ते ते खन्धा पहीनानं तेसं तेसं वट्टमूलकिलेसानं अवत्थुतो भूमीति सङ्खं न लभन्ति. पुथुज्जनस्स पन सब्बसो वट्टमूलानं किलेसानं अप्पहीनत्ता यं किञ्चि करियमानं कम्मं कुसलं वा अकुसलं वा होति, इच्चस्स किलेसप्पच्चया वट्टं वड्ढति. तस्सेतं वट्टमूलं रूपक्खन्धे एव, न वेदनाक्खन्धादीसु…पे… विञ्ञाणक्खन्धे एव वा, न रूपक्खन्धादीसूति न वत्तब्बं. कस्मा? अविसेसेन पञ्चसु खन्धेसु अनुसयितत्ता. कथं? पथवीरसादिमिव रुक्खे. यथा हि महारुक्खे पथवीतलं अधिट्ठाय पथवीरसञ्च आपोरसञ्च निस्साय तप्पच्चया मूलखन्धसाखपसाखपत्तपल्लवपलासपुप्फफलेहि वड्ढित्वा नभं पूरेत्वा यावकप्पावसानं बीजपरम्पराय रुक्खपवेणीसन्ताने ठिते ‘‘तं पथवीरसादि मूले एव, न खन्धादीसु, फले एव वा, न मूलादीसू’’ति न वत्तब्बं. कस्मा? अविसेसेन सब्बेस्वेव मूलादीसु अनुगतत्ता, एवं. यथा पन तस्सेव रुक्खस्स पुप्फफलादीसु निब्बिन्नो कोचि पुरिसो चतूसु दिसासु मण्डूककण्टकं नाम रुक्खे विसं पयोजेय्य, अथ सो रुक्खो तेन विससम्फस्सेन फुट्ठो पथवीरसआपोरसपरियादिन्नेन अप्पसवनधम्मतं आगम्म पुन सन्तानं निब्बत्तेतुं समत्थो न भवेय्य, एवमेवं खन्धप्पवत्तियं निब्बिन्नो कुलपुत्तो तस्स पुरिसस्स चतूसु दिसासु रुक्खे विसप्पयोजनं विय अत्तनो सन्ताने चतुमग्गभावनं आरभति. अथस्स सो खन्धसन्तानो तेन चतुमग्गविससम्फस्सेन सब्बसो वट्टमूलकिलेसानं परियादिन्नत्ता किरियभावमत्तमुपगतकायकम्मादि सब्बकम्मप्पभेदो आयतिं पुनब्भवाभिनिब्बत्तधम्मतमागम्म भवन्तरसन्तानं निब्बत्तेतुं समत्थो न होति. केवलं पन चरिमविञ्ञाणनिरोधेन निरिन्धनो विय जातवेदो अनुपादानो परिनिब्बाति. एवं भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं.

अपिच अपरम्पि समुदाचारारम्मणाधिग्गहिताविक्खम्भितासमूहतवसेन चतुब्बिधमुप्पन्नं. तत्थ वत्तमानुप्पन्नमेव समुदाचारुप्पन्नं. चक्खादीनं पन आपाथगते आरम्मणे पुब्बभागे अनुप्पज्जमानम्पि किलेसजातं आरम्मणस्स अधिग्गहितत्ता एव अपरभागे अवस्समुप्पत्तितो आरम्मणाधिग्गहितुप्पन्नन्ति वुच्चति. कल्याणिगामे पिण्डाय चरतो महातिस्सत्थेरस्स विसभागरूपदस्सनेन उप्पन्नकिलेसजातञ्चेत्थ निदस्सनं. तस्स ‘‘उप्पन्नं कामवितक्क’’न्तिआदीसु (म. नि. १.२६; अ. नि. ६.५८) पयोगो दट्ठब्बो. समथविपस्सनानं अञ्ञतरवसेन अविक्खम्भितकिलेसजातं चित्तसन्ततिमनारूळ्हं उप्पत्तिनिवारकस्स हेतुनो अभावा अविक्खम्भितुप्पन्नं नाम. तं ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेती’’तिआदीसु (पारा. १६५) दट्ठब्बं. समथविपस्सनावसेन विक्खम्भितम्पि किलेसजातं अरियमग्गेन असमूहतत्ता उप्पत्तिधम्मतं अनतीतन्ति कत्वा असमूहतुप्पन्नन्ति वुच्चति. आकासेन गच्छन्तस्स अट्ठसमापत्तिलाभिनो थेरस्स कुसुमितरुक्खे उपवने पुप्फानि ओचिनन्तस्स मधुरस्सरेन गायतो मातुगामस्स गीतस्सरं सुतवतो उप्पन्नकिलेसजातञ्चेत्थ निदस्सनं. तस्स ‘‘अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेती’’तिआदीसु (सं. नि. ५.१५७) पयोगो दट्ठब्बो. तिविधम्पि चेतं आरम्मणाधिग्गहिताविक्खम्भितासमूहतुप्पन्नं भूमिलद्धेनेव सङ्गहं गच्छतीति वेदितब्बं.

एवमेतस्मिं यथावुत्तप्पभेदे उप्पन्ने भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमूहतुप्पन्नवसेनायं कोधो उप्पन्नोति वेदितब्बो. कस्मा? एवंविधस्स विनेतब्बतो. एवंविधमेव हि उप्पन्नं येन केनचि विनयेन विनेतुं सक्का होति. यं पनेतं वत्तमानभुत्वापगतोकासकतसमुदाचारसङ्खातं उप्पन्नं, एत्थ अफलो च असक्यो च वायामो. अफलो हि भुत्वापगते वायामो वायामन्तरेनापि तस्स निरुद्धत्ता. तथा ओकासकते. असक्यो च वत्तमानसमुदाचारुप्पन्ने किलेसवोदानानं एकज्झमनुप्पत्तितोति.

विनेतीति एत्थ पन –

‘‘दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;

तेसु अट्ठविधेनेस, विनेतीति पवुच्चति’’.

अयञ्हि संवरविनयो, पहानविनयोति दुविधो विनयो. एत्थ च दुविधे विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधो.

तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’तिआदीसु (विभ. ५११) सीलसंवरो, ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’तिआदीसु (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि,

पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१) –

आदीसु ञाणसंवरो, ‘‘खमो होति सीतस्स उण्हस्सा’’तिआदीसु (म. नि. १.२४; अ. नि. ४.११४) खन्तिसंवरो, ‘‘उप्पन्नं कामवितक्कं नाधिवासेति, पजहति, विनोदेती’’तिआदीसु (म. नि. १.२६; अ. नि. ४.११४) वीरियसंवरो वेदितब्बो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायवचीदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.

तथा यं नामरूपपरिच्छेदादीसु विपस्सनङ्गेसु याव अत्तनो अपरिहानवसेन पवत्ति, ताव तेन तेन ञाणेन तस्स तस्स अनत्थसन्तानस्स पहानं. सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभयेसु अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं तदङ्गप्पहानं नाम. यं पन उपचारप्पनाभेदस्स समाधिनो याव अत्तनो अपरिहानिपवत्ति, ताव तेनाभिहतानं नीवरणानं यथासकं वितक्कादिपच्चनीकधम्मानञ्च अनुप्पत्तिसङ्खातं पहानं, एतं विक्खम्भनप्पहानं नाम. यं पन चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने यथासकं ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसगहनस्स पुन अच्चन्तअप्पवत्तिभावेन समुच्छेदसङ्खातं पहानं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं पहानं, इदं पटिप्पस्सद्धिप्पहानं नाम. यं पन सब्बसङ्खतनिस्सरणत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति, तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो. एवमेकेकस्स पञ्चधा भिन्नत्ता दसेते विनया होन्ति.

तेसु पटिप्पस्सद्धिविनयं निस्सरणविनयञ्च ठपेत्वा अवसेसेन अट्ठविधेन विनयेनेस तेन तेन परियायेन विनेतीति पवुच्चति. कथं? सीलसंवरेन कायवचीदुच्चरितानि विनेन्तोपि हि तंसम्पयुत्तं कोधं विनेति, सतिपञ्ञासंवरेहि अभिज्झादोमनस्सादीनि विनेन्तोपि दोमनस्ससम्पयुत्तं कोधं विनेति, खन्तिसंवरेन सीतादीनि खमन्तोपि तंतंआघातवत्थुसम्भवं कोधं विनेति, वीरियसंवरेन ब्यापादवितक्कं विनेन्तोपि तंसम्पयुत्तं कोधं विनेति. येहि धम्मेहि तदङ्गविक्खम्भनसमुच्छेदप्पहानानि होन्ति, तेसं धम्मानं अत्तनि निब्बत्तनेन ते ते धम्मे पजहन्तोपि तदङ्गप्पहातब्बं विक्खम्भेतब्बं समुच्छिन्दितब्बञ्च कोधं विनेति. कामञ्चेत्थ पहानविनयेन विनयो न सम्भवति. येहि पन धम्मेहि पहानं होति, तेहि विनेन्तोपि परियायतो ‘‘पहानविनयेन विनेती’’ति वुच्चति. पटिप्पस्सद्धिप्पहानकाले पन विनेतब्बाभावतो निस्सरणप्पहानस्स च अनुप्पादेतब्बतो न तेहि किञ्चि विनेतीति वुच्चति. एवं तेसु पटिप्पस्सद्धिविनयं निस्सरणविनयञ्च ठपेत्वा अवसेसेन अट्ठविधेन विनयेनेस तेन तेन परियायेन विनेतीति पवुच्चतीति. ये वा –

‘‘पञ्चिमे, भिक्खवे, आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो. कतमे पञ्च? यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, मेत्ता तस्मिं पुग्गले भावेतब्बा…पे… करुणा… उपेक्खा… असति-अमनसिकारो तस्मिं पुग्गले आपज्जितब्बो, एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो. कम्मस्सकता एव वा तस्मिं पुग्गले अधिट्ठातब्बा कम्मस्सको अयमायस्मा…पे… दायादो भविस्सती’’ति (अ. नि. ५.१६१) –

एवं पञ्च आघातपटिविनया वुत्ता. ये च –

‘‘पञ्चिमे, आवुसो, आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो. कतमे पञ्च? इधावुसो, एकच्चो पुग्गलो अपरिसुद्धकायसमाचारो होति, परिसुद्धवचीसमाचारो, एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो’’ति (अ. नि. ५.१६२) –

एवमादिनापि नयेन पञ्च आघातपटिविनया वुत्ता. तेसु येन केनचि आघातपटिविनयेन विनेन्तोपेस विनेतीति पवुच्चति. अपिच यस्मा –

‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओक्कन्तेय्युं, तत्रापि यो मनो पदोसेय्य, न मे सो तेन सासनकरो’’ति (म. नि. १.२३२) –-

एवं सत्थु ओवादं,

‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.

‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;

परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति’’. (सं. नि. १.१८८);

‘‘सत्तिमे, भिक्खवे, धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा. कतमे सत्त? इध, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो, वतायं दुब्बण्णो अस्सा’ति. तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स वण्णवताय नन्दति. कोधनायं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो किञ्चापि सो होति सुन्हातो सुविलित्तो कप्पितकेसमस्सु ओदातवत्थवसनो, अथ खो सो दुब्बण्णोव होति कोधाभिभूतो. अयं, भिक्खवे, पठमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा (अ. नि. ७.६४).

‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति – ‘अहो, वतायं दुक्खं सयेय्या’ति…पे… ‘न पचुरत्थो अस्सा’ति…पे… ‘न भोगवा अस्सा’ति…पे… ‘न यसवा अस्सा’ति…पे… ‘न मित्तवा अस्सा’ति…पे… ‘कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या’ति. तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुगतिगमनेन नन्दति. कोधनायं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो कायेन दुच्चरितं चरति, वाचाय… मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा…पे… वाचाय…पे… मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा…पे… निरयं उपपज्जति कोधाभिभूतो’’ति (अ. नि. ७.६४).

‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति…पे…. (अ. नि. ७.६४; महानि. ५);

‘‘येन कोधेन कुद्धासे, सत्ता गच्छन्ति दुग्गतिं;

तं कोधं सम्मदञ्ञाय, पजहन्ति विपस्सिनो. (इतिवु. ४);

‘‘कोधं जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्कमेय्य. (ध. प. २२१);

‘‘अनत्थजननो कोधो, कोधो चित्तप्पकोपनो. (अ. नि. ७.६४; इतिवु. ८८);

‘‘एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती’’ति. (जा. १.१५.१९) –

एवमादिना नयेन कोधे आदीनवञ्च पच्चवेक्खतोपि कोधो विनयं उपेति. तस्मा एवं पच्चवेक्खित्वा कोधं विनेन्तोपि एस विनेतीति वुच्चति.

कोधन्ति ‘‘अनत्थं मे अचरीति आघातो जायती’’तिआदिना (दी. नि. ३.३४०; अ. नि. ९.२९) नयेन सुत्ते वुत्तानं नवन्नं, ‘‘अत्थं मे न चरी’’ति आदीनञ्च तप्पटिपक्खतो सिद्धानं नवन्नमेवाति अट्ठारसन्नं, खाणुकण्टकादिना अट्ठानेन सद्धिं एकूनवीसतिया आघातवत्थूनं अञ्ञतराघातवत्थुसम्भवं आघातं. विसटन्ति वित्थतं. सप्पविसन्ति सप्पस्स विसं. इवाति ओपम्मवचनं, इ-कार लोपं कत्वा व-इच्चेव वुत्तं. ओसधेहीति अगदेहि. इदं वुत्तं होति – यथा विसतिकिच्छको वेज्जो सप्पेन दट्ठं सब्बं कायं फरित्वा ठितं विसटं सप्पविसं मूलखन्धतचपत्तपुप्फादीनं अञ्ञतरेहि नानाभेसज्जेहि पयोजेत्वा कतेहि वा ओसधेहि खिप्पमेव विनेय्य, एवमेवं यो यथावुत्तेनत्थेन उप्पतितं चित्तसन्तानं ब्यापेत्वा ठितं कोधं यथावुत्तेसु विनयनूपायेसु येन केनचि उपायेन विनेति नाधिवासेति पजहति विनोदेति ब्यन्तीकरोतीति.

सो भिक्खु जहाति ओरपारन्ति सो एवं कोधं विनेन्तो भिक्खु यस्मा कोधो ततियमग्गेन सब्बसो पहीयति, तस्मा ओरपारसञ्ञितानि पञ्चोरम्भागियसंयोजनानि जहातीति वेदितब्बो. अविसेसेन हि पारन्ति तीरस्स नामं, तस्मा ओरानि च तानि संसारसागरस्स पारभूतानि चाति कत्वा ‘‘ओरपार’’न्ति वुच्चति. अथ वा ‘‘यो उप्पतितं विनेति कोधं विसटं सप्पविसंव ओसधेहि’’, सो ततियमग्गेन सब्बसो कोधं विनेत्वा अनागामिफले ठितो भिक्खु जहाति ओरपारं. तत्थ ओरन्ति सकत्तभावो, पारन्ति परत्तभावो. ओरं वा छ अज्झत्तिकानि आयतनानि, पारं छ बाहिरायतनानि. तथा ओरं मनुस्सलोको, पारं देवलोको. ओरं कामधातु, पारं रूपारूपधातु. ओरं कामरूपभवो, पारं अरूपभवो. ओरं अत्तभावो, पारं अत्तभावसुखूपकरणानि. एवमेतस्मिं ओरपारे चतुत्थमग्गेन छन्दरागं पजहन्तो ‘‘जहाति ओरपार’’न्ति वुच्चति. एत्थ च किञ्चापि अनागामिनो कामरागस्स पहीनत्ता इधत्तभावादीसु छन्दरागो एव नत्थि; अपिच खो पनस्स ततियमग्गादीनं विय वण्णप्पकासनत्थं सब्बमेतं ओरपारभेदं सङ्गहेत्वा तत्थ छन्दरागप्पहानेन ‘‘जहाति ओरपार’’न्ति वुत्तं.

इदानि तस्सत्थस्स विभावनत्थाय उपमं आह ‘‘उरगो जिण्णमिव तचं पुराण’’न्ति. तत्थ उरेन गच्छतीति उरगो, सप्पस्सेतं अधिवचनं. सो दुविधो – कामरूपी च अकामरूपी च. कामरूपीपि दुविधो – जलजो थलजो च. जलजो जले एव कामरूपं लभति, न थले, सङ्खपालजातके सङ्खपालनागराजा विय. थलजो थले एव, न जले. सो जज्जरभावेन जिण्णं, चिरकालताय पुराणञ्चाति सङ्खं गतं. तचं जहन्तो चतुब्बिधेन जहाति – सजातियं ठितो, जिगुच्छन्तो, निस्साय, थामेनाति. सजाति नाम सप्पजाति दीघत्तभावो. उरगा हि पञ्चसु ठानेसु सजातिं नातिवत्तन्ति – उपपत्तियं, चुतियं, विस्सट्ठनिद्दोक्कमने, समानजातिया मेथुनपटिसेवने, जिण्णतचापनयने चाति. सप्पो हि यदा तचं जहाति, तदा सजातियंयेव ठत्वा जहाति. सजातियं ठितोपि च जिगुच्छन्तो जहाति. जिगुच्छन्तो नाम यदा उपड्ढट्ठाने मुत्तो होति, उपड्ढट्ठाने अमुत्तो ओलम्बति, तदा नं अट्टीयन्तो जहाति. एवं जिगुच्छन्तोपि च दण्डन्तरं वा मूलन्तरं वा पासाणन्तरं वा निस्साय जहाति. निस्साय जहन्तोपि च थामं जनेत्वा, उस्साहं कत्वा, वीरियेन वङ्कं नङ्गुट्ठं कत्वा, पस्ससन्तोव फणं करित्वा जहाति. एवं जहित्वा येनकामं पक्कमति. एवमेवं अयम्पि भिक्खु ओरपारं जहितुकामो चतुब्बिधेन जहाति – सजातियं ठितो, जिगुच्छन्तो, निस्साय, थामेनाति. सजाति नाम भिक्खुनो ‘‘अरियाय जातिया जातो’’ति (म. नि. २.३५१) वचनतो सीलं. तेनेवाह ‘‘सीले पतिट्ठाय नरो सप्पञ्ञो’’ति (सं. नि. १.२३; पेटको. २२). एवमेतिस्सं सजातियं ठितो भिक्खु तं सकत्तभावादिभेदं ओरपारं जिण्णपुराणतचमिव दुक्खं जनेन्तं तत्थ तत्थ आदीनवदस्सनेन जिगुच्छन्तो कल्याणमित्ते निस्साय अधिमत्तवायामसङ्खातं थामं जनेत्वा ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (अ. नि. ३.१६; विभ. ५१९) वुत्तनयेन रत्तिन्दिवं छधा विभजित्वा घटेन्तो वायमन्तो उरगो विय, वङ्कं नङ्गुट्ठं पल्लङ्कं आभुजित्वा उरगो विय पस्ससन्तो, अयम्पि असिथिलपरक्कमताय वायमन्तो उरगो विय फणं करित्वा, अयम्पि ञाणविप्फारं जनेत्वा उरगोव तचं ओरपारं जहाति. जहित्वा च उरगो विय ओहिततचो येनकामं अयम्पि ओहितभारो अनुपादिसेसनिब्बानधातुदिसं पक्कमतीति. तेनाह भगवा –

‘‘यो उप्पतितं विनेति कोधं, विसटं सप्पविसंव ओसधेहि;

सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिव तचं पुराण’’न्ति.

एवमेसा भगवता अरहत्तनिकूटेन पठमगाथा देसिताति.

. इदानि दुतियगाथाय अत्थवण्णनाक्कमो अनुप्पत्तो. तत्रापि –

‘‘येन यत्थ यदा यस्मा, वुत्ता गाथा अयं इमं;

विधिं पकासयित्वास्सा, करिस्सामत्थवण्णन’’न्ति. –

अयमेव मातिका. ततो परञ्च सब्बगाथासु. अतिवित्थारभयेन पन इतो पभुति मातिकं अनिक्खिपित्वा उप्पत्तिदस्सननयेनेव तस्सा तस्सा अत्थं दस्सेन्तो अत्थवण्णनं करिस्सामि. सेय्यथिदं यो रागमुदच्छिदा असेसन्ति अयं दुतियगाथा.

तस्सुप्पत्ति – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मतो सारिपुत्तत्थेरस्स उपट्ठाको अञ्ञतरो सुवण्णकारपुत्तो थेरस्स सन्तिके पब्बजितो. थेरो तस्स ‘‘दहरानं असुभं सप्पाय’’न्ति मन्त्वा रागविघातत्थं असुभकम्मट्ठानं अदासि. तस्स तस्मिं आसेवनमत्तम्पि चित्तं न लभति. सो ‘‘अनुपकारं ममेत’’न्ति थेरस्स आरोचेसि. थेरो ‘‘दहरानमेतं सप्पाय’’न्ति मन्त्वा पुनपि तदेवाचिक्खि. एवं चत्तारो मासा अतीता, सो किञ्चिमत्तम्पि विसेसं न लभति. ततो नं थेरो भगवतो सन्तिकं नेसि. भगवा ‘‘अविसयो, सारिपुत्त, तुय्हेतस्स सप्पायं जानितुं, बुद्धवेनेय्यो एसो’’ति वत्वा पभस्सरवण्णं पदुमं इद्धिया निम्मिनित्वा तस्स हत्थे पादासि – ‘‘हन्द, भिक्खु, इमं विहारपच्छायायं वालिकातले नाळेन विज्झित्वा ठपेहि, अभिमुखञ्चस्स पल्लङ्केन निसीद ‘लोहितं लोहित’न्ति आवज्जेन्तो’’ति. अयं किर पञ्च जातिसतानि सुवण्णकारोव अहोसि. तेनस्स ‘‘लोहितकनिमित्तं सप्पाय’’न्ति ञत्वा भगवा लोहितककम्मट्ठानं अदासि. सो तथा कत्वा मुहुत्तेनेव यथाक्कमं तत्थ चत्तारिपि झानानि अधिगन्त्वा अनुलोमपटिलोमादिना नयेन झानकीळं आरभि. अथ भगवा ‘तं पदुमं मिलायतू’ति अधिट्ठासि. सो झाना वुट्ठितो तं मिलातं काळवण्णं दिस्वा ‘‘पभस्सररूपं जराय परिमद्दित’’न्ति अनिच्चसञ्ञं पटिलभि. ततो नं अज्झत्तम्पि उपसंहरि. ततो ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति तयोपि भवे आदित्ते विय पस्सि. एवं पस्सतो चस्साविदूरे पदुमस्सरो अत्थि. तत्थ दारका ओरोहित्वा पदुमानि भञ्जित्वा भञ्जित्वा रासिं करोन्ति. तस्स तानि उदके पदुमानि नळवने अग्गिजाला विय खायिंसु, पत्तानि पतन्तानि पपातं पविसन्तानि विय खायिंसु, थले निक्खित्तपदुमानं अग्गानि मिलातानि अग्गिडड्ढानि विय खायिंसु. अथस्स तदनुसारेन सब्बधम्मे उपनिज्झायतो भिय्योसोमत्ताय तयो भवा आदित्तमिव अगारं अप्पटिसरणा हुत्वा उपट्ठहिंसु. ततो भगवा गन्धकुटियं निसिन्नोव तस्स भिक्खुनो उपरि सरीराभं मुञ्चि. सा चस्स मुखंयेव अज्झोत्थरि. ततो सो ‘‘किमेत’’न्ति आवज्जेन्तो भगवन्तं आगन्त्वा समीपे ठितमिव दिस्वा उट्ठायासना अञ्जलिं पणामेसि. अथस्स भगवा सप्पायं विदित्वा धम्मं देसेन्तो इमं ओभासगाथं अभासि ‘‘यो रागमुदच्छिदा असेस’’न्ति.

तत्थ रञ्जनवसेन रागो, पञ्चकामगुणरागस्सेतं अधिवचनं. उदच्छिदाति उच्छिन्दति, भञ्जति, विनासेति. अतीतकालिकानम्पि हि छन्दसि वत्तमानवचनं अक्खरचिन्तका इच्छन्ति. असेसन्ति सानुसयं. भिसपुप्फंव सरोरुहन्ति सरे विरूळ्हं पदुमपुप्फं विय. विगय्हाति ओगय्ह, पविसित्वाति अत्थो. सेसं पुब्बसदिसमेव. किं वुत्तं होति? यथा नाम एते दारका सरं ओरुय्ह भिसपुप्फं सरोरुहं छिन्दन्ति, एवमेवं यो भिक्खु इमं तेधातुकलोकसन्निवासं ओगय्ह –

‘‘नत्थि रागसमो अग्गि’’; (ध. प. २०२);

‘‘कामरागेन दय्हामि, चित्तं मे परिदय्हति’’; (सं. नि. १.२१२);

‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं’’. (ध. प. ३४७);

‘‘रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनती’’ति (अ. नि. ३.५६, ७२) –

एवमादिनयमनुगन्त्वा रागादीनवपच्चवेक्खणेन यथावुत्तप्पकारेहि सीलसंवरादीहि संवरेहि सविञ्ञाणकाविञ्ञाणकेसु वत्थूसु असुभसञ्ञाय च थोकं थोकं रागं समुच्छिन्दन्तो अनागामिमग्गेन अवसेसं अरहत्तमग्गेन च ततो अनवसेसम्पि उच्छिन्दति पुब्बे वुत्तप्पकारेनेव सो भिक्खु जहाति ओरपारं उरगो जिण्णमिव तचं पुराणन्ति. एवमेसा भगवता अरहत्तनिकूटेन गाथा देसिता. देसनापरियोसाने च सो भिक्खु अरहत्ते पतिट्ठितोति.

. यो तण्हमुदच्छिदाति का उप्पत्ति? भगवा सावत्थियं विहरति. अञ्ञतरो भिक्खु गग्गराय पोक्खरणिया तीरे विहरन्तो तण्हावसेन अकुसलवितक्कं वितक्केति. भगवा तस्सज्झासयं विदित्वा इमं ओभासगाथमभासि.

तत्थ तस्सतीति तण्हा. विसयेहि तित्तिं न उपेतीति अत्थो. कामभवविभवतण्हानमेतं अधिवचनं. सरितन्ति गतं पवत्तं, याव भवग्गा अज्झोत्थरित्वा ठितन्ति वुत्तं होति. सीघसरन्ति सीघगामिनिं, सन्दिट्ठिकसम्परायिकं आदीनवं अगणेत्वा मुहुत्तेनेव परचक्कवाळम्पि भवग्गम्पि सम्पापुणितुं समत्थन्ति वुत्तं होति. एवमेतं सरितं सीघसरं सब्बप्पकारम्पि तण्हं –

‘‘उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी;

ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो’’ति.

‘‘तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्तती’’ति. (इतिवु. १५, १०५; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस १०७);

‘‘ऊनो लोको अतित्तो तण्हादासोति खो, महाराजा’’ति (म. नि. २.३०५) च –

एवमादीनवपच्चवेक्खणेन वुत्तप्पकारेहि सीलसंवरादीहि च यो थोकं थोकं विसोसयित्वा अरहत्तमग्गेन असेसं उच्छिज्जति, सो भिक्खु तस्मिंयेव खणे सब्बप्पकारम्पि जहाति ओरपारन्ति. देसनापरियोसाने सो भिक्खु अरहत्ते पतिट्ठितोति.

. यो मानमुदब्बधीति का उप्पत्ति? भगवा सावत्थियं विहरति. अञ्ञतरो भिक्खु गङ्गाय तीरे विहरन्तो गिम्हकाले अप्पोदके सोते कतं नळसेतुं पच्छा आगतेन महोघेन वुय्हमानं दिस्वा ‘‘अनिच्चा सङ्खारा’’ति संविग्गो अट्ठासि. तस्सज्झासयं विदित्वा भगवा इमं ओभासगाथं अभासि.

तत्थ मानोति जातिआदिवत्थुको चेतसो उण्णामो. सो ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति मानो, ‘‘हीनोहमस्मी’’ति मानोति एवं तिविधो होति. पुन ‘‘सेय्यस्स सेय्योहमस्मीति, सेय्यस्स सदिसो, सेय्यस्स हीनो, सदिसस्स सेय्यो, सदिसस्स सदिसो, सदिसस्स हीनो, हीनस्स सेय्यो, हीनस्स सदिसो, हीनस्स हीनोहमस्मी’’ति मानोति एवं नवविधो होति. तं सब्बप्पकारम्पि मानं –

‘‘येन मानेन मत्तासे, सत्ता गच्छन्ति दुग्गति’’न्ति. (इतिवु. ६) –

आदिना नयेन तत्थ आदीनवपच्चवेक्खणेन वुत्तप्पकारेहि सीलसंवरादीहि च यो थोकं थोकं वधेन्तो किलेसानं अबलदुब्बलत्ता नळसेतुसदिसं लोकुत्तरधम्मानं अतिबलत्ता महोघसदिसेन अरहत्तमग्गेन असेसं उदब्बधि, अनवसेसप्पहानवसेन उच्छिन्दन्तो वधेतीति वुत्तं होति. सो भिक्खु तस्मिंयेव खणे सब्बप्पकारम्पि जहाति ओरपारन्ति. देसनापरियोसाने सो भिक्खु अरहत्ते पतिट्ठितोति.

. ति का उप्पत्ति? इमिस्सा गाथाय इतो परानञ्च द्वादसन्नं एकायेव उप्पत्ति. एकं समयं भगवा सावत्थियं विहरति. तेन खो पन समयेन अञ्ञतरो ब्राह्मणो अत्तनो धीतुया वारेय्ये पच्चुपट्ठिते चिन्तेसि – ‘‘केनचि वसलेन अपरिभुत्तपुब्बेहि पुप्फेहि दारिकं अलङ्करित्वा पतिकुलं पेसेस्सामी’’ति. सो सन्तरबाहिरं सावत्थिं विचिनन्तो किञ्चि तिणपुप्फम्पि अपरिभुत्तपुब्बं नाद्दस. अथ सम्बहुले धुत्तकजातिके ब्राह्मणदारके सन्निपतिते दिस्वा ‘‘एते पुच्छिस्सामि, अवस्सं सम्बहुलेसु कोचि जानिस्सती’’ति उपसङ्कमित्वा पुच्छि. ते तं ब्राह्मणं उप्पण्डेन्ता आहंसु – ‘‘उदुम्बरपुप्फं नाम, ब्राह्मण, लोके न केनचि परिभुत्तपुब्बं. तेन धीतरं अलङ्करित्वा देही’’ति. सो दुतियदिवसे कालस्सेव वुट्ठाय भत्तविस्सग्गं कत्वा अचिरवतिया नदिया तीरे उदुम्बरवनं गन्त्वा एकमेकं रुक्खं विचिनन्तो पुप्फस्स वण्टमत्तम्पि नाद्दस. अथ वीतिवत्ते मज्झन्हिके दुतियतीरं अगमासि. तत्थ च अञ्ञतरो भिक्खु अञ्ञतरस्मिं मनुञ्ञे रुक्खमूले दिवाविहारं निसिन्नो कम्मट्ठानं मनसि करोति. सो तत्थ उपसङ्कमित्वा अमनसिकरित्वा, सकिं निसीदित्वा, सकिं उक्कुटिको हुत्वा, सकिं ठत्वा, तं रुक्खं सब्बसाखाविटपपत्तन्तरेसु विचिनन्तो किलमति. ततो नं सो भिक्खु आह – ‘‘ब्राह्मण, किं मग्गसी’’ति? ‘‘उदुम्बरपुप्फं, भो’’ति. ‘‘उदुम्बरपुप्फं नाम, ब्राह्मण, लोके नत्थि, मुसा एतं वचनं, मा किलमा’’ति. अथ भगवा तस्स भिक्खुनो अज्झासयं विदित्वा ओभासं मुञ्चित्वा समुप्पन्नसमन्नाहारबहुमानस्स इमा ओभासगाथायो अभासि ‘‘यो नाज्झगमा भवेसु सार’’न्ति सब्बा वत्तब्बा.

तत्थ पठमगाथाय ताव नाज्झगमाति नाधिगच्छि, नाधिगच्छति वा. भवेसूति कामरूपारूपसञ्ञीअसञ्ञीनेवसञ्ञीनासञ्ञीएकवोकारचतुवोकारपञ्चवोकारभवेसु. सारन्ति निच्चभावं अत्तभावं वा. विचिनन्ति पञ्ञाय गवेसन्तो. पुप्फमिव उदुम्बरेसूति यथा उदुम्बररुक्खेसु पुप्फं विचिनन्तो एस ब्राह्मणो नाज्झगमा, एवं यो योगावचरोपि पञ्ञाय विचिनन्तो सब्बभवेसु किञ्चि सारं नाज्झगमा. सो असारकट्ठेन ते धम्मे अनिच्चतो अनत्ततो च विपस्सन्तो अनुपुब्बेन लोकुत्तरधम्मे अधिगच्छन्तो जहाति ओरपारं उरगो जिण्णमिव तचं पुराणन्ति अयमत्थो योजना च. अवसेसगाथासु पनस्स योजनं अवत्वा विसेसत्थमत्तमेव वक्खाम.

.

‘‘यस्सन्तरतो न सन्ति कोपा,

इतिभवाभवतञ्च वीतिवत्तो’’ति. (उदा. २०) –

एत्थ ताव अयं ‘अन्तरसद्दो’ –

‘‘नदीतीरेसु सण्ठाने, सभासु रथियासु च;

जना सङ्गम्म मन्तेन्ति, मञ्च तञ्च किमन्तर’’न्ति. (सं. नि. १.२२८);

‘‘अप्पमत्तकेन विसेसाधिगमेन अन्तरा वोसानमापादि’’ (अ. नि. १०.८४);

‘‘अनत्थजननो कोधो, कोधो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झती’’ति. (अ. नि. ७.६४; इतिवु. ८८) –

एवं कारणवेमज्झचित्तादीसु सम्बहुलेसु अत्थेसु दिस्सति. इध पन चित्ते. ततो यस्सन्तरतो न सन्ति कोपाति ततियमग्गेन समूहतत्ता यस्स चित्ते न सन्ति कोपाति अत्थो. यस्मा पन भवोति सम्पत्ति, विभवोति विपत्ति. तथा भवोति वुद्धि, विभवोति हानि. भवोति सस्सतो, विभवोति उच्छेदो. भवोति पुञ्ञं, विभवोति पापं. विभवो अभवोति च अत्थतो एकमेव. तस्मा इतिभवाभवतञ्च वीतिवत्तोति एत्थ या एसा सम्पत्तिविपत्तिवुड्ढिहानिसस्सतुच्छेदपुञ्ञपापवसेन इति अनेकप्पकारा भवाभवता वुच्चति. चतूहिपि मग्गेहि यथासम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तोति एवमत्थो ञातब्बो.

. यस्स वितक्काति एत्थ पन यस्स भिक्खुनो तयो कामब्यापादविहिंसावितक्का, तयो ञातिजनपदामरवितक्का, तयो परानुद्दयतापटिसंयुत्तलाभसक्कारसिलोकअनवञ्ञत्तिपटिसंयुत्तवितक्काति एते नव वितक्का समन्तभद्दके वुत्तनयेन तत्थ तत्थ आदीनवं पच्चवेक्खित्वा पटिपक्खववत्थानेन तस्स तस्स पहानसमत्थेहि तीहि हेट्ठिममग्गेहि च विधूपिता भुसं धूपिता सन्तापिता दड्ढाति अत्थो. एवं विधूपेत्वा च अज्झत्तं सुविकप्पिता असेसा, नियकज्झत्तभूते अत्तनो खन्धसन्ताने अज्झत्तज्झत्तभूते चित्ते च यथा न पुन सम्भवन्ति, एवं अरहत्तमग्गेन असेसा छिन्ना. छिन्नञ्हि कप्पितन्ति वुच्चति. यथाह ‘‘कप्पितकेसमस्सू’’ति (सं. नि. १.१२२; ४.३६५). एवमेत्थ अत्थो दट्ठब्बो.

. इदानि यो नाच्चसारीति एत्थ यो नाच्चसारीति यो नातिधावि. न पच्चसारीति न ओहीयि. किं वुत्तं होति? अच्चारद्धवीरियेन हि उद्धच्चे पतन्तो अच्चासरति, अतिसिथिलेन कोसज्जे पतन्तो पच्चासरति. तथा भवतण्हाय अत्तानं किलमेन्तो अच्चासरति, कामतण्हाय कामसुखमनुयुञ्जन्तो पच्चासरति. सस्सतदिट्ठिया अच्चासरति, उच्छेददिट्ठिया पच्चासरति. अतीतं अनुसोचन्तो अच्चासरति, अनागत पटिकङ्खन्तो पच्चासरति. पुब्बन्तानुदिट्ठिया अच्चासरति, अपरन्तानुदिट्ठिया पच्चासरति. तस्मा यो एते उभो अन्ते वज्जेत्वा मज्झिमं पटिपदं पटिपज्जन्तो नाच्चसारी न पच्चसारीति एवं वुत्तं होति. सब्बं अच्चगमा इमं पपञ्चन्ति ताय च पन अरहत्तमग्गवोसानाय मज्झिमाय पटिपदाय सब्बं इमं वेदनासञ्ञावितक्कप्पभवं तण्हामानदिट्ठिसङ्खातं तिविधं पपञ्चं अच्चगमा अतिक्कन्तो, समतिक्कन्तोति अत्थो.

. तदनन्तरगाथाय पन सब्बं वितथमिदन्ति ञत्वा लोकेति अयमेव विसेसो. तस्सत्थो – सब्बन्ति अनवसेसं, सकलमनूनन्ति वुत्तं होति. एवं सन्तेपि पन विपस्सनुपगं लोकियखन्धायतनधातुप्पभेदं सङ्खतमेव इधाधिप्पेतं. वितथन्ति विगततथभावं. निच्चन्ति वा सुखन्ति वा सुभन्ति वा अत्ताति वा यथा यथा किलेसवसेन बालजनेहि गय्हति, तथातथाभावतो वितथन्ति वुत्तं होति. इदन्ति तमेव सब्बं पच्चक्खभावेन दस्सेन्तो आह. ञत्वाति मग्गपञ्ञाय जानित्वा, तञ्च पन असम्मोहतो, न विसयतो. लोकेति ओकासलोके सब्बं खन्धादिभेदं धम्मजातं ‘‘वितथमिद’’न्ति ञत्वाति सम्बन्धो.

१०-१३. इदानि इतो परासु चतूसु गाथासु वीतलोभो वीतरागो वीतदोसो वीतमोहोति एते विसेसा. एत्थ लुब्भनवसेन लोभो. सब्बसङ्गाहिकमेतं पठमस्स अकुसलमूलस्स अधिवचनं, विसमलोभस्स वा. यो सो ‘‘अप्पेकदा मातुमत्तीसुपि लोभधम्मा उप्पज्जन्ति, भगिनिमत्तीसुपि लोभधम्मा उप्पज्जन्ति, धीतुमत्तीसुपि लोभधम्मा उप्पज्जन्ती’’ति (सं. नि. ४.१२७) एवं वुत्तो. रज्जनवसेन रागो, पञ्चकामगुणरागस्सेतं अधिवचनं. दुस्सनवसेन दोसो, पुब्बे वुत्तकोधस्सेतं अधिवचनं. मुय्हनवसेन मोहो, चतूसु अरियसच्चेसु अञ्ञाणस्सेतं अधिवचनं. तत्थ यस्मा अयं भिक्खु लोभं जिगुच्छन्तो विपस्सनं आरभि ‘‘कुदास्सु नामाहं लोभं विनेत्वा विगतलोभो विहरेय्य’’न्ति, तस्मा तस्स लोभप्पहानूपायं सब्बसङ्खारानं वितथभावदस्सनं लोभप्पहानानिसंसञ्च ओरपारप्पहानं दस्सेन्तो इमं गाथमाह. एस नयो इतो परासुपि. केचि पनाहु – ‘‘यथावुत्तेनेव नयेन एते धम्मे जिगुच्छित्वा विपस्सनमारद्धस्स तस्स तस्स भिक्खुनो एकमेकाव एत्थ गाथा वुत्ता’’ति. यं रुच्चति, तं गहेतब्बं. एस नयो इतो परासु चतूसु गाथासु.

१४. अयं पनेत्थ अत्थवण्णना – अप्पहीनट्ठेन सन्ताने सयन्तीति अनुसया कामरागपटिघमानदिट्ठिविचिकिच्छाभवरागाविज्जानं एतं अधिवचनं. सम्पयुत्तधम्मानं अत्तनो आकारानुविधानट्ठेन मूला; अखेमट्ठेन अकुसला; धम्मानं पतिट्ठाभूतातिपि मूला; सावज्जदुक्खविपाकट्ठेन अकुसला; उभयम्पेतं लोभदोसमोहानं अधिवचनं. ते हि ‘‘लोभो, भिक्खवे, अकुसलञ्च अकुसलमूलञ्चा’’तिआदिना नयेन एवं निद्दिट्ठा. एवमेते अनुसया तेन तेन मग्गेन पहीनत्ता यस्स केचि न सन्ति, एते च अकुसलमूला तथेव समूहतासे, समूहता इच्चेव अत्थो. पच्चत्तबहुवचनस्स हि से-कारागमं इच्छन्ति सद्दलक्खणकोविदा. अट्ठकथाचरिया पन ‘‘सेति निपातो’’ति वण्णयन्ति. यं रुच्चति, तं गहेतब्बं. एत्थ पन ‘‘किञ्चापि सो एवंविधो भिक्खु खीणासवो होति, खीणासवो च नेव आदियति, न पजहति, पजहित्वा ठितो’’ति वुत्तो. तथापि वत्तमानसमीपे वत्तमानवचनलक्खणेन ‘‘जहाति ओरपार’’न्ति वुच्चति. अथ वा अनुपादिसेसाय च निब्बानधातुया परिनिब्बायन्तो अत्तनो अज्झत्तिकबाहिरायतनसङ्खातं जहाति ओरपारन्ति वेदितब्बो.

तत्थ किलेसपटिपाटिया मग्गपटिपाटिया चाति द्विधा अनुसयानं अभावो वेदितब्बो. किलेसपटिपाटिया हि कामरागानुसयपटिघानुसयानं ततियमग्गेन अभावो होति, मानानुसयस्स चतुत्थमग्गेन, दिट्ठानुसयविचिकिच्छानुसयानं पठममग्गेन, भवरागानुसयाविज्जानुसयानं चतुत्थमग्गेनेव. मग्गपटिपाटिया पन पठममग्गेन दिट्ठानुसयविचिकिच्छानुसयानं अभावो होति. दुतियमग्गेन कामरागानुसयपटिघानुसयानं तनुभावो, ततियमग्गेन सब्बसो अभावो, चतुत्थमग्गेन मानानुसयभवरागानुसयाविज्जानुसयानं अभावो होति. तत्थ यस्मा न सब्बे अनुसया अकुसलमूला; कामरागभवरागानुसया एव हि लोभाकुसलमूलेन सङ्गहं गच्छन्ति. पटिघानुसयाविज्जानुसया च ‘‘दोसो अकुसलमूलं, मोहो अकुसलमूलं’’ इच्चेव सङ्खं गच्छन्ति, दिट्ठिमानविचिकिच्छानुसया पन न किञ्चि अकुसलमूलं होन्ति, यस्मा वा अनुसयाभाववसेन च अकुसलमूलसमुग्घातवसेन च किलेसप्पहानं पट्ठपेसि, तस्मा –

‘‘यस्सानुसया न सन्ति केचि, मूला च अकुसला समूहतासे’’. –

इति भगवा आह.

१५. यस्स दरथजाति एत्थ पन पठमुप्पन्ना किलेसा परिळाहट्ठेन दरथा नाम, अपरापरुप्पन्ना पन तेहि दरथेहि जातत्ता दरथजा नाम. ओरन्ति सक्कायो वुच्चति. यथाह – ‘‘ओरिमं तीरन्ति खो, भिक्खु, सक्कायस्सेतं अधिवचन’’न्ति (सं. नि. ४.२३८). आगमनायाति उप्पत्तिया. पच्चयासेति पच्चया एव. किं वुत्तं होति? यस्स पन उपादानक्खन्धग्गहणाय पच्चयभूता अरियमग्गेन पहीनत्ता, केचि दरथजवेवचना किलेसा न सन्ति, पुब्बे वुत्तनयेनेव सो भिक्खु जहाति ओरपारन्ति.

१६. यस्स वनथजाति एत्थपि दरथजा विय वनथजा वेदितब्बा. वचनत्थे पन अयं विसेसो – वनुते, वनोतीति वा वनं याचति सेवति भजतीति अत्थो. तण्हायेतं अधिवचनं. सा हि विसयानं पत्थनतो सेवनतो च ‘‘वन’’न्ति वुच्चति. तं परियुट्ठानवसेन वनं थरति तनोतीति वनथो, तण्हानुसयस्सेतं अधिवचनं. वनथा जाताति वनथजाति. केचि पनाहु ‘‘सब्बेपि किलेसा गहनट्ठेन वनथोति वुच्चन्ति, अपरापरुप्पन्ना पन वनथजा’’ति. अयमेव चेत्थ उरगसुत्ते अत्थो अधिप्पेतो, इतरो पन धम्मपदगाथायं. विनिबन्धाय भवायाति भवविनिबन्धाय. अथ वा चित्तस्स विसयेसु विनिबन्धाय आयतिं उप्पत्तिया चाति अत्थो. हेतुयेव हेतुकप्पा.

१७. यो नीवरणेति एत्थ नीवरणाति चित्तं, हितपटिपत्तिं वा नीवरन्तीति नीवरणा, पटिच्छादेन्तीति अत्थो. पहायाति छड्डेत्वा. पञ्चाति तेसं सङ्ख्यापरिच्छेदो. ईघाभावतो अनीघो. कथंकथाय तिण्णत्ता तिण्णकथंकथो. विगतसल्लत्ता विसल्लो. किं वुत्तं होति? यो भिक्खु कामच्छन्दादीनि पञ्च नीवरणानि समन्तभद्दके वुत्तनयेन सामञ्ञतो विसेसतो च नीवरणेसु आदीनवं दिस्वा तेन तेन मग्गेन पहाय तेसञ्च पहीनत्ता एव किलेसदुक्खसङ्खातस्स ईघस्साभावेन अनीघो, ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना (म. नि. १.१८; सं. नि. २.२०) नयेन पवत्ताय कथंकथाय तिण्णत्ता तिण्णकथंकथो, ‘‘तत्थ कतमे पञ्च सल्ला? रागसल्लो, दोससल्लो, मोहसल्लो, मानसल्लो, दिट्ठिसल्लो’’ति वुत्तानं पञ्चन्नं सल्लानं विगतत्ता विसल्लो. सो भिक्खु पुब्बे वुत्तनयेनेव जहाति ओरपारन्ति.

अत्रापि च किलेसपटिपाटिया मग्गपटिपाटिया चाति द्विधा एव नीवरणप्पहानं वेदितब्बं. किलेसपटिपाटिया हि कामच्छन्दनीवरणस्स ब्यापादनीवरणस्स च ततियमग्गेन पहानं होति, थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स च चतुत्थमग्गेन. ‘‘अकतं वत मे कुसल’’न्तिआदिना (म. नि. ३.२४८; नेत्ति. १२०) नयेन पवत्तस्स विप्पटिसारसङ्खातस्स कुक्कुच्चनीवरणस्स विचिकिच्छानीवरणस्स च पठममग्गेन. मग्गपटिपाटिया पन कुक्कुच्चनीवरणस्स विचिकिच्छानीवरणस्स च पठममग्गेन पहानं होति, कामच्छन्दनीवरणस्स ब्यापादनीवरणस्स च दुतियमग्गेन तनुभावो होति, ततियेन अनवसेसप्पहानं. थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स च चतुत्थमग्गेन पहानं होतीति. एवं –

‘‘यो नीवरणे पहाय पञ्च, अनीघो तिण्णकथंकथो विसल्लो;

सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराण’’न्ति. –

अरहत्तनिकूटेनेव भगवा देसनं निट्ठापेसि. देसनापरियोसाने सो भिक्खु अरहत्ते पतिट्ठितो. ‘‘एकच्चे येन येन तेसं भिक्खूनं या या गाथा देसिता, तेन तेन तस्सा तस्सा गाथाय परियोसाने सो सो भिक्खु अरहत्ते पतिट्ठितो’’ति वदन्ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय उरगसुत्तवण्णना निट्ठिता.

२. धनियसुत्तवण्णना

१८. पक्कोदनोति धनियसुत्तं. का उप्पत्ति? भगवा सावत्थियं विहरति. तेन समयेन धनियो गोपो महीतीरे पटिवसति. तस्सायं पुब्बयोगो – कस्सपस्स भगवतो पावचने दिब्बमाने वीसति वस्ससहस्सानि दिवसे दिवसे सङ्घस्स वीसति सलाकभत्तानि अदासि. सो ततो चुतो देवेसु उप्पन्नो. एवं देवलोके एकं बुद्धन्तरं खेपेत्वा अम्हाकं भगवतो काले विदेहरट्ठमज्झे पब्बतरट्ठं नाम अत्थि तत्थ धम्मकोरण्डं नाम नगरं, तस्मिं नगरे सेट्ठिपुत्तो हुत्वा अभिनिब्बत्तो, गोयूथं निस्साय जीवति. तस्स हि तिंसमत्तानि गोसहस्सानि होन्ति, सत्तवीससहस्सा गावो खीरं दुय्हन्ति. गोपा नाम निबद्धवासिनो न होन्ति. वस्सिके चत्तारोमासे थले वसन्ति, अवसेसे अट्ठमासे यत्थ तिणोदकं सुखं लब्भति, तत्थ वसन्ति. तञ्च नदीतीरं वा जातस्सरतीरं वा होति. अथायम्पि वस्सकाले अत्तनो वसितगामतो निक्खमित्वा गुन्नं फासुविहारत्थाय ओकासं गवेसन्तो महामही भिज्जित्वा एकतो कालमही एकतो महामहिच्चेव सङ्खं गन्त्वा सन्दमाना पुन समुद्दसमीपे समागन्त्वा पवत्ता. यं ओकासं अन्तरदीपं अकासि, तं पविसित्वा वच्छानं सालं अत्तनो च निवेसनं मापेत्वा वासं कप्पेसि. तस्स सत्त पुत्ता, सत्त धीतरो, सत्त सुणिसा, अनेके च कम्मकारा होन्ति. गोपा नाम वस्सनिमित्तं जानन्ति. यदा सकुणिका कुलावकानि रुक्खग्गे करोन्ति, कक्कटका उदकसमीपे द्वारं पिदहित्वा थलसमीपद्वारेन वळञ्जेन्ति, तदा सुवुट्ठिका भविस्सतीति गण्हन्ति. यदा पन सकुणिका कुलावकानि नीचट्ठाने उदकपिट्ठे करोन्ति, कक्कटका थलसमीपे द्वारं पिदहित्वा उदकसमीपद्वारेन वळञ्जेन्ति, तदा दुब्बुट्ठिका भविस्सतीति गण्हन्ति.

अथ सो धनियो सुवुट्ठिकनिमित्तानि उपसल्लक्खेत्वा उपकट्ठे वस्सकाले अन्तरदीपा निक्खमित्वा महामहिया परतीरे सत्तसत्ताहम्पि देवे वस्सन्ते उदकेन अनज्झोत्थरणोकासे अत्तनो वसनोकासं कत्वा समन्ता परिक्खिपित्वा, वच्छसालायो मापेत्वा, तत्थ निवासं कप्पेसि. अथस्स दारुतिणादिसङ्गहे कते सब्बेसु पुत्तदारकम्मकरपोरिसेसु समानियेसु जातेसु नानप्पकारे खज्जभोज्जे पटियत्ते समन्ता चतुद्दिसा मेघमण्डलानि उट्ठहिंसु. सो धेनुयो दुहापेत्वा, वच्छसालासु वच्छे सण्ठापेत्वा, गुन्नं चतुद्दिसा धूमं कारापेत्वा, सब्बपरिजनं भोजापेत्वा, सब्बकिच्चानि कारापेत्वा तत्थ तत्थ दीपे उज्जालापेत्वा, सयं खीरेन भत्तं भुञ्जित्वा, महासयने सयन्तो अत्तनो सिरिसम्पत्तिं दिस्वा, तुट्ठचित्तो हुत्वा, अपरदिसाय मेघत्थनितसद्दं सुत्वा निपन्नो इमं उदानं उदानेसि ‘‘पक्कोदनो दुद्धखीरोहमस्मी’’ति.

तत्रायं अत्थवण्णना – पक्कोदनोति सिद्धभत्तो. दुद्धखीरोति गावो दुहित्वा गहितखीरो. अहन्ति अत्तानं निदस्सेति, अस्मीति अत्तनो तथाभावं. पक्कोदनो दुद्धखीरो च अहमस्मि भवामीति अत्थो. इतीति एवमाहाति अत्थो. निद्देसे पन ‘‘इतीति पदसन्धि, पदसंसग्गो, पदपारिपूरि, अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतामेत’’न्ति (चूळनि. अजितमाणवपुच्छानिद्देस १) एवमस्स अत्थो वण्णितो. सोपि इदमेव सन्धायाति वेदितब्बो. यं यं हि पदं पुब्बपदेन वुत्तं, तस्स तस्स एवमाहाति एतमत्थं पकासेन्तोयेव इतिसद्दो पच्छिमेन पदेन मेत्तेय्यो इति वा भगवा इति वा एवमादिना पदसन्धि होति, नाञ्ञथा.

धनियो गोपोति तस्स सेट्ठिपुत्तस्स नामसमोधानं. सो हि यानिमानि थावरादीनि पञ्च धनानि, तेसु ठपेत्वा दानसीलादिअनुगामिकधनं, खेत्तवत्थु-आरामादितो थावरधनतोपि, गवस्सादितो जङ्गमधनतोपि हिरञ्ञसुवण्णादितो संहारिमधनतोपि, सिप्पायतनादितो अङ्गसमधनतोपि यं तं लोकस्स पञ्चगोरसानुप्पदानेन बहूपकारं तं सन्धाय ‘‘नत्थि गोसमितं धन’’न्ति (सं. नि. १.१३; नेत्ति. १२३) एवं विसेसितं गोधनं, तेन समन्नागतत्ता धनियो, गुन्नं पालनतो गोपो. यो हि अत्तनो गावो पालेति, सो ‘‘गोपो’’ति वुच्चति. यो परेसं वेतनेन भटो हुत्वा, सो गोपालको. अयं पन अत्तनोयेव, तेन गोपोति वुत्तो.

अनुतीरेति तीरस्स समीपे. महियाति महामहीनामिकाय नदिया. समानेन अनुकूलवत्तिना परिजनेन सद्धिं वासो यस्स सो समानवासो, अयञ्च तथाविधो. तेनाह ‘‘समानवासो’’ति. छन्नाति तिणपण्णच्छदनेहि अनोवस्सका कता. कुटीति वसनघरस्सेतं अधिवचनं. आहितोति आभतो, जालितो वा. गिनीति अग्गि. तेसु तेसु ठानेसु अग्गि ‘‘गिनी’’ति वोहरीयति. अथ चे पत्थयसीति इदानि यदि इच्छसीति वुत्तं होति. पवस्साति सिञ्च, पग्घर, उदकं मुञ्चाति अत्थो. देवाति मेघं आलपति. अयं तावेत्थ पदवण्णना.

अयं पन अत्थवण्णना – एवमयं धनियो गोपो अत्तनो सयनघरे महासयने निपन्नो मेघत्थनितं सुत्वा ‘‘पक्कोदनोहमस्मी’’ति भणन्तो कायदुक्खवूपसमूपायं कायसुखहेतुञ्च अत्तनो सन्निहितं दीपेति. ‘‘दुद्धखीरोहमस्मी’’ति भणन्तो चित्तदुक्खवूपसमूपायं चित्तसुखहेतुञ्च. ‘‘अनुतीरे महिया’’ति निवासट्ठानसम्पत्तिं, ‘‘समानवासो’’ति तादिसे काले पियविप्पयोगपदट्ठानस्स सोकस्साभावं. ‘‘छन्ना कुटी’’ति कायदुक्खापगमपटिघातं. ‘‘आहितो गिनी’’ति यस्मा गोपालका परिक्खेपधूमदारुअग्गिवसेन तयो अग्गी करोन्ति. ते च तस्स गेहे सब्बे कता, तस्मा सब्बदिसासु परिक्खेपग्गिं सन्धाय ‘‘आहितो गिनी’’ति भणन्तो वाळमिगागमननिवारणं दीपेति, गुन्नं मज्झे गोमयादीहि धूमग्गिं सन्धाय डंसमकसादीहि गुन्नं अनाबाधं, गोपालकानं सयनट्ठाने दारुअग्गिं सन्धाय गोपालकानं सीताबाधपटिघातं. सो एवं दीपेन्तो अत्तनो वा गुन्नं वा परिजनस्स वा वुट्ठिपच्चयस्स कस्सचि आबाधस्स अभावतो पीतिसोमनस्सजातो आह – ‘‘अथ चे पत्थयसी पवस्स देवा’’ति.

१९. एवं धनियस्स इमं गाथं भासमानस्स अस्सोसि भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय जेतवनमहाविहारे गन्धकुटियं विहरन्तो. सुत्वा च पन बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस धनियञ्च पजापतिञ्चस्स ‘‘इमे उभोपि हेतुसम्पन्ना. सचे अहं गन्त्वा धम्मं देसेस्सामि, उभोपि पब्बजित्वा अरहत्तं पापुणिस्सन्ति. नो चे गमिस्सामि, स्वे उदकोघेन विनस्सिस्सन्ती’’ति तं खणेयेव सावत्थितो सत्त योजनसतानि धनियस्स निवासट्ठानं आकासेन गन्त्वा तस्स कुटिया उपरि अट्ठासि. धनियो तं गाथं पुनप्पुनं भासतियेव, न निट्ठापेति, भगवति गतेपि भासति. भगवा च तं सुत्वा ‘‘न एत्तकेन सन्तुट्ठा वा विस्सत्था वा होन्ति, एवं पन होन्ती’’ति दस्सेतुं –

‘‘अक्कोधनो विगतखिलोहमस्मि, अनुतीरे महियेकरत्तिवासो;

विवटा कुटि निब्बुतो गिनि, अथ चे पत्थयसी पवस्स देवा’’ति. –

इमं पटिगाथं अभासि ब्यञ्जनसभागं नो अत्थसभागं. न हि ‘‘पक्कोदनो’’ति, ‘‘अक्कोधनो’’ति च आदीनि पदानि अत्थतो समेन्ति महासमुद्दस्स ओरिमपारिमतीरानि विय, ब्यञ्जनं पनेत्थ किञ्चि किञ्चि समेतीति ब्यञ्जनसभागानि होन्ति. तत्थ पुरिमगाथाय सदिसपदानं वुत्तनयेनेव अत्थो वेदितब्बो.

विसेसपदानं पनायं पदतो अत्थतो च वण्णना – अक्कोधनोति अकुज्झनसभावो. यो हि सो पुब्बे वुत्तप्पकारआघातवत्थुसम्भवो कोधो एकच्चस्स सुपरित्तोपि उप्पज्जमानो हदयं सन्तापेत्वा वूपसम्मति, येन च ततो बलवतरुप्पन्नेन एकच्चो मुखविकुणनमत्तं करोति, ततो बलवतरेन एकच्चो फरुसं वत्तुकामो हनुसञ्चलनमत्तं करोति, अपरो ततो बलवतरेन फरुसं भणति, अपरो ततो बलवतरेन दण्डं वा सत्थं वा गवेसन्तो दिसा विलोकेति, अपरो ततो बलवतरेन दण्डं वा सत्थं वा आमसति, अपरो ततो बलवतरेन दण्डादीनि गहेत्वा उपधावति, अपरो ततो बलवतरेन एकं वा द्वे वा पहारे देति, अपरो ततो बलवतरेन अपि ञातिसालोहितं जीविता वोरोपेति, एकच्चो ततो बलवतरेन पच्छा विप्पटिसारी अत्तानम्पि जीविता वोरोपेति सीहळदीपे कालगामवासी अमच्चो विय. एत्तावता च कोधो परमवेपुल्लप्पत्तो होति. सो भगवता बोधिमण्डेयेव सब्बसो पहीनो उच्छिन्नमूलो तालावत्थुकतो, तस्मा भगवा ‘‘अक्कोधनोहमस्मी’’ति आह.

विगतखिलोति अपगतखिलो. ये हि ते चित्तबन्धभावेन पञ्च चेतोखिला वुत्ता, ये हि च खिलभूते चित्ते सेय्यथापि नाम खिले भूमिभागे चत्तारो मासे वस्सन्तेपि देवे सस्सानि न रुहन्ति, एवमेवं सद्धम्मस्सवनादिकुसलहेतुवस्से वस्सन्तेपि कुसलं न रुहति ते च भगवता बोधिमण्डेयेव सब्बसो पहीना, तस्मा भगवा ‘‘विगतखिलोहमस्मी’’ति आह.

एकरत्तिं वासो अस्साति एकरत्तिवासो. यथा हि धनियो तत्थ चत्तारो वस्सिके मासे निबद्धवासं उपगतो, न तथा भगवा. भगवा हि तंयेव रत्तिं तस्स अत्थकामताय तत्थ वासं उपगतो. तस्मा ‘‘एकरत्तिवासो’’ति आह. विवटाति अपनीतच्छदना. कुटीति अत्तभावो. अत्तभावो हि तं तं अत्थवसं पटिच्च कायोतिपि गुहातिपि देहोतिपि सन्देहोतिपि नावातिपि रथोतिपि वणोतिपि धजोतिपि वम्मिकोतिपि कुटीतिपि कुटिकातिपि वुच्चति. इध पन कट्ठादीनि पटिच्च गेहनामिका कुटि विय अट्ठिआदीनि पटिच्च सङ्ख्यं गतत्ता ‘‘कुटी’’ति वुत्तो. यथाह –

‘‘सेय्यथापि, आवुसो, कट्ठञ्च पटिच्च, वल्लिञ्च पटिच्च, मत्तिकञ्च पटिच्च, तिणञ्च पटिच्च, आकासो परिवारितो अगारंत्वेव सङ्खं गच्छति; एवमेव खो, आवुसो, अट्ठिञ्च पटिच्च, न्हारुञ्च पटिच्च, मंसञ्च पटिच्च, चम्मञ्च पटिच्च, आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति (म. नि. १.३०६).

चित्तमक्कटस्स निवासतो वा कुटि. यथाह –

‘‘अट्ठिकङ्कलकुटि चे सा, मक्कटावसथो इति;

मक्कटो पञ्चद्वाराय, कुटिकाय पसक्किय;

द्वारेन अनुपरियाति, घट्टयन्तो पुनप्पुन’’न्ति. (थेरगा. १२५);

सा कुटि येन तण्हामानदिट्ठिछदनेन सत्तानं छन्नत्ता पुनप्पुनं रागादिकिलेसवस्सं अतिवस्सति. यथाह –

‘‘छन्नमतिवस्सति, विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति. (उदा. ४५; थेरगा. ४४७; परि. ३३९);

अयं गाथा द्वीसु ठानेसु वुत्ता खन्धके थेरगाथायञ्च. खन्धके हि ‘‘यो आपत्तिं पटिच्छादेति, तस्स किलेसा च पुनप्पुनं आपत्तियो च अतिवस्सन्ति, यो पन न पटिच्छादेति, तस्स नातिवस्सन्ती’’ति इमं अत्थं पटिच्च वुत्ता. थेरगाथायं ‘‘यस्स रागादिच्छदनं अत्थि, तस्स पुन इट्ठारम्मणादीसु रागादिसम्भवतो छन्नमतिवस्सति. यो वा उप्पन्ने किलेसे अधिवासेति, तस्सेव अधिवासितकिलेसच्छदनच्छन्ना अत्तभावकुटि पुनप्पुनं किलेसवस्सं अतिवस्सति. यस्स पन अरहत्तमग्गञाणवातेन किलेसच्छदनस्स विद्धंसितत्ता विवटा, तस्स नातिवस्सती’’ति. अयमत्थो इध अधिप्पेतो. भगवता हि यथावुत्तं छदनं यथावुत्तेनेव नयेन विद्धंसितं, तस्मा ‘‘विवटा कुटी’’ति आह. निब्बुतोति उपसन्तो. गिनीति अग्गि. येन हि एकादसविधेन अग्गिना सब्बमिदं आदित्तं. यथाह – ‘‘आदित्तं रागग्गिना’’ति वित्थारो. सो अग्गि भगवतो बोधिमूलेयेव अरियमग्गसलिलसेकेन निब्बुतो, तस्मा ‘‘निब्बुतो गिनी’’ति आह.

एवं वदन्तो च धनियं अतुट्ठब्बेन तुस्समानं अञ्ञापदेसेनेव परिभासति, ओवदति, अनुसासति. कथं? ‘‘अक्कोधनो’’ति हि वदमानो, धनिय, त्वं ‘‘पक्कोदनोहमस्मी’’ति तुट्ठो, ओदनपाको च यावजीवं धनपरिक्खयेन कत्तब्बो, धनपरिक्खयो च आरक्खादिदुक्खपदट्ठानो, एवं सन्ते दुक्खेनेव तुट्ठो होसि. अहं पन ‘‘अक्कोधनोहमस्मी’’ति तुस्सन्तो सन्दिट्ठिकसम्परायिकदुक्खाभावेन तुट्ठो होमीति दीपेति. ‘‘विगतखिलो’’ति वदमानो त्वं ‘‘दुद्धखीरोहमस्मी’’ति तुस्सन्तो अकतकिच्चोव ‘‘कतकिच्चोहमस्मी’’ति मन्त्वा तुट्ठो, अहं पन ‘‘विगतखिलोहमस्मी’’ति तुस्सन्तो कतकिच्चोव तुट्ठो होमीति दीपेति. ‘‘अनुतीरे महियेकरत्तिवासो’’ति वदमानो त्वं अनुतीरे महिया समानवासोति तुस्सन्तो चतुमासनिबद्धवासेन तुट्ठो. निबद्धवासो च आवाससङ्गेन होति, सो च दुक्खो, एवं सन्ते दुक्खेनेव तुट्ठो होसि. अहं पन एकरत्तिवासोति तुस्सन्तो अनिबद्धवासेन तुट्ठो, अनिबद्धवासो च आवाससङ्गाभावेन होति, आवाससङ्गाभावो च सुखोति सुखेनेव तुट्ठो होमीति दीपेति.

‘‘विवटा कुटी’’ति वदमानो त्वं छन्ना कुटीति तुस्सन्तो छन्नगेहताय तुट्ठो, गेहे च ते छन्नेपि अत्तभावकुटिकं किलेसवस्सं अतिवस्सति, येन सञ्जनितेहि चतूहि महोघेहि वुय्हमानो अनयब्यसनं पापुणेय्यासि, एवं सन्ते अतुट्ठब्बेनेव तुट्ठो होसि. अहं पन ‘‘विवटा कुटी’’ति तुस्सन्तो अत्तभावकुटिया किलेसच्छदनाभावेन तुट्ठो. एवञ्च मे विवटाय कुटिया न तं किलेसवस्सं अतिवस्सति, येन सञ्जनितेहि चतूहि महोघेहि वुय्हमानो अनयब्यसनं पापुणेय्यं, एवं सन्ते तुट्ठब्बेनेव तुट्ठो होमीति दीपेति. ‘‘निब्बुतो गिनी’’ति वदमानो त्वं आहितो गिनीति तुस्सन्तो अकतूपद्दवनिवारणोव कतूपद्दवनिवारणोस्मीति मन्त्वा तुट्ठो. अहं पन निब्बुतो गिनीति तुस्सन्तो एकादसग्गिपरिळाहाभावतो कतूपद्दवनिवारणतायेव तुट्ठोति दीपेति. ‘‘अथ चे पत्थयसी पवस्स देवा’’ति वदमानो एवं विगतदुक्खानं अनुप्पत्तसुखानं कतसब्बकिच्चानं अम्हादिसानं एतं वचनं सोभति, अथ चे पत्थयसि, पवस्स देव, न नो तयि वस्सन्ते वा अवस्सन्ते वा वुड्ढि वा हानि वा अत्थि, त्वं पन कस्मा एवं वदसीति दीपेति. तस्मा यं वुत्तं ‘‘एवं वदन्तो च धनिय अतुट्ठब्बेनेव तुस्समानं अञ्ञापदेसेनेव परिभासति ओवदति, अनुसासती’’ति, तं सम्मदेव वुत्तन्ति.

२०. एवमिमं भगवता वुत्तं गाथं सुत्वापि धनियो गोपो ‘‘को अयं गाथं भासती’’ति अवत्वा तेन सुभासितेन परितुट्ठो पुनपि तथारूपं सोतुकामो अपरम्पि गाथमाह ‘‘अन्धकमकसा’’ति. तत्थ अन्धकाति काळमक्खिकानं अधिवचनं, पिङ्गलमक्खिकानन्तिपि एके. मकसाति मकसायेव. न विज्जरेति नत्थि. कच्छेति द्वे कच्छा – नदीकच्छो च पब्बतकच्छो च. इध नदीकच्छो. रुळ्हतिणेति सञ्जाततिणे. चरन्तीति भत्तकिच्चं करोन्ति. वुट्ठिम्पीति वातवुट्ठिआदिका अनेका वुट्ठियो, ता आळवकसुत्ते पकासयिस्साम. इध पन वस्सवुट्ठिं सन्धाय वुत्तं. सहेय्युन्ति खमेय्युं. सेसं पाकटमेव. एत्थ धनियो ये अन्धकमकसा सन्निपतित्वा रुधिरे पिवन्ता मुहुत्तेनेव गावो अनयब्यसनं पापेन्ति, तस्मा वुट्ठितमत्तेयेव ते गोपालका पंसुना च साखाहि च मारेन्ति, तेसं अभावेन गुन्नं खेमतं, कच्छे रुळ्हतिणचरणेन अद्धानगमनपरिस्समाभावं वत्वा खुदाकिलमथाभावञ्च दीपेन्तो ‘‘यथा अञ्ञेसं गावो अन्धकमकससम्फस्सेहि दिस्समाना अद्धानगमनेन किलन्ता खुदाय मिलायमाना एकवुट्ठिनिपातम्पि न सहेय्युं, न मे तथा गावो, मय्हं पन गावो वुत्तप्पकाराभावा द्विक्खत्तुं वा तिक्खतुं वा वुट्ठिम्पि सहेय्यु’’न्ति दीपेति.

२१. ततो भगवा यस्मा धनियो अन्तरदीपे वसन्तो भयं दिस्वा, कुल्लं बन्धित्वा, महामहिं तरित्वा, तं कच्छं आगम्म ‘‘अहं सुट्ठु आगतो, निब्भयेव ठाने ठितो’’ति मञ्ञमानो एवमाह, सभये एव च सो ठाने ठितो, तस्मा तस्स आगमनट्ठाना अत्तनो आगमनट्ठानं उत्तरितरञ्च पणीततरञ्च वण्णेन्तो ‘‘बद्धासि भिसी’’ति इमं गाथमभासि, अत्थसभागं नो ब्यञ्जनसभागं.

तत्थ भिसीति पत्थरित्वा पुथुलं कत्वा बद्धकुल्लो वुच्चति लोके. अरियस्स पन धम्मविनये अरियमग्गस्सेतं अधिवचनं. अरियमग्गो हि –

‘‘मग्गो पज्जो पथो पन्थो, अञ्जसं वटुमायनं;

नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो’’. (चूळनि. पारायनत्थुतिगाथानिद्देस १०१);

‘‘अद्धानं पभवो चेव, तत्थ तत्थ पकासितो’’.

इमायपि गाथाय भगवा पुरिमनयेनेव तं ओवदन्तो इमं अत्थं आहाति वेदितब्बो – धनिय, त्वं कुल्लं बन्धित्वा, महिं तरित्वा, इमं ठानमागतो, पुनपि च ते कुल्लो बन्धितब्बो एव भविस्सति, नदी च तरितब्बा, न चेतं ठानं खेमं. मया पन एकचित्ते मग्गङ्गानि समोधानेत्वा ञाणबन्धनेन बद्धा अहोसि भिसि. सा च सत्ततिंसबोधिपक्खियधम्मपरिपुण्णताय एकरसभावूपगतत्ता अञ्ञमञ्ञं अनतिवत्तनेन पुन बन्धितब्बप्पयोजनाभावेन देवमनुस्सेसु केनचि मोचेतुं असक्कुणेय्यताय च सुसङ्खता. ताय चम्हि तिण्णो, पुब्बे पत्थितं तीरप्पदेसं गतो. गच्छन्तोपि च न सोतापन्नादयो विय कञ्चिदेव पदेसं गतो. अथ खो पारगतो सब्बासवक्खयं सब्बधम्मपारं परमं खेमं निब्बानं गतो, तिण्णोति वा सब्बञ्ञुतं पत्तो, पारगतोति अरहत्तं पत्तो. किं विनेय्य पारगतोति चे? विनेय्य ओघं, कामोघादिचतुब्बिधं ओघं तरित्वा अतिक्कम्म तं पारं गतोति. इदानि च पन मे पुन तरितब्बाभावतो अत्थो भिसिया न विज्जति, तस्मा ममेव युत्तं वत्तुं ‘‘अथ चे पत्थयसी पवस्स देवा’’ति.

२२. तम्पि सुत्वा धनियो पुरिमनयेनेव ‘‘गोपी मम अस्सवा’’ति इमं गाथं अभासि. तत्थ गोपीति भरियं निद्दिसति. अस्सवाति वचनकरा किंकारपटिसाविनी. अलोलाति मातुगामो हि पञ्चहि लोलताहि लोलो होति – आहारलोलताय, अलङ्कारलोलताय, परपुरिसलोलताय, धनलोलताय, पादलोलताय. तथा हि मातुगामो भत्तपूवसुरादिभेदे आहारे लोलताय अन्तमसो पारिवासिकभत्तम्पि भुञ्जति, हत्थोतापकम्पि खादति, दिगुणं धनमनुप्पदत्वापि सुरं पिवति. अलङ्कारलोलताय अञ्ञं अलङ्कारं अलभमानो अन्तमसो उदकतेलकेनपि केसे ओसण्डेत्वा मुखं परिमज्जति. परपुरिसलोलताय अन्तमसो पुत्तेनपि तादिसे पदेसे पक्कोसियमानो पठमं असद्धम्मवसेन चिन्तेति. धनलोलताय ‘‘हंसराजं गहेत्वान सुवण्णा परिहायथ’’. पादलोलताय आरामादिगमनसीलो हुत्वा सब्बं धनं विनासेति. तत्थ धनियो ‘‘एकापि लोलता मय्हं गोपिया नत्थी’’ति दस्सेन्तो अलोलाति आह.

दीघरत्तं संवासियाति दीघकालं सद्धिं वसमाना कोमारभावतो पभुति एकतो वड्ढिता. तेन परपुरिसे न जानातीति दस्सेति. मनापाति एवं परपुरिसे अजानन्ती ममेव मनं अल्लीयतीति दस्सेति. तस्सा न सुणामि किञ्चि पापन्ति ‘‘इत्थन्नामेन नाम सद्धिं इमाय हसितं वा लपितं वा’’ति एवं तस्सा न सुणामि, कञ्चि अतिचारदोसन्ति दस्सेति.

२३. अथ भगवा एतेहि गुणेहि गोपिया तुट्ठं धनियं ओवदन्तो पुरिमनयेनेव ‘‘चित्तं मम अस्सव’’न्ति इमं गाथमभासि, अत्थसभागं, ब्यञ्जनसभागञ्च. तत्थ उत्तानत्थानेव पदानि. अयं पन अधिप्पायो – धनिय, त्वं ‘‘गोपी मम अस्सवा’’ति तुट्ठो, सा पन ते अस्सवा भवेय्य वा न वा; दुज्जानं परचित्तं, विसेसतो मातुगामस्स. मातुगामञ्हि कुच्छिया परिहरन्तापि रक्खितुं न सक्कोन्ति, एवं दुरक्खचित्तत्ता एव न सक्का तुम्हादिसेहि इत्थी अलोलाति वा संवासियाति वा मनापाति वा निप्पापाति वा जानितुं. मय्हं पन चित्तं अस्सवं ओवादपटिकरं मम वसे वत्तति, नाहं तस्स वसे वत्तामि. सो चस्स अस्सवभावो यमकपाटिहारिये छन्नं वण्णानं अग्गिधारासु च उदकधारासु च पवत्तमानासु सब्बजनस्स पाकटो अहोसि. अग्गिनिम्माने हि तेजोकसिणं समापज्जितब्बं उदकनिम्माने आपोकसिणं, नीलादिनिम्माने नीलादिकसिणानि. बुद्धानम्पि हि द्वे चित्तानि एकतो नप्पवत्तन्ति, एकमेव पन अस्सवभावेन एवं वसवत्ति अहोसि. तञ्च खो पन सब्बकिलेसबन्धनापगमा विमुत्तं, विमुत्तत्ता तदेव अलोलं, न तव गोपी. दीपङ्करबुद्धकालतो च पभुति दानसीलादीहि दीघरत्तं परिभावितत्ता संवासियं, न तव गोपी. तदेतं अनुत्तरेन दमथेन दमितत्ता सुदन्तं, सुदन्तत्ता अत्तनो वसेन छद्वारविसेवनं पहाय ममेव अधिप्पायमनस्स वसेनानुवत्तनतो मनापं, न तव गोपी.

पापं पन मे न विज्जतीति इमिना पन भगवा तस्स अत्तनो चित्तस्स पापाभावं दस्सेति, धनियो विय गोपिया. सो चस्स पापाभावो न केवलं सम्मासम्बुद्धकालेयेव, एकूनतिंस वस्सानि सरागादिकाले अगारमज्झे वसन्तस्सापि वेदितब्बो. तदापि हिस्स अगारियभावानुरूपं विञ्ञुपटिकुट्ठं कायदुच्चरितं वा वचीदुच्चरितं वा मनोदुच्चरितं वा न उप्पन्नपुब्बं. ततो परं मारोपि छब्बस्सानि अनभिसम्बुद्धं, एकं वस्सं अभिसम्बुद्धन्ति सत्त वस्सानि तथागतं अनुबन्धि ‘‘अप्पेव नाम वालग्गनितुदनमत्तम्पिस्स पापसमाचारं पस्सेय्य’’न्ति. सो अदिस्वाव निब्बिन्नो इमं गाथं अभासि –

‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;

ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);

बुद्धकालेपि नं उत्तरमाणवो सत्त मासानि अनुबन्धि आभिसमाचारिकं दट्ठुकामो. सो किञ्चि वज्जं अदिस्वाव परिसुद्धसमाचारो भगवाति गतो. चत्तारि हि तथागतस्स अरक्खेय्यानि. यथाह –

‘‘चत्तारिमानि, भिक्खवे, तथागतस्स अरक्खेय्यानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’ति, परिसुद्धवचीसमाचारो…पे… परिसुद्धमनोसमाचारो…पे… परिसुद्धाजीवो, भिक्खवे, तथागतो, नत्थि तथागतस्स मिच्छाजीवो, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’’’ति (अ. नि. ७.५८).

एवं यस्मा तथागतस्स चित्तस्स न केवलं सम्मासम्बुद्धकाले, पुब्बेपि पापं नत्थि एव, तस्मा आह – ‘‘पापं पन मे न विज्जती’’ति. तस्साधिप्पायो – ममेव चित्तस्स पापं न सक्का सुणितुं, न तव गोपिया. तस्मा यदि एतेहि गुणेहि तुट्ठेन ‘‘अथ चे पत्थयसी पवस्स देवा’’ति वत्तब्बं, मयावेतं वत्तब्बन्ति.

२४. तम्पि सुत्वा धनियो ततुत्तरिपि सुभासितरसायनं पिवितुकामो अत्तनो भुजिस्सभावं दस्सेन्तो आह ‘‘अत्तवेतनभतोहमस्मी’’ति. तत्थ अत्तवेतनभतोति अत्तनियेनेव घासच्छादनेन भतो, अत्तनोयेव कम्मं कत्वा जीवामि, न परस्स वेतनं गहेत्वा परस्स कम्मं करोमीति दस्सेति. पुत्ताति धीतरो च पुत्ता च, ते सब्बे पुत्तात्वेव एकज्झं वुच्चन्ति. समानियाति सन्निहिता अविप्पवुट्ठा. अरोगाति निराबाधा, सब्बेव ऊरुबाहुबलाति दस्सेति. तेसं न सुणामि किञ्चि पापन्ति तेसं चोराति वा परदारिकाति वा दुस्सीलाति वा किञ्चि पापं न सुणामीति.

२५. एवं वुत्ते भगवा पुरिमनयेनेव धनियं ओवदन्तो इमं गाथं अभासि – ‘‘नाहं भतको’’ति. अत्रापि उत्तानत्थानेव पदानि. अयं पन अधिप्पायो – त्वं ‘‘भुजिस्सोहमस्मी’’ति मन्त्वा तुट्ठो, परमत्थतो च अत्तनो कम्मं करित्वा जीवन्तोपि दासो एवासि तण्हादासत्ता, भतकवादा च न परिमुच्चसि. वुत्तञ्हेतं ‘‘ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५). परमत्थतो पन नाहं भतकोस्मि कस्सचि. अहञ्हि कस्सचि परस्स वा अत्तनो वा भतको न होमि. किं कारणा? यस्मा निब्बिट्ठेन चरामि सब्बलोके. अहञ्हि दीपङ्करपादमूलतो याव बोधि, ताव सब्बञ्ञुतञ्ञाणस्स भतको अहोसिं. सब्बञ्ञुतं पत्तो पन निब्बिट्ठो निब्बिसो राजभतो विय. तेनेव निब्बिट्ठेन सब्बञ्ञुभावेन लोकुत्तरसमाधिसुखेन च जीवामि. तस्स मे इदानि उत्तरिकरणीयस्स कतपरिचयस्स वा अभावतो अप्पहीनपटिसन्धिकानं तादिसानं विय पत्तब्बो कोचि अत्थो भतिया न विज्जति. ‘‘भटिया’’तिपि पाठो. तस्मा यदि भुजिस्सताय तुट्ठेन ‘‘अथ चे पत्थयसी पवस्स देवा’’ति वत्तब्बं, मयावेतं वत्तब्बन्ति.

२६. तम्पि सुत्वा धनियो अतित्तोव सुभासितामतेन अत्तनो पञ्चप्पकारगोमण्डलपरिपुण्णभावं दस्सेन्तो आह ‘‘अत्थि वसा’’ति. तत्थ वसाति अदमितवुड्ढवच्छका. धेनुपाति धेनुं पिवन्ता तरुणवच्छका, खीरदायिका वा गावो. गोधरणियोति गब्भिनियो. पवेणियोति वयप्पत्ता बलीबद्देहि सद्धिं मेथुनपत्थनकगावो. उसभोपि गवम्पतीति यो गोपालकेहि पातो एव न्हापेत्वा, भोजेत्वा, पञ्चङ्गुलं दत्वा, मालं बन्धित्वा – ‘‘एहि, तात, गावो गोचरं पापेत्वा रक्खित्वा आनेही’’ति पेसीयति, एवं पेसितो च ता गावो अगोचरं परिहरित्वा, गोचरे चारेत्वा, सीहब्यग्घादिभया परित्तायित्वा आनेति, तथारूपो उसभोपि गवम्पति इध मय्हं गोमण्डले अत्थीति दस्सेसि.

२७. एवं वुत्ते भगवा तथेव धनियं ओवदन्तो इमं पच्चनीकगाथं आह ‘‘नत्थि वसा’’ति. एत्थ चेस अधिप्पायो – इध अम्हाकं सासने अदमितट्ठेन वुड्ढट्ठेन च वसासङ्खाता परियुट्ठाना वा, तरुणवच्छके सन्धाय वसानं मूलट्ठेन खीरदायिनियो सन्धाय पग्घरणट्ठेन धेनुपासङ्खाता अनुसया वा, पटिसन्धिगब्भधारणट्ठेन गोधरणिसङ्खाता पुञ्ञापुञ्ञानेञ्जाभिसङ्खारचेतना वा, संयोगपत्थनट्ठेन पवेणिसङ्खाता पत्थना तण्हा वा, आधिपच्चट्ठेन पुब्बङ्गमट्ठेन सेट्ठट्ठेन च गवम्पतिउसभसङ्खातं अभिसङ्खारविञ्ञाणं वा नत्थि, स्वाहं इमाय सब्बयोगक्खेमभूताय नत्थिताय तुट्ठो. त्वं पन सोकादिवत्थुभूताय अत्थिताय तुट्ठो. तस्मा सब्बयोगक्खेमताय तुट्ठस्स ममेवेतं युत्तं वत्तुं ‘‘अथ चे पत्थयसी पवस्स देवा’’ति.

२८. तम्पि सुत्वा धनियो ततुत्तरिपि सुभासितं अमतरसं अधिगन्तुकामो अत्तनो गोगणस्स खिलबन्धनसम्पत्तिं दस्सेन्तो आह ‘‘खिला निखाता’’ति. तत्थ खिलाति गुन्नं बन्धनत्थम्भा. निखाताति आकोटेत्वा भूमियं पवेसिता खुद्दका महन्ता खणित्वा ठपिता. असम्पवेधीति अकम्पका. दामाति वच्छकानं बन्धनत्थाय कता गन्थितपासयुत्ता रज्जुबन्धनविसेसा. मुञ्जमयाति मुञ्जतिणमया. नवाति अचिरकता. सुसण्ठानाति सुट्ठु सण्ठाना, सुवट्टितसण्ठाना वा. न हि सक्खिन्तीति नेव सक्खिस्सन्ति. धेनुपापि छेत्तुन्ति तरुणवच्छकापि छिन्दितुं.

२९. एवं वुत्ते भगवा धनियस्स इन्द्रिय-परिपाककालं ञत्वा पुरिमनयेनेव तं ओवदन्तो इमं चतुसच्चदीपिकं गाथं अभासि ‘‘उसभोरिव छेत्वा’’ति. तत्थ उसभोति गोपिता गोपरिणायको गोयूथपति बलीबद्दो. केचि पन भणन्ति ‘‘गवसतजेट्ठो उसभो, सहस्सजेट्ठो वसभो, सतसहस्सजेट्ठो निसभो’’ति. अपरे ‘‘एकगामखेत्ते जेट्ठो उसभो, द्वीसु जेट्ठो वसभो, सब्बत्थ अप्पटिहतो निसभो’’ति. सब्बेपेते पपञ्चा, अपिच खो पन उसभोति वा वसभोति वा निसभोति वा सब्बेपेते अप्पटिसमट्ठेन वेदितब्बा. यथाह – ‘‘निसभो वत भो समणो गोतमो’’ति (सं. नि. १.३८). र-कारो पदसन्धिकरो. बन्धनानीति रज्जुबन्धनानि किलेसबन्धनानि च. नागोति हत्थी. पूतिलतन्ति गळोचीलतं. यथा हि सुवण्णवण्णोपि कायो पूतिकायो, वस्ससतिकोपि सुनखो कुक्कुरो, तदहुजातोपि सिङ्गालो ‘‘जरसिङ्गालो’’ति वुच्चति, एवं अभिनवापि गळोचीलता असारकत्तेन ‘‘पूतिलता’’ति वुच्चति. दालयित्वाति छिन्दित्वा. गब्भञ्च सेय्यञ्च गब्भसेय्यं. तत्थ गब्भग्गहणेन जलाबुजयोनि, सेय्यग्गहणेन अवसेसा. गब्भसेय्यमुखेन वा सब्बापि ता वुत्ताति वेदितब्बा. सेसमेत्थ पदत्थतो उत्तानमेव.

अयं पनेत्थ अधिप्पायो – धनिय, त्वं बन्धनेन तुट्ठो, अहं पन बन्धनेन अट्टीयन्तो थामवीरियूपेतो महाउसभोरिव बन्धनानि पञ्चुद्धम्भागियसंयोजनानि चतुत्थअरियमग्गथामवीरियेन छेत्वा, नागो पूतिलतंव पञ्चोरम्भागियसंयोजनबन्धनानि हेट्ठामग्गत्तयथामवीरियेन दालयित्वा, अथ वा उसभोरिव बन्धनानि अनुसये नागो पूतिलतंव परियुट्ठानानि छेत्वा दालयित्वाव ठितो. तस्मा न पुन गब्भसेय्यं उपेस्सं. सोहं जातिदुक्खवत्थुकेहि सब्बदुक्खेहि परिमुत्तो सोभामि – ‘‘अथ चे पत्थयसी पवस्स देवा’’ति वदमानो. तस्मा सचे त्वम्पि अहं विय वत्तुमिच्छसि, छिन्द तानि बन्धनानीति. एत्थ च बन्धनानि समुदयसच्चं, गब्भसेय्या दुक्खसच्चं, ‘‘न उपेस्स’’न्ति एत्थ अनुपगमो अनुपादिसेसवसेन, ‘‘छेत्वा दालयित्वा’’ति एत्थ छेदो पदालनञ्च सउपादिसेसवसेन निरोधसच्चं, येन छिन्दति पदालेति च, तं मग्गसच्चन्ति.

एवमेतं चतुसच्चदीपिकं गाथं सुत्वा गाथापरियोसाने धनियो च पजापति चस्स द्वे च धीतरोति चत्तारो जना सोतापत्तिफले पतिट्ठहिंसु. अथ धनियो अवेच्चप्पसादयोगेन तथागते मूलजाताय पतिट्ठिताय सद्धाय पञ्ञाचक्खुना भगवतो धम्मकायं दिस्वा धम्मताय चोदितहदयो चिन्तेसि – ‘‘बन्धनानि छिन्दिं, गब्भसेय्यो च मे नत्थी’’ति अवीचिं परियन्तं कत्वा याव भवग्गा को अञ्ञो एवं सीहनादं नदिस्सति अञ्ञत्र भगवता, आगतो नु खो मे सत्थाति. ततो भगवा छब्बण्णरस्मिजालविचित्रं सुवण्णरससेकपिञ्जरं विय सरीराभं धनियस्स निवेसने मुञ्चि ‘‘पस्स दानि यथासुख’’न्ति.

३०. अथ धनियो अन्तो पविट्ठचन्दिमसूरियं विय समन्ता पज्जलितपदीपसहस्ससमुज्जलितमिव च निवेसनं दिस्वा ‘‘आगतो भगवा’’ति चित्तं उप्पादेसि. तस्मिंयेव च समये मेघोपि पावस्सि. तेनाहु सङ्गीतिकारा ‘‘निन्नञ्च थलञ्च पूरयन्तो’’ति. तत्थ निन्नन्ति पल्ललं. थलन्ति उक्कूलं. एवमेतं उक्कूलविकूलं सब्बम्पि समं कत्वा पूरयन्तो महामेघो पावस्सि, वस्सितुं आरभीति वुत्तं होति. तावदेवाति यं खणं भगवा सरीराभं मुञ्चि, धनियो च ‘‘सत्था मे आगतो’’ति सद्धामयं चित्ताभं मुञ्चि, तं खणं पावस्सीति. केचि पन ‘‘सूरियुग्गमनम्पि तस्मिंयेव खणे’’ति वण्णयन्ति.

३१-३२. एवं तस्मिं धनियस्स सद्धुप्पादतथागतोभासफरणसूरियुग्गमनक्खणे वस्सतो देवस्स सद्दं सुत्वा धनियो पीतिसोमनस्सजातो इममत्थं अभासथ ‘‘लाभा वत नो अनप्पका’’ति द्वे गाथा वत्तब्बा.

तत्थ यस्मा धनियो सपुत्तदारो भगवतो अरियमग्गपटिवेधेन धम्मकायं दिस्वा, लोकुत्तरचक्खुना रूपकायं दिस्वा, लोकियचक्खुना सद्धापटिलाभं लभि. तस्मा आह – ‘‘लाभा वत नो अनप्पका, ये मयं भगवन्तं अद्दसामा’’ति. तत्थ वत इति विम्हयत्थे निपातो. नो इति अम्हाकं. अनप्पकाति विपुला. सेसं उत्तानमेव. सरणं तं उपेमाति एत्थ पन किञ्चापि मग्गपटिवेधेनेवस्स सिद्धं सरणगमनं, तत्थ पन निच्छयगमनमेव गतो, इदानि वाचाय अत्तसन्निय्यातनं करोति. मग्गवसेन वा सन्निय्यातनसरणतं अचलसरणतं पत्तो, तं परेसं वाचाय पाकटं करोन्तो पणिपातसरणगमनं गच्छति. चक्खुमाति भगवा पकतिदिब्बपञ्ञासमन्तबुद्धचक्खूहि पञ्चहि चक्खूहि चक्खुमा. तं आलपन्तो आह – ‘‘सरणं तं उपेम चक्खुमा’’ति. ‘‘सत्था नो होहि तुवं महामुनी’’ति इदं पन वचनं सिस्सभावूपगमनेनापि सरणगमनं पूरेतुं भणति, गोपी च अहञ्च अस्सवा, ब्रह्मचरियं सुगते चरामसेति इदं समादानवसेन.

तत्थ ब्रह्मचरियन्ति मेथुनविरतिमग्गसमणधम्मसासनसदारसन्तोसानमेतं अधिवचनं. ‘‘ब्रह्मचारी’’ति एवमादीसु (म. नि. १.८३) हि मेथुनविरति ब्रह्मचरियन्ति वुच्चति. ‘‘इदं खो पन मे पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाया’’ति एवमादीसु (दी. नि. २.३२९) मग्गो. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता’’ति एवमादीसु (म. नि. १.१५५) समणधम्मो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्चा’’ति एवमादीसु (दी. नि. ३.१७४) सासनं.

‘‘मयञ्च भरिया नातिक्कमाम, अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम, तस्मा हि अम्हं दहरा न मीयरे’’ति. (जा. १.१०.९७) –

एवमादीसु सदारसन्तोसो. इध पन समणधम्मब्रह्मचरियपुब्बङ्गमं उपरिमग्गब्रह्मचरियमधिप्पेतं. सुगतेति सुगतस्स सन्तिके. भगवा हि अन्तद्वयमनुपग्गम्म सुट्ठु गतत्ता, सोभणेन च अरियमग्गगमनेन समन्नागतत्ता, सुन्दरञ्च निब्बानसङ्खातं ठानं गतत्ता सुगतोति वुच्चति. समीपत्थे चेत्थ भुम्मवचनं, तस्मा सुगतस्स सन्तिकेति अत्थो. चरामसेति चराम. यञ्हि तं सक्कते चरामसीति वुच्चति, तं इध चरामसेति. अट्ठकथाचरिया पन ‘‘सेति निपातो’’ति भणन्ति. तेनेव चेत्थ आयाचनत्थं सन्धाय ‘‘चरेम से’’तिपि पाठं विकप्पेन्ति. यं रुच्चति, तं गहेतब्बं.

एवं धनियो ब्रह्मचरियचरणापदेसेन भगवन्तं पब्बज्जं याचित्वा पब्बज्जपयोजनं दीपेन्तो आह ‘‘जातीमरणस्स पारगू, दुक्खस्सन्तकरा भवामसे’’ति. जातिमरणस्स पारं नाम निब्बानं, तं अरहत्तमग्गेन गच्छाम. दुक्खस्साति वट्टदुक्खस्स. अन्तकराति अभावकरा. भवामसेति भवाम, अथ वा अहो वत मयं भवेय्यामाति. ‘‘चरामसे’’ति एत्थ वुत्तनयेनेव तं वेदितब्बं. एवं वत्वापि च पुन उभोपि किर भगवन्तं वन्दित्वा ‘‘पब्बाजेथ नो भगवा’’ति एवं पब्बज्जं याचिंसूति.

३३. अथ मारो पापिमा एवं ते उभोपि वन्दित्वा पब्बज्जं याचन्ते दिस्वा – ‘‘इमे मम विसयं अतिक्कमितुकामा, हन्द नेसं अन्तरायं करोमी’’ति आगन्त्वा घरावासे गुणं दस्सेन्तो इमं गाथमाह ‘‘नन्दति पुत्तेहि पुत्तिमा’’ति. तत्थ नन्दतीति तुस्सति मोदति. पुत्तेहीति पुत्तेहिपि धीतरेहिपि, सहयोगत्थे, करणत्थे वा करणवचनं, पुत्तेहि सह नन्दति, पुत्तेहि करणभूतेहि नन्दतीति वुत्तं होति. पुत्तिमाति पुत्तवा पुग्गलो. इतीति एवमाह. मारोति वसवत्तिभूमियं अञ्ञतरो दामरिकदेवपुत्तो. सो हि सट्ठानातिक्कमितुकामं जनं यं सक्कोति, तं मारेति. यं न सक्कोति, तस्सपि मरणं इच्छति. तेन ‘‘मारो’’ति वुच्चति. पापिमाति लामकपुग्गलो, पापसमाचारो वा. सङ्गीतिकारानमेतं वचनं, सब्बगाथासु च ईदिसानि. यथा च पुत्तेहि पुत्तिमा, गोपियो गोहि तथेव नन्दति. यस्स गावो अत्थि, सोपि गोपियो, गोहि सह, गोहि वा करणभूतेहि तथेव नन्दतीति अत्थो.

एवं वत्वा इदानि तस्सत्थस्स साधककारणं निद्दिसति, ‘‘उपधी हि नरस्स नन्दना’’ति. तत्थ उपधीति चत्तारो उपधयो – कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति. कामा हि ‘‘यं पञ्चकामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन उपधीति वुच्चन्ति. खन्धापि खन्धमूलकदुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतोति. इध पन कामूपधि अधिप्पेतो. सो सत्तसङ्खारवसेन दुविधो. तत्थ सत्तपटिबद्धो पधानो, तं दस्सेन्तो ‘‘पुत्तेहि गोही’’ति वत्वा कारणमाह – ‘‘उपधी हि नरस्स नन्दना’’ति. तस्सत्थो – यस्मा इमे कामूपधी नरस्स नन्दना, नन्दयन्ति नरं पीतिसोमनस्सं उपसंहरन्ता, तस्मा वेदितब्बमेतं ‘‘नन्दति पुत्तेहि पुत्तिमा, गोपियो गोहि तथेव नन्दति, त्वञ्च पुत्तिमा गोपियो च, तस्मा एतेहि, नन्द, मा पब्बज्जं पाटिकङ्खि. पब्बजितस्स हि एते उपधयो न सन्ति, एवं सन्ते त्वं दुक्खस्सन्तं पत्थेन्तोपि दुक्खितोव भविस्ससी’’ति.

इदानि तस्सपि अत्थस्स साधककारणं निद्दिसति ‘‘न हि सो नन्दति, यो निरूपधी’’ति. तस्सत्थो – यस्मा यस्सेते उपधयो नत्थि, सो पियेहि ञातीहि विप्पयुत्तो निब्भोगूपकरणो न नन्दति, तस्मा त्वं इमे उपधयो वज्जेत्वा पब्बजितो दुक्खितोव भविस्ससीति.

३४. अथ भगवा ‘‘मारो अयं पापिमा इमेसं अन्तरायाय आगतो’’ति विदित्वा फलेन फलं पातेन्तो विय तायेव मारेनाभताय उपमाय मारवादं भिन्दन्तो तमेव गाथं परिवत्तेत्वा ‘‘उपधि सोकवत्थू’’ति दस्सेन्तो आह ‘‘सोचति पुत्तेहि पुत्तिमा’’ति. तत्थ सब्बं पदत्थतो उत्तानमेव. अयं पन अधिप्पायो – मा, पापिम, एवं अवच ‘‘नन्दति पुत्तेहि पुत्तिमा’’ति. सब्बेहेव हि पियेहि, मनापेहि नानाभावो विनाभावो, अनतिक्कमनीयो अयं विधि, तेसञ्च पियमनापानं पुत्तदारानं गवास्सवळवहिरञ्ञसुवण्णादीनं विनाभावेन अधिमत्तसोकसल्लसमप्पितहदया सत्ता उम्मत्तकापि होन्ति खित्तचित्ता, मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. तस्मा एवं गण्ह – सोचति पुत्तेहि पुत्तिमा. यथा च पुत्तेहि पुत्तिमा, गोपियो गोहि तथेव सोचतीति. किं कारणा? उपधी हि नरस्स सोचना. यस्मा च उपधी हि नरस्स सोचना, तस्मा एव ‘‘न हि सो सोचति, यो निरूपधि’’. यो उपधीसु सङ्गप्पहानेन निरुपधि होति, सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन, येन येनेव पक्कमति, समादायेव पक्कमति. सेय्यथापि नाम पक्खी सकुणो …पे… नापरं इत्थत्तायाति पजानाति. एवं सब्बसोकसमुग्घाता ‘‘न हि सो सोचति, यो निरुपधी’’ति. इति भगवा अरहत्तनिकूटेन देसनं वोसापेसि. अथ वा यो निरुपधि, यो निक्किलेसो, सो न सोचति. यावदेव हि किलेसा सन्ति, तावदेव सब्बे उपधयो सोकप्फलाव होन्ति. किलेसप्पहाना पन नत्थि सोकोति. एवम्पि अरहत्तनिकूटेनेव देसनं वोसापेसि. देसनापरियोसाने धनियो च गोपी च उभोपि पब्बजिंसु. भगवा आकासेनेव जेतवनं अगमासि. ते पब्बजित्वा अरहत्तं सच्छिकरिंसु. वसनट्ठाने च नेसं गोपालका विहारं कारेसुं. सो अज्जापि गोपालकविहारोत्वेव पञ्ञायतीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय धनियसुत्तवण्णना निट्ठिता.

३. खग्गविसाणसुत्तवण्णना

सब्बेसु भूतेसूति खग्गविसाणसुत्तं. का उप्पत्ति? सब्बसुत्तानं चतुब्बिधा उप्पत्ति – अत्तज्झासयतो, परज्झासयतो, अट्ठुप्पत्तितो, पुच्छावसितो चाति. द्वयतानुपस्सनादीनञ्हि अत्तज्झासयतो उप्पत्ति, मेत्तसुत्तादीनं परज्झासयतो, उरगसुत्तादीनं अट्ठुप्पत्तितो, धम्मिकसुत्तादीनं पुच्छावसितो. तत्थ खग्गविसाणसुत्तस्स अविसेसेन पुच्छावसितो उप्पत्ति. विसेसेन पन यस्मा एत्थ काचि गाथा तेन तेन पच्चेकसम्बुद्धेन पुट्ठेन वुत्ता, काचि अपुट्ठेन अत्तना अधिगतमग्गनयानुरूपं उदानंयेव उदानेन्तेन, तस्मा कायचि गाथाय पुच्छावसितो, कायचि अत्तज्झासयतो उप्पत्ति.

तत्थ या अयं अविसेसेन पुच्छावसितो उप्पत्ति, सा आदितो पभुति एवं वेदितब्बा – एकं समयं भगवा सावत्थियं विहरति. अथ खो आयस्मतो आनन्दस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘बुद्धानं पत्थना च अभिनीहारो च दिस्सति; तथा सावकानं, पच्चेकबुद्धानं न दिस्सति; यंनूनाहं भगवन्तं उपसङ्कमित्वा पुच्छेय्य’’न्ति. सो पटिसल्लाना वुट्ठितो भगवन्तं उपसङ्कमित्वा यथाक्कमेन एतमत्थं पुच्छि. अथस्स भगवा पुब्बयोगावचरसुत्तं अभासि –

‘‘पञ्चिमे, आनन्द, आनिसंसा पुब्बयोगावचरे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति. नो चे मरणकाले अञ्ञं आराधेति, अथ देवपुत्तो समानो अञ्ञं आराधेति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति, अथ पच्छिमे काले पच्चेकसम्बुद्धो होती’’ति –

एवं वत्वा पुन आह –

‘‘पच्चेकबुद्धा नाम, आनन्द, अभिनीहारसम्पन्ना पुब्बयोगावचरा होन्ति. तस्मा बुद्धपच्चेकबुद्धसावकानं सब्बेसं पत्थना च अभिनीहारो च इच्छितब्बो’’ति.

सो आह – ‘‘बुद्धानं, भन्ते, पत्थना कीव चिरं वट्टती’’ति? बुद्धानं, आनन्द, हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पसतसहस्सञ्च, उपरिमपरिच्छेदेन सोळस असङ्ख्येय्यानि कप्पसतसहस्सञ्च. एते च भेदा पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन ञातब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति, पञ्ञा तिक्खा. सद्धाधिकानं पञ्ञा मज्झिमा होति, सद्धा बलवा. वीरियाधिकानं सद्धापञ्ञा मन्दा, वीरियं बलवन्ति. अप्पत्वा पन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च दिवसे दिवसे वेस्सन्तरदानसदिसं दानं देन्तोपि तदनुरूपसीलादिसब्बपारमिधम्मे आचिनन्तोपि अन्तरा बुद्धो भविस्सतीति नेतं ठानं विज्जति. कस्मा? ञाणं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. यथा नाम तिमासचतुमासपञ्चमासच्चयेन निप्फज्जनकं सस्सं तं तं कालं अप्पत्वा दिवसे दिवसे सहस्सक्खत्तुं केळायन्तोपि उदकेन सिञ्चन्तोपि अन्तरा पक्खेन वा मासेन वा निप्फादेस्सतीति नेतं ठानं विज्जति. कस्मा? सस्सं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. एवमेवं अप्पत्वा चत्तारि असङ्ख्येय्यानि…पे… नेतं ठानं विज्जतीति. तस्मा यथावुत्तमेव कालं पारमिपूरणं कातब्बं ञाणपरिपाकत्थाय. एत्तकेनपि च कालेन बुद्धत्तं पत्थयतो अभिनीहारकरणे अट्ठ सम्पत्तियो इच्छितब्बा. अयञ्हि –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९);

अभिनीहारोति च मूलपणिधानस्सेतं अधिवचनं. तत्थ मनुस्सत्तन्ति मनुस्सजाति. अञ्ञत्र हि मनुस्सजातिया अवसेसजातीसु देवजातियम्पि ठितस्स पणिधि न इज्झति. एत्थ ठितेन पन बुद्धत्तं पत्थेन्तेन दानादीनि पुञ्ञकम्मानि कत्वा मनुस्सत्तंयेव पत्थेतब्बं. तत्थ ठत्वा पणिधि कातब्बो. एवञ्हि समिज्झति. लिङ्गसम्पत्तीति पुरिसभावो. मातुगामनपुंसकउभतोब्यञ्जनकानञ्हि मनुस्सजातियं ठितानम्पि पणिधि न समिज्झति. तत्थ ठितेन पन बुद्धत्तं पत्थेन्तेन दानादीनि पुञ्ञकम्मानि कत्वा पुरिसभावोयेव पत्थेतब्बो. तत्थ ठत्वा पणिधि कातब्बो. एवञ्हि समिज्झति. हेतूति अरहत्तस्स उपनिस्सयसम्पत्ति. यो हि तस्मिं अत्तभावे वायमन्तो अरहत्तं पापुणितुं समत्थो, तस्स समिज्झति, नो इतरस्स, यथा सुमेधपण्डितस्स. सो हि दीपङ्करपादमूले पब्बजित्वा तेनत्तभावेन अरहत्तं पापुणितुं समत्थो अहोसि. सत्थारदस्सनन्ति बुद्धानं सम्मुखादस्सनं. एवञ्हि इज्झति, नो अञ्ञथा; यथा सुमेधपण्डितस्स. सो हि दीपङ्करं सम्मुखा दिस्वा पणिधेसि. पब्बज्जाति अनगारियभावो. सो च खो सासने वा कम्मवादिकिरियवादितापसपरिब्बाजकनिकाये वा वट्टति यथा सुमेधपण्डितस्स. सो हि सुमेधो नाम तापसो हुत्वा पणिधेसि. गुणसम्पत्तीति झानादिगुणपटिलाभो. पब्बजितस्सापि हि गुणसम्पन्नस्सेव इज्झति, नो इतरस्स; यथा सुमेधपण्डितस्स. सो हि पञ्चाभिञ्ञो अट्ठसमापत्तिलाभी च हुत्वा पणिधेसि. अधिकारोति अधिककारो, परिच्चागोति अत्थो. जीवितादिपरिच्चागञ्हि कत्वा पणिदहतोयेव इज्झति, नो इतरस्स; यथा सुमेधपण्डितस्स. सो हि –

‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सती’’ति. (बु. वं. २.५३) –

एवं जीवितपरिच्चागं कत्वा पणिधेसि. छन्दताति कत्तुकम्यता. सा यस्स बलवती होति, तस्स इज्झति. सा च, सचे कोचि वदेय्य ‘‘को चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च कप्पे निरये पच्चित्वा बुद्धत्तं इच्छती’’ति, तं सुत्वा यो ‘‘अह’’न्ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. तथा यदि कोचि वदेय्य ‘‘को सकलचक्कवाळं वीतच्चिकानं अङ्गारानं पूरं अक्कमन्तो अतिक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं सत्तिसूलेहि आकिण्णं अक्कमन्तो अतिक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं समतित्तिकं उदकपुण्णं उत्तरित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं निरन्तरं वेळुगुम्बसञ्छन्नं मद्दन्तो अतिक्कमित्वा बुद्धत्तं इच्छती’’ति तं सुत्वा यो ‘‘अह’’न्ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. एवरूपेन च कत्तुकम्यताछन्देन समन्नागतो सुमेधपण्डितो पणिधेसीति.

एवं समिद्धाभिनीहारो च बोधिसत्तो इमानि अट्ठारस अभब्बट्ठानानि न उपेति. सो हि ततो पभुति न जच्चन्धो होति, न जच्चबधिरो, न उम्मत्तको, न एळमूगो, न पीठसप्पी, न मिलक्खूसु उप्पज्जति, न दासिकुच्छिया निब्बत्तति, न नियतमिच्छादिट्ठिको होति, नास्स लिङ्गं परिवत्तति, न पञ्चानन्तरियकम्मानि करोति, न कुट्ठी होति, न तिरच्छानयोनियं वट्टकतो पच्छिमत्तभावो होति, न खुप्पिपासिकनिज्झामतण्हिकपेतेसु उप्पज्जति, न कालकञ्चिकासुरेसु, न अवीचिनिरये, न लोकन्तरिकेसु, कामावचरेसु न मारो होति, रूपावचरेसु न असञ्ञीभवे, न सुद्धावासभवेसु उप्पज्जति, न अरूपभवेसु, न अञ्ञं चक्कवाळं सङ्कमति.

या चिमा उस्साहो उम्मङ्गो अवत्थानं हितचरिया चाति चतस्सो बुद्धभूमियो, ताहि समन्नागतो होति. तत्थ –

‘‘उस्साहो वीरियं वुत्तं, उम्मङ्गो पञ्ञा पवुच्चति;

अवत्थानं अधिट्ठानं, हितचरिया मेत्ताभावना’’ति. –

वेदितब्बा. ये चापि इमे नेक्खम्मज्झासयो, पविवेकज्झासयो, अलोभज्झासयो, अदोसज्झासयो, अमोहज्झासयो, निस्सरणज्झासयोति छ अज्झासया बोधिपरिपाकाय संवत्तन्ति, येहि समन्नागतत्ता नेक्खम्मज्झासया च बोधिसत्ता कामे दोसदस्साविनो, पविवेकज्झासया च बोधिसत्ता सङ्गणिकाय दोसदस्साविनो, अलोभज्झासया च बोधिसत्ता लोभे दोसदस्साविनो, अदोसज्झासया च बोधिसत्ता दोसे दोसदस्साविनो, अमोहज्झासया च बोधिसत्ता मोहे दोसदस्साविनो, निस्सरणज्झासया च बोधिसत्ता सब्बभवेसु दोसदस्साविनोति वुच्चन्ति, तेहि च समन्नागतो होति.

पच्चेकबुद्धानं पन कीव चिरं पत्थना वट्टतीति? पच्चेकबुद्धानं द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च. ततो ओरं न सक्का. पुब्बे वुत्तनयेनेवेत्थ कारणं वेदितब्बं. एत्तकेनापि च कालेन पच्चेकबुद्धत्तं पत्थयतो अभिनीहारकरणे पञ्च सम्पत्तियो इच्छितब्बा. तेसञ्हि –

मनुस्सत्तं लिङ्गसम्पत्ति, विगतासवदस्सनं;

अधिकारो छन्दता एते, अभिनीहारकारणा.

तत्थ विगतासवदस्सनन्ति बुद्धपच्चेकबुद्धसावकानं यस्स कस्सचि दस्सनन्ति अत्थो. सेसं वुत्तनयमेव.

अथ सावकानं पत्थना कित्तकं वट्टतीति? द्विन्नं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, असीतिमहासावकानं कप्पसतसहस्सं, तथा बुद्धस्स मातापितूनं उपट्ठाकस्स पुत्तस्स चाति. ततो ओरं न सक्का. वुत्तनयमेवेत्थ कारणं. इमेसं पन सब्बेसम्पि अधिकारो छन्दताति द्वङ्गसम्पन्नोयेव अभिनीहारो होति.

एवं इमाय पत्थनाय इमिना च अभिनीहारेन यथावुत्तप्पभेदं कालं पारमियो पूरेत्वा बुद्धा लोके उप्पज्जन्ता खत्तियकुले वा ब्राह्मणकुले वा उप्पज्जन्ति, पच्चेकबुद्धा खत्तियब्राह्मणगहपतिकुलानं अञ्ञतरस्मिं, अग्गसावका पन खत्तियब्राह्मणकुलेस्वेव बुद्धा इव सब्बबुद्धा संवट्टमाने कप्पे न उप्पज्जन्ति, विवट्टमाने कप्पे उप्पज्जन्ति. पच्चेकबुद्धा बुद्धे अप्पत्वा बुद्धानं उप्पज्जनकालेयेव उप्पज्जन्ति. बुद्धा सयञ्च बुज्झन्ति, परे च बोधेन्ति. पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति. अत्थरसमेव पटिविज्झन्ति, न धम्मरसं. न हि ते लोकुत्तरधम्मं पञ्ञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो होति. सब्बं इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ति, गुणविसिट्ठताय बुद्धानं हेट्ठा सावकानं उपरि होन्ति, अञ्ञे पब्बाजेत्वा आभिसमाचारिकं सिक्खापेन्ति, ‘‘चित्तसल्लेखो कातब्बो, वोसानं नापज्जितब्ब’’न्ति इमिना उद्देसेन उपोसथं करोन्ति, ‘अज्जुपोसथो’ति वचनमत्तेन वा. उपोसथं करोन्ता च गन्धमादने मञ्जूसकरुक्खमूले रतनमाळे सन्निपतित्वा करोन्तीति. एवं भगवा आयस्मतो आनन्दस्स पच्चेकबुद्धानं सब्बाकारपरिपूरं पत्थनञ्च अभिनीहारञ्च कथेत्वा, इदानि इमाय पत्थनाय इमिना च अभिनीहारेन समुदागते ते ते पच्चेकबुद्धे कथेतुं ‘‘सब्बेसु भूतेसु निधाय दण्ड’’न्तिआदिना नयेन इमं खग्गविसाणसुत्तं अभासि. अयं ताव अविसेसेन पुच्छावसितो खग्गविसाणसुत्तस्स उप्पत्ति.

३५. इदानि विसेसेन वत्तब्बा. तत्थ इमिस्सा ताव गाथाय एवं उप्पत्ति वेदितब्बा – अयं किर पच्चेकबुद्धो पच्चेकबोधिसत्तभूमिं ओगाहन्तो द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा कस्सपस्स भगवतो सासने पब्बजित्वा आरञ्ञिको हुत्वा गतपच्चागतवत्तं पूरेन्तो समणधम्मं अकासि. एतं किर वत्तं अपरिपूरेत्वा पच्चेकबोधिं पापुणन्ता नाम नत्थि. किं पनेतं गतपच्चागतवत्तं नाम? हरणपच्चाहरणन्ति. तं यथा विभूतं होति, तथा कथेस्साम.

इधेकच्चो भिक्खु हरति, न पच्चाहरति; एकच्चो पच्चाहरति, न हरति; एकच्चो पन नेव हरति, न पच्चाहरति; एकच्चो हरति च पच्चाहरति च. तत्थ यो भिक्खु पगेव वुट्ठाय चेतियङ्गणबोधियङ्गणवत्तं कत्वा, बोधिरुक्खे उदकं आसिञ्चित्वा, पानीयघटं पूरेत्वा पानीयमाळे ठपेत्वा, आचरियवत्तं उपज्झायवत्तं कत्वा, द्वेअसीति खुद्दकवत्तानि चुद्दस महावत्तानि च समादाय वत्तति, सो सरीरपरिकम्मं कत्वा, सेनासनं पविसित्वा, याव भिक्खाचारवेला ताव विवित्तासने वीतिनामेत्वा, वेलं ञत्वा, निवासेत्वा, कायबन्धनं बन्धित्वा, उत्तरासङ्गं करित्वा, सङ्घाटिं खन्धे करित्वा, पत्तं अंसे आलग्गेत्वा, कम्मट्ठानं मनसि करोन्तो चेतियङ्गणं पत्वा, चेतियञ्च बोधिञ्च वन्दित्वा, गामसमीपे चीवरं पारुपित्वा, पत्तमादाय गामं पिण्डाय पविसति, एवं पविट्ठो च लाभी भिक्खु पुञ्ञवा उपासकेहि सक्कतगरुकतो उपट्ठाककुले वा पटिक्कमनसालायं वा पटिक्कमित्वा उपासकेहि तं तं पञ्हं पुच्छियमानो तेसं पञ्हविस्सज्जनेन धम्मदेसनाविक्खेपेन च तं मनसिकारं छड्डेत्वा निक्खमति, विहारं आगतोपि भिक्खूनं पञ्हं पुट्ठो कथेति, धम्मं भणति, तं तं ब्यापारमापज्जति, पच्छाभत्तम्पि पुरिमयामम्पि मज्झिमयामम्पि एवं भिक्खूहि सद्धिं पपञ्चित्वा कायदुट्ठुल्लाभिभूतो पच्छिमयामेपि सयति, नेव कम्मट्ठानं मनसि करोति, अयं वुच्चति हरति, न पच्चाहरतीति.

यो पन ब्याधिबहुलो होति, भुत्ताहारो पच्चूससमये न सम्मा परिणमति, पगेव वुट्ठाय यथावुत्तं वत्तं कातुं न सक्कोति कम्मट्ठानं वा मनसि कातुं, अञ्ञदत्थु यागुं वा भेसज्जं वा पत्थयमानो कालस्सेव पत्तचीवरमादाय गामं पविसति. तत्थ यागुं वा भेसज्जं वा भत्तं वा लद्धा भत्तकिच्चं निट्ठापेत्वा, पञ्ञत्तासने निसिन्नो कम्मट्ठानं मनसि कत्वा, विसेसं पत्वा वा अप्पत्वा वा, विहारं आगन्त्वा, तेनेव मनसिकारेन विहरति. अयं वुच्चति पच्चाहरति न हरतीति. एदिसा च भिक्खू यागुं पिवित्वा, विपस्सनं आरभित्वा, बुद्धसासने अरहत्तं पत्ता गणनपथं वीतिवत्ता. सीहळदीपेयेव तेसु तेसु गामेसु आसनसालाय न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तं पत्तो भिक्खु नत्थीति.

यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखिलविनिबन्धनबद्धचित्तो विहरन्तो कम्मट्ठानमनसिकारमननुयुत्तो गामं पिण्डाय पविसित्वा गिहिपपञ्चेन पपञ्चितो तुच्छको निक्खमति, अयं वुच्चति नेव हरति न पच्चाहरतीति.

यो पन पगेव वुट्ठाय पुरिमनयेनेव सब्बवत्तानि परिपूरेत्वा याव भिक्खाचारवेला, ताव पल्लङ्कं आभुजित्वा कम्मट्ठानं मनसि करोति. कम्मट्ठानं नाम दुविधं – सब्बत्थकं, पारिहारियञ्च. सब्बत्थकं नाम मेत्ता च मरणस्सति च. तं सब्बत्थ इच्छितब्बतो ‘‘सब्बत्थक’’न्ति वुच्चति. मेत्ता नाम आवासादीसु सब्बत्थ इच्छितब्बा. आवासेसु हि मेत्ताविहारी भिक्खु सब्रह्मचारीनं पियो होति, तेन फासु असङ्घट्ठो विहरति. देवतासु मेत्ताविहारी देवताहि रक्खितगोपितो सुखं विहरति. राजराजमहामत्तादीसु मेत्ताविहारी, तेहि ममायितो सुखं विहरति. गामनिगमादीसु मेत्ताविहारी सब्बत्थ भिक्खाचरियादीसु मनुस्सेहि सक्कतगरुकतो सुखं विहरति. मरणस्सतिभावनाय जीवितनिकन्तिं पहाय अप्पमत्तो विहरति.

यं पन सदा परिहरितब्बं चरितानुकूलेन गहितत्ता दसासुभकसिणानुस्सतीसु अञ्ञतरं, चतुधातुववत्थानमेव वा, तं सदा परिहरितब्बतो, रक्खितब्बतो, भावेतब्बतो च पारिहारियन्ति वुच्चति, मूलकम्मट्ठानन्तिपि तदेव. तत्थ यं पठमं सब्बत्थककम्मट्ठानं मनसि करित्वा पच्छा पारिहारियकम्मट्ठानं मनसि करोति, तं चतुधातुववत्थानमुखेन दस्सेस्साम.

अयञ्हि यथाठितं यथापणिहितं कायं धातुसो पच्चवेक्खति – यं इमस्मिं सरीरे वीसतिकोट्ठासेसु कक्खळं खरगतं, सा पथवीधातु. यं द्वादससु आबन्धनकिच्चकरं स्नेहगतं, सा आपोधातु. यं चतूसु परिपाचनकरं उसुमगतं, सा तेजोधातु. यं पन छसु वित्थम्भनकरं वायोगतं, सा वायोधातु. यं पनेत्थ चतूहि महाभूतेहि असम्फुट्ठं छिद्दं विवरं, सा आकासधातु. तंविजाननकं चित्तं विञ्ञाणधातु. ततो उत्तरि अञ्ञो सत्तो वा पुग्गलो वा नत्थि. केवलं सुद्धसङ्खारपुञ्जोव अयन्ति.

एवं आदिमज्झपरियोसानतो कम्मट्ठानं मनसि करित्वा, कालं ञत्वा, उट्ठायासना निवासेत्वा, पुब्बे वुत्तनयेनेव गामं पिण्डाय गच्छति. गच्छन्तो च यथा अन्धपुथुज्जना अभिक्कमादीसु ‘‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’’ति वा, ‘‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो ‘‘अभिक्कमामीति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना सन्धारणवायोधातु उप्पज्जति. सा इमं पथवीधात्वादिसन्निवेसभूतं कायसम्मतं अट्ठिकसङ्घाटं विप्फरति, ततो चित्तकिरियावायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिकसङ्घाटो अभिक्कमति. तस्सेवं अभिक्कमतो एकेकपादुद्धारणे चतूसु धातूसु वायोधातुअनुगता तेजोधातु अधिका उप्पज्जति, मन्दा इतरा. अतिहरणवीतिहरणापहरणेसु पन तेजोधातुअनुगता वायोधातु अधिका उप्पज्जति, मन्दा इतरा. ओरोहणे पन पथवीधातुअनुगता आपोधातु अधिका उप्पज्जति, मन्दा इतरा. सन्निक्खेपनसमुप्पीळनेसु आपोधातुअनुगता पथवीधातु अधिका उप्पज्जति, मन्दा इतरा. इच्चेता धातुयो तेन तेन अत्तनो उप्पादकचित्तेन सद्धिं तत्थ तत्थेव भिज्जन्ति. तत्थ को एको अभिक्कमति, कस्स वा एकस्स अभिक्कमन’’न्ति एवं एकेकपादुद्धारणादिप्पकारेसु एकेकस्मिं पकारे उप्पन्नधातुयो, तदविनिब्भुत्ता च सेसा रूपधम्मा, तंसमुट्ठापकं चित्तं, तंसम्पयुत्ता च सेसा अरूपधम्माति एते रूपारूपधम्मा. ततो परं अतिहरणवीतिहरणादीसु अञ्ञं पकारं न सम्पापुणन्ति, तत्थ तत्थेव भिज्जन्ति. तस्मा अनिच्चा. यञ्च अनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ताति एवं सब्बाकारपरिपूरं कम्मट्ठानं मनसिकरोन्तोव गच्छति. अत्थकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति – ‘‘आवुसो, तुम्हे न इणट्ठा, न भयट्ठा, न जीविकापकता पब्बजिता; दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता. तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, ठाने निसज्जाय, सयने उप्पन्नकिलेसं गमनेयेव निग्गण्हथा’’ति. ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो – ‘‘अयं भिक्खु तुय्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो. अरियभूमि ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति. न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तित्वा पुरिमप्पदेसंयेव एति सीहळदीपे आलिन्दकवासी महाफुस्सदेवत्थेरो विय.

सो किर एकूनवीसति वस्सानि गतपच्चागतवत्तं पूरेन्तो एव विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि करोन्ता थेरं तथा गच्छन्तं दिस्वा – ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो, उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तेनेव चित्तेन समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तप्पत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो, ब्रह्मा च सहम्पति उपट्ठानं आगमंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति? थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति, मणिओभासोपी’’ति एवमादिं आह. सो ‘‘पटिच्छादेथ तुम्हे’’ति निबद्धो ‘‘आमा’’ति पटिजानित्वा आरोचेसि.

काळवल्लिमण्डपवासी महानागत्थेरो विय च. सोपि किर गतपच्चागतवत्तं पूरेन्तो ‘‘पठमं ताव भगवतो महापधानं पूजेमी’’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि. पुन सोळस वस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. एवं कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो विप्पयुत्तेन चित्तेन उद्धटे पन पटिनिवत्तन्तो गामसमीपं गन्त्वा, ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयप्पदेसे ठत्वा, सङ्घाटिं पारुपित्वा पत्तं गहेत्वा, गामद्वारं पत्वा, कच्छकन्तरतो उदकं गहेत्वा, गण्डूसं कत्वा गामं पविसति ‘‘भिक्खं दातुं वा वन्दितुं वा उपगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनपि मा मे कम्मट्ठानविक्खेपो अहोसी’’ति सचे पन ‘‘अज्ज, भन्ते, किं सत्तमी, उदाहु अट्ठमी’’ति दिवसं पुच्छन्ति, उदकं गिलित्वा आरोचेति. सचे दिवसपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वाव याति.

सीहळदीपेयेव कलम्बतित्थविहारे वस्सूपगता पञ्ञासभिक्खू विय च. ते किर वस्सूपनायिकउपोसथदिवसे कतिकवत्तं अकंसु – ‘‘अरहत्तं अप्पत्वा अञ्ञमञ्ञं नालपिस्सामा’’ति. गामञ्च पिण्डाय पविसन्ता गामद्वारे उदकगण्डूसं कत्वा पविसिंसु, दिवसे पुच्छिते उदकं गिलित्वा आरोचेसुं, अपुच्छिते गामद्वारे निट्ठुभित्वा विहारं आगमंसु. तत्थ मनुस्सा निट्ठुभनट्ठानं दिस्वा जानिंसु ‘‘अज्ज एको आगतो, अज्ज द्वे’’ति. एवञ्च चिन्तेसुं ‘‘किं नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति, उदाहु अञ्ञमञ्ञम्पि? यदि अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति, हन्द नेसं अञ्ञमञ्ञं खमापेस्सामा’’ति सब्बे विहारं अगमंसु. तत्थ पञ्ञासभिक्खूसु वस्सं उपगतेसु द्वे भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो, सो एवमाह – ‘‘न, भो, कलहकारकानं वसनोकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयपरिभोजनीय’’न्ति. ते ततोव निवत्ता. ते भिक्खू अन्तोतेमासेयेव विपस्सनं आरभित्वा अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.

एवं काळवल्लिमण्डपवासी महानागत्थेरो विय कलम्बतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं पत्वा, उदकगण्डूसं कत्वा, वीथियो सल्लक्खेत्वा, यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति, जवनपिण्डपातिकधुतङ्गं नाम नत्थि. विसमभूमिभागप्पत्तं पन उदकभरितसकटमिव निच्चलोव हुत्वा गच्छति. अनुघरं पविट्ठो च दातुकामं अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा, पतिरूपे ओकासे निसीदित्वा, कम्मट्ठानं मनसि करोन्तो आहारे पटिकूलसञ्ञं उपट्ठपेत्वा, अक्खब्भञ्जनवणालेपनपुत्तमंसूपमावसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति, नेव दवाय न मदाय…पे… भुत्तावी च उदककिच्चं कत्वा, मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा, यथा पुरे भत्तं, एवं पच्छा भत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानं मनसि करोति. अयं वुच्चति हरति चेव पच्चाहरति चाति. एवमेतं हरणपच्चाहरणं गतपच्चागतवत्तन्ति वुच्चति.

एतं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये पापुणाति. नो चे मज्झिमवये पापुणाति, अथ मरणसमये पापुणाति. नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा पापुणाति. नो चे देवपुत्तो हुत्वा पापुणाति, अथ पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति. नो चे पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति, अथ बुद्धानं सन्तिके खिप्पाभिञ्ञो होति; सेय्यथापि – थेरो बाहियो, महापञ्ञो वा होति; सेय्यथापि थेरो सारिपुत्तो.

अयं पन पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने पब्बजित्वा, आरञ्ञिको हुत्वा, वीसति वस्ससहस्सानि एतं गतपच्चागतवत्तं पूरेत्वा, कालं कत्वा, कामावचरदेवलोके उप्पज्जि. ततो चवित्वा बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. कुसला इत्थियो तदहेव गब्भसण्ठानं जानन्ति, सा च तासमञ्ञतरा, तस्मा तं गब्भपतिट्ठानं रञ्ञो निवेदेसि. धम्मता एसा, यं पुञ्ञवन्ते सत्ते गब्भे उप्पन्ने मातुगामो गब्भपरिहारं लभति. तस्मा राजा तस्सा गब्भपरिहारं अदासि. सा ततो पभुति नाच्चुण्हं किञ्चि अज्झोहरितुं लभति, नातिसीतं, नातिअम्बिलं, नातिलोणं, नातिकटुकं, नातितित्तकं. अच्चुण्हे हि मातरा अज्झोहटे गब्भस्स लोहकुम्भिवासो विय होति, अतिसीते लोकन्तरिकवासो विय, अच्चम्बिललोणकटुकतित्तकेसु भुत्तेसु सत्थेन फालेत्वा अम्बिलादीहि सित्तानि विय गब्भसेय्यकस्स अङ्गानि तिब्बवेदनानि होन्ति. अतिचङ्कमनट्ठाननिसज्जासयनतोपि नं निवारेन्ति – ‘‘कुच्छिगतस्स सञ्चलनदुक्खं मा अहोसी’’ति. मुदुकत्थरणत्थताय भूमियं चङ्कमनादीनि मत्ताय कातुं लभति, वण्णगन्धादिसम्पन्नं सादुसप्पायं अन्नपानं लभति. परिग्गहेत्वाव नं चङ्कमापेन्ति, निसीदापेन्ति, वुट्ठापेन्ति.

सा एवं परिहरियमाना गब्भपरिपाककाले सूतिघरं पविसित्वा पच्चूससमये पुत्तं विजायि पक्कतेलमद्दितमनोसिलापिण्डिसदिसं धञ्ञपुञ्ञलक्खणूपेतं. ततो नं पञ्चमदिवसे अलङ्कतप्पटियत्तं रञ्ञो दस्सेसुं, राजा तुट्ठो छसट्ठिया धातीहि उपट्ठापेसि. सो सब्बसम्पत्तीहि वड्ढमानो न चिरस्सेव विञ्ञुतं पापुणि. तं सोळसवस्सुद्देसिकमेव समानं राजा रज्जे अभिसिञ्चि, विविधनाटकानि चस्स उपट्ठापेसि. अभिसित्तो राजपुत्तो रज्जं कारेसि नामेन ब्रह्मदत्तो सकलजम्बुदीपे वीसतिया नगरसहस्सेसु. जम्बुदीपे हि पुब्बे चतुरासीति नगरसहस्सानि अहेसुं. तानि परिहायन्तानि सट्ठि अहेसुं, ततो परिहायन्तानि चत्तालीसं, सब्बपरिहायनकाले पन वीसति होन्ति. अयञ्च ब्रह्मदत्तो सब्बपरिहायनकाले उप्पज्जि. तेनस्स वीसति नगरसहस्सानि अहेसुं, वीसति पासादसहस्सानि, वीसति हत्थिसहस्सानि, वीसति अस्ससहस्सानि, वीसति रथसहस्सानि, वीसति पत्तिसहस्सानि, वीसति इत्थिसहस्सानि – ओरोधा च नाटकित्थियो च, वीसति अमच्चसहस्सानि. सो महारज्जं कारयमानो एव कसिणपरिकम्मं कत्वा पञ्च अभिञ्ञायो, अट्ठ समापत्तियो च निब्बत्तेसि. यस्मा पन अभिसित्तरञ्ञा नाम अवस्सं अट्टकरणे निसीदितब्बं, तस्मा एकदिवसं पगेव पातरासं भुञ्जित्वा विनिच्छयट्ठाने निसीदि. तत्थ उच्चासद्दमहासद्दं अकंसु. सो ‘‘अयं सद्दो समापत्तिया उपक्किलेसो’’ति पासादतलं अभिरुहित्वा ‘‘समापत्तिं अप्पेमी’’ति निसिन्नो नासक्खि अप्पेतुं, रज्जविक्खेपेन समापत्ति परिहीना. ततो चिन्तेसि ‘‘किं रज्जं वरं, उदाहु समणधम्मो’’ति. ततो ‘‘रज्जसुखं परित्तं अनेकादीनवं, समणधम्मसुखं पन विपुलमनेकानिसंसं उत्तमपुरिससेवितञ्चा’’ति ञत्वा अञ्ञतरं अमच्चं आणापेसि – ‘‘इमं रज्जं धम्मेन समेन अनुसास, मा खो अधम्मकारं अकासी’’ति सब्बं निय्यातेत्वा पासादं अभिरुहित्वा समापत्तिसुखेन विहरति, न कोचि उपसङ्कमितुं लभति अञ्ञत्र मुखधोवनदन्तकट्ठदायकभत्तनीहारकादीहि.

ततो अद्धमासमत्ते वीतिक्कन्ते महेसी पुच्छि ‘‘राजा उय्यानगमनबलदस्सननाटकादीसु कत्थचि न दिस्सति, कुहिं गतो’’ति? तस्सा तमत्थं आरोचेसुं. सा अमच्चस्स पाहेसि ‘‘रज्जे पटिच्छिते अहम्पि पटिच्छिता होमि, एतु मया सद्धिं संवासं कप्पेतू’’ति. सो उभो कण्णे थकेत्वा ‘‘असवनीयमेत’’न्ति पटिक्खिपि. सा पुनपि द्वत्तिक्खत्तुं पेसेत्वा अनिच्छमानं तज्जापेसि – ‘‘यदि न करोसि, ठानापि ते चावेमि, जीवितापि वोरोपेमी’’ति. सो भीतो ‘‘मातुगामो नाम दळ्हनिच्छयो, कदाचि एवम्पि कारापेय्या’’ति एकदिवसं रहो गन्त्वा ताय सद्धिं सिरिसयने संवासं कप्पेसि. सा पुञ्ञवती सुखसम्फस्सा. सो तस्सा सम्फस्सरागेन रत्तो तत्थ अभिक्खणं सङ्कितसङ्कितोव अगमासि. अनुक्कमेन अत्तनो घरसामिको विय निब्बिसङ्को पविसितुमारद्धो.

ततो राजमनुस्सा तं पवत्तिं रञ्ञो आरोचेसुं. राजा न सद्दहति. दुतियम्पि ततियम्पि आरोचेसुं. ततो निलीनो सयमेव दिस्वा सब्बामच्चे सन्निपातापेत्वा आरोचेसि. ते – ‘‘अयं राजापराधिको हत्थच्छेदं अरहति, पादच्छेदं अरहती’’ति याव सूले उत्तासनं, ताव सब्बकम्मकारणानि निद्दिसिंसु. राजा – ‘‘एतस्स वधबन्धनताळने मय्हं विहिंसा उप्पज्जेय्य, जीविता वोरोपने पाणातिपातो भवेय्य, धनहरणे अदिन्नादानं, अलं एवरूपेहि कतेहि, इमं मम रज्जा निक्कड्ढथा’’ति आह. अमच्चा तं निब्बिसयं अकंसु. सो अत्तनो धनसारञ्च पुत्तदारञ्च गहेत्वा परविसयं अगमासि. तत्थ राजा सुत्वा ‘‘किं आगतोसी’’ति पुच्छि. ‘‘देव, इच्छामि तं उपट्ठातु’’न्ति. सो तं सम्पटिच्छि. अमच्चो कतिपाहच्चयेन लद्धविस्सासो तं राजानं एतदवोच – ‘‘महाराज, अमक्खिकमधुं पस्सामि, तं खादन्तो नत्थी’’ति. राजा ‘‘किं एतं उप्पण्डेतुकामो भणती’’ति न सुणाति. सो अन्तरं लभित्वा पुनपि सुट्ठुतरं वण्णेत्वा आरोचेसि. राजा ‘‘किं एत’’न्ति पुच्छि. ‘‘बाराणसिरज्जं, देवा’’ति. राजा ‘‘मं नेत्वा मारेतुकामोसी’’ति आह. सो ‘‘मा, देव, एवं अवच, यदि न सद्दहसि, मनुस्से पेसेही’’ति. सो मनुस्से पेसेसि. ते गन्त्वा गोपुरं खणित्वा रञ्ञो सयनघरे उट्ठहिंसु.

राजा दिस्वा ‘‘किस्स आगतात्था’’ति पुच्छि. ‘‘चोरा मयं, महाराजा’’ति. राजा तेसं धनं दापेत्वा ‘‘मा पुन एवमकत्था’’ति ओवदित्वा विस्सज्जेसि. ते आगन्त्वा तस्स रञ्ञो आरोचेसुं. सो पुनपि द्वत्तिक्खत्तुं तथेव वीमंसित्वा ‘‘सीलवा राजा’’ति चतुरङ्गिनिं सेनं सन्नय्हित्वा सीमन्तरे एकं नगरं उपगम्म तत्थ अमच्चस्स पाहेसि ‘‘नगरं वा मे देहि युद्धं वा’’ति. सो ब्रह्मदत्तस्स तमत्थं आरोचापेसि ‘‘आणापेतु देवो किं युज्झामि, उदाहु नगरं देमी’’ति. राजा ‘‘न युज्झितब्बं, नगरं दत्वा इधागच्छा’’ति पेसेसि. सो तथा अकासि. पटिराजापि तं नगरं गहेत्वा अवसेसनगरेसुपि तथेव दूतं पाहेसि. तेपि अमच्चा तथेव ब्रह्मदत्तस्स आरोचेत्वा तेन ‘‘न युज्झितब्बं, इधागन्तब्ब’’न्ति वुत्ता बाराणसिं आगमंसु.

ततो अमच्चा ब्रह्मदत्तं आहंसु – ‘‘महाराज, तेन सह युज्झामा’’ति. राजा – ‘‘मम पाणातिपातो भविस्सती’’ति वारेसि. अमच्चा – ‘‘मयं, महाराज, तं जीवग्गाहं गहेत्वा इधेव आनेस्सामा’’ति नानाउपायेहि राजानं सञ्ञापेत्वा ‘‘एहि महाराजा’’ति गन्तुं आरद्धा. राजा ‘‘सचे सत्तमारणप्पहरणविलुम्पनकम्मं न करोथ, गच्छामी’’ति भणति. अमच्चा ‘‘न, देव, करोम, भयं दस्सेत्वा पलापेमा’’ति चतुरङ्गिनिं सेनं सन्नय्हित्वा घटेसु दीपे पक्खिपित्वा रत्तिं गच्छिंसु. पटिराजा तं दिवसं बाराणसिसमीपे नगरं गहेत्वा इदानि किन्ति रत्तिं सन्नाहं मोचापेत्वा पमत्तो निद्दं ओक्कमि सद्धिं बलकायेन. ततो अमच्चा बाराणसिराजानं गहेत्वा पटिरञ्ञो खन्धावारं गन्त्वा सब्बघटेहि दीपे निहरापेत्वा एकपज्जोताय सेनाय सद्दं अकंसु. पटिरञ्ञो अमच्चो महाबलं दिस्वा भीतो अत्तनो राजानं उपसङ्कमित्वा ‘‘उट्ठेहि अमक्खिकमधुं खादाही’’ति महासद्दं अकासि. तथा दुतियोपि, ततियोपि. पटिराजा तेन सद्देन पटिबुज्झित्वा भयं सन्तासं आपज्जि. उक्कुट्ठिसतानि पवत्तिंसु. सो ‘‘परवचनं सद्दहित्वा अमित्तहत्थं पत्तोम्ही’’ति सब्बरत्तिं तं तं विप्पलपित्वा दुतियदिवसे ‘‘धम्मिको राजा, उपरोधं न करेय्य, गन्त्वा खमापेमी’’ति चिन्तेत्वा राजानं उपसङ्कमित्वा जण्णुकेहि पतिट्ठहित्वा ‘‘खम, महाराज, मय्हं अपराध’’न्ति आह. राजा तं ओवदित्वा ‘‘उट्ठेहि, खमामि ते’’ति आह. सो रञ्ञा एवं वुत्तमत्तेयेव परमस्सासप्पत्तो अहोसि, बाराणसिरञ्ञो समीपेयेव जनपदे रज्जं लभि. ते अञ्ञमञ्ञं सहायका अहेसुं.

अथ ब्रह्मदत्तो द्वेपि सेना सम्मोदमाना एकतो ठिता दिस्वा ‘‘ममेकस्स चित्तानुरक्खणाय अस्मिं जनकाये खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितबिन्दु न उप्पन्नं. अहो साधु, अहो सुट्ठु, सब्बे सत्ता सुखिता होन्तु, अवेरा होन्तु, अब्यापज्झा होन्तू’’ति मेत्ताझानं उप्पादेत्वा, तदेव पादकं कत्वा, सङ्खारे सम्मसित्वा, पच्चेकबोधिञाणं सच्छिकत्वा, सयम्भुतं पापुणि. तं मग्गसुखेन फलसुखेन सुखितं हत्थिक्खन्धे निसिन्नं अमच्चा पणिपातं कत्वा आहंसु – ‘‘यानकालो, महाराज, विजितबलकायस्स सक्कारो कातब्बो, पराजितबलकायस्स भत्तपरिब्बयो दातब्बो’’ति. सो आह – ‘‘नाहं, भणे, राजा, पच्चेकबुद्धो नामाह’’न्ति. किं देवो भणति, न एदिसा पच्चेकबुद्धा होन्तीति? कीदिसा, भणे, पच्चेकबुद्धाति? पच्चेकबुद्धा नाम द्वङ्गुलकेसमस्सु अट्ठपरिक्खारयुत्ता भवन्तीति. सो दक्खिणहत्थेन सीसं परामसि, तावदेव गिहिलिङ्गं अन्तरधायि, पब्बजितवेसो पातुरहोसि, द्वङ्गुलकेसमस्सु अट्ठपरिक्खारसमन्नागतो वस्ससतिकत्थेरसदिसो अहोसि. सो चतुत्थज्झानं समापज्जित्वा हत्थिक्खन्धतो वेहासं अब्भुग्गन्त्वा पदुमपुप्फे निसीदि. अमच्चा वन्दित्वा ‘‘किं, भन्ते, कम्मट्ठानं, कथं अधिगतोसी’’ति पुच्छिंसु. सो यतो अस्स मेत्ताझानकम्मट्ठानं अहोसि, तञ्च विपस्सनं विपस्सित्वा अधिगतो, तस्मा तमत्थं दस्सेन्तो उदानगाथञ्च ब्याकरणगाथञ्च इमञ्ञेव गाथं अभासि ‘‘सब्बेसु भूतेसु निधाय दण्ड’’न्ति.

तत्थ सब्बेसूति अनवसेसेसु. भूतेसूति सत्तेसु. अयमेत्थ सङ्खेपो, वित्थारं पन रतनसुत्तवण्णनायं वक्खाम. निधायाति निक्खिपित्वा. दण्डन्ति कायवचीमनोदण्डं, कायदुच्चरितादीनमेतं अधिवचनं. कायदुच्चरितञ्हि दण्डयतीति दण्डो, बाधेति अनयब्यसनं पापेतीति वुत्तं होति. एवं वचीदुच्चरितं मनोदुच्चरितं च. पहरणदण्डो एव वा दण्डो, तं निधायातिपि वुत्तं होति. अविहेठयन्ति अविहेठयन्तो. अञ्ञतरम्पीति यंकिञ्चि एकम्पि. तेसन्ति तेसं सब्बभूतानं. न पुत्तमिच्छेय्याति अत्रजो, खेत्रजो, दिन्नको, अन्तेवासिकोति इमेसु चतूसु पुत्तेसु यं किञ्चि पुत्तं न इच्छेय्य. कुतो सहायन्ति सहायं पन इच्छेय्याति कुतो एव एतं.

एकोति पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हापहानेन एको, एकन्तविगतकिलेसोति एको, एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको. समणसहस्सस्सापि हि मज्झे वत्तमानो गिहिसञ्ञोजनस्स छिन्नत्ता एको – एवं पब्बज्जासङ्खातेन एको. एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको इरियति वत्ततीति – एवं अदुतियट्ठेन एको.

‘‘तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.

‘‘एवमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति. (इतिवु. १५, १०५; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस १०७) –

एवं तण्हापहानट्ठेन एको. सब्बकिलेसास्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति – एवं एकन्तविगतकिलेसोति एको. अनाचरियको हुत्वा सयम्भू सामञ्ञेव पच्चेकसम्बोधिं अभिसम्बुद्धोति – एवं एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.

चरेति या इमा अट्ठ चरियायो; सेय्यथिदं – पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मा पटिपन्नानं चतूसु अरियमग्गेसु मग्गचरिया, अधिगतप्फलानं चतूसु सामञ्ञफलेसु पत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरिया, तत्थ पदेसतो पच्चेकबुद्धसावकानन्ति. यथाह – ‘‘चरियाति अट्ठ चरियायो इरियापथचरिया’’ति (पटि. म. १.१९७; ३.२८) वित्थारो. ताहि चरियाहि समन्नागतो भवेय्याति अत्थो. अथ वा या इमा ‘‘अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खित्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवं पटिपन्नस्स कुसला धम्मा आयतन्तीति आयतनचरियाय चरति, एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरती’’ति (पटि. म. १.१९७; ३.२९) एवं अपरापि अट्ठ चरिया वुत्ता. ताहिपि समन्नागतो भवेय्याति अत्थो. खग्गविसाणकप्पोति एत्थ खग्गविसाणं नाम खग्गमिगसिङ्गं. कप्पसद्दस्स अत्थं वित्थारतो मङ्गलसुत्तवण्णनायं पकासयिस्साम. इध पनायं ‘‘सत्थुकप्पेन वत, भो, किर सावकेन सद्धिं मन्तयमाना’’ति (म. नि. १.२६०) एवमादीसु विय पटिभागो वेदितब्बो. खग्गविसाणकप्पोति खग्गविसाणसदिसोति वुत्तं होति. अयं तावेत्थ पदतो अत्थवण्णना.

अधिप्पायानुसन्धितो पन एवं वेदितब्बा – य्वायं वुत्तप्पकारो दण्डो भूतेसु पवत्तियमानो अहितो होति, तं तेसु अप्पवत्तनेन तप्पटिपक्खभूताय मेत्ताय परहितूपसंहारेन च सब्बेसु भूतेसु निधाय दण्डं, निहितदण्डत्ता एव च. यथा अनिहितदण्डा सत्ता भूतानि दण्डेन वा सत्थेन वा पाणिना वा लेड्डुना वा विहेठयन्ति, तथा अविहेठयं अञ्ञतरम्पि तेसं. इमं मेत्ताकम्मट्ठानमागम्म यदेव तत्थ वेदनागतं सञ्ञासङ्खारविञ्ञाणगतं तञ्च तदनुसारेनेव तदञ्ञञ्च सङ्खारगतं विपस्सित्वा इमं पच्चेकबोधिं अधिगतोम्हीति अयं ताव अधिप्पायो.

अयं पन अनुसन्धि – एवं वुत्ते ते अमच्चा आहंसु – ‘‘इदानि, भन्ते, कुहिं गच्छथा’’ति? ततो तेन ‘‘पुब्बपच्चेकसम्बुद्धा कत्थ वसन्ती’’ति आवज्जेत्वा ञत्वा ‘‘गन्धमादनपब्बते’’ति वुत्ते पुनाहंसु – ‘‘अम्हे दानि, भन्ते, पजहथ, न इच्छथा’’ति. अथ पच्चेकबुद्धो आह – ‘‘न पुत्तमिच्छेय्या’’ति सब्बं. तत्राधिप्पायो – अहं इदानि अत्रजादीसु यं किञ्चि पुत्तम्पि न इच्छेय्यं, कुतो पन तुम्हादिसं सहायं? तस्मा तुम्हेसुपि यो मया सद्धिं गन्तुं मादिसो वा होतुं इच्छति, सो एको चरे खग्गविसाणकप्पो. अथ वा तेहि ‘‘अम्हे दानि, भन्ते, पजहथ न इच्छथा’’ति वुत्ते सो पच्चेकबुद्धो ‘‘न पुत्तमिच्छेय्य कुतो सहाय’’न्ति वत्वा अत्तनो यथावुत्तेनत्थेन एकचरियाय गुणं दिस्वा पमुदितो पीतिसोमनस्सजातो इमं उदानं उदानेसि – ‘‘एको चरे खग्गविसाणकप्पो’’ति. एवं वत्वा पेक्खमानस्सेव महाजनस्स आकासे उप्पतित्वा गन्धमादनं अगमासि.

गन्धमादनो नाम हिमवति चूळकाळपब्बतं, महाकाळपब्बतं, नागपलिवेठनं, चन्दगब्भं, सूरियगब्भं, सुवण्णपस्सं, हिमवन्तपब्बतन्ति सत्त पब्बते अतिक्कम्म होति. तत्थ नन्दमूलकं नाम पब्भारं पच्चेकबुद्धानं वसनोकासो. तिस्सो च गुहायो – सुवण्णगुहा, मणिगुहा, रजतगुहाति. तत्थ मणिगुहाद्वारे मञ्जूसको नाम रुक्खो योजनं उब्बेधेन, योजनं वित्थारेन. सो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि तानि पुप्फयति विसेसेन पच्चेकबुद्धागमनदिवसे. तस्सूपरितो सब्बरतनमाळो होति. तत्थ सम्मज्जनकवातो कचवरं छड्डेति, समकरणवातो सब्बरतनमयं वालिकं समं करोति, सिञ्चनकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्चति, सुगन्धकरणवातो हिमवन्ततो सब्बेसं गन्धरुक्खानं गन्धे आनेति, ओचिनकवातो पुप्फानि ओचिनित्वा पातेति, सन्थरकवातो सब्बत्थ सन्थरति. सदा पञ्ञत्तानेव चेत्थ आसनानि होन्ति, येसु पच्चेकबुद्धुप्पाददिवसे उपोसथदिवसे च सब्बपच्चेकबुद्धा सन्निपतित्वा निसीदन्ति. अयं तत्थ पकति. अभिसम्बुद्ध-पच्चेकबुद्धो तत्थ गन्त्वा पञ्ञत्तासने निसीदति. ततो सचे तस्मिं काले अञ्ञेपि पच्चेकबुद्धा संविज्जन्ति, तेपि तङ्खणं सन्निपतित्वा पञ्ञत्तासनेसु निसीदन्ति. निसीदित्वा च किञ्चिदेव समापत्तिं समापज्जित्वा वुट्ठहन्ति, ततो सङ्घत्थेरो अधुनागतपच्चेकबुद्धं सब्बेसं अनुमोदनत्थाय ‘‘कथमधिगत’’न्ति कम्मट्ठानं पुच्छति. तदापि सो तमेव अत्तनो उदानब्याकरणगाथं भासति. पुन भगवापि आयस्मता आनन्देन पुट्ठो तमेव गाथं भासति, आनन्दो च सङ्गीतियन्ति एवमेकेका गाथा पच्चेकसम्बोधिअभिसम्बुद्धट्ठाने, मञ्जूसकमाळे, आनन्देन पुच्छितकाले, सङ्गीतियन्ति चतुक्खत्तुं भासिता होतीति.

पठमगाथावण्णना समत्ता.

३६. संसग्गजातस्साति का उप्पत्ति? अयम्पि पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने वीसति वस्ससहस्सानि पुरिमनयेनेव समणधम्मं करोन्तो कसिणपरिकम्मं कत्वा, पठमज्झानं निब्बत्तेत्वा, नामरूपं ववत्थपेत्वा, लक्खणसम्मसनं कत्वा, अरियमग्गं अनधिगम्म ब्रह्मलोके निब्बत्ति. सो ततो चुतो बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि उप्पज्जित्वा पुरिमनयेनेव वड्ढमानो यतो पभुति ‘‘अयं इत्थी अयं पुरिसो’’ति विसेसं अञ्ञासि, ततुपादाय इत्थीनं हत्थे न रमति, उच्छादनन्हापनमण्डनादिमत्तम्पि न सहति. तं पुरिसा एव पोसेन्ति, थञ्ञपायनकाले धातियो कञ्चुकं पटिमुञ्चित्वा पुरिसवेसेन थञ्ञं पायेन्ति. सो इत्थीनं गन्धं घायित्वा सद्दं वा सुत्वा रोदति, विञ्ञुतं पत्तोपि इत्थियो पस्सितुं न इच्छति, तेन तं अनित्थिगन्धोत्वेव सञ्जानिंसु.

तस्मिं सोळसवस्सुद्देसिके जाते राजा ‘‘कुलवंसं सण्ठपेस्सामी’’ति नानाकुलेहि तस्स अनुरूपा कञ्ञायो आनेत्वा अञ्ञतरं अमच्चं आणापेसि ‘‘कुमारं रमापेही’’ति. अमच्चो उपायेन तं रमापेतुकामो तस्स अविदूरे साणिपाकारं परिक्खिपापेत्वा नाटकानि पयोजापेसि. कुमारो गीतवादितसद्दं सुत्वा – ‘‘कस्सेसो सद्दो’’ति आह. अमच्चो ‘‘तवेसो, देव, नाटकित्थीनं सद्दो, पुञ्ञवन्तानं ईदिसानि नाटकानि होन्ति, अभिरम, देव, महापुञ्ञोसि त्व’’न्ति आह. कुमारो अमच्चं दण्डेन ताळापेत्वा निक्कड्ढापेसि. सो रञ्ञो आरोचेसि. राजा कुमारस्स मातरा सह गन्त्वा, कुमारं खमापेत्वा, पुन अमच्चं अप्पेसि. कुमारो तेहि अतिनिप्पीळियमानो सेट्ठसुवण्णं दत्वा सुवण्णकारे आणापेसि – ‘‘सुन्दरं इत्थिरूपं करोथा’’ति. ते विस्सकम्मुना निम्मितसदिसं सब्बालङ्कारविभूसितं इत्थिरूपं कत्वा दस्सेसुं. कुमारो दिस्वा विम्हयेन सीसं चालेत्वा मातापितूनं पेसेसि ‘‘यदि ईदिसिं इत्थिं लभिस्सामि, गण्हिस्सामी’’ति. मातापितरो ‘‘अम्हाकं पुत्तो महापुञ्ञो, अवस्सं तेन सह कतपुञ्ञा काचि दारिका लोके उप्पन्ना भविस्सती’’ति तं सुवण्णरूपं रथं आरोपेत्वा अमच्चानं अप्पेसुं ‘‘गच्छथ, ईदिसिं दारिकं गवेसथा’’ति. ते गहेत्वा सोळस महाजनपदे विचरन्ता तं तं गामं गन्त्वा उदकतित्थादीसु यत्थ यत्थ जनसमूहं पस्सन्ति, तत्थ तत्थ देवतं विय सुवण्णरूपं ठपेत्वा नानापुप्फवत्थालङ्कारेहि पूजं कत्वा, वितानं बन्धित्वा, एकमन्तं तिट्ठन्ति – ‘‘यदि केनचि एवरूपा दिट्ठपुब्बा भविस्सति, सो कथं समुट्ठापेस्सती’’ति? एतेनुपायेन अञ्ञत्र मद्दरट्ठा सब्बे जनपदे आहिण्डित्वा तं ‘‘खुद्दकरट्ठ’’न्ति अवमञ्ञमाना तत्थ पठमं अगन्त्वा निवत्तिंसु.

ततो नेसं अहोसि ‘‘मद्दरट्ठम्पि ताव गच्छाम, मा नो बाराणसिं पविट्ठेपि राजा पुन पाहेसी’’ति मद्दरट्ठे सागलनगरं अगमंसु. सागलनगरे च मद्दवो नाम राजा. तस्स धीता सोळसवस्सुद्देसिका अभिरूपा होति. तस्सा वण्णदासियो न्हानोदकत्थाय तित्थं गता. तत्थ अमच्चेहि ठपितं तं सुवण्णरूपं दूरतोव दिस्वा ‘‘अम्हे उदकत्थाय पेसेत्वा राजपुत्ती सयमेव आगता’’ति भणन्तियो समीपं गन्त्वा ‘‘नायं सामिनी, अम्हाकं सामिनी इतो अभिरूपतरा’’ति आहंसु. अमच्चा तं सुत्वा राजानं उपसङ्कमित्वा अनुरूपेन नयेन दारिकं याचिंसु, सोपि अदासि. ततो बाराणसिरञ्ञो पाहेसुं ‘‘लद्धा दारिका, सामं आगच्छिस्सति, उदाहु अम्हेव आनेमा’’ति? सो च ‘‘मयि आगच्छन्ते जनपदपीळा भविस्सति, तुम्हेव आनेथा’’ति पेसेसि.

अमच्चा दारिकं गहेत्वा नगरा निक्खमित्वा कुमारस्स पाहेसुं – ‘‘लद्धा सुवण्णरूपसदिसी दारिका’’ति. कुमारो सुत्वाव रागेन अभिभूतो पठमज्झाना परिहायि. सो दूतपरम्परं पेसेसि ‘‘सीघं आनेथ, सीघं आनेथा’’ति. ते सब्बत्थ एकरत्तिवासेनेव बाराणसिं पत्वा बहिनगरे ठिता रञ्ञो पाहेसुं – ‘‘अज्ज पविसितब्बं, नो’’ति? राजा ‘‘सेट्ठकुला आनीता दारिका, मङ्गलकिरियं कत्वा महासक्कारेन पवेसेस्साम, उय्यानं ताव नं नेथा’’ति आणापेसि. ते तथा अकंसु. सा अच्चन्तसुखुमाला यानुग्घातेन उब्बाळ्हा अद्धानपरिस्समेन उप्पन्नवातरोगा मिलातमाला विय हुत्वा रत्तिंयेव कालमकासि. अमच्चा ‘‘सक्कारा परिभट्ठम्हा’’ति परिदेविंसु. राजा च नागरा च ‘‘कुलवंसो विनट्ठो’’ति परिदेविंसु. नगरे महाकोलाहलं अहोसि. कुमारस्स सुतमत्तेयेव महासोको उदपादि. ततो कुमारो सोकस्स मूलं खणितुमारद्धो. सो चिन्तेसि – ‘‘अयं सोको नाम न अजातस्स होति, जातस्स पन होति, तस्मा जातिं पटिच्च सोको’’ति. ‘‘जाति पन किं पटिच्चा’’ति? ततो ‘‘भवं पटिच्च जाती’’ति एवं पुब्बभावनानुभावेन योनिसो मनसिकरोन्तो अनुलोमपटिलोमपटिच्चसमुप्पादं दिस्वा सङ्खारे सम्मसन्तो तत्थेव निसिन्नो पच्चेकबोधिं सच्छाकासि. तं मग्गफलसुखेन सुखितं सन्तिन्द्रियं सन्तमानसं निसिन्नं दिस्वा, पणिपातं कत्वा, अमच्चा आहंसु – ‘‘मा सोचि, देव, महन्तो जम्बुदीपो, अञ्ञं ततो सुन्दरतरं आनेस्सामा’’ति. सो आह – ‘‘नाहं सोचको, निस्सोको पच्चेकबुद्धो अह’’न्ति. इतो परं सब्बं पुरिमगाथासदिसमेव ठपेत्वा गाथावण्णनं.

गाथावण्णनायं पन संसग्गजातस्साति जातसंसग्गस्स. तत्थ दस्सन, सवन, काय, समुल्लपन, सम्भोगसंसग्गवसेन पञ्चविधो संसग्गो. तत्थ अञ्ञमञ्ञं दिस्वा चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम. तत्थ सीहळदीपे काळदीघवापीगामे पिण्डाय चरन्तं कल्याणविहारवासीदीघभाणकदहरभिक्खुं दिस्वा पटिबद्धचित्ता केनचि उपायेन तं अलभित्वा, कालकता कुटुम्बियधीता, तस्सा निवासनचोळखण्डं दिस्वा ‘‘एवरूपवत्थधारिनिया नाम सद्धिं संवासं नालत्थ’’न्ति हदयं फालेत्वा कालकतो. सो एव च दहरो निदस्सनं.

परेहि पन कथियमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुत्वा सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम. तत्रापि गिरिगामवासीकम्मारधीताय पञ्चहि कुमारीहि सद्धिं पदुमस्सरं गन्त्वा, न्हत्वा मालं आरोपेत्वा, उच्चासद्देन गायन्तिया आकासेन गच्छन्तो सद्दं सुत्वा कामरागेन विसेसा परिहायित्वा अनयब्यसनं पत्तो पञ्चग्गळलेणवासी तिस्सदहरो निदस्सनं.

अञ्ञमञ्ञं अङ्गपरामसनेन उप्पन्नरागो कायसंसग्गो नाम. धम्मगायनदहरभिक्खु चेत्थ निदस्सनं. महाविहारे किर दहरभिक्खु धम्मं भासति. तत्थ महाजने आगते राजापि अगमासि सद्धिं अन्तेपुरेन. ततो राजधीताय तस्स रूपञ्च सद्दञ्च आगम्म बलवरागो उप्पन्नो, तस्स च दहरस्सापि. तं दिस्वा राजा सल्लक्खेत्वा साणिपाकारेन परिक्खिपापेसि. ते अञ्ञमञ्ञं परामसित्वा आलिङ्गिंसु. पुन साणिपाकारं अपनेत्वा पस्सन्ता द्वेपि कालकतेयेव अद्दसंसूति.

अञ्ञमञ्ञं आलपनसमुल्लपने उप्पन्नो रागो पन समुल्लपनसंसग्गो नाम. भिक्खुभिक्खुनीहि सद्धिं परिभोगकरणे उप्पन्नरागो सम्भोगसंसग्गो नाम. द्वीसुपि चेतेसु पाराजिकप्पत्तो भिक्खु च भिक्खुनी च निदस्सनं. मरिचिवट्टिनाममहाविहारमहे किर दुट्ठगामणि अभयमहाराजा महादानं पटियादेत्वा उभतोसङ्घं परिविसति. तत्थ उण्हयागुया दिन्नाय सङ्घनवकसामणेरी अनाधारकस्स सङ्घनवकसामणेरस्स दन्तवलयं दत्वा समुल्लापं अकासि. ते उभोपि उपसम्पज्जित्वा सट्ठिवस्सा हुत्वा परतीरं गता अञ्ञमञ्ञं समुल्लापेन पुब्बसञ्ञं पटिलभित्वा तावदेव जातसिनेहा सिक्खापदं वीतिक्कमित्वा पाराजिका अहेसुन्ति.

एवं पञ्चविधे संसग्गे येन केनचि संसग्गेन जातसंसग्गस्स भवति स्नेहो, पुरिमरागपच्चया बलवरागो उप्पज्जति. ततो स्नेहन्वयं दुक्खमिदं पहोति तमेव स्नेहं अनुगच्छन्तं सन्दिट्ठिकसम्परायिकसोकपरिदेवादिनानप्पकारकं दुक्खमिदं पहोति, निब्बत्तति, भवति, जायति. अपरे पन ‘‘आरम्मणे चित्तस्स वोस्सग्गो संसग्गो’’ति भणन्ति. ततो स्नेहो, स्नेहा दुक्खमिदन्ति.

एवमत्थप्पभेदं इमं अड्ढगाथं वत्वा सो पच्चेकबुद्धो आह – ‘‘स्वाहं यमिदं स्नेहन्वयं सोकादिदुक्खं पहोति, तस्स दुक्खस्स मूलं खनन्तो पच्चेकसम्बोधिमधिगतो’’ति. एवं वुत्ते ते अमच्चा आहंसु – ‘‘अम्हेहि दानि, भन्ते, किं कातब्ब’’न्ति? ततो सो आह – ‘‘तुम्हे वा अञ्ञे वा यो इमम्हा दुक्खा मुच्चितुकामो, सो सब्बोपि आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति. एत्थ च यं ‘‘स्नेहन्वयं दुक्खमिदं पहोती’’ति वुत्तं ‘‘तदेव सन्धाय आदीनवं स्नेहजं पेक्खमानो’’ति इदं वुत्तन्ति वेदितब्बं. अथ वा यथावुत्तेन संसग्गेन संसग्गजातस्स भवति स्नेहो, स्नेहन्वयं दुक्खमिदं पहोति, एतं यथाभूतं आदीनवं स्नेहजं पेक्खमानो अहं अधिगतोति. एवं अभिसम्बन्धित्वा चतुत्थपादो पुब्बे वुत्तनयेनेव उदानवसेन वुत्तोपि वेदितब्बो. ततो परं सब्बं पुरिमगाथाय वुत्तसदिसमेवाति.

संसग्गगाथावण्णना समत्ता.

३७. मित्ते सुहज्जेति का उप्पत्ति? अयं पच्चेकबोधिसत्तो पुरिमगाथाय वुत्तनयेनेव उप्पज्जित्वा बाराणसियं रज्जं कारेन्तो पठमं झानं निब्बत्तेत्वा ‘‘किं समणधम्मो वरो, रज्जं वर’’न्ति वीमंसित्वा चतुन्नं अमच्चानं हत्थे रज्जं निय्यातेत्वा समणधम्मं करोति. अमच्चा ‘‘धम्मेन समेन करोथा’’ति वुत्तापि लञ्जं गहेत्वा अधम्मेन करोन्ति. ते लञ्जं गहेत्वा सामिके पराजेन्ता एकदा अञ्ञतरं राजवल्लभं पराजेसुं. सो रञ्ञो भत्तहारकेन सद्धिं पविसित्वा सब्बं आरोचेसि. राजा दुतियदिवसे सयं विनिच्छयट्ठानं अगमासि. ततो महाजनकाया – ‘‘अमच्चा सामिके असामिके करोन्ती’’ति महासद्दं करोन्ता महायुद्धं विय अकंसु. अथ राजा विनिच्छयट्ठाना वुट्ठाय पासादं अभिरुहित्वा समापत्तिं अप्पेतुं निसिन्नो तेन सद्देन विक्खित्तचित्तो न सक्कोति अप्पेतुं. सो ‘‘किं मे रज्जेन, समणधम्मो वरो’’ति रज्जसुखं पहाय पुन समापत्तिं निब्बत्तेत्वा पुब्बे वुत्तनयेनेव विपस्सन्तो पच्चेकसम्बोधिं सच्छाकासि. कम्मट्ठानञ्च पुच्छितो इमं गाथं अभासि –

‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;

एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ मेत्तायनवसेन मित्ता. सुहदयभावेन सुहज्जा. केचि हि एकन्तहितकामताय मित्ताव होन्ति, न सुहज्जा. केचि गमनागमनट्ठाननिसज्जासमुल्लापादीसु हदयसुखजननेन सुहज्जाव होन्ति, न मित्ता. केचि तदुभयवसेन सुहज्जा चेव मित्ता च. ते दुविधा होन्ति – अगारिया अनगारिया च. तत्थ अगारिया तिविधा होन्ति – उपकारो, समानसुखदुक्खो, अनुकम्पकोति. अनगारिया विसेसेन अत्थक्खायिनो एव. ते चतूहि अङ्गेहि समन्नागता होन्ति. यथाह –

‘‘चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो – पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति’’ (दी. नि. ३.२६१).

तथा –

‘‘चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो – गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति, आपदासु न विजहति, जीवितम्पिस्स अत्थाय परिच्चत्तं होति’’ (दी. नि. ३.२६२).

तथा –

‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो – अभवेनस्स न नन्दति, भवेनस्स नन्दति, अवण्णं भणमानं निवारेति, वण्णं भणमानं पसंसति’’ (दी. नि. ३.२६४).

तथा –

‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो – पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खती’’ति (दी. नि. ३.२६३).

तेस्विध अगारिया अधिप्पेता. अत्थतो पन सब्बेपि युज्जन्ति. ते मित्ते सुहज्जे. अनुकम्पमानोति अनुदयमानो. तेसं सुखं उपसंहरितुकामो दुक्खं अपहरितुकामो च.

हापेति अत्थन्ति दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं, तथा अत्तत्थपरत्थउभयत्थवसेनापि तिविधं. अत्थं लद्धविनासनेन अलद्धानुप्पादनेनाति द्विधापि हापेति विनासेति. पटिबद्धचित्तोति ‘‘अहं इमं विना न जीवामि, एस मे गति, एस मे परायण’’न्ति एवं अत्तानं नीचे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. ‘‘इमे मं विना न जीवन्ति, अहं तेसं गति, तेसं परायण’’न्ति एवं अत्तानं उच्चे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इध पन एवं पटिबद्धचित्तो अधिप्पेतो. एतं भयन्ति एतं अत्थहापनभयं, अत्तनो समापत्तिहानिं सन्धाय वुत्तं. सन्थवेति तिविधो सन्थवो – तण्हादिट्ठिमित्तसन्थववसेन. तत्थ अट्ठसतप्पभेदापि तण्हा तण्हासन्थवो, द्वासट्ठिभेदापि दिट्ठि दिट्ठिसन्थवो, पटिबद्धचित्तताय मित्तानुकम्पना मित्तसन्थवो. सो इधाधिप्पेतो. तेन हिस्स समापत्ति परिहीना. तेनाह – ‘‘एतं भयं सन्थवे पेक्खमानो अहमधिगतो’’ति. सेसं वुत्तसदिसमेवाति वेदितब्बन्ति.

मित्तसुहज्जगाथावण्णना समत्ता.

३८. वंसो विसालोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने तयो पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिराजकुले निब्बत्तो, इतरे पच्चन्तराजकुलेसु. ते उभोपि कम्मट्ठानं उग्गण्हित्वा, रज्जं पहाय पब्बजित्वा, अनुक्कमेन पच्चेकबुद्धा हुत्वा, नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय ‘‘मयं किं कम्मं कत्वा इमं लोकुत्तरसुखं अनुप्पत्ता’’ति आवज्जेत्वा पच्चवेक्खमाना कस्सपबुद्धकाले अत्तनो चरियं अद्दसंसु. ततो ‘‘ततियो कुहि’’न्ति आवज्जेन्ता बाराणसियं रज्जं कारेन्तं दिस्वा तस्स गुणे सरित्वा ‘‘सो पकतियाव अप्पिच्छतादिगुणसमन्नागतो अहोसि, अम्हाकञ्ञेव ओवादको वत्ता वचनक्खमो पापगरही, हन्द, नं आरम्मणं दस्सेत्वा मोचेस्सामा’’ति ओकासं गवेसन्ता तं एकदिवसं सब्बालङ्कारविभूसितं उय्यानं गच्छन्तं दिस्वा आकासेनागन्त्वा उय्यानद्वारे वेळुगुम्बमूले अट्ठंसु. महाजनो अतित्तो राजदस्सनेन राजानं ओलोकेति. ततो राजा ‘‘अत्थि नु खो कोचि मम दस्सने अब्यावटो’’ति ओलोकेन्तो पच्चेकबुद्धे अद्दक्खि. सह दस्सनेनेव चस्स तेसु सिनेहो उप्पज्जि.

सो हत्थिक्खन्धा ओरुय्ह सन्तेन उपचारेन ते उपसङ्कमित्वा ‘‘भन्ते, किं नामा तुम्हे’’ति पुच्छि. ते आहंसु ‘‘मयं, महाराज, असज्जमाना नामा’’ति. ‘‘भन्ते, ‘असज्जमाना’ति एतस्स को अत्थो’’ति? ‘‘अलग्गनत्थो, महाराजा’’ति. ततो तं वेळुगुम्बं दस्सेन्ता आहंसु – ‘‘सेय्यथापि, महाराज, इमं वेळुगुम्बं सब्बसो मूलखन्धसाखानुसाखाहि संसिब्बित्वा ठितं असिहत्थो पुरिसो मूले छेत्वा आविञ्छन्तो न सक्कुणेय्य उद्धरितुं, एवमेव त्वं अन्तो च बहि च जटाय जटितो आसत्तविसत्तो तत्थ लग्गो. सेय्यथापि वा पनस्स वेमज्झगतोपि अयं वंसकळीरो असञ्जातसाखत्ता केनचि अलग्गो ठितो, सक्का च पन अग्गे वा मूले वा छेत्वा उद्धरितुं, एवमेव मयं कत्थचि असज्जमाना सब्बदिसा गच्छामा’’ति तावदेव चतुत्थज्झानं समापज्जित्वा पस्सतो एव रञ्ञो आकासेन नन्दमूलकपब्भारं अगमंसु. ततो राजा चिन्तेसि – ‘‘कदा नु खो अहम्पि एवं असज्जमानो भवेय्य’’न्ति तत्थेव निसीदित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव कम्मट्ठानं पुच्छितो इमं गाथं अभासि –

‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;

वंसक्कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ वंसोति वेळु. विसालोति वित्थिण्णो. चकारो अवधारणत्थो, एवकारो वा अयं, सन्धिवसेनेत्थ एकारो नट्ठो. तस्स परपदेन सम्बन्धो, तं पच्छा योजेस्साम. यथाति पटिभागे. विसत्तोति लग्गो, जटितो संसिब्बितो. पुत्तेसु दारेसु चाति पुत्तधीतुभरियासु. या अपेक्खाति या तण्हा यो स्नेहो. वंसक्कळीरोव असज्जमानोति वंसकळीरो विय अलग्गमानो. किं वुत्तं होति? यथा वंसो विसालो विसत्तो एव होति, पुत्तेसु दारेसु च या अपेक्खा, सापि एवं तानि वत्थूनि संसिब्बित्वा ठितत्ता विसत्ता एव. स्वाहं ताय अपेक्खाय अपेक्खवा विसालो वंसो विय विसत्तोति एवं अपेक्खाय आदीनवं दिस्वा तं अपेक्खं मग्गञाणेन छिन्दन्तो अयं वंसकळीरोव रूपादीसु वा लोभादीसु वा कामभवादीसु वा दिट्ठादीसु वा तण्हामानदिट्ठिवसेन असज्जमानो पच्चेकबोधिं अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

वंसकळीरगाथावण्णना समत्ता.

३९. मिगो अरञ्ञम्हीति का उप्पत्ति? एको किर भिक्खु कस्सपस्स भगवतो सासने योगावचरो कालं कत्वा, बाराणसियं सेट्ठिकुले उप्पन्नो अड्ढे महद्धने महाभोगे, सो सुभगो अहोसि. ततो परदारिको हुत्वा तत्थ कालकतो निरये निब्बत्तो तत्थ पच्चित्वा विपाकावसेसेन सेट्ठिभरियाय कुच्छिम्हि इत्थिपटिसन्धिं अग्गहेसि. निरयतो आगतानं गत्तानि उण्हानि होन्ति. तेन सेट्ठिभरिया डय्हमानेन उदरेन किच्छेन कसिरेन तं गब्भं धारेत्वा कालेन दारिकं विजायि. सा जातदिवसतो पभुति मातापितूनं सेसबन्धुपरिजनानञ्च देस्सा अहोसि. वयप्पत्ता च यम्हि कुले दिन्ना, तत्थापि सामिकसस्सुससुरानं देस्साव अहोसि अप्पिया अमनापा. अथ नक्खत्ते घोसिते सेट्ठिपुत्तो ताय सद्धिं कीळितुं अनिच्छन्तो वेसिं आनेत्वा कीळति. सा तं दासीनं सन्तिका सुत्वा सेट्ठिपुत्तं उपसङ्कमित्वा नानप्पकारेहि अनुनयित्वा आह – ‘‘अय्यपुत्त, इत्थी नाम सचेपि दसन्नं राजूनं कनिट्ठा होति, चक्कवत्तिनो वा धीता, तथापि सामिकस्स पेसनकरा होति. सामिके अनालपन्ते सूले आरोपिता विय दुक्खं पटिसंवेदेति. सचे अहं अनुग्गहारहा, अनुग्गहेतब्बा. नो चे, विस्सज्जेतब्बा, अत्तनो ञातिकुलं गमिस्सामी’’ति. सेट्ठिपुत्तो – ‘‘होतु, भद्दे, मा सोचि, कीळनसज्जा होहि, नक्खत्तं कीळिस्सामा’’ति आह. सेट्ठिधीता तावतकेनपि सल्लापमत्तेन उस्साहजाता ‘‘स्वे नक्खत्तं कीळिस्सामी’’ति बहुं खज्जभोज्जं पटियादेति. सेट्ठिपुत्तो दुतियदिवसे अनारोचेत्वाव कीळनट्ठानं गतो. सा ‘‘इदानि पेसेस्सति, इदानि पेसेस्सती’’ति मग्गं ओलोकेन्ती निसिन्ना उस्सूरं दिस्वा मनुस्से पेसेसि. ते पच्चागन्त्वा ‘‘सेट्ठिपुत्तो गतो’’ति आरोचेसुं. सा सब्बं तं पटियादितं आदाय यानं अभिरुहित्वा उय्यानं गन्तुं आरद्धा.

अथ नन्दमूलकपब्भारे पच्चेकसम्बुद्धो सत्तमे दिवसे निरोधा वुट्ठाय अनोतत्ते मुखं धोवित्वा नागलतादन्तपोणं खादित्वा ‘‘कत्थ अज्ज भिक्खं चरिस्सामी’’ति आवज्जेन्तो तं सेट्ठिधीतरं दिस्वा ‘‘इमिस्सा मयि सक्कारं करित्वा तं कम्मं परिक्खयं गमिस्सती’’ति ञत्वा पब्भारसमीपे सट्ठियोजनं मनोसिलातलं, तत्थ ठत्वा निवासेत्वा पत्तचीवरमादाय अभिञ्ञापादकज्झानं समापज्जित्वा आकासेनागन्त्वा तस्सा पटिपथे ओरुय्ह बाराणसीभिमुखो अगमासि. तं दिस्वा दासियो सेट्ठिधीताय आरोचेसुं. सा याना ओरुय्ह सक्कच्चं वन्दित्वा, पत्तं गहेत्वा, सब्बरससम्पन्नेन खादनीयभोजनीयेन पूरेत्वा, पदुमपुप्फेन पटिच्छादेत्वा हेट्ठापि पदुमपुप्फं कत्वा, पुप्फकलापं हत्थेन गहेत्वा, पच्चेकबुद्धं उपसङ्कमित्वा, तस्स हत्थे पत्तं दत्वा, वन्दित्वा, पुप्फकलापहत्था पत्थेसि ‘‘भन्ते, यथा इदं पुप्फं, एवाहं यत्थ यत्थ उप्पज्जामि, तत्थ तत्थ महाजनस्स पिया भवेय्यं मनापा’’ति. एवं पत्थेत्वा दुतियं पत्थेसि ‘‘भन्ते, दुक्खो गब्भवासो, तं अनुपगम्म पदुमपुप्फे एवं पटिसन्धि भवेय्या’’ति. ततियम्पि पत्थेसि ‘‘भन्ते, जिगुच्छनीयो मातुगामो, चक्कवत्तिधीतापि परवसं गच्छति, तस्मा अहं इत्थिभावं अनुपगम्म पुरिसो भवेय्य’’न्ति. चतुत्थम्पि पत्थेसि ‘‘भन्ते, इमं संसारदुक्खं अतिक्कम्म परियोसाने तुम्हेहि पत्तं अमतं पापुणेय्य’’न्ति.

एवं चतुरो पणिधयो कत्वा, तं पदुमपुप्फकलापं पूजेत्वा, पच्चेकबुद्धस्स पञ्चपतिट्ठितेन वन्दित्वा ‘‘पुप्फसदिसो एव मे गन्धो चेव वण्णो च होतू’’ति इमं पञ्चमं पणिधिं अकासि. ततो पच्चेकबुद्धो पत्तं पुप्फकलापञ्च गहेत्वा आकासे ठत्वा –

‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;

सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा’’ति. –

इमाय गाथाय सेट्ठिधीताय अनुमोदनं कत्वा ‘‘सेट्ठिधीता मं गच्छन्तं पस्सतू’’ति अधिट्ठहित्वा नन्दमूलकपब्भारं अगमासि. सेट्ठिधीताय तं दिस्वा महती पीति उप्पन्ना. भवन्तरे कतं अकुसलकम्मं अनोकासताय परिक्खीणं, चिञ्चम्बिलधोततम्बभाजनमिव सुद्धा जाता. तावदेव चस्सा पतिकुले ञातिकुले च सब्बो जनो तुट्ठो ‘‘किं करोमा’’ति पियवचनानि पण्णाकारानि च पेसेसि. सेट्ठिपुत्तो मनुस्से पेसेसि ‘‘सीघं सीघं आनेथ सेट्ठिधीतरं, अहं विस्सरित्वा उय्यानं आगतो’’ति. ततो पभुति च नं उरे विलित्तचन्दनं विय आमुत्तमुत्ताहारं विय पुप्फमालं विय च पियायन्तो परिहरि.

सा तत्थ यावतायुकं इस्सरियभोगसुखं अनुभवित्वा कालं कत्वा पुरिसभावेन देवलोके पदुमपुप्फे उप्पज्जि. सो देवपुत्तो गच्छन्तोपि पदुमपुप्फगब्भेयेव गच्छति, तिट्ठन्तोपि, निसीदन्तोपि, सयन्तोपि पदुमगब्भेयेव सयति. महापदुमदेवपुत्तोति चस्स नामं अकंसु. एवं सो तेन इद्धानुभावेन अनुलोमपटिलोमं छदेवलोके एव संसरति.

तेन च समयेन बाराणसिरञ्ञो वीसति इत्थिसहस्सानि होन्ति. राजा एकिस्सापि कुच्छियं पुत्तं न लभति. अमच्चा राजानं विञ्ञापेसुं ‘‘देव, कुलवंसानुपालको पुत्तो इच्छितब्बो, अत्रजे अविज्जमाने खेत्रजोपि कुलवंसधरो होती’’ति. राजा ‘‘ठपेत्वा महेसिं अवसेसा नाटकित्थियो सत्ताहं धम्मनाटकं करोथा’’ति यथाकामं बहि चरापेसि, तथापि पुत्तं नालत्थ. पुन अमच्चा आहंसु – ‘‘महाराज, महेसी नाम पुञ्ञेन च पञ्ञाय च सब्बित्थीनं अग्गा, अप्पेव नाम देवो महेसियापि कुच्छिस्मिं पुत्तं लभेय्या’’ति. राजा महेसिया एतमत्थं आरोचेसि. सा आह – ‘‘महाराज, या इत्थी सच्चवादिनी सीलवती, सा पुत्तं लभेय्य, हिरोत्तप्परहिताय कुतो पुत्तो’’ति पासादं अभिरुहित्वा पञ्च सीलानि समादियित्वा पुनप्पुनं अनुमज्जति. सीलवतिया राजधीताय पञ्च सीलानि अनुमज्जन्तिया पुत्तपत्थनाचित्ते उप्पन्नमत्ते सक्कस्स आसनं सन्तप्पि.

अथ सक्को आसनतापकारणं आवज्जेन्तो एतमत्थं विदित्वा ‘‘सीलवतिया राजधीताय पुत्तवरं देमी’’ति आकासेनागन्त्वा देविया सम्मुखे ठत्वा ‘‘किं पत्थेसि देवी’’ति पुच्छि. ‘‘पुत्तं, महाराजा’’ति. ‘‘दम्मि ते, देवि, पुत्तं, मा चिन्तयी’’ति वत्वा देवलोकं गन्त्वा ‘‘अत्थि नु खो एत्थ खीणायुको’’ति आवज्जेन्तो ‘‘अयं महापदुमो उपरिदेवलोके उप्पज्जितुं इतो चवती’’ति ञत्वा तस्स विमानं गन्त्वा ‘‘तात महापदुम, मनुस्सलोकं गच्छाही’’ति याचि. सो आह – ‘‘महाराज, मा एवं भणि, जेगुच्छो मनुस्सलोको’’ति. ‘‘तात, त्वं मनुस्सलोके पुञ्ञं कत्वा इधूपपन्नो, तत्थेव ठत्वा पारमियो पूरेतब्बा, गच्छ, ताता’’ति. ‘‘दुक्खो, महाराज, गब्भवासो, न सक्कोमि तत्थ वसितु’’न्ति. ‘‘किं ते, तात, गब्भवासेन, तथा हि त्वं कम्ममकासि, यथा पदुमगब्भेयेव निब्बत्तिस्ससि, गच्छ, ताता’’ति पुनप्पुनं वुच्चमानो अधिवासेसि.

ततो महापदुमो देवलोका चवित्वा बाराणसिरञ्ञो उय्याने सिलापट्टपोक्खरणियं पदुमगब्भे निब्बत्तो. तञ्च रत्तिं महेसी पच्चूससमये सुपिनन्तेन वीसतिइत्थिसहस्सपरिवुता उय्यानं गन्त्वा सिलापट्टपोक्खरणियं पदुमस्सरे पुत्तं लद्धा विय अहोसि. सा पभाताय रत्तिया सीलानि रक्खमाना तथेव तत्थ गन्त्वा एकं पदुमपुप्फं अद्दस. तं नेव तीरे होति न गम्भीरे. सह दस्सनेनेव चस्सा तत्थ पुत्तसिनेहो उप्पज्जि. सा सामंयेव पविसित्वा तं पुप्फं अग्गहेसि. पुप्फे गहितमत्तेयेव पत्तानि विकसिंसु. तत्थ तट्टके आसित्तसुवण्णपटिमं विय दारकं अद्दस. दिस्वाव ‘‘पुत्तो मे लद्धो’’ति सद्दं निच्छारेसि. महाजनो साधुकारसहस्सानि मुञ्चि, रञ्ञो च पेसेसि. राजा सुत्वा ‘‘कत्थ लद्धो’’ति पुच्छित्वा लद्धोकासञ्च सुत्वा ‘‘उय्यानञ्च पोक्खरणियं पदुमञ्च अम्हाकञ्ञेव खेत्तं, तस्मा अम्हाकं खेत्ते जातत्ता खेत्रजो नामायं पुत्तो’’ति वत्वा नगरं पवेसेत्वा वीसतिसहस्सइत्थियो धातिकिच्चं कारापेसि. या या कुमारस्स रुचिं ञत्वा पत्थितपत्थितं खादनीयं खादापेति, सा सा सहस्सं लभति. सकलबाराणसी चलिता, सब्बो जनो कुमारस्स पण्णाकारसहस्सानि पेसेसि. कुमारो तं तं अतिनेत्वा ‘‘इमं खाद, इमं भुञ्जा’’ति वुच्चमानो भोजनेन उब्बाळ्हो उक्कण्ठितो हुत्वा, गोपुरद्वारं गन्त्वा, लाखागुळकेन कीळति.

तदा अञ्ञतरो पच्चेकबुद्धो बाराणसिं निस्साय इसिपतने वसति. सो कालस्सेव वुट्ठाय सेनासनवत्तसरीरपरिकम्ममनसिकारादीनि सब्बकिच्चानि कत्वा, पटिसल्लाना वुट्ठितो ‘‘अज्ज कत्थ भिक्खं गहेस्सामी’’ति आवज्जेन्तो कुमारस्स सम्पत्तिं दिस्वा ‘‘एस पुब्बे किं कम्मं करी’’ति वीमंसन्तो ‘‘मादिसस्स पिण्डपातं दत्वा, चतस्सो पत्थना पत्थेसि तत्थ तिस्सो सिद्धा, एका ताव न सिज्झति, तस्स उपायेन आरम्मणं दस्सेमी’’ति भिक्खाचरियवसेन कुमारस्स सन्तिकं अगमासि. कुमारो तं दिस्वा ‘‘समण, मा इध आगच्छि, इमे हि तम्पि ‘इदं खाद, इदं भुञ्जा’ति वदेय्यु’’न्ति आह. सो एकवचनेनेव ततो निवत्तित्वा अत्तनो सेनासनं पाविसि. कुमारो परिजनं आह – ‘‘अयं समणो मया वुत्तमत्तोव निवत्तो, कुद्धो, नु, खो ममा’’ति. ततो तेहि ‘‘पब्बजिता नाम, देव, न कोधपरायणा होन्ति, परेन पसन्नमनेन यं दिन्नं होति, तेन यापेन्ती’’ति वुच्चमानोपि ‘‘कुद्धो एव ममायं समणो, खमापेस्सामि न’’न्ति मातापितूनं आरोचेत्वा हत्थिं अभिरुहित्वा, महता राजानुभावेन इसिपतनं गन्त्वा, मिगयूथं दिस्वा, पुच्छि ‘‘किं नाम एते’’ति? ‘‘एते, सामि, मिगा नामा’’ति. एतेसं ‘‘इमं खादथ, इमं भुञ्जथ, इमं सायथा’’ति वत्वा पटिजग्गन्ता अत्थीति. नत्थि सामि, यत्थ तिणोदकं सुलभं, तत्थ वसन्तीति.

कुमारो ‘‘यथा इमे अरक्खियमानाव यत्थ इच्छन्ति, तत्थ वसन्ति, कदा नु, खो, अहम्पि एवं वसेय्य’’न्ति एतमारम्मणं अग्गहेसि. पच्चेकबुद्धोपि तस्स आगमनं ञत्वा सेनासनमग्गञ्च चङ्कमञ्च सम्मज्जित्वा, मट्ठं कत्वा, एकद्विक्खत्तुं चङ्कमित्वा, पदनिक्खेपं दस्सेत्वा, दिवाविहारोकासञ्च पण्णसालञ्च सम्मज्जित्वा, मट्ठं कत्वा, पविसनपदनिक्खेपं दस्सेत्वा, निक्खमनपदनिक्खेपं अदस्सेत्वा, अञ्ञत्र अगमासि. कुमारो तत्थ गन्त्वा तं पदेसं सम्मज्जित्वा मट्ठं कतं दिस्वा ‘‘वसति मञ्ञे एत्थ सो पच्चेकबुद्धो’’ति परिजनेन भासितं सुत्वा आह – ‘‘पातोपि सो समणो कुद्धो, इदानि हत्थिअस्सादीहि अत्तनो ओकासं अक्कन्तं दिस्वा, सुट्ठुतरं कुज्झेय्य, इधेव तुम्हे तिट्ठथा’’ति हत्थिक्खन्धा ओरुय्ह एककोव सेनासनं पविट्ठो वत्तसीसेन सुसम्मट्ठोकासे पदनिक्खेपं दिस्वा, ‘‘अयं समणो एत्थ चङ्कमन्तो न वणिज्जादिकम्मं चिन्तेसि, अद्धा अत्तनो हितमेव चिन्तेसि मञ्ञे’’ति पसन्नमानसो चङ्कमं आरुहित्वा, दूरीकतपुथुवितक्को गन्त्वा, पासाणफलके निसीदित्वा, सञ्जातएकग्गो हुत्वा, पण्णसालं पविसित्वा, विपस्सन्तो पच्चेकबोधिञाणं अधिगन्त्वा, पुरिमनयेनेव पुरोहितेन कम्मट्ठाने पुच्छिते गगनतले निसिन्नो इमं गाथमाह –

‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;

विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ मिगोति द्वे मिगा एणीमिगो, पसदमिगो चाति. अपिच सब्बेसं आरञ्ञिकानं चतुप्पदानमेतं अधिवचनं. इध पन पसदमिगो अधिप्पेतो. अरञ्ञम्हीति गामञ्च गामूपचारञ्च ठपेत्वा अवसेसं अरञ्ञं, इधं पन उय्यानमधिप्पेतं, तस्मा उय्यानम्हीति वुत्तं होति. यथाति पटिभागे. अबद्धोति रज्जुबन्धनादीहि अबद्धो, एतेन विस्सत्थचरियं दीपेति. येनिच्छकं गच्छति गोचरायति येन येन दिसाभागेन गन्तुमिच्छति, तेन तेन दिसाभागेन गोचराय गच्छति. वुत्तम्पि चेतं भगवता –

‘‘सेय्यथापि, भिक्खवे, आरञ्ञको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स; एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’’ति (म. नि. १.२८७; चूळनि. खग्गविसाणसुत्तनिद्देस १२५) वित्थारो.

विञ्ञू नरोति पण्डितपुरिसो. सेरितन्ति सच्छन्दवुत्तितं अपरायत्ततं. पेक्खमानोति पञ्ञाचक्खुना ओलोकयमानो. अथ वा धम्मसेरितं पुग्गलसेरितञ्च. लोकुत्तरधम्मा हि किलेसवसं अगमनतो सेरिनो तेहि समन्नागता पुग्गला च, तेसं भावनिद्देसो सेरिता. तं पेक्खमानोति. किं वुत्तं होति? ‘‘यथा मिगो अरञ्ञम्हि अबद्धो येनिच्छकं गच्छति गोचराय, कदा नु खो अहम्पि एवं गच्छेय्य’’न्ति इति मे तुम्हेहि इतो चितो च परिवारेत्वा ठितेहि बद्धस्स येनिच्छकं गन्तुं अलभन्तस्स तस्मिं येनिच्छकगमनाभावेन येनिच्छकगमने चानिसंसं दिस्वा अनुक्कमेन समथविपस्सना पारिपूरिं अगमंसु. ततो पच्चेकबोधिं अधिगतोम्हि. तस्मा अञ्ञोपि विञ्ञू पण्डितो नरो सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयेनेव वेदितब्बन्ति.

मिगअरञ्ञगाथावण्णना समत्ता.

४०. आमन्तना होतीति का उप्पत्ति? अतीते किर एकवज्जिकब्रह्मदत्तो नाम राजा अहोसि मुदुकजातिको. यदा अमच्चा तेन सह युत्तं वा अयुत्तं वा मन्तेतुकामा होन्ति, तदा नं पाटियेक्कं पाटियेक्कं एकमन्तं नेन्ति. तं एकदिवसं दिवासेय्यं उपगतं अञ्ञतरो अमच्चो ‘‘देव, मम सोतब्बं अत्थी’’ति एकमन्तं गमनं याचि. सो उट्ठाय अगमासि. पुन एको महाउपट्ठाने निसिन्नं वरं याचि, एको हत्थिक्खन्धे, एको अस्सपिट्ठियं, एको सुवण्णरथे, एको सिविकाय निसीदित्वा उय्यानं गच्छन्तं याचि. राजा ततो ओरोहित्वा एकमन्तं अगमासि. अपरो जनपदचारिकं गच्छन्तं याचि, तस्सापि वचनं सुत्वा हत्थितो ओरुय्ह एकमन्तं अगमासि. एवं सो तेहि निब्बिन्नो हुत्वा पब्बजि. अमच्चा इस्सरियेन वड्ढन्ति. तेसु एको गन्त्वा राजानं आह – ‘‘अमुकं, महाराज, जनपदं मय्हं देही’’ति. राजा ‘‘तं इत्थन्नामो भुञ्जती’’ति भणति. सो रञ्ञो वचनं अनादियित्वा ‘‘गच्छामहं तं जनपदं गहेत्वा भुञ्जामी’’ति तत्थ गन्त्वा, कलहं कत्वा, पुन उभोपि रञ्ञो सन्तिकं आगन्त्वा, अञ्ञमञ्ञस्स दोसं आरोचेन्ति. राजा ‘‘न सक्का इमे तोसेतु’’न्ति तेसं लोभे आदीनवं दिस्वा विपस्सन्तो पच्चेकसम्बोधिं सच्छाकासि. सो पुरिमनयेनेव इमं उदानगाथं अभासि –

‘‘आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय;

अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

तस्सत्थो – सहायमज्झे ठितस्स दिवासेय्यसङ्खाते वासे च, महाउपट्ठानसङ्खाते ठाने च, उय्यानगमनसङ्खाते गमने च, जनपदचारिकसङ्खाताय चारिकाय च ‘‘इदं मे सुण, इदं मे देही’’तिआदिना नयेन तथा तथा आमन्तना होति, तस्मा अहं तत्थ निब्बिज्जित्वा यायं अरियजनसेविता अनेकानिसंसा एकन्तसुखा, एवं सन्तेपि लोभाभिभूतेहि सब्बकापुरिसेहि अनभिज्झिता अनभिपत्थिता पब्बज्जा, तं अनभिज्झितं परेसं अवसवत्तनेन धम्मपुग्गलवसेन च सेरितं पेक्खमानो विपस्सनं आरभित्वा अनुक्कमेन पच्चेकसम्बोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.

आमन्तनागाथावण्णना समत्ता.

४१. खिड्डा रतीति का उप्पत्ति? बाराणसियं एकपुत्तकब्रह्मदत्तो नाम राजा अहोसि. सो चस्स एकपुत्तको पियो अहोसि मनापो पाणसमो. सो सब्बिरियापथेसु पुत्तं गहेत्वाव वत्तति. सो एकदिवसं उय्यानं गच्छन्तो तं ठपेत्वा गतो. कुमारोपि तं दिवसंयेव उप्पन्नेन ब्याधिना मतो. अमच्चा ‘‘पुत्तसिनेहेन रञ्ञो हदयम्पि फलेय्या’’ति अनारोचेत्वाव नं झापेसुं. राजा उय्याने सुरामदेन मत्तो पुत्तं नेव सरि, तथा दुतियदिवसेपि न्हानभोजनवेलासु. अथ भुत्तावी निसिन्नो सरित्वा ‘‘पुत्तं मे आनेथा’’ति आह. तस्स अनुरूपेन विधानेन तं पवत्तिं आरोचेसुं. ततो सोकाभिभूतो निसिन्नो एवं योनिसो मनसाकासि ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति. सो एवं अनुक्कमेन अनुलोमपटिलोमं पटिच्चसमुप्पादं सम्मसन्तो पच्चेकबोधिं सच्छाकासि. सेसं संसग्गगाथाय वुत्तसदिसमेव ठपेत्वा गाथायत्थवण्णनं.

अत्थवण्णनायं पन खिड्डाति कीळना. सा दुविधा होति – कायिका, वाचसिका च. तत्थ कायिका नाम हत्थीहिपि कीळन्ति, अस्सेहिपि, रथेहिपि, धनूहिपि, थरूहिपीति एवमादि. वाचसिका नाम गीतं, सिलोकभणनं, मुखभेरीति एवमादि. रतीति पञ्चकामगुणरति. विपुलन्ति याव अट्ठिमिञ्जं आहच्च ठानेन सकलत्तभावब्यापकं. सेसं पाकटमेव. अनुसन्धियोजनापि चेत्थ संसग्गगाथाय वुत्तनयेनेव वेदितब्बा, ततो परञ्च सब्बन्ति.

खिड्डारतिगाथावण्णना समत्ता.

४२. चातुद्दिसोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने पञ्च पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसियं राजा अहोसि, सेसा पाकतिकराजानो. ते चत्तारोपि कम्मट्ठानं उग्गण्हित्वा, रज्जं पहाय पब्बजित्वा, अनुक्कमेन पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय वंसकळीरगाथायं वुत्तनयेनेव अत्तनो कम्मञ्च सहायञ्च आवज्जेत्वा ञत्वा बाराणसिरञ्ञो उपायेन आरम्मणं दस्सेतुं ओकासं गवेसन्ति. सो च राजा तिक्खत्तुं रत्तिया उब्बिज्जति, भीतो विस्सरं करोति, महातले धावति. पुरोहितेन कालस्सेव वुट्ठाय सुखसेय्यं पुच्छितोपि ‘‘कुतो मे, आचरिय, सुख’’न्ति सब्बं तं पवत्तिं आरोचेसि. पुरोहितोपि ‘‘अयं रोगो न सक्का येन केनचि उद्धंविरेचनादिना भेसज्जकम्मेन विनेतुं, मय्हं पन खादनूपायो उप्पन्नो’’ति चिन्तेत्वा ‘‘रज्जहानिजीवितन्तरायादीनं पुब्बनिमित्तं एतं महाराजा’’ति राजानं सुट्ठुतरं उब्बेजेत्वा तस्स वूपसमनत्थं ‘‘एत्तके च एत्तके च हत्थिअस्सरथादयो हिरञ्ञसुवण्णञ्च दक्खिणं दत्वा यञ्ञो यजितब्बो’’ति तं यञ्ञयजने समादपेसि.

ततो पच्चेकबुद्धा अनेकानि पाणसहस्सानि यञ्ञत्थाय सम्पिण्डियमानानि दिस्वा ‘‘एतस्मिं कम्मे कते दुब्बोधनेय्यो भविस्सति, हन्द नं पटिकच्चेव गन्त्वा पेक्खामा’’ति वंसकळीरगाथायं वुत्तनयेनेव आगन्त्वा पिण्डाय चरमाना राजङ्गणे पटिपाटिया अगमंसु. राजा सीहपञ्जरे ठितो राजङ्गणं ओलोकयमानो ते अद्दक्खि, सह दस्सनेनेव चस्स सिनेहो उप्पज्जि. ततो ते पक्कोसापेत्वा आकासतले पञ्ञत्तासने निसीदापेत्वा सक्कच्चं भोजेत्वा कतभत्तकिच्चे ‘‘के तुम्हे’’ति पुच्छि. ‘‘मयं, महाराज, चातुद्दिसा नामा’’ति. ‘‘भन्ते, चातुद्दिसाति इमस्स को अत्थो’’ति? ‘‘चतूसु दिसासु कत्थचि कुतोचि भयं वा चित्तुत्रासो वा अम्हाकं नत्थि, महाराजा’’ति. ‘‘भन्ते, तुम्हाकं तं भयं किं कारणा न होती’’ति? ‘‘मयञ्हि, महाराज, मेत्तं भावेम, करुणं भावेम, मुदितं भावेम, उपेक्खं भावेम, तेन नो तं भयं न होती’’ति वत्वा उट्ठायासना अत्तनो वसतिं अगमंसु.

ततो राजा चिन्तेसि ‘‘इमे समणा मेत्तादिभावनाय भयं न होतीति भणन्ति, ब्राह्मणा पन अनेकसहस्सपाणवधं वण्णयन्ति, केसं नु खो वचनं सच्च’’न्ति. अथस्स एतदहोसि – ‘‘समणा सुद्धेन असुद्धं धोवन्ति, ब्राह्मणा पन असुद्धेन असुद्धं. न च सक्का असुद्धेन असुद्धं धोवितुं, पब्बजितानं एव वचनं सच्च’’न्ति. सो ‘‘सब्बे सत्ता सुखिता होन्तू’’तिआदिना नयेन मेत्तादयो चत्तारोपि ब्रह्मविहारे भावेत्वा हितफरणचित्तेन अमच्चे आणापेसि ‘‘सब्बे पाणे मुञ्चथ, सीतानि पानीयानि पिवन्तु, हरितानि तिणानि खादन्तु, सीतो च नेसं वातो उपवायतू’’ति. ते तथा अकंसु.

ततो राजा ‘‘कल्याणमित्तानं वचनेनेव पापकम्मतो मुत्तोम्ही’’ति तत्थेव निसिन्नो विपस्सित्वा पच्चेकसम्बोधिं सच्छाकासि. अमच्चेहि च भोजनवेलायं ‘‘भुञ्ज, महाराज, कालो’’ति वुत्ते ‘‘नाहं राजा’’ति पुरिमनयेनेव सब्बं वत्वा इमं उदानब्याकरणगाथं अभासि –

‘‘चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ चातुद्दिसोति चतूसु दिसासु यथासुखविहारी, ‘‘एकं दिसं फरित्वा विहरती’’तिआदिना (दी. नि. ३.३०८; अ. नि. ४.१२५; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) वा नयेन ब्रह्मविहारभावनाफरिता चतस्सो दिसा अस्स सन्तीतिपि चातुद्दिसो. तासु दिसासु कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहञ्ञतीति अप्पटिघो. सन्तुस्समानोति द्वादसविधस्स सन्तोसस्सवसेन सन्तुस्सको, इतरीतरेनाति उच्चावचेन पच्चयेन. परिस्सयानं सहिता अछम्भीति एत्थ परिस्सयन्ति कायचित्तानि, परिहापेन्ति वा तेसं सम्पत्तिं, तानि वा पटिच्च सयन्तीति परिस्सया, बाहिरानं सीहब्यग्घादीनं अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं एतं अधिवचनं. ते परिस्सये अधिवासनखन्तिया च वीरियादीहि धम्मेहि च सहतीति परिस्सयानं सहिता. थद्धभावकरभयाभावेन अछम्भी. किं वुत्तं होति? यथा ते चत्तारो समणा, एवं इतरीतरेन पच्चयेन सन्तुस्समानो एत्थ पटिपत्तिपदट्ठाने सन्तोसे ठितो चतूसु दिसासु मेत्तादिभावनाय चातुद्दिसो, सत्तसङ्खारेसु पटिहननभयाभावेन अप्पटिघो च होति. सो चातुद्दिसत्ता वुत्तप्पकारानं परिस्सयानं सहिता, अप्पटिघत्ता अछम्भी च होतीति एवं पटिपत्तिगुणं दिस्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. अथ वा ते समणा विय सन्तुस्समानो इतरीतरेन वुत्तनयेनेव चातुद्दिसो होतीति ञत्वा एवं चातुद्दिसभावं पत्थयन्तो योनिसो पटिपज्जित्वा अधिगतोम्हि. तस्मा अञ्ञोपि ईदिसं ठानं पत्थयमानो चातुद्दिसताय परिस्सयानं सहिता अप्पटिघताय च अछम्भी हुत्वा एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयमेवाति.

चातुद्दिसगाथावण्णना समत्ता.

४३. दुस्सङ्गहाति का उप्पत्ति? बाराणसिरञ्ञो किर अग्गमहेसी कालमकासि. ततो वीतिवत्तेसु सोकदिवसेसु एकं दिवसं अमच्चा ‘‘राजूनं नाम तेसु तेसु किच्चेसु अग्गमहेसी अवस्सं इच्छितब्बा, साधु, देवो, अञ्ञं देविं आनेतू’’ति याचिंसु. राजा‘‘तेन हि, भणे, जानाथा’’ति आह. ते परियेसन्ता सामन्तरज्जे राजा मतो. तस्स देवी रज्जं अनुसासति. सा च गब्भिनी होति. अमच्चा ‘‘अयं रञ्ञो अनुरूपा’’ति ञत्वा तं याचिंसु. सा ‘‘गब्भिनी नाम मनुस्सानं अमनापा होति, सचे आगमेथ, याव विजायामि, एवं होतु, नो चे, अञ्ञं परियेसथा’’ति आह. ते रञ्ञोपि एतमत्थं आरोचेसुं. राजा ‘‘गब्भिनीपि होतु आनेथा’’ति. ते आनेसुं. राजा तं अभिसिञ्चित्वा सब्बं महेसीभोगं अदासि. तस्सा परिजनञ्च नानाविधेहि पण्णाकारेहि सङ्गण्हाति. सा कालेन पुत्तं विजायि. तम्पि राजा अत्तनो जातपुत्तमिव सब्बिरियापथेसु अङ्के च उरे च कत्वा विहरति. ततो देविया परिजनो चिन्तेसि ‘‘राजा अतिविय सङ्गण्हाति कुमारं, अतिविस्सासनियानि राजहदयानि, हन्द नं परिभेदेमा’’ति.

ततो कुमारं – ‘‘त्वं, तात, अम्हाकं रञ्ञो पुत्तो, न इमस्स रञ्ञो, मा एत्थ विस्सासं आपज्जी’’ति आहंसु. अथ कुमारो ‘‘एहि पुत्ता’’ति रञ्ञा वुच्चमानोपि हत्थे गहेत्वा आकड्ढियमानोपि पुब्बे विय राजानं न अल्लीयति. राजा ‘‘किं एत’’न्ति वीमंसन्तो तं पवत्तिं ञत्वा ‘‘अरे, एते मया एवं सङ्गहितापि पटिकूलवुत्तिनो एवा’’ति निब्बिज्जित्वा रज्जं पहाय पब्बजितो. ‘‘राजा पब्बजितो’’ति अमच्चपरिजनापि बहू पब्बजिता, ‘‘सपरिजनो राजा पब्बजितो’’ति मनुस्सा पणीते पच्चये उपनेन्ति. राजा पणीते पच्चये यथावुड्ढं दापेति. तत्थ ये सुन्दरं लभन्ति, ते तुस्सन्ति. इतरे उज्झायन्ति ‘‘मयं परिवेणसम्मज्जनादीनि सब्बकिच्चानि करोन्ता लूखभत्तं जिण्णवत्थञ्च लभामा’’ति. सो तम्पि ञत्वा ‘‘अरे, यथावुड्ढं दिय्यमानेपि नाम उज्झायन्ति, अहो, अयं परिसा दुस्सङ्गहा’’ति पत्तचीवरं आदाय एको अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तत्थ आगतेहि च कम्मट्ठानं पुच्छितो इमं गाथं अभासि –

‘‘दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;

अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो’’ति.

सा अत्थतो पाकटा एव. अयं पन योजना – दुस्सङ्गहा पब्बजितापि एके, ये असन्तोसाभिभूता, तथाविधा एव च अथो गहट्ठा घरमावसन्ता. एतमहं दुस्सङ्गहभावं जिगुच्छन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

दुस्सङ्गहगाथावण्णना समत्ता.

४४. ओरोपयित्वाति का उप्पत्ति? बाराणसियं किर चातुमासिकब्रह्मदत्तो नाम राजा गिम्हानं पठमे मासे उय्यानं गतो. तत्थ रमणीये भूमिभागे नीलघनपत्तसञ्छन्नं कोविळाररुक्खं दिस्वा ‘‘कोविळारमूले मम सयनं पञ्ञापेथा’’ति वत्वा उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेसि. पुन गिम्हानं मज्झिमे मासे उय्यानं गतो. तदा कोविळारो पुप्फितो होति, तदापि तथेव अकासि. पुन गिम्हानं पच्छिमे मासे गतो. तदा कोविळारो सञ्छिन्नपत्तो सुक्खरुक्खो विय होति. तदापि सो अदिस्वाव तं रुक्खं पुब्बपरिचयेन तत्थेव सेय्यं आणापेसि. अमच्चा जानन्तापि ‘‘रञ्ञा आणत्त’’न्ति भयेन तत्थ सयनं पञ्ञापेसुं. सो उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेन्तो तं रुक्खं दिस्वा ‘‘अरे, अयं पुब्बे सञ्छन्नपत्तो मणिमयो विय अभिरूपदस्सनो अहोसि. ततो मणिवण्णसाखन्तरे ठपितपवाळङ्कुरसदिसेहि पुप्फेहि सस्सिरिकचारुदस्सनो अहोसि. मुत्तादलसदिसवालिकाकिण्णो चस्स हेट्ठा भूमिभागो बन्धना पमुत्तपुप्फसञ्छन्नो रत्तकम्बलसन्थतो विय अहोसि. सो नामज्ज सुक्खरुक्खो विय साखामत्तावसेसो ठितो. ‘अहो, जराय उपहतो कोविळारो’’’ति चिन्तेत्वा ‘‘अनुपादिन्नम्पि ताव जरा हञ्ञति, किमङ्ग पन उपादिन्न’’न्ति अनिच्चसञ्ञं पटिलभि. तदनुसारेनेव सब्बसङ्खारे दुक्खतो अनत्ततो च विपस्सन्तो ‘‘अहो वताहम्पि सञ्छिन्नपत्तो कोविळारो विय अपेतगिहिब्यञ्जनो भवेय्य’’न्ति पत्थयमानो अनुपुब्बेन तस्मिं सयनतले दक्खिणेन पस्सेन निपन्नोयेव पच्चेकबोधिं सच्छाकासि. ततो गमनकाले अमच्चेहि ‘‘कालो गन्तुं, महाराजा’’ति वुत्ते ‘‘नाहं राजा’’तिआदीनि वत्वा पुरिमनयेनेव इमं गाथं अभासि –

‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;

छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ ओरोपयित्वाति अपनेत्वा. गिहिब्यञ्जनानीति केसमस्सुओदातवत्थालङ्कारमालागन्धविलेपनइत्थिपुत्तदासिदासादीनि. एतानि हि गिहिभावं ब्यञ्जयन्ति, तस्मा ‘‘गिहिब्यञ्जनानी’’ति वुच्चन्ति. सञ्छिन्नपत्तोति पतितपत्तो. छेत्वानाति मग्गञाणेन छिन्दित्वा. वीरोति मग्गवीरियसमन्नागतो. गिहिबन्धनानीति कामबन्धनानि. कामा हि गिहीनं बन्धनानि. अयं ताव पदत्थो.

अयं पन अधिप्पायो – ‘‘अहो वताहम्पि ओरोपयित्वा गिहिब्यञ्जनानि सञ्छिन्नपत्तो यथा कोविळारो भवेय्य’’न्ति एवञ्हि चिन्तयमानो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

कोविळारगाथावण्णना समत्ता. पठमो वग्गो निट्ठितो.

४५-४६. सचे लभेथाति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने द्वे पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिरञ्ञो पुत्तो अहोसि, कनिट्ठो पुरोहितस्स पुत्तो अहोसि. ते एकदिवसंयेव पटिसन्धिं गहेत्वा एकदिवसमेव मातुकुच्छितो निक्खमित्वा सहपंसुकीळितसहायका अहेसुं. पुरोहितपुत्तो पञ्ञवा अहोसि. सो राजपुत्तं आह – ‘‘सम्म, त्वं पितुनो अच्चयेन रज्जं लभिस्ससि, अहं पुरोहितट्ठानं, सुसिक्खितेन च सुखं रज्जं अनुसासितुं सक्का, एहि सिप्पं उग्गहेस्सामा’’ति. ततो उभोपि पुब्बोपचितकम्मा हुत्वा गामनिगमादीसु भिक्खं चरमाना पच्चन्तजनपदगामं गता. तञ्च गामं पच्चेकबुद्धा भिक्खाचारवेलाय पविसन्ति. अथ मनुस्सा पच्चेकबुद्धे दिस्वा उस्साहजाता आसनानि पञ्ञापेन्ति, पणीतं खादनीयं भोजनीयं उपनामेन्ति, मानेन्ति, पूजेन्ति. तेसं एतदहोसि – ‘‘अम्हेहि सदिसा उच्चाकुलिका नाम नत्थि, अथ च पनिमे मनुस्सा यदि इच्छन्ति, अम्हाकं भिक्खं देन्ति, यदि च निच्छन्ति, न देन्ति, इमेसं पन पब्बजितानं एवरूपं सक्कारं करोन्ति, अद्धा एते किञ्चि सिप्पं जानन्ति, हन्द नेसं सन्तिके सिप्पं उग्गण्हामा’’ति.

ते मनुस्सेसु पटिक्कन्तेसु ओकासं लभित्वा ‘‘यं, भन्ते, तुम्हे सिप्पं जानाथ, तं अम्हेपि सिक्खापेथा’’ति याचिंसु. पच्चेकबुद्धा ‘‘न सक्का अपब्बजितेन सिक्खितु’’न्ति आहंसु. ते पब्बज्जं याचित्वा पब्बजिंसु. ततो नेसं पच्चेकबुद्धा ‘‘एवं वो निवासेतब्बं, एवं पारुपितब्ब’’न्तिआदिना नयेन आभिसमाचारिकं आचिक्खित्वा ‘‘इमस्स सिप्पस्स एकीभावाभिरति निप्फत्ति, तस्मा एकेनेव निसीदितब्बं, एकेन चङ्कमितब्बं, ठातब्बं, सयितब्ब’’न्ति पाटियेक्कं पण्णसालमदंसु. ततो ते अत्तनो अत्तनो पण्णसालं पविसित्वा निसीदिंसु. पुरोहितपुत्तो निसिन्नकालतो पभुति चित्तसमाधानं लद्धा झानं लभि. राजपुत्तो मुहुत्तेनेव उक्कण्ठितो तस्स सन्तिकं आगतो. सो तं दिस्वा ‘‘किं, सम्मा’’ति पुच्छि. ‘‘उक्कण्ठितोम्ही’’ति आह. ‘‘तेन हि इध निसीदा’’ति. सो तत्थ मुहुत्तं निसीदित्वा आह – ‘‘इमस्स किर, सम्म, सिप्पस्स एकीभावाभिरति निप्फत्ती’’ति पुरोहितपुत्तो ‘‘एवं, सम्म, तेन हि त्वं अत्तनो निसिन्नोकासं एव गच्छ, उग्गहेस्सामि इमस्स सिप्पस्स निप्फत्ति’’न्ति आह. सो गन्त्वा पुनपि मुहुत्तेनेव उक्कण्ठितो पुरिमनयेनेव तिक्खत्तुं आगतो.

ततो नं पुरोहितपुत्तो तथेव उय्योजेत्वा तस्मिं गते चिन्तेसि ‘‘अयं अत्तनो च कम्मं हापेति, मम च इधाभिक्खणं आगच्छन्तो’’ति. सो पण्णसालतो निक्खम्म अरञ्ञं पविट्ठो. इतरो अत्तनो पण्णसालायेव निसिन्नो पुनपि मुहुत्तेनेव उक्कण्ठितो हुत्वा तस्स पण्णसालं आगन्त्वा इतो चितो च मग्गन्तोपि तं अदिस्वा चिन्तेसि – ‘‘यो गहट्ठकाले पण्णाकारम्पि आदाय आगतो मं दट्ठुं न लभति, सो नाम मयि आगते दस्सनम्पि अदातुकामो पक्कामि, अहो, रे चित्त, न लज्जसि, यं मं चतुक्खत्तुं इधानेसि, सोदानि ते वसे न वत्तिस्सामि, अञ्ञदत्थु तंयेव मम वसे वत्तापेस्सामी’’ति अत्तनो सेनासनं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा आकासेन नन्दमूलकपब्भारं अगमासि. इतरोपि अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा तत्थेव अगमासि. ते उभोपि मनोसिलातले निसीदित्वा पाटियेक्कं पाटियेक्कं इमा उदानगाथायो अभासिंसु –

‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.

‘‘नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो’’ति.

तत्थ निपकन्ति पकतिनिपुणं पण्डितं कसिणपरिकम्मादीसु कुसलं. साधुविहारिन्ति अप्पनाविहारेन वा उपचारेन वा समन्नागतं. धीरन्ति धितिसम्पन्नं. तत्थ निपकत्तेन धितिसम्पदा वुत्ता. इध पन धितिसम्पन्नमेवाति अत्थो. धिति नाम असिथिलपरक्कमता, ‘‘कामं तचो च न्हारु चा’’ति (म. नि. २.१८४; अ. नि. २.५; महानि. १९६) एवं पवत्तवीरियस्सेतं अधिवचनं. अपिच धिकतपापोतिपि धीरो. राजाव रट्ठं विजितं पहायाति यथा पटिराजा ‘‘विजितं रट्ठं अनत्थावह’’न्ति ञत्वा रज्जं पहाय एको चरति, एवं बालसहायं पहाय एको चरे. अथ वा राजाव रट्ठन्ति यथा सुतसोमो राजा विजितं रट्ठं पहाय एको चरि, यथा च महाजनको, एवं एको चरेति अयम्पि तस्सत्थो. सेसं वुत्तानुसारेन सक्का जानितुन्ति न वित्थारितन्ति.

सहायगाथावण्णना समत्ता.

४७. अद्धा पसंसामाति इमिस्सा गाथाय याव आकासतले पञ्ञत्तासने पच्चेकबुद्धानं निसज्जा, ताव चातुद्दिसगाथाय उप्पत्तिसदिसा एव उप्पत्ति. अयं पन विसेसो – यथा सो राजा रत्तिया तिक्खत्तुं उब्बिज्जि, न तथा अयं, नेवस्स यञ्ञो पच्चुपट्ठितो अहोसि. सो आकासतले पञ्ञत्तेसु आसनेसु पच्चेकबुद्धे निसीदापेत्वा ‘‘के तुम्हे’’ति पुच्छि. ‘‘मयं, महाराज, अनवज्जभोजिनो नामा’’ति. ‘‘भन्ते, ‘अनवज्जभोजिनो’ति इमस्स को अत्थो’’ति? ‘‘सुन्दरं वा असुन्दरं वा लद्धा निब्बिकारा भुञ्जाम, महाराजा’’ति. तं सुत्वा रञ्ञो एतदहोसि ‘‘यंनूनाहं इमे उपपरिक्खेय्यं एदिसा वा नो वा’’ति. तं दिवसं कणाजकेन बिलङ्गदुतियेन परिविसि. पच्चेकबुद्धा अमतं भुञ्जन्ता विय निब्बिकारा भुञ्जिंसु. राजा ‘‘होन्ति नाम एकदिवसं पटिञ्ञातत्ता निब्बिकारा, स्वे जानिस्सामी’’ति स्वातनायपि निमन्तेसि. ततो दुतियदिवसेपि तथेवाकासि. तेपि तथेव परिभुञ्जिंसु. अथ राजा ‘‘इदानि सुन्दरं दत्वा वीमंसिस्सामी’’ति पुनपि निमन्तेत्वा, द्वे दिवसे महासक्कारं कत्वा, पणीतेन अतिविचित्रेन खादनीयेन भोजनीयेन परिविसि. तेपि तथेव निब्बिकारा भुञ्जित्वा रञ्ञो मङ्गलं वत्वा पक्कमिंसु. राजा अचिरपक्कन्तेसु तेसु ‘‘अनवज्जभोजिनोव एते समणा, अहो वताहम्पि अनवज्जभोजी भवेय्य’’न्ति चिन्तेत्वा महारज्जं पहाय पब्बज्जं समादाय विपस्सनं आरभित्वा, पच्चेकबुद्धो हुत्वा, मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे अत्तनो आरम्मणं विभावेन्तो इमं गाथं अभासि –

‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;

एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो’’ति.

सा पदत्थतो उत्ताना एव. केवलं पन सहायसम्पदन्ति एत्थ असेखेहि सीलादिक्खन्धेहि सम्पन्ना सहाया एव सहायसम्पदाति वेदितब्बा. अयं पनेत्थ योजना – यायं वुत्ता सहायसम्पदा, तं सहायसम्पदं अद्धा पसंसाम, एकंसेनेव थोमेमाति वुत्तं होति. कथं? सेट्ठा समा सेवितब्बा सहायाति. कस्मा? अत्तनो हि सीलादीहि सेट्ठे सेवमानस्स सीलादयो धम्मा अनुप्पन्ना उप्पज्जन्ति, उप्पन्ना वुद्धिं विरूळ्हिं वेपुल्लं पापुणन्ति. समे सेवमानस्स अञ्ञमञ्ञं समधारणेन कुक्कुच्चस्स विनोदनेन च लद्धा न परिहायन्ति. एते पन सहायके सेट्ठे च समे च अलद्धा कुहनादिमिच्छाजीवं वज्जेत्वा धम्मेन समेन उप्पन्नं भोजनं भुञ्जन्तो तत्थ च पटिघानुनयं अनुप्पादेन्तो अनवज्जभोजी हुत्वा अत्थकामो कुलपुत्तो एको चरे खग्गविसाणकप्पो. अहम्पि हि एवं चरन्तो इमं सम्पत्तिं अधिगतोम्हीति.

अनवज्जभोजिगाथावण्णना समत्ता.

४८. दिस्वा सुवण्णस्साति का उप्पत्ति? अञ्ञतरो बाराणसिराजा गिम्हसमये दिवासेय्यं उपगतो. सन्तिके चस्स वण्णदासी गोसीतचन्दनं पिसति. तस्सा एकबाहायं एकं सुवण्णवलयं, एकबाहायं द्वे, तानि सङ्घट्टन्ति इतरं न सङ्घट्टति. राजा तं दिस्वा ‘‘एवमेव गणवासे सङ्घट्टना, एकवासे असङ्घट्टना’’ति पुनप्पुनं तं दासिं ओलोकयमानो चिन्तेसि. तेन च समयेन सब्बालङ्कारभूसिता देवी तं बीजयन्ती ठिता होति. सा ‘‘वण्णदासिया पटिबद्धचित्तो मञ्ञे राजा’’ति चिन्तेत्वा तं दासिं उट्ठापेत्वा सयमेव पिसितुमारद्धा. तस्सा उभोसु बाहासु अनेके सुवण्णवलया, ते सङ्घट्टन्ता महासद्दं जनयिंसु. राजा सुट्ठुतरं निब्बिन्नो दक्खिणेन पस्सेन निपन्नोयेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं अनुत्तरेन सुखेन सुखितं निपन्नं चन्दनहत्था देवी उपसङ्कमित्वा ‘‘आलिम्पामि, महाराजा’’ति आह. राजा – ‘‘अपेहि, मा आलिम्पाही’’ति आह. सा ‘‘किस्स, महाराजा’’ति आह. सो ‘‘नाहं राजा’’ति. एवमेतेसं तं कथासल्लापं सुत्वा अमच्चा उपसङ्कमिंसु. तेहिपि महाराजवादेन आलपितो ‘‘नाहं, भणे, राजा’’ति आह. सेसं पठमगाथाय वुत्तसदिसमेव.

अयं पन गाथावण्णना – दिस्वाति ओलोकेत्वा. सुवण्णस्साति कञ्चनस्स ‘‘वलयानी’’ति पाठसेसो. सावसेसपाठो हि अयं अत्थो. पभस्सरानीति पभासनसीलानि, जुतिमन्तानीति वुत्तं होति. सेसं उत्तानत्थमेव. अयं पन योजना – दिस्वा भुजस्मिं सुवण्णस्स वलयानि ‘‘गणवासे सति सङ्घट्टना, एकवासे असङ्घट्टना’’ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.

सुवण्णवलयगाथावण्णना समत्ता.

४९. एवं दुतियेनाति का उप्पत्ति? अञ्ञतरो बाराणसिराजा दहरोव पब्बजितुकामो अमच्चे आणापेसि ‘‘देविं गहेत्वा रज्जं परिहरथ, अहं पब्बजिस्सामी’’ति. अमच्चा ‘‘न, महाराज, अराजकं रज्जं अम्हेहि सक्का रक्खितुं, सामन्तराजानो आगम्म विलुम्पिस्सन्ति, याव एकपुत्तोपि उप्पज्जति, ताव आगमेही’’ति सञ्ञापेसुं. मुदुचित्तो राजा अधिवासेसि. अथ देवी गब्भं गण्हि. राजा पुनपि ते आणापेसि – ‘‘देवी गब्भिनी, पुत्तं जातं रज्जे अभिसिञ्चित्वा रज्जं परिहरथ, अहं पब्बजिस्सामी’’ति. अमच्चा ‘‘दुज्जानं, महाराज, एतं देवी पुत्तं वा विजायिस्सति धीतरं वा, विजायनकालं ताव आगमेही’’ति पुनपि सञ्ञापेसुं. अथ सा पुत्तं विजायि. तदापि राजा तथेव अमच्चे आणापेसि. अमच्चा पुनपि राजानं ‘‘आगमेहि, महाराज, याव, पटिबलो होती’’ति बहूहि कारणेहि सञ्ञापेसुं. ततो कुमारे पटिबले जाते अमच्चे सन्निपातापेत्वा ‘‘पटिबलो अयं, तं रज्जे अभिसिञ्चित्वा पटिपज्जथा’’ति अमच्चानं ओकासं अदत्वा अन्तरापणा कासायवत्थादयो सब्बपरिक्खारे आहरापेत्वा अन्तेपुरे एव पब्बजित्वा महाजनको विय निक्खमि. सब्बपरिजनो नानप्पकारकं परिदेवमानो राजानं अनुबन्धि.

राजा याव अत्तनो रज्जसीमा, ताव गन्त्वा कत्तरदण्डेन लेखं कत्वा ‘‘अयं लेखा नातिक्कमितब्बा’’ति आह. महाजनो लेखाय सीसं कत्वा, भूमियं निपन्नो परिदेवमानो ‘‘तुय्हं दानि, तात, रञ्ञो आणा, किं करिस्सती’’ति कुमारं लेखं अतिक्कमापेसि. कुमारो ‘‘तात, ताता’’ति धावित्वा राजानं सम्पापुणि. राजा कुमारं दिस्वा ‘‘एतं महाजनं परिहरन्तो रज्जं कारेसिं, किं दानि एकं दारकं परिहरितुं न सक्खिस्स’’न्ति कुमारं गहेत्वा अरञ्ञं पविट्ठो, तत्थ पुब्बपच्चेकबुद्धेहि वसितपण्णसालं दिस्वा वासं कप्पेसि सद्धिं पुत्तेन. ततो कुमारो वरसयनादीसु कतपरिचयो तिणसन्थारके वा रज्जुमञ्चके वा सयमानो रोदति. सीतवातादीहि फुट्ठो समानो ‘‘सीतं, तात, उण्हं, तात, मक्खिका, तात, खादन्ति, छातोम्हि, तात, पिपासितोम्हि, ताता’’ति वदति. राजा तं सञ्ञापेन्तोयेव रत्तिं वीतिनामेति. दिवापिस्स पिण्डाय चरित्वा भत्तं उपनामेति, तं होति मिस्सकभत्तं कङ्गुवरकमुग्गादिबहुलं. कुमारो अच्छादेन्तम्पि तं जिघच्छावसेन भुञ्जमानो कतिपाहेनेव उण्हे ठपितपदुमं विय मिलायि. पच्चेकबोधिसत्तो पन पटिसङ्खानबलेन निब्बिकारोयेव भुञ्जति.

ततो सो कुमारं सञ्ञापेन्तो आह – ‘‘नगरस्मिं, तात, पणीताहारो लब्भति, तत्थ गच्छामा’’ति. कुमारो ‘‘आम, ताता’’ति आह. ततो नं पुरक्खत्वा आगतमग्गेनेव निवत्ति. कुमारमातापि देवी ‘‘न दानि राजा कुमारं गहेत्वा अरञ्ञे चिरं वसिस्सति, कतिपाहेनेव निवत्तिस्सती’’ति चिन्तेत्वा रञ्ञा कत्तरदण्डेन लिखितट्ठानेयेव वतिं कारापेत्वा वासं कप्पेसि. ततो राजा तस्सा वतिया अविदूरे ठत्वा ‘‘एत्थ ते, तात, माता निसिन्ना, गच्छाही’’ति पेसेसि. याव च सो तं ठानं पापुणाति, ताव उदिक्खन्तो अट्ठासि ‘‘मा हेव नं कोचि विहेठेय्या’’ति. कुमारो मातु सन्तिकं धावन्तो अगमासि. आरक्खकपुरिसा च नं दिस्वा देविया आरोचेसुं. देवी वीसतिनाटकित्थिसहस्सपरिवुता गन्त्वा पटिग्गहेसि, रञ्ञो च पवत्तिं पुच्छि. अथ ‘‘पच्छतो आगच्छती’’ति सुत्वा मनुस्से पेसेसि. राजापि तावदेव सकवसतिं अगमासि. मनुस्सा राजानं अदिस्वा निवत्तिंसु. ततो देवी निरासाव हुत्वा, पुत्तं गहेत्वा, नगरं गन्त्वा, तं रज्जे अभिसिञ्चि. राजापि अत्तनो वसतिं पत्वा, तत्थ निसिन्नो विपस्सित्वा, पच्चेकबोधिं सच्छिकत्वा, मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे इमं उदानगाथं अभासि –

‘‘एवं दुतियेन सह ममस्स, वाचाभिलापो अभिसज्जना वा;

एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

सा पदत्थतो उत्ताना एव. अयं पनेत्थ अधिप्पायो – य्वायं एतेन दुतियेन कुमारेन सीतुण्हादीनि निवेदेन्तेन सहवासेन तं सञ्ञापेन्तस्स मम वाचाभिलापो, तस्मिं सिनेहवसेन अभिसज्जना च जाता, सचे अहं इमं न परिच्चजामि, ततो आयतिम्पि हेस्सति यथेव इदानि; एवं दुतियेन सह ममस्स वाचाभिलापो अभिसज्जना वा. उभयम्पि चेतं अन्तरायकरं विसेसाधिगमस्साति एतं भयं आयतिं पेक्खमानो तं छड्डेत्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.

आयतिभयगाथावण्णना समत्ता.

५०. कामा हि चित्राति का उप्पत्ति? बाराणसियं किर सेट्ठिपुत्तो दहरोव सेट्ठिट्ठानं लभि. तस्स तिण्णं उतूनं तयो पासादा होन्ति. सो तत्थ सब्बसम्पत्तीहि देवकुमारो विय परिचारेति. सो दहरोव समानो ‘‘पब्बजिस्सामी’’ति मातापितरो याचि. ते नं वारेन्ति. सो तथेव निबन्धति. पुनपि नं मातापितरो ‘‘त्वं, तात, सुखुमालो, दुक्करा पब्बज्जा, खुरधाराय उपरि चङ्कमनसदिसा’’ति नानप्पकारेहि वारेन्ति. सो तथेव निबन्धति. ते चिन्तेसुं ‘‘सचायं पब्बजति, अम्हाकं दोमनस्सं होति. सचे नं निवारेम, एतस्स दोमनस्सं होति. अपिच अम्हाकं दोमनस्सं होतु, मा च एतस्सा’’ति अनुजानिंसु. ततो सो सब्बपरिजनं परिदेवमानं अनादियित्वा इसिपतनं गन्त्वा पच्चेकबुद्धानं सन्तिके पब्बजि. तस्स उळारसेनासनं न पापुणाति, मञ्चके तट्टिकं पत्थरित्वा सयि. सो वरसयने कतपरिचयो सब्बरत्तिं अतिदुक्खितो अहोसि. पभातेपि सरीरपरिकम्मं कत्वा, पत्तचीवरमादाय पच्चेकबुद्धेहि सद्धिं पिण्डाय पाविसि. तत्थ वुड्ढा अग्गासनञ्च अग्गपिण्डञ्च लभन्ति, नवका यंकिञ्चिदेव आसनं लूखभोजनञ्च. सो तेन लूखभोजनेनापि अतिदुक्खितो अहोसि. सो कतिपाहंयेव किसो दुब्बण्णो हुत्वा निब्बिज्जि यथा तं अपरिपाकगते समणधम्मे. ततो मातापितूनं दूतं पेसेत्वा उप्पब्बजि. सो कतिपाहंयेव बलं गहेत्वा पुनपि पब्बजितुकामो अहोसि. ततो तेनेव कमेन पब्बजित्वा पुनपि उप्पब्बजित्वा ततियवारे पब्बजित्वा सम्मा पटिपन्नो पच्चेकसम्बोधिं सच्छिकत्वा इमं उदानगाथं वत्वा पुन पच्चेकबुद्धानं मज्झे इममेव ब्याकरणगाथं अभासि –

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ कामाति द्वे कामा वत्थुकामा च किलेसकामा च. तत्थ वत्थुकामा मनापियरूपादयो धम्मा, किलेसकामा छन्दादयो सब्बेपि रागप्पभेदा. इध पन वत्थुकामा अधिप्पेता. रूपादिअनेकप्पकारवसेन चित्रा. लोकस्सादवसेन मधुरा. बालपुथुज्जनानं मनं रमेन्तीति मनोरमा. विरूपरूपेनाति विरूपेन रूपेन, अनेकविधेन सभावेनाति वुत्तं होति. ते हि रूपादिवसेन चित्रा, रूपादीसुपि नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्जाय अभिरमितुं न देन्तीति. सेसमेत्थ पाकटमेव. निगमनम्पि द्वीहि तीहि वा पदेहि योजेत्वा पुरिमगाथासु वुत्तनयेनेव वेदितब्बन्ति.

कामगाथावण्णना समत्ता.

५१. ईती चाति का उप्पत्ति? बाराणसियं किर रञ्ञो गण्डो उदपादि. बाळ्हा वेदना वत्तन्ति. वेज्जा ‘‘सत्थकम्मेन विना फासु न होती’’ति भणन्ति. राजा तेसं अभयं दत्वा सत्थकम्मं कारापेसि. ते फालेत्वा, पुब्बलोहितं नीहरित्वा, निब्बेदनं कत्वा, वणं पट्टेन बन्धिंसु, आहाराचारेसु च नं सम्मा ओवदिंसु. राजा लूखभोजनेन किससरीरो अहोसि, गण्डो चस्स मिलायि. सो फासुकसञ्ञी हुत्वा सिनिद्धाहारं भुञ्जि. तेन च सञ्जातबलो विसये पटिसेवि. तस्स गण्डो पुन पुरिमसभावमेव सम्पापुणि. एवं याव तिक्खत्तुं सत्थकम्मं कारापेत्वा, वेज्जेहि परिवज्जितो निब्बिज्जित्वा, रज्जं पहाय पब्बजित्वा, अरञ्ञं पविसित्वा, विपस्सनं आरभित्वा, सत्तहि वस्सेहि पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.

‘‘ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;

एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ एतीति ईति, आगन्तुकानं अकुसलभागियानं ब्यसनहेतूनं एतं अधिवचनं. तस्मा कामगुणापि एते अनेकब्यसनावहट्ठेन दळ्हसन्निपातट्ठेन च ईति. गण्डोपि असुचिं पग्घरति, उद्धुमातपरिपक्कपरिभिन्नो होति. तस्मा एते किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपरिभिन्नभावतो च गण्डो. उपद्दवतीति उपद्दवो; अनत्थं जनेन्तो अभिभवति; अज्झोत्थरतीति अत्थो, राजदण्डादीनमेतं अधिवचनं. तस्मा कामगुणापेते अविदितनिब्बानत्थावहहेतुताय सब्बुपद्दववत्थुताय च उपद्दवो. यस्मा पनेते किलेसातुरभावं जनेन्ता सीलसङ्खातमारोग्यं, लोलुप्पं वा उप्पादेन्ता पाकतिकमेव आरोग्यं विलुम्पन्ति, तस्मा इमिना आरोग्यविलुम्पनट्ठेनेव रोगो. अब्भन्तरमनुप्पविट्ठट्ठेन पन अन्तोतुदकट्ठेन दुन्निहरणीयट्ठेन च सल्लं. दिट्ठधम्मिकसम्परायिकभयावहनतो भयं. मे एतन्ति मेतं. सेसमेत्थ पाकटमेव. निगमनं वुत्तनयेनेव वेदितब्बन्ति.

ईतिगाथावण्णना समत्ता.

५२. सीतञ्चाति का उप्पत्ति? बाराणसियं किर सीतालुकब्रह्मदत्तो नाम राजा अहोसि. सो पब्बजित्वा अरञ्ञकुटिकाय विहरति. तस्मिञ्च पदेसे सीते सीतं, उण्हे उण्हमेव च होति अब्भोकासत्ता पदेसस्स. गोचरगामे भिक्खा यावदत्थाय न लब्भति. पिवनकपानीयम्पि दुल्लभं, वातातपडंससरीसपापि बाधेन्ति. तस्स एतदहोसि – ‘‘इतो अड्ढयोजनमत्ते सम्पन्नो पदेसो, तत्थ सब्बेपि एते परिस्सया नत्थि. यंनूनाहं तत्थ गच्छेय्यं; फासुकं विहरन्तेन सक्का विसेसं अधिगन्तु’’न्ति. तस्स पुन अहोसि – ‘‘पब्बजिता नाम न पच्चयवसिका होन्ति, एवरूपञ्च चित्तं वसे वत्तेन्ति, न चित्तस्स वसे वत्तेन्ति, नाहं गमिस्सामी’’ति पच्चवेक्खित्वा न अगमासि. एवं यावततियकं उप्पन्नचित्तं पच्चवेक्खित्वा निवत्तेसि. ततो तत्थेव सत्त वस्सानि वसित्वा, सम्मा पटिपज्जमानो पच्चेकसम्बोधिं सच्छिकत्वा, इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.

‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे च;

सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ सीतञ्चाति सीतं नाम दुविधं अब्भन्तरधातुक्खोभपच्चयञ्च, बाहिरधातुक्खोभपच्चयञ्च; तथा उण्हं. डंसाति पिङ्गलमक्खिका. सरीसपाति ये केचि दीघजातिका सरित्वा गच्छन्ति. सेसं पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.

सीतालुकगाथावण्णना समत्ता.

५३. नागोवाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा वीसति वस्सानि रज्जं कारेत्वा कालकतो निरये वीसति एव वस्सानि पच्चित्वा हिमवन्तप्पदेसे हत्थियोनियं उप्पज्जित्वा सञ्जातक्खन्धो पदुमवण्णसकलसरीरो उळारो यूथपति महानागो अहोसि. तस्स ओभग्गोभग्गं साखाभङ्गं हत्थिछापाव खादन्ति. ओगाहेपि नं हत्थिनियो कद्दमेन लिम्पन्ति, सब्बं पालिलेय्यकनागस्सेव अहोसि. सो यूथा निब्बिज्जित्वा पक्कमि. ततो नं पदानुसारेन यूथं अनुबन्धि. एवं यावततियं पक्कन्तो अनुबद्धोव. ततो चिन्तेसि – ‘‘इदानि मय्हं नत्तको बाराणसियं रज्जं कारेति, यंनूनाहं अत्तनो पुरिमजातिया उय्यानं गच्छेय्यं, तत्र मं सो रक्खिस्सती’’ति. ततो रत्तिं निद्दावसं गते यूथे यूथं पहाय तमेव उय्यानं पाविसि. उय्यानपालो दिस्वा रञ्ञो आरोचेसि. राजा ‘‘हत्थिं गहेस्सामी’’ति सेनाय परिवारेसि. हत्थी राजानं एव अभिमुखो गच्छति. राजा ‘‘मं अभिमुखो एती’’ति खुरप्पं सन्नय्हित्वा अट्ठासि. ततो हत्थी ‘‘विज्झेय्यापि मं एसो’’ति मानुसिकाय वाचाय ‘‘ब्रह्मदत्त, मा मं विज्झ, अहं ते अय्यको’’ति आह. राजा ‘‘किं भणसी’’ति सब्बं पुच्छि. हत्थीपि रज्जे च नरके च हत्थियोनियञ्च पवत्तिं सब्बं आरोचेसि. राजा ‘‘सुन्दरं, मा भायि, मा च कञ्चि भिंसापेही’’ति हत्थिनो वट्टञ्च आरक्खके च हत्थिभण्डे च उपट्ठापेसि.

अथेकदिवसं राजा हत्थिक्खन्धगतो ‘‘अयं वीसति वस्सानि रज्जं कत्वा निरये पक्को, विपाकावसेसेन च तिरच्छानयोनियं उप्पन्नो, तत्थपि गणवाससङ्घट्टनं असहन्तो इधागतो. अहो दुक्खो गणवासो, एकीभावो एव च पन सुखो’’ति चिन्तेत्वा तत्थेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं लोकुत्तरसुखेन सुखितं अमच्चा उपसङ्कमित्वा, पणिपातं कत्वा ‘‘यानकालो महाराजा’’ति आहंसु. ततो ‘‘नाहं राजा’’ति वत्वा पुरिमनयेनेव इमं गाथं अभासि –

‘‘नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;

यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो’’ति.

सा पदत्थतो पाकटा एव. अयं पनेत्थ अधिप्पाययोजना. सा च खो युत्तिवसेनेव, न अनुस्सववसेन. यथा अयं हत्थी मनुस्सकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागच्छतीति वा, सरीरमहन्तताय वा नागो, एवं कुदास्सु नामाहम्पि अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागमनेन आगुं अकरणेन पुन इत्थत्तं अनागमनेन च गुणसरीरमहन्तताय वा नागो भवेय्यं. यथा चेस यूथानि विवज्जेत्वा एकचरियसुखेन यथाभिरन्तं विहरं अरञ्ञे एको चरे खग्गविसाणकप्पो, कुदास्सु नामाहम्पि एवं गणं विवज्जेत्वा एकविहारसुखेन झानसुखेन यथाभिरन्तं विहरं अरञ्ञे अत्तनो यथा यथा सुखं, तथा तथा यत्तकं वा इच्छामि, तत्तकं अरञ्ञे निवासं एको चरे खग्गविसाणकप्पो चरेय्यन्ति अत्थो. यथा चेस सुसण्ठितक्खन्धताय सञ्जातक्खन्धो, कुदास्सु नामाहम्पि एवं असेखसीलक्खन्धमहन्तताय सञ्जातक्खन्धो भवेय्यं. यथा चेस पदुमसदिसगत्तताय वा पदुमकुले उप्पन्नताय वा पदुमी, कुदास्सु नामाहम्पि एवं पदुमसदिसउजुगत्तताय वा अरियजातिपदुमे उप्पन्नताय वा पदुमी भवेय्यं. यथा चेस थामबलजवादीहि उळारो, कुदास्सु नामाहम्पि एवं परिसुद्धकायसमाचारतादीहि सीलसमाधिनिब्बेधिकपञ्ञादीहि वा उळारो भवेय्यन्ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति.

नागगाथावण्णना समत्ता.

५४. अट्ठान तन्ति का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरो एव समानो पब्बजितुकामो मातापितरो याचि. मातापितरो नं वारेन्ति. सो वारियमानोपि निबन्धतियेव ‘‘पब्बजिस्सामी’’ति. ततो नं पुब्बे वुत्तसेट्ठिपुत्तं विय सब्बं वत्वा अनुजानिंसु. पब्बजित्वा च उय्यानेयेव वसितब्बन्ति पटिजानापेसुं, सो तथा अकासि. तस्स माता पातोव वीसतिसहस्सनाटकित्थिपरिवुता उय्यानं गन्त्वा, पुत्तं यागुं पायेत्वा, अन्तरा खज्जकादीनि च खादापेत्वा, याव मज्झन्हिकसमयं तेन सद्धिं समुल्लपित्वा, नगरं पविसति. पिता च मज्झन्हिके आगन्त्वा, तं भोजेत्वा अत्तनापि भुञ्जित्वा, दिवसं तेन सद्धिं समुल्लपित्वा, सायन्हसमये जग्गनपुरिसे ठपेत्वा नगरं पविसति. सो एवं रत्तिन्दिवं अविवित्तो विहरति. तेन खो पन समयेन आदिच्चबन्धु नाम पच्चेकबुद्धो नन्दमूलकपब्भारे विहरति. सो आवज्जेन्तो तं अद्दस – ‘‘अयं कुमारो पब्बजितुं असक्खि, जटं छिन्दितुं न सक्कोती’’ति. ततो परं आवज्जि ‘‘अत्तनो धम्मताय निब्बिज्जिस्सति, नो’’ति. अथ ‘‘धम्मताय निब्बिन्दन्तो अतिचिरं भविस्सती’’ति ञत्वा ‘‘तस्स आरम्मणं दस्सेस्सामी’’ति पुब्बे वुत्तनयेनेव मनोसिलातलतो आगन्त्वा उय्याने अट्ठासि. राजपुरिसो दिस्वा ‘‘पच्चेकबुद्धो आगतो, महाराजा’’ति रञ्ञो आरोचेसि. राजा ‘‘इदानि मे पुत्तो पच्चेकबुद्धेन सद्धिं अनुक्कण्ठितो वसिस्सती’’ति पमुदितमनो हुत्वा पच्चेकबुद्धं सक्कच्चं उपट्ठहित्वा तत्थेव वासं याचित्वा पण्णसालादिवाविहारट्ठानचङ्कमादिसब्बं कारेत्वा वासेसि.

सो तत्थ वसन्तो एकदिवसं ओकासं लभित्वा कुमारं पुच्छि ‘‘कोसि त्व’’न्ति? सो आह ‘‘अहं पब्बजितो’’ति. ‘‘पब्बजिता नाम न एदिसा होन्ती’’ति. ‘‘अथ भन्ते, कीदिसा होन्ति, किं मय्हं अननुच्छविक’’न्ति वुत्ते ‘‘त्वं अत्तनो अननुच्छविकं न पेक्खसि, ननु ते माता वीसतिसहस्सइत्थीहि सद्धिं पुब्बण्हसमये आगच्छन्ती उय्यानं अविवित्तं करोति, पिता महता बलकायेन सायन्हसमये, जग्गनपुरिसा सकलरत्तिं; पब्बजिता नाम तव सदिसा न होन्ति, ‘एदिसा पन होन्ती’’’ति तत्र ठितस्सेव इद्धिया हिमवन्ते अञ्ञतरं विहारं दस्सेसि. सो तत्थ पच्चेकबुद्धे आलम्बनबाहं निस्साय ठिते च चङ्कमन्ते च रजनकम्मसूचिकम्मादीनि करोन्ते च दिस्वा आह – ‘‘तुम्हे इध, नागच्छथ, पब्बज्जा नाम तुम्हेहि अनुञ्ञाता’’ति. ‘‘आम, पब्बज्जा अनुञ्ञाता, पब्बजितकालतो पट्ठाय समणा नाम अत्तनो निस्सरणं कातुं इच्छितपत्थितञ्च पदेसं गन्तुं लभन्ति, एत्तकंव वट्टती’’ति वत्वा आकासे ठत्वा –

‘‘अट्ठान तं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्ति’’न्ति. –

इमं उपड्ढगाथं वत्वा, दिस्समानेनेव कायेन नन्दमूलकपब्भारं अगमासि. एवं गते पच्चेकबुद्धे सो अत्तनो पण्णसालं पविसित्वा निपज्जि. आरक्खकपुरिसोपि ‘‘सयितो कुमारो, इदानि कुहिं गमिस्सती’’ति पमत्तो निद्दं ओक्कमि. सो तस्स पमत्तभावं ञत्वा पत्तचीवरं गहेत्वा अरञ्ञं पाविसि. तत्र च विवित्तो विपस्सनं आरभित्वा, पच्चेकबोधिं सच्छिकत्वा, पच्चेकबुद्धट्ठानं गतो. तत्र च ‘‘कथमधिगत’’न्ति पुच्छितो आदिच्चबन्धुना वुत्तं उपड्ढगाथं परिपुण्णं कत्वा अभासि.

तस्सत्थो – अट्ठान तन्ति. अट्ठानं तं, अकारणं तन्ति वुत्तं होति, अनुनासिकलोपो कतो ‘‘अरियसच्चान दस्सन’’न्तिआदीसु (खु. पा. ५.११; सु. नि. २७०) विय. सङ्गणिकारतस्साति गणाभिरतस्स. न्ति करणवचनमेतं ‘‘यं हिरीयति हिरीयितब्बेना’’तिआदीसु (ध. स. ३०) विय. फस्सयेति अधिगच्छे. सामयिकं विमुत्तिन्ति लोकियसमापत्तिं. सा हि अप्पितप्पितसमये एव पच्चनीकेहि विमुच्चनतो ‘‘सामयिका विमुत्ती’’ति वुच्चति. तं सामयिकं विमुत्तिं. अट्ठानं तं, न तं कारणं विज्जति सङ्गणिकारतस्स, येन कारणेन फस्सयेति एतं आदिच्चबन्धुस्स पच्चेकबुद्धस्स वचो निसम्म सङ्गणिकारतिं पहाय योनिसो पटिपज्जन्तो अधिगतोम्हीति आह. सेसं वुत्तनयमेवाति.

अट्ठानगाथावण्णना समत्ता.

दुतियो वग्गो निट्ठितो.

५५. दिट्ठीविसूकानीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा रहोगतो चिन्तेसि – ‘‘यथा सीतादीनं पटिघातकानि उण्हादीनि अत्थि, अत्थि नु खो एवं वट्टपटिघातकं विनट्टं, नो’’ति. सो अमच्चे पुच्छि – ‘‘विवट्टं जानाथा’’ति? ते ‘‘जानाम, महाराजा’’ति आहंसु. राजा – ‘‘किं त’’न्ति? ततो ‘‘अन्तवा लोको’’तिआदिना नयेन सस्सतुच्छेदं कथेसुं. अथ राजा ‘‘इमे न जानन्ति, सब्बेपिमे दिट्ठिगतिका’’ति सयमेव तेसं विलोमतञ्च अयुत्ततञ्च दिस्वा ‘‘वट्टपटिघातकं विवट्टं अत्थि, तं गवेसितब्ब’’न्ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. इमञ्च उदानगाथं अभासि पच्चेकबुद्धमज्झे ब्याकरणगाथञ्च –

‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;

उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो’’ति.

तस्सत्थो – दिट्ठीविसूकानीति द्वासट्ठिदिट्ठिगतानि. तानि हि मग्गसम्मादिट्ठिया विसूकट्ठेन विज्झनट्ठेन विलोमट्ठेन च विसूकानि. एवं दिट्ठिया विसूकानि, दिट्ठि एव वा विसूकानि दिट्ठिविसूकानि. उपातिवत्तोति दस्सनमग्गेन अतिक्कन्तो. पत्तो नियामन्ति अविनिपातधम्मताय सम्बोधिपरायणताय च नियतभावं अधिगतो, सम्मत्तनियामसङ्खातं वा पठममग्गन्ति. एत्तावता पठममग्गकिच्चनिप्फत्ति च तस्स पटिलाभो च वुत्तो. इदानि पटिलद्धमग्गोति इमिना सेसमग्गपटिलाभं दस्सेति. उप्पन्नञाणोम्हीति उप्पन्नपच्चेकबोधिञाणो अम्हि. एतेन फलं दस्सेति. अनञ्ञनेय्योति अञ्ञेहि ‘‘इदं सच्चं, इदं सच्च’’न्ति न नेतब्बो. एतेन सयम्भुतं दीपेति, पत्ते वा पच्चेकबोधिञाणे अनेय्यताय अभावा सयंवसितं. समथविपस्सनाय वा दिट्ठिविसूकानि उपातिवत्तो, आदिमग्गेन पत्तो नियामं, सेसेहि पटिलद्धमग्गो, फलञाणेन उप्पन्नञाणो, तं सब्बं अत्तनाव अधिगतोति अनञ्ञनेय्यो. सेसं वुत्तनयेनेव वेदितब्बन्ति.

दिट्ठिविसूकगाथावण्णना समत्ता.

५६. निल्लोलुपोति का उप्पत्ति? बाराणसिरञ्ञो किर सूदो अन्तरभत्तं पचित्वा उपनामेसि मनुञ्ञदस्सनं सादुरसं ‘‘अप्पेव नाम मे राजा धनमनुप्पदेय्या’’ति. तं रञ्ञो गन्धेनेव भोत्तुकामतं जनेसि मुखे खेळं उप्पादेन्तं. पठमकबळे पन मुखे पक्खित्तमत्ते सत्तरसहरणिसहस्सानि अमतेनेव फुट्ठानि अहेसुं. सूदो ‘‘इदानि मे दस्सति, इदानि मे दस्सती’’ति चिन्तेसि. राजापि ‘‘सक्कारारहो सूदो’’ति चिन्तेसि – ‘‘रसं सायित्वा पन सक्करोन्तं मं पापको कित्तिसद्दो अब्भुग्गच्छेय्य – ‘लोलो अयं राजा रसगरुको’’’ति न किञ्चि अभणि. एवं याव भोजनपरियोसानं, ताव सूदोपि ‘‘इदानि दस्सति, इदानि दस्सती’’ति चिन्तेसि. राजापि अवण्णभयेन न किञ्चि अभणि. ततो सूदो ‘‘नत्थि इमस्स रञ्ञो जिव्हाविञ्ञाण’’न्ति दुतियदिवसे अरसभत्तं उपनामेसि. राजा भुञ्जन्तो ‘‘निग्गहारहो अज्ज सूदो’’ति जानन्तोपि पुब्बे विय पच्चवेक्खित्वा अवण्णभयेन न किञ्चि अभणि. ततो सूदो ‘‘राजा नेव सुन्दरं नासुन्दरं जानाती’’ति चिन्तेत्वा सब्बं परिब्बयं अत्तना गहेत्वा यंकिञ्चिदेव पचित्वा रञ्ञो देति. राजा ‘‘अहो वत लोभो, अहं नाम वीसति नगरसहस्सानि भुञ्जन्तो इमस्स लोभेन भत्तमत्तम्पि न लभामी’’ति निब्बिज्जित्वा, रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छाकासि, पुरिमनयेनेव च इमं गाथं अभासि –

‘‘निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्खो निद्धन्तकसावमोहो;

निरासयो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ निल्लोलुपोति अलोलुपो. यो हि रसतण्हाभिभूतो होति, सो भुसं लुप्पति पुनप्पुनञ्च लुप्पति, तेन लोलुपोति वुच्चति. तस्मा एस तं पटिक्खिपन्तो आह ‘‘निल्लोलुपो’’ति. निक्कुहोति एत्थ किञ्चापि यस्स तिविधं कुहनवत्थु नत्थि, सो निक्कुहोति वुच्चति. इमिस्सा पन गाथाय मनुञ्ञभोजनादीसु विम्हयमनापज्जनतो निक्कुहोति अयमधिप्पायो. निप्पिपासोति एत्थ पातुमिच्छा पिपासा, तस्सा अभावेन निप्पिपासो, सादुरसलोभेन भोत्तुकम्यताविरहितोति अत्थो. निम्मक्खोति एत्थ परगुणविनासनलक्खणो मक्खो, तस्स अभावेन निम्मक्खो. अत्तनो गहट्ठकाले सूदस्स गुणमक्खनाभावं सन्धायाह. निद्धन्तकसावमोहोति एत्थ रागादयो तयो, कायदुच्चरितादीनि च तीणीति छ धम्मा यथासम्भवं अप्पसन्नट्ठेन सकभावं विजहापेत्वा परभावं गण्हापनट्ठेन कसटट्ठेन च कसावाति वेदितब्बा. यथाह –

‘‘तत्थ, कतमे तयो कसावा? रागकसावो, दोसकसावो, मोहकसावो, इमे तयो कसावा. तत्थ, कतमे अपरेपि तयो कसावा? कायकसावो, वचीकसावो, मनोकसावो’’ति (विभ. ९२४).

तेसु मोहं ठपेत्वा पञ्चन्नं कसावानं तेसञ्च सब्बेसं मूलभूतस्स मोहस्स निद्धन्तत्ता निद्धन्तकसावमोहो, तिण्णं एव वा कायवचीमनोकसावानं मोहस्स च निद्धन्तत्ता निद्धन्तकसावमोहो. इतरेसु निल्लोलुपतादीहि रागकसावस्स, निम्मक्खताय दोसकसावस्स निद्धन्तभावो सिद्धो एव. निरासयोति नित्तण्हो. सब्बलोकेति सकललोके, तीसु भवेसु द्वादससु वा आयतनेसु भवविभवतण्हाविरहितो हुत्वाति अत्थो. सेसं वुत्तनयेनेव वेदितब्बं. अथ वा तयोपि पादे वत्वा एको चरेति एको चरितुं सक्कुणेय्याति एवम्पि एत्थ सम्बन्धो कातब्बोति.

निल्लोलुपगाथावण्णना समत्ता.

५७. पापं सहायन्ति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा महच्चराजानुभावेन नगरं पदक्खिणं करोन्तो मनुस्से कोट्ठागारतो पुराणधञ्ञानि बहिद्धा नीहरन्ते दिस्वा ‘‘किं, भणे, इद’’न्ति अमच्चे पुच्छि. ‘‘इदानि, महाराज, नवधञ्ञानि उप्पज्जिस्सन्ति, तेसं ओकासं कातुं इमे मनुस्सा पुराणधञ्ञादीनि छड्डेन्ती’’ति. राजा – ‘‘किं, भणे, इत्थागारबलकायादीनं वट्टं परिपुण्ण’’न्ति? ‘‘आम, महाराज, परिपुण्णन्ति’’. ‘‘तेन हि, भणे, दानसालं कारापेथ, दानं दस्सामि, मा इमानि धञ्ञानि अनुपकारानि विनस्सिंसू’’ति. ततो नं अञ्ञतरो दिट्ठिगतिको अमच्चो ‘‘महाराज, नत्थि दिन्न’’न्ति आरब्भ याव ‘‘बाला च पण्डिता च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’’ति वत्वा निवारेसि. सो दुतियम्पि ततियम्पि कोट्ठागारे विलुम्पन्ते दिस्वा तथेव आणापेसि. ततियम्पि नं ‘‘महाराज, दत्तुपञ्ञत्तं यदिदं दान’’न्तिआदीनि वत्वा निवारेसि. सो ‘‘अरे, अहं अत्तनो सन्तकम्पि न लभामि दातुं, किं मे इमेहि पापसहायेही’’ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. तञ्च पापं सहायं गरहन्तो इमं उदानगाथं अभासि –

‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;

सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो’’ति.

तस्सायं सङ्खेपत्थो – य्वायं दसवत्थुकाय पापदिट्ठिया समन्नागतत्ता पापो, परेसम्पि अनत्थं पस्सतीति अनत्थदस्सी, कायदुच्चरितादिम्हि च विसमे निविट्ठो, तं अत्थकामो कुलपुत्तो पापं सहायं परिवज्जयेथ अनत्थदस्सिं विसमे निविट्ठं. सयं न सेवेति अत्तनो वसेन न सेवे. यदि पन परवसो होति, किं सक्का कातुन्ति वुत्तं होति. पसुतन्ति पसटं, दिट्ठिवसेन तत्थ तत्थ लग्गन्ति अत्थो. पमत्तन्ति कामगुणेसु वोस्सट्ठचित्तं, कुसलभावनारहितं वा. तं एवरूपं न सेवे, न भजे, न पयिरुपासे, अञ्ञदत्थु एको चरे खग्गविसाणकप्पोति.

पापसहायगाथावण्णना समत्ता.

५८. बहुस्सुतन्ति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने अट्ठ पच्चेकबोधिसत्ता पब्बजित्वा गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्नाति सब्बं अनवज्जभोजीगाथाय वुत्तसदिसमेव. अयं पन विसेसो – पच्चेकबुद्धे निसीदापेत्वा राजा आह ‘‘के तुम्हे’’ति? ते आहंसु – ‘‘मयं, महाराज, बहुस्सुता नामा’’ति. राजा – ‘‘अहं सुतब्रह्मदत्तो नाम, सुतेन तित्तिं न गच्छामि, हन्द, नेसं सन्तिके विचित्रनयं सद्धम्मदेसनं सोस्सामी’’ति अत्तमनो दक्खिणोदकं दत्वा, परिविसित्वा, भत्तकिच्चपरियोसाने सङ्घत्थेरस्स पत्तं गहेत्वा, वन्दित्वा, पुरतो निसीदि ‘‘धम्मकथं, भन्ते, करोथा’’ति. सो ‘‘सुखितो होतु, महाराज, रागक्खयो होतू’’ति वत्वा उट्ठितो. राजा ‘‘अयं न बहुस्सुतो, दुतियो बहुस्सुतो भविस्सति, स्वे दानि विचित्रधम्मदेसनं सोस्सामी’’ति स्वातनाय निमन्तेसि. एवं याव सब्बेसं पटिपाटि गच्छति, ताव निमन्तेसि. ते सब्बेपि ‘‘दोसक्खयो होतु, मोहक्खयो, गतिक्खयो, वट्टक्खयो, उपधिक्खयो, तण्हक्खयो होतू’’ति एवं एकेकं पदं विसेसेत्वा सेसं पठमसदिसमेव वत्वा उट्ठहिंसु.

ततो राजा ‘‘इमे ‘बहुस्सुता मय’न्ति भणन्ति, न च तेसं विचित्रकथा, किमेतेहि वुत्त’’न्ति तेसं वचनत्थं उपपरिक्खितुमारद्धो. अथ ‘‘रागक्खयो होतू’’ति उपपरिक्खन्तो ‘‘रागे खीणे दोसोपि मोहोपि अञ्ञतरञ्ञतरेपि किलेसा खीणा होन्ती’’ति ञत्वा अत्तमनो अहोसि – ‘‘निप्परियायबहुस्सुता इमे समणा. यथा हि पुरिसेन महापथविं वा आकासं वा अङ्गुलिया निद्दिसन्तेन न अङ्गुलिमत्तोव पदेसो निद्दिट्ठो होति, अपिच, खो, पन पथवीआकासा एव निद्दिट्ठा होन्ति, एवं इमेहि एकमेकं अत्थं निद्दिसन्तेहि अपरिमाणा अत्था निद्दिट्ठा होन्ती’’ति. ततो सो ‘‘कुदास्सु नामाहम्पि एवं बहुस्सुतो भविस्सामी’’ति तथारूपं बहुस्सुतभावं पत्थेन्तो रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं अभासि –

‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;

अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो’’ति.

तत्थायं सङ्खेपत्थो – बहुस्सुतन्ति दुविधो बहुस्सुतो तीसु पिटकेसु अत्थतो निखिलो परियत्तिबहुस्सुतो च, मग्गफलविज्जाभिञ्ञानं पटिविद्धत्ता पटिवेधबहुस्सुतो च. आगतागमो धम्मधरो. उळारेहि पन कायवचीमनोकम्मेहि समन्नागतो उळारो. युत्तपटिभानो च मुत्तपटिभानो च युत्तमुत्तपटिभानो च पटिभानवा. परियत्तिपरिपुच्छाधिगमवसेन वा तिधा पटिभानवा वेदितब्बो. यस्स हि परियत्ति पटिभाति, सो परियत्तिपटिभानवा. यस्स अत्थञ्च ञाणञ्च लक्खणञ्च ठानाट्ठानञ्च परिपुच्छन्तस्स परिपुच्छा पटिभाति, सो परिपुच्छापटिभानवा. येन मग्गादयो पटिविद्धा होन्ति, सो अधिगमपटिभानवा. तं एवरूपं बहुस्सुतं धम्मधरं भजेथ मित्तं उळारं पटिभानवन्तं. ततो तस्सानुभावेन अत्तत्थपरत्थउभयत्थभेदतो वा दिट्ठधम्मिकसम्परायिकपरमत्थभेदतो वा अनेकप्पकारानि अञ्ञाय अत्थानि. ततो – ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदीसु (म. नि. १.१८; सं. नि. २.२०) कङ्खट्ठानेसु विनेय्य कङ्खं, विचिकिच्छं विनेत्वा विनासेत्वा एवं कतसब्बकिच्चो एको चरे खग्गविसाणकप्पोति.

बहुस्सुतगाथावण्णना समत्ता.

५९. खिड्डं रतिन्ति का उप्पत्ति? बाराणसियं विभूसकब्रह्मदत्तो नाम राजा पातोव यागुं वा भत्तं वा भुञ्जित्वा नानाविधविभूसनेहि अत्तानं विभूसापेत्वा महाआदासे सकलसरीरं दिस्वा यं न इच्छति तं अपनेत्वा अञ्ञेन विभूसनेन विभूसापेति. तस्स एकदिवसं एवं करोतो भत्तवेला मज्झन्हिकसमयो पत्तो. अथ अविभूसितोव दुस्सपट्टेन सीसं वेठेत्वा, भुञ्जित्वा, दिवासेय्यं उपगच्छि. पुनपि उट्ठहित्वा तथेव करोतो सूरियो अत्थङ्गतो. एवं दुतियदिवसेपि ततियदिवसेपि. अथस्स एवं मण्डनप्पसुतस्स पिट्ठिरोगो उदपादि. तस्सेतदहोसि – ‘‘अहो रे, अहं सब्बथामेन विभूसन्तोपि इमस्मिं कप्पके विभूसने असन्तुट्ठो लोभं उप्पादेसिं. लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं, लोभं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;

विभूसनट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ खिड्डा च रति च पुब्बे वुत्ताव. कामसुखन्ति वत्थुकामसुखं. वत्थुकामापि हि सुखस्स विसयादिभावेन सुखन्ति वुच्चन्ति. यथाह – ‘‘अत्थि रूपं सुखं सुखानुपतित’’न्ति (सं. नि. ३.६०). एवमेतं खिड्डं रतिं कामसुखञ्च इमस्मिं ओकासलोके अनलङ्करित्वा अलन्ति अकत्वा, एतं तप्पकन्ति वा सारभूतन्ति वा एवं अग्गहेत्वा. अनपेक्खमानोति तेन अलङ्करणेन अनपेक्खणसीलो, अपिहालुको, नित्तण्हो, विभूसनट्ठाना विरतो सच्चवादी एको चरेति. तत्थ विभूसा दुविधा – अगारिकविभूसा, अनगारिकविभूसा च. तत्थ अगारिकविभूसा साटकवेठनमालागन्धादि, अनगारिकविभूसा पत्तमण्डनादि. विभूसा एव विभूसनट्ठानं. तस्मा विभूसनट्ठाना तिविधाय विरतिया विरतो. अवितथवचनतो सच्चवादीति एवमत्थो दट्ठब्बो.

विभूसनट्ठानगाथावण्णना समत्ता.

६०. पुत्तञ्च दारन्ति का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरकाले एव अभिसित्तो रज्जं कारेसि. सो पठमगाथाय वुत्तपच्चेकबोधिसत्तो विय रज्जसिरिमनुभवन्तो एकदिवसं चिन्तेसि – ‘‘अहं रज्जं कारेन्तो बहूनं दुक्खं करोमि. किं मे एकभत्तत्थाय इमिना पापेन, हन्द सुखमुप्पादेमी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;

हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ धनानीति मुत्तामणिवेळुरियसङ्खसिलापवाळरजतजातरूपादीनि रतनानि. धञ्ञानीति सालिवीहियवगोधुमकङ्कुवरककुद्रूसकपभेदानि सत्त सेसापरण्णानि च. बन्धवानीति ञातिबन्धुगोत्तबन्धुमित्तबन्धुसिप्पबन्धुवसेन चतुब्बिधे बन्धवे. यथोधिकानीति सकसकओधिवसेन ठितानेव. सेसं वुत्तनयमेवाति.

पुत्तदारगाथावण्णना समत्ता.

६१. सङ्गो एसोति का उप्पत्ति? बाराणसियं किर पादलोलब्रह्मदत्तो नाम राजा अहोसि. सो पातोव यागुं वा भत्तं वा भुञ्जित्वा तीसु पासादेसु तिविधनाटकानि पस्सति. तिविधनाटकानीति किर पुब्बराजतो आगतं, अनन्तरराजतो आगतं, अत्तनो काले उट्ठितन्ति. सो एकदिवसं पातोव दहरनाटकपासादं गतो. ता नाटकित्थियो ‘‘राजानं रमापेस्सामा’’ति सक्कस्स देवानमिन्दस्स अच्छरायो विय अतिमनोहरं नच्चगीतवादितं पयोजेसुं. राजा – ‘‘अनच्छरियमेतं दहरान’’न्ति असन्तुट्ठो हुत्वा मज्झिमनाटकपासादं गतो. तापि नाटकित्थियो तथेव अकंसु. सो तत्थापि तथेव असन्तुट्ठो हुत्वा महानाटकपासादं गतो. तापि नाटकित्थियो तथेव अकंसु. राजा द्वे तयो राजपरिवट्टे अतीतानं तासं महल्लकभावेन अट्ठिकीळनसदिसं नच्चं दिस्वा गीतञ्च अमधुरं सुत्वा पुनदेव दहरनाटकपासादं, पुन मज्झिमनाटकपासादन्ति एवं विचरित्वा कत्थचि असन्तुट्ठो चिन्तेसि – ‘‘इमा नाटकित्थियो सक्कं देवानमिन्दं अच्छरायो विय मं रमापेतुकामा सब्बथामेन नच्चगीतवादितं पयोजेसुं, स्वाहं कत्थचि असन्तुट्ठो लोभमेव वड्ढेमि, लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं लोभं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो;

गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो’’ति.

तस्सत्थो – सङ्गो एसोति अत्तनो उपभोगं निद्दिसति. सो हि सज्जन्ति तत्थ पाणिनो कद्दमे पविट्ठो हत्थी वियाति सङ्गो. परित्तमेत्थ सोख्यन्ति एत्थ पञ्चकामगुणूपभोगकाले विपरीतसञ्ञाय उप्पादेतब्बतो कामावचरधम्मपरियापन्नतो वा लामकट्ठेन सोख्यं परित्तं, विज्जुप्पभाय ओभासितनच्चदस्सनसुखं विय इत्तरं, तावकालिकन्ति वुत्तं होति. अप्पस्सादो दुक्खमेत्थ भिय्योति एत्थ च य्वायं ‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) वुत्तो. सो यदिदं ‘‘को च, भिक्खवे, कामानं आदीनवो? इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति, यदि मुद्दाय, यदि गणनाया’’ति एवमादिना (म. नि. १.१६७) नयेनेत्थ दुक्खं वुत्तं. तं उपनिधाय अप्पो उदकबिन्दुमत्तो होति. अथ खो दुक्खमेव भिय्यो बहु, चतूसु समुद्देसु उदकसदिसं होति. तेन वुत्तं ‘‘अप्पस्सादो दुक्खमेत्थ भिय्यो’’ति. गळो एसोति अस्सादं दस्सेत्वा आकड्ढनवसेन बळिसो विय एसो यदिदं पञ्च कामगुणा. इति ञत्वा मतिमाति एवं ञत्वा बुद्धिमा पण्डितो पुरिसो सब्बम्पेतं पहाय एको चरे खग्गविसाणकप्पोति.

सङ्गगाथावण्णना समत्ता.

६२. सन्दालयित्वानाति का उप्पत्ति? बाराणसियं किर अनिवत्तब्रह्मदत्तो नाम राजा अहोसि. सो सङ्गामं ओतिण्णो अजिनित्वा अञ्ञं वा किच्चं आरद्धो अनिट्ठपेत्वा न निवत्तति, तस्मा नं एवं सञ्जानिंसु. सो एकदिवसं उय्यानं गच्छति. तेन च समयेन वनदाहो उट्ठासि. सो अग्गि सुक्खानि च हरितानि च तिणादीनि दहन्तो अनिवत्तमानो एव गच्छति. राजा तं दिस्वा तप्पटिभागनिमित्तं उप्पादेसि. ‘‘यथायं वनदाहो, एवमेव एकादसविधो अग्गि सब्बसत्ते दहन्तो अनिवत्तमानोव गच्छति महादुक्खं उप्पादेन्तो, कुदास्सु नामाहम्पि इमस्स दुक्खस्स निवत्तनत्थं अयं अग्गि विय अरियमग्गञाणग्गिना किलेसे दहन्तो अनिवत्तमानो गच्छेय्य’’न्ति? ततो मुहुत्तं गन्त्वा केवट्टे अद्दस नदियं मच्छे गण्हन्ते. तेसं जालन्तरं पविट्ठो एको महामच्छो जालं भेत्वा पलायि. ते ‘‘मच्छो जालं भेत्वा गतो’’ति सद्दमकंसु. राजा तम्पि वचनं सुत्वा तप्पटिभागनिमित्तं उप्पादेसि – ‘‘कुदास्सु नामाहम्पि अरियमग्गञाणेन तण्हादिट्ठिजालं भेत्वा असज्जमानो गच्छेय्य’’न्ति. सो रज्जं पहाय पब्बजित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि, इमञ्च उदानगाथं अभासि –

‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;

अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो’’ति.

तस्सा दुतियपादे जालन्ति सुत्तमयं वुच्चति. अम्बूति उदकं, तत्थ चरतीति अम्बुचारी, मच्छस्सेतं अधिवचनं. सलिले अम्बुचारी सलिलम्बुचारी, तस्मिं नदीसलिले जालं भेत्वा अम्बुचारीवाति वुत्तं होति. ततियपादे दड्ढन्ति दड्ढट्ठानं वुच्चति. यथा अग्गि दड्ढट्ठानं पुन न निवत्तति, न तत्थ भिय्यो आगच्छति, एवं मग्गञाणग्गिना दड्ढं कामगुणट्ठानं अनिवत्तमानो तत्थ भिय्यो अनागच्छन्तोति वुत्तं होति. सेसं वुत्तनयमेवाति.

सन्दालनगाथावण्णना समत्ता.

६३. ओक्खित्तचक्खूति का उप्पत्ति? बाराणसियं किर चक्खुलोलब्रह्मदत्तो नाम राजा पादलोलब्रह्मदत्तो विय नाटकदस्सनमनुयुत्तो होति. अयं पन विसेसो – सो असन्तुट्ठो तत्थ तत्थ गच्छति, अयं तं तं नाटकं दिस्वा अतिविय अभिनन्दित्वा नाटकपरिवत्तदस्सनेन तण्हं वड्ढेन्तो विचरति. सो किर नाटकदस्सनाय आगतं अञ्ञतरं कुटुम्बियभरियं दिस्वा रागं उप्पादेसि. ततो संवेगमापज्जित्वा पुन ‘‘अहं इमं तण्हं वड्ढेन्तो अपायपरिपूरको भविस्सामि, हन्द नं निग्गण्हामी’’ति पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि –

‘‘ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;

अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु, सत्त गीवट्ठीनि पटिपाटिया ठपेत्वा परिवज्जगहेतब्बदस्सनत्थं युगमत्तं पेक्खमानोति वुत्तं होति. न तु हनुकट्ठिना हदयट्ठिं सङ्घट्टेन्तो. एवञ्हि ओक्खित्तचक्खुता न समणसारुप्पा होती. न च पादलोलोति एकस्स दुतियो, द्विन्नं ततियोति एवं गणमज्झं पविसितुकामताय कण्डूयमानपादो विय अभवन्तो, दीघचारिकअनवट्ठितचारिकविरतो वा. गुत्तिन्द्रियोति छसु इन्द्रियेसु इध विसुंवुत्तावसेसवसेन गोपितिन्द्रियो. रक्खितमानसानोति मानसं येव मानसानं, तं रक्खितमस्साति रक्खितमानसानो. यथा किलेसेहि न विलुप्पति, एवं रक्खितचित्तोति वुत्तं होति. अनवस्सुतोति इमाय पटिपत्तिया तेसु तेसु आरम्मणेसु किलेसअन्वास्सवविरहितो. अपरिडय्हमानोति एवं अन्वास्सवविरहाव किलेसग्गीहि अपरिडय्हमानो. बहिद्धा वा अनवस्सुतो, अज्झत्तं अपरिडय्हमानो. सेसं वुत्तनयमेवाति.

ओक्खित्तचक्खुगाथावण्णना समत्ता.

६४. ओहारयित्वाति का उप्पत्ति? बाराणसियं किर अयं अञ्ञोपि चातुमासिकब्रह्मदत्तो नाम राजा चतुमासे चतुमासे उय्यानकीळं गच्छति. सो एकदिवसं गिम्हानं मज्झिमे मासे उय्यानं पविसन्तो उय्यानद्वारे पत्तसञ्छन्नं पुप्फालङ्कतविटपं पारिच्छत्तककोविळारं दिस्वा एकं पुप्फं गहेत्वा उय्यानं पाविसि. ततो ‘‘रञ्ञा अग्गपुप्फं गहित’’न्ति अञ्ञतरोपि अमच्चो हत्थिक्खन्धे ठितो एव एकं पुप्फं अग्गहेसि. एतेनेव उपायेन सब्बो बलकायो अग्गहेसि. पुप्फं अनस्सादेन्ता पत्तम्पि गण्हिंसु. सो रुक्खो निप्पत्तपुप्फो खन्धमत्तोव अहोसि. तं राजा सायन्हसमये उय्याना निक्खमन्तो दिस्वा ‘‘किं कतो अयं रुक्खो, मम आगमनवेलायं मणिवण्णसाखन्तरेसु पवाळसदिसपुप्फालङ्कतो अहोसि, इदानि निप्पत्तपुप्फो जातो’’ति चिन्तेन्तो तस्सेवाविदूरे अपुप्फितं रुक्खं सञ्छन्नपलासं अद्दस. दिस्वा चस्स एतदहोसि – ‘‘अयं रुक्खो पुप्फभरितसाखत्ता बहुजनस्स लोभनीयो अहोसि, तेन मुहुत्तेनेव ब्यसनं पत्तो, अयं पनञ्ञो अलोभनीयत्ता तथेव ठितो. इदम्पि रज्जं पुप्फितरुक्खो विय लोभनीयं, भिक्खुभावो पन अपुप्फितरुक्खो विय अलोभनीयो. तस्मा याव इदम्पि अयं रुक्खो विय न विलुप्पति, ताव अयमञ्ञो सञ्छन्नपत्तो यथा पारिच्छत्तको, एवं कासावेन परिसञ्छन्नेन हुत्वा पब्बजितब्ब’’न्ति. सो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;

कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ कासायवत्थो अभिनिक्खमित्वाति इमस्स पादस्स गेहा अभिनिक्खमित्वा कासायवत्थो हुत्वाति एवमत्थो वेदितब्बो. सेसं वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.

पारिच्छत्तकगाथावण्णना समत्ता.

ततियो वग्गो निट्ठितो.

६५. रसेसूति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा उय्याने अमच्चपुत्तेहि परिवुतो सिलापट्टपोक्खरणियं कीळति. तस्स सूदो सब्बमंसानं रसं गहेत्वा अतीव सुसङ्खतं अमतकप्पं अन्तरभत्तं पचित्वा उपनामेसि. सो तत्थ गेधमापन्नो कस्सचि किञ्चि अदत्वा अत्तनाव भुञ्जि. उदककीळतो च अतिविकाले निक्खन्तो सीघं सीघं भुञ्जि. येहि सद्धिं पुब्बे भुञ्जति, न तेसं कञ्चि सरि. अथ पच्छा पटिसङ्खानं उप्पादेत्वा ‘‘अहो, मया पापं कतं, य्वाहं रसतण्हाय अभिभूतो सब्बजनं विसरित्वा एककोव भुञ्जिं. हन्द रसतण्हं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि –

‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;

कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ रसेसूति अम्बिलमधुरतित्तककटुकलोणिकखारिककसावादिभेदेसु सायनीयेसु. गेधं अकरन्ति गिद्धिं अकरोन्तो, तण्हं अनुप्पादेन्तोति वुत्तं होति. अलोलोति ‘‘इदं सायिस्सामि, इदं सायिस्सामी’’ति एवं रसविसेसेसु अनाकुलो. अनञ्ञपोसीति पोसेतब्बकसद्धिविहारिकादिविरहितो, कायसन्धारणमत्तेन सन्तुट्ठोति वुत्तं होति. यथा वा पुब्बे उय्याने रसेसु गेधकरणलोलो हुत्वा अञ्ञपोसी आसिं, एवं अहुत्वा याय तण्हाय लोलो हुत्वा रसेसु गेधं करोति. तं तण्हं हित्वा आयतिं तण्हामूलकस्स अञ्ञस्स अत्तभावस्स अनिब्बत्तनेन अनञ्ञपोसीति दस्सेति. अथ वा अत्थभञ्जनकट्ठेन अञ्ञेति किलेसा वुच्चन्ति. तेसं अपोसनेन अनञ्ञपोसीति अयम्पेत्थ अत्थो. सपदानचारीति अवोक्कम्मचारी अनुपुब्बचारी, घरपटिपाटिं अछड्डेत्वा अड्ढकुलञ्च दलिद्दकुलञ्च निरन्तरं पिण्डाय पविसमानोति अत्थो. कुले कुले अप्पटिबद्धचित्तोति खत्तियकुलादीसु यत्थ कत्थचि किलेसवसेन अलग्गचित्तो, चन्दूपमो निच्चनवको हुत्वाति अत्थो. सेसं वुत्तनयमेवाति.

रसगेधगाथावण्णना समत्ता.

६६. पहाय पञ्चावरणानीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा पठमज्झानलाभी अहोसि. सो झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि –

‘‘पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;

अनिस्सितो छेत्व सिनेहदोसं, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ आवरणानीति नीवरणानेव. तानि अत्थतो उरगसुत्ते वुत्तानि. तानि पन यस्मा अब्भादयो विय चन्दसूरिये चेतो आवरन्ति, तस्मा ‘‘आवरणानि चेतसो’’ति वुत्तानि. तानि उपचारेन वा अप्पनाय वा पहाय. उपक्किलेसेति उपगम्म चित्तं विबाधेन्ते अकुसले धम्मे, वत्थोपमादीसु वुत्ते अभिज्झादयो वा. ब्यपनुज्जाति पनुदित्वा विनासेत्वा, विपस्सनामग्गेन पजहित्वाति अत्थो. सब्बेति अनवसेसे. एवं समथविपस्सनासम्पन्नो पठममग्गेन दिट्ठिनिस्सयस्स पहीनत्ता अनिस्सितो. सेसमग्गेहि छेत्वा तेधातुकं सिनेहदोसं, तण्हारागन्ति वुत्तं होति. सिनेहो एव हि गुणपटिपक्खतो सिनेहदोसोति वुत्तो. सेसं वुत्तनयमेवाति.

आवरणगाथावण्णना समत्ता.

६७. विपिट्ठिकत्वानाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा चतुत्थज्झानलाभी अहोसि. सो झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि –

‘‘विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सं;

लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ विपिट्ठिकत्वानाति पिट्ठितो कत्वा, छड्डेत्वा जहित्वाति अत्थो. सुखं दुखञ्चाति कायिकं सातासातं. सोमनस्सदोमनस्सन्ति चेतसिकं सातासातं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. समथन्ति चतुत्थज्झानसमथमेव. विसुद्धन्ति पञ्चनीवरणवितक्कविचारपीतिसुखसङ्खातेहि नवहि पच्चनीकधम्मेहि विमुत्तत्ता विसुद्धं, निद्धन्तसुवण्णमिव विगतूपक्किलेसन्ति अत्थो.

अयं पन योजना – विपिट्ठिकत्वान सुखं दुक्खञ्च पुब्बेव पठमज्झानुपचारभूमियंयेव दुक्खं, ततियज्झानुपचारभूमियं सुखन्ति अधिप्पायो. पुन आदितो वुत्तं चकारं परतो नेत्वा ‘‘सोमनस्सं दोमनस्सञ्च विपिट्ठिकत्वान पुब्बेवा’’ति अधिकारो. तेन सोमनस्सं चतुत्थज्झानुपचारे, दोमनस्सञ्च दुतियज्झानुपचारेयेवाति दीपेति. एतानि हि एतेसं परियायतो पहानट्ठानानि. निप्परियायतो पन दुक्खस्स पठमज्झानं, दोमनस्सस्स दुतियज्झानं, सुखस्स ततियज्झानं, सोमनस्सस्स चतुत्थज्झानं पहानट्ठानं. यथाह – ‘‘पठमज्झानं उपसम्पज्ज विहरति एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’तिआदि (सं. नि. ५.५१०). तं सब्बं अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. १६५) वुत्तं. यतो पुब्बेव तीसु पठमज्झानादीसु दुक्खदोमनस्ससुखानि विपिट्ठिकत्वा एत्थेव चतुत्थज्झाने सोमनस्सं विपिट्ठिकत्वा इमाय पटिपदाय लद्धानुपेक्खं समथं विसुद्धं एको चरेति. सेसं सब्बत्थ पाकटमेवाति.

विपिट्ठिकत्वागाथावण्णना समत्ता.

६८. आरद्धवीरियोति का उप्पत्ति? अञ्ञतरो किर पच्चन्तराजा सहस्सयोधपरिमाणबलकायो रज्जेन खुद्दको, पञ्ञाय महन्तो अहोसि. सो एकदिवसं ‘‘किञ्चापि अहं खुद्दको, पञ्ञवता च पन सक्का सकलजम्बुदीपं गहेतु’’न्ति चिन्तेत्वा सामन्तरञ्ञो दूतं पाहेसि – ‘‘सत्तदिवसब्भन्तरे मे रज्जं वा देतु युद्धं वा’’ति. ततो सो अत्तनो अमच्चे समोधानेत्वा आह – ‘‘मया तुम्हे अनापुच्छायेव साहसं कतं, अमुकस्स रञ्ञो एवं पहितं, किं कातब्ब’’न्ति? ते आहंसु – ‘‘सक्का, महाराज, सो दूतो निवत्तेतु’’न्ति? ‘‘न सक्का, गतो भविस्सती’’ति. ‘‘यदि एवं विनासितम्हा तया, तेन हि दुक्खं अञ्ञस्स सत्थेन मरितुं. हन्द, मयं अञ्ञमञ्ञं पहरित्वा मराम, अत्तानं पहरित्वा मराम, उब्बन्धाम, विसं खादामा’’ति. एवं तेसु एकमेको मरणमेव संवण्णेति. ततो राजा – ‘‘किं मे, इमेहि, अत्थि, भणे, मय्हं योधा’’ति आह. अथ ‘‘अहं, महाराज, योधो, अहं, महाराज, योधो’’ति तं योधसहस्सं उट्ठहि.

राजा ‘‘एते उपपरिक्खिस्सामी’’ति मन्त्वा चितकं सज्जेत्वा आह – ‘‘मया, भणे, इदं नाम साहसं कतं, तं मे अमच्चा पटिक्कोसन्ति, सोहं चितकं पविसिस्सामि, को मया सद्धिं पविसिस्सति, केन मय्हं जीवितं परिच्चत्त’’न्ति? एवं वुत्ते पञ्चसता योधा उट्ठहिंसु – ‘‘मयं, महाराज, पविसामा’’ति. ततो राजा अपरे पञ्चसते योधे आह – ‘‘तुम्हे इदानि, ताता, किं करिस्सथा’’ति? ते आहंसु – ‘‘नायं, महाराज, पुरिसकारो, इत्थिकिरिया एसा, अपिच महाराजेन पटिरञ्ञो दूतो पेसितो, तेन मयं रञ्ञा सद्धिं युज्झित्वा मरिस्सामा’’ति. ततो राजा ‘‘परिच्चत्तं तुम्हेहि मम जीवित’’न्ति चतुरङ्गिनिं सेनं सन्नय्हित्वा तेन योधसहस्सेन परिवुतो गन्त्वा रज्जसीमाय निसीदि.

सोपि पटिराजा तं पवत्तिं सुत्वा ‘‘अरे, सो खुद्दकराजा मम दासस्सापि नप्पहोती’’ति कुज्झित्वा सब्बं बलकायं आदाय युज्झितुं निक्खमि. खुद्दकराजा तं अब्भुय्यातं दिस्वा बलकायं आह – ‘‘ताता, तुम्हे न बहुका; सब्बे सम्पिण्डित्वा, असिचम्मं गहेत्वा, सीघं इमस्स रञ्ञो पुरतो उजुकं एव गच्छथा’’ति. ते तथा अकंसु. अथ सा सेना द्विधा भिज्जित्वा अन्तरमदासि. ते तं राजानं जीवग्गाहं गण्हिंसु, अञ्ञे योधा पलायिंसु. खुद्दकराजा ‘‘तं मारेमी’’ति पुरतो धावति, पटिराजा तं अभयं याचि. ततो तस्स अभयं दत्वा, सपथं कारापेत्वा, तं अत्तनो मनुस्सं कत्वा, तेन सह अञ्ञं राजानं अब्भुग्गन्त्वा, तस्स रज्जसीमाय ठत्वा पेसेसि – ‘‘रज्जं वा मे देतु युद्धं वा’’ति. सो ‘‘अहं एकयुद्धम्पि न सहामी’’ति रज्जं निय्यातेसि. एतेनेव उपायेन सब्बराजानो गहेत्वा अन्ते बाराणसिराजानम्पि अग्गहेसि.

सो एकसतराजपरिवुतो सकलजम्बुदीपे रज्जं अनुसासन्तो चिन्तेसि – ‘‘अहं पुब्बे खुद्दको अहोसिं, सोम्हि अत्तनो ञाणसम्पत्तिया सकलजम्बुदीपस्स इस्सरो जातो. तं खो पन मे ञाणं लोकियवीरियसम्पयुत्तं, नेव निब्बिदाय न विरागाय संवत्तति, साधु वतस्स स्वाहं इमिना ञाणेन लोकुत्तरधम्मं गवेसेय्य’’न्ति. ततो बाराणसिरञ्ञो रज्जं दत्वा, पुत्तदारञ्च सकजनपदमेव पेसेत्वा, पब्बज्जं समादाय विपस्सनं आरभित्वा, पच्चेकबोधिं सच्छिकत्वा अत्तनो वीरियसम्पत्तिं दीपेन्तो इमं उदानगाथं अभासि –

‘‘आरद्धविरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;

दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ आरद्धं वीरियमस्साति आरद्धविरियो. एतेन अत्तनो वीरियारम्भं आदिवीरियं दस्सेति. परमत्थो वुच्चति निब्बानं, तस्स पत्तिया परमत्थपत्तिया. एतेन वीरियारम्भेन पत्तब्बफलं दस्सेति. अलीनचित्तोति एतेन बलवीरियूपत्थम्भानं चित्तचेतसिकानं अलीनतं दस्सेति. अकुसीतवुत्तीति एतेन ठानआसनचङ्कमनादीसु कायस्स अनवसीदनं. दळ्हनिक्कमोति एतेन ‘‘कामं तचो च न्हारु चा’’ति (म. नि. २.१८४; अ. नि. २.५; महानि. १९६) एवं पवत्तं पदहनवीरियं दस्सेति, यं तं अनुपुब्बसिक्खादीसु पदहन्तो ‘‘कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सती’’ति वुच्चति. अथ वा एतेन मग्गसम्पयुत्तवीरियं दस्सेति. तञ्हि दळ्हञ्च भावनापारिपूरिं गतत्ता, निक्कमो च सब्बसो पटिपक्खा निक्खन्तत्ता, तस्मा तंसमङ्गीपुग्गलोपि दळ्हो निक्कमो अस्साति ‘‘दळ्हनिक्कमो’’ति वुच्चति. थामबलूपपन्नोति मग्गक्खणे कायथामेन ञाणबलेन च उपपन्नो, अथ वा थामभूतेन बलेन उपपन्नोति थामबलूपपन्नो, थिरञाणबलूपपन्नोति वुत्तं होति. एतेन तस्स वीरियस्स विपस्सनाञाणसम्पयोगं दीपेन्तो योनिसो पदहनभावं साधेति. पुब्बभागमज्झिमउक्कट्ठवीरियवसेन वा तयोपि पादा योजेतब्बा. सेसं वुत्तनयमेवाति.

आरद्धवीरियगाथावण्णना समत्ता.

६९. पटिसल्लानन्ति का उप्पत्ति? इमिस्सा गाथाय आवरणगाथाय उप्पत्तिसदिसा एव उप्पत्ति, नत्थि कोचि विसेसो. अत्थवण्णनायं पनस्सा पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लीनं एकत्तसेविता एकीभावो, कायविवेकोति अत्थो. झानन्ति पच्चनीकझापनतो आरम्मणलक्खणूपनिज्झानतो च चित्तविवेको वुच्चति. तत्थ अट्ठसमापत्तियो नीवरणादिपच्चनीकझापनतो आरम्मणूपनिज्झानतो च झानन्ति वुच्चति, विपस्सनामग्गफलानि सत्तसञ्ञादिपच्चनीकझापनतो, लक्खणूपनिज्झानतोयेव चेत्थ फलानि. इध पन आरम्मणूपनिज्झानमेव अधिप्पेतं. एवमेतं पटिसल्लानञ्च झानञ्च अरिञ्चमानो, अजहमानो, अनिस्सज्जमानो. धम्मेसूति विपस्सनूपगेसु पञ्चक्खन्धादिधम्मेसु. निच्चन्ति सततं, समितं, अब्भोकिण्णं. अनुधम्मचारीति ते धम्मे आरब्भ पवत्तमानेन अनुगतं विपस्सनाधम्मं चरमानो. अथ वा धम्माति नव लोकुत्तरधम्मा, तेसं धम्मानं अनुलोमो धम्मोति अनुधम्मो, विपस्सनायेतं अधिवचनं. तत्थ ‘‘धम्मानं निच्चं अनुधम्मचारी’’ति वत्तब्बे गाथाबन्धसुखत्थं विभत्तिब्यत्तयेन ‘‘धम्मेसू’’ति वुत्तं सिया. आदीनवं सम्मसिता भवेसूति ताय अनुधम्मचरितासङ्खाताय विपस्सनाय अनिच्चाकारादिदोसं तीसु भवेसु समनुपस्सन्तो एवं इमं कायविवेकचित्तविवेकं अरिञ्चमानो सिखाप्पत्तविपस्सनासङ्खाताय पटिपदाय अधिगतोति वत्तब्बो एको चरेति एवं योजना वेदितब्बा.

पटिसल्लानगाथावण्णना समत्ता.

७०. तण्हक्खयन्ति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा महच्चराजानुभावेन नगरं पदक्खिणं करोति. तस्स सरीरसोभाय आवट्टितहदया सत्ता पुरतो गच्छन्तापि निवत्तित्वा तमेव उल्लोकेन्ति, पच्छतो गच्छन्तापि, उभोहि पस्सेहि गच्छन्तापि. पकतिया एव हि बुद्धदस्सने पुण्णचन्दसमुद्दराजदस्सने च अतित्तो लोको. अथ अञ्ञतरा कुटुम्बियभरियापि उपरिपासादगता सीहपञ्जरं विवरित्वा ओलोकयमाना अट्ठासि. राजा तं दिस्वाव पटिबद्धचित्तो हुत्वा अमच्चं आणापेसि – ‘‘जानाहि ताव, भणे, अयं इत्थी ससामिका वा असामिका वा’’ति. सो गन्त्वा ‘‘ससामिका’’ति आरोचेसि. अथ राजा चिन्तेसि – ‘‘इमा वीसतिसहस्सनाटकित्थियो देवच्छरायो विय मंयेव एकं अभिरमेन्ति, सो दानाहं एतापि अतुसित्वा परस्स इत्थिया तण्हं उप्पादेसिं, सा उप्पन्ना अपायमेव आकड्ढती’’ति तण्हाय आदीनवं दिस्वा ‘‘हन्द नं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;

सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ तण्हक्खयन्ति निब्बानं, एवं दिट्ठादीनवाय तण्हाय एव अप्पवत्तिं. अप्पमत्तोति सातच्चकारी सक्कच्चकारी. अनेळमूगोति अलालामुखो. अथ वा अनेळो च अमूगो च, पण्डितो ब्यत्तोति वुत्तं होति. हितसुखसम्पापकं सुतमस्स अत्थीति सुतवा आगमसम्पन्नोति वुत्तं होति. सतीमाति चिरकतादीनं अनुस्सरिता. सङ्खातधम्मोति धम्मुपपरिक्खाय परिञ्ञातधम्मो. नियतोति अरियमग्गेन नियामं पत्तो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. उप्पटिपाटिया एस पाठो योजेतब्बो. एवमेतेहि अप्पमादादीहि समन्नागतो नियामसम्पापकेन पधानेन पधानवा, तेन पधानेन पत्तनियामत्ता नियतो, ततो अरहत्तप्पत्तिया सङ्खातधम्मो. अरहा हि पुन सङ्खातब्बाभावतो ‘‘सङ्खातधम्मो’’ति वुच्चति. यथाह ‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इधा’’ति (सु. नि. १०४४; चूळनि. अजितमाणवपुच्छानिद्देस ७). सेसं वुत्तनयमेवाति.

तण्हक्खयगाथावण्णना समत्ता.

७१. सीहो वाति का उप्पत्ति? अञ्ञतरस्स किर बाराणसिरञ्ञो दूरे उय्यानं होति. सो पगेव वुट्ठाय उय्यानं गच्छन्तो अन्तरामग्गे याना ओरुय्ह उदकट्ठानं उपगतो ‘‘मुखं धोविस्सामी’’ति. तस्मिञ्च पदेसे सीही पोतकं जनेत्वा गोचराय गता. राजपुरिसो तं दिस्वा ‘‘सीहपोतको देवा’’ति आरोचेसि. राजा ‘‘सीहो किर न कस्सचि भायती’’ति तं उपपरिक्खितुं भेरिआदीनि आकोटापेसि. सीहपोतको तं सद्दं सुत्वापि तथेव सयि. राजा यावततियकं आकोटापेसि, सो ततियवारे सीसं उक्खिपित्वा सब्बं परिसं ओलोकेत्वा तथेव सयि. अथ राजा ‘‘यावस्स माता नागच्छति, ताव गच्छामा’’ति वत्वा गच्छन्तो चिन्तेसि – ‘‘तं दिवसं जातोपि सीहपोतको न सन्तसति न भायति, कुदास्सु नामाहम्पि तण्हादिट्ठिपरितासं छेत्वा न सन्तसेय्यं न भायेय्य’’न्ति. सो तं आरम्मणं गहेत्वा, गच्छन्तो पुन केवट्टेहि मच्छे गहेत्वा साखासु बन्धित्वा पसारिते जाले वातं अलग्गंयेव गच्छमानं दिस्वा, तम्पि निमित्तं अग्गहेसि – ‘‘कुदास्सु नामाहम्पि तण्हादिट्ठिजालं मोहजालं वा फालेत्वा एवं असज्जमानो गच्छेय्य’’न्ति.

अथ उय्यानं गन्त्वा सिलापट्टपोक्खरणितीरे निसिन्नो वातब्भाहतानि पदुमानि ओनमित्वा उदकं फुसित्वा वातविगमे पुन यथाठाने ठितानि उदकेन अनुपलित्तानि दिस्वा तम्पि निमित्तं अग्गहेसि – ‘‘कुदास्सु नामाहम्पि यथा एतानि उदके जातानि उदकेन अनुपलित्तानि तिट्ठन्ति, एवमेवं लोके जातो लोकेन अनुपलित्तो तिट्ठेय्य’’न्ति. सो पुनप्पुनं ‘‘यथा सीहवातपदुमानि, एवं असन्तसन्तेन असज्जमानेन अनुपलित्तेन भवितब्ब’’न्ति चिन्तेत्वा, रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;

पदुमंव तोयेन अलिप्पमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ सीहोति चत्तारो सीहा – तिणसीहो, पण्डुसीहो, काळसीहो, केसरसीहोति. केसरसीहो तेसं अग्गमक्खायति. सोव इध अधिप्पेतो. वातो पुरत्थिमादिवसेन अनेकविधो, पदुमं रत्तसेतादिवसेन. तेसु यो कोचि वातो यंकिञ्चि पदुमञ्च वट्टतियेव. तत्थ यस्मा सन्तासो अत्तसिनेहेन होति, अत्तसिनेहो च तण्हालेपो, सोपि दिट्ठिसम्पयुत्तेन वा दिट्ठिविप्पयुत्तेन वा लोभेन होति, सो च तण्हायेव. सज्जनं पन तत्थ उपपरिक्खाविरहितस्स मोहेन होति, मोहो च अविज्जा. तत्थ समथेन तण्हाय पहानं होति, विपस्सनाय, अविज्जाय. तस्मा समथेन अत्तसिनेहं पहाय सीहोव सद्देसु अनिच्चादीसु असन्तसन्तो, विपस्सनाय मोहं पहाय वातोव जालम्हि खन्धायतनादीसु असज्जमानो, समथेनेव लोभं लोभसम्पयुत्तं एव दिट्ठिञ्च पहाय, पदुमंव तोयेन सब्बभवभोगलोभेन अलिप्पमानो. एत्थ च समथस्स सीलं पदट्ठानं, समथो समाधि, विपस्सना पञ्ञाति. एवं तेसु द्वीसु धम्मेसु सिद्धेसु तयोपि खन्धा सिद्धा होन्ति. तत्थ सीलक्खन्धेन सुरतो होति. सो सीहोव सद्देसु आघातवत्थूसु कुज्झितुकामताय न सन्तसति. पञ्ञाक्खन्धेन पटिविद्धसभावो वातोव जालम्हि खन्धादिधम्मभेदे न सज्जति, समाधिक्खन्धेन वीतरागो पदुमंव तोयेन रागेन न लिप्पति. एवं समथविपस्सनाहि सीलसमाधिपञ्ञाक्खन्धेहि च यथासम्भवं अविज्जातण्हानं तिण्णञ्च अकुसलमूलानं पहानवसेन असन्तसन्तो असज्जमानो अलिप्पमानो च वेदितब्बो. सेसं वुत्तनयमेवाति.

असन्तसन्तगाथावण्णना समत्ता.

७२. सीहो यथाति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा पच्चन्तं कुप्पितं वूपसमेतुं गामानुगामिमग्गं छड्डेत्वा, उजुं अटविमग्गं गहेत्वा, महतिया सेनाय गच्छति. तेन च समयेन अञ्ञतरस्मिं पब्बतपादे सीहो बालसूरियातपं तप्पमानो निपन्नो होति. तं दिस्वा राजपुरिसो रञ्ञो आरोचेसि. राजा ‘‘सीहो किर सद्देन न सन्तसती’’ति भेरिसङ्खपणवादीहि सद्दं कारापेसि. सीहो तथेव निपज्जि. दुतियम्पि कारापेसि. सीहो तथेव निपज्जि. ततियम्पि कारापेसि. सीहो ‘‘मम पटिसत्तु अत्थी’’ति चतूहि पादेहि सुप्पतिट्ठितं पतिट्ठहित्वा सीहनादं नदि. तं सुत्वाव हत्थारोहादयो हत्थिआदीहि ओरोहित्वा तिणगहनानि पविट्ठा, हत्थिअस्सगणा दिसाविदिसा पलाता. रञ्ञो हत्थीपि राजानं गहेत्वा वनगहनानि पोथयमानो पलायि. सो तं सन्धारेतुं असक्कोन्तो रुक्खसाखाय ओलम्बित्वा, पथविं पतित्वा, एकपदिकमग्गेन गच्छन्तो पच्चेकबुद्धानं वसनट्ठानं पापुणित्वा तत्थ पच्चेकबुद्धे पुच्छि – ‘‘अपि, भन्ते, सद्दमस्सुत्था’’ति? ‘‘आम, महाराजा’’ति. ‘‘कस्स सद्दं, भन्ते’’ति? ‘‘पठमं भेरिसङ्खादीनं, पच्छा सीहस्सा’’ति. ‘‘न भायित्थ, भन्ते’’ति? ‘‘न मयं, महाराज, कस्सचि सद्दस्स भायामा’’ति. ‘‘सक्का पन, भन्ते, मय्हम्पि एदिसं कातु’’न्ति? ‘‘सक्का, महाराज, सचे पब्बजसी’’ति. ‘‘पब्बजामि, भन्ते’’ति. ततो नं पब्बाजेत्वा पुब्बे वुत्तनयेनेव आभिसमाचारिकं सिक्खापेसुं. सोपि पुब्बे वुत्तनयेनेव विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;

सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ सहना च हनना च सीघजवत्ता च सीहो. केसरसीहोव इध अधिप्पेतो. दाठा बलमस्स अत्थीति दाठबली. पसय्ह अभिभुय्याति, उभयं चारीसद्देन सह योजेतब्बं पसय्हचारी अभिभुय्यचारीति तत्थ पसय्ह निग्गहेत्वा चरणेन पसय्हचारी, अभिभवित्वा, सन्तासेत्वा, वसीकत्वा, चरणेन अभिभुय्यचारी. स्वायं कायबलेन पसय्हचारी, तेजसा अभिभुय्यचारी. तत्थ सचे कोचि वदेय्य – ‘‘किं पसय्ह अभिभुय्य चारी’’ति, ततो मिगानन्ति सामिवचनं उपयोगवचनं कत्वा ‘‘मिगे पसय्ह अभिभुय्य चारी’’ति पटिवत्तब्बं. पन्तानीति दूरानि. सेनासनानीति वसनट्ठानानि. सेसं पुब्बे वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.

दाठबलीगाथावण्णना समत्ता.

७३. मेत्तं उपेक्खन्ति का उप्पत्ति? अञ्ञतरो किर राजा मेत्तादिझानलाभी अहोसि. सो ‘‘झानसुखन्तरायकरं रज्ज’’न्ति झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं अभासि –

मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;

सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ ‘‘सब्बे सत्ता सुखिता होन्तू’’तिआदिना नयेन हितसुखुपनयनकामता मेत्ता. ‘‘अहो वत इमम्हा दुक्खा विमुच्चेय्यु’’न्तिआदिना नयेन अहितदुक्खापनयनकामता करुणा. ‘‘मोदन्ति वत भोन्तो सत्ता मोदन्ति साधु सुट्ठू’’तिआदिना नयेन हितसुखाविप्पयोगकामता मुदिता. ‘‘पञ्ञायिस्सन्ति सकेन कम्मेना’’ति सुखदुक्खेसु अज्झुपेक्खनता उपेक्खा. गाथाबन्धसुखत्थं पन उप्पटिपाटिया मेत्तं वत्वा उपेक्खा वुत्ता, मुदिता पच्छा. विमुत्तिन्ति चतस्सोपि हि एता अत्तनो पच्चनीकधम्मेहि विमुत्तत्ता विमुत्तियो. तेन वुत्तं ‘‘मेत्तं उपेक्खं करुणं, विमुत्तिं, आसेवमानो मुदितञ्च काले’’ति.

तत्थ आसेवमानोति तिस्सो तिकचतुक्कज्झानवसेन, उपेक्खं चतुत्थज्झानवसेन भावयमानो. कालेति मेत्तं आसेवित्वा ततो वुट्ठाय करुणं, ततो वुट्ठाय मुदितं, ततो इतरतो वा निप्पीतिकझानतो वुट्ठाय उपेक्खं आसेवमानो ‘‘काले आसेवमानो’’ति वुच्चति, आसेवितुं फासुकाले वा. सब्बेन लोकेन अविरुज्झमानोति दससु दिसासु सब्बेन सत्तलोकेन अविरुज्झमानो. मेत्तादीनञ्हि भावितत्ता सत्ता अप्पटिकूला होन्ति. सत्तेसु च विरोधभूतो पटिघो वूपसम्मति. तेन वुत्तं – ‘‘सब्बेन लोकेन अविरुज्झमानो’’ति. अयमेत्थ सङ्खेपो, वित्थारेन पन मेत्तादिकथा अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. २५१) वुत्ता. सेसं पुब्बवुत्तसदिसमेवाति.

अप्पमञ्ञागाथावण्णना समत्ता.

७४. रागञ्च दोसञ्चाति का उप्पत्ति? राजगहं किर उपनिस्साय मातङ्गो नाम पच्चेकबुद्धो विहरति सब्बपच्छिमो पच्चेकबुद्धानं. अथ अम्हाकं बोधिसत्ते उप्पन्ने देवतायो बोधिसत्तस्स पूजनत्थाय आगच्छन्तियो तं दिस्वा ‘‘मारिसा, मारिसा, बुद्धो लोके उप्पन्नो’’ति भणिंसु. सो निरोधा वुट्ठहन्तो तं सद्दं सुत्वा, अत्तनो च जीवितक्खयं दिस्वा, हिमवन्ते महापपातो नाम पब्बतो पच्चेकबुद्धानं परिनिब्बानट्ठानं, तत्थ आकासेन गन्त्वा पुब्बे परिनिब्बुतपच्चेकबुद्धस्स अट्ठिसङ्घातं पपाते पक्खिपित्वा, सिलातले निसीदित्वा इमं उदानगाथं अभासि –

‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;

असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ रागदोसमोहा उरगसुत्ते वुत्ता. संयोजनानीति दस संयोजनानि. तानि च तेन तेन मग्गेन सन्दालयित्वा. असन्तसं जीवितसङ्खयम्हीति जीवितसङ्खयो वुच्चति चुतिचित्तस्स परिभेदो, तस्मिञ्च जीवितसङ्खये जीवितनिकन्तिया पहीनत्ता असन्तसन्ति. एत्तावता सोपादिसेसं निब्बानधातुं अत्तनो दस्सेत्वा गाथापरियोसाने अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति.

जीवितसङ्खयगाथावण्णना समत्ता.

७५. भजन्तीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा आदिगाथाय वुत्तप्पकारमेव फीतं रज्जं समनुसासति. तस्स खरो आबाधो उप्पज्जि, दुक्खा वेदना वत्तन्ति. वीसतिसहस्सित्थियो परिवारेत्वा हत्थपादसम्बाहनादीनि करोन्ति. अमच्चा ‘‘न दानायं राजा जीविस्सति, हन्द मयं अत्तनो सरणं गवेसामा’’ति चिन्तेत्वा अञ्ञस्स रञ्ञो सन्तिकं गन्त्वा उपट्ठानं याचिंसु. ते तत्थ उपट्ठहन्तियेव, न किञ्चि लभन्ति. राजापि आबाधा वुट्ठहित्वा पुच्छि ‘‘इत्थन्नामो च इत्थन्नामो च कुहि’’न्ति? ततो तं पवत्तिं सुत्वा सीसं चालेत्वा तुण्ही अहोसि. तेपि अमच्चा ‘‘राजा वुट्ठितो’’ति सुत्वा तत्थ किञ्चि अलभमाना परमेन पारिजुञ्ञेन समन्नागता पुनदेव आगन्त्वा राजानं वन्दित्वा एकमन्तं अट्ठंसु. तेन च रञ्ञा ‘‘कुहिं, ताता, तुम्हे गता’’ति वुत्ता आहंसु – ‘‘देवं दुब्बलं दिस्वा आजीविकभयेनम्हा असुकं नाम जनपदं गता’’ति. राजा सीसं चालेत्वा चिन्तेसि – ‘‘यंनूनाहं इमे वीमंसेय्यं, किं पुनपि एवं करेय्युं नो’’ति? सो पुब्बे आबाधिकरोगेन फुट्ठो विय बाळ्हवेदनं अत्तानं दस्सेन्तो गिलानालयं अकासि. इत्थियो सम्परिवारेत्वा पुब्बसदिसमेव सब्बं अकंसु. तेपि अमच्चा तथेव पुन बहुतरं जनं गहेत्वा पक्कमिंसु. एवं राजा यावततियं सब्बं पुब्बसदिसं अकासि. तेपि तथेव पक्कमिंसु. ततो चतुत्थम्पि ते आगते दिस्वा ‘‘अहो इमे दुक्करं अकंसु, ये मं ब्याधितं पहाय अनपेक्खा पक्कमिंसू’’ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि –

‘‘भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;

अत्तट्ठपञ्ञा असुची मनुस्सा, एको चरे खग्गविसाणकप्पो’’ति.

तत्थ भजन्तीति सरीरेन अल्लीयित्वा पयिरुपासन्ति. सेवन्तीति अञ्जलिकम्मादीहि किं कारपटिस्साविताय च परिचरन्ति. कारणं अत्थो एतेसन्ति कारणत्था, भजनाय सेवनाय च नाञ्ञं कारणमत्थि, अत्थो एव नेसं कारणं, अत्थहेतु सेवन्तीति वुत्तं होति. निक्कारणा दुल्लभा अज्ज मित्ताति ‘‘इतो किञ्चि लच्छामा’’ति एवं अत्तपटिलाभकारणेन निक्कारणा, केवलं –

‘‘उपकारो च यो मित्तो,

सुखे दुक्खे च यो सखा;

अत्थक्खायी च यो मित्तो,

यो च मित्तानुकम्पको’’ति. (दी. नि. ३.२६५) –

एवं वुत्तेन अरियेन मित्तभावेन समन्नागता दुल्लभा अज्ज मित्ता. अत्तनि ठिता एतेसं पञ्ञा, अत्तानंयेव ओलोकेन्ति, न अञ्ञन्ति अत्तट्ठपञ्ञा. दिट्ठत्थपञ्ञाति अयम्पि किर पोराणपाठो, सम्पति दिट्ठियेव अत्थे एतेसं पञ्ञा, आयतिं न पेक्खन्तीति वुत्तं होति. असुचीति असुचिना अनरियेन कायवचीमनोकम्मेन समन्नागता. सेसं पुब्बे वुत्तनयेनेव वेदितब्बन्ति.

कारणत्थगाथावण्णना समत्ता.

चतुत्थो वग्गो निट्ठितो एकादसहि गाथाहि.

एवमेतं एकचत्तालीसगाथापरिमाणं खग्गविसाणसुत्तं कत्थचिदेव वुत्तेन योजनानयेन सब्बत्थ यथानुरूपं योजेत्वा अनुसन्धितो अत्थतो च वेदितब्बं. अतिवित्थारभयेन पन अम्हेहि न सब्बत्थ योजितन्ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय खग्गविसाणसुत्तवण्णना निट्ठिता.

४. कसिभारद्वाजसुत्तवण्णना

एवं मे सुतन्ति कसिभारद्वाजसुत्तं. का उप्पत्ति? भगवा मगधेसु विहरन्तो दक्खिणागिरिस्मिं एकनालायं ब्राह्मणगामे पुरेभत्तकिच्चं पच्छाभत्तकिच्चन्ति इमेसु द्वीसु बुद्धकिच्चेसु पुरेभत्तकिच्चं निट्ठापेत्वा पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं वोलोकेन्तो कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा ‘‘तत्थ मयि गते यथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती’’ति च ञत्वा, तत्थ गन्त्वा, कथं समुट्ठापेत्वा, इमं सुत्तं अभासि.

तत्थ सिया ‘‘कतमं बुद्धानं पुरेभत्तकिच्चं, कतमं पच्छाभत्तकिच्च’’न्ति? वुच्चते – बुद्धो भगवा पातो एव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिसरीरपरिकम्मं कत्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा, भिक्खाचारवेलाय निवासेत्वा, कायबन्धनं बन्धित्वा, चीवरं पारुपित्वा, पत्तमादाय कदाचि एककोव कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति, कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं – पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतियो वाता पथविं सोधेन्ति; वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति. अपरे वाता पुप्फानि उपसंहरित्वा मग्गे ओकिरन्ति, उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति, पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि रथचक्कमत्तानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति, इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरा छब्बण्णरस्मियो निच्छरित्वा सुवण्णरसपिञ्जरानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि करोन्तियो इतो चितो च विधावन्ति, हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानं कायूपगानि च आभरणानि, तेन सञ्ञाणेन मनुस्सा जानन्ति ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, अम्हाकं भिक्खुसतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा, आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति.

भगवा कतभत्तकिच्चो तेसं सन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमने पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति. एवं तथा तथा जनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ मण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं. यञ्चेत्थ न वुत्तं, तं ब्रह्मायुसुत्ते वुत्तनयेनेव गहेतब्बं.

अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा, पादे पक्खालेत्वा, पादपीठे ठत्वा, भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, बुद्धुप्पादो दुल्लभो लोकस्मिं, मनुस्सपटिलाभो दुल्लभो, सद्धासम्पत्ति दुल्लभा, पब्बज्जा दुल्लभा, सद्धम्मस्सवनं दुल्लभं लोकस्मि’’न्ति. ततो भिक्खू भगवन्तं वन्दित्वा कम्मट्ठानं पुच्छन्ति. अथ भगवा भिक्खूनं चरियवसेन कम्मट्ठानं देति. ते कम्मट्ठानं उग्गहेत्वा, भगवन्तं अभिवादेत्वा, अत्तनो अत्तनो वसनट्ठानं गच्छन्ति; केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ जनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं पमाणयुत्तं. अथ कालं विदित्वा परिसं उय्योजेति.

ततो सचे गत्तानि ओसिञ्चितुकामो होति. अथ बुद्धासना उट्ठाय उपट्ठाकेन उदकपटियादितोकासं गन्त्वा, उपट्ठाकहत्थतो उदकसाटिकं गहेत्वा, न्हानकोट्ठकं पविसति. उपट्ठाकोपि बुद्धासनं आनेत्वा गन्धकुटिपरिवेणे पञ्ञापेति. भगवा गत्तानि ओसिञ्चित्वा, सुरत्तदुपट्टं निवासेत्वा, कायबन्धनं बन्धित्वा, उत्तरासङ्गं कत्वा, तत्थ आगन्त्वा, निसीदति एककोव मुहुत्तं पटिसल्लीनो. अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं गच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पठमं यामं वीतिनामेति.

मज्झिमयामे सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. ततो पच्छिमयामं चत्तारो भागे कत्वा एकं भागं चङ्कमं अधिट्ठाति, दुतियभागं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति, ततियभागं फलसमापत्तिया वीतिनामेति, चतुत्थभागं महाकरुणासमापत्तिं पविसित्वा बुद्धचक्खुना लोकं वोलोकेति अप्परजक्खमहारजक्खादिसत्तदस्सनत्थं. इदं पच्छाभत्तकिच्चं.

एवमिमस्स पच्छाभत्तकिच्चस्स लोकवोलोकनसङ्खाते चतुत्थभागावसाने बुद्धधम्मसङ्घेसु दानसीलउपोसथकम्मादीसु च अकताधिकारे कताधिकारे च अनुपनिस्सयसम्पन्ने उपनिस्सयसम्पन्ने च सत्ते पस्सितुं बुद्धचक्खुना लोकं वोलोकेन्तो कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा ‘‘तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती’’ति च ञत्वा, तत्थ गन्त्वा, कथं समुट्ठापेत्वा इमं सुत्तमभासि.

तत्थ एवं मे सुतन्तिआदि आयस्मता आनन्देन पठममहासङ्गीतिकाले धम्मसङ्गीतिं करोन्तेन आयस्मता महाकस्सपत्थेरेन पुट्ठेन पञ्चन्नं अरहन्तसतानं वुत्तं, ‘‘अहं, खो, समण कसामि च वपामि चा’’ति कसिभारद्वाजेन वुत्तं, ‘‘अहम्पि खो ब्राह्मण कसामि च वपामि चा’’तिआदि भगवता वुत्तं. तदेतं सब्बम्पि समोधानेत्वा ‘‘कसिभारद्वाजसुत्त’’न्ति वुच्चति.

तत्थ एवन्ति अयं आकारनिदस्सनावधारणत्थो एवं-सद्दो. आकारत्थेन हि एतेन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तेहि सकसकभासानुरूपमुपलक्खणियसभावं तस्स भगवतो वचनं, तं सब्बाकारेन को समत्थो विञ्ञातुं; अथ, खो, ‘‘एवं मे सुतं, मयापि एकेनाकारेन सुत’’न्ति. निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मया एवं सुत’’न्ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति. अवधारणत्थेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति ‘‘एवं मे सुतं तञ्च अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति. मे सुतन्ति एत्थ मयासद्दत्थो मे-सद्दो, सोतद्वारविञ्ञाणत्थो सुतसद्दो. तस्मा एवं मे सुतन्ति एवं मया सोतविञ्ञाणपुब्बङ्गमाय विञ्ञाणवीथिया उपधारितन्ति वुत्तं होति.

एकं समयन्ति एकं कालं. भगवाति भाग्यवा, भग्गवा, भत्तवाति वुत्तं होति. मगधेसु विहरतीति मगधा नाम जनपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘मगधा’’ति वुच्चति. तस्मिं मगधेसु जनपदे. केचि पन ‘‘यस्मा चेतियराजा मुसावादं भणित्वा भूमिं पविसन्तो ‘मा गधं पविसा’ति वुत्तो, यस्मा वा तं राजानं मग्गन्ता भूमिं खनन्ता पुरिसा ‘मा गधं करोथा’ति वुत्ता, तस्मा मगधा’’ति एवमादीहि नयेहि बहुधा पपञ्चेन्ति. यं रुच्चति, तं गहेतब्बन्ति. विहरतीति एकं इरियापथबाधनं अपरेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति, पवत्तेतीति वुत्तं होति. दिब्बब्रह्मअरियविहारेहि वा सत्तानं विविधं हितं हरतीति विहरति. हरतीति उपसंहरति, उपनेति, जनेति, उप्पादेतीति वुत्तं होति. तथा हि यदा सत्ता कामेसु विप्पटिपज्जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं – ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा कामेसु विरज्जेय्यु’’न्ति. यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्जन्ति, तदा ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं – ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अदोसेन दोसं वूपसमेय्यु’’न्ति. यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं – ‘‘अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अमोहेन मोहं वूपसमेय्यु’’न्ति. इरियापथविहारेन पन न कदाचि न विहरति तं विना अत्तभावपरिहरणाभावतोति. अयमेत्थ सङ्खेपो, वित्थारं पन मङ्गलसुत्तवण्णनायं वक्खाम.

दक्खिणागिरिस्मिन्ति यो सो राजगहं परिवारेत्वा ठितो गिरि, तस्स दक्खिणपस्से जनपदो ‘‘दक्खिणागिरी’’ति वुच्चति, तस्मिं जनपदेति वुत्तं होति. तत्थ विहारस्सापि तदेव नामं. एकनाळायं ब्राह्मणगामेति एकनाळाति तस्स गामस्स नामं. ब्राह्मणा चेत्थ सम्बहुला पटिवसन्ति, ब्राह्मणभोगो वा सो, तस्मा ‘‘ब्राह्मणगामो’’ति वुच्चति.

तेन खो पन समयेनाति यं समयं भगवा अपराजितपल्लङ्कं आभुजित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तितवरधम्मचक्को मगधरट्ठे एकनाळं ब्राह्मणगामं उपनिस्साय दक्खिणागिरिमहाविहारे ब्राह्मणस्स इन्द्रियपरिपाकं आगमयमानो विहरति, तेन समयेन करणभूतेनाति वुत्तं होति. खो पनाति इदं पनेत्थ निपातद्वयं पदपूरणमत्तं, अधिकारन्तरदस्सनत्थं वाति दट्ठब्बं. कसिभारद्वाजस्स ब्राह्मणस्साति सो ब्राह्मणो कसिया जीवति, भारद्वाजोति चस्स गोत्तं, तस्मा एवं वुच्चति. पञ्चमत्तानीति यथा – ‘‘भोजने मत्तञ्ञू’’ति एत्थ मत्तसद्दो पमाणे वत्तति, एवमिधापि, तस्मा पञ्चपमाणानि अनूनानि अनधिकानि, पञ्चनङ्गलसतानीति वुत्तं होति. पयुत्तानीति पयोजितानि, बलिबद्दानं खन्धेसु ठपेत्वा युगे योत्तेहि योजितानि होन्तीति अत्थो.

वप्पकालेति वपनकाले, बीजनिक्खिपकालेति वुत्तं होति. तत्थ द्वे वप्पानि कललवप्पञ्च, पंसुवप्पञ्च. पंसुवप्पं इध अधिप्पेतं. तञ्च खो पठमदिवसे मङ्गलवप्पं. तत्थायं उपकरणसम्पदा – तीणि बलिबद्दसहस्सानि उपट्ठापितानि होन्ति, सब्बेसं सुवण्णमयानि सिङ्गानि पटिमुक्कानि, रजतमया खुरा, सब्बे सेतमालाहि सब्बगन्धसुगन्धेहि पञ्चङ्गुलिकेहि च अलङ्कता परिपुण्णङ्गपच्चङ्गा सब्बलक्खणसम्पन्ना, एकच्चे काळा अञ्जनवण्णायेव, एकच्चे सेता फलिकवण्णा, एकच्चे रत्ता पवाळवण्णा, एकच्चे कम्मासा मसारगल्लवण्णा. पञ्चसता कस्सकपुरिसा सब्बे अहतसेतवत्थनिवत्था मालालङ्कता दक्खिणअंसकूटेसु ठपितपुप्फचुम्बटका हरितालमनोसिलालञ्छनुज्जलितगत्तभागा दस दस नङ्गला एकेकगुम्बा हुत्वा गच्छन्ति. नङ्गलानं सीसञ्च युगञ्च पतोदा च सुवण्णविनद्धा. पठमनङ्गले अट्ठ बलिबद्दा युत्ता, सेसेसु चत्तारो चत्तारो, अवसेसा किलन्तपरिवत्तनत्थं आनीता. एकेकगुम्बे एकमेकं बीजसकटं एकेको कसति, एकेको वपति.

ब्राह्मणो पन पगेव मस्सुकम्मं कारापेत्वा न्हत्वा सुगन्धगन्धेहि विलित्तो पञ्चसतग्घनकं वत्थं निवासेत्वा सहस्सग्घनकं एकंसं करित्वा एकमेकिस्सा अङ्गुलिया द्वे द्वे कत्वा वीसति अङ्गुलिमुद्दिकायो, कण्णेसु सीहकुण्डलानि, सीसे च ब्रह्मवेठनं पटिमुञ्चित्वा सुवण्णमालं कण्ठे कत्वा ब्राह्मणगणपरिवुतो कम्मन्तं वोसासति. अथस्स ब्राह्मणी अनेकसतभाजनेसु पायासं पचापेत्वा महासकटेसु आरोपेत्वा गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता ब्राह्मणीगणपरिवुता कम्मन्तं अगमासि. गेहम्पिस्स सब्बत्थ गन्धेहि सुविलित्तं पुप्फेहि सुकतबलिकम्मं, खेत्तञ्च तेसु तेसु ठानेसु समुस्सितपटाकं अहोसि. परिजनकम्मकारेहि सह कम्मन्तं ओसटपरिसा अड्ढतेय्यसहस्सा अहोसि. सब्बे अहतवत्थनिवत्था, सब्बेसञ्च पायासभोजनं पटियत्तं अहोसि.

अथ ब्राह्मणो यत्थ सामं भुञ्जति, तं सुवण्णपातिं धोवापेत्वा पायासस्स पूरेत्वा सप्पिमधुफाणितादीनि अभिसङ्खरित्वा नङ्गलबलिकम्मं कारापेसि. ब्राह्मणी पञ्च कस्सकसतानि सुवण्णरजतकंसतम्बमयानि भाजनानि गहेत्वा निसिन्नानि सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छति. ब्राह्मणो पन बलिकम्मं कारापेत्वा रत्तसुवण्णबन्धूपाहनायो आरोहित्वा रत्तसुवण्णदण्डं गहेत्वा ‘‘इध पायासं देथ, इध सप्पिं, इध सक्खरं देथा’’ति वोसासमानो विचरति. अथ भगवा गन्धकुटियं निसिन्नोव ब्राह्मणस्स परिवेसनं वत्तमानं ञत्वा ‘‘अयं कालो ब्राह्मणं दमेतु’’न्ति निवासेत्वा, कायबन्धनं बन्धित्वा, सङ्घाटिं पारुपित्वा, पत्तं गहेत्वा, गन्धकुटितो निक्खमि यथा तं अनुत्तरो पुरिसदम्मसारथि. तेनाह आयस्मा आनन्दो ‘‘अथ खो भगवा पुब्बण्हसमयं निवासेत्वा’’ति.

तत्थ अथ इति निपातो अञ्ञाधिकारवचनारम्भे खोति पदपूरणे. भगवाति वुत्तनयमेव. पुब्बण्हसमयन्ति दिवसस्स पुब्बभागसमयं, पुब्बण्हसमयेति अत्थो, पुब्बण्हे वा समयं पुब्बण्हसमयं, पुब्बण्हे एकं खणन्ति वुत्तं होति. एवं अच्चन्तसंयोगे उपयोगवचनं लब्भति. निवासेत्वाति परिदहित्वा, विहारनिवासनपरिवत्तनवसेनेतं वेदितब्बं. न हि भगवा ततो पुब्बे अनिवत्थो आसि. पत्तचीवरमादायाति पत्तं हत्थेहि, चीवरं कायेन आदियित्वा, सम्पटिच्छित्वा धारेत्वाति अत्थो. भगवतो किर पिण्डाय पविसितुकामस्स भमरो विय विकसितपदुमद्वयमज्झं, इन्दनीलमणिवण्णं सेलमयं पत्तं हत्थद्वयमज्झं आगच्छति. तस्मा एवमागतं पत्तं हत्थेहि सम्पटिच्छित्वा चीवरञ्च परिमण्डलं पारुतं कायेन धारेत्वाति एवमस्स अत्थो वेदितब्बो. येन वा तेन वा हि पकारेन गण्हन्तो आदाय इच्चेव वुच्चति यथा ‘‘समादायेव पक्कमती’’ति.

येनाति येन मग्गेन. कम्मन्तोति कम्मकरणोकासो. तेनाति तेन मग्गेन. उपसङ्कमीति गतो, येन मग्गेन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो गम्मति, तेन मग्गेन गतोति वुत्तं होति. अथ कस्मा, भिक्खू, भगवन्तं नानुबन्धिंसूति? वुच्चते – यदा भगवा एककोव कत्थचि उपसङ्कमितुकामो होति, भिक्खाचारवेलायं द्वारं पिदहित्वा अन्तोगन्धकुटिं पविसति. ततो भिक्खू ताय सञ्ञाय जानन्ति – ‘‘अज्ज भगवा एककोव गामं पविसितुकामो, अद्धा कञ्चि एव विनेतब्बपुग्गलं अद्दसा’’ति. ते अत्तनो पत्तचीवरं गहेत्वा, गन्धकुटिं पदक्खिणं कत्वा, भिक्खाचारं गच्छन्ति. तदा च भगवा एवमकासि. तस्मा भिक्खू भगवन्तं नानुबन्धिंसूति.

तेन खो पन समयेनाति येन समयेन भगवा कम्मन्तं उपसङ्कमि, तेन समयेन तस्स ब्राह्मणस्स परिवेसना वत्तति, भत्तविस्सग्गो वत्ततीति अत्थो. यं पुब्बे अवोचुम्ह – ‘‘ब्राह्मणी पञ्च कस्सकसतानि सुवण्णरजतकंसतम्बमयानि भाजनानि गहेत्वा निसिन्नानि सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छती’’ति. अथ खो भगवा येन परिवेसना तेनुपसङ्कमि. किं कारणाति? ब्राह्मणस्स अनुग्गहकरणत्थं. न हि भगवा कपणपुरिसो विय भोत्तुकामताय परिवेसनं उपसङ्कमति. भगवतो हि द्वे असीतिसहस्ससङ्ख्या सक्यकोलियराजानो ञातयो, ते अत्तनो सम्पत्तिया निबद्धभत्तं दातुं उस्सहन्ति. न पन भगवा भत्तत्थाय पब्बजितो, अपिच खो पन ‘‘अनेकानि असङ्ख्येय्यानि पञ्च महापरिच्चागे परिच्चजन्तो पारमियो पूरेत्वा मुत्तो मोचेस्सामि, दन्तो दमेस्सामि; सन्तो समेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामी’’ति पब्बजितो. तस्मा अत्तनो मुत्तत्ता…पे… परिनिब्बुतत्ता च परं मोचेन्तो…पे… परिनिब्बापेन्तो च लोके विचरन्तो ब्राह्मणस्स अनुग्गहकरणत्थं येन परिवेसना तेनुपसङ्कमीति वेदितब्बं.

उपसङ्कमित्वा एकमन्तं अट्ठासीति एवं उपसङ्कमित्वा च एकमन्तं अट्ठासि. एकमन्तन्ति भावनपुंसकनिद्देसो, एकोकासं एकपस्सन्ति वुत्तं होति. भुम्मत्थे वा उपयोगवचनं, तस्स दस्सनूपचारे कथासवनट्ठाने, यत्थ ठितं ब्राह्मणो पस्सति, तत्थ उच्चट्ठाने अट्ठासि. ठत्वा च सुवण्णरसपिञ्जरं सहस्सचन्दसूरियोभासातिभासयमानं सरीराभं मुञ्चि समन्ततो असीतिहत्थपरिमाणं, याय अज्झोत्थरितत्ता ब्राह्मणस्स कम्मन्तसालाभित्तिरुक्खकसितमत्तिकापिण्डादयो सुवण्णमया विय अहेसुं. अथ मनुस्सा पायासं भुत्ता असीतिअनुब्यञ्जनपरिवारद्वत्तिंसवरलक्खणपटिमण्डितसरीरं ब्यामप्पभापरिक्खेपविभूसितबाहुयुगळं केतुमालासमुज्जलितसस्सिरिकदस्सनं जङ्गममिव पदुमस्सरं, रंसिजालुज्जलिततारागणमिव गगनतलं, आदित्तमिव च कनकगिरिसिखरं सिरिया जलमानं सम्मासम्बुद्धं एकमन्तं ठितं दिस्वा हत्थपादे धोवित्वा अञ्जलिं पग्गय्ह सम्परिवारेत्वा अट्ठंसु. एवं तेहि सम्परिवारितं अद्दस खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं. दिस्वान भगवन्तं एतदवोच ‘‘अहं खो, समण, कसामि च वपामि चा’’ति.

कस्मा पनायं एवमाह? किं समन्तपासादिके पसादनीये उत्तमदमथसमथमनुप्पत्तेपि भगवति अप्पसादेन, उदाहु अड्ढतेय्यानं जनसहस्सानं पायासं पटियादेत्वापि कटच्छुभिक्खाय मच्छेरेनाति? उभयथापि नो, अपिच ख्वास्स भगवतो दस्सनेन अतित्तं निक्खित्तकम्मन्तं जनं दिस्वा ‘‘कम्मभङ्गं मे कातुं आगतो’’ति अनत्तमनता अहोसि. तस्मा एवमाह. भगवतो च लक्खणसम्पत्तिं दिस्वा ‘‘सचायं कम्मन्ते पयोजयिस्स, सकलजम्बुदीपे मनुस्सानं सीसे चूळामणि विय अभविस्स, को नामस्स अत्थो न सम्पज्जिस्स, एवमेवं अलसताय कम्मन्ते अप्पयोजेत्वा वप्पमङ्गलादीसु पिण्डाय चरित्वा भुञ्जन्तो कायदळ्हीबहुलो विचरती’’तिपिस्स अहोसि. तेनाह – ‘‘अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति. न मे कम्मन्ता ब्यापज्जन्ति, न चम्हि यथा त्वं एवं लक्खणसम्पन्नोति अधिप्पायो. त्वम्पि समण…पे… भुञ्जस्सु, को ते अत्थो न सम्पज्जेय्य एवं लक्खणसम्पन्नस्साति अधिप्पायो.

अपिचायं अस्सोसि – ‘‘सक्यराजकुले किर कुमारो उप्पन्नो, सो चक्कवत्तिरज्जं पहाय पब्बजितो’’ति. तस्मा ‘‘इदानि अयं सो’’ति ञत्वा ‘‘चक्कवत्तिरज्जं किर पहाय किलन्तोसी’’ति उपारम्भं करोन्तो आह ‘‘अहं खो समणा’’ति. अपिचायं तिक्खपञ्ञो ब्राह्मणो, न भगवन्तं अवक्खिपन्तो भणति, भगवतो पन रूपसम्पत्तिं दिस्वा पञ्ञासम्पत्तिं सम्भावयमानो कथापवत्तनत्थम्पि एवमाह – ‘‘अहं खो समणा’’ति. ततो भगवा वेनेय्यवसेन सदेवके लोके अग्गकस्सकवप्पकभावं अत्तनो दस्सेन्तो आह ‘‘अहम्पि खो ब्राह्मणा’’ति.

अथ ब्राह्मणस्स चिन्ता उदपादि – ‘‘अयं समणो ‘कसामि च वपामि चा’ति आह. न चस्स ओळारिकानि युगनङ्गलादीनि कसिभण्डानि पस्सामि, सो मुसा नु खो भणति, नो’’ति भगवन्तं पादतला पट्ठाय याव उपरि केसन्ता सम्मालोकयमानो अङ्गविज्जाय कताधिकारत्ता द्वत्तिंसवरलक्खणसम्पत्तिमस्स ञत्वा ‘‘अट्ठानमेतं अनवकासो, यं एवरूपो मुसा भणेय्या’’ति तावदेव सञ्जातबहुमानो भगवति समणवादं पहाय गोत्तेन भगवन्तं समुदाचरमानो आह ‘‘न खो पन मयं पस्साम भोतो गोतमस्सा’’ति.

एवञ्च पन वत्वा तिक्खपञ्ञो ब्राह्मणो ‘‘गम्भीरत्थं सन्धाय इमिना एतं वुत्त’’न्ति ञत्वा पुच्छित्वा तमत्थं ञातुकामो भगवन्तं गाथाय अज्झभासि. तेनाह आयस्मा आनन्दो ‘‘अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासी’’ति. तत्थ गाथायाति अक्खरपदनियमितेन वचनेन. अज्झभासीति अभासि.

७६-७७. तत्थ ब्राह्मणो ‘‘कसि’’न्ति युगनङ्गलादिकसिसम्भारसमायोगं वदति. भगवा पन यस्मा पुब्बधम्मसभागेन रोपेत्वा कथनं नाम बुद्धानं आनुभावो, तस्मा बुद्धानुभावं दीपेन्तो पुब्बधम्मसभागेन रोपेन्तो आह – ‘‘सद्धा बीज’’न्ति. को पनेत्थ पुब्बधम्मसभागो, ननु ब्राह्मणेन भगवा युगनङ्गलादिकसिसम्भारसमायोगं पुच्छितो अथ च पन अपुच्छितस्स बीजस्स सभागेन रोपेन्तो आह – ‘‘सद्धा बीज’’न्ति, एवञ्च सति अननुसन्धिकाव अयं कथा होतीति? वुच्चते – न बुद्धानं अननुसन्धिका नाम कथा अत्थि, नापि बुद्धा पुब्बधम्मसभागं अनारोपेत्वा कथेन्ति. एवञ्चेत्थ अनुसन्धि वेदितब्बा – अनेन हि ब्राह्मणेन भगवा युगनङ्गलादिकसिसम्भारवसेन कसिं पुच्छितो. सो तस्स अनुकम्पाय ‘‘इदं अपुच्छित’’न्ति अपरिहापेत्वा समूलं सउपकारं ससम्भारं सफलं कसिं ञापेतुं मूलतो पट्ठाय कसिं दस्सेन्तो आह – ‘‘सद्धा बीज’’न्ति. बीजञ्हि कसिया मूलं तस्मिं सति कत्तब्बतो, असति अकत्तब्बतो, तप्पमाणेन च कत्तब्बतो. बीजे हि सति कसिं करोन्ति, असति न करोन्ति. बीजप्पमाणेन च कुसला कस्सका खेत्तं कसन्ति, न ऊनं ‘‘मा नो सस्सं परिहायी’’ति, न अधिकं ‘‘मा नो मोघो वायामो अहोसी’’ति. यस्मा च बीजमेव मूलं, तस्मा भगवा मूलतो पट्ठाय कसिं दस्सेन्तो तस्स ब्राह्मणस्स कसिया पुब्बधम्मस्स बीजस्स सभागेन अत्तनो कसिया पुब्बधम्मं रोपेन्तो आह – ‘‘सद्धा बीज’’न्ति. एवमेत्थ पुब्बधम्मसभागो वेदितब्बो.

पुच्छितंयेव वत्वा अपुच्छितं पच्छा किं न वुत्तन्ति चे? तस्स उपकारभावतो धम्मसम्बन्धसमत्थभावतो च. अयञ्हि ब्राह्मणो पञ्ञवा, मिच्छादिट्ठिकुले पन जातत्ता सद्धाविरहितो. सद्धाविरहितो च पञ्ञवा परेसं सद्धाय अत्तनो विसये अपटिपज्जमानो विसेसं नाधिगच्छति, किलेसकालुस्सियभावापगमप्पसादमत्तलक्खणापि चस्स दुब्बला सद्धा बलवतिया पञ्ञाय सह वत्तमाना अत्थसिद्धिं न करोति, हत्थिना सह एकधुरे युत्तगोणो विय. तस्मा तस्स सद्धा उपकारिका. एवं तस्स ब्राह्मणस्स सउपकारभावतो तं ब्राह्मणं सद्धाय पतिट्ठापेन्तेन पच्छापि वत्तब्बो अयमत्थो पुब्बे वुत्तो देसनाकुसलताय यथा अञ्ञत्रापि ‘‘सद्धा बन्धति पाथेय्य’’न्ति (सं. नि. १.७९) च, ‘‘सद्धा दुतिया पुरिसस्स होती’’ति (सं. नि. १.५९) च, ‘‘सद्धीध वित्तं पुरिसस्स सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४) च, ‘‘सद्धाय तरति ओघ’’न्ति (सं. नि. १.२४६) च, ‘‘सद्धाहत्थो महानागो’’ति (अ. नि. ६.४३; थेरगा. ६९४) च, ‘‘सद्धेसिको खो, भिक्खवे, अरियसावकोति चा’’ति (अ. नि. ७.६७). बीजस्स च उपकारिका वुट्ठि, सा तदनन्तरञ्ञेव वुच्चमाना समत्था होति. एवं धम्मसम्बन्धसमत्थभावतो पच्छापि वत्तब्बो अयमत्थो पुब्बे वुत्तो, अञ्ञो च एवंविधो ईसायोत्तादि.

तत्थ सम्पसादनलक्खणा सद्धा, ओकप्पनलक्खणा वा, पक्खन्दनरसा, अधिमुत्तिपच्चुपट्ठाना, अकालुस्सियपच्चुपट्ठाना वा, सोतापत्तियङ्गपदट्ठाना, सद्दहितब्बधम्मपदट्ठाना वा, आदासजलतलादीनं पसादो विय चेतसो पसादभूता, उदकप्पसादकमणि विय उदकस्स, सम्पयुत्तधम्मानं पसादिका. बीजन्ति पञ्चविधं – मूलबीजं, खन्धबीजं, फलुबीजं, अग्गबीजं, बीजबीजमेव पञ्चमन्ति. तं सब्बम्पि विरुहनट्ठेन बीजंत्वेव सङ्खं गच्छति. यथाह – ‘‘बीजञ्चेतं विरुहनट्ठेना’’ति.

तत्थ यथा ब्राह्मणस्स कसिया मूलभूतं बीजं द्वे किच्चानि करोति, हेट्ठा मूलेन पतिट्ठाति, उपरि अङ्कुरं उट्ठापेति; एवं भगवतो कसिया मूलभूता सद्धा हेट्ठा सीलमूलेन पतिट्ठाति, उपरि समथविपस्सनङ्कुरं उट्ठापेति. यथा च तं मूलेन पथविरसं आपोरसं गहेत्वा नाळेन धञ्ञपरिपाकगहणत्थं वड्ढति; एवमयं सीलमूलेन समथविपस्सनारसं गहेत्वा अरियमग्गनाळेन अरियफलधञ्ञपरिपाकगहणत्थं वड्ढति. यथा च तं सुभूमियं पतिट्ठहित्वा मूलङ्कुरपण्णनाळकण्डप्पसवेहि वुड्ढिं विरूळ्हिं वेपुल्लं पत्वा, खीरं जनेत्वा, अनेकसालिफलभरितं सालिसीसं निप्फादेति; एवमयं चित्तसन्ताने पतिट्ठहित्वा सीलचित्तदिट्ठिकङ्खावितरणमग्गामग्गञाणदस्सनपटिपदाञाणदस्सनविसुद्धीहि वुड्ढिं विरूळ्हिं वेपुल्लं पत्वा ञाणदस्सनविसुद्धिखीरं जनेत्वा अनेकपटिसम्भिदाभिञ्ञाभरितं अरहत्तफलं निप्फादेति. तेनाह भगवा – ‘‘सद्धा बीज’’न्ति.

तत्थ सिया ‘‘परोपञ्ञासकुसलधम्मेसु एकतो उप्पज्जमानेसु कस्मा सद्धाव बीजन्ति वुत्ता’’ति? वुच्चते – बीजकिच्चकरणतो. यथा हि तेसु विञ्ञाणंयेव विजाननकिच्चं करोति, एवं सद्धा बीजकिच्चं, सा च सब्बकुसलानं मूलभूता. यथाह –

‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्साहेत्वा तुलयति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झपस्सती’’ति (म. नि. २.१८३, ४३२).

तपति अकुसले धम्मे कायञ्चाति तपो; इन्द्रियसंवरवीरियधुतङ्गदुक्करकारिकानं एतं अधिवचनं. इध पन इन्द्रियसंवरो अधिप्पेतो. वुट्ठीति वस्सवुट्ठिवातवुट्ठीतिआदिना अनेकविधा. इध वस्सवुट्ठि अधिप्पेता. यथा हि ब्राह्मणस्स वस्सवुट्ठिसमनुग्गहितं बीजं बीजमूलकञ्च सस्सं विरुहति न मिलायति निप्फत्तिं गच्छति, एवं भगवतो इन्द्रियसंवरसमनुग्गहिता सद्धा सद्धामूला च सीलादयो धम्मा विरुहन्ति न मिलायन्ति निप्फत्तिं गच्छन्ति. तेनाह – ‘‘तपो वुट्ठी’’ति. ‘‘पञ्ञा मे’’ति एत्थ च वुत्तो मे-सद्दो इमेसुपि पदेसु योजेतब्बो ‘‘सद्धा मे बीजं, तपो मे वुट्ठी’’ति. तेन किं दीपेति? यथा, ब्राह्मण, तया वपिते बीजे सचे वुट्ठि अत्थि, साधु, नो चे अत्थि, उदकम्पि दातब्बं होति, तथा मया हिरि-ईसे पञ्ञायुगनङ्गले मनोयोत्तेन एकाबद्धे कते वीरियबलिबद्दे योजेत्वा सतिपाचनेन विज्झित्वा अत्तनो चित्तसन्तानखेत्ते सद्धाबीजे वपिते वुट्ठि-अभावो नाम नत्थि. अयं पन मे सततं समितं तपो वुट्ठीति.

पजानाति एताय पुग्गलो, सयं वा पजानातीति पञ्ञा, सा कामावचरादिभेदतो अनेकविधा. इध पन सह विपस्सनाय मग्गपञ्ञा अधिप्पेता. युगनङ्गलन्ति युगञ्च नङ्गलञ्च. यथा हि ब्राह्मणस्स युगनङ्गलं, एवं भगवतो दुविधापि पञ्ञा. तत्थ यथा युगं ईसाय उपनिस्सयं होति, पुरतो होति, ईसाबद्धं होति, योत्तानं निस्सयं होति, बलिबद्दानं एकतो गमनं धारेति, एवं पञ्ञा हिरिपमुखानं धम्मानं उपनिस्सया होति. यथाह – ‘‘पञ्ञुत्तरा सब्बे कुसला धम्मा’’ति (अ. नि. ८.८३) च, ‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकान’’न्ति (जा. २.१७.८१) च. कुसलानं धम्मानं पुब्बङ्गमट्ठेन पुरतो च होति. यथाह – ‘‘सीलं हिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती’’ति. हिरिविप्पयोगेन अनुप्पत्तितो ईसाबद्धा होति, मनोसङ्खातस्स समाधियोत्तस्स निस्सयपच्चयतो योत्तानं निस्सयो होति, अच्चारद्धातिलीनभावपटिसेधनतो वीरियबलिबद्दानं एकतो गमनं धारेति. यथा च नङ्गलं फालयुत्तं कसनकाले पथविघनं भिन्दति, मूलसन्तानकानि पदालेति, एवं सतियुत्ता पञ्ञा विपस्सनाकाले धम्मानं सन्ततिसमूहकिच्चारम्मणघनं भिन्दति, सब्बकिलेसमूलसन्तानकानि पदालेति. सा च खो लोकुत्तराव इतरा पन लोकियापि सिया. तेनाह – ‘‘पञ्ञा मे युगनङ्गल’’न्ति.

हिरीयति एताय पुग्गलो, सयं वा हिरीयति अकुसलप्पवत्तिं जिगुच्छतीति हिरी. तग्गहणेन सहचरणभावतो ओत्तप्पं गहितंयेव होति. ईसाति युगनङ्गलसन्धारिका दारुयट्ठि. यथा हि ब्राह्मणस्स ईसा युगनङ्गलं सन्धारेति, एवं भगवतोपि हिरी लोकियलोकुत्तरपञ्ञासङ्खातं युगनङ्गलं सन्धारेति हिरिया असति पञ्ञाय अभावतो. यथा च ईसापटिबद्धं युगनङ्गलं किच्चकरं होति अचलं असिथिलं, एवं हिरिपटिबद्धा च पञ्ञा किच्चकारी होति अचला असिथिला अब्बोकिण्णा अहिरिकेन. तेनाह ‘‘हिरी ईसा’’ति.

मुनातीति मनो, चित्तस्सेतं अधिवचनं. इध पन मनोसीसेन तंसम्पयुत्तो समाधि अधिप्पेतो. योत्तन्ति रज्जुबन्धनं. तं तिविधं ईसाय सह युगस्स बन्धनं, युगेन सह बलिबद्दानं बन्धनं, सारथिना सह बलिबद्दानं बन्धनन्ति. तत्थ यथा ब्राह्मणस्स योत्तं ईसायुगबलिबद्दे एकाबद्धे कत्वा सककिच्चे पटिपादेति, एवं भगवतो समाधि सब्बेव ते हिरिपञ्ञावीरियधम्मे एकारम्मणे अविक्खेपभावेन बन्धित्वा सककिच्चे पटिपादेति. तेनाह – ‘‘मनो योत्त’’न्ति.

सरति एताय चिरकतादिमत्थं पुग्गलो, सयं वा सरतीति सति, सा असम्मुस्सनलक्खणा. फालेतीति फालो. पाजेति एतेनाति पाजनं. तं इध ‘‘पाचन’’न्ति वुच्चति, पतोदस्सेतं अधिवचनं. फालो च पाचनञ्च फालपाचनं. यथा हि ब्राह्मणस्स फालपाचनं, एवं भगवतो विपस्सनायुत्ता मग्गयुत्ता च सति. तत्थ यथा फालो नङ्गलमनुरक्खति, पुरतो चस्स गच्छति, एवं सति कुसलानं धम्मानं गतियो समन्वेसमाना आरम्मणे वा उपट्ठापयमाना पञ्ञानङ्गलं रक्खति, तथा हि ‘‘सतारक्खेन चेतसा विहरती’’तिआदीसु (अ. नि. १०.२०) ‘‘आरक्खा’’ति वुत्ता. असम्मुस्सनवसेन चस्स पुरतो होति. सतिपरिचिते हि धम्मे पञ्ञा पजानाति, नो सम्मुट्ठे. यथा च पाचनं बलिबद्दानं विज्झनभयं दस्सेन्तं संसीदनं न देति, उप्पथगमनञ्च वारेति, एवं सति वीरियबलिबद्दानं अपायभयं दस्सेन्ती कोसज्जसंसीदनं न देति, कामगुणसङ्खाते अगोचरे चारं निवारेत्वा कम्मट्ठाने नियोजेन्ती उप्पथगमनञ्च वारेति. तेनाह – ‘‘सति मे फालपाचन’’न्ति.

७८. कायगुत्तोति तिविधेन कायसुचरितेन गुत्तो. वचीगुत्तोति चतुब्बिधेन वचीसुचरितेन गुत्तो. एत्तावता पातिमोक्खसंवरसीलं वुत्तं. आहारे उदरे यतोति एत्थ आहारमुखेन सब्बपच्चयानं सङ्गहितत्ता चतुब्बिधेपि पच्चये यतो संयतो निरुपक्किलेसोति अत्थो. इमिना आजीवपारिसुद्धिसीलं वुत्तं. उदरे यतोति उदरे यतो संयतो मितभोजी, आहारे मत्तञ्ञूति वुत्तं होति. इमिना भोजने मत्तञ्ञुतामुखेन पच्चयपटिसेवनसीलं वुत्तं. तेन किं दीपेति? यथा त्वं, ब्राह्मण, बीजं वपित्वा सस्सपरिपालनत्थं कण्टकवतिं वा रुक्खवतिं वा पाकारपरिक्खेपं वा करोसि, तेन ते गोमहिंसमिगगणा पवेसं अलभन्ता सस्सं न विलुम्पन्ति, एवमहम्पि सद्धाबीजं वपित्वा नानप्पकारकुसलसस्सपरिपालनत्थं कायवचीआहारगुत्तिमयं तिविधपरिक्खेपं करोमि. तेन मे रागादिअकुसलधम्मगोमहिंसमिगगणा पवेसं अलभन्ता नानप्पकारकुसलसस्सं न विलुम्पन्तीति.

सच्चं करोमि निद्दानन्ति एत्थ द्वीहि द्वारेहि अविसंवादनं सच्चं. निद्दानन्ति छेदनं लुननं उप्पाटनं, करणत्थे चेतं उपयोगवचनं वेदितब्बं. अयञ्हि एत्थ अत्थो ‘‘सच्चेन करोमि निद्दान’’न्ति. किं वुत्तं होति? यथा त्वं बाहिरं कसिं कसित्वा सस्सदूसकानं तिणानं हत्थेन वा असितेन वा निद्दानं करोसि; एवमहम्पि अज्झत्तिकं कसिं कसित्वा कुसलसस्सदूसकानं विसंवादनतिणानं सच्चेन निद्दानं करोमि. ञाणसच्चं वा एत्थ सच्चन्ति वेदितब्बं, यं तं यथाभूतञाणन्ति वुच्चति. तेन अत्तसञ्ञादीनं तिणानं निद्दानं करोमीति एवं योजेतब्बं. अथ वा निद्दानन्ति छेदकं लावकं, उप्पाटकन्ति अत्थो. एवं सन्ते यथा त्वं दासं वा कम्मकरं वा निद्दानं करोसि, ‘‘निद्देहि तिणानी’’ति तिणानं छेदकं लावकं उप्पाटकं करोसि; एवमहं सच्चं करोमीति उपयोगवचनेनेव वत्तुं युज्जति. अथ वा सच्चन्ति दिट्ठिसच्चं. तमहं निद्दानं करोमि, छिन्दितब्बं लुनितब्बं उप्पाटेतब्बं करोमीति एवम्पि उपयोगवचनेनेव वत्तुं युज्जति.

सोरच्चं मे पमोचनन्ति एत्थ यं तं ‘‘कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो’’ति, एवं सीलमेव ‘‘सोरच्च’’न्ति वुत्तं, न तं इध अधिप्पेतं, वुत्तमेव एतं ‘‘कायगुत्तो’’तिआदिना नयेन, अरहत्तफलं पन अधिप्पेतं. तम्पि हि सुन्दरे निब्बाने रतभावतो ‘‘सोरच्च’’न्ति वुच्चति. पमोचनन्ति योग्गविस्सज्जनं. किं वुत्तं होति? यथा तव पमोचनं पुनपि सायन्हे वा दुतियदिवसे वा अनागतसंवच्छरे वा योजेतब्बतो अप्पमोचनमेव होति, न मम एवं. न हि मम अन्तरा मोचनं नाम अत्थि. अहञ्हि दीपङ्करदसबलकालतो पभुति पञ्ञानङ्गले वीरियबलिबद्दे योजेत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च महाकसिं कसन्तो ताव न मुञ्चिं, याव न सम्मासम्बोधिं अभिसम्बुज्झि. यदा च मे सब्बं तं कालं खेपेत्वा बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नस्स सब्बगुणपरिवारं अरहत्तफलं उदपादि, तदा मया तं सब्बुस्सुक्कपटिप्पस्सद्धिप्पत्तिया पमुत्तं, न दानि पुन योजेतब्बं भविस्सतीति. एतमत्थं सन्धायाह भगवा – ‘‘सोरच्चं मे पमोचन’’न्ति.

७९. वीरियं मे धुरधोरय्हन्ति एत्थ वीरियन्ति ‘‘कायिको वा, चेतसिको वा वीरियारम्भो’’तिआदिना नयेन वुत्तपधानं. धुरायं धोरय्हं धुरधोरय्हं, धुरं वहतीति अत्थो. यथा हि ब्राह्मणस्स धुरायं धोरय्हाकड्ढितं नङ्गलं भूमिघनं भिन्दति, मूलसन्तानकानि च पदालेति, एवं भगवतो वीरियाकड्ढितं पञ्ञानङ्गलं यथावुत्तं घनं भिन्दति, किलेससन्तानकानि च पदालेति. तेनाह – ‘‘वीरियं मे धुरधोरय्ह’’न्ति. अथ वा पुरिमधुरं वहन्ता धुरा, मूलधुरं वहन्ता धोरय्हा; धुरा च धोरय्हा च धुरधोरय्हा. तत्थ यथा ब्राह्मणस्स एकमेकस्मिं नङ्गले चतुबलिबद्दप्पभेदं धुरधोरय्हं वहन्तं उप्पन्नानुप्पन्नतिणमूलघातं सस्ससम्पत्तिञ्च साधेति, एवं भगवतो चतुसम्मप्पधानवीरियप्पभेदं धुरधोरय्हं वहन्तं उप्पन्नानुप्पन्नाकुसलमूलघातं कुसलसम्पत्तिञ्च साधेति. तेनाह – ‘‘वीरियं मे धुरधोरय्ह’’न्ति.

योगक्खेमाधिवाहनन्ति एत्थ योगेहि खेमत्ता ‘‘योगक्खेम’’न्ति निब्बानं वुच्चति, तं अधिकत्वा वाहीयति, अभिमुखं वा वाहीयतीति अधिवाहनं. योगक्खेमस्स अधिवाहनं योगक्खेमाधिवाहनं. तेन किं दीपेति? यथा तव धुरधोरय्हं पुरत्थिमं दिसं पच्छिमादीसु वा अञ्ञतरं अभिमुखं वाहीयति, तथा मम धुरधोरय्हं निब्बानाभिमुखं वाहीयति.

एवं वाहियमानञ्च गच्छति अनिवत्तन्तं. यथा तव नङ्गलं वहन्तं धुरधोरय्हं खेत्तकोटिं पत्वा पुन निवत्तति, एवं अनिवत्तन्तं दीपङ्करकालतो पभुति गच्छतेव. यस्मा वा तेन तेन मग्गेन पहीना किलेसा पुनप्पुनं पहातब्बा न होन्ति, यथा तव नङ्गलेन छिन्नानि तिणानि पुनपि अपरस्मिं समये छिन्दितब्बानि होन्ति, तस्मापि एतं पठममग्गवसेन दिट्ठेकट्ठे किलेसे, दुतियवसेन ओळारिके, ततियवसेन अनुसहगते किलेसे, चतुत्थवसेन सब्बकिलेसे पजहन्तं गच्छति अनिवत्तन्तं. अथ वा गच्छति अनिवत्तन्ति निवत्तनरहितं हुत्वा गच्छतीति अत्थो. न्ति तं धुरधोरय्हं. एवम्पेत्थ पदच्छेदो वेदितब्बो. एवं गच्छन्तञ्च यथा तव धुरधोरय्हं न तं ठानं गच्छति, यत्थ गन्त्वा कस्सको असोको निस्सोको विरजो हुत्वा न सोचति, एतं पन तं ठानं गच्छति, यत्थ गन्त्वा न सोचति. यत्थ सतिपाचनेन एतं वीरियधुरधोरय्हं चोदेन्तो गन्त्वा मादिसो कस्सको असोको निस्सोको विरजो हुत्वा न सोचति, तं सब्बसोकसल्लसमुग्घातभूतं निब्बानामतसङ्खातं ठानं गच्छतीति.

८०. इदानि निगमनं करोन्तो भगवा इमं गाथमाह –

‘‘एवमेसा कसी कट्ठा, सा होति अमतप्फला;

एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चती’’ति.

तस्सायं सङ्खेपत्थो – मया ब्राह्मण एसा सद्धाबीजा तपोवुट्ठिया अनुग्गहिता कसि, पञ्ञामयं युगनङ्गलं, हिरिमयञ्च ईसं, मनोमयेन योत्तेन, एकाबद्धं कत्वा, पञ्ञानङ्गले सतिफालं आकोटेत्वा, सतिपाचनं गहेत्वा, कायवचीआहारगुत्तिया गोपेत्वा, सच्चं निद्दानं कत्वा, सोरच्चं पमोचनं वीरियं धुरधोरय्हं योगक्खेमाभिमुखं अनिवत्तन्तं वाहेन्तेन कट्ठा, कसिकम्मपरियोसानं चतुब्बिधं सामञ्ञफलं पापिता, सा होति अमतप्फला, सा एसा कसि अमतप्फला होति. अमतं वुच्चति निब्बानं, निब्बानानिसंसा होतीति अत्थो. सा खो पनेसा कसि न ममेवेकस्स अमतप्फला होति, अपिच, खो, पन यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा एतं कसिं कसति, सो सब्बोपि एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चति, सब्बस्मा वट्टदुक्खदुक्खदुक्खसङ्खारदुक्खविपरिणामदुक्खा पमुच्चतीति. एवं भगवा ब्राह्मणस्स अरहत्तनिकूटेन निब्बानपरियोसानं कत्वा देसनं निट्ठापेसि.

ततो ब्राह्मणो गम्भीरत्थं देसनं सुत्वा ‘‘मम कसिफलं भुञ्जित्वा अपरज्जु एव छातो होति, इमस्स पन कसि अमतप्फला, तस्सा फलं भुञ्जित्वा सब्बदुक्खा पमुच्चती’’ति च विदित्वा पसन्नो पसन्नाकारं कातुं पायासं दातुमारद्धो. तेनाह ‘‘अथ खो कसिभारद्वाजो’’ति. तत्थ महतियाति महतियन्ति अत्थो. कंसपातियाति सुवण्णपातियं, सतसहस्सग्घनके अत्तनो सुवण्णथाले. वड्ढेत्वाति छुपित्वा, आकिरित्वाति वुत्तं होति. भगवतो उपनामेसीति सप्पिमधुफाणितादीहि विचित्रं कत्वा, दुकूलवितानेन पटिच्छादेत्वा, उक्खिपित्वा, सक्कच्चं तथागतस्स अभिहरि. किन्ति? ‘‘भुञ्जतु भवं गोतमो पायासं, कस्सको भव’’न्ति. ततो कस्सकभावसाधकं कारणमाह ‘‘यञ्हि…पे… कसती’’ति, यस्मा भवं…पे… कसतीति वुत्तं होति. अथ भगवा ‘‘गाथाभिगीतं मे’’ति आह.

८१. तत्थ गाथाभिगीतन्ति गाथाहि अभिगीतं, गाथायो भासित्वा लद्धन्ति वुत्तं होति. मेति मया. अभोजनेय्यन्ति भुञ्जनारहं न होति. सम्पस्सतन्ति सम्मा आजीवसुद्धिं पस्सतं, समन्ता वा पस्सतं सम्पस्सतं, बुद्धानन्ति वुत्तं होति. नेस धम्मोति ‘‘गाथाभिगीतं भुञ्जितब्ब’’न्ति एस धम्मो एतं चारित्तं न होति, तस्मा गाथाभिगीतं पनुदन्ति बुद्धा पटिक्खिपन्ति न भुञ्जन्तीति. किं पन भगवता पायासत्थं गाथा अभिगीता, येन एवमाहाति? न एतदत्थं अभिगीता, अपिच, खो, पन पातो पट्ठाय खेत्तसमीपे ठत्वा कटच्छुभिक्खम्पि अलभित्वा पुन सकलबुद्धगुणे पकासेत्वा लद्धं तदेतं नटनच्चकादीहि नच्चित्वा गायित्वा च लद्धसदिसं होति, तेन ‘‘गाथाभिगीत’’न्ति वुत्तं. तादिसञ्च यस्मा बुद्धानं न कप्पति, तस्मा ‘‘अभोजनेय्य’’न्ति वुत्तं. अप्पिच्छतानुरूपञ्चेतं न होति, तस्मापि पच्छिमं जनतं अनुकम्पमानेन च एवं वुत्तं. यत्र च नाम परप्पकासितेनापि अत्तनो गुणेन उप्पन्नं लाभं पटिक्खिपन्ति सेय्यथापि अप्पिच्छो घटिकारो कुम्भकारो, तत्र कथं कोटिप्पत्ताय अप्पिच्छताय समन्नागतो भगवा अत्तनाव अत्तनो गुणप्पकासनेन उप्पन्नं लाभं सादियिस्सति, यतो युत्तमेव एतं भगवतो वत्तुन्ति.

एत्तावता ‘‘अप्पसन्नं अदातुकामं ब्राह्मणं गाथागायनेन दातुकामं कत्वा, समणो गोतमो भोजनं पटिग्गहेसि, आमिसकारणा इमस्स देसना’’ति इमम्हा लोकापवादा अत्तानं मोचेन्तो देसनापारिसुद्धिं दीपेत्वा, इदानि आजीवपारिसुद्धिं दीपेन्तो आह ‘‘धम्मे सती ब्राह्मण वुत्तिरेसा’’ति तस्सत्थो – आजीवपारिसुद्धिधम्मे वा दसविधसुचरितधम्मे वा बुद्धानं चारित्तधम्मे वा सति संविज्जमाने अनुपहते वत्तमाने वुत्तिरेसा एकन्तवोदाता आकासे पाणिप्पसारणकप्पा एसना परियेसना जीवितवुत्ति बुद्धानं ब्राह्मणाति.

८२. एवं वुत्ते ब्राह्मणो ‘‘पायासं मे पटिक्खिपति, अकप्पियं किरेतं भोजनं, अधञ्ञो वतस्मिं, दानं दातुं न लभामी’’ति दोमनस्सं उप्पादेत्वा ‘‘अप्पेव नाम अञ्ञं पटिग्गण्हेय्या’’ति च चिन्तेसि. तं ञत्वा भगवा ‘‘अहं भिक्खाचारवेलं परिच्छिन्दित्वा आगतो – ‘एत्तकेन कालेन इमं ब्राह्मणं पसादेस्सामी’ति, ब्राह्मणो च दोमनस्सं अकासि. इदानि तेन दोमनस्सेन मयि चित्तं पकोपेत्वा अमतवरधम्मं पटिविज्झितुं न सक्खिस्सती’’ति ब्राह्मणस्स पसादजननत्थं तेन पत्थितमनोरथं पूरेन्तो आह ‘‘अञ्ञेन च केवलिन’’न्ति. तत्थ केवलिनन्ति सब्बगुणपरिपुण्णं, सब्बयोगविसंयुत्तं वाति अत्थो. महन्तानं सीलक्खन्धादीनं गुणानं एसनतो महेसिं. परिक्खीणसब्बासवत्ता खीणासवं. हत्थपादकुक्कुच्चमादिं कत्वा वूपसन्तसब्बकुक्कुच्चत्ता कुक्कुच्चवूपसन्तं. उपट्ठहस्सूति परिविसस्सु पटिमानयस्सु. एवं ब्राह्मणेन चित्ते उप्पादितेपि परियायमेव भणति, न तु भणति ‘‘देहि, आहराही’’ति. सेसमेत्थ उत्तानमेव.

अथ ब्राह्मणो ‘‘अयं पायासो भगवतो आनीतो नाहं अरहामि तं अत्तनो छन्देन कस्सचि दातु’’न्ति चिन्तेत्वा आह ‘‘अथ कस्स चाह’’न्ति. ततो भगवा ‘‘तं पायासं ठपेत्वा तथागतं तथागतसावकञ्च अञ्ञस्स अजीरणधम्मो’’ति ञत्वा आह – ‘‘न ख्वाहं त’’न्ति. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन रूपावचरब्रह्मग्गहणं अरूपावचरा पन भुञ्जेय्युन्ति असम्भावनेय्या. सस्समणब्राह्मणिवचनेन सासनपच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि वचनेहि ओकासलोको, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो. एस सङ्खेपो, वित्थारं पन आळवकसुत्ते वण्णयिस्साम.

कस्मा पन सदेवकादीसु कस्सचि न सम्मा परिणामं गच्छेय्याति? ओळारिके सुखुमोजापक्खिपनतो. इमस्मिञ्हि पायासे भगवन्तं उद्दिस्स गहितमत्तेयेव देवताहि ओजा पक्खित्ता यथा सुजाताय पायासे, चुन्दस्स च सूकरमद्दवे पच्चमाने, वेरञ्जायञ्च भगवता गहितगहितालोपे, भेसज्जक्खन्धके च कच्चानस्स गुळ्हकुम्भस्मिं अवसिट्ठगुळ्हे. सो ओळारिके सुखुमोजापक्खिपनतो देवानं न परिणमति. देवा हि सुखुमसरीरा, तेसं ओळारिको मनुस्साहारो न सम्मा परिणमति. मनुस्सानम्पि न परिणमति. मनुस्सा हि ओळारिकसरीरा, तेसं सुखुमा दिब्बोजा न सम्मा परिणमति. तथागतस्स पन पकतिअग्गिनाव परिणमति, सम्मा जीरति. कायबलञाणबलप्पभावेनाति एके तथागतसावकस्स खीणासवस्सेतं समाधिबलेन मत्तञ्ञुताय च परिणमति, इतरेसं इद्धिमन्तानम्पि न परिणमति. अचिन्तनीयं वा एत्थ कारणं, बुद्धविसयो एसोति.

तेन हि त्वन्ति यस्मा अञ्ञं न पस्सामि, मम न कप्पति, मम अकप्पन्तं सावकस्सापि मे न कप्पति, तस्मा त्वं ब्राह्मणाति वुत्तं होति. अप्पहरितेति परित्तहरिततिणे, अप्परुळ्हरिततिणे वा पासाणपिट्ठिसदिसे. अप्पाणकेति निप्पाणके, पायासज्झोत्थरणकारणेन मरितब्बपाणरहिते वा महाउदकक्खन्धे. सह तिणनिस्सितेहि पाणेहि तिणानं पाणकानञ्च अनुरक्खणत्थाय एतं वुत्तं. चिच्चिटायति चिटिचिटायतीति एवं सद्दं करोति. संधूपायतीति समन्ता धूपायति. सम्पधूपायतीति तथेव अधिमत्तं धूपायति. कस्मा एवं अहोसीति? भगवतो आनुभावेन, न उदकस्स, न पायासस्स, न ब्राह्मणस्स, न अञ्ञेसं देवयक्खादीनं. भगवा हि ब्राह्मणस्स धम्मसंवेगत्थं तथा अधिट्ठासि. सेय्यथापि नामाति ओपम्मनिदस्सनमत्तमेतं, यथा फालोति एत्तकमेव वुत्तं होति. संविग्गो चित्तेन, लोमहट्ठजातो सरीरेन. सरीरे किरस्स नवनवुतिलोमकूपसहस्सानि सुवण्णभित्तिया आहतमणिनागदन्ता विय उद्धग्गा अहेसुं. सेसं पाकटमेव.

पादेसु पन निपतित्वा भगवतो धम्मदेसनं अब्भनुमोदमानो भगवन्तं एतदवोच ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा’’ति. अब्भनुमोदने हि अयमिध अभिक्कन्त सद्दो. वित्थारतो पनस्स मङ्गलसुत्तवण्णनायं अत्थवण्णना आवि भविस्सति. यस्मा च अब्भनुमोदनत्थे, तस्मा साधु साधु भो गोतमाति वुत्तं होतीति वेदितब्बं.

‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;

हासे सोके पसादे च, करे आमेडितं बुधो’’ति. –

इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथ वा अभिक्कन्तन्ति अभिकन्तं अतिइट्ठं, अतिमनापं, अतिसुन्दरन्ति वुत्तं होति.

तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हि एत्थ अधिप्पायो – अभिक्कन्तं, भो गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादोति. भगवतो एव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति – भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो, तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं.

ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखट्ठपितं, हेट्ठा मुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिच्छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसीअड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमसि. अयं ताव पदत्थो.

अयं पन अधिप्पाययोजना – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मपतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य; एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आचिक्खन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारनिमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारणेन मय्हं भोता गोतमेन एतेहि परियायेहि देसितत्ता अनेकपरियायेन धम्मो पकासितो.

अथ वा एकच्चियेन मत्तेन यस्मा अयं धम्मो दुक्खदस्सनेन असुभे ‘‘सुभ’’न्ति विपल्लासप्पहानेन च निक्कुज्जितुक्कुज्जितसदिसो, समुदयदस्सनेन दुक्खे ‘‘सुख’’न्ति विपल्लासप्पहानेन च पटिच्छन्नविवरणसदिसो, निरोधदस्सनेन अनिच्चे ‘‘निच्च’’न्ति विपल्लासप्पहानेन च मूळ्हस्स मग्गाचिक्खणसदिसो, मग्गदस्सनेन अनत्तनि ‘‘अत्ता’’ति विपल्लासप्पहानेन च अन्धकारे पज्जोतसदिसो, तस्मा सेय्यथापि नाम निक्कुज्जितं वा उक्कुज्जेय्य…पे… पज्जोतं धारेय्य ‘‘चक्खुमन्तो रूपानि दक्खन्ती’’ति, एवं पकासितो होति.

यस्मा पनेत्थ सद्धातपकायगुत्ततादीहि सीलक्खन्धो पकासितो होति, पञ्ञाय पञ्ञाक्खन्धो, हिरिमनादीहि समाधिक्खन्धो, योगक्खेमेन निरोधोति एवं तिक्खन्धो अरियमग्गो निरोधो चाति सरूपेनेव द्वे अरियसच्चानि पकासितानि. तत्थ मग्गो पटिपक्खो समुदयस्स, निरोधो दुक्खस्साति पटिपक्खेन द्वे. इति इमिना परियायेन चत्तारि सच्चानि पकासितानि. तस्मा अनेकपरियायेन पकासितो होतीति वेदितब्बो.

एसाहन्तिआदीसु एसो अहन्ति एसाहं. सरणं गच्छामीति पादेसु निपतित्वा पणिपातेन सरणगमनेन गतोपि इदानि वाचाय समादियन्तो आह. अथ वा पणिपातेन बुद्धंयेव सरणं गतोति इदानि तं आदिं कत्वा सेसे धम्मसङ्घेपि गन्तुं आह. अज्जतग्गेति अज्जतं आदिं कत्वा, अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति वुत्तं होति. पाणेहि उपेतं पाणुपेतं, याव मे जीवितं पवत्तति, ताव उपेतं, अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं मं भवं गोतमो धारेतु जानातूति वुत्तं होति. एत्तावता अनेन सुतानुरूपा पटिपत्ति दस्सिता होति. निक्कुज्जितादीहि वा सत्थुसम्पत्तिं दस्सेत्वा इमिना ‘‘एसाह’’न्तिआदिना सिस्ससम्पत्ति दस्सिता. तेन वा पञ्ञापटिलाभं दस्सेत्वा इमिना सद्धापटिलाभो दस्सितो. इदानि एवं पटिलद्धसद्धेन पञ्ञवता यं कत्तब्बं, तं कत्तुकामो भगवन्तं याचति ‘‘लभेय्याह’’न्ति. तत्थ भगवतो इद्धियादीहि अभिप्पसादितचित्तो ‘‘भगवापि चक्कवत्तिरज्जं पहाय पब्बजितो, किमङ्गं पनाह’’न्ति सद्धाय पब्बज्जं याचति, तत्थ परिपूरकारितं पत्थेन्तो पञ्ञाय उपसम्पदं. सेसं पाकटमेव.

एको वूपकट्ठोतिआदीसु पन एको कायविवेकेन, वूपकट्ठो चित्तविवेकेन, अप्पमत्तो कम्मट्ठाने सतिअविजहनेन, आतापी कायिकचेतसिकवीरियसङ्खातेन आतापेन, पहितत्तो काये च जीविते च अनपेक्खताय विहरन्तो अञ्ञतरइरियापथविहारेन. न चिरस्सेवाति पब्बज्जं उपादाय वुच्चति. कुलपुत्ताति दुविधा कुलपुत्ता, जातिकुलपुत्ता, आचारकुलपुत्ता च. अयं पन उभयथापि कुलपुत्तो. अगारस्माति घरा. अगारानं हितं अगारियं कसिगोरक्खादिकुटुम्बपोसनकम्मं वुच्चति. नत्थि एत्थ अगारियन्ति अनगारियं, पब्बज्जायेतं अधिवचनं पब्बजन्तीति उपगच्छन्ति उपसङ्कमन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति वुत्तं होति. तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं ञत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा वा विहासि. एवं विहरन्तो च खीणा जाति…पे… अब्भञ्ञासि. एतेनस्स पच्चवेक्खणभूमिं दस्सेति.

कतमा पनस्स जाति खीणा, कथञ्च नं अब्भञ्ञासीति? वुच्चते – न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा किलेसाभावे विज्जमानम्पि कम्मं आयतिं अपटिसन्धिकं होतीति जानन्तो जानाति.

वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावना नत्थीति. अथ वा इत्थत्तायाति इत्थभावतो, इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं नत्थि. इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलको रुक्खो वियाति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति अरहन्तानं. महासावकानं अब्भन्तरो आयस्मा भारद्वाजो अहोसीति अयं किरेत्थ अधिप्पायोति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय कसिभारद्वाजसुत्तवण्णना निट्ठिता.

५. चुन्दसुत्तवण्णना

८३. पुच्छामि मुनिं पहूतपञ्ञन्ति चुन्दसुत्तं. का उप्पत्ति? सङ्खेपतो ताव अत्तज्झासयपरज्झासयअट्ठुप्पत्तिपुच्छावसिकभेदतो चतूसु उप्पत्तीसु इमस्स सुत्तस्स पुच्छावसिका उप्पत्ति. वित्थारतो पन एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन पावा तदवसरि. तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने. इतो पभुति याव ‘‘अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन चुन्दस्स कम्मारपुत्तस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदी’’ति (दी. नि. २.१८९), ताव सुत्ते आगतनयेनेव वित्थारेतब्बं.

एवं भिक्खुसङ्घेन सद्धिं निसिन्ने भगवति चुन्दो कम्मारपुत्तो बुद्धप्पमुखं भिक्खुसङ्घं परिविसन्तो ब्यञ्जनसूपादिगहणत्थं भिक्खूनं सुवण्णभाजनानि उपनामेसि. अपञ्ञत्ते सिक्खापदे केचि भिक्खू सुवण्णभाजनानि पटिच्छिंसु केचि न पटिच्छिंसु. भगवतो पन एकमेव भाजनं अत्तनो सेलमयं पत्तं, दुतियभाजनं बुद्धा न गण्हन्ति. तत्थ अञ्ञतरो पापभिक्खु सहस्सग्घनकं सुवण्णभाजनं अत्तनो भोजनत्थाय सम्पत्तं थेय्यचित्तेन कुञ्चिकत्थविकाय पक्खिपि. चुन्दो परिविसित्वा हत्थपादं धोवित्वा भगवन्तं नमस्समानो भिक्खुसङ्घं ओलोकेन्तो तं भिक्खुं अद्दस, दिस्वा च पन अपस्समानो विय हुत्वा न नं किञ्चि अभणि भगवति थेरेसु च गारवेन, अपिच ‘‘मिच्छादिट्ठिकानं वचनपथो मा अहोसी’’ति. सो ‘‘किं नु खो संवरयुत्तायेव समणा, उदाहु भिन्नसंवरा ईदिसापि समणा’’ति ञातुकामो सायन्हसमये भगवन्तं उपसङ्कमित्वा आह ‘‘पुच्छामि मुनि’’न्ति.

तत्थ पुच्छामीति इदं ‘‘तिस्सो पुच्छा अदिट्ठजोतना पुच्छा’’तिआदिना (चूळनि. पुण्णकमाणवपुच्छानिद्देस १२) नयेन निद्देसे वुत्तनयमेव. मुनिन्ति एतम्पि ‘‘मोनं वुच्चति ञाणं. या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन ञाणेन समन्नागतो मुनि, मोनप्पत्तोति, तीणि मोनेय्यानि कायमोनेय्य’’न्तिआदिना (महानि. १४) नयेन तत्थेव वुत्तनयमेव. अयम्पनेत्थ सङ्खेपो. पुच्छामीति ओकासं कारेन्तो मुनिन्ति मुनिमुनिं भगवन्तं आलपति. पहूतपञ्ञन्तिआदीनि थुतिवचनानि, तेहि तं मुनिं थुनाति. तत्थ पहूतपञ्ञन्ति विपुलपञ्ञं. ञेय्यपरियन्तिकत्ता चस्स विपुलता वेदितब्बा. इति चुन्दो कम्मारपुत्तोति इदं द्वयं धनियसुत्ते वुत्तनयमेव. इतो परं पन एत्तकम्पि अवत्वा सब्बं वुत्तनयं छड्डेत्वा अवुत्तनयमेव वण्णयिस्साम.

बुद्धन्ति तीसु बुद्धेसु ततियबुद्धं. धम्मस्सामिन्ति मग्गधम्मस्स जनकत्ता पुत्तस्सेव पितरं अत्तना उप्पादितसिप्पायतनादीनं विय च आचरियं धम्मस्स सामिं, धम्मिस्सरं धम्मराजं धम्मवसवत्तिन्ति अत्थो. वुत्तम्पि चेतं –

‘‘सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू, मग्गविदू, मग्गकोविदो. मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता’’ति (म. नि. ३.७९).

वीततण्हन्ति विगतकामभवविभवतण्हं. द्विपदुत्तमन्ति द्विपदानं उत्तमं. तत्थ किञ्चापि भगवा न केवलं द्विपदुत्तमो एव, अथ खो यावता सत्ता अपदा वा द्विपदा वा…पे… नेवसञ्ञीनासञ्ञिनो वा, तेसं सब्बेसं उत्तमो. अथ खो उक्कट्ठपरिच्छेदवसेन द्विपदुत्तमोत्वेव वुच्चति. द्विपदा हि सब्बसत्तानं उक्कट्ठा चक्कवत्तिमहासावकपच्चेकबुद्धानं तत्थ उप्पत्तितो, तेसञ्च उत्तमोति वुत्ते सब्बसत्तुत्तमोति वुत्तोयेव होति. सारथीनं पवरन्ति सारेतीति सारथि, हत्थिदमकादीनमेतं अधिवचनं. तेसञ्च भगवा पवरो अनुत्तरेन दमनेन पुरिसदम्मे दमेतुं समत्थभावतो. यथाह –

‘‘हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकं एव दिसं धावति पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा. अस्सदमकेन, भिक्खवे, अस्सदम्मो…पे… गोदमकेन, भिक्खवे, गोदम्मो…पे… दक्खिणं वा. तथागतेन हि, भिक्खवे, अरहता सम्मासम्बुद्धेन पुरिसदम्मो सारितो अट्ठ दिसा विधावति, रूपी रूपानि पस्सति, अयमेका दिसा…पे… सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, अयं अट्ठमी दिसा’’ति (म. नि. ३.३१२).

कतीति अत्थप्पभेदपुच्छा. लोकेति सत्तलोके. समणाति पुच्छितब्बअत्थनिदस्सनं. इङ्घाति याचनत्थे निपातो. तदिङ्घाति ते इङ्घ. ब्रूहीति आचिक्ख कथयस्सूति.

८४. एवं वुत्ते भगवा चुन्दं कम्मारपुत्तं ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्तिआदिना (म. नि. ३.२९६) नयेन गिहिपञ्हं अपुच्छित्वा समणपञ्हं पुच्छन्तं दिस्वा आवज्जेन्तो ‘‘तं पापभिक्खुं सन्धाय अयं पुच्छती’’ति ञत्वा तस्स अञ्ञत्र वोहारमत्ता अस्समणभावं दीपेन्तो आह ‘‘चतुरो समणा’’ति. तत्थ चतुरोति सङ्ख्यापरिच्छेदो. समणाति कदाचि भगवा तित्थिये समणवादेन वदति; यथाह – ‘‘यानि तानि पुथुसमणब्राह्मणानं वतकोतूहलमङ्गलानी’’ति (म. नि. १.४०७). कदाचि पुथुज्जने; यथाह – ‘‘समणा समणाति खो, भिक्खवे, जनो सञ्जानाती’’ति (म. नि. १.४३५). कदाचि सेक्खे; यथाह – ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (म. नि. १.१३९; दी. नि. २.२१४; अ. नि. ४.२४१). कदाचि खीणासवे; यथाह – ‘‘आसवानं खया समणो होती’’ति (म. नि. १.४३८). कदाचि अत्तानंयेव; यथाह – ‘‘समणोति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति (अ. नि. ८.८५). इध पन तीहि पदेहि सब्बेपि अरिये सीलवन्तं पुथुज्जनञ्च, चतुत्थेन इतरं अस्समणम्पि भण्डुं कासावकण्ठं केवलं वोहारमत्तकेन समणोति सङ्गण्हित्वा ‘‘चतुरो समणा’’ति आह. न पञ्चमत्थीति इमस्मिं धम्मविनये वोहारमत्तकेन पटिञ्ञामत्तकेनापि पञ्चमो समणो नाम नत्थि.

ते ते आविकरोमीति ते चतुरो समणे तव पाकटे करोमि. सक्खिपुट्ठोति सम्मुखा पुच्छितो. मग्गजिनोति मग्गेन सब्बकिलेसे विजितावीति अत्थो. मग्गदेसकोति परेसं मग्गं देसेता. मग्गे जीवतीति सत्तसु सेक्खेसु यो कोचि सेक्खो अपरियोसितमग्गवासत्ता लोकुत्तरे, सीलवन्तपुथुज्जनो च लोकिये मग्गे जीवति नाम, सीलवन्तपुथुज्जनो वा लोकुत्तरमग्गनिमित्तं जीवनतोपि मग्गे जीवतीति वेदितब्बो. यो च मग्गदूसीति यो च दुस्सीलो मिच्छादिट्ठि मग्गपटिलोमाय पटिपत्तिया मग्गदूसकोति अत्थो.

८५. ‘‘इमे ते चतुरो समणा’’ति एवं भगवता सङ्खेपेन उद्दिट्ठे चतुरो समणे ‘‘अयं नामेत्थ मग्गजिनो, अयं मग्गदेसको, अयं मग्गे जीवति, अयं मग्गदूसी’’ति एवं पटिविज्झितुं असक्कोन्तो पुन पुच्छितुं चुन्दो आह ‘‘कं मग्गजिन’’न्ति. तत्थ मग्गे जीवति मेति यो सो मग्गे जीवति, तं मे ब्रूहि पुट्ठोति. सेसं पाकटमेव.

८६. इदानिस्स भगवा चतुरोपि समणे चतूहि गाथाहि निद्दिसन्तो आह ‘‘यो तिण्णकथंकथो विसल्लो’’ति. तत्थ तिण्णकथंकथो विसल्लोति एतं उरगसुत्ते वुत्तनयमेव. अयं पन विसेसो. यस्मा इमाय गाथाय मग्गजिनोति बुद्धसमणो अधिप्पेतो, तस्मा सब्बञ्ञुतञ्ञाणेन कथंकथापतिरूपकस्स सब्बधम्मेसु अञ्ञाणस्स तिण्णत्तापि ‘‘तिण्णकथंकथो’’ति वेदितब्बो. पुब्बे वुत्तनयेन हि तिण्णकथंकथापि सोतापन्नादयो पच्चेकबुद्धपरियोसाना सकदागामिविसयादीसु बुद्धविसयपरियोसानेसु पटिहतञाणप्पभावत्ता परियायेन अतिण्णकथंकथाव होन्ति. भगवा पन सब्बप्पकारेन तिण्णकथंकथोति. निब्बानाभिरतोति निब्बाने अभिरतो, फलसमापत्तिवसेन सदा निब्बाननिन्नचित्तोति अत्थो. तादिसो च भगवा. यथाह –

‘‘सो खो अहं, अग्गिवेस्सन, तस्सा एव कथाय परियोसाने, तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि, सन्निसादेमि, एकोदिं करोमि, समादहामी’’ति (म. नि. १.३८७).

अनानुगिद्धोति कञ्चि धम्मं तण्हागेधेन अननुगिज्झन्तो. लोकस्स सदेवकस्स नेताति आसयानुसयानुलोमेन धम्मं देसेत्वा पारायनमहासमयादीसु अनेकेसु सुत्तन्तेसु अपरिमाणानं देवमनुस्सानं सच्चपटिवेधसम्पादनेन सदेवकस्स लोकस्स नेता, गमयिता, तारेता, पारं सम्पापेताति अत्थो. तादिन्ति तादिसं यथावुत्तप्पकारलोकधम्मेहि निब्बिकारन्ति अत्थो. सेसमेत्थ पाकटमेव.

८७. एवं भगवा इमाय गाथाय ‘‘मग्गजिन’’न्ति बुद्धसमणं निद्दिसित्वा इदानि खीणासवसमणं निद्दिसन्तो आह ‘‘परमं परमन्ती’’ति. तत्थ परमं नाम निब्बानं, सब्बधम्मानं अग्गं उत्तमन्ति अत्थो. परमन्ति योध ञत्वाति तं परमं परममिच्चेव यो इध सासने ञत्वा पच्चवेक्खणञाणेन. अक्खाति विभजते इधेव धम्मन्ति निब्बानधम्मं अक्खाति, अत्तना पटिविद्धत्ता परेसं पाकटं करोति ‘‘इदं निब्बान’’न्ति, मग्गधम्मं विभजति ‘‘इमे चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो’’ति. उभयम्पि वा उग्घटितञ्ञूनं सङ्खेपदेसनाय आचिक्खति, विपञ्चितञ्ञूनं वित्थारदेसनाय विभजति. एवं आचिक्खन्तो विभजन्तो च ‘‘इधेव सासने अयं धम्मो, न इतो बहिद्धा’’ति सीहनादं नदन्तो अक्खाति च विभजति च. तेन वुत्तं ‘‘अक्खाति विभजते इधेव धम्म’’न्ति. तं कङ्खछिदं मुनिं अनेजन्ति तं एवरूपं चतुसच्चपटिवेधेन अत्तनो, देसनाय च परेसं कङ्खच्छेदनेन कङ्खच्छिदं, मोनेय्यसमन्नागमेन मुनिं, एजासङ्खाताय तण्हाय अभावतो अनेजं दुतियं भिक्खुनमाहु मग्गदेसिन्ति.

८८. एवं इमाय गाथाय सयं अनुत्तरं मग्गं उप्पादेत्वा देसनाय अनुत्तरो मग्गदेसी समानोपि दूतमिव लेखवाचकमिव च रञ्ञो अत्तनो सासनहरं सासनजोतकञ्च ‘‘मग्गदेसि’’न्ति खीणासवसमणं निद्दिसित्वा इदानि सेक्खसमणञ्च सीलवन्तपुथुज्जनसमणञ्च निद्दिसन्तो आह ‘‘यो धम्मपदे’’ति. तत्थ पदवण्णना पाकटायेव. अयं पनेत्थ अत्थवण्णना – यो निब्बानधम्मस्स पदत्ता धम्मपदे, उभो अन्ते अनुपगम्म देसितत्ता आसयानुरूपतो वा सतिपट्ठानादिनानप्पकारेहि देसितत्ता सुदेसिते, मग्गसमङ्गीपि अनवसितमग्गकिच्चत्ता मग्गे जीवति, सीलसंयमेन सञ्ञतो, कायादीसु सूपट्ठिताय चिरकतादिसरणाय वा सतिया सतिमा, अणुमत्तस्सापि वज्जस्स अभावतो अनवज्जत्ता, कोट्ठासभावेन च पदत्ता सत्ततिंसबोधिपक्खियधम्मसङ्खातानि अनवज्जपदानि भङ्गञाणतो पभुति भावनासेवनाय सेवमानो, तं भिक्खुनं ततियं मग्गजीविन्ति आहूति.

८९. एवं भगवा इमाय गाथाय ‘‘मग्गजीवि’’न्ति सेक्खसमणं सीलवन्तपुथुज्जनसमणञ्च निद्दिसित्वा इदानि तं भण्डुं कासावकण्ठं केवलं वोहारमत्तसमणं निद्दिसन्तो आह ‘‘छदनं कत्वाना’’ति. तत्थ छदनं कत्वानाति पतिरूपं करित्वा, वेसं गहेत्वा, लिङ्गं धारेत्वाति अत्थो. सुब्बतानन्ति बुद्धपच्चेकबुद्धसावकानं. तेसञ्हि सुन्दरानि वतानि, तस्मा ते सुब्बताति वुच्चन्ति. पक्खन्दीति पक्खन्दको, अन्तो पविसकोति अत्थो. दुस्सीलो हि गूथपटिच्छादनत्थं तिणपण्णादिच्छदनं विय अत्तनो दुस्सीलभावं पटिच्छादनत्थं सुब्बतानं छदनं कत्वा ‘‘अहम्पि भिक्खू’’ति भिक्खुमज्झे पक्खन्दति, ‘‘एत्तकवस्सेन भिक्खुना गहेतब्बं एत’’न्ति लाभे दीयमाने ‘‘अहं एत्तकवस्सो’’ति गण्हितुं पक्खन्दति, तेन वुच्चति ‘‘छदनं कत्वान सुब्बतानं पक्खन्दी’’ति. चतुन्नम्पि खत्तियादिकुलानं उप्पन्नं पसादं अननुरूपपटिपत्तिया दूसेतीति कुलदूसको. पगब्भोति अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च समन्नागतोति अत्थो. अयमेत्थ सङ्खेपो, वित्थारं पन मेत्तसुत्तवण्णनायं वक्खाम.

कतपटिच्छादनलक्खणाय मायाय समन्नागतत्ता मायावी. सीलसंयमाभावेन असञ्ञतो. पलापसदिसत्ता पलापो. यथा हि पलापो अन्तो तण्डुलरहितोपि बहि थुसेन वीहि विय दिस्सति, एवमिधेकच्चो अन्तो सीलादिगुणसारविरहितोपि बहि सुब्बतच्छदनेन समणवेसेन समणो विय दिस्सति. सो एवं पलापसदिसत्ता ‘‘पलापो’’ति वुच्चति. आनापानस्सतिसुत्ते पन ‘‘अपलापायं, भिक्खवे, परिसा, निप्पलापायं, भिक्खवे, परिसा, सुद्धा सारे पतिट्ठिता’’ति (म. नि. ३.१४६) एवं पुथुज्जनकल्याणोपि ‘‘पलापो’’ति वुत्तो. इध पन कपिलसुत्ते च ‘‘ततो पलापे वाहेथ, अस्समणे समणमानिने’’ति (सु. नि. २८४) एवं पराजितको ‘‘पलापो’’ति वुत्तो. पतिरूपेन चरं समग्गदूसीति तं सुब्बतानं छदनं कत्वा यथा चरन्तं ‘‘आरञ्ञिको अयं रुक्खमूलिको, पंसुकूलिको, पिण्डपातिको, अप्पिच्छो, सन्तुट्ठो’’ति जनो जानाति, एवं पतिरूपेन युत्तरूपेन बाहिरमट्ठेन आचारेन चरन्तो पुग्गलो अत्तनो लोकुत्तरमग्गस्स, परेसं सुगतिमग्गस्स च दूसनतो ‘‘मग्गदूसी’’ति वेदितब्बो.

९०. एवं इमाय गाथाय ‘‘मग्गदूसी’’ति दुस्सीलं वोहारमत्तकसमणं निद्दिसित्वा इदानि तेसं अञ्ञमञ्ञं अब्यामिस्सीभावं दीपेन्तो आह ‘‘एते च पटिविज्झी’’ति. तस्सत्थो – एते चतुरो समणे यथावुत्तेन लक्खणेन पटिविज्झि अञ्ञासि सच्छाकासि यो गहट्ठो खत्तियो वा ब्राह्मणो वा अञ्ञो वा कोचि, इमेसं चतुन्नं समणानं लक्खणस्सवनमत्तेन सुतवा, तस्सेव लक्खणस्स अरियानं सन्तिके सुतत्ता अरियसावको, तेयेव समणे ‘‘अयञ्च अयञ्च एवंलक्खणो’’ति पजाननमत्तेन सप्पञ्ञो, यादिसो अयं पच्छा वुत्तो मग्गदूसी, इतरेपि सब्बे नेतादिसाति ञत्वा इति दिस्वा एवं पापं करोन्तम्पि एतं पापभिक्खुं दिस्वा. तत्थायं योजना – एते च पटिविज्झि यो गहट्ठो सुतवा अरियसावको सप्पञ्ञो, तस्स ताय पञ्ञाय सब्बे ‘‘नेतादिसा’’ति ञत्वा विहरतो इति दिस्वा न हापेति सद्धा, एवं पापकम्मं करोन्तं पापभिक्खुं दिस्वापि न हापेति, न हायति, न नस्सति सद्धाति.

एवं इमाय गाथाय तेसं अब्यामिस्सीभावं दीपेत्वा इदानि इति दिस्वापि ‘‘सब्बे नेतादिसा’’ति जानन्तं अरियसावकं पसंसन्तो आह ‘‘कथञ्हि दुट्ठेना’’ति. तस्स सम्बन्धो – एतदेव च युत्तं सुतवतो अरियसावकस्स, यदिदं एकच्चं पापं करोन्तं इति दिस्वापि सब्बे ‘‘नेतादिसा’’ति जाननं. किं कारणा? कथञ्हि दुट्ठेन असम्पदुट्ठं, सुद्धं असुद्धेन समं करेय्याति? तस्सत्थो – कथञ्हि सुतवा अरियसावको सप्पञ्ञो, सीलविपत्तिया दुट्ठेन मग्गदूसिना अदुट्ठं इतरं समणत्तयं, सुद्धं समणत्तयमेवं अपरिसुद्धकायसमाचारतादीहि असुद्धेन पच्छिमेन वोहारमत्तकसमणेन समं करेय्य सदिसन्ति जानेय्याति. सुत्तपरियोसाने उपासकस्स मग्गो वा फलं वा न कथितं. कङ्खामत्तमेव हि तस्स पहीनन्ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय चुन्दसुत्तवण्णना निट्ठिता.

६. पराभवसुत्तवण्णना

एवं मे सुतन्ति पराभवसुत्तं. का उप्पत्ति? मङ्गलसुत्तं किर सुत्वा देवानं एतदहोसि – ‘‘भगवता मङ्गलसुत्ते सत्तानं वुड्ढिञ्च सोत्थिञ्च कथयमानेन एकंसेन भवो एव कथितो, नो पराभवो. हन्द दानि येन सत्ता परिहायन्ति विनस्सन्ति, तं नेसं पराभवम्पि पुच्छामा’’ति. अथ मङ्गलसुत्तं कथितदिवसतो दुतियदिवसे दससहस्सचक्कवाळेसु देवतायो पराभवसुत्तं सोतुकामा इमस्मिं एकचक्कवाळे सन्निपतित्वा एकवालग्गकोटिओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजेन च अधिगय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा अट्ठंसु. ततो सक्केन देवानमिन्देन आणत्तो अञ्ञतरो देवपुत्तो भगवन्तं पराभवपञ्हं पुच्छि. अथ भगवा पुच्छावसेन इमं सुत्तमभासि.

तत्थ ‘‘एवं मे सुत’’न्तिआदि आयस्मता आनन्देन वुत्तं. ‘‘पराभवन्तं पुरिस’’न्तिआदिना नयेन एकन्तरिका गाथा देवपुत्तेन वुत्ता, ‘‘सुविजानो भवं होती’’तिआदिना नयेन एकन्तरिका एव अवसानगाथा च भगवता वुत्ता, तदेतं सब्बम्पि समोधानेत्वा ‘‘पराभवसुत्त’’न्ति वुच्चति. तत्थ ‘‘एवं मे सुत’’न्तिआदीसु यं वत्तब्बं, तं सब्बं मङ्गलसुत्तवण्णनायं वक्खाम.

९१. पराभवन्तं पुरिसन्तिआदीसु पन पराभवन्तन्ति परिहायन्तं विनस्सन्तं. पुरिसन्ति यंकिञ्चि सत्तं जन्तुं. मयं पुच्छाम गोतमाति सेसदेवेहि सद्धिं अत्तानं निदस्सेत्वा ओकासं कारेन्तो सो देवपुत्तो गोत्तेन भगवन्तं आलपति. भवन्तं पुट्ठुमागम्माति मयञ्हि भवन्तं पुच्छिस्सामाति ततो ततो चक्कवाळा आगताति अत्थो. एतेन आदरं दस्सेति. किं पराभवतो मुखन्ति एवं आगतानं अम्हाकं ब्रूहि पराभवतो पुरिसस्स किं मुखं, किं द्वारं, का योनि, किं कारणं, येन मयं पराभवन्तं पुरिसं जानेय्यामाति अत्थो. एतेन ‘‘पराभवन्तं पुरिस’’न्ति एत्थ वुत्तस्स पराभवतो पुरिसस्स पराभवकारणं पुच्छति. पराभवकारणे हि ञाते तेन कारणसामञ्ञेन सक्का यो कोचि पराभवपुरिसो जानितुन्ति.

९२. अथस्स भगवा सुट्ठु पाकटीकरणत्थं पटिपक्खं दस्सेत्वा पुग्गलाधिट्ठानाय देसनाय पराभवमुखं दीपेन्तो आह ‘‘सुविजानो भव’’न्ति. तस्सत्थो – य्वायं भवं वड्ढन्तो अपरिहायन्तो पुरिसो, सो सुविजानो होति, सुखेन अकसिरेन अकिच्छेन सक्का विजानितुं. योपायं पराभवतीति पराभवो, परिहायति विनस्सति, यस्स तुम्हे पराभवतो पुरिसस्स मुखं मं पुच्छथ, सोपि सुविजानो. कथं? अयञ्हि धम्मकामो भवं होति दसकुसलकम्मपथधम्मं कामेति, पिहेति, पत्थेति, सुणाति, पटिपज्जति, सो तं पटिपत्तिं दिस्वा सुत्वा च जानितब्बतो सुविजानो होति. इतरोपि धम्मदेस्सी पराभवो, तमेव धम्मं देस्सति, न कामेति, न पिहेति, न पत्थेति, न सुणाति, न पटिपज्जति, सो तं विप्पटिपत्तिं दिस्वा सुत्वा च जानितब्बतो सुविजानो होतीति. एवमेत्थ भगवा पटिपक्खं दस्सेन्तो अत्थतो धम्मकामतं भवतो मुखं दस्सेत्वा धम्मदेस्सितं पराभवतो मुखं दस्सेतीति वेदितब्बं.

९३. अथ सा देवता भगवतो भासितं अभिनन्दमाना आह ‘‘इति हेत’’न्ति. तस्सत्थो – इति हि यथा वुत्तो भगवता, तथेव एतं विजानाम, गण्हाम, धारेम, पठमो सो पराभवो सो धम्मदेस्सितालक्खणो पठमो पराभवो. यानि मयं पराभवमुखानि विजानितुं आगतम्हा, तेसु इदं ताव एकं पराभवमुखन्ति वुत्तं होति. तत्थ विग्गहो, पराभवन्ति एतेनाति पराभवो. केन च पराभवन्ति? यं पराभवतो मुखं, कारणं, तेन. ब्यञ्जनमत्तेन एव हि एत्थ नानाकरणं, अत्थतो पन पराभवोति वा पराभवतो मुखन्ति वा नानाकरणं नत्थि. एवमेकं पराभवतो मुखं विजानामाति अभिनन्दित्वा ततो परं ञातुकामतायाह ‘‘दुतियं भगवा ब्रूहि, किं पराभवतो मुख’’न्ति. इतो परञ्च ततियं चतुत्थन्तिआदीसुपि इमिनाव नयेनत्थो वेदितब्बो.

९४. ब्याकरणपक्खेपि च यस्मा ते ते सत्ता तेहि तेहि पराभवमुखेहि समन्नागता, न एकोयेव सब्बेहि, न च सब्बे एकेनेव, तस्मा तेसं तेसं तानि तानि पराभवमुखानि दस्सेतुं ‘‘असन्तस्स पिया होन्ती’’तिआदिना नयेन पुग्गलाधिट्ठानाय एव देसनाय नानाविधानि पराभवमुखानि ब्याकासीति वेदितब्बा.

तत्रायं सङ्खेपतो अत्थवण्णना – असन्तो नाम छ सत्थारो, ये वा पनञ्ञेपि अवूपसन्तेन कायवचीमनोकम्मेन समन्नागता, ते असन्तो अस्सपिया होन्ति सुनक्खत्तादीनं अचेलककोरखत्तियादयो विय. सन्तो नाम बुद्धपच्चेकबुद्धसावका. ये वा पनञ्ञेपि वूपसन्तेन कायवचीमनोकम्मेन समन्नागता, ते सन्ते न कुरुते पियं, अत्तनो पिये इट्ठे कन्ते मनापे न कुरुतेति अत्थो. वेनेय्यवसेन हेत्थ वचनभेदो कतोति वेदितब्बो. अथ वा सन्ते न कुरुतेति सन्ते न सेवतीति अत्थो, यथा ‘‘राजानं सेवती’’ति एतस्मिञ्हि अत्थे राजानं पियं कुरुतेति सद्दविदू मन्तेन्ति. पियन्ति पियमानो, तुस्समानो, मोदमानोति अत्थो. असतं धम्मो नाम द्वासट्ठि दिट्ठिगतानि, दसाकुसलकम्मपथा वा. तं असतं धम्मं रोचेति, पिहेति, पत्थेति, सेवति. एवमेताय गाथाय असन्तपियता, सन्तअप्पियता, असद्धम्मरोचनञ्चाति तिविधं पराभवतो मुखं वुत्तं. एतेन हि समन्नागतो पुरिसो पराभवति परिहायति, नेव इध न हुरं वुड्ढिं पापुणाति, तस्मा ‘‘पराभवतो मुख’’न्ति वुच्चति. वित्थारं पनेत्थ ‘‘असेवना च बालानं, पण्डितानञ्च सेवना’’ति गाथावण्णनायं वक्खाम.

९६. निद्दासीली नाम यो गच्छन्तोपि, निसीदन्तोपि, तिट्ठन्तोपि, सयानोपि निद्दायतियेव. सभासीली नाम सङ्गणिकारामतं, भस्सारामतमनुयुत्तो. अनुट्ठाताति वीरियतेजविरहितो उट्ठानसीलो न होति, अञ्ञेहि चोदियमानो गहट्ठो वा समानो गहट्ठकम्मं, पब्बजितो वा पब्बजितकम्मं आरभति. अलसोति जातिअलसो, अच्चन्ताभिभूतो थिनेन ठितट्ठाने ठितो एव होति, निसिन्नट्ठाने निसिन्नो एव होति, अत्तनो उस्साहेन अञ्ञं इरियापथं न कप्पेति. अतीते अरञ्ञे अग्गिम्हि उट्ठिते अपलायनअलसा चेत्थ निदस्सनं. अयमेत्थ उक्कट्ठपरिच्छेदो, ततो लामकपरिच्छेदेनापि पन अलसो अलसोत्वेव वेदितब्बो. धजोव रथस्स, धूमोव अग्गिनो, कोधो पञ्ञाणमस्साति कोधपञ्ञाणो. दोसचरितो खिप्पकोपी अरुकूपमचित्तो पुग्गलो एवरूपो होति. इमाय गाथाय निद्दासीलता, सभासीलता, अनुट्ठानता, अलसता, कोधपञ्ञाणताति पञ्चविधं पराभवमुखं वुत्तं. एतेन हि समन्नागतो नेव गहट्ठो गहट्ठवुड्ढिं, न पब्बजितो पब्बजितवुड्ढिं पापुणाति, अञ्ञदत्थु परिहायतियेव पराभवतियेव, तस्मा ‘‘पराभवतो मुख’’न्ति वुच्चति.

९८. माताति जनिका वेदितब्बा. पिताति जनकोयेव. जिण्णकं सरीरसिथिलताय. गतयोब्बनं योब्बनातिक्कमेन आसीतिकं वा नावुतिकं वा सयं कम्मानि कातुमसमत्थं. पहु सन्तोति समत्थो समानो सुखं जीवमानो. न भरतीति न पोसेति. इमाय गाथाय मातापितूनं अभरणं, अपोसनं, अनुपट्ठानं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो यं तं –

‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. (इतिवु. १०६; अ. नि. ४.६३) –

मातापितुभरणे आनिसंसं वुत्तं. तं न पापुणाति, अञ्ञदत्थु ‘‘मातापितरोपि न भरति, कं अञ्ञं भरिस्सती’’ति निन्दञ्च वज्जनीयतञ्च दुग्गतिञ्च पापुणन्तो पराभवतियेव, तस्मा ‘‘पराभवतो मुख’’न्ति वुच्चति.

१००. पापानं बाहितत्ता ब्राह्मणं, समितत्ता समणं. ब्राह्मणकुलप्पभवम्पि वा ब्राह्मणं, पब्बज्जुपगतं समणं, ततो अञ्ञं वापि यंकिञ्चि याचनकं. मुसावादेन वञ्चेतीति ‘‘वद, भन्ते, पच्चयेना’’ति पवारेत्वा याचितो वा पटिजानित्वा पच्छा अप्पदानेन तस्स तं आसं विसंवादेति. इमाय गाथाय ब्राह्मणादीनं मुसावादेन वञ्चनं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो इध निन्दं, सम्पराये दुग्गतिं सुगतियम्पि अधिप्पायविपत्तिञ्च पापुणाति. वुत्तञ्हेतं –

‘‘दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. २.१४९; अ. नि. ५.२१३; महाव. २८५).

तथा –

‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? मुसावादी होती’’तिआदि (अ. नि. ४.८२).

तथा –

‘‘इध, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति, ‘वद, भन्ते, पच्चयेना’ति, सो येन पवारेति, तं न देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यं यदेव वणिज्जं पयोजेति, सास्स होति छेदगामिनी. इध पन सारिपुत्त…पे… सो येन पवारेति, न तं यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यं यदेव वणिज्जं पयोजेति, सास्स न होति यथाधिप्पाया’’ति (अ. नि. ४.७९).

एवमिमानि निन्दादीनि पापुणन्तो पराभवतियेव, तस्मा ‘‘पराभवतो मुख’’न्ति वुत्तं.

१०२. पहूतवित्तोति पहूतजातरूपरजतमणिरतनो. सहिरञ्ञोति सकहापणो. सभोजनोति अनेकसूपब्यञ्जनभोजनसम्पन्नो. एको भुञ्जति सादूनीति सादूनि भोजनानि अत्तनो पुत्तानम्पि अदत्वा पटिच्छन्नोकासे भुञ्जतीति एको भुञ्जति सादूनि. इमाय गाथाय भोजनगिद्धताय भोजनमच्छरियं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो निन्दं वज्जनीयं दुग्गतिन्ति एवमादीनि पापुणन्तो पराभवतियेव, तस्मा ‘‘पराभवतो मुख’’न्ति वुत्तं. वुत्तनयेनेव सब्बं सुत्तानुसारेन योजेतब्बं, अतिवित्थारभयेन पन इदानि योजनानयं अदस्सेत्वा अत्थमत्तमेव भणाम.

१०४. जातित्थद्धो नाम यो ‘‘अहं जातिसम्पन्नो’’ति मानं जनेत्वा तेन थद्धो वातपूरितभस्ता विय उद्धुमातो हुत्वा न कस्सचि ओनमति. एस नयो धनगोत्तत्थद्धेसु. सञ्ञातिं अतिमञ्ञेतीति अत्तनो ञातिम्पि जातिया अतिमञ्ञति सक्या विय विटटूभं. धनेनापि च ‘‘कपणो अयं दलिद्दो’’ति अतिमञ्ञति, सामीचिमत्तम्पि न करोति, तस्स ते ञातयो पराभवमेव इच्छन्ति. इमाय गाथाय वत्थुतो चतुब्बिधं, लक्खणतो एकंयेव पराभवमुखं वुत्तं.

१०६. इत्थिधुत्तोति इत्थीसु सारत्तो, यंकिञ्चि अत्थि, तं सब्बम्पि दत्वा अपरापरं इत्थिं सङ्गण्हाति. तथा सब्बम्पि अत्तनो सन्तकं निक्खिपित्वा सुरापानपयुत्तो सुराधुत्तो. निवत्थसाटकम्पि निक्खिपित्वा जूतकीळनमनुयुत्तो अक्खधुत्तो. एतेहि तीहि ठानेहि यंकिञ्चिपि लद्धं होति, तस्स विनासनतो लद्धं लद्धं विनासेतीति वेदितब्बो. एवंविधो पराभवतियेव, तेनस्सेतं इमाय गाथाय तिविधं पराभवमुखं वुत्तं.

१०८. सेहि दारेहीति अत्तनो दारेहि. यो अत्तनो दारेहि असन्तुट्ठो हुत्वा वेसियासु पदुस्सति, तथा परदारेसु, सो यस्मा वेसीनं धनप्पदानेन परदारसेवनेन च राजदण्डादीहि पराभवतियेव, तेनस्सेतं इमाय गाथाय दुविधं पराभवमुखं वुत्तं.

११०. अतीतयोब्बनोति योब्बनमतिच्च आसीतिको वा नावुतिको वा हुत्वा आनेति परिग्गण्हाति. तिम्बरुत्थनिन्ति तिम्बरुफलसदिसत्थनिं तरुणदारिकं. तस्सा इस्सा न सुपतीति ‘‘दहराय महल्लकेन सद्धिं रति च संवासो च अमनापो, मा हेव खो तरुणं पत्थेय्या’’ति इस्साय तं रक्खन्तो न सुपति. सो यस्मा कामरागेन च इस्साय च डय्हन्तो बहिद्धा कम्मन्ते च अप्पयोजेन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय इमं इस्साय असुपनं एकंयेव पराभवमुखं वुत्तं.

११२. सोण्डिन्ति मच्छमंसादीसु लोलं गेधजातिकं. विकिरणिन्ति तेसं अत्थाय धनं पंसुकं विय विकिरित्वा नासनसीलं. पुरिसं वापि तादिसन्ति पुरिसो वापि यो एवरूपो होति, तं यो इस्सरियस्मिं ठपेति, लञ्छनमुद्दिकादीनि दत्वा घरावासे कम्मन्ते वा वणिज्जादिवोहारेसु वा तदेव वावटं कारेति. सो यस्मा तस्स दोसेन धनक्खयं पापुणन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय तथाविधस्स इस्सरियस्मिं ठपनं एकंयेव पराभवमुखं वुत्तं.

११४. अप्पभोगो नाम सन्निचितानञ्च भोगानं आयमुखस्स च अभावतो. महातण्होति महतिया भोगतण्हाय समन्नागतो, यं लद्धं, तेन असन्तुट्ठो. खत्तिये जायते कुलेति खत्तियानं कुले जायति. सो च रज्जं पत्थयतीति सो एताय महातण्हताय अनुपायेन उप्पटिपाटिया अत्तनो दायज्जभूतं अलब्भनेय्यं वा परसन्तकं रज्जं पत्थेति, सो एवं पत्थेन्तो यस्मा तम्पि अप्पकं भोगं योधाजीवादीनं दत्वा रज्जं अपापुणन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय रज्जपत्थनं एकंयेव पराभवमुखं वुत्तं.

११५. इतो परं यदि सा देवता ‘‘तेरसमं भगवा ब्रूहि…पे… सतसहस्सिमं भगवा ब्रूही’’ति पुच्छेय्य, तम्पि भगवा कथेय्य. यस्मा पन सा देवता ‘‘किं इमेहि पुच्छितेहि, एकमेत्थ वुड्ढिकरं नत्थी’’ति तानि पराभवमुखानि असुय्यमाना एत्तकम्पि पुच्छित्वा विप्पटिसारी हुत्वा तुण्ही अहोसि, तस्मा भगवा तस्सासयं विदित्वा देसनं निट्ठापेन्तो इमं गाथं अभासि ‘‘एते पराभवे लोके’’ति.

तत्थ पण्डितोति परिवीमंसाय समन्नागतो. समवेक्खियाति पञ्ञाचक्खुना उपपरिक्खित्वा. अरियोति न मग्गेन, न फलेन, अपिच खो, पन एतस्मिं पराभवसङ्खाते अनये न इरियतीति अरियो. येन दस्सनेन याय पञ्ञाय पराभवे दिस्वा विवज्जेति, तेन सम्पन्नत्ता दस्सनसम्पन्नो. स लोकं भजते सिवन्ति सो एवरूपो सिवं खेममुत्तममनुपद्दवं देवलोकं भजति, अल्लीयति, उपगच्छतीति वुत्तं होति. देसनापरियोसाने पराभवमुखानि सुत्वा उप्पन्नसंवेगानुरूपं योनिसो पदहित्वा सोतापत्तिसकदागामिअनागामिफलानि पत्ता देवता गणनं वीतिवत्ता. यथाह –

‘‘महासमयसुत्ते च, अथो मङ्गलसुत्तके;

समचित्ते राहुलोवादे, धम्मचक्के पराभवे.

‘‘देवतासमिती तत्थ, अप्पमेय्या असङ्खिया;

धम्माभिसमयो चेत्थ, गणनातो असङ्खियो’’ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पराभवसुत्तवण्णना निट्ठिता.

७. अग्गिकभारद्वाजसुत्तवण्णना

एवं मे सुतन्ति अग्गिकभारद्वाजसुत्तं, ‘‘वसलसुत्त’’न्तिपि वुच्चति. का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. कसिभारद्वाजसुत्ते वुत्तनयेन पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं वोलोकेन्तो अग्गिकभारद्वाजं ब्राह्मणं सरणसिक्खापदानं उपनिस्सयसम्पन्नं दिस्वा ‘‘तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो सरणं गन्त्वा सिक्खापदानि समादियिस्सती’’ति ञत्वा, तत्थ गन्त्वा, पवत्ताय कथाय ब्राह्मणेन धम्मदेसनं याचितो इमं सुत्तं अभासि. तत्थ ‘‘एवं मे सुत’’न्तिआदिं मङ्गलसुत्तवण्णनायं वण्णयिस्साम, ‘‘अथ खो भगवा पुब्बण्हसमय’’न्तिआदि कसिभारद्वाजसुत्ते वुत्तनयेनेव वेदितब्बं.

तेन खो पन समयेन अग्गिकभारद्वाजस्साति यं यं अवुत्तपुब्बं, तं तदेव वण्णयिस्साम. सेय्यथिदं – सो हि ब्राह्मणो अग्गिं जुहति परिचरतीति कत्वा अग्गिकोति नामेन पाकटो अहोसि, भारद्वाजोति गोत्तेन. तस्मा वुत्तं ‘‘अग्गिकभारद्वाजस्सा’’ति. निवेसनेति घरे. तस्स किर ब्राह्मणस्स निवेसनद्वारे अन्तरवीथियं अग्गिहुतसाला अहोसि. ततो ‘‘निवेसनद्वारे’’ति वत्तब्बे तस्सपि पदेसस्स निवेसनेयेव परियापन्नत्ता ‘‘निवेसने’’ति वुत्तं. समीपत्थे वा भुम्मवचनं, निवेसनसमीपेति अत्थो. अग्गि पज्जलितो होतीति अग्गियाधाने ठितो अग्गि कतब्भुद्धरणो समिधापक्खेपं बीजनवातञ्च लभित्वा जलितो उद्धं समुग्गतच्चिसमाकुलो होति. आहुति पग्गहिताति ससीसं न्हायित्वा महता सक्कारेन पायाससप्पिमधुफाणितादीनि अभिसङ्खतानि होन्तीति अत्थो. यञ्हि किञ्चि अग्गिम्हि जुहितब्बं, तं सब्बं ‘‘आहुती’’ति वुच्चति. सपदानन्ति अनुघरं. भगवा हि सब्बजनानुग्गहत्थाय आहारसन्तुट्ठिया च उच्चनीचकुलं अवोक्कम्म पिण्डाय चरति. तेन वुत्तं ‘‘सपदानं पिण्डाय चरमानो’’ति.

अथ किमत्थं सब्बाकारसम्पन्नं समन्तपासादिकं भगवन्तं दिस्वा ब्राह्मणस्स चित्तं नप्पसीदति? कस्मा च एवं फरुसेन वचनेन भगवन्तं समुदाचरतीति? वुच्चते – अयं किर ब्राह्मणो ‘‘मङ्गलकिच्चेसु समणदस्सनं अवमङ्गल’’न्ति एवंदिट्ठिको, ततो ‘‘महाब्रह्मुनो भुञ्जनवेलाय काळकण्णी मुण्डकसमणको मम निवेसनं उपसङ्कमती’’ति मन्त्वा चित्तं नप्पसादेसि, अञ्ञदत्थु दोसवसंयेव अगमासि. अथ कुद्धो अनत्तमनो अनत्तमनवाचं निच्छारेसि ‘‘तत्रेव मुण्डका’’तिआदि. तत्रापि च यस्मा ‘‘मुण्डो असुद्धो होती’’ति ब्राह्मणानं दिट्ठि, तस्मा ‘‘अयं असुद्धो, तेन देवब्राह्मणपूजको न होती’’ति जिगुच्छन्तो ‘‘मुण्डका’’ति आह. मुण्डकत्ता वा उच्छिट्ठो एस, न इमं पदेसं अरहति आगच्छितुन्ति समणो हुत्वापि ईदिसं कायकिलेसं न वण्णेतीति च समणभावं जिगुच्छन्तो ‘‘समणका’’ति आह. न केवलं दोसवसेनेव, वसले वा पब्बाजेत्वा तेहि सद्धिं एकतो सम्भोगपरिभोगकरणेन पतितो अयं वसलतोपि पापतरोति जिगुच्छन्तो ‘‘वसलका’’ति आह – ‘‘वसलजातिकानं वा आहुतिदस्सनमत्तसवनेन पापं होती’’ति मञ्ञमानोपि एवमाह.

भगवा तथा वुत्तोपि विप्पसन्नेनेव मुखवण्णेन मधुरेन सरेन ब्राह्मणस्स उपरि अनुकम्पासीतलेन चित्तेन अत्तनो सब्बसत्तेहि असाधारणतादिभावं पकासेन्तो आह ‘‘जानासि पन, त्वं ब्राह्मणा’’ति. अथ ब्राह्मणो भगवतो मुखप्पसादसूचितं तादिभावं ञत्वा अनुकम्पासीतलेन चित्तेन निच्छारितं मधुरस्सरं सुत्वा अमतेनेव अभिसित्तहदयो अत्तमनो विप्पसन्निन्द्रियो निहतमानो हुत्वा तं जातिसभावं विसउग्गिरसदिसं समुदाचारवचनं पहाय ‘‘नून यमहं हीनजच्चं वसलन्ति पच्चेमि, न सो परमत्थतो वसलो, न च हीनजच्चता एव वसलकरणो धम्मो’’ति मञ्ञमानो ‘‘न ख्वाहं, भो गोतमा’’ति आह. धम्मता हेसा, यं हेतुसम्पन्नो पच्चयालाभेन फरुसोपि समानो लद्धमत्ते पच्चये मुदुको होतीति.

तत्थ साधूति अयं सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरदळ्हीकम्मादीसु दिस्सति. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.९५; अ. नि. ७.८३) हि आयाचने. ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने. ‘‘साधु, साधु, सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९) सम्पहंसने.

‘‘साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति. (जा. २.१८.१०१) –

आदीसु सुन्दरे. ‘‘तं सुणाथ, साधुकं मनसि करोथा’’तिआदीसु (म. नि. १.१) दळ्हीकम्मे. इध पन आयाचने.

तेन हीति तस्साधिप्पायनिदस्सनं, सचे ञातुकामोसीति वुत्तं होति. कारणवचनं वा, तस्स यस्मा ञातुकामोसि, तस्मा, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि, तथा ते भासिस्सामि, यथा त्वं जानिस्ससीति एवं परपदेहि सद्धिं सम्बन्धो वेदितब्बो. तत्र च सुणाहीति सोतिन्द्रियविक्खेपवारणं, साधुकं मनसि करोहीति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपवारणं. पुरिमञ्चेत्थ ब्यञ्जनविपल्लासग्गाहवारणं, पच्छिमं अत्थविपल्लासग्गाहवारणं. पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणत्थूपपरिक्खादीसु. पुरिमेन च ‘‘सब्यञ्जनो अयं धम्मो, तस्मा सवनीयो’’ति दीपेति, पच्छिमेन ‘‘सात्थो, तस्मा मनसि कातब्बो’’ति. साधुकपदं वा उभयपदेहि योजेत्वा ‘‘यस्मा अयं धम्मो धम्मगम्भीरो च देसनागम्भीरो च, तस्मा सुणाहि साधुकं. यस्मा अत्थगम्भीरो पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोही’’ति एतमत्थं दीपेन्तो आह – ‘‘सुणाहि साधुकं मनसि करोही’’ति.

ततो ‘‘एवं गम्भीरे कथमहं पतिट्ठं लभिस्सामी’’ति विसीदन्तमिव तं ब्राह्मणं समुस्साहेन्तो आह – ‘‘भासिस्सामी’’ति. तत्थ ‘‘यथा त्वं ञस्ससि, तथा परिमण्डलेहि पदब्यञ्जनेहि उत्तानेन नयेन भासिस्सामी’’ति एवमधिप्पायो वेदितब्बो. ततो उस्साहजातो हुत्वा ‘‘एवं भो’’ति खो अग्गिकभारद्वाजो ब्राह्मणो भगवतो पच्चस्सोसि, सम्पटिच्छि पटिग्गहेसीति वुत्तं होति, यथानुसिट्ठं वा पटिपज्जनेन अभिमुखो अस्सोसीति. अथस्स ‘‘भगवा एतदवोचा’’ति इदानि वत्तब्बं सन्धाय वुत्तं ‘‘कोधनो उपनाही’’ति एवमादिकं.

११६. तत्थ कोधनोति कुज्झनसीलो. उपनाहीति तस्सेव कोधस्स दळ्हीकम्मेन उपनाहेन समन्नागतो. परेसं गुणे मक्खेति पुञ्छतीति मक्खी, पापो च सो मक्खी चाति पापमक्खी. विपन्नदिट्ठीति विनट्ठसम्मादिट्ठि, विपन्नाय वा विरूपं गताय दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो. मायावीति अत्तनि विज्जमानदोसपटिच्छादनलक्खणाय मायाय समन्नागतो. तं जञ्ञा वसलो इतीति तं एवरूपं पुग्गलं एतेसं हीनधम्मानं वस्सनतो सिञ्चनतो अन्वास्सवनतो ‘‘वसलो’’ति जानेय्याति, एतेहि सब्बेहि ब्राह्मणमत्थके जातो. अयञ्हि परमत्थतो वसलो एव, अत्तनो हदयतुट्ठिमत्तं, न परन्ति. एवमेत्थ भगवा आदिपदेनेव तस्स ब्राह्मणस्स कोधनिग्गहं कत्वा ‘‘कोधादिधम्मो हीनपुग्गलो’’ति पुग्गलाधिट्ठानाय च देसनाय कोधादिधम्मे देसेन्तो एकेन ताव परियायेन वसलञ्च वसलकरणे च धम्मे देसेसि. एवं देसेन्तो च ‘‘त्वं अह’’न्ति परवम्भनं अत्तुक्कंसनञ्च अकत्वा धम्मेनेव समेन ञायेन तं ब्राह्मणं वसलभावे, अत्तानञ्च ब्राह्मणभावे ठपेसि.

११७. इदानि यायं ब्राह्मणानं दिट्ठि ‘‘कदाचि पाणातिपातअदिन्नादानादीनि करोन्तोपि ब्राह्मणो एवा’’ति. तं दिट्ठिं पटिसेधेन्तो, ये च सत्तविहिंसादीसु अकुसलधम्मेसु तेहि तेहि समन्नागता आदीनवं अपस्सन्ता ते धम्मे उप्पादेन्ति, तेसं ‘‘हीना एते धम्मा वसलकरणा’’ति तत्थ आदीनवञ्च दस्सेन्तो अपरेहिपि परियायेहि वसलञ्च वसलकरणे च धम्मे देसेतुं ‘‘एकजं वा द्विजं वा’’ति एवमादिगाथायो अभासि.

तत्थ एकजोति ठपेत्वा अण्डजं अवसेसयोनिजो. सो हि एकदा एव जायति. द्विजोति अण्डजो. सो हि मातुकुच्छितो अण्डकोसतो चाति द्विक्खत्तुं जायति. तं एकजं वा द्विजं वापि. योध पाणन्ति यो इध सत्तं. विहिंसतीति कायद्वारिकचेतनासमुट्ठितेन वा वचीद्वारिकचेतनासमुट्ठितेन वा पयोगेन जीविता वोरोपेति. ‘‘पाणानि हिंसती’’तिपि पाठो. तत्थ एकजं वा द्विजं वाति एवंपभेदानि योध पाणानि हिंसतीति एवं सम्बन्धो वेदितब्बो. यस्स पाणे दया नत्थीति एतेन मनसा अनुकम्पाय अभावं आह. सेसमेत्थ वुत्तनयमेव. इतो परासु च गाथासु, यतो एत्तकम्पि अवत्वा इतो परं उत्तानत्थानि पदानि परिहरन्ता अवण्णितपदवण्णनामत्तमेव करिस्साम.

११८. हन्तीति हनति विनासेति. परिरुन्धतीति सेनाय परिवारेत्वा तिट्ठति. गामानि निगमानि चाति एत्थ च-सद्देन नगरानीतिपि वत्तब्बं. निग्गाहको समञ्ञातोति इमिना हननपरिरुन्धनेन गामनिगमनगरघातकोति लोके विदितो.

११९. गामे वा यदि वारञ्ञेति गामोपि निगमोपि नगरम्पि सब्बोव इध गामो सद्धिं उपचारेन, तं ठपेत्वा सेसं अरञ्ञं. तस्मिं गामे वा यदि वारञ्ञे यं परेसं ममायितं, यं परसत्तानं परिग्गहितमपरिच्चत्तं सत्तो वा सङ्खारो वा. थेय्या अदिन्नमादेतीति तेहि अदिन्नं अननुञ्ञातं थेय्यचित्तेन आदियति, येन केनचि पयोगेन येन केनचि अवहारेन अत्तनो गहणं साधेति.

१२०. इणमादायाति अत्तनो सन्तकं किञ्चि निक्खिपित्वा निक्खेपग्गहणेन वा, किञ्चि अनिक्खिपित्वा ‘‘एत्तकेन कालेन एत्तकं वड्ढिं दस्सामी’’ति वड्ढिग्गहणेन वा, ‘‘यं इतो उदयं भविस्सति, तं मय्हं मूलं तवेव भविस्सती’’ति वा ‘‘उदयं उभिन्नम्पि साधारण’’न्ति वा एवं तंतंआयोगग्गहणेन वा इणं गहेत्वा. चुज्जमानो पलायति न हि ते इणमत्थीति तेन इणायिकेन ‘‘देहि मे इण’’न्ति चोदियमानो ‘‘न हि ते इणमत्थि, मया गहितन्ति को सक्खी’’ति एवं भणनेन घरे वसन्तोपि पलायति.

१२१. किञ्चिक्खकम्यताति अप्पमत्तकेपि किस्मिञ्चिदेव इच्छाय. पन्थस्मिं वजन्तं जनन्ति मग्गे गच्छन्तं यंकिञ्चि इत्थिं वा पुरिसं वा. हन्त्वा किञ्चिक्खमादेतीति मारेत्वा कोट्टेत्वा तं भण्डकं गण्हाति.

१२२. अत्तहेतूति अत्तनो जीवितकारणा, तथा परहेतु. धनहेतूति सकधनस्स वा परधनस्स वा कारणा. च-कारो सब्बत्थ विकप्पनत्थो. सक्खिपुट्ठोति यं जानासि, तं वदेहीति पुच्छितो. मुसा ब्रूतीति जानन्तो वा ‘‘न जानामी’’ति अजानन्तो वा ‘‘जानामी’’ति भणति, सामिके असामिके, असामिके च सामिके करोति.

१२३. ञातीनन्ति सम्बन्धीनं. सखीनन्ति वयस्सानं दारेसूति परपरिग्गहितेसु. पटिदिस्सतीति पटिकूलेन दिस्सति, अतिचरन्तो दिस्सतीति अत्थो. साहसाति बलक्कारेन अनिच्छं. सम्पियेनाति तेहि तेसं दारेहि पत्थियमानो सयञ्च पत्थयमानो, उभयसिनेहवसेनापीति वुत्तं होति.

१२४. मातरं पितरं वाति एवं मेत्ताय पदट्ठानभूतम्पि, जिण्णकं गतयोब्बनन्ति एवं करुणाय पदट्ठानभूतम्पि. पहु सन्तो न भरतीति अत्थसम्पन्नो उपकरणसम्पन्नो हुत्वापि न पोसेति.

१२५. ससुन्ति सस्सुं. हन्तीति पाणिना वा लेड्डुना वा अञ्ञेन वा केनचि पहरति. रोसेतीति कोधमस्स सञ्जनेति वाचाय फरुसवचनेन.

१२६. अत्थन्ति सन्दिट्ठिकसम्परायिकपरमत्थेसु यंकिञ्चि. पुच्छितो सन्तोति पुट्ठो समानो. अनत्थमनुसासतीति तस्स अहितमेव आचिक्खति. पटिच्छन्नेन मन्तेतीति अत्थं आचिक्खन्तोपि यथा सो न जानाति, तथा अपाकटेहि पदब्यञ्जनेहि पटिच्छन्नेन वचनेन मन्तेति, आचरियमुट्ठिं वा कत्वा दीघरत्तं वसापेत्वा सावसेसमेव मन्तेति.

१२७. यो कत्वाति एत्थ मया पुब्बभागे पापिच्छता वुत्ता. या सा ‘‘इधेकच्चो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा, तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति, मा मं जञ्ञाति इच्छती’’ति एवं आगता. यथा अञ्ञे न जानन्ति, तथा करणेन कतानञ्च अविवरणेन पटिच्छन्ना अस्स कम्मन्ताति पटिच्छन्नकम्मन्तो.

१२८. परकुलन्ति ञातिकुलं वा मित्तकुलं वा. आगतन्ति यस्स तेन कुले भुत्तं, तं अत्तनो गेहमागतं पानभोजनादीहि नप्पटिपूजेति, न वा देति, अवभुत्तं वा देतीति अधिप्पायो.

१२९. यो ब्राह्मणं वाति पराभवसुत्ते वुत्तनयमेव.

१३०. भत्तकाले उपट्ठितेति भोजनकाले जाते. उपट्ठितन्तिपि पाठो, भत्तकाले आगतन्ति अत्थो. रोसेति वाचा न च देतीति ‘‘अत्थकामो मे अयं बलक्कारेन मं पुञ्ञं कारापेतुं आगतो’’ति अचिन्तेत्वा अप्पतिरूपेन फरुसवचनेन रोसेति, अन्तमसो सम्मुखभावमत्तम्पि चस्स न देति, पगेव भोजनन्ति अधिप्पायो.

१३१. असतं योध पब्रूतीति यो इध यथा निमित्तानि दिस्सन्ति ‘‘असुकदिवसे इदञ्चिदञ्च ते भविस्सती’’ति एवं असज्जनानं वचनं पब्रूति. ‘‘असन्त’’न्तिपि पाठो, अभूतन्ति अत्थो. पब्रूतीति भणति ‘‘अमुकस्मिं नाम गामे मय्हं ईदिसो घरविभवो, एहि तत्थ गच्छाम, घरणी मे भविस्ससि, इदञ्चिदञ्च ते दस्सामी’’ति परभरियं परदासिं वा वञ्चेन्तो धुत्तो विय. निजिगीसानोति निजिगीसमानो मग्गमानो, तं वञ्चेत्वा यंकिञ्चि गहेत्वा पलायितुकामोति अधिप्पायो.

१३२. यो चत्तानन्ति यो च अत्तानं. समुक्कंसेति जातिआदीहि समुक्कंसति उच्चट्ठाने ठपेति. परे च मवजानातीति तेहियेव परे अवजानाति, नीचं करोति. म-कारो पदसन्धिकरो. निहीनोति गुणवुड्ढितो परिहीनो, अधमभावं वा गतो. सेन मानेनाति तेन उक्कंसनावजाननसङ्खातेन अत्तनो मानेन.

१३३. रोसकोति कायवाचाहि परेसं रोसजनको. कदरियोति थद्धमच्छरी, यो परे परेसं देन्ते अञ्ञं वा पुञ्ञं करोन्ते वारेति, तस्सेतं अधिवचनं. पापिच्छोति असन्तगुणसम्भावनिच्छाय समन्नागतो. मच्छरीति आवासादिमच्छरिययुत्तो. सठोति असन्तगुणप्पकासनलक्खणेन साठेय्येन समन्नागतो, असम्माभासी वा अकातुकामोपि ‘‘करोमी’’तिआदिवचनेन. नास्स पापजिगुच्छनलक्खणा हिरी, नास्स उत्तासनतो उब्बेगलक्खणं ओत्तप्पन्ति अहिरिको अनोत्तप्पी.

१३४. बुद्धन्ति सम्मासम्बुद्धं. परिभासतीति ‘‘असब्बञ्ञू’’तिआदीहि अपवदति, सावकञ्च ‘‘दुप्पटिपन्नो’’तिआदीहि. परिब्बाजं गहट्ठं वाति सावकविसेसनमेवेतं पब्बजितं वा तस्स सावकं, गहट्ठं वा पच्चयदायकन्ति अत्थो. बाहिरकं वा परिब्बाजकं यंकिञ्चि गहट्ठं वा अभूतेन दोसेन परिभासतीति एवम्पेत्थ अत्थं इच्छन्ति पोराणा.

१३५. अनरहं सन्तोति अखीणासवो समानो. अरहं पटिजानातीति ‘‘अहं अरहा’’ति पटिजानाति, यथा नं ‘‘अरहा अय’’न्ति जानन्ति, तथा वाचं निच्छारेति, कायेन परक्कमति, चित्तेन इच्छति अधिवासेति. चोरोति थेनो. सब्रह्मके लोकेति उक्कट्ठवसेन आह – सब्बलोकेति वुत्तं होति. लोके हि सन्धिच्छेदननिल्लोपहरणएकागारिककरणपरिपन्थतिट्ठनादीहि परेसं धनं विलुम्पन्ता चोराति वुच्चन्ति. सासने पन परिससम्पत्तिआदीहि पच्चयादीनि विलुम्पन्ता. यथाह –

‘‘पञ्चिमे, भिक्खवे, महाचोरा सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? इध, भिक्खवे, एकच्चस्स महाचोरस्स एवं होति ‘कुदास्सु नामाहं सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु आहिण्डिस्सामि हनन्तो, घातेन्तो, छिन्दन्तो, छेदापेन्तो, पचन्तो पाचेन्तोति, सो अपरेन समयेन सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु आहिण्डति हनन्तो…पे… पाचेन्तो. एवमेव खो, भिक्खवे, इधेकच्चस्स पापभिक्खुनो एवं होति ‘कुदास्सु नामाहं सतेन वा…पे… राजधानीसु चारिकं चरिस्सामि सक्कतो, गरुकतो, मानितो, पूजितो, अपचितो, गहट्ठानञ्चेव पब्बजितानञ्च लाभी चीवर…पे… परिक्खारान’न्ति. सो अपरेन समयेन सतेन वा सहस्सेन वा परिवुतो गामनिगमराजधानीसु चारिकं चरति सक्कतो…पे… परिक्खारानं. अयं, भिक्खवे, पठमो महाचोरो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहति, अयं, भिक्खवे, दुतियो…पे… लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पापभिक्खु सुद्धं ब्रह्मचारिं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति. अयं, भिक्खवे, ततियो…पे… लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो, पापभिक्खु यानि तानि सङ्घस्स गरुभण्डानि गरुपरिक्खारानि, सेय्यथिदं – आरामो, आरामवत्थु, विहारो, विहारवत्थु, मञ्चो, पीठं, भिसि, बिम्बोहनं, लोहकुम्भी, लोहभाणकं, लोहवारको, लोहकटाहं, वासि, फरसु, कुठारी, कुदालो, निखादनं, वल्लि, वेळु, मुञ्जं, पब्बजं, तिणं, मत्तिका, दारुभण्डं, मत्तिकाभण्डं, तेहि गिहिं सङ्गण्हाति उपलापेति. अयं, भिक्खवे, चतुत्थो…पे… लोकस्मिं.

‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय अयं अग्गो महाचोरो, यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति (पारा. १९५).

तत्थ लोकियचोरा लोकियमेव धनधञ्ञादिं थेनेन्ति. सासने वुत्तचोरेसु पठमो तथारूपमेव चीवरादिपच्चयमत्तं, दुतियो परियत्तिधम्मं, ततियो परस्स ब्रह्मचरियं, चतुत्थो सङ्घिकगरुभण्डं, पञ्चमो झानसमाधिसमापत्तिमग्गफलप्पभेदं लोकियलोकुत्तरगुणधनं, लोकियञ्च चीवरादिपच्चयजातं. यथाह – ‘‘थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति. तत्थ य्वायं पञ्चमो महाचोरो, तं सन्धायाह भगवा ‘‘चोरो सब्रह्मके लोके’’ति. सो हि ‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय अयं अग्गो महाचोरो, यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति (पारा. १९५) एवं लोकियलोकुत्तरधनथेननतो अग्गो महाचोरोति वुत्तो, तस्मा तं इधापि ‘‘सब्रह्मके लोके’’ति इमिना उक्कट्ठपरिच्छेदेन पकासेसि.

एसो खो वसलाधमोति. एत्थ खोति अवधारणत्थो, तेन एसो एव वसलाधमो. वसलानं हीनो सब्बपच्छिमकोति अवधारेति. कस्मा? विसिट्ठवत्थुम्हि थेय्यधम्मवस्सनतो, याव तं पटिञ्ञं न विस्सज्जेति, ताव अविगतवसलकरणधम्मतो चाति.

एते खो वसलाति. इदानि ये ते पठमगाथाय आसयविपत्तिवसेन कोधनादयो पञ्च, पापमक्खिं वा द्विधा कत्वा छ, दुतियगाथाय पयोगविपत्तिवसेन पाणहिंसको एको, ततियाय पयोगविपत्तिवसेनेव गामनिगमनिग्गाहको एको, चतुत्थाय थेय्यावहारवसेन एको, पञ्चमाय इणवञ्चनवसेन एको, छट्ठाय पसय्हावहारवसेन पन्थदूसको एको, सत्तमाय कूटसक्खिवसेन एको, अट्ठमाय मित्तदुब्भिवसेन एको, नवमाय अकतञ्ञुवसेन एको, दसमाय कतनासनविहेसनवसेन एको, एकादसमाय हदयवञ्चनवसेन एको, द्वादसमाय पटिच्छन्नकम्मन्तवसेन द्वे, तेरसमाय अकतञ्ञुवसेन एको, चुद्दसमाय वञ्चनवसेन एको, पन्नरसमाय विहेसनवसेन एको, सोळसमाय वञ्चनवसेन एको, सत्तरसमाय अत्तुक्कंसनपरवम्भनवसेन द्वे, अट्ठारसमाय पयोगासयविपत्तिवसेन रोसकादयो सत्त, एकूनवीसतिमाय परिभासनवसेन द्वे, वीसतिमाय अग्गमहाचोरवसेन एकोति एवं तेत्तिंस चतुत्तिंस वा वसला वुत्ता. ते निद्दिसन्तो आह ‘‘एते खो वसला वुत्ता, मया ये ते पकासिता’’ति. तस्सत्थो – ये ते मया पुब्बे ‘‘जानासि पन त्वं, ब्राह्मण, वसल’’न्ति एवं सङ्खेपतो वसला वुत्ता, ते वित्थारतो एते खो पकासिताति. अथ वा ये ते मया पुग्गलवसेन वुत्ता, ते धम्मवसेनापि एते खो पकासिता. अथ वा एते खो वसला वुत्ता अरियेहि कम्मवसेन, न जातिवसेन, मया ये ते पकासिता ‘‘कोधनो उपनाही’’तिआदिना नयेन.

१३६. एवं भगवा वसलं दस्सेत्वा इदानि यस्मा ब्राह्मणो सकाय दिट्ठिया अतीव अभिनिविट्ठो होति, तस्मा तं दिट्ठिं पटिसेधेन्तो आह ‘‘न जच्चा वसलो होती’’ति. तस्सत्थो – परमत्थतो हि न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो, अपिच खो कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो, अपरिसुद्धकम्मवस्सनतो वसलो होति, परिसुद्धेन कम्मुना अपरिसुद्धवाहनतो ब्राह्मणो होति. यस्मा वा तुम्हे हीनं वसलं उक्कट्ठं ब्राह्मणं मञ्ञित्थ, तस्मा हीनेन कम्मुना वसलो होति, उक्कट्ठेन कम्मुना ब्राह्मणो होतीति एवम्पि अत्थं ञापेन्तो एवमाह.

१३७-१३९. इदानि तमेवत्थं निदस्सनेन साधेतुं ‘‘तदमिनापि जानाथा’’तिआदिका तिस्सो गाथायो आह. तासु द्वे चतुप्पादा, एका छप्पादा, तासं अत्थो – यं मया वुत्तं ‘‘न जच्चा वसलो होती’’तिआदि, तदमिनापि जानाथ, यथा मेदं निदस्सनं, तं इमिनापि पकारेन जानाथ, येन मे पकारेन येन सामञ्ञेन इदं निदस्सनन्ति वुत्तं होति. कतमं निदस्सनन्ति चे? चण्डालपुत्तो सोपाको…पे… ब्रह्मलोकूपपत्तियाति.

चण्डालस्स पुत्तो चण्डालपुत्तो. अत्तनो खादनत्थाय मते सुनखे लभित्वा पचतीति सोपाको. मातङ्गोति एवंनामो विस्सुतोति एवं हीनाय जातिया च जीविकाय च नामेन च पाकटो.

सोति पुरिमपदेन सम्बन्धित्वा सो मातङ्गो यसं परमं पत्तो, अब्भुतं उत्तमं अतिविसिट्ठं यसं कित्तिं पसंसं पत्तो. यं सुदुल्लभन्ति यं उळारकुलूपपन्नेनापि दुल्लभं, हीनकुलूपपन्नेन सुदुल्लभं. एवं यसप्पत्तस्स च आगच्छुं तस्सुपट्ठानं, खत्तिया ब्राह्मणा बहू, तस्स मातङ्गस्स पारिचरियत्थं खत्तिया च ब्राह्मणा च अञ्ञे च बहू वेस्ससुद्दादयो जम्बुदीपमनुस्सा येभुय्येन उपट्ठानं आगमिंसूति अत्थो.

एवं उपट्ठानसम्पन्नो सो मातङ्गो विगतकिलेसरजत्ता विरजं, महन्तेहि बुद्धादीहि पटिपन्नत्ता महापथं, ब्रह्मलोकसङ्खातं देवलोकं यापेतुं समत्थत्ता देवलोकयानसञ्ञितं अट्ठसमापत्तियानं अभिरुय्ह, ताय पटिपत्तिया कामरागं विराजेत्वा, कायस्स भेदा ब्रह्मलोकूपगो अहु, सा तथा हीनापि न नं जाति निवारेसि ब्रह्मलोकूपपत्तिया, ब्रह्मलोकूपपत्तितोति वुत्तं होति.

अयं पनत्थो एवं वेदितब्बो – अतीते किर महापुरिसो तेन तेनुपायेन सत्तहितं करोन्तो सोपाकजीविके चण्डालकुले उप्पज्जि. सो नामेन मातङ्गो, रूपेन दुद्दसिको हुत्वा बहिनगरे चम्मकुटिकाय वसति, अन्तोनगरे भिक्खं चरित्वा जीविकं कप्पेति. अथेकदिवसं तस्मिं नगरे सुरानक्खत्ते घोसिते धुत्ता यथासकेन परिवारेन कीळन्ति. अञ्ञतरापि ब्राह्मणमहासालधीता पन्नरससोळसवस्सुद्देसिका देवकञ्ञा विय रूपेन दस्सनीया पासादिका ‘‘अत्तनो कुलवंसानुरूपं कीळिस्सामी’’ति पहूतं खज्जभोज्जादिकीळनसम्भारं सकटेसु आरोपेत्वा सब्बसेतवळवयुत्तं यानमारुय्ह महापरिवारेन उय्यानभूमिं गच्छति दिट्ठमङ्गलिकाति नामेन. सा किर ‘‘दुस्सण्ठितं रूपं अवमङ्गल’’न्ति दट्ठुं न इच्छति, तेनस्सा दिट्ठमङ्गलिकात्वेव सङ्खा उदपादि.

तदा सो मातङ्गो कालस्सेव वुट्ठाय पटपिलोतिकं निवासेत्वा, कंसताळं हत्थे बन्धित्वा, भाजनहत्थो नगरं पविसति, मनुस्से दिस्वा दूरतो एव कंसताळं आकोटेन्तो. अथ दिट्ठमङ्गलिका ‘‘उस्सरथ, उस्सरथा’’ति पुरतो पुरतो हीनजनं अपनेन्तेहि पुरिसेहि नीयमाना नगरद्वारमज्झे मातङ्गं दिस्वा ‘‘को एसो’’ति आह. अहं मातङ्गचण्डालोति. सा ‘‘ईदिसं दिस्वा गतानं कुतो वुड्ढी’’ति यानं निवत्तापेसि. मनुस्सा ‘‘यं मयं उय्यानं गन्त्वा खज्जभोज्जादिं लभेय्याम, तस्स नो मातङ्गेन अन्तरायो कतो’’ति कुपिता ‘‘गण्हथ चण्डाल’’न्ति लेड्डूहि पहरित्वा ‘‘मतो’’ति पादे गहेत्वा एकमन्ते छड्डेत्वा कचवरेन पटिच्छादेत्वा अगमंसु. सो सतिं पटिलभित्वा उट्ठाय मनुस्से पुच्छि – ‘‘किं, अय्या, द्वारं नाम सब्बसाधारणं, उदाहु ब्राह्मणानंयेव कत’’न्ति? मनुस्सा आहंसु – ‘‘सब्बेसं साधारण’’न्ति. ‘‘एवं सब्बसाधारणद्वारेन पविसित्वा भिक्खाहारेन यापेन्तं मं दिट्ठमङ्गलिकाय मनुस्सा इमं अनयब्यसनं पापेसु’’न्ति रथिकाय रथिकं आहिण्डन्तो मनुस्सानं आरोचेत्वा ब्राह्मणस्स घरद्वारे निपज्जि – ‘‘दिट्ठमङ्गलिकं अलद्धा न वुट्ठहिस्सामी’’ति.

ब्राह्मणो ‘‘घरद्वारे मातङ्गो निपन्नो’’ति सुत्वा ‘‘तस्स काकणिकं देथ, तेलेन अङ्गं मक्खेत्वा गच्छतू’’ति आह. सो तं न इच्छति, ‘‘दिट्ठमङ्गलिकं अलद्धा न वुट्ठहिस्सामि’’च्चेव आह. ततो ब्राह्मणो ‘‘द्वे काकणिकायो देथ, काकणिकाय पूवं खादतु, काकणिकाय तेलेन अङ्गं मक्खेत्वा गच्छतू’’ति आह. सो तं न इच्छति, तथेव वदति. ब्राह्मणो सुत्वा ‘‘मासकं देथ, पादं, उपड्ढकहापणं, कहापणं द्वे तीणी’’ति याव सतं आणापेसि. सो न इच्छति, तथेव वदति. एवं याचन्तानंयेव सूरियो अत्थङ्गतो. अथ ब्राह्मणी पासादा ओरुय्ह साणिपाकारं परिक्खिपापेत्वा तं उपसङ्कमित्वा याचि – ‘‘तात मातङ्ग, दिट्ठमङ्गलिकाय अपराधं खम, सहस्सं गण्हाहि, द्वे तीणी’’ति याव ‘‘सतसहस्सं गण्हाही’’ति आह. सो तुण्हीभूतो निपज्जियेव.

एवं चतूहपञ्चाहे वीतिवत्ते बहुम्पि पण्णाकारं दत्वा दिट्ठमङ्गलिकं अलभन्ता खत्तियकुमारादयो मातङ्गस्स उपकण्णके आरोचापेसुं – ‘‘पुरिसा नाम अनेकानिपि संवच्छरानि वीरियं कत्वा इच्छितत्थं पापुणन्ति, मा खो त्वं निब्बिज्जि, अद्धा द्वीहतीहच्चयेन दिट्ठमङ्गलिकं लच्छसी’’ति. सो तुण्हीभूतो निपज्जियेव. अथ सत्तमे दिवसे समन्ता पटिविस्सका उट्ठहित्वा ‘‘तुम्हे मातङ्गं वा उट्ठापेथ, दारिकं वा देथ, मा अम्हे सब्बे नासयित्था’’ति आहंसु. तेसं किर अयं दिट्ठि ‘‘यस्स घरद्वारे एवं निपन्नो चण्डालो मरति, तस्स घरेन सह समन्ता सत्तसत्तघरवासिनो चण्डाला होन्ती’’ति. ततो दिट्ठमङ्गलिकं नीलपटपिलोतिकं निवासापेत्वा उळुङ्ककळोपिकादीनि दत्वा परिदेवमानं तस्स सन्तिकं नेत्वा ‘‘गण्ह दारिकं, उट्ठाय गच्छाही’’ति अदंसु. सा पस्से ठत्वा ‘‘उट्ठाही’’ति आह, सो ‘‘हत्थेन मं गहेत्वा उट्ठापेही’’ति आह. सा नं उट्ठापेसि. सो निसीदित्वा आह – ‘‘मयं अन्तोनगरे वसितुं न लभाम, एहि मं बहिनगरे चम्मकुटिं नेही’’ति. सा नं हत्थे गहेत्वा तत्थ नेसि. ‘‘पिट्ठियं आरोपेत्वा’’ति जातकभाणका. नेत्वा चस्स सरीरं तेलेन मक्खेत्वा, उण्होदकेन न्हापेत्वा, यागुं पचित्वा अदासि. सो ‘‘ब्राह्मणकञ्ञा अयं मा विनस्सी’’ति जातिसम्भेदं अकत्वाव अड्ढमासमत्तं बलं गहेत्वा ‘‘अहं वनं गच्छामि, ‘अतिचिरायती’ति मा त्वं उक्कण्ठी’’ति वत्वा घरमानुसकानि च ‘‘इमं मा पमज्जित्था’’ति आणापेत्वा घरा निक्खम्म तापसपब्बज्जं पब्बजित्वा, कसिणपरिकम्मं कत्वा, कतिपाहेनेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा ‘‘इदानाहं दिट्ठमङ्गलिकाय मनापो भविस्सामी’’ति आकासेनागन्त्वा नगरद्वारे ओरोहित्वा दिट्ठमङ्गलिकाय सन्तिकं पेसेसि.

सा सुत्वा ‘‘कोचि मञ्ञे मम ञातको पब्बजितो मं दुक्खितं ञत्वा दट्ठुं आगतो भविस्सती’’ति चिन्तयमाना गन्त्वा, तं ञत्वा, पादेसु निपतित्वा ‘‘किस्स मं अनाथं तुम्हे अकत्था’’ति आह. महापुरिसो ‘‘मा त्वं दिट्ठमङ्गलिके दुक्खिनी अहोसि, सकलजम्बुदीपवासीहि ते सक्कारं कारेस्सामी’’ति वत्वा एतदवोच – ‘‘गच्छ त्वं घोसनं करोहि – ‘महाब्रह्मा मम सामिको न मातङ्गो, सो चन्दविमानं भिन्दित्वा सत्तमे दिवसे मम सन्तिकं आगमिस्सती’’’ति. सा आह – ‘‘अहं, भन्ते, ब्राह्मणमहासालधीता हुत्वा अत्तनो पापकम्मेन इमं चण्डालभावं पत्ता, न सक्कोमि एवं वत्तु’’न्ति. महापुरिसो ‘‘न त्वं मातङ्गस्स आनुभावं जानासी’’ति वत्वा यथा सा सद्दहति, तथा अनेकानि पाटिहारियानि दस्सेत्वा तथेव तं आणापेत्वा अत्तनो वसतिं अगमासि. सा तथा अकासि.

मनुस्सा उज्झायन्ति हसन्ति – ‘‘कथञ्हि नामायं अत्तनो पापकम्मेन चण्डालभावं पत्वा पुन तं महाब्रह्मानं करिस्सती’’ति. सा अधिमाना एव हुत्वा दिवसे दिवसे घोसन्ती नगरं आहिण्डति ‘‘इतो छट्ठे दिवसे, पञ्चमे, चतुत्थे, ततिये, सुवे, अज्ज आगमिस्सती’’ति. मनुस्सा तस्सा विस्सत्थवाचं सुत्वा ‘‘कदाचि एवम्पि सिया’’ति अत्तनो अत्तनो घरद्वारेसु मण्डपं कारापेत्वा, साणिपाकारं सज्जेत्वा, वयप्पत्ता दारिकायो अलङ्करित्वा ‘‘महाब्रह्मनि आगते कञ्ञादानं दस्सामा’’ति आकासं उल्लोकेन्ता निसीदिंसु. अथ महापुरिसो पुण्णमदिवसे गगनतलं उपारूळ्हे चन्दे चन्दविमानं फालेत्वा पस्सतो महाजनस्स महाब्रह्मरूपेन निग्गच्छि. महाजनो ‘‘द्वे चन्दा जाता’’ति अतिमञ्ञि. ततो अनुक्कमेन आगतं दिस्वा ‘‘सच्चं दिट्ठमङ्गलिका आह, महाब्रह्माव अयं दिट्ठमङ्गलिकं दमेतुं पुब्बे मातङ्गवेसेनागच्छी’’ति निट्ठं अगमासि. एवं सो महाजनेन दिस्समानो दिट्ठमङ्गलिकाय वसनट्ठाने एव ओतरि. सा च तदा उतुनी अहोसि. सो तस्सा नाभिं अङ्गुट्ठकेन परामसि. तेन फस्सेन गब्भो पतिट्ठासि. ततो नं ‘‘गब्भो ते सण्ठितो, पुत्तम्हि जाते तं निस्साय जीवाही’’ति वत्वा पस्सतो महाजनस्स पुन चन्दविमानं पाविसि.

ब्राह्मणा ‘‘दिट्ठमङ्गलिका महाब्रह्मुनो पजापति अम्हाकं माता जाता’’ति वत्वा ततो ततो आगच्छन्ति. तं सक्कारं कातुकामानं मनुस्सानं सम्पीळनेन नगरद्वारानि अनोकासानि अहेसुं. ते दिट्ठमङ्गलिकं हिरञ्ञरासिम्हि ठपेत्वा, न्हापेत्वा, मण्डेत्वा, रथं आरोपेत्वा, महासक्कारेन नगरं पदक्खिणं कारापेत्वा, नगरमज्झे मण्डपं कारापेत्वा, तत्र नं ‘‘महाब्रह्मुनो पजापती’’ति दिट्ठट्ठाने ठपेत्वा वसापेन्ति ‘‘यावस्सा पतिरूपं वसनोकासं करोम, ताव इधेव वसतू’’ति. सा मण्डपे एव पुत्तं विजायि. तं विसुद्धदिवसे सद्धिं पुत्तेन ससीसं न्हापेत्वा मण्डपे जातोति दारकस्स ‘‘मण्डब्यकुमारो’’ति नामं अकंसु. ततो पभुति च नं ब्राह्मणा ‘‘महाब्रह्मुनो पुत्तो’’ति परिवारेत्वा चरन्ति. ततो अनेकसतसहस्सप्पकारा पण्णाकारा आगच्छन्ति, ते ब्राह्मणा कुमारस्सारक्खं ठपेसुं, आगता लहुं कुमारं दट्ठुं न लभन्ति.

कुमारो अनुपुब्बेन वुड्ढिमन्वाय दानं दातुं आरद्धो. सो सालाय सम्पत्तानं कपणद्धिकानं अदत्वा ब्राह्मणानंयेव देति. महापुरिसो ‘‘किं मम पुत्तो दानं देती’’ति आवज्जेत्वा ब्राह्मणानंयेव दानं देन्तं दिस्वा ‘‘यथा सब्बेसं दस्सति, तथा करिस्सामी’’ति चीवरं पारुपित्वा पत्तं गहेत्वा आकासेन आगम्म पुत्तस्स घरद्वारे अट्ठासि. कुमारो तं दिस्वा ‘‘कुतो अयं एवं विरूपवेसो वसलो आगतो’’ति कुद्धो इमं गाथमाह –

‘‘कुतो नु आगच्छसि दुम्मवासी, ओतल्लको पंसुपिसाचकोव;

सङ्कारचोळं पटिमुञ्च कण्ठे, को रे तुवं होसि अदक्खिणेय्यो’’ति.

ब्राह्मणा ‘‘गण्हथ गण्हथा’’ति तं गहेत्वा आकोटेत्वा अनयब्यसनं पापेसुं. सो आकासेन गन्त्वा बहिनगरे पच्चट्ठासि. देवता कुपिता कुमारं गले गहेत्वा उद्धंपादं अधोसिरं ठपेसुं. सो अक्खीहि निग्गतेहि मुखेन खेळं पग्घरन्तेन घरुघरुपस्सासी दुक्खं वेदयति. दिट्ठमङ्गलिका सुत्वा ‘‘कोचि आगतो अत्थी’’ति पुच्छि. ‘‘आम, पब्बजितो आगच्छी’’ति. ‘‘कुहिं गतो’’ति? ‘‘एवं गतो’’ति. सा तत्थ गन्त्वा ‘‘खमथ, भन्ते, अत्तनो दासस्सा’’ति याचन्ती तस्स पादमूले भूमिया निपज्जि. तेन च समयेन महापुरिसो पिण्डाय चरित्वा, यागुं लभित्वा, तं पिवन्तो तत्थ निसिन्नो होति, सो अवसिट्ठं थोकं यागुं दिट्ठमङ्गलिकाय अदासि. ‘‘गच्छ इमं यागुं उदककुम्भिया आलोलेत्वा येसं भूतविकारो अत्थि, तेसं अक्खिमुखकण्णनासाबिलेसु आसिञ्च, सरीरञ्च परिप्फोसेहि, एवं निब्बिकारा भविस्सन्ती’’ति. सा तथा अकासि. ततो कुमारे पकतिसरीरे जाते ‘‘एहि, तात मण्डब्य, तं खमापेस्सामा’’ति पुत्तञ्च सब्बे ब्राह्मणे च तस्स पादमूले निक्कुज्जित्वा निपज्जापेत्वा खमापेसि.

सो ‘‘सब्बजनस्स दानं दातब्ब’’न्ति ओवदित्वा, धम्मकथं कत्वा, अत्तनो वसनट्ठानंयेव गन्त्वा, चिन्तेसि ‘‘इत्थीसु पाकटा दिट्ठमङ्गलिका दमिता, पुरिसेसु पाकटो मण्डब्यकुमारो, इदानि को दमेतब्बो’’ति. ततो जातिमन्ततापसं अद्दस बन्धुमतीनगरं निस्साय कुम्भवतीनदीतीरे विहरन्तं. सो ‘‘अहं जातिया विसिट्ठो, अञ्ञेहि परिभुत्तोदकं न परिभुञ्जामी’’ति उपरिनदिया वसति. महापुरिसो तस्स उपरिभागे वासं कप्पेत्वा तस्स उदकपरिभोगवेलायं दन्तकट्ठं खादित्वा उदके पक्खिपि. तापसो तं उदकेन वुय्हमानं दिस्वा ‘‘केनिदं खित्त’’न्ति पटिसोतं गन्त्वा महापुरिसं दिस्वा ‘‘को एत्था’’ति आह. ‘‘मातङ्गचण्डालो, आचरिया’’ति. ‘‘अपेहि, चण्डाल, मा उपरिनदिया वसी’’ति. महापुरिसो ‘‘साधु, आचरिया’’ति हेट्ठानदिया वसति, पटिसोतम्पि दन्तकट्ठं तापसस्स सन्तिकं आगच्छति. तापसो पुन गन्त्वा ‘‘अपेहि, चण्डाल, मा हेट्ठानदियं वस, उपरिनदियायेव वसा’’ति आह. महापुरिसो ‘‘साधु, आचरिया’’ति तथा अकासि, पुनपि तथेव अहोसि. तापसो पुनपि ‘‘तथा करोती’’ति दुट्ठो महापुरिसं सपि ‘‘सूरियस्स ते उग्गमनवेलाय सत्तधा मुद्धा फलतू’’ति. महापुरिसोपि ‘‘साधु, आचरिय, अहं पन सूरियुट्ठानं न देमी’’ति वत्वा सूरियुट्ठानं निवारेसि. ततो रत्ति न विभायति, अन्धकारो जातो, भीता बन्धुमतीवासिनो तापसस्स सन्तिकं गन्त्वा ‘‘अत्थि नु खो, आचरिय, अम्हाकं सोत्थिभावो’’ति पुच्छिंसु. ते हि तं ‘‘अरहा’’ति मञ्ञन्ति. सो तेसं सब्बमाचिक्खि. ते महापुरिसं उपसङ्कमित्वा ‘‘सूरियं, भन्ते, मुञ्चथा’’ति याचिंसु. महापुरिसो ‘‘यदि तुम्हाकं अरहा आगन्त्वा मं खमापेति, मुञ्चामी’’ति आह.

मनुस्सा गन्त्वा तापसं आहंसु – ‘‘एहि, भन्ते, मातङ्गपण्डितं खमापेहि, मा तुम्हाकं कलहकारणा मयं नस्सिम्हा’’ति. सो ‘‘नाहं चण्डालं खमापेमी’’ति आह. मनुस्सा ‘‘अम्हे त्वं नासेसी’’ति तं हत्थपादेसु गहेत्वा महापुरिसस्स सन्तिकं नेसुं. महापुरिसो ‘‘मम पादमूले कुच्छिया निपज्जित्वा खमापेन्ते खमामी’’ति आह. मनुस्सा ‘‘एवं करोही’’ति आहंसु. तापसो ‘‘नाहं चण्डालं वन्दामी’’ति. मनुस्सा ‘‘तव छन्देन न वन्दिस्ससी’’ति हत्थपादमस्सुगीवादीसु गहेत्वा महापुरिसस्स पादमूले सयापेसुं. सो ‘‘खमामहं इमस्स, अपिचाहं तस्सेवानुकम्पाय सूरियं न मुञ्चामि, सूरिये हि उग्गतमत्ते मुद्धा अस्स सत्तधा फलिस्सती’’ति आह. मनुस्सा ‘‘इदानि, भन्ते, किं कातब्ब’’न्ति आहंसु. महापुरिसो ‘‘तेन हि इमं गलप्पमाणे उदके ठपेत्वा मत्तिकापिण्डेनस्स सीसं पटिच्छादेथ, सूरियरस्मीहि फुट्ठो मत्तिकापिण्डो सत्तधा फलिस्सति. तस्मिं फलिते एस अञ्ञत्र गच्छतू’’ति आह. ते तापसं हत्थपादादीसु गहेत्वा तथा अकंसु. सूरिये मुञ्चितमत्ते मत्तिकापिण्डो सत्तधा फलित्वा पति, तापसो भीतो पलायि. मनुस्सा दिस्वा ‘‘पस्सथ, भो, समणस्स आनुभाव’’न्ति दन्तकट्ठपक्खिपनमादिं कत्वा सब्बं वित्थारेत्वा ‘‘नत्थि ईदिसो समणो’’ति तस्मिं पसीदिंसु. ततो पभुति सकलजम्बुदीपे खत्तियब्राह्मणादयो गहट्ठपब्बजिता मातङ्गपण्डितस्स उपट्ठानं अगमंसु. सो यावतायुकं ठत्वा कायस्स भेदा ब्रह्मलोके उप्पज्जि. तेनाह भगवा ‘‘तदमिनापि जानाथ…पे… ब्रह्मलोकूपपत्तिया’’ति.

१४०-१४१. एवं ‘‘न जच्चा वसलो होति, कम्मुना वसलो होती’’ति साधेत्वा इदानि ‘‘न जच्चा होति ब्राह्मणो, कम्मुना होति ब्राह्मणो’’ति एतं साधेतुं आह ‘‘अज्झायककुले जाता …पे… दुग्गत्या गरहाय वा’’ति. तत्थ अज्झायककुले जाताति मन्तज्झायके ब्राह्मणकुले जाता. ‘‘अज्झायकाकुळे जाता’’तिपि पाठो. मन्तानं अज्झायके अनुपकुट्ठे च ब्राह्मणकुले जाताति अत्थो. मन्ता बन्धवा एतेसन्ति मन्तबन्धवा. वेदबन्धू वेदपटिस्सरणाति वुत्तं होति. ते च पापेसु कम्मेसु अभिण्हमुपदिस्सरेति ते एवं कुले जाता मन्तबन्धवा च समानापि यदि पाणातिपातादीसु पापकम्मेसु पुनप्पुनं उपदिस्सन्ति, अथ दिट्ठेव धम्मे गारय्हा सम्पराये च दुग्गति ते एवमुपदिस्समाना इमस्मिंयेव अत्तभावे मातापितूहिपि ‘‘नयिमे अम्हाकं पुत्ता, दुज्जाता एते कुलस्स अङ्गारभूता, निक्कड्ढथ ने’’ति, ब्राह्मणेहिपि ‘‘गहपतिका एते, न एते ब्राह्मणा, मा नेसं सद्धयञ्ञथालिपाकादीसु पवेसं देथ, मा नेहि सद्धिं सल्लपथा’’ति, अञ्ञेहिपि मनुस्सेहि ‘‘पापकम्मन्ता एते, न एते ब्राह्मणा’’ति एवं गारय्हा होन्ति. सम्पराये च नेसं दुग्गति निरयादिभेदा, दुग्गति एतेसं परलोके होतीति अत्थो. सम्पराये वातिपि पाठो. परलोके एतेसं दुक्खस्स गति दुग्गति, दुक्खप्पत्तियेव होतीति अत्थो. न ने जाति निवारेति, दुग्गत्या गरहाय वाति सा तथा उक्कट्ठापि यं त्वं सारतो पच्चेसि, जाति एते पापकम्मेसु पदिस्सन्ते ब्राह्मणे ‘‘सम्पराये च दुग्गती’’ति एत्थ वुत्तप्पकाराय दुग्गतिया वा, ‘‘दिट्ठेव धम्मे गारय्हा’’ति एत्थ वुत्तप्पकाराय गरहाय वा न निवारेति.

१४२. एवं भगवा अज्झायककुले जातानम्पि ब्राह्मणानं गारय्हादिकम्मवसेन दिट्ठेव धम्मे पतितभावं दीपेन्तो दुग्गतिगमनेन च सम्पराये ब्राह्मणजातिया अभावं दीपेन्तो ‘‘न जच्चा होति ब्राह्मणो, कम्मुना होति ब्राह्मणो’’ति एतम्पि अत्थं साधेत्वा इदानि दुविधम्पि अत्थं निगमेन्तो आह, एवं ब्राह्मण –

‘‘न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो;

कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो’’ति.

सेसं कसिभारद्वाजसुत्ते वुत्तनयमेव. विसेसतो वा एत्थ निक्कुज्जितं वातिआदीनं एवं योजना वेदितब्बा – यथा कोचि निक्कुज्जितं वा उक्कुज्जेय्य, एवं मं कम्मविमुखं जातिवादे पतितं ‘‘जातिया ब्राह्मणवसलभावो होती’’ति दिट्ठितो वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं जातिवादपटिच्छन्नं कम्मवादं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं ब्राह्मणवसलभावस्स असम्भिन्नउजुमग्गं आचिक्खन्तेन, यथा अन्धकारे वा तेलपज्जोतं धारेय्य, एवं मातङ्गादिनिदस्सनपज्जोतधारणेन मय्हं भोता गोतमेन एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय अग्गिकभारद्वाजसुत्तवण्णना निट्ठिता.

८. मेत्तसुत्तवण्णना

करणीयमत्थकुसलेनाति मेत्तसुत्तं. का उप्पत्ति? हिमवन्तपस्सतो किर देवताहि उब्बाळ्हा भिक्खू भगवतो सन्तिकं सावत्थिं आगच्छिंसु. तेसं भगवा परित्तत्थाय कम्मट्ठानत्थाय च इमं सुत्तं अभासि. अयं ताव सङ्खेपो.

अयं पन वित्थारो – एकं समयं भगवा सावत्थियं विहरति उपकट्ठाय वस्सूपनायिकाय. तेन खो पन समयेन सम्बहुला नानावेरज्जका भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा तत्थ तत्थ वस्सं उपगन्तुकामा भगवन्तं उपसङ्कमन्ति. तत्र सुदं भगवा रागचरितानं सविञ्ञाणकाविञ्ञाणकवसेन एकादसविधं असुभकम्मट्ठानं, दोसचरितानं चतुब्बिधं मेत्तादिकम्मट्ठानं, मोहचरितानं मरणस्सतिकम्मट्ठानादीनि, वितक्कचरितानं आनापानस्सतिपथवीकसिणादीनि, सद्धाचरितानं बुद्धानुस्सतिकम्मट्ठानादीनि, बुद्धिचरितानं चतुधातुववत्थनादीनीति इमिना नयेन चतुरासीतिसहस्सप्पभेदचरितानुकूलानि कम्मट्ठानानि कथेति.

अथ खो पञ्चमत्तानि भिक्खुसतानि भगवतो सन्तिके कम्मट्ठानं उग्गहेत्वा सप्पायसेनासनञ्च गोचरगामञ्च परियेसमानानि अनुपुब्बेन गन्त्वा पच्चन्ते हिमवन्तेन सद्धिं एकाबद्धं नीलकाचमणिसन्निभसिलातलं सीतलघनच्छायनीलवनसण्डमण्डितं मुत्तातलरजतपट्टसदिसवालुकाकिण्णभूमिभागं सुचिसातसीतलजलासयपरिवारितं पब्बतमद्दसंसु. अथ खो ते भिक्खू तत्थेकरत्तिं वसित्वा पभाताय रत्तिया सरीरपरिकम्मं कत्वा तस्स अविदूरे अञ्ञतरं गामं पिण्डाय पविसिंसु. गामो घननिवेससन्निविट्ठकुलसहस्सयुत्तो, मनुस्सा चेत्थ सद्धा पसन्ना, ते पच्चन्ते पब्बजितदस्सनस्स दुल्लभताय भिक्खू दिस्वा एव पीतिसोमनस्सजाता हुत्वा ते भिक्खू भोजेत्वा ‘‘इधेव, भन्ते, तेमासं वसथा’’ति याचित्वा पञ्चपधानकुटिसतानि कारापेत्वा तत्थ मञ्चपीठपानीयपरिभोजनीयघटादीनि सब्बूपकरणानि पटियादेसुं.

भिक्खू दुतियदिवसे अञ्ञं गामं पिण्डाय पविसिंसु. तत्थापि मनुस्सा तथेव उपट्ठहित्वा वस्सावासं याचिंसु. भिक्खू ‘‘असति अन्तराये’’ति अधिवासेत्वा तं वनसण्डं पविसित्वा सब्बरत्तिन्दिवं आरद्धवीरिया हुत्वा यामगण्डिकं कोट्टेत्वा योनिसोमनसिकारबहुला विहरन्ता रुक्खमूलानि उपगन्त्वा निसीदिंसु. सीलवन्तानं भिक्खूनं तेजेन विहततेजा रुक्खदेवता अत्तनो अत्तनो विमाना ओरुय्ह दारके गहेत्वा इतो चितो च विचरन्ति. सेय्यथापि नाम राजूहि वा राजमहामत्तेहि वा गामकावासं गतेहि गामवासीनं घरेसु ओकासे गहिते घरमानुसका घरा निक्खमित्वा अञ्ञत्र वसन्ता ‘‘कदा नु खो गमिस्सन्ती’’ति दूरतो ओलोकेन्ति; एवमेव देवता अत्तनो अत्तनो विमानानि छड्डेत्वा इतो चितो च विचरन्तियो दूरतोव ओलोकेन्ति – ‘‘कदा नु खो भदन्ता गमिस्सन्ती’’ति. ततो एवं समचिन्तेसुं ‘‘पठमवस्सूपगता भिक्खू अवस्सं तेमासं वसिस्सन्ति. मयं पन ताव चिरं दारके गहेत्वा ओक्कम्म वसितुं न सक्खिस्साम. हन्द मयं भिक्खूनं भयानकं आरम्मणं दस्सेमा’’ति. ता रत्तिं भिक्खूनं समणधम्मकरणवेलाय भिंसनकानि यक्खरूपानि निम्मिनित्वा पुरतो पुरतो तिट्ठन्ति, भेरवसद्दञ्च करोन्ति. भिक्खूनं तानि रूपानि पस्सन्तानं तञ्च सद्दं सुणन्तानं हदयं फन्दि, दुब्बण्णा च अहेसुं उप्पण्डुपण्डुकजाता. तेन ते चित्तं एकग्गं कातुं नासक्खिंसु. तेसं अनेकग्गचित्तानं भयेन च पुनप्पुनं संविग्गानं सति सम्मुस्सि. ततो नेसं मुट्ठस्सतीनं दुग्गन्धानि आरम्मणानि पयोजेसुं. तेसं तेन दुग्गन्धेन निम्मथियमानमिव मत्थलुङ्गं अहोसि, बाळ्हा सीसवेदना उप्पज्जिंसु, न च तं पवत्तिं अञ्ञमञ्ञस्स आरोचेसुं.

अथेकदिवसं सङ्घत्थेरस्स उपट्ठानकाले सब्बेसु सन्निपतितेसु सङ्घत्थेरो पुच्छि – ‘‘तुम्हाकं, आवुसो, इमं वनसण्डं पविट्ठानं कतिपाहं अतिविय परिसुद्धो छविवण्णो अहोसि परियोदातो, विप्पसन्नानि च इन्द्रियानि एतरहि पनत्थ किसा दुब्बण्णा उप्पण्डुपण्डुकजाता, किं वो इध असप्पाय’’न्ति? ततो एको भिक्खु आह – ‘‘अहं, भन्ते, रत्तिं ईदिसञ्च ईदिसञ्च भेरवारम्मणं पस्सामि च सुणामि च, ईदिसञ्च गन्धं घायामि, तेन मे चित्तं न समाधियती’’ति. एतेनेव उपायेन सब्बे तं पवत्तिं आरोचेसुं. सङ्घत्थेरो आह – ‘‘भगवता आवुसो द्वे वस्सूपनायिका पञ्ञत्ता, अम्हाकञ्च इदं सेनासनं असप्पायं, आयामावुसो भगवतो सन्तिकं, गन्त्वा अञ्ञं सप्पायं सेनासनं पुच्छामा’’ति. ‘‘साधु भन्ते’’ति ते भिक्खू थेरस्स पटिस्सुणित्वा सब्बे सेनासनं संसामेत्वा पत्तचीवरमादाय अनुपलित्तत्ता कुलेसु कञ्चि अनामन्तेत्वा एव येन सावत्थि तेन चारिकं पक्कमिंसु. अनुपुब्बेन सावत्थिं गन्त्वा भगवतो सन्तिकं अगमिंसु.

भगवा ते भिक्खू दिस्वा एतदवोच – ‘‘न, भिक्खवे, अन्तोवस्सं चारिका चरितब्बाति मया सिक्खापदं पञ्ञत्तं, किस्स तुम्हे चारिकं चरथा’’ति. ते भगवतो सब्बं आरोचेसुं. भगवा आवज्जेन्तो सकलजम्बुदीपे अन्तमसो चतुप्पादपीठकट्ठानमत्तम्पि तेसं सप्पायं सेनासनं नाद्दस. अथ ते भिक्खू आह – ‘‘न, भिक्खवे, तुम्हाकं अञ्ञं सप्पायं सेनासनं अत्थि, तत्थेव तुम्हे विहरन्ता आसवक्खयं पापुणेय्याथ. गच्छथ, भिक्खवे, तमेव सेनासनं उपनिस्साय विहरथ. सचे पन देवताहि अभयं इच्छथ, इमं परित्तं उग्गण्हथ, एतञ्हि वो परित्तञ्च कम्मट्ठानञ्च भविस्सती’’ति इमं सुत्तमभासि.

अपरे पनाहु – ‘‘गच्छथ, भिक्खवे, तमेव सेनासनं उपनिस्साय विहरथा’’ति इदञ्च वत्वा भगवा आह – ‘‘अपिच खो आरञ्ञकेन परिहरणं ञातब्बं. सेय्यथिदं – सायंपातं करणवसेन द्वे मेत्ता, द्वे परित्ता, द्वे असुभा, द्वे मरणस्सती अट्ठ महासंवेगवत्थुसमावज्जनञ्च. अट्ठ महासंवेगवत्थूनि नाम जाति जरा ब्याधि मरणं चत्तारि अपायदुक्खानीति. अथ वा जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्ख’’न्ति. एवं भगवा परिहरणं आचिक्खित्वा तेसं भिक्खूनं मेत्तत्थञ्च परित्तत्थञ्च विपस्सनापादकझानत्थञ्च इमं सुत्तं अभासीति.

१४३. तत्थ करणीयमत्थकुसलेनाति इमिस्सा पठमगाथाय ताव अयं पदवण्णना – करणीयन्ति कातब्बं, करणारहन्ति अत्थो. अत्थोति पटिपदा, यं वा किञ्चि अत्तनो हितं, तं सब्बं अरणीयतो अत्थोति वुच्चति, अरणीयतो नाम उपगन्तब्बतो. अत्थे कुसलेन अत्थकुसलेन, अत्थछेकेनाति वुत्तं होति. न्ति अनियमितपच्चत्तं. न्ति नियमितउपयोगं. उभयम्पि वा यं तन्ति पच्चत्तवचनं. सन्तं पदन्ति उपयोगवचनं. तत्थ लक्खणतो सन्तं, पत्तब्बतो पदं, निब्बानस्सेतं अधिवचनं. अभिसमेच्चाति अभिसमागन्त्वा. सक्कोतीति सक्को, समत्थो पटिबलोति वुत्तं होति. उजूति अज्जवयुत्तो. सुट्ठु उजूति सुहुजु. सुखं वचो अस्मिन्ति सुवचो. अस्साति भवेय्य. मुदूति मद्दवयुत्तो. न अतिमानीति अनतिमानी.

अयं पनेत्थ अत्थवण्णना – करणीयमत्थकुसलेन यन्त सन्तं पदं अभिसमेच्चाति. एत्थ ताव अत्थि करणीयं, अत्थि अकरणीयं. तत्थ सङ्खेपतो सिक्खत्तयं करणीयं, सीलविपत्ति, दिट्ठिविपत्ति, आचारविपत्ति, आजीवविपत्तीति एवमादि अकरणीयं. तथा अत्थि अत्थकुसलो, अत्थि अनत्थकुसलो.

तत्थ यो इमस्मिं सासने पब्बजित्वा न अत्तानं सम्मा पयोजेति, खण्डसीलो होति, एकवीसतिविधं अनेसनं निस्साय जीविकं कप्पेति. सेय्यथिदं – वेळुदानं, पत्तदानं, पुप्फदानं, फलदानं, दन्तकट्ठदानं, मुखोदकदानं, सिनानदानं, चुण्णदानं, मत्तिकादानं, चाटुकम्यतं, मुग्गसूप्यतं, पारिभटुतं, जङ्घपेसनियं, वेज्जकम्मं, दूतकम्मं, पहिणगमनं, पिण्डपटिपिण्डदानानुप्पदानं, वत्थुविज्जं, नक्खत्तविज्जं, अङ्गविज्जन्ति. छब्बिधे च अगोचरे चरति. सेय्यथिदं – वेसियगोचरे विधवाथुल्लकुमारिकपण्डकभिक्खुनिपानागारगोचरेति. संसट्ठो च विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन गिहिसंसग्गेन. यानि वा पन तानि कुलानि असद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितअफासुकअयोगक्खेमकामानि भिक्खूनं…पे… उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति. अयं अनत्थकुसलो.

यो पन इमस्मिं सासने पब्बजित्वा अत्तानं सम्मा पयोजेति, अनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठातुकामो सद्धासीसेन पातिमोक्खसंवरं, सतिसीसेन इन्द्रियसंवरं, वीरियसीसेन आजीवपारिसुद्धिं, पञ्ञासीसेन पच्चयपटिसेवनं पूरेति अयं अत्थकुसलो.

यो वा सत्तापत्तिक्खन्धसोधनवसेन पातिमोक्खसंवरं, छद्वारे घट्टितारम्मणेसु अभिज्झादीनं अनुप्पत्तिवसेन इन्द्रियसंवरं, अनेसनपरिवज्जनवसेन विञ्ञुपसत्थबुद्धबुद्धसावकवण्णितपच्चयपटिसेवनेन च आजीवपारिसुद्धिं, यथावुत्तपच्चवेक्खणवसेन पच्चयपटिसेवनं, चतुइरियापथपरिवत्तने सात्थकादीनं पच्चवेक्खणवसेन सम्पजञ्ञञ्च सोधेति, अयम्पि अत्थकुसलो.

यो वा यथा ऊसोदकं पटिच्च संकिलिट्ठं वत्थं परियोदायति, छारिकं पटिच्च आदासो, उक्कामुखं पटिच्च जातरूपं, तथा ञाणं पटिच्च सीलं वोदायतीति ञत्वा ञाणोदकेन धोवन्तो सीलं परियोदापेति. यथा च किकी सकुणिका अण्डं, चमरीमिगो वालधिं, एकपुत्तिका नारी पियं एकपुत्तकं, एकनयनो पुरिसो तं एकनयनं रक्खति, तथा अतिविय अप्पमत्तो अत्तनो सीलक्खन्धं रक्खति, सायंपातं पच्चवेक्खमानो अणुमत्तम्पि वज्जं न पस्सति, अयम्पि अत्थकुसलो.

यो वा पन अविप्पटिसारकरसीले पतिट्ठाय किलेसविक्खम्भनपटिपदं पग्गण्हाति, तं पग्गहेत्वा कसिणपरिकम्मं करोति, कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेति, अयम्पि अत्थकुसलो. यो वा पन समापत्तितो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पापुणाति, अयं अत्थकुसलानं अग्गो.

तत्थ ये इमे याव अविप्पटिसारकरसीले पतिट्ठानेन, याव वा किलेसविक्खम्भनपटिपदाय पग्गहणेन मग्गफलेन वण्णिता अत्थकुसला, ते इमस्मिं अत्थे अत्थकुसलाति अधिप्पेता. तथाविधा च ते भिक्खू. तेन भगवा ते भिक्खू सन्धाय एकपुग्गलाधिट्ठानाय देसनाय ‘‘करणीयमत्थकुसलेना’’ति आह.

ततो ‘‘किं करणीय’’न्ति तेसं सञ्जातकङ्खानं आह ‘‘यन्त सन्तं पदं अभिसमेच्चा’’ति. अयमेत्थ अधिप्पायो – तं बुद्धानुबुद्धेहि वण्णितं सन्तं निब्बानपदं पटिवेधवसेन अभिसमेच्च विहरितुकामेन यं करणीयन्ति. एत्थ च न्ति इमस्स गाथापादस्स आदितो वुत्तमेव करणीयन्ति. अधिकारतो अनुवत्तति तं सन्तं पदं अभिसमेच्चाति. अयं पन यस्मा सावसेसपाठो अत्थो, तस्मा ‘‘विहरितुकामेना’’ति वुत्तन्ति वेदितब्बं.

अथ वा सन्तं पदं अभिसमेच्चाति अनुस्सवादिवसेन लोकियपञ्ञाय निब्बानपदं सन्तन्ति ञत्वा तं अधिगन्तुकामेन यन्तं करणीयन्ति अधिकारतो अनुवत्तति, तं करणीयमत्थकुसलेनाति एवम्पेत्थ अधिप्पायो वेदितब्बो. अथ वा ‘‘करणीयमत्थकुसलेना’’ति वुत्ते ‘‘कि’’न्ति चिन्तेन्तानं आह ‘‘यन्त सन्तं पदं अभिसमेच्चा’’ति. तस्सेवं अधिप्पायो वेदितब्बो – लोकियपञ्ञाय सन्तं पदं अभिसमेच्च यं करणीयं, तन्ति. यं कातब्बं, तं करणीयं, करणारहमेव तन्ति वुत्तं होति.

किं पन तन्ति? किमञ्ञं सिया अञ्ञत्र तदधिगमूपायतो. कामञ्चेतं करणारहत्थेन सिक्खत्तयदीपकेन आदिपदेनेव वुत्तं. तथा हि तस्स अत्थवण्णनायं अवोचुम्हा ‘‘अत्थि करणीयं अत्थि अकरणीयं. तत्थ सङ्खेपतो सिक्खत्तयं करणीय’’न्ति. अतिसङ्खेपदेसितत्ता पन तेसं भिक्खूनं केहिचि विञ्ञातं, केहिचि न विञ्ञातं. ततो येहि न विञ्ञातं, तेसं विञ्ञापनत्थं यं विसेसतो आरञ्ञकेन भिक्खुना कातब्बं, तं वित्थारेन्तो ‘‘सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानी’’ति इमं ताव उपड्ढगाथं आह.

किं वुत्तं होति? सन्तं पदं अभिसमेच्च विहरितुकामो लोकियपञ्ञाय वा तं अभिसमेच्च तदधिगमाय पटिपज्जमानो आरञ्ञको भिक्खु दुतियचतुत्थपधानियङ्गसमन्नागमेन काये च जीविते च अनपेक्खो हुत्वा सच्चपटिवेधाय पटिपज्जितुं सक्को अस्स, तथा कसिणपरिकम्मवत्तसमादानादीसु, अत्तनो पत्तचीवरपटिसङ्खरणादीसु च यानि तानि सब्रह्मचारीनं उच्चावचानि किं करणीयानि, तेसु अञ्ञेसु च एवरूपेसु सक्को अस्स दक्खो अनलसो समत्थो. सक्को होन्तोपि च ततियपधानियङ्गसमन्नागमेन उजु अस्स. उजु होन्तोपि च सकिं उजुभावेन सन्तोसं अनापज्जित्वा यावजीवं पुनप्पुनं असिथिलकरणेन सुट्ठुतरं उजु अस्स. असठताय वा उजु, अमायाविताय सुहुजु. कायवचीवङ्कप्पहानेन वा उजु, मनोवङ्कप्पहानेन सुहुजु. असन्तगुणस्स वा अनाविकरणेन उजु, असन्तगुणेन उप्पन्नस्स लाभस्स अनधिवासनेन सुहुजु. एवं आरम्मणलक्खणूपनिज्झानेहि पुरिमद्वयततियसिक्खाहि पयोगासयसुद्धीहि च उजु च सुहुजु च अस्स.

केवलञ्च उजु च सुहुजु च, अपिच पन सुब्बचो च अस्स. यो हि पुग्गलो ‘‘इदं न कातब्ब’’न्ति वुत्तो ‘‘किं ते दिट्ठं, किं ते सुतं, को मे हुत्वा वदसि, किं उपज्झायो आचरियो सन्दिट्ठो सम्भत्तो वा’’ति वदति, तुण्हीभावेन वा तं विहेठेति, सम्पटिच्छित्वा वा न तथा करोति, सो विसेसाधिगमस्स दूरे होति. यो पन ओवदियमानो ‘‘साधु, भन्ते, सुट्ठु वुत्तं, अत्तनो वज्जं नाम दुद्दसं होति, पुनपि मं एवरूपं दिस्वा वदेय्याथ अनुकम्पं उपादाय, चिरस्सं मे तुम्हाकं सन्तिका ओवादो लद्धो’’ति वदति, यथानुसिट्ठञ्च पटिपज्जति, सो विसेसाधिगमस्स अविदूरे होति. तस्मा एवं परस्स वचनं सम्पटिच्छित्वा करोन्तो सुब्बचो च अस्स.

यथा च सुवचो, एवं मुदु अस्स. मुदूति गहट्ठेहि दूतगमनप्पहिणगमनादीसु नियुञ्जियमानो तत्थ मुदुभावं अकत्वा थद्धो हुत्वा वत्तपटिपत्तियं सकलब्रह्मचरिये च मुदु अस्स सुपरिकम्मकतसुवण्णं विय तत्थ तत्थ विनियोगक्खमो. अथ वा मुदूति अभाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारवुत्ति सुतित्थं विय सुखावगाहो अस्स. न केवलञ्च मुदु, अपिच पन अनतिमानी अस्स, जातिगोत्तादीहि अतिमानवत्थूहि परे नातिमञ्ञेय्य, सारिपुत्तत्थेरो विय चण्डालकुमारकसमेन चेतसा विहरेय्याति.

१४४. एवं भगवा सन्तं पदं अभिसमेच्च विहरितुकामस्स तदधिगमाय वा पटिपज्जमानस्स विसेसतो आरञ्ञकस्स भिक्खुनो एकच्चं करणीयं वत्वा पुन ततुत्तरिपि वत्तुकामो ‘‘सन्तुस्सको चा’’ति दुतियं गाथमाह.

तत्थ ‘‘सन्तुट्ठी च कतञ्ञुता’’ति एत्थ वुत्तप्पभेदेन द्वादसविधेन सन्तोसेन सन्तुस्सतीति सन्तुस्सको. अथ वा तुस्सतीति तुस्सको, सकेन तुस्सको, सन्तेन तुस्सको, समेन तुस्सकोति सन्तुस्सको. तत्थ सकं नाम ‘‘पिण्डियालोपभोजनं निस्साया’’ति (महाव. ७३) एवं उपसम्पदमाळके उद्दिट्ठं अत्तना च सम्पटिच्छितं चतुपच्चयजातं. तेन सुन्दरेन वा असुन्दरेन वा सक्कच्चं वा असक्कच्चं वा दिन्नेन पटिग्गहणकाले परिभोगकाले च विकारमदस्सेत्वा यापेन्तो ‘‘सकेन तुस्सको’’ति वुच्चति. सन्तं नाम यं लद्धं होति अत्तनो विज्जमानं, तेन सन्तेनेव तुस्सन्तो ततो परं न पत्थेन्तो अत्रिच्छतं पजहन्तो ‘‘सन्तेन तुस्सको’’ति वुच्चति. समं नाम इट्ठानिट्ठेसु अनुनयपटिघप्पहानं. तेन समेन सब्बारम्मणेसु तुस्सन्तो ‘‘समेन तुस्सको’’ति वुच्चति.

सुखेन भरीयतीति सुभरो, सुपोसोति वुत्तं होति. यो हि भिक्खु सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्नेपि दुम्मुखभावं अनत्तमनभावमेव च दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनं देति, एस दुब्भरो. एतं दिस्वा मनुस्सा दूरतोव परिवज्जेन्ति ‘‘दुब्भरो भिक्खु न सक्का पोसितु’’न्ति. यो पन यंकिञ्चि लूखं वा पणीतं वा अप्पं वा बहुं वा लभित्वा अत्तमनो विप्पसन्नमुखो हुत्वा यापेति, एस सुभरो. एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति – ‘‘अम्हाकं भदन्तो सुभरो थोकथोकेनपि तुस्सति, मयमेव नं पोसेस्सामा’’ति पटिञ्ञं कत्वा पोसेन्ति. एवरूपो इध सुभरोति अधिप्पेतो.

अप्पं किच्चमस्साति अप्पकिच्चो, न कम्मारामताभस्सारामतासङ्गणिकारामतादिअनेककिच्चब्यावटो. अथ वा सकलविहारे नवकम्मसङ्घभोगसामणेरआरामिकवोसासनादिकिच्चविरहितो, अत्तनो केसनखच्छेदनपत्तचीवरपरिकम्मादिं कत्वा समणधम्मकिच्चपरो होतीति वुत्तं होति.

सल्लहुका वुत्ति अस्साति सल्लहुकवुत्ति. यथा एकच्चो बहुभण्डो भिक्खु दिसापक्कमनकाले बहुं पत्तचीवरपच्चत्थरणतेलगुळादिं महाजनेन सीसभारकटिभारादीहि उच्चारापेत्वा पक्कमति, एवं अहुत्वा यो अप्पपरिक्खारो होति, पत्तचीवरादिअट्ठसमणपरिक्खारमत्तमेव परिहरति, दिसापक्कमनकाले पक्खी सकुणो विय समादायेव पक्कमति, एवरूपो इध सल्लहुकवुत्तीति अधिप्पेतो. सन्तानि इन्द्रियानि अस्साति सन्तिन्द्रियो, इट्ठारम्मणादीसु रागादिवसेन अनुद्धतिन्द्रियोति वुत्तं होति. निपकोति विञ्ञू विभावी पञ्ञवा, सीलानुरक्खणपञ्ञाय चीवरादिविचारणपञ्ञाय आवासादिसत्तसप्पायपरिजाननपञ्ञाय च समन्नागतोति अधिप्पायो.

न पगब्भोति अप्पगब्भो, अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च विरहितोति अत्थो.

अट्ठट्ठानं कायपागब्भियं (महानि. ८७) नाम सङ्घगणपुग्गलभोजनसालाजन्ताघरन्हानतित्थभिक्खाचारमग्गअन्तरघरपवेसनेसु कायेन अप्पतिरूपकरणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे पल्लत्थिकाय वा निसीदति, पादे पादमोदहित्वा वाति एवमादि, तथा गणमज्झे, गणमज्झेति चतुपरिससन्निपाते, तथा वुड्ढतरे पुग्गले. भोजनसालायं पन वुड्ढानं आसनं न देति, नवानं आसनं पटिबाहति, तथा जन्ताघरे. वुड्ढे चेत्थ अनापुच्छा अग्गिजालनादीनि करोति. न्हानतित्थे च यदिदं ‘‘दहरो वुड्ढोति पमाणं अकत्वा आगतपटिपाटिया न्हायितब्ब’’न्ति वुत्तं, तम्पि अनादियन्तो पच्छा आगन्त्वा उदकं ओतरित्वा वुड्ढे च नवे च बाधेति. भिक्खाचारमग्गे पन अग्गासनअग्गोदकअग्गपिण्डत्थं वुड्ढानं पुरतो पुरतो याति बाहाय बाहं पहरन्तो, अन्तरघरप्पवेसने वुड्ढानं पठमतरं पविसति, दहरेहि कायकीळनं करोतीति एवमादि.

चतुट्ठानं वचीपागब्भियं नाम सङ्घगणपुग्गलअन्तरघरेसु अप्पतिरूपवाचानिच्छारणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे अनापुच्छा धम्मं भासति, तथा पुब्बे वुत्तप्पकारे गणे वुड्ढतरे पुग्गले च. तत्थ मनुस्सेहि पञ्हं पुट्ठो वुड्ढतरं अनापुच्छा विस्सज्जेति. अन्तरघरे पन ‘‘इत्थन्नामे किं अत्थि, किं यागु उदाहु खादनीयं भोजनीयं, किं मे दस्ससि, किमज्ज खादिस्सामि, किं भुञ्जिस्सामि, किं पिविस्सामी’’ति एदमादिं भासति.

अनेकट्ठानं मनोपागब्भियं नाम तेसु तेसु ठानेसु कायवाचाहि अज्झाचारं अनापज्जित्वापि मनसा एव कामवितक्कादिनानप्पकारअप्पतिरूपवितक्कनं.

कुलेस्वननुगिद्धोति यानि कुलानि उपसङ्कमति, तेसु पच्चयतण्हाय वा अननुलोमियगिहिसंसग्गवसेन वा अननुगिद्धो, न सहसोकी, न सहनन्दी, न सुखितेसु सुखितो, न दुक्खितेसु दुक्खितो, न उप्पन्नेसु किच्चकरणीयेसु अत्तना वा योगमापज्जिताति वुत्तं होति. इमिस्सा च गाथाय यं ‘‘सुवचो चस्सा’’ति एत्थ वुत्तं ‘‘अस्सा’’ति वचनं, तं सब्बपदेहि सद्धिं ‘‘सन्तुस्सको च अस्स, सुभरो च अस्सा’’ति एवं योजेतब्बं.

१४५. एवं भगवा सन्तं पदं अभिसमेच्च विहरितुकामस्स तदधिगमाय वा पटिपज्जितुकामस्स विसेसतो आरञ्ञकस्स भिक्खुनो ततुत्तरिपि करणीयं आचिक्खित्वा इदानि अकरणीयम्पि आचिक्खितुकामो ‘‘न च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्यु’’न्ति इमं उपड्ढगाथमाह. तस्सत्थो – एवमिमं करणीयं करोन्तो यं तं कायवचीमनोदुच्चरितं खुद्दं लामकन्ति वुच्चति, तं न च खुद्दं समाचरे. असमाचरन्तो च न केवलं ओळारिकं, किं पन किञ्चि न समाचरे, अप्पमत्तकं अणुमत्तम्पि न समाचरेति वुत्तं होति.

ततो तस्स समाचारे सन्दिट्ठिकमेवादीनवं दस्सेति ‘‘येन विञ्ञू परे उपवदेय्यु’’न्ति. एत्थ च यस्मा अविञ्ञू परे अप्पमाणं. ते हि अनवज्जं वा सावज्जं करोन्ति, अप्पसावज्जं वा महासावज्जं. विञ्ञू एव पन पमाणं. ते हि अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासन्ति, वण्णारहस्स च वण्णं भासन्ति, तस्मा ‘‘विञ्ञू परे’’ति वुत्तं.

एवं भगवा इमाहि अड्ढतेय्याहि गाथाहि सन्तं पदं अभिसमेच्च विहरितुकामस्स, तदधिगमाय वा पटिपज्जितुकामस्स विसेसतो आरञ्ञकस्स आरञ्ञकसीसेन च सब्बेसम्पि कम्मट्ठानं गहेत्वा विहरितुकामानं करणीयाकरणीयभेदं कम्मट्ठानूपचारं वत्वा इदानि तेसं भिक्खूनं तस्स देवताभयस्स पटिघाताय परित्तत्थं विपस्सनापादकज्झानवसेन कम्मट्ठानत्थञ्च ‘‘सुखिनो व खेमिनो होन्तू’’तिआदिना नयेन मेत्तकथं कथेतुमारद्धो.

तत्थ सुखिनोति सुखसमङ्गिनो. खेमिनोति खेमवन्तो, अभया निरुपद्दवाति वुत्तं होति. सब्बेति अनवसेसा. सत्ताति पाणिनो. सुखितत्ताति सुखितचित्ता. एत्थ च कायिकेन सुखेन सुखिनो, मानसेन सुखितत्ता, तदुभयेनापि सब्बभयूपद्दवविगमेन वा खेमिनोति वेदितब्बा. कस्मा पन एवं वुत्तं? मेत्ताभावनाकारदस्सनत्थं. एवञ्हि मेत्ता भावेतब्बा ‘‘सब्बे सत्ता सुखिनो होन्तू’’ति वा, ‘‘खेमिनो होन्तू’’ति वा, ‘‘सुखितत्ता होन्तू’’ति वा.

१४६. एवं याव उपचारतो अप्पनाकोटि, ताव सङ्खेपेन मेत्ताभावनं दस्सेत्वा इदानि वित्थारतोपि तं दस्सेतुं ‘‘ये केची’’ति गाथाद्वयमाह. अथ वा यस्मा पुथुत्तारम्मणे परिचितं चित्तं न आदिकेनेव एकत्ते सण्ठाति, आरम्मणप्पभेदं पन अनुगन्त्वा कमेन सण्ठाति, तस्मा तस्स तसथावरादिदुकतिकप्पभेदे आरम्मणे अनुगन्त्वा अनुगन्त्वा सण्ठानत्थम्पि ‘‘ये केची’’ति गाथाद्वयमाह. अथ वा यस्मा यस्स यं आरम्मणं विभूतं होति, तस्स तत्थ चित्तं सुखं तिट्ठति. तस्मा तेसं भिक्खूनं यस्स यं विभूतं आरम्मणं, तस्स तत्थ चित्तं सण्ठापेतुकामो तसथावरादिदुकत्तिकआरम्मणप्पभेददीपकं ‘‘ये केची’’ति इमं गाथाद्वयमाह.

एत्थ हि तसथावरदुकं दिट्ठादिट्ठदुकं दूरसन्तिकदुकं भूतसम्भवेसिदुकन्ति चत्तारि दुकानि, दीघादीहि च छहि पदेहि मज्झिमपदस्स तीसु, अणुकपदस्स च द्वीसु तिकेसु अत्थसम्भवतो दीघरस्समज्झिमत्तिकं महन्ताणुकमज्झिमत्तिकं थूलाणुकमज्झिमत्तिकन्ति तयो तिके दीपेति. तत्थ ये केचीति अनवसेसवचनं. पाणा एव भूता पाणभूता. अथ वा पाणन्तीति पाणा. एतेन अस्सासपस्सासपटिबद्धे पञ्चवोकारसत्ते गण्हाति. भवन्तीति भूता. एतेन एकवोकारचतुवोकारसत्ते गण्हाति. अत्थीति सन्ति, संविज्जन्ति.

एवं ‘‘ये केचि पाणभूतत्थी’’ति इमिना वचनेन दुकत्तिकेहि सङ्गहेतब्बे सब्बे सत्ते एकज्झं दस्सेत्वा इदानि सब्बेपि ते तसा वा थावरा वा अनवसेसाति इमिना दुकेन सङ्गहेत्वा दस्सेति.

तत्थ तसन्तीति तसा, सतण्हानं सभयानञ्चेतं अधिवचनं. तिट्ठन्तीति थावरा, पहीनतण्हाभयानं अरहतं एतं अधिवचनं. नत्थि तेसं अवसेसन्ति अनवसेसा, सब्बेपीति वुत्तं होति. यञ्च दुतियगाथाय अन्ते वुत्तं, तं सब्बदुकतिकेहि सम्बन्धितब्बं – ये केचि पाणभूतत्थि तसा वा थावरा वा अनवसेसा, इमेपि सब्बे सत्ता भवन्तु सुखितत्ता. एवं याव भूता वा सम्भवेसी वा इमेपि सब्बे सत्ता भवन्तु सुखितत्ताति.

इदानि दीघरस्समज्झिमादितिकत्तयदीपकेसु दीघा वातिआदीसु छसु पदेसु दीघाति दीघत्तभावा नागमच्छगोधादयो. अनेकब्यामसतप्पमाणापि हि महासमुद्दे नागानं अत्तभावा अनेकयोजनप्पमाणापि मच्छगोधादीनं अत्तभावा होन्ति. महन्ताति महन्तत्तभावा जले मच्छकच्छपादयो, थले हत्थिनागादयो, अमनुस्सेसु दानवादयो. आह च – ‘‘राहुग्गं अत्तभावीन’’न्ति (अ. नि. ४.१५). तस्स हि अत्तभावो उब्बेधेन चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि, बाहू द्वादसयोजनसतपरिमाणा, पञ्ञासयोजनं भमुकन्तरं, तथा अङ्गुलन्तरिका, हत्थतलानि द्वे योजनसतानीति. मज्झिमाति अस्सगोणमहिंससूकरादीनं अत्तभावा. रस्सकाति तासु तासु जातीसु वामनादयो दीघमज्झिमेहि ओमकप्पमाणा सत्ता. अणुकाति मंसचक्खुस्स अगोचरा, दिब्बचक्खुविसया उदकादीसु निब्बत्ता सुखुमत्तभावा सत्ता, ऊकादयो वा. अपिच ये तासु तासु जातीसु महन्तमज्झिमेहि थूलमज्झिमेहि च ओमकप्पमाणा सत्ता, ते अणुकाति वेदितब्बा. थूलाति परिमण्डलत्तभावा मच्छकुम्मसिप्पिकसम्बुकादयो सत्ता.

१४७. एवं तीहि तिकेहि अनवसेसतो सत्ते दस्सेत्वा इदानि ‘‘दिट्ठा वा येव अदिट्ठा’’तिआदीहि तीहि दुकेहिपि ते सङ्गहेत्वा दस्सेति.

तत्थ दिट्ठाति ये अत्तनो चक्खुस्स आपाथमागतवसेन दिट्ठपुब्बा. अदिट्ठाति ये परसमुद्दपरसेलपरचक्कवाळादीसु ठिता. ‘‘येव दूरे वसन्ति अविदूरे’’ति इमिना पन दुकेन अत्तनो अत्तभावस्स दूरे च अविदूरे च वसन्ते सत्ते दस्सेति. ते उपादायुपादावसेन वेदितब्बा. अत्तनो हि काये वसन्ता सत्ता अविदूरे, बहिकाये वसन्ता दूरे. तथा अन्तोउपचारे वसन्ता अविदूरे, बहिउपचारे वसन्ता दूरे. अत्तनो विहारे गामे जनपदे दीपे चक्कवाळे वसन्ता अविदूरे, परचक्कवाळे वसन्ता दूरे वसन्तीति वुच्चन्ति.

भूताति जाता, अभिनिब्बत्ता. ये भूता एव, न पुन भविस्सन्तीति सङ्ख्यं गच्छन्ति, तेसं खीणासवानमेतं अधिवचनं. सम्भवमेसन्तीति सम्भवेसी. अप्पहीनभवसंयोजनत्ता आयतिम्पि सम्भवं एसन्तानं सेक्खपुथुज्जनानमेतं अधिवचनं. अथ वा चतूसु योनीसु अण्डजजलाबुजा सत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम. अण्डकोसं वत्थिकोसञ्च भिन्दित्वा बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम. दुतियचित्तक्खणतो पभुति भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसी नाम. ततो परं भूताति.

१४८. एवं भगवा ‘‘सुखिनो वा’’तिआदीहि अड्ढतेय्याहि गाथाहि नानप्पकारतो तेसं भिक्खूनं हितसुखागमपत्थनावसेन सत्तेसु मेत्ताभावनं दस्सेत्वा इदानि अहितदुक्खानागमपत्थनावसेनापि तं दस्सेन्तो आह ‘‘न परो परं निकुब्बेथा’’ति. एस पोराणपाठो, इदानि पन ‘‘परं ही’’तिपि पठन्ति, अयं न सोभनो.

तत्थ परोति परजनो. परन्ति परजनं. न निकुब्बेथाति न वञ्चेय्य. नातिमञ्ञेथाति न अतिक्कमित्वा मञ्ञेय्य. कत्थचीति कत्थचि ओकासे, गामे वा निगमे वा खेत्ते वा ञातिमज्झे वा पूगमज्झे वातिआदि. न्ति एतं. कञ्चीति यं कञ्चि खत्तियं वा ब्राह्मणं वा गहट्ठं वा पब्बजितं वा सुगतं वा दुग्गतं वातिआदि. ब्यारोसना पटिघसञ्ञाति कायवचीविकारेहि ब्यारोसनाय च, मनोविकारेन पटिघसञ्ञाय च. ‘‘ब्यारोसनाय पटिघसञ्ञाया’’ति हि वत्तब्बे ‘‘ब्यारोसना पटिघसञ्ञा’’ति वुच्चति यथा ‘‘सम्म दञ्ञाय विमुत्ता’’ति वत्तब्बे ‘‘सम्म दञ्ञा विमुत्ता’’ति, यथा च ‘‘अनुपुब्बसिक्खाय अनुपुब्बकिरियाय अनुपुब्बपटिपदाया’’ति वत्तब्बे ‘‘अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा’’ति (अ. नि. ८.१९; उदा. ४५; चूळव. ३८५). नाञ्ञमञ्ञस्स दुक्खमिच्छेय्याति अञ्ञमञ्ञस्स दुक्खं न इच्छेय्य. किं वुत्तं होति? न केवलं ‘‘सुखिनो वा खेमिनो वा होन्तू’’तिआदि मनसिकारवसेनेव मेत्तं भावेय्य. किं पन ‘‘अहो वत यो कोचि परपुग्गलो यं कञ्चि परपुग्गलं वञ्चनादीहि निकतीहि न निकुब्बेथ, जातिआदीहि च नवहि मानवत्थूहि कत्थचि पदेसे यं कञ्चि परपुग्गलं नातिमञ्ञेय्य, अञ्ञमञ्ञस्स च ब्यारोसनाय वा पटिघसञ्ञाय वा दुक्खं न इच्छेय्या’’ति एवम्पि मनसि करोन्तो भावेय्याति.

१४९. एवं अहितदुक्खानागमपत्थनावसेन अत्थतो मेत्ताभावनं दस्सेत्वा इदानि तमेव उपमाय दस्सेन्तो आह ‘‘माता यथा नियं पुत्त’’न्ति.

तस्सत्थो – यथा माता नियं पुत्तं अत्तनि जातं ओरसं पुत्तं, तञ्च एकपुत्तमेव आयुसा अनुरक्खे, तस्स दुक्खागमपटिबाहनत्थं अत्तनो आयुम्पि चजित्वा तं अनुरक्खे, एवम्पि सब्बभूतेसु इदं मेत्तमानसं भावये, पुनप्पुनं जनये वड्ढये, तञ्च अपरिमाणसत्तारम्मणवसेन एकस्मिं वा सत्ते अनवसेसफरणवसेन अपरिमाणं भावयेति.

१५०. एवं सब्बाकारेन मेत्ताभावनं दस्सेत्वा इदानि तस्सेव वड्ढनं दस्सेन्तो आह ‘‘मेत्तञ्च सब्बलोकस्मी’’ति.

तत्थ मिज्जति तायति चाति मित्तो, हितज्झासयताय सिनिय्हति, अहितागमतो रक्खति चाति अत्थो. मित्तस्स भावो मेत्तं. सब्बस्मिन्ति अनवसेसे. लोकस्मिन्ति सत्तलोके. मनसि भवन्ति मानसं. तञ्हि चित्तसम्पयुत्तत्ता एवं वुत्तं. भावयेति वड्ढये. नास्स परिमाणन्ति अपरिमाणं, अप्पमाणसत्तारम्मणताय एवं वुत्तं. उद्धन्ति उपरि. तेन अरूपभवं गण्हाति. अधोति हेट्ठा. तेन कामभवं गण्हाति. तिरियन्ति वेमज्झं. तेन रूपभवं गण्हाति. असम्बाधन्ति सम्बाधविरहितं, भिन्नसीमन्ति वुत्तं होति. सीमा नाम पच्चत्थिको वुच्चति, तस्मिम्पि पवत्तन्ति अत्थो. अवेरन्ति वेरविरहितं, अन्तरन्तरापि वेरचेतनापातुभावविरहितन्ति वुत्तं होति. असपत्तन्ति विगतपच्चत्थिकं. मेत्ताविहारी हि पुग्गलो मनुस्सानं पियो होति, अमनुस्सानं पियो होति, नास्स कोचि पच्चत्थिको होति, तेनस्स तं मानसं विगतपच्चत्थिकत्ता ‘‘असपत्त’’न्ति वुच्चति. परियायवचनञ्हि एतं, यदिदं पच्चत्थिको सपत्तोति. अयं अनुपदतो अत्थवण्णना.

अयं पनेत्थ अधिप्पेतत्थवण्णना – यदेतं ‘‘एवम्पि सब्बभूतेसु मानसं भावये अपरिमाण’’न्ति वुत्तं. तञ्चेतं अपरिमाणं मेत्तं मानसं सब्बलोकस्मिं भावये वड्ढये, वुड्ढिं, विरूळ्हिं, वेपुल्लं गमये. कथं? उद्धं अधो च तिरियञ्च, उद्धं याव भवग्गा, अधो याव अवीचितो, तिरियं याव अवसेसदिसा. उद्धं वा आरुप्पं, अधो कामधातुं, तिरियं रूपधातुं अनवसेसं फरन्तो. एवं भावेन्तोपि च तं यथा असम्बाधं, अवेरं, असपत्तञ्च, होति तथा सम्बाधवेरसपत्ताभावं करोन्तो भावये. यं वा तं भावनासम्पदं पत्तं सब्बत्थ ओकासलाभवसेन असम्बाधं. अत्तनो परेसु आघातपटिविनयेन अवेरं, अत्तनि च परेसं आघातपटिविनयेन असपत्तं होति, तं असम्बाधं अवेरं असपत्तं अपरिमाणं मेत्तं मानसं उद्धं अधो तिरियञ्चाति तिविधपरिच्छेदे सब्बलोकस्मिं भावये वड्ढयेति.

१५१. एवं मेत्ताभावनाय वड्ढनं दस्सेत्वा इदानि तं भावनमनुयुत्तस्स विहरतो इरियापथनियमाभावं दस्सेन्तो आह ‘‘तिट्ठं चरं…पे… अधिट्ठेय्या’’ति.

तस्सत्थो – एवमेतं मेत्तं मानसं भावेन्तो सो ‘‘निसीदति पल्लङ्कं आभुजित्वा, उजुं कायं पणिधाया’’तिआदीसु (दी. नि. २.३७४; म. नि. १.१०७; विभ. ५०८) विय इरियापथनियमं अकत्वा यथासुखं अञ्ञतरञ्ञतरइरियापथबाधनविनोदनं करोन्तो तिट्ठं वा चरं वा निसिन्नो वा सयानो वा यावता विगतमिद्धो अस्स, अथ एतं मेत्ताझानस्सतिं अधिट्ठेय्य.

अथ वा एवं मेत्ताभावनाय वड्ढनं दस्सेत्वा इदानि वसीभावं दस्सेन्तो आह ‘‘तिट्ठं चर’’न्ति. वसिप्पत्तो हि तिट्ठं वा चरं वा निसिन्नो वा सयानो वा यावता इरियापथेन एतं मेत्ताझानस्सतिं अधिट्ठातुकामो होति. अथ वा तिट्ठं वा चरं वाति न तस्स ठानादीनि अन्तरायकरानि होन्ति, अपिच खो सो यावता एतं मेत्ताझानस्सतिं अधिट्ठातुकामो होति, तावता वितमिद्धो हुत्वा अधिट्ठाति, नत्थि तस्स तत्थ दन्धायितत्तं. तेनाह ‘‘तिट्ठं चरं निसिन्नो व सयानो, यावतास्स वितमिद्धो. एतं सतिं अधिट्ठेय्या’’ति.

तस्सायमधिप्पायो – यं तं ‘‘मेत्तञ्च सब्बलोकस्मि, मानसं भावये’’ति वुत्तं, तं तथा भावये, यथा ठानादीसु यावता इरियापथेन, ठानादीनि वा अनादियित्वा यावता एतं मेत्ताझानस्सतिं अधिट्ठातुकामो अस्स, तावता वितमिद्धो हुत्वा एतं सतिं अधिट्ठेय्याति.

एवं मेत्ताभावनाय वसीभावं दस्सेन्तो ‘‘एतं सतिं अधिट्ठेय्या’’ति तस्मिं मेत्ताविहारे नियोजेत्वा इदानि तं विहारं थुनन्तो आह ‘‘ब्रह्ममेतं विहारमिधमाहू’’ति.

तस्सत्थो – य्वायं ‘‘सुखिनोव खेमिनो होन्तू’’तिआदिं कत्वा याव ‘‘एतं सतिं अधिट्ठेय्या’’ति संवण्णितो मेत्ताविहारो, एतं चतूसु दिब्बब्रह्मअरियइरियापथविहारेसु निद्दोसत्ता अत्तनोपि परेसम्पि अत्थकरत्ता च इध अरियस्स धम्मविनये ब्रह्मविहारमाहु, सेट्ठविहारमाहूति. यतो सततं समितं अब्बोकिण्णं तिट्ठं चरं निसिन्नो वा सयानो वा यावतास्स वितमिद्धो, एतं सतिं अधिट्ठेय्याति.

१५२. एवं भगवा तेसं भिक्खूनं नानप्पकारतो मेत्ताभावनं दस्सेत्वा इदानि यस्मा मेत्ता सत्तारम्मणत्ता अत्तदिट्ठिया आसन्ना होति तस्मा दिट्ठिगहणनिसेधनमुखेन तेसं भिक्खूनं तदेव मेत्ताझानं पादकं कत्वा अरियभूमिप्पत्तिं दस्सेन्तो आह ‘‘दिट्ठिञ्च अनुपग्गम्मा’’ति. इमाय गाथाय देसनं समापेसि.

तस्सत्थो – य्वायं ‘‘ब्रह्ममेतं विहारमिधमाहू’’ति संवण्णितो मेत्ताझानविहारो, ततो वुट्ठाय ये तत्थ वितक्कविचारादयो धम्मा, ते, तेसञ्च वत्थादिअनुसारेन रूपधम्मे परिग्गहेत्वा इमिना नामरूपपरिच्छेदेन ‘‘सुद्धसङ्खारपुञ्जोयं, न इध सत्तूपलब्भती’’ति (सं. नि. १.१७१) एवं दिट्ठिञ्च अनुपग्गम्म अनुपुब्बेन लोकुत्तरसीलेन सीलवा हुत्वा लोकुत्तरसीलसम्पयुत्तेनेव सोतापत्तिमग्गसम्मादिट्ठिसङ्खातेन दस्सनेन सम्पन्नो. ततो परं योपायं वत्थुकामेसु गेधो किलेसकामो अप्पहीनो होति, तम्पि सकदागामिअनागामिमग्गेहि तनुभावेन अनवसेसप्पहानेन च कामेसु गेधं विनेय्य विनयित्वा वूपसमेत्वा न हि जातु गब्भसेय्य पुन रेति एकंसेनेव पुन गब्भसेय्यं न एति, सुद्धावासेसु निब्बत्तित्वा तत्थेव अरहत्तं पापुणित्वा परिनिब्बातीति.

एवं भगवा देसनं समापेत्वा ते भिक्खू आह – ‘‘गच्छथ, भिक्खवे, तस्मिंयेव वनसण्डे विहरथ. इमञ्च सुत्तं मासस्स अट्ठसु धम्मस्सवनदिवसेसु गण्डिं आकोटेत्वा उस्सारेथ, धम्मकथं करोथ, साकच्छथ, अनुमोदथ, इदमेव कम्मट्ठानं आसेवथ, भावेथ, बहुलीकरोथ. तेपि वो अमनुस्सा तं भेरवारम्मणं न दस्सेस्सन्ति, अञ्ञदत्थु अत्थकामा हितकामा भविस्सन्ती’’ति. ते ‘‘साधू’’ति भगवतो पटिस्सुणित्वा उट्ठायासना भगवन्तं अभिवादेत्वा, पदक्खिणं कत्वा, तत्थ गन्त्वा, तथा अकंसु. देवतायो च ‘‘भदन्ता अम्हाकं अत्थकामा हितकामा’’ति पीतिसोमनस्सजाता हुत्वा सयमेव सेनासनं सम्मज्जन्ति, उण्होदकं पटियादेन्ति, पिट्ठिपरिकम्मपादपरिकम्मं करोन्ति, आरक्खं संविदहन्ति. ते भिक्खू तथेव मेत्तं भावेत्वा तमेव च पादकं कत्वा विपस्सनं आरभित्वा सब्बेव तस्मिंयेव अन्तोतेमासे अग्गफलं अरहत्तं पापुणित्वा महापवारणाय विसुद्धिपवारणं पवारेसुन्ति.

एवञ्हि अत्थकुसलेन तथागतेन,

धम्मिस्सरेन कथितं करणीयमत्थं;

कत्वानुभुय्य परमं हदयस्स सन्तिं,

सन्तं पदं अभिसमेन्ति समत्तपञ्ञा.

तस्मा हि तं अमतमब्भुतमरियकन्तं,

सन्तं पदं अभिसमेच्च विहरितुकामो;

विञ्ञू जनो विमलसीलसमाधिपञ्ञा,

भेदं करेय्य सततं करणीयमत्थन्ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय मेत्तसुत्तवण्णना निट्ठिता.

९. हेमवतसुत्तवण्णना

अज्ज पन्नरसोति हेमवतसुत्तं. का उप्पत्ति? पुच्छावसिका उप्पत्ति. हेमवतेन हि पुट्ठो भगवा ‘‘छसु लोको समुप्पन्नो’’तिआदीनि अभासि. तत्थ ‘‘अज्ज पन्नरसो’’तिआदि सातागिरेन वुत्तं, ‘‘इति सातागिरो’’तिआदि सङ्गीतिकारेहि, ‘‘कच्चिमनो’’तिआदि हेमवतेन, ‘‘छसु लोको’’तिआदि भगवता, तं सब्बम्पि समोधानेत्वा ‘‘हेमवतसुत्त’’न्ति वुच्चति. ‘‘सातागिरिसुत्त’’न्ति एकच्चेहि.

तत्थ यायं ‘‘अज्ज पन्नरसो’’तिआदि गाथा. तस्सा उप्पत्ति – इमस्मिंयेव भद्दकप्पे वीसतिवस्ससहस्सायुकेसु पुरिसेसु उप्पज्जित्वा सोळसवस्ससहस्सायुकानि ठत्वा परिनिब्बुतस्स भगवतो कस्सपसम्मासम्बुद्धस्स महतिया पूजाय सरीरकिच्चं अकंसु. तस्स धातुयो अविकिरित्वा सुवण्णक्खन्धो विय एकग्घना हुत्वा अट्ठंसु. दीघायुकबुद्धानञ्हि एसा धम्मता. अप्पायुकबुद्धा पन यस्मा बहुतरेन जनेन अदिट्ठा एव परिनिब्बायन्ति, तस्मा धातुपूजम्पि कत्वा ‘‘तत्थ तत्थ जना पुञ्ञं पसविस्सन्ती’’ति अनुकम्पाय ‘‘धातुयो विकिरन्तू’’ति अधिट्ठहन्ति. तेन तेसं सुवण्णचुण्णानि विय धातुयो विकिरन्ति, सेय्यथापि अम्हाकं भगवतो.

मनुस्सा तस्स भगवतो एकंयेव धातुघरं कत्वा चेतियं पतिट्ठापेसुं योजनं उब्बेधेन परिक्खेपेन च. तस्स एकेकगावुतन्तरानि चत्तारि द्वारानि अहेसुं. एकं द्वारं किकी राजा अग्गहेसि; एकं तस्सेव पुत्तो पथविन्धरो नाम; एकं सेनापतिपमुखा अमच्चा; एकं सेट्ठिपमुखा जानपदा रत्तसुवण्णमया एकग्घना सुवण्णरसपटिभागा च नानारतनमया इट्ठका अहेसुं एकेका सतसहस्सग्घनिका. ते हरितालमनोसिलाहि मत्तिकाकिच्चं सुरभितेलेन उदककिच्चञ्च कत्वा तं चेतियं पतिट्ठापेसुं.

एवं पतिट्ठिते चेतिये द्वे कुलपुत्ता सहायका निक्खमित्वा सम्मुखसावकानं थेरानं सन्तिके पब्बजिंसु. दीघायुकबुद्धानञ्हि सम्मुखसावकायेव पब्बाजेन्ति, उपसम्पादेन्ति, निस्सयं देन्ति, इतरे न लभन्ति. ततो ते कुलपुत्ता ‘‘सासने, भन्ते, कति धुरानी’’ति पुच्छिंसु. थेरा ‘‘द्वे धुरानी’’ति कथेसुं – ‘‘वासधुरं, परियत्तिधुरञ्चा’’ति. तत्थ पब्बजितेन कुलपुत्तेन आचरियुपज्झायानं सन्तिके पञ्च वस्सानि वसित्वा, वत्तपटिवत्तं पूरेत्वा, पातिमोक्खं द्वे तीणि भाणवारसुत्तन्तानि च पगुणं कत्वा, कम्मट्ठानं उग्गहेत्वा, कुले वा गणे वा निरालयेन अरञ्ञं पविसित्वा, अरहत्तसच्छिकिरियाय घटितब्बं वायमितब्बं, एतं वासधुरं. अत्तनो थामेन पन एकं वा निकायं परियापुणित्वा द्वे वा पञ्च वा निकाये परियत्तितो च अत्थतो च सुविसदं सासनं अनुयुञ्जितब्बं, एतं परियत्तिधुरन्ति. अथ ते कुलपुत्ता ‘‘द्विन्नं धुरानं वासधुरमेव सेट्ठ’’न्ति वत्वा ‘‘मयं पनम्हा दहरा, वुड्ढकाले वासधुरं परिपूरेस्साम, परियत्तिधुरं ताव पूरेमा’’ति परियत्तिं आरभिंसु. ते पकतियाव पञ्ञवन्तो नचिरस्सेव सकले बुद्धवचने पकतञ्ञनो विनये च अतिविय विनिच्छयकुसला अहेसुं. तेसं परियत्तिं निस्साय परिवारो उप्पज्जि, परिवारं निस्साय लाभो, एकमेकस्स पञ्चसतपञ्चसता भिक्खू परिवारा अहेसुं. ते सत्थुसासनं दीपेन्ता विहरिंसु, पुन बुद्धकालो विय अहोसि.

तदा द्वे भिक्खू गामकावासे विहरन्ति धम्मवादी च अधम्मवादी च. अधम्मवादी चण्डो होति फरुसो, मुखरो, तस्स अज्झाचारो इतरस्स पाकटो होति. ततो नं ‘‘इदं ते, आवुसो, कम्मं सासनस्स अप्पतिरूप’’न्ति चोदेसि. सो ‘‘किं ते दिट्ठं, किं सुत’’न्ति विक्खिपति. इतरो ‘‘विनयधरा जानिस्सन्ती’’ति आह. ततो अधम्मवादी ‘‘सचे इमं वत्थुं विनयधरा विनिच्छिनिस्सन्ति, अद्धा मे सासने पतिट्ठा न भविस्सती’’ति ञत्वा अत्तनो पक्खं कातुकामो तावदेव परिक्खारे आदाय ते द्वे थेरे उपसङ्कमित्वा समणपरिक्खारे दत्वा तेसं निस्सयेन विहरितुमारद्धो. सब्बञ्च नेसं उपट्ठानं करोन्तो सक्कच्चं वत्तपटिवत्तं पूरेतुकामो विय अकासि. ततो एकदिवसं उपट्ठानं गन्त्वा वन्दित्वा तेहि विस्सज्जियमानोपि अट्ठासियेव. थेरा ‘‘किञ्चि वत्तब्बमत्थी’’ति तं पुच्छिंसु. सो ‘‘आम, भन्ते, एकेन मे भिक्खुना सह अज्झाचारं पटिच्च विवादो अत्थि. सो यदि तं वत्थुं इधागन्त्वा आरोचेति, यथाविनिच्छयं न विनिच्छिनितब्ब’’न्ति. थेरा ‘‘ओसटं वत्थुं यथाविनिच्छयं न विनिच्छिनितुं न वट्टती’’ति आहंसु. सो ‘‘एवं करियमाने, भन्ते, मम सासने पतिट्ठा नत्थि, मय्हेतं पापं होतु, मा तुम्हे विनिच्छिनथा’’ति. ते तेन निप्पीळियमाना सम्पटिच्छिंसु. सो तेसं पटिञ्ञं गहेत्वा पुन तं आवासं गन्त्वा ‘‘सब्बं विनयधरानं सन्तिके निट्ठित’’न्ति तं धम्मवादिं सुट्ठुतरं अवमञ्ञन्तो फरुसेन समुदाचरति. धम्मवादी ‘‘निस्सङ्को अयं जातो’’ति तावदेव निक्खमित्वा थेरानं परिवारं भिक्खुसहस्सं उपसङ्कमित्वा आह – ‘‘ननु, आवुसो, ओसटं वत्थु यथाधम्मं विनिच्छिनितब्बं, अनोसरापेत्वा एव वा अञ्ञमञ्ञं अच्चयं देसापेत्वा सामग्गी कातब्बा. इमे पन थेरा नेव वत्थुं विनिच्छिनिंसु, न सामग्गिं अकंसु. किं नामेत’’न्ति? तेपि सुत्वा तुण्ही अहेसुं – ‘‘नून किञ्चि आचरियेहि ञात’’न्ति. ततो अधम्मवादी ओकासं लभित्वा ‘‘त्वं पुब्बे ‘विनयधरा जानिस्सन्ती’ति भणसि. इदानि तेसं विनयधरानं आरोचेहि तं वत्थु’’न्ति धम्मवादिं पीळेत्वा ‘‘अज्जतग्गे पराजितो त्वं, मा तं आवासं आगच्छी’’ति वत्वा पक्कामि. ततो धम्मवादी थेरे उपसङ्कमित्वा ‘‘तुम्हे सासनं अनपेक्खित्वा ‘अम्हे उपट्ठेसि परितोसेसी’ति पुग्गलमेव अपेक्खित्थ, सासनं अरक्खित्वा पुग्गलं रक्खित्थ, अज्जतग्गे दानि तुम्हाकं विनिच्छयं विनिच्छिनितुं न वट्टति, अज्ज परिनिब्बुतो कस्सपो भगवा’’ति महासद्देन कन्दित्वा ‘‘नट्ठं सत्थु सासन’’न्ति परिदेवमानो पक्कामि.

अथ खो ते भिक्खू संविग्गमानसा ‘‘मयं पुग्गलमनुरक्खन्ता सासनरतनं सोब्भे पक्खिपिम्हा’’ति कुक्कुच्चं उप्पादेसुं. ते तेनेव कुक्कुच्चेन उपहतासयत्ता कालं कत्वा सग्गे निब्बत्तितुमसक्कोन्ता एकाचरियो हिमवति हेमवते पब्बते निब्बत्ति हेमवतो यक्खोति नामेन. दुतियाचरियो मज्झिमदेसे सातपब्बते सातागिरोति नामेन. तेपि नेसं परिवारा भिक्खू तेसंयेव अनुवत्तित्वा सग्गे निब्बत्तितुमसक्कोन्ता तेसं परिवारा यक्खाव हुत्वा निब्बत्तिंसु. तेसं पन पच्चयदायका गहट्ठा देवलोके निब्बतिंसु. हेमवतसातागिरा अट्ठवीसतियक्खसेनापतीनमब्भन्तरा महानुभावा यक्खराजानो अहेसुं.

यक्खसेनापतीनञ्च अयं धम्मता – मासे मासे अट्ठ दिवसानि धम्मविनिच्छयत्थं हिमवति मनोसिलातले नागवतिमण्डपे देवतानं सन्निपातो होति, तत्थ सन्निपतितब्बन्ति. अथ सातागिरहेमवता तस्मिं समागमे अञ्ञमञ्ञं दिस्वा सञ्जानिंसु – ‘‘त्वं, सम्म, कुहिं उप्पन्नो, त्वं कुहि’’न्ति अत्तनो अत्तनो उप्पत्तिट्ठानञ्च पुच्छित्वा विप्पटिसारिनो अहेसुं. ‘‘नट्ठा मयं, सम्म, पुब्बे वीसति वस्ससहस्सानि समणधम्मं कत्वा एकं पापसहायं निस्साय यक्खयोनियं उप्पन्ना, अम्हाकं पन पच्चयदायका कामावचरदेवेसु निब्बत्ता’’ति. अथ सातागिरो आह – ‘‘मारिस, हिमवा नाम अच्छरियब्भुतसम्मतो, किञ्चि अच्छरियं दिस्वा वा सुत्वा वा ममापि आरोचेय्यासी’’ति. हेमवतोपि आह – ‘‘मारिस, मज्झिमदेसो नाम अच्छरियब्भुतसम्मतो, किञ्चि अच्छरियं दिस्वा वा सुत्वा वा ममापि आरोचेय्यासी’’ति. एवं तेसु द्वीसु सहायेसु अञ्ञमञ्ञं कतिकं कत्वा, तमेव उप्पत्तिं अविवज्जेत्वा वसमानेसु एकं बुद्धन्तरं वीतिवत्तं, महापथवी एकयोजनतिगावुतमत्तं उस्सदा.

अथम्हाकं बोधिसत्तो दीपङ्करपादमूले कतपणिधानो याव वेस्सन्तरजातकं, ताव पारमियो पूरेत्वा, तुसितभवने उप्पज्जित्वा, तत्थ यावतायुकं ठत्वा, धम्मपदनिदाने वुत्तनयेन देवताहि आयाचितो पञ्च महाविलोकनानि विलोकेत्वा, देवतानं आरोचेत्वा, द्वत्तिंसाय पुब्बनिमित्तेसु वत्तमानेसु इध पटिसन्धिं अग्गहेसि दससहस्सिलोकधातुं कम्पेत्वा. तानि दिस्वापि इमे राजयक्खा ‘‘इमिना कारणेन निब्बत्तानी’’ति न जानिंसु. ‘‘खिड्डापसुतत्ता नेवाद्दसंसू’’ति एके. एस नयो जातियं अभिनिक्खमने बोधियञ्च. धम्मचक्कप्पवत्तने पन पञ्चवग्गिये आमन्तेत्वा भगवति तिपरिवट्टं द्वादसाकारं वरधम्मचक्कं पवत्तेन्ते महाभूमिचालं पुब्बनिमित्तं पाटिहारियानि च एतेसं एको सातागिरोयेव पठमं अद्दस. निब्बत्तिकारणञ्च तेसं ञत्वा सपरिसो भगवन्तं उपसङ्कम्म धम्मदेसनं अस्सोसि, न च किञ्चि विसेसं अधिगच्छि. कस्मा? सो हि धम्मं सुणन्तो हेमवतं अनुस्सरित्वा ‘‘आगतो नु खो मे सहायको, नो’’ति परिसं ओलोकेत्वा तं अपस्सन्तो ‘‘वञ्चितो मे सहायो, यो एवं विचित्रपटिभानं भगवतो धम्मदेसनं न सुणाती’’ति विक्खित्तचित्तो अहोसि. भगवा च अत्थङ्गतेपि च सूरिये देसनं न निट्ठापेसि.

अथ सातागिरो ‘‘सहायं गहेत्वा तेन सहागम्म धम्मदेसनं सोस्सामी’’ति हत्थियानअस्सयानगरुळयानादीनि मापेत्वा पञ्चहि यक्खसतेहि परिवुतो हिमवन्ताभिमुखो पायासि, तदा हेमवतोपि. यस्मा पटिसन्धिजाति-अभिनिक्खमन-बोधिपरिनिब्बानेस्वेव द्वत्तिंस पुब्बनिमित्तानि हुत्वाव पतिविगच्छन्ति, न चिरट्ठितिकानि होन्ति, धम्मचक्कपवत्तने पन तानि सविसेसानि हुत्वा, चिरतरं ठत्वा निरुज्झन्ति, तस्मा हिमवति तं अच्छरियपातुभावं दिस्वा ‘‘यतो अहं जातो, न कदाचि अयं पब्बतो एवं अभिरामो भूतपुब्बो, हन्द दानि मम सहायं गहेत्वा आगम्म तेन सह इमं पुप्फसिरिं अनुभविस्सामी’’ति तथेव मज्झिमदेसाभिमुखो आगच्छति. ते उभोपि राजगहस्स उपरि समागन्त्वा अञ्ञमञ्ञस्स आगमनकारणं पुच्छिंसु. हेमवतो आह – ‘‘यतो अहं, मारिस, जातो, नायं पब्बतो एवं अकालकुसुमितेहि रुक्खेहि अभिरामो भूतपुब्बो, तस्मा एतं पुप्फसिरिं तया सद्धिं अनुभविस्सामीति आगतोम्ही’’ति. सातागिरो आह – ‘‘जानासि, पन, त्वं मारिस, येन कारणेन इमं अकालपुप्फपाटिहारियं जात’’न्ति? ‘‘न जानामि, मारिसा’’ति. ‘‘इमं, मारिस, पाटिहारियं न केवल हिमवन्तेयेव, अपिच खो पन दससहस्सिलोकधातूसु निब्बत्तं, सम्मासम्बुद्धो लोके उप्पन्नो, अज्ज धम्मचक्कं पवत्तेसि, तेन कारणेना’’ति. एवं सातागिरो हेमवतस्स बुद्धुप्पादं कथेत्वा, तं भगवतो सन्तिकं आनेतुकामो इमं गाथमाह. केचि पन गोतमके चेतिये विहरन्ते भगवति अयमेवमाहाति भणन्ति ‘‘अज्ज पन्नरसो’’ति.

१५३. तत्थ अज्जाति अयं रत्तिन्दिवो पक्खगणनतो पन्नरसो, उपवसितब्बतो उपोसथो. तीसु वा उपोसथेसु अज्ज पन्नरसो उपोसथो, न चातुद्दसी उपोसथो, न सामग्गीउपोसथो. यस्मा वा पातिमोक्खुद्देसअट्ठङ्गउपवासपञ्ञत्तिदिवसादीसु सम्बहुलेसु अत्थेसु उपोसथसद्दो वत्तति. ‘‘आयामावुसो, कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु हि पातिमोक्खुद्देसे उपोसथसद्दो. ‘‘एवं अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.४३) पाणातिपाता वेरमणिआदिकेसु अट्ठङ्गेसु. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासे. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६; म. नि. ३.२५८) पञ्ञत्तियं. ‘‘तदहुपोसथे पन्नरसे सीसंन्हातस्सा’’तिआदीसु (दी. नि. ३.८५; म. नि. ३.२५६) दिवसे. तस्मा अवसेसत्थं पटिक्खिपित्वा आसाळ्हीपुण्णमदिवसंयेव नियामेन्तो आह – ‘‘अज्ज पन्नरसो उपोसथो’’ति. पाटिपदो दुतियोति एवं गणियमाने अज्ज पन्नरसो दिवसोति अत्थो.

दिवि भवानि दिब्बानि, दिब्बानि एत्थ अत्थीति दिब्बा. कानि तानि? रूपानि. तञ्हि रत्तिं देवानं दससहस्सिलोकधातुतो सन्निपतितानं सरीरवत्थाभरणविमानप्पभाहि अब्भादिउपक्किलेसविरहिताय चन्दप्पभाय च सकलजम्बुदीपो अलङ्कतो अहोसि. विसेसालङ्कतो च परमविसुद्धिदेवस्स भगवतो सरीरप्पभाय. तेनाह ‘‘दिब्बा रत्ति उपट्ठिता’’ति.

एवं रत्तिगुणवण्णनापदेसेनापि सहायस्स चित्तप्पसादं जनेन्तो बुद्धुप्पादं कथेत्वा आह ‘‘अनोमनामं सत्थारं, हन्द पस्साम गोतम’’न्ति. तत्थ अनोमेहि अलामकेहि सब्बाकारपरिपूरेहि गुणेहि नामं अस्साति अनोमनामो. तथा हिस्स ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६२) नयेन बुद्धोति अनोमेहि गुणेहि नामं, ‘‘भग्गरागोति भगवा, भग्गदोसोति भगवा’’तिआदिना (महानि. ८४) नयेन च अनोमेहि गुणेहि नामं. एस नयो ‘‘अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो’’तिआदीसु. दिट्ठधम्मिकादीसु अत्थेसु देवमनुस्से अनुसासति ‘‘इमं पजहथ, इमं समादाय वत्तथा’’ति सत्था. अपिच ‘‘सत्था भगवा सत्थवाहो, यथा सत्थवाहो सत्ते कन्तारं तारेती’’तिआदिना (महानि. १९०) निद्देसे वुत्तनयेनापि सत्था. तं अनोमनामं सत्थारं. हन्दाति ब्यवसानत्थे निपातो. पस्सामाति तेन अत्तानं सह सङ्गहेत्वा पच्चुप्पन्नवचनं. गोतमन्ति गोतमगोत्तं. किं वुत्तं होति? ‘‘सत्था, न सत्था’’ति मा विमतिं अकासि, एकन्तब्यवसितो हुत्वाव एहि पस्साम गोतमन्ति.

१५४. एवं वुत्ते हेमवतो ‘‘अयं सातागिरो ‘अनोमनामं सत्थार’न्ति भणन्तो तस्स सब्बञ्ञुतं पकासेति, सब्बञ्ञुनो च दुल्लभा लोके, सब्बञ्ञुपटिञ्ञेहि पूरणादिसदिसेहेव लोको उपद्दुतो. सो पन यदि सब्बञ्ञू, अद्धा तादिलक्खणप्पत्तो भविस्सति, तेन तं एवं परिग्गण्हिस्सामी’’ति चिन्तेत्वा तादिलक्खणं पुच्छन्तो आह – ‘‘कच्चि मनो’’ति.

तत्थ कच्चीति पुच्छा. मनोति चित्तं. सुपणिहितोति सुट्ठु ठपितो, अचलो असम्पवेधी. सब्बेसु भूतेसु सब्बभूतेसु. तादिनोति तादिलक्खणप्पत्तस्सेव सतो. पुच्छा एव वा अयं ‘‘सो ते सत्था सब्बभूतेसु तादी, उदाहु नो’’ति. इट्ठे अनिट्ठे चाति एवरूपे आरम्मणे. सङ्कप्पाति वितक्का. वसीकताति वसं गमिता. किं वुत्तं होति? यं त्वं सत्थारं वदसि, तस्स ते सत्थुनो कच्चि तादिलक्खणप्पत्तस्स सतो सब्बभूतेसु मनो सुपणिहितो, उदाहु याव चलनपच्चयं न लभति, ताव सुपणिहितो विय खायति. सो वा ते सत्था कच्चि सब्बभूतेसु समचित्तेन तादी, उदाहु नो, ये च खो इट्ठानिट्ठेसु आरम्मणेसु रागदोसवसेन सङ्कप्पा उप्पज्जेय्युं, त्यास्स कच्चि वसीकता, उदाहु कदाचि तेसम्पि वसेन वत्ततीति.

१५५. ततो सातागिरो भगवतो सब्बञ्ञुभावे ब्यवसितत्ता सब्बे सब्बञ्ञुगुणे अनुजानन्तो आह ‘‘मनो चस्स सुपणिहितो’’तिआदि. तत्थ सुपणिहितोति सुट्ठु ठपितो, पथवीसमो अविरुज्झनट्ठेन, सिनेरुसमो सुप्पतिट्ठिताचलनट्ठेन, इन्दखीलसमो चतुब्बिधमारपरवादिगणेहि अकम्पियट्ठेन. अनच्छरियञ्चेतं, भगवतो इदानि सब्बाकारसम्पन्नत्ता सब्बञ्ञुभावे ठितस्स मनो सुपणिहितो अचलो भवेय्य. यस्स तिरच्छानभूतस्सापि सरागादिकाले छद्दन्तनागकुले उप्पन्नस्स सविसेन सल्लेन विद्धस्स अचलो अहोसि, वधकेपि तस्मिं नप्पदुस्सि, अञ्ञदत्थु तस्सेव अत्तनो दन्ते छेत्वा अदासि; तथा महाकपिभूतस्स महतिया सिलाय सीसे पहटस्सापि तस्सेव च मग्गं दस्सेसि; तथा विधुरपण्डितभूतस्स पादेसु गहेत्वा सट्ठियोजने काळपब्बतपपाते पक्खित्तस्सापि अञ्ञदत्थु तस्सेव यक्खस्सत्थाय धम्मं देसेसि. तस्मा सम्मदेव आह सातागिरो – ‘‘मनो चस्स सुपणिहितो’’ति.

सब्बभूतेसु तादिनोति सब्बसत्तेसु तादिलक्खणप्पत्तस्सेव सतो मनो सुपणिहितो, न याव पच्चयं न लभतीति अत्थो. तत्थ भगवतो तादिलक्खणं पञ्चधा वेदितब्बं. यथाह –

‘‘भगवा पञ्चहाकारेहि तादी, इट्ठानिट्ठे तादी, चत्तावीति तादी, मुत्तावीति तादी, तिण्णावीति तादी, तन्निद्देसाति तादी. कथं भगवा इट्ठानिट्ठे तादी? भगवा लाभेपि तादी’’ति (महानि. ३८).

एवमादि सब्बं निद्देसे वुत्तनयेनेव गहेतब्बं. लाभादयो च तस्स महाअट्ठकथायं वित्थारितनयेन वेदितब्बा. ‘‘पुच्छा एव वा अयं. सो ते सत्था सब्बभूतेसु तादी, उदाहु नो’’ति इमस्मिम्पि विकप्पे सब्बभूतेसु समचित्तताय तादी अम्हाकं सत्थाति अत्थो. अयञ्हि भगवा सुखूपसंहारकामताय दुक्खापनयनकामताय च सब्बसत्तेसु समचित्तो, यादिसो अत्तनि, तादिसो परेसु, यादिसो मातरि महामायाय, तादिसो चिञ्चमाणविकाय, यादिसो पितरि सुद्धोदने, तादिसो सुप्पबुद्धे, यादिसो पुत्ते राहुले, तादिसो वधकेसु देवदत्तधनपालकअङ्गुलिमालादीसु. सदेवके लोकेपि तादी. तस्मा सम्मदेवाह सातागिरो – ‘‘सब्बभूतेसु तादिनो’’ति.

अथो इट्ठे अनिट्ठे चाति. एत्थ पन एवं अत्थो दट्ठब्बो – यं किञ्चि इट्ठं वा अनिट्ठं वा आरम्मणं, सब्बप्पकारेहि तत्थ ये रागदोसवसेन सङ्कप्पा उप्पज्जेय्युं, त्यास्स अनुत्तरेन मग्गेन रागादीनं पहीनत्ता वसीकता, न कदाचि तेसं वसे वत्तति. सो हि भगवा अनाविलसङ्कप्पो सुविमुत्तचित्तो सुविमुत्तपञ्ञोति. एत्थ च सुपणिहितमनताय अयोनिसोमनसिकाराभावो वुत्तो. सब्बभूतेसु इट्ठानिट्ठेहि सो यत्थ भवेय्य, तं सत्तसङ्खारभेदतो दुविधमारम्मणं वुत्तं. सङ्कप्पवसीभावेन तस्मिं आरम्मणे तस्स मनसिकाराभावतो किलेसप्पहानं वुत्तं. सुपणिहितमनताय च मनोसमाचारसुद्धि, सब्बभूतेसु तादिताय कायसमाचारसुद्धि, सङ्कप्पवसीभावेन वितक्कमूलकत्ता वाचाय वचीसमाचारसुद्धि. तथा सुपणिहितमनताय लोभादिसब्बदोसाभावो, सब्बभूतेसु तादिताय मेत्तादिगुणसब्भावो, सङ्कप्पवसीभावेन पटिकूले अप्पटिकूलसञ्ञितादिभेदा अरियिद्धि, ताय चस्स सब्बञ्ञुभावो वुत्तो होतीति वेदितब्बो.

१५६. एवं हेमवतो पुब्बे मनोद्वारवसेनेव तादिभावं पुच्छित्वा तञ्च पटिजानन्तमिमं सुत्वा दळ्हीकम्मत्थं इदानि द्वारत्तयवसेनापि, पुब्बे वा सङ्खेपेन कायवचीमनोद्वारसुद्धिं पुच्छित्वा तञ्च पटिजानन्तमिमं सुत्वा दळ्हीकम्मत्थमेव वित्थारेनापि पुच्छन्तो आह ‘‘कच्चि अदिन्न’’न्ति. तत्थ गाथाबन्धसुखत्थाय पठमं अदिन्नादानविरतिं पुच्छति. आरा पमादम्हाति पञ्चसु कामगुणेसु चित्तवोस्सग्गतो दूरीभावेन अब्रह्मचरियविरतिं पुच्छति. ‘‘आरा पमदम्हा’’तिपि पठन्ति, आरा मातुगामाति वुत्तं होति. झानं न रिञ्चतीति इमिना पन तस्सायेव तिविधाय कायदुच्चरितविरतिया बलवभावं पुच्छति. झानयुत्तस्स हि विरति बलवती होतीति.

१५७. अथ सातागिरो यस्मा भगवा न केवलं एतरहि, अतीतेपि अद्धाने दीघरत्तं अदिन्नादानादीहि पटिविरतो, तस्सा तस्सायेव च विरतिया आनुभावेन तं तं महापुरिसलक्खणं पटिलभि, सदेवको चस्स लोको ‘‘अदिन्नादाना पटिविरतो समणो गोतमो’’तिआदिना नयेन वण्णं भासति. तस्मा विस्सट्ठाय वाचाय सीहनादं नदन्तो आह ‘‘न सो अदिन्नं आदियती’’ति. तं अत्थतो पाकटमेव. इमिस्सापि गाथाय ततियपादे ‘‘पमादम्हा पमदम्हा’’ति द्विधा पाठो. चतुत्थपादे च झानं न रिञ्चतीति झानं रित्तकं सुञ्ञकं न करोति, न परिच्चजतीति अत्थो वेदितब्बो.

१५८. एवं कायद्वारे सुद्धिं सुत्वा इदानि वचीद्वारे सुद्धिं पुच्छन्तो आह – ‘‘कच्चि मुसा न भणती’’ति. एत्थ खीणातीति खीणो, विहिंसति बधतीति अत्थो. वाचाय पथो ब्यप्पथो, खीणो ब्यप्पथो अस्साति खीणब्यप्पथो. तं न-कारेन पटिसेधेत्वा पुच्छति ‘‘न खीणब्यप्पथो’’ति, न फरुसवाचोति वुत्तं होति. ‘‘नाखीणब्यप्पथो’’तिपि पाठो, न अखीणवचनोति अत्थो. फरुसवचनञ्हि परेसं हदये अखीयमानं तिट्ठति. तादिसवचनो कच्चि न सोति वुत्तं होति. विभूतीति विनासो, विभूतिं कासति करोति वाति विभूतिकं, विभूतिकमेव वेभूतिकं, वेभूतियन्तिपि वुच्चति, पेसुञ्ञस्सेतं अधिवचनं. तञ्हि सत्तानं अञ्ञमञ्ञतो भेदनेन विनासं करोति. सेसं उत्तानत्थमेव.

१५९. अथ सातागिरो यस्मा भगवा न केवलं एतरहि, अतीतेपि अद्धाने दीघरत्तं मुसावादादीहि पटिविरतो, तस्सा तस्सायेव च विरतिया आनुभावेन तं तं महापुरिसलक्खणं पटिलभि, सदेवको चस्स लोको ‘‘मुसावादा पटिविरतो समणो गोतमो’’ति वण्णं भासति. तस्मा विस्सट्ठाय वाचाय सीहनादं नदन्तो आह, ‘‘मुसा च सो न भणती’’ति. तत्थ मुसाति विनिधाय दिट्ठादीनि परविसंवादनवचनं. तं सो न भणति. दुतियपादे पन पठमत्थवसेन न खीणब्यप्पथोति, दुतियत्थवसेन नाखीणब्यप्पथोति पाठो. चतुत्थपादे मन्ताति पञ्ञा वुच्चति. भगवा यस्मा ताय मन्ताय परिच्छिन्दित्वा अत्थमेव भासति अत्थतो अनपेतवचनं, न सम्फं. अञ्ञाणपुरेक्खारञ्हि निरत्थकवचनं बुद्धानं नत्थि. तस्मा आह – ‘‘मन्ता अत्थं सो भासती’’ति. सेसमेत्थ पाकटमेव.

१६०. एवं वचीद्वारसुद्धिम्पि सुत्वा इदानि मनोद्वारसुद्धिं पुच्छन्तो आह ‘‘कच्चि न रज्जति कामेसू’’ति. तत्थ कामाति वत्थुकामा. तेसु किलेसकामेन न रज्जतीति पुच्छन्तो अनभिज्झालुतं पुच्छति. अनाविलन्ति पुच्छन्तो ब्यापादेन आविलभावं सन्धाय अब्यापादतं पुच्छति. मोहं अतिक्कन्तोति पुच्छन्तो येन मोहेन मूळ्हो मिच्छादिट्ठिं गण्हाति, तस्सातिक्कमेन सम्मादिट्ठितं पुच्छति. धम्मेसु चक्खुमाति पुच्छन्तो सब्बधम्मेसु अप्पटिहतस्स ञाणचक्खुनो, पञ्चचक्खुविसयेसु वा धम्मेसु पञ्चन्नम्पि चक्खूनं वसेन सब्बञ्ञुतं पुच्छति ‘‘द्वारत्तयपारिसुद्धियापि सब्बञ्ञू न होती’’ति चिन्तेत्वा.

१६१. अथ सातागिरो यस्मा भगवा अप्पत्वाव अरहत्तं अनागामिमग्गेन कामरागब्यापादानं पहीनत्ता नेव कामेसु रज्जति, न ब्यापादेन आविलचित्तो, सोतापत्तिमग्गेनेव च मिच्छादिट्ठिपच्चयस्स सच्चपटिच्छादकमोहस्स पहीनत्ता मोहं अतिक्कन्तो, सामञ्च सच्चानि अभिसम्बुज्झित्वा बुद्धोति विमोक्खन्तिकं नामं यथावुत्तानि च चक्खूनि पटिलभि, तस्मा तस्स मनोद्वारसुद्धिं सब्बञ्ञुतञ्च उग्घोसेन्तो आह ‘‘न सो रज्जति कामेसू’’ति.

१६२. एवं हेमवतो भगवतो द्वारत्तयपारिसुद्धिं सब्बञ्ञुतञ्च सुत्वा हट्ठो उदग्गो अतीतजातियं बाहुसच्चविसदाय पञ्ञाय असज्जमानवचनप्पथो हुत्वा अच्छरियब्भुतरूपे सब्बञ्ञुगुणे सोतुकामो आह ‘‘कच्चि विज्जाय सम्पन्नो’’ति. तत्थ विज्जाय सम्पन्नोति इमिना दस्सनसम्पत्तिं पुच्छति, संसुद्धचारणोति इमिना गमनसम्पत्तिं. छन्दवसेन चेत्थ दीघं कत्वा चाकारमाह, संसुद्धचरणोति अत्थो. आसवा खीणाति इमिना एताय दस्सनगमनसम्पत्तिया पत्तब्बाय आसवक्खयसञ्ञिताय पठमनिब्बानधातुया पत्तिं पुच्छति, नत्थि पुनब्भवोति इमिना दुतियनिब्बानधातुपत्तिसमत्थतं, पच्चवेक्खणञाणेन वा परमस्सासप्पत्तिं ञत्वा ठितभावं.

१६३. ततो या एसा ‘‘सो अनेकविहितं पुब्बेनिवास’’न्तिआदिना (म. नि. १.५२) नयेन भयभेरवादीसु तिविधा, ‘‘सो एवं समाहिते चित्ते…पे… आनेञ्जप्पत्ते ञाणदस्सनाय चित्तं अभिनीहरती’’तिआदिना (दी. नि. १.२७९) नयेन अम्बट्ठादीसु अट्ठविधा विज्जा वुत्ता, ताय यस्मा सब्बायपि सब्बाकारसम्पन्नाय भगवा उपेतो. यञ्चेतं ‘‘इध, महानाम, अरियसावको सीलसम्पन्नो होति, इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति, सत्तहि सद्धम्मेहि समन्नागतो होति, चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होती’’ति एवं उद्दिसित्वा ‘‘कथञ्च, महानाम, अरियसावको सीलसम्पन्नो होती’’तिआदिना (म. नि. २.२४) नयेन सेखसुत्ते निद्दिट्ठं पन्नरसप्पभेदं चरणं. तञ्च यस्मा सब्बूपक्किलेसप्पहानेन भगवतो अतिविय संसुद्धं. येपिमे कामासवादयो चत्तारो आसवा, तेपि यस्मा सब्बे सपरिवारा सवासना भगवतो खीणा. यस्मा च इमाय विज्जाचरणसम्पदाय खीणासवो हुत्वा तदा भगवा ‘‘नत्थि दानि पुनब्भवो’’ति पच्चवेक्खित्वा ठितो, तस्मा सातागिरो भगवतो सब्बञ्ञुभावे ब्यवसायेन समुस्साहितहदयो सब्बेपि गुणे अनुजानन्तो आह ‘‘विज्जाय चेव सम्पन्नो’’ति.

१६४. ततो हेमवतो ‘‘सम्मासम्बुद्धो भगवा’’ति भगवति निक्कङ्खो हुत्वा आकासे ठितोयेव भगवन्तं पसंसन्तो सातागिरञ्च आराधेन्तो आह ‘‘सम्पन्नं मुनिनो चित्त’’न्ति. तस्सत्थो – सम्पन्नं मुनिनो चित्तं, ‘‘मनो चस्स सुपणिहितो’’ति एत्थ वुत्ततादिभावेन पुण्णं सम्पुण्णं, ‘‘न सो अदिन्नं आदियती’’ति एत्थ वुत्तकायकम्मुना, ‘‘न सो रज्जति कामेसू’’ति एत्थ वुत्तमनोकम्मुना च पुण्णं सम्पुण्णं, ‘‘मुसा च सो न भणती’’ति एत्थ वुत्तब्यप्पथेन च वचीकम्मुनाति वुत्तं होति. एवं सम्पन्नचित्तञ्च अनुत्तराय विज्जाचरणसम्पदाय सम्पन्नत्ता विज्जाचरणसम्पन्नञ्च इमेहि गुणेहि ‘‘मनो चस्स सुपणिहितो’’तिआदिना नयेन धम्मतो नं पसंससि, सभावतो तच्छतो भूततो एव नं पसंससि, न केवलं सद्धामत्तकेनाति दस्सेति.

१६५-१६६. ततो सातागिरोपि ‘‘एवमेतं, मारिस, सुट्ठु तया ञातञ्च अनुमोदितञ्चा’’ति अधिप्पायेन तमेव संराधेन्तो आह – ‘‘सम्पन्नं मुनिनो…पे… धम्मतो अनुमोदसी’’ति. एवञ्च पन वत्वा पुन भगवतो दस्सने तं अभित्थवयमानो आह ‘‘सम्पन्नं…पे… हन्द पस्साम गोतम’’न्ति.

१६७. अथ हेमवतो अत्तनो अभिरुचितगुणेहि पुरिमजातिबाहुसच्चबलेन भगवन्तं अभित्थुनन्तो सातागिरं आह – ‘‘एणिजङ्घं…पे… एहि पस्साम गोतम’’न्ति. तस्सत्थो – एणिमिगस्सेव जङ्घा अस्साति एणिजङ्घो. बुद्धानञ्हि एणिमिगस्सेव अनुपुब्बवट्टा जङ्घा होन्ति, न पुरतो निम्मंसा पच्छतो सुसुमारकुच्छि विय उद्धुमाता. किसा च बुद्धा होन्ति दीघरस्ससमवट्टितयुत्तट्ठानेसु तथारूपाय अङ्गपच्चङ्गसम्पत्तिया, न वठरपुरिसा विय थूला. पञ्ञाय विलिखितकिलेसत्ता वा किसा. अज्झत्तिकबाहिरसपत्तविद्धंसनतो वीरा. एकासनभोजिताय परिमितभोजिताय च अप्पाहारा, न द्वत्तिमत्तालोपभोजिताय. यथाह –

‘‘अहं खो पन, उदायि, अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योपि भुञ्जामि. ‘अप्पाहारो समणो गोतमो अप्पाहारताय च वण्णवादी’ति इति चे मं, उदायि, सावका सक्करेय्युं, गरुं करेय्युं, मानेय्युं, पूजेय्युं, सक्कत्वा, गरुं कत्वा, उपनिस्साय विहरेय्युं. ये ते, उदायि, मम सावका कोसकाहारापि अड्ढकोसकाहारापि बेलुवाहारापि अड्ढबेलुवाहारापि, न मं ते इमिना धम्मेन सक्करेय्युं…पे… उपनिस्साय विहरेय्यु’’न्ति (म. नि. २.२४२).

आहारे छन्दरागाभावेन अलोलुपा अट्ठङ्गसमन्नागतं आहारं आहारेन्ति मोनेय्यसम्पत्तिया मुनिनो. अनगारिकताय विवेकनिन्नमानसताय च वने झायन्ति. तेनाह हेमवतो यक्खो ‘‘एणिजङ्घं…पे… एहि पस्साम गोतम’’न्ति.

१६८. एवञ्च वत्वा पुन तस्स भगवतो सन्तिके धम्मं सोतुकामताय ‘‘सीहंवेकचर’’न्ति इमं गाथमाह. तस्सत्थो – सीहंवाति दुरासदट्ठेन खमनट्ठेन निब्भयट्ठेन च केसरसीहसदिसं. याय तण्हाय ‘‘तण्हादुतियो पुरिसो’’ति वुच्चति, तस्सा अभावेन एकचरं, एकिस्सा लोकधातुया द्विन्नं बुद्धानं अनुप्पत्तितोपि एकचरं. खग्गविसाणसुत्ते वुत्तनयेनापि चेत्थ तं तं अत्थो दट्ठब्बो. नागन्ति पुनब्भवं नेव गन्तारं नागन्तारं. अथ वा आगुं न करोतीतिपि नागो. बलवातिपि नागो. तं नागं. कामेसु अनपेक्खिनन्ति द्वीसुपि कामेसु छन्दरागाभावेन अनपेक्खिनं. उपसङ्कम्म पुच्छाम, मच्चुपासप्पमोचनन्ति तं एवरूपं महेसिं उपसङ्कमित्वा तेभूमकवट्टस्स मच्चुपासस्स पमोचनं विवट्टं निब्बानं पुच्छाम. येन वा उपायेन दुक्खसमुदयसङ्खाता मच्चुपासा पमुच्चति, तं मच्चुपासप्पमोचनं पुच्छामाति. इमं गाथं हेमवतो सातागिरञ्च सातागिरपरिसञ्च अत्तनो परिसञ्च सन्धाय आह.

तेन खो पन समयेन आसाळ्हीनक्खत्तं घोसितं अहोसि. अथ समन्ततो अलङ्कतपटियत्ते देवनगरे सिरिं पच्चनुभोन्ती विय राजगहे काळी नाम कुररघरिका उपासिका पासादमारुय्ह सीहपञ्जरं विवरित्वा गब्भपरिस्समं विनोदेन्ती सवातप्पदेसे उतुग्गहणत्थं ठिता तेसं यक्खसेनापतीनं तं बुद्धगुणपटिसंयुत्तं कथं आदिमज्झपरियोसानतो अस्सोसि. सुत्वा च ‘‘एवं विविधगुणसमन्नागता बुद्धा’’ति बुद्धारम्मणं पीतिं उप्पादेत्वा ताय नीवरणानि विक्खम्भेत्वा तत्थेव ठिता सोतापत्तिफले पतिट्ठासि. ततो एव भगवता ‘‘एतदग्गं, भिक्खवे, मम साविकानं उपासिकानं अनुस्सवप्पसन्नानं, यदिदं काळी उपासिका कुररघरिका’’ति (अ. नि. १.२६७) एतदग्गे ठपिता.

१६९. तेपि यक्खसेनापतयो सहस्सयक्खपरिवारा मज्झिमयामसमये इसिपतनं पत्वा, धम्मचक्कप्पवत्तितपल्लङ्केनेव निसिन्नं भगवन्तं उपसङ्कम्म वन्दित्वा, इमाय गाथाय भगवन्तं अभित्थवित्वा ओकासमकारयिंसु ‘‘अक्खातारं पवत्तार’’न्ति. तस्सत्थो – ठपेत्वा तण्हं तेभूमके धम्मे ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना (सं. नि. ५.१०८१; महाव. १४) नयेन सच्चानं ववत्थानकथाय अक्खातारं, ‘‘‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति मे भिक्खवे’’तिआदिना नयेन तेसु किच्चञाणकतञाणप्पवत्तनेन पवत्तारं. ये वा धम्मा यथा वोहरितब्बा, तेसु तथा वोहारकथनेन अक्खातारं, तेसंयेव धम्मानं सत्तानुरूपतो पवत्तारं. उग्घटितञ्ञुविपञ्चितञ्ञूनं वा देसनाय अक्खातारं, नेय्यानं पटिपादनेन पवत्तारं. उद्देसेन वा अक्खातारं, विभङ्गेन तेहि तेहि पकारेहि वचनतो पवत्तारं. बोधिपक्खियानं वा सलक्खणकथनेन अक्खातारं, सत्तानं चित्तसन्ताने पवत्तनेन पवत्तारं. सङ्खेपतो वा तीहि परिवट्टेहि सच्चानं कथनेन अक्खातारं, वित्थारतो पवत्तारं. ‘‘सद्धिन्द्रियं धम्मो, तं धम्मं पवत्तेतीति धम्मचक्क’’न्ति (पटि. म. २.४०) एवमादिना पटिसम्भिदानयेन वित्थारितस्स धम्मचक्कस्स पवत्तनतो पवत्तारं.

सब्बधम्मानन्ति चतुभूमकधम्मानं. पारगुन्ति छहाकारेहि पारं गतं अभिञ्ञाय, परिञ्ञाय, पहानेन, भावनाय, सच्छिकिरियाय, समापत्तिया. सो हि भगवा सब्बधम्मे अभिजानन्तो गतोति अभिञ्ञापारगू, पञ्चुपादानक्खन्धे परिजानन्तो गतोति परिञ्ञापारगू, सब्बकिलेसे पजहन्तो गतोति पहानपारगू, चत्तारो मग्गे भावेन्तो गतोति भावनापारगू, निरोधं सच्छिकरोन्तो गतोति सच्छिकिरियापारगू, सब्बा समापत्तियो समापज्जन्तो गतोति समापत्तिपारगू. एवं सब्बधम्मानं पारगुं. बुद्धं वेरभयातीतन्ति अञ्ञाणसयनतो पटिबुद्धत्ता बुद्धं, सब्बेन वा सरणवण्णनायं वुत्तेनत्थेन बुद्धं, पञ्चवेरभयानं अतीतत्ता वेरभयातीतं. एवं भगवन्तं अतित्थवन्ता ‘‘मयं पुच्छाम गोतम’’न्ति ओकासमकारयिंसु.

१७०. अथ नेसं यक्खानं तेजेन च पञ्ञाय च अग्गो हेमवतो यथाधिप्पेतं पुच्छितब्बं पुच्छन्तो ‘‘किस्मिं लोको’’ति इमं गाथमाह. तस्सादिपादे किस्मिन्ति भावेनभावलक्खणे भुम्मवचनं, किस्मिं उप्पन्ने लोको समुप्पन्नो होतीति अयञ्हेत्थ अधिप्पायो. सत्तलोकसङ्खारलोके सन्धाय पुच्छति. किस्मिं कुब्बति सन्थवन्ति अहन्ति वा ममन्ति वा तण्हादिट्ठिसन्थवं किस्मिं कुब्बति, अधिकरणत्थे भुम्मवचनं. किस्स लोकोति उपयोगत्थे सामिवचनं, किं उपादाय लोकोति सङ्ख्यं गच्छतीति अयञ्हेत्थ अधिप्पायो. किस्मिं लोकोति भावेनभावलक्खणकारणत्थेसु भुम्मवचनं. किस्मिं सति केन कारणेन लोको विहञ्ञति पीळीयति बाधीयतीति अयञ्हेत्थ अधिप्पायो.

१७१. अथ भगवा यस्मा छसु अज्झत्तिकबाहिरेसु आयतनेसु उप्पन्नेसु सत्तलोको च धनधञ्ञादिवसेन सङ्खारलोको च उप्पन्नो होति, यस्मा चेत्थ सत्तलोको तेस्वेव छसु दुविधम्पि सन्थवं करोति. चक्खायतनं वा हि ‘‘अहं मम’’न्ति गण्हाति अवसेसेसु वा अञ्ञतरं. यथाह – ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्जती’’तिआदि (म. नि. ३.४२२). यस्मा च एतानियेव छ उपादाय दुविधोपि लोकोति सङ्ख्यं गच्छति, यस्मा च तेस्वेव छसु सति सत्तलोको दुक्खपातुभावेन विहञ्ञति. यथाह –

‘‘हत्थेसु, भिक्खवे, सति आदाननिक्खेपनं होति, पादेसु सति अभिक्कमपटिक्कमो होति, पब्बेसु सति समिञ्जनपसारणं होति, कुच्छिस्मिं सति जिघच्छापिपासा होति; एवमेव खो, भिक्खवे, चक्खुस्मिं सति चक्खुसम्फस्सपच्चया उप्पज्जति अज्झत्तं सुखं दुक्ख’’न्तिआदि (सं. नि. ४.२३७).

तथा तेसु आधारभूतेसु पटिहतो सङ्खारलोको विहञ्ञति. यथाह –

‘‘चक्खुस्मिं अनिदस्सने सप्पटिघे पटिहञ्ञि वा’’इति (ध. स. ५९७-८) च.

‘‘चक्खु, भिक्खवे, पटिहञ्ञति मनापामनापेसु रूपेसू’’ति (सं. नि. ४.२३८) एवमादि.

तथा तेहियेव कारणभूतेहि दुविधोपि लोको विहञ्ञति. यथाह –

‘‘चक्खु विहञ्ञति मनापामनापेसु रूपेसू’’ति (सं. नि. ४.२३८) च.

‘‘चक्खु, भिक्खवे, आदित्तं, रूपा आदित्ता. केन आदित्तं? रागग्गिना’’ति (सं. नि. ४.२८; महाव. ५४) एवमादि.

तस्मा छअज्झत्तिकबाहिरायतनवसेन तं पुच्छं विस्सज्जेन्तो आह ‘‘छसु लोको समुप्पन्नो’’ति.

१७२. अथ सो यक्खो अत्तना वट्टवसेन पुट्ठपञ्हं भगवता द्वादसायतनवसेन सङ्खिपित्वा विस्सज्जितं न सुट्ठु उपलक्खेत्वा तञ्च अत्थं तप्पटिपक्खञ्च ञातुकामो सङ्खेपेनेव वट्टविवट्टं पुच्छन्तो आह ‘‘कतमं त’’न्ति. तत्थ उपादातब्बट्ठेन उपादानं, दुक्खसच्चस्सेतं अधिवचनं. यत्थ लोको विहञ्ञतीति ‘‘छसु लोको विहञ्ञती’’ति एवं भगवता यत्थ छब्बिधे उपादाने लोको विहञ्ञतीति वुत्तो, तं कतमं उपादानन्ति? एवं उपड्ढगाथाय सरूपेनेव दुक्खसच्चं पुच्छि. समुदयसच्चं पन तस्स कारणभावेन गहितमेव होति. निय्यानं पुच्छितोति इमाय पन उपड्ढगाथाय मग्गसच्चं पुच्छि. मग्गसच्चेन हि अरियसावको दुक्खं परिजानन्तो, समुदयं पजहन्तो, निरोधं सच्छिकरोन्तो, मग्गं भावेन्तो लोकम्हा निय्याति, तस्मा निय्यानन्ति वुच्चति. कथन्ति केन पकारेन. दुक्खा पमुच्चतीति ‘‘उपादान’’न्ति वुत्ता वट्टदुक्खा पमोक्खं पापुणाति. एवमेत्थ सरूपेनेव मग्गसच्चं पुच्छि, निरोधसच्चं पन तस्स विसयभावेन गहितमेव होति.

१७३. एवं यक्खेन सरूपेन दस्सेत्वा च अदस्सेत्वा च चतुसच्चवसेन पञ्हं पुट्ठो भगवा तेनेव नयेन विस्सज्जेन्तो आह ‘‘पञ्च कामगुणा’’ति. तत्थ पञ्चकामगुणसङ्खातगोचरग्गहणेन तग्गोचरानि पञ्चायतनानि गहितानेव होन्ति. मनो छट्ठो एतेसन्ति मनोछट्ठा. पवेदिताति पकासिता. एत्थ अज्झत्तिकेसु छट्ठस्स मनायतनस्स गहणेन तस्स विसयभूतं धम्मायतनं गहितमेव होति. एवं ‘‘कतमं तं उपादान’’न्ति इमं पञ्हं विस्सज्जेन्तो पुनपि द्वादसायतनानं वसेनेव दुक्खसच्चं पकासेसि. मनोगहणेन वा सत्तन्नं विञ्ञाणधातूनं गहितत्ता तासु पुरिमपञ्चविञ्ञाणधातुग्गहणेन तासं वत्थूनि पञ्च चक्खादीनि आयतनानि, मनोधातुमनोविञ्ञाणधातुग्गहणेन तासं वत्थुगोचरभेदं धम्मायतनं गहितमेवाति एवम्पि द्वादसायतनवसेन दुक्खसच्चं पकासेसि. लोकुत्तरमनायतनधम्मायतनेकदेसो पनेत्थ यत्थ लोको विहञ्ञति, तं सन्धाय निद्दिट्ठत्ता न सङ्गय्हति.

एत्थ छन्दं विराजेत्वाति एत्थ द्वादसायतनभेदे दुक्खसच्चे तानेवायतनानि खन्धतो धातुतो नामरूपतोति तथा तथा ववत्थपेत्वा, तिलक्खणं आरोपेत्वा, विपस्सन्तो अरहत्तमग्गपरियोसानाय विपस्सनाय तण्हासङ्खातं छन्दं सब्बसो विराजेत्वा विनेत्वा विद्धंसेत्वाति अत्थो. एवं दुक्खा पमुच्चतीति इमिना पकारेन एतस्मा वट्टदुक्खा पमुच्चतीति. एवमिमाय उपड्ढगाथाय ‘‘निय्यानं पुच्छितो ब्रूहि, कथं दुक्खा पमुच्चती’’ति अयं पञ्हो विस्सज्जितो होति, मग्गसच्चञ्च पकासितं समुदयनिरोधसच्चानि पनेत्थ पुरिमनयेनेव सङ्गहितत्ता पकासितानेव होन्तीति वेदितब्बानि. उपड्ढगाथाय वा दुक्खसच्चं, छन्देन समुदयसच्चं, ‘‘विराजेत्वा’’ति एत्थ विरागेन निरोधसच्चं, ‘‘विरागाविमुच्चती’’ति वचनतो वा मग्गसच्चं. ‘‘एव’’न्ति उपायनिदस्सनेन मग्गसच्चं, दुक्खनिरोधन्ति वचनतो वा. ‘‘दुक्खा पमुच्चती’’ति दुक्खपमोक्खेन निरोधसच्चन्ति एवमेत्थ चत्तारि सच्चानि पकासितानि होन्तीति वेदितब्बानि.

१७४. एवं चतुसच्चगब्भाय गाथाय लक्खणतो निय्यानं पकासेत्वा पुन तदेव सकेन निरुत्ताभिलापेन निगमेन्तो आह ‘‘एतं लोकस्स निय्यान’’न्ति. एत्थ एतन्ति पुब्बे वुत्तस्स निद्देसो, लोकस्साति तेधातुकलोकस्स. यथातथन्ति अविपरीतं. एतं वो अहमक्खामीति सचेपि मं सहस्सक्खत्तुं पुच्छेय्याथ, एतं वो अहमक्खामि, न अञ्ञं. कस्मा? यस्मा एवं दुक्खा पमुच्चति, न अञ्ञथाति अधिप्पायो. अथ वा एतेन निय्यानेन एकद्वत्तिक्खतुं निग्गतानम्पि एतं वो अहमक्खामि, उपरिविसेसाधिगमायपि एतदेव अहमक्खामीति अत्थो. कस्मा? यस्मा एवं दुक्खा पमुच्चति असेसनिस्सेसाति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने द्वेपि यक्खसेनापतयो सोतापत्तिफले पतिट्ठहिंसु सद्धिं यक्खसहस्सेन.

१७५. अथ हेमवतो पकतियापि धम्मगरु इदानि अरियभूमियं पतिट्ठाय सुट्ठुतरं अतित्तो भगवतो विचित्रपटिभानाय देसनाय भगवन्तं सेक्खासेक्खभूमिं पुच्छन्तो ‘‘को सूध तरती’’ति गाथमभासि. तत्थ को सूध तरति ओघन्ति इमिना चतुरोघं को तरतीति सेक्खभूमिं पुच्छति अविसेसेन. यस्मा अण्णवन्ति न वित्थतमत्तं नापि गम्भीरमत्तं अपिच पन यं वित्थततरञ्च गम्भीरतरञ्च, तं वुच्चति. तादिसो च संसारण्णवो. अयञ्हि समन्ततो परियन्ताभावेन वित्थतो, हेट्ठा पतिट्ठाभावेन उपरि आलम्बनाभावेन च गम्भीरो, तस्मा ‘‘को इध तरति अण्णवं, तस्मिञ्च अप्पतिट्ठे अनालम्बे गम्भीरे अण्णवे को न सीदती’’ति असेक्खभूमिं पुच्छति.

१७६. अथ भगवा यो भिक्खु जीवितहेतुपि वीतिक्कमं अकरोन्तो सब्बदा सीलसम्पन्नो लोकियलोकुत्तराय च पञ्ञाय पञ्ञवा, उपचारप्पनासमाधिना इरियापथहेट्ठिममग्गफलेहि च सुसमाहितो, तिलक्खणं आरोपेत्वा विपस्सनाय नियकज्झत्तचिन्तनसीलो, सातच्चकिरियावहाय अप्पमादसतिया च समन्नागतो. यस्मा सो चतुत्थेन मग्गेन इमं सुदुत्तरं ओघं अनवसेसं तरति, तस्मा सेक्खभूमिं विस्सज्जेन्तो ‘‘सब्बदा सीलसम्पन्नो’’ति इमं तिसिक्खागब्भं गाथमाह. एत्थ हि सीलसम्पदाय अधिसीलसिक्खा, सतिसमाधीहि अधिचित्तसिक्खा, अज्झत्तचिन्तितापञ्ञाहि अधिपञ्ञासिक्खाति तिस्सो सिक्खा सउपकारा सानिसंसा च वुत्ता. उपकारो हि सिक्खानं लोकियपञ्ञा सति च, अनिसंसो सामञ्ञफलानीति.

१७७. एवं पठमगाथाय सेक्खभूमिं दस्सेत्वा इदानि असेक्खभूमिं दस्सेन्तो दुतियगाथमाह. तस्सत्थो विरतो कामसञ्ञायाति या काचि कामसञ्ञा, ततो सब्बतो चतुत्थमग्गसम्पयुत्ताय समुच्छेदविरतिया विरतो. ‘‘विरत्तो’’तिपि पाठो. तदा ‘‘कामसञ्ञाया’’ति भुम्मवचनं होति, सगाथावग्गे पन ‘‘कामसञ्ञासू’’तिपि (सं. नि. १.९६) पाठो. चतूहिपि मग्गेहि दसन्नं संयोजनानं अतीतत्ता सब्बसंयोजनातिगो, चतुत्थेनेव वा उद्धम्भागियसब्बसंयोजनातिगो, तत्रतत्राभिनन्दिनीतण्हासङ्खाताय नन्दिया तिण्णञ्च भवानं परिक्खीणत्ता नन्दीभवपरिक्खीणो सो तादिसो खीणासवो भिक्खु गम्भीरे संसारण्णवे न सीदति नन्दीपरिक्खयेन सउपादिसेसं, भवपरिक्खयेन च अनुपादिसेसं निब्बानथलं समापज्ज परमस्सासप्पत्तियाति.

१७८. अथ हेमवतो सहायञ्च यक्खपरिसञ्च ओलोकेत्वा पीतिसोमनस्सजातो ‘‘गम्भीरपञ्ञ’’न्ति एवमादीहि गाथाहि भगवन्तं अभित्थवित्वा सब्बावतिया परिसाय सहायेन च सद्धिं अभिवादेत्वा, पदक्खिणं कत्वा, अत्तनो वसनट्ठानं अगमासि.

तासं पन गाथानं अयं अत्थवण्णना – गम्भीरपञ्ञन्ति गम्भीराय पञ्ञाय समन्नागतं. तत्थ पटिसम्भिदायं वुत्तनयेन गम्भीरपञ्ञा वेदितब्बा. वुत्तञ्हि तत्थ ‘‘गम्भीरेसु खन्धेसु ञाणं पवत्ततीति गम्भीरपञ्ञा’’तिआदि (पटि. म. ३.४). निपुणत्थदस्सिन्ति निपुणेहि खत्तियपण्डितादीहि अभिसङ्खतानं पञ्हानं अत्थदस्सिं अत्थानं वा यानि निपुणानि कारणानि दुप्पटिविज्झानि अञ्ञेहि तेसं दस्सनेन निपुणत्थदस्सिं. रागादिकिञ्चनाभावेन अकिञ्चनं. दुविधे कामे तिविधे चे भवे अलग्गनेन कामभवे असत्तं. खन्धादिभेदेसु सब्बारम्मणेसु छन्दरागबन्धनाभावेन सब्बधि विप्पमुत्तं. दिब्बे पथे कममानन्ति अट्ठसमापत्तिभेदे दिब्बे पथे समापज्जनवसेन चङ्कमन्तं. तत्थ किञ्चापि न ताय वेलाय भगवा दिब्बे पथे कमति, अपिच खो पुब्बे कमनं उपादाय कमनसत्तिसब्भावेन तत्थ लद्धवसीभावताय एवं वुच्चति. अथ वा ये ते विसुद्धिदेवा अरहन्तो, तेसं पथे सन्तविहारे कमनेनापेतं वुत्तं. महन्तानं गुणानं एसनेन महेसिं.

१७९. दुतियगाथाय अपरेन परियायेन थुति आरद्धाति कत्वा पुन निपुणत्थदस्सिग्गहणं निदस्सेति. अथ वा निपुणत्थे दस्सेतारन्ति अत्थो. पञ्ञाददन्ति पञ्ञापटिलाभसंवत्तनिकाय पटिपत्तिया कथनेन पञ्ञादायकं. कामालये असत्तन्ति य्वायं कामेसु तण्हादिट्ठिवसेन दुविधो आलयो, तत्थ असत्तं. सब्बविदुन्ति सब्बधम्मविदुं, सब्बञ्ञुन्ति वुत्तं होति. सुमेधन्ति तस्स सब्बञ्ञुभावस्स मग्गभूताय पारमीपञ्ञासङ्खाताय मेधाय समन्नागतं. अरिये पथेति अट्ठङ्गिके मग्गे, फलसमापत्तियं वा. कममानन्ति पञ्ञाय अज्झोगाहमानं मग्गलक्खणं ञत्वा देसनतो, पविसमानं वा खणे खणे फलसमापत्तिसमापज्जनतो, चतुब्बिधमग्गभावनासङ्खाताय कमनसत्तिया कमितपुब्बं वा.

१८०. सुदिट्ठं वत नो अज्जाति. अज्ज अम्हेहि सुन्दरं दिट्ठं, अज्ज वा अम्हाकं सुन्दरं दिट्ठं, दस्सनन्ति अत्थो. सुप्पभातं सुहुट्ठितन्ति अज्ज अम्हाकं सुट्ठु पभातं सोभनं वा पभातं अहोसि. अज्ज च नो सुन्दरं उट्ठितं अहोसि, अनुपरोधेन सयनतो उट्ठितं. किं कारणं? यं अद्दसाम सम्बुद्धं, यस्मा सम्बुद्धं अद्दसामाति अत्तनो लाभसम्पत्तिं आरब्भ पामोज्जं पवेदेति.

१८१. इद्धिमन्तोति कम्मविपाकजिद्धिया समन्नागता. यसस्सिनोति लाभग्गपरिवारग्गसम्पन्ना. सरणं यन्तीति किञ्चापि मग्गेनेव गता, तथापि सोतापन्नभावपरिदीपनत्थं पसाददस्सनत्थञ्च वाचं भिन्दति.

१८२. गामा गामन्ति देवगामा देवगामं. नगा नगन्ति देवपब्बता देवपब्बतं. नमस्समाना सम्बुद्धं, धम्मस्स च सुधम्मतन्ति ‘‘सम्मासम्बुद्धो वत भगवा, स्वाक्खातो वत भगवतो धम्मो’’तिआदिना नयेन बुद्धसुबोधितञ्च धम्मसुधम्मतञ्च. ‘‘सुप्पटिपन्नो वत भगवतो सावकसङ्घो’’तिआदिना सङ्घ-सुप्पटिपत्तिञ्च अभित्थवित्वा अभित्थवित्वा नमस्समाना धम्मघोसका हुत्वा विचरिस्सामाति वुत्तं होति. सेसमेत्थ उत्तानत्थमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय हेमवतसुत्तवण्णना निट्ठिता.

१०. आळवकसुत्तवण्णना

एवं मे सुतन्ति आळवकसुत्तं. का उप्पत्ति? अत्थवण्णनानयेनेवस्स उप्पत्ति आविभविस्सति. अत्थवण्णनाय च ‘‘एवं मे सुतं, एकं समयं भगवा’’ति एतं वुत्तत्थमेव. आळवियं विहरति आळवकस्स यक्खस्स भवनेति एत्थ पन का आळवी, कस्मा च भगवा तस्स यक्खस्स भवने विहरतीति? वुच्चते – आळवीति रट्ठम्पि नगरम्पि वुच्चति, तदुभयम्पि इध वट्टति. आळवीनगरस्स हि समीपे विहरन्तोपि ‘‘आळवियं विहरती’’ति वुच्चति. तस्स च नगरस्स समीपे अविदूरे गावुतमत्ते तं भवनं, आळवीरट्ठे विहरन्तोपि ‘‘आळवियं विहरती’’ति वुच्चति, आळवीरट्ठे चेतं भवनं.

यस्मा पन आळवको राजा विविधनाटकूपभोगं छड्डेत्वा चोरपटिबाहनत्थं पटिराजनिसेधनत्थं ब्यायामकरणत्थञ्च सत्तमे सत्तमे दिवसे मिगवं गच्छन्तो एकदिवसं बलकायेन सद्धिं कतिकं अकासि – ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो भारो’’ति. अथ तस्सेव पस्सेन मिगो पलायि, जवसम्पन्नो राजा धनुं गहेत्वा पत्तिकोव तियोजनं तं मिगं अनुबन्धि. एणिमिगा च तियोजनवेगा एव होन्ति. अथ परिक्खीणजवं तं मिगं उदकं पविसित्वा, ठितं वधित्वा, द्विधा छेत्वा, अनत्थिकोपि मंसेन ‘‘नासक्खि मिगं गहेतु’’न्ति अपवादमोचनत्थं काजेनादाय आगच्छन्तो नगरस्साविदूरे बहलपत्तपलासं महानिग्रोधं दिस्वा परिस्समविनोदनत्थं तस्स मूलमुपगतो. तस्मिञ्च निग्रोधे आळवको यक्खो महाराजसन्तिका वरं लभित्वा मज्झन्हिकसमये तस्स रुक्खस्स छायाय फुट्ठोकासं पविट्ठे पाणिनो खादन्तो पटिवसति. सो तं दिस्वा खादितुं उपगतो. अथ राजा तेन सद्धिं कतिकं अकासि – ‘‘मुञ्च मं, अहं ते दिवसे दिवसे मनुस्सञ्च थालिपाकञ्च पेसेस्सामी’’ति. यक्खो ‘‘त्वं राजूपभोगेन पमत्तो सम्मुस्ससि, अहं पन भवनं अनुपगतञ्च अननुञ्ञातञ्च खादितुं न लभामि, स्वाहं भवन्तम्पि जीयेय्य’’न्ति न मुञ्चि. राजा ‘‘यं दिवसं न पेसेमि, तं दिवसं मं गहेत्वा खादाही’’ति अत्तानं अनुजानित्वा तेन मुत्तो नगराभिमुखो अगमासि.

बलकायो मग्गे खन्धावारं बन्धित्वा ठितो राजानं दिस्वा – ‘‘किं, महाराज, अयसमत्तभया एवं किलन्तोसी’’ति वदन्तो पच्चुग्गन्त्वा पटिग्गहेसि. राजा तं पवत्तिं अनारोचेत्वा नगरं गन्त्वा, कतपातरासो नगरगुत्तिकं आमन्तेत्वा एतमत्थं आरोचेसि. नगरगुत्तिको – ‘‘किं, देव, कालपरिच्छेदो कतो’’ति आह. राजा ‘‘न कतो, भणे’’ति आह. ‘‘दुट्ठु कतं, देव, अमनुस्सा हि परिच्छिन्नमत्तमेव लभन्ति, अपरिच्छिन्ने पन जनपदस्स आबाधो भविस्सति. होतु, देव, किञ्चापि एवमकासि, अप्पोस्सुक्को त्वं रज्जसुखं अनुभोहि, अहमेत्थ कातब्बं करिस्सामी’’ति. सो कालस्सेव वुट्ठाय बन्धनागारं गन्त्वा ये ये वज्झा होन्ति, ते ते सन्धाय – ‘‘यो जीवितत्थिको होति, सो निक्खमतू’’ति भणति. यो पठमं निक्खमति तं गेहं नेत्वा, न्हापेत्वा, भोजेत्वा च, ‘‘इमं थालिपाकं यक्खस्स देही’’ति पेसेति. तं रुक्खमूलं पविट्ठमत्तंयेव यक्खो भेरवं अत्तभावं निम्मिनित्वा मूलकन्दं विय खादति. यक्खानुभावेन किर मनुस्सानं केसादीनि उपादाय सकलसरीरं नवनीतपिण्डो विय होति. यक्खस्स भत्तं गाहापेत्तुं गतपुरिसा तं दिस्वा भीता यथामित्तं आरोचेसुं. ततो पभुति ‘‘राजा चोरे गहेत्वा यक्खस्स देती’’ति मनुस्सा चोरकम्मतो पटिविरता. ततो अपरेन समयेन नवचोरानं अभावेन पुराणचोरानञ्च परिक्खयेन बन्धनागारानि सुञ्ञानि अहेसुं.

अथ नगरगुत्तिको रञ्ञो आरोचेसि. राजा अत्तनो धनं नगररच्छासु छड्डापेसि – ‘‘अप्पेव नाम कोचि लोभेन गण्हेय्या’’ति. तं पादेनपि न कोचि छुपि. सो चोरे अलभन्तो अमच्चानं आरोचेसि. अमच्चा ‘‘कुलपटिपाटिया एकमेकं जिण्णकं पेसेम, सो पकतियापि मच्चुमुखे वत्तती’’ति आहंसु. राजा ‘‘‘अम्हाकं पितरं, अम्हाकं पितामहं पेसेती’ति मनुस्सा खोभं करिस्सन्ति, मा वो एतं रुच्ची’’ति निवारेसि. ‘‘तेन हि, देव, दारकं पेसेम उत्तानसेय्यकं, तथाविधस्स हि ‘माता मे पिता मे’ति सिनेहो नत्थी’’ति आहंसु. राजा अनुजानि. ते तथा अकंसु. नगरे दारकमातरो च दारके गहेत्वा गब्भिनियो च पलायित्वा परजनपदे दारके संवड्ढेत्वा आनेन्ति. एवं सब्बानिपि द्वादस वस्सानि गतानि.

ततो एकदिवसं सकलनगरं विचिनित्वा एकम्पि दारकं अलभित्वा रञ्ञो आरोचेसुं – ‘‘नत्थि, देव, नगरे दारको ठपेत्वा अन्तेपुरे तव पुत्तं आळवककुमार’’न्ति. राजा ‘‘यथा मम पुत्तो पियो, एवं सब्बलोकस्स, अत्तना पन पियतरं नत्थि, गच्छथ, तम्पि दत्वा मम जीवितं रक्खथा’’ति आह. तेन च समयेन आळवककुमारस्स माता पुत्तं न्हापेत्वा, मण्डेत्वा, दुकूलचुम्बटके कत्वा, अङ्के सयापेत्वा, निसिन्ना होति. राजपुरिसा रञ्ञो आणाय तत्थ गन्त्वा विप्पलपन्तिया तस्सा सोळसन्नञ्च इत्थिसहस्सानं सद्धिं धातिया तं आदाय पक्कमिंसु ‘‘स्वे यक्खभक्खो भविस्सती’’ति. तं दिवसञ्च भगवा पच्चूससमये पच्चुट्ठाय जेतवनमहाविहारे गन्धकुटियं महाकरुणासमापत्तिं समापज्जित्वा पुन बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस आळवकस्स कुमारस्स अनागामिफलुप्पत्तिया उपनिस्सयं, यक्खस्स च सोतापत्तिफलुप्पत्तिया उपनिस्सयं देसनापरियोसाने च चतुरासीतिया पाणसहस्सानं धम्मचक्खुपटिलाभस्साति. तस्मा विभाताय रत्तिया पुरेभत्तकिच्चं कत्वा अनिट्ठितपच्छाभत्तकिच्चोव काळपक्खउपोसथदिवसे वत्तमाने ओग्गते सूरिये एककोव अदुतियो पत्तचीवरमादाय पादगमनेनेव सावत्थितो तिंस योजनानि गन्त्वा तस्स यक्खस्स भवनं पाविसि. तेन वुत्तं ‘‘आळवकस्स यक्खस्स भवने’’ति.

किं पन भगवा यस्मिं निग्रोधे आळवकस्स भवनं, तस्स मूले विहासि, उदाहु भवनेयेवाति? वुच्चते – भवनेयेव. यथेव हि यक्खा अत्तनो भवनं पस्सन्ति, तथा भगवापि. सो तत्थ गन्त्वा भवनद्वारे अट्ठासि. तदा आळवको हिमवन्ते यक्खसमागमं गतो होति. ततो आळवकस्स द्वारपालो गद्रभो नाम यक्खो भगवन्तं उपसङ्कमित्वा, वन्दित्वा – ‘‘किं, भन्ते, भगवा विकाले आगतो’’ति आह. ‘‘आम, गद्रभ, आगतोम्हि. सचे ते अगरु, विहरेय्यामेकरत्तिं आळवकस्स भवने’’ति. ‘‘न मे, भन्ते, गरु, अपिच खो सो यक्खो कक्खळो फरुसो, मातापितूनम्पि अभिवादनादीनि न करोति, मा रुच्चि भगवतो इध वासो’’ति. ‘‘जानामि, गद्रभ, तस्स कक्खळत्तं, न कोचि ममन्तरायो भविस्सति, सचे ते अगरु, विहरेय्यामेकरत्ति’’न्ति.

दुतियम्पि गद्रभो यक्खो भगवन्तं एतदवोच – ‘‘अग्गितत्तकपालसदिसो, भन्ते, आळवको, ‘मातापितरो’ति वा ‘समणब्राह्मणा’ति वा ‘धम्मो’ति वा न जानाति, इधागतानं चित्तक्खेपम्पि करोति, हदयम्पि फालेति, पादेपि गहेत्वा परसमुद्दे वा परचक्कवाळे वा खिपती’’ति. दुतियम्पि भगवा आह – ‘‘जानामि, गद्रभ, सचे ते अगरु, विहरेय्यामेकरत्ति’’न्ति. ततियम्पि गद्रभो यक्खो भगवन्तं एतदवोच – ‘‘अग्गितत्तकपालसदिसो, भन्ते, आळवको, ‘मातापितरो’ति वा ‘समणब्राह्मणा’ति वा ‘धम्मो’ति वा न जानाति, इधागतानं चित्तक्खेपम्पि करोति, हदयम्पि फालेति, पादेपि गहेत्वा परसमुद्दे वा परचक्कवाळे वा खिपती’’ति. ततियम्पि भगवा आह – ‘‘जानामि, गद्रभ, सचे ते अगरु, विहरेय्यामेकरत्ति’’न्ति. ‘‘न मे, भन्ते, गरु, अपिच खो सो यक्खो अत्तनो अनारोचेत्वा अनुजानन्तं मं जीविता वोरोपेय्य, आरोचेमि, भन्ते, तस्सा’’ति. ‘‘यथासुखं, गद्रभ, आरोचेही’’ति. ‘‘तेन हि, भन्ते, त्वमेव जानाही’’ति भगवन्तं अभिवादेत्वा हिमवन्ताभिमुखो पक्कामि. भवनद्वारम्पि सयमेव भगवतो विवरमदासि. भगवा अन्तोभवनं पविसित्वा यत्थ अभिलक्खितेसु मङ्गलदिवसादीसु निसीदित्वा आळवको सिरिं अनुभोति, तस्मिंयेव दिब्बरतनपल्लङ्के निसीदित्वा सुवण्णाभं मुञ्चि. तं दिस्वा यक्खस्स इत्थियो आगन्त्वा, भगवन्तं वन्दित्वा, सम्परिवारेत्वा निसीदिंसु. भगवा ‘‘पुब्बे तुम्हे दानं दत्वा, सीलं समादियित्वा, पूजनेय्यं पूजेत्वा, इमं सम्पत्तिं पत्ता, इदानिपि तथेव करोथ, मा अञ्ञमञ्ञं इस्सामच्छरियाभिभूता विहरथा’’तिआदिना नयेन तासं पकिण्णकधम्मकथं कथेसि. ता च भगवतो मधुरनिग्घोसं सुत्वा, साधुकारसहस्सानि दत्वा, भगवन्तं परिवारेत्वा निसीदिंसुयेव. गद्रभोपि हिमवन्तं गन्त्वा आळवकस्स आरोचेसि – ‘‘यग्घे, मारिस, जानेय्यासि, विमाने ते भगवा निसिन्नो’’ति. सो गद्रभस्स सञ्ञमकासि ‘‘तुण्ही होहि, गन्त्वा कत्तब्बं करिस्सामी’’ति. पुरिसमानेन किर लज्जितो अहोसि, तस्मा ‘‘मा कोचि परिसमज्झे सुणेय्या’’ति वारेसि.

तदा सातागिरहेमवता भगवन्तं जेतवनेयेव वन्दित्वा ‘‘यक्खसमागमं गमिस्सामा’’ति सपरिवारा नानायानेहि आकासेन गच्छन्ति. आकासे च यक्खानं न सब्बत्थ मग्गो अत्थि, आकासट्ठानि विमानानि परिहरित्वा मग्गट्ठानेनेव मग्गो होति. आळवकस्स पन विमानं भूमट्ठं सुगुत्तं पाकारपरिक्खित्तं सुसंविहितद्वारट्टालकगोपुरं, उपरि कंसजालसञ्छन्नं मञ्जूससदिसं तियोजनं उब्बेधेन. तस्स उपरि मग्गो होति. ते तं पदेसमागम्म गन्तुं असमत्था अहेसुं. बुद्धानञ्हि निसिन्नोकासस्स उपरिभागेन याव भवग्गा, ताव कोचि गन्तुं असमत्थो. ते ‘‘किमिद’’न्ति आवज्जेत्वा भगवन्तं दिस्वा आकासे खित्तलेड्डु विय ओरुय्ह वन्दित्वा, धम्मं सुत्वा, पदक्खिणं कत्वा ‘‘यक्खसमागमं गच्छाम भगवा’’ति तीणि वत्थूनि पसंसन्ता यक्खसमागमं अगमंसु. आळवको ते दिस्वा ‘‘इध निसीदथा’’ति पटिक्कम्म ओकासमदासि. ते आळवकस्स निवेदेसुं ‘‘लाभा ते, आळवक, यस्स ते भवने भगवा विहरति, गच्छावुसो भगवन्तं पयिरुपासस्सू’’ति. एवं भगवा भवनेयेव विहासि, न यस्मिं निग्रोधे आळवकस्स भवनं, तस्स मूलेति. तेन वुत्तं ‘‘एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने’’ति.

अथ खो आळवको…पे… भगवन्तं एतदवोच ‘‘निक्खम समणा’’ति. ‘‘कस्मा पनायं एतदवोचा’’ति? वुच्चते – रोसेतुकामताय. तत्रेवं आदितो पभुति सम्बन्धो वेदितब्बो – अयञ्हि यस्मा अस्सद्धस्स सद्धाकथा दुक्कथा होति दुस्सीलादीनं सीलादिकथा विय, तस्मा तेसं यक्खानं सन्तिका भगवतो पसंसं सुत्वा एव अग्गिम्हि पक्खित्तलोणसक्खरा विय अब्भन्तरकोपेन तटतटायमानहदयो हुत्वा ‘‘को सो भगवा नाम, यो मम भवनं पविट्ठो’’ति आह. ते आहंसु – ‘‘न त्वं, आवुसो, जानासि भगवन्तं अम्हाकं सत्थारं, यो तुसितभवने ठितो पञ्च महाविलोकनानि विलोकेत्वा’’तिआदिना नयेन याव धम्मचक्कप्पवत्तनं कथेन्ता पटिसन्धिआदिना द्वत्तिंस पुब्बनिमित्तानि वत्वा ‘‘इमानिपि त्वं, आवुसो, अच्छरियानि नाद्दसा’’ति चोदेसुं. सो दिस्वापि कोधवसेन ‘‘नाद्दस’’न्ति आह. आवुसो आळवक पस्सेय्यासि वा त्वं, न वा, को तया अत्थो पस्सता वा अपस्सता वा, किं त्वं करिस्ससि अम्हाकं सत्थुनो, यो त्वं तं उपनिधाय चलक्ककुधमहाउसभसमीपे तदहुजातवच्छको विय, तिधापभिन्नमत्तवारणसमीपे भिङ्कपोतको विय, भासुरविलम्बकेसरउपसोभितक्खन्धस्स मिगरञ्ञो समीपे जरसिङ्गालो विय, दियड्ढयोजनसतप्पवड्ढकायसुपण्णराजसमीपे छिन्नपक्खकाकपोतको विय खायसि, गच्छ यं ते करणीयं, तं करोहीति. एवं वुत्ते कुद्धो आळवको उट्ठहित्वा मनोसिलातले वामपादेन ठत्वा ‘‘पस्सथ दानि तुम्हाकं वा सत्था महानुभावो, अहं वा’’ति दक्खिणपादेन सट्ठियोजनमत्तं केलासपब्बतकूटं अक्कमि, तं अयोकूटपहटो निद्धन्तअयोपिण्डो विय पपटिकायो मुञ्चि. सो तत्र ठत्वा ‘‘अहं आळवको’’ति घोसेसि, सकलजम्बुदीपं सद्दो फरि.

चत्तारो किर सद्दा सकलजम्बुदीपे सुय्यिंसु – यञ्च पुण्णको यक्खसेनापति धनञ्चयकोरब्यराजानं जूते जिनित्वा अप्फोटेत्वा ‘‘अहं जिनि’’न्ति उग्घोसेसि, यञ्च सक्को देवानमिन्दो कस्सपस्स भगवतो सासने परिहायमाने विस्सकम्मं देवपुत्तं सुनखं कारेत्वा ‘‘अहं पापभिक्खू च पापभिक्खुनियो च उपासके च उपासिकायो च सब्बेव अधम्मवादिनो खादामी’’ति उग्घोसापेसि, यञ्च कुसजातके पभावतिहेतु सत्तहि राजूहि नगरे उपरुद्धे पभावतिं अत्तना सह हत्थिक्खन्धं आरोपेत्वा नगरा निक्खम्म ‘‘अहं सीहस्सरकुसमहाराजा’’ति महापुरिसो उग्घोसेसि, यञ्च आळवको केलासमुद्धनि ठत्वा ‘‘अहं आळवको’’ति. तदा हि सकलजम्बुदीपे द्वारे द्वारे ठत्वा उग्घोसितसदिसं अहोसि, तियोजनसहस्सवित्थतो च हिमवापि सङ्कम्पि यक्खस्स आनुभावेन.

सो वातमण्डलं समुट्ठापेसि – ‘‘एतेनेव समणं पलापेस्सामी’’ति. ते पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलेत्वा आळवीनगरं पक्खन्ता जिण्णहत्थिसालादीनि चुण्णेन्ता छदनिट्ठका आकासे भमेन्ता. भगवा ‘‘मा कस्सचि उपरोधो होतू’’ति अधिट्ठासि. ते वाता दसबलं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो महावस्सं समुट्ठापेसि ‘‘उदकेन अज्झोत्थरित्वा समणं मारेस्सामी’’ति. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा वस्सिंसु, वुट्ठिधारावेगेन पथवी छिद्दा अहोसि, वनरुक्खादीनं उपरि महोघो आगन्त्वा दसबलस्स चीवरे उस्सावबिन्दुमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि, महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा दसबलं पत्वा दिब्बमालागुळानि सम्पज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि, एकतोधाराउभतोधारा असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि, किंसुकवण्णा अङ्गारा आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुलवस्सं समुट्ठापेसि, अच्चुण्हो कुक्कुलो आकासेनागन्त्वा दसबलस्स पादमूले चन्दनचुण्णं हुत्वा निपति. ततो वालुकावस्सं समुट्ठापेसि, अतिसुखुमा वालुका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि, तं कललवस्सं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा दसबलस्स पादमूले दिब्बगन्धं हुत्वा निपति. ततो अन्धकारं समुट्ठापेसि ‘‘भिंसेत्वा समणं पलापेस्सामी’’ति. तं चतुरङ्गसमन्नागतन्धकारसदिसं हुत्वा दसबलं पत्वा सूरियप्पभाविहतमिवन्धकारं अन्तरधायि.

एवं यक्खो इमाहि नवहि वातवस्सपासाणपहरणङ्गारकुक्कुलवालुककललन्धकारवुट्ठीहि भगवन्तं पलापेतुं असक्कोन्तो नानाविधपहरणहत्थाय अनेकप्पकाररूपभूतगणसमाकुलाय चतुरङ्गिनिया सेनाय सयमेव भगवन्तं अभिगतो. ते भूतगणा अनेकप्पकारे विकारे कत्वा ‘‘गण्हथ हनथा’’ति भगवतो उपरि आगच्छन्ता विय होन्ति, अपिच ते निद्धन्तलोहपिण्डं विय मक्खिका, भगवन्तं अल्लीयितुं असमत्था एवं अहेसुं. एवं सन्तेपि यथा बोधिमण्डे मारो आगतवेलायमेव निवत्तो, तथा अनिवत्तित्वा उपड्ढरत्तिमत्तं ब्याकुलमकंसु. एवं उपड्ढरत्तिमत्तं अनेकप्पकारविभिंसनदस्सनेनपि भगवन्तं चालेतुमसक्कोन्तो आळवको चिन्तेसि – ‘‘यंनूनाहं केनचि अजेय्यं दुस्सावुधं मुञ्चेय्य’’न्ति.

चत्तारि किर आवुधानि लोके सेट्ठानि – सक्कस्स वजिरावुधं, वेस्सवणस्स गदावुधं, यमस्स नयनावुधं, आळवकस्स दुस्सावुधन्ति. यदि हि सक्को कुद्धो वजिरावुधं सिनेरुमत्थके पहरेय्य अट्ठसट्ठिसहस्साधिकयोजनसतसहस्सं सिनेरुं विनिविज्झित्वा हेट्ठतो गच्छेय्य. वेस्सवणस्स पुथुज्जनकाले विस्सज्जितगदा बहूनं यक्खसहस्सानं सीसं पातेत्वा पुन हत्थपासं आगन्त्वा तिट्ठति. यमेन कुद्धेन नयनावुधेन ओलोकितमत्ते अनेकानि कुम्भण्डसहस्सानि तत्तकपाले तिला विय विप्फुरन्तानि विनस्सन्ति. आळवको कुद्धो सचे आकासे दुस्सावुधं मुञ्चेय्य, द्वादस वस्सानि देवो न वस्सेय्य. सचे पथवियं मुञ्चेय्य, सब्बरुक्खतिणादीनि सुस्सित्वा द्वादसवस्सन्तरं न पुन रुहेय्युं. सचे समुद्दे मुञ्चेय्य, तत्तकपाले उदकबिन्दु विय सब्बमुदकं सुस्सेय्य. सचे सिनेरुसदिसेपि पब्बते मुञ्चेय्य, खण्डाखण्डं हुत्वा विकिरेय्य. सो एवं महानुभावं दुस्सावुधं उत्तरीयकतं मुञ्चित्वा अग्गहेसि. येभुय्येन दससहस्सिलोकधातुदेवता वेगेन सन्निपतिंसु – ‘‘अज्ज भगवा आळवकं दमेस्सति, तत्थ धम्मं सोस्सामा’’ति. युद्धदस्सनकामापि देवता सन्निपतिंसु. एवं सकलम्पि आकासं देवताहि पुरिपुण्णमहोसि.

अथ आळवको भगवतो समीपे उपरूपरि विचरित्वा वत्थावुधं मुञ्चि. तं असनिविचक्कं विय आकासे भेरवसद्दं करोन्तं धूमायन्तं पज्जलन्तं भगवन्तं पत्वा यक्खस्स मानमद्दनत्थं पादमुञ्छनचोळकं हुत्वा पादमूले निपति. आळवको तं दिस्वा छिन्नविसाणो विय उसभो, उद्धटदाठो विय सप्पो, नित्तेजो निम्मदो निपतितमानद्धजो हुत्वा चिन्तेसि – ‘‘दुस्सावुधम्पि समणं नभिभोसि, किं नु खो कारण’’न्ति? इदं कारणं, मेत्ताविहारयुत्तो समणो, हन्द नं रोसेत्वा मेत्ताय वियोजेमीति. इमिना सम्बन्धेनेतं वुत्तं – ‘‘अथ खो आळवको यक्खो येन भगवा…पे… निक्खम समणा’’ति. तत्रायमधिप्पायो – कस्मा मया अननुञ्ञातो मम भवनं पविसित्वा घरसामिको विय इत्थागारस्स मज्झे निसिन्नोसि, ननु अयुत्तमेतं समणस्स यदिदं अदिन्नपटिभोगो इत्थिसंसग्गो च, तस्मा यदि त्वं समणधम्मे ठितो, निक्खम समणाति. एके पन ‘‘एतानि अञ्ञानि च फरुसवचनानि वत्वा एवायं एतदवोचा’’ति भणन्ति.

अथ भगवा ‘‘यस्मा थद्धो पटिथद्धभावेन विनेतुं न सक्का, सो हि पटिथद्धभावे करियमाने सेय्यथापि चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, सो भिय्योसो मत्ताय चण्डतरो अस्स, एवं थद्धतरो होति, मुदुना पन सो सक्का विनेतु’’न्ति ञत्वा ‘‘साधावुसो’’ति पियवचनेन तस्स वचनं सम्पटिच्छित्वा निक्खमि. तेन वुत्तं ‘‘साधावुसोति भगवा निक्खमी’’ति.

ततो आळवको ‘‘सुवचो वतायं समणो एकवचनेनेव निक्खन्तो, एवं नाम निक्खमेतुं सुखं समणं अकारणेनेवाहं सकलरत्तिं युद्धेन अब्भुय्यासि’’न्ति मुदुचित्तो हुत्वा पुन चिन्तेसि ‘‘इदानिपि न सक्का जानितुं, किं नु खो सुवचताय निक्खन्तो, उदाहु कोधेन, हन्द नं वीमंसामी’’ति. ततो ‘‘पविस समणा’’ति आह. अथ ‘‘सुवचो’’ति मुदुभूतचित्तववत्थानकरणत्थं पुनपि पियवचनं वदन्तो साधावुसोति भगवा पाविसि. आळवको पुनप्पुनं तमेव सुवचभावं वीमंसन्तो दुतियम्पि ततियम्पि ‘‘निक्खम पविसा’’ति आह. भगवापि तथा अकासि. यदि न करेय्य, पकतियापि थद्धयक्खस्स चित्तं थद्धतरं हुत्वा धम्मकथाय भाजनं न भवेय्य. तस्मा यथा नाम माता रोदन्तं पुत्तकं यं सो इच्छति, तं दत्वा वा कत्वा वा सञ्ञापेति, तथा भगवा किलेसरोदनेन रोदन्तं यक्खं सञ्ञापेतुं यं सो भणति, तं अकासि. यथा च धाती थञ्ञं अपिवन्तं दारकं किञ्चि दत्वा उपलाळेत्वा पायेति, तथा भगवा यक्खं लोकुत्तरधम्मखीरं पायेतुं तस्स पत्थितवचनकरणेन उपलाळेन्तो एवमकासि. यथा च पुरिसो लाबुम्हि चतुमधुरं पूरेतुकामो तस्सब्भन्तरं सोधेति, एवं भगवा यक्खस्स चित्ते लोकुत्तरचतुमधुरं पूरेतुकामो तस्स अब्भन्तरे कोधमलं सोधेतुं याव ततियं निक्खमनपवेसनं अकासि.

अथ आळवको ‘‘सुवचो अयं समणो, ‘निक्खमा’ति वुत्तो निक्खमति, ‘पविसा’ति वुत्तो पविसति, यंनूनाहं इमं समणं एवमेवं सकलरत्तिं किलमेत्वा, पादे गहेत्वा, पारगङ्गाय खिपेय्य’’न्ति पापकं चितं उप्पादेत्वा चतुत्थवारं आह – ‘‘निक्खम समणा’’ति. तं ञत्वा भगवा ‘‘न ख्वाहं त’