📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
सुत्तनिपात-अट्ठकथा
(दुतियो भागो)
२. चूळवग्गो
४. मङ्गलसुत्तवण्णना
एवं ¶ ¶ ¶ मे सुतन्ति मङ्गलसुत्तं. का उप्पत्ति? जम्बुदीपे किर तत्थ तत्थ नगरद्वारसन्थागारसभादीसु महाजना सन्निपतित्वा हिरञ्ञसुवण्णं दत्वा नानप्पकारं सीताहरणादिबाहिरककथं कथापेन्ति, एकेका कथा चतुमासच्चयेन निट्ठाति. तत्थ एकदिवसं मङ्गलकथा समुट्ठासि – ‘‘किं नु खो मङ्गलं, किं दिट्ठं मङ्गलं, सुतं मङ्गलं, मुतं मङ्गलं, को मङ्गलं जानाती’’ति?
अथ ¶ दिट्ठमङ्गलिको नामेको पुरिसो आह – ‘‘अहं मङ्गलं जानामि, दिट्ठं लोके मङ्गलं, दिट्ठं नाम अभिमङ्गलसम्मतं रूपं. सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय चातकसकुणं वा पस्सति, बेलुवलट्ठिं वा गब्भिनिं वा कुमारके वा अलङ्कतपटियत्ते पुण्णघटं वा अल्लरोहितमच्छं वा आजञ्ञं वा आजञ्ञरथं वा उसभं वा गाविं वा कपिलं वा, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं रूपं पस्सति, इदं वुच्चति दिट्ठमङ्गल’’न्ति. तस्स वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं. ये नाग्गहेसुं, ते तेन सह विवदिंसु.
अथ ¶ सुतमङ्गलिको नामेको पुरिसो आह – ‘‘चक्खु नामेतं, भो, सुचिम्पि असुचिम्पि पस्सति, तथा सुन्दरम्पि असुन्दरम्पि, मनापम्पि अमनापम्पि. यदि तेन दिट्ठं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न दिट्ठं मङ्गलं, अपिच खो पन सुतं मङ्गलं, सुतं नाम अभिमङ्गलसम्मतो सद्दो. सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय वड्ढाति वा वड्ढमानाति वा पुण्णाति वा फुस्साति वा सुमनाति वा सिरीति वा सिरिवड्ढाति वा अज्ज सुनक्खत्तं सुमुहुत्तं सुदिवसं सुमङ्गलन्ति एवरूपं वा यंकिञ्चि अभिमङ्गलसम्मतं सद्दं सुणाति, इदं वुच्चति सुतमङ्गल’’न्ति. तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं. ये नाग्गहेसुं, ते तेन सह विवदिंसु.
अथ मुतमङ्गलिको नामेको पुरिसो आह – ‘‘सोतम्पि हि नामेतं भो साधुम्पि असाधुम्पि मनापम्पि अमनापम्पि सुणाति. यदि तेन सुतं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न सुतं मङ्गलं, अपिच खो पन मुतं मङ्गलं, मुतं नाम अभिमङ्गलसम्मतं गन्धरसफोट्ठब्बं. सेय्यथिदं – इधेकच्चो कालस्सेव वुट्ठाय पदुमगन्धादिपुप्फगन्धं वा घायति, फुस्सदन्तकट्ठं वा खादति, पथविं वा आमसति, हरितसस्सं वा अल्लगोमयं वा कच्छपं वा तिलवाहं वा पुप्फं वा फलं वा आमसति, फुस्समत्तिकाय वा सम्मा लिम्पति, फुस्ससाटकं वा निवासेति, फुस्सवेठनं वा धारेति, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं गन्धं वा घायति, रसं वा सायति, फोट्ठब्बं वा फुसति, इदं वुच्चति मुतमङ्गल’’न्ति. तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं.
तत्थ न दिट्ठमङ्गलिको सुतमुतमङ्गलिके असक्खि सञ्ञापेतुं. न तेसं अञ्ञतरो इतरे द्वे. तेसु च मनुस्सेसु ये दिट्ठमङ्गलिकस्स वचनं गण्हिंसु, ते ‘‘दिट्ठंयेव मङ्गल’’न्ति गता. ये सुतमुतमङ्गलिकानं वचनं गण्हिंसु, ते ‘‘सुतंयेव मुतंयेव मङ्गल’’न्ति गता. एवमयं मङ्गलकथा सकलजम्बुदीपे पाकटा जाता.
अथ सकलजम्बुदीपे मनुस्सा गुम्बगुम्बा हुत्वा ‘‘किं नु खो मङ्गल’’न्ति मङ्गलानि चिन्तयिंसु ¶ . तेसं मनुस्सानं आरक्खदेवता तं कथं सुत्वा तथेव मङ्गलानि चिन्तयिंसु. तासं देवतानं भुम्मदेवता मित्ता होन्ति, अथ ततो सुत्वा भुम्मदेवतापि तथेव मङ्गलानि चिन्तयिंसु. तासम्पि देवतानं आकासट्ठदेवता मित्ता होन्ति, आकासट्ठदेवतानं चातुमहाराजिकदेवता. एतेनेव उपायेन याव सुदस्सीदेवतानं ¶ अकनिट्ठदेवता मित्ता होन्ति, अथ ततो सुत्वा अकनिट्ठदेवतापि तथेव गुम्बगुम्बा हुत्वा मङ्गलानि चिन्तयिंसु. एवं दससहस्सचक्कवाळेसु सब्बत्थ मङ्गलचिन्ता उदपादि. उप्पन्ना च सा ‘‘इदं मङ्गलं इदं मङ्गल’’न्ति विनिच्छियमानापि अप्पत्ता एव विनिच्छयं द्वादस वस्सानि अट्ठासि. सब्बे मनुस्सा च देवा च ब्रह्मानो च ठपेत्वा अरियसावके दिट्ठसुतमुतवसेन तिधा भिन्ना. एकोपि ‘‘इदमेव मङ्गल’’न्ति यथाभुच्चतो निट्ठङ्गतो नाहोसि, मङ्गलकोलाहलं लोके उप्पज्जि.
कोलाहलं नाम पञ्चविधं – कप्पकोलाहलं, चक्कवत्तिकोलाहलं, बुद्धकोलाहलं, मङ्गलकोलाहलं, मोनेय्यकोलाहलन्ति. तत्थ कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा, ‘‘वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति. अयं लोको विनस्सिस्सति, महासमुद्दो सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्ढय्हिस्सति विनस्सिस्सति, याव ब्रह्मलोका लोकविनासो भविस्सति. मेत्तं, मारिसा, भावेथ, करुणं मुदितं उपेक्खं, मारिसा, भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथ, जागरथ मा पमादत्था’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं कप्पकोलाहलं नाम.
कामावचरदेवायेव ‘‘वस्ससतस्सच्चयेन चक्कवत्तिराजा लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं चक्कवत्तिकोलाहलं नाम.
सुद्धावासा पन देवा ब्रह्माभरणेन अलङ्करित्वा ब्रह्मवेठनं सीसे कत्वा पीतिसोमनस्सजाता बुद्धगुणवादिनो ‘‘वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं बुद्धकोलाहलं नाम.
सुद्धावासा एव देवा मनुस्सानं चित्तं ञत्वा ‘‘द्वादसन्नं वस्सानं अच्चयेन सम्मासम्बुद्धो मङ्गलं कथेस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मङ्गलकोलाहलं नाम.
सुद्धावासा ¶ एव देवा ‘‘सत्तन्नं वस्सानं अच्चयेन अञ्ञतरो भिक्खु भगवता सद्धिं समागम्म मोनेय्यपटिपदं पुच्छिस्सती’’ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मोनेय्यकोलाहलं ¶ नाम. इमेसु पञ्चसु कोलाहलेसु दिट्ठमङ्गलादिवसेन तिधा भिन्नेसु देवमनुस्सेसु इदं मङ्गलकोलाहलं लोके उप्पज्जि.
अथ देवेसु च मनुस्सेसु च विचिनित्वा विचिनित्वा मङ्गलानि अलभमानेसु द्वादसन्नं वस्सानं अच्चयेन तावतिंसकायिका देवता सङ्गम्म समागम्म एवं समचिन्तेसुं – ‘‘सेय्यथापि नाम, मारिसा, घरसामिको अन्तोघरजनानं, गामसामिको गामवासीनं, राजा सब्बमनुस्सानं, एवमेवं अयं सक्को देवानमिन्दो अम्हाकं अग्गो च सेट्ठो च यदिदं पुञ्ञेन तेजेन इस्सरियेन पञ्ञाय द्विन्नं देवलोकानं अधिपति. यंनून मयं सक्कं देवानमिन्दं एतमत्थं पुच्छेय्यामा’’ति. ता सक्कस्स सन्तिकं गन्त्वा सक्कं देवानमिन्दं तङ्खणानुरूपनिवासनाभरणसस्सिरिकसरीरं अड्ढतेय्यकोटिअच्छरागणपरिवुतं पारिच्छत्तकमूले पण्डुकम्बलवरासने निसिन्नं अभिवादेत्वा एकमन्तं ठत्वा एतदवोचुं – ‘‘यग्घे, मारिस, जानेय्यासि, एतरहि मङ्गलपञ्हा समुट्ठिता, एके दिट्ठं मङ्गलन्ति वदन्ति, एके सुतं मङ्गलन्ति वदन्ति, एके मुतं मङ्गलन्ति वदन्ति. तत्थ मयञ्च अञ्ञे च अनिट्ठङ्गता, साधु वत नो त्वं याथावतो ब्याकरोही’’ति. देवराजा पकतियापि पञ्ञवा ‘‘अयं मङ्गलकथा कत्थ पठमं समुट्ठिता’’ति आह. ‘‘मयं देव चातुमहाराजिकानं अस्सुम्हा’’ति आहंसु. ततो चातुमहाराजिका आकासट्ठदेवतानं, आकासट्ठदेवता भुम्मदेवतानं, भुम्मदेवता मनुस्सारक्खदेवतानं, मनुस्सारक्खदेवता ‘‘मनुस्सलोके समुट्ठिता’’ति आहंसु.
अथ देवानमिन्दो ‘‘सम्मासम्बुद्धो कत्थ वसती’’ति पुच्छि. ‘‘मनुस्सलोके, देवा’’ति आहंसु. ‘‘तं भगवन्तं कोचि पुच्छी’’ति आह. ‘‘न कोचि देवा’’ति. ‘‘किं नु खो नाम तुम्हे मारिसा अग्गिं छड्डेत्वा खज्जोपनकं उज्जालेथ, ये अनवसेसमङ्गलदेसकं तं भगवन्तं अतिक्कमित्वा मं पुच्छितब्बं मञ्ञथ? आगच्छथ, मारिसा, तं भगवन्तं पुच्छाम, अद्धा सस्सिरिकं पञ्हब्याकरणं लभिस्सामा’’ति एकं देवपुत्तं आणापेसि – ‘‘त्वं भगवन्तं पुच्छा’’ति. सो देवपुत्तो तङ्खणानुरूपेन ¶ अलङ्कारेन अत्तानं अलङ्करित्वा विज्जुरिव विज्जोतमानो देवगणपरिवुतो जेतवनमहाविहारं आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं ठत्वा मङ्गलपञ्हं पुच्छन्तो गाथाय अज्झभासि. भगवा तस्स तं पञ्हं विस्सज्जेन्तो इमं सुत्तमभासि.
तत्थ एवं मे सुतन्तिआदीनमत्थो सङ्खेपतो कसिभारद्वाजसुत्तवण्णनायं वुत्तो, वित्थारं पन इच्छन्तेहि पपञ्चसूदनिया मज्झिमट्ठकथायं वुत्तनयेन गहेतब्बो. कसिभारद्वाजसुत्ते च ‘‘मगधेसु विहरति दक्खिणागिरिस्मिं एकनाळायं ब्राह्मणगामे’’ति वुत्तं, इध ‘‘सावत्थियं विहरति ¶ जेतवने अनाथपिण्डिकस्स आरामे’’ति. तस्मा ‘‘सावत्थिय’’न्ति इमं पदं आदिं कत्वा इध अपुब्बपदवण्णनं करिस्साम.
सेय्यथिदं, सावत्थियन्ति एवंनामके नगरे. तं किर सवत्थस्स नाम इसिनो निवासट्ठानं अहोसि. तस्मा यथा कुसम्बस्स निवासो कोसम्बी, काकण्डस्स निवासो काकण्डीति, एवं इत्थिलिङ्गवसेन ‘‘सावत्थी’’ति वुच्चति. पोराणा पन वण्णयन्ति – यस्मा तस्मिं ठाने सत्थसमायोगे ‘‘किंभण्डमत्थी’’ति पुच्छिते ‘‘सब्बमत्थी’’ति आहंसु, तस्मा तं वचनमुपादाय ‘‘सावत्थी’’ति वुच्चति. तस्सं सावत्थियं. एतेनस्स गोचरगामो दीपितो होति. जेतो नाम राजकुमारो, तेन रोपितसंवड्ढितत्ता तस्स जेतस्स वनन्ति जेतवनं, तस्मिं जेतवने. अनाथानं पिण्डो एतस्मिं अत्थीति अनाथपिण्डिको, तस्स अनाथपिण्डिकस्स. अनाथपिण्डिकेन गहपतिना चतुपण्णासकोटिपरिच्चागेन निट्ठापितारामेति अत्थो. एतेनस्स पब्बजितानुरूपनिवासोकासो दीपितो होति.
अथाति अविच्छेदत्थे, खोति अधिकारन्तरनिदस्सनत्थे निपातो. तेन अविच्छिन्नेयेव तत्थ भगवतो विहारे ‘‘इदमधिकारन्तरं उदपादी’’ति दस्सेति. किं तन्ति? अञ्ञतरा देवतातिआदि. तत्थ अञ्ञतराति अनियमितनिद्देसो. सा हि नामगोत्ततो अपाकटा, तस्मा ‘‘अञ्ञतरा’’ति वुत्ता. देवो एव देवता, इत्थिपुरिससाधारणमेतं. इध पन पुरिसो एव सो देवपुत्तो, किन्तु साधारणनामवसेन ‘‘देवता’’ति वुत्तो.
अभिक्कन्ताय ¶ रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु (चूळव. ३८३; अ. नि. ८.२०; उदा. ४५) खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ. नि. ४.१००) सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७) –
एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (अ. नि. २.१६; पारा. १५) अब्भनुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति.
अभिक्कन्तवण्णाति ¶ एत्थ अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानप्पमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (म. नि. २.३९९; सु. नि. ५५३) छवियं. ‘‘कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा’’ति एवमादीसु (म. नि. २.७७) थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन अभिक्कन्तवण्णा अभिरूपच्छवीति वुत्तं होति.
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्यअब्यामिस्सअनतिरेकदळ्हत्थविसंयोगादिअनेकत्थो. तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (दी. नि. १.२५५; पारा. १) अनवसेसता अत्थो. ‘‘केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति ¶ एवमादीसु (महाव. ४३) येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ. २२५) अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव. २४४) अनतिरेकता. ‘‘आयस्मतो भन्ते अनुरुद्धस्स बाहिको नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ. नि. ४.२४३) दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं. नि. ३.५७) विसंयोगो. इध पनस्स अनवसेसतो अत्थो अधिप्पेतो.
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यता तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७) पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. इध पनस्स समन्तभावो अत्थोति अधिप्पेतो. यतो केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति एवमत्थो दट्ठब्बो.
ओभासेत्वाति ¶ आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो.
येन भगवा तेनुपसङ्कमीति भुम्मत्थे करणवचनं, यतो यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेनेव कारणेन उपसङ्कमीति एवम्पेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति ¶ वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति. भगवन्तं अभिवादेत्वाति भगवन्तं वन्दित्वा पणमित्वा नमस्सित्वा.
एकमन्तन्ति भावनपुंसकनिद्देसो, एकोकासं एकपस्सन्ति वुत्तं होति. भुम्मत्थे वा उपयोगवचनं. अट्ठासीति निसज्जादिपटिक्खेपो, ठानं कप्पेसि, ठिता अहोसीति अत्थो.
कथं ठिता पन सा एकमन्तं ठिता अहूति?
‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते;
इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहू’’ति.
कस्मा पनायं अट्ठासि एव, न निसीदीति? लहुं निवत्तितुकामताय. देवता हि कञ्चिदेव अत्थवसं पटिच्च सुचिपुरिसो विय वच्चट्ठानं मनुस्सलोकं आगच्छन्ति. पकतिया पनेतासं योजनसततो पभुति मनुस्सलोको दुग्गन्धताय पटिकूलो होति, न तत्थ अभिरमन्ति. तेन सा आगतकिच्चं कत्वा लहुं निवत्तितुकामताय न निसीदि. यस्स च गमनादिइरियापथपरिस्समस्स विनोदनत्थं निसीदन्ति, सो देवानं परिस्समो नत्थि, तस्मापि न निसीदि. ये च महासावका भगवन्तं परिवारेत्वा ठिता, ते पतिमानेसि, तस्मापि न निसीदि. अपिच भगवति गारवेनेव न निसीदि. देवानञ्हि निसीदितुकामानं आसनं निब्बत्तति, तं अनिच्छमाना निसज्जाय चित्तम्पि अकत्वा एकमन्तं अट्ठासि.
एकमन्तं ठिता खो सा देवताति एवं इमेहि कारणेहि एकमन्तं ठिता खो सा देवता. भगवन्तं गाथाय अज्झभासीति भगवन्तं गाथाय अक्खरपदनियमितगन्थितेन वचनेन अभासीति अत्थो.
२६१. तत्थ ¶ बहूति अनियमितसङ्ख्यानिद्देसो. तेन अनेकसता अनेकसहस्सा अनेकसतसहस्साति वुत्तं होति. दिब्बन्तीति देवा, पञ्चहि कामगुणेहि कीळन्ति, अत्तनो वा सिरिया जोतन्तीति अत्थो. अपिच तिविधा देवा सम्मुतिउपपत्तिविसुद्धिवसेन. यथाह –
‘‘देवाति ¶ तयो देवा सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवा. तत्थ सम्मुतिदेवा नाम राजानो, देवियो, राजकुमारा. उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम अरहन्तो वुच्चन्ती’’ति (चूळनि. धोतकमाणवपुच्छानिद्देस ३२, पारायनानुगीतिगाथानिद्देस ११९).
तेसु इध उपपत्तिदेवा अधिप्पेता. मनुनो अपच्चाति मनुस्सा. पोराणा पन भणन्ति – मनस्स उस्सन्नताय मनुस्सा. ते जम्बुदीपका, अपरगोयानका, उत्तरकुरुका, पुब्बविदेहकाति चतुब्बिधा. इध जम्बुदीपका अधिप्पेता. मङ्गलन्ति इमेहि सत्ताति मङ्गलानि, इद्धिं वुद्धिञ्च पापुणन्तीति अत्थो. अचिन्तयुन्ति चिन्तेसुं. आकङ्खमानाति इच्छमाना पत्थयमाना पिहयमाना. सोत्थानन्ति सोत्थिभावं, सब्बेसं दिट्ठधम्मिकसम्परायिकानं सोभनानं सुन्दरानं कल्याणानं धम्मानमत्थितन्ति वुत्तं होति. ब्रूहीति देसेहि पकासेहि आचिक्ख विवर विभज उत्तानीकरोहि. मङ्गलन्ति इद्धिकारणं वुद्धिकारणं सब्बसम्पत्तिकारणं. उत्तमन्ति विसिट्ठं पवरं सब्बलोकहितसुखावहन्ति अयं गाथाय अनुपुब्बपदवण्णना.
अयं पन पिण्डत्थो – सो देवपुत्तो दससहस्सचक्कवाळेसु देवता मङ्गलपञ्हं सोतुकामताय इमस्मिं एकचक्कवाळे सन्निपतित्वा एकवालग्गकोटिओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजसा च अधिगय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा ठिता दिस्वा तस्मिं च समये अनागतानम्पि सकलजम्बुदीपकानं मनुस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय सब्बदेवमनुस्सानं विचिकिच्छासल्लसमुद्धरणत्थं आह – ‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं, आकङ्खमाना सोत्थानं अत्तनो सोत्थिभावं इच्छन्ता, ब्रूहि मङ्गलमुत्तमं, तेसं देवानं अनुमतिया मनुस्सानञ्च अनुग्गहेन मया पुट्ठो समानो यं सब्बेसमेव अम्हाकं एकन्तहितसुखावहनतो उत्तमं मङ्गलं, तं नो अनुकम्पं उपादाय ब्रूहि भगवा’’ति.
२६२. एवमेतं ¶ देवपुत्तस्स वचनं सुत्वा भगवा ‘‘असेवना च बालान’’न्ति गाथमाह. तत्थ असेवनाति अभजना अपयिरुपासना. बालानन्ति बलन्ति अस्ससन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अधिप्पायो. तेसं बालानं पण्डितानन्ति ¶ पण्डन्तीति पण्डिता, सन्दिट्ठिकसम्परायिकेसु अत्थेसु ञाणगतिया गच्छन्तीति अधिप्पायो. तेसं पण्डितानं. सेवनाति भजना पयिरुपासना तंसहायता तंसम्पवङ्कता. पूजाति सक्कारगरुकारमाननवन्दना. पूजनेय्यानन्ति पूजारहानं. एतं मङ्गलमुत्तमन्ति या च बालानं असेवना, या च पण्डितानं सेवना, या च पूजनेय्यानं पूजा, तं सब्बं सम्पिण्डेत्वा आह एतं मङ्गलमुत्तमन्ति. यं तया पुट्ठं ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति, एत्थ ताव एतं मङ्गलमुत्तमन्ति गण्हाहीति वुत्तं होति. अयमेतिस्सा गाथाय पदवण्णना.
अत्थवण्णना पनस्सा एवं वेदितब्बा – एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा इमं गाथमाह. तत्थ यस्मा चतुब्बिधा कथा पुच्छितकथा, अपुच्छितकथा, सानुसन्धिकथा, अननुसन्धिकथाति. तत्थ ‘‘पुच्छामि तं, गोतम, भूरिपञ्ञं, कथंकरो सावको साधु होती’’ति (सु. नि. ३७८) च, ‘‘कथं नु त्वं, मारिस, ओघमतरी’’ति (सं. नि. १.१) च एवमादीसु पुच्छितेन कथिका पुच्छितकथा. ‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो’’ति एवमादीसु (सु. नि. ७६७) अपुच्छितेन अत्तज्झासयवसेनेव कथिता अपुच्छितकथा. सब्बापि बुद्धानं कथा ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’ति (अ. नि. ३.१२६; कथा. ८०६) वचनतो सानुसन्धिकथा. अननुसन्धिकथा इमस्मिं सासने नत्थि. एवमेतासु कथासु अयं देवपुत्तेन पुच्छितेन भगवता कथितत्ता पुच्छितकथा. पुच्छितकथायञ्च यथा छेको पुरिसो कुसलो मग्गस्स, कुसलो अमग्गस्स, मग्गं पुट्ठो पठमं विजहितब्बं आचिक्खित्वा पच्छा गहेतब्बं आचिक्खति – ‘‘असुकस्मिं नाम ठाने द्वेधापथो होति, तत्थ वामं मुञ्चित्वा दक्खिणं गण्हथा’’ति, एवं सेवितब्बासेवितब्बेसु असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खति. भगवा च मग्गकुसलपुरिससदिसो. यथाह –
‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (सं. नि. ३.८४).
सो ¶ हि कुसलो इमस्स लोकस्स, कुसलो परस्स लोकस्स, कुसलो मच्चुधेय्यस्स, कुसलो अमच्चुधेय्यस्स, कुसलो मारधेय्यस्स, कुसलो अमारधेय्यस्साति. तस्मा पठमं असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खन्तो आह – ‘‘असेवना च बालानं, पण्डितानञ्च सेवना’’ति. विजहितब्बमग्गो विय हि पठमं बाला न सेवितब्बा न पयिरुपासितब्बा, ततो गहेतब्बमग्गो विय पण्डिता सेवितब्बा पयिरुपासितब्बाति.
कस्मा पन भगवता मङ्गलं कथेन्तेन पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति? वुच्चते – यस्मा इमं दिट्ठादीसु मङ्गलदिट्ठिं बालसेवनाय देवमनुस्सा गण्हिंसु, सा ¶ च अमङ्गलं, तस्मा नेसं तं इधलोकत्थपरलोकत्थभञ्जकं अकल्याणमित्तसंसग्गं गरहन्तेन उभयलोकत्थसाधकञ्च कल्याणमित्तसंसग्गं पसंसन्तेन भगवता पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति.
तत्थ बाला नाम ये केचि पाणातिपातादिअकुसलकम्मपथसमन्नागता सत्ता. ते तीहाकारेहि जानितब्बा. यथाह – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानी’’ति (अ. नि. ३.३; म. नि. ३.२४६) सुत्तं. अपिच पूरणकस्सपादयो छ सत्थारो देवदत्तकोकालिककटमोदकतिस्सखण्डदेवियापुत्तसमुद्ददत्तचिञ्चमाणविकादयो अतीतकाले च दीघविदस्स भाताति इमे अञ्ञे च एवरूपा सत्ता बालाति वेदितब्बा.
ते अग्गिपदित्तमिव अङ्गारं अत्तना दुग्गहितेन अत्तानञ्च अत्तनो वचनकारके च विनासेन्ति, यथा दीघविदस्स भाता चतुबुद्धन्तरं सट्ठियोजनमत्तेन अत्तभावेन उत्तानो पतितो महानिरये पच्चति, यथा च तस्स दिट्ठिं अभिरुचिकानि पञ्च कुलसतानि तस्सेव सहब्यतं उपपन्नानि निरये पच्चन्ति. वुत्तं हेतं –
‘‘सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा अग्गि मुत्तो कूटागारानिपि डहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि, एवमेव खो, भिक्खवे, यानि कानिचि ¶ भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति…पे… ये केचि उपसग्गा…पे… नो पण्डिततो. इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’ति (अ. नि. ३.१).
अपिच पूतिमच्छसदिसो बालो, पूतिमच्छबन्धपत्तपुटसदिसो होति तदुपसेवी, छड्डनीयतं जिगुच्छनीयतञ्च आपज्जति विञ्ञूनं. वुत्तञ्चेतं –
‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूती वायन्ति, एवं बालूपसेवना’’ति. (इतिवु. ७६; जा. १.१५.१८३; २.२२.१२५७);
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –
‘‘बालं ¶ न पस्से न सुणे, न च बालेन संवसे;
बालेनल्लापसल्लापं, न करे न च रोचये.
‘‘किन्नु ते अकरं बालो, वद कस्सप कारणं;
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.
‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति, साधु तस्स अदस्सन’’न्ति. (जा. १.१३.९०-९२);
एवं भगवा सब्बाकारेन बालूपसेवनं गरहन्तो बालानं असेवनं ‘‘मङ्गल’’न्ति वत्वा इदानि पण्डितसेवनं पसंसन्तो ‘‘पण्डितानञ्च सेवना मङ्गल’’न्ति आह. तत्थ पण्डिता नाम ये केचि पाणातिपातावेरमणिआदिदसकुसलकम्मपथसमन्नागता सत्ता, ते तीहाकारेहि जानितब्बा. यथाह – ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानी’’ति (अ. नि. ३.३; म. नि. ३.२५३) वुत्तं. अपिच बुद्धपच्चेकबुद्धअसीतिमहासावका अञ्ञे च तथागतस्स सावका सुनेत्तमहागोविन्दविधुरसरभङ्गमहोसधसुतसोमनिमिराज- अयोघरकुमारअकित्तिपण्डितादयो च पण्डिताति वेदितब्बा.
ते ¶ भये विय रक्खा, अन्धकारे विय पदीपो, खुप्पिपासादिदुक्खाभिभवे विय अन्नपानादिपटिलाभो, अत्तनो वचनकरानं सब्बभयउपद्दवूपसग्गविद्धंसनसमत्था होन्ति. तथा हि तथागतं आगम्म असङ्ख्येय्या अपरिमाणा देवमनुस्सा आसवक्खयं पत्ता, ब्रह्मलोके पतिट्ठिता, देवलोके पतिट्ठिता, सुगतिलोके उप्पन्ना. सारिपुत्तत्थेरे चित्तं पसादेत्वा चतूहि पच्चयेहि थेरं उपट्ठहित्वा असीति कुलसहस्सानि सग्गे निब्बत्तानि. तथा महामोग्गल्लानमहाकस्सपप्पभुतीसु सब्बमहासावकेसु, सुनेत्तस्स सत्थुनो सावका अप्पेकच्चे ब्रह्मलोके उप्पज्जिंसु, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं…पे… अप्पेकच्चे गहपतिमहासालकुलानं सहब्यतं उपपज्जिंसु. वुत्तञ्चेतं –
‘‘नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो’’ति (अ. नि. ३.१).
अपिच ¶ तगरमालादिगन्धभण्डसदिसो पण्डितो, तगरमालादिगन्धभण्डपलिवेठनपत्तसदिसो होति तदुपसेवी, भावनीयतं मनुञ्ञतञ्च आपज्जति विञ्ञूनं. वुत्तञ्चेतं –
‘‘तगरञ्च पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभी वायन्ति, एवं धीरूपसेवना’’ति. (इतिवु. ७६; जा. १.१५.१८४; २.२२.१२५८);
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह –
‘‘धीरं पस्से सुणे धीरं, धीरेन सह संवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
‘‘किन्नु ते अकरं धीरो, वद कस्सप कारणं;
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.
‘‘नयं नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो’’ति. (जा. १.१३.९४-९६);
एवं भगवा सब्बाकारेन पण्डितसेवनं पसंसन्तो, पण्डितानं सेवनं ‘‘मङ्गल’’न्ति वत्वा इदानि ताय बालानं असेवनाय पण्डितानं ¶ सेवनाय च अनुपुब्बेन पूजनेय्यभावं उपगतानं पूजं पसंसन्तो ‘‘पूजा च पूजनेय्यानं एतं मङ्गलमुत्तम’’न्ति आह. तत्थ पूजनेय्या नाम सब्बदोसविरहितत्ता सब्बगुणसमन्नागतत्ता च बुद्धा भगवन्तो, ततो पच्छा पच्चेकबुद्धा अरियसावका च. तेसञ्हि पूजा अप्पकापि दीघरत्तं हिताय सुखाय होति, सुमनमालाकारमल्लिकादयो चेत्थ निदस्सनं.
तत्थेकं निदस्सनमत्तं भणाम. भगवा किर एकदिवसं पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो सुमनमालाकारो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पुप्फानि गहेत्वा गच्छन्तो अद्दस भगवन्तं नगरद्वारं अनुप्पत्तं पासादिकं पसादनीयं द्वत्तिंसमहापुरिसलक्खणासीतानुब्यञ्जनपटिमण्डितं बुद्धसिरिया जलन्तं. दिस्वानस्स एतदहोसि – ‘‘राजा पुप्फानि गहेत्वा सतं वा सहस्सं वा ददेय्य, तञ्च इधलोकमत्तमेव सुखं भवेय्य, भगवतो पन पूजा अप्पमेय्यअसङ्ख्येय्यफला दीघरत्तं हितसुखावहा ¶ होति. हन्दाहं इमेहि पुप्फेहि भगवन्तं पूजेमी’’ति पसन्नचित्तो एकं पुप्फमुट्ठिं गहेत्वा भगवतो पटिमुखं खिपि, पुप्फानि आकासेन गन्त्वा भगवतो उपरि मालावितानं हुत्वा अट्ठंसु. मालाकारो तं आनुभावं दिस्वा पसन्नतरचित्तो पुन एकं पुप्फमुट्ठिं खिपि, तानि गन्त्वा मालाकञ्चुको हुत्वा अट्ठंसु. एवं अट्ठ पुप्फमुट्ठियो खिपि, तानि गन्त्वा पुप्फकूटागारं हुत्वा अट्ठंसु. भगवा अन्तोकूटागारे विय अहोसि, महाजनकायो सन्निपति. भगवा मालाकारं पस्सन्तो सितं पात्वाकासि. आनन्दत्थेरो ‘‘न बुद्धा अहेतु अप्पच्चया सितं पातुकरोन्ती’’ति सितकारणं पुच्छि. भगवा आह – ‘‘एसो, आनन्द, मालाकारो इमिस्सा पूजाय आनुभावेन सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा परियोसाने सुमनिस्सरो नाम पच्चेकबुद्धो भविस्सती’’ति. वचनपरियोसाने च धम्मदेसनत्थं इमं गाथं अभासि –
‘‘तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;
यस्स पतीतो सुमनो, विपाकं पटिसेवती’’ति. (ध. प. ६८);
गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, एवं अप्पकापि तेसं पूजा दीघरत्तं हिताय सुखाय ¶ होतीति वेदितब्बा. सा च आमिसपूजाव को पन वादो पटिपत्तिपूजाय. यतो ये कुलपुत्ता सरणगमनेन सिक्खापदपटिग्गहणेन उपोसथङ्गसमादानेन चतुपारिसुद्धिसीलादीहि च अत्तनो गुणेहि भगवन्तं पूजेन्ति, को तेसं पूजाय फलं वण्णयिस्सति. ते हि तथागतं परमाय पूजाय पूजेन्तीति वुत्ता. यथाह –
‘‘यो खो, आनन्द, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा धम्मानुधम्मपटिपन्नो विहरति सामीचिप्पटिपन्नो अनुधम्मचारी, सो तथागतं सक्करोति गरुं करोति मानेति पूजेति अपचियति परमाय पूजाया’’ति.
एतेनानुसारेन पच्चेकबुद्धअरियसावकानम्पि पूजाय हितसुखावहता वेदितब्बा.
अपिच गहट्ठानं कनिट्ठस्स जेट्ठो भातापि भगिनीपि पूजनेय्या, पुत्तस्स मातापितरो, कुलवधूनं सामिकसस्सुससुराति एवम्पेत्थ पूजनेय्या वेदितब्बा. एतेसम्पि हि पूजा कुसलधम्मसङ्खातत्ता आयुआदिवड्ढिहेतुत्ता च मङ्गलमेव. वुत्तञ्हेतं –
‘‘ते मत्तेय्या भविस्सन्ति पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो, इदं कुसलं ¶ धम्मं समादाय वत्तिस्सन्ति. ते तेसं कुसलानं धम्मानं समादानहेतु आयुनापि वड्ढिस्सन्ति, वण्णेनपि वड्ढिस्सन्ती’’तिआदि.
एवमेतिस्सा गाथाय बालानं असेवना पण्डितानं सेवना पूजनेय्यानं पूजाति तीणि मङ्गलानि वुत्तानि. तत्थ बालानं असेवना बालसेवनपच्चयभयादिपरित्ताणेन उभयलोकहितहेतुत्ता पण्डितानं सेवना पूजनेय्यानं पूजा च तासं फलविभूतिवण्णनायं वुत्तनयेनेव निब्बानसुगतिहेतुत्ता ‘‘मङ्गल’’न्ति वेदितब्बा. इतो परं तु मातिकं अदस्सेत्वा एव यं यत्थ मङ्गलं, तं ववत्थपेस्साम, तस्स च मङ्गलत्तं विभावयिस्सामाति.
निट्ठिता असेवना च बालानन्ति इमिस्सा गाथाय अत्थवण्णना.
२६३. एवं ¶ भगवा ‘‘ब्रूहि मङ्गलमुत्तम’’न्ति एकं अज्झेसितोपि अप्पं याचितो बहुदायको उळारपुरिसो विय एकाय गाथाय तीणि मङ्गलानि वत्वा ततो उत्तरिपि देवतानं सोतुकामताय मङ्गलानञ्च अत्थिताय येसं येसं यं यं अनुकूलं, ते ते सत्ते तत्थ तत्थ मङ्गले नियोजेतुकामताय च ‘‘पतिरूपदेसवासो चा’’तिआदीहि गाथाहि पुनपि अनेकानि मङ्गलानि वत्तुमारद्धो.
तत्थ पठमगाथाय ताव पतिरूपोति अनुच्छविको. देसोति गामोपि निगमोपि नगरम्पि जनपदोपि यो कोचि सत्तानं निवासोकासो. वासोति तत्थ निवासो. पुब्बेति पुरा अतीतासु जातीसु. कतपुञ्ञताति उपचितकुसलता. अत्ताति चित्तं वुच्चति, सकलो वा अत्तभावो. सम्मापणिधीति तस्स अत्तनो सम्मा पणिधानं नियुञ्जनं, ठपनन्ति वुत्तं होति. सेसं वुत्तनयमेवाति अयमेत्थ पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा पतिरूपदेसो नाम यत्थ चतस्सो परिसा विहरन्ति, दानादीनि पुञ्ञकिरियावत्थूनि वत्तन्ति, नवङ्गं सत्थु सासनं दिप्पति. तत्थ निवासो सत्तानं पुञ्ञकिरियाय पच्चयत्ता ‘‘मङ्गल’’न्ति वुच्चति. सीहळदीपपविट्ठकेवट्टादयो चेत्थ निदस्सनं.
अपरो नयो – पतिरूपदेसो नाम भगवतो बोधिमण्डप्पदेसो, धम्मचक्कप्पवत्तितप्पदेसो, द्वादसयोजनाय परिसाय मज्झे सब्बतित्थियमतं भिन्दित्वा यमकपाटिहारियदस्सितकण्डम्बरुक्खमूलप्पदेसो, देवोरोहनप्पदेसो, यो वा पनञ्ञोपि सावत्थिराजगहादिबुद्धादिवासप्पदेसो. तत्थ निवासो सत्तानं छअनुत्तरियपटिलाभपच्चयतो ‘‘मङ्गल’’न्ति वुच्चति.
अपरो ¶ नयो – पुरत्थिमाय दिसाय कजङ्गलं नाम निगमो, तस्स अपरेन महासाला, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणपुरत्थिमाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा ¶ , ओरतो मज्झे (महाव. २५९). अयं मज्झिमप्पदेसो आयामेन तीणि योजनसतानि, वित्थारेन अड्ढतेय्यानि, परिक्खेपेन नवयोजनसतानि होन्ति, एसो पतिरूपदेसो नाम.
एत्थ चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारका चक्कवत्ती उप्पज्जन्ति, एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमहामोग्गल्लानादयो महासावका उप्पज्जन्ति, द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा, चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा च उप्पज्जन्ति. तत्थ सत्ता चक्कवत्तिरञ्ञो ओवादं गहेत्वा पञ्चसु सीलेसु पतिट्ठाय सग्गपरायणा होन्ति, तथा पच्चेकबुद्धानं ओवादे पतिट्ठाय. सम्मासम्बुद्धसावकानं पन ओवादे पतिट्ठाय सग्गपरायणा निब्बानपरायणा च होन्ति. तस्मा तत्थ वासो इमासं सम्पत्तीनं पच्चयतो ‘‘मङ्गल’’न्ति वुच्चति.
पुब्बे कतपुञ्ञता नाम अतीतजातियं बुद्धपच्चेकबुद्धखीणासवे आरब्भ उपचितकुसलता, सापि मङ्गलं. कस्मा? बुद्धपच्चेकबुद्धे सम्मुखतो दस्सेत्वा बुद्धानं वा बुद्धसावकानं वा सम्मुखा सुताय चतुप्पदिकायपि गाथाय परियोसाने अरहत्तं पापेतीति कत्वा. यो च मनुस्सो पुब्बे कताधिकारो उस्सन्नकुसलमूलो होति, सो तेनेव कुसलमूलेन विपस्सनं उप्पादेत्वा आसवक्खयं पापुणाति यथा राजा महाकप्पिनो अग्गमहेसी च. तेन वुत्तं ‘‘पुब्बे च कतपुञ्ञता मङ्गल’’न्ति.
अत्तसम्मापणिधि नाम इधेकच्चो अत्तानं दुस्सीलं सीले पतिट्ठापेति, अस्सद्धं सद्धासम्पदाय पतिट्ठापेति, मच्छरिं चागसम्पदाय पतिट्ठापेति. अयं वुच्चति ‘‘अत्तसम्मापणिधी’’ति. एसो च मङ्गलं. कस्मा? दिट्ठधम्मिकसम्परायिकवेरप्पहानविविधानिसंसाधिगमहेतुतोति.
एवं ¶ इमिस्सापि गाथाय पतिरूपदेसवासो, पुब्बे च कतपुञ्ञता, अत्तसम्मापणिधीति तीणियेव मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता ¶ पतिरूपदेसवासो चाति इमिस्सा गाथाय अत्थवण्णना.
२६४. इदानि बाहुसच्चञ्चाति एत्थ बाहुसच्चन्ति बहुस्सुतभावो. सिप्पन्ति यंकिञ्चि हत्थकोसल्लं. विनयोति कायवाचाचित्तविनयनं. सुसिक्खितोति सुट्ठु सिक्खितो. सुभासिताति सुट्ठु भासिता. याति अनियमनिद्देसो. वाचाति गिरा ब्यप्पथो. सेसं वुत्तनयमेवाति. अयमेत्थ पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – बाहुसच्चं नाम यं तं ‘‘सुतधरो होति सुतसन्निचयो’’ति (म. नि. १.३३९; अ. नि. ४.२२) च ‘‘इध, भिक्खवे, एकच्चस्स पुग्गलस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरण’’न्ति (अ. नि. ४.६) च एवमादिना नयेन सत्थुसासनधरत्तं वण्णितं, तं अकुसलप्पहानकुसलाधिगमहेतुतो अनुपुब्बेन परमत्थसच्चसच्छिकिरियहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति. वुत्तञ्हेतं भगवता –
‘‘सुतवा च खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ७.६७).
अपरम्पि वुत्तं –
‘‘धतानं धम्मानं अत्थमुपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहन्तो तुलयति, तुलयन्तो पदहति, पदहन्तो कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती’’ति (म. नि. २.४३२).
अपिच अगारिकबाहुसच्चम्पि यं अनवज्जं, तं उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बं.
सिप्पं ¶ नाम अगारिकसिप्पञ्च अनगारिकसिप्पञ्च. तत्थ अगारिकसिप्पं नाम यं परूपरोधविरहितं अकुसलविवज्जितं मणिकारसुवण्णकारकम्मादि, तं इधलोकत्थावहनतो मङ्गलं. अनगारिकसिप्पं नाम चीवरविचारणसिब्बनादि समणपरिक्खाराभिसङ्खरणं, यं तं ‘‘इध, भिक्खवे, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि, तत्थ दक्खो होती’’तिआदिना नयेन तत्थ तत्थ संवण्णितं, यं ‘‘नाथकरणो धम्मो’’ति (दी. नि. ३.३४५; अ. नि. १०.१७) च ¶ वुत्तं, तं अत्तनो च परेसञ्च उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बं.
विनयो नाम अगारिकविनयो च अनगारिकविनयो च. तत्थ अगारिकविनयो नाम दसअकुसलकम्मपथविरमणं, सो तत्थ असंकिलेसापज्जनेन आचारगुणववत्थानेन च सुसिक्खितो उभयलोकहितसुखावहनतो मङ्गलं. अनगारिकविनयो नाम सत्तापत्तिक्खन्धे अनापज्जनं, सोपि वुत्तनयेनेव सुसिक्खितो. चतुपारिसुद्धिसीलं वा अनगारिकविनयो. सो यथा तत्थ पतिट्ठाय अरहत्तं पापुणाति, एवं सिक्खनेन सुसिक्खितो लोकियलोकुत्तरसुखाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बो.
सुभासिता वाचा नाम मुसावादादिदोसविरहिता वाचा. यथाह – ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होती’’ति. असम्फप्पलापा वाचा एव वा सुभासिता. यथाह –
‘‘सुभासितं उत्तममाहु सन्तो,
धम्मं भणे नाधम्मं तं दुतियं;
पियं भणे नाप्पियं तं ततियं,
सच्चं भणे नालिकं तं चतुत्थ’’न्ति. (सं. नि. १.२१३; सु. नि. ४५२);
अयम्पि उभयलोकहितसुखावहनतो ‘‘मङ्गल’’न्ति वेदितब्बा. यस्मा च अयं विनयपरियापन्ना एव, तस्मा विनयग्गहणेन एतं असङ्गण्हित्वा विनयो सङ्गहेतब्बो. अथवा किं इमिना परिस्समेन परेसं धम्मदेसनावाचा इध ‘‘सुभासिता वाचा’’ति वेदितब्बा. सा ¶ हि यथा पतिरूपदेसवासो, एवं सत्तानं उभयलोकहितसुखनिब्बानाधिगमपच्चयतो ‘‘मङ्गल’’न्ति वुच्चति. आह च –
‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति. (सं. नि. १.२१३; सु. नि. ४५६);
एवं इमिस्सा गाथाय बाहुसच्चं, सिप्पं, विनयो सुसिक्खितो, सुभासिता वाचाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता ¶ बाहुसच्चञ्चाति इमिस्सा गाथाय अत्थवण्णना.
२६५. इदानि मातापितुउपट्ठानन्ति एत्थ मातु च पितु चाति मातापितु. उपट्ठानन्ति उपट्ठहनं. पुत्तानञ्च दारानञ्चाति पुत्तदारस्स. सङ्गण्हनं सङ्गहो. न आकुला अनाकुला. कम्मानि एव कम्मन्ता. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – माता नाम जनिका वुच्चति, तथा पिता. उपट्ठानं नाम पादधोवनसम्बाहनउच्छादनन्हापनेहि चतुपच्चयसम्पदानेन च उपकारकरणं. तत्थ यस्मा मातापितरो बहूपकारा पुत्तानं अत्थकामा अनुकम्पका, यं पुत्तके बहि कीळित्वा पंसुमक्खितसरीरके आगते दिस्वा पंसुकं पुञ्छित्वा मत्थकं उपसिङ्घायन्ता परिचुम्बन्ता च सिनेहं उप्पादेन्ति, वस्ससतम्पि मातापितरो सीसेन परिहरन्ता पुत्ता तेसं पटिकारं कातुं असमत्था. यस्मा च ते आपादका पोसका इमस्स लोकस्स दस्सेतारो ब्रह्मसम्मता पुब्बाचरियसम्मता, तस्मा तेसं उपट्ठानं इध पसंसं पेच्च सग्गसुखञ्च आवहति, तेन ‘‘मङ्गल’’न्ति वुच्चति. वुत्तञ्हेतं भगवता –
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन अथ पानेन, वत्थेन सयनेन च.
‘‘उच्छादनेन ¶ न्हापनेन, पादानं धोवनेन च;
ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. (अ. नि. ३.३१; इतिवु. १०६; जा. २.२०.१८१-१८३);
अपरो नयो – उपट्ठानं नाम भरणकिच्चकरणकुलवंसट्ठपनादिपञ्चविधं, तं पापनिवारणादिपञ्चविधदिट्ठधम्मिकहितहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बं. वुत्तञ्हेतं भगवता –
‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा ‘भतो ने भरिस्सामि, किच्चं नेसं करिस्सामि, कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जिस्सामि, अथ वा पन पेतानं कालकतानं दक्खिणं अनुप्पदस्सामी’ति ¶ . इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति, पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती’’ति (दी. नि. ३.२६७).
अपिच यो मातापितरो तीसु वत्थूसु पसादुप्पादनेन सीलसमादापनेन पब्बज्जाय वा उपट्ठहति, अयं मातापितुउपट्ठाकानं अग्गो, तस्स तं मातापितुउपट्ठानं मातापितूहि कतस्स उपकारस्स पच्चुपकारभूतं अनेकेसं दिट्ठधम्मिकानं सम्परायिकानञ्च अत्थानं पदट्ठानतो ‘‘मङ्गल’’न्ति वुच्चति.
पुत्तदारस्साति एत्थ अत्तना जनिता पुत्तापि धीतरोपि ‘‘पुत्ता’’ त्वेव सङ्ख्यं गच्छन्ति. दाराति वीसतिया भरियानं या काचि भरिया. पुत्ता च दारा च पुत्तदारं, तस्स पुत्तदारस्स. सङ्गहोति सम्माननादीहि उपकारकरणं. तं सुसंविहितकम्मन्ततादिदिट्ठधम्मिकहितहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बं. वुत्तञ्हेतं भगवता – ‘‘पच्छिमा दिसा पुत्तदारा वेदितब्बा’’ति (दी. नि. ३.२६६) एत्थ उद्दिट्ठं पुत्तदारं भरियासद्देन सङ्गण्हित्वा –
‘‘पञ्चहि ¶ खो, गहपतिपुत्त, ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठातब्बा, सम्माननाय अनवमाननाय अनतिचरियाय इस्सरियवोस्सग्गेन अलङ्कारानुप्पदानेन. इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठिता पञ्चहि ठानेहि सामिकं अनुकम्पति, सुसंविहितकम्मन्ता च होति, सङ्गहितपरिजना च, अनतिचारिनी च, सम्भतञ्च अनुरक्खति, दक्खा च होति अनलसा सब्बकिच्चेसू’’ति (दी. नि. ३.२६९).
अयं वा अपरो नयो – सङ्गहोति धम्मिकाहि दानपियवाचअत्थचरियाहि सङ्गण्हनं. सेय्यथिदं – उपोसथदिवसेसु परिब्बयदानं, नक्खत्तदिवसेसु नक्खत्तदस्सापनं, मङ्गलदिवसेसु मङ्गलकरणं, दिट्ठधम्मिकसम्परायिकेसु अत्थेसु ओवादानुसासनन्ति. तं वुत्तनयेनेव दिट्ठधम्मिकहितहेतुतो सम्परायिकहितहेतुतो देवताहिपि नमस्सनीयभावहेतुतो च ‘‘मङ्गल’’न्ति वेदितब्बं. यथाह सक्को देवानमिन्दो –
‘‘ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;
धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति. (सं. नि. १.२६४);
अनाकुला ¶ कम्मन्ता नाम कालञ्ञुताय पतिरूपकारिताय अनलसताय उट्ठानवीरियसम्पदाय अब्यसनीयताय च कालातिक्कमनअप्पतिरूपकरणाकरणसिथिलकरणादिआकुलभावविरहिता कसिगोरक्खवणिज्जादयो कम्मन्ता. एते अत्तनो वा पुत्तदारस्स वा दासकम्मकरानं वा ब्यत्तताय एवं पयोजिता दिट्ठेव धम्मे धनधञ्ञवुड्ढिपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वुत्ता. वुत्तञ्चेतं भगवता –
‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धन’’न्ति. (सु. नि. १८९; सं. नि. १.२४६) च;
‘‘न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना;
निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घरं.
‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु;
इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.
‘‘योध ¶ सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;
करं पुरिसकिच्चानि, सो सुखा न विहायती’’ति. च (दी. नि. ३.२५३);
‘‘भोगे संहरमानस्स, भमरस्सेव इरीयतो;
भोगा सन्निचयं यन्ति, वम्मिकोवूपचीयती’’ति. (दी. नि. ३.२६५) –
च एवमादि.
एवं इमिस्सापि गाथाय मातुपट्ठानं, पितुपट्ठानं, पुत्तदारस्स सङ्गहो, अनाकुला च कम्मन्ताति चत्तारि मङ्गलानि वुत्तानि, पुत्तदारस्स सङ्गहं वा द्विधा कत्वा पञ्च, मातापितुउपट्ठानं वा एकमेव कत्वा तीणि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता मातापितुउपट्ठानन्ति इमिस्सा गाथाय अत्थवण्णना.
२६६. इदानि दानञ्चाति एत्थ दीयते इमिनाति दानं, अत्तनो सन्तकं परस्स पटिपादीयतीति वुत्तं होति. धम्मस्स चरिया, धम्मा वा अनपेता चरिया धम्मचरिया. ञायन्ते ¶ ‘‘अम्हाकं इमे’’ति ञातका. न अवज्जानि अनवज्जानि, अनिन्दितानि अगरहितानीति वुत्तं होति. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – दानं नाम परं उद्दिस्स सुबुद्धिपुब्बिका अन्नादिदसदानवत्थुपरिच्चागचेतना तंसम्पयुत्तो वा अलोभो. अलोभेन हि तं वत्थुं परस्स पटिपादेति. तेन वुत्तं ‘‘दीयते इमिनाति दान’’न्ति. तं बहुजनपियमनापतादीनं दिट्ठधम्मिकसम्परायिकानं फलविसेसानं अधिगमहेतुतो ‘‘मङ्गल’’न्ति वुत्तं. ‘‘दायको सीह दानपति बहुनो जनस्स पियो होति मनापो’’ति एवमादीनि चेत्थ सुत्तानि (अ. नि. ५.३४) अनुस्सरितब्बानि.
अपरो नयो – दानं नाम दुविधं आमिसदानञ्च, धम्मदानञ्च. तत्थ आमिसदानं वुत्तप्पकारमेव. इधलोकपरलोकदुक्खक्खयसुखावहस्स पन सम्मासम्बुद्धप्पवेदितस्स धम्मस्स परेसं हितकामताय देसना धम्मदानं. इमेसञ्च द्विन्नं दानानं एतदेव अग्गं. यथाह –
‘‘सब्बदानं ¶ धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति;
सब्बरतिं धम्मरती जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती’’ति. (ध. प. ३५४);
तत्थ आमिसदानस्स मङ्गलत्तं वुत्तमेव. धम्मदानं पन यस्मा अत्थपटिसंवेदितादीनं गुणानं पदट्ठानं, तस्मा ‘‘मङ्गल’’न्ति वुच्चति. वुत्तञ्हेतं भगवता –
‘‘यथा यथा, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, तथा तथा सो तस्मिं धम्मे अत्थपटिसंवेदी च होति धम्मपटिसंवेदी चा’’ति एवमादि (दी. नि. ३.३५५; अ. नि. ५.२६).
धम्मचरिया नाम दसकुसलकम्मपथचरिया. यथाह – ‘‘तिविधं खो, गहपतयो, कायेन धम्मचरियासमचरिया होती’’ति एवमादि. सा पनेसा धम्मचरिया सग्गलोकूपपत्तिहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा. वुत्तञ्हेतं भगवता – ‘‘धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति (म. नि. १.४४१).
ञातका ¶ नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा सम्बन्धा. तेसं भोगपारिजुञ्ञेन वा ब्याधिपारिजुञ्ञेन वा अभिहतानं अत्तनो समीपं आगतानं यथाबलं घासच्छादनधनधञ्ञादीहि सङ्गहो पसंसादीनं दिट्ठधम्मिकानं सुगतिगमनादीनञ्च सम्परायिकानं विसेसाधिगमानं हेतुतो ‘‘मङ्गल’’न्ति वुच्चति.
अनवज्जानि कम्मानि नाम उपोसथङ्गसमादानवेय्यावच्चकरणआरामवनरोपनसेतुकरणादीनि कायवचीमनोसुचरितकम्मानि. तानि हि नानप्पकारहितसुखाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति. ‘‘ठानं खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्या’’ति एवमादीनि चेत्थ सुत्तानि (अ. नि. ८.४३) अनुस्सरितब्बानि.
एवं ¶ इमिस्सा गाथाय दानं, धम्मचरिया, ञातकानं सङ्गहो, अनवज्जानि कम्मानीति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता दानञ्चाति इमिस्सा गाथाय अत्थवण्णना.
२६७. इदानि आरती विरतीति एत्थ आरतीति आरमणं. विरतीति विरमणं, विरमन्ति वा एताय सत्ताति विरति. पापाति अकुसला. मदनीयट्ठेन मज्जं, मज्जस्स पानं मज्जपानं, ततो मज्जपाना. संयमनं संयमो. अप्पमज्जनं अप्पमादो. धम्मेसूति कुसलेसु. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – आरति नाम पापे आदीनवदस्साविनो मनसा एव अनभिरति. विरति नाम कम्मद्वारवसेन कायवाचाहि विरमणं. सा चेसा विरति नाम सम्पत्तविरति समादानविरति समुच्छेदविरतीति तिविधा होति. तत्थ या कुलपुत्तस्स अत्तनो जातिं वा कुलं वा गोत्तं वा पटिच्च ‘‘न मे एतं पतिरूपं, य्वाहं इमं पाणं हनेय्यं, अदिन्नं आदियेय्य’’न्तिआदिना नयेन सम्पत्तवत्थुतो विरति, अयं सम्पत्तविरति नाम. सिक्खापदसमादानवसेन पन पवत्ता समादानविरति नाम, यस्सा पवत्तितो पभुति कुलपुत्तो पाणातिपातादीनि न समाचरति. अरियमग्गसम्पयुत्ता समुच्छेदविरति नाम, यस्सा पवत्तितो पभुति अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति. पापं नाम यं तं ‘‘पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो अदिन्नादानं…पे… कामेसुमिच्छाचारो…पे… मुसावादो’’ति एवं वित्थारेत्वा –
‘‘पाणातिपातो ¶ अदिन्नादानं, मुसावादो च वुच्चति;
परदारगमनञ्चेव, नप्पसंसन्ति पण्डिता’’ति. (दी. नि. ३.२४५) –
एवं गाथाय सङ्गहितं कम्मकिलेससङ्खातं चतुब्बिधं अकुसलं, ततो पापा. सब्बापेसा आरति च विरति च दिट्ठधम्मिकसम्परायिकभयवेरप्पहानादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति. ‘‘पाणातिपाता पटिविरतो खो, गहपतिपुत्त, अरियसावको’’तिआदीनि चेत्थ सुत्तानि अनुस्सरितब्बानि.
मज्जपाना ¶ च संयमो नाम पुब्बे वुत्तसुरामेरयमज्जपमादट्ठाना वेरमणियावेतं अधिवचनं. यस्मा पन मज्जपायी अत्थं न जानाति, धम्मं न जानाति, मातुपि अन्तरायं करोति, पितु बुद्धपच्चेकबुद्धतथागतसावकानम्पि अन्तरायं करोति, दिट्ठेव धम्मे गरहं, सम्पराये दुग्गतिं, अपरापरियाये उम्मादञ्च पापुणाति. मज्जपाना पन संयतो तेसं दोसानं वूपसमं तब्बिपरीतगुणसम्पदञ्च पापुणाति. तस्मा अयं मज्जपाना संयमो ‘‘मङ्गल’’न्ति वेदितब्बो.
कुसलेसु धम्मेसु अप्पमादो नाम ‘‘कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ. ८४६) एत्थ वुत्तस्स पमादस्स पटिपक्खनयेन अत्थतो कुसलेसु धम्मेसु सतिया अविप्पवासो वेदितब्बो. सो नानप्पकारकुसलाधिगमहेतुतो अमताधिगमहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति. तत्थ ‘‘अप्पमत्तस्स आतापिनो’’ति (म. नि. २.१८-१९; अ. नि. ५.२६) च ‘‘अप्पमादो अमतपद’’न्ति (ध. प. २१) च एवमादि सत्थुसासनं अनुस्सरितब्बं.
एवं इमिस्सा गाथाय पापा विरति, मज्जपाना संयमो, कुसलेसु धम्मेसु अप्पमादोति तीणि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता आरती विरतीति इमिस्सा गाथाय अत्थवण्णना.
२६८. इदानि गारवो चाति एत्थ गारवोति गरुभावो. निवातोति नीचवुत्तिता. सन्तुट्ठीति सन्तोसो. कतस्स जाननता कतञ्ञुता. कालेनाति खणेन समयेन. धम्मस्स सवनं धम्मस्सवनं. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना ¶ पन एवं वेदितब्बा – गारवो नाम गरुकारपयोगारहेसु बुद्धपच्चेकबुद्धतथागतसावकआचरियुपज्झायमातापितुजेट्ठभातिकभगिनिआदीसु यथानुरूपं गरुकारो गरुकरणं सगारवता. स्वायं गारवो यस्मा सुगतिगमनादीनं हेतु. यथाह –
‘‘गरुकातब्बं ¶ गरुं करोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति. सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. नो चे कायस्स भेदा…पे… उपपज्जति, सचे मनुस्सत्तं आगच्छति, यत्थ यत्थ पच्चाजायति, उच्चाकुलीनो होती’’ति (म. नि. ३.२९५).
यथा चाह – ‘‘सत्तिमे, भिक्खवे, अपरिहानिया धम्मा. कतमे सत्त? सत्थुगारवता’’तिआदि (अ. नि. ७.३२-३३). तस्मा ‘‘मङ्गल’’न्ति वुच्चति.
निवातो नाम नीचमनता निवातवुत्तिता, याय समन्नागतो पुग्गलो निहतमानो निहतदप्पो पादपुञ्छनचोळकसमो छिन्नविसाणुसभसमो उद्धटदाठसप्पसमो च हुत्वा सण्हो सखिलो सुखसम्भासो होति, अयं निवातो. स्वायं यसादिगुणपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वुच्चति. आह च – ‘‘निवातवुत्ति अत्थद्धो, तादिसो लभते यस’’न्ति एवमादि (दी. नि. ३.२७३).
सन्तुट्ठि नाम इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति. सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.
तस्सायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन आबाधिको होति, गरुं चीवरं पारुपन्तो ओणमति वा किलमति वा. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो भिक्खु पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घं चीवरं लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं बहुस्सुतानञ्च अनुरूप’’न्ति तेसं दत्वा अत्तना सङ्कारकूटा वा अञ्ञतो वा कुतोचि नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध ¶ पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन आबाधिको ¶ होति, लूखं पिण्डपातं भुञ्जित्वा बाळ्हं रोगातङ्कं पापुणाति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पिमधुखीरादीनि भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो भिक्खु पणीतं पिण्डपातं लभति, सो ‘‘अयं पिण्डपातो थेरानं चिरपब्बजितानं अञ्ञेसञ्च पणीतपिण्डपातं विना अयापेन्तानं सब्रह्मचारीनं अनुरूपो’’ति तेसं दत्वा अत्तना पिण्डाय चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खुनो सेनासनं पापुणाति, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरम्पि पापुणन्तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन आबाधिको होति, निवातसेनासने वसन्तो अतिविय पित्तरोगादीहि आतुरीयति, सो सभागस्स भिक्खुनो तं दत्वा तस्स पापुणनके सवातसीतलसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो भिक्खु सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति ‘‘सुन्दरसेनासनं पमादट्ठानं, तत्र निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स च पुन पटिबुज्झतो कामवितक्का समुदाचरन्ती’’ति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलपण्णकुटीसु यत्थ कत्थचि निवसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति हरीतकं वा आमलकं वा, सो तेनेव यापेति, अञ्ञेहि लद्धं सप्पिमधुफाणितादिम्पि न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. अथ पन आबाधिको तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो भिक्खु एकस्मिं भाजने पूतिमुत्तहरीतकं ¶ ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्हथ, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसं द्विन्नं अञ्ञतरेनपि ब्याधि वूपसम्मति, अथ ‘‘पूतिमुत्तहरीतकं नाम बुद्धादीहि वण्णितं, अयञ्च पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो’’ति (महाव. १२८) वुत्तन्ति चिन्तेन्तो चतुमधुरभेसज्जं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तोपि परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.
एवं पभेदो सब्बोपेसो सन्तोसो सन्तुट्ठीति वुच्चति. सा अत्रिच्छतापापिच्छतामहिच्छतादीनं पापधम्मानं पहानाधिगमहेतुतो सुगतिहेतुतो अरियमग्गसम्भारभावतो चातुद्दिसादिभावहेतुतो च ‘‘मङ्गल’’न्ति वेदितब्बा. आह च –
‘‘चातुद्दिसो ¶ अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेना’’ति. (सु. नि. ४२; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) एवमादि;
कतञ्ञुता नाम अप्पस्स वा बहुस्स वा येन केनचि कतस्स उपकारस्स पुनप्पुनं अनुस्सरणभावेन जाननता. अपिच नेरयिकादिदुक्खपरित्ताणतो पुञ्ञानि एव पाणीनं बहूपकारानि, ततो तेसम्पि उपकारानुस्सरणता ‘‘कतञ्ञुता’’ति वेदितब्बा. सा सप्पुरिसेहि पसंसनीयतादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वुत्ता. आह च – ‘‘द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिं. कतमे द्वे? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी’’ति (अ. नि. २.१२०).
कालेन धम्मस्सवनं नाम यस्मिं काले उद्धच्चसहगतं चित्तं होति, कामवितक्कादीनं वा अञ्ञतरेन अभिभूतं, तस्मिं काले तेसं विनोदनत्थं धम्मस्सवनं. अपरे आहु – पञ्चमे पञ्चमे दिवसे धम्मस्सवनं कालेन धम्मस्सवनं नाम. यथाह आयस्मा अनुरुद्धो ‘‘पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदामा’’ति (म. नि. १.३२७; महाव. ४६६).
अपिच यस्मिं काले कल्याणमित्ते उपसङ्कमित्वा सक्का होति अत्तनो कङ्खापटिविनोदकं धम्मं सोतुं, तस्मिं कालेपि धम्मस्सवनं ‘‘कालेन धम्मस्सवन’’न्ति वेदितब्बं. यथाह – ‘‘ते कालेन कालं उपसङ्कमित्वा ¶ परिपुच्छति परिपञ्हती’’तिआदि (दी. नि. ३.३५८). तदेतं कालेन धम्मस्सवनं नीवरणप्पहानचतुरानिसंसआसवक्खयादिनानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बं. वुत्तञ्हेतं –
‘‘यस्मिं, भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये न होन्ती’’ति (सं. नि. ५.२१९) च.
‘‘सोतानुगतानं, भिक्खवे, धम्मानं…पे… सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा’’ति (अ. नि. ४.१९१) च.
‘‘चत्तारोमे, भिक्खवे, धम्मा कालेन कालं सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना ¶ अनुपुब्बेन आसवानं खयं पापेन्ति. कतमे चत्तारो? कालेन धम्मस्सवन’’न्ति च एवमादीनि (अ. नि. ४.१४७).
एवं इमिस्सा गाथाय गारवो, निवातो, सन्तुट्ठि, कतञ्ञुता, कालेन धम्मस्सवनन्ति पञ्च मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता गारवो च निवातो चाति इमिस्सा गाथाय अत्थवण्णना.
२६९. इदानि खन्ती चाति एत्थ खमनं खन्ति. पदक्खिणग्गाहिताय सुखं वचो अस्मिन्ति सुवचो, सुवचस्स कम्मं सोवचस्सं, सोवचस्सस्स भावो सोवचस्सता. किलेसानं समितत्ता समणा. दस्सनन्ति पेक्खनं. धम्मस्स साकच्छा धम्मसाकच्छा. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा खन्ति नाम अधिवासनक्खन्ति, याय समन्नागतो भिक्खु दसहि अक्कोसवत्थूहि अक्कोसन्ते, वधबन्धादीहि वा विहिंसन्ते पुग्गले असुणन्तो विय च अपस्सन्तो विय च निब्बिकारो होति खन्तिवादी विय. यथाह –
‘‘अहू अतीतमद्धानं, समणो खन्तिदीपनो;
तं खन्तियायेव ठितं, कासिराजा अछेदयी’’ति. (जा. १.४.५१);
भद्दकतो ¶ वा मनसि करोति ततो उत्तरि अपराधाभावेन आयस्मा पुण्णत्थेरो विय. यथाह –
‘‘सचे मं, भन्ते, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ मे एवं भविस्सति ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे पाणिना पहारं देन्ती’’’तिआदि (म. नि. ३.३९६; सं. नि. ४.८८).
याय च समन्नागतो इसीनम्पि पसंसनीयो होति. यथाह सरभङ्गो इसि –
‘‘कोधं वधित्वा न कदाचि सोचति,
मक्खप्पहानं इसयो वण्णयन्ति;
सब्बेसं ¶ वुत्तं फरुसं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो’’ति. (जा. २.१७.६४);
देवतानम्पि पसंसनीयो होति. यथाह सक्को देवानमिन्दो –
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो’’ति. (सं. नि. १.२५०-२५१);
बुद्धानम्पि पसंसनीयो होति. यथाह भगवा –
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ३९९);
सा पनेसा खन्ति एतेसञ्च इध वण्णितानं अञ्ञेसञ्च गुणानं अधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा.
सोवचस्सता नाम सहधम्मिकं वुच्चमाने विक्खेपं वा तुण्हीभावं वा गुणदोसचिन्तनं वा अनापज्जित्वा अतिविय आदरञ्च गारवञ्च नीचमनतञ्च पुरक्खत्वा ‘‘साधू’’ति वचनकरणता. सा सब्रह्मचारीनं सन्तिका ओवादानुसासनीपटिलाभहेतुतो दोसप्पहानगुणाधिगमहेतुतो च ‘‘मङ्गल’’न्ति वुच्चति.
समणानं ¶ दस्सनं नाम उपसमितकिलेसानं भावितकायवचीचित्तपञ्ञानं उत्तमदमथसमथसमन्नागतानं पब्बजितानं उपसङ्कमनुपट्ठानअनुस्सरणसवनदस्सनं, सब्बम्पि ओमकदेसनाय ‘‘दस्सन’’न्ति वुत्तं. तं ‘‘मङ्गल’’न्ति वेदितब्बं. कस्मा? बहूपकारत्ता. आह च – ‘‘दस्सनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’तिआदि (इतिवु. १०४). यतो हितकामेन कुलपुत्तेन सीलवन्ते भिक्खू घरद्वारं सम्पत्ते दिस्वा यदि देय्यधम्मो अत्थि, यथाबलं देय्यधम्मेन पतिमानेतब्बा. यदि नत्थि, पञ्चपतिट्ठितं कत्वा वन्दितब्बा. तस्मिं असम्पज्जमाने अञ्जलिं पग्गहेत्वा नमस्सितब्बा, तस्मिम्पि असम्पज्जमाने पसन्नचित्तेन पियचक्खूहि सम्पस्सितब्बा. एवं दस्सनमूलकेनापि हि पुञ्ञेन अनेकानि जातिसहस्सानि चक्खुम्हि रोगो वा दाहो वा उस्सदा वा पिळका वा न होन्ति, विप्पसन्नपञ्चवण्णसस्सिरिकानि होन्ति चक्खूनि रतनविमाने उग्घाटितमणिकवाटसदिसानि ¶ , सतसहस्सकप्पमत्तं देवेसु च मनुस्सेसु च सब्बसम्पत्तीनं लाभी होति. अनच्छरियञ्चेतं, यं मनुस्सभूतो सप्पञ्ञजातिको सम्मा पवत्तितेन समणदस्सनमयेन पुञ्ञेन एवरूपं विपाकसम्पत्तिं अनुभवेय्य, यत्थ तिरच्छानगतानम्पि केवलं सद्धामत्तकजनितस्स समणदस्सनस्स एवं विपाकसम्पत्तिं वण्णयन्ति –
‘‘उलूको मण्डलक्खिको,
वेदियके चिरदीघवासिको;
सुखितो वत कोसियो अयं,
कालुट्ठितं पस्सति बुद्धवरं.
‘‘मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;
कप्पानं सतसहस्सानि, दुग्गतिं सो न गच्छति.
‘‘देवलोका चवित्वान, कुसलकम्मेन चोदितो;
भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतो’’ति. (म. नि. अट्ठ. १.१४४; खु. पा. अट्ठ. ५.१०);
कालेन धम्मसाकच्छा नाम पदोसे वा पच्चूसे वा द्वे सुत्तन्तिका भिक्खू अञ्ञमञ्ञं सुत्तन्तं साकच्छन्ति, विनयधरा विनयं, आभिधम्मिका अभिधम्मं ¶ , जातकभाणका जातकं, अट्ठकथिका अट्ठकथं, लीनुद्धतविचिकिच्छापरेतचित्तविसोधनत्थं वा तम्हि तम्हि काले साकच्छन्ति, अयं कालेन धम्मसाकच्छा. सा आगमब्यत्तिआदीनं गुणानं हेतुतो ‘‘मङ्गल’’न्ति वुच्चतीति.
एवं इमिस्सा गाथाय खन्ति, सोवचस्सता, समणदस्सनं, कालेन धम्मसाकच्छाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता खन्ती चाति इमिस्सा गाथाय अत्थवण्णना.
२७०. इदानि तपो चाति एत्थ पापके अकुसले धम्मे तपतीति तपो. ब्रह्मं चरियं, ब्रह्मानं वा चरियं ब्रह्मचरियं, सेट्ठचरियन्ति वुत्तं होति. अरियसच्चानं दस्सनं अरियसच्चान दस्सनं. अरियसच्चानि दस्सनन्तिपि एके, तं न सुन्दरं. निक्खन्तं वानतोति निब्बानं, सच्छिकरणं ¶ सच्छिकिरिया, निब्बानस्स सच्छिकिरिया निब्बानसच्छिकिरिया. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – तपो नाम अभिज्झादोमनस्सादीनं तपनतो इन्द्रियसंवरो, कोसज्जस्स वा तपनतो वीरियं. तेन हि समन्नागतो पुग्गलो आतापीति वुच्चति. स्वायं अभिज्झादिप्पहानझानादिपटिलाभहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बो.
ब्रह्मचरियं नाम मेथुनविरतिसमणधम्मसासनमग्गानं अधिवचनं. तथा हि ‘‘अब्रह्मचरियं पहाय ब्रह्मचारी होती’’ति (दी. नि. १.१९४; म. नि. १.२९२) एवमादीसु मेथुनविरति ब्रह्मचरियन्ति वुच्चति. ‘‘भगवति नो, आवुसो, ब्रह्मचरियं वुस्सती’’ति एवमादीसु (म. नि. १.२५७) समणधम्मो. ‘‘न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञ’’न्ति एवमादीसु (दी. नि. २.१६८; सं. नि. ५.८२२; उदा. ५१) सासनं. ‘‘अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं. सेय्यथिदं, सम्मादिट्ठी’’ति एवमादीसु (सं. नि. ५.६) मग्गो. इध पन अरियसच्चदस्सनेन परतो मग्गस्स गहितत्ता अवसेसं सब्बम्पि वट्टति. तञ्चेतं उपरूपरि नानप्पकारविसेसाधिगमहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बं.
अरियसच्चान ¶ दस्सनं नाम कुमारपञ्हे वुत्तत्थानं चतुन्नं अरियसच्चानं अभिसमयवसेन मग्गदस्सनं. तं संसारदुक्खवीतिक्कमहेतुतो ‘‘मङ्गल’’न्ति वुच्चति.
निब्बानसच्छिकिरिया नाम इध अरहत्तफलं ‘‘निब्बान’’न्ति अधिप्पेतं. तम्पि हि पञ्चगतिवाननेन वानसञ्ञिताय तण्हाय निक्खन्तत्ता ‘‘निब्बान’’न्ति वुच्चति. तस्स पत्ति वा पच्चवेक्खणा वा ‘‘सच्छिकिरिया’’ति वुच्चति. इतरस्स पन निब्बानस्स अरियसच्चानं दस्सनेनेव सच्छिकिरिया सिद्धा, तेनेतं इध न अधिप्पेतं. एवमेसा निब्बानसच्छिकिरिया दिट्ठधम्मसुखविहारादिहेतुतो ‘‘मङ्गल’’न्ति वेदितब्बा.
एवं इमिस्सापि गाथाय तपो, ब्रह्मचरियं, अरियसच्चान दस्सनं, निब्बानसच्छिकिरियाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता तपो चाति इमिस्सा गाथाय अत्थवण्णना.
२७१. इदानि ¶ फुट्ठस्स लोकधम्मेहीति एत्थ फुट्ठस्साति फुसितस्स छुपितस्स सम्पत्तस्स. लोके धम्मा लोकधम्मा, याव लोकप्पवत्ति, ताव अनिवत्तका धम्माति वुत्तं होति. चित्तन्ति मनो मानसं. यस्साति नवस्स वा मज्झिमस्स वा थेरस्स वा. न कम्पतीति न चलति, न वेधति. असोकन्ति निस्सोकं अब्बूळ्हसोकसल्लं. विरजन्ति विगतरजं विद्धंसितरजं. खेमन्ति अभयं निरुपद्दवं. सेसं वुत्तनयमेवाति अयं ताव पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा – फुट्ठस्स लोकधम्मेहि यस्स चित्तं न कम्पति, यस्स लाभालाभादीहि अट्ठहि लोकधम्मेहि फुट्ठस्स अज्झोत्थटस्स चित्तं न कम्पति, न चलति, न वेधति, तस्स तं चित्तं केनचि अकम्पनीयलोकुत्तरभावावहनतो ‘‘मङ्गल’’न्ति वेदितब्बं.
कस्स पन एतेहि फुट्ठस्स चित्तं न कम्पति? अरहतो खीणासवस्स, न अञ्ञस्स कस्सचि. वुत्तञ्हेतं –
‘‘सेलो यथा एकग्घनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा ¶ धम्मा अनिट्ठा च, न पवेधेन्ति तादिनो;
ठितं चित्तं विप्पमुत्तं, वयञ्चस्सानुपस्सती’’ति. (अ. नि. ६.५५; महाव. २४४);
असोकं नाम खीणासवस्सेव चित्तं. तञ्हि यो ‘‘सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिनिज्झायितत्त’’न्तिआदिना (विभ. २३७) नयेन वुच्चति सोको, तस्स अभावतो असोकं. केचि निब्बानं वदन्ति, तं पुरिमपदेन नानुसन्धियति. यथा च असोकं, एवं विरजं खेमन्तिपि खीणासवस्सेव चित्तं. तञ्हि रागदोसमोहरजानं विगतत्ता विरजं, चतूहि च योगेहि खेमत्ता खेमं. यतो एतं तेन तेनाकारेन तम्हि तम्हि पवत्तिक्खणे गहेत्वा निद्दिट्ठवसेन तिविधम्पि अप्पवत्तक्खन्धतादिलोकुत्तमभावावहनतो आहुनेय्यादिभावावहनतो च ‘‘मङ्गल’’न्ति वेदितब्बं.
एवं इमिस्सा गाथाय अट्ठलोकधम्मेहि अकम्पितचित्तं, असोकचित्तं, विरजचित्तं, खेमचित्तन्ति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता फुट्ठस्स लोकधम्मेहीति इमिस्सा गाथाय अत्थवण्णना.
२७२. एवं ¶ भगवा ‘‘असेवना च बालान’’न्तिआदीहि दसहि गाथाहि अट्ठतिंस मङ्गलानि कथेत्वा इदानि एतानेव अत्तना वुत्तमङ्गलानि थुनन्तो ‘‘एतादिसानि कत्वाना’’ति इमं अवसानगाथमभासि.
तस्सायं अत्थवण्णना – एतादिसानीति एतानि ईदिसानि मया वुत्तप्पकारानि बालानं असेवनादीनि. कत्वानाति कत्वा. कत्वान कत्वा करित्वाति हि अत्थतो अनञ्ञं. सब्बत्थमपराजिताति सब्बत्थ खन्धकिलेसाभिसङ्खारदेवपुत्तमारप्पभेदेसु चतूसु पच्चत्थिकेसु एकेनपि अपराजिता हुत्वा, सयमेव ते चत्तारो मारे पराजेत्वाति वुत्तं होति. मकारो चेत्थ पदसन्धिकरणमत्तोति विञ्ञातब्बो.
सब्बत्थ सोत्थिं गच्छन्तीति एतादिसानि मङ्गलानि कत्वा चतूहि मारेहि अपराजिता हुत्वा सब्बत्थ इधलोकपरलोकेसु ठानचङ्कमनादीसु च सोत्थिं गच्छन्ति, बालसेवनादीहि ये उप्पज्जेय्युं आसवा विघातपरिळाहा ¶ , तेसं अभावा सोत्थिं गच्छन्ति, अनुपद्दुता अनुपसट्ठा खेमिनो अप्पटिभया गच्छन्तीति वुत्तं होति. अनुनासिको चेत्थ गाथाबन्धसुखत्थं वुत्तोति वेदितब्बो.
तं तेसं मङ्गलमुत्तमन्ति इमिना गाथापादेन भगवा देसनं निट्ठापेसि. कथं? एवं देवपुत्त ये एतादिसानि करोन्ति, ते यस्मा सब्बत्थ सोत्थिं गच्छन्ति, तस्मा तं बालानं असेवनादि अट्ठतिंसविधम्पि तेसं एतादिसकारकानं मङ्गलं उत्तमं सेट्ठं पवरन्ति गण्हाहीति.
एवञ्च भगवता निट्ठापिताय देसनाय परियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापत्तिसकदागामिअनागामिफलप्पत्तानं गणना असङ्ख्येय्या अहोसि. अथ भगवा दुतियदिवसे आनन्दत्थेरं आमन्तेसि – ‘‘इमं, आनन्द, रत्तिं अञ्ञतरा देवता मं उपसङ्कमित्वा मङ्गलपञ्हं पुच्छि. अथस्साहं अट्ठतिंस मङ्गलानि अभासिं, उग्गण्ह, आनन्द, इमं मङ्गलपरियायं, उग्गहेत्वा भिक्खू वाचेही’’ति. थेरो उग्गहेत्वा भिक्खू वाचेसि. तयिदं आचरियपरम्पराभतं यावज्जतना पवत्तति, एवमिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितन्ति वेदितब्बं.
इदानि एतेस्वेव मङ्गलेसु ञाणपरिचयपाटवत्थं अयं आदितो पभुति योजना – एवमिमे इधलोकपरलोकलोकुत्तरसुखकामा सत्ता बालजनसेवनं पहाय, पण्डिते निस्साय, पूजनेय्ये पूजेन्ता, पतिरूपदेसवासेन पुब्बे कतपुञ्ञताय च कुसलप्पवत्तियं चोदियमाना, अत्तानं सम्मा पणिधाय, बाहुसच्चसिप्पविनयेहि अलङ्कतत्तभावा, विनयानुरूपं सुभासितं भासमाना ¶ , याव गिहिभावं न विजहन्ति, ताव मातापितुउपट्ठानेन पोराणं इणमूलं विसोधयमाना, पुत्तदारसङ्गहेन नवं इणमूलं पयोजयमाना, अनाकुलकम्मन्तताय धनधञ्ञादिसमिद्धिं पापुणन्ता, दानेन भोगसारं धम्मचरियाय जीवितसारञ्च गहेत्वा, ञातिसङ्गहेन सकजनहितं अनवज्जकम्मन्तताय परजनहितञ्च करोन्ता, पापविरतिया परूपघातं मज्जपानसंयमेन अत्तूपघातञ्च विवज्जेत्वा, धम्मेसु अप्पमादेन कुसलपक्खं वड्ढेत्वा, वड्ढितकुसलताय गिहिब्यञ्जनं ओहाय पब्बजितभावे ठितापि बुद्धबुद्धसावकुपज्झाचरियादीसु गारवेन निवातेन च वत्तसम्पदं आराधेत्वा, सन्तुट्ठिया पच्चयगेधं ¶ पहाय, कतञ्ञुताय सप्पुरिसभूमियं ठत्वा, धम्मस्सवनेन चित्तलीनतं पहाय, खन्तिया सब्बपरिस्सये अभिभवित्वा, सोवचस्सताय सनाथमत्तानं कत्वा, समणदस्सनेन पटिपत्तिपयोगं पस्सन्ता, धम्मसाकच्छाय कङ्खाट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेत्वा, इन्द्रियसंवरतपेन सीलविसुद्धिं समणधम्मब्रह्मचरियेन चित्तविसुद्धिं ततो परा च चतस्सो विसुद्धियो सम्पादेन्ता, इमाय पटिपदाय अरियसच्चदस्सनपरियायं ञाणदस्सनविसुद्धिं पत्वा अरहत्तफलसङ्खातं निब्बानं सच्छिकरोन्ति. यं सच्छिकत्वा सिनेरुपब्बतो विय वातवुट्ठीहि अट्ठहि लोकधम्मेहि अविकम्पमानचित्ता असोका विरजा खेमिनो होन्ति. ये च खेमिनो, ते सब्बत्थ एकेनापि अपराजिता होन्ति, सब्बत्थ च सोत्थिं गच्छन्ति. तेनाह भगवा –
‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता;
सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति.
इति परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मङ्गलसुत्तवण्णना निट्ठिता.
५. सूचिलोमसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति सूचिलोमसुत्तं. का उप्पत्ति? अत्थवण्णनानयेनेवस्स उप्पत्ति आवि भविस्सति. अत्थवण्णनायञ्च ‘‘एवं मे सुत’’न्तिआदि वुत्तत्थमेव. गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवनेति एत्थ पन का गया, को टङ्कितमञ्चो, कस्मा च भगवा तस्स यक्खस्स भवने विहरतीति? वुच्चते – गयाति गामोपि तित्थम्पि वुच्चति, तदुभयम्पि इध वट्टति. गयागामस्स हि अविदूरे देसे विहरन्तोपि ‘‘गयायं विहरती’’ति वुच्चति, तस्स च गामस्स समीपे अविदूरे द्वारसन्तिके सो टङ्कितमञ्चो. गयातित्थे विहरन्तोपि ‘‘गयायं विहरती’’ति वुच्चति, गयातित्थे च सो टङ्कितमञ्चो. टङ्कितमञ्चोति चतुन्नं पासाणानं उपरि वित्थतं पासाणं आरोपेत्वा कतो पासाणमञ्चो ¶ . तं निस्साय यक्खस्स भवनं आळवकस्स भवनं विय. यस्मा वा पन भगवा तं दिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सूचिलोमस्स च खरलोमस्स चाति द्विन्नम्पि यक्खानं सोतापत्तिफलूपनिस्सयं अद्दस, तस्मा पत्तचीवरं आदाय अन्तोअरुणेयेव नानादिसाहि सन्निपतितस्स जनस्स खेळसिङ्घाणिकादिनानप्पकारासुचिनिस्सन्दकिलिन्नभूमिभागम्पि तं तित्थप्पदेसं आगन्त्वा तस्मिं टङ्कितमञ्चे निसीदि सूचिलोमस्स यक्खस्स भवने. तेन वुत्तं ‘‘एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने’’ति.
तेन खो पन समयेनाति यं समयं भगवा तत्थ विहरति, तेन समयेन. खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्तीति. के ते यक्खा, कस्मा च अतिक्कमन्तीति? वुच्चते – तेसु ताव एको अतीते सङ्घस्स तेलं अनापुच्छा गहेत्वा अत्तनो सरीरं मक्खेसि. सो तेन कम्मेन निरये पच्चित्वा गयापोक्खरणितीरे यक्खयोनियं निब्बत्तो. तस्सेव चस्स कम्मस्स विपाकावसेसेन विरूपानि अङ्गपच्चङ्गानि अहेसुं ¶ , इट्ठकच्छदनसदिसञ्च खरसम्फस्सं चम्मं. सो किर यदा परं भिंसापेतुकामो होति, तदा छदनिट्ठकसदिसानि चम्मकपालानि उक्खिपित्वा भिंसापेति. एवं सो खरसम्फस्सत्ता खरो यक्खोत्वेव नामं लभि.
इतरो ¶ कस्सपस्स भगवतो काले उपासको हुत्वा मासस्स अट्ठ दिवसे विहारं गन्त्वा धम्मं सुणाति. सो एकदिवसं धम्मस्सवने घोसिते सङ्घारामद्वारे अत्तनो खेत्तं केलायन्तो उग्घोसनं सुत्वा ‘‘सचे न्हायामि, चिरं भविस्सती’’ति किलिट्ठगत्तोव उपोसथागारं पविसित्वा महग्घे भुम्मत्थरणे अनादरेन निपज्जित्वा सुपि. भिक्खु एवायं, न उपासकोति संयुत्तभाणका. सो तेन च अञ्ञेन कम्मेन च निरये पच्चित्वा गयापोक्खरणिया तीरे यक्खयोनियं निब्बत्तो. सो तस्स कम्मस्स विपाकावसेसेन दुद्दसिको अहोसि, सरीरे चस्स सूचिसदिसानि लोमानि अहेसुं. सो हि भिंसापेतब्बके सत्ते सूचीहि विज्झन्तो विय भिंसापेति. एवं सो सूचिसदिसलोमत्ता सूचिलोमो यक्खोत्वेव नामं लभि. ते अत्तनो गोचरत्थाय भवनतो ¶ निक्खमित्वा मुहुत्तं गन्त्वा गतमग्गेनेव निवत्तित्वा इतरं दिसाभागं गच्छन्ता भगवतो अविदूरे अतिक्कमन्ति.
अथ खो खरोति कस्मा ते एवमाहंसु? खरो समणकप्पं दिस्वा आह. सूचिलोमो पन ‘‘यो भायति न सो समणो, समणपटिरूपकत्ता पन समणको होती’’ति एवंलद्धिको. तस्मा तादिसं भगवन्तं मञ्ञमानो ‘‘नेसो समणो, समणको एसो’’ति सहसाव वत्वापि पुन वीमंसितुकामो आह – ‘‘यावाहं जानामी’’ति. ‘‘अथ खो’’ति एवं वत्वा ततो. सूचिलोमो यक्खोति इतो पभुति याव अपिच खो ते सम्फस्सो पापकोति, ताव उत्तानत्थमेव केवलञ्चेत्थ भगवतो कायन्ति अत्तनो कायं भगवतो उपनामेसीति एवं सम्बन्धो वेदितब्बो.
ततो अभायन्तं भगवन्तं ¶ दिस्वा ‘‘पञ्हं तं समणा’’तिआदिमाह. किं कारणा? सो हि चिन्तेसि – ‘‘इमिनापि नाम मे एवं खरेन अमनुस्ससम्फस्सेन मनुस्सो समानो अयं न भायति, हन्दाहं एतं बुद्धविसये पञ्हं पुच्छामि, अद्धा अयं तत्थ न सम्पायिस्सति, ततो नं एवं विहेठेस्सामी’’ति. भगवा तं सुत्वा ‘‘न ख्वाहं तं आवुसो’’तिआदिमाह. तं सब्बं आळवकसुत्ते वुत्तनयेनेव सब्बाकारेहि वेदितब्बं.
२७३. अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि ‘‘रागो च दोसो चा’’ति. तत्थ रागदोसा वुत्तनया एव. कुतोनिदानाति किंनिदाना किंहेतुका. कुतोति पच्चत्तवचनस्स तो-आदेसो वेदितब्बो, समासे चस्स लोपाभावो. अथ वा निदानाति जाता उप्पन्नाति अत्थो, तस्मा कुतोनिदाना, कुतोजाता, कुतोउप्पन्नाति वुत्तं होति. अरती रती लोमहंसो कुतोजाति यायं ‘‘पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति ¶ अरतिता अनभिरति अनभिरमणा उक्कण्ठिता परितस्सिता’’ति (विभ. ८५६) एवं विभत्ता अरति, या च पञ्चसु कामगुणेसु रति, यो च लोमहंससमुट्ठापनतो ‘‘लोमहंसो’’त्वेव सङ्ख्यं गतो चित्तुत्रासो. इमे तयो धम्मा कुतोजा कुतोजाताति पुच्छति ¶ . कुतो समुट्ठायाति कुतो उप्पज्जित्वा. मनोति कुसलचित्तं, वितक्काति उरगसुत्ते वुत्ता नव कामवितक्कादयो. कुमारका धङ्कमिवोस्सजन्तीति यथा गामदारका कीळन्ता काकं सुत्तेन पादे बन्धित्वा ओस्सजन्ति खिपन्ति, एवं कुसलमनं अकुसलवितक्का कुतो समुट्ठाय ओस्सजन्तीति पुच्छति.
२७४. अथस्स भगवा ते पञ्हे विस्सज्जेन्तो ‘‘रागो चा’’ति दुतियगाथमभासि. तत्थ इतोति अत्तभावं सन्धायाह. अत्तभावनिदाना हि रागदोसा. अरतिरतिलोमहंसा च अत्तभावतो जाता, कामवितक्कादिअकुसलवितक्का च अत्तभावतोयेव ¶ समुट्ठाय कुसलमनो ओस्सजन्ति, तेन तदञ्ञं पकतिआदिकारणं पटिक्खिपन्तो आह – ‘‘इतोनिदाना इतोजा इतो समुट्ठाया’’ति. सद्दसिद्धि चेत्थ पुरिमगाथाय वुत्तनयेनेव वेदितब्बा.
२७५-६. एवं ते पञ्हे विस्सज्जेत्वा इदानि य्वायं ‘‘इतोनिदाना’’तिआदीसु ‘‘अत्तभावनिदाना अत्तभावतो जाता अत्तभावतो समुट्ठाया’’ति अत्थो वुत्तो, तं साधेन्तो आह – ‘‘स्नेहजा अत्तसम्भूता’’ति. एते हि सब्बेपि रागादयो वितक्कपरियोसाना तण्हास्नेहेन जाता, तथा जायन्ता च पञ्चुपादानक्खन्धभेदे अत्तभावपरियाये अत्तनि सम्भूता. तेनाह – ‘‘स्नेहजा अत्तसम्भूता’’ति. इदानि तदत्थजोतिकं उपमं करोति ‘‘निग्रोधस्सेव खन्धजा’’ति. तत्थ खन्धेसु जाता खन्धजा, पारोहानमेतं अधिवचनं. किं वुत्तं होति? यथा निग्रोधस्स खन्धजा नाम पारोहा आपोरससिनेहे सति जायन्ति, जायन्ता च तस्मिंयेव निग्रोधे तेसु तेसु साखप्पभेदेसु सम्भवन्ति, एवमेतेपि रागादयो अज्झत्ततण्हास्नेहे सति जायन्ति, जायन्ता च तस्मिंयेव अत्तभावे तेसु तेसु चक्खादिभेदेसु द्वारारम्मणवत्थूसु सम्भवन्ति. तस्मा वेदितब्बमेतं ‘‘अत्तभावनिदाना अत्तभावजा अत्तभावसमुट्ठाना च एते’’ति.
अवसेसदियड्ढगाथाय पन अयं सब्बसङ्गाहिका अत्थवण्णना – एवं अत्तसम्भूता च एते पुथू विसत्ता कामेसु. रागोपि हि पञ्चकामगुणिकादिवसेन, दोसोपि आघातवत्थादिवसेन, अरतिआदयोपि तस्स तस्सेव भेदस्स वसेनाति सब्बथा सब्बेपिमे किलेसा पुथू अनेकप्पकारा ¶ हुत्वा वत्थुद्वारारम्मणादिवसेन तेसु तेसु वत्थुकामेसु तथा तथा विसत्ता लग्गा लग्गिता ¶ संसिब्बित्वा ठिता. किमिव? मालुवाव वितता वने, यथा वने वितता मालुवा तेसु तेसु रुक्खस्स साखपसाखादिभेदेसु विसत्ता होति लग्गा लग्गिता संसिब्बित्वा ठिता, एवं पुथुप्पभेदेसु वत्थुकामेसु विसत्तं किलेसगणं ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख ¶ .
तत्थ यतोनिदानन्ति भावनपुंसकनिद्देसो, तेन किं दीपेति? ये सत्ता नं किलेसगणं ‘‘यतोनिदानं उप्पज्जती’’ति एवं जानन्ति, ते नं ‘‘तण्हास्नेहस्नेहिते अत्तभावे उप्पज्जती’’ति ञत्वा तं तण्हास्नेहं आदीनवानुपस्सनादिभावनाञाणग्गिना विसोसेन्ता विनोदेन्ति पजहन्ति ब्यन्तीकरोन्ति च, एतं अम्हाकं सुभासितं सुणोहि यक्खाति. एवमेत्थ अत्तभावजाननेन दुक्खपरिञ्ञं तण्हास्नेहरागादिकिलेसगणविनोदनेन समुदयप्पहानञ्च दीपेति.
ये च नं विनोदेन्ति, ते दुत्तरं ओघमिमं तरन्ति अतिण्णपुब्बं अपुनब्भवाय. एतेन मग्गभावनं निरोधसच्छिकिरियञ्च दीपेति. ये हि नं किलेसगणं विनोदेन्ति, ते अवस्सं मग्गं भावेन्ति. न हि मग्गभावनं विना किलेसविनोदनं अत्थि. ये च मग्गं भावेन्ति, ते दुत्तरं पकतिञाणेन कामोघादिं चतुब्बिधम्पि ओघमिमं तरन्ति. मग्गभावना हि ओघतरणं. अतिण्णपुब्बन्ति इमिना दीघेन अद्धुना सुपिनन्तेनपि अवीतिक्कन्तपुब्बं. अपुनब्भवायाति निब्बानाय. एवमिमं चतुसच्चदीपिकं गाथं सुणन्ता ‘‘सुत्वा धम्मं धारेन्ति, धतानं धम्मानं अत्थमुपपरिक्खन्ती’’तिआदिकं कथं सुभाविनिया पञ्ञाय अनुक्कममाना ते द्वेपि सहायका यक्खा गाथापरियोसानेयेव सोतापत्तिफले पतिट्ठहिंसु, पासादिका च अहेसुं सुवण्णवण्णा दिब्बालङ्कारविभूसिताति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सूचिलोमसुत्तवण्णना निट्ठिता.
६. कपिलसुत्त-(धम्मचरियसुत्त)-वण्णना
धम्मचरियन्ति ¶ ¶ कपिलसुत्तं. का उप्पत्ति? हेमवतसुत्ते वुत्तनयेनेव परिनिब्बुते कस्सपे भगवति द्वे कुलपुत्ता भातरो निक्खमित्वा सावकानं सन्तिके पब्बजिंसु. जेट्ठो सोधनो नाम, कनिट्ठो कपिलो नाम. तेसं माता साधनी नाम, कनिट्ठभगिनी तापना नाम. तापि भिक्खुनीसु ¶ पब्बजिंसु. ततो ते द्वेपि हेमवतसुत्ते वुत्तनयेनेव ‘‘सासने कति धुरानी’’ति पुच्छित्वा सुत्वा च जेट्ठो ‘‘वासधुरं पूरेस्सामी’’ति पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा पञ्चवस्सो हुत्वा याव अरहत्तं, ताव कम्मट्ठानं सुत्वा अरञ्ञं पविसित्वा वायमन्तो अरहत्तं पापुणि. कपिलो ‘‘अहं ताव तरुणो, वुड्ढकाले वासधुरं परिपूरेस्सामी’’ति गन्थधुरं आरभित्वा तेपिटको अहोसि. तस्स परियत्तिं निस्साय परिवारो, परिवारं निस्साय लाभो च उदपादि.
सो बाहुसच्चमदेन मत्तो पण्डितमानी अनञ्ञातेपि अञ्ञातमानी हुत्वा परेहि वुत्तं कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति भणति. सो पेसलेहि भिक्खूहि, ‘‘मा, आवुसो कपिल, एवं अवचा’’तिआदिना नयेन ओवदियमानो ‘‘तुम्हे किं जानाथ रित्तमुट्ठिसदिसा’’तिआदीहि वचनेहि खुंसेन्तो वम्भेन्तोयेव चरति. भिक्खू तस्स भातुनो सोधनत्थेरस्सापि एतमत्थं आरोचेसुं. सोपि नं उपसङ्कमित्वा आह – ‘‘आवुसो कपिल, सासनस्स आयु नाम तुम्हादिसानं सम्मापटिपत्ति. मा, आवुसो कपिल, कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति वदेही’’ति. सो तस्सपि वचनं नादियि. ततो नं सोधनत्थेरो द्वत्तिक्खत्तुं वत्वा –
‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;
ततुत्तरिं न भासेय्य, दासोवय्यस्स सन्तिके’’ति. (जा. २.१९.३४) –
परिवज्जेत्वा ‘‘त्वमेव, आवुसो, सकेन कम्मेन पञ्ञायिस्ससी’’ति पक्कामि. ततो पभुति नं पेसला भिक्खू छड्डेसुं.
सो ¶ ¶ दुराचारो हुत्वा दुराचारपरिवुतो विहरन्तो एकदिवसं ‘‘उपोसथं ओसारेस्सामी’’ति सीहासनं अभिरुय्ह चित्रबीजनिं गहेत्वा निसिन्नो ‘‘वत्तति, आवुसो, एत्थ भिक्खूनं पातिमोक्खो’’ति तिक्खत्तुं आह. अथेको भिक्खुपि ‘‘मय्हं ¶ वत्तती’’ति न अवोच. न च तस्स तेसं वा पातिमोक्खो वत्तति. ततो सो ‘‘पातिमोक्खे सुतेपि असुतेपि विनयो नाम नत्थी’’ति आसना वुट्ठासि. एवं कस्सपस्स भगवतो सासनं ओसक्कापेसि विनासेसि. अथ सोधनत्थेरो तदहेव परिनिब्बायि. सोपि कपिलो एवं तं सासनं ओसक्कापेत्वा कालकतो अवीचिमहानिरये निब्बत्ति, सापिस्स माता च भगिनी च तस्सेव दिट्ठानुगतिं आपज्जित्वा पेसले भिक्खू अक्कोसमाना परिभासमाना कालं कत्वा निरये निब्बत्तिंसु.
तस्मिंयेव च काले पञ्चसता पुरिसा गामघातादीनि कत्वा चोरिकाय जीवन्ता जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि गहनं वा पटिसरणं वा अपस्सन्ता अविदूरे पासाणे वसन्तं अञ्ञतरं आरञ्ञिकं भिक्खुं दिस्वा वन्दित्वा ‘‘अम्हाकं, भन्ते, पटिसरणं होथा’’ति भणिंसु. थेरो ‘‘तुम्हाकं सीलसदिसं पटिसरणं नत्थि, सब्बे पञ्च सीलानि समादियथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा सीलानि समादियिंसु. थेरो ‘‘तुम्हे सीलवन्तो, इदानि अत्तनो जीवितं विनासेन्तेसुपि मा मनो पदूसयित्था’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छिंसु. अथ ते जानपदा सम्पत्ता इतो चितो च मग्गमाना ते चोरे दिस्वा सब्बेव जीविता वोरोपेसुं. ते कालं कत्वा कामावचरदेवलोके निब्बत्तिंसु. तेसु जेट्ठकचोरो जेट्ठकदेवपुत्तो अहोसि, इतरे तस्सेव परिवारा.
ते अनुलोमपटिलोमं संसरन्ता एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवतो काले देवलोकतो चवित्वा जेट्ठकदेवपुत्तो सावत्थिद्वारे केवट्टगामो अत्थि, तत्थ पञ्चसतकुलजेट्ठस्स केवट्टस्स पजापतिया कुच्छिम्हि पटिसन्धिं अग्गहेसि, इतरे अवसेसकेवट्टपजापतीनं. एवं तेसं एकदिवसंयेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि. अथ केवट्टजेट्ठो ‘‘अत्थि नु खो इमस्मिं गामे अञ्ञेपि दारका अज्ज जाता’’ति विचिनन्तो ते दारके दिस्वा ‘‘इमे मे ¶ पुत्तस्स सहायका भविस्सन्ती’’ति सब्बेसं पोसावनिकं अदासि. ते सब्बे सहायका ¶ सहपंसुं कीळन्ता अनुपुब्बेन वयप्पत्ता अहेसुं. यसोजो तेसं अग्गो अहोसि.
कपिलोपि ¶ तदा निरये पक्कावसेसेन अचिरवतिया सुवण्णवण्णो दुग्गन्धमुखो मच्छो हुत्वा निब्बत्ति. अथेकदिवसं सब्बेपि केवट्टदारका जालानि गहेत्वा ‘‘मच्छे बन्धिस्सामा’’ति नदिं गन्त्वा जालानि पक्खिपिंसु. तेसं जालं सो मच्छो पाविसि. तं दिस्वा सब्बो केवट्टगामो उच्चासद्दमहासद्दो अहोसि – ‘‘अम्हाकं पुत्ता पठमं मच्छे बन्धन्ता सुवण्णमच्छं बन्धिंसु, वुड्ढि नेसं दारकानं, इदानि च नो राजा पहूतं धनं दस्सती’’ति. अथ ते पञ्चसतापि दारकसहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो सन्तिकं अगमंसु. राजा दिस्वा ‘‘किं एतं भणे’’ति आह. ‘‘मच्छो देवा’’ति. राजा सुवण्णवण्णं मच्छं दिस्वा ‘‘भगवा एतस्स वण्णकारणं जानिस्सती’’ति मच्छं गाहापेत्वा भगवतो सन्तिकं अगमासि. मच्छस्स मुखविवरणकाले जेतवनं अतिविय दुग्गन्धं होति.
राजा भगवन्तं पुच्छि – ‘‘कस्मा, भन्ते, मच्छो सुवण्णवण्णो जातो, कस्मा चस्स मुखतो दुग्गन्धो वायती’’ति? अयं, महाराज, कस्सपस्स भगवतो पावचने कपिलो नाम भिक्खु अहोसि, बहुस्सुतो आगतागमो. अत्तनो वचनं अगण्हन्तानं भिक्खूनं अक्कोसकपरिभासको. तस्स च भगवतो सासनविनासको. यं सो तस्स भगवतो सासनं विनासेसि, तेन कम्मेन अवीचिमहानिरये निब्बत्ति, विपाकावसेसेन च इदानि मच्छो जातो. यं दीघरत्तं बुद्धवचनं वाचेसि, बुद्धस्स वण्णं कथेसि, तस्स निस्सन्देन ईदिसं वण्णं पटिलभि. यं भिक्खूनं अक्कोसकपरिभासको अहोसि, तेनस्स मुखतो दुग्गन्धो वायति. ‘‘उल्लपापेमि नं महाराजा’’ति? ‘‘आम भगवा’’ति. अथ भगवा ¶ मच्छं आलपि – ‘‘त्वंसि कपिलो’’ति? ‘‘आम भगवा, अहं कपिलो’’ति. ‘‘कुतो आगतोसी’’ति? ‘‘अवीचिमहानिरयतो भगवा’’ति. ‘‘सोधनो कुहिं गतो’’ति? ‘‘परिनिब्बुतो भगवा’’ति. ‘‘साधनी कुहिं गता’’ति? ‘‘महानिरये निब्बत्ता भगवा’’ति. ‘‘तापना कुहिं गता’’ति? ‘‘महानिरये निब्बत्ता भगवा’’ति. ‘‘इदानि त्वं कुहिं गमिस्ससी’’ति? ‘‘महानिरयं भगवा’’ति. तावदेव विप्पटिसाराभिभूतो नावं सीसेन पहरित्वा कालकतो महानिरये निब्बत्ति. महाजनो संविग्गो अहोसि लोमहट्ठजातो. अथ ¶ भगवा तत्थ सम्पत्तगहट्ठपब्बजितपरिसाय तङ्खणानुरूपं धम्मं देसेन्तो इमं सुत्तमभासि.
२७७-८. तत्थ धम्मचरियन्ति कायसुचरितादि धम्मचरियं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. एतदाहु वसुत्तमन्ति एतं उभयम्पि लोकियलोकुत्तरं सुचरितं सग्गमोक्खसुखसम्पापकत्ता वसुत्तमन्ति आहु अरिया. वसुत्तमं नाम उत्तमरतनं, अनुगामिकं अत्ताधीनं राजादीनं असाधारणन्ति अधिप्पायो.
एत्तावता ¶ ‘‘गहट्ठस्स वा पब्बजितस्स वा सम्मापटिपत्तियेव पटिसरण’’न्ति दस्सेत्वा इदानि पटिपत्तिविरहिताय पब्बज्जाय असारकत्तदस्सनेन कपिलं अञ्ञे च तथारूपे गरहन्तो ‘‘पब्बजितोपि चे होती’’ति एवमादिमाह.
तत्रायं अत्थवण्णना – यो हि कोचि गिहिब्यञ्जनानि अपनेत्वा भण्डुकासावादिगहणमत्तं उपसङ्कमनेन पब्बजितोपि चे होति पुब्बे वुत्तत्थं अगारस्मा अनगारियं, सो चे मुखरजातिको होति फरुसवचनो, नानप्पकाराय विहेसाय अभिरतत्ता विहेसाभिरतो, हिरोत्तप्पाभावेन मगसदिसत्ता मगो, जीवितं तस्स पापियो, तस्स एवरूपस्स जीवितं अतिपापं अतिहीनं. कस्मा? यस्मा इमाय मिच्छापटिपत्तिया रागादिमनेकप्पकारं रजं वड्ढेति अत्तनो.
२७९. न केवलञ्च इमिनाव कारणेनस्स जीवितं पापियो, अपिच खो पन अयं एवरूपो मुखरजातिकत्ता कलहाभिरतो भिक्खु सुभासितस्स अत्थविजाननसम्मोहनेन ¶ मोहधम्मेन आवुतो, ‘‘मा, आवुसो कपिल, एवं अवच, इमिनापि परियायेन तं गण्हाही’’ति एवमादिना नयेन पेसलेहि भिक्खूहि अक्खातम्पि न जानाति धम्मं बुद्धेन देसितं. यो धम्मो बुद्धेन देसितो, तं नानप्पकारेन अत्तनो वुच्चमानम्पि न जानाति. एवम्पिस्स जीवितं पापियो.
२८०. तथा सो एवरूपो विहेसाभिरतत्ता विहेसं भावितत्तानं भावितत्ते खीणासवभिक्खू सोधनत्थेरपभुतिके ‘‘न तुम्हे विनयं जानाथ, न सुत्तं न अभिधम्मं, वुड्ढपब्बजिता’’तिआदिना नयेन विहेसन्तो ¶ . उपयोगप्पवत्तियञ्हि इदं सामिवचनं. अथ वा यथावुत्तेनेव नयेन ‘‘विहेसं भावितत्तानं करोन्तो’’ति पाठसेसो वेदितब्बो. एवं निप्परियायमेव सामिवचनं सिज्झति. अविज्जाय पुरक्खतोति भावितत्तविहेसने आदीनवदस्सनपटिच्छादिकाय अविज्जाय पुरक्खतो पेसितो पयोजितो सेसपब्बजितानं भावितत्तानं विहेसभावेन पवत्तं दिट्ठेव धम्मे चित्तविबाधनेन सङ्किलेसं, आयतिञ्च निरयसम्पापनेन मग्गं निरयगामिनं न जानाति.
२८१. अजानन्तो च तेन मग्गेन चतुब्बिधापायभेदं विनिपातं समापन्नो. तत्थ च विनिपाते गब्भा गब्भं तमा तमं एकेकनिकाये सतक्खत्तुं सहस्सक्खत्तुम्पि मातुकुच्छितो मातुकुच्छिं चन्दिमसूरियेहिपि अविद्धंसनीया असुरकायतमा तमञ्च समापन्नो. स वे तादिसको ¶ भिक्खु पेच्च इतो परलोकं गन्त्वा अयं कपिलमच्छो विय नानप्पकारं दुक्खं निगच्छति.
२८२. किं कारणा? गूथकूपो यथा अस्स, सम्पुण्णो गणवस्सिको,यथा वच्चकुटिगूथकूपो गणवस्सिको अनेकवस्सिको बहूनि वस्सानि मुखतो गूथेन पूरियमानो सम्पुण्णो अस्स, सो उदककुम्भसतेहि ¶ उदककुम्भसहस्सेहि धोवियमानोपि दुग्गन्धदुब्बण्णियानपगमा दुब्बिसोधो होति, एवमेव यो एवरूपो अस्स दीघरत्तं संकिलिट्ठकम्मन्तो गूथकूपो विय गूथेन पापेन सम्पुण्णत्ता सम्पुण्णो पुग्गलो, सो दुब्बिसोधो हि साङ्गणो, चिरकालं तस्स अङ्गणस्स विपाकं पच्चनुभोन्तोपि न सुज्झति. तस्मा वस्सगणनाय अपरिमाणम्पि कालं स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छतीति. अथ वा अयं इमिस्सा गाथाय सम्बन्धो – यं वुत्तं ‘‘स वे तादिसको भिक्खु, पेच्च दुक्खं निगच्छती’’ति, तत्र सिया तुम्हाकं ‘‘सक्का पनायं तथा कातुं, यथा पेच्च दुक्खं न निगच्छेय्या’’ति. न सक्का. कस्मा? यस्मा गूथकूपो…पे… साङ्गणोति.
२८३-४. यतो ¶ पटिकच्चेव यं एवरूपं जानाथ, भिक्खवो गेहनिस्सितं, यं एवरूपं पञ्चकामगुणनिस्सितं जानेय्याथ अभूतगुणपत्थनाकारप्पवत्ताय पापिकाय इच्छाय समन्नागतत्ता पापिच्छं, कामवितक्कादीहि समन्नागतत्ता पापसङ्कप्पं, कायिकवीतिक्कमादिना वेळुदानादिभेदेन च पापाचारेन समन्नागतत्ता पापाचारं, वेसियादिपापगोचरतो पापगोचरं, सब्बे समग्गा हुत्वान अभिनिब्बज्जियाथ नं. तत्थ अभिनिब्बज्जियाथाति विवज्जेय्याथ मा भजेय्याथ, मा चस्स अभिनिब्बज्जनमत्तेनेव अप्पोस्सुक्कतं आपज्जेय्याथ, अपिच खो पन कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ, तं कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा निद्धमथ, कसटभूतञ्च नं खत्तियादीनं मज्झे पविट्ठं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकस्सथ, हत्थे वा सीसे वा गहेत्वा निक्कड्ढथ. सेय्यथापि ¶ आयस्मा महामोग्गल्लानो तं पुग्गलं पापधम्मं बाहाय गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं अदासि, एवं अपकस्सथाति दस्सेति. किं कारणा? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं.
२८५-६. यतो एतदेव ततो पलापे वाहेथ, अस्समणे समणमानिने, यथा हि पलापा अन्तो तण्डुलरहितापि बहि थुसेहि वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलादिविरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति. तस्मा ‘‘पलापा’’ति वुच्चन्ति. ते पलापे वाहेथ, ओपुनाथ, विधमथ परमत्थतो अस्समणे वेसमत्तेन समणमानिने ¶ . एवं निद्धमित्वान…पे… पतिस्सता. तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति अञ्ञमञ्ञं सगारवा सप्पतिस्सा. ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथाति अथेवं तुम्हे सुद्धा सुद्धेहि संवासं कप्पेन्ता, दिट्ठिसीलसामञ्ञताय समग्गा, अनुपुब्बेन परिपाकगताय पञ्ञाय निपका, सब्बस्सेविमस्स वट्टदुक्खादिनो दुक्खस्स अन्तं करिस्सथाति अरहत्तनिकूटेनेव देसनं निट्ठपेसि.
देसनापरियोसाने ते पञ्चसता केवट्टपुत्ता संवेगमापज्जित्वा दुक्खस्सन्तकिरियं पत्थयमाना भगवतो सन्तिके पब्बजित्वा नचिरस्सेव दुक्खस्सन्तं ¶ कत्वा भगवता सद्धिं आनेञ्जविहारसमापत्तिधम्मपरिभोगेन एकपरिभोगा अहेसुं. सा च नेसं एवं भगवता सद्धिं एकपरिभोगता उदाने वुत्तयसोजसुत्तवसेनेव वेदितब्बाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कपिलसुत्तवण्णना निट्ठिता.
७. ब्राह्मणधम्मिकसुत्तवण्णना
एवं ¶ मे सुतन्ति ब्राह्मणधम्मिकसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने ‘‘अथ खो सम्बहुला’’तिआदिना नयेन वुत्ता. तत्थ ¶ सम्बहुलाति बहू अनेके. कोसलकाति कोसलरट्ठवासिनो. ब्राह्मणमहासालाति जातिया ब्राह्मणा महासारताय महासाला. येसं किर निदहित्वा ठपितंयेव असीतिकोटिसङ्ख्यं धनमत्थि, ते ‘‘ब्राह्मणमहासाला’’ति वुच्चन्ति. इमे च तादिसा, तेन वुत्तं ‘‘ब्राह्मणमहासाला’’ति. जिण्णाति जज्जरीभूता जराय खण्डिच्चादिभावमापादिता. वुड्ढाति अङ्गपच्चङ्गानं वुड्ढिमरियादं पत्ता. महल्लकाति जातिमहल्लकताय समन्नागता, चिरकालप्पसुताति वुत्तं होति. अद्धगताति अद्धानं गता, द्वे तयो राजपरिवट्टे अतीताति अधिप्पायो. वयो अनुप्पत्ताति पच्छिमवयं सम्पत्ता. अपिच जिण्णाति पोराणा, चिरकालप्पवत्तकुलन्वयाति वुत्तं होति. वुड्ढाति सीलाचारादिगुणवुड्ढियुत्ता. महल्लकाति विभवमहन्तताय समन्नागता महद्धना महाभोगा. अद्धगताति मग्गपटिपन्ना ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाना. वयो अनुप्पत्ताति जातिवुड्ढभावम्पि अन्तिमवयं अनुप्पत्ताति एवम्पेत्थ योजना वेदितब्बा. सेसमेत्थ पाकटमेव.
भगवता सद्धिं सम्मोदिंसूति खमनीयादीनि पुच्छन्ता अञ्ञमञ्ञं समप्पवत्तमोदा अहेसुं. याय च ‘‘कच्चि भोतो गोतमस्स खमनीयं, कच्चि यापनीयं, अप्पाबाधं, अप्पातङ्कं, बलं, लहुट्ठानं, फासुविहारो’’तिआदिकाय कथाय सम्मोदिंसु, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं अरहतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि ¶ कालं सारेतुं निरन्तरं पवत्तेतुं अरहतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं, तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं ¶ वीतिसारेत्वा परियोसापेत्वा निट्ठापेत्वा येनत्थेन आगता, तं पुच्छितुकामा एकमन्तं निसीदिंसु. तं –
‘‘न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न पस्से नापि पटिवाते, न चापि ओणतुण्णते’’ति. –
आदिना ¶ नयेन मङ्गलसुत्तवण्णनायं वुत्तमेव.
एवं एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं – ‘‘किं त’’न्ति? ‘‘सन्दिस्सन्ति नु खो’’तिआदि. तं सब्बं उत्तानत्थमेव. केवलञ्हेत्थ ब्राह्मणानं ब्राह्मणधम्मेति देसकालादिधम्मे छड्डेत्वा यो ब्राह्मणधम्मो, तस्मिंयेव. तेन हि ब्राह्मणाति यस्मा मं तुम्हे याचित्थ, तस्मा ब्राह्मणा सुणाथ, सोतं ओदहथ, साधुकं मनसि करोथ, योनिसो मनसि करोथ. तथा पयोगसुद्धिया सुणाथ, आसयसुद्धिया साधुकं मनसि करोथ. अविक्खेपेन सुणाथ, पग्गहेन साधुकं मनसि करोथातिआदिना नयेन एतेसं पदानं पुब्बे अवुत्तोपि अधिप्पायो वेदितब्बो. अथ भगवता वुत्तं तं वचनं सम्पटिच्छन्ता ‘‘एवं भो’’ति खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं, भगवतो वचनं अभिमुखा हुत्वा अस्सोसुं. अथ वा पटिस्सुणिंसु. ‘‘सुणाथ साधुकं मनसि करोथा’’ति वुत्तमत्थं कत्तुकामताय पटिजानिंसूति वुत्तं होति. अथ तेसं एवं पटिस्सुतवतं भगवा एतदवोच – ‘‘किं त’’न्ति? ‘‘इसयो पुब्बका’’तिआदि.
२८७. तत्थ पठमगाथाय ताव सञ्ञतत्ताति सीलसंयमेन संयतचित्ता. तपस्सिनोति इन्द्रियसंवरतपयुत्ता. अत्तदत्थमचारिसुन्ति मन्तज्झेनब्रह्मविहारभावनादिं अत्तनो अत्थं अकंसु. सेसं पाकटमेव.
२८८. दुतियगाथादीसुपि अयं सङ्खेपवण्णना – न पसू ब्राह्मणानासुन्ति पोराणानं ब्राह्मणानं पसू न आसुं, न ते पसुपरिग्गहमकंसु. न हिरञ्ञं न धानियन्ति हिरञ्ञञ्च ¶ ब्राह्मणानं अन्तमसो जतुमासकोपि नाहोसि ¶ , तथा वीहिसालियवगोधूमादि पुब्बण्णापरण्णभेदं धानियम्पि तेसं नाहोसि. ते हि निक्खित्तजातरूपरजता असन्निधिकारकाव हुत्वा केवलं सज्झायधनधञ्ञा अत्तनो मन्तज्झेनसङ्खातेनेव धनेन धञ्ञेन च समन्नागता अहेसुं. यो चायं मेत्तादिविहारो सेट्ठत्ता अनुगामिकत्ता च ब्रह्मनिधीति वुच्चति, तञ्च ब्रह्मं निधिमपालयुं सदा तस्स भावनानुयोगेन.
२८९. एवं विहारीनं यं नेसं पकतं आसि, यं एतेसं पकतं एते ब्राह्मणे उद्दिस्स कतं अहोसि. द्वारभत्तं उपट्ठितन्ति ‘‘ब्राह्मणानं दस्सामा’’ति सज्जेत्वा तेहि तेहि दायकेहि अत्तनो अत्तनो घरद्वारे ठपितभत्तं. सद्धापकतन्ति सद्धाय पकतं, सद्धादेय्यन्ति वुत्तं होति. एसानन्ति एसन्तीति एसा, तेसं एसानं, एसमानानं परियेसमानानन्ति वुत्तं होति. दातवेति ¶ दातब्बं. तदमञ्ञिसुन्ति तं अमञ्ञिंसु, तं द्वारे सज्जेत्वा ठपितं भत्तं सद्धादेय्यं परियेसमानानं एतेसं ब्राह्मणानं दातब्बं अमञ्ञिंसु दायका जना, न ततो परं. अनत्थिका हि ते अञ्ञेन अहेसुं, केवलं घासच्छादनपरमताय सन्तुट्ठाति अधिप्पायो.
२९०. नानारत्तेहीति नानाविधरागरत्तेहि वत्थेहि विचित्रत्थरणत्थतेहि, सयनेहि एकभूमिकद्विभूमिकादिपासादवरेहि. आवसथेहीति एवरूपेहि उपकरणेहि. फीता जनपदा रट्ठा एकेकप्पदेसभूता जनपदा च केचि केचि सकलरट्ठा च ‘‘नमो ब्राह्मणान’’न्ति सायं पातं ब्राह्मणे देवे विय नमस्सिंसु.
२९१. ते एवं नमस्सियमाना लोकेन अवज्झा ब्राह्मणा आसुं, न केवलञ्च अवज्झा, अजेय्या विहिंसितुम्पि अनभिभवनीयत्ता अजेय्या च अहेसुं. किं कारणा? धम्मरक्खिता, यस्मा धम्मेन रक्खिता. ते हि पञ्च वरसीलधम्मे रक्खिंसु, ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति (जा. १.१०.१०२; १.१५.३८५) धम्मरक्खिता हुत्वा अवज्झा अजेय्या च अहेसुन्ति ¶ अधिप्पायो. न ने कोचि निवारेसीति ते ब्राह्मणे कुलानं द्वारेसु सब्बसो बाहिरेसु च अब्भन्तरेसु च सब्बद्वारेसु यस्मा तेसु पियसम्मतेसु वरसीलसमन्नागतेसु ¶ मातापितूसु विय अतिविस्सत्था मनुस्सा अहेसुं, तस्मा ‘‘इदं नाम ठानं तया न पविसितब्ब’’न्ति न कोचि निवारेसि.
२९२. एवं धम्मरक्खिता कुलद्वारेसु अनिवारिता चरन्ता अट्ठ च चत्तालीसञ्चाति अट्ठचत्तालीसं वस्सानि कुमारभावतो पभुति चरणेन कोमारं ब्रह्मचरियं चरिंसु ते. येपि ब्राह्मणचण्डाला अहेसुं, को पन वादो ब्रह्मसमादीसूति एवमेत्थ अधिप्पायो वेदितब्बो. एवं ब्रह्मचरियं चरन्ता एव हि विज्जाचरणपरियेट्ठिं अचरुं ब्राह्मणा पुरे, न अब्रह्मचारिनो हुत्वा. तत्थ विज्जापरियेट्ठीति मन्तज्झेनं. वुत्तञ्चेतं ‘‘सो अट्ठचत्तालीस वस्सानि कोमारं ब्रह्मचरियं चरति मन्ते अधीयमानो’’ति (अ. नि. ५.१९२). चरणपरियेट्ठीति सीलरक्खणं. ‘‘विज्जाचरणपरियेट्ठु’’न्तिपि पाठो, विज्जाचरणं परियेसितुं अचरुन्ति अत्थो.
२९३. यथावुत्तञ्च कालं ब्रह्मचरियं चरित्वा ततो परं घरावासं कप्पेन्तापि न ब्राह्मणा अञ्ञमगमुं खत्तियं वा वेस्सादीसु अञ्ञतरं वा, ये अहेसुं देवसमा वा मरियादा वाति अधिप्पायो. तथा सतं वा सहस्सं वा दत्वा नपि भरियं किणिंसु ते, सेय्यथापि एतरहि एकच्चे किणन्ति. ते हि धम्मेन दारं परियेसन्ति. कथं? अट्ठचत्तालीसं वस्सानि ब्रह्मचरियं ¶ चरित्वा ब्राह्मणा कञ्ञाभिक्खं आहिण्डन्ति – ‘‘अहं अट्ठचत्तालीस वस्सानि चिण्णब्रह्मचरियो, यदि वयप्पत्ता दारिका अत्थि, देथ मे’’ति. ततो यस्स वयप्पत्ता दारिका होति, सो तं अलङ्करित्वा नीहरित्वा द्वारे ठितस्सेव ब्राह्मणस्स हत्थे उदकं आसिञ्चन्तो ‘‘इमं ते, ब्राह्मण, भरियं पोसावनत्थाय दम्मी’’ति ¶ वत्वा देति.
कस्मा पन ते एवं चिरं ब्रह्मचरियं चरित्वापि दारं परियेसन्ति, न यावजीवं ब्रह्मचारिनो होन्तीति? मिच्छादिट्ठिवसेन. तेसञ्हि एवंदिट्ठि होति – ‘‘यो पुत्तं न उप्पादेति, सो कुलवंसच्छेदकरो होति, ततो निरये पच्चती’’ति. चत्तारो किर अभायितब्बं भायन्ति गण्डुप्पादो किकी कुन्तनी ब्राह्मणाति. गण्डुप्पादा किर महापथविया खयभयेन ¶ मत्तभोजिनो होन्ति, न बहुं मत्तिकं खादन्ति. किकी सकुणिका आकासपतनभयेन अण्डस्स उपरि उत्ताना सेति. कुन्तनी सकुणिका पथविकम्पनभयेन पादेहि भूमिं न सुट्ठु अक्कमति. ब्राह्मणा कुलवंसूपच्छेदभयेन दारं परियेसन्ति. आह चेत्थ –
‘‘गण्डुप्पादो किकी चेव, कुन्ती ब्राह्मणधम्मिको;
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना’’ति.
एवं धम्मेन दारं परियेसित्वापि च सम्पियेनेव संवासं सङ्गन्त्वा समरोचयुं, सम्पियेनेव अञ्ञमञ्ञं पेमेनेव कायेन च चित्तेन च मिस्सीभूता सङ्घटिता संसट्ठा हुत्वा संवासं समरोचयुं, न अप्पियेन न निग्गहेन चाति वुत्तं होति.
२९४. एवं सम्पियेनेव संवासं करोन्तापि च अञ्ञत्र तम्हाति, यो सो उतुसमयो, यम्हि समये ब्राह्मणी ब्राह्मणेन उपगन्तब्बा, अञ्ञत्र तम्हा समया ठपेत्वा तं समयं उतुतो विरतं उतुवेरमणिं पति भरियं, याव पुन सो समयो आगच्छति, ताव अट्ठत्वा अन्तरायेव. मेथुनं धम्मन्ति मेथुनाय धम्माय. सम्पदानवचनपत्तिया किरेतं उपयोगवचनं. नास्सु गच्छन्तीति नेव गच्छन्ति. ब्राह्मणाति ये होन्ति देवसमा च मरियादा चाति अधिप्पायो.
२९५. अविसेसेन पन सब्बेपि ब्रह्मचरियञ्च…पे… अवण्णयुं. तत्थ ब्रह्मचरियन्ति मेथुनविरति. सीलन्ति सेसानि चत्तारि सिक्खापदानि. अज्जवन्ति उजुभावो, अत्थतो असठता ¶ अमायाविता च. मद्दवन्ति ¶ मुदुभावो, अत्थतो अत्थद्धता अनतिमानिता च. तपोति इन्द्रियसंवरो. सोरच्चन्ति सुरतभावो सुखसीलता अप्पटिकूलसमाचारता. अविहिंसाति पाणिआदीहि अविहेसिकजातिकता सकरुणभावो. खन्तीति अधिवासनक्खन्ति. इच्चेते गुणे अवण्णयुं. येपि नासक्खिंसु सब्बसो पटिपत्तिया आराधेतुं, तेपि तत्थ सारदस्सिनो हुत्वा वाचाय वण्णयिंसु पसंसिंसु.
२९६. एवं वण्णेन्तानञ्च यो नेसं…पे… नागमा, यो एतेसं ब्राह्मणानं परमो ब्रह्मा अहोसि, ब्रह्मसमो नाम उत्तमो ब्राह्मणो ¶ अहोसि, दळ्हेन परक्कमेन समन्नागतत्ता दळ्हपरक्कमो. स वाति विभावने वा-सद्दो, तेन सो एवरूपो ब्राह्मणोति तमेव विभावेति. मेथुनं धम्मन्ति मेथुनसमापत्तिं. सुपिनन्तेपि नागमाति सुपिनेपि न अगमासि.
२९७. ततो तस्स वत्तं…पे… अवण्णयुं. इमाय गाथाय नवमगाथाय वुत्तगुणेयेव आदिअन्तवसेन निद्दिसन्तो देवसमे ब्राह्मणे पकासेति. ते हि विञ्ञुजातिका पण्डिता तस्स ब्रह्मसमस्स ब्राह्मणस्स वत्तं अनुसिक्खन्ति पब्बज्जाय झानभावनाय च, ते च इमे ब्रह्मचरियादिगुणे पटिपत्तिया एव वण्णयन्तीति. ते सब्बेपि ब्राह्मणा पञ्चकनिपाते दोणसुत्ते (अ. नि. ५.१९२) वुत्तनयेनेव वेदितब्बा.
२९८. इदानि मरियादे ब्राह्मणे दस्सेन्तो आह – ‘‘तण्डुलं सयन’’न्ति. तस्सत्थो – तेसु ये होन्ति मरियादा, ते ब्राह्मणा सचे यञ्ञं कप्पेतुकामा होन्ति, अथ आमकधञ्ञपटिग्गहणा पटिविरतत्ता नानप्पकारकं तण्डुलञ्च, मञ्चपीठादिभेदं सयनञ्च, खोमादिभेदं वत्थञ्च, गोसप्पितिलतेलादिभेदं सप्पितेलञ्च याचिय धम्मेन, ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति एवं वुत्तेन उद्दिस्सठानसङ्खातेन धम्मेन याचित्वा, अथ यो यं इच्छति दातुं, तेन तं दिन्नतण्डुलादिं समोधानेत्वा संकड्ढित्वा. ‘‘समुदानेत्वा’’तिपि पाठो, एकोयेवत्थो. ततो यञ्ञमकप्पयुन्ति ततो गहेत्वा दानमकंसु ¶ .
२९९. करोन्ता च एवमेतस्मिं उपट्ठितस्मिं दानसङ्खाते यञ्ञस्मिं नास्सु गावो हनिंसु ते, न ते गावियो हनिंसु. गावीमुखेन चेत्थ सब्बपाणा वुत्ताति वेदितब्बा. किंकारणा न हनिंसूति? ब्रह्मचरियादिगुणयुत्तत्ता. अपिच विसेसतो यथा माता…पे… नास्सु गावो हनिंसु ते. तत्थ यासु जायन्ति ओसधाति यासु पित्तादीनं भेसज्जभूता पञ्च गोरसा जायन्ति.
३००. अन्नदातिआदीसु ¶ यस्मा पञ्च गोरसे परिभुञ्जन्तानं खुदा वूपसम्मति, बलं वड्ढति, छविवण्णो विप्पसीदति, कायिकमानसिकं सुखं उप्पज्जति ¶ , तस्मा अन्नदा बलदा वण्णदा सुखदा चेताति वेदितब्बा. सेसमेत्थ उत्तानत्थमेव.
३०१. एवं ते यञ्ञेसु गावो अहनन्ता पुञ्ञप्पभावानुग्गहितसरीरा सुखुमाला…पे… सुखमेधित्थ यं पजा. तत्थ सुखुमाला मुदुतलुणहत्थपादादिताय, महाकाया आरोहपरिणाहसम्पत्तिया, वण्णवन्तो सुवण्णवण्णताय सण्ठानयुत्तताय च, यसस्सिनो लाभपरिवारसम्पदाय. सेहि धम्मेहीति सकेहि चारित्तेहि. किच्चाकिच्चेसु उस्सुकाति किच्चेसु ‘‘इदं कातब्बं’’, अकिच्चेसु ‘‘इदं न कातब्ब’’न्ति उस्सुक्कमापन्ना हुत्वाति अत्थो. एवं ते पोराणा ब्राह्मणा एवरूपा हुत्वा दस्सनीया पसादनीया लोकस्स परमदक्खिणेय्या इमाय पटिपत्तिया याव लोके अवत्तिंसु, ताव विगतईतिभयुपद्दवा हुत्वा नानप्पकारकं सुखं एधित्थ पापुणि, सुखं वा एधित्थ सुखं वुड्ढिं अगमासि. अयं पजाति सत्तलोकं निदस्सेति.
३०२-३. कालच्चयेन पन सम्भिन्नमरियादभावं आपज्जितुकामानं तेसं आसि विपल्लासो…पे… भागसो मिते. तत्थ विपल्लासोति विपरीतसञ्ञा. अणुतो अणुन्ति लामकट्ठेन परित्तट्ठेन अप्पस्सादट्ठेन अणुभूततो कामगुणतो उप्पन्नं झानसामञ्ञनिब्बानसुखानि उपनिधाय सङ्ख्यम्पि अनुपगमनेन अणुं कामसुखं, लोकुत्तरसुखं वा उपनिधाय अणुभूततो अत्तना पटिलद्धलोकियसमापत्तिसुखतो अणुं अप्पकतोपि अप्पकं कामसुखं दिस्वाति अधिप्पायो. राजिनो चाति रञ्ञो च. वियाकारन्ति सम्पत्तिं. आजञ्ञसंयुत्तेति अस्साजानीयसंयुत्ते. सुकतेति दारुकम्मलोहकम्मेन सुनिट्ठिते. चित्तसिब्बनेति सीहचम्मादीहि अलङ्करणवसेन ¶ चित्रसिब्बने. निवेसनेति घरवत्थूनि. निवेसेति तत्थ पतिट्ठापितघरानि. विभत्तेति आयामवित्थारवसेन विभत्तानि. भागसो मितेति अङ्गणद्वारपासादकूटागारादिवसेन कोट्ठासं कोट्ठासं कत्वा मितानि. किं वुत्तं होति? तेसं ब्राह्मणानं अणुतो अणुसञ्ञितं कामसुखञ्च रञ्ञो ब्याकारञ्च अलङ्कतनारियो च वुत्तप्पकारे रथे च निवेसने निवेसे च दिस्वा दुक्खेसुयेव एतेसु वत्थूसु ‘‘सुख’’न्ति पवत्तत्ता पुब्बे पवत्तनेक्खम्मसञ्ञाविपल्लाससङ्खाता विपरीतसञ्ञा आसि.
३०४. ते ¶ एवं विपरीतसञ्ञा हुत्वा गोमण्डलपरिब्यूळ्हं…पे… ब्राह्मणा. तत्थ गोमण्डलपरिब्यूळ्हन्ति गोयूथेहि परिकिण्णं. नारीवरगणायुतन्ति वरनारीगणसंयुत्तं. उळारन्ति विपुलं ¶ . मानुसं भोगन्ति मनुस्सानं निवेसनादिभोगवत्थुं. अभिज्झायिंसूति ‘‘अहो वतिदं अम्हाकं अस्सा’’ति तण्हं वड्ढेत्वा अभिपत्थयमाना झायिंसु.
३०५. एवं अभिज्झायन्ता च ‘‘एते मनुस्सा सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमणिआभरणा पञ्चहि कामगुणेहि परिचारेन्ति, मयं पन एवं तेहि नमस्सियमानापि सेदमलकिलिट्ठगत्ता परूळ्हकच्छनखलोमा भोगरहिता परमकारुञ्ञतं पत्ता विहराम. एते च हत्थिक्खन्धअस्सपिट्ठिसिविकासुवण्णरथादीहि विचरन्ति, मयं पादेहि. एते द्विभूमिकादिपासादतलेसु वसन्ति, मयं अरञ्ञरुक्खमूलादीसु. एते च गोनकादीहि अत्थरणेहि अत्थतासु वरसेय्यासु सयन्ति, मयं तट्टिकाचम्मखण्डादीनि अत्थरित्वा भूमियं. एते नानारसानि भोजनानि भुञ्जन्ति, मयं उञ्छाचरियाय यापेम. कथं नु खो मयम्पि एतेहि सदिसा भवेय्यामा’’ति चिन्तेत्वा ‘‘धनं इच्छितब्बं, न सक्का धनरहितेहि अयं सम्पत्ति पापुणितु’’न्ति च अवधारेत्वा वेदे भिन्दित्वा धम्मयुत्ते पुराणमन्ते नासेत्वा अधम्मयुत्ते कूटमन्ते गन्थेत्वा धनत्थिका ओक्काकराजानमुपसङ्कम्म सोत्थिवचनादीनि पयुञ्जित्वा ‘‘अम्हाकं, महाराज, ब्राह्मणवंसे पवेणिया आगतं पोराणमन्तपदं अत्थि, तं मयं आचरियमुट्ठिताय ¶ न कस्सचि भणिम्हा, तं महाराजा सोतुमरहती’’ति च वत्वा अस्समेधादियञ्ञं वण्णयिंसु. वण्णयित्वा च राजानं उस्साहेन्ता ‘‘यज, महाराज, एवं पहूतधनधञ्ञो त्वं, नत्थि ते यञ्ञसम्भारवेकल्लं, एवञ्हि ते यजतो सत्तकुलपरिवट्टा सग्गे उप्पज्जिस्सन्ती’’ति अवोचुं. तेन नेसं तं पवत्तिं दस्सेन्तो आह भगवा ‘‘ते तत्थ मन्ते…पे… बहु ते धन’’न्ति.
तत्थ तत्थाति तस्मिं, यं भोगमभिज्झायिंसु, तन्निमित्तन्ति वुत्तं होति. निमित्तत्थे हि एतं भुम्मवचनं. तदुपागमुन्ति तदा उपागमुं. पहूतधनधञ्ञोसीति पहूतधनधञ्ञो भविस्ससि, अभिसम्परायन्ति अधिप्पायो. आसंसायञ्हि अनागतेपि वत्तमानवचनं इच्छन्ति सद्दकोविदा. यजस्सूति ¶ यजाहि. वित्तं धनन्ति जातरूपादिरतनमेव वित्तिकारणतो वित्तं, समिद्धिकारणतो धनन्ति वुत्तं. अथ वा वित्तन्ति वित्तिकारणभूतमेव आभरणादि उपकरणं, यं ‘‘पहूतवित्तूपकरणो’’तिआदीसु (दी. नि. १.३३१) आगच्छति. धनन्ति हिरञ्ञसुवण्णादि. किं वुत्तं होति? ते ब्राह्मणा मन्ते गन्थेत्वा तदा ओक्काकं उपागमुं. किन्ति? ‘‘महाराज, बहू ते वित्तञ्च धनञ्च, यजस्सु, आयतिम्पि पहूतधनधञ्ञो भविस्ससी’’ति.
३०६. एवं कारणं वत्वा सञ्ञापेन्तेहि ततो च राजा…पे… अदा धनं. तत्थ सञ्ञत्तोति ¶ ञापितो. रथेसभोति महारथेसु खत्तियेसु अकम्पियट्ठेन उसभसदिसो. ‘‘अस्समेध’’न्तिआदीसु अस्समेत्थ मेधन्तीति अस्समेधो, द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो, चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासन्तीति सम्मापासो, दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन ¶ यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो, नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनं. सेसमेत्थ पाकटमेव.
३०७-८. इदानि यं वुत्तं ‘‘ब्राह्मणानमदा धन’’न्ति, तं दस्सेन्तो ‘‘गावो सयनञ्चा’’ति गाथाद्वयमाह. सो हि राजा ‘‘दीघरत्तं लूखाहारेन किलन्ता पञ्च गोरसे परिभुञ्जन्तू’’ति नेसं सपुङ्गवानि गोयूथानेव अदासि, तथा ‘‘दीघरत्तं थण्डिलसायिताय थूलसाटकनिवासनेन ¶ एकसेय्याय पादचारेन रुक्खमूलादिवासेन च किलन्ता गोनकादिअत्थतवरसयनादीसु सुखं अनुभोन्तू’’ति नेसं महग्घानि सयनादीनि च अदासि. एवमेतं नानप्पकारकं अञ्ञञ्च हिरञ्ञसुवण्णादिधनं अदासि. तेनाह भगवा – ‘‘गावो सयनञ्च वत्थञ्च…पे… ब्राह्मणानमदा धन’’न्ति.
३०९-१०. एवं तस्स रञ्ञो सन्तिका ते च तत्थ…पे… पुन मुपागमुं. किं वुत्तं होति? तस्स रञ्ञो सन्तिका ते ब्राह्मणा तेसु यागेसु धनं लभित्वा दीघरत्तं दिवसे दिवसे एवमेव घासच्छादनं परियेसित्वा नानप्पकारकं वत्थुकाम सन्निधिं समरोचयुं. ततो तेसं इच्छावतिण्णानं खीरादिपञ्चगोरसस्सादवसेन रसतण्हाय ओतिण्णचित्तानं ‘‘खीरादीनिपि ताव गुन्नं सादूनि, अद्धा इमासं मंसं सादुतरं भविस्सती’’ति एवं मंसं पटिच्च भिय्यो तण्हा पवड्ढथ. ततो चिन्तेसुं – ‘‘सचे मयं मारेत्वा खादिस्साम, गारय्हा भविस्साम, यंनून मन्ते गन्थेय्यामा’’ति. अथ पुनपि वेदं भिन्दित्वा तदनुरूपे ते तत्थ मन्ते गन्थेत्वा ते ब्राह्मणा तन्निमित्तं ¶ कूटमन्ते गन्थेत्वा ओक्काकराजानं पुन उपागमिंसु. इममत्थं भासमाना ‘‘यथा आपो च…पे… बहु ते धन’’न्ति.
किं ¶ वुत्तं होति? अम्हाकं, महाराज, मन्तेसु एतदागतं यथा आपो हत्थधोवनादिसब्बकिच्चेसु पाणीनं उपयोगं गच्छति, नत्थि तेसं ततोनिदानं पापं. कस्मा? यस्मा परिक्खारो सो हि पाणिनं, उपकरणत्थाय उप्पन्नोति अधिप्पायो. यथा चायं महापथवी गमनट्ठानादिसब्बकिच्चेसु कहापणसङ्खातं हिरञ्ञं सुवण्णरजतादिभेदं धनं, यवगोधूमादिभेदं धानियञ्च, संवोहारादिसब्बकिच्चेसु उपयोगं गच्छति, एवं गावो मनुस्सानं सब्बकिच्चेसु उपयोगगमनत्थाय उप्पन्ना. तस्मा एता हनित्वा नानप्पकारके यागे यजस्सु बहु ते वित्तं, यजस्सु बहु ते धनन्ति.
३११-१२. एवं पुरिमनयेनेव ततो च राजा…पे… अघातयि, यं ततो पुब्बे कञ्चि सत्तं न पादा…पे… घातयि. तदा किर ब्राह्मणा यञ्ञावाटं गावीनं पूरेत्वा मङ्गलउसभं बन्धित्वा रञ्ञो मूलं नेत्वा ‘‘महाराज, गोमेधयञ्ञं यजस्सु, एवं ते ब्रह्मलोकस्स मग्गो विसुद्धो भविस्सती’’ति ¶ आहंसु. राजा कतमङ्गलकिच्चो खग्गं गहेत्वा पुङ्गवेन सह अनेकसतसहस्सा गावो मारेसि. ब्राह्मणा यञ्ञावाटे मंसानि छिन्दित्वा खादिंसु, पीतकोदातरत्तकम्बले च पारुपित्वा मारेसुं. तदुपादाय किर गावो पारुते दिस्वा उब्बिज्जन्ति. तेनाह भगवा – ‘‘न पादा…पे… घातयी’’ति.
३१३. ततो देवाति एवं तस्मिं राजिनि गावियो घातेतुमारद्धे अथ तदनन्तरमेव तं गोघातकं दिस्वा एते चातुमहाराजिकादयो देवा च, पितरोति ब्राह्मणेसु लद्धवोहारा ब्रह्मानो च, सक्को देवानमिन्दो च, पब्बतपादनिवासिनो दानवयक्खसञ्ञिता असुररक्खसा च ‘‘अधम्मो अधम्मो’’ति एवं वाचं निच्छारेन्ता ‘‘धि मनुस्सा, धि मनुस्सा’’ति च वदन्ता पक्कन्दुं. एवं भूमितो पभुति सो सद्दो मुहुत्तेन याव ब्रह्मलोका अगमासि, एकधिक्कारपरिपुण्णो लोको अहोसि. किं कारणं? यं सत्थं निपती गवे, यस्मा गाविम्हि सत्थं निपतीति वुत्तं होति.
३१४. न केवलञ्च देवादयो पक्कन्दुं, अयमञ्ञोपि लोके अनत्थो ¶ उदपादि – ये हि ते तयो रोगा पुरे आसुं, इच्छा अनसनं जरा, किञ्चि किञ्चिदेव पत्थनतण्हा च खुदा च परिपाकजरा चाति वुत्तं होति. ते पसूनञ्च समारम्भा, अट्ठानवुतिमागमुं, चक्खुरोगादिना भेदेन अट्ठनवुतिभावं पापुणिंसूति अत्थो.
३१५. इदानि भगवा तं पसुसमारम्भं निन्दन्तो आह ‘‘एसो अधम्मो’’ति. तस्सत्थो एसो ¶ पसुसमारम्भसङ्खातो कायदण्डादीनं तिण्णं दण्डानं अञ्ञतरदण्डभूतो धम्मतो अपेतत्ता अधम्मो ओक्कन्तो अहु, पवत्तो आसि, सो च खो ततो पभुति पवत्तत्ता पुराणो, यस्स ओक्कमनतो पभुति केनचि पादादिना अहिंसनतो अदूसिकायो गावो हञ्ञन्ति. या घातेन्ता धम्मा धंसन्ति चवन्ति परिहायन्ति याजका यञ्ञयाजिनो जनाति.
३१६. एवमेसो अणुधम्मोति एवं एसो लामकधम्मो हीनधम्मो, अधम्मोति वुत्तं होति. यस्मा वा एत्थ दानधम्मोपि अप्पको अत्थि ¶ , तस्मा तं सन्धायाह ‘‘अणुधम्मो’’ति. पोराणोति ताव चिरकालतो पभुति पवत्तत्ता पोराणो. विञ्ञूहि पन गरहितत्ता विञ्ञूगरहितोति वेदितब्बो. यस्मा च विञ्ञुगरहितो, तस्मा यत्थ एदिसकं पस्सति, याजकं गरहती जनो. कथं? ‘‘अब्बुदं ब्राह्मणेहि उप्पादितं, गावो वधित्वा मंसं खादन्ती’’ति एवमादीनि वत्वाति अयमेत्थ अनुस्सवो.
३१७. एवं धम्मे वियापन्नेति एवं पोराणे ब्राह्मणधम्मे नट्ठे. ‘‘वियावत्ते’’तिपि पाठो, विपरिवत्तित्वा अञ्ञथा भूतेति अत्थो. विभिन्ना सुद्दवेस्सिकाति पुब्बे समग्गा विहरन्ता सुद्दा च वेस्सा च ते विभिन्ना. पुथू विभिन्ना खत्तियाति खत्तियापि बहू अञ्ञमञ्ञं भिन्ना. पतिं भरियावमञ्ञथाति भरिया च घरावासत्थं इस्सरियबले ठपिता पुत्तबलादीहि उपेता हुत्वा पतिं अवमञ्ञथ, परिभवि अवमञ्ञि न सक्कच्चं उपट्ठासि.
३१८. एवं अञ्ञमञ्ञं विभिन्ना समाना खत्तिया ब्रह्मबन्धू च…पे… कामानं वसमन्वगुन्ति. खत्तिया च ब्राह्मणा च ये चञ्ञे वेस्ससुद्दा यथा सङ्करं नापज्जन्ति, एवं अत्तनो अत्तनो गोत्तेन रक्खितत्ता गोत्तरक्खिता. ते सब्बेपि तं जातिवादं निरंकत्वा, ‘‘अहं खत्तियो, अहं ब्राह्मणो’’ति एतं सब्बम्पि नासेत्वा ¶ पञ्चकामगुणसङ्खातानं कामानं वसं अन्वगुं आसत्तं पापुणिंसु, कामहेतु न किञ्चि अकत्तब्बं नाकंसूति वुत्तं होति.
एवमेत्थ भगवा ‘‘इसयो पुब्बका’’तिआदीहि नवहि गाथाहि पोराणानं ब्राह्मणानं वण्णं भासित्वा ‘‘यो नेसं परमो’’ति गाथाय ब्रह्मसमं, ‘‘तस्स वत्तमनुसिक्खन्ता’’ति गाथाय देवसमं, ‘‘तण्डुलं सयन’’न्तिआदिकाहि चतूहि गाथाहि मरियादं, ‘‘तेसं आसि विपल्लासो’’तिआदीहि सत्तरसहि गाथाहि सम्भिन्नमरियादं, तस्स विप्पटिपत्तिया देवादीनं पक्कन्दनादिदीपनत्थञ्च दस्सेत्वा देसनं निट्ठापेसि. ब्राह्मणचण्डालो पन इध अवुत्तोयेव. कस्मा? यस्मा विपत्तिया अकारणं. ब्राह्मणधम्मसम्पत्तिया हि ब्रह्मसमदेवसममरियादा कारणं ¶ ¶ होन्ति, विपत्तिया सम्भिन्नमरियादो. अयं पन दोणसुत्ते (अ. नि. ५.१९२) वुत्तप्पकारो ब्राह्मणचण्डालो ब्राह्मणधम्मविपत्तियापि अकारणं. कस्मा? विपन्ने धम्मे उप्पन्नत्ता. तस्मा तं अदस्सेत्वाव देसनं निट्ठापेसि. एतरहि पन सोपि ब्राह्मणचण्डालो दुल्लभो. एवमयं ब्राह्मणानं धम्मो विनट्ठो. तेनेवाह दोणो ब्राह्मणो – ‘‘एवं सन्ते मयं, भो गोतम, ब्राह्मणचण्डालम्पि न पूरेमा’’ति. सेसमेत्थ वुत्तनयमेव.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय ब्राह्मणधम्मिकसुत्तवण्णना निट्ठिता.
८. धम्मसुत्त-(नावासुत्त)-वण्णना
३१९. यस्मा ¶ हि धम्मन्ति धम्मसुत्तं, ‘‘नावासुत्त’’न्तिपि वुच्चति. का उप्पत्ति? इदं सुत्तं आयस्मन्तं सारिपुत्तत्थेरं आरब्भ वुत्तं. अयमेत्थ सङ्खेपो, वित्थारो पन द्विन्नं अग्गसावकानं उप्पत्तितो पभुति वेदितब्बो. सेय्यथिदं – अनुप्पन्ने ¶ किर भगवति द्वे अग्गसावका एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा देवलोके निब्बत्ता. तेसं पठमो चवित्वा राजगहस्स अविदूरे उपतिस्सगामो नाम ब्राह्मणानं भोगगामो अत्थि, तत्थ सट्ठिअधिकपञ्चकोटिसतधनविभवस्स गामसामिनो ब्राह्मणस्स रूपसारी नाम ब्राह्मणी, तस्सा कुच्छियं पटिसन्धिं अग्गहेसि. दुतियो तस्सेवाविदूरे कोलितगामो नाम ब्राह्मणानं भोगगामो अत्थि. तत्थ तथारूपविभवस्सेव गामसामिनो ब्राह्मणस्स मोग्गल्लानी नाम ब्राह्मणी, तस्सा कुच्छियं तं दिवसमेव पटिसन्धिं अग्गहेसि. एवं तेसं एकदिवसमेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि. एकदिवसेयेव च नेसं एकस्स उपतिस्सगामे जातत्ता उपतिस्सो, एकस्स कोलितगामे जातत्ता कोलितोति नाममकंसु.
ते ¶ सहपंसुं कीळन्ता सहायका अनुपुब्बेन वुड्ढिं पापुणिंसु, एकमेकस्स च पञ्चपञ्चमाणवकसतानि परिवारा अहेसुं. ते उय्यानं वा नदीतित्थं वा गच्छन्ता सपरिवारायेव गच्छन्ति. एको पञ्चहि सुवण्णसिविकासतेहि, दुतियो पञ्चहि आजञ्ञरथसतेहि. तदा च राजगहे कालानुकालं गिरग्गसमज्जो नाम होति. सायन्हसमये नगरवेमज्झे यत्थ सकलअङ्गमगधवासिनो अभिञ्ञाता खत्तियकुमारादयो सन्निपतित्वा सुपञ्ञत्तेसु मञ्चपीठादीसु निसिन्ना समज्जविभूतिं पस्सन्ति. अथ ते सहायका तेन परिवारेन सद्धिं तत्थ गन्त्वा पञ्ञत्तासनेसु निसीदिंसु. ततो उपतिस्सो समज्जविभूतिं पस्सन्तो महाजनकायं सन्निपतितं दिस्वा ‘‘एत्तको जनकायो वस्ससतं अप्पत्वाव मरिस्सती’’ति चिन्तेसि. तस्स मरणं आगन्त्वा नलाटन्ते पतिट्ठितं विय अहोसि, तथा कोलितस्स. तेसं अनेकप्पकारेसु नटेसु नच्चन्तेसु दस्सनमत्तेपि चित्तं न नमि, अञ्ञदत्थु संवेगोयेव उदपादि.
अथ वुट्ठिते समज्जे पक्कन्ताय परिसाय सकपरिवारेन पक्कन्तेसु तेसु सहायेसु कोलितो ¶ उपतिस्सं पुच्छि – ‘‘किं, सम्म, नाटकादिदस्सनेन तव पमोदनमत्तम्पि ¶ नाहोसी’’ति? सो तस्स तं पवत्तिं आरोचेत्वा तम्पि तथेव पटिपुच्छि. सोपि तस्स अत्तनो पवत्तिं आरोचेत्वा ‘‘एहि, सम्म, पब्बजित्वा अमतं गवेसामा’’ति आह. ‘‘साधु सम्मा’’ति उपतिस्सो तं सम्पटिच्छि. ततो द्वेपि जना तं सम्पत्तिं छड्डेत्वा पुनदेव राजगहमनुप्पत्ता. तेन च समयेन राजगहे सञ्चयो नाम परिब्बाजको पटिवसति. ते तस्स सन्तिके पञ्चहि माणवकसतेहि सद्धिं पब्बजित्वा कतिपाहेनेव तयो वेदे सब्बञ्च परिब्बाजकसमयं उग्गहेसुं. ते तेसं सत्थानं आदिमज्झपरियोसानं उपपरिक्खन्ता परियोसानं अदिस्वा आचरियं पुच्छिंसु – ‘‘इमेसं सत्थानं आदिमज्झं दिस्सति, परियोसानं पन न दिस्सति ‘इदं नाम इमेहि सत्थेहि पापुणेय्याति, यतो उत्तरि पापुणितब्बं नत्थी’’’ति. सोपि आह – ‘‘अहम्पि तेसं तथाविधं परियोसानं न पस्सामी’’ति. ते आहंसु – ‘‘तेन हि मयं इमेसं परियोसानं गवेसामा’’ति. ते आचरियो ‘‘यथासुखं गवेसथा’’ति आह. एवं ते तेन अनुञ्ञाता अमतं गवेसमाना आहिण्डन्ता जम्बुदीपे पाकटा अहेसुं. तेहि खत्तियपण्डितादयो पञ्हं पुट्ठा उत्तरुत्तरिं न सम्पायन्ति. ‘‘उपतिस्सो ¶ कोलितो’’ति वुत्ते पन ‘‘के एते, न खो मयं जानामा’’ति भणन्ता नत्थि, एवं विस्सुता अहेसुं.
एवं तेसु अमतपरियेसनं चरमानेसु अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहमनुप्पत्तो. ते च परिब्बाजका सकलजम्बुदीपं चरित्वा तिट्ठतु अमतं, अन्तमसो परियोसानपञ्हविस्सज्जनमत्तम्पि अलभन्ता पुनदेव राजगहं अगमंसु. अथ खो आयस्मा अस्सजि पुब्बण्हसमयं निवासेत्वाति याव तेसं पब्बज्जा, ताव सब्बं पब्बज्जाक्खन्धके (महाव. ६०) आगतनयेनेव वित्थारतो दट्ठब्बं.
एवं पब्बजितेसु तेसु द्वीसु सहायकेसु आयस्मा सारिपुत्तो अड्ढमासेन ¶ सावकपारमीञाणं सच्छाकासि. सो यदा अस्सजित्थेरेन सद्धिं एकविहारे वसति, तदा भगवतो उपट्ठानं गन्त्वा अनन्तरं थेरस्स उपट्ठानं गच्छति ‘‘पुब्बाचरियो मे अयमायस्मा, एतमहं निस्साय भगवतो सासनं अञ्ञासि’’न्ति गारवेन. यदा पन अस्सजित्थेरेन सद्धिं एकविहारे न वसति, तदा यस्सं दिसायं थेरो वसति, तं दिसं ओलोकेत्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह नमस्सति. तं दिस्वा केचि भिक्खू कथं समुट्ठापेसुं – ‘‘सारिपुत्तो अग्गसावको हुत्वा दिसं नमस्सति, अज्जापि मञ्ञे ब्राह्मणदिट्ठि अप्पहीना’’ति. अथ भगवा दिब्बाय सोतधातुया तं कथासल्लापं सुत्वा पञ्ञत्तवरबुद्धासने निसिन्नंयेव अत्तानं दस्सेन्तो भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति ¶ ? ते तं पवत्तिं आचिक्खिंसु. ततो भगवा ‘‘न, भिक्खवे, सारिपुत्तो दिसं नमस्सति, यं निस्साय सासनं अञ्ञासि, तं अत्तनो आचरियं वन्दति नमस्सति सम्मानेति, आचरियपूजको, भिक्खवे, सारिपुत्तो’’ति वत्वा तत्थ सन्निपतितानं धम्मदेसनत्थं इमं सुत्तमभासि.
तत्थ यस्मा हि धम्मं पुरिसो विजञ्ञाति यतो पुग्गला पिटकत्तयप्पभेदं परियत्तिधम्मं वा, परियत्तिं सुत्वा अधिगन्तब्बं नवलोकुत्तरप्पभेदं पटिवेधधम्मं वा पुरिसो विजञ्ञा जानेय्य वेदेय्य. ‘‘यस्सा’’तिपि पाठो, सो एवत्थो. इन्दंव नं देवता पूजयेय्याति यथा सक्कं देवानमिन्दं द्वीसु देवलोकेसु देवता पूजेन्ति, एवं सो पुग्गलो तं पुग्गलं कालस्सेव वुट्ठाय उपाहनओमुञ्चनादिं सब्बं वत्तपटिवत्तं करोन्तो ¶ पूजेय्य सक्करेय्य गरुकरेय्य. किं कारणं? सो पूजितो…पे… पातुकरोति धम्मं, सो आचरियो एवं पूजितो तस्मिं अन्तेवासिम्हि पसन्नचित्तो परियत्तिपटिवेधवसेन बहुस्सुतो देसनावसेनेव परियत्तिधम्मञ्च, देसनं सुत्वा यथानुसिट्ठं पटिपत्तिया अधिगन्तब्बं पटिवेधधम्मञ्च ¶ पातुकरोति देसेति, देसनाय वा परियत्तिधम्मं, उपमावसेन अत्तना अधिगतपटिवेधधम्मं पातुकरोति.
३२०. तदट्ठिकत्वान निसम्म धीरोति एवं पसन्नेन आचरियेन पातुकतं धम्मं अट्ठिकत्वान सुणित्वा उपधारणसमत्थताय धीरो पुरिसो. धम्मानुधम्मं पटिपज्जमानोति लोकुत्तरधम्मस्स अनुलोमत्ता अनुधम्मभूतं विपस्सनं भावयमानो. विञ्ञू विभावी निपुणो च होतीति विञ्ञुतासङ्खाताय पञ्ञाय अधिगमेन विञ्ञू, विभावेत्वा परेसम्पि पाकटं कत्वा ञापनसमत्थताय विभावी, परमसुखुमत्थपटिवेधताय निपुणो च होति. यो तादिसं भजति अप्पमत्तोति यो तादिसं पुब्बे वुत्तप्पकारं बहुस्सुतं अप्पमत्तो तप्पसादनपरो हुत्वा भजति.
३२१. एवं पण्डिताचरियसेवनं पसंसित्वा इदानि बालाचरियसेवनं निन्दन्तो ‘‘खुद्दञ्च बाल’’न्ति इमं गाथमाह. तत्थ खुद्दन्ति खुद्देन कायकम्मादिना समन्नागतं, पञ्ञाभावतो बालं. अनागतत्थन्ति अनधिगतपरियत्तिपटिवेधत्थं. उसूयकन्ति इस्सामनकताय अन्तेवासिकस्स वुड्ढिं असहमानं. सेसमेत्थ पाकटमेव पदतो. अधिप्पायतो पन यो बहुचीवरादिलाभी आचरियो अन्तेवासिकानं चीवरादीनि न सक्कोति दातुं, धम्मदाने पन अनिच्चदुक्खानत्तवचनमत्तम्पि न सक्कोति. एतेहि खुद्दतादिधम्मेहि समन्नागतत्ता तं खुद्दं बालं अनागतत्थं उसूयकं आचरियं उपसेवमानो ‘‘पूतिमच्छं कुसग्गेना’’ति (इतिवु. ७६; जा. १.१५.१८३) वुत्तनयेन सयम्पि बालो होति. तस्मा इध सासने किञ्चि अप्पमत्तकम्पि ¶ परियत्तिधम्मं पटिवेधधम्मं वा अविभावयित्वा च अविजानित्वा च यस्स धम्मेसु कङ्खा, तं अतरित्वा मरणं उपेतीति एवमस्स अत्थो वेदितब्बो.
३२२-३. इदानि तस्सेवत्थस्स पाकटकरणत्थं ‘‘यथा नरो’’ति गाथाद्वयमाह. तत्थ आपगन्ति नदिं. महोदकन्ति बहुउदकं. सलिलन्ति इतो ¶ चितो च गतं, वित्थिण्णन्ति वुत्तं ¶ होति. ‘‘सरित’’न्तिपि पाठो, सो एवत्थो. सीघसोतन्ति हारहारिकं, वेगवतिन्ति वुत्तं होति. किं सोति एत्थ ‘‘सो वुय्हमानो’’ति इमिना च सोकारेन तस्स नरस्स निद्दिट्ठत्ता निपातमत्तो सोकारो. किं सूति वुत्तं होति यथा ‘‘न भविस्सामि नाम सो, विनस्सिस्सामि नाम सो’’ति. धम्मन्ति पुब्बे वुत्तं दुविधमेव. अनिसामयत्थन्ति अनिसामेत्वा अत्थं. सेसमेत्थ पाकटमेव पदतो.
अधिप्पायतो पन यथा यो कोचिदेव नरो वुत्तप्पकारं नदिं ओतरित्वा ताय नदिया वुय्हमानो अनुसोतगामी सोतमेव अनुगच्छन्तो परे पारत्थिके किं सक्खति पारं नेतुं. ‘‘सक्कती’’तिपि पाठो. तथेव दुविधम्पि धम्मं अत्तनो पञ्ञाय अविभावयित्वा बहुस्सुतानञ्च सन्तिके अत्थं अनिसामेत्वा सयं अविभावितत्ता अजानन्तो अनिसामितत्ता च अवितिण्णकङ्खो परे किं सक्खति निज्झापेतुं पेक्खापेतुन्ति एवमेत्थ अत्थो दट्ठब्बो. ‘‘सो वत, चुन्द, अत्तना पलिपपलिपन्नो’’तिआदिकञ्चेत्थ (म. नि. १.८७) सुत्तपदं अनुस्सरितब्बं.
३२४-५. एवं बालसेवनाय बालस्स परं निज्झापेतुं असमत्थताय पाकटकरणत्थं उपमं वत्वा इदानि ‘‘यो तादिसं भजति अप्पमत्तो’’ति एत्थ वुत्तस्स पण्डितस्स परे निज्झापेतुं समत्थताय पाकटकरणत्थं ‘‘यथापि नाव’’न्ति गाथाद्वयमाह. तत्थ फियेनाति दब्बिपदरेन. रित्तेनाति वेळुदण्डेन. तत्थाति तस्सं नावायं. तत्रूपयञ्ञूति तस्सा नावाय आहरणपटिहरणादिउपायजाननेन मग्गपटिपादनेन उपायञ्ञू. सिक्खितसिक्खताय सुकुसलहत्थताय च कुसलो. उप्पन्नुपद्दवपटिकारसमत्थताय मुतीमा. वेदगूति वेदसङ्खातेहि चतूहि मग्गञाणेहि गतो. भावितत्तोति तायेव मग्गभावनाय भावितचित्तो. बहुस्सुतोति पुब्बे वुत्तनयेनेव. अवेधधम्मोति अट्ठहि लोकधम्मेहि ¶ अकम्पनियसभावो. सोतावधानूपनिसूपपन्नेति सोतओदहनेन च मग्गफलानं उपनिस्सयेन च उपपन्ने. सेसं उत्तानपदत्थमेव. अधिप्पाययोजनापि सक्का पुरिमनयेनेव जानितुन्ति न वित्थारिता.
३२६. एवं ¶ ¶ पण्डितस्स परे निज्झापेतुं समत्थभावपाकटकरणत्थं उपमं वत्वा तस्सा पण्डितसेवनाय नियोजेन्तो ‘‘तस्मा हवे’’ति इमं अवसानगाथमाह. तत्रायं सङ्खेपत्थो – यस्मा उपनिस्सयसम्पन्ना पण्डितसेवनेन विसेसं पापुणन्ति, तस्मा हवे सप्पुरिसं भजेथ. कीदिसं सप्पुरिसं भजेथ? मेधाविनञ्चेव बहुस्सुतञ्च, पञ्ञासम्पत्तिया च मेधाविनं वुत्तप्पकारसुतद्वयेन च बहुस्सुतं. तादिसञ्हि भजमानो तेन भासितस्स धम्मस्स अञ्ञाय अत्थं एवं ञत्वा च यथानुसिट्ठं पटिपज्जमानो ताय पटिपत्तिया पटिवेधवसेन विञ्ञातधम्मो सो मग्गफलनिब्बानप्पभेदं लोकुत्तरसुखं लभेथ अधिगच्छेय्य पापुणेय्याति अरहत्तनिकूटेन देसनं समापेसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय धम्मसुत्तवण्णना निट्ठिता.
९. किंसीलसुत्तवण्णना
३२७. किंसीलोति ¶ किंसीलसुत्तं. का उप्पत्ति? आयस्मतो सारिपुत्तस्स गिहिसहायको एको थेरस्सेव पितुनो वङ्गन्तब्राह्मणस्स सहायस्स ब्राह्मणस्स पुत्तो सट्ठिकोटिअधिकं पञ्चसतकोटिधनं परिच्चजित्वा आयस्मतो सारिपुत्तत्थेरस्स सन्तिके पब्बजित्वा सब्बं बुद्धवचनं परियापुणि. तस्स थेरो बहुसो ओवदित्वा कम्मट्ठानमदासि, सो तेन विसेसं नाधिगच्छति. ततो थेरो ‘‘बुद्धवेनेय्यो एसो’’ति ञत्वा तं आदाय भगवतो सन्तिकं गन्त्वा तं भिक्खुं आरब्भ पुग्गलं अनियमेत्वा ‘‘किंसीलो’’ति पुच्छि. अथस्स भगवा ततो परं अभासि. तत्थ किंसीलोति कीदिसेन वारित्तसीलेन समन्नागतो, कीदिसपकतिको वा. किंसमाचारोति कीदिसेन चारित्तेन युत्तो. कानि कम्मानि ¶ ब्रूहयन्ति कानि कायकम्मादीनि वड्ढेन्तो. नरो सम्मा निविट्ठस्साति अभिरतो नरो सासने सम्मा पतिट्ठितो भवेय्य. उत्तमत्थञ्च पापुणेति सब्बत्थानं उत्तमं अरहत्तञ्च पापुणेय्याति वुत्तं होति.
३२८. ततो ¶ भगवा ‘‘सारिपुत्तो अड्ढमासूपसम्पन्नो सावकपारमिप्पत्तो, कस्मा आदिकम्मिकपुथुज्जनपञ्हं पुच्छती’’ति आवज्जेन्तो ‘‘सद्धिविहारिकं आरब्भा’’ति ञत्वा पुच्छाय वुत्तं चारित्तसीलं अविभजित्वाव तस्स सप्पायवसेन धम्मं देसेन्तो ‘‘वुड्ढापचायी’’तिआदिमाह.
तत्थ पञ्ञावुड्ढो, गुणवुड्ढो, जातिवुड्ढो, वयोवुड्ढोति चत्तारो वुड्ढा. जातिया हि दहरोपि बहुस्सुतो भिक्खु अप्पस्सुतमहल्लकभिक्खूनमन्तरे बाहुसच्चपञ्ञाय वुड्ढत्ता पञ्ञावुड्ढो. तस्स हि सन्तिके महल्लकभिक्खूपि बुद्धवचनं परियापुणन्ति, ओवादविनिच्छयपञ्हविस्सज्जनानि च पच्चासीसन्ति. तथा दहरोपि भिक्खु अधिगमसम्पन्नो गुणवुड्ढो नाम. तस्स हि ओवादे पतिट्ठाय महल्लकापि विपस्सनागब्भं गहेत्वा अरहत्तफलं पापुणन्ति. तथा दहरोपि राजा खत्तियो मुद्धावसित्तो ब्राह्मणो वा सेसजनस्स वन्दनारहतो जातिवुड्ढो नाम. सब्बो पन पठमजातो वयोवुड्ढो नाम. तत्थ यस्मा पञ्ञाय सारिपुत्तत्थेरस्स सदिसो नत्थि ठपेत्वा भगवन्तं, तथा गुणेनपि अड्ढमासेन सब्बसावकपारमीञाणस्स पटिविद्धत्ता. जातियापि सो ब्राह्मणमहासालकुले उप्पन्नो, तस्मा तस्स भिक्खुनो वयेन समानोपि सो इमेहि ¶ तीहि कारणेहि वुड्ढो. इमस्मिं पनत्थे पञ्ञागुणेहि एव वुड्ढभावं सन्धाय भगवा आह – ‘‘वुड्ढापचायी’’ति. तस्मा तादिसानं वुड्ढानं अपचितिकरणेन वुड्ढापचायी, तेसमेव वुड्ढानं लाभादीसु उसूयविगमेन अनुसूयको च सियाति अयमादिपादस्स अत्थो.
कालञ्ञू चस्साति एत्थ पन रागे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, दोसे… मोहे… कोसज्जे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, यतो एवं कालञ्ञू च अस्स गरूनं ¶ दस्सनाय. धम्मिं कथन्ति समथविपस्सनायुत्तं. एरयितन्ति वुत्तं. खणञ्ञूति तस्सा कथाय खणवेदी, दुल्लभो वा अयं ईदिसाय कथाय सवनक्खणोति जानन्तो. सुणेय्य सक्कच्चाति तं कथं सक्कच्चं सुणेय्य. न केवलञ्च तमेव, अञ्ञानिपि बुद्धगुणादिपटिसंयुत्तानि सुभासितानि सक्कच्चमेव सुणेय्याति अत्थो.
३२९. ‘‘कालञ्ञू चस्स गरूनं दस्सनाया’’ति एत्थ वुत्तनयञ्च अत्तनो उप्पन्नरागादिविनोदनकालं ञत्वापि गरूनं सन्तिकं गच्छन्तो कालेन गच्छे गरूनं ¶ सकासं, ‘‘अहं कम्मट्ठानिको धुतङ्गधरो चा’’ति कत्वा न चेतियवन्दनबोधियङ्गणभिक्खाचारमग्गअतिमज्झन्हिकवेलादीसु यत्थ कत्थचि ठितमाचरियं दिस्वा परिपुच्छनत्थाय उपसङ्कमेय्य, सकसेनासने पन अत्तनो आसने निसिन्नं वूपसन्तदरथं सल्लक्खेत्वा कम्मट्ठानादिविधिपुच्छनत्थं उपसङ्कमेय्याति अत्थो. एवं उपसङ्कमन्तोपि च थम्भं निरंकत्वा निवातवुत्ति थद्धभावकरं मानं विनासेत्वा नीचवुत्ति पादपुञ्छनचोळकछिन्नविसाणुसभउद्धतदाठसप्पसदिसो हुत्वा उपसङ्कमेय्य. अथ तेन गरुना वुत्तं अत्थं धम्मं…पे… समाचरे च. अत्थन्ति भासितत्थं. धम्मन्ति पाळिधम्मं. संयमन्ति सीलं. ब्रह्मचरियन्ति अवसेससासनब्रह्मचरियं. अनुस्सरे चेव समाचरे चाति अत्थं कथितोकासे अनुस्सरेय्य, धम्मं संयमं ब्रह्मचरियं कथितोकासे अनुस्सरेय्य, अनुस्सरणमत्तेनेव च अतुस्सन्तो तं सब्बम्पि समाचरे समाचरेय्य समादाय वत्तेय्य. तासं कथानं अत्तनि पवत्तने उस्सुक्कं करेय्याति अत्थो. एवं करोन्तो हि किच्चकरो होति.
३३०. ततो परञ्च धम्मारामो धम्मरतो धम्मे ठितो धम्मविनिच्छयञ्ञू भवेय्य. सब्बपदेसु चेत्थ धम्मोति समथविपस्सना, आरामो रतीति एकोव अत्थो, धम्मे आरामो अस्साति धम्मारामो. धम्मे रतो, न ¶ अञ्ञं पिहेतीति धम्मरतो. धम्मे ठितो धम्मं वत्तनतो. धम्मविनिच्छयं जानाति ‘‘इदं उदयञाणं इदं वयञाण’’न्ति धम्मविनिच्छयञ्ञू, एवरूपो ¶ अस्स. अथ यायं राजकथादितिरच्छानकथा तरुणविपस्सकस्स बहिद्धारूपादीसु अभिनन्दनुप्पादनेन तं समथविपस्सनाधम्मं सन्दूसेति, तस्मा ‘‘धम्मसन्दोसवादो’’ति वुच्चति, तं नेवाचरे धम्मसन्दोसवादं, अञ्ञदत्थु आवासगोचरादिसप्पायानि सेवन्तो तच्छेहि नीयेथ सुभासितेहि. समथविपस्सनापटिसंयुत्तानेवेत्थ तच्छानि, तथारूपेहि सुभासितेहि नीयेथ नीयेय्य, कालं खेपेय्याति अत्थो.
३३१. इदानि ‘‘धम्मसन्दोसवाद’’न्ति एत्थ अतिसङ्खेपेन वुत्तं समथविपस्सनायुत्तस्स भिक्खुनो उपक्किलेसं पाकटं करोन्तो तदञ्ञेनपि उपक्किलेसेन सद्धिं ‘‘हस्सं जप्प’’न्ति इमं गाथमाह. हासन्तिपि पाठो. विपस्सकेन ¶ हि भिक्खुना हसनीयस्मिं वत्थुस्मिं सितमत्तमेव कातब्बं, निरत्थककथाजप्पो न भासितब्बो, ञातिब्यसनादीसु परिदेवो न कातब्बो, खाणुकण्टकादिम्हि मनोपदोसो न उप्पादेतब्बो. मायाकतन्ति वुत्ता माया, तिविधं कुहनं, पच्चयेसु गिद्धि, जातिआदीहि मानो, पच्चनीकसाततासङ्खातो सारम्भो, फरुसवचनलक्खणं कक्कसं, रागादयो कसावा, अधिमत्ततण्हालक्खणा मुच्छाति इमे च दोसा सुखकामेन अङ्गारकासु विय, सुचिकामेन गूथठानं विय, जीवितुकामेन आसिविसादयो विय च पहातब्बा. हित्वा च आरोग्यमदादिविगमा वीतमदेन चित्तविक्खेपाभावा ठितत्तेन चरितब्बं. एवं पटिपन्नो हि सब्बुपक्किलेसपरिसुद्धाय भावनाय न चिरस्सेव अरहत्तं पापुणाति. तेनाह भगवा – ‘‘हस्सं जप्पं…पे… ठितत्तो’’ति.
३३२. इदानि य्वायं ‘‘हस्सं जप्प’’न्तिआदिना नयेन उपक्किलेसो वुत्तो, तेन समन्नागतो भिक्खु यस्मा साहसो होति अवीमंसकारी, रत्तो रागवसेन ¶ दुट्ठो दोसवसेन गच्छति, पमत्तो च होति कुसलानं धम्मानं भावनाय असातच्चकारी, तथारूपस्स च ‘‘सुणेय्य सक्कच्च सुभासितानी’’तिआदिना नयेन वुत्तो ओवादो निरत्थको, तस्मा इमस्स संकिलेसस्स पुग्गलाधिट्ठानाय देसनाय सुतादिवुद्धिपटिपक्खभावं दस्सेन्तो ‘‘विञ्ञातसारानी’’ति इमं गाथमाह.
तस्सत्थो – यानि हेतानि समथविपस्सनापटिसंयुत्तानि सुभासितानि, तेसं विजाननं सारो. यदि विञ्ञातानि साधु, अथ सद्दमत्तमेव गहितं, न किञ्चि कतं होति, येन एतानि सुतमयेन ञाणेन विञ्ञायन्ति, तं सुतं, एतञ्च सुतमयञाणं विञ्ञातसमाधिसारं, तेसु विञ्ञातेसु धम्मेसु यो समाधि चित्तस्साविक्खेपो तथत्ताय पटिपत्ति, अयमस्स सारो. न हि विजाननमत्तेनेव कोचि अत्थो सिज्झति. यो पनायं नरो रागादिवसेन वत्तनतो साहसो ¶ , कुसलानं धम्मानं भावनाय असातच्चकारिताय पमत्तो, सो सद्दमत्तग्गाहीयेव होति. तेन तस्स अत्थविजाननाभावतो सा सुभासितविजाननपञ्ञा च, तथत्ताय पटिपत्तिया अभावतो सुतञ्च न वड्ढतीति.
३३३. एवं ¶ पमत्तानं सत्तानं पञ्ञापरिहानिं सुतपरिहानिञ्च दस्सेत्वा इदानि अप्पमत्तानं तदुभयसाराधिगमं दस्सेन्तो आह – ‘‘धम्मे च ये…पे… सारमज्झगू’’ति. तत्थ अरियप्पवेदितो धम्मो नाम समथविपस्सनाधम्मो. एकोपि हि बुद्धो समथविपस्सनाधम्मं अदेसेत्वा परिनिब्बुतो नाम नत्थि. तस्मा एतस्मिं धम्मे च ये अरियप्पवेदिते रता निरता अप्पमत्ता सातच्चानुयोगिनो, अनुत्तरा ते वचसा मनसा कम्मुना च, ते चतुब्बिधेन वचीसुचरितेन तिविधेन मनोसुचरितेन तिविधेन कायसुचरितेन च समन्नागतत्ता वचसा मनसा कम्मुना च अनुत्तरा, अवसेससत्तेहि असमा अग्गाविसिट्ठा. एत्तावता सद्धिं पुब्बभागसीलेन अरियमग्गसम्पयुत्तं सीलं दस्सेति. एवं परिसुद्धसीला ते सन्तिसोरच्चसमाधिसण्ठिता, सुतस्स पञ्ञाय च सारमज्झगू, ये अरियप्पवेदिते धम्मे रता, ते न केवलं वाचादीहि अनुत्तरा होन्ति, अपिच खो पन सन्तिसोरच्चे समाधिम्हि च सण्ठिता हुत्वा सुतस्स ¶ पञ्ञाय च सारमज्झगू अधिगता इच्चेव वेदितब्बा. आसंसायं भूतवचनं. तत्थ सन्तीति निब्बानं, सोरच्चन्ति सुन्दरे रतभावेन यथाभूतपटिवेधिका पञ्ञा, सन्तिया सोरच्चन्ति सन्तिसोरच्चं, निब्बानारम्मणाय मग्गपञ्ञायेतं अधिवचनं. समाधीति तंसम्पयुत्तोव मग्गसमाधि. सण्ठिताति तदुभये पतिट्ठिता. सुतपञ्ञानं सारं नाम अरहत्तफलविमुत्ति. विमुत्तिसारञ्हि इदं ब्रह्मचरियं.
एवमेत्थ भगवा धम्मेन पुब्बभागपटिपदं, ‘‘अनुत्तरा वचसा’’तिआदीहि सीलक्खन्धं, सन्तिसोरच्चसमाधीहि पञ्ञाक्खन्धसमाधिक्खन्धेति तीहिपि इमेहि खन्धेहि अपरभागपटिपदञ्च दस्सेत्वा सुतपञ्ञासारेन अकुप्पविमुत्तिं दस्सेन्तो अरहत्तनिकूटेन देसनं समापेसि. देसनापरियोसाने च सो भिक्खु सोतापत्तिफलं पत्वा पुन न चिरस्सेव अग्गफले अरहत्ते पतिट्ठासीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय किंसीलसुत्तवण्णना निट्ठिता.
१०. उट्ठानसुत्तवण्णना
३३४. उट्ठहथाति ¶ ¶ उट्ठानसुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं विहरन्तो रत्तिं जेतवनविहारे वसित्वा पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पाचीनद्वारेन नगरा निक्खमित्वा मिगारमातुपासादं अगमासि दिवाविहारत्थाय. आचिण्णं किरेतं भगवतो रत्तिं जेतवनविहारे वसित्वा मिगारमातुपासादे दिवाविहारूपगमनं, रत्तिञ्च मिगारमातुपासादे वसित्वा जेतवने दिवाविहारूपगमनं. कस्मा? द्विन्नं कुलानं अनुग्गहत्थाय महापरिच्चागगुणपरिदीपनत्थाय च. मिगारमातुपासादस्स च हेट्ठा पञ्च कूटागारगब्भसतानि होन्ति, येसु पञ्चसता भिक्खू वसन्ति. तत्थ यदा भगवा हेट्ठापासादे वसति, तदा भिक्खू भगवतो गारवेन उपरिपासादं नारुहन्ति. तं दिवसं पन भगवा उपरिपासादे कूटागारगब्भं पाविसि, तेन हेट्ठापासादे पञ्चपि गब्भसतानि पञ्चसता भिक्खू पविसिंसु. ते च सब्बेव नवा होन्ति अधुनागता इमं ¶ धम्मविनयं उद्धता उन्नळा पाकतिन्द्रिया. ते पविसित्वा दिवासेय्यं सुपित्वा सायं उट्ठाय महातले सन्निपतित्वा ‘‘अज्ज भत्तग्गे तुय्हं किं अहोसि, त्वं कत्थ अगमासि, अहं आवुसो कोसलरञ्ञो घरं, अहं अनाथपिण्डिकस्स, तत्थ एवरूपो च एवरूपो च भोजनविधि अहोसी’’ति नानप्पकारं आमिसकथं कथेन्ता उच्चासद्दमहासद्दा अहेसुं.
भगवा तं सद्दं सुत्वा ‘‘इमे मया सद्धिं वसन्तापि एवं पमत्ता, अहो अयुत्तकारिनो’’ति महामोग्गल्लानत्थेरस्स आगमनं चिन्तेसि. तावदेव आयस्मा महामोग्गल्लानो भगवतो चित्तं ञत्वा इद्धिया आगम्म पादमूले वन्दमानोयेव अहोसि. ततो नं भगवा आमन्तेसि – ‘‘एते ते, मोग्गल्लान, सब्रह्मचारिनो पमत्ता, साधु ने संवेजेही’’ति. ‘‘एवं भन्ते’’ति खो सो आयस्मा महामोग्गल्लानो भगवतो पटिस्सुणित्वा तावदेव आपोकसिणं समापज्जित्वा करीसभूमियं ठितं महापासादं नावं विय महावातो पादङ्गुट्ठकेन कम्पेसि सद्धिं पतिट्ठितपथविप्पदेसेन. अथ ते भिक्खू भीता विस्सरं करोन्ता सकसकचीवरानि छड्डेत्वा चतूहि द्वारेहि निक्खमिंसु. भगवा तेसं अत्तानं दस्सेन्तो अञ्ञेन द्वारेन गन्धकुटिं पविसन्तो विय अहोसि, ते भगवन्तं दिस्वा वन्दित्वा अट्ठंसु ¶ . भगवा ‘‘किं, भिक्खवे, भीतत्था’’ति पुच्छि, ते ‘‘अयं, भन्ते, मिगारमातुपासादो कम्पितो’’ति आहंसु ¶ . ‘‘जानाथ, भिक्खवे, केना’’ति? ‘‘न जानाम, भन्ते’’ति. अथ भगवा ‘‘तुम्हादिसानं, भिक्खवे, मुट्ठस्सतीनं असम्पजानानं पमादविहारीनं संवेगजननत्थं मोग्गल्लानेन कम्पितो’’ति वत्वा तेसं भिक्खूनं धम्मदेसनत्थं इमं सुत्तमभासि.
तत्थ उट्ठहथाति आसना उट्ठहथ घटथ वायमथ, मा कुसीता होथ. निसीदथाति पल्लङ्कं आभुजित्वा कम्मट्ठानानुयोगत्थाय निसीदथ. को अत्थो सुपितेन वोति को तुम्हाकं अनुपादापरिनिब्बानत्थाय पब्बजितानं ¶ सुपितेन अत्थो. न हि सक्का सुपन्तेन कोचि अत्थो पापुणितुं. आतुरानञ्हि का निद्दा, सल्लविद्धान रुप्पतन्ति यत्र च नाम अप्पकेपि सरीरप्पदेसे उट्ठितेन चक्खुरोगादिना रोगेन आतुरानं एकद्वङ्गुलमत्तम्पि पविट्ठेन अयसल्लअट्ठिसल्लदन्तसल्लविसाणसल्लकट्ठसल्लानं अञ्ञतरेन सल्लेन रुप्पमानानं मनुस्सानं निद्दा नत्थि, तत्थ तुम्हाकं सकलचित्तसरीरसन्तानं भञ्जित्वा उप्पन्नेहि नानप्पकारकिलेसरोगेहि आतुरानञ्हि का निद्दा रागसल्लादीहि च पञ्चहि सल्लेहि अन्तोहदयं पविसिय विद्धत्ता सल्लविद्धानं रुप्पतं.
३३५. एवं वत्वा पुन भगवा भिय्योसोमत्ताय ते भिक्खू उस्साहेन्तो संवेजेन्तो च आह – ‘‘उट्ठहथ…पे… वसानुगे’’ति. तत्रायं साधिप्पाययोजना अत्थवण्णना – एवं किलेससल्लविद्धानञ्हि वो, भिक्खवे, कालो पबुज्झितुं. किं कारणं? मण्डपेय्यमिदं, भिक्खवे, ब्रह्मचरियं, सत्था सम्मुखीभूतो, इतो पुब्बे पन वो दीघरत्तं सुत्तं, गिरीसु सुत्तं, नदीसु सुत्तं, समेसु सुत्तं, विसमेसु सुत्तं, रुक्खग्गेसुपि सुत्तं अदस्सना अरियसच्चानं, तस्मा तस्सा निद्दाय अन्तकिरियत्थं उट्ठहथ निसीदथ दळ्हं सिक्खथ सन्तिया.
तत्थ पुरिमपादस्सत्थो वुत्तनयो एव. दुतियपादे पन सन्तीति तिस्सो सन्तियो – अच्चन्तसन्ति, तदङ्गसन्ति, सम्मुतिसन्तीति, निब्बानविपस्सनादिट्ठिगतानमेतं अधिवचनं. इध पन अच्चन्तसन्ति निब्बानमधिप्पेतं, तस्मा निब्बानत्थं दळ्हं सिक्खथ, असिथिलपरक्कमा हुत्वा सिक्खथाति वुत्तं होति. किं कारणं? मा वो पमत्ते विञ्ञाय, मच्चुराजा अमोहयित्थ वसानुगे ¶ , मा तुम्हे ‘‘पमत्ता एते’’ति एवं ञत्वा मच्चुराजपरियायनामो मारो वसानुगे अमोहयित्थ, यथा तस्स वसं गच्छथ, एवं वसानुगे करोन्तो मा अमोहयित्थाति वुत्तं होति.
३३६. यतो तस्स वसं अनुपगच्छन्ता याय देवा मनुस्सा च…पे… समप्पिता, याय देवा च मनुस्सा च अत्थिका रूपसद्दगन्धरसफोट्ठब्बत्थिका, तं रूपादिं सिता निस्सिता अल्लीना ¶ हुत्वा तिट्ठन्ति, तरथ समतिक्कमथ एतं नानप्पकारेसु विसयेसु विसटवित्थिण्णविसालत्ता ¶ विसत्तिकं भवभोगतण्हं. खणो वो मा उपच्चगा, अयं तुम्हाकं समणधम्मकरणक्खणो मा अतिक्कमि. येसञ्हि अयमेवरूपो खणो अतिक्कमति, ये च इमं खणं अतिक्कमन्ति, ते खणातीता हि सोचन्ति निरयम्हि समप्पिता, निरस्सादट्ठेन निरयसञ्ञिते चतुब्बिधेपि अपाये पतिट्ठिता ‘‘अकतं वत नो कल्याण’’न्तिआदिना नयेन सोचन्ति.
३३७. एवं भगवा ते भिक्खू उस्साहेत्वा संवेजेत्वा च इदानि तेसं तं पमादविहारं विगरहित्वा सब्बेव ते अप्पमादे नियोजेन्तो ‘‘पमादो रजो’’ति इमं गाथमाह. तत्थ पमादोति सङ्खेपतो सतिविप्पवासो, सो चित्तमलिनट्ठेन रजो. तं पमादमनुपतितो पमादानुपतितो, पमादानुपतितत्ता अपरापरुप्पन्नो पमादो एव, सोपि रजो. न हि कदाचि पमादो नाम अरजो अत्थि. तेन किं दीपेति? मा तुम्हे ‘‘दहरा ताव मयं पच्छा जानिस्सामा’’ति विस्सासमापज्जित्थ. दहरकालेपि हि पमादो रजो, मज्झिमकालेपि थेरकालेपि पमादानुपतितत्ता महारजो सङ्कारकूटो एव होति, यथा घरे एकद्वेदिवसिको रजो रजो एव, वड्ढमानो पन गणवस्सिको सङ्कारकूटो एव होति. एवं सन्तेपि पन पठमवये बुद्धवचनं परियापुणित्वा इतरवयेसु समणधम्मं करोन्तो, पठमवये वा परियापुणित्वा मज्झिमवये सुणित्वा पच्छिमवये समणधम्मं करोन्तोपि भिक्खु पमादविहारी न होति अप्पमादानुलोमपटिपदं पटिपन्नत्ता. यो पन सब्बवयेसु पमादविहारी दिवासेय्यं आमिसकथञ्च अनुयुत्तो, सेय्यथापि तुम्हे, तस्सेव सो पठमवये पमादो रजो, इतरवयेसु पमादानुपतितो महापमादो च महारजो एवाति.
एवं ¶ तेसं पमादविहारं विगरहित्वा अप्पमादे नियोजेन्तो आह – ‘‘अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति, तस्सत्थो – यस्मा एवमेसो सब्बदापि पमादो रजो, तस्मा सतिअविप्पवाससङ्खातेन अप्पमादेन आसवानं खयञाणसङ्खाताय च विज्जाय पण्डितो कुलपुत्तो उद्धरे अत्तनो हदयनिस्सितं रागादिपञ्चविधं सल्लन्ति अरहत्तनिकूटेन देसनं समापेसि. देसनापरियोसाने संवेगमापज्जित्वा तमेव धम्मदेसनं मनसि करित्वा पच्चवेक्खमाना विपस्सनं आरभित्वा पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय उट्ठानसुत्तवण्णना निट्ठिता.
११. राहुलसुत्तवण्णना
३३८. कच्चि ¶ ¶ अभिण्हसंवासाति राहुलसुत्तं. का उप्पत्ति? भगवा सम्मासम्बोधिं अभिसम्बुज्झित्वा बोधिमण्डतो अनुपुब्बेन कपिलवत्थुं गन्त्वा तत्थ राहुलकुमारेन ‘‘दायज्जं मे समण देही’’ति दायज्जं याचितो सारिपुत्तत्थेरं आणापेसि – ‘‘राहुलकुमारं पब्बाजेही’’ति. तं सब्बं खन्धकट्ठकथायं (महाव. अट्ठ. १०५) वुत्तनयेनेव गहेतब्बं. एवं पब्बजितं पन राहुलकुमारं वुड्ढिप्पत्तं सारिपुत्तत्थेरोव उपसम्पादेसि, महामोग्गल्लानत्थेरो अस्स कम्मवाचाचरियो अहोसि. तं भगवा ‘‘अयं कुमारो जातिआदिसम्पन्नो, सो जातिगोत्तकुलवण्णपोक्खरतादीनि निस्साय मानं वा मदं वा मा अकासी’’ति दहरकालतो पभुति याव न अरियभूमिं पापुणि, ताव ओवदन्तो अभिण्हं इमं सुत्तमभासि. तस्मा चेतं सुत्तपरियोसानेपि वुत्तं ‘‘इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदती’’ति. तत्थ पठमगाथायं अयं सङ्खेपत्थो ‘‘कच्चि त्वं, राहुल, अभिण्हं संवासहेतु जातिआदीनं अञ्ञतरेन वत्थुना न परिभवसि पण्डितं, ञाणपदीपस्स धम्मदेसनापदीपस्स च धारणतो उक्काधारो मनुस्सानं ¶ कच्चि अपचितो तया, कच्चि निच्चं पूजितो तया’’ति आयस्मन्तं सारिपुत्तं सन्धाय भणति.
३३९. एवं वुत्ते आयस्मा राहुलो ‘‘नाहं भगवा नीचपुरिसो विय संवासहेतु मानं वा मदं वा करोमी’’ति दीपेन्तो इमं पटिगाथमाह ‘‘नाहं अभिण्हसंवासा’’ति. सा उत्तानत्था एव.
३४०. ततो नं भगवा उत्तरिं ओवदन्तो पञ्च कामगुणेतिआदिका अवसेसगाथायो आह. तत्थ यस्मा पञ्च कामगुणा सत्तानं पियरूपा पियजातिका अतिविय सत्तेहि इच्छिता पत्थिता ¶ , मनो च नेसं रमयन्ति, ते चायस्मा राहुलो हित्वा सद्धाय घरा निक्खन्तो, न राजाभिनीतो, न चोराभिनीतो, न इणट्टो, न भयट्टो, न जीविकापकतो, तस्मा नं भगवा ‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे, सद्धाय घरा निक्खम्मा’’ति समुत्तेजेत्वा इमस्स नेक्खम्मस्स पतिरूपाय पटिपत्तिया नियोजेन्तो आह – ‘‘दुक्खस्सन्तकरो भवा’’ति.
तत्थ ¶ सिया ‘‘ननु चायस्मा दायज्जं पत्थेन्तो बलक्कारेन पब्बाजितो, अथ कस्मा भगवा आह – ‘सद्धाय घरा निक्खम्मा’’’ति वुच्चते – नेक्खम्माधिमुत्तत्ता. अयञ्हि आयस्मा दीघरत्तं नेक्खम्माधिमुत्तो पदुमुत्तरसम्मासम्बुद्धस्स पुत्तं उपरेवतं नाम सामणेरं दिस्वा सङ्खो नाम नागराजा हुत्वा सत्त दिवसे दानं दत्वा तथाभावं पत्थेत्वा ततो पभुति पत्थनासम्पन्नो अभिनीहारसम्पन्नो सतसहस्सकप्पे पारमियो पूरेत्वा अन्तिमभवं उपपन्नो. एवं नेक्खम्माधिमुत्ततञ्चस्स भगवा जानाति. तथागतबलञ्ञतरञ्हि एतं ञाणं. तस्मा आह – ‘‘सद्धाय घरा निक्खम्मा’’ति. अथ वा दीघरत्तं सद्धायेव घरा निक्खम्म इदानि दुक्खस्सन्तकरो भवाति अयमेत्थ अधिप्पायो.
३४१. इदानिस्स आदितो पभुति वट्टदुक्खस्स अन्तकिरियाय पटिपत्तिं दस्सेतुं ‘‘मित्ते भजस्सु कल्याणे’’तिआदिमाह. तत्थ सीलादीहि अधिका कल्याणमित्ता नाम, ते भजन्तो हिमवन्तं निस्साय महासाला मूलादीहि विय सीलादीहि वड्ढति. तेनाह – ‘‘मित्ते भजस्सु कल्याणे’’ति. पन्तञ्च सयनासनं, विवित्तं अप्पनिग्घोसन्ति यञ्च सयनासनं पन्तं दूरं विवित्तं अप्पाकिण्णं अप्पनिग्घोसं, यत्थ मिगसूकरादिसद्देन अरञ्ञसञ्ञा ¶ उप्पज्जति, तथारूपं सयनासनञ्च भजस्सु. मत्तञ्ञू होहि भोजनेति पमाणञ्ञू होहि, पटिग्गहणमत्तं परिभोगमत्तञ्च जानाहीति अत्थो. तत्थ पटिग्गहणमत्तञ्ञुना देय्यधम्मेपि अप्पे दायकेपि अप्पं दातुकामे अप्पमेव गहेतब्बं, देय्यधम्मे अप्पे दायके पन बहुं दातुकामेपि अप्पमेव गहेतब्बं, देय्यधम्मे पन बहुतरे ¶ दायकेपि अप्पं दातुकामे अप्पमेव गहेतब्बं, देय्यधम्मेपि बहुतरे दायकेपि बहुं दातुकामे अत्तनो बलं जानित्वा गहेतब्बं. अपिच मत्तायेव वण्णिता भगवताति परिभोगमत्तञ्ञुना पुत्तमंसं विय अक्खब्भञ्जनमिव च योनिसो मनसि करित्वा भोजनं परिभुञ्जितब्बन्ति.
३४२. एवमिमाय गाथाय ब्रह्मचरियस्स उपकारभूताय कल्याणमित्तसेवनाय नियोजेत्वा सेनासनभोजनमुखेन च पच्चयपरिभोगपारिसुद्धिसीले समादपेत्वा इदानि यस्मा चीवरादीसु तण्हाय मिच्छाआजीवो होति, तस्मा तं पटिसेधेत्वा आजीवपारिसुद्धिसीले समादपेन्तो ‘‘चीवरे पिण्डपाते चा’’ति इमं गाथमाह. तत्थ पच्चयेति गिलानप्पच्चये. एतेसूति एतेसु चतूसु चीवरादीसु भिक्खूनं तण्हुप्पादवत्थूसु. तण्हं माकासीति ‘‘हिरिकोपीनपटिच्छादनादिअत्थमेव ते चत्तारो पच्चया निच्चातुरानं पुरिसानं पटिकारभूता जज्जरघरस्सेविमस्स अतिदुब्बलस्स कायस्स उपत्थम्भभूता’’तिआदिना नयेन आदीनवं पस्सन्तो तण्हं मा जनेसि, अजनेन्तो अनुप्पादेन्तो विहराहीति वुत्तं होति. किं कारणं? मा ¶ लोकं पुनरागमि. एतेसु हि तण्हं करोन्तो तण्हाय आकड्ढियमानो पुनपि इमं लोकं आगच्छति. सो त्वं एतेसु तण्हं माकासि, एवं सन्ते न पुन इमं लोकं आगमिस्ससीति.
एवं वुत्ते आयस्मा राहुलो ‘‘चीवरे तण्हं माकासीति मं भगवा आहा’’ति चीवरपटिसंयुत्तानि द्वे धुतङ्गानि समादियि पंसुकूलिकङ्गञ्च, तेचीवरिकङ्गञ्च. ‘‘पिण्डपाते तण्हं माकासीति मं भगवा आहा’’ति पिण्डपातपटिसंयुत्तानि पञ्च धुतङ्गानि समादियि – पिण्डपातिकङ्गं, सपदानचारिकङ्गं, एकासनिकङ्गं, पत्तपिण्डिकङ्गं, खलुपच्छाभत्तिकङ्गन्ति. ‘‘सेनासने तण्हं माकासीति मं भगवा आहा’’ति सेनासनपटिसंयुत्तानि ¶ छ धुतङ्गानि समादियि – आरञ्ञिकङ्गं, अब्भोकासिकङ्गं, रुक्खमूलिकङ्गं, यथासन्थतिकङ्गं, सोसानिकङ्गं, नेसज्जिकङ्गन्ति. ‘‘गिलानप्पच्चये तण्हं माकासीति मं भगवा आहा’’ति सब्बप्पच्चयेसु यथालाभं यथाबलं यथासारुप्पन्ति तीहि ¶ सन्तोसेहि सन्तुट्ठो अहोसि, यथा तं सुब्बचो कुलपुत्तो पदक्खिणग्गाही अनुसासनिन्ति.
३४३. एवं भगवा आयस्मन्तं राहुलं आजीवपारिसुद्धिसीले समादपेत्वा इदानि अवसेससीले समथविपस्सनासु च समादपेतुं ‘‘संवुतो पातिमोक्खस्मि’’न्तिआदिमाह. तत्थ संवुतो पातिमोक्खस्मिन्ति एत्थ भवस्सूति पाठसेसो. भवाति अन्तिमपदेन वा सम्बन्धो वेदितब्बो, तथा दुतियपदे. एवमेतेहि द्वीहि वचनेहि पातिमोक्खसंवरसीले, इन्द्रियसंवरसीले च समादपेसि. पाकटवसेन चेत्थ पञ्चिन्द्रियानि वुत्तानि. लक्खणतो पन छट्ठम्पि वुत्तंयेव होतीति वेदितब्बं. सति कायगता त्यत्थूति एवं चतुपारिसुद्धिसीले पतिट्ठितस्स तुय्हं चतुधातुववत्थानचतुब्बिधसम्पजञ्ञानापानस्सतिआहारेपटिकूलसञ्ञाभावनादिभेदा कायगता सति अत्थु भवतु, भावेहि नन्ति अत्थो. निब्बिदाबहुलो भवाति संसारवट्टे उक्कण्ठनबहुलो सब्बलोके अनभिरतसञ्ञी होहीति अत्थो.
३४४. एत्तावता निब्बेधभागियं उपचारभूमिं दस्सेत्वा इदानि अप्पनाभूमिं दस्सेन्तो ‘‘निमित्तं परिवज्जेही’’तिआदिमाह. तत्थ निमित्तन्ति रागट्ठानियं सुभनिमित्तं. तेनेव नं परतो विसेसेन्तो आह – ‘‘सुभं रागूपसञ्हित’’न्ति. परिवज्जेहीति अमनसिकारेन परिच्चजाहि. असुभाय चित्तं भावेहीति यथा सविञ्ञाणके अविञ्ञाणके वा काये असुभभावना सम्पज्जति, एवं चित्तं भावेहि. एकग्गं सुसमाहितन्ति उपचारसमाधिना एकग्गं, अप्पनासमाधिना सुसमाहितं. यथा ते ईदिसं चित्तं होति, तथा नं भावेहीति अत्थो.
३४५. एवमस्स ¶ अप्पनाभूमिं दस्सेत्वा विपस्सनं दस्सेन्तो ‘‘अनिमित्त’’न्तिआदिमाह. तत्थ अनिमित्तञ्च भावेहीति एवं निब्बेधभागियेन समाधिना समाहितचित्तो विपस्सनं भावेहीति वुत्तं होति. विपस्सना हि ‘‘अनिच्चानुपस्सनाञाणं निच्चनिमित्ततो विमुच्चतीति अनिमित्तो विमोक्खो’’तिआदिना ¶ नयेन रागनिमित्तादीनं वा अग्गहणेन अनिमित्तवोहारं लभति. यथाह –
‘‘सो ख्वाहं, आवुसो, सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज ¶ विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो निमित्तानुसारि विञ्ञाणं होती’’ति (सं. नि. ४.३४०).
मानानुसयमुज्जहाति इमाय अनिमित्तभावनाय अनिच्चसञ्ञं पटिलभित्वा ‘‘अनिच्चसञ्ञिनो, मेघिय, अनत्तसञ्ञा सण्ठाति, अनत्तसञ्ञी अस्मिमानसमुग्घातं पापुणाती’’ति एवमादिना (अ. नि. ९.३; उदा. ३१) अनुक्कमेन मानानुसयं उज्जह पजह परिच्चजाहीति अत्थो. ततो मानाभिसमया, उपसन्तो चरिस्ससीति अथेवं अरियमग्गेन मानस्स अभिसमया खया वया पहाना पटिनिस्सग्गा उपसन्तो निब्बुतो सीतिभूतो सब्बदरथपरिळाहविरहितो याव अनुपादिसेसाय निब्बानधातुया परिनिब्बासि, ताव सुञ्ञतानिमित्ताप्पणिहितानं अञ्ञतरञ्ञतरेन फलसमापत्तिविहारेन चरिस्ससि विहरिस्ससीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
ततो परं ‘‘इत्थं सुदं भगवा’’तिआदि सङ्गीतिकारकानं वचनं. तत्थ इत्थं सुदन्ति इत्थं सु इदं, एवमेवाति वुत्तं होति. सेसमेत्थ उत्तानत्थमेव. एवं ओवदियमानो चायस्मा राहुलो परिपाकगतेसु विमुत्तिपरिपाचनियेसु धम्मेसु चूळराहुलोवादसुत्तपरियोसाने अनेकेहि देवतासहस्सेहि सद्धिं अरहत्ते पतिट्ठासीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय राहुलसुत्तवण्णना निट्ठिता.
१२. निग्रोधकप्पसुत्त-(वङ्गीससुत्त)-वण्णना
एवं ¶ मे सुतन्ति निग्रोधकप्पसुत्तं, ‘‘वङ्गीससुत्त’’न्तिपि वुच्चति. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. तत्थ एवं मेतिआदीनि वुत्तत्थानेव, यतो ¶ तानि अञ्ञानि च तथाविधानि छड्डेत्वा अवुत्तनयमेव वण्णयिस्साम. अग्गाळवे चेतियेति आळवियं अग्गचेतिये. अनुप्पन्ने हि भगवति अग्गाळवगोतमकादीनि अनेकानि चेतियानि अहेसुं यक्खनागादीनं भवनानि. तानि उप्पन्ने भगवति मनुस्सा विनासेत्वा विहारे अकंसु, तेनेव च नामेन वोहरिंसु. ततो ¶ अग्गाळवचेतियसङ्खाते विहारे विहरतीति वुत्तं होति. आयस्मतो वङ्गीसस्साति एत्थ आयस्माति पियवचनं, वङ्गीसोति तस्स थेरस्स नामं. सो जातितो पभुति एवं वेदितब्बो – सो किर परिब्बाजकस्स पुत्तो परिब्बाजिकाय कुच्छिम्हि जातो अञ्ञतरं विज्जं जानाति, यस्सानुभावेन छवसीसं आकोटेत्वा सत्तानं गतिं जानाति. मनुस्सापि सुदं अत्तनो ञातीनं कालकतानं सुसानतो सीसानि आनेत्वा तं तेसं गतिं पुच्छन्ति. सो ‘‘असुकनिरये निब्बत्तो, असुकमनुस्सलोके’’ति वदति. ते तेन विम्हिता तस्स बहुं धनं देन्ति. एवं सो सकलजम्बुदीपे पाकटो अहोसि.
सो सतसहस्सकप्पं पूरितपारमी अभिनीहारसम्पन्नो पञ्चहि पुरिससहस्सेहि परिवुतो गामनिगमजनपदराजधानीसु विचरन्तो सावत्थिं अनुप्पत्तो. तेन च समयेन भगवा सावत्थियं विहरति, सावत्थिवासिनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्था सुपारुता पुप्फगन्धादीनि गहेत्वा धम्मस्सवनत्थाय जेतवनं गच्छन्ति. सो ते दिस्वा ‘‘महाजनकायो कुहिं गच्छती’’ति पुच्छि. अथस्स ते आचिक्खिंसु – ‘‘बुद्धो लोके उप्पन्नो, सो बहुजनहिताय धम्मं देसेति, तत्थ गच्छामा’’ति. सोपि तेहि सद्धिं सपरिवारो गन्त्वा भगवता सद्धिं सम्मोदित्वा एकमन्तं निसीदि. अथ नं भगवा आमन्तेसि – ‘‘किं, वङ्गीस, जानासि किर तादिसं विज्जं, याय सत्तानं छवसीसानि आकोटेत्वा गतिं पवेदेसी’’ति? ‘‘एवं, भो गोतम, जानामी’’ति. भगवा निरये निब्बत्तस्स सीसं आहरापेत्वा दस्सेसि, सो नखेन आकोटेत्वा ‘‘निरये निब्बत्तस्स सीसं भो गोतमा’’ति आह. एवं सब्बगतिनिब्बत्तानं सीसानि दस्सेसि, सोपि तथेव ञत्वा आरोचेसि. अथस्स भगवा खीणासवसीसं दस्सेसि, सो पुनप्पुनं आकोटेत्वा ¶ न अञ्ञासि. ततो भगवा ‘‘अविसयो ¶ ते एत्थ वङ्गीस, ममेवेसो ¶ विसयो, खीणासवसीस’’न्ति वत्वा इमं गाथमभासि –
‘‘गती मिगानं पवनं, आकासो पक्खिनं गति;
विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति. (परि. ३३९);
वङ्गीसो गाथं सुत्वा ‘‘इमं मे, भो गोतम, विज्जं देही’’ति आह. भगवा ‘‘नायं विज्जा अपब्बजितानं सम्पज्जती’’ति आह. सो ‘‘पब्बाजेत्वा वा मं, भो गोतम, यं वा इच्छसि, तं कत्वा इमं विज्जं देही’’ति आह. तदा च भगवतो निग्रोधकप्पत्थेरो समीपे होति, तं भगवा आणापेसि – ‘‘तेन हि, निग्रोधकप्प, इमं पब्बाजेही’’ति. सो तं पब्बाजेत्वा तचपञ्चककम्मट्ठानं आचिक्खि. वङ्गीसो अनुपुब्बेन पटिसम्भिदाप्पत्तो अरहा अहोसि. एतदग्गे च भगवता निद्दिट्ठो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिभानवन्तानं यदिदं वङ्गीसो’’ति (अ. नि. १.२१२).
एवं समुदागतस्स आयस्मतो वङ्गीसस्स उपज्झायो वज्जावज्जादिउपनिज्झायनेन एवं लद्धवोहारो निग्रोधकप्पो नाम थेरो. कप्पोति तस्स थेरस्स नामं, निग्रोधमूले पन अरहत्तं अधिगतत्ता ‘‘निग्रोधकप्पो’’ति भगवता वुत्तो. ततो नं भिक्खूपि एवं वोहरन्ति. सासने थिरभावं पत्तोति थेरो. अग्गाळवे चेतिये अचिरपरिनिब्बुतो होतीति तस्मिं चेतिये अचिरपरिनिब्बुतो होति. रहोगतस्स पटिसल्लीनस्साति गणम्हा वूपकट्ठत्ता रहोगतस्स कायेन, पटिसल्लीनस्स चित्तेन तेहि तेहि विसयेहि पटिनिवत्तित्वा सल्लीनस्स. एवं चेतसो परिवितक्को उदपादीति इमिना आकारेन वितक्को उप्पज्जि. कस्मा पन उदपादीति. असम्मुखत्ता दिट्ठासेवनत्ता च. अयञ्हि तस्स परिनिब्बानकाले न सम्मुखा अहोसि, दिट्ठपुब्बञ्चानेन अस्स हत्थकुक्कुच्चादिपुब्बासेवनं, तादिसञ्च अखीणासवानम्पि होति खीणासवानम्पि पुब्बपरिचयेन.
तथा हि पिण्डोलभारद्वाजो पच्छाभत्तं दिवाविहारत्थाय उदेनस्स उय्यानमेव गच्छति ¶ पुब्बे राजा हुत्वा तत्थ परिचारेसीति इमिना पुब्बपरिचयेन, गवम्पतित्थेरो तावतिंसभवने सुञ्ञं देवविमानं गच्छति देवपुत्तो हुत्वा तत्थ परिचारेसीति इमिना पुब्बपरिचयेन. पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरति अब्बोकिण्णानि पञ्च जातिसतानि ¶ ब्राह्मणो हुत्वा तथा अभासीति इमिना पुब्बपरिचयेन. तस्मा असम्मुखत्ता दिट्ठासेवनत्ता चस्स एवं चेतसो ¶ परिवितक्को उदपादि ‘‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो परिनिब्बुतो’’ति. ततो परं उत्तानत्थमेव. एकंसं चीवरं कत्वाति एत्थ पन पुन सण्ठापनेन एवं वुत्तं. एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनं. यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्सत्थो वेदितब्बो. सेसं पाकटमेव.
३४६. अनोमपञ्ञन्ति ओमं वुच्चति परित्तं लामकं, न ओमपञ्ञं, अनोमपञ्ञं, महापञ्ञन्ति अत्थो. दिट्ठेव धम्मेति पच्चक्खमेव, इमस्मिंयेव अत्तभावेति वा अत्थो. विचिकिच्छानन्ति एवरूपानं परिवितक्कानं. ञातोति पाकटो. यसस्सीति लाभपरिवारसम्पन्नो अभिनिब्बुतत्तोति गुत्तचित्तो अपरिडय्हमानचित्तो वा.
३४७. तया कतन्ति निग्रोधमूले निसिन्नत्ता ‘‘निग्रोधकप्पो’’ति वदता तया कतन्ति यथा अत्तना उपलक्खेति, तथा भणति. भगवा पन न निसिन्नत्ता एव तं तथा आलपि, अपिच खो तत्थ अरहत्तं पत्तत्ता. ब्राह्मणस्साति जातिं सन्धाय भणति. सो किर ब्राह्मणमहासालकुला पब्बजितो. नमस्सं अचरीति नमस्समानो विहासि. मुत्यपेक्खोति निब्बानसङ्खातं विमुत्तिं अपेक्खमानो, निब्बानं पत्थेन्तोति वुत्तं होति. दळ्हधम्मदस्सीति भगवन्तं आलपति. दळ्हधम्मो हि निब्बानं अभिज्जनट्ठेन, तञ्च भगवा दस्सेति. तस्मा तं ‘‘दळ्हधम्मदस्सी’’ति आह.
३४८. सक्यातिपि भगवन्तमेव कुलनामेन आलपति. मयम्पि सब्बेति निरवसेसपरिसं सङ्गण्हित्वा अत्तानं दस्सेन्तो भणति. समन्तचक्खूतिपि भगवन्तमेव सब्बञ्ञुतञ्ञाणेन आलपति. समवट्ठिताति सम्मा अवट्ठिता आभोगं कत्वा ठिता. नोति अम्हाकं. सवनायाति ¶ इमस्स पञ्हस्स वेय्याकरणस्सवनत्थाय. सोताति सोतिन्द्रियानि. तुवं नो सत्था त्वमनुत्तरोसीति थुतिवचनमत्तमेवेतं.
३४९. छिन्देव ¶ नो विचिकिच्छन्ति अकुसलविचिकिच्छाय निब्बिचिकिच्छो सो, विचिकिच्छापतिरूपकं पन तं परिवितक्कं सन्धायेवमाह. ब्रूहि मेतन्ति ब्रूहि मे एतं, यं मया याचितोसि ‘‘तं सावकं सक्य, मयम्पि सब्बे अञ्ञातुमिच्छामा’’ति, ब्रूवन्तो च तं ब्राह्मणं परिनिब्बुतं वेदय भूरिपञ्ञ मज्झेव नो भास, परिनिब्बुतं ञत्वा महापञ्ञं भगवा मज्झेव अम्हाकं सब्बेसं भास, यथा सब्बेव मयं जानेय्याम. सक्कोव देवान सहस्सनेत्तोति इदं पन थुतिवचनमेव. अपिचस्स अयं अधिप्पायो – यथा सक्को सहस्सनेत्तो देवानं मज्झे ¶ तेहि सक्कच्चं सम्पटिच्छितवचनो भासति, एवं अम्हाकं मज्झे अम्हेहि सम्पटिच्छितवचनो भासाति.
३५०. ये केचीति इमम्पि गाथं भगवन्तं थुनन्तोयेव वत्तुकामतं जनेतुं भणति. तस्सत्थो ये केचि अभिज्झादयो गन्था तेसं अप्पहाने मोहविचिकिच्छानं पहानाभावतो ‘‘मोहमग्गा’’ति च ‘‘अञ्ञाणपक्खा’’ति च ‘‘विचिकिच्छट्ठाना’’ति च वुच्चन्ति. सब्बे ते तथागतं पत्वा तथागतस्स देसनाबलेन विद्धंसिता न भवन्ति नस्सन्ति. किं कारणं? चक्खुञ्हि एतं परमं नरानं, यस्मा तथागतो सब्बगन्थविधमनपञ्ञाचक्खुजननतो नरानं परमं चक्खुन्ति वुत्तं होति.
३५१. नो चे हि जातूति इमम्पि गाथं थुनन्तोयेव वत्तुकामतं जनेन्तोव भणति. तत्थ जातूति एकंसवचनं. पुरिसोति भगवन्तं सन्धायाह. जोतिमन्तोति पञ्ञाजोतिसमन्नागता सारिपुत्तादयो. इदं वुत्तं होति – यदि भगवा यथा पुरत्थिमादिभेदो वातो अब्भघनं विहनति, एवं देसनावेगेन किलेसे न विहनेय्य ¶ . तथा यथा अब्भघनेन निवुतो लोको तमोव होति एकन्धकारो, एवं अञ्ञाणनिवुतोपि तमोवस्स. येपि इमे दानि जोतिमन्तो खायन्ति सारिपुत्तादयो, तेपि नरा न तपेय्युन्ति.
३५२. धीरा चाति इमम्पि गाथं पुरिमनयेनेव भणति. तस्सत्थो धीरा च पण्डिता पुरिसा पज्जोतकरा भवन्ति, पञ्ञापज्जोतं उप्पादेन्ति. तस्मा अहं तं वीर पधानवीरियसमन्नागतो भगवा तथेव मञ्ञे धीरोति च ¶ पज्जोतकरोत्वेव च मञ्ञामि. मयञ्हि विपस्सिनं सब्बधम्मे यथाभूतं पस्सन्तं भगवन्तं जानन्ता एव उपागमुम्हा, तस्मा परिसासु नो आविकरोहि कप्पं, निग्रोधकप्पं आचिक्ख पकासेहीति.
३५३. खिप्पन्ति इमम्पि गाथं पुरिमनयेनेव भणति. तस्सत्थो खिप्पं गिरं एरय लहुं अचिरायमानो वचनं भास, वग्गुं मनोरमं भगवा. यथा सुवण्णहंसो गोचरपटिक्कन्तो जातस्सरवनसण्डं दिस्वा गीवं पग्गय्ह उच्चारेत्वा रत्ततुण्डेन सणिकं अतरमानो वग्गुं गिरं निकूजति निच्छारेति, एवमेव त्वम्पि सणिकं निकूज, इमिना महापुरिसलक्खणञ्ञतरेन बिन्दुस्सरेन सुविकप्पितेन सुट्ठुविकप्पितेन अभिसङ्खतेन. एते मयं सब्बेव उजुगता अविक्खित्तमानसा हुत्वा तव निकूजितं सुणोमाति.
३५४. पहीनजातिमरणन्ति ¶ इमम्पि गाथं पुरिमनयेनेव भणति. तत्थ न सेसेतीति असेसो, तं असेसं. सोतापन्नादयो विय किञ्चि असेसेत्वा पहीनजातिमरणन्ति वुत्तं होति. निग्गय्हाति सुट्ठु याचित्वा निबन्धित्वा. धोनन्ति धुतसब्बपापं. वदेस्सामीति कथापेस्सामि धम्मं. न कामकारो हि पुथुज्जनानन्ति पुथुज्जनानमेव हि कामकारो नत्थि, यं पत्थेन्ति ञातुं वा वत्तुं वा, तं न सक्कोन्ति. सङ्खेय्यकारो च तथागतानन्ति तथागतानं पन वीमंसकारो पञ्ञापुब्बङ्गमा किरिया. ते यं पत्थेन्ति ञातुं वा वत्तुं वा, तं सक्कोन्तीति अधिप्पायो.
३५५. इदानि तं सङ्खेय्यकारं ¶ पकासेन्तो ‘‘सम्पन्नवेय्याकरण’’न्ति गाथमाह. तस्सत्थो – तथा हि तव भगवा इदं समुज्जुपञ्ञस्स तत्थ तत्थ समुग्गहीतं वुत्तं पवत्तितं सम्पन्नवेय्याकरणं, ‘‘सन्ततिमहामत्तो सत्ततालमत्तं अब्भुग्गन्त्वा परिनिब्बायिस्सति, सुप्पबुद्धो सक्को सत्तमे दिवसे पथविं पविसिस्सती’’ति एवमादीसु अविपरीतं दिट्ठं. ततो पन सुट्ठुतरं अञ्जलिं पणामेत्वा आह – अयमञ्जली पच्छिमो सुप्पणामितो, अयमपरोपि अञ्जली सुट्ठुतरं पणामितो. मा मोहयीति मा नो अकथनेन मोहयि जानं जानन्तो कप्पस्स गतिं. अनोमपञ्ञाति भगवन्तं आलपति.
३५६. परोवरन्ति ¶ इमं पन गाथं अपरेनपि परियायेन अमोहनमेव याचन्तो आह. तत्थ परोवरन्ति लोकियलोकुत्तरवसेन सुन्दरासुन्दरं दूरेसन्तिकं वा. अरियधम्मन्ति चतुसच्चधम्मं. विदित्वाति पटिविज्झित्वा. जानन्ति सब्बं ञेय्यधम्मं जानन्तो. वाचाभिकङ्खामीति यथा घम्मनि घम्मतत्तो पुरिसो किलन्तो तसितो वारिं, एवं ते वाचं अभिकङ्खामि. सुतं पवस्साति सुतसङ्खातं सद्दायतनं पवस्स पग्घर मुञ्च पवत्तेहि. ‘‘सुतस्स वस्सा’’तिपि पाठो, वुत्तप्पकारस्स सद्दायतनस्स वुट्ठिं वस्साति अत्थो.
३५७. इदानि यादिसं वाचं अभिकङ्खति, तं पकासेन्तो –
‘‘यदत्थिकं ब्रह्मचरियं अचरी,
कप्पायनो कच्चिस्स तं अमोघं;
निब्बायि सो आदु सउपादिसेसो,
यथा विमुत्तो अहु तं सुणोमा’’ति. –
गाथमाह ¶ . तत्थ कप्पायनोति कप्पमेव पूजावसेन भणति. यथा विमुत्तोति ‘‘किं अनुपादिसेसाय निब्बानधातुया यथा असेक्खा, उदाहु उपादिसेसाय यथा सेक्खा’’ति पुच्छति. सेसमेत्थ पाकटमेव.
३५८. एवं द्वादसहि गाथाहि याचितो भगवा तं वियाकरोन्तो –
‘‘अच्छेच्छि तण्हं इध नामरूपे, (इति भगवा)
कण्हस्स सोतं दीघरत्तानुसयितं;
अतारि जातिं मरणं असेसं,
इच्चब्रवी भगवा पञ्चसेट्ठो’’ति. –
गाथमाह. तत्थ पुरिमपदस्स ताव अत्थो – यापि इमस्मिं नामरूपे कामतण्हादिभेदा तण्हादीघरत्तं अप्पहीनट्ठेन अनुसयिता कण्हनामकस्स मारस्स ‘‘सोत’’न्तिपि वुच्चति, तं कण्हस्स सोतभूतं दीघरत्तानुसयितं ¶ इध नामरूपे तण्हं कप्पायनो छिन्दीति. इति भगवाति इदं पनेत्थ सङ्गीतिकारानं वचनं. अतारि जातिं मरणं असेसन्ति सो ¶ तं तण्हं छेत्वा असेसं जातिमरणं अतारि, अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति दस्सेति. इच्चब्रवी भगवा पञ्चसेट्ठोति वङ्गीसेन पुट्ठो भगवा एतदवोच पञ्चन्नं पठमसिस्सानं पञ्चवग्गियानं सेट्ठो, पञ्चहि वा सद्धादीहि इन्द्रियेहि, सीलादीहि वा धम्मक्खन्धेहि अतिविसिट्ठेहि चक्खूहि च सेट्ठोति सङ्गीतिकारानमेविदं वचनं.
३५९. एवं वुत्ते भगवतो भासितमभिनन्दमानसो वङ्गीसो ‘‘एस सुत्वा’’तिआदिगाथायो आह. तत्थ पठमगाथाय इसिसत्तमाति भगवा इसि च सत्तमो च उत्तमट्ठेन विपस्सीसिखीवेस्सभूककुसन्धकोणागमनकस्सपनामके छ इसयो अत्तना सह सत्त करोन्तो पातुभूतोतिपि इसिसत्तमो, तं आलपन्तो आह. न मं वञ्चेसीति यस्मा परिनिब्बुतो, तस्मा तस्स परिनिब्बुतभावं इच्छन्तं मं न वञ्चेसि, न विसंवादेसीति अत्थो. सेसमेत्थ पाकटमेव.
३६०. दुतियगाथाय यस्मा मुत्यपेक्खो विहासि, तस्मा तं सन्धायाह ‘‘यथावादी तथाकारी, अहु बुद्धस्स सावको’’ति. मच्चुनो जालं ततन्ति तेभूमकवट्टे वित्थतं मारस्स तण्हाजालं. मायाविनोति बहुमायस्स. ‘‘तथा मायाविनो’’तिपि केचि पठन्ति, तेसं यो अनेकाहि ¶ मायाहि अनेकक्खत्तुम्पि भगवन्तं उपसङ्कमि, तस्स तथा मायाविनोति अधिप्पायो.
३६१. ततियगाथाय आदीति कारणं. उपादानस्साति वट्टस्स. वट्टञ्हि उपादातब्बट्ठेन इध ‘‘उपादान’’न्ति वुत्तं, तस्सेव उपादानस्स आदिं अविज्जातण्हादिभेदं कारणं अद्दस कप्पोति एवं वत्तुं वट्टति भगवाति अधिप्पायेन वदति. अच्चगा वताति अतिक्कन्तो वत. मच्चुधेय्यन्ति मच्चु एत्थ धियतीति मच्चुधेय्यं, तेभूमकवट्टस्सेतं अधिवचनं. तं सुदुत्तरं मच्चुधेय्यं अच्चगा वताति वेदजातो भणति. सेसमेत्थ पाकटमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय निग्रोधकप्पसुत्तवण्णना निट्ठिता.
१३. सम्मापरिब्बाजनीयसुत्त-(महासमयसुत्त)-वण्णना
३६२. पुच्छामि ¶ ¶ ¶ मुनिं पहूतपञ्ञन्ति सम्मापरिब्बाजनीयसुत्तं, ‘‘महासमयसुत्त’’न्तिपि वुच्चति महासमयदिवसे कथितत्ता. का उप्पत्ति? पुच्छावसिका उप्पत्ति. निम्मितबुद्धेन हि पुट्ठो भगवा इमं सुत्तमभासि, तं सद्धिं पुच्छाय ‘‘सम्मापरिब्बाजनीयसुत्त’’न्ति वुच्चति. अयमेत्थ सङ्खेपो, वित्थारतो पन साकियकोलियानं उप्पत्तितो पभुति पोराणेहि वण्णीयति.
तत्रायं उद्देसमग्गवण्णना – पठमकप्पिकानं किर रञ्ञो महासम्मतस्स रोजो नाम पुत्तो अहोसि. रोजस्स वररोजो, वररोजस्स कल्याणो, कल्याणस्स वरकल्याणो, वरकल्याणस्स मन्धाता, मन्धातुस्स वरमन्धाता, वरमन्धातुस्स उपोसथो, उपोसथस्स वरो, वरस्स उपवरो, उपवरस्स मघदेवो, मघदेवस्स परम्परा चतुरासीति खत्तियसहस्सानि अहेसुं. तेसं परतो तयो ओक्काकवंसा अहेसुं. तेसु ततियओक्काकस्स पञ्च महेसियो अहेसुं – हत्था, चित्ता, जन्तु, जालिनी, विसाखाति. एकेकिस्सा पञ्च पञ्च इत्थिसतानि परिवारा. सब्बजेट्ठाय चत्तारो पुत्ता – ओक्कामुखो, करकण्डु, हत्थिनिको, सिनिपुरोति; पञ्च धीतरो – पिया, सुप्पिया, आनन्दा, विजिता, विजितसेनाति. एवं सा नव पुत्ते लभित्वा कालमकासि.
अथ राजा अञ्ञं दहरं अभिरूपं राजधीतरं आनेत्वा अग्गमहेसिट्ठाने ठपेसि. सापि जन्तुं नाम एकं पुत्तं विजायि. तं जन्तुकुमारं पञ्चमदिवसे अलङ्करित्वा रञ्ञो दस्सेसि. राजा तुट्ठो महेसिया वरं अदासि. सा ञातकेहि सद्धिं मन्तेत्वा पुत्तस्स रज्जं याचि. राजा ‘‘नस्स वसलि, मम पुत्तानं अन्तरायमिच्छसी’’ति नादासि. सा पुनप्पुनं ¶ रहो राजानं परितोसेत्वा ‘‘न, महाराज, मुसावादो वट्टती’’तिआदीनि वत्वा याचति एव. अथ राजा पुत्ते आमन्तेसि – ‘‘अहं, ताता, तुम्हाकं कनिट्ठं जन्तुकुमारं दिस्वा तस्स मातुया सहसा वरं अदासिं. सा ¶ पुत्तस्स रज्जं परिणामेतुं इच्छति. तुम्हे ममच्चयेन आगन्त्वा रज्जं कारेय्याथा’’ति अट्ठहि अमच्चेहि सद्धिं उय्योजेसि. ते भगिनियो आदाय चतुरङ्गिनिया सेनाय नगरा निक्खमिंसु. ‘‘कुमारा पितुअच्चयेन आगन्त्वा रज्जं कारेस्सन्ति, गच्छाम ने उपट्ठहामा’’ति चिन्तेत्वा बहू मनुस्सा अनुबन्धिंसु. पठमदिवसे योजनमत्ता ¶ सेना अहोसि, दुतियदिवसे द्वियोजनमत्ता, ततियदिवसे तियोजनमत्ता. कुमारा चिन्तेसुं – ‘‘महा अयं बलकायो, सचे मयं कञ्चि सामन्तराजानं अक्कमित्वा जनपदं गण्हिस्साम, सोपि नो न पहोस्सति, किं परेसं पीळं कत्वा लद्धरज्जेन, महा जम्बुदीपो, अरञ्ञे नगरं मापेस्सामा’’ति हिमवन्ताभिमुखा अगमिंसु.
तत्थ नगरमापनोकासं परियेसमाना हिमवति कपिलो नाम घोरतपो तापसो पटिवसति पोक्खरणितीरे महासाकसण्डे, तस्स वसनोकासं गता. सो ते दिस्वा पुच्छित्वा सब्बं पवत्तिं सुत्वा तेसु अनुकम्पं अकासि. सो किर भुम्मजालं नाम विज्जं जानाति, याय उद्धं असीतिहत्थे आकासे च हेट्ठा भूमियञ्च गुणदोसे पस्सति. अथेकस्मिं पदेसे सूकरमिगा सीहब्यग्घादयो तासेत्वा परिपातेन्ति, मण्डूकमूसिका सप्पे भिंसापेन्ति. सो ते दिस्वा ‘‘अयं भूमिप्पदेसो पथवीअग्ग’’न्ति तस्मिं पदेसे अस्समं मापेसि. ततो सो राजकुमारे आह – ‘‘सचे मम नामेन नगरं करोथ, देमि वो इमं ओकास’’न्ति. ते तथा पटिजानिंसु. तापसो ‘‘इमस्मिं ओकासे ठत्वा चण्डालपुत्तोपि चक्कवत्तिं बलेन अतिसेती’’ति वत्वा ‘‘अस्समे रञ्ञो घरं मापेत्वा नगरं मापेथा’’ति तं ओकासं दत्वा सयं अविदूरे पब्बतपादे अस्समं कत्वा वसि. ततो ¶ कुमारा तत्थ नगरं मापेत्वा कपिलस्स वुत्थोकासे कतत्ता ‘‘कपिलवत्थू’’ति नामं आरोपेत्वा तत्थ निवासं कप्पेसुं.
अथ अमच्चा ‘‘इमे कुमारा वयप्पत्ता, यदि नेसं पिता सन्तिके भवेय्य, सो आवाहविवाहं कारेय्य. इदानि पन अम्हाकं भारो’’ति चिन्तेत्वा कुमारेहि सद्धिं मन्तेसुं. कुमारा ‘‘अम्हाकं सदिसा खत्तियधीतरो न पस्साम, तासम्पि भगिनीनं सदिसे खत्तियकुमारे, जातिसम्भेदञ्च ¶ न करोमा’’ति. ते जातिसम्भेदभयेन जेट्ठभगिनिं मातुट्ठाने ठपेत्वा अवसेसाहि संवासं कप्पेसुं. तेसं पिता तं पवत्तिं सुत्वा ‘‘सक्या वत, भो कुमारा, परमसक्या वत, भो कुमारा’’ति उदानं उदानेसि. अयं ताव सक्यानं उप्पत्ति. वुत्तम्पि चेतं भगवता –
‘‘अथ खो, अम्बट्ठ, राजा ओक्काको अमच्चे पारिसज्जे आमन्तेसि – ‘कहं नु खो, भो, एतरहि कुमारा सम्मन्ती’ति. अत्थि, देव, हिमवन्तपस्से पोक्खरणिया तीरे महासाकसण्डो, तत्थेतरहि कुमारा सम्मन्ति. ते जातिसम्भेदभया सकाहि भगिनीहि सद्धिं संवासं कप्पेन्तीति. अथ खो, अम्बट्ठ, राजा ओक्काको उदानं उदानेसि – ‘सक्या वत, भो कुमारा, परमसक्या वत, भो कुमारा’ति, तदग्गे खो पन ¶ , अम्बट्ठ, सक्या पञ्ञायन्ति, सो च सक्यानं पुब्बपुरिसो’’ति (दी. नि. १.२६७).
ततो नेसं जेट्ठभगिनिया कुट्ठरोगो उदपादि, कोविळारपुप्फसदिसानि गत्तानि अहेसुं. राजकुमारा ‘‘इमाय सद्धिं एकतो निसज्जट्ठानभोजनादीनि करोन्तानम्पि उपरि एस रोगो सङ्कमती’’ति चिन्तेत्वा उय्यानकीळं गच्छन्ता विय तं याने आरोपेत्वा अरञ्ञं पविसित्वा पोक्खरणिं खणापेत्वा ¶ तं तत्थ खादनीयभोजनीयेहि सद्धिं पक्खिपित्वा उपरि पदरं पटिच्छादापेत्वा पंसुं दत्वा पक्कमिंसु. तेन च समयेन रामो नाम राजा कुट्ठरोगी ओरोधेहि च नाटकेहि च जिगुच्छियमानो तेन संवेगेन जेट्ठपुत्तस्स रज्जं दत्वा अरञ्ञं पविसित्वा तत्थ पण्णमूलफलानि परिभुञ्जन्तो नचिरस्सेव अरोगो सुवण्णवण्णो हुत्वा, इतो चितो च विचरन्तो महन्तं सुसिररुक्खं दिस्वा तस्सब्भन्तरे सोळसहत्थप्पमाणं तं कोलापं सोधेत्वा, द्वारञ्च वातपानञ्च कत्वा निस्सेणिं बन्धित्वा तत्थ वासं कप्पेसि. सो अङ्गारकटाहे अग्गिं कत्वा रत्तिं विस्सरञ्च सुस्सरञ्च सुणन्तो सयति. सो ‘‘असुकस्मिं पदेसे सीहो सद्दमकासि, असुकस्मिं ब्यग्घो’’ति सल्लक्खेत्वा पभाते तत्थ गन्त्वा विघासमंसं आदाय पचित्वा खादति.
अथेकदिवसं सो पच्चूससमये अग्गिं जालेत्वा निसीदि. तेन च समयेन तस्सा राजधीताय गन्धं घायित्वा ब्यग्घो तं पदेसं खणित्वा ¶ पदरत्थरे विवरमकासि. तेन विवरेन सा ब्यग्घं दिस्वा भीता विस्सरमकासि. सो तं सद्दं सुत्वा ‘‘इत्थिसद्दो एसो’’ति च सल्लक्खेत्वा पातोव तत्थ गन्त्वा ‘‘को एत्था’’ति आह. ‘‘मातुगामो सामी’’ति. ‘‘निक्खमा’’ति. ‘‘न निक्खमामी’’ति. ‘‘किं कारणा’’ति? ‘‘खत्तियकञ्ञा अह’’न्ति. एवं सोब्भे निखातापि मानमेव करोति. सो सब्बं पुच्छित्वा ‘‘अहम्पि खत्तियो’’ति जातिं आचिक्खित्वा ‘‘एहि दानि खीरे पक्खित्तसप्पि विय जात’’न्ति आह. सा ‘‘कुट्ठरोगिनीम्हि सामि, न सक्का निक्खमितु’’न्ति आह. सो ‘‘कतकम्मो दानि अहं सक्का तिकिच्छितु’’न्ति निस्सेणिं दत्वा तं उद्धरित्वा अत्तनो वसनोकासं नेत्वा सयं परिभुत्तभेसज्जानि एव दत्वा नचिरस्सेव अरोगं सुवण्णवण्णमकासि. सो ताय सद्धिं संवासं कप्पेसि. सा पठमसंवासेनेव गब्भं गण्हित्वा द्वे पुत्ते विजायि, पुनपि द्वेति एवं सोळसक्खत्तुं विजायि. एवं ते द्वत्तिंस भातरो अहेसुं. ते अनुपुब्बेन वुड्ढिप्पत्ते पिता सब्बसिप्पानि सिक्खापेसि.
अथेकदिवसं ¶ ¶ एको रामरञ्ञो नगरवासी पब्बते रतनानि गवेसन्तो तं पदेसं आगतो राजानं दिस्वा अञ्ञासि. ‘‘जानामहं, देव, तुम्हे’’ति आह. ‘‘कुतो त्वं आगतोसी’’ति च तेन पुट्ठो ‘‘नगरतो देवा’’ति आह. ततो नं राजा सब्बं पवत्तिं पुच्छि. एवं तेसु समुल्लपमानेसु ते दारका आगमिंसु. सो ते दिस्वा ‘‘इमे के देवा’’ति पुच्छि. ‘‘पुत्ता मे भणे’’ति. ‘‘इमेहि दानि, देव, द्वत्तिंसकुमारेहि परिवुतो वने किं करिस्ससि, एहि रज्जमनुसासा’’ति? ‘‘अलं, भणे, इधेव सुख’’न्ति. सो ‘‘लद्धं दानि मे कथापाभत’’न्ति नगरं गन्त्वा रञ्ञो पुत्तस्सारोचेसि. रञ्ञो पुत्तो ‘‘पितरं आनेस्सामी’’ति चतुरङ्गिनिया सेनाय तत्थ गन्त्वा नानप्पकारेहि पितरं याचि. सोपि ‘‘अलं, तात कुमार, इधेव सुख’’न्ति नेव इच्छि. ततो राजपुत्तो ‘‘न दानि राजा आगन्तुं इच्छति, हन्दस्स इधेव नगरं मापेमी’’ति चिन्तेत्वा तं कोलरुक्खं उद्धरित्वा घरं कत्वा नगरं मापेत्वा कोलरुक्खं अपनेत्वा कतत्ता ‘‘कोलनगर’’न्ति च ब्यग्घपथे कतत्ता ‘‘ब्यग्घपज्ज’’न्ति चाति द्वे नामानि आरोपेत्वा अगमासि.
ततो ¶ वयप्पत्ते कुमारे माता आणापेसि – ‘‘ताता, तुम्हाकं कपिलवत्थुवासिनो सक्या मातुला होन्ति, धीतरो नेसं गण्हथा’’ति. ते यं दिवसं खत्तियकञ्ञायो नदीकीळनं गच्छन्ति, तं दिवसं गन्त्वा नदीतित्थं उपरुन्धित्वा नामानि सावेत्वा पत्थिता पत्थिता राजधीतरो गहेत्वा अगमंसु. सक्यराजानो सुत्वा ‘‘होतु भणे, अम्हाकं ञातका एवा’’ति तुण्ही अहेसुं. अयं कोलियानं उप्पत्ति.
एवं तेसं साकियकोलियानं अञ्ञमञ्ञं आवाहविवाहं करोन्तानं आगतो वंसो याव सीहहनुराजा, ताव वित्थारतो वेदितब्बो – सीहहनुरञ्ञो किर पञ्च पुत्ता अहेसुं ¶ – सुद्धोदनो, अमितोदनो, धोतोदनो, सक्कोदनो, सुक्कोदनोति. तेसु सुद्धोदने रज्जं कारयमाने तस्स पजापतिया अञ्जनरञ्ञो धीताय महामायादेविया कुच्छिम्हि पूरितपारमी महापुरिसो जातकनिदाने वुत्तनयेन तुसितपुरा चवित्वा पटिसन्धिं गहेत्वा अनुपुब्बेन कतमहाभिनिक्खमनो सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तितवरधम्मचक्को अनुक्कमेन कपिलवत्थुं गन्त्वा सुद्धोदनमहाराजादयो अरियफले पतिट्ठापेत्वा जनपदचारिकं पक्कमित्वा पुनपि अपरेन समयेन पच्चागन्त्वा पन्नरसहि भिक्खुसतेहि सद्धिं कपिलवत्थुस्मिं विहरति निग्रोधारामे.
तत्थ विहरन्ते च भगवति साकियकोलियानं उदकं पटिच्च कलहो अहोसि. कथं? नेसं ¶ किर उभिन्नम्पि कपिलपुरकोलियपुरानं अन्तरे रोहिणी नाम नदी पवत्तति. सा कदाचि अप्पोदका होति, कदाचि महोदका. अप्पोदककाले सेतुं कत्वा साकियापि कोलियापि अत्तनो अत्तनो सस्सपायनत्थं उदकं आनेन्ति. तेसं मनुस्सा एकदिवसं सेतुं करोन्ता अञ्ञमञ्ञं भण्डन्ता ‘‘अरे तुम्हाकं राजकुलं भगिनीहि सद्धिं संवासं कप्पेसि कुक्कुटसोणसिङ्गालादितिरच्छाना विय, तुम्हाकं राजकुलं सुसिररुक्खे वासं कप्पेसि पिसाचिल्लिका विया’’ति एवं जातिवादेन खुंसेत्वा अत्तनो अत्तनो राजूनं आरोचेसुं. ते कुद्धा युद्धसज्जा हुत्वा रोहिणीनदीतीरं सम्पत्ता. एवं सागरसदिसं बलं अट्ठासि.
अथ ¶ भगवा ‘‘ञातका कलहं करोन्ति, हन्द, ने वारेस्सामी’’ति आकासेनागन्त्वा द्विन्नं सेनानं मज्झे अट्ठासि. तम्पि आवज्जेत्वा सावत्थितो आगतोति एके. एवं ठत्वा च पन ¶ अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) अभासि. तं सुत्वा सब्बे संवेगप्पत्ता आवुधानि छड्डेत्वा भगवन्तं नमस्समाना अट्ठंसु, महग्घञ्च आसनं पञ्ञापेसुं. भगवा ओरुय्ह पञ्ञत्तासने निसीदित्वा ‘‘कुठारीहत्थो पुरिसो’’तिआदिकं फन्दनजातकं (जा. १.१३.१४), ‘‘वन्दामि तं कुञ्जरा’’तिआदिकं लटुकिकजातकं (जा. १.५.३९).
‘‘सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वस’’न्ति. (जा. १.१.३३) –
इमं वट्टकजातकञ्च कथेत्वा पुन तेसं चिरकालप्पवत्तं ञातिभावं दस्सेन्तो इमं महावंसं कथेसि. ते ‘‘पुब्बे किर मयं ञातका एवा’’ति अतिविय पसीदिंसु. ततो सक्या अड्ढतेय्यकुमारसते, कोलिया अड्ढतेय्यकुमारसतेति पञ्च कुमारसते भगवतो परिवारत्थाय अदंसु. भगवा तेसं पुब्बहेतुं दिस्वा ‘‘एथ भिक्खवो’’ति आह. ते सब्बे इद्धिया निब्बत्तअट्ठपरिक्खारयुत्ता आकासे अब्भुग्गन्त्वा आगम्म भगवन्तं वन्दित्वा अट्ठंसु. भगवा ते आदाय महावनं अगमासि. तेसं पजापतियो दूते पाहेसुं, ते ताहि नानप्पकारेहि पलोभियमाना उक्कण्ठिंसु. भगवा तेसं उक्कण्ठितभावं ञत्वा हिमवन्तं दस्सेत्वा तत्थ कुणालजातककथाय (जा. २.२१.२८९ कुणालजातकं) तेसं अनभिरतिं विनोदेतुकामो आह – ‘‘दिट्ठपुब्बो वो, भिक्खवे, हिमवा’’ति? ‘‘न भगवा’’ति. ‘‘एथ, भिक्खवे, पेक्खथा’’ति अत्तनो इद्धिया ते आकासेन नेन्तो ‘‘अयं सुवण्णपब्बतो, अयं रजतपब्बतो, अयं मणिपब्बतो’’ति नानप्पकारे पब्बते दस्सेत्वा कुणालदहे मनोसिलातले पच्चुट्ठासि. ततो ‘‘हिमवन्ते सब्बे चतुप्पदबहुप्पदादिभेदा तिरच्छानगता पाणा आगच्छन्तु, सब्बेसञ्च पच्छतो ¶ कुणालसकुणो’’ति अधिट्ठासि. आगच्छन्ते च ते जातिनामनिरुत्तिवसेन वण्णेन्तो ‘‘एते, भिक्खवे, हंसा, एते कोञ्चा ¶ , एते चक्कवाका, करवीका, हत्थिसोण्डका, पोक्खरसातका’’ति तेसं दस्सेसि.
ते ¶ विम्हितहदया पस्सन्ता सब्बपच्छतो आगच्छन्तं द्वीहि दिजकञ्ञाहि मुखतुण्डकेन डंसित्वा गहितकट्ठवेमज्झे निसिन्नं सहस्सदिजकञ्ञापरिवारं कुणालसकुणं दिस्वा अच्छरियब्भुतचित्तजाता भगवन्तं आहंसु – ‘‘कच्चि, भन्ते, भगवापि इध कुणालराजा भूतपुब्बो’’ति? ‘‘आम, भिक्खवे, मयावेस कुणालवंसो कतो. अतीते हि मयं चत्तारो जना इध वसिम्हा – नारदो देविलो इसि, आनन्दो गिज्झराजा, पुण्णमुखो फुस्सकोकिलो, अहं कुणालो सकुणो’’ति सब्बं महाकुणालजातकं कथेसि. तं सुत्वा तेसं भिक्खूनं पुराणदुतियिकायो आरब्भ उप्पन्ना अनभिरति वूपसन्ता. ततो तेसं भगवा सच्चकथं कथेसि, कथापरियोसाने सब्बपच्छिमको सोतापन्नो, सब्बउपरिमो अनागामी अहोसि, एकोपि पुथुज्जनो वा अरहा वा नत्थि. ततो भगवा ते आदाय पुनदेव महावने ओरुहि. आगच्छमाना च ते भिक्खू अत्तनोव इद्धिया आगच्छिंसु.
अथ नेसं भगवा उपरिमग्गत्थाय पुन धम्मं देसेसि. ते पञ्चसतापि विपस्सनं आरभित्वा अरहत्ते पतिट्ठहिंसु. पठमं पत्तो पठममेव अगमासि ‘‘भगवतो आरोचेस्सामी’’ति. आगन्त्वा च ‘‘अभिरमामहं भगवा, न उक्कण्ठामी’’ति वत्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि. एवं ते सब्बेपि अनुक्कमेन आगन्त्वा भगवन्तं परिवारेत्वा निसीदिंसु जेट्ठमासउपोसथदिवसे सायन्हसमये. ततो पञ्चसतखीणासवपरिवुतं वरबुद्धासने निसिन्नं भगवन्तं ठपेत्वा असञ्ञसत्ते च अरूपब्रह्मानो च सकलदससहस्सचक्कवाळे अवसेसदेवतादयो मङ्गलसुत्तवण्णनायं वुत्तनयेन सुखुमत्तभावे निम्मिनित्वा सम्परिवारेसुं ‘‘विचित्रपटिभानं धम्मदेसनं सोस्सामा’’ति. तत्थ चत्तारो खीणासवब्रह्मानो समापत्तितो ¶ वुट्ठाय ब्रह्मगणं अपस्सन्ता ‘‘कुहिं गता’’ति आवज्जेत्वा तमत्थं ञत्वा पच्छा आगन्त्वा ओकासं अलभमाना चक्कवाळमुद्धनि ठत्वा पच्चेकगाथायो अभासिंसु. यथाह –
‘‘अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं एतदहोसि – ‘अयं, खो, भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि. दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च ¶ . यंनून मयम्पि येन भगवा ¶ तेनुपसङ्कमेय्याम, उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं भासेय्यामा’’’ति (दी. नि. २.३३१; सं. नि. १.३७).
सब्बं सगाथावग्गे वुत्तनयेनेव वेदितब्बं. एवं गन्त्वा च तत्थ एको ब्रह्मा पुरत्थिमचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो इमं गाथं अभासि –
‘‘महासमयो पवनस्मिं…पे…
दक्खिताये अपराजितसङ्घ’’न्ति. (दी. नि. २.३३२; सं. नि. १.३७);
इमञ्चस्स गाथं भासमानस्स पच्छिमचक्कवाळपब्बते ठितो सद्दं अस्सोसि.
दुतियो पच्छिमचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथं अभासि –
‘‘तत्र भिक्खवो समादहंसु…पे…
इन्द्रियानि रक्खन्ति पण्डिता’’ति. (दी. नि. २.३३२; सं. नि. १.३७);
ततियो दक्खिणचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथं अभासि –
‘‘छेत्वा खीलं छेत्वा पलिघं…पे… सुसुनागा’’ति. (दी. नि. २.३३२; सं. नि. १.३७);
चतुत्थो उत्तरचक्कवाळमुद्धनि ओकासं लभित्वा तत्थ ठितो तं गाथं सुत्वा इमं गाथमभासि –
‘‘ये केचि बुद्धं सरणं गतासे…पे…
देवकायं परिपूरेस्सन्ती’’ति. (दी. नि. २.३३२; सं. नि. १.३७);
तस्सपि ¶ तं सद्दं दक्खिणचक्कवाळमुद्धनि ठितो अस्सोसि. एवं तदा इमे चत्तारो ब्रह्मानो परिसं थोमेत्वा ठिता अहेसुं, महाब्रह्मानो एकचक्कवाळं छादेत्वा अट्ठंसु.
अथ भगवा देवपरिसं ओलोकेत्वा भिक्खूनं आरोचेसि ¶ – ‘‘येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमायेव देवता सन्निपतिता अहेसुं. सेय्यथापि मय्हं ¶ एतरहि, येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मय्हं एतरही’’ति. ततो तं देवपरिसं भब्बाभब्बवसेन द्विधा विभजि ‘‘एत्तका भब्बा, एत्तका अभब्बा’’ति. तत्थ ‘‘अभब्बपरिसा बुद्धसतेपि धम्मं देसेन्ते न बुज्झति, भब्बपरिसा सक्का बोधेतु’’न्ति ञत्वा पुन भब्बपुग्गले चरियवसेन छधा विभजि ‘‘एत्तका रागचरिता, एत्तका दोस-मोह-वितक्क-सद्धा-बुद्धिचरिता’’ति. एवं चरियवसेन परिग्गहेत्वा ‘‘अस्सा परिसाय कीदिसा धम्मदेसना सप्पाया’’ति धम्मकथं विचिनित्वा पुन तं परिसं मनसाकासि – ‘‘अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन, अट्ठुप्पत्तिवसेन, पुच्छावसेना’’ति. ततो ‘‘पुच्छावसेन जानेय्या’’ति ञत्वा ‘‘पञ्हं पुच्छितुं समत्थो अत्थि, नत्थी’’ति पुन सकलपरिसं आवज्जेत्वा ‘‘नत्थि कोची’’ति ञत्वा ‘‘सचे अहमेव पुच्छित्वा अहमेव विस्सज्जेय्यं, एवमस्सा परिसाय सप्पायं न होति. यंनूनाहं निम्मितबुद्धं मापेय्यन्ति पादकज्झानं समापज्जित्वा वुट्ठाय मनोमयिद्धिया अभिसङ्खरित्वा निम्मितबुद्धं मापेसि. सब्बङ्गपच्चङ्गी लक्खणसम्पन्नो पत्तचीवरधरो आलोकितविलोकितादिसम्पन्नो होतू’’ति अधिट्ठानचित्तेन सह पातुरहोसि. सो पाचीनलोकधातुतो आगन्त्वा भगवतो समसमे आसने निसिन्नो एवं आगन्त्वा यानि भगवता इमम्हि समागमे चरियवसेन छ सुत्तानि (सु. नि. ८५४ आदयो, ८६८ आदयो, ८८४ आदयो, ९०१ आदयो, ९२१ आदयो) कथितानि. सेय्यथिदं – पुराभेदसुत्तं कलहविवादसुत्तं चूळब्यूहं महाब्यूहं तुवटकं इदमेव सम्मापरिब्बाजनीयन्ति. तेसु रागचरितदेवतानं सप्पायवसेन कथेतब्बस्स इमस्स सुत्तस्स पवत्तनत्थं पञ्हं पुच्छन्तो ‘‘पुच्छामि मुनिं पहूतपञ्ञ’’न्ति ¶ इमं गाथमाह.
तत्थ पहूतपञ्ञन्ति महापञ्ञं. तिण्णन्ति चतुरोघतिण्णं. पारङ्गतन्ति निब्बानप्पत्तं. परिनिब्बुतन्ति सउपादिसेसनिब्बानवसेन परिनिब्बुतं. ठितत्तन्ति लोकधम्मेहि अकम्पनीयचित्तं. निक्खम्म घरा पनुज्ज कामेति वत्थुकामे पनुदित्वा घरावासा निक्खम्म. कथं भिक्खु सम्मा सो लोके परिब्बजेय्याति सो भिक्खु कथं लोके सम्मा परिब्बजेय्य विहरेय्य अनुपलित्तो लोकेन हुत्वा, लोकं अतिक्कमेय्याति वुत्तं होति. सेसमेत्थ वुत्तनयमेव.
३६३. अथ ¶ ¶ भगवा यस्मा आसवक्खयं अप्पत्वा लोके सम्मा परिब्बजन्तो नाम नत्थि, तस्मा तस्मिं रागचरितादिवसेन परिग्गहिते सब्बपुग्गलसमूहे तं तं तेसं तेसं समानदोसानं देवतागणानं आचिण्णदोसप्पहानत्थं ‘‘यस्स मङ्गला’’ति आरभित्वा अरहत्तनिकूटेनेव खीणासवपटिपदं पकासेन्तो पन्नरस गाथायो अभासि.
तत्थ पठमगाथाय ताव मङ्गलाति मङ्गलसुत्ते वुत्तानं दिट्ठमङ्गलादीनमेतं अधिवचनं. समूहताति सुट्ठु ऊहता पञ्ञासत्थेन समुच्छिन्ना. उप्पाताति ‘‘उक्कापातदिसाडाहादयो एवं विपाका होन्ती’’ति एवं पवत्ता उप्पाताभिनिवेसा. सुपिनाति ‘‘पुब्बण्हसमये सुपिनं दिस्वा इदं नाम होति, मज्झन्हिकादीसु इदं, वामपस्सेन सयता दिट्ठे इदं नाम होति, दक्खिणपस्सादीहि इदं, सुपिनन्ते चन्दं दिस्वा इदं नाम होति, सूरियादयो दिस्वा इद’’न्ति एवं पवत्ता सुपिनाभिनिवेसा. लक्खणाति दण्डलक्खणवत्थलक्खणादिपाठं पठित्वा ‘‘इमिना इदं नाम होती’’ति एवं पवत्ता लक्खणाभिनिवेसा. ते सब्बेपि ब्रह्मजाले वुत्तनयेनेव वेदितब्बा. सो मङ्गलदोसविप्पहीनोति अट्ठतिंस महामङ्गलानि ठपेत्वा अवसेसा मङ्गलदोसा ¶ नाम. यस्स पनेते मङ्गलादयो समूहता, सो मङ्गलदोसविप्पहीनो होति. अथ वा मङ्गलानञ्च उप्पातादिदोसानञ्च पहीनत्ता मङ्गलदोसविप्पहीनो होति, न मङ्गलादीहि सुद्धिं पच्चेति अरियमग्गस्स अधिगतत्ता. तस्मा सम्मा सो लोके परिब्बजेय्य, सो खीणासवो सम्मा लोके परिब्बजेय्य अनुपलित्तो लोकेनाति.
३६४. दुतियगाथाय रागं विनयेथ मानुसेसु, दिब्बेसु कामेसु चापि भिक्खूति मानुसेसु च दिब्बेसु च कामगुणेसु अनागामिमग्गेन अनुप्पत्तिधम्मतं नेन्तो रागं विनयेथ. अतिक्कम्म भवं समेच्च धम्मन्ति एवं रागं विनेत्वा ततो परं अरहत्तमग्गेन सब्बप्पकारतो परिञ्ञाभिसमयादयो साधेन्तो चतुसच्चभेदम्पि समेच्च धम्मं इमाय पटिपदाय तिविधम्पि अतिक्कम्म भवं. सम्मा सोति सोपि भिक्खु सम्मा लोके परिब्बजेय्य.
३६५. ततियगाथाय ‘‘अनुरोधविरोधविप्पहीनो’’ति सब्बवत्थूसु पहीनरागदोसो. सेसं वुत्तनयमेव सब्बगाथासु च ‘‘सोपि भिक्खु सम्मा ¶ लोके परिब्बजेय्या’’ति योजेतब्बं. इतो परञ्हि योजनम्पि अवत्वा अवुत्तनयमेव वण्णयिस्साम.
३६६. चतुत्थगाथाय सत्तसङ्खारवसेन दुविधं पियञ्च अप्पियञ्च वेदितब्बं, तत्थ छन्दरागपटिघप्पहानेन हित्वा. अनुपादायाति चतूहि उपादानेहि कञ्चि धम्मं अग्गहेत्वा. अनिस्सितो ¶ कुहिञ्चीति अट्ठसतभेदेन तण्हानिस्सयेन द्वासट्ठिभेदेन दिट्ठिनिस्सयेन च कुहिञ्चि रूपादिधम्मे भवे वा अनिस्सितो. संयोजनियेहि विप्पमुत्तोति सब्बेपि तेभूमकधम्मा दसविधसंयोजनस्स विसयत्ता संयोजनिया, तेहि सब्बप्पकारतो मग्गभावनाय परिञ्ञातत्ता च विप्पमुत्तोति अत्थो. पठमपादेन चेत्थ रागदोसप्पहानं वुत्तं, दुतियेन उपादाननिस्सयाभावो, ततियेन सेसाकुसलेहि अकुसलवत्थूहि च विप्पमोक्खो. पठमेन वा रागदोसप्पहानं, दुतियेन तदुपायो, ततियेन तेसं पहीनत्ता संयोजनियेहि विप्पमोक्खोति वेदितब्बो.
३६७. पञ्चमगाथाय उपधीसूति खन्धुपधीसु. आदानन्ति आदातब्बट्ठेन ¶ तेयेव वुच्चन्ति. अनञ्ञनेय्योति अनिच्चादीनं सुदिट्ठत्ता ‘‘इदं सेय्यो’’ति केनचि अनेतब्बो. सेसं उत्तानपदत्थमेव. इदं वुत्तं होति – आदानेसु चतुत्थमग्गेन सब्बसो छन्दरागं विनेत्वा सो विनीतछन्दरागो, तेसु उपधीसु न सारमेति, सब्बे उपधी असारकत्तेनेव पस्सति. ततो तेसु दुविधेनपि निस्सयेन अनिस्सितो अञ्ञेन वा केनचि ‘‘इदं सेय्यो’’ति अनेतब्बो खीणासवो भिक्खु सम्मा सो लोके परिब्बजेय्य.
३६८. छट्ठगाथाय अविरुद्धोति एतेसं तिण्णं दुच्चरितानं पहीनत्ता सुचरितेहि सद्धिं अविरुद्धो. विदित्वा धम्मन्ति मग्गेन चतुसच्चधम्मं ञत्वा. निब्बानपदाभिपत्थयानोति अनुपादिसेसं खन्धपरिनिब्बानपदं पत्थयमानो. सेसं उत्तानत्थमेव.
३६९. सत्तमगाथाय अक्कुट्ठोति दसहि अक्कोसवत्थूहि अभिसत्तो. न सन्धियेथाति न उपनय्हेथ न कुप्पेय्य. लद्धा परभोजनं ¶ न मज्जेति परेहि दिन्नं सद्धादेय्यं लभित्वा ‘‘अहं ञातो यसस्सी लाभी’’ति न मज्जेय्य. सेसं उत्तानत्थमेव.
३७०. अट्ठमगाथाय लोभन्ति विसमलोभं. भवन्ति कामभवादिभवं. एवं द्वीहि पदेहि भवभोगतण्हा वुत्ता. पुरिमेन वा सब्बापि तण्हा, पच्छिमेन कम्मभवो. विरतो छेदनबन्धना चाति एवमेतेसं कम्मकिलेसानं पहीनत्ता परसत्तछेदनबन्धना च विरतोति. सेसं वुत्तनयमेव.
३७१. नवमगाथाय सारुप्पं अत्तनो विदित्वाति अत्तनो भिक्खुभावस्स पतिरूपं अनेसनादिं पहाय सम्माएसनादिआजीवसुद्धिं अञ्ञञ्च सम्मापटिपत्तिं तत्थ पतिट्ठहनेन विदित्वा. न हि ञातमत्तेनेव किञ्चि होति. यथातथियन्ति यथातथं यथाभूतं. धम्मन्ति खन्धायतनादिभेदं ¶ यथाभूतञाणेन, चतुसच्चधम्मं वा मग्गेन विदित्वा. सेसं उत्तानत्थमेव.
३७२. दसमगाथाय ¶ सो निरासो अनासिसानोति यस्स अरियमग्गेन विनासितत्ता अनुसया च न सन्ति, अकुसलमूला च समूहता, सो निरासो नित्तण्हो होति. ततो आसाय अभावेन कञ्चि रूपादिधम्मं नासीसति. तेनाह ‘‘निरासो अनासिसानो’’ति. सेसं वुत्तनयमेव.
३७३. एकादसमगाथाय आसवखीणोति खीणचतुरासवो. पहीनमानोति पहीननवविधमानो. रागपथन्ति रागविसयभूतं तेभूमकधम्मजातं. उपातिवत्तोति परिञ्ञापहानेहि अतिक्कन्तो. दन्तोति सब्बद्वारविसेवनं हित्वा अरियेन दमथेन दन्तभूमिं पत्तो. परिनिब्बुतोति किलेसग्गिवूपसमेन सीतिभूतो. सेसं वुत्तनयमेव.
३७४. द्वादसमगाथाय सद्धोति बुद्धादिगुणेसु परप्पच्चयविरहितत्ता सब्बाकारसम्पन्नेन अवेच्चप्पसादेन समन्नागतो, न परस्स सद्धाय पटिपत्तियं गमनभावेन. यथाह – ‘‘न ख्वाहं एत्थ भन्ते भगवतो सद्धाय ¶ गच्छामी’’ति (अ. नि. ५.३४). सुतवाति वोसितसुतकिच्चत्ता परमत्थिकसुतसमन्नागतो. नियामदस्सीति संसारकन्तारमूळ्हे लोके अमतपुरगामिनो सम्मत्तनियामभूतस्स मग्गस्स दस्सावी, दिट्ठमग्गोति वुत्तं होति. वग्गगतेसु न वग्गसारीति वग्गगता नाम द्वासट्ठिदिट्ठिगतिका अञ्ञमञ्ञं पटिलोमत्ता, एवं वग्गाहि दिट्ठीहि गतेसु सत्तेसु न वग्गसारी – ‘‘इदं उच्छिज्जिस्सति, इदं तथेव भविस्सती’’ति एवं दिट्ठिवसेन अगमनतो. पटिघन्ति पटिघातकं, चित्तविघातकन्ति वुत्तं होति. दोसविसेसनमेवेतं. विनेय्याति विनेत्वा. सेसं वुत्तनयमेव.
३७५. तेरसमगाथाय संसुद्धजिनोति संसुद्धेन अरहत्तमग्गेन विजितकिलेसो. विवट्टच्छदोति विवटरागदोसमोहछदनो. धम्मेसु वसीति चतुसच्चधम्मेसु ¶ वसिप्पत्तो. न हिस्स सक्का ते धम्मा यथा ञाता केनचि अञ्ञथा कातुं, तेन खीणासवो ‘‘धम्मेसु वसी’’ति वुच्चति. पारगूति पारं वुच्चति निब्बानं, तं गतो, सउपादिसेसवसेन अधिगतोति वुत्तं होति. अनेजोति अपगततण्हाचलनो. सङ्खारनिरोधञाणकुसलोति सङ्खारनिरोधो वुच्चति निब्बानं, तम्हि ञाणं अरियमग्गपञ्ञा, तत्थ कुसलो, चतुक्खत्तुं भावितत्ता छेकोति वुत्तं होति.
३७६. चुद्दसमगाथाय अतीतेसूति पवत्तिं पत्वा अतिक्कन्तेसु पञ्चक्खन्धेसु. अनागतेसूति पवत्तिं अप्पत्तेसु पञ्चक्खन्धेसु एव. कप्पातीतोति ‘‘अहं मम’’न्ति कप्पनं सब्बम्पि वा तण्हादिट्ठिकप्पं अतीतो. अतिच्च सुद्धिपञ्ञोति अतीव सुद्धिपञ्ञो, अतिक्कमित्वा ¶ वा सुद्धिपञ्ञो. किं अतिक्कमित्वा? अद्धत्तयं. अरहा हि य्वायं अविज्जासङ्खारसङ्खातो अतीतो अद्धा, जातिजरामरणसङ्खातो अनागतो अद्धा, विञ्ञाणादिभवपरियन्तो पच्चुप्पन्नो च अद्धा, तं सब्बम्पि अतिक्कम्म कङ्खं वितरित्वा परमसुद्धिप्पत्तपञ्ञो हुत्वा ठितो. तेन वुच्चति ‘‘अतिच्च सुद्धिपञ्ञो’’ति. सब्बायतनेहीति द्वादसहायतनेहि. अरहा हि एवं कप्पातीतो. कप्पातीतत्ता अतिच्च सुद्धिपञ्ञत्ता च आयतिं न किञ्चि आयतनं उपेति. तेनाह – ‘‘सब्बायतनेहि विप्पमुत्तो’’ति.
३७७. पन्नरसमगाथाय ¶ अञ्ञाय पदन्ति ये ते ‘‘सच्चानं चतुरो पदा’’ति वुत्ता, तेसु एकेकपदं पुब्बभागसच्चववत्थापनपञ्ञाय ञत्वा. समेच्च धम्मन्ति ततो परं चतूहि अरियमग्गेहि चतुसच्चधम्मं समेच्च. विवटं दिस्वान पहानमासवानन्ति अथ पच्चवेक्खणञाणेन आसवक्खयसञ्ञितं निब्बानं विवटं पाकटमनावटं दिस्वा. सब्बुपधीनं परिक्खयाति सब्बेसं खन्धकामगुणकिलेसाभिसङ्खारभेदानं उपधीनं परिक्खीणत्ता कत्थचि असज्जमानो भिक्खु सम्मा सो लोके परिब्बजेय्य विहरेय्य, अनल्लीयन्तो लोकं गच्छेय्याति देसनं निट्ठापेसि.
३७८. ततो ¶ सो निम्मितो धम्मदेसनं थोमेन्तो ‘‘अद्धा हि भगवा’’ति इमं गाथमाह. तत्थ यो सो एवं विहारीति यो सो मङ्गलादीनि समूहनित्वा सब्बमङ्गलदोसप्पहानविहारी, योपि सो दिब्बमानुसकेसु कामेसु रागं विनेय्य भवातिक्कम्म धम्माभिसमयविहारीति एवं ताय ताय गाथाय निद्दिट्ठभिक्खुं दस्सेन्तो आह. सेसं उत्तानमेव. अयं पन योजना – अद्धा हि भगवा तथेव एतं यं त्वं ‘‘यस्स मङ्गला समूहता’’तिआदीनि वत्वा तस्सा तस्सा गाथाय परियोसाने ‘‘सम्मा सो लोके परिब्बजेय्या’’ति अवच. किं कारणं? यो सो एवंविहारी भिक्खु, सो उत्तमेन दमथेन दन्तो, सब्बानि च दसपि संयोजनानि चतुरो च योगे वीतिवत्तो होति. तस्मा सम्मा सो लोके परिब्बजेय्य, नत्थि मे एत्थ विचिकिच्छाति इति देसनाथोमनगाथम्पि वत्वा अरहत्तनिकूटेनेव देसनं निट्ठापेसि. सुत्तपरियोसाने कोटिसतसहस्सदेवतानं अग्गफलप्पत्ति अहोसि, सोतापत्तिसकदागामिअनागामिफलप्पत्ता पन गणनतो असङ्ख्येय्याति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सम्मापरिब्बाजनीयसुत्तवण्णना
निट्ठिता.
१४. धम्मिकसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति धम्मिकसुत्तं. का उप्पत्ति? तिट्ठमाने किर भगवति लोकनाथे धम्मिको नाम उपासको अहोसि नामेन च पटिपत्तिया च. सो किर सरणसम्पन्नो सीलसम्पन्नो बहुस्सुतो पिटकत्तयधरो अनागामी अभिञ्ञालाभी आकासचारी अहोसि. तस्स परिवारा पञ्चसता उपासका, तेपि तादिसा एव अहेसुं. तस्सेकदिवसं उपोसथिकस्स रहोगतस्स पटिसल्लीनस्स मज्झिमयामावसानसमये एवं परिवितक्को उदपादि – ‘‘यंनूनाहं अगारियअनगारियानं पटिपदं पुच्छेय्य’’न्ति. सो पञ्चहि उपासकसतेहि परिवुतो भगवन्तं उपसङ्कमित्वा तमत्थं पुच्छि, भगवा चस्स ब्याकासि. तत्थ ¶ पुब्बे वण्णितसदिसं वुत्तनयेनेव वेदितब्बं, अपुब्बं वण्णयिस्साम.
३७९. तत्थ पठमगाथाय ताव कथंकरोति कथं करोन्तो कथं पटिपज्जन्तो. साधु होतीति सुन्दरो अनवज्जो अत्थसाधनो होति. उपासकासेति उपासकाइच्चेव वुत्तं होति. सेसमत्थतो पाकटमेव. अयं पन योजना – यो वा अगारा अनगारमेति पब्बजति, ये वा अगारिनो उपासका, एतेसु दुविधेसु सावकेसु कथंकरो सावको साधु होतीति.
३८०-१. इदानि एवं पुट्ठस्स भगवतो ब्याकरणसमत्थतं दीपेन्तो ‘‘तुवञ्ही’’ति गाथाद्वयमाह. तत्थ गतिन्ति अज्झासयगतिं. परायणन्ति निप्फत्तिं. अथ वा गतिन्ति निरयादिपञ्चप्पभेदं. परायणन्ति गतितो परं अयनं गतिविप्पमोक्खं परिनिब्बानं, न चत्थि तुल्योति तया सदिसो नत्थि. सब्बं तुवं ञाणमवेच्च धम्मं, पकासेसि सत्ते अनुकम्पमानोति त्वं भगवा यदत्थि ञेय्यं नाम, तं अनवसेसं अवेच्च पटिविज्झित्वा सत्ते अनुकम्पमानो सब्बं ञाणञ्च धम्मञ्च पकासेसि. यं यं यस्स हितं होति, तं तं तस्स आविकासियेव देसेसियेव, न ते अत्थि आचरियमुट्ठीति वुत्तं होति. विरोचसि विमलोति धूमरजादिविरहितो विय चन्दो, रागादिमलाभावेन विमलो विरोचसि. सेसमेत्थ उत्तानत्थमेव.
३८२. इदानि येसं तदा भगवा धम्मं देसेसि, ते देवपुत्ते कित्तेत्वा भगवन्तं पसंसन्तो ‘‘आगञ्छी ते सन्तिके’’ति गाथाद्वयमाह. तत्थ ¶ नागराजा एरावणो नामाति अयं किर ¶ एरावणो नाम देवपुत्तो कामरूपी दिब्बे विमाने वसति. सो यदा सक्को उय्यानकीळं गच्छति, तदा दियड्ढसतयोजनं कायं अभिनिम्मिनित्वा तेत्तिंस कुम्भे मापेत्वा एरावणो नाम हत्थी होति. तस्स एकेकस्मिं कुम्भे द्वे द्वे दन्ता होन्ति, एकेकस्मिं दन्ते सत्त सत्त ¶ पोक्खरणियो, एकेकिस्सा पोक्खरणिया सत्त सत्त पदुमिनियो, एकेकिस्सा पदुमिनिया सत्त सत्त पुप्फानि, एकेकस्मिं पुप्फे सत्त सत्त पत्तानि, एकेकस्मिं पत्ते सत्त सत्त अच्छरायो नच्चन्ति पदुमच्छरायोत्वेव विस्सुता सक्कस्स नाटकित्थियो, या च विमानवत्थुस्मिम्पि ‘‘भमन्ति कञ्ञा पदुमेसु सिक्खिता’’ति (वि. व. १०३४) आगता. तेसं पन तेत्तिसंकुम्भानं मज्झे सुदस्सनकुम्भो नाम तिंसयोजनमत्तो होति, तत्थ योजनप्पमाणो मणिपल्लङ्को तियोजनुब्बेधे पुप्फमण्डपे अत्थरीयति. तत्थ सक्को देवानमिन्दो अच्छरासङ्घपरिवुतो दिब्बसम्पत्तिं पच्चनुभोति. सक्के पन देवानमिन्दे उय्यानकीळातो पटिनिवत्ते पुन तं रूपं संहरित्वान देवपुत्तोव होति. तं सन्धायाह – ‘‘आगञ्छि ते सन्तिके नागराजा एरावणो नामा’’ति. जिनोति सुत्वाति ‘‘विजितपापधम्मो एस भगवा’’ति एवं सुत्वा. सोपि तया मन्तयित्वाति तया सद्धिं मन्तयित्वा, पञ्हं पुच्छित्वाति अधिप्पायो. अज्झगमाति अधिअगमा, गतोति वुत्तं होति. साधूति सुत्वान पतीतरूपोति तं पञ्हं सुत्वा ‘‘साधु भन्ते’’ति अभिनन्दित्वा तुट्ठरूपो गतोति अत्थो.
३८३. राजापि तं वेस्सवणो कुवेरोति एत्थ सो यक्खो रञ्जनट्ठेन राजा, विसाणाय राजधानिया रज्जं कारेतीति वेस्सवणो, पुरिमनामेन कुवेरोति वेदितब्बो. सो किर कुवेरो नाम ब्राह्मणमहासालो हुत्वा दानादीनि पुञ्ञानि कत्वा विसाणाय राजधानिया अधिपति हुत्वा निब्बत्तो. तस्मा ‘‘कुवेरो वेस्सवणो’’ति वुच्चति. वुत्तञ्चेतं आटानाटियसुत्ते –
‘‘कुवेरस्स खो पन, मारिस, महाराजस्स विसाणा नाम राजधानी, तस्मा कुवेरो महाराजा ‘वेस्सवणो’ति पवुच्चती’’ति (दी. नि. ३.२९१) –
सेसमेत्थ पाकटमेव.
तत्थ ¶ सिया – कस्मा पन दूरतरे तावतिंसभवने वसन्तो एरावणो पठमं आगतो, वेस्सवणो पच्छा, एकनगरेव ¶ वसन्तो अयं उपासको सब्बपच्छा, कथञ्च सो तेसं आगमनं अञ्ञासि, येन एवमाहाति? वुच्चते – वेस्सवणो किर तदा अनेकसहस्सपवाळपल्लङ्कं द्वादसयोजनं नारिवाहनं अभिरुय्ह पवाळकुन्तं उच्चारेत्वा दससहस्सकोटियक्खेहि ¶ परिवुतो ‘‘भगवन्तं पञ्हं पुच्छिस्सामी’’ति आकासट्ठकविमानानि परिहरित्वा मग्गेन मग्गं आगच्छन्तो वेळुकण्डकनगरे नन्दमाताय उपासिकाय निवेसनस्स उपरिभागं सम्पत्तो. उपासिकाय अयमानुभावो – परिसुद्धसीला होति, निच्चं विकालभोजना पटिविरता, पिटकत्तयधारिनी, अनागामिफले पतिट्ठिता. सा तम्हि समये सीहपञ्जरं उग्घाटेत्वा उतुग्गहणत्थाय मालुतेरितोकासे ठत्वा अट्ठकपारायनवग्गे परिमण्डलेहि पदब्यञ्जनेहि मधुरेन सरेन भासति. वेस्सवणो तत्थेव यानानि ठपेत्वा याव उपासिका ‘‘इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये परिचारकसोळसन्नं ब्राह्मणान’’न्ति निगमनं अभासि, ताव सब्बं सुत्वा वग्गपरियोसाने सुवण्णमुरजसदिसं महन्तं गीवं पग्गहेत्वा ‘‘साधु साधु भगिनी’’ति साधुकारमदासि. सा ‘‘को एत्था’’ति आह. ‘‘अहं भगिनि वेस्सवणो’’ति. उपासिका किर पठमं सोतापन्ना अहोसि, पच्छा वेस्सवणो. तं सो धम्मतो सहोदरभावं सन्धाय उपासिकं भगिनिवादेन समुदाचरति. उपासिकाय च ‘‘विकालो, भातिक भद्रमुख, यस्स दानि कालं मञ्ञसी’’ति वुत्तो ‘‘अहं भगिनि तयि पसन्नो पसन्नाकारं करोमी’’ति आह. तेन हि भद्रमुख, मम खेत्ते निप्फन्नं सालिं कम्मकरा आहरितुं न सक्कोन्ति, तं तव परिसाय आणापेहीति. सो ‘‘साधु भगिनी’’ति यक्खे आणापेसि. ते अड्ढतेरस कोट्ठागारसतानि पूरेसुं. ततो पभुति कोट्ठागारं ¶ ऊनं नाम नाहोसि, ‘‘नन्दमातु कोट्ठागारं विया’’ति लोके निदस्सनं अहोसि. वेस्सवणो कोट्ठागारानि पूरेत्वा भगवन्तं उपसङ्कमि. भगवा ‘‘विकाले आगतोसी’’ति आह. अथ भगवतो सब्बं आरोचेसि. इमिना कारणेन आसन्नतरेपि चातुमहाराजिकभवने वसन्तो वेस्सवणो पच्छा आगतो. एरावणस्स पन न किञ्चि अन्तरा करणीयं अहोसि, तेन सो पठमतरं आगतो.
अयं ¶ पन उपासको किञ्चापि अनागामी पकतियाव एकभत्तिको, तथापि तदा उपोसथदिवसोति कत्वा उपोसथङ्गानि अधिट्ठाय सायन्हसमयं सुनिवत्थो सुपारुतो पञ्चसतउपासकपरिवुतो जेतवनं गन्त्वा धम्मदेसनं सुत्वा अत्तनो घरं आगम्म तेसं उपासकानं सरणसीलउपोसथानिसंसादिभेदं उपासकधम्मं कथेत्वा ते उपासके उय्योजेसि. तेसञ्च तस्सेव घरे मुट्ठिहत्थप्पमाणपादकानि पञ्च कप्पियमञ्चसतानि पाटेक्कोवरकेसु पञ्ञत्तानि होन्ति. ते अत्तनो अत्तनो ओवरकं पविसित्वा समापत्तिं अप्पेत्वा निसीदिंसु, उपासकोपि तथेवाकासि. तेन च समयेन सावत्थिनगरे सत्तपञ्ञास कुलसतसहस्सानि वसन्ति, मनुस्सगणनाय अट्ठारसकोटिमनुस्सा. तेन पठमयामे हत्थिअस्समनुस्सभेरिसद्दादीहि सावत्थिनगरं महासमुद्दो विय एकसद्दं होति. मज्झिमयामसमनन्तरे सो सद्दो पटिप्पस्सम्भति ¶ . तम्हि काले उपासको समापत्तितो वुट्ठाय अत्तनो गुणे आवज्जेत्वा ‘‘येनाहं मग्गसुखेन फलसुखेन सुखितो विहरामि, इदं सुखं कं निस्साय लद्ध’’न्ति चिन्तेत्वा ‘‘भगवन्तं निस्साया’’ति भगवति चित्तं पसादेत्वा ‘‘भगवा एतरहि कतमेन विहारेन विहरती’’ति आवज्जेन्तो दिब्बेन चक्खुना एरावणवेस्सवणे दिस्वा दिब्बाय सोतधातुया धम्मदेसनं सुत्वा चेतोपरियञाणेन तेसं पसन्नचित्ततं ¶ ञत्वा ‘‘यंनूनाहम्पि भगवन्तं उभयहितं पटिपदं पुच्छेय्य’’न्ति चिन्तेसि. तस्मा सो एकनगरे वसन्तोपि सब्बपच्छा आगतो, एवञ्च नेसं आगमनं अञ्ञासि. तेनाह – ‘‘आगञ्छि ते सन्तिके नागराजा…पे… सो चापि सुत्वान पतीतरूपो’’ति.
३८४. इदानि इतो बहिद्धा लोकसम्मतेहि समणब्राह्मणेहि उक्कट्ठभावेन भगवन्तं पसंसन्तो ‘‘ये केचिमे’’ति गाथाद्वयमाह. तत्थ तित्थियाति नन्दवच्छसंकिच्चेहि आदिपुग्गलेहि तीहि तित्थकरेहि कते दिट्ठितित्थे जाता, तेसं सासने पब्बजिता पूरणादयो छ सत्थारो. तत्थ नाटपुत्तो निगण्ठो, अवसेसा आजीवकाति ते सब्बे दस्सेन्तो आह ‘‘ये केचिमे तित्थिया वादसीला’’ति, ‘‘मयं सम्मा पटिपन्ना, अञ्ञे मिच्छा पटिपन्ना’’ति एवं वादकरणसीला लोकं मुखसत्तीहि वितुदन्ता विचरन्ति. आजीवका वाति ते एकज्झमुद्दिट्ठे भिन्दित्वा दस्सेति. नातितरन्तीति नातिक्कमन्ति. सब्बेति अञ्ञेपि ये ¶ केचि तित्थियसावकादयो, तेपि परिग्गण्हन्तो आह. ‘‘ठितो वजन्तं विया’’ति यथा कोचि ठितो गतिविकलो सीघगामिनं पुरिसं गच्छन्तं नातितरेय्य, एवं ते पञ्ञागतिया अभावेन ते ते अत्थप्पभेदे बुज्झितुं असक्कोन्ता ठिता, अतिजवनपञ्ञं भगवन्तं नातितरन्तीति अत्थो.
३८५. ब्राह्मणा वादसीला वुद्धा चाति एत्तावता चङ्कीतारुक्खपोक्खरसातिजाणुस्सोणिआदयो दस्सेति, अपि ब्राह्मणा सन्ति केचीति इमिना मज्झिमापि दहरापि केवलं ब्राह्मणा सन्ति अत्थि उपलब्भन्ति केचीति एवं अस्सलायनवासेट्ठअम्बट्ठउत्तरमाणवकादयो दस्सेति. अत्थबद्धाति ‘‘अपि नु खो इमं पञ्हं ब्याकरेय्य, इमं कङ्खं छिन्देय्या’’ति एवं अत्थबद्धा भवन्ति. ये चापि अञ्ञेति अञ्ञेपि ये ‘‘मयं वादिनो’’ति एवं मञ्ञमाना ¶ विचरन्ति खत्तियपण्डितब्राह्मणब्रह्मदेवयक्खादयो अपरिमाणा. तेपि सब्बे तयि अत्थबद्धा भवन्तीति दस्सेति.
३८६-७. एवं नानप्पकारेहि भगवन्तं पसंसित्वा इदानि धम्मेनेव तं पसंसित्वा धम्मकथं याचन्तो ‘‘अयञ्हि धम्मो’’ति गाथाद्वयमाह. तत्थ अयञ्हि धम्मोति सत्ततिंस बोधिपक्खियधम्मे ¶ सन्धायाह. निपुणोति सण्हो दुप्पटिविज्झो. सुखोति पटिविद्धो समानो लोकुत्तरसुखमावहति, तस्मा सुखावहत्ता ‘‘सुखो’’ति वुच्चति. सुप्पवुत्तोति सुदेसितो. सुस्सूसमानाति सोतुकामम्हाति अत्थो. तं नो वदाति तं धम्मं अम्हाकं वद. ‘‘त्वं नो’’तिपि पाठो, त्वं अम्हाकं वदाति अत्थो. सब्बेपिमे भिक्खवोति तङ्खणं निसिन्नानि किर पञ्च भिक्खुसतानि होन्ति, तानि दस्सेन्तो याचति. उपासका चापीति अत्तनो परिवारे अञ्ञे च दस्सेति. सेसमेत्थ पाकटमेव.
३८८. अथ भगवा अनगारियपटिपदं ताव दस्सेतुं भिक्खू आमन्तेत्वा ‘‘सुणाथ मे भिक्खवो’’तिआदिमाह. तत्थ धम्मं धुतं तञ्च चराथ सब्बेति किलेसे धुनातीति धुतो, एवरूपं किलेसधुननकं पटिपदाधम्मं सावयामि वो, तञ्च मया सावितं सब्बे चरथ पटिपज्जथ, मा पमादित्थाति वुत्तं होति. इरियापथन्ति गमनादिचतुब्बिधं. पब्बजितानुलोमिकन्ति समणसारुप्पं सतिसम्पजञ्ञयुत्तं. अरञ्ञे कम्मट्ठानानुयोगवसेन पवत्तमेवाति अपरे. सेवेथ नन्ति तं इरियापथं भजेय्य ¶ . अत्थदसोति हितानुपस्सी. मुतीमाति बुद्धिमा. सेसमेत्थ गाथाय पाकटमेव.
३८९. नो वे विकालेति एवं पब्बजितानुलोमिकं इरियापथं सेवमानो च दिवामज्झन्हिकवीतिक्कमं उपादाय विकाले न चरेय्य भिक्खु, युत्तकाले एव पन गामं पिण्डाय चरेय्य. किं कारणं? अकालचारिञ्हि सजन्ति सङ्गा, अकालचारिं पुग्गलं रागसङ्गादयो अनेके सङ्गा सजन्ति परिस्सजन्ति उपगुहन्ति अल्लीयन्ति. तस्मा विकाले न ¶ चरन्ति बुद्धा, तस्मा ये चतुसच्चबुद्धा अरियपुग्गला, न ते विकाले पिण्डाय चरन्तीति. तेन किर समयेन विकालभोजनसिक्खापदं अप्पञ्ञत्तं होति, तस्मा धम्मदेसनावसेनेवेत्थ पुथुज्जनानं आदीनवं दस्सेन्तो इमं गाथमाह. अरिया पन सह मग्गपटिलाभा एव ततो पटिविरता होन्ति, एसा धम्मता.
३९०. एवं विकालचरियं पटिसेधेत्वा ‘‘काले चरन्तेनपि एवं चरितब्ब’’न्ति दस्सेन्तो आह ‘‘रूपा च सद्दा चा’’ति. तस्सत्थो – ये ते रूपादयो नानप्पकारकं मदं जनेन्ता सत्ते सम्मदयन्ति, तेसु पिण्डपातपारिसुद्धिसुत्तादीसु (म. नि. ३.४३८ आदयो) वुत्तनयेन छन्दं विनोदेत्वा युत्तकालेनेव पातरासं पविसेय्याति. एत्थ च पातो असितब्बोति पातरासो, पिण्डपातस्सेतं नामं. यो यत्थ लब्भति, सो पदेसोपि तं योगेन ‘‘पातरासो’’ति इध वुत्तो. यतो पिण्डपातं लभति, तं ओकासं गच्छेय्याति एवमेत्थ अत्थो वेदितब्बो.
३९१. एवं ¶ पविट्ठो –
‘‘पिण्डञ्च भिक्खु समयेन लद्धा,
एको पटिक्कम्म रहो निसीदे;
अज्झत्तचिन्ती न मनो बहिद्धा,
निच्छारये सङ्गहितत्तभावो’’.
तत्थ पिण्डन्ति मिस्सकभिक्खं, सा हि ततो ततो समोधानेत्वा सम्पिण्डितट्ठेन ‘‘पिण्डो’’ति वुच्चति. समयेनाति अन्तोमज्झन्हिककाले. एको पटिक्कम्माति कायविवेकं सम्पादेन्तो अदुतियो निवत्तित्वा. अज्झत्तचिन्तीति तिलक्खणं आरोपेत्वा खन्धसन्तानं चिन्तेन्तो. न मनो बहिद्धा ¶ निच्छारयेति बहिद्धा रूपादीसु रागवसेन चित्तं न नीहरे. सङ्गहितत्तभावोति सुट्ठु गहितचित्तो.
‘‘सचेपि सो सल्लपे सावकेन,
अञ्ञेन वा केनचि भिक्खुना वा;
धम्मं पणीतं तमुदाहरेय्य,
न पेसुणं नोपि परूपवादं’’.
किं वुत्तं होति? सो योगावचरो किञ्चिदेव सोतुकामताय उपगतेन सावकेन वा केनचि अञ्ञतित्थियगहट्ठादिना वा इधेव पब्बजितेन भिक्खुना वा सद्धिं सचेपि सल्लपे, अथ य्वायं मग्गफलादिपटिसंयुत्तो ¶ दसकथावत्थुभेदो वा अतप्पकट्ठेन पणीतो धम्मो. तं धम्मं पणीतं उदाहरेय्य, अञ्ञं पन पिसुणवचनं वा परूपवादं वा अप्पमत्तकम्पि न उदाहरेय्याति.
३९३. इदानि तस्मिं परूपवादे दोसं दस्सेन्तो आह ‘‘वादञ्हि एके’’ति. तस्सत्थो – इधेकच्चे मोघपुरिसा परूपवादसञ्हितं नानप्पकारं विग्गाहिककथाभेदं वादं पटिसेनियन्ति विरुज्झन्ति, युज्झितुकामा हुत्वा सेनाय पटिमुखं गच्छन्ता विय होन्ति, ते मयं लामकपञ्ञे न पसंसाम. किं कारणं? ततो ततो ने पसजन्ति सङ्गा, यस्मा ते तादिसके पुग्गले ¶ ततो ततो वचनपथतो समुट्ठाय विवादसङ्गा सजन्ति अल्लीयन्ति. किं कारणा सजन्तीति? चित्तञ्हि ते तत्थ गमेन्ति दूरे, यस्मा ते पटिसेनियन्ता चित्तं तत्थ गमेन्ति, यत्थ गतं समथविपस्सनानं दूरे होतीति.
३९४-५. एवं परित्तपञ्ञानं पवत्तिं दस्सेत्वा इदानि महापञ्ञानं पवत्तिं दस्सेन्तो आह ‘‘पिण्डं विहारं…पे… सावको’’ति. तत्थ विहारेन पतिस्सयो, सयनासनेन मञ्चपीठन्ति तीहिपि पदेहि सेनासनमेव वुत्तं. आपन्ति उदकं. सङ्घाटिरजूपवाहनन्ति पंसुमलादिनो सङ्घाटिरजस्स धोवनं. सुत्वान धम्मं सुगतेन देसितन्ति सब्बासवसंवरादीसु ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवति सीतस्स पटिघाताया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन भगवता देसितं धम्मं सुत्वा. सङ्खाय सेवे ¶ वरपञ्ञसावकोति एतं इध पिण्डन्ति वुत्तं पिण्डपातं, विहारादीहि वुत्तं सेनासनं, आपमुखेन दस्सितं गिलानपच्चयं, सङ्घाटिया चीवरन्ति चतुब्बिधम्पि पच्चयं सङ्खाय ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन पच्चवेक्खित्वा सेवे वरपञ्ञसावको, सेवितुं सक्कुणेय्य वरपञ्ञस्स तथागतस्स सावको सेक्खो वा पुथुज्जनो वा, निप्परियायेन च अरहा. सो हि चतुरापस्सेनो ‘‘सङ्खायेकं पटिसेवति, सङ्खायेकं ¶ अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’ति (दी. नि. ३.३०८; म. नि. २.१६८; अ. नि. १०.२०) वुत्तो. यस्सा च सङ्खाय सेवे वरपञ्ञसावको, तस्मा हि पिण्डे…पे… यथा पोक्खरे वारिबिन्दु, तथा होतीति वेदितब्बो.
३९६. एवं खीणासवपटिपत्तिं दस्सेन्तो अरहत्तनिकूटेन अनगारियपटिपदं निट्ठापेत्वा इदानि अगारियपटिपदं दस्सेतुं ‘‘गहट्ठवत्तं पन वो’’तिआदिमाह. तत्थ पठमगाथाय ताव सावकोति अगारियसावको. सेसं उत्तानत्थमेव. अयं पन योजना – यो मया इतो पुब्बे केवलो अब्यामिस्सो सकलो परिपुण्णो भिक्खुधम्मो कथितो. एस खेत्तवत्थुआदिपरिग्गहेहि सपरिग्गहेन न लब्भा फस्सेतुं न सक्का अधिगन्तुन्ति.
३९७. एवं तस्स भिक्खुधम्मं पटिसेधेत्वा गहट्ठधम्ममेव दस्सेन्तो आह ‘‘पाणं न हने’’ति. तत्थ पुरिमड्ढेन तिकोटिपरिसुद्धा पाणातिपातावेरमणि वुत्ता, पच्छिमड्ढेन सत्तेसु हितपटिपत्ति. ततियपादो चेत्थ खग्गविसाणसुत्ते (सु. नि. ३५ आदयो) चतुत्थपादे थावरतसभेदो मेत्तसुत्तवण्णनायं (सु. नि. १४३ आदयो) सब्बप्पकारतो वण्णितो. सेसं उत्तानत्थमेव. उप्पटिपाटिया पन योजना कातब्बा – तसथावरेसु सब्बेसु भूतेसु निधाय दण्डं ¶ न हने न घातयेय्य नानुजञ्ञाति. ‘‘निधाय दण्ड’’न्ति इतो वा परं ‘‘वत्तेय्या’’ति पाठसेसो आहरितब्बो. इतरथा हि न पुब्बेनापरं सन्धियति.
३९८. एवं पठमसिक्खापदं दस्सेत्वा इदानि दुतियसिक्खापदं दस्सेन्तो आह ‘‘ततो अदिन्न’’न्ति. तत्थ किञ्चीति अप्पं वा बहुं वा. क्वचीति ¶ गामे वा अरञ्ञे वा. सावकोति अगारियसावको. बुज्झमानोति ‘‘परसन्तकमिद’’न्ति जानमानो. सब्बं अदिन्नं परिवज्जयेय्याति एवञ्हि पटिपज्जमानो सब्बं अदिन्नं परिवज्जेय्य, नो अञ्ञथाति दीपेति. सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति.
३९९. एवं दुतियसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा उक्कट्ठपरिच्छेदतो पभुति ततियं दस्सेन्तो आह ‘‘अब्रह्मचरिय’’न्ति. तत्थ असम्भुणन्तोति असक्कोन्तो.
४००. इदानि चतुत्थसिक्खापदं दस्सेन्तो ¶ आह ‘‘सभग्गतो वा’’ति. तत्थ सभग्गतोति सन्थागारादिगतो. परिसग्गतोति पूगमज्जगतो. सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति.
४०१. एवं चतुत्थसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा पञ्चमं दस्सेन्तो आह ‘‘मज्जञ्च पान’’न्ति. तत्थ मज्जञ्च पानन्ति गाथाबन्धसुखत्थं एवं वुत्तं. अयं पनत्थो ‘‘मज्जपानञ्च न समाचरेय्या’’ति. धम्मं इमन्ति इमं मज्जपानवेरमणीधम्मं. उम्मादनन्तन्ति उम्मादनपरियोसानं. यो हि सब्बलहुको मज्जपानस्स विपाको, सो मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होति. इति नं विदित्वाति इति नं मज्जपानं ञत्वा. सेसमेत्थ वुत्तनयञ्च पाकटञ्चाति.
४०२. एवं पञ्चमसिक्खापदम्पि तिकोटिपरिसुद्धं दस्सेत्वा इदानि पुरिमसिक्खापदानम्पि मज्जपानमेव संकिलेसकरञ्च भेदकरञ्च दस्सेत्वा दळ्हतरं ततो वेरमणियं नियोजेन्तो आह ‘‘मदा हि पापानि करोन्ती’’ति. तत्थ मदाति मदहेतु. हिकारो पदपूरणमत्ते निपातो. पापानि करोन्तीति पाणातिपातादीनि सब्बाकुसलानि करोन्ति. उम्मादनं मोहनन्ति परलोके उम्मादनं इहलोके मोहनं. सेसं उत्तानत्थमेव.
४०३-४. एत्तावता अगारियसावकस्स निच्चसीलं दस्सेत्वा इदानि उपोसथङ्गानि दस्सेन्तो ¶ ‘‘पाणं न हने’’ति गाथाद्वयमाह. तत्थ अब्रह्मचरियाति असेट्ठचरियभूता. मेथुनाति मेथुनधम्मसमापत्तितो. रत्तिं न भुञ्जेय्य विकालभोजनन्ति रत्तिम्पि न भुञ्जेय्य, दिवापि कालातिक्कन्तभोजनं ¶ न भुञ्जेय्य. न च गन्धन्ति एत्थ गन्धग्गहणेन विलेपनचुण्णादीनिपि गहितानेवाति वेदितब्बानि. मञ्चेति कप्पियमञ्चे. सन्थतेति तट्टिकादीहि कप्पियत्थरणेहि अत्थते. छमायं पन गोनकादिसन्थतायपि वट्टति. अट्ठङ्गिकन्ति पञ्चङ्गिकं विय तूरियं, न अङ्गविनिमुत्तं. दुक्खन्तगुनाति वट्टदुक्खस्स अन्तगतेन. सेसमेत्थ पाकटमेव. पच्छिमड्ढुं पन सङ्गीतिकारकेहि वुत्तन्तिपि आहु.
४०५. एवं उपोसथङ्गानि दस्सेत्वा इदानि उपोसथकालं दस्सेन्तो आह ‘‘ततो च पक्खस्सा’’ति. तत्थ ततोति ¶ पदपूरणमत्ते निपातो. पक्खस्सुपवस्सुपोसथन्ति एवं परपदेन योजेतब्बं ‘‘पक्खस्स चातुद्दसिं पञ्चदसिं अट्ठमिन्ति एते तयो दिवसे उपवस्स उपोसथं, एतं अट्ठङ्गिकउपोसथं उपगम्म वसित्वा’’ति. पाटिहारियपक्खञ्चाति एत्थ पन वस्सूपनायिकाय पुरिमभागे आसाळ्हमासो, अन्तोवस्सं तयो मासा, कत्तिकमासोति इमे पञ्च मासा ‘‘पाटिहारियपक्खो’’ति वुच्चन्ति. आसाळ्हकत्तिकफग्गुणमासा तयो एवाति अपरे. पक्खुपोसथदिवसानं पुरिमपच्छिमदिवसवसेन पक्खे पक्खे तेरसीपाटिपदसत्तमीनवमीसङ्खाता चत्तारो चत्तारो दिवसाति अपरे. यं रुच्चति, तं गहेतब्बं. सब्बं वा पन पुञ्ञकामीनं भासितब्बं. एवमेतं पाटिहारियपक्खञ्च पसन्नमानसो सुसमत्तरूपं सुपरिपुण्णरूपं एकम्पि दिवसं अपरिच्चजन्तो अट्ठङ्गुपेतं उपोसथं उपवस्साति सम्बन्धितब्बं.
४०६. एवं उपोसथकालं दस्सेत्वा इदानि तेसु कालेसु एतं उपोसथं उपवस्स यं कातब्बं, तं दस्सेन्तो आह ‘‘ततो च पातो’’ति. एत्थापि ततोति पदपूरणमत्ते निपातो, अनन्तरत्थे वा, अथाति वुत्तं होति. पातोति अपरज्जुदिवसपुब्बभागे. उपवुत्थुपोसथोति उपवसितउपोसथो. अन्नेनाति यागुभत्तादिना. पानेनाति अट्ठविधपानेन. अनुमोदमानोति अनुपमोदमानो, निरन्तरं मोदमानोति अत्थो. यथारहन्ति अत्तनो अनुरूपेन, यथासत्ति यथाबलन्ति वुत्तं होति. संविभजेथाति भाजेय्य पतिमानेय्य. सेसं पाकटमेव.
४०७. एवं ¶ उपवुत्थुपोसथस्स किच्चं वत्वा इदानि यावजीविकं गरुवत्तं आजीवपारिसुद्धिञ्च कथेत्वा ताय पटिपदाय अधिगन्तब्बट्ठानं दस्सेन्तो आह ‘‘धम्मेन मातापितरो’’ति. तत्थ धम्मेनाति धम्मलद्धेन भोगेन ¶ . भरेय्याति पोसेय्य. धम्मिकं सो वणिज्जन्ति सत्तवणिज्जा, सत्थवणिज्जा, विसवणिज्जा, मंसवणिज्जा, सुरावणिज्जाति इमा पञ्च ¶ अधम्मवणिज्जा वज्जेत्वा अवसेसा धम्मिकवणिज्जा. वणिज्जामुखेन चेत्थ कसिगोरक्खादि अपरोपि धम्मिको वोहारो सङ्गहितो. सेसमुत्तानत्थमेव. अयं पन योजना – सो निच्चसीलउपोसथसीलदानधम्मसमन्नागतो अरियसावको पयोजये धम्मिकं वणिज्जं, ततो लद्धेन च धम्मतो अनपेतत्ता धम्मेन भोगेन मातापितरो भरेय्य. अथ सो गिही एवं अप्पमत्तो आदितो पभुति वुत्तं इमं वत्तं वत्तयन्तो कायस्स भेदा ये ते अत्तनो आभाय अन्धकारं विधमेत्वा आलोककरणेन सयम्पभाति लद्धनामा छ कामावचरदेवा, ते सयम्पभे नाम देवे उपेति भजति अल्लीयति, तेसं निब्बत्तट्ठाने निब्बत्ततीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय धम्मिकसुत्तवण्णना निट्ठिता.
निट्ठितो च दुतियो वग्गो अत्थवण्णनानयतो, नामेन
चूळवग्गोति.
३. महावग्गो
१. पब्बज्जासुत्तवण्णना
४०८. पब्बज्जं ¶ ¶ ¶ कित्तयिस्सामीति पब्बज्जासुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते आयस्मतो आनन्दस्स परिवितक्को उदपादि – ‘‘सारिपुत्तादीनं महासावकानं पब्बज्जा कित्तिता, तं भिक्खू च उपासका च जानन्ति. भगवतो पन अकित्तिता, यंनूनाहं कित्तेय्य’’न्ति. सो जेतवनविहारे आसने निसीदित्वा चित्तबीजनिं गहेत्वा भिक्खूनं भगवतो पब्बज्जं कित्तेन्तो इमं सुत्तमभासि.
तत्थ यस्मा पब्बज्जं कित्तेन्तेन यथा पब्बजि, तं कित्तेतब्बं. यथा च पब्बजि, तं कित्तेन्तेन यथा वीमंसमानो पब्बज्जं रोचेसि, तं कित्तेतब्बं. तस्मा ‘‘पब्बज्जं कित्तयिस्सामी’’ति वत्वा ‘‘यथा पब्बजी’’तिआदिमाह. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा चक्खुसम्पन्नोति अत्थो. सेसमादिगाथाय उत्तानमेव.
४०९. इदानि ‘‘यथा वीमंसमानो’’ति तमत्थं पकासेन्तो आह ‘‘सम्बाधोय’’न्ति. तत्थ सम्बाधोति पुत्तदारादिसम्पीळनेन किलेससम्पीळनेन च कुसलकिरियाय ओकासरहितो. रजस्सायतनन्ति कम्बोजादयो विय अस्सादीनं, रागादिरजस्स उप्पत्तिदेसो. अब्भोकासोति वुत्तसम्बाधपटिपक्खभावेन आकासो विय विवटा. इति दिस्वान पब्बजीति इति घरावासपब्बज्जासु ब्याधिजरामरणेहि सुट्ठुतरं चोदियमानहदयो आदीनवमानिसंसञ्च वीमंसित्वा, महाभिनिक्खमनं निक्खमित्वा ¶ , अनोमानदीतीरे खग्गेन केसे छिन्दित्वा, तावदेव च द्वङ्गुलमत्तसण्ठितसमणसारुप्पकेसमस्सु हुत्वा घटिकारेन ब्रह्मुना उपनीते अट्ठ परिक्खारे गहेत्वा ‘‘एवं निवासेतब्बं पारुपितब्ब’’न्ति केनचि अननुसिट्ठो अनेकजातिसहस्सपवत्तितेन अत्तनो पब्बज्जाचिण्णेनेव सिक्खापियमानो पब्बजि. एकं कासावं निवासेत्वा एकं उत्तरासङ्गं करित्वा एकं चीवरं खन्धे करित्वा मत्तिकापत्तं अंसे आलग्गेत्वा पब्बजितवेसं अधिट्ठासीति वुत्तं होति. सेसमेत्थ उत्तानमेव.
४१०. एवं ¶ भगवतो पब्बज्जं कित्तेत्वा ततो परं पब्बजितपटिपत्तिं अनोमानदीतीरं हित्वा पधानाय गमनञ्च पकासेतुं ‘‘पब्बजित्वान कायेना’’तिआदिं ¶ सब्बमभासि. तत्थ कायेन पापकम्मं विवज्जयीति तिविधं कायदुच्चरितं वज्जेसि. वचीदुच्चरितन्ति चतुब्बिधं वचीदुच्चरितं. आजीवं परिसोधयीति मिच्छाजीवं हित्वा सम्माजीवमेव पवत्तयि.
४११. एवं आजीवट्ठमकसीलं सोधेत्वा अनोमानदीतीरतो तिंसयोजनप्पमाणं सत्ताहेन अगमा राजगहं बुद्धो. तत्थ किञ्चापि यदा राजगहं अगमासि, तदा बुद्धो न होति, तथापि बुद्धस्स पुब्बचरियाति कत्वा एवं वत्तुं लब्भति – ‘‘इध राजा जातो, इध रज्जं अग्गहेसी’’तिआदि लोकियवोहारवचनं विय. मगधानन्ति मगधानं जनपदस्स नगरन्ति वुत्तं होति. गिरिब्बजन्ति इदम्पि तस्स नामं. तञ्हि पण्डवगिज्झकूटवेभारइसिगिलिवेपुल्लनामकानं पञ्चन्नं गिरीनं मज्झे वजो विय ठितं, तस्मा ‘‘गिरिब्बज’’न्ति वुच्चति. पिण्डाय अभिहारेसीति भिक्खत्थाय तस्मिं नगरे चरि. सो किर नगरद्वारे ठत्वा चिन्तेसि – ‘‘सचाहं रञ्ञो बिम्बिसारस्स अत्तनो आगमनं निवेदेय्यं, ‘सुद्धोदनस्स पुत्तो सिद्धत्थो नाम कुमारो आगतो’ति बहुम्पि मे पच्चयं अभिहरेय्य. न खो पन मे तं पतिरूपं पब्बजितस्स आरोचेत्वा पच्चयगहणं, हन्दाहं पिण्डाय चरामी’’ति देवदत्तियं पंसुकूलचीवरं पारुपित्वा मत्तिकापत्तं गहेत्वा पाचीनद्वारेन ¶ नगरं पविसित्वा अनुघरं पिण्डाय अचरि. तेनाह आयस्मा आनन्दो – ‘‘पिण्डाय अभिहारेसी’’ति. आकिण्णवरलक्खणोति सरीरे आकिरित्वा विय ठपितवरलक्खणो विपुलवरलक्खणो वा. विपुलम्पि हि ‘‘आकिण्ण’’न्ति वुच्चति. यथाह – ‘‘आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो’’ति (जा. १.६.११८; १.९.१०६). विपुललुद्दोति अत्थो.
४१२. तमद्दसाति ततो किर पुरिमानि सत्त दिवसानि नगरे नक्खत्तं घोसितं अहोसि. तं दिवसं पन ‘‘नक्खत्तं वीतिवत्तं, कम्मन्ता पयोजेतब्बा’’ति भेरि चरि. अथ महाजनो राजङ्गणे सन्निपति. राजापि ‘‘कम्मन्तं संविदहिस्सामी’’ति सीहपञ्जरं विवरित्वा बलकायं पस्सन्तो तं पिण्डाय अभिहारेन्तं महासत्तं अद्दस. तेनाह आयस्मा आनन्दो – ‘‘तमद्दसा बिम्बिसारो, पासादस्मिं पतिट्ठितो’’ति. इममत्थं अभासथाति इमं अत्थं अमच्चानं अभासि.
४१३. इदानि ¶ तं तेसं अमच्चानं भासितमत्थं दस्सेन्तो आह – ‘‘इमं भोन्तो’’ति. तत्थ इमन्ति सो राजा बोधिसत्तं दस्सेति, भोन्तोति अमच्चे आलपति. निसामेथाति पस्सथ. अभिरूपोति दस्सनीयङ्गपच्चङ्गो. ब्रह्माति आरोहपरिणाहसम्पन्नो. सुचीति परिसुद्धछविवण्णो. चरणेनाति गमनेन.
४१४-५. नीचकुलामिवाति ¶ नीचकुला इव पब्बजितो न होतीति अत्थो. मकारो पदसन्धिकरो. कुहिं भिक्खु गमिस्सतीति अयं भिक्खु कुहिं गमिस्सति, अज्ज कत्थ वसिस्सतीति जानितुं राजदूता सीघं गच्छन्तु. दस्सनकामा हि मयं अस्साति इमिना अधिप्पायेन आह. गुत्तद्वारो ओक्खित्तचक्खुताय, सुसंवुतो सतिया. गुत्तद्वारो वा सतिया, सुसंवुतो पासादिकेन सङ्घाटिचीवरधारणेन.
४१६. खिप्पं पत्तं अपूरेसीति सम्पजानत्ता पतिस्सतत्ता च अधिकं अगण्हन्तो ‘‘अलं एत्तावता’’ति अज्झासयपूरणेन खिप्पं पत्तं अपूरेसि. मुनीति मोनत्थाय पटिपन्नत्ता अप्पत्तमुनिभावोपि मुनिइच्चेव वुत्तो, लोकवोहारेन वा. लोकिया हि अमोनसम्पत्तम्पि पब्बजितं ‘‘मुनी’’ति भणन्ति. पण्डवं अभिहारेसीति तं पब्बतं अभिरुहि. सो किर मनुस्से पुच्छि ‘‘इमस्मिं नगरे पब्बजिता कत्थ वसन्ती’’ति. अथस्स ¶ ते ‘‘पण्डवस्स उपरि पुरत्थाभिमुखपब्भारे’’ति आरोचेसुं. तस्मा तमेव पण्डवं अभिहारेसि ‘‘एत्थ वासो भविस्सती’’ति एवं चिन्तेत्वा.
४१९-२३. ब्यग्घुसभोव सीहोव गिरिगब्भरेति गिरिगुहायं ब्यग्घो विय उसभो विय सीहो विय च निसिन्नोति अत्थो. एते हि तयो सेट्ठा विगतभयभेरवा गिरिगब्भरे निसीदन्ति, तस्मा एवं उपमं अकासि. भद्दयानेनाति हत्थिअस्सरथसिविकादिना उत्तमयानेन. सयानभूमिं यायित्वाति यावतिका भूमि हत्थिअस्सादिना यानेन सक्का गन्तुं, तं गन्त्वा. आसज्जाति पत्वा, समीपमस्स गन्त्वाति अत्थो. उपाविसीति निसीदि. युवाति योब्बनसम्पन्नो. दहरोति जातिया तरुणो. पठमुप्पत्तिको सुसूति तदुभयविसेसनमेव. युवा सुसूति अतियोब्बनो. पठमुप्पत्तिकोति पठमेनेव योब्बनवेसेन उट्ठितो. दहरो चासीति सति च दहरत्ते सुसु बालको विय खायसीति.
४२४-५. अनीकग्गन्ति ¶ बलकायं सेनामुखं. ददामि भोगे भुञ्जस्सूति एत्थ ‘‘अहं ते अङ्गमगधेसु याविच्छसि, ताव ददामि भोगे. तं त्वं सोभयन्तो अनीकग्गं नागसङ्घपुरक्खतो भुञ्जस्सू’’ति एवं सम्बन्धो वेदितब्बो. उजुं जनपदो राजाति ‘‘ददामि भोगे भुञ्जस्सु, जातिं अक्खाहि पुच्छितो’’ति एवं किर वुत्तो महापुरिसो चिन्तेसि – ‘‘सचे अहं रज्जेन अत्थिको अस्सं, चातुमहाराजिकादयोपि मं अत्तनो अत्तनो रज्जेन निमन्तेय्युं, गेहे ठितो एव वा चक्कवत्तिरज्जं कारेय्यं. अयं पन राजा अजानन्तो एवमाह – ‘हन्दाहं, तं जानापेमी’’’ति बाहं उच्चारेत्वा अत्तनो आगतदिसाभागं निद्दिसन्तो ‘‘उजुं जनपदो राजा’’तिआदिमाह. तत्थ हिमवन्तस्स ¶ पस्सतोति भणन्तो सस्ससम्पत्तिवेकल्लाभावं दस्सेति. हिमवन्तञ्हि निस्साय पासाणविवरसम्भवा महासालापि पञ्चहि वुद्धीहि वड्ढन्ति, किमङ्गं ¶ पन खेत्ते वुत्तानि सस्सानि. धनवीरियेन सम्पन्नोति भणन्तो सत्तहि रतनेहि अवेकल्लत्तं, परराजूहि अतक्कनीयं वीरपुरिसाधिट्ठितभावञ्चस्स दस्सेति. कोसलेसु निकेतिनोति भणन्तो नवकराजभावं पटिक्खिपति. नवकराजा हि निकेतीति न वुच्चति. यस्स पन आदिकालतो पभुति अन्वयवसेन सो एव जनपदो निवासो, सो निकेतीति वुच्चति. तथारूपो च राजा सुद्धोदनो, यं सन्धायाह ‘‘कोसलेसु निकेतिनो’’ति. तेन अन्वयागतम्पि भोगसम्पत्तिं दीपेति.
४२६. एत्तावता अत्तनो भोगसम्पत्तिं दीपेत्वा ‘‘आदिच्चा नाम गोत्तेन, साकिया नाम जातिया’’ति इमिना जातिसम्पत्तिञ्च आचिक्खित्वा यं वुत्तं रञ्ञा ‘‘ददामि भोगे भुञ्जस्सू’’ति, तं पटिक्खिपन्तो आह – ‘‘तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थय’’न्ति. यदि हि अहं कामे अभिपत्थयेय्यं, न ईदिसं धनवीरियसम्पन्नं द्वासीतिसहस्सवीरपुरिससमाकुलं कुलं छड्डेत्वा पब्बजेय्यन्ति अयं किरेत्थ अधिप्पायो.
४२७. एवं रञ्ञो वचनं पटिक्खिपित्वा ततो परं अत्तनो पब्बज्जाहेतुं दस्सेन्तो आह – ‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो’’ति. एतं ‘‘पब्बजितोम्ही’’ति इमिना सम्बन्धितब्बं. तत्थ दट्ठूति दिस्वा ¶ . सेसमेत्थ इतो पुरिमगाथासु च यं यं न विचारितं, तं तं सब्बं उत्तानत्थत्ता एव न विचारितन्ति वेदितब्बं. एवं अत्तनो पब्बज्जाहेतुं वत्वा पधानत्थाय गन्तुकामो राजानं आमन्तेन्तो आह – ‘‘पधानाय गमिस्सामि, एत्थ मे रञ्जती मनो’’ति. तस्सत्थो – यस्माहं, महाराज, नेक्खम्मं दट्ठु खेमतो पब्बजितो, तस्मा तं परमत्थनेक्खम्मं निब्बानामतं सब्बधम्मानं अग्गट्ठेन पधानं पत्थेन्तो पधानत्थाय गमिस्सामि, एत्थ मे पधाने रञ्जति मनो, न कामेसूति. एवं वुत्ते किर राजा बोधिसत्तं आह – ‘‘पुब्बेव मेतं, भन्ते, सुतं ‘सुद्धोदनरञ्ञो किर पुत्तो सिद्धत्थकुमारो ¶ चत्तारि पुब्बनिमित्तानि दिस्वा पब्बजित्वा बुद्धो भविस्सती’ति, सोहं, भन्ते, तुम्हाकं अधिमुत्तिं दिस्वा एवंपसन्नो ‘अद्धा बुद्धत्तं पापुणिस्सथा’ति. साधु, भन्ते, बुद्धत्तं पत्वा पठमं मम विजितं ओक्कमेय्याथा’’ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पब्बज्जासुत्तवण्णना निट्ठिता.
२. पधानसुत्तवण्णना
४२८. तं ¶ मं पधानपहितत्तन्ति पधानसुत्तं. का उप्पत्ति? ‘‘पधानाय गमिस्सामि, एत्थ मे रञ्जती मनो’’ति आयस्मा आनन्दो पब्बज्जासुत्तं निट्ठापेसि. भगवा गन्धकुटियं निसिन्नो चिन्तेसि – ‘‘मया छब्बस्सानि पधानं पत्थयमानेन दुक्करकारिका कता, तं अज्ज भिक्खूनं कथेस्सामी’’ति. अथ गन्धकुटितो निक्खमित्वा बुद्धासने निसिन्नो ‘‘तं मं पधानपहितत्त’’न्ति आरभित्वा इमं सुत्तमभासि.
तत्थ तं मन्ति द्वीहिपि वचनेहि अत्तानमेव निद्दिसति. पधानपहितत्तन्ति निब्बानत्थाय पेसितचित्तं परिच्चत्तअत्तभावं वा. नदिं नेरञ्जरं पतीति लक्खणं निद्दिसति. लक्खणञ्हि पधानपहितत्ताय नेरञ्जरा नदी. तेनेव चेत्थ उपयोगवचनं. अयं पनत्थो ‘‘नदिया नेरञ्जराया’’ति, नेरञ्जराय तीरेति वुत्तं होति. विपरक्कम्माति अतीव परक्कमित्वा. झायन्तन्ति अप्पाणकज्झानमनुयुञ्जन्तं ¶ . योगक्खेमस्स पत्तियाति चतूहि योगेहि खेमस्स निब्बानस्स अधिगमत्थं.
४२९. नमुचीति मारो. सो हि अत्तनो विसया निक्खमितुकामे देवमनुस्से न मुञ्चति, अन्तरायं नेसं करोति, तस्मा ‘‘नमुची’’ति वुच्चति. करुणं वाचन्ति अनुद्दयायुत्तं वाचं. भासमानो उपागमीति इदं उत्तानमेव. कस्मा पन उपागतो? महापुरिसो किर एकदिवसं चिन्तेसि – ‘‘सब्बदा आहारं परियेसमानो जीविते सापेक्खो होति, न च सक्का जीविते सापेक्खेन अमतं अधिगन्तु’’न्ति ¶ . ततो आहारुपच्छेदाय पटिपज्जि, तेन किसो दुब्बण्णो च अहोसि. अथ मारो ‘‘अयं सम्बोधाय मग्गो होति, न होतीति अजानन्तो अतिघोरं तपं करोति, कदाचि मम विसयं अतिक्कमेय्या’’ति भीतो ‘‘इदञ्चिदञ्च वत्वा वारेस्सामी’’ति आगतो. तेनेवाह – ‘‘किसो त्वमसि दुब्बण्णो, सन्तिके मरणं तवा’’ति.
४३०. एवञ्च पन वत्वा अथस्स मरणसन्तिकभावं सावेन्तो आह – ‘‘सहस्सभागो मरणस्स, एकंसो तव जीवित’’न्ति. तस्सत्थो – सहस्सं भागानं अस्साति सहस्सभागो. को सो ¶ ? मरणस्स पच्चयोति पाठसेसो. एको अंसोति एकंसो. इदं वुत्तं होति – अयं अप्पाणकज्झानादिसहस्सभागो तव मरणस्स पच्चयो, ततो पन ते एको एव भागो जीवितं, एवं सन्तिके मरणं तवाति. एवं मरणस्स सन्तिकभावं सावेत्वा अथ नं जीविते समुस्साहेन्तो आह ‘‘जीव भो जीवितं सेय्यो’’ति. कथं सेय्योति चे. जीवं पुञ्ञानि काहसीति.
४३१. अथ अत्तना सम्मतानि पुञ्ञानि दस्सेन्तो आह – ‘‘चरतो च ते ब्रह्मचरिय’’न्ति. तत्थ ब्रह्मचरियन्ति कालेन कालं मेथुनविरतिं सन्धायाह, यं तापसा करोन्ति. जूहतोति जुहन्तस्स. सेसमेत्थ पाकटमेव.
४३२. दुग्गो मग्गोति इमं पन अड्ढगाथं पधानविच्छन्दं जनेन्तो आह. तत्थ अप्पाणकज्झानादिगहनत्ता दुक्खेन गन्तब्बोति दुग्गो, दुक्खितकायचित्तेन ¶ कत्तब्बत्ता दुक्करो, सन्तिकमरणेन तादिसेनापि पापुणितुं असक्कुणेय्यतो दुरभिसम्भवोति एवमत्थो वेदितब्बो. इतो परं इमा गाथा भणं मारो, अट्ठा बुद्धस्स सन्तिकेति अयमुपड्ढगाथा सङ्गीतिकारेहि वुत्ता. सकलगाथापीति एके. भगवता एव पन परं विय अत्तानं निद्दिसन्तेन सब्बमेत्थ एवंजातिकं वुत्तन्ति अयमम्हाकं खन्ति. तत्थ अट्ठाति अट्ठासि. सेसं उत्तानमेव.
४३३. छट्ठगाथाय येनत्थेनाति एत्थ परेसं अन्तरायकरणेन अत्तनो अत्थेन त्वं, पापिम, आगतोसीति अयमधिप्पायो ¶ . सेसं उत्तानमेव.
४३४. ‘‘जीवं पुञ्ञानि काहसी’’ति इदं पन वचनं पटिक्खिपन्तो ‘‘अणुमत्तोपी’’ति इमं गाथमाह. तत्थ पुञ्ञेनाति वट्टगामिं मारेन वुत्तं पुञ्ञं सन्धाय भणति. सेसं उत्तानमेव.
४३५. इदानि ‘‘एकंसो तव जीवित’’न्ति इदं वचनं आरब्भ मारं सन्तज्जेन्तो ‘‘अत्थि सद्धा’’ति इमं गाथमाह. तत्रायमधिप्पायो – अरे, मार, यो अनुत्तरे सन्तिवरपदे अस्सद्धो भवेय्य, सद्धोपि वा कुसीतो, सद्धो आरद्धवीरियो समानोपि वा दुप्पञ्ञो, तं त्वं जीवितमनुपुच्छमानो सोभेय्यासि, मय्हं पन अनुत्तरे सन्तिवरपदे ओकप्पनसद्धा अत्थि, तथा कायिकचेतसिकमसिथिलपरक्कमतासङ्खातं वीरियं, वजिरूपमा पञ्ञा च मम विज्जति, सो त्वं एवं मं पहितत्तं उत्तमज्झासयं किं जीवमनुपुच्छसि, कस्मा जीवितं पुच्छसि. पञ्ञा ¶ च ममाति एत्थ च सद्देन सति समाधि च. एवं सन्ते येहि पञ्चहि इन्द्रियेहि समन्नागता निब्बानं पापुणन्ति, तेसु एकेनापि अविरहितं एवं मं पहितत्तं किं जीवमनुपुच्छसि? ननु – एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं (ध. प. ११२). पञ्ञवन्तस्स झायिनो, पस्सतो उदयब्बयन्ति (ध. प. १११, ११३).
४३६-८. एवं मारं सन्तज्जेत्वा अत्तनो देहचित्तप्पवत्तिं दस्सेन्तो ‘‘नदीनमपी’’पि गाथात्तयमाह. तमत्थतो पाकटमेव. अयं पन अधिप्पायवण्णना ¶ – य्वायं मम सरीरे अप्पाणकज्झानवीरियवेगसमुट्ठितो वातो वत्तति, लोके गङ्गायमुनादीनं नदीनम्पि सोतानि अयं विसोसये, किञ्च मे एवं पहितत्तस्स चतुनाळिमत्तं लोहितं न उपसोसेय्य. न केवलञ्च मे लोहितमेव सुस्सति, अपिच खो पन तम्हि लोहिते सुस्समानम्हि बद्धाबद्धभेदं सरीरानुगतं ¶ पित्तं, असितपीतादिपटिच्छादकं चतुनाळिमत्तमेव सेम्हञ्च, किञ्चापरं तत्तकमेव मुत्तञ्च ओजञ्च सुस्सति, तेसु च सुस्समानेसु मंसानिपि खीयन्ति, तस्स मे एवं अनुपुब्बेन मंसेसु खीयमानेसु भिय्यो चित्तं पसीदति, न त्वेव तप्पच्चया संसीदति. सो त्वं ईदिसं चित्तमजानन्तो सरीरमत्तमेव दिस्वा भणसि ‘‘किसो त्वमसि दुब्बण्णो, सन्तिके मरणं तवा’’ति. न केवलञ्च मे चित्तमेव पसीदति, अपिच खो पन भिय्यो सति च पञ्ञा च समाधि मम तिट्ठति, अणुमत्तोपि पमादो वा सम्मोहो वा चित्तविक्खेपो वा नत्थि, तस्स मय्हं एवं विहरतो ये केचि समणब्राह्मणा अतीतं वा अद्धानं अनागतं वा एतरहि वा ओपक्कमिका वेदना वेदयन्ति, तासं निदस्सनभूतं पत्तस्स उत्तमवेदनं. यथा अञ्ञेसं दुक्खेन फुट्ठानं सुखं, सीतेन उण्हं, उण्हेन सीतं, खुदाय भोजनं, पिपासाय फुट्ठानं उदकं अपेक्खते चित्तं, एवं पञ्चसु कामगुणेसु एककामम्पि नापेक्खके चित्तं. ‘‘अहो वताहं सुभोजनं भुञ्जित्वा सुखसेय्यं सयेय्य’’न्ति ईदिसेनाकारेन मम चित्तं न उप्पन्नं, पस्स, त्वं मार, सत्तस्स सुद्धतन्ति.
४३९-४१. एवं अत्तनो सुद्धतं दस्सेत्वा ‘‘निवारेस्सामि त’’न्ति आगतस्स मारस्स मनोरथभञ्जनत्थं मारसेनं कित्तेत्वा ताय अपराजितभावं दस्सेन्तो ‘‘कामा ते पठमा सेना’’तिआदिका छ गाथायो आह.
तत्थ यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति. वुत्तञ्चेतं ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति ¶ (सं. नि. ४.३३१). ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधेति, ताय बाधितानं ¶ परियेसनतण्हा चित्तं किलमयति, अथ नेसं ¶ किलन्तचित्तानं थिनमिद्धं ओक्कमति. ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति, लाभादिमुच्छिता धम्मपतिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति, परं वम्भेन्ति, तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो.
४४२-३. एवमेतं दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं तव सेनाति निद्दिसन्तो आह – ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति. तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातनी निप्पोथनी, अन्तरायकरीति अत्थो. न नं असूरो जिनाति, जेत्वा च लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वा च मग्गसुखं फलसुखञ्च अधिगच्छति. यस्मा च लभते सुखं, तस्मा सुखं पत्थयमानो अहम्पि एस मुञ्जं परिहरेति. सङ्गामावचरा अनिवत्तिनो पुरिसा अत्तनो अनिवत्तनकभावविञ्ञापनत्थं सीसे वा धजे वा आवुधे वा मुञ्जतिणं बन्धन्ति, तं अयम्पि परिहरतिच्चेव मं धारेहि. तव सेनाय पराजितस्स धिरत्थु मम जीवितं, तस्मा एवं धारेहि – सङ्गामे मे मतं सेय्यो, यञ्चे जीवे पराजितो, येन जीवितेन पराजितो जीवे, तस्मा जीविता तया सम्मापटिपन्नानं अन्तरायकरेन सद्धिं सङ्गामे मतं मम सेय्योति अत्थो.
४४४. कस्मा मतं सेय्योति चे? यस्मा पगाळ्हेत्थ…पे… सुब्बता, एत्थ कामादिकाय अत्तुक्कंसनपरवम्भनपरियोसानाय तव सेनाय पगाळ्हा निमुग्गा अनुपविट्ठा एके समणब्राह्मणा न ¶ दिस्सन्ति, सीलादीहि गुणेहि नप्पकासन्ति, अन्धकारं पविट्ठा विय होन्ति. एते एवं पगाळ्हा समाना ¶ सचेपि कदाचि उम्मुज्जित्वा निमुज्जनपुरिसो विय ‘‘साहु सद्धा’’तिआदिना नयेन उम्मुज्जन्ति, तथापि ताय सेनाय अज्झोत्थटत्ता तञ्च मग्गं न जानन्ति खेमं निब्बानगामीनं, सब्बेपि बुद्धपच्चेकबुद्धादयो येन गच्छन्ति सुब्बताति. इमं पन गाथं सुत्वा मारो पुन किञ्चि अवत्वा एव पक्कामि.
४४५-६. पक्कन्ते ¶ पन तस्मिं महासत्तो ताय दुक्करकारिकाय किञ्चिपि विसेसं अनधिगच्छन्तो अनुक्कमेन ‘‘सिया नु खो अञ्ञो मग्गो बोधाया’’तिआदीनि चिन्तेत्वा ओळारिकाहारं आहारेत्वा, बलं गहेत्वा, विसाखपुण्णमदिवसे पगेव सुजाताय पायासं परिभुञ्जित्वा, भद्रवनसण्डे दिवाविहारं निसीदित्वा, तत्थ अट्ठ समापत्तियो निब्बत्तेन्तो दिवसं वीतिनामेत्वा सायन्हसमये महाबोधिमण्डाभिमुखो गन्त्वा सोत्थियेन दिन्ना अट्ठ तिणमुट्ठियो बोधिमूले विकिरित्वा दससहस्सलोकधातुदेवताहि कतसक्कारबहुमानो –
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहित’’न्ति. –
चतुरङ्गवीरियं अधिट्ठहित्वा ‘‘न दानि बुद्धत्तं अपापुणित्वा पल्लङ्कं भिन्दिस्सामी’’ति पटिञ्ञं कत्वा अपराजितपल्लङ्के निसीदि. तं ञत्वा मारो पापिमा ‘‘अज्ज सिद्धत्थो पटिञ्ञं कत्वा निसिन्नो, अज्जेव दानिस्स सा पटिञ्ञा पटिबाहितब्बा’’ति बोधिमण्डतो याव चक्कवाळमायतं द्वादसयोजनवित्थारं उद्धं नवयोजनमुग्गतं मारसेनं समुट्ठापेत्वा दियड्ढयोजनसतप्पमाणं गिरिमेखलं हत्थिराजानं आरुय्ह बाहुसहस्सं मापेत्वा नानावुधानि गहेत्वा ‘‘गण्हथ, हनथ, पहरथा’’ति भणन्तो आळवकसुत्ते वुत्तप्पकारा वुट्ठियो मापेसि, ता महापुरिसं पत्वा तत्थ वुत्तप्पकारा एव सम्पज्जिंसु. ततो वजिरङ्कुसेन हत्थिं कुम्भे पहरित्वा महापुरिसस्स समीपं नेत्वा ‘‘उट्ठेहि, भो सिद्धत्थ, पल्लङ्का’’ति आह. महापुरिसो ‘‘न उट्ठहामि मारा’’ति ¶ वत्वा तं धजिनिं समन्ता विलोकेन्तो इमा गाथायो अभासि ‘‘समन्ता धजिनि’’न्ति.
तत्थ ¶ धजिनिन्ति सेनं. युत्तन्ति उय्युत्तं. सवाहनन्ति गिरिमेखलनागराजसहितं. पच्चुग्गच्छामीति अभिमुखो उपरि गमिस्सामि, सो च खो तेजेनेव, न कायेन. कस्मा? मा मं ठाना अचावयि, मं एतस्मा ठाना अपराजितपल्लङ्का मारो मा चालेसीति वुत्तं होति. नप्पसहतीति सहितुं न सक्कोति, नाभिभवति वा. आमं पत्तन्ति काचजातं मत्तिकाभाजनं. अस्मनाति पासाणेन. सेसमेत्थ पाकटमेव.
४४७-८. इदानि ‘‘एतं ते मारसेनं भिन्दित्वा ततो परं विजितसङ्गामो सम्पत्तधम्मराजाभिसेको इदं करिस्सामी’’ति दस्सेन्तो आह ‘‘वसीकरित्वा’’ति. तत्थ वसीकरित्वा सङ्कप्पन्ति मग्गभावनाय सब्बं मिच्छासङ्कप्पं पहाय सम्मासङ्कप्पस्सेव पवत्तनेन वसीकरित्वा ¶ सङ्कप्पं. सतिञ्च सूपतिट्ठितन्ति कायादीसु चतूसु ठानेसु अत्तनो सतिञ्च सुट्ठु उपट्ठितं करित्वा एवं वसीकतसङ्कप्पो सुप्पतिट्ठितस्सति रट्ठा रट्ठं विचरिस्सामि देवमनुस्सभेदे पुथू सावके विनयन्तो. अथ मया विनीयमाना ते अप्पमत्ता…पे… न सोचरे, तं निब्बानामतमेवाति अधिप्पायो.
४४९-५१. अथ मारो इमा गाथायो सुत्वा आह – ‘‘एवरूपं पक्खं दिस्वा न भायसि भिक्खू’’ति? ‘‘आम, मार, न भायामी’’ति. ‘‘कस्मा न भायसी’’ति? ‘‘दानादीनं पारमिपुञ्ञानं कतत्ता’’ति. ‘‘को एतं जानाति दानादीनि त्वमकासी’’ति? ‘‘किं एत्थ पापिम सक्खिकिच्चेन, अपिच एकस्मिंयेव भवे वेस्सन्तरो हुत्वा यं दानमदासिं, तस्सानुभावेन सत्तक्खत्तुं छहि पकारेहि सञ्जातकम्पा अयं महापथवीयेव सक्खी’’ति. एवं वुत्ते उदकपरियन्तं कत्वा महापथवी कम्पि भेरवसद्दं मुञ्चमाना, यं सुत्वा मारो असनिहतो विय भीतो धजं पणामेत्वा पलायि सद्धिं परिसाय. अथ महापुरिसो तीहि यामेहि तिस्सो विज्जा सच्छिकत्वा अरुणुग्गमने ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति ¶ इमं उदानं उदानेसि. मारो उदानसद्देन आगन्त्वा ‘‘अयं‘बुद्धो अह’न्ति पटिजानाति, हन्द नं अनुबन्धामि आभिसमाचारिकं पस्सितुं. सचस्स किञ्चि कायेन वा वाचाय वा खलितं भविस्सति, विहेठेस्सामि न’’न्ति पुब्बे बोधिसत्तभूमियं ¶ छब्बस्सानि अनुबन्धित्वा बुद्धत्तं पत्तं एकं वस्सं अनुबन्धि. ततो भगवतो किञ्चि खलितं अपस्सन्तो ‘‘सत्त वस्सानी’’ति इमा निब्बेजनीयगाथायो अभासि.
तत्थ ओतारन्ति रन्धं विवरं. नाधिगच्छिस्सन्ति नाधिगमिं. मेदवण्णन्ति मेदपिण्डसदिसं. अनुपरियगाति परितो परितो अगमासि. मुदुन्ति मुदुकं. विन्देमाति अधिगच्छेय्याम. अस्सादनाति सादुभावो. वायसेत्तोति वायसो एत्तो. सेसमेत्थ पाकटमेव.
अयं पन योजना – सत्त वस्सानि भगवन्तं ओतारापेक्खो अनुबन्धिं कत्थचि अविजहन्तो पदापदं, एवं अनुबन्धित्वापि च ओतारं नाधिगमिं. सोहं यथा नाम मेदवण्णं पासाणं मेदसञ्ञी वायसो एकस्मिं पस्से मुखतुण्डकेन विज्झित्वा अस्सादं अविन्दमानो ‘‘अप्पेव नाम एत्थ मुदु विन्देम, अपि इतो अस्सादना सिया’’ति समन्ता तथेव विज्झन्तो अनुपरियायित्वा कत्थचि अस्सादं अलद्धा ‘‘पासाणोवाय’’न्ति निब्बिज्ज पक्कमेय्य, एवमेवाहं भगवन्तं कायकम्मादीसु अत्तनो परित्तपञ्ञामुखतुण्डकेन विज्झन्तो समन्ता अनुपरियगा ‘‘अप्पेव नाम कत्थचि अपरिसुद्धकायसमाचारादिमुदुभावं विन्देम, कुतोचि अस्सादना ¶ सिया’’ति, ते दानि मयं अस्सादं अलभमाना काकोव सेलमासज्ज निब्बिज्जापेम गोतमं आसज्ज ततो गोतमा निब्बिज्ज अपेमाति. एवं वदतो किर मारस्स सत्त वस्सानि निप्फलपरिस्समं निस्साय बलवसोको उदपादि. तेनस्स विसीदमानङ्गपच्चङ्गस्स बेलुवपण्डु नाम वीणा कच्छतो पतिता. या ¶ सकिं कुसलेहि वादिता चत्तारो मासे मधुरस्सरं मुञ्चति, यं गहेत्वा सक्को पञ्चसिखस्स अदासि. तं सो पतमानम्पि न बुज्झि. तेनाह भगवा –
‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ;
ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति.
सङ्गीतिकारका आहंसूति एके, अम्हाकं पनेतं नक्खमतीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पधानसुत्तवण्णना निट्ठिता.
३. सुभासितसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति सुभासितसुत्तं. अत्तज्झासयतो चस्स उप्पत्ति. भगवा हि सुभासितप्पियो, सो अत्तनो सुभासितसमुदाचारप्पकासनेन सत्तानं दुब्भासितसमुदाचारं पटिसेधेन्तो इमं सुत्तमभासि. तत्थ एवं मे सुतन्तिआदि सङ्गीतिकारवचनं. तत्थ तत्र खो भगवा…पे… भदन्तेति ते भिक्खूति एतं अपुब्बं, सेसं वुत्तनयमेव. तस्मा अपुब्बपदवण्णनत्थमिदं वुच्चति – तत्राति देसकालपरिदीपनं. तञ्हि यं समयं विहरति, तत्र समये, यस्मिञ्च आरामे विहरति, तत्र आरामेति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा अयुत्ते देसे काले वा धम्मं भासति. ‘‘अकालो खो, ताव, बाहिया’’तिआदि (उदा. १०) चेत्थ साधकं. खोति पदपूरणमत्ते अवधारणादिकालत्थे वा निपातो. भगवाति लोकगरुपरिदीपनं. भिक्खूति कथासवनयुत्तपुग्गलपरिदीपनं. आमन्तेसीति आलपि अभासि सम्बोधेसि.
भिक्खवोति आमन्तनाकारपरिदीपनं. तञ्च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तं. तेन नेसं हीनाधिकजनसेवितं ¶ वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करित्वा तेनेव कथेतुकम्यतादीपकेन वचनेन तेसं सोतुकम्यतं जनेति, तेनेव च सम्बोधनत्थेन वचनेन साधुकसवनमनसिकारेपि ते नियोजेति. साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति. अपरेसुपि देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खू एव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभावतो. सब्बपरिससाधारणा हि अयं धम्मदेसना, न पाटिपुग्गलिका. परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च. आसन्ना तत्थ निसिन्नेसु सत्थु सन्तिकत्ता, सदा सन्निहिता सत्थु सन्तिकावचरत्ता. तेन भगवा सब्बपरिससाधारणं धम्मं देसेन्तो भिक्खू एव आमन्तेसि. अपिच भाजनं ते इमाय कथाय यथानुसिट्ठं पटिपत्तिसब्भावतोतिपि ते एव ¶ आमन्तेसि. भदन्तेति गारवाधिवचनमेतं. ते भिक्खूति ये भगवा आमन्तेसि, ते एवं भगवन्तं आलपन्ता भगवतो पच्चस्सोसुन्ति.
चतूहि ¶ अङ्गेहीति चतूहि कारणेहि अवयवेहि वा. मुसावादावेरमणिआदीनि हि चत्तारि सुभासितवाचाय कारणानि. सच्चवचनादयो चत्तारो अवयवा, कारणत्थे च अङ्गसद्दो. चतूहीति निस्सक्कवचनं होति, अवयवत्थे करणवचनं. समन्नागताति समनुआगता पवत्ता युत्ता च. वाचाति समुल्लपनवाचा. या सा ‘‘वाचा गिरा ब्यप्पथो’’ति (ध. स. ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी. नि. १.९; म. नि. ३.१४) च एवमादीसु आगच्छति. या पन ‘‘वाचाय चे कतं कम्म’’न्ति (ध. स. अट्ठ. १ कायकम्मद्वार) एवं विञ्ञत्ति च, ‘‘या चतूहि वचीदुच्चरितेहि आरति विरति…पे… अयं वुच्चति सम्मावाचा’’ति ¶ (ध. स. २९९; विभ. २०६) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ. नि. ८.४०) एवं चेतना च वाचाति आगच्छति, सा इध न अधिप्पेता. कस्मा? अभासितब्बतो. सुभासिता होतीति सुट्ठु भासिता होति. तेनस्सा अत्थावहनतं दीपेति. न दुब्भासिताति न दुट्ठु भासिता. तेनस्सा अनत्थानावहनतं दीपेति. अनवज्जाति वज्जसङ्खातरागादिदोसविरहिता. तेनस्सा कारणसुद्धिं वुत्तदोसाभावञ्च दीपेति. अननुवज्जा चाति अनुवादविमुत्ता. तेनस्सा सब्बाकारसम्पत्तिं दीपेति. विञ्ञूनन्ति पण्डितानं. तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति.
कतमेहि चतूहीति कथेतुकम्यतापुच्छा. इधाति इमस्मिं सासने. भिक्खवेति येसं कथेतुकामो, तदालपनं. भिक्खूति वुत्तप्पकारवाचाभासनकपुग्गलनिदस्सनं. सुभासितंयेव भासतीति पुग्गलाधिट्ठानाय देसनाय चतूसु वाचङ्गेसु अञ्ञतरङ्गनिद्देसवचनं. नो दुब्भासितन्ति तस्सेव वाचङ्गस्स पटिपक्खभासननिवारणं. तेन ‘‘मुसावादादयोपि कदाचि वत्तब्बा’’ति दिट्ठिं निसेधेति. ‘‘नो दुब्भासित’’न्ति इमिना वा मिच्छावाचप्पहानं दीपेति, ‘‘सुभासित’’न्ति इमिना पहीनमिच्छावाचेन सता भासितब्बवचनलक्खणं. तथा पापस्स अकरणं, कुसलस्स उपसम्पदं ¶ . अङ्गपरिदीपनत्थं पन अभासितब्बं पुब्बे अवत्वा भासितब्बमेवाह. एस नयो धम्मंयेवातिआदीसुपि.
एत्थ च ‘‘सुभासितंयेव भासति नो दुब्भासित’’न्ति इमिना पिसुणदोसरहितं समग्गकरणवचनं वुत्तं, ‘‘धम्मंयेव भासति नो अधम्म’’न्ति इमिना सम्फदोसरहितं धम्मतो अनपेतं मन्तावचनं वुत्तं, इतरेहि द्वीहि फरुसालिकरहितानि पियसच्चवचनानि वुत्तानि. इमेहि खोतिआदिना पन तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति. विसेसतो चेत्थ ‘‘इमेहि खो, भिक्खवे ¶ , चतूहि अङ्गेहि समन्नागता वाचा सुभासिता होती’’ति भणन्तो ¶ यदञ्ञे पटिञ्ञादीहि अवयवेहि नामादीहि पदेहि लिङ्गवचनविभत्तिकालकारकादीहि सम्पत्तीहि च समन्नागतं वाचं ‘‘सुभासित’’न्ति मञ्ञन्ति, तं धम्मतो पटिसेधेति. अवयवादिसम्पन्नापि हि पेसुञ्ञादिसमन्नागता वाचा दुब्भासिताव होति अत्तनो परेसञ्च अनत्थावहत्ता. इमेहि पन चतूहि अङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्ना वा होति, तथापि सुभासिता एव लोकियलोकुत्तरहितसुखावहत्ता. सीहळदीपे मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणपटिसंयुत्तं गीतं गायन्तिया सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सकभिक्खू चेत्थ अरहत्तं पत्ता निदस्सनं. तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमसरसमीपेन गच्छन्तो पदुमसरे पदुमानि भञ्जित्वा भञ्जित्वा –
‘‘पातो फुल्लं कोकनदं, सूरियालोकेन भज्जियते;
एवं मनुस्सत्तगता सत्ता, जराभिवेगेन मद्दीयन्ती’’ति. –
इमं गीतं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो, बुद्धन्तरे च अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं वना आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –
‘‘जराय ¶ परिमद्दितं एतं, मिलातछविचम्मनिस्सितं;
मरणेन भिज्जति एतं, मच्चुस्स घसमामिसं.
‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितं;
असुचिस्स भाजनं एतं, कदलिक्खन्धसमं इद’’न्ति. –
इमं ¶ गीतिकं सुत्वा सह पुत्तेहि पच्चेकबोधिं पत्तो, अञ्ञे च ईदिसेहि उपायेहि अरियभूमिं पत्ता निदस्सनं. अनच्छरियं पनेतं, यं भगवता आसयानुसयकुसलेन ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन वुत्ता गाथायो सुत्वा पञ्चसता भिक्खू अरहत्तं पापुणिंसु, अञ्ञे च खन्धायतनादिपटिसंयुत्ता कथा सुत्वा अनेके देवमनुस्साति. एवं इमेहि चतूहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासापरियापन्ना, घटचेटिकागीतिकपरियापन्ना वा होति, तथापि ‘‘सुभासिता’’ति वेदितब्बा. सुभासितत्ता एव च अनवज्जा च अननुवज्जा च विञ्ञूनं अत्थत्थिकानं कुलपुत्तानं अत्थपटिसरणानं, नो ब्यञ्जनपटिसरणानन्ति.
इदमवोच ¶ भगवाति इदं सुभासितलक्खणं भगवा अवोच. इदं वत्वान सुगतो, अथापरं एतदवोच सत्थाति इदञ्च लक्खणं वत्वा अथ अञ्ञम्पि एतं अवोच सत्था. इदानि वत्तब्बगाथं दस्सेत्वा सब्बमेतं सङ्गीतिकारका आहंसु. तत्थ अपरन्ति गाथाबन्धवचनं सन्धाय वुच्चति. तं दुविधं होति – पच्छा आगतपरिसं अस्सवनसुस्सवनआधारणदळ्हीकरणादीनि वा सन्धाय तदत्थदीपकमेव च. पुब्बे केनचि कारणेन परिहापितस्स अत्थस्स दीपनेन अत्थविसेसदीपकञ्च ‘‘पुरिसस्स हि जातस्स, कुठारी जायते मुखे’’तिआदीसु (सु. नि. ६६२) विय. इध पन तदत्थदीपकमेव.
४५३. तत्थ सन्तोति बुद्धादयो. ते हि सुभासितं ‘‘उत्तमं सेट्ठ’’न्ति वण्णयन्ति. दुतियं ततियं चतुत्थन्ति इदं पन पुब्बे निद्दिट्ठक्कमं उपादाय वुत्तं. गाथापरियोसाने पन वङ्गीसत्थेरो भगवतो सुभासिते पसीदि.
सो यं पसन्नाकारं अकासि, यञ्च वचनं भगवा अभासि, तं दस्सेन्ता सङ्गीतिकारका ‘‘अथ खो आयस्मा’’तिआदिमाहंसु. तत्थ ¶ पटिभाति मन्ति मम भागो पकासति ¶ . पटिभातु तन्ति तव भागो पकासतु. सारुप्पाहीति अनुच्छविकाहि. अभित्थवीति पसंसि.
४५४. न तापयेति विप्पटिसारेन न तापेय्य. न विहिंसेय्याति अञ्ञमञ्ञं भिन्दन्तो न बाधेय्य. सा वे वाचाति सा वाचा एकंसेनेव सुभासिता. एत्तावता अपिसुणवाचाय भगवन्तं थोमेति.
४५५. पटिनन्दिताति हट्ठेन हदयेन पटिमुखं गन्त्वा नन्दिता सम्पियायिता. यं अनादाय पापानि, परेसं भासते पियन्ति यं वाचं भासन्तो परेसं पापानि अप्पियानि पटिक्कूलानि फरुसवचनानि अनादाय अत्थब्यञ्जनमधुरं पियमेव वचनं भासति, तं पियवाचमेव भासेय्याति वुत्तं होति. इमाय गाथाय पियवचनेन भगवन्तं अभित्थवि.
४५६. अमताति अमतसदिसा सादुभावेन. वुत्तम्पि चेतं ‘‘सच्चं हवे सादुतरं रसान’’न्ति (सं. नि. १.७३; सु. नि. १८४). निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति यायं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणी, इदमेव हि पोराणानं आचिण्णं, न ते अलिकं भासिंसु. तेनेवाह – ‘‘सच्चे अत्थे च धम्मे च, अहु ¶ सन्तो पतिट्ठिता’’ति. तत्थ सच्चे पतिट्ठितत्ता एव अत्तनो च परेसञ्च अत्थे पतिट्ठिता. अत्थे पतिट्ठितत्ता एव च धम्मे पतिट्ठिता होन्तीति वेदितब्बा. परं वा द्वयं सच्चविसेसनमिच्चेव वेदितब्बं. सच्चे पतिट्ठिता. कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधं करोतीति वुत्तं होति. सतिपि च अनुपरोधकरत्ते धम्मतो अनपेतत्ता धम्मं, यं धम्मिकमेव अत्थं साधेतीति वुत्तं होति. इमाय गाथाय सच्चवचनेन भगवन्तं अभित्थवि.
४५७. खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे? निब्बानप्पत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवत्ततीति अत्थो. अथ वा यं बुद्धो निब्बानप्पत्तिया दुक्खस्सन्तकिरियायाति द्विन्नं निब्बानधातूनमत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति, सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं ¶ सेट्ठाति ¶ एवमेत्थ अत्थो वेदितब्बो. इमाय गाथाय मन्तावचनेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन देसनं निट्ठापेसीति अयमेत्थ अपुब्बपदवण्णना. सेसं वुत्तनयेनेव वेदितब्बन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सुभासितसुत्तवण्णना निट्ठिता.
४. पूरळाससुत्त-(सुन्दरिकभारद्वाजसुत्त)-वण्णना
एवं ¶ मे सुतन्ति पूरळाससुत्तं. का उप्पत्ति? भगवा पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं वोलोकेन्तो सुन्दरिकभारद्वाजब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा ‘‘तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती’’ति च ञत्वा तत्थ गन्त्वा कथं समुट्ठापेत्वा इमं सुत्तमभासि.
तत्थ एवं मे सुतन्तिआदि सङ्गीतिकारकानं वचनं. किंजच्चो भवन्तिआदि तस्स ब्राह्मणस्स, न ब्राह्मणो नोम्हीतिआदि भगवतो. तं सब्बम्पि समोधानेत्वा ‘‘पूरळाससुत्त’’न्ति वुच्चति. तत्थ वुत्तसदिसं वुत्तनयेनेव वेदितब्बं, अवुत्तं वण्णयिस्साम, तञ्च खो उत्तानत्थानि पदानि अनामसन्ता. कोसलेसूति कोसला नाम जानपदिनो राजकुमारा. तेसं निवासो एकोपि जनपदो रुळ्हिसद्देन ‘‘कोसला’’ति वुच्चति. तस्मिं कोसलेसु जनपदे. केचि पन ‘‘यस्मा पुब्बे महापनादं राजकुमारं नानानाटकादीनि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आणापेसि ‘यो मम पुत्तं हसापेति, सब्बाभरणेहि नं अलङ्करोमी’ति. ततो नङ्गलानि छड्डेत्वा महाजनकायो सन्निपति. ते च मनुस्सा अतिरेकसत्तवस्सानि नानाकीळिकादयो दस्सेन्तापि तं नासक्खिंसु हसापेतुं. ततो सक्को देवनटं पेसेसि, सो दिब्बनाटकं ¶ दस्सेत्वा हसापेसि. अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु. ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारमकंसु ‘कच्चि भो कुसलं, कच्चि भो कुसल’न्ति ¶ . तस्मा तं ‘कुसल’न्ति सद्दं उपादाय सो पदेसो ‘कोसलो’ति वुच्चती’’ति वण्णयन्ति. सुन्दरिकाय नदिया तीरेति सुन्दरिकाति एवंनामिकाय नदिया तीरे.
तेन खो पनाति येन समयेन भगवा तं ब्राह्मणं विनेतुकामो गन्त्वा तस्सा नदिया तीरे ससीसं पारुपित्वा रुक्खमूले निसज्जासङ्खातेन इरियापथविहारेन विहरति. सुन्दरिकभारद्वाजोति सो ब्राह्मणो तस्सा नदिया तीरे वसति अग्गिञ्च जुहति, भारद्वाजोति चस्स गोत्तं, तस्मा एवं वुच्चति. अग्गिं जुहतीति आहुतिपक्खिपनेन जालेति. अग्गिहुत्तं परिचरतीति ¶ अग्यायतनं सम्मज्जनूपलेपनबलिकम्मादिना पयिरुपासति. को नु खो इमं हब्यसेसं भुञ्जेय्याति सो किर ब्राह्मणो अग्गिम्हि जुहित्वा अवसेसं पायासं दिस्वा चिन्तेसि – ‘‘अग्गिम्हि ताव पक्खित्तपायासो महाब्रह्मुना भुत्तो, अयं पन अवसेसो अत्थि. तं यदि ब्रह्मुनो मुखतो जातस्स ब्राह्मणस्सेव ददेय्यं, एवं मे पितरा सह पुत्तोपि सन्तप्पितो भवेय्य, सुविसोधितो च ब्रह्मलोकगामिमग्गो अस्स, हन्दाहं ब्राह्मणं गवेसामी’’ति. ततो ब्राह्मणदस्सनत्थं उट्ठायासना चतुद्दिसा अनुविलोकेसि – ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति.
अञ्ञतरस्मिं रुक्खमूलेति तस्मिं वनसण्डे सेट्ठरुक्खमूले. ससीसं पारुतन्ति सह सीसेन पारुतकायं. कस्मा पन भगवा एवमकासि, किं नारायनसङ्खातबलोपि हुत्वा नासक्खि हिमपातं सीतवातञ्च पटिबाहितुन्ति? अत्थेतं कारणं. न हि बुद्धा सब्बसो कायपटिजग्गनं करोन्ति एव, अपिच भगवा ‘‘आगते ब्राह्मणे सीसं विवरिस्सामि, मं दिस्वा ब्राह्मणो कथं पवत्तेस्सति, अथस्स कथानुसारेन धम्मं देसेस्सामी’’ति कथापवत्तनत्थं एवमकासि. दिस्वान वामेन…पे… तेनुपसङ्कमीति ¶ सो किर भगवन्तं दिस्वा ब्राह्मणो ‘‘अयं ससीसं पारुपित्वा सब्बरत्तिं पधानमनुयुत्तो, इमस्स दक्खिणोदकं दत्वा इमं हब्यसेसं दस्सामी’’ति ब्राह्मणसञ्ञी हुत्वा एव उपसङ्कमि. मुण्डो अयं भवं, मुण्डको अयं भवन्ति सीसे विवरितमत्तेव केसन्तं दिस्वा ‘‘मुण्डो’’ति आह. ततो सुट्ठुतरं ओलोकेन्तो परित्तम्पि सिखं अदिस्वा ¶ हीळेन्तो ‘‘मुण्डको’’ति आह. एवरूपा हि नेसं ब्राह्मणानं दिट्ठि. ततो वाति यत्थ ठितो अद्दस, तम्हा पदेसा मुण्डापीति केनचि कारणेन मुण्डितसीसापि होन्ति.
४५८. न ब्राह्मणो नोम्हीति एत्थ नकारो पटिसेधे, नोकारो अवधारणे ‘‘न नो सम’’न्तिआदीसु (खु. पा. ६.३; सु. नि. २२६) विय. तेन नेवम्हि ब्राह्मणोति दस्सेति. न राजपुत्तोति खत्तियो नम्हि. न वेस्सायनोति वेस्सोपि नम्हि. उदकोचि नोम्हीति अञ्ञोपि सुद्दो वा चण्डालो वा कोचि न होमीति एवं एकंसेनेव जातिवादसमुदाचारं पटिक्खिपति. कस्मा? महासमुद्दं पत्ता विय हि नदियो पब्बज्जूपगता कुलपुत्ता जहन्ति पुरिमानि नामगोत्तानि. पहारादसुत्तञ्चेत्थ (अ. नि. ८.१९) साधकं. एवं जातिवादं पटिक्खिपित्वा यथाभूतमत्तानं आविकरोन्तो आह – ‘‘गोत्तं परिञ्ञाय पुथुज्जनानं, अकिञ्चनो मन्त चरामि लोके’’ति. कथं गोत्तं परिञ्ञासीति चे? भगवा हि तीहि परिञ्ञाहि पञ्चक्खन्धे परिञ्ञासि, तेसु च परिञ्ञातेसु गोत्तं परिञ्ञातमेव होति. रागादिकिञ्चनानं पन अभावेन सो अकिञ्चनो मन्ता जानित्वा ञाणानुपरिवत्तीहि कायकम्मादीहि ¶ चरति. तेनाह – ‘‘गोत्तं…पे… लोके’’ति. मन्ता वुच्चति पञ्ञा, ताय चेस चरति. तेनेवाह – ‘‘मन्तं चरामि लोके’’ति छन्दवसेन रस्सं कत्वा.
४५९-६०. एवं अत्तानं आविकत्वा इदानि ‘‘एवं ओळारिकं लिङ्गम्पि दिस्वा पुच्छितब्बापुच्छितब्बं न जानासी’’ति ब्राह्मणस्स उपारम्भं आरोपेन्तो आह – ‘‘सङ्घाटिवासी…पे… गोत्तपञ्ह’’न्ति. एत्थ च छिन्नसङ्घटितट्ठेन तीणिपि चीवरानि ‘‘सङ्घाटी’’ति अधिप्पेतानि, तानि निवासेति परिदहतीति ¶ सङ्घाटिवासी. अगहोति अगेहो, नित्तण्होति अधिप्पायो. निवासागारं पन भगवतो जेतवने महागन्धकुटिकरेरिमण्डलमाळकोसम्बकुटिचन्दनमालादिअनेकप्पकारं, तं सन्धाय न युज्जति. निवुत्तकेसोति अपनीतकेसो, ओहारितकेसमस्सूति वुत्तं होति. अभिनिब्बुतत्तोति अतीव वूपसन्तपरिळाहचित्तो, गुत्तचित्तो वा. अलिप्पमानो इध माणवेहीति उपकरणसिनेहस्स पहीनत्ता मनुस्सेहि अलित्तो असंसट्ठो एकन्तविवित्तो. अकल्लं मं ब्राह्मणाति य्वाहं ¶ एवं सङ्घाटिवासी…पे… अलिप्पमानो इध माणवेहि, तं मं त्वं, ब्राह्मण, पाकतिकानि नामगोत्तानि अतीतं पब्बजितं समानं अप्पतिरूपं गोत्तपञ्हं पुच्छसीति.
एवं वुत्ते उपारम्भं मोचेन्तो ब्राह्मणो आह – पुच्छन्ति वे, भो ब्राह्मणा, ब्राह्मणेभि सह ‘‘ब्राह्मणो नो भव’’न्ति. तत्थ ब्राह्मणो नोति ब्राह्मणो नूति अत्थो. इदं वुत्तं होति – नाहं भो अकल्लं पुच्छामि. अम्हाकञ्हि ब्राह्मणसमये ब्राह्मणा ब्राह्मणेहि सह समागन्त्वा ‘‘ब्राह्मणो नु भवं, भारद्वाजो नु भव’’न्ति एवं जातिम्पि गोत्तम्पि पुच्छन्ति एवाति.
४६१-२. एवं वुत्ते भगवा ब्राह्मणस्स चित्तमुदुभावकरणत्थं मन्तेसु अत्तनो पकतञ्ञुतं पकासेन्तो आह – ‘‘ब्राह्मणो हि चे त्वं ब्रूसि…पे… चतुवीसतक्खर’’न्ति. तस्सत्थो – सचे त्वं ‘‘ब्राह्मणो अहं’’ति ब्रूसि, मञ्च अब्राह्मणं ब्रूसि, तस्मा भवन्तं सावित्तिं पुच्छामि तिपदं चतुवीसतक्खरं, तं मे ब्रूहीति. एत्थ च भगवा परमत्थवेदानं तिण्णं पिटकानं आदिभूतं परमत्थब्राह्मणेहि सब्बबुद्धेहि पकासितं अत्थसम्पन्नं ब्यञ्जनसम्पन्नञ्च ‘‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामी’’ति इमं अरियसावित्तिं सन्धाय पुच्छति. यदिपि हि ब्राह्मणो अञ्ञं वदेय्य, अद्धा नं भगवा ‘‘नायं, ब्राह्मण, अरियस्स विनये सावित्तीति वुच्चती’’ति तस्स असारकत्तं दस्सेत्वा इधेव पतिट्ठापेय्य. ब्राह्मणो पन ‘‘सावित्तिं पुच्छामि तिपदं ¶ चतुवीसतक्खर’’न्ति इदं अत्तनो समयसिद्धं सावित्तिलक्खणब्यञ्जनकं ब्रह्मस्सरेन निच्छारितवचनं सुत्वाव ‘‘अद्धायं समणो ब्राह्मणसमये ¶ निट्ठं गतो, अहं पन अञ्ञाणेन ‘अब्राह्मणो अय’न्ति परिभविं, साधुरूपो मन्तपारगू ब्राह्मणोव एसो’’ति निट्ठं गन्त्वा ‘‘हन्द नं यञ्ञविधिं दक्खिणेय्यविधिञ्च पुच्छामी’’ति तमत्थं पुच्छन्तो ‘‘किंनिस्सिता…पे… लोके’’ति इमं विसमगाथापदत्तयमाह. तस्सत्थो – किंनिस्सिता किमधिप्पाया किं पत्थेन्ता इसयो च खत्तिया च ब्राह्मणा च अञ्ञे च मनुजा देवतानं अत्थाय यञ्ञं अकप्पयिंसु. यञ्ञमकप्पयिंसूति मकारो पदसन्धिकरो. अकप्पयिंसूति संविदहिंसु अकंसु. पुथूति बहू अन्नपानदानादिना भेदेन अनेकप्पकारे पुथू वा इसयो मनुजा खत्तिया ब्राह्मणा च किंनिस्सिता ¶ यञ्ञमकप्पयिंसु. कथं नेसं तं कम्मं समिज्झतीति इमिनाधिप्पायेन पुच्छति.
४६३. अथस्स भगवा तमत्थं ब्याकरोन्तो ‘‘यदन्तगू वेदगू यञ्ञकाले. यस्साहुतिं लभे तस्सिज्झेति ब्रूमी’’ति इदं सेसपदद्वयमाह. तत्थ यदन्तगूति यो अन्तगू, ओकारस्स अकारो, दकारो च पदसन्धिकरो ‘‘असाधारणमञ्ञेस’’न्तिआदीसु (खु. पा. ८.९) मकारो विय. अयं पन अत्थो – यो वट्टदुक्खस्स तीहि परिञ्ञाहि अन्तगतत्ता अन्तगू, चतूहि च मग्गञाणवेदेहि किलेसे विज्झित्वा गतत्ता वेदगू, सो यस्स इसिमनुजखत्तियब्राह्मणानं अञ्ञतरस्स यञ्ञकाले यस्मिं किस्मिञ्चि आहारे पच्चुपट्ठिते अन्तमसो वनपण्णमूलफलादिम्हिपि आहुतिं लभे, ततो किञ्चि देय्यधम्मं लभेय्य, तस्स तं यञ्ञकम्मं इज्झे समिज्झेय्य, महप्फलं भवेय्याति ब्रूमीति.
४६४. अथ ब्राह्मणो तं भगवतो परमत्थयोगगम्भीरं अतिमधुरगिरनिब्बिकारसरसम्पन्नं देसनं सुत्वा ¶ सरीरसम्पत्तिसूचितञ्चस्स सब्बगुणसम्पत्तिं सम्भावयमानो पीतिसोमनस्सजातो ‘‘अद्धा हि तस्सा’’ति गाथमाह. तत्थ इति ब्राह्मणोति सङ्गीतिकारानं वचनं, सेसं ब्राह्मणस्स. तस्सत्थो – अद्धा हि तस्स मय्हं हुतमिज्झे, अयं अज्ज देय्यधम्मो इज्झिस्सति समिज्झिस्सति महप्फलो भविस्सति यं तादिसं वेदगुमद्दसाम, यस्मा तादिसं भवन्तरूपं वेदगुं अद्दसाम. त्वञ्ञेव हि सो वेदगू, न अञ्ञो. इतो पुब्बे पन तुम्हादिसानं वेदगूनं अन्तगूनञ्च अदस्सनेन अम्हादिसानं यञ्ञे पटियत्तं अञ्ञो जनो भुञ्जति पूरळासं चरुकञ्च पूवञ्चाति.
४६५. ततो भगवा अत्तनि पसन्नं वचनपटिग्गहणसज्जं ब्राह्मणं विदित्वा यथास्स सुट्ठु पाकटा होन्ति, एवं नानप्पकारेहि दक्खिणेय्ये पकासेतुकामो ‘‘तस्मातिह त्व’’न्ति गाथमाह. तस्सत्थो – यस्मा मयि पसन्नोसि, तस्मा पन इह त्वं, ब्राह्मण, उपसङ्कम्म पुच्छाति अत्तानं ¶ दस्सेन्तो आह. इदानि इतो पुब्बं अत्थेनअत्थिकपदं परपदेन सम्बन्धितब्बं – अत्थेन अत्थिको तस्स अत्थत्थिकभावस्स अनुरूपं किलेसग्गिवूपसमेन सन्तं, कोधधूमविगमेन विधूमं, दुक्खाभावेन ¶ अनीघं, अनेकविधआसाभावेन निरासं अप्पेविध एकंसेन इध ठितोव इध वा सासने अभिविन्दे लच्छसि अधिगच्छिस्ससि सुमेधं वरपञ्ञं खीणासवदक्खिणेय्यन्ति. अथ वा यस्मा मयि पसन्नोसि, तस्मातिह, त्वं ब्राह्मण, अत्थेन अत्थिको समानो उपसङ्कम्म पुच्छ सन्तं विधूमं अनीघं निरासन्ति अत्तानं दस्सेन्तो आह. एवं पुच्छन्तो अप्पेविध अभिविन्दे सुमेधं खीणासवदक्खिणेय्यन्ति एवम्पेत्थ योजना वेदितब्बा.
४६६. अथ ब्राह्मणो यथानुसिट्ठं पटिपज्जमानो भगवन्तं आह – ‘‘यञ्ञे रतोहं…पे… ब्रूहि मेत’’न्ति. तत्थ यञ्ञो यागो दानन्ति अत्थतो एकं. तस्मा ¶ दानरतो अहं, ताय एव दानारामताय दानं दातुकामो, न पन जानामि, एवं अजानन्तं अनुसासतु मं भवं. अनुसासन्तो च उत्तानेनेव नयेन यत्थ हुतं इज्झते ब्रूहि मेतन्ति एवमेत्थ अत्थयोजना वेदितब्बा. ‘‘यथाहुत’’न्तिपि पाठो.
४६७. अथस्स भगवा वत्तुकामो आह – ‘‘तेन हि…पे… देसेस्सामी’’ति. ओहितसोतस्स चस्स अनुसासनत्थं ताव ‘‘मा जातिं पुच्छी’’ति गाथमाह. तत्थ मा जातिं पुच्छीति यदि हुतसमिद्धिं दानमहप्फलतं पच्चासीससि, जातिं मा पुच्छ. अकारणञ्हि दक्खिणेय्यविचारणाय जाति. चरणञ्च पुच्छाति अपिच खो सीलादिगुणभेदं चरणं पुच्छ. एतञ्हि दक्खिणेय्यविचारणाय कारणं.
इदानिस्स तमत्थं विभावेन्तो निदस्सनमाह – ‘‘कट्ठा हवे जायति जातवेदो’’तिआदि. तत्रायमधिप्पायो – इध कट्ठा अग्गि जायति, न च सो सालादिकट्ठा जातो एव अग्गिकिच्चं करोति, सापानदोणिआदिकट्ठा जातो न करोति, अपिच खो अत्तनो अच्चिआदिगुणसम्पन्नत्ता एव करोति. एवं न ब्राह्मणकुलादीसु जातो एव दक्खिणेय्यो होति, चण्डालकुलादीसु जातो न होति, अपिच खो नीचाकुलीनोपि उच्चाकुलीनोपि खीणासवमुनि धितिमा हिरीनिसेधो आजानियो होति, इमाय धितिहिरिपमुखाय गुणसम्पत्तिया जातिमा उत्तमदक्खिणेय्यो होति. सो हि धितिया गुणे धारयति, हिरिया दोसे निसेधेति. वुत्तञ्चेतं ‘‘हिरिया हि सन्तो न करोन्ति पाप’’न्ति. तेन ते ब्रूमि –
‘‘मा ¶ ¶ जातिं पुच्छी चरणञ्च पुच्छ,
कट्ठा हवे जायति जातवेदो;
नीचाकुलीनोपि मुनी धितीमा,
आजानियो होति हिरीनिसेधो’’ति. –
एस सङ्खेपो, वित्थारो पन अस्सलायनसुत्तानुसारेन (म. नि. २.४०१ आदयो) वेदितब्बो.
४६८. एवमेतं ¶ भगवा चातुवण्णिसुद्धिया अनुसासित्वा इदानि यत्थ हुतं इज्झते, यथा च हुतं इज्झते, तमत्थं दस्सेतुं ‘‘सच्चेन दन्तो’’तिआदिगाथमाह. तत्थ सच्चेनाति परमत्थसच्चेन. तञ्हि पत्तो दन्तो होति. तेनाह – ‘‘सच्चेन दन्तो’’ति. दमसा उपेतोति इन्द्रियदमेन समन्नागतो. वेदन्तगूति वेदेहि वा किलेसानं अन्तं गतो, वेदानं वा अन्तं चतुत्थमग्गञाणं गतो. वूसितब्रह्मचरियोति पुन वसितब्बाभावतो वुत्थमग्गब्रह्मचरियो. कालेन तम्हि हब्यं पवेच्छेति अत्तनो देय्यधम्मट्ठितकालं तस्स सम्मुखीभावकालञ्च उपलक्खेत्वा तेन कालेन तादिसे दक्खिणेय्ये देय्यधम्मं पवेच्छेय्य, पवेसेय्य पटिपादेय्य.
४६९-७१. कामेति वत्थुकामे च किलेसकामे च. सुसमाहितिन्द्रियाति सुट्ठु समाहितइन्द्रिया, अविक्खित्तइन्द्रियाति वुत्तं होति. चन्दोव राहुग्गहणा पमुत्ताति यथा चन्दो राहुग्गहणा, एवं किलेसग्गहणा पमुत्ता ये अतीव भासन्ति चेव तपन्ति च. सताति सतिसम्पन्ना. ममायितानीति तण्हादिट्ठिममायितानि.
४७२. यो कामे हित्वाति इतो पभुति अत्तानं सन्धाय वदति. तत्थ कामे हित्वाति किलेसकामे पहाय. अभिभुय्यचारीति तेसं पहीनत्ता वत्थुकामे अभिभुय्यचारी. जातिमरणस्स अन्तं नाम निब्बानं वुच्चति, तञ्च यो वेदि अत्तनो पञ्ञाबलेन अञ्ञासि. उदकरहदो वाति ये इमे अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहप्पपातदहोति हिमवति सत्त महारहदा अग्गिसूरियसन्तापेहि असम्फुट्ठत्ता ¶ निच्चं सीतला, तेसं अञ्ञतरो उदकरहदोव सीतो परिनिब्बुतकिलेसपरिळाहत्ता.
४७३. समोति तुल्यो. समेहीति विपस्सिआदीहि बुद्धेहि. ते हि पटिवेधसमत्ता ‘‘समा’’ति वुच्चन्ति. नत्थि तेसं पटिवेधेनाधिगन्तब्बेसु गुणेसु, पहातब्बेसु वा दोसेसु वेमत्तता ¶ , अद्धानआयुकुलप्पमाणाभिनिक्खमनपधानबोधिरस्मीहि पन नेसं वेमत्तता होति. तथा हि ते हेट्ठिमपरिच्छेदेन ¶ चतूहि असङ्ख्येय्येहि कप्पसतसहस्सेन च पारमियो पूरेन्ति, उपरिमपरिच्छेदेन सोळसहि असङ्ख्येय्येहि कप्पसतसहस्सेन च. अयं नेसं अद्धानवेमत्तता. हेट्ठिमपरिच्छेदेन च वस्ससतायुककाले उप्पज्जन्ति, उपरिमपरिच्छेदेन वस्ससतसहस्सायुककाले. अयं नेसं आयुवेमत्तता. खत्तियकुले वा ब्राह्मणकुले वा उप्पज्जन्ति. अयं कुलवेमत्तता. उच्चा वा होन्ति अट्ठासीतिहत्थप्पमाणा, नीचा वा पन्नरसअट्ठारसहत्थप्पमाणा. अयं पमाणवेमत्तता. हत्थिअस्सरथसिविकादीहि निक्खमन्ति वेहासेन वा. तथा हि विपस्सिककुसन्धा अस्सरथेन निक्खमिंसु, सिखीकोणागमना हत्थिक्खन्धेन, वेस्सभू सिविकाय, कस्सपो वेहासेन, सक्यमुनि अस्सपिट्ठिया. अयं नेक्खम्मवेमत्तता. सत्ताहं वा पधानमनुयुञ्जन्ति, अड्ढमासं, मासं, द्वेमासं, तेमासं, चतुमासं, पञ्चमासं, छमासं, एकवस्सं द्वितिचतुपञ्चछवस्सानि वा. अयं पधानवेमत्तता. अस्सत्थो वा बोधिरुक्खो होति निग्रोधादीनं वा अञ्ञतरो. अयं बोधिवेमत्तता. ब्यामासीतिअनन्तपभायुत्ता होन्ति. तत्थ ब्यामप्पभा वा असीतिप्पभा वा सब्बेसं समाना, अनन्तप्पभा पन दूरम्पि गच्छति आसन्नम्पि, एकगावुतं द्विगावुतं योजनं अनेकयोजनं चक्कवाळपरियन्तम्पि, मङ्गलस्स बुद्धस्स सरीरप्पभा दससहस्सचक्कवाळं अगमासि. एवं सन्तेपि मनसा चिन्तायत्ताव सब्बबुद्धानं, यो यत्तकमिच्छति, तस्स तत्तकं गच्छति. अयं रस्मिवेमत्तता. इमा अट्ठ वेमत्तता ठपेत्वा अवसेसेसु पटिवेधेनाधिगन्तब्बेसु गुणेसु, पहातब्बेसु वा दोसेसु नत्थि नेसं विसेसो, तस्मा ‘‘समा’’ति वुच्चन्ति. एवमेतेहि समो समेहि.
विसमेहि ¶ दूरेति न समा विसमा, पच्चेकबुद्धादयो अवसेससब्बसत्ता. तेहि विसमेहि असदिसताय दूरे. सकलजम्बुदीपं पूरेत्वा पल्लङ्केन पल्लङ्कं सङ्घट्टेत्वा निसिन्ना पच्चेकबुद्धापि हि गुणेहि एकस्स सम्मासम्बुद्धस्स कलं नाग्घन्ति सोळसिं ¶ , को पन वादो सावकादीसु. तेनाह – ‘‘विसमेहि दूरे’’ति. तथागतो होतीति उभयपदेहि दूरेति योजेतब्बं. अनन्तपञ्ञोति अपरिमितपञ्ञो. लोकियमनुस्सानञ्हि पञ्ञं उपनिधाय अट्ठमकस्स पञ्ञा अधिका, तस्स पञ्ञं उपनिधाय सोतापन्नस्स. एवं याव अरहतो पञ्ञं उपनिधाय पच्चेकबुद्धस्स पञ्ञा अधिका, पच्चेकबुद्धस्स पञ्ञं पन उपनिधाय तथागतस्स पञ्ञा अधिकाति न वत्तब्बा, अनन्ता इच्चेव पन वत्तब्बा. तेनाह – ‘‘अनन्तपञ्ञो’’ति. अनूपलित्तोति तण्हादिट्ठिलेपेहि अलित्तो. इध वा हुरं वाति इधलोके वा परलोके वा. योजना पनेत्थ – समो समेहि विसमेहि दूरे तथागतो होति. कस्मा? यस्मा अनन्तपञ्ञो अनुपलित्तो इध वा हुरं वा, तेन तथागतो अरहति पूरळासन्ति.
४७४. यम्हि ¶ न मायाति अयं पन गाथा अञ्ञा च ईदिसा मायादिदोसयुत्तेसु ब्राह्मणेसु दक्खिणेय्यसञ्ञापहानत्थं वुत्ताति वेदितब्बा. तत्थ अममोति सत्तसङ्खारेसु ‘‘इदं ममा’’ति पहीनममायितभावो.
४७५. निवेसनन्ति तण्हादिट्ठिनिवेसनं. तेन हि मनो तीसु भवेसु निविसति, तेन तं ‘‘निवेसनं मनसो’’ति वुच्चति. तत्थेव वा निविसति तं हित्वा गन्तुं असमत्थताय. तेनपि ‘‘निवेसन’’न्ति वुच्चति. परिग्गहाति तण्हादिट्ठियो एव, ताहि परिग्गहितधम्मा वा. केचीति अप्पमत्तकापि. अनुपादियानोति तेसं निवेसनपरिग्गहानं अभावा कञ्चि धम्मं अनुपादियमानो.
४७६. समाहितो मग्गसमाधिना. उदतारीति उत्तिण्णो. धम्मं चञ्ञासीति सब्बञ्च ञेय्यधम्मं अञ्ञासि. परमाय दिट्ठियाति सब्बञ्ञुतञ्ञाणेन.
४७७. भवासवाति ¶ भवतण्हाझाननिकन्तिसस्सतदिट्ठिसहगता रागा. वचीति वाचा. खराति कक्खळा फरुसा. विधूपिताति दड्ढा. अत्थगताति अत्थङ्गता. न सन्तीति विधूपितत्ता अत्थङ्गतत्ता च. उभयेहि पन उभयं योजेतब्बं सब्बधीति सब्बेसु खन्धायतनादीसु.
४७८. मानसत्तेसूति मानेन लग्गेसु. दुक्खं परिञ्ञायाति वट्टदुक्खं तीहि परिञ्ञाहि परिजानित्वा. सखेत्तवत्थुन्ति सहेतुपच्चयं, सद्धिं कम्मकिलेसेहीति वुत्तं होति.
४७९. आसं अनिस्सायाति तण्हं अनल्लीयित्वा. विवेकदस्सीति ¶ निब्बानदस्सी. परवेदियन्ति परेहि ञापेतब्बं. दिट्ठिमुपातिवत्तोति द्वासट्ठिभेदम्पि मिच्छादिट्ठिं अतिक्कन्तो. आरम्मणाति पच्चया, पुनब्भवकारणानीति वुत्तं होति.
४८०. परोपराति वरावरा सुन्दरासुन्दरा. परा वा बाहिरा, अपरा अज्झत्तिका. समेच्चाति ञाणेन पटिविज्झित्वा. धम्माति खन्धायतनादयो धम्मा. उपादानखये विमुत्तोति निब्बाने निब्बानारम्मणतो विमुत्तो, निब्बानारम्मणविमुत्तिलाभीति अत्थो.
४८१. संयोजनंजातिखयन्तदस्सीति संयोजनक्खयन्तदस्सी जातिक्खयन्तदस्सी च. संयोजनक्खयन्तेन चेत्थ सउपादिसेसा निब्बानधातु, जातिक्खयन्तेन अनुपादिसेसा वुत्ता. खयन्तोति हि अच्चन्तखयस्स समुच्छेदप्पहानस्सेतं अधिवचनं. अनुनासिकलोपो चेत्थ ‘‘विवेकजं ¶ पीतिसुख’’न्तिआदीसु विय न कतो. योपानुदीति यो अपनुदि. रागपथन्ति रागारम्मणं, रागमेव वा. रागोपि हि दुग्गतीनं पथत्ता ‘‘रागपथो’’ति वुच्चति कम्मपथो विय. सुद्धो निदोसो विमलो अकाचोति परिसुद्धकायसमाचारादिताय सुद्धो. येहि ‘‘रागदोसा अयं पजा, दोसदोसा, मोहदोसा’’ति वुच्चति. तेसं अभावा निदोसो. अट्ठपुरिसमलविगमा विमलो, उपक्किलेसाभावतो अकाचो. उपक्किलिट्ठो हि उपक्किलेसेन ‘‘सकाचो’’ति वुच्चति. सुद्धो वा यस्मा निद्दोसो, निद्दोसताय विमलो, बाहिरमलाभावेन विमलत्ता अकाचो. समलो हि ¶ ‘‘सकाचो’’ति वुच्चति. विमलत्ता वा आगुं न करोति, तेन अकाचो. आगुकिरिया हि उपघातकरणतो ‘‘काचो’’ति वुच्चति.
४८२. अत्तनो अत्तानं नानुपस्सतीति ञाणसम्पयुत्तेन चित्तेन विपस्सन्तो अत्तनो खन्धेसु अञ्ञं अत्तानं नाम न पस्सति, खन्धमत्तमेव पस्सति. या चायं ‘‘अत्तनाव अत्तानं सञ्जानामी’’ति तस्स सच्चतो थेततो दिट्ठि उप्पज्जति, तस्सा अभावा अत्तनो अत्तानं नानुपस्सति, अञ्ञदत्थु पञ्ञाय ¶ खन्धे पस्सति. मग्गसमाधिना समाहितो, कायवङ्कादीनं अभावा उज्जुगतो, लोकधम्मेहि अकम्पनीयतो ठितत्तो, तण्हासङ्खाताय एजाय पञ्चन्नं चेतोखिलानञ्च अट्ठट्ठानाय कङ्खाय च अभावा अनेजो अखिलो अकङ्खो.
४८३. मोहन्तराति मोहकारणा मोहपच्चया, सब्बकिलेसानमेतं अधिवचनं. सब्बेसु धम्मेसु च ञाणदस्सीति सच्छिकतसब्बञ्ञुतञ्ञाणो. तञ्हि सब्बेसु धम्मेसु ञाणं, तञ्च भगवा पस्सि, ‘‘अधिगतं मे’’ति सच्छिकत्वा विहासि. तेन वुच्चति ‘‘सब्बेसु धम्मेसु च ञाणदस्सी’’ति. सम्बोधिन्ति अरहत्तं. अनुत्तरन्ति पच्चेकबुद्धसावकेहि असाधारणं. सिवन्ति खेमं निरुपद्दवं सस्सिरिकं वा. यक्खस्साति पुरिसस्स. सुद्धीति वोदानता. एत्थ हि मोहन्तराभावेन सब्बदोसाभावो, तेन संसारकारणसमुच्छेदो अन्तिमसरीरधारिता, ञाणदस्सिताय सब्बगुणसम्भवो. तेन अनुत्तरा सम्बोधिपत्ति, इतो परञ्च पहातब्बमधिगन्तब्बं वा नत्थि. तेनाह – ‘‘एत्तावता यक्खस्स सुद्धी’’ति.
४८४. एवं वुत्ते ब्राह्मणो भिय्योसोमत्ताय भगवति पसन्नो पसन्नाकारं करोन्तो आह ‘‘हुतञ्च मय्ह’’न्ति. तस्सत्थो – यमहं इतो पुब्बे ब्रह्मानं आरब्भ अग्गिम्हि अजुहं, तं मे हुतं सच्चं वा होति, अलिकं वाति न जानामि. अज्ज पन इदं हुतञ्च मय्हं हुतमत्थु सच्चं, सच्चहुतमेव अत्थूति याचन्तो भणति. यं तादिसं वेदगुनं अलत्थं, यस्मा इधेव ठितो भवन्तरूपं ¶ वेदगुं अलत्थं. ब्रह्मा हि सक्खि, पच्चक्खमेव हि त्वं ब्रह्मा, यतो पटिग्गण्हातु मे भगवा, पटिग्गहेत्वा ¶ च भुञ्जतु मे भगवा पूरळासन्ति तं हब्यसेसं उपनामेन्तो आह.
४८७. अथ भगवा कसिभारद्वाजसुत्ते वुत्तनयेन गाथाद्वयमभासि. ततो ब्राह्मणो ‘‘अयं अत्तना न इच्छति, कम्पि चञ्ञं सन्धाय ‘केवलिनं महेसिं खीणासवं कुक्कुच्चवूपसन्तं अन्नेन पानेन उपट्ठहस्सू’ति भणती’’ति एवं गाथाय अत्थं असल्लक्खेत्वा तं ञातुकामो ¶ आह ‘‘साधाहं भगवा’’ति. तत्थ साधूति आयाचनत्थे निपातो. तथाति येन त्वमाह, तेन पकारेन. विजञ्ञन्ति जानेय्यं. यन्ति यं दक्खिणेय्यं यञ्ञकाले परियेसमानो उपट्ठहेय्यन्ति पाठसेसो. पप्पुय्याति पत्वा. तव सासनन्ति तव ओवादं. इदं वुत्तं होति. साधाहं भगवा तव ओवादं आगम्म तथा विजञ्ञं आरोचेहि मे तं केवलिनन्ति अधिप्पायो. यो दक्खिणं भुञ्जेय्य मादिसस्स, यं चाहं यञ्ञकाले परियेसमानो उपट्ठहेय्यं, तथारूपं मे दक्खिणेय्यं दस्सेहि, सचे त्वं न भुञ्जसीति.
४८८-९०. अथस्स भगवा पाकटेन नयेन तथारूपं दक्खिणेय्यं दस्सेन्तो ‘‘सारम्भा यस्सा’’ति गाथात्तयमाह. तत्थ सीमन्तानं विनेतारन्ति सीमाति मरियादा साधुजनवुत्ति, तस्सा अन्ता परियोसाना अपरभागाति कत्वा सीमन्ता वुच्चन्ति किलेसा, तेसं विनेतारन्ति अत्थो. सीमन्ताति बुद्धवेनेय्या सेक्खा च पुथुज्जना च, तेसं विनेतारन्तिपि एके. जातिमरणकोविदन्ति ‘‘एवं जाति एवं मरण’’न्ति एत्थ कुसलं. मोनेय्यसम्पन्नन्ति पञ्ञासम्पन्नं, कायमोनेय्यादिसम्पन्नं वा. भकुटिं विनयित्वानाति यं एकच्चे दुब्बुद्धिनो याचकं दिस्वा भकुटिं करोन्ति, तं विनयित्वा, पसन्नमुखा हुत्वाति अत्थो. पञ्जलिकाति पग्गहितअञ्जलिनो हुत्वा.
४९१. अथ ब्राह्मणो भगवन्तं थोमयमानो ‘‘बुद्धो भव’’न्ति गाथमाह. तत्थ आयागोति आयजितब्बो, ततो ततो आगम्म वा यजितब्बमेत्थातिपि आयागो, देय्यधम्मानं अधिट्ठानभूतोति वुत्तं होति ¶ . सेसमेत्थ इतो पुरिमगाथासु च यं न वण्णितं, तं सक्का अवण्णितम्पि जानितुन्ति उत्तानत्थत्तायेव न वण्णितं. इतो परं पन कसिभारद्वाजसुत्ते वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पूरळाससुत्तवण्णना निट्ठिता.
५. माघसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति माघसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अयञ्हि माघो माणवो दायको अहोसि दानपति. तस्सेतदहोसि – ‘‘सम्पत्तकपणद्धिकादीनं दानं दिन्नं महप्फलं होति, उदाहु नोति समणं गोतमं एतमत्थं पुच्छिस्सामि, समणो किर गोतमो अतीतानागतपच्चुप्पन्नं जानाती’’ति. सो भगवन्तं उपसङ्कमित्वा पुच्छि. भगवा चस्स पुच्छानुरूपं ब्याकासि. तयिदं सङ्गीतिकारानं ब्राह्मणस्स भगवतोति तिण्णम्पि वचनं समोधानेत्वा ‘‘माघसुत्त’’न्ति वुच्चति.
तत्थ राजगहेति एवंनामके नगरे. तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. अञ्ञेपेत्थ पकारे वण्णयन्ति. किं तेहि, नाममेतं तस्स नगरस्स? तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति. एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह – ‘‘गिज्झकूटे पब्बते’’ति. सो च गिज्झा तस्स कूटेसु वसिंसु, गिज्झसदिसानि वास्स कूटानि, तस्मा ‘‘गिज्झकूटो’’ति वुच्चतीति वेदितब्बो.
अथ खो…पे… अवोचाति एत्थ माघोति तस्स ब्राह्मणस्स नामं. माणवोति अन्तेवासिवासं अनतीतभावेन वुच्चति, जातिया पन महल्लको. ‘‘पुब्बाचिण्णवसेना’’ति एके पिङ्गियो माणवो विय. सो हि वीसवस्ससतिकोपि पुब्बाचिण्णवसेन ‘‘पिङ्गियो माणवो’’ त्वेव सङ्खं अगमासि. सेसं वुत्तनयमेव.
अहञ्हि ¶ , भो गोतम…पे… पसवामीति एत्थ दायको दानपतीति दायको चेव दानपति च. यो हि अञ्ञस्स सन्तकं तेनाणत्तो देति, सोपि दायको होति, तस्मिं पन दाने इस्सरियाभावतो न दानपति. अयं पन अत्तनो सन्तकंयेव देति. तेनाह – ‘‘अहञ्हि, भो गोतम ¶ , दायको दानपती’’ति. अयमेव हि एत्थ अत्थो, अञ्ञत्र पन अन्तरन्तरा मच्छेरेन अभिभुय्यमानो दायको अनभिभूतो दानपतीतिआदिनापि नयेन वत्तुं वट्टति. वदञ्ञूति याचकानं वचनं जानामि वुत्तमत्तेयेव ‘‘अयमिदमरहति अयमिद’’न्ति पुरिसविसेसावधारणेन ¶ बहूपकारभावगहणेन वा. याचयोगोति याचितुं युत्तो. यो हि याचके दिस्वाव भकुटिं कत्वा फरुसवचनादीनि भणति, सो न याचयोगो होति. अहं पन न तादिसोति दीपेति. धम्मेनाति अदिन्नादाननिकतिवञ्चनादीनि वज्जेत्वा भिक्खाचरियाय, याचनायाति अत्थो. याचना हि ब्राह्मणानं भोगपरियेसने धम्मो, याचमानानञ्च नेसं परेहि अनुग्गहकामेहि दिन्ना भोगा धम्मलद्धा नाम धम्माधिगता च होन्ति, सो च तथा परियेसित्वा लभि. तेनाह – ‘‘धम्मेन भोगे परियेसामि…पे… धम्माधिगतेही’’ति. भिय्योपि ददामीति ततो उत्तरिपि ददामि, पमाणं नत्थि, एत्थ लद्धभोगप्पमाणेन ददामीति दस्सेति.
तग्घाति एकंसवचने निपातो. एकंसेनेव हि सब्बबुद्धपच्चेकबुद्धसावकेहि पसत्थं दानं अन्तमसो तिरच्छानगतानम्पि दीयमानं. वुत्तञ्चेतं ‘‘सब्बत्थ वण्णितं दानं, न दानं गरहितं क्वची’’ति. तस्मा भगवापि एकंसेनेव तं पसंसन्तो आह – ‘‘तग्घ त्वं माणव…पे… पसवसी’’ति. सेसं उत्तानत्थमेव. एवं भगवता ‘‘बहुं सो पुञ्ञं पसवती’’ति वुत्तेपि दक्खिणेय्यतो दक्खिणाविसुद्धिं सोतुकामो ब्राह्मणो उत्तरि भगवन्तं पुच्छि. तेनाहु सङ्गीतिकारा – ‘‘अथ खो माघो माणवो भगवन्तं गाथाय अज्झभासी’’ति. तं अत्थतो वुत्तनयमेव.
४९२. पुच्छामहन्तिआदिगाथासु ¶ पन वदञ्ञुन्ति वचनविदुं, सब्बाकारेन सत्तानं वुत्तवचनाधिप्पायञ्ञुन्ति वुत्तं होति. सुज्झेति दक्खिणेय्यवसेन सुद्धं महप्फलं भवेय्य. योजना पनेत्थ – यो याचयोगो दानपति ¶ गहट्ठो पुञ्ञत्थिको हुत्वा परेसं अन्नपानं ददं यजति, न अग्गिम्हि आहुतिमत्तं पक्खिपन्तो, तञ्च खो पुञ्ञपेक्खोव न पच्चुपकारकल्याणकित्तिसद्दादिअपेक्खो, तस्स एवरूपस्स यजमानस्स हुतं कथं सुज्झेय्याति?
४९३. आराधये दक्खिणेय्येभि तादीति तादिसो याचयोगो दक्खिणेय्येहि आराधये सम्पादये सोधये, महप्फलं तं हुतं करेय्य, न अञ्ञथाति अत्थो. इमिनास्स ‘‘कथं हुतं यजमानस्स सुज्झे’’ इच्चेतं ब्याकतं होति.
४९४. अक्खाहि मे भगवा दक्खिणेय्येति एत्थ यो याचयोगो ददं परेसं यजति, तस्स मे भगवा दक्खिणेय्ये अक्खाहीति एवं योजना वेदितब्बा.
४९५. अथस्स ¶ भगवा नानप्पकारेहि नयेहि दक्खिणेय्ये पकासेन्तो ‘‘ये वे असत्ता’’तिआदिका गाथायो अभासि. तत्थ असत्ताति रागादिसङ्गवसेन अलग्गा. केवलिनोति परिनिट्ठितकिच्चा. यतत्ताति गुत्तचित्ता.
४९६-७. दन्ता अनुत्तरेन दमथेन, विमुत्ता पञ्ञाचेतोविमुत्तीहि, अनीघा आयतिं वट्टदुक्खाभावेन, निरासा सम्पति किलेसाभावेन. इमिस्सा पन गाथाय दुतियगाथा भावनानुभावप्पकासननयेन वुत्ताति वेदितब्बा. ‘‘भावनानुयोगमनुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति (अ. नि. ७.७१), अथ ख्वास्स अनुपादाय आसवेहि चित्तं विमुच्चती’’ति इदं चेत्थ सुत्तं साधकं.
४९८-५०२. रागञ्च…पे… येसु न माया…पे… न तण्हासु उपातिपन्नाति कामतण्हादीसु नाधिमुत्ता. वितरेय्याति वितरित्वा. तण्हाति रूपतण्हादिछब्बिधा ¶ . भवाभवायाति सस्सताय वा उच्छेदाय वा. अथ वा भवस्स अभवाय भवाभवाय, पुनब्भवाभिनिब्बत्तियाति वुत्तं होति. इध वा हुरं वाति इदं पन ‘‘कुहिञ्चि लोके’’ति इमस्स वित्थारवचनं.
५०४. ये ¶ वीतरागा…पे… समिताविनोति समितवन्तो, किलेसवूपसमकारिनोति अत्थो. समितावितत्ता च वीतरागा अकोपा. इध विप्पहायाति इधलोके वत्तमाने खन्धे विहाय, ततो परं येसं गमनं नत्थीति वुत्तं होति. इतो परं ‘‘ये कामे हित्वा अगहा चरन्ति, सुसञ्ञतत्ता तसरंव उज्जु’’न्ति इमम्पि गाथं केचि पठन्ति.
५०६-८. जहित्वाति हित्वा. ‘‘जहित्वाना’’तिपि पाठो, अयमेवत्थो. अत्तदीपाति अत्तनो गुणे एव अत्तनो दीपं कत्वा विचरन्ता खीणासवा वुच्चन्ति. ये हेत्थाति हकारो निपातो पदपूरणमत्ते. अयं पनत्थो – ये एत्थ खन्धायतनादिसन्ताने यथा इदं खन्धायतनादि तथा जानन्ति, यंसभावं तंसभावंयेव सञ्जानन्ति अनिच्चादिवसेन जानन्ता. अयमन्तिमा नत्थि पुनब्भवोति अयं नो अन्तिमा जाति, इदानि नत्थि पुनब्भवोति एवञ्च ये जानन्तीति.
५०९. यो वेदगूति इदानि अत्तानं सन्धाय भगवा इमं गाथमाह. तत्थ सतिमाति छसततविहारसतिया ¶ समन्नागतो. सम्बोधिपत्तोति सब्बञ्ञुतं पत्तो. सरणं बहूनन्ति बहूनं देवमनुस्सानं भयविहिंसनेन सरणभूतो.
५१०. एवं दक्खिणेय्ये सुत्वा अत्तमनो ब्राह्मणो आह – ‘‘अद्धा अमोघा’’ति. तत्थ त्वञ्हेत्थ जानासि यथा तथा इदन्ति त्वञ्हि एत्थ लोके इदं सब्बम्पि ञेय्यं यथा तथा जानासि याथावतो जानासि, यादिसं तं तादिसमेव जानासीति ¶ वुत्तं होति. तथा हि ते विदितो एस धम्मोति तथा हि ते एसा धम्मधातु सुप्पटिविद्धा, यस्सा सुप्पटिविद्धता यं यं इच्छसि, तं तं जानासीति अधिप्पायो.
५११. एवं सो ब्राह्मणो भगवन्तं पसंसित्वा दक्खिणेय्यसम्पदाय यञ्ञसम्पदं ञत्वा दायकसम्पदायपि तं छळङ्गपरिपूरं यञ्ञसम्पदं सोतुकामो ‘‘यो याचयोगो’’ति उत्तरिपञ्हं पुच्छि. तत्रायं योजना – यो याचयोगो ददं परेसं यजति, तस्स अक्खाहि मे भगवा यञ्ञसम्पदन्ति.
५१२. अथस्स ¶ भगवा द्वीहि गाथाहि अक्खासि. तत्थायं अत्थयोजना – यजस्सु माघ, यजमानो च सब्बत्थ विप्पसादेहि चित्तं, तीसुपि कालेसु चित्तं पसादेहि. एवं ते यायं –
‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;
दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा’’ति. (अ. नि. ६.३७; पे. व. ३०५) –
यञ्ञसम्पदा वुत्ता, ताय सम्पन्नो यञ्ञो भविस्सति. तत्थ सिया ‘‘कथं चित्तं पसादेतब्ब’’न्ति? दोसप्पहानेन. कथं दोसप्पहानं होति? यञ्ञारम्मणताय. अयञ्हि आरम्मणं यजमानस्स यञ्ञो एत्थ पतिट्ठाय जहाति दोसं, अयञ्हि सत्तेसु मेत्तापुब्बङ्गमेन सम्मादिट्ठिपदीपविहतमोहन्धकारेन चित्तेन यजमानस्स देय्यधम्मसङ्खातो यञ्ञो आरम्मणं होति, सो एत्थ यञ्ञे आरम्मणवसेन पवत्तिया पतिट्ठाय देय्यधम्मपच्चयं लोभं, पटिग्गाहकपच्चयं कोधं, तदुभयनिदानं मोहन्ति एवं तिविधम्पि जहाति दोसं. सो एवं भोगेसु वीतरागो, सत्तेसु च पविनेय्य दोसं तप्पहानेनेव पहीनपञ्चनीवरणो अनुक्कमेन उपचारप्पनाभेदं अपरिमाणसत्तफरणेन एकसत्ते वा अनवसेसफरणेन अप्पमाणं मेत्तं चित्तं भावेन्तो ¶ पुन भावनावेपुल्लत्थं, रत्तिन्दिवं सततं सब्बइरियापथेसु अप्पमत्तो हुत्वा तमेव मेत्तज्झानसङ्खातं सब्बा दिसा फरते अप्पमञ्ञन्ति.
५१४. अथ ब्राह्मणो तं मेत्तं ‘‘ब्रह्मलोकमग्गो अय’’न्ति अजानन्तो केवलं अत्तनो विसयातीतं मेत्ताभावनं सुत्वा ¶ सुट्ठुतरं सञ्जातसब्बञ्ञुसम्भावनो भगवति अत्तना ब्रह्मलोकाधिमुत्तत्ता ब्रह्मलोकूपपत्तिमेव च सुद्धिं मुत्तिञ्च मञ्ञमानो ब्रह्मलोकमग्गं पुच्छन्तो ‘‘को सुज्झती’’ति गाथमाह. तत्र च ब्रह्मलोकगामिं पुञ्ञं करोन्तं सन्धायाह – ‘‘को सुज्झति मुच्चती’’ति, अकरोन्तं सन्धाय ‘‘बज्झती चा’’ति. केनत्तनाति केन कारणेन. सक्खि ब्रह्मज्जदिट्ठोति ब्रह्मा अज्ज सक्खि दिट्ठो. सच्चन्ति भगवतो ब्रह्मसमत्तं आरब्भ अच्चादरेन सपथं करोति. कथं उपपज्जतीति अच्चादरेनेव पुनपि पुच्छति. जुतिमाति भगवन्तं आलपति.
तत्थ ¶ यस्मा यो भिक्खु मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा तमेव पादकं कत्वा विपस्सन्तो अरहत्तं पापुणाति, सो सुज्झति मुच्चति च, तथारूपो च ब्रह्मलोकं न गच्छति. यो पन मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा ‘‘सन्ता एसा समापत्ती’’तिआदिना नयेन तं अस्सादेति, सो बज्झति. अपरिहीनज्झानो च तेनेव झानेन ब्रह्मलोकं गच्छति, तस्मा भगवा यो सुज्झति मुच्चति च, तस्स ब्रह्मलोकगमनं अननुजानन्तो अनामसित्वाव तं पुग्गलं यो बज्झति. तस्स तेन झानेन ब्रह्मलोकगमनं दस्सेन्तो ब्राह्मणस्स सप्पायेन नयेन ‘‘यो यजती’’ति इमं गाथमाह.
५१५. तत्थ तिविधन्ति तिकालप्पसादं सन्धायाह. तेन दायकतो अङ्गत्तयं दस्सेति. आराधये दक्खिणेय्येभि तादीति तञ्च सो तादिसो तिविधसम्पत्तिसाधको पुग्गलो तिविधं यञ्ञसम्पदं दक्खिणेय्येहि खीणासवेहि साधेय्य सम्पादेय्य. इमिना पटिग्गाहकतो अङ्गत्तयं दस्सेति. एवं यजित्वा सम्मा याचयोगोति एवं मेत्तज्झानपदट्ठानभावेन छळङ्गसमन्नागतं यञ्ञं सम्मा यजित्वा सो याचयोगो तेन छळङ्गयञ्ञूपनिस्सयेन मेत्तज्झानेन उपपज्जति ब्रह्मलोकन्ति ¶ ब्रूमीति ब्राह्मणं समुस्साहेन्तो देसनं समापेसि. सेसं सब्बगाथासु उत्तानत्थमेव. इतो परञ्च पुब्बे वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय माघसुत्तवण्णना निट्ठिता.
६. सभियसुत्तवण्णना
एवं ¶ मे सुतन्ति सभियसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अत्थवण्णनाक्कमेपि चस्स पुब्बसदिसं पुब्बे वुत्तनयेनेव वेदितब्बं. यं पन अपुब्बं, तं उत्तानत्थानि पदानि परिहरन्ता वण्णयिस्साम. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं. तं किर वेळूहि च परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन, गोपुरद्वारट्टालकयुत्तं ¶ नीलोभासं मनोरमं, तेन ‘‘वेळुवन’’न्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तेन ‘‘कलन्दकनिवापो’’ति वुच्चति. कलन्दका नाम काळका वुच्चन्ति. पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो सुरामदेन मत्तो दिवासेय्यं सुपि. परिजनोपिस्स ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा ‘‘इमाय मम काळकाय जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च ¶ घोसापेसि. तस्मा तं ततो पभुति ‘‘कलन्दकनिवापो’’ति सङ्खं गतं.
सभियस्स परिब्बाजकस्साति सभियोति तस्स नामं, परिब्बाजकोति बाहिर पब्बज्जं उपादाय वुच्चति. पुराणसालोहिताय देवतायाति न माता न पिता, अपिच खो पनस्स माता विय पिता विय च हितज्झासयत्ता सो देवपुत्तो ‘‘पुराणसालोहिता देवता’’ति वुत्तो. परिनिब्बुते किर कस्सपे भगवति पतिट्ठिते सुवण्णचेतिये तयो कुलपुत्ता सम्मुखसावकानं सन्तिके पब्बजित्वा चरियानुरूपानि कम्मट्ठानानि गहेत्वा पच्चन्तजनपदं गन्त्वा अरञ्ञायतने समणधम्मं करोन्ति, अन्तरन्तरा च चेतियवन्दनत्थाय धम्मस्सवनत्थाय च नगरं गच्छन्ति. अपरेन च समयेन तावतकम्पि अरञ्ञे विप्पवासं अरोचयमाना तत्थेव अप्पमत्ता विहरिंसु, एवं विहरन्तापि न च किञ्चि विसेसं अधिगमिंसु. ततो नेसं अहोसि – ‘‘मयं पिण्डाय गच्छन्ता जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मो अधिगन्तुं, पुथुज्जनकालकिरियापि दुक्खा, हन्द मयं निस्सेणिं बन्धित्वा पब्बतं ¶ अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति. ते तथा अकंसु.
अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञापरिवारं अरहत्तं सच्छाकासि. सो इद्धिया हिमवन्तं गन्त्वा अनोतत्ते मुखं धोवित्वा उत्तरकुरूसु पिण्डाय चरित्वा कतभत्तकिच्चो पुन अञ्ञम्पि पदेसं गन्त्वा पत्तं पूरेत्वा अनोतत्तउदकञ्च नागलतादन्तपोणञ्च गहेत्वा ¶ तेसं सन्तिकं आगन्त्वा आह – ‘‘पस्सथावुसो ममानुभावं, अयं उत्तरकुरुतो पिण्डपातो, इदं हिमवन्ततो उदकदन्तपोणं आभतं, इमं भुञ्जित्वा समणधम्मं करोथ, एवाहं तुम्हे सदा उपट्ठहिस्सामी’’ति. ते तं सुत्वा आहंसु – ‘‘तुम्हे, भन्ते, कतकिच्चा, तुम्हेहि सह सल्लापमत्तम्पि अम्हाकं पपञ्चो, मा दानि तुम्हे पुन अम्हाकं ¶ सन्तिकं आगमित्था’’ति. सो केनचि परियायेन ते सम्पटिच्छापेतुं असक्कोन्तो पक्कामि.
ततो तेसं एको द्वीहतीहच्चयेन पञ्चाभिञ्ञो अनागामी अहोसि. सोपि तथेव अकासि, इतरेन च पटिक्खित्तो तथेव अगमासि. सो तं पटिक्खिपित्वा वायमन्तो पब्बतं आरुहनदिवसतो सत्तमे दिवसे किञ्चि विसेसं अनधिगन्त्वाव कालकतो देवलोके निब्बत्ति. खीणासवत्थेरोपि तं दिवसमेव परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि. देवपुत्तो छसु कामावचरदेवलोकेसु अनुलोमपटिलोमेन दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा किर अञ्ञतरस्स खत्तियस्स धीता, तं मातापितरो ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यातेसुं. तस्सेको अन्तेवासिको परिब्बाजको ताय सद्धिं विप्पटिपज्जि. सा तेन गब्भं गण्हि. तं गब्भिनिं दिस्वा परिब्बाजिका निक्कड्ढिंसु. सा अञ्ञत्थ गच्छन्ती अन्तरामग्गे सभायं विजायि, तेनस्स ‘‘सभियो’’त्वेव नामं अकासि. सोपि सभियो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा महावादी हुत्वा वादक्खित्तताय सकलजम्बुदीपे विचरन्तो अत्तनो सदिसं वादिं अदिस्वा नगरद्वारे अस्समं कारापेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो तत्थ वसति.
अथ भगवा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहरति कलन्दकनिवापे. सभियो पन बुद्धुप्पादं न जानाति. अथ सो सुद्धावासब्रह्मा समापत्तितो वुट्ठाय ‘‘इमाहं विसेसं कस्सानुभावेन पत्तो’’ति आवज्जेन्तो कस्सपस्स भगवतो सासने समणधम्मकिरियं ते च सहाये अनुस्सरित्वा ‘‘तेसु एको ¶ परिनिब्बुतो, एको इदानि कत्था’’ति ¶ आवज्जेन्तो ‘‘देवलोका चवित्वा जम्बुदीपे उप्पन्नो बुद्धुप्पादम्पि न जानाती’’ति ञत्वा ‘‘हन्द नं बुद्धुपसेवनाय नियोजेमी’’ति वीसति पञ्हे अभिसङ्खरित्वा रत्तिभागे तस्स अस्सममागम्म ¶ आकासे ठत्वा ‘‘सभिय, सभिया’’ति पक्कोसि. सो निद्दायमानो तिक्खत्तुं तं सद्दं सुत्वा निक्खम्म ओभासं दिस्वा पञ्जलिको अट्ठासि. ततो तं ब्रह्मा आह – ‘‘अहं सभिय तवत्थाय वीसति पञ्हे आहरिं, ते त्वं उग्गण्ह. यो च ते समणो वा ब्राह्मणो वा इमे पञ्हे पुट्ठो ब्याकरोति, तस्स सन्तिके ब्रह्मचरियं चरेय्यासी’’ति. इमं देवपुत्तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिताय देवताय पञ्हा उद्दिट्ठा होन्ती’’ति. उद्दिट्ठाति उद्देसमत्तेनेव वुत्ता, न विभङ्गेन.
एवं वुत्ते च ने सभियो एकवचनेनेव पदपटिपाटिया उग्गहेसि. अथ सो ब्रह्मा जानन्तोपि तस्स बुद्धुप्पादं नाचिक्खि. ‘‘अत्थं गवेसमानो परिब्बाजको सयमेव सत्थारं ञस्सति. इतो बहिद्धा च समणब्राह्मणानं तुच्छभाव’’न्ति इमिना पनाधिप्पायेन एवमाह – ‘‘यो ते सभिय…पे… चरेय्यासी’’ति. थेरगाथासु पन चतुक्कनिपाते सभियत्थेरापदानं वण्णेन्ता भणन्ति ‘‘सा चस्स माता अत्तनो विप्पटिपत्तिं चिन्तेत्वा तं जिगुच्छमाना झानं उप्पादेत्वा ब्रह्मलोके उप्पन्ना, ताय ब्रह्मदेवताय ते पञ्हा उद्दिट्ठा’’ति.
ये तेति इदानि वत्तब्बानं उद्देसपच्चुद्देसो. समणब्राह्मणाति पब्बज्जूपगमनेन लोकसम्मुतिया च समणा चेव ब्राह्मणा च. सङ्घिनोति गणवन्तो. गणिनोति सत्थारो, ‘‘सब्बञ्ञुनो मय’’न्ति एवं पटिञ्ञातारो. गणाचरियाति उद्देसपरिपुच्छादिवसेन पब्बजितगहट्ठगणस्स आचरिया. ञाताति अभिञ्ञाता, विस्सुता पाकटाति वुत्तं होति. यसस्सिनोति लाभपरिवारसम्पन्ना. तित्थकराति तेसं दिट्ठानुगतिं आपज्जन्तेहि ओतरितब्बानं ओगाहितब्बानं दिट्ठितित्थानं कत्तारो. साधुसम्मता बहुजनस्साति ‘‘साधवो एते सन्तो सप्पुरिसा’’ति एवं बहुजनस्स सम्मता.
सेय्यथिदन्ति ¶ कतमे तेति चे-इच्चेतस्मिं अत्थे निपातो. पूरणोति नामं, कस्सपोति गोत्तं. सो किर जातिया दासो, दाससतं ¶ पूरेन्तो जातो. तेनस्स ‘‘पूरणो’’ति नाममकंसु. पलायित्वा पन नग्गेसु पब्बजित्वा ‘‘कस्सपो अह’’न्ति गोत्तं उद्दिसि, सब्बञ्ञुतञ्च पच्चञ्ञासि. मक्खलीति नामं, गोसालाय जातत्ता गोसालोतिपि वुच्चति. सोपि किर जातिया दासो एव, पलायित्वा पब्बजि, सब्बञ्ञुतञ्च पच्चञ्ञासि. अजितोति नामं, अप्पिच्छताय केसकम्बलं धारेति, तेन केसकम्बलोतिपि वुच्चति, सोपि सब्बञ्ञुतं पच्चञ्ञासि ¶ . पकुधोति नामं, कच्चायनोति गोत्तं. अप्पिच्छवसेन उदके जीवसञ्ञाय च न्हानमुखधोवनादि पटिक्खित्तो, सोपि सब्बञ्ञुतं पच्चञ्ञासि. सञ्चयोति नामं, बेलट्ठो पनस्स पिता, तस्मा बेलट्ठपुत्तोति वुच्चति, सोपि सब्बञ्ञुतं पच्चञ्ञासि. निगण्ठोति पब्बज्जानामेन, नाटपुत्तोति पितुनामेन वुच्चति. नाटोति किर नामस्स पिता, तस्स पुत्तोति नाटपुत्तो, सोपि सब्बञ्ञुतं पच्चञ्ञासि. सब्बेपि पञ्चसतपञ्चसतसिस्सपरिवारा अहेसुं. तेति ते छ सत्थारो. ते पञ्हेति ते वीसति पञ्हे. तेति ते छ सत्थारो. न सम्पायन्तीति न सम्पादेन्ति. कोपन्ति चित्तचेतसिकानं आविलभावं. दोसन्ति पदुट्ठचित्ततं, तदुभयम्पेतं मन्दतिक्खभेदस्स कोधस्सेवाधिवचनं. अप्पच्चयन्ति अप्पतीतता, दोमनस्सन्ति वुत्तं होति. पातुकरोन्तीति कायवचीविकारेन पकासेन्ति, पाकटं करोन्ति.
हीनायाति गहट्ठभावाय. गहट्ठभावो हि पब्बज्जं उपनिधाय सीलादिगुणहीनतो हीनकामसुखपटिसेवनतो वा ‘‘हीनो’’ति वुच्चति. उच्चा पब्बज्जा. आवत्तित्वाति ओसक्कित्वा. कामे परिभुञ्जेय्यन्ति कामे पटिसेवेय्यं. इति किरस्स सब्बञ्ञुपटिञ्ञानम्पि पब्बजितानं तुच्छकत्तं दिस्वा अहोसि. उप्पन्नपरिवितक्कवसेनेव च आगन्त्वा पुनप्पुनं वीमंसमानस्स अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘अयम्पि खो समणो’’ति च ‘‘येपि खो ते भोन्तो’’ति च ‘‘समणो खो दहरोति न उञ्ञातब्बो’’ति चाति एवमादि. तत्थ जिण्णातिआदीनि पदानि वुत्तनयानेव. थेराति अत्तनो समणधम्मे थिरभावप्पत्ता. रत्तञ्ञूति ¶ रतनञ्ञू, ‘‘निब्बानरतनं जानाम मय’’न्ति एवं सकाय पटिञ्ञाय लोकेनापि सम्मता, बहुरत्तिविदू वा. चिरं पब्बजितानं एतेसन्ति चिरपब्बजिता. न उञ्ञातब्बोति न अवजानितब्बो, न नीचं कत्वा जानितब्बोति वुत्तं ¶ होति. न परिभोतब्बोति न परिभवितब्बो, ‘‘किमेस ञस्सती’’ति एवं न गहेतब्बोति वुत्तं होति.
५१६. कङ्खी वेचिकिच्छीति सभियो भगवता सद्धिं सम्मोदमानो एवं भगवतो रूपसम्पत्तिदमूपसमसूचितं सब्बञ्ञुतं सम्भावयमानो विगतुद्धच्चो हुत्वा आह – ‘‘कङ्खी वेचिकिच्छी’’ति. तत्थ ‘‘लभेय्यं नु खो इमेसं ब्याकरण’’न्ति एवं पञ्हानं ब्याकरणकङ्खाय कङ्खी. ‘‘को नु खो इमस्सिमस्स च पञ्हस्स अत्थो’’ति एवं विचिकिच्छाय वेचिकिच्छी. दुब्बलविचिकिच्छाय वा तेसं पञ्हानं अत्थे कङ्खनतो कङ्खी, बलवतिया विचिनन्तो किच्छतियेव, न सक्कोति सन्निट्ठातुन्ति वेचिकिच्छी. अभिकङ्खमानोति अतिविय पत्थयमानो. तेसन्तकरोति तेसं पञ्हानं अन्तकरो. भवन्तोव एवं भवाहीति दस्सेन्तो आह ‘‘पञ्हे मे पुट्ठो…पे… ब्याकरोहि मे’’ति. तत्थ पञ्हे मेति पञ्हे मया. पुट्ठोति पुच्छितो. अनुपुब्बन्ति ¶ पञ्हपटिपाटिया अनुधम्मन्ति अत्थानुरूपं पाळिं आरोपेन्तो. ब्याकरोहि मेति मय्हं ब्याकरोहि.
५१७. दूरतोति सो किर इतो चितो चाहिण्डन्तो सत्तयोजनसतमग्गतो आगतो. तेनाह – भगवा ‘‘दूरतो आगतोसी’’ति, कस्सपस्स भगवतो वा सासनतो आगतत्ता ‘‘दूरतो आगतोसी’’ति नं आह.
५१८. पुच्छ मन्ति इमाय पनस्स गाथाय सब्बञ्ञुपवारणं पवारेति. तत्थ मनसिच्छसीति मनसा इच्छसि.
यं वताहन्ति यं वत अहं. अत्तमनोति पीतिपामोज्जसोमनस्सेहि फुटचित्तो. उदग्गोति कायेन चित्तेन च अब्भुन्नतो ¶ . इदं पन पदं न सब्बपाठेसु अत्थि. इदानि येहि धम्मेहि अत्तमनो, ते दस्सेन्तो आह – ‘‘पमुदितो पीतिसोमनस्सजातो’’ति.
५१९. किं पत्तिनन्ति किं पत्तं किमधिगतं. सोरतन्ति सुवूपसन्तं. ‘‘सुरत’’न्तिपि पाठो, सुट्ठु उपरतन्ति अत्थो. दन्तन्ति दमितं. बुद्धोति विबुद्धो, बुद्धबोद्धब्बो वा. एवं सभियो एकेकाय गाथाय चत्तारो चत्तारो कत्वा पञ्चहि गाथाहि वीसति पञ्हे पुच्छि. भगवा पनस्स एकमेकं ¶ पञ्हं एकमेकाय गाथाय कत्वा अरहत्तनिकूटेनेव वीसतिया गाथाहि ब्याकासि.
५२०. तत्थ यस्मा भिन्नकिलेसो परमत्थभिक्खु, सो च निब्बानप्पत्तो होति, तस्मा अस्स ‘‘किं पत्तिनमाहु भिक्खुन’’न्ति इमं पञ्हं ब्याकरोन्तो ‘‘पज्जेना’’तिआदिमाह. तस्सत्थो – यो अत्तना भावितेन मग्गेन परिनिब्बानगतो किलेसपरिनिब्बानं पत्तो, परिनिब्बानगतत्ता एव च वितिण्णकङ्खो विपत्तिसम्पत्तिहानिबुद्धिउच्छेदसस्सतअपुञ्ञपुञ्ञभेदं विभवञ्च भवञ्च विप्पहाय, मग्गवासं वुसितवा खीणपुनब्भवोति च एतेसं थुतिवचनानं अरहो, सो भिक्खूति.
५२१. यस्मा पन विप्पटिपत्तितो सुट्ठु उपरतभावेन नानप्पकारकिलेसवूपसमेन च सोरतो होति, तस्मा तमत्थं दस्सेन्तो ‘‘सब्बत्थ उपेक्खको’’तिआदिना नयेन दुतियपञ्हब्याकरणमाह. तस्सत्थो – यो सब्बत्थ रूपादीसु आरम्मणेसु ‘‘चक्खुना रूपं दिस्वा नेव सुमनो ¶ होति, न दुम्मनो’’ति एवं पवत्ताय छळङ्गुपेक्खाय उपेक्खको, वेपुल्लप्पत्ताय सतिया सतिमा, न सो हिंसति नेव हिंसति कञ्चि तसथावरादिभेदं सत्तं सब्बलोके सब्बस्मिम्पि लोके, तिण्णोघत्ता तिण्णो, समितपापत्ता समणो, आविलसङ्कप्पप्पहाना अनाविलो. यस्स चिमे रागदोसमोहमानदिट्ठिकिलेसदुच्चरितसङ्खाता सत्तुस्सदा केचि ओळारिका वा सुखुमा वा न सन्ति, सो इमाय उपेक्खाविहारिताय सतिवेपुल्लताय अहिंसकताय च विप्पटिपत्तितो सुट्ठु उपरतभावेन इमिना ओघादिनानप्पकारकिलेसवूपसमेन ¶ च सोरतोति.
५२२. यस्मा च भावितिन्द्रियो निब्भयो निब्बिकारो दन्तो होति, तस्मा तमत्थं दस्सेन्तो ‘‘यस्सिन्द्रियानी’’ति गाथाय ततियपञ्हं ब्याकासि. तस्सत्थो – यस्स चक्खादीनि छळिन्द्रियानि गोचरभावनाय अनिच्चादितिलक्खणं आरोपेत्वा वासनाभावनाय सतिसम्पजञ्ञगन्धं गाहापेत्वा च भावितानि, तानि च खो यथा अज्झत्तं गोचरभावनाय, एवं पन बहिद्धा च सब्बलोकेति यत्थ यत्थ इन्द्रियानं वेकल्लता वेकल्लताय वा सम्भवो, तत्थ तत्थ नाभिज्झादिवसेन भावितानीति ¶ एवं निब्बिज्झ ञत्वा पटिविज्झित्वा इमं परञ्च लोकं सकसन्ततिक्खन्धलोकं परसन्ततिक्खन्धलोकञ्च अदन्धमरणं मरितुकामो कालं कङ्खति, जीवितक्खयकालं आगमेति पतिमानेति, न भायति मरणस्स. यथाह थेरो –
‘‘मरणे मे भयं नत्थि, निकन्ति नत्थि जीविते’’; (थेरगा. २०);
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६);
भावितो स दन्तोति एवं भावितिन्द्रियो सो दन्तोति.
५२३. यस्मा पन बुद्धो नाम बुद्धिसम्पन्नो किलेसनिद्दा विबुद्धो च, तस्मा तमत्थं दस्सेन्तो ‘‘कप्पानी’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तत्थ कप्पानीति तण्हादिट्ठियो. ता हि तथा तथा विकप्पनतो ‘‘कप्पानी’’ति वुच्चन्ति. विचेय्याति अनिच्चादिभावेन सम्मसित्वा. केवलानीति सकलानि. संसारन्ति यो चायं –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –
एवं ¶ खन्धादिपटिपाटिसङ्खातो संसारो, तं संसारञ्च केवलं विचेय्य. एत्तावता खन्धानं मूलभूतेसु कम्मकिलेसेसु खन्धेसु चाति एवं तीसुपि वट्टेसु विपस्सनं आह. दुभयं चुतूपपातन्ति सत्तानं चुतिं उपपातन्ति इमञ्च ¶ उभयं विचेय्य ञत्वाति अत्थो. एतेन चुतूपपातञाणं आह. विगतरजमनङ्गणं विसुद्धन्ति रागादिरजानं विगमा अङ्गणानं अभावा मलानञ्च विगमा विगतरजमनङ्गणं विसुद्धं. पत्तं जातिखयन्ति निब्बानं पत्तं. तमाहु बुद्धन्ति तं इमाय लोकुत्तरविपस्सनाय चुतूपपातञाणभेदाय बुद्धिया सम्पन्नत्ता इमाय च विगतरजादिताय किलेसनिद्दा विबुद्धत्ता ताय पटिपदाय जातिक्खयं पत्तं बुद्धमाहु.
अथ वा कप्पानि विचेय्य केवलानीति ‘‘अनेकेपि संवट्टविवट्टकप्पे अमुत्रासि’’न्तिआदिना (इतिवु. ९९; पारा. १२) नयेन विचिनित्वाति अत्थो. एतेन पठमविज्जमाह. संसारं दुभयं चुतूपपातन्ति सत्तानं चुतिं उपपातन्ति इमञ्च उभयं संसारं ¶ ‘‘इमे वत भोन्तो सत्ता’’तिआदिना नयेन विचिनित्वाति अत्थो. एतेन दुतियविज्जमाह. अवसेसेन ततियविज्जमाह. आसवक्खयञाणेन हि विगतरजादिता च निब्बानप्पत्ति च होतीति. तमाहु बुद्धन्ति एवं विज्जत्तयभेदबुद्धिसम्पन्नं तं बुद्धमाहूति.
५२५. एवं पठमगाथाय वुत्तपञ्हे विस्सज्जेत्वा दुतियगाथाय वुत्तपञ्हेसुपि यस्मा ब्रह्मभावं सेट्ठभावं पत्तो परमत्थब्राह्मणो बाहितसब्बपापो होति, तस्मा तमत्थं दस्सेन्तो ‘‘बाहित्वा’’ति गाथाय पठमं पञ्हं ब्याकासि. तस्सत्थो – यो चतुत्थमग्गेन बाहित्वा सब्बपापकानि ठितत्तो, ठितो इच्चेव वुत्तं होति. बाहितपापत्ता एव च विमलो, विमलभावं ब्रह्मभावं सेट्ठभावं पत्तो, पटिप्पस्सद्धसमाधिविक्खेपकरकिलेसमलेन अग्गफलसमाधिना साधुसमाहितो, संसारहेतुसमतिक्कमेन संसारमतिच्च परिनिट्ठितकिच्चताय केवली, सो तण्हादिट्ठीहि अनिस्सितत्ता असितो, लोकधम्मेहि निब्बिकारत्ता ‘‘तादी’’ति च पवुच्चति. एवं थुतिरहो स ब्रह्मा सो ब्राह्मणोति.
५२६. यस्मा पन समितपापताय समणो, न्हातपापताय ¶ न्हातको, आगूनं अकरणेन च नागोति पवुच्चति, तस्मा तमत्थं दस्सेन्तो ततो अपराहि तीहि गाथाहि तयो पञ्हे ब्याकासि. तत्थ समितावीति अरियमग्गेन किलेसे समेत्वा ठितो. समणो पवुच्चते तथत्ताति तथारूपो समणो पवुच्चतीति. एत्तावता पञ्हो ब्याकतो होति, सेसं तस्मिं समणे सभियस्स बहुमानजननत्थं थुतिवचनं. यो हि समितावी, सो पुञ्ञपापानं अपटिसन्धिकरणेन ¶ पहाय पुञ्ञपापं रजानं विगमेन विरजो, अनिच्चादिवसेन ञत्वा इमं परञ्च लोकं जातिमरणं उपातिवत्तो तादि च होति.
५२७. निन्हाय…पे… न्हातकोति एत्थ पन यो अज्झत्तबहिद्धासङ्खाते सब्बस्मिम्पि आयतनलोके अज्झत्तबहिद्धारम्मणवसेन उप्पत्तिरहानि सब्बपापकानि मग्गञाणेन निन्हाय धोवित्वा ताय निन्हातपापकताय तण्हादिट्ठिकप्पेहि कप्पियेसु देवमनुस्सेसु कप्पं न एति, तं न्हातकमाहूति एवमत्थो दट्ठब्बो.
५२८. चतुत्थगाथायपि आगुं न करोति किञ्चि लोकेति यो लोके अप्पमत्तकम्पि पापसङ्खातं आगुं न करोति, नागो पवुच्चते तथत्ताति ¶ . एत्तावता पञ्हो ब्याकतो होति, सेसं पुब्बनयेनेव थुतिवचनं. यो हि मग्गेन पहीनआगुत्ता आगुं न करोति, सो कामयोगादिके सब्बयोगे दससञ्ञोजनभेदानि च सब्बबन्धनानि विसज्ज जहित्वा सब्बत्थ खन्धादीसु केनचि सङ्गेन न सज्जति, द्वीहि च विमुत्तीहि विमुत्तो, तादि च होतीति.
५३०. एवं दुतियगाथाय वुत्तपञ्हे विस्सज्जेत्वा ततियगाथाय वुत्तपञ्हेसुपि यस्मा ‘‘खेत्तानी’’ति आयतनानि वुच्चन्ति. यथाह – ‘‘चक्खुपेतं चक्खायतनंपेतं…पे… खेत्तम्पेतं वत्थुपेत’’न्ति (ध. स. ५९६-५९८). तानि विजेय्य विजेत्वा अभिभवित्वा, विचेय्य वा अनिच्चादिभावेन विचिनित्वा उपपरिक्खित्वा केवलानि अनवसेसानि, विसेसतो पन सङ्गहेतुभूतं दिब्बं मानुसकञ्च ब्रह्मखेत्तं, यं दिब्बं ¶ द्वादसायतनभेदं तथा मानुसकञ्च, यञ्च ब्रह्मखेत्तं छळायतने चक्खायतनादिद्वादसायतनभेदं, तं सब्बम्पि विजेय्य विचेय्य वा. यतो यदेतं सब्बेसं खेत्तानं मूलबन्धनं अविज्जाभवतण्हादि, तस्मा सब्बखेत्तमूलबन्धना पमुत्तो. एवमेतेसं खेत्तानं विजितत्ता विचिनितत्ता वा खेत्तजिनो नाम होति, तस्मा ‘‘खेत्तानी’’ति इमाय गाथाय पठमपञ्हं ब्याकासि. तत्थ केचि ‘‘कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो’’ति (अ. नि. ३.७७) वचनतो कम्मानि खेत्तानीति वदन्ति. दिब्बं मानुसकञ्च ब्रह्मखेत्तन्ति एत्थ च देवूपगं कम्मं दिब्बं, मनुस्सूपगं कम्मं मानुसकं, ब्रह्मूपगं कम्मं ब्रह्मखेत्तन्ति वण्णयन्ति. सेसं वुत्तनयमेव.
५३१. यस्मा पन सकट्ठेन कोससदिसत्ता ‘‘कोसानी’’ति कम्मानि वुच्चन्ति, तेसञ्च लुनना समुच्छेदना कुसलो होति, तस्मा तमत्थं दस्सेन्तो ‘‘कोसानी’’ति गाथाय दुतियपञ्हं ब्याकासि. तस्सत्थो – लोकियलोकुत्तरविपस्सनाय विसयतो किच्चतो च अनिच्चादिभावेन कुसलाकुसलकम्मसङ्खातानि ¶ कोसानि विचेय्य केवलानि, विसेसतो पन सङ्गहेतुभूतं अट्ठकामावचरकुसलचेतनाभेदं दिब्बं मानुसकञ्च नवमहग्गतकुसलचेतनाभेदञ्च ब्रह्मकोसं विचेय्य. ततो इमाय मग्गभावनाय अविज्जाभवतण्हादिभेदा सब्बकोसानं मूलबन्धना पमुत्तो, एवमेतेसं कोसानं लुनना ‘‘कुसलो’’ति पवुच्चति, तथत्ता तादी च होतीति. अथ वा सत्तानं ¶ धम्मानञ्च निवासट्ठेन असिकोससदिसत्ता ‘‘कोसानी’’ति तयो भवा द्वादसायतनानि च वेदितब्बानि. एवमेत्थ योजना कातब्बा.
५३२. यस्मा च न केवलं पण्डतीति इमिनाव ‘‘पण्डितो’’ति वुच्चति, अपिच खो पन पण्डरानि इतो उपगतो पविचयपञ्ञाय अल्लीनोतिपि ‘‘पण्डितो’’ति वुच्चति, तस्मा तमत्थं दस्सेन्तो ‘‘दुभयानी’’ति गाथाय ततियपञ्हं ब्याकासि ¶ . तस्सत्थो – अज्झत्तं बहिद्धा चाति एवं उभयानि अनिच्चादिभावेन विचेय्य. पण्डरानीति आयतनानि. तानि हि पकतिपरिसुद्धत्ता रुळ्हिया च एवं वुच्चन्ति, तानि विचेय्य इमाय पटिपत्तिया निद्धन्तमलत्ता सुद्धिपञ्ञो पण्डितोति पवुच्चति तथत्ता, यस्मा तानि पण्डरानि पञ्ञाय इतो होति, सेसमस्स थुतिवचनं. सो हि पापपुञ्ञसङ्खातं कण्हसुक्कं उपातिवत्तो तादी च होति, तस्मा एवं थुतो.
५३३. यस्मा पन ‘‘मोनं वुच्चति ञाणं, या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन ञाणेन समन्नागतो मुनी’’ति वुत्तं, तस्मा तमत्थं दस्सेन्तो ‘‘असतञ्चा’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तस्सत्थो – य्वायं अकुसलकुसलप्पभेदो असतञ्च सतञ्च धम्मो, तं अज्झत्तं बहिद्धाति इमस्मिं सब्बलोके पविचयञाणेन असतञ्च सतञ्च ञत्वा धम्मं तस्स ञातत्ता एव रागादिभेदतो सत्तविधं सङ्गं तण्हादिट्ठिभेदतो दुविधं जालञ्च अतिच्च अतिक्कमित्वा ठितो. सो तेन मोनसङ्खातेन पविचयञाणेन समन्नागतत्ता मुनि. देवमनुस्सेहि पूजनीयोति इदं पनस्स थुतिवचनं. सो हि खीणासवमुनित्ता देवमनुस्सानं पूजारहो होति, तस्मा एवं थुतो.
५३५. एवं ततियगाथाय वुत्तपञ्हे विस्सज्जेत्वा चतुत्थगाथाय वुत्तपञ्हेसुपि यस्मा यो चतूहि मग्गञाणवेदेहि किलेसक्खयं करोन्तो गतो, सो परमत्थतो वेदगू नाम होति. यो च सब्बसमणब्राह्मणानं सत्थसञ्ञितानि वेदानि, तायेव मग्गभावनाय किच्चतो अनिच्चादिवसेन विचेय्य. तत्थ छन्दरागप्पहानेन तमेव ¶ सब्बं वेदमतिच्च या वेदपच्चया वा अञ्ञथा वा उप्पज्जन्ति वेदना ¶ , तासु सब्बवेदनासु वीतरागो होति, तस्मा तमत्थं दस्सेन्तो ‘‘इदं ¶ पत्तिन’’न्ति अवत्वा ‘‘वेदानी’’ति गाथाय पठमपञ्हं ब्याकासि. यस्मा वा यो पविचयपञ्ञाय वेदानि विचेय्य, तत्थ छन्दरागप्पहानेन सब्बं वेदमतिच्च वत्तति, सो सत्थसञ्ञितानि वेदानि गतो ञातो अतिक्कन्तो च होति. यो वेदनासु वीतरागो, सोपि वेदनासञ्ञितानि वेदानि गतो अतिक्कन्तो च होति. वेदानि गतोतिपि वेदगू, तस्मा तम्पि अत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा इमाय गाथाय पठमपञ्हं ब्याकासि.
५३६. यस्मा पन दुतियपञ्हे ‘‘अनुविदितो’’ति अनुबुद्धो वुच्चति, सो च अनुविच्च पपञ्चनामरूपं अज्झत्तं अत्तनो सन्ताने तण्हामानदिट्ठिभेदं पपञ्चं तप्पच्चया नामरूपञ्च अनिच्चानुपस्सनादीहि अनुविच्च अनुविदित्वा, न केवलञ्च अज्झत्तं, बहिद्धा च रोगमूलं, परसन्ताने च इमस्स नामरूपरोगस्स मूलं अविज्जाभवतण्हादिं, तमेव वा पपञ्चं अनुविच्च ताय भावनाय सब्बेसं रोगानं मूलबन्धना, सब्बस्मा वा रोगानं मूलबन्धना, अविज्जाभवतण्हादिभेदा, तस्मा एव वा पपञ्चा पमुत्तो होति, तस्मा तं दस्सेन्तो ‘‘अनुविच्चा’’ति गाथाय दुतियपञ्हं ब्याकासि.
५३७. ‘‘कथञ्च वीरियवा’’ति एत्थ पन यस्मा यो अरियमग्गेन सब्बपापकेहि विरतो, तथा विरतत्ता च आयतिं अपटिसन्धिताय निरयदुक्खं अतिच्च ठितो वीरियवासो वीरियनिकेतो, सो खीणासवो ‘‘वीरियवा’’ति वत्तब्बतं अरहति, तस्मा तमत्थं दस्सेन्तो ‘‘विरतो’’ति गाथाय ततियपञ्हं ब्याकासि. पधानवा धीरो तादीति इमानि पनस्स थुतिवचनानि. सो हि पधानवा मग्गझानपधानेन, धीरो किलेसारिविद्धंसनसमत्थताय, तादी निब्बिकारताय, तस्मा एवं थुतो. सेसं योजेत्वा वत्तब्बं.
५३८. ‘‘आजानियो किन्ति नाम होती’’ति एत्थ पन यस्मा ¶ पहीनसब्बवङ्कदोसो कारणाकारणञ्ञू अस्सो वा हत्थी वा ‘‘आजानियो होती’’ति ¶ लोके वुच्चति, न च तस्स सब्बसो ते दोसा पहीना एव, खीणासवस्स पन ते पहीना, तस्मा सो ‘‘आजानियो’’ति परमत्थतो वत्तब्बतं अरहतीति दस्सेन्तो ‘‘यस्सा’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तस्सत्थो – अज्झत्तं बहिद्धा चाति एवं अज्झत्तबहिद्धासञ्ञोजनसङ्खातानि यस्स अस्सु लुनानि बन्धनानि पञ्ञासत्थेन छिन्नानि पदालितानि. सङ्गमूलन्ति यानि तेसु तेसु वत्थूसु सङ्गस्स सज्जनाय अनतिक्कमनाय मूलं होन्ति, अथ वा यस्स अस्सु लुनानि रागादीनि बन्धनानि यानि अज्झत्तं बहिद्धा च सङ्गमूलानि होन्ति, सो सब्बस्मा सङ्गानं मूलभूता सब्बसङ्गानं वा मूलभूता बन्धना पमुत्तो ‘‘आजानियो’’ति वुच्चति, तथत्ता तादि च होतीति.
५४०. एवं ¶ चतुत्थगाथाय वुत्तपञ्हे विस्सज्जेत्वा पञ्चमगाथाय वुत्तपञ्हेसुपि यस्मा यं छन्दज्झेनमत्तेन अक्खरचिन्तका सोत्तियं वण्णयन्ति, वोहारमत्तसोत्तियो सो. अरियो पन बाहुसच्चेन निस्सुतपापताय च परमत्थसोत्तियो होति, तस्मा तमत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा ‘‘सुत्वा’’ति गाथाय पठमपञ्हं ब्याकासि. तस्सत्थो – यो इमस्मिं लोके सुतमयपञ्ञाकिच्चवसेन सुत्वा कातब्बकिच्चवसेन वा सुत्वा विपस्सनूपगं सब्बधम्मं अनिच्चादिवसेन अभिञ्ञाय सावज्जानवज्जं यदत्थि किञ्चि, इमाय पटिपदाय किलेसे किलेसट्ठानिये च धम्मे अभिभवित्वा अभिभूति सङ्खं गतो, तं सुत्वा सब्बधम्मं अभिञ्ञाय लोके सावज्जानवज्जं यदत्थि किञ्चि, अभिभुं सुतवत्ता सोत्तियोति आहु. यस्मा च यो अकथंकथी किलेसबन्धनेहि विमुत्तो, रागादीहि ईघेहि अनीघो च होति सब्बधि सब्बेसु धम्मेसु खन्धायतनादीसु, तस्मा तं अकथंकथिं विमुत्तं अनीघं सब्बधि निस्सुतपापकत्तापि ‘‘सोत्तियो’’ति आहूति.
५४१. यस्मा पन हितकामेन जनेन ¶ अरणीयतो अरियो होति, अभिगमनीयतोति अत्थो. तस्मा येहि गुणेहि सो अरणीयो होति, ते दस्सेन्ता ‘‘छेत्वा’’ति गाथाय दुतियपञ्हं ब्याकासि. तस्सत्थो – चत्तारि आसवानि द्वे च आलयानि पञ्ञासत्थेन छेत्वा विद्वा विञ्ञू विभावी चतुमग्गञाणी सो पुनब्भववसेन न उपेति ¶ गब्भसेय्यं, कञ्चि योनिं न उपगच्छति, कामादिभेदञ्च सञ्ञं तिविधं. कामगुणसङ्खातञ्च पङ्कं पनुज्ज पनुदित्वा तण्हादिट्ठिकप्पानं अञ्ञतरम्पि कप्पं न एति, एवं आसवच्छेदादिगुणसमन्नागतं तमाहु अरियोति. यस्मा वा पापकेहि आरकत्ता अरियो होति अनये च अनिरीयना, तस्मा तम्पि अत्थं दस्सेन्तो इमाय गाथाय दुतियपञ्हं ब्याकासि. आसवादयो हि पापका धम्मा अनयसम्मता, ते चानेन छिन्ना पनुन्ना, न च तेहि कम्पति, इच्चस्स ते आरका होन्ति, न च तेसु इरीयति तस्मा आरकास्स होन्ति पापका धम्माति इमिनापत्थेन. अनये न इरीयतीति इमिनापत्थेन तमाहु अरियोति च एवम्पेत्थ योजना वेदितब्बा. ‘‘विद्वा सो न उपेति गब्भसेय्य’’न्ति इदं पन इमस्मिं अत्थविकप्पे थुतिवचनमेव होति.
५४२. ‘‘कथं चरणवा’’ति एत्थ पन यस्मा चरणेहि पत्तब्बं पत्तो ‘‘चरणवा’’ति वत्तब्बतं अरहति, तस्मा तं दस्सेन्तो ‘‘यो इधा’’ति गाथाय ततियपञ्हं ब्याकासि. तत्थ यो इधाति यो इमस्मिं सासने. चरणेसूति सीलादीसु हेमवतसुत्ते (सु. नि. १५३ आदयो) वुत्तपन्नरसधम्मेसु. निमित्तत्थे भुम्मवचनं. पत्तिपत्तोति पत्तब्बं पत्तो. यो चरणनिमित्तं चरणहेतु चरणपच्चया पत्तब्बं अरहत्तं पत्तोति वुत्तं होति. चरणवा सोति सो ¶ इमाय चरणेहि पत्तब्बपत्तिया चरणवा होतीति. एत्तावता पञ्हो ब्याकतो होति, सेसमस्स थुतिवचनं. यो हि चरणेहि पत्तिपत्तो, सो कुसलो च होति छेको, सब्बदा च आजानाति निब्बानधम्मं ¶ , निच्चं निब्बाननिन्नचित्तताय सब्बत्थ च खन्धादीसु न सज्जति. द्वीहि च विमुत्तीहि विमुत्तचित्तो होति, पटिघा यस्स न सन्तीति.
५४३. यस्मा पन कम्मादीनं परिब्बाजनेन परिब्बाजको नाम होति, तस्मा तमत्थं दस्सेन्तो ‘‘दुक्खवेपक्क’’न्ति गाथाय चतुत्थपञ्हं ब्याकासि. तत्थ विपाको एव वेपक्कं, दुक्खं वेपक्कमस्साति दुक्खवेपक्कं. पवत्तिदुक्खजननतो सब्बम्पि तेधातुककम्मं वुच्चति. उद्धन्ति अतीतं. अधोति अनागतं. तिरियं वापि मज्झेति पच्चुप्पन्नं. तञ्हि न उद्धं न अधो, तिरियं उभिन्नञ्च अन्तरा, तेन ‘‘मज्झे’’ति वुत्तं. परिब्बाजयित्वाति निक्खामेत्वा निद्धमेत्वा ¶ . परिञ्ञचारीति पञ्ञाय परिच्छिन्दित्वा चरन्तो. अयं ताव अपुब्बपदवण्णना. अयं पन अधिप्पाययोजना – यो तियद्धपरियापन्नम्पि दुक्खजनकं यदत्थि किञ्चि कम्मं, तं सब्बम्पि अरियमग्गेन तण्हाविज्जासिनेहे सोसेन्तो अपटिसन्धिजनकभावकरणेन परिब्बाजयित्वा तथा परिब्बाजितत्ता एव च तं कम्मं परिञ्ञाय चरणतो परिञ्ञचारी. न केवलञ्च कम्ममेव, मायं मानमथोपि लोभकोधं इमेपि धम्मे पहानपरिञ्ञाय परिञ्ञचारी, परियन्तमकासि नामरूपं, नामरूपस्स च परियन्तमकासि परिब्बाजेसि इच्चेवत्थो. इमेसं कम्मादीनं परिब्बाजनेन तं परिब्बाजकमाहु. पत्तिपत्तन्ति इदं पनस्स थुतिवचनं.
५४४. एवं पञ्हब्याकरणेन तुट्ठस्स पन सभियस्स ‘‘यानि च तीणी’’तिआदीसु अभित्थवनगाथासु ओसरणानीति ओगहणानि तित्थानि, दिट्ठियोति अत्थो. तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासट्ठिदिट्ठिगतानि गहेत्वा तेसट्ठि होन्ति, यस्मा च तानि अञ्ञतित्थियसमणानं पवादभूतानि सत्थानि सितानि उपदिसितब्बवसेन, न उप्पत्तिवसेन. उप्पत्तिवसेन पन यदेतं ‘‘इत्थी पुरिसो’’ति सञ्ञक्खरं ¶ वोहारनामं, या चायं मिच्छापरिवितक्कानुस्सवादिवसेन ‘‘एवरूपेन अत्तना भवितब्ब’’न्ति बालानं विपरीतसञ्ञा उप्पज्जति, तदुभयनिस्सितानि तेसं वसेन उप्पज्जन्ति, न अत्तपच्चक्खानि. तानि च भगवा विनेय्य विनयित्वा ओघतमगा ओघतमं ओघन्धकारं अगा अतिक्कन्तो. ‘‘ओघन्तमगा’’तिपि पाठो, ओघानं अन्तं अगा, तस्मा आह ‘‘यानि च तीणि…पे… तमगा’’ति.
५४५. ततो परं वट्टदुक्खस्स अन्तं पारञ्च निब्बानं तप्पत्तिया दुक्खाभावतो तप्पटिपक्खतो ¶ च तं सन्धायाह, ‘‘अन्तगूसि पारगू दुक्खस्सा’’ति. अथ वा पारगू भगवा निब्बानं गतत्ता, तं आलपन्तो आह, ‘‘पारगू अन्तगूसि दुक्खस्सा’’ति अयमेत्थ सम्बन्धो. सम्मा च बुद्धो सामञ्च बुद्धोति सम्मासम्बुद्धो. तं मञ्ञेति तमेव मञ्ञामि, न अञ्ञन्ति अच्चादरेन भणति. जुतिमाति परेसम्पि अन्धकारविधमनेन जुतिसम्पन्नो. मुतिमाति अपरप्पच्चयञेय्यञाणसमत्थाय मुतिया पञ्ञाय ¶ सम्पन्नो. पहूतपञ्ञोति अनन्तपञ्ञो. इध सब्बञ्ञुतञ्ञाणमधिप्पेतं. दुक्खस्सन्तकराति आमन्तेन्तो आह. अतारेसि मन्ति कङ्खातो मं तारेसि.
५४६-९. यं मेतिआदिगाथाय नमक्कारकरणं भणति. तत्थ कङ्खित्तन्ति वीसतिपञ्हनिस्सितं अत्थं सन्धायाह. सो हि तेन कङ्खितो अहोसि. मोनपथेसूति ञाणपथेसु. विनळीकताति विगतनळा कता, उच्छिन्नाति वुत्तं होति. नाग नागस्साति एकं आमन्तनवचनं, एकस्स ‘‘भासतो अनुमोदन्ती’’ति इमिना सम्बन्धो. ‘‘धम्मदेसन’’न्ति पाठसेसो. सब्बे देवाति आकासट्ठा च भूमट्ठा च. नारदपब्बताति तेपि किर द्वे देवगणा पञ्ञवन्तो, तेपि अनुमोदन्तीति सब्बं पसादेन च नमक्कारकरणं भणति ¶ .
५५०-५३. अनुमोदनारहं ब्याकरणसम्पदं सुत्वा ‘‘नमो ते’’ति अञ्जलिं पग्गहेत्वा आह. पुरिसाजञ्ञाति पुरिसेसु जातिसम्पन्नं. पटिपुग्गलोति पटिभागो पुग्गलो तुवं बुद्धो चतुसच्चपटिवेधेन, सत्था अनुसासनिया सत्थवाहताय च, माराभिभू चतुमाराभिभवेन, मुनि बुद्धमुनि. उपधीति खन्धकिलेसकामगुणाभिसङ्खारभेदा चत्तारो. वग्गूति अभिरूपं. पुञ्ञे चाति लोकिये न लिम्पसि तेसं अकरणेन, पुब्बे कतानम्पि वा आयतिं फलूपभोगाभावेन. तंनिमित्तेन वा तण्हादिट्ठिलेपेन. वन्दति सत्थुनोति एवं भणन्तो गोप्फकेसु परिग्गहेत्वा पञ्चपतिट्ठितं वन्दि.
अञ्ञतित्थियपुब्बोति अञ्ञतित्थियो एव. आकङ्खतीति इच्छति. आरद्धचित्ताति अभिराधितचित्ता. अपिच मेत्थ पुग्गलवेमत्तता विदिताति अपिच मया एत्थ अञ्ञतित्थियानं परिवासे पुग्गलनानत्तं विदितं, न सब्बेनेव परिवसितब्बन्ति. केन पन न परिवसितब्बं? अग्गियेहि जटिलेहि, साकियेन जातिया, लिङ्गं विजहित्वा आगतेन. अविजहित्वा आगतोपि च यो मग्गफलपटिलाभाय हेतुसम्पन्नो होति, तादिसोव सभियो परिब्बाजको. तस्मा भगवा ‘‘तव पन, सभिय, तित्थियवत्तपूरणत्थाय परिवासकारणं नत्थि, अत्थत्थिको त्वं ‘मग्गफलपटिलाभाय हेतुसम्पन्नो’ति विदितमेतं मया’’ति तस्स पब्बज्जं अनुजानन्तो ¶ आह – ‘‘अपिच ¶ मेत्थ पुग्गलवेमत्तता विदिता’’ति. सभियो पन अत्तनो आदरं दस्सेन्तो आह ‘‘सचे भन्ते’’ति. तं सब्बं अञ्ञञ्च तथारूपं उत्तानत्थत्ता पुब्बे वुत्तनयत्ता च इध न वण्णितं, यतो पुब्बे वण्णितानुसारेन वेदितब्बन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सभियसुत्तवण्णना निट्ठिता.
७. सेलसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति सेलसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अत्थवण्णनाक्कमेपि चस्स पुब्बसदिसं पुब्बे वुत्तनयेनेव वेदितब्बं. यं पन अपुब्बं, तं उत्तानत्थानि पदानि परिहरन्ता वण्णयिस्साम. अङ्गुत्तरापेसूति अङ्गा एव सो जनपदो, गङ्गाय पन या उत्तरेन आपो, तासं अविदूरत्ता ‘‘उत्तरापो’’तिपि वुच्चति. कतरगङ्गाय उत्तरेन या आपोति? महामहीगङ्गाय.
तत्रायं तस्सा नदिया आविभावत्थं आदितो पभुति वण्णना – अयं किर जम्बुदीपो दससहस्सयोजनपरिमाणो. तत्थ चतुसहस्सयोजनपरिमाणो पदेसो उदकेन अज्झोत्थटो ‘‘समुद्दो’’ति सङ्खं गतो. तिसहस्सयोजनपमाणे मनुस्सा वसन्ति. तिसहस्सयोजनपमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिसहस्सकूटेहि पटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो. यत्थ आयामवित्थारेन गम्भीरताय च पञ्ञासपञ्ञासयोजना दियड्ढयोजनसतपरिमण्डला पूरळाससुत्तवण्णनायं वुत्ता अनोतत्तादयो सत्त महासरा पतिट्ठिता.
तेसु अनोतत्तो सुदस्सनकूटं, चित्रकूटं, काळकूटं, गन्धमादनकूटं, केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सुवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव ¶ सरं पटिच्छादेत्वा ठितं, चित्रकूटं सब्बरतनमयं, काळकूटं अञ्जनमयं, गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं ¶ नानप्पकारओसधसञ्छन्नं काळपक्खुपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति, केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि. सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो च तेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तं ओभासेन्ति, उजुं गच्छन्ता न ओभासेन्ति. तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि.
तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलूदकानि नहानतित्थानि सुप्पटियत्तानि ¶ होन्ति, येसु बुद्धपच्चेकबुद्धखीणासवा इसिगणा च न्हायन्ति, देवयक्खादयो च उय्यानकीळिकं कीळन्ति.
चतूसु चस्स पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं ¶ पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिणाहेन तिगावुतपमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्र पञ्ञासयोजनपमाणा तियग्गळा नाम पोक्खरणी जाता. पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसिय सट्ठि योजनानि गता. ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्चधारा हुत्वा पवत्तति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्चति ¶ . उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति वुच्चति. आकासेन सट्ठि योजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति वुच्चति. तियग्गळपासाणे पञ्ञासयोजनोकासे ‘‘तियग्गळपोक्खरणी’’ति वुच्चति. कूलं भिन्दित्वा पासाणं पविसिय सट्ठि योजनानि गतट्ठाने ‘‘बहलगङ्गा’’ति वुच्चति. पथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्चति. विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने ‘‘गङ्गा, यमुना, अचिरवती, सरभू, मही’’ति पञ्चधा वुच्चति. एवमेता पञ्च महागङ्गा हिमवता सम्भवन्ति. तासु या अयं पञ्चमी मही नाम, सा इध ‘‘महामहीगङ्गा’’ति अधिप्पेता. तस्सा गङ्गाय उत्तरेन या आपो, तासं अविदूरत्ता सो जनपदो ‘‘अङ्गुत्तरापो’’ति वेदितब्बो. तस्मिं जनपदे अङ्गुत्तरापेसु.
चारिकं चरमानोति अद्धानगमनं कुरुमानो ¶ . तत्थ भगवतो दुविधा चारिका तुरितचारिका, अतुरितचारिका च. तत्थ दूरेपि भब्बपुग्गले दिस्वा सहसा गमनं तुरितचारिका. सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. तं पच्चुग्गच्छन्तो हि भगवा मुहुत्तेनेव तिगावुतं अगमासि, आळवकदमनत्थं तिंसयोजनं, तथा अङ्गुलिमालस्सत्थाय. पुक्कुसातिस्स ¶ पन पञ्चत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्तयोजनसतं अद्धानं अगमासि. अयं तुरितचारिका नाम. गामनिगमनगरपटिपाटिया पन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं अतुरितचारिका नाम. अयं इध अधिप्पेता. एवं चारिकं चरमानो. महताति सङ्ख्यामहता गुणमहता च. भिक्खुसङ्घेनाति समणगणेन. अड्ढतेळसेहीति अड्ढेन तेळसहि, द्वादसहि सतेहि पञ्ञासाय च भिक्खूहि सद्धिन्ति वुत्तं होति. येन…पे… तदवसरीति आपणबहुलताय सो निगमो ‘‘आपणो’’ त्वेव नामं लभि. तस्मिं किर वीसतिआपणमुखसहस्सानि विभत्तानि अहेसुं. येन दिसाभागेन मग्गेन वा सो अङ्गुत्तरापानं रट्ठस्स निगमो ओसरितब्बो, तेन अवसरि तदवसरि अगमासि, तं निगमं अनुपापुणीति वुत्तं होति.
केणियो जटिलोति केणियोति नामेन, जटिलोति तापसो. सो किर ब्राह्मणमहासालो, धनरक्खणत्थाय पन तापसपब्बज्जं समादाय रञ्ञो पण्णाकारं दत्वा भूमिभागं गहेत्वा तत्थ अस्समं कारेत्वा वसति कुलसहस्सस्स निस्सयो हुत्वा. अस्समेपि चस्स एको ¶ तालरुक्खो दिवसे दिवसे एकं सुवण्णफलं मुञ्चतीति वदन्ति. सो दिवा कासायानि धारेति जटा च बन्धति, रत्तिं यथासुखं पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति. सक्यपुत्तोति उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धाय पब्बजितभावपरिदीपनं, केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं ¶ कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव थुतिघोसो वा.
इतिपि सो भगवाति आदिम्हि पन अयं ताव योजना – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति, इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बो. आरका हि सो सब्बकिलेसेहि मग्गेन सवासनानं किलेसानं विद्धंसितत्ताति आरकत्ता अरहं. ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं. यञ्चेतं अविज्जाभवतण्हामयनाभि, पुञ्ञादिअभिसङ्खारानं जरामरणनेमि, आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालपवत्तं संसारचक्कं. तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरञाणफरसुं गहेत्वा सब्बे अरा हताति अरानं हतत्तातिपि अरहं ¶ . अग्गदक्खिणेय्यत्ता च चीवरादिपच्चये सक्कारगरुकारादीनि च अरहतीति पच्चयादीनं अरहत्तापि अरहं. यथा च लोके केचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति, एवं नायं कदाचि करोतीति पापकरणे रहाभावतोपि अरहं. होति चेत्थ –
‘‘आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन पवुच्चती’’ति.
सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धो. अतिसयविसुद्धाहि विज्जाहि अब्भुत्तमेन चरणेन च समन्नागतत्ता ¶ विज्जाचरणसम्पन्नो. सोभनगमनत्ता ¶ सुन्दरं ठानं गतत्ता सुट्ठु गतत्ता सम्मा गदत्ता च सुगतो. सब्बथापि विदितलोकत्ता लोकविदू. सो हि भगवा सभावतो समुदयतो निरोधतो निरोधूपायतोति सब्बथा खन्धायतनादिभेदं सङ्खारलोकं अवेदि, ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका नामञ्च रूपञ्च. तयो लोका तिस्सो वेदना. चत्तारो लोका चत्तारो आहारा. पञ्च लोका पञ्चुपादानक्खन्धा. छ लोका छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका अट्ठ लोकधम्मा. नव लोका नव सत्तावासा. दस लोका दसायतनानि. द्वादस लोका द्वादसायतनानि. अट्ठारस लोका अट्ठारस धातुयो’’ति (पटि. म. १.११२) एवं सब्बथा सङ्खारलोकं अवेदि. सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बे अभब्बे सत्ते जानातीति सब्बथा सत्तलोकं अवेदि. तथा एकं चक्कवाळं आयामतो वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि अड्ढपञ्चमानि च सतानि, परिक्खेपतो छत्तिंस सतसहस्सानि दस सहस्सानि अड्ढुड्ढानि च सतानि.
तत्थ –
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा.
चत्तारि ¶ सतसहस्सानि, अट्ठेव नहुतानि च;
एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं.
नव सतसहस्सानि, मालुतो नभमुग्गतो;
सट्ठि चेव सहस्सानि, एसा लोकस्स सण्ठिति’’.
एवं सण्ठिते चेत्थ योजनानं –
चतुरासीति सहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुग्गतो ¶ तावदेव, सिनेरु पब्बतुत्तमो.
ततो ¶ उपड्ढुपड्ढेन, पमाणेन यथाक्कमं;
अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा.
एते सत्त महासेला, सिनेरुस्स समन्ततो;
महाराजानमावासा, देवयक्खनिसेविता.
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो;
योजनानं सहस्सानि, तीणि आयतवित्थतो.
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो;
तिपञ्चयोजनक्खन्ध-परिक्खेपा नगव्हया.
पञ्ञासयोजनक्खन्ध-साखायामा समन्ततो;
सत्तयोजनवित्थिण्णा, तावदेव च उग्गता.
जम्बू ¶ यस्सानुभावेन, जम्बुदीपो पकासितो;
द्वे असीतिसहस्सानि, अज्झोगाळ्हो महण्णवे.
अच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो;
परिक्खिपित्वा तं सब्बं, चक्कवाळमयं ठितो’’.
तत्थ चन्दमण्डलं एकूनपञ्ञासयोजनं, सूरियमण्डलं पञ्ञासयोजनं, तावतिंसभवनं दससहस्सयोजनं, तथा असुरभवनं अवीचिमहानिरयो जम्बुदीपो च. अपरगोयानं सत्तसहस्सयोजनं, तथा पुब्बविदेहो, उत्तरकुरु अट्ठसहस्सयोजनो. एकमेको चेत्थ महादीपो पञ्चसतपञ्चसतपरित्तदीपपरिवारो. तं सब्बम्पि एकं चक्कवाळं एका लोकधातु. चक्कवाळन्तरेसु लोकन्तरिकनिरया. एवं अनन्तानि चक्कवाळानि अनन्ता लोकधातुयो, अनन्तेन बुद्धञाणेन अञ्ञासीति सब्बथा ओकासलोकं अवेदि. एवं सो भगवा सब्बथा. विदितलोकत्ता लोकविदूति वेदितब्बो.
अत्तनो पन गुणेहि विसिट्ठतरस्स कस्सचि अभावा अनुत्तरो. विचित्तेहि विनयनूपायेहि पुरिसदम्मे सारेतीति पुरिसदम्मसारथि. दिट्ठधम्मिकसम्परायिकपरमत्थेहि ¶ ¶ यथारहं अनुसासति नित्थारेति चाति सत्था. देवमनुस्सग्गहणं उक्कट्ठपरिच्छेदवसेन भब्बपुग्गलपरिग्गहवसेन च कतं, नागादिकेपि पन एस लोकियत्थेन अनुसासति. यदत्थि नेय्यं नाम, सब्बस्स बुद्धत्ता विमोक्खन्तिकञाणवसेन बुद्धो. यतो पन सो –
‘‘भग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.
अयमेत्थ सङ्खेपो, वित्थारतो पनेतानि पदानि विसुद्धिमग्गे (विसुद्धि. १.१२४-१२५) वुत्तानि.
सो इमं लोकन्ति सो भगवा इमं लोकं. इदानि वत्तब्बं निदस्सेति. सदेवकन्तिआदीनि कसिभारद्वाजआळवकसुत्तेसु वुत्तनयानेव. सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय. सच्छिकत्वाति पच्चक्खं कत्वा. पवेदेतीति बोधेति ञापेति पकासेति. सो धम्मं देसेति…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च ¶ अनुत्तरं विवेकसुखं हित्वापि धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. कथं? एकगाथापि हि समन्तभद्दकत्ता धम्मस्स पठमपादेन आदिकल्याणा, दुतियततियपादेहि मज्झेकल्याणा, पच्छिमपादेन परियोसानकल्याणा. एकानुसन्धिकं सुत्तं निदानेन आदिकल्याणं, निगमनेन परियोसानकल्याणं, सेसेन मज्झेकल्याणं. नानानुसन्धिकं पठमानुसन्धिना आदिकल्याणं, पच्छिमेन परियोसानकल्याणं, सेसेहि मज्झेकल्याणं. सकलोपि सासनधम्मो अत्तनो अत्थभूतेन सीलेन आदिकल्याणो, समथविपस्सनामग्गफलेहि मज्झेकल्याणो, निब्बानेन परियोसानकल्याणो. सीलसमाधीहि वा आदिकल्याणो, विपस्सनामग्गेहि मज्झेकल्याणो, फलनिब्बानेहि परियोसानकल्याणो. बुद्धसुबोधिताय वा आदिकल्याणो, धम्मसुधम्मताय मज्झेकल्याणो, सङ्घसुप्पटिपत्तिया परियोसानकल्याणो ¶ . तं सुत्वा तथत्ताय पटिपन्नेन अधिगन्तब्बाय अभिसम्बोधिया वा आदिकल्याणो, पच्चेकबोधिया मज्झेकल्याणो, सावकबोधिया परियोसानकल्याणो ¶ . सुय्यमानो चेस नीवरणादिविक्खम्भनतो सवनेनपि कल्याणमेव आवहतीति आदिकल्याणो, पटिपज्जमानो समथविपस्सनासुखावहनतो पटिपत्तियापि कल्याणमेव आवहतीति मज्झेकल्याणो, तथा पटिपन्नो च पटिपत्तिफले निट्ठिते तादिभावावहनतो पटिपत्तिफलेनपि कल्याणमेव आवहतीति परियोसानकल्याणो. नाथप्पभवत्ता च पभवसुद्धिया आदिकल्याणो, अत्थसुद्धिया मज्झेकल्याणो, किच्चसुद्धिया परियोसानकल्याणो. यतो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेतीति वेदितब्बो.
सात्थं सब्यञ्जनन्ति एवमादीसु पन यस्मा इमं धम्मं देसेन्तो सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति, नानानयेहि दीपेति, तञ्च यथासम्भवं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिअत्थपदसमायोगतो सात्थं, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तिया सब्यञ्जनं. अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थं, धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जनं. अत्थपटिभानपटिसम्भिदाविसयतो सात्थं, धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनं. पण्डितवेदनीयतो सरिक्खकजनप्पसादकन्ति सात्थं, सद्धेय्यतो लोकियजनप्पसादकन्ति सब्यञ्जनं. गम्भीराधिप्पायतो सात्थं, उत्तानपदतो सब्यञ्जनं. उपनेतब्बस्साभावतो सकलपरिपुण्णभावेन केवलपरिपुण्णं, अपनेतब्बस्स अभावतो निद्दोसभावेन परिसुद्धं. सिक्खत्तयपरिग्गहितत्ता ब्रह्मभूतेहि सेट्ठेहि चरितब्बतो तेसञ्च चरियभावतो ब्रह्मचरियं. तस्मा ‘‘सात्थं सब्यञ्जनं…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
अपिच ¶ यस्मा सनिदानं सउप्पत्तिकञ्च देसेन्तो आदिकल्याणं देसेति, विनेय्यानं अनुरूपतो अत्थस्स अविपरीतताय हेतुदाहरणयोगतो च मज्झेकल्याणं ¶ , सोतूनं सद्धापटिलाभेन निगमनेन च परियोसानकल्याणं. एवं देसेन्तो च ब्रह्मचरियं पकासेति. तञ्च पटिपत्तिया अधिगमब्यत्तितो सात्थं, परियत्तिया आगमब्यत्तितो सब्यञ्जनं, सीलादिपञ्चधम्मक्खन्धयुत्ततो केवलपरिपुण्णं, निरुपक्किलेसतो नित्थरणत्थाय पवत्तितो लोकामिसनिरपेक्खतो च ¶ परिसुद्धं, सेट्ठट्ठेन ब्रह्मभूतानं बुद्धपच्चेकबुद्धसावकानं चरियतो ब्रह्मचरियन्ति वुच्चति, तस्मापि ‘‘सो धम्मं देसेति…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
साधु खो पनाति सुन्दरं खो पन, अत्थावहं सुखावहन्ति वुत्तं होति. धम्मिया कथायाति पानकानिसंसपटिसंयुत्ताय. अयञ्हि केणियो सायन्हसमये भगवतो आगमनं अस्सोसि. ‘‘तुच्छहत्थो भगवन्तं दस्सनाय गन्तुं लज्जमानो विकालभोजना विरतानम्पि पानकं कप्पती’’ति चिन्तेत्वा पञ्चहि काजसतेहि सुसङ्खतं बदरपानं गाहापेत्वा अगमासि. यथाह भेसज्जक्खन्धके ‘‘अथ खो केणियस्स जटिलस्स एतदहोसि, किं नु खो अहं समणस्स गोतमस्स हरापेय्य’’न्ति (महाव. ३००) सब्बं वेदितब्बं. ततो नं भगवा यथा सेक्खसुत्ते (म. नि. २.२२ आदयो) साकिये आवसथानिसंसपटिसंयुत्ताय कथाय, गोसिङ्गसालवने (म. नि. १.३२५ आदयो) तयो कुलपुत्ते सामग्गिरसानिसंसपटिसंयुत्ताय, रथविनीते (म. नि. १.२५२ आदयो) जातिभूमके भिक्खू दसकथावत्थुपटिसंयुत्ताय, एवं तङ्खणानुरूपाय पानकानिसंसपटिसंयुत्ताय कथाय पानकदानानिसंसं सन्दस्सेसि, तथारूपानं पुञ्ञानं पुनपि कत्तब्बताय नियोजेन्तो समादपेसि, अब्भुस्साहं जनेन्तो समुत्तेजेसि, सन्दिट्ठिकसम्परायिकेन फलविसेसेन पहंसेन्तो सम्पहंसेसि. तेनाह ‘‘धम्मिया कथाय…पे… सम्पहंसेसी’’ति. सो भिय्योसोमत्ताय भगवति पसन्नो भगवन्तं निमन्तेसि, भगवा चस्स तिक्खत्तुं पटिक्खिपित्वा अधिवासेसि. तेनाह ‘‘अथ खो केणियो जटिलो…पे… अधिवासेसि ¶ भगवा तुण्हीभावेना’’ति.
किमत्थं पन पटिक्खिपि भगवाति? पुनप्पुनं याचनाय चस्स पुञ्ञवुड्ढि भविस्सति, बहुतरञ्च पटियादेस्सति, ततो अड्ढतेलसानं भिक्खुसतानं पटियत्तं अड्ढसोळसन्नं पापुणिस्सतीति. कुतो अपरानि तीणि सतानीति चे? अप्पटियत्तेयेव हि भत्ते सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धिं पब्बजिस्सति, तं दिस्वा भगवा एवमाहाति. मित्तामच्चेति मित्ते च कम्मकरे च. ञातिसालोहितेति समानलोहिते एकयोनिसम्बन्धे पुत्तधीतादयो ¶ अवसेसबन्धवे च. येनाति ¶ यस्मा. मेति मय्हं. कायवेय्यावटिकन्ति कायेन वेय्यावच्चं. मण्डलमाळं पटियादेतीति सेतवितानमण्डपं करोति.
तिण्णं वेदानन्ति इरुब्बेदयजुब्बेदसामवेदानं. सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानं. निघण्डूति नामनिघण्डुरुक्खादीनं वेवचनप्पकासकं सत्थं. केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकाराय सत्थं. सह अक्खरप्पभेदेन साक्खरप्पभेदानं. अक्खरप्पभेदोति सिक्खा च निरुत्ति च. इतिहासपञ्चमानन्ति अथब्बनवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा. तेसं इतिहासपञ्चमानं. पदं तदवसेसञ्च ब्याकरणं अज्झेति वेदेति चाति पदको वेय्याकरणो. लोकायते वितण्डवादसत्थे महापुरिसलक्खणाधिकारे च द्वादससहस्से महापुरिसलक्खणसत्थे अनूनो परिपूरकारीति लोकायतमहापुरिसलक्खणेसु अनवयो, अवयो न होतीति वुत्तं होति. अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति.
जङ्घाय हितं विहारं ¶ जङ्घाविहारं, चिरासनादिजनितं परिस्समं विनोदेतुं जङ्घापसारणत्थं अदीघचारिकन्ति वुत्तं होति. अनुचङ्कममानोति चङ्कममानो एव. अनुविचरमानोति इतो चितो च चरमानो. केणियस्स जटिलस्स अस्समोति केणियस्स अस्समं निवेसनं. आवाहोति कञ्ञागहणं. विवाहोति कञ्ञादानं. महायञ्ञोति महायजनं. मागधोति मगधानं इस्सरो. महतिया सेनाय समन्नागतत्ता सेनियो. बिम्बीति सुवण्णं, तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारो. सो मे निमन्तितोति सो मया निमन्तितो.
अथ ब्राह्मणो पुब्बे कताधिकारत्ता बुद्धसद्दं सुत्वाव अमतेनेवाभिसित्तो विम्हयरूपत्ता आह – ‘‘बुद्धोति, भो केणिय, वदेसी’’ति. इतरो यथाभूतं आचिक्खन्तो आह – ‘‘बुद्धोति, भो सेल, वदामी’’ति. ततो नं पुनपि दळ्हीकरणत्थं पुच्छि, इतरोपि तथेव आरोचेसि. अथ कप्पसतसहस्सेहिपि बुद्धसद्दस्स दुल्लभभावं दस्सेन्तो ¶ आह – ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धो’’ति. तत्थ यदिदन्ति निपातो, यो एसोति वुत्तं होति.
अथ ब्राह्मणो बुद्धसद्दं सुत्वा ‘‘किं नु खो सो सच्चमेव बुद्धो, उदाहु नाममत्तमेवस्स बुद्धो’’ति वीमंसितुकामो चिन्तेसि, अभासि एव वा ‘‘आगतानि खो पन…पे… विवट्टच्छदो’’ति. तत्थ ‘‘मन्तेसू’’ति वेदेसु. ‘‘तथागतो किर उप्पज्जिस्सती’’ति पटिकच्चेव ¶ सुद्धावासदेवा ब्राह्मणवेसेन लक्खणानि पक्खिपित्वा वेदे वाचेन्ति ‘‘तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्ती’’ति. तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति. परिनिब्बुते पन तथागते कमेन अन्तरधायन्ति, तेन एतरहि नत्थि. महापुरिसस्साति पणिधिसमादानञाणसमादानकरुणादिगुणमहतो पुरिसस्स ¶ . द्वेव गतियोति द्वे एव निट्ठा. कामञ्चायं गतिसद्दो ‘‘पञ्च खो इमा, सारिपुत्त, गतियो’’तिआदीसु (म. नि. १.१५३) भवभेदे, ‘‘गती मिगानं पवन’’न्तिआदीसु (परि. ३३९) निवासट्ठाने, ‘‘एवं अधिमत्तगतिमन्तो’’तिआदीसु (म. नि. १.१६१) पञ्ञायं, ‘‘गतिगत’’न्तिआदीसु (चूळव. २०४) विसटभावे वत्तति, इध पन निट्ठायं वेदितब्बो. तत्थ किञ्चापि येहि लक्खणेहि समन्नागतो राजा होति चक्कवत्ति, न तेहि एव बुद्धो. जातिसामञ्ञतो पन तानियेव तानीति वुच्चन्ति. तस्मा वुत्तं ‘‘येहि समन्नागतस्सा’’ति.
सचे अगारं अज्झावसतीति यदि अगारे वसति. राजा होति चक्कवत्तीति चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च लोकं रञ्जनतो राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि, वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ति. एत्थ च राजाति सामञ्ञं, चक्कवत्तीति विसेसनं. धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो. धम्मेन रज्जं लभित्वा राजा जातोति धम्मराजा. परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा. चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चत्तुब्बिधदीपविभूसिताय च पथविया इस्सरोति अत्थो. अज्झत्तं कोधादिपच्चत्थिके बहिद्धा च सब्बराजानो विजेसीति विजितावी. जनपदत्थावरियप्पत्तोति जनपदे धुवभावं थावरभावं पत्तो, न सक्का केनचि ¶ चालेतुं, जनपदो वा तम्हि थावरियप्पत्तो अनुस्सुक्को सकम्मनिरतो अचलो असम्पवेधीतिपि जनपदत्थावरियप्पत्तो.
सेय्यथिदन्ति निपातो, तस्स ¶ एतानि कतमानीति अत्थो. चक्करतनं…पे… परिणायकरतनमेव सत्तमन्ति तानि सब्बप्पकारतो रतनसुत्तवण्णनायं वुत्तानि. तेसु अयं चक्कवत्तिराजा चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते यथासुखमनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो, परिणायकरतनेन मन्तसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि च तिविधसत्तियोगफलं. सो इत्थिमणिरतनेहि भोगसुखमनुभोति, सेसेहि इस्सरियसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन ¶ सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं.
परोसहस्सन्ति अतिरेकसहस्सं. सूराति अभीरुकजातिका. वीरङ्गरूपाति देवपुत्तसदिसकाया, एवं तावेके. अयं पनेत्थ सभावो वीराति उत्तमसूरा वुच्चन्ति, वीरानं अङ्गं वीरङ्गं, वीरकारणं वीरियन्ति वुत्तं होति. वीरङ्गं रूपं एतेसन्ति वीरङ्गरूपा, वीरियमयसरीरा वियाति वुत्तं होति. परसेनप्पमद्दनाति सचे पटिमुखं तिट्ठेय्य परसेना, तं पमद्दितुं समत्थाति अधिप्पायो. धम्मेनाति ‘‘पाणो न हन्तब्बो’’तिआदिना (दी. नि. २.२४४; म. नि. ३.२५७) पञ्चसीलधम्मेन. अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि सत्तहि पटिच्छन्ने किलेसन्धकारे लोके तं छदनं विवट्टेत्वा समन्ततो सञ्जातालोको हुत्वा ठितोति विवट्टच्छदो. तत्थ पठमेन पदेन पूजारहता, दुतियेन तस्सा हेतु यस्मा सम्मासम्बुद्धोति. ततियेन बुद्धत्तहेतु विवट्टच्छदता वुत्ताति ¶ वेदितब्बा. अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वुत्तं होति. तेन अरहं वट्टाभावेन सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वुत्तं होति. दुतियेन वेसारज्जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ¶ ततियसिद्धि होति. पुरिमञ्च धम्मचक्खुं, दुतियं बुद्धचक्खुं, ततियं समन्तचक्खुं साधेतीति वेदितब्बं.
इदानि भगवतो सन्तिकं गन्तुकामो आह – ‘‘कहं पन भो…पे… सम्मासम्बुद्धो’’ति. एवं वुत्तेतिआदीसु येनेसाति येन दिसाभागेन एसा. नीलवनराजीति नीलवण्णरुक्खपन्ति. वनं किर मेघपन्तिसदिसं. यत्थ भगवा तदा विहासि, तं निद्दिसन्तो आह – ‘‘येनेसा भो, सेल, नीलवनराजी’’ति. तत्थ ‘‘सो विहरती’’ति अयं पनेत्थ पाठसेसो, भुम्मत्थे वा करणवचनं. पदे पदन्ति पदसमीपे पदं. तेन तुरितगमनं पटिसेधेति. दुरासदा हीति कारणं आह, यस्मा ते दुरासदा, तस्मा एवं भोन्तो आगच्छन्तूति. किं पन कारणा दुरासदाति चे? सीहाव एकचरा. यथा हि सीहा सहायकिच्चाभावतो एकचरा, एवं तेपि विवेककामताय. ‘‘यदा चाह’’न्तिआदिना पन ते माणवके उपचारं सिक्खापेति. तत्थ मा ओपातेथाति मा पवेसेथ, मा कथेथाति वुत्तं होति. आगमेन्तूति पटिमानेन्तु, याव कथा परियोसानं गच्छति, ताव तुण्ही भवन्तूति अत्थो.
समन्नेसीति गवेसि. येभुय्येनाति बहुकानि अद्दस, अप्पकानि नाद्दस. ततो यानि न अद्दस ¶ , तानि दीपेन्तो आह ‘‘ठपेत्वा द्वे’’ति. कङ्खतीति कङ्खं उप्पादेति पत्थनं ‘‘अहो वत पस्सेय्य’’न्ति. विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्कोति दट्ठुं. नाधिमुच्चतीति ताय विचिकिच्छाय सन्निट्ठानं न गच्छति. न सम्पसीदतीति ततो ‘‘परिपुण्णलक्खणो अय’’न्ति भगवति पसादं ¶ नापज्जति. कङ्खाय वा सुदुब्बलविमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुस्सियभावो.
कोसोहितेति वत्थिकोसेन पटिच्छन्ने. वत्थगुय्हेति अङ्गजाते. भगवतो हि वरवारणस्सेव कोसोहितं वत्थगुय्हं सुवण्णवण्णं पदुमगब्भसमानं. तं सो वत्थपटिच्छन्नत्ता अपस्सन्तो अन्तोमुखगताय च जिव्हाय पहूतभावं असल्लक्खेन्तो तेसु द्वीसु लक्खणेसु कङ्खी अहोसि ¶ विचिकिच्छी. तथारूपन्ति कथं रूपं? किमेत्थ अम्हेहि वत्तब्बं, वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञ्ञा पुट्ठेन (मि. प. ४.३.३) –
‘‘दुक्करं, भन्ते नागसेन, भगवता कतन्ति. किं, महाराजाति? महाजनेन हिरिकरणोकासं ब्रह्मायुब्राह्मणस्स च अन्तेवासिउत्तरस्स च बावरिस्स अन्तेवासीनं सोळसन्नं ब्राह्मणानञ्च सेलस्स ब्राह्मणस्स अन्तेवासीनं तिसतमाणवानञ्च दस्सेसि, भन्तेति. न, महाराज, भगवा गुय्हं दस्सेति, छायं भगवा दस्सेति, इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेति, महाराजाति. छायारूपे दिट्ठे सति दिट्ठो एव ननु, भन्तेति. तिट्ठतेतं, महाराज, हदयरूपं दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति. कल्लोसि, भन्ते, नागसेना’’ति (मि. प. ४.३.३).
निन्नामेत्वाति नीहरित्वा. कण्णसोतानुमसनेन चेत्थ दीघभावो, नासिकासोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो. आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च. सके वण्णेति अत्तनो गुणे.
५५४. परिपुण्णकायोति लक्खणेहि परिपुण्णताय अहीनङ्गपच्चङ्गताय च परिपुण्णसरीरो ¶ . सुरुचीति सुन्दरसरीरप्पभो. सुजातोति आरोहपरिणाहसम्पत्तिया सण्ठानसम्पत्तिया च सुनिब्बत्तो. चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिकूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो. केचि पन भणन्ति ‘‘चारुदस्सनोति ¶ सुन्दरनेत्तो’’ति. सुवण्णवण्णोति सुवण्णसदिसवण्णो. असीति भवसि. एतं सब्बपदेहि योजेतब्बं. सुसुक्कदाठोति सुट्ठु सुक्कदाठो. भगवतो हि दाठाहि चन्दकिरणा विय अतिविय पण्डररंसियो निच्छरन्ति. तेनाह – ‘‘सुसुक्कदाठोसी’’ति.
५५५. महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह.
५५६. इदानि ¶ तेसु लक्खणेसु अत्तनो अभिरुचितेहि लक्खणेहि भगवन्तं थुनन्तो आह – ‘‘पसन्ननेत्तो’’तिआदि. भगवा हि पञ्चवण्णपसादसम्पत्तिया पसन्ननेत्तो, परिपुण्णचन्दमण्डलसदिसमुखत्ता सुमुखो, आरोहपरिणाहसम्पत्तिया ब्रहा, बह्मुजुगत्तताय उजु, जुतिमन्तताय पतापवा. यम्पि चेत्थ पुब्बे वुत्तं, तं ‘‘मज्झे समणसङ्घस्सा’’ति इमिना परियायेन थुनता पुन वुत्तं. ईदिसो हि एवं विरोचति. एस नयो उत्तरगाथायपि.
५५७-८. उत्तमवण्णिनोति उत्तमवण्णसम्पन्नस्स. जम्बुसण्डस्साति जम्बुदीपस्स. पाकटेन इस्सरियं वण्णयन्तो आह, अपिच चक्कवत्ति चतुन्नम्पि दीपानं इस्सरो होति.
५५९. खत्तियाति जातिखत्तिया. भोजाति भोगिया. राजानोति ये केचि रज्जं कारेन्ता. अनुयन्ताति अनुगामिनो सेवका. राजाभिराजाति राजूनं पूजनियो राजा हुत्वा, चक्कवत्तीति अधिप्पायो. मनुजिन्दोति मनुस्साधिपति परमिस्सरो हुत्वा.
५६०. एवं वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो आह ‘‘राजाहमस्मी’’ति. तत्रायमधिप्पायो – यं खो मं त्वं सेल याचसि ‘‘राजा अरहसि भवितुं चक्कवत्ती’’ति, एत्थ अप्पोस्सुक्को होति, राजाहमस्मि, सति च राजत्ते यथा अञ्ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि वा चत्तारि वा पञ्च वा योजनसतानि योजनसहस्सं वा चक्कवत्ति हुत्वापि ¶ चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो. अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अप्पमेय्या लोकधातुयो अनुसासामि. यावता हि अपदद्विपदादिभेदा सत्ता, अहं तेसं अग्गो. न हि मे कोचि सीलेन वा…पे… विमुत्तिञाणदस्सनेन वा पटिभागो अत्थि. स्वाहं एवं धम्मराजा अनुत्तरो अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्कं वत्तेमि ‘‘इदं पजहथ, इदं उपसम्पज्ज विहरथा’’तिआदिना आणाचक्कं, ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना ¶ (सं. नि. ५.१०८१; महाव. १४) परियत्तिधम्मेन धम्मचक्कमेव वा. चक्कं अप्पटिवत्तियन्ति ¶ यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे… केनचि लोकस्मिन्ति.
५६१-२. एवं अत्तानं आविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो दळ्हिकरणत्थं ‘‘सम्बुद्धो पटिजानासी’’ति गाथाद्वयमाह. तत्थ को नु सेनापतीति धम्मरञ्ञो भोतो, धम्मेन पवत्तितस्स धम्मचक्कस्स अनुप्पवत्तको सेनापति कोति पुच्छि.
५६३. तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति सुवण्णपुञ्जो विय सिरिया सोभमानो, तं दस्सेन्तो भगवा ‘‘मया पवत्तित’’न्ति गाथमाह. तत्थ अनुजातो तथागतन्ति तथागतहेतु अनुजातो, तथागतेन हेतुना जातोति अत्थो.
५६४. एवं ‘‘को नु सेनापती’’ति पञ्हं ब्याकरित्वा यं सेलो आह – ‘‘सम्बुद्धो पटिजानासी’’ति, तत्र नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपिचाहं इमिना कारणेन बुद्धो’’ति ञापेतुं ‘‘अभिञ्ञेय्य’’न्ति गाथमाह. तत्थ अभिञ्ञेय्यन्ति विज्जा च विमुत्ति च. मग्गसच्चसमुदयसच्चानि पन भावेतब्बपहातब्बानि, हेतुवचनेन पन फलसिद्धितो तेसं फलानि निरोधसच्चदुक्खसच्चानिपि वुत्तानेव भवन्ति. यतो सच्छिकातब्बं सच्छिकतं, परिञ्ञेय्यं परिञ्ञातन्ति एवम्पेत्थ वुत्तमेव होति. एवं ¶ चतुसच्चभावनाफलञ्च विज्जाविमुत्तिं दस्सेन्तो ‘‘बुज्झितब्बं बुज्झित्वा बुद्धो जातोस्मी’’ति युत्तेन हेतुना बुद्धत्तं साधेति.
५६५-७. एवं निप्परियायेन अत्तानं पातुकत्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं अभित्थरयमानो ‘‘विनयस्सू’’ति गाथात्तयमाह. तत्थ सल्लकत्तोति रागसल्लादिसत्तसल्लकत्तनो. ब्रह्मभूतोति सेट्ठभूतो. अतितुलोति तुलं अतीतो उपमं अतीतो, निरूपमोति अत्थो. मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’तिआदिकाय ‘‘परे च अवजानाती’’ति (सु. नि. ४४०; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवं वुत्ताय मारपरिससङ्खाताय मारसेनाय ¶ पमद्दनो. सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारादिके सब्बपच्चत्थिके. वसीकत्वाति अत्तनो वसे वत्तेत्वा. अकुतोभयोति कुतोचि अभयो.
५६८-७०. एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातप्पसादो पब्बज्जापेक्खो ¶ हुत्वा ‘‘इमं भवन्तो’’ति गाथात्तयमाह यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया सम्मा चोदियमानो. तत्थ कण्हाभिजातिकोति चण्डालादिनीचकुले जातो.
५७१. ततो तेपि माणवका तथेव पब्बज्जापेक्खा हुत्वा ‘‘एतञ्चे रुच्चति भोतो’’ति गाथमाहंसु यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता.
५७२. अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्जं याचमानो ‘‘ब्राह्मणा’’ति गाथमाह.
५७३. ततो भगवा यस्मा सेलो अतीते पदुमुत्तरस्स भगवतो सासने तेसंयेव तिण्णं पुरिससतानं गणसेट्ठो हुत्वा तेहि सद्धिं परिवेणं कारापेत्वा दानादीनि पुञ्ञानि च कत्वा कमेन देवमनुस्ससम्पत्तिं अनुभवमानो पच्छिमे भवे तेसंयेव आचरियो हुत्वा निब्बत्तो, तञ्च नेसं कम्मं विमुत्तिपरिपाकाय परिपक्कं एहिभिक्खुभावस्स ¶ च उपनिस्सयभूतं, तस्मा ते सब्बेव एहिभिक्खुपब्बज्जाय पब्बाजेन्तो ‘‘स्वाक्खात’’न्ति गाथमाह. तत्थ सन्दिट्ठिकन्ति पच्चक्खं. अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं. यत्थाति यन्निमित्ता. मग्गब्रह्मचरियनिमित्ता हि पब्बज्जा अप्पमत्तस्स सतिविप्पवासविरहितस्स तीसु सिक्खासु सिक्खतो अमोघा होति. तेनाह – ‘‘स्वाक्खातं…पे… सिक्खतो’’ति.
एवञ्च वत्वा ‘‘एथ भिक्खवो’’ति भगवा अवोच. ते सब्बे पत्तचीवरधरा हुत्वा आकासेनागम्म भगवन्तं अभिवादेसुं. एवमिमं तेसं एहिभिक्खुभावं सन्धाय सङ्गीतिकारा ‘‘अलत्थ खो सेलो…पे… उपसम्पद’’न्ति आहंसु.
भुत्ताविन्ति ¶ भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति. तत्थ ‘‘उपगन्त्वा’’ति पाठसेसो दट्ठब्बो. इतरथा हि भगवन्तं एकमन्तं निसीदीति न युज्जति.
५७४. अग्गिहुत्तमुखाति भगवा केणियस्स चित्तानुकूलवसेन अनुमोदन्तो एवमाह. तत्थ अग्गिपरिचरियं विना ब्राह्मणानं यञ्ञाभावतो ‘‘अग्गिहुत्तमुखा यञ्ञा’’ति वुत्तं. अग्गिहुत्तसेट्ठा ¶ अग्गिहुत्तपधानाति अत्थो. वेदे सज्झायन्तेहि पठमं सज्झायितब्बतो सावित्ती ‘‘छन्दसो मुख’’न्ति वुत्ता. मनुस्सानं सेट्ठतो राजा ‘‘मुख’’न्ति वुत्तो. नदीनं आधारतो पटिसरणतो च सागरो ‘‘मुख’’न्ति वुत्तो. चन्दयोगवसेन ‘‘अज्ज कत्तिका अज्ज रोहिनी’’ति सञ्जाननतो आलोककरणतो सोम्मभावतो च ‘‘नक्खत्तानं मुखं चन्दो’’ति वुत्तो. तपन्तानं अग्गत्ता आदिच्चो ‘‘तपतं मुख’’न्ति वुत्तो. दक्खिणेय्यानं पन अग्गत्ता विसेसेन तस्मिं समये बुद्धप्पमुखं सङ्घं सन्धाय ‘‘पुञ्ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति वुत्तो. तेन सङ्घो पुञ्ञस्स आयमुखन्ति दस्सेति.
५७६. यं तं सरणन्ति अञ्ञब्याकरणगाथमाह. तस्सत्थो ¶ – पञ्चहि चक्खूहि चक्खुमा भगवा, यस्मा मयं इतो अट्ठमे दिवसे तं सरणं अगमम्ह, तस्मा सत्तरत्तेन तव सासने अनुत्तरेन दमथेन दन्तम्ह. अहो ते सरणस्स आनुभावोति.
५७७-८. ततो परं भगवन्तं द्वीहि गाथाहि थुनित्वा ततियाय वन्दनं याचति –
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सेलसुत्तवण्णना निट्ठिता.
८. सल्लसुत्तवण्णना
५८०. अनिमित्तन्ति ¶ ¶ सल्लसुत्तं. का उप्पत्ति? भगवतो किर उपट्ठाको एको उपासको, तस्स पुत्तो कालमकासि. सो पुत्तसोकाभिभूतो सत्ताहं निराहारो अहोसि. तं अनुकम्पन्तो भगवा तस्स घरं गन्त्वा सोकविनोदनत्थं इमं सुत्तमभासि.
तत्थ अनिमत्तन्ति किरियाकारनिमित्तविरहितं. यथा हि ‘‘यदाहं अक्खिं वा निखणिस्सामि, भमुकं वा उक्खिपिस्सामि, तेन निमित्तेन तं भण्डं अवहरा’’तिआदीसु किरियाकारनिमित्तमत्थि, न एवं जीविते. न हि सक्का लद्धुं ‘‘यावाहं इदं वा इदं वा करोमि, ताव त्वं जीव, मा मीया’’ति. अनञ्ञातन्ति अतो एव न सक्का एकंसेन अञ्ञातुं ‘‘एत्तकं वा एत्तकं वा कालं इमिना जीवितब्ब’’न्ति गतिया आयुपरियन्तवसेन वा. यथा हि चातुमहाराजिकादीनं परिमितं आयु, न तथा मच्चानं, एवम्पि एकंसेन अनञ्ञातं.
कसिरन्ति अनेकपच्चयपटिबद्धवुत्तिभावतो किच्छं न सुखयापनीयं. तथा हि तं अस्सासपटिबद्धञ्च, पस्सासपटिबद्धञ्च, महाभूतपटिबद्धञ्च, कबळीकाराहारपटिबद्धञ्च, उस्मापटिबद्धञ्च, विञ्ञाणपटिबद्धञ्च. अनस्ससन्तोपि हि न जीवति अपस्ससन्तोपि. चतूसु च धातूसु कट्ठमुखादिआसीविसदट्ठो ¶ विय कायो पथवीधातुप्पकोपेन ताव थद्धो होति कलिङ्गरसदिसो. यथाह –
‘‘पत्थद्धो भवती कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
आपोधातुप्पकोपेन पूतिभावं आपज्जित्वा पग्घरितपुब्बमंसलोहितो अट्ठिचम्मावसेसो होति. यथाह –
‘‘पूतिको ¶ भवती कायो, दट्ठो पूतिमुखेन वा;
आपोधातुप्पकोपेन, होति पूतिमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
तेजोधातुप्पकोपेन अङ्गारकासुयं पक्खित्तो विय समन्ता परिडय्हति. यथाह –
‘‘सन्तत्तो ¶ भवती कायो, दट्ठो अग्गिमुखेन वा;
तेजोधातुप्पकोपेन, होति अग्गिमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
वायोधातुप्पकोपेन सञ्छिज्जमानसन्धिबन्धनो पासाणेहि कोट्टेत्वा सञ्चुण्णियमानट्ठिको विय च होति. यथाह –
‘‘सञ्छिन्नो भवती कायो, दट्ठो सत्थमुखेन वा;
वायोधातुप्पकोपेन, होति सत्थमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
धातुप्पकोपब्यापन्नकायोपि च न जीवति. यदा पन ता धातुयो अञ्ञमञ्ञं पतिट्ठानादिकिच्चं साधेन्तापि समं वहन्ति, तदा जीवितं पवत्तति. एवं महाभूतपटिबद्धञ्च जीवितं. दुब्भिक्खादीसु पन आहारुपच्छेदेन सत्तानं जीवितक्खयो पाकटो एव. एवं कबळीकाराहारपटिबद्धञ्च जीवितं. तथा असितपीतादिपरिपाके कम्मजतेजे खीणे सत्ता जीवितक्खयं पापुणन्तापि पाकटा एव. एवं उस्मापटिबद्धञ्च जीवितं. विञ्ञाणे पन निरुद्धे निरुद्धतो पभुति सत्तानं न होति जीवितन्ति एवम्पि लोके पाकटमेव. एवं विञ्ञाणपटिबद्धञ्च जीवितं. एवं अनेकपच्चयपटिबद्धवुत्तिभावतो कसिरं वेदितब्बं.
परित्तञ्चाति अप्पकं, देवानं जीवितं उपनिधाय तिणग्गे उस्सावबिन्दुसदिसं, चित्तक्खणतो उद्धं अभावेन वा परित्तं. अतिदीघायुकोपि हि सत्तो अतीतेन चित्तेन जीवित्थ न जीवति न जीविस्सति, अनागतेन ¶ जीविस्सति न जीवति न जीवित्थ, पच्चुप्पन्नेन जीवति न जीवित्थ न जीविस्सति. वुत्तञ्चेतं –
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
‘‘चुल्लासीतिसहस्सानि ¶ , कप्पा तिट्ठन्ति ये मरू;
नत्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता’’ति. (महानि. १०);
तञ्च दुक्खेन संयुतन्ति तञ्च जीवितं एवं अनिमित्तमनञ्ञातं कसिरं परित्तञ्च समानम्पि सीतुण्हडंसमकसादिसम्फस्सखुप्पिपासासङ्खारदुक्खविपरिणामदुक्खदुक्खदुक्खेहि संयुतं. किं वुत्तं होति? यस्मा ईदिसं मच्चानं जीवितं, तस्मा ¶ त्वं याव तं परिक्खयं न गच्छति, ताव धम्मचरियमेव ब्रूहय, मा पुत्तमनुसोचाति.
५८१. अथापि मञ्ञेय्यासि ‘‘सब्बूपकरणेहि पुत्तं अनुरक्खन्तस्सापि मे सो मतो, तेन सोचामी’’ति, एवम्पि मा सोचि. न हि सो उपक्कमो अत्थि, येन जाता न मिय्यरे, न हि सक्का केनचि उपक्कमेन जाता सत्ता मा मरन्तूति रक्खितुन्ति वुत्तं होति. ततो यस्मा सो ‘‘जरं पत्वा नाम, भन्ते, मरणं अनुरूपं, अतिदहरो मे पुत्तो मतो’’ति चिन्तेसि, तस्मा आह ‘‘जरम्पि पत्वा मरणं, एवंधम्मा हि पाणिनो’’ति, जरं पत्वापि अप्पत्वापि मरणं, नत्थि एत्थ नियमोति वुत्तं होति.
५८२. इदानि तमत्थं निदस्सनेन साधेन्तो ‘‘फलानमिव पक्कान’’न्तिआदिमाह. तस्सत्थो – यथा फलानं पक्कानं यस्मा सूरियुग्गमनतो पभुति सूरियातपेन सन्तप्पमाने रुक्खे पथविरसो च आपोरसो च पत्ततो साखं साखतो खन्धं खन्धतो मूलन्ति एवं अनुक्कमेन मूलतो पथविमेव पविसति, ओगमनतो पभुति पन पथवितो मूलं मूलतो खन्धन्ति एवं अनुक्कमेन साखापत्तपल्लवादीनि पुन आरोहति, एवं आरोहन्तो च परिपाकगते फले वण्टमूलं न पविसति. अथ सूरियातपेन तप्पमाने वण्टमूले परिळाहो उप्पज्जति. तेन तानि फलानि पातो पातो निच्चकालं पतन्ति, नेसं पातो पतनतो भयं होति, पतना भयं होतीति अत्थो. एवं जातानं मच्चानं निच्चं मरणतो भयं ¶ . पक्कफलसदिसा हि सत्ताति.
५८३-६. किञ्च भिय्यो ‘‘यथापि कुम्भकारस्स…पे… जीवित’’न्ति. तस्मा ‘‘दहरा च…पे… परायणा’’ति एवं गण्ह, एवञ्च गहेत्वा ‘‘तेसं मच्चु…पे… ञाती वा पन ञातके’’ति एवम्पि गण्ह. यस्मा च न पिता तायते पुत्तं, ञाती वा पन ञातके, तस्मा पेक्खतंयेव…पे… नीयति.
तत्थ ¶ अयं योजना – पस्समानानंयेव ञातीनं ‘‘अम्म, ताता’’तिआदिना नयेन पुथु अनेकप्पकारकं लालपतंयेव मच्चानं एकमेको ¶ मच्चो यथा गो वज्झो एवं नीयति, एवं पस्स, उपासक, याव अताणो लोकोति.
५८७. तत्थ ये बुद्धपच्चेकबुद्धादयो धितिसम्पन्ना, ते ‘‘एवमब्भाहतो लोको मच्चुना च जराय च, सो न सक्का केनचि परित्ताणं कातु’’न्ति यस्मा जानन्ति, तस्मा धीरा न सोचन्ति विदित्वा लोकपरियायं. इमं लोकसभावं ञत्वा न सोचन्तीति वुत्तं होति.
५८८. त्वं पन यस्स मग्गं…पे… परिदेवसि. किं वुत्तं होति? यस्स मातुकुच्छिं आगतस्स आगतमग्गं वा इतो चवित्वा अञ्ञत्थ गतस्स गतमग्गं वा न जानासि, तस्स इमे उभो अन्ते असम्पस्सं निरत्थं परिदेवसि. धीरा पन ते पस्सन्ता विदित्वा लोकपरियायं न सोचन्तीति.
५८९. इदानि ‘‘निरत्थं परिदेवसी’’ति एत्थ वुत्तपरिदेवनाय निरत्थकभावं साधेन्तो ‘‘परिदेवयमानो चे’’तिआदिमाह. तत्थ उदब्बहेति उब्बहेय्य धारेय्य, अत्तनि सञ्जनेय्याति अत्थो. सम्मूळ्हो हिंसमत्तानन्ति सम्मूळ्हो हुत्वा अत्तानं बाधेन्तो. कयिरा चे नं विचक्खणोति यदि तादिसो कञ्चि अत्थं उदब्बहे, विचक्खणोपि नं परिदेवं करेय्य.
५९०. न हि रुण्णेनाति एत्थायं योजना – न पन कोचि रुण्णेन वा सोकेन वा चेतसो सन्तिं पप्पोति, अपिच खो पन रोदतो सोचतो च भिय्यो अस्स उप्पज्जते दुक्खं, सरीरञ्च दुब्बण्णियादीहि उपहञ्ञतीति.
५९१. न तेन पेताति तेन परिदेवनेन कालकता न पालेन्ति न यापेन्ति, न तं तेसं उपकाराय होति. तस्मा निरत्था परिदेवनाति.
५९२. न केवलञ्च निरत्था, अनत्थम्पि आवहति. कस्मा? यस्मा सोकमप्पजहं ¶ …पे… वसमन्वगू. तत्थ अनुत्थुनन्तोति अनुसोचन्तो. वसमन्वगूति वसं गतो.
५९३. एवम्पि ¶ निरत्थकत्तं अनत्थावहत्तञ्च सोकस्स दस्सेत्वा इदानि सोकविनयत्थं ओवदन्तो ¶ ‘‘अञ्ञेपि पस्सा’’तिआदिमाह. तत्थ गमिनेति गमिके, परलोकगमनसज्जे ठितेति वुत्तं होति. फन्दन्तेविध पाणिनोति मरणभयेन फन्दमानेयेव इध सत्ते.
५९४. येन येनाति येनाकारेन मञ्ञन्ति ‘‘दीघायुको भविस्सति, अरोगो भविस्सती’’ति. ततो तं अञ्ञथायेव होति, सो एवं मञ्ञितो मरतिपि, रोगीपि होति. एतादिसो अयं विनाभावो मञ्ञितप्पच्चनीकेन होति, पस्स, उपासक, लोकसभावन्ति एवमेत्थ अधिप्पाययोजना वेदितब्बा.
५९६. अरहतो सुत्वाति इमं एवरूपं अरहतो धम्मदेसनं सुत्वा. नेसो लब्भा मया इतीति सो पेतो ‘‘इदानि मया पुन जीवतू’’ति न लब्भा इति परिजानन्तो, विनेय्य परिदेवितन्ति वुत्तं होति.
५९७. किञ्च भिय्यो – ‘‘यथा सरणमादित्तं…पे… धंसये’’ति. तत्थ धीरो धितिसम्पदाय, सपञ्ञो साभाविकपञ्ञाय, पण्डितो बाहुसच्चपञ्ञाय, कुसलो चिन्तकजातिकताय वेदितब्बो. चिन्तामयसुतमयभावनामयपञ्ञाहि वा योजेतब्बं.
५९८-९. न केवलञ्च सोकमेव, परिदेवं…पे… सल्लमत्तनो. तत्थ पजप्पन्ति तण्हं. दोमनस्सन्ति चेतसिकदुक्खं. अब्बहेति उद्धरे. सल्लन्ति एतमेव तिप्पकारं दुन्नीहरणट्ठेन अन्तोविज्झनट्ठेन च सल्लं. पुब्बे वुत्तं सत्तविधं रागादिसल्लं वा. एतस्मिञ्हि अब्बूळ्हे सल्ले अब्बूळ्हसल्लो…पे… निब्बुतोति अरहत्तनिकूटेन देसनं निट्ठापेसि. तत्थ असितोति तण्हादिट्ठीहि अनिस्सितो. पप्पुय्याति पापुणित्वा. सेसं इध इतो पुब्बे वुत्तत्ता उत्तानत्थमेव, तस्मा न वण्णितं.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सल्लसुत्तवण्णना निट्ठिता.
९. वासेट्ठसुत्तवण्णना
एवं ¶ ¶ ¶ मे सुतन्ति वासेट्ठसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता अत्थवण्णनं पनस्स वुत्तनयानि उत्तानत्थानि च पदानि परिहरन्ता करिस्साम. इच्छानङ्गलोति गामस्स नामं. ब्राह्मणमहासालानं चङ्की तारुक्खो तोदेय्योति वोहारनाममेतं. पोक्खरसाति जाणुस्सोणीति नेमित्तिकं. तेसु किर एको हिमवन्तपस्से पोक्खरणिया पदुमे निब्बत्तो, अञ्ञतरो तापसो तं पदुमं गहेत्वा तत्थ सयितं दारकं दिस्वा संवड्ढेत्वा रञ्ञो दस्सेसि. पोक्खरे सयितत्ता ‘‘पोक्खरसाती’’ति चस्स नाममकासि. एकस्स ठानन्तरे नेमित्तिकं. तेन किर जाणुस्सोणिनामकं पुरोहितट्ठानं लद्धं, सो तेनेव पञ्ञायि.
ते सब्बेपि अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला कस्मा इच्छानङ्गले पटिवसन्तीति? वेदसज्झायनपरिवीमंसनत्थं. तेन किर समयेन कोसलजनपदे वेदका ब्राह्मणा वेदानं सज्झायकरणत्थञ्च अत्थूपपरिक्खणत्थञ्च तस्मिंयेव गामे सन्निपतन्ति. तेन तेपि अन्तरन्तरा अत्तनो भोगगामतो आगम्म तत्थ पटिवसन्ति.
वासेट्ठभारद्वाजानन्ति वासेट्ठस्स च भारद्वाजस्स च. अयमन्तराकथाति यं अत्तनो सहायकभावानुरूपं कथं कथेन्ता अनुविचरिंसु, तस्सा कथाय अन्तरा वेमज्झेयेव अयं अञ्ञा कथा उदपादीति वुत्तं होति. संसुद्धगहणिकोति संसुद्धकुच्छिको, संसुद्धाय ब्राह्मणिया एव कुच्छिस्मिं निब्बत्तोति अधिप्पायो. ‘‘समवेपाकिनिया गहणिया’’तिआदीसु हि उदरग्गि ‘‘गहणी’’ति वुच्चति. इध पन मातुकुच्छि. याव सत्तमाति मातु माता, पितु पिताति एवं पटिलोमेन याव सत्त जातियो. एत्थ च पितामहो च पितामही च पितामहा, तथा मातामहो च मातामही च मातामहा, पितामहा च मातामहा ¶ च पितामहायेव. पितामहानं युगं पितामहयुगं. युगन्ति आयुप्पमाणं. अभिलापमत्तमेव चेतं, अत्थतो पन पितामहायेव पितामहयुगं. अक्खित्तोति जातिं आरब्भ ‘‘किं सो’’ति केनचि अनवञ्ञातो ¶ . अनुपक्कुट्ठोति जातिसन्दोसवादेन अनुपक्कुट्ठपुब्बो. वतसम्पन्नोति आचारसम्पन्नो. सञ्ञापेतुन्ति ञापेतुं बोधेतुं, निरन्तरं कातुन्ति वुत्तं होति. आयामाति गच्छाम.
६००. अनुञ्ञातपटिञ्ञाताति ¶ ‘‘तेविज्जा तुम्हे’’ति एवं मयं आचरियेहि च अनुञ्ञाता अत्तना च पटिजानिम्हाति अत्थो. अस्माति भवाम. उभोति द्वेपि जना. अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवोति अहं पोक्खरसातिस्स जेट्ठन्तेवासी अग्गसिस्सो, अयं तारुक्खस्साति अधिप्पायेन भणति आचरियसम्पत्तिं अत्तनो सम्पत्तिञ्च दीपेन्तो.
६०१. तेविज्जानन्ति तिवेदानं. केवलिनोति निट्ठङ्गता. अस्मसेति अम्ह भवाम. इदानि तं केवलिभावं वित्थारेन्तो आह – ‘‘पदकस्मा…पे… सादिसा’’ति. तत्थ जप्पेति वेदे. कम्मुनाति दसविधेन कुसलकम्मपथकम्मुना. अयञ्हि पुब्बे सत्तविधं कायवचीकम्मं सन्धाय ‘‘यतो खो भो सीलवा होती’’ति आह. तिविधं मनोकम्मं सन्धाय ‘‘वतसम्पन्नो’’ति आह. तेन समन्नागतो हि आचारसम्पन्नो होति.
६०२-५. इदानि तं वचनन्तरेन दस्सेन्तो आह – ‘‘अहञ्च कम्मुना ब्रूमी’’ति. खयातीतन्ति ऊनभावं अतीतं, परिपुण्णन्ति अत्थो. पेच्चाति उपगन्त्वा. नमस्सन्तीति नमो करोन्ति. चक्खुं लोके समुप्पन्नन्ति अविज्जन्धकारे लोके, तं अन्धकारं विधमित्वा लोकस्स दिट्ठधम्मिकादिअत्थसन्दस्सनेन चक्खु हुत्वा समुप्पन्नं.
६०६. एवं अभित्थवित्वा वासेट्ठेन याचितो भगवा द्वेपि ¶ जने सङ्गण्हन्तो आह – ‘‘तेसं वो अहं ब्यक्खिस्स’’न्तिआदि. तत्थ ब्यक्खिस्सन्ति ब्याकरिस्सामि. अनुपुब्बन्ति तिट्ठतु ताव ब्राह्मणचिन्ता, कीटपटङ्गतिणरुक्खतो पभुति वो अनुपुब्बं ब्यक्खिस्सन्ति एवमेत्थ अधिप्पायो वेदितब्बो, एवं वित्थारकथाय विनेतब्बा हि ते माणवका. जातिविभङ्गन्ति जातिवित्थारं. अञ्ञमञ्ञा हि जातियोति तेसं तेसञ्हि पाणानं जातियो अञ्ञा अञ्ञा नानप्पकाराति अत्थो.
६०७. ततो ¶ पाणानं जातिविभङ्गे कथेतब्बे ‘‘तिणरुक्खेपि जानाथा’’ति अनुपादिन्नकानं ताव कथेतुं आरद्धो. तं किमत्थमिति चे? उपादिन्नेसु सुखञापनत्थं. अनुपादिन्नेसु हि जातिभेदे गहिते उपादिन्नेसु सो पाकटतरो होति. तत्थ तिणानि नाम अन्तोफेग्गूनि बहिसारानि. तस्मा तालनाळिकेरादयोपि तिणसङ्गहं गच्छन्ति. रुक्खा नाम बहिफेग्गू अन्तोसारा. तिणानि च रुक्खा च तिणरुक्खा. ते उपयोगबहुवचनेन दस्सेन्तो आह – ‘‘तिणरुक्खेपि जानाथा’’ति. न चापि पटिजानरेति ‘‘मयं तिणा, मयं रुक्खा’’ति एवम्पि न पटिजानन्ति. लिङ्गं जातिमयन्ति अपटिजानन्तानम्पि च तेसं जातिमयमेव सण्ठानं ¶ अत्तनो मूलभूततिणादिसदिसमेव होति. किं कारणं? अञ्ञमञ्ञा हि जातियो, यस्मा अञ्ञा तिणजाति, अञ्ञा रुक्खजाति; तिणेसुपि अञ्ञा तालजाति, अञ्ञा नाळिकेरजातीति एवं वित्थारेतब्बं.
तेन किं दीपेति? यं जातिवसेन नाना होति, तं अत्तनो पटिञ्ञं परेसं वा उपदेसं विनापि अञ्ञजातितो विसेसेन गय्हति. यदि च जातिया ब्राह्मणो भवेय्य, सोपि अत्तनो पटिञ्ञं परेसं वा उपदेसं विना खत्तियतो वेस्ससुद्दतो वा विसेसेन गय्हेय्य, न च गय्हति, तस्मा न जातिया ब्राह्मणोति. परतो पन ‘‘यथा एतासु जातीसू’’ति इमाय गाथाय एतमत्थं वचीभेदेनेव आविकरिस्सति.
६०८. एवं अनुपादिन्नेसु जातिभेदं दस्सेत्वा उपादिन्नेसु तं दस्सेन्तो ‘‘ततो कीटे’’ति एवमादिमाह. तत्थ कीटाति किमयो. पटङ्गाति ¶ पटङ्गायेव. याव कुन्थकिपिल्लिकेति कुन्थकिपिल्लिकं परियन्तं कत्वाति अत्थो.
६०९. खुद्दकेति काळककण्डकादयो. महल्लकेति ससबिळारादयो. सब्बे हि ते अनेकवण्णा.
६१०. पादूदरेति उदरपादे, उदरंयेव येसं पादाति वुत्तं होति. दीघपिट्ठिकेति सप्पानञ्हि सीसतो याव नङ्गुट्ठा पिट्ठि एव होति, तेन ते ‘‘दीघपिट्ठिका’’ति वुच्चन्ति. तेपि अनेकप्पकारा आसीविसादिभेदेन.
६११. ओदकेति ¶ उदकम्हि जाते. मच्छापि अनेकप्पकारा रोहितमच्छादिभेदेन.
६१२. पक्खीति सकुणे. ते हि पक्खानं अत्थिताय ‘‘पक्खी’’ति वुच्चन्ति. पत्तेहि यन्तीति पत्तयाना. वेहासे गच्छन्तीति विहङ्गमा. तेपि अनेकप्पकारा काकादिभेदेन.
६१३. एवं थलजलाकासगोचरानं पाणानं जातिभेदं दस्सेत्वा इदानि येनाधिप्पायेन तं दस्सेसि, तं आविकरोन्तो ‘‘यथा एतासू’’ति गाथमाह. तस्सत्थो सङ्खेपतो पुब्बे वुत्ताधिप्पायवण्णनावसेनेव वेदितब्बो.
६१४-६. वित्थारतो ¶ पनेत्थ यं वत्तब्बं, तं सयमेव दस्सेन्तो ‘‘न केसेही’’तिआदिमाह. तत्रायं योजना – यं वुत्तं ‘‘नत्थि मनुस्सेसु लिङ्गं जातिमयं पुथू’’ति, तं एवं नत्थीति वेदितब्बं. सेय्यथिदं, न केसेहीति. न हि ‘‘ब्राह्मणानं ईदिसा केसा होन्ति, खत्तियानं ईदिसा’’ति नियमो अत्थि यथा हत्थिअस्समिगादीनन्ति इमिना नयेन सब्बं योजेतब्बं. लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसूति इदं पन वुत्तस्सेवत्थस्स निगमनन्ति वेदितब्बं. तस्स योजना – तदेव यस्मा इमेहि केसादीहि नत्थि मनुस्सेसु लिङ्गं जातिमयं पुथु, तस्मा वेदितब्बमेतं ‘‘ब्राह्मणादिभेदेसु मनुस्सेसु लिङ्गं जातिमयं नेव यथा अञ्ञासु जातीसू’’ति.
६१७. इदानि एवं जातिभेदे असन्तेपि ब्राह्मणो खत्तियोति इदं नानत्तं यथा जातं, तं दस्सेतुं ‘‘पच्चत्त’’न्ति गाथमाह. तस्सत्थो – एतं तिरच्छानानं विय योनिसिद्धमेव केसादिसण्ठानानत्तं मनुस्सेसु ¶ ब्राह्मणादीनं अत्तनो अत्तनो सरीरेसु न विज्जति. अविज्जमानेपि पन एतस्मिं यदेतं ब्राह्मणो खत्तियोति नानत्तविधानपरियायं वोकारं, तं वोकारञ्च मनुस्सेसु समञ्ञाय पवुच्चति, वोहारमत्तेन वुच्चतीति.
६१९-६२५. एत्तावता ¶ भगवा भारद्वाजस्स वादं निग्गहेत्वा इदानि यदि जातिया ब्राह्मणो भवेय्य, आजीवसीलाचारविपन्नोपि ब्राह्मणो भवेय्य. यस्मा पन पोराणा ब्राह्मणा तस्स ब्राह्मणभावं न इच्छन्ति लोके च अञ्ञेपि पण्डितमनुस्सा, तस्मा वासेट्ठस्स वादपग्गहणत्थं तं दस्सेन्तो ‘‘यो हि कोचि मनुस्सेसू’’तिआदिका अट्ठ गाथायो आह. तत्थ गोरक्खन्ति खेत्तरक्खं, कसिकम्मन्ति वुत्तं होति. पथवी हि ‘‘गो’’ति वुच्चति, तप्पभेदो च खेत्तं. पुथुसिप्पेनाति तन्तवायकम्मादिनानासिप्पेन. वोहारन्ति वणिज्जं. परपेस्सेनाति परेसं वेय्यावच्चेन. इस्सत्थन्ति आवुधजीविकं, उसुञ्च सत्तिञ्चाति वुत्तं होति. पोरोहिच्चेनाति पुरोहितकम्मेन.
६२६. एवं ब्राह्मणसमयेन च लोकवोहारेन च आजीवसीलाचारविपन्नस्स अब्राह्मणभावं साधेत्वा एवं सन्ते न जातिया ब्राह्मणो, गुणेहि पन ब्राह्मणो होति. तस्मा यत्थ यत्थ कुले जातो यो गुणवा, सो ब्राह्मणो, अयमेत्थ ञायोति एवमेतं ञायं अत्थतो आपादेत्वा पुन तदेव ञायं वचीभेदेन पकासेन्तो आह ‘‘न चाहं ब्राह्मणं ब्रूमी’’ति.
तस्सत्थो – अहं पन य्वायं चतूसु योनीसु यत्थ कत्थचि जातो, तत्रापि वा विसेसेन यो ¶ ब्राह्मणसमञ्ञिताय मातरि सम्भूतो, तं योनिजं मत्तिसम्भवं या चायं ‘‘उभतो सुजातो’’तिआदिना (दी. नि. १.३०३; म. नि. २.४२४) नयेन ब्राह्मणेहि ब्राह्मणस्स परिसुद्धउप्पत्तिमग्गसङ्खाता योनि कथीयति, ‘‘संसुद्धगहणिको’’ति इमिना च मातुसम्पत्ति, ततोपि जातसम्भूतत्ता ‘‘योनिजो मत्तिसम्भवो’’ति च वुच्चति, तम्पि योनिजं मत्तिसम्भवं इमिना च योनिजमत्तिसम्भवमत्तेन ब्राह्मणं न ब्रूमि ¶ . कस्मा? यस्मा ‘‘भो भो’’ति वचनमत्तेन अञ्ञेहि सकिञ्चनेहि विसिट्ठत्ता भोवादी नाम सो होति, सचे होति सकिञ्चनो. यो पनायं यत्थ कत्थचि कुले जातोपि रागादिकिञ्चनाभावेन अकिञ्चनो, सब्बगहणपटिनिस्सग्गेन च अनादानो, अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं. कस्मा? यस्मा बाहितपापोति.
६२७. किञ्च ¶ भिय्यो – ‘‘सब्बसंयोजनं छेत्वा’’तिआदिका सत्तवीसति गाथा. तत्थ सब्बसंयोजनन्ति दसविधं संयोजनं. न परितस्सतीति तण्हाय न तस्सति. तमहन्ति तं अहं रागादीनं सङ्गानं अतिक्कन्तत्ता सङ्गातिगं, चतुन्नम्पि योगानं अभावेन विसंयुत्तं ब्राह्मणं वदामीति अत्थो.
६२८. नद्धिन्ति नय्हनभावेन पवत्तं कोधं. वरत्तन्ति बन्धनभावेन पवत्तं तण्हं. सन्दानं सहनुक्कमन्ति अनुसयानुक्कमसहितं द्वासट्ठिदिट्ठिसन्दानं, इदं सब्बम्पि छिन्दित्वा ठितं अविज्जापलिघस्स उक्खित्तत्ता उक्खित्तपलिघं चतुन्नं सच्चान्नं बुद्धत्ता बुद्धं अहं ब्राह्मणं वदामीति अत्थो.
६२९. अदुट्ठोति एवं दसहि अक्कोसवत्थूहि अक्कोसञ्च पाणिआदीहि पोथनञ्च अन्दुबन्धनादीहि बन्धनञ्च यो अकुद्धमानसो हुत्वा अधिवासेसि, खन्तिबलेन समन्नागतत्ता खन्तीबलं, पुनप्पुनं उप्पत्तिया अनीकभूतेन तेनेव खन्तीबलानीकेन समन्नागतत्ता बलानीकं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३०. वतन्तन्ति धुतवतेन समन्नागतं, चतुपारिसुद्धिसीलेन सीलवन्तं, तण्हाउस्सदाभावेन अनुस्सदं, छळिन्द्रियदमनेन दन्तं, कोटियं ठितेन अत्तभावेन अन्तिमसारीरं तमहं ब्राह्मणं वदामीति अत्थो.
६३१. यो ¶ न लिम्पतीति एवमेव यो अब्भन्तरे दुविधेपि कामे न लिम्पति, तस्मिं कामे न सण्ठाति, तमहं ब्राह्मणं वदामीति अत्थो.
६३२. दुक्खस्साति खन्धदुक्खस्स. पन्नभारन्ति ओहितक्खन्धभारं चतूहि योगेहि सब्बकिलेसेहि वा विसंयुत्तं तमहं ब्राह्मणं वदामीति ¶ अत्थो.
६३३. गम्भीरपञ्ञन्ति गम्भीरेसु खन्धादीसु पवत्ताय पञ्ञाय समन्नागतं, धम्मोजपञ्ञाय मेधाविं, ‘‘अयं दुग्गतिया, अयं सुगतिया, अयं निब्बानस्स मग्गो, अयं अमग्गो’’ति एवं मग्गे अमग्गे च छेकताय मग्गामग्गस्स ¶ कोविदं, अरहत्तसङ्खातं उत्तमत्थमनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६३४. असंसट्ठन्ति दस्सनसवनसमुल्लापपरिभोगकायसंसग्गानं अभावेन असंसट्ठं. उभयन्ति गिहीहि च अनगारेहि चाति उभयेहिपि असंसट्ठं. अनोकसारिन्ति अनालयचारिं, तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३५. निधायाति निक्खिपित्वा ओरोपेत्वा. तसेसु थावरेसु चाति तण्हातासेन तसेसु तण्हाभावेन थिरताय थावरेसु. यो न हन्तीति यो एवं सब्बसत्तेसु विगतपटिघताय निक्खित्तदण्डो नेव कञ्चि सयं हनति, न अञ्ञेन घातेति, तमहं ब्राह्मणं वदामीति अत्थो.
६३६. अविरुद्धन्ति आघातवसेन विरुद्धेसुपि लोकियमहाजनेसु आघाताभावेन अविरुद्धं, हत्थगते दण्डे वा सत्थे वा अविज्जमानेपि परेसं पहारदानतो अविरतत्ता अत्तदण्डेसु जनेसु निब्बुतं निक्खित्तदण्डं, पञ्चन्नं खन्धानं ‘‘अहं मम’’न्ति गहितत्ता सादानेसु, तस्स गहणस्स अभावेन अनादानं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३७. आरग्गाति यस्सेते रागादयो अयञ्च परगुणमक्खणलक्खणो मक्खो आरग्गा सासपो विय पपतितो, यथा सासपो आरग्गे न सन्तिट्ठति, एवं चित्ते न तिट्ठति, तमहं ब्राह्मणं वदामीति अत्थो.
६३८. अकक्कसन्ति अफरुसं. विञ्ञापनिन्ति अत्थविञ्ञापनिं. सच्चन्ति भूतं. नाभिसजेति ¶ याय गिराय अञ्ञं कुज्झापनवसेन न लग्गापेय्य. खीणासवो नाम एवरूपमेव गिरं भासेय्य. तस्मा तमहं ब्राह्मणं वदामीति अत्थो.
६३९. साटकाभरणादीसु दीघं वा रस्सं वा, मणिमुत्तादीसु अणुं वा थूलं वा महग्घअप्पग्घवसेन सुभं वा असुभं वा यो पुग्गलो इमस्मिं ¶ लोके परपरिग्गहितं नादियति, तमहं ब्राह्मणं ¶ वदामीति अत्थो.
६४०. निरासासन्ति नित्तण्हं. विसंयुत्तन्ति सब्बकिलेसेहि वियुत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६४१. आलयाति तण्हा. अञ्ञाय अकथंकथीति अट्ठ वत्थूनि यथाभूतं जानित्वा अट्ठवत्थुकाय विचिकिच्छाय निब्बिचिकिच्छो. अमतोगधमनुप्पत्तन्ति अमतं निब्बानं ओगहेत्वा अनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६४२. उभोति द्वेपि पुञ्ञानि पापानि च छड्डेत्वाति अत्थो. सङ्गन्ति रागादिभेदं सङ्गं. उपच्चगाति अतिक्कन्तो. तमहं वट्टमूलसोकेन असोकं, अब्भन्तरे रागरजादीनं अभावेन विरजं, निरुपक्किलेसताय सुद्धं ब्राह्मणं वदामीति अत्थो.
६४३. विमलन्ति अब्भादिमलविरहितं. सुद्धन्ति निरुपक्किलेसं. विप्पसन्नन्ति पसन्नचित्तं. अनाविलन्ति किलेसाविलत्तविरहितं. नन्दीभवपरिक्खीणन्ति तीसु भवेसु परिक्खीणतण्हं तमहं ब्राह्मणं वदामीति अत्थो.
६४४. यो भिक्खु इमं रागपलिपथञ्चेव किलेसदुग्गञ्च संसारवट्टञ्च चतुन्नं सच्चानं अप्पटिविज्झनकमोहञ्च अतीतो, चत्तारो ओघे तिण्णो हुत्वा पारं अनुप्पत्तो, दुविधेन झानेन झायी, तण्हाय अभावेन अनेजो, कथंकथाय अभावेन अकथंकथी, उपादानानं अभावेन अनुपादियित्वा किलेसनिब्बानेन निब्बुतो, तमहं ब्राह्मणं वदामीति अत्थो.
६४५. यो पुग्गलो, इध लोके, उभोपि कामे हित्वा अनागारो हुत्वा परिब्बजति, तं परिक्खीणकामञ्चेव परिक्खीणभवञ्च अहं ब्राह्मणं वदामीति अत्थो.
६४६. यो ¶ ¶ इध लोके छद्वारिकं तण्हं जहित्वा घरावासेन अनत्थिको अनागारो हुत्वा परिब्बजति, तण्हाय चेव भवस्स च परिक्खीणत्ता तण्हाभवपरिक्खीणं तमहं ब्राह्मणं वदामीति अत्थो.
६४७. मानुसकं योगन्ति मानुसकं आयुञ्चेव पञ्चविधकामगुणे च. दिब्बयोगेपि एसेव नयो. उपच्चगाति यो मानुसकं योगं हित्वा दिब्बं अतिक्कन्तो, तं सब्बेहि चतूहि योगेहि विसंयुत्तं अहं ब्राह्मणं वदामीति अत्थो.
६४८. रतिन्ति पञ्चकामगुणरतिं. अरतिन्ति अरञ्ञवासे उक्कण्ठितत्तं. सीतिभूतन्ति ¶ निब्बुतं, निरुपधिन्ति निरुपक्किलेसं, वीरन्ति तं एवरूपं सब्बं खन्धलोकं अभिभवित्वा ठितं वीरियवन्तं अहं ब्राह्मणं वदामीति अत्थो.
६४९. यो वेदीति यो सत्तानं सब्बाकारेन चुतिञ्च पटिसन्धिञ्च पाकटं कत्वा जानाति, तमहं अलग्गताय असत्तं, पटिपत्तिया सुट्ठु गतत्ता सुगतं, चतुन्नं सच्चानं बुद्धताय बुद्धं ब्राह्मणं वदामीति अत्थो.
६५०. यस्साति यस्सेते देवादयो गतिं न जानन्ति, तमहं आसवानं खीणताय खीणासवं, किलेसेहि आरकत्ता अरहन्तं ब्राह्मणं वदामीति अत्थो.
६५१. पुरेति अतीतक्खन्धेसु. पच्छाति अनागतेसु. मज्झेति पच्चुप्पन्नेसु. किञ्चनन्ति यस्सेतेसु ठानेसु तण्हागाहसङ्खातं किञ्चनं नत्थि. तमहं रागकिञ्चनादीहि अकिञ्चनं. कस्सचि गहणस्स अभावेन अनादानं ब्राह्मणं वदामीति अत्थो.
६५२. अच्छम्भितत्तेन उसभसदिसताय उसभं, उत्तमट्ठेन पवरं, वीरियसम्पत्तिया वीरं, महन्तानं सीलक्खन्धादीनं एसितत्ता महेसिं, तिण्णं मारानं विजितत्ता विजिताविनं, निन्हातकिलेसताय न्हातकं, चतुसच्चबुद्धताय बुद्धं तं एवरूपं ब्राह्मणं वदामीति अत्थो.
६५३. यो पुब्बेनिवासं पाकटं कत्वा जानाति, छब्बीसतिदेवलोकभेदं सग्गं, चतुब्बिधं अपायञ्च दिब्बचक्खुना पस्सति, अथो जातिक्खयसङ्खातं अरहत्तं पत्तो, तमहं ब्राह्मणं वदामीति अत्थो.
६५४. एवं ¶ ¶ भगवा गुणतो ब्राह्मणं वत्वा ‘‘ये ‘जातितो ब्राह्मणो’ति अभिनिवेसं करोन्ति, ते इदं वोहारमत्तं अजानन्ता, सा च नेसं दिट्ठि दुद्दिट्ठी’’ति दस्सेन्तो ‘‘समञ्ञा हेसा’’ति गाथाद्वयमाह. तस्सत्थो – ‘‘यदिदं ब्राह्मणो खत्तियो भारद्वाजो वासेट्ठो’’ति नामगोत्तं पकप्पितं, समञ्ञा हेसा लोकस्मिं, पञ्ञत्तिवोहारमत्तन्ति वेदितब्बं. कस्मा? यस्मा सम्मुच्चा समुदागतं समनुञ्ञाय ¶ आगतं. तञ्हि तत्थ तत्थ जातकालेयेवस्स ञातिसालोहितेहि पकप्पितं कतं. नो चेतं एवं पकप्पेय्युं, न कोचि कञ्चि दिस्वा ‘‘अयं ब्राह्मणो’’ति वा ‘‘भारद्वाजो’’ति वा जानेय्य.
६५५. एवं पकप्पितञ्चेतं दीघरत्तमनुसयितं दिट्ठिगतमजानतं, ‘‘पकप्पितं नामगोत्तं, नामगोत्तमत्तमेतं संवोहारत्थं पकप्पित’’न्ति अजानन्तानं सत्तानं हदये दीघरत्तं दिट्ठिगतमनुसयितं, तस्स अनुसयितत्ता तं नामगोत्तं अजानन्ता ते पब्रुवन्ति ‘‘जातिया होति ब्राह्मणो’’ति, अजानन्तायेव एवं वदन्तीति वुत्तं होति.
६५६-७. एवं ‘‘ये ‘जातितो ब्राह्मणो’ति अभिनिवेसं करोन्ति, ते इदं वोहारमत्तमजानन्ता, सा च नेसं दिट्ठि दुद्दिट्ठी’’ति दस्सेत्वा इदानि निप्परियायमेव जातिवादं पटिक्खिपन्तो कम्मवादञ्च निरोपेन्तो ‘‘न जच्चा’’तिआदिमाह. तत्थ ‘‘कम्मुना ब्राह्मणो होति, कम्मुना होति अब्राह्मणो’’ति इमिस्सा उपड्ढगाथाय अत्थवित्थारणत्थं ‘‘कस्सको कम्मुना’’तिआदि वुत्तं. तत्थ कम्मुनाति पच्चुप्पन्नेन कसिकम्मादिनिब्बत्तकचेतनाकम्मुना.
६५९. पटिच्चसमुप्पाददस्साति ‘‘इमिना पच्चयेन एवं होती’’ति एवं पटिच्चसमुप्पाददस्साविनो. कम्मविपाककोविदाति सम्मानावमानारहे कुले कम्मवसेन उप्पत्ति होति, अञ्ञापि हीनपणीतता हीनपणीते कम्मे विपच्चमाने होतीति एवं कम्मविपाककुसला.
६६०. ‘‘कम्मुनावत्तती’’ति गाथाय पन ‘‘लोको’’ति वा ‘‘पजा’’ति वा ‘‘सत्ता’’ति वा एकोयेव अत्थो, वचनमत्तमेव नानं. पुरिमपदेन चेत्थ ¶ ‘‘अत्थि ब्रह्मा महाब्रह्मा…पे… सेट्ठो सजिता वसी पिता भूतभब्यान’’न्ति (दी. नि. १.४२) इमिस्सा दिट्ठिया ¶ निसेधो वेदितब्बो. कम्मुना हि वत्तति तासु तासु गतीसु उप्पज्जति लोको, तस्स को सजिताति? दुतियेन ‘‘एवं कम्मुना उप्पन्नोपि च पवत्तियम्पि अतीतपच्चुप्पन्नभेदेन कम्मुना एव ¶ पवत्तति, सुखदुक्खानि पच्चनुभोन्तो हीनपणीतादिभावं आपज्जन्तो पवत्तती’’ति दस्सेति. ततियेन तमेवत्थं निगमेति ‘‘एवं सब्बथापि कम्मनिबन्धना सत्ता कम्मेनेव बद्धा हुत्वा पवत्तन्ति, न अञ्ञथा’’ति. चतुत्थेन तमत्थं उपमाय विभावेति रथस्साणीव यायतोति. यथा रथस्स यायतो आणि निबन्धनं होति, न ताय अनिबद्धो याति, एवं लोकस्स उप्पज्जतो च पवत्ततो च कम्मं निबन्धनं, न तेन अनिबद्धो उप्पज्जति नप्पवत्तति.
६६१. इदानि यस्मा एवं कम्मनिबन्धनो लोको, तस्मा सेट्ठेन कम्मुना सेट्ठभावं दस्सेन्तो ‘‘तपेना’’ति गाथाद्वयमाह. तत्थ तपेनाति इन्द्रियसंवरेन. ब्रह्मचरियेनाति सिक्खानिस्सितेन वुत्तावसेससेट्ठचरियेन. संयमेनाति सीलेन. दमेनाति पञ्ञाय. एतेन सेट्ठट्ठेन ब्रह्मभूतेन कम्मुना ब्राह्मणो होति. कस्मा? यस्मा एतं ब्राह्मणमुत्तमं, यस्मा एतं कम्मं उत्तमो ब्राह्मणभावोति वुत्तं होति. ‘‘ब्रह्मान’’न्तिपि पाठो, तस्सत्थो – ब्रह्मं आनेतीति ब्रह्मानं, ब्रह्मभावं आनेति आवहति देतीति वुत्तं होति.
६६२. दुतियगाथाय सन्तोति सन्तकिलेसो. ब्रह्मा सक्कोति ब्रह्मा च सक्को च. यो एवरूपो, सो न केवलं ब्राह्मणो, अपिच खो ब्रह्मा च सक्को च सो विजानतं पण्डितानं, एवं वासेट्ठ जानाहीति वुत्तं होति. सेसं वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय वासेट्ठसुत्तवण्णना निट्ठिता.
१०. कोकालिकसुत्तवण्णना
एवं ¶ ¶ ¶ मे सुतन्ति कोकालिकसुत्तं. का उप्पत्ति? इमस्स सुत्तस्स उप्पत्ति अत्थवण्णनायमेव आवि भविस्सति. अत्थवण्णनाय चस्स एवं मे सुतन्तिआदि वुत्तनयमेव. अथ खो कोकालिकोति एत्थ पन को अयं कोकालिको, कस्मा च उपसङ्कमीति? वुच्चते – अयं किर कोकालिकरट्ठे कोकालिकनगरे कोकालिकसेट्ठिस्स पुत्तो पब्बजित्वा पितरा कारापिते विहारेयेव पटिवसति ‘‘चूळकोकालिको’’ति नामेन, न देवदत्तस्स सिस्सो. सो हि ब्राह्मणपुत्तो ‘‘महाकोकालिको’’ति पञ्ञायि.
भगवति किर सावत्थियं विहरन्ते द्वे अग्गसावका पञ्चमत्तेहि भिक्खुसतेहि सद्धिं जनपदचारिकं चरमाना उपकट्ठाय वस्सूपनायिकाय विवेकवासं वसितुकामा ते भिक्खू उय्योजेत्वा अत्तनो पत्तचीवरमादाय तस्मिं जनपदे तं नगरं पत्वा तं विहारं अगमंसु. तत्थ ते कोकालिकेन सद्धिं सम्मोदित्वा तं आहंसु – ‘‘आवुसो, मयं इध तेमासं वसिस्साम, मा कस्सचि आरोचेय्यासी’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा तेमासे अतीते इतरदिवसं पगेव नगरं पविसित्वा आरोचेसि – ‘‘तुम्हे अग्गसावके इधागन्त्वा वसमाने न जानित्थ, न ते कोचि पच्चयेनापि निमन्तेती’’ति. नगरवासिनो ‘‘कस्मा नो, भन्ते, नारोचयित्था’’ति. किं आरोचितेन, किं नाद्दसथ द्वे भिक्खू वसन्ते, ननु एते अग्गसावकाति. ते खिप्पं सन्निपतित्वा सप्पिगुळवत्थादीनि आनेत्वा कोकालिकस्स पुरतो निक्खिपिंसु. सो चिन्तेसि – ‘‘परमप्पिच्छा अग्गसावका ‘पयुत्तवाचाय उप्पन्नो लाभो’ति ञत्वा न सादियिस्सन्ति, असादियन्ता अद्धा ‘आवासिकस्स देथा’ति भणिस्सन्ति, हन्दाहं इमं लाभं गाहापेत्वा गच्छामी’’ति ¶ . सो तथा अकासि, थेरा दिस्वाव पयुत्तवाचाय उप्पन्नभावं ञत्वा ‘‘इमे पच्चया नेव अम्हाकं न कोकालिकस्स वट्टन्ती’’ति चिन्तेत्वा ‘‘आवासिकस्स देथा’’ति अवत्वा पटिक्खिपित्वा पक्कमिंसु. तेन कोकालिको ‘‘कथञ्हि नाम अत्तना अग्गण्हन्ता मय्हम्पि न दापेसु’’न्ति दोमनस्सं उप्पादेसि.
ते ¶ भगवतो सन्तिकं अगमंसु. भगवा च पवारेत्वा सचे अत्तना जनपदचारिकं न गच्छति, अग्गसावके पेसेति – ‘‘चरथ, भिक्खवे, चारिकं बहुजनहिताया’’तिआदीनि (महाव. ३२) वत्वा ¶ . इदमाचिण्णं तथागतानं. तेन खो पन समयेन अत्तना अगन्तुकामो होति. अथ खो इमे पुनदेव उय्योजेसि – ‘‘गच्छथ, भिक्खवे, चरथ चारिक’’न्ति. ते पञ्चमत्तेहि भिक्खुसतेहि सद्धिं चारिकं चरमाना अनुपुब्बेन तस्मिं रट्ठे तमेव नगरं अगमंसु. नागरा थेरे सञ्जानित्वा सह परिक्खारेहि दानं सज्जेत्वा नगरमज्झे मण्डपं कत्वा दानं अदंसु, थेरानञ्च परिक्खारे उपनामेसुं. थेरा गहेत्वा भिक्खुसङ्घस्स अदंसु. तं दिस्वा कोकालिको चिन्तेसि – ‘‘इमे पुब्बे अप्पिच्छा अहेसुं, इदानि लोभाभिभूता पापिच्छा जाता, पुब्बेपि अप्पिच्छसन्तुट्ठपविवित्तसदिसा मञ्ञे, इमे पापिच्छा असन्तगुणपरिदीपका पापभिक्खू’’ति. सो थेरे उपसङ्कमित्वा ‘‘आवुसो, तुम्हे पुब्बे अप्पिच्छा सन्तुट्ठा पविवित्ता विय अहुवत्थ, इदानि पनत्थ पापभिक्खू जाता’’ति वत्वा पत्तचीवरमादाय तावदेव तरमानरूपो निक्खमित्वा गन्त्वा ‘‘भगवतो एतमत्थं आरोचेस्सामी’’ति सावत्थाभिमुखो गन्त्वा अनुपुब्बेन भगवन्तं उपसङ्कमि. अयमेत्थ कोकालिको, इमिना कारणेन उपसङ्कमि. तेन वुत्तं ‘‘अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमी’’तिआदि.
भगवा तं तुरिततुरितं आगच्छन्तं दिस्वाव आवज्जेत्वा अञ्ञासि – ‘‘अग्गसावके अक्कोसितुकामो आगतो’’ति. ‘‘सक्का नु खो पटिसेधेतु’’न्ति च आवज्जेन्तो ‘‘न सक्का, थेरेसु अपरज्झित्वा ¶ आगतो, एकंसेन पदुमनिरये उप्पज्जिस्सती’’ति अद्दस. एवं दिस्वापि पन ‘‘सारिपुत्तमोग्गल्लानेपि नाम गरहन्तं सुत्वा न निसेधेती’’ति परूपवादमोचनत्थं अरियूपवादस्स महासावज्जभावदस्सनत्थञ्च ‘‘मा हेव’’न्तिआदिना नयेन तिक्खत्तुं पटिसेधेसि. तत्थ मा हेवन्ति मा एवमाह, मा एवं अभणीति अत्थो. पेसलाति पियसीला. सद्धायिकोति सद्धागमकरो, पसादावहोति वुत्तं होति. पच्चयिकोति पच्चयकरो, ‘‘एवमेत’’न्ति सन्निट्ठावहोति वुत्तं होति.
अचिरपक्कन्तस्साति पक्कन्तस्स सतो न चिरेनेव सब्बो कायो फुटो अहोसीति केसग्गमत्तम्पि ओकासं अवज्जेत्वा सकलसरीरं अट्ठीनि ¶ भिन्दित्वा उग्गताहि पीळकाहि अज्झोत्थटं अहोसि. तत्थ यस्मा बुद्धानुभावेन तथारूपं कम्मं बुद्धानं सम्मुखीभावे विपाकं न देति, दस्सनूपचारे पन विजहितमत्ते देति, तस्मा तस्स अचिरपक्कन्तस्स पीळका उट्ठहिंसु. तेनेव वुत्तं ‘‘अचिरपक्कन्तस्स च कोकालिकस्सा’’ति. अथ कस्मा तत्थेव न अट्ठासीति चे? कम्मानुभावेन. ओकासकतञ्हि कम्मं अवस्सं विपच्चति, तं तस्स तत्थ ठातुं न देति. सो कम्मानुभावेन चोदियमानो उट्ठायासना पक्कामि. कळायमत्तियोति चणकमत्तियो ¶ . बेलुवसलाटुकमत्तियोति तरुणबेलुवमत्तियो. पभिज्जिंसूति भिज्जिंसु. तासु भिन्नासु सकलसरीरं पनसपक्कं विय अहोसि. सो पक्केन गत्तेन अनयब्यसनं पत्वा दुक्खाभिभूतो जेतवनद्वारकोट्ठके सयि. अथ धम्मस्सवनत्थं आगतागता मनुस्सा तं दिस्वा ‘‘धि कोकालिक, धि कोकालिक, अयुत्तमकासि, अत्तनोयेव मुखं निस्साय अनयब्यसनं पत्तोसी’’ति आहंसु. तेसं सुत्वा आरक्खदेवता ¶ धिक्कारं अकंसु, आरक्खदेवतानं आकासट्ठदेवताति इमिना उपायेन याव अकनिट्ठभवना एकधिक्कारो उदपादि.
तदा च तुरू नाम भिक्खु कोकालिकस्स उपज्झायो अनागामिफलं पत्वा सुद्धावासेसु निब्बत्तो होति. सोपि समापत्तिया वुट्ठितो तं धिक्कारं सुत्वा आगम्म कोकालिकं ओवदि सारिपुत्तमोग्गल्लानेसु चित्तप्पसादजननत्थं. सो तस्सापि वचनं अग्गहेत्वा अञ्ञदत्थु तमेव अपराधेत्वा कालं कत्वा पदुमनिरये उप्पज्जि. तेनाह – ‘‘अथ खो कोकालिको भिक्खु तेनेवाबाधेन…पे… आघातेत्वा’’ति.
अथ खो ब्रह्मा सहम्पतीति को अयं ब्रह्मा, कस्मा च भगवन्तं उपसङ्कमित्वा एतदवोचाति? अयं कस्सपस्स भगवतो सासने सहको नाम भिक्खु अनागामी हुत्वा सुद्धावासेसु उप्पन्नो, तत्थ नं ‘‘सहम्पति ब्रह्मा’’ति सञ्जानन्ति. सो पन ‘‘अहं भगवन्तं उपसङ्कमित्वा पदुमनिरयं कित्तेस्सामि, ततो भगवा भिक्खूनं आरोचेस्सति. कथानुसन्धिकुसला भिक्खू तत्थायुप्पमाणं पुच्छिस्सन्ति, भगवा आचिक्खन्तो अरियूपवादे आदीनवं पकासेस्सती’’ति इमिना कारणेन भगवन्तं उपसङ्कमित्वा ¶ एतदवोच. भगवा तथेव अकासि, अञ्ञतरोपि भिक्खु पुच्छि. तेन च पुट्ठो ‘‘सेय्यथापि भिक्खू’’तिआदिमाह.
तत्थ वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एको पत्थो होति, तेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी, ताय खारिया वीसतिखारिको. तिलवाहोति तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम कोचि पच्चेकनिरयो नत्थि, अवीचिम्हियेव अब्बुदगणनाय पच्चनोकासो पन ‘‘अब्बुदो निरयो’’ति वुत्तो. एस नयो निरब्बुदादीसु.
तत्थ वस्सगणनापि एवं वेदितब्बा ¶ – यथेव हि सतं सतसहस्सानि कोटि होति, एवं सतं सतसहस्सकोटियो पकोटि नाम होति, सतं सतसहस्सपकोटियो कोटिप्पकोटि नाम, सतं सतसहस्सकोटिप्पकोटियो नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि ¶ एकं अब्बुदं, ततो वीसतिगुणं निरब्बुदं. एस नयो सब्बत्थ. केचि पन ‘‘तत्थ तत्थ परिदेवनानत्तेनपि कम्मकरणनानत्तेनपि इमानि नामानि लद्धानी’’ति वदन्ति, अपरे ‘‘सीतनरका एव एते’’ति.
अथापरन्ति तदत्थविसेसत्थदीपकं गाथाबन्धं सन्धाय वुत्तं. पाठवसेन वुत्तवीसतिगाथासु हि एत्थ ‘‘सतं सहस्सान’’न्ति अयमेका एव गाथा वुत्तत्थदीपिका, सेसा विसेसत्थदीपिका एव, अवसाने गाथाद्वयमेव पन महाअट्ठकथायं विनिच्छितपाठे नत्थि. तेनावोचुम्ह ‘‘वीसतिगाथासू’’ति.
६६३. तत्थ कुठारीति अत्तच्छेदकट्ठेन कुठारिसदिसा फरुसवाचा. छिन्दतीति कुसलमूलसङ्खातं अत्तनो मूलंयेव निकन्तति.
६६४. निन्दियन्ति निन्दितब्बं. तं वा निन्दति यो पसंसियोति यो उत्तमट्ठेन पसंसारहो पुग्गलो, तं वा सो पापिच्छतादीनि आरोपेत्वा गरहति. विचिनातीति उपचिनाति. कलिन्ति अपराधं.
६६५. अयं कलीति अयं अपराधो. अक्खेसूति जूतकीळनअक्खेसु. सब्बस्सापि सहापि अत्तनाति सब्बेन अत्तनो धनेनपि अत्तनापि सद्धिं. सुगतेसूपि ¶ सुट्ठु गतत्ता, सुन्दरञ्च ठानं गतत्ता सुगतनामकेसु बुद्धपच्चेकबुद्धसावकेसु. मनं पदोसयेति यो मनं पदूसेय्य. तस्सायं मनोपदोसो एव महत्तरो कलीति वुत्तं होति.
६६६. कस्मा? यस्मा सतं सहस्सानं…पे… पापकं, यस्मा वस्सगणनाय एत्तको सो कालो, यं कालं अरियगरही ¶ वाचं मनञ्च पणिधाय पापकं निरयं उपेति, तत्थ पच्चतीति वुत्तं होति. इदञ्हि सङ्खेपेन पदुमनिरये आयुप्पमाणं.
६६७. इदानि अपरेनपि नयेन ‘‘अयमेव महत्तरो कलि, यो सुगतेसु मनं पदूसये’’ति इममत्थं विभावेन्तो ‘‘अभूतवादी’’ति आदिमाह. तत्थ अभूतवादीति अरियूपवादवसेन अलिकवादी. निरयन्ति पदुमादिं. पेच्च समा भवन्तीति इतो पटिगन्त्वा निरयूपपत्तिया समा भवन्ति. परत्थाति परलोके.
६६८. किञ्च ¶ भिय्यो – यो अप्पदुट्ठस्साति. तत्थ मनोपदोसाभावेन अप्पदुट्ठो, अविज्जामलाभावेन सुद्धो, पापिच्छाभावेन अनङ्गणोति वेदितब्बो. अप्पदुट्ठत्ता वा सुद्धस्स, सुद्धत्ता अनङ्गणस्साति एवम्पेत्थ योजेतब्बं.
६६९. एवं सुगतेसु मनोपदोसस्स महत्तरकलिभावं साधेत्वा इदानि वारितवत्थुगाथा नाम चुद्दस गाथा आह. इमा किर कोकालिकं मीयमानमेव ओवदन्तेनायस्मता महामोग्गल्लानेन वुत्ता, ‘‘महाब्रह्मुना’’ति एके. तासं इमिना सुत्तेन सद्धिं एकसङ्गहत्थं अयमुद्देसो ‘‘यो लोभगुणे अनुयुत्तो’’तिआदि. तत्थ पठमगाथाय ताव ‘‘गुणो’’ति निद्दिट्ठत्ता अनेकक्खत्तुं पवत्तत्ता वा लोभोयेव लोभगुणो, तण्हायेतं अधिवचनं. अवदञ्ञूति अवचनञ्ञू बुद्धानम्पि ओवादं अग्गहणेन. मच्छरीति पञ्चविधमच्छरियेन. पेसुणियं अनुयुत्तोति अग्गसावकानं भेदकामताय. सेसं पाकटमेव. इदं वुत्तं होति – यो, आवुसो कोकालिक, तुम्हादिसो अनुयुत्तलोभतण्हाय लोभगुणे अनुयुत्तो अस्सद्धो कदरियो अवदञ्ञू मच्छरी पेसुणियं अनुयुत्तो, सो वचसा परिभासति अञ्ञं अभासनेय्यम्पि पुग्गलं. तेन तं वदामि ¶ ‘‘मुखदुग्गा’’ति गाथात्तयं.
६७०. तस्सायं ¶ अनुत्तानपदत्थो – मुखदुग्ग मुखविसम, विभूत विगतभूत, अलिकवादि, अनरिय असप्पुरिस, भूनहु भूतिहनक, वुड्ढिनासक, पुरिसन्त अन्तिमपुरिस, कलि अलक्खिपुरिस, अवजात बुद्धस्स अवजातपुत्त.
६७१. रजमाकिरसीति किलेसरजं अत्तनि पक्खिपसि. पपतन्ति सोब्भं. ‘‘पपात’’न्तिपि पाठो, सो एवत्थो. ‘‘पपद’’न्तिपि पाठो, महानिरयन्ति अत्थो.
६७२. एति हतन्ति एत्थ ह-इति निपातो, तन्ति तं कुसलाकुसलकम्मं. अथ वा हतन्ति गतं पटिपन्नं, उपचितन्ति अत्थो. सुवामीति सामि तस्स कम्मस्स कतत्ता. सो हि तं कम्मं लभतेव, नास्स तं नस्सतीति वुत्तं होति. यस्मा च लभति, तस्मा दुक्खं मन्दो…पे… किब्बिसकारी.
६७३. इदानि यं दुक्खं मन्दो पस्सति, तं पकासेन्तो ‘‘अयोसङ्कुसमाहतट्ठान’’न्तिआदिमाह. तत्थ पुरिमउपड्ढगाथाय ताव अत्थो – यं तं अयोसङ्कुसमाहतट्ठानं सन्धाय भगवता ‘‘तमेनं, भिक्खवे, निरयपाला पञ्चविधबन्धनं नाम कारणं ¶ करोन्ती’’ति (म. नि. ३.२५०; अ. नि. ३.३६) वुत्तं, तं उपेति, एवं उपेन्तो च तत्थेव आदित्ताय लोहपथविया निपज्जापेत्वा निरयपालेहि पञ्चसु ठानेसु आकोटियमानं तत्तं खिलसङ्खातं तिण्हधारमयसूलमुपेति, यं सन्धाय भगवता वुत्तं ‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदि. ततो परा उपड्ढगाथा अनेकानि वस्ससहस्सानि तत्थ पच्चित्वा पक्कावसेसानुभवनत्थं अनुपुब्बेन खारोदकनदीतीरं गतस्स यं तं ‘‘तत्तं अयोगुळं मुखे पक्खिपन्ति, तत्तं तम्बलोहं मुखे आसिञ्चन्ती’’ति वुत्तं, तं सन्धाय वुत्तं. तत्थ अयोति लोहं. गुळसन्निभन्ति बेलुवसण्ठानं. अयोगहणेन चेत्थ तम्बलोहं, इतरेन अयोगुळं ¶ वेदितब्बं. पतिरूपन्ति कतकम्मानुरूपं.
६७४. ततो परासु गाथासु न हि वग्गूति ‘‘गण्हथ, पहरथा’’तिआदीनि वदन्ता निरयपाला मधुरवाचं न वदन्ति. नाभिजवन्तीति न ¶ सुमुखभावेन अभिमुखा जवन्ति, न सुमुखा उपसङ्कमन्ति, अनयब्यसनमावहन्ता एव उपसङ्कमन्तीति वुत्तं होति. न ताणमुपेन्तीति ताणं लेणं पटिसरणं हुत्वा न उपगच्छन्ति, गण्हन्ता हनन्ता एव उपेन्तीति वुत्तं होति. अङ्गारे सन्थते सयन्तीति अङ्गारपब्बतं आरोपिता समाना अनेकानि वस्ससहस्सानि सन्थते अङ्गारे सेन्ति. गिनिसम्पज्जलितन्ति समन्ततो जलितं सब्बदिसासु च सम्पज्जलितं अग्गिं. पविसन्तीति महानिरये पक्खित्ता समाना ओगाहन्ति. महानिरयो नाम यो सो ‘‘चतुक्कण्णो’’ति (अ. नि. ३.३६) वुत्तो, नं योजनसते ठत्वा पस्सतं अक्खीनि भिज्जन्ति.
६७५. जालेन च ओनहियानाति अयोजालेन पलिवेठेत्वा मिगलुद्दका मिगं विय हनन्ति. इदं देवदूते अवुत्तकम्मकारणं. अन्धंव तिमिसमायन्तीति अन्धकरणेन अन्धमेव बहलन्धकारत्ता ‘‘तिमिस’’न्ति सञ्ञितं धूमरोरुवं नाम नरकं गच्छन्ति. तत्र किर नेसं खरधूमं घायित्वा अक्खीनि भिज्जन्ति, तेन ‘‘अन्धंवा’’ति वुत्तं. तं विततञ्हि यथा महिकायोति तञ्च अन्धतिमिसं महिकायो विय विततं होतीति अत्थो. ‘‘वित्थत’’न्तिपि पाठो. इदम्पि देवदूते अवुत्तकम्मकारणमेव.
६७६. अथ लोहमयन्ति अयं पन लोहकुम्भी पथविपरियन्तिका चतुनहुताधिकानि द्वेयोजनसतसहस्सानि गम्भीरा समतित्तिका तत्रलोहपूरा होति. पच्चन्ति हि तासु चिररत्तन्ति तासु कुम्भीसु दीघरत्तं पच्चन्ति. अग्गिनिसमासूति अग्गिसमासु ¶ . समुप्पिलवातेति समुप्पिलवन्ता ¶ , सकिम्पि उद्धं सकिम्पि अधो गच्छमाना फेणुद्देहकं पच्चन्तीति वुत्तं होति. देवदूते वुत्तनयेनेव तं वेदितब्बं.
६७७. पुब्बलोहितमिस्सेति पुब्बलोहितमिस्साय लोहकुम्भिया. तत्थ किन्ति तत्थ. यं यं दिसकन्ति दिसं विदिसं. अधिसेतीति गच्छति. ‘‘अभिसेती’’तिपि पाठो, तत्थ यं यं दिसं अल्लीयति अपस्सयतीति अत्थो. किलिस्सतीति बाधीयति. ‘‘किलिज्जती’’तिपि पाठो, पूति होतीति अत्थो. सम्फुसमानोति तेन पुब्बलोहितेन फुट्ठो समानो. इदम्पि देवदूते अवुत्तकम्मकारणं.
६७८. पुळवावसथेति ¶ पुळवानं आवासे. अयम्पि लोहकुम्भीयेव देवदूते ‘‘गूथनिरयो’’ति वुत्ता, तत्थ पतितस्स सूचिमुखपाणा छविआदीनि छिन्दित्वा अट्ठिमिञ्जं खादन्ति. गन्तुं न हि तीरमपत्थीति अपगन्तुं न हि तीरं अत्थि. ‘‘तीरवमत्थी’’तिपि पाठो, सोयेवत्थो. तीरमेव एत्थ ‘‘तीरव’’न्ति वुत्तं. सब्बसमा हि समन्तकपल्लाति यस्मा तस्सा कुम्भिया उपरिभागेपि निकुज्जितत्ता सब्बत्थ समा समन्ततो कटाहा, तस्मा अपगन्तुं तीरं नत्थीति वुत्तं होति.
६७९. असिपत्तवनं देवदूते वुत्तनयमेव. तञ्हि दूरतो रमणीयं अम्बवनं विय दिस्सति, अथेत्थ लोभेन नेरयिका पविसन्ति, ततो नेसं वातेरितानि पत्तानि पतित्वा अङ्गपच्चङ्गानि छिन्दन्ति. तेनाह – ‘‘तं पविसन्ति समुच्छिदगत्ता’’ति. तं पविसन्ति ततो सुट्ठु छिन्नगत्ता होन्तीति. जिव्हं बळिसेन गहेत्वा आरजयारजया विहनन्तीति तत्थ असिपत्तवने वेगेन धावित्वा पतितानं मुसावादीनं नेरयिकानं निरयपाला जिव्हं बळिसेन निक्कड्ढित्वा यथा मनुस्सा अल्लचम्मं भूमियं पत्थरित्वा खिलेहि आकोटेन्ति, एवं आकोटेत्वा फरसूहि फालेत्वा फालेत्वा एकमेकं ¶ कोटिं छिन्देत्वा विहनन्ति, छिन्नछिन्ना कोटि पुनप्पुनं समुट्ठाति. ‘‘आरचयारचया’’तिपि पाठो, आविञ्छित्वा आविञ्छित्वाति अत्थो. एतम्पि देवदूते अवुत्तकम्मकारणं.
६८०. वेतरणिन्ति देवदूते ‘‘महती खारोदका नदी’’ति (म. नि. ३.२६९) वुत्तनदिं. सा किर गङ्गा विय उदकभरिता दिस्सति. अथेत्थ न्हायिस्साम पिविस्सामाति नेरयिका पतन्ति. तिण्हधारखुरधारन्ति तिण्हधारं खुरधारं, तिक्खधारखुरधारवतिन्ति वुत्तं होति. तस्सा किर नदिया उद्धमधो उभयतीरेसु च तिण्हधारा खुरा पटिपाटिया ठपिता विय ¶ तिट्ठन्ति, तेन सा ‘‘तिण्हधारा खुरधारा’’ति वुच्चति. तं तिण्हधारखुरधारं उदकासाय उपेन्ति अल्लीयन्तीति अत्थो. एवं उपेन्ता च पापकम्मेन चोदिता तत्थ मन्दा पपतन्ति बालाति अत्थो.
६८१. सामा सबलाति एतं परतो ‘‘सोणा’’ति इमिना योजेतब्बं. सामवण्णा कम्मासवण्णा च सोणा खादन्तीति वुत्तं होति ¶ . काकोलगणाति कण्हकाकगणा. पटिगिद्धाति सुट्ठु सञ्जातगेधा हुत्वा, ‘‘महागिज्झा’’ति एके. कुललाति कुललपक्खिनो, ‘‘सेनानमेतं नाम’’न्ति एके. वायसाति अकण्हकाका. इदम्पि देवदूते अवुत्तकम्मकारणं. तत्थ वुत्तानिपि पन कानिचि इध न वुत्तानि, तानि एतेसं पुरिमपच्छिमभागत्ता वुत्तानेव होन्तीति वेदितब्बानि.
६८२. इदानि सब्बमेवेतं नरकवुत्तिं दस्सेत्वा ओवदन्तो ‘‘किच्छा वताय’’न्ति गाथमाह. तस्सत्थो – किच्छा वत अयं इध नरके नानप्पकारकम्मकरणभेदा वुत्ति, यं जनो फुसति किब्बिसकारी. तस्मा इध जीवितसेसे जीवितसन्ततिया विज्जमानाय इध लोके ठितोयेव समानो सरणगमनादिकुसलधम्मानुट्ठानेन किच्चकरो नरो सिया भवेय्य. किच्चकरो भवन्तोपि च सातच्चकारितावसेनेव भवेय्य, न पमज्जे मुहुत्तम्पि न पमादमापज्जेय्याति अयमेत्थ ¶ समुच्चयवण्णना. यस्मा पन वुत्तावसेसानि पदानि पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यानेव, तस्मा अनुपदवण्णना न कताति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कोकालिकसुत्तवण्णना निट्ठिता.
११. नालकसुत्तवण्णना
६८५. आनन्दजातेति ¶ नालकसुत्तं. का उप्पत्ति? पदुमुत्तरस्स किर भगवतो सावकं मोनेय्यपटिपदं पटिपन्नं दिस्वा तथत्तं अभिकङ्खमानो ततो पभुति कप्पसतसहस्सं पारमियो पूरेत्वा असितस्स इसिनो भागिनेय्यो नालको नाम तापसो भगवन्तं धम्मचक्कप्पवत्तितदिवसतो सत्तमे दिवसे ‘‘अञ्ञातमेत’’न्तिआदीहि द्वीहि गाथाहि मोनेय्यपटिपदं पुच्छि. तस्स भगवा ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना नयेन तं ब्याकासि. परिनिब्बुते पन भगवति सङ्गीतिं करोन्तेनायस्मता महाकस्सपेन आयस्मा आनन्दो तमेव मोनेय्यपटिपदं पुट्ठो येन यदा च समादपितो नालको भगवन्तं पुच्छि ¶ . तं सब्बं पाकटं कत्वा दस्सेतुकामो ‘‘आनन्दजाते’’तिआदिका वीसति वत्थुगाथायो वत्वा अभासि. तं सब्बम्पि ‘‘नालकसुत्त’’न्ति वुच्चति.
तत्थ आनन्दजातेति समिद्धिजाते वुद्धिप्पत्ते. पतीतेति तुट्ठे. अथ वा आनन्दजातेति पमुदिते. पतीतेति सोमनस्सजाते. सुचिवसनेति अकिलिट्ठवसने. देवानञ्हि कप्परुक्खनिब्बत्तानि वसनानि रजं वा मलं वा न गण्हन्ति. दुस्सं गहेत्वाति इध दुस्ससदिसत्ता ‘‘दुस्स’’न्ति लद्धवोहारं दिब्बवत्थं उक्खिपित्वा. असितो इसीति कण्हसरीरवण्णत्ता एवंलद्धनामो इसि. दिवाविहारेति दिवाविहारट्ठाने. सेसं पदतो उत्तानमेव.
सम्बन्धतो पन – अयं किर सुद्धोदनस्स पितु सीहहनुरञ्ञो पुरोहितो सुद्धोदनस्सपि अनभिसित्तकाले सिप्पाचरियो हुत्वा अभिसित्तकाले पुरोहितोयेव अहोसि. तस्स सायं पातं राजुपट्ठानं आगतस्स राजा दहरकाले विय निपच्चकारं अकत्वा अञ्जलिकम्ममत्तमेव करोति. धम्मता किरेसा ¶ पत्ताभिसेकानं सक्यराजूनं. पुरोहितो तेन निब्बिज्जित्वा ‘‘पब्बज्जामहं महाराजा’’ति आह. राजा तस्स निच्छयं ञत्वा ‘‘तेन हि, आचरिय, ममेव उय्याने वसितब्बं, यथा ते अहं अभिण्हं पस्सेय्य’’न्ति याचि. सो ‘‘एवं होतू’’ति पटिस्सुणित्वा तापसपब्बज्जं पब्बजित्वा रञ्ञा उपट्ठहियमानो उय्यानेयेव वसन्तो कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्चाभिञ्ञायो च निब्बत्तेसि. सो ततो पभुति राजकुले ¶ भत्तकिच्चं कत्वा हिमवन्तचातुमहाराजिकभवनादीनं अञ्ञतरं गन्त्वा दिवाविहारं करोति. अथेकदिवसं तावतिंसभवनं गन्त्वा रतनविमानं पविसित्वा दिब्बरतनपल्लङ्के निसिन्नो समाधिसुखं अनुभवित्वा सायन्हसमयं वुट्ठाय विमानद्वारे ठत्वा इतो चितो च विलोकेन्तो सट्ठियोजनाय महावीथिया चेलुक्खेपं कत्वा बोधिसत्तगुणपसंसितानि थुतिवचनानि वत्वा कीळन्ते सक्कप्पमुखे देवे अद्दस. तेनाह आयस्मा आनन्दो – ‘‘आनन्दजाते…पे… दिवाविहारे’’ति.
६८६. ततो सो एवं दिस्वान देवे…पे… किं पटिच्च. तत्थ उदग्गेति अब्भुन्नतकाये. चित्तिं करित्वानाति आदरं कत्वा. कल्यरूपोति तुट्ठरूपो. सेसं उत्तानत्थमेव.
६८७. इदानि ¶ ‘‘यदापि आसी’’तिआदिगाथा उत्तानसम्बन्धा एव. पदत्थो पन पठमगाथाय ताव सङ्गमोति सङ्गामो. जयो सुरानन्ति देवानं जयो.
तस्साविभावत्थं अयमनुपुब्बिकथा वेदितब्बा – सक्को किर मगधरट्ठे मचलगामवासी तेत्तिंसमनुस्ससेट्ठो मघो नाम माणवो हुत्वा सत्त वत्तपदानि पूरेत्वा तावतिंसभवने निब्बत्ति सद्धिं परिसाय. ततो पुब्बदेवा ‘‘आगन्तुकदेवपुत्ता आगता, सक्कारं नेसं करिस्सामा’’ति वत्वा दिब्बपदुमानि ¶ उपनामेसुं, उपड्ढरज्जेन च निमन्तेसुं. सक्को उपड्ढरज्जेन असन्तुट्ठो सकपरिसं सञ्ञापेत्वा एकदिवसं सुरामदमत्ते ते पादे गहेत्वा सिनेरुपब्बतपादे खिपि. तेसं सिनेरुस्स हेट्ठिमतले दससहस्सयोजनं असुरभवनं निब्बत्ति पारिच्छत्तकपटिच्छन्नभूताय चित्रपाटलिया उपसोभितं. ततो ते सतिं पटिलभित्वा तावतिंसभवनं अपस्सन्ता ‘‘अहो रे नट्ठा मयं पानमददोसेन, न दानि मयं सुरं पिविम्हा, असुरं पिविम्हा, न दानिम्हा सुरा, असुरा दानि जातम्हा’’ति. ततो पभुति ‘‘असुरा’’इच्चेव उप्पन्नसमञ्ञा हुत्वा ‘‘हन्द दानि देवेहि सद्धिं सङ्गामेमा’’ति सिनेरुं परितो आरोहिंसु. ततो सक्को असुरे युद्धेन अब्भुग्गन्त्वा पुनपि समुद्दे पक्खिपित्वा चतूसु द्वारेसु अत्तना सदिसं इन्दपटिमं मापेत्वा ठपेसि. ततो असुरा ‘‘अप्पमत्तो वतायं सक्को निच्चं रक्खन्तो तिट्ठती’’ति चिन्तेत्वा पुनदेव नगरं अगमिंसु. ततो देवा अत्तनो जयं घोसेन्ता महावीथियं चेलुक्खेपं करोन्ता नक्खत्तं कीळिंसु. अथ असितो अतीतानागते चत्तालीसकप्पे अनुस्सरितुं समत्थताय ‘‘किं नु खो इमेहि पुब्बेपि एवं कीळितपुब्ब’’न्ति आवज्जेन्तो तं देवासुरसङ्गामे देवविजयं दिस्वा आह –
‘‘यदापि ¶ आसी असुरेहि सङ्गमो,
जयो सुरानं असुरा पराजिता;
तदापि नेतादिसो लोमहंसनो’’ति.
तस्मिम्पि काले एतादिसो लोमहंसनो पमोदो न आसि. किमब्भुतं दट्ठु मरू पमोदिताति अज्ज पन किं अब्भुतं दिस्वा एवं देवा पमुदिताति.
६८८. दुतियगाथाय ¶ सेळेन्तीति मुखेन उस्सेळनसद्दं मुञ्चन्ति. गायन्ति नानाविधानि गीतानि, वादयन्ति अट्ठसट्ठि तूरियसहस्सानि, फोटेन्तीति अप्फोटेन्ति. पुच्छामि वोहन्ति अत्तना आवज्जेत्वा ञातुं समत्थोपि तेसं वचनं सोतुकामताय पुच्छति. मेरुमुद्धवासिनेति सिनेरुमुद्धनि वसन्ते. सिनेरुस्स हि हेट्ठिमतले दसयोजनसहस्सं ¶ असुरभवनं, मज्झिमतले द्विसहस्सपरित्तदीपपरिवारा चत्तारो महादीपा, उपरिमतले दसयोजनसहस्सं तावतिंसभवनं. तस्मा देवा ‘‘मेरुमुद्धवासिनो’’ति वुच्चन्ति. मारिसाति देवे आमन्तेति, निदुक्खा निराबाधाति वुत्तं होति.
६८९. अथस्स तमत्थं आरोचेन्तेहि देवेहि वुत्ताय ततियगाथाय बोधिसत्तोति बुज्झनकसत्तो, सम्मासम्बोधिं गन्तुं अरहो सत्तो रतनवरोति वररतनभूतो. तेनम्ह तुट्ठाति तेन कारणेन मयं तुट्ठा. सो हि बुद्धत्तं पत्वा तथा धम्मं देसेस्सति, यथा मयञ्च अञ्ञे च देवगणा सेक्खासेक्खभूमिं पापुणिस्साम. मनुस्सापिस्स धम्मं सुत्वा ये न सक्खिस्सन्ति परिनिब्बातुं, ते दानादीनि कत्वा देवलोके परिपूरेस्सन्तीति अयं किर नेसं अधिप्पायो. तत्थ ‘‘तुट्ठा कल्यरूपा’’ति किञ्चापि इदं पदद्वयं अत्थतो अभिन्नं, तथापि ‘‘किमब्भुतं दट्ठु मरू पमोदिता, किं देवसङ्घो अतिरिव कल्यरूपो’’ति इमस्स पञ्हद्वयस्स विस्सज्जनत्थं वुत्तन्ति वेदितब्बं.
६९०. इदानि येन अधिप्पायेन बोधिसत्ते जाते तुट्ठा अहेसुं, तं आविकरोन्तेहि वुत्ताय चतुत्थगाथाय सत्तग्गहणेन देवमनुस्सग्गहणं, पजागहणेन सेसगतिग्गहणं. एवं द्वीहि पदेहि पञ्चसुपि गतीसु सेट्ठभावं दस्सेति. तिरच्छानापि हि सीहादयो असन्तासादिगुणयुत्ता, तेपि अयमेव अतिसेति. तस्मा ‘‘पजानमुत्तमो’’ति वुत्तो. देवमनुस्सेसु पन ये अत्तहिताय पटिपन्नादयो चत्तारो पुग्गला, तेसु उभयहितपटिपन्नो अग्गपुग्गलो ¶ अयं, नरेसु च उसभसदिसत्ता नरासभो. तेनस्स थुतिं भणन्ता इदम्पि पदद्वयमाहंसु.
६९१. पञ्चमगाथाय ¶ तं सद्दन्ति तं देवेहि वुत्तवचनसद्दं. अवसरीति ओतरि. तद भवनन्ति तदा भवनं.
६९२. छट्ठगाथाय ततोति असितस्स वचनतो अनन्तरं. उक्कामुखेवाति उक्कामुखे एव, मूसामुखेति वुत्तं होति. सुकुसलसम्पहट्ठन्ति सुकुसलेन सुवण्णकारेन ¶ सङ्घट्टितं, सङ्घट्टेन्तेन तापितन्ति अधिप्पायो. दद्दल्लमानन्ति विज्जोतमानं. असितव्हयस्साति असितनामस्स दुतियेन नामेन कण्हदेविलस्स इसिनो.
६९३. सत्तमगाथाय तारासभं वाति तारानं उसभसदिसं, चन्दन्ति अधिप्पायो. विसुद्धन्ति अब्भादिउपक्किलेसरहितं. सरदरिवाति सरदे इव. आनन्दजातोति सवनमत्तेनेव उप्पन्नाय पीतिया पीतिजातो. अलत्थ पीतिन्ति दिस्वा पुनपि पीतिं लभि.
६९४. ततो परं बोधिसत्तस्स देवेहि सदा पयुज्जमानसक्कारदीपनत्थं वुत्तअट्ठमगाथाय अनेकसाखन्ति अनेकसलाकं. सहस्समण्डलन्ति रत्तसुवण्णमयसहस्समण्डलयुत्तं. छत्तन्ति दिब्बसेतच्छत्तं. वीतिपतन्तीति सरीरं बीजमाना पतनुप्पतनं करोन्ति.
६९५. नवमगाथाय जटीति जटिलो. कण्हसिरिव्हयोति कण्हसद्देन च सिरिसद्देन च अव्हयमानो. तं किर ‘‘सिरिकण्हो’’तिपि अव्हयन्ति आमन्तेन्ति, आलपन्तीति वुत्तं होति. पण्डुकम्बलेति रत्तकम्बले. अधिकारतो चेत्थ ‘‘कुमार’’न्ति वत्तब्बं, पाठसेसो वा कातब्बो. पुरिमगाथाय च अहत्थपासगतं सन्धाय ‘‘दिस्वा’’ति वुत्तं. इध पन हत्थपासगतं पटिग्गहणत्थं उपनीतं, तस्मा पुन वचनं ‘‘दिस्वा’’ति. पुरिमं वा दस्सनपीतिलाभापेक्खं गाथावसाने ‘‘विपुलमलत्थ पीति’’न्ति वचनतो, इदं पटिग्गहापेक्खं अवसाने ‘‘सुमनो पटिग्गहे’’ति वचनतो. पुरिमञ्च कुमारसम्बन्धमेव, इदं सेतच्छत्तसम्बन्धम्पि. दिस्वाति सतसहस्सग्घनके गन्धाररत्तकम्बले सुवण्णनिक्खं विय कुमारं ‘‘छत्तं मरू’’ति एत्थ वुत्तप्पकारं सेतच्छत्तं धारियन्तं मुद्धनि दिस्वा. केचि पन ‘‘इदं मानुसकं छत्तं सन्धाय वुत्त’’न्ति भणन्ति. यथेव हि देवा, एवं मनुस्सापि छत्तचामरमोरहत्थतालवण्टवाळबीजनिहत्था महापुरिसं उपगच्छन्तीति. एवं सन्तेपि ¶ न तस्स ¶ वचनेन कोचिपि अतिसयो अत्थि, तस्मा यथावुत्तमेव ¶ सुन्दरं. पटिग्गहेति उभोहि हत्थेहि पटिग्गहेसि. इसिं किर वन्दापेतुं कुमारं उपनेसुं. अथस्स पादा परिवत्तित्वा इसिस्स मत्थके पतिट्ठहिंसु. सो तम्पि अच्छरियं दिस्वा उदग्गचित्तो सुमनो पटिग्गहेसि.
६९६. दसमगाथायं जिगीसकोति जिगीसन्तो मग्गन्तो परियेसन्तो, उपपरिक्खन्तोति वुत्तं होति. लक्खणमन्तपारगूति लक्खणानं वेदानञ्च पारं गतो. अनुत्तरायन्ति अनुत्तरो अयं. सो किर अत्तनो अभिमुखागतेसु महासत्तस्स पादतलेसु चक्कानि दिस्वा तदनुसारेन सेसलक्खणानि जिगीसन्तो सब्बं लक्खणसम्पत्तिं दिस्वा ‘‘अद्धायं बुद्धो भविस्सती’’ति ञत्वा एवमाह.
६९७. एकादसायं अथत्तनो गमनन्ति पटिसन्धिवसेन अरूपगमनं. अकल्यरूपो गळयति अस्सुकानीति तं अत्तनो अरूपूपपत्तिं अनुस्सरित्वा ‘‘न दानाहं अस्स धम्मदेसनं सोतुं लच्छामी’’ति अतुट्ठरूपो बलवसोकाभिभवेन दोमनस्सजातो हुत्वा अस्सूनि पातेति गळयति. ‘‘गरयती’’तिपि पाठो. यदि पनेस रूपभवे चित्तं नमेय्य, किं तत्थ न उप्पज्जेय्य, येनेवं रोदतीति? न न उप्पज्जेय्य, अकुसलताय पनेतं विधिं न जानाति. एवं सन्तेपि दोमनस्सुप्पत्तियेवस्स अयुत्ता समापत्तिलाभेन विक्खम्भितत्ताति चे? न, विक्खम्भितत्ता एव. मग्गभावनाय समुच्छिन्ना हि किलेसा न उप्पज्जन्ति, समापत्तिलाभीनं पन बलवपच्चयेन उप्पज्जन्ति. उप्पन्ने किलेसे परिहीनज्झानत्ता कुतस्स अरूपगमनन्ति चे? अप्पकसिरेन पुनाधिगमतो. समापत्तिलाभिनो हि उप्पन्ने किलेसे बलववीतिक्कमं अनापज्जन्ता वूपसन्तमत्तेयेव किलेसवेगे पुन तं विसेसं अप्पकसिरेनेवाधिगच्छन्ति, ‘‘परिहीनविसेसा इमे’’तिपि दुविञ्ञेय्या होन्ति, तादिसो च एसो. नो चे कुमारे भविस्सति अन्तरायोति न भविस्सति नु खो इमस्मिं कुमारे ¶ अन्तरायो.
६९८. द्वादसायं न ओरकायन्ति अयं ओरको परित्तो न होति. उत्तरगाथाय वत्तब्बं बुद्धभावं सन्धायाह.
६९९. तेरसायं ¶ सम्बोधियग्गन्ति सब्बञ्ञुतञ्ञाणं. तञ्हि अविपरीतभावेन सम्मा बुज्झनतो सम्बोधि, कत्थचि आवरणाभावेन सब्बञाणुत्तमतो ‘‘अग्ग’’न्ति वुच्चति. फुसिस्सतीति पापुणिस्सति. परमविसुद्धदस्सीति निब्बानदस्सी. तञ्हि एकन्तविसुद्धत्ता परमविसुद्धं. वित्थारिकस्साति वित्थारिकं अस्स. ब्रह्मचरियन्ति सासनं.
७००. चुद्दसायं ¶ अथन्तराति अन्तरायेव अस्स, सम्बोधिप्पत्तितो ओरतो एवाति वुत्तं होति. न सोस्सन्ति न सुणिस्सं. असमधुरस्साति असमवीरियस्स. अट्टोति आतुरो. ब्यसनं गतोति सुखविनासं पत्तो. अघावीति दुक्खितो, सब्बं दोमनस्सुप्पादमेव सन्धायाह. दोमनस्सेन हि सो आतुरो. तञ्चस्स सुखब्यसनतो ब्यसनं, सुखविनासनतोति वुत्तं होति. तेन च सो चेतसिकअघभूतेन अघावी.
७०१. पन्नरसायं विपुलं जनेत्वानाति विपुलं जनेत्वा. अयमेव वा पाठो. निग्गमाति निग्गतो. एवं निग्गतो च सो भागिनेय्यं सयन्ति सकं भागिनेय्यं, अत्तनो भगिनिया पुत्तन्ति वुत्तं होति. समादपेसीति अत्तनो अप्पायुकभावं ञत्वा कनिट्ठभगिनिया च पुत्तस्स नालकस्स माणवकस्स उपचितपुञ्ञतं अत्तनो बलेन ञत्वा ‘‘वुड्ढिप्पत्तो पमादम्पि आपज्जेय्या’’ति नं अनुकम्पमानो भगिनिया घरं गन्त्वा ‘‘कहं नालको’’ति. ‘‘बहि, भन्ते, कीळती’’ति. ‘‘आनेथ न’’न्ति आणापेत्वा तङ्खणंयेव तापसपब्बज्जं पब्बाजेत्वा समादपेसि ओवदि अनुसासि. कथं? ‘‘बुद्धोति घोसं…पे… ब्रह्मचरिय’’न्ति सोळसमगाथमाह.
७०२. तत्थ यद परतोति यदा परतो. धम्ममग्गन्ति परमधम्मस्स निब्बानस्स मग्गं, धम्मं वा अग्गं सह पटिपदाय निब्बानं. तस्मिन्ति तस्स सन्तिके. ब्रह्मचरियन्ति समणधम्मं.
७०३. सत्तरसायं तादिनाति तस्सण्ठितेन, तस्मिं समये किलेसविक्खम्भने ¶ समाधिलाभे च सति विक्खम्भितकिलेसेन समाहितचित्तेन चाति अधिप्पायो. अनागते परमविसुद्धदस्सिनाति ‘‘अयं नालको अनागते काले भगवतो सन्तिके परमविसुद्धं निब्बानं पस्सिस्सती’’ति ¶ एवं दिट्ठत्ता सो इसि इमिना परियायेन ‘‘अनागते परमविसुद्धदस्सी’’ति वुत्तो. तेन अनागते परमविसुद्धदस्सिना. उपचितपुञ्ञसञ्चयोति पदुमुत्तरतो पभुति कतपुञ्ञसञ्चयो. पतिक्खन्ति आगमयमानो. परिवसीति पब्बजित्वा तापसवेसेन वसि. रक्खितिन्द्रियोति रक्खितसोतिन्द्रियो हुत्वा. सो किर ततो पभुति उदके न निमुज्जि ‘‘उदकं पविसित्वा सोतिन्द्रियं विनासेय्य, ततो धम्मस्सवनबाहिरो भवेय्य’’न्ति चिन्तेत्वा.
७०४. अट्ठारसायं सुत्वान घोसन्ति सो नालको एवं परिवसन्तो अनुपुब्बेन भगवता सम्बोधिं पत्वा बाराणसियं धम्मचक्के पवत्तिते तं ‘‘भगवता धम्मचक्कं पवत्तितं, सम्मासम्बुद्धो ¶ वत सो भगवा उप्पन्नो’’तिआदिना नयेन जिनवरचक्कवत्तने पवत्तघोसं अत्तनो अत्थकामाहि देवताहि आगन्त्वा आरोचितं सुत्वा. गन्त्वान दिस्वा इसिनिसभन्ति सत्ताहं देवताहि मोनेय्यकोलाहले कयिरमाने सत्तमे दिवसे इसिपतनं गन्त्वा ‘‘नालको आगमिस्सति, तस्स धम्मं देसेस्सामी’’ति इमिना च अभिसन्धिना वरबुद्धासने निसिन्नं दिस्वा निसभसदिसं इसिनिसभं भगवन्तं. पसन्नोति सह दस्सनेनेव पसन्नचित्तो हुत्वा. मोनेय्यसेट्ठन्ति ञाणुत्तमं, मग्गञाणन्ति वुत्तं होति. समागते असिताव्हयस्स सासनेति असितस्स इसिनो ओवादकाले अनुप्पत्ते. तेन हि – ‘‘यदा विवरति धम्ममग्गं, तदा गन्त्वा समयं परिपुच्छमानो चरस्सु तस्मिं भगवति ब्रह्मचरिय’’न्ति अनुसिट्ठो, अयञ्च सो कालो. तेन वुत्तं – ‘‘समागते असिताव्हयस्स सासने’’ति. सेसमेत्थ पाकटमेव.
अयं ताव वत्थुगाथावण्णना.
७०५. पुच्छागाथाद्वये अञ्ञातमेतन्ति विदितं मया एतं. यथातथन्ति अविपरीतं. को अधिप्पायो? यं असितो ‘‘सम्बोधियग्गं फुसिस्सतायं कुमारो’’ति ञत्वा ‘‘बुद्धोति ¶ घोसं यद परतो सुणोसि, सम्बोधिप्पत्तो विवरति धम्ममग्ग’’न्ति मं अवच, तदेतं मया असितस्स वचनं अज्ज भगवन्तं सक्खिं दिस्वा ‘‘यथातथमेवा’’ति अञ्ञातन्ति. तं तन्ति तस्मा तं. सब्बधम्मान पारगुन्ति हेमवतसुत्ते वुत्तनयेन छहि आकारेहि. सब्बधम्मानं पारगतं.
७०६. अनगारियुपेतस्साति ¶ अनगारियं उपेतस्स, पब्बजितस्साति अत्थो. भिक्खाचरियं जिगीसतोति अरियेहि आचिण्णं अनुपक्किलिट्ठं भिक्खाचरियं परियेसमानस्स. मोनेय्यन्ति मुनीनं सन्तकं. उत्तमं पदन्ति उत्तमपटिपदं. सेसमेत्थ पाकटमेव.
७०७. अथस्स एवं पुट्ठो भगवा ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना नयेन मोनेय्यपटिपदं ब्याकासि. तत्थ उपञ्ञिस्सन्ति उपञ्ञापेय्यं, विवरेय्यं पञ्ञापेय्यन्ति अत्थो. दुक्करं दुरभिसम्भवन्ति कातुञ्च दुक्खं कयिरमानञ्च सम्भवितुं सहितुं दुक्खन्ति वुत्तं होति. अयं पनेत्थ अधिप्पायो – अहं ते मोनेय्यं पञ्ञापेय्यं, यदि नं कातुं वा अभिसम्भोतुं वा सुखं भवेय्य, एवं पन दुक्करं दुरभिसम्भवं पुथुज्जनकालतो पभुति किलिट्ठचित्तं अनुप्पादेत्वा पटिपज्जितब्बतो. तथा हि नं एकस्स बुद्धस्स एकोव सावको करोति च सम्भोति चाति.
एवं ¶ भगवा मोनेय्यस्स दुक्करभावं दुरभिसम्भवतञ्च दस्सेन्तो नालकस्स उस्साहं जनेत्वा तमस्स वत्तुकामो आह ‘‘हन्द ते नं पवक्खामि, सन्थम्भस्सु दळ्हो भवा’’ति. तत्थ हन्दाति ब्यवसायत्थे निपातो. ते नं पवक्खामीति तुय्हं तं मोनेय्यं पवक्खामि. सन्थम्भस्सूति दुक्करकरणसमत्थेन वीरियूपत्थम्भेन अत्तानं उपत्थम्भय. दळ्हो भवाति दुरभिसम्भवसहनसमत्थाय असिथिलपरक्कमताय थिरो होति. किं वुत्तं ¶ होति? यस्मा त्वं उपचितपुञ्ञसम्भारो, तस्माहं एकन्तब्यवसितोव हुत्वा एवं दुक्करं दुरभिसम्भवम्पि समानं तुय्हं तं मोनेय्यं पवक्खामि, सन्थम्भस्सु दळ्हो भवाति.
७०८. एवं परमसल्लेखं मोनेय्यवत्तं वत्तुकामो नालकं सन्थम्भने दळ्हीभावे च नियोजेत्वा पठमं ताव गामूपनिबद्धकिलेसप्पहानं दस्सेन्तो ‘‘समानभाग’’न्ति उपड्ढगाथमाह. तत्थ समानभागन्ति समभागं एकसदिसं निन्नानाकरणं. अक्कुट्ठवन्दितन्ति अक्कोसञ्च वन्दनञ्च.
इदानि यथा तं समानभागं कयिरति, तं उपायं दस्सेन्तो ‘‘मनोपदोस’’न्ति उपड्ढगाथमाह. तस्सत्थो – अक्कुट्ठो मनोपदोसं रक्खेय्य, वन्दितो सन्तो अनुण्णतो चरे, रञ्ञापि वन्दितो समानो ‘‘मं वन्दती’’ति उद्धच्चं नापज्जेय्य.
७०९. इदानि ¶ अरञ्ञूपनिबद्धकिलेसप्पहानं दस्सेन्तो ‘‘उच्चावचा’’ति गाथमाह. तस्सत्थो – अरञ्ञसञ्ञिते दायेपि इट्ठानिट्ठवसेन उच्चावचा नानप्पकारा आरम्मणा निच्छरन्ति, चक्खादीनं आपाथमागच्छन्ति, ते च खो अग्गिसिखूपमा परिळाहजनकट्ठेन. यथा वा डय्हमाने वने अग्गिसिखा नानप्पकारताय उच्चावचा निच्छरन्ति, सधूमापि, विधूमापि, नीलापि, पीतापि, रत्तापि, खुद्दकापि, महन्तापि, एवं सीहब्यग्घमनुस्सामनुस्सविविधविहङ्गविरुतपुप्फफलपल्लवादिभेदवसेन नानप्पकारताय दाये उच्चावचा आरम्मणा निच्छरन्ति भिंसनकापि, रजनीयापि, दोसनीयापि, मोहनीयापि. तेनाह – ‘‘उच्चावचा निच्छरन्ति, दाये अग्गिसिखूपमा’’ति. एवं निच्छरन्तेसु च उच्चावचेसु आरम्मणेसु या काचि उय्यानवनचारिकं गता समाना पकतिया वा वनचारिनियो कट्ठहारिकादयो रहोगतं दिस्वा हसितलपितरुदितदुन्निवत्थादीहि नारियो मुनिं पलोभेन्ति, ता सु तं मा पलोभयुं, ता नारियो तं मा पलोभयुं. यथा न पलोभेन्ति, तथा करोहीति वुत्तं होति.
७१०-११. एवमस्स ¶ भगवा गामे च अरञ्ञे च पटिपत्तिविधिं दस्सेत्वा इदानि सीलसंवरं ¶ दस्सेन्तो ‘‘विरतो मेथुना धम्मा’’ति गाथाद्वयमाह. तत्थ हित्वा कामे परोपरेति मेथुनधम्मतो अवसेसेपि सुन्दरे च असुन्दरे च पञ्च कामगुणे हित्वा. तप्पहानेन हि मेथुनविरति सुसम्पन्ना होति. तेनाह – ‘‘हित्वा कामे परोपरे’’ति. अयमेत्थ अधिप्पायो. ‘‘अविरुद्धो’’तिआदीनि पन पदानि ‘‘न हनेय्य, न घातये’’ति एत्थ वुत्ताय पाणातिपातावेरमणिया सम्पत्तिदस्सनत्थं वुत्तानि. तत्रायं सङ्खेपवण्णना – परपक्खियेसु पाणेसु अविरुद्धो, अत्तपक्खियेसु असारत्तो, सब्बेपि सतण्हनित्तण्हताय तसथावरे पाणे जीवितुकामताय अमरितुकामताय सुखकामताय दुक्खपटिकूलताय च ‘‘यथा अहं तथा एते’’ति अत्तसमानताय तेसु विरोधं विनेन्तो तेनेव पकारेन ‘‘यथा एते तथा अह’’न्ति परेसं समानताय च अत्तनि अनुरोधं विनेन्तो एवं उभयथापि अनुरोधविरोधविप्पहीनो हुत्वा मरणपटिकूलताय अत्तानं उपमं कत्वा पाणेसु ये केचि तसे वा थावरे वा पाणे न हनेय्य साहत्थिकादीहि पयोगेहि, न घातये आणत्तिकादीहीति.
७१२. एवमस्स ¶ मेथुनविरतिपाणातिपातविरतिमुखेन सङ्खेपतो पातिमोक्खसंवरसीलं वत्वा ‘‘हित्वा कामे’’तिआदीहि इन्द्रियसंवरञ्च दस्सेत्वा इदानि आजीवपारिसुद्धिं दस्सेन्तो ‘‘हित्वा इच्छञ्चा’’तिआदिमाह. तस्सत्थो – यायं तण्हा एकं लद्धा दुतियं इच्छति, द्वे लद्धा ततियं, सतसहस्सं लद्धा तदुत्तरिम्पि इच्छतीति एवं अप्पटिलद्धविसयं इच्छनतो ‘‘इच्छा’’ति वुच्चति, यो चायं पटिलद्धविसयलुब्भनो लोभो. तं हित्वा इच्छञ्च लोभञ्च यत्थ सत्तो पुथुज्जनो, यस्मिं चीवरादिपच्चये तेहि इच्छालोभेहि पुथुज्जनो सत्तो लग्गो पटिबद्धो तिट्ठति, तत्थ तं उभयम्पि हित्वा पच्चयत्थं ¶ आजीवपारिसुद्धिं अविरोधेन्तो ञाणचक्खुना चक्खुमा हुत्वा इमं मोनेय्यपटिपदं पटिपज्जेय्य. एवञ्हि पटिपन्नो तरेय्य नरकं इमं, दुप्पूरणट्ठेन नरकसञ्ञितं मिच्छाजीवहेतुभूतं इमं पच्चयतण्हं तरेय्य, इमाय वा पटिपदाय तरेय्याति वुत्तं होति.
७१३. एवं पच्चयतण्हापहानमुखेन आजीवपारिसुद्धिं दस्सेत्वा इदानि भोजने मत्तञ्ञुतामुखेन पच्चयपरिभोगसीलं तदनुसारेन च याव अरहत्तप्पत्ति, ताव पटिपदं दस्सेन्तो ‘‘ऊनूदरो’’ति गाथमाह. तस्सत्थो – धम्मेन समेन लद्धेसु इतरीतरचीवरादीसु पच्चयेसु आहारं ताव आहारेन्तो –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३) –
वुत्तनयेन ¶ ऊनउदरो अस्स, न वातभरितभस्ता विय उद्धुमातुदरो, भत्तसम्मदपच्चया थिनमिद्धं परिहरेय्याति वुत्तं होति. ऊनूदरो होन्तोपि च मिताहारो अस्स भोजने मत्तञ्ञू, ‘‘नेव दवाया’’तिआदिना पच्चवेक्खणेन गुणतो दोसतो च परिच्छिन्नाहारो. एवं मिताहारो समानोपि पच्चयधुतङ्गपरियत्तिअधिगमवसेन चतुब्बिधाय अप्पिच्छताय अप्पिच्छो अस्स. एकंसेन हि मोनेय्यपटिपदं पटिपन्नेन भिक्खुना एवं अप्पिच्छेन भवितब्बं. तत्थ एकेकस्मिं पच्चये तीहि सन्तोसेहि सन्तुस्सना पच्चयप्पिच्छता. धुतङ्गधरस्सेव सतो ‘‘धुतवाति मं परे जानन्तू’’ति अनिच्छनता धुतङ्गप्पिच्छता. बहुस्सुतस्सेव सतो ‘‘बहुस्सुतोति ¶ मं परे जानन्तू’’ति अनिच्छनता परियत्तिअप्पिच्छता मज्झन्तिकत्थेरस्स विय. अधिगमसम्पन्नस्सेव सतो ‘‘अधिगतो अयं कुसलं धम्मन्ति मं परे जानन्तू’’ति अनिच्छनता अधिगमप्पिच्छता. सा च अरहत्ताधिगमतो ओरं वेदितब्बा. अरहत्ताधिगमत्थञ्हि अयं पटिपदाति. एवं अप्पिच्छोपि च अरहत्तमग्गेन ¶ तण्हालोलुप्पं हित्वा अलोलुपो अस्स. एवं अलोलुपो हि सदा इच्छाय निच्छातो अनिच्छो होति निब्बुतो, याय इच्छाय छाता होन्ति सत्ता खुप्पिपासातुरा विय अतित्ता, ताय इच्छाय अनिच्छो होति अनिच्छत्ता च निच्छातो होति अनातुरो परमतित्तिप्पत्तो. एवं निच्छातत्ता निब्बुतो होति वूपसन्तसब्बकिलेसपरिळाहोति एवमेत्थ उप्पटिपाटिया योजना वेदितब्बा.
७१४. एवं याव अरहत्तप्पत्ति, तावपटिपदं कथेत्वा इदानि तं पटिपदं पटिपन्नस्स भिक्खुनो अरहत्तप्पत्तिनिट्ठं धुतङ्गसमादानं सेनासनवत्तञ्च कथेन्तो ‘‘स पिण्डचार’’न्ति गाथाद्वयमाह. तत्थ स पिण्डचारं चरित्वाति सो भिक्खु भिक्खं चरित्वा भत्तकिच्चं वा कत्वा. वनन्तमभिहारयेति अपपञ्चितो गिहिपपञ्चेन वनं एव गच्छेय्य. उपट्ठितो रुक्खमूलस्मिन्ति रुक्खमूले ठितो वा हुत्वा. आसनूपगतोति आसनं उपगतो वा हुत्वा, निसिन्नोति वुत्तं होति. मुनीति मोनेय्यपटिपदं पटिपन्नो. एत्थ च ‘‘पिण्डचारं चरित्वा’’ति इमिना पिण्डपातिकङ्गं वुत्तं. यस्मा पन उक्कट्ठपिण्डपातिको सपदानचारी एकासनिको पत्तपिण्डिको खलुपच्छाभत्तिको च होतियेव, तेचीवरिकपंसुकूलम्पि च समादियतेव, तस्मा इमानिपि छ वुत्तानेव होन्ति. ‘‘वनन्तमभिहारये’’ति इमिना पन आरञ्ञिकङ्गं वुत्तं, ‘‘उपट्ठितो रुक्खमूलस्मि’’न्ति इमिना रुक्खमूलिकङ्गं, ‘‘आसनूपगतो’’ति इमिना नेसज्जिकङ्गं. यथाक्कमं पन एतेसं अनुलोमत्ता अब्भोकासिकयथासन्थतिकसोसानिकङ्गानि वुत्तानियेव होन्तीति एवमेताय गाथाय तेरस धुतङ्गानि नालकत्थेरस्स कथेसि.
७१५. स झानपसुतो धीरोति सो अनुप्पन्नस्स झानस्स उप्पादनेन उप्पन्नस्स आवज्जनसमापज्जनाधिट्ठानवुट्ठानपच्चवेक्खणेहि ¶ च झानेसु पसुतो अनुयुत्तो. धीरोति धितिसम्पन्नो. वनन्ते रमितो सियाति वने ¶ अभिरतो सिया, गामन्तसेनासने नाभिरमेय्याति वुत्तं होति. झायेथ ¶ रुक्खमूलस्मिं, अत्तानमभितोसयन्ति न केवलं लोकियज्झानपसुतोयेव सिया, अपिच खो तस्मिंयेव रुक्खमूले सोतापत्तिमग्गादिसम्पयुत्तेन लोकुत्तरज्झानेनापि अत्तानं अतीव तोसेन्तो झायेथ. परमस्सासप्पत्तिया हि लोकुत्तरज्झानेनेव चित्तं अतीव तुस्सति, न अञ्ञेन. तेनाह – ‘‘अत्तानमभितोसय’’न्ति. एवमिमाय गाथाय झानपसुतताय वनन्तसेनासनाभिरतिं अरहत्तञ्च कथेसि.
७१६. इदानि यस्मा इमं धम्मदेसनं सुत्वा नालकत्थेरो वनन्तमभिहारेत्वा निराहारोपि पटिपदापूरणे अतीव उस्सुक्को अहोसि, निराहारेन च समणधम्मं कातुं न सक्का. तथा करोन्तस्स हि जीवितं नप्पवत्तति, किलेसे पन अनुप्पादेन्तेन आहारो परियेसितब्बो, अयमेत्थ ञायो. तस्मा तस्स भगवा अपरापरेसुपि दिवसेसु पिण्डाय चरितब्बं, किलेसा पन न उप्पादेतब्बाति दस्सनत्थं अरहत्तप्पत्तिनिट्ठंयेव भिक्खाचारवत्तं कथेन्तो ‘‘ततो रत्या विवसाने’’तिआदिका छ गाथायो अभासि. तत्थ ततोति ‘‘स पिण्डचारं चरित्वा, वनन्तमभिहारये’’ति एत्थ वुत्तपिण्डचारवनन्ताभिहारतो उत्तरिपि. रत्या विवसानेति रत्तिसमतिक्कमे, दुतियदिवसेति वुत्तं होति. गामन्तमभिहारयेति आभिसमाचारिकवत्तं कत्वा याव भिक्खाचारवेला, ताव विवेकमनुब्रूहेत्वा गतपच्चागतवत्ते वुत्तनयेन कम्मट्ठानं मनसि करोन्तो गामं गच्छेय्य. अव्हानं नाभिनन्देय्याति ‘‘भन्ते, अम्हाकं घरे भुञ्जितब्ब’’न्ति निमन्तनं, ‘‘देति नु खो न देति नु खो सुन्दरं नु खो देति असुन्दरं नु खो देती’’ति एवरूपं वितक्कं भोजनञ्च पटिपदापूरको भिक्खु नाभिनन्देय्य, नप्पटिग्गण्हेय्याति वुत्तं होति. यदि पन बलक्कारेन पत्तं गहेत्वा पूरेत्वा देन्ति, परिभुञ्जित्वा समणधम्मो कातब्बो, धुतङ्गं न कुप्पति, तदुपादाय पन तं गामं न पविसितब्बं. अभिहारञ्च गामतोति सचे गामं पविट्ठस्स पातिसतेहिपि भत्तं अभिहरन्ति ¶ , तम्पि नाभिनन्देय्य, ततो एकसित्थम्पि नप्पटिग्गण्हेय्य, अञ्ञदत्थु घरपटिपाटिया पिण्डपातमेव चरेय्याति.
७१७. न ¶ मुनी गाममागम्म, कुलेसु सहसा चरेति सो च मोनत्थाय पटिपन्नको मुनि गामं गतो समानो कुलेसु सहसा न चरे, सहसोकितादिअननुलोमिकं गिहिसंसग्गं न आपज्जेय्याति वुत्तं होति. घासेसनं छिन्नकथो, न वाचं पयुतं भणेति छिन्नकथो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनवाचं न भणेय्य. सचे आकङ्खेय्य, गिलानो समानो ¶ गेलञ्ञपटिबाहनत्थाय भणेय्य. सेनासनत्थाय वा विञ्ञत्तिं ठपेत्वा ओभासपरिकथानिमित्तपयुत्तं, अवसेसपच्चयत्थाय पन अगिलानो नेव किञ्चि भणेय्याति.
७१८-९. अलत्थं यदिदन्ति इमिस्सा पन गाथाय अयमत्थो – गामं पिण्डाय पविट्ठो अप्पमत्तकेपि किस्मिञ्चि लद्धे ‘‘अलत्थं यं इदं साधू’’ति चिन्तेत्वा अलद्धे ‘‘नालत्थं कुसल’’न्ति तम्पि ‘‘सुन्दर’’न्ति चिन्तेत्वा उभयेनेव लाभालाभेन सो तादी निब्बिकारो हुत्वा रुक्खंवुपनिवत्तति, यथापि पुरिसो फलगवेसी रुक्खं उपगम्म फलं लद्धापि अलद्धापि अननुनीतो अप्पटिहतो मज्झत्तोयेव हुत्वा गच्छति, एवं कुलं उपगम्म लाभं लद्धापि अलद्धापि मज्झत्तोव हुत्वा गच्छतीति. स पत्तपाणी ति गाथा उत्तानत्थाव.
७२०. उच्चावचाति इमिस्सा गाथाय सम्बन्धो – एवं भिक्खाचारवत्तसम्पन्नो हुत्वापि तावतकेनेव तुट्ठिं अनापज्जित्वा पटिपदं आरोधेय्य. पटिपत्तिसारञ्हि सासनं. सा चायं उच्चावचा…पे… मुतन्ति. तस्सत्थो – सा चायं मग्गपटिपदा उत्तमनिहीनभेदतो उच्चावचा बुद्धसमणेन पकासिता. सुखापटिपदा हि खिप्पाभिञ्ञा उच्चा, दुक्खापटिपदा दन्धाभिञ्ञा अवचा. इतरा द्वे एकेनङ्गेन उच्चा, एकेन अवचा. पठमा एव वा उच्चा, इतरा तिस्सोपि अवचा. ताय चेताय उच्चाय अवचाय वा पटिपदाय न पारं दिगुणं यन्ति. ‘‘दुगुण’’न्ति वा पाठो, एकमग्गेन ¶ द्विक्खत्तुं निब्बानं न यन्तीति अत्थो. कस्मा? येन मग्गेन ये किलेसा पहीना, तेसं पुन अप्पहातब्बतो. एतेन परिहानधम्माभावं दीपेति. नयिदं एकगुणं मुतन्ति तञ्च इदं पारं एकक्खत्तुंयेव फुसनारहम्पि न होति. कस्मा? एकेन मग्गेन सब्बकिलेसप्पहानाभावतो. एतेन एकमग्गेनेव अरहत्ताभावं दीपेति.
७२१. इदानि ¶ पटिपदानिसंसं दस्सेन्तो ‘‘यस्स च विसता’’ति गाथमाह. तस्सत्थो – यस्स च एवं पटिपन्नस्स भिक्खुनो ताय पटिपदाय पहीनत्ता अट्ठसततण्हाविचरितभावेन विसतत्ता विसता तण्हा नत्थि, तस्स किलेससोतच्छेदेन छिन्नसोतस्स कुसलाकुसलप्पहानेन किच्चाकिच्चप्पहीनस्स रागजो वा दोसजो वा अप्पमत्तकोपि परिळाहो न विज्जतीति.
७२२. इदानि यस्मा इमा गाथायो सुत्वा नालकत्थेरस्स चित्तं उदपादि – ‘‘यदि एत्तकं मोनेय्यं सुकरं न दुक्करं, सक्का अप्पकसिरेन पूरेतु’’न्ति, तस्मास्स भगवा ‘‘दुक्करमेव मोनेय्य’’न्ति दस्सेन्तो पुन ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिमाह. तत्थ उपञ्ञिस्सन्ति उपञ्ञापेय्यं, कथयिस्सन्ति वुत्तं होति. खुरधारा उपमा अस्साति खुरधारूपमो ¶ . भवेति भवेय्य. को अधिप्पायो? मोनेय्यं पटिपन्नो भिक्खु खुरधारं उपमं कत्वा पच्चयेसु वत्तेय्य. यथा मधुदिद्धं खुरधारं लिहन्तो, छेदतो, जिव्हं रक्खति, एवं धम्मेन लद्धे पच्चये परिभुञ्जन्तो चित्तं किलेसुप्पत्तितो रक्खेय्याति वुत्तं होति. पच्चया हि परिसुद्धेन ञायेन लद्धुञ्च अनवज्जपरिभोगेन परिभुञ्जितुञ्च न सुखेन सक्काति भगवा पच्चयनिस्सितमेव बहुसो भणति. जिव्हाय तालुमाहच्च, उदरे सञ्ञतो सियाति जिव्हाय तालुं उप्पीळेत्वापि रसतण्हं विनोदेन्तो किलिट्ठेन मग्गेन उप्पन्नपच्चये असेवन्तो उदरे संयतो सिया.
७२३. अलीनचित्तो च सियाति ¶ निच्चं कुसलानं धम्मानं भावनाय अट्ठितकारिताय अकुसीतचित्तो च भवेय्य. न चापि बहु चिन्तयेति ञातिजनपदामरवितक्कवसेन च बहुं न चिन्तेय्य. निरामगन्धो असितो, ब्रह्मचरियपरायणोति निक्किलेसो च हुत्वा तण्हादिट्ठीहि किस्मिञ्चि भवे अनिस्सितो सिक्खात्तयसकलसासनब्रह्मचरियपरायणो एव भवेय्य.
७२४-५. एकासनस्साति विवित्तासनस्स. आसनमुखेन चेत्थ सब्बइरियापथा वुत्ता. यतो सब्बइरियापथेसु एकीभावस्स सिक्खेय्याति वुत्तं होतीति वेदितब्बं. एकासनस्साति च सम्पदानवचनमेतं. समणूपासनस्स ¶ चाति समणेहि उपासितब्बस्स अट्ठतिंसारम्मणभावनानुयोगस्स, समणानं वा उपासनभूतस्स अट्ठतिंसारम्मणभेदस्सेव. इदम्पि सम्पदानवचनमेव, उपासनत्थन्ति वुत्तं होति. एत्थ च एकासनेन कायविवेको, समणूपासनेन चित्तविवेको वुत्तो होतीति वेदितब्बो. एकत्तं मोनमक्खातन्ति एवमिदं कायचित्तविवेकवसेन ‘‘एकत्तं मोन’’न्ति अक्खातं. एको चे अभिरमिस्ससीति इदं पन उत्तरगाथापेक्खं पदं, ‘‘अथ भाहिसि दसदिसा’’ति इमिना अस्स सम्बन्धो.
भाहिसीति भासिस्ससि पकासेस्ससि. इमं पटिपदं भावेन्तो सब्बदिसासु कित्तिया पाकटो भविस्ससीति वुत्तं होति. सुत्वा धीरानन्तिआदीनं पन चतुन्नं पदानं अयमत्थो – येन च कित्तिघोसेन भाहिसि दसदिसा तं धीरानं झायीनं कामचागिनं निघोसं सुत्वा अथ त्वं तेन उद्धच्चं अनापज्जित्वा भिय्यो हिरिञ्च सद्धञ्च करेय्यासि, तेन घोसेन हरायमानो ‘‘निय्यानिकपटिपदा अय’’न्ति सद्धं उप्पादेत्वा उत्तरि पटिपत्तिमेव ब्रूहेय्यासि. मामकोति एवञ्हि सन्ते मम सावको होतीति.
७२६. तं नदीहीति यं तं मया ‘‘हिरिञ्च सद्धञ्च भिय्यो कुब्बेथा’’ति वदता ‘‘उद्धच्चं ¶ न कातब्ब’’न्ति वुत्तं, तं इमिना नदीनिदस्सनेनापि जानाथ, तब्बिपरियायञ्च सोब्भेसु च पदरेसुच जानाथ. सोब्भेसूति मातिकासु ¶ . पदरेसूति दरीसु. कथं? सणन्ता यन्ति कुसोब्भा, तुण्ही यन्ति महोदधीति. कुसोब्भा हि सोब्भपदरादिभेदा सब्बापि कुन्नदियो सणन्ता सद्दं करोन्ता उद्धता हुत्वा यन्ति, गङ्गादिभेदा पन महानदियो तुण्ही यन्ति, एवं ‘‘मोनेय्यं पूरेमी’’ति उद्धतो होति अमामको, मामको पन हिरिञ्च सद्धञ्च उप्पादेत्वा नीचचित्तोव होति.
७२७-९. किञ्च भिय्यो – यदूनकं…पे… पण्डितोति. तत्थ सिया – सचे अड्ढकुम्भूपमो बालो सणन्तताय, रहदो पूरोव पण्डितो सन्तताय, अथ कस्मा बुद्धसमणो एवं धम्मदेसनाब्यावटो हुत्वा बहुं भासतीति इमिना सम्बन्धेन ‘‘यं समणो’’ति गाथमाह. तस्सत्थो – यं बुद्धसमणो बहुं भासति उपेतं अत्थसञ्हितं, अत्थुपेतं ¶ धम्मुपेतञ्च हितेन च संहितं, तं न उद्धच्चेन, अपिच खो जानं सो धम्मं देसेति दिवसम्पि देसेन्तो निप्पपञ्चोव हुत्वा. तस्स हि सब्बं वचीकम्मं ञाणानुपरिवत्ति. एवं देसेन्तो च ‘‘इदमस्स हितं इदमस्स हित’’न्ति नानप्पकारतो जानं सो बहु भासति, न केवलं बहुभाणिताय. अवसानगाथाय सम्बन्धो – एवं ताव सब्बञ्ञुतञ्ञाणेन समन्नागतो बुद्धसमणो जानं सो धम्मं देसेति, जानं सो बहु भासति. तेन देसितं पन धम्मं निब्बेधभागियेनेव ञाणेन यो च जानं संयतत्तो, जानं न बहु भासति, स मुनि मोनमरहति, स मुनि मोनमज्झगाति. तस्सत्थो – तं धम्मं जानन्तो संयतत्तो गुत्तचित्तो हुत्वा यं भासितं सत्तानं हितसुखावहं न होति, तं जानं न बहु भासति. सो एवंविधो मोनत्थं पटिपन्नको मुनि मोनेय्यपटिपदासङ्खातं मोनं अरहति. न केवलञ्च अरहतियेव, अपिच खो पन स मुनि अरहत्तमग्गञाणसङ्खातं मोनं अज्झगा इच्चेव वेदितब्बोति अरहत्तनिकूटेन देसनं निट्ठापेसि.
तं सुत्वा नालकत्थेरो तीसु ठानेसु अप्पिच्छो अहोसि दस्सने सवने पुच्छायाति. सो हि देसनापरियोसाने पसन्नचित्तो ¶ भगवन्तं वन्दित्वा वनं पविट्ठो, पुन ‘‘अहो वताहं भगवन्तं पस्सेय्य’’न्ति लोलभावं न जनेसि. अयमस्स दस्सने अप्पिच्छता. तथा ‘‘अहो वताहं पुन धम्मदेसनं सुणेय्य’’न्ति लोलभावं न जनेसि. अयमस्स सवने अप्पिच्छता. तथा ‘‘अहो वताहं पुन मोनेय्यपटिपदं पुच्छेय्य’’न्ति लोलभावं न जनेसि. अयमस्स पुच्छाय अप्पिच्छता.
सो एवं अप्पिच्छो समानो पब्बतपादं पविसित्वा एकवनसण्डे द्वे दिवसानि न वसि ¶ , एकरुक्खमूले द्वे दिवसानि न निसीदि, एकगामे द्वे दिवसानि पिण्डाय न पाविसि. इति वनतो वनं, रुक्खतो रुक्खं, गामतो गामं आहिण्डन्तो अनुरूपपटिपदं पटिपज्जित्वा अग्गफले पतिट्ठासि. अथ यस्मा मोनेय्यपटिपदं उक्कट्ठं कत्वा पूरेन्तो भिक्खु सत्तेव मासानि जीवति, मज्झिमं कत्वा पूरेन्तो सत्त वस्सानि, मन्दं कत्वा पूरेन्तो सोळस वस्सानि. अयञ्च उक्कट्ठं कत्वा पूरेसि, तस्मा सत्त मासे ठत्वा अत्तनो आयुसङ्खारपरिक्खयं ञत्वा न्हायित्वा निवासेत्वा कायबन्धनं बन्धित्वा दिगुणं सङ्घाटिं पारुपित्वा दसबलाभिमुखो पञ्चपतिट्ठितं वन्दित्वा अञ्जलिं ¶ पग्गहेत्वा हिङ्गुलकपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तस्स परिनिब्बुतभावं ञत्वा भगवा भिक्खुसङ्घेन सद्धिं तत्थ गन्त्वा सरीरकिच्चं कत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेत्वा अगमासीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय नालकसुत्तवण्णना निट्ठिता.
१२. द्वयतानुपस्सनासुत्तवण्णना
एवं ¶ मे सुतन्ति द्वयतानुपस्सनासुत्तं. का उप्पत्ति? इमस्स सुत्तस्स अत्तज्झासयतो उप्पत्ति. अत्तज्झासयेन हि भगवा इमं सुत्तं देसेसि. अयमेत्थ सङ्खेपो, वित्थारो पनस्स अत्थवण्णनायमेव आवि भविस्सति. तत्थ ¶ एवं मे सुतन्तिआदीनि वुत्तनयानेव. पुब्बारामेति सावत्थिनगरस्स पुरत्थिमदिसायं आरामे. मिगारमातु पासादेति एत्थ विसाखा उपासिका अत्तनो ससुरेन मिगारेन सेट्ठिना मातुट्ठाने ठपितत्ता ‘‘मिगारमाता’’ति वुच्चति. ताय मिगारमातुया नवकोटिअग्घनकं महालतापिळन्धनं विस्सज्जेत्वा कारापितो पासादो हेट्ठा च उपरि च पञ्च पञ्च गब्भसतानि कत्वा सहस्सकूटागारगब्भो, सो ‘‘मिगारमातुपासादो’’ति वुच्चति. तस्मिं मिगारमातु पासादे.
तेन खो पन समयेन भगवाति यं समयं भगवा सावत्थिं निस्साय पुब्बारामे मिगारमातु पासादे विहरति, तेन समयेन. तदहुपोसथेति तस्मिं अहु उपोसथे, उपोसथदिवसेति वुत्तं होति. पन्नरसेति इदं उपोसथग्गहणेन सम्पत्तावसेसुपोसथपटिक्खेपवचनं. पुण्णाय पुण्णमाय रत्तियाति पन्नरसदिवसत्ता दिवसगणनाय अब्भादिउपक्किलेसविरहत्ता रत्तिगुणसम्पत्तिया च पुण्णत्ता पुण्णाय, परिपुण्णचन्दत्ता पुण्णमाय च रत्तिया. भिक्खुसङ्घपरिवुतोति भिक्खुसङ्घेन परिवुतो. अब्भोकासे निसिन्नो होतीति मिगारमातु रतनपासादपरिवेणे अब्भोकासे उपरि अप्पटिच्छन्ने ओकासे पञ्ञत्तवरबुद्धासने निसिन्नो होति. तुण्हीभूतं तुण्हीभूतन्ति अतीव तुण्हीभूतं, यतो यतो वा अनुविलोकेति ¶ , ततो ततो तुण्हीभूतं, तुण्हीभूतं वाचाय, पुन तुण्हीभूतं कायेन. भिक्खुसङ्घं अनुविलोकेत्वाति तं परिवारेत्वा निसिन्नं अनेकसहस्सभिक्खुपरिमाणं तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं ‘‘एत्तका एत्थ सोतापन्ना, एत्तका सकदागामिनो, एत्तका अनागामिनो एत्तका आरद्धविपस्सका कल्याणपुथुज्जना, इमस्स भिक्खुसङ्घस्स कीदिसी धम्मदेसना सप्पाया’’ति सप्पायधम्मदेसनापरिच्छेदनत्थं इतो चितो च विलोकेत्वा.
ये ¶ ते, भिक्खवे, कुसला धम्माति ये ते आरोग्यट्ठेन अनवज्जट्ठेन इट्ठफलट्ठेन कोसल्लसम्भूतट्ठेन च कुसला सत्ततिंसबोधिपक्खियधम्मा, तज्जोतका वा परियत्तिधम्मा. अरिया ¶ निय्यानिका सम्बोधगामिनोति उपगन्तब्बट्ठेन अरिया, लोकतो निय्यानट्ठेन निय्यानिका, सम्बोधसङ्खातं अरहत्तं गमनट्ठेन सम्बोधगामिनो. तेसं वो भिक्खवे…पे… सवनाय, तेसं भिक्खवे कुसलानं…पे… सम्बोधगामीनं का उपनिसा, किं कारणं, किं पयोजनं तुम्हाकं सवनाय, किमत्थं तुम्हे ते धम्मे सुणाथाति वुत्तं होति. यावदेव द्वयतानं धम्मानं यथाभूतं ञाणायाति एत्थ यावदेवाति परिच्छेदावधारणवचनं. द्वे अवयवा एतेसन्ति द्वया, द्वया एव द्वयता, तेसं द्वयतानं. ‘‘द्वयान’’न्तिपि पाठो. यथाभूतं ञाणायाति अविपरीतञाणाय. किं वुत्तं होति? यदेतं लोकियलोकुत्तरादिभेदेन द्विधा ववत्थितानं धम्मानं विपस्सनासङ्खातं यथाभूतञाणं, एतदत्थाय न इतो भिय्योति, सवनेन हि एत्तकं होति, तदुत्तरि विसेसाधिगमो भावनायाति. किञ्च द्वयतं वदेथाति एत्थ पन सचे, वो भिक्खवे, सिया, किञ्च तुम्हे, भन्ते, द्वयतं वदेथाति अयमधिप्पायो. पदत्थो पन ‘‘किञ्च द्वयताभावं वदेथा’’ति.
(१) ततो भगवा द्वयतं दस्सेन्तो ‘‘इदं दुक्ख’’न्ति एवमादिमाह. तत्थ द्वयतानं चतुसच्चधम्मानं ‘‘इदं दुक्खं, अयं दुक्खसमुदयो’’ति एवं लोकियस्स एकस्स अवयवस्स सहेतुकस्स वा दुक्खस्स दस्सनेन अयं एकानुपस्सना, इतरा लोकुत्तरस्स दुतियस्स अवयवस्स सउपायस्स वा निरोधस्स दस्सनेन दुतियानुपस्सना. पठमा चेत्थ ततियचतुत्थविसुद्धीहि होति, दुतिया पञ्चमविसुद्धिया. एवं सम्मा द्वयतानुपस्सिनोति इमिना वुत्तनयेन सम्मा द्वयधम्मे अनुपस्सन्तस्स सतिया ¶ अविप्पवासेन अप्पमत्तस्स, कायिकचेतसिकवीरियातापेन आतापिनो काये च जीविते च निरपेक्खत्ता ¶ , पहितत्तस्स. पाटिकङ्खन्ति इच्छितब्बं. दिट्ठेव धम्मे अञ्ञाति अस्मिंयेव अत्तभावे अरहत्तं. सति वा उपादिसेसे अनागामिताति ‘‘उपादिसेस’’न्ति पुनब्भववसेन उपादातब्बक्खन्धसेसं वुच्चति, तस्मिं वा सति अनागामिभावो पटिकङ्खोति दस्सेति. तत्थ किञ्चापि हेट्ठिमफलानिपि एवं द्वयतानुपस्सिनोव होन्ति, उपरिमफलेसु पन उस्साहं जनेन्तो एवमाह.
इदमवोचातिआदि सङ्गीतिकारानं वचनं. तत्थ इदन्ति ‘‘ये ते, भिक्खवे’’तिआदिवुत्तनिदस्सनं. एतन्ति इदानि ‘‘ये दुक्ख’’न्ति एवमादिवत्तब्बगाथाबन्धनिदस्सनं. इमा च गाथा चतुसच्चदीपकत्ता वुत्तत्थदीपिका एव, एवं सन्तेपि गाथारुचिकानं पच्छा आगतानं पुब्बे वुत्तं असमत्थताय अनुग्गहेत्वा ‘‘इदानि यदि वदेय्य सुन्दर’’न्ति आकङ्खन्तानं विक्खित्तचित्तानञ्च अत्थाय वुत्ता. विसेसत्थदीपिका वाति अविपस्सके ¶ विपस्सके च दस्सेत्वा तेसं वट्टविवट्टदस्सनतो, तस्मा विसेसत्थदस्सनत्थमेव वुत्ता. एस नयो इतो परम्पि गाथावचनेसु.
७३०. तत्थ यत्थ चाति निब्बानं दस्सेति. निब्बाने हि दुक्खं सब्बसो उपरुज्झति, सब्बप्पकारं उपरुज्झति, सहेतुकं उपरुज्झति, असेसञ्च उपरुज्झति. तञ्च मग्गन्ति तञ्च अट्ठङ्गिकं मग्गं.
७३१-३. चेतोविमुत्तिहीना ते, अथो पञ्ञाविमुत्तियाति एत्थ अरहत्तफलसमाधि रागविरागा चेतोविमुत्ति, अरहत्तफलपञ्ञा अविज्जाविरागा पञ्ञाविमुत्तीति वेदितब्बा. तण्हाचरितेन वा अप्पनाझानबलेन किलेसे विक्खम्भेत्वा अधिगतं अरहत्तफलं रागविरागा चेतोविमुत्ति, दिट्ठिचरितेन उपचारज्झानमत्तं निब्बत्तेत्वा विपस्सित्वा अधिगतं अरहत्तफलं अविज्जाविरागा पञ्ञाविमुत्ति. अनागामिफलं वा कामरागं सन्धाय रागविरागा चेतोविमुत्ति, अरहत्तफलं सब्बप्पकारतो अविज्जाविरागा पञ्ञाविमुत्तीति. अन्तकिरियायाति वट्टदुक्खस्स अन्तकरणत्थाय ¶ . जातिजरूपगाति जातिजरं उपगता, जातिजराय वा उपगता, न परिमुच्चन्ति जातिजरायाति एवं वेदितब्बा. सेसमेत्थ आदितो पभुति पाकटमेव. गाथापरियोसाने च सट्ठिमत्ता भिक्खू तं ¶ देसनं उग्गहेत्वा विपस्सित्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु. यथा चेत्थ, एवं सब्बवारेसु.
(२) अतो एव भगवा ‘‘सिया अञ्ञेनपि परियायेना’’तिआदिना नयेन नानप्पकारतो द्वयतानुपस्सनं आह. तत्थ दुतियवारे उपधिपच्चयाति सासवकम्मपच्चया. सासवकम्मञ्हि इध ‘‘उपधी’’ति अधिप्पेतं. असेसविरागनिरोधाति असेसं विरागेन निरोधा, असेसविरागसङ्खाता वा निरोधा.
७३४. उपधिनिदानाति कम्मपच्चया. दुक्खस्स जातिप्पभवानुपस्सीति वट्टदुक्खस्स जातिकारणं ‘‘उपधी’’ति अनुपस्सन्तो. सेसमेत्थ पाकटमेव. एवं अयम्पि वारो चत्तारि सच्चानि दीपेत्वा अरहत्तनिकूटेनेव वुत्तो. यथा चायं, एवं सब्बवारा.
(३) तत्थ ततियवारे अविज्जापच्चयाति भवगामिकम्मसम्भारअविज्जापच्चया. दुक्खं पन सब्बत्थ वट्टदुक्खमेव.
७३५. जातिमरणसंसारन्ति ¶ खन्धनिब्बत्तिं जातिं खन्धभेदं मरणं खन्धपटिपाटिं संसारञ्च. वजन्तीति गच्छन्ति उपेन्ति. इत्थभावञ्ञथाभावन्ति इमं मनुस्सभावं इतो अवसेसअञ्ञनिकायभावञ्च. गतीति पच्चयभावो.
७३६. अविज्जा हायन्ति अविज्जा हि अयं. विज्जागता च ये सत्ताति ये च अरहत्तमग्गविज्जाय किलेसे विज्झित्वा गता खीणासवसत्ता. सेसमुत्तानत्थमेव.
(४) चतुत्थवारे सङ्खारपच्चयाति पुञ्ञापुञ्ञानेञ्जाभिसङ्खारपच्चया.
७३८-९. एतमादीनवं ञत्वाति यदिदं दुक्खं सङ्खारपच्चया, एतं आदीनवन्ति ञत्वा. सब्बसङ्खारसमथाति सब्बेसं वुत्तप्पकारानं सङ्खारानं मग्गञाणेन समथा, उपहतताय फलसमत्थतायाति वुत्तं होति. सञ्ञानन्ति कामसञ्ञादीनं मग्गेनेव उपरोधना. एतं ञत्वा यथातथन्ति एतं ¶ दुक्खक्खयं अविपरीतं ञत्वा. सम्मद्दसाति सम्मादस्सना. सम्मदञ्ञायाति सङ्खतं अनिच्चादितो, असङ्खतञ्च निच्चादितो ञत्वा. मारसंयोगन्ति तेभूमकवट्टं. सेसमुत्तानत्थमेव.
(५) पञ्चमवारे ¶ विञ्ञाणपच्चयाति कम्मसहजातअभिसङ्खारविञ्ञाणपच्चया.
७४१. निच्छातोति नित्तण्हो. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो होति. सेसं पाकटमेव.
(६) छट्ठवारे फस्सपच्चयाति अभिसङ्खारविञ्ञाणसम्पयुत्तफस्सपच्चयाति अत्थो. एवं एत्थ पदपटिपाटिया वत्तब्बानि नामरूपसळायतनानि अवत्वा फस्सो वुत्तो. तानि हि रूपमिस्सकत्ता कम्मसम्पयुत्तानेव न होन्ति, इदञ्च वट्टदुक्खं कम्मतो वा सम्भवेय्य कम्मसम्पयुत्तधम्मतो वाति.
७४२-३. भवसोतानुसारिनन्ति तण्हानुसारिनं. परिञ्ञायाति तीहि परिञ्ञाहि परिजानित्वा. अञ्ञायाति अरहत्तमग्गपञ्ञाय ञत्वा. उपसमे रताति फलसमापत्तिवसेन निब्बाने रता. फस्साभिसमयाति फस्सनिरोधा. सेसं पाकटमेव.
(७) सत्तमवारे ¶ वेदनापच्चयाति कम्मसम्पयुत्तवेदनापच्चया.
७४४-५. अदुक्खमसुखं सहाति अदुक्खमसुखेन सह. एतं दुक्खन्ति ञत्वानाति एतं सब्बं वेदयितं ‘‘दुक्खकारण’’न्ति ञत्वा, विपरिणामट्ठितिअञ्ञाणदुक्खताहि वा दुक्खं ञत्वा. मोसधम्मन्ति नस्सनधम्मं. पलोकिनन्ति जरामरणेहि पलुज्जनधम्मं. फुस्स फुस्साति उदयब्बयञाणेन फुसित्वा फुसित्वा. वयं पस्सन्ति अन्ते भङ्गमेव पस्सन्तो. एवं तत्थ विजानतीति एवं ता वेदना विजानाति, तत्थ वा दुक्खभावं विजानाति. वेदनानं खयाति ततो परं मग्गञाणेन कम्मसम्पयुत्तानं वेदनानं खया. सेसमुत्तानमेव.
(८) अट्ठमवारे तण्हापच्चयाति कम्मसम्भारतण्हापच्चया ¶ .
७४७. एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवन्ति एतं दुक्खस्स सम्भवं तण्हाय आदीनवं ञत्वा. सेसमुत्तानमेव.
(९) नवमवारे उपादानपच्चयाति कम्मसम्भारउपादानपच्चया.
७४८-९. भवोति ¶ विपाकभवो खन्धपातुभावो. भूतो दुक्खन्ति भूतो सम्भूतो वट्टदुक्खं निगच्छति. जातस्स मरणन्ति यत्रापि ‘‘भूतो सुखं निगच्छती’’ति बाला मञ्ञन्ति, तत्रापि दुक्खमेव दस्सेन्तो आह – ‘‘जातस्स मरणं होती’’ति. दुतियगाथाय योजना – अनिच्चादीहि सम्मदञ्ञाय पण्डिता उपादानक्खया जातिक्खयं निब्बानं अभिञ्ञाय न गच्छन्ति पुनब्भवन्ति.
(१०) दसमवारे आरम्भपच्चयाति कम्मसम्पयुत्तवीरियपच्चया.
७५१. अनारम्भे विमुत्तिनोति अनारम्भे निब्बाने विमुत्तस्स. सेसमुत्तानमेव.
(११) एकादसमवारे आहारपच्चयाति कम्मसम्पयुत्ताहारपच्चया. अपरो नयो – चतुब्बिधा सत्ता रूपूपगा, वेदनूपगा, सञ्ञूपगा, सङ्खारूपगाति. तत्थ एकादसविधाय कामधातुया सत्ता रूपूपगा कबळीकाराहारसेवनतो. रूपधातुया सत्ता अञ्ञत्र असञ्ञेहि वेदनूपगा फस्साहारसेवनतो. हेट्ठा तिविधाय अरूपधातुया सत्ता सञ्ञूपगा सञ्ञाभिनिब्बत्तमनोसञ्चेतनाहारसेवनतो ¶ . भवग्गे सत्ता सङ्खारूपगा सङ्खाराभिनिब्बत्तविञ्ञाणाहारसेवनतोति. एवम्पि यं किञ्चि दुक्खं सम्भोति, सब्बं आहारपच्चयाति वेदितब्बं.
७५५. आरोग्यन्ति निब्बानं. सङ्खाय सेवीति चत्तारो पच्चये पच्चवेक्खित्वा सेवमानो, ‘‘पञ्चक्खन्धा द्वादसायतनानि अट्ठारसधातुयो’’ति एवं वा लोकं सङ्खाय ‘‘अनिच्चं दुक्खं अनत्ता’’ति ञाणेन सेवमानो. धम्मट्ठोति चतुसच्चधम्मे ठितो. सङ्ख्यं नोपेतीति ‘‘देवो’’ति वा ‘‘मनुस्सो’’ति वा आदिकं सङ्ख्यं न गच्छति. सेसमुत्तानमेव.
(१२) द्वादसमवारे ¶ इञ्जितपच्चयाति तण्हामानदिट्ठिकम्मकिलेसइञ्जितेसु यतो कुतोचि कम्मसम्भारिञ्जितपच्चया.
७५७. एजं वोस्सज्जाति तण्हं चजित्वा. सङ्खारे उपरुन्धियाति कम्मं कम्मसम्पयुत्ते च सङ्खारे निरोधेत्वा. सेसमुत्तानमेव.
(१३) तेरसमवारे ¶ निस्सितस्स चलितन्ति तण्हाय तण्हादिट्ठिमानेहि वा खन्धे निस्सितस्स सीहसुत्ते (सं. नि. ३.७८) देवानं विय भयचलनं होति. सेसमुत्तानमेव.
(१४) चुद्दसमवारे रूपेहीति रूपभवेहि रूपसमापत्तीहि वा. अरूपाति अरूपभवा अरूपसमापत्तियो वा. निरोधोति निब्बानं.
७६१. मच्चुहायिनोति मरणमच्चु किलेसमच्चु देवपुत्तमच्चुहायिनो, तिविधम्पि तं मच्चुं हित्वा गामिनोति वुत्तं होति. सेसमुत्तानमेव.
(१५) पन्नरसमवारे यन्ति नामरूपं सन्धायाह. तञ्हि लोकेन धुवसुभसुखत्तवसेन ‘‘इदं सच्च’’न्ति उपनिज्झायितं दिट्ठमालोकितं. तदमरियानन्ति इदं अरियानं, अनुनासिकइकारलोपं कत्वा वुत्तं. एतं मुसाति एतं धुवादिवसेन गहितम्पि मुसा, न तादिसं होतीति. पुन यन्ति निब्बानं सन्धायाह. तञ्हि लोकेन रूपवेदनादीनमभावतो ‘‘इदं मुसा नत्थि किञ्ची’’ति उपनिज्झायितं. तदमरियानं एतं सच्चन्ति तं इदं अरियानं एतं निक्किलेससङ्खाता सुभभावा, पवत्तिदुक्खपटिपक्खसङ्खाता सुखभावा, अच्चन्तसन्तिसङ्खाता ¶ निच्चभावा च अनपगमनेन परमत्थतो ‘‘सच्च’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं.
७६२-३. अनत्तनि अत्तमानिन्ति अनत्तनि नामरूपे अत्तमानिं. इदं सच्चन्ति मञ्ञतीति इदं नामरूपं धुवादिवसेन ‘‘सच्च’’न्ति मञ्ञति. येन येन हीति येन येन रूपे वा वेदनाय वा ‘‘मम रूपं, मम वेदना’’तिआदिना नयेन मञ्ञन्ति. ततो तन्ति ततो मञ्ञिताकारा तं नामरूपं होति अञ्ञथा. किं कारणं? तञ्हि तस्स मुसा होति, यस्मा तं यथामञ्ञिताकारा ¶ मुसा होति, तस्मा अञ्ञथा होतीति अत्थो. कस्मा पन मुसा होतीति? मोसधम्मञ्हि इत्तरं, यस्मा यं इत्तरं परित्तपच्चुपट्ठानं, तं मोसधम्मं नस्सनधम्मं होति, तथारूपञ्च नामरूपन्ति. सच्चाभिसमयाति सच्चावबोधा. सेसमुत्तानमेव.
(१६) सोळसमवारे यन्ति छब्बिधमिट्ठारम्मणं सन्धायाह. तञ्हि लोकेन सलभमच्छमक्कटादीहि पदीपबळिसलेपादयो विय ‘‘इदं सुख’’न्ति ¶ उपनिज्झायितं. तदमरियानं एतं दुक्खन्ति तं इदं अरियानं ‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्त’’न्तिआदिना (सु. नि. ५०; चूळनि. खग्गविसाणसुत्तनिद्देस १३६) नयेन ‘‘एतं दुक्ख’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं. पुन यन्ति निब्बानमेव सन्धायाह. तञ्हि लोकेन कामगुणाभावा ‘‘दुक्ख’’न्ति उपनिज्झायितं. तदमरियानन्ति तं इदं अरियानं परमत्थसुखतो ‘‘एतं सुख’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं.
७६५-६. केवलाति अनवसेसा. इट्ठाति इच्छिता पत्थिता. कन्ताति पिया. मनापाति मनवुड्ढिकरा. यावतत्थीति वुच्चतीति यावता एते छ आरम्मणा अत्थीति वुच्चन्ति. वचनब्यत्तयो वेदितब्बो. एते वोति एत्थ वोति निपातमत्तं.
७६७-८. सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनन्ति ‘‘सुख’’मिति अरियेहि पञ्चक्खन्धनिरोधो दिट्ठो, निब्बानन्ति वुत्तं होति. पच्चनीकमिदं होतीति पटिलोममिदं दस्सनं होति. पस्सतन्ति पस्सन्तानं, पण्डितानन्ति वुत्तं होति. यं परेति एत्थ यन्ति वत्थुकामे सन्धायाह. पुन यं परेति एत्थ निब्बानं.
७६९-७१. पस्साति सोतारं आलपति. धम्मन्ति निब्बानधम्मं. सम्पमूळ्हेत्थविद्दसूति सम्पमूळ्हा एत्थ अविद्दसू बाला. किंकारणं सम्पमूळ्हा? निवुतानं तमो होति ¶ , अन्धकारो अपस्सतं ¶ , बालानं अविज्जाय निवुतानं ओत्थटानं अन्धभावकरणो तमो होति, येन निब्बानधम्मं दट्ठुं न सक्कोन्ति. सतञ्च विवटं होति, आलोको पस्सतामिवाति सतञ्च सप्पुरिसानं पञ्ञादस्सनेन पस्सतं आलोकोव विवटं होति निब्बानं. सन्तिके न विजानन्ति, मगा धम्मस्सकोविदाति यं अत्तनो सरीरे तचपञ्चकमत्तं परिच्छिन्दित्वा अनन्तरमेव अधिगन्तब्बतो, अत्तनो खन्धानं वा निरोधमत्ततो सन्तिके निब्बानं, तं एवं सन्तिके सन्तम्पि न विजानन्ति मगभूता जना मग्गामग्गधम्मस्स सच्चधम्मस्स वा अकोविदा, सब्बथा भवराग…पे… सुसम्बुधो. तत्थ मारधेय्यानुपन्नेहीति तेभूमकवट्टं अनुपन्नेहि.
७७२. पच्छिमगाथाय ¶ सम्बन्धो ‘‘एवं असुसम्बुधं को नु अञ्ञत्र मरियेही’’ति. तस्सत्थो – ठपेत्वा अरिये को नु अञ्ञो निब्बानपदं जानितुं अरहति, यं पदं चतुत्थेन अरियमग्गेन सम्मदञ्ञाय अनन्तरमेव अनासवा हुत्वा किलेसपरिनिब्बानेन परिनिब्बन्ति, सम्मदञ्ञाय वा अनासवा हुत्वा अन्ते अनुपादिसेसाय निब्बानधातुया परिनिब्बन्तीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
अत्तमनाति तुट्ठमना. अभिनन्दुन्ति अभिनन्दिंसु. इमस्मिञ्च पन वेय्याकरणस्मिन्ति इमस्मिं सोळसमे वेय्याकरणे. भञ्ञमानेति भणियमाने. सेसं पाकटमेव.
एवं सब्बेसुपि सोळससु वेय्याकरणेसु सट्ठिमत्ते सट्ठिमत्ते कत्वा सट्ठिअधिकानं नवन्नं भिक्खुसतानं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु, सोळसक्खत्तुं चत्तारि चत्तारि कत्वा चतुसट्ठि सच्चानेत्थ वेनेय्यवसेन नानप्पकारतो देसितानीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय द्वयतानुपस्सनासुत्तवण्णना
निट्ठित्ता.
निट्ठितो च ततियो वग्गो अत्थवण्णनानयतो, नामेन
महावग्गोति.
४. अट्ठकवग्गो
१. कामसुत्तवण्णना
७७३. कामं ¶ ¶ ¶ कामयमानस्साति कामसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते अञ्ञतरो ब्राह्मणो सावत्थिया जेतवनस्स च अन्तरे अचिरवतीनदीतीरे ‘‘यवं वपिस्सामी’’ति खेत्तं कसति. भगवा भिक्खुसङ्घपरिवुतो पिण्डाय पविसन्तो तं दिस्वा आवज्जेन्तो अद्दस – ‘‘अस्स ब्राह्मणस्स यवा विनस्सिस्सन्ती’’ति, पुन उपनिस्सयसम्पत्तिं आवज्जेन्तो चस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ‘‘कदा पापुणेय्या’’ति आवज्जेन्तो ‘‘सस्से विनट्ठे सोकाभिभूतो धम्मदेसनं सुत्वा’’ति अद्दस. ततो चिन्तेसि – ‘‘सचाहं तदा एव ब्राह्मणं उपसङ्कमिस्सामि, न मे ओवादं सोतब्बं मञ्ञिस्सति. नानारुचिका हि ब्राह्मणा, हन्द, नं इतो पभुतियेव सङ्गण्हामि, एवं मयि मुदुचित्तो हुत्वा तदा ओवादं सोस्सती’’ति ब्राह्मणं उपसङ्कमित्वा आह – ‘‘किं, ब्राह्मण, करोसी’’ति. ब्राह्मणो ‘‘एवं उच्चाकुलीनो समणो गोतमो मया सद्धिं पटिसन्थारं करोती’’ति तावतकेनेव भगवति पसन्नचित्तो हुत्वा ‘‘खेत्तं, भो गोतम, कसामि यवं वपिस्सामी’’ति आह. अथ सारिपुत्तत्थेरो चिन्तेसि – ‘‘भगवा ब्राह्मणेन सद्धिं पटिसन्थारं अकासि, न च अहेतु अप्पच्चया तथागता एवं करोन्ति, हन्दाहम्पि तेन सद्धिं पटिसन्थारं करोमी’’ति ब्राह्मणं उपसङ्कमित्वा तथेव पटिसन्थारमकासि. एवं महामोग्गल्लानत्थेरो सेसा च असीति महासावका. ब्राह्मणो अतीव अत्तमनो अहोसि.
अथ भगवा सम्पज्जमानेपि सस्से एकदिवसं कतभत्तकिच्चो सावत्थितो जेतवनं गच्छन्तो मग्गा ओक्कम्म ब्राह्मणस्स सन्तिकं गन्त्वा आह – ‘‘सुन्दरं ते, ब्राह्मण, यवक्खेत्त’’न्ति. ‘‘एवं, भो गोतम, सुन्दरं, सचे सम्पज्जिस्सति, तुम्हाकम्पि संविभागं ¶ करिस्सामी’’ति. अथस्स चतुमासच्चयेन यवा निप्फज्जिंसु. तस्स ‘‘अज्ज वा स्वे वा लायिस्सामी’’ति उस्सुक्कं कुरुमानस्सेव महामेघो उट्ठहित्वा सब्बरत्तिं वस्सि. अचिरवती नदी पूरा आगन्त्वा सब्बं यवं वहि. ब्राह्मणो सब्बरत्तिं अनत्तमनो हुत्वा पभाते नदीतीरं गतो सब्बं सस्सविपत्तिं दिस्वा ‘‘विनट्ठोम्हि, कथं दानि जीविस्सामी’’ति बलवसोकं उप्पादेसि ¶ . भगवापि तमेव ¶ रत्तिं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘अज्ज ब्राह्मणस्स धम्मदेसनाकालो’’ति ञत्वा भिक्खाचारवत्तेन सावत्थिं पविसित्वा ब्राह्मणस्स घरद्वारे अट्ठासि. ब्राह्मणो भगवन्तं दिस्वा ‘‘सोकाभिभूतं मं अस्सासेतुकामो समणो गोतमो आगतो’’ति चिन्तेत्वा आसनं पञ्ञापेत्वा पत्तं गहेत्वा भगवन्तं निसीदापेसि. भगवा जानन्तोव ब्राह्मणं पुच्छि – ‘‘किं ब्राह्मण पदुट्ठचित्तो विहासी’’ति? आम, भो गोतम, सब्बं मे यवक्खेत्तं उदकेन वूळ्हन्ति. अथ भगवा ‘‘न, ब्राह्मण, विपन्ने दोमनस्सं, सम्पन्ने च सोमनस्सं कातब्बं. कामा हि नाम सम्पज्जन्तिपि विपज्जन्तिपी’’ति वत्वा तस्स ब्राह्मणस्स सप्पायं ञत्वा धम्मदेसनावसेन इमं सुत्तमभासि. तत्थ सङ्खेपतो पदत्थसम्बन्धमत्तमेव वण्णयिस्साम, वित्थारो पन निद्देसे (महानि. १) वुत्तनयेनेव वेदितब्बो. यथा च इमस्मिं सुत्ते, एवं इतो परं सब्बसुत्तेसु.
तत्थ कामन्ति मनापियरूपादितेभूमकधम्मसङ्खातं वत्थुकामं, कामयमानस्साति इच्छमानस्स. तस्स चे तं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धा पीतिमनो होतीति एकंसं तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति.
७७४. तस्स चे कामयानस्साति तस्स पुग्गलस्स कामे इच्छमानस्स, कामेन वा यायमानस्स. छन्दजातस्साति ¶ जाततण्हस्स. जन्तुनोति सत्तस्स. ते कामा परिहायन्तीति ते कामा परिहायन्ति चे. सल्लविद्धोव रुप्पतीति अथ अयोमयादिना सल्लेन विद्धो विय पीळीयति.
७७५. ततियगाथाय सङ्खेपत्थो – यो पन इमे कामे तत्थ छन्दरागविक्खम्भनेन वा समुच्छेदेन वा अत्तनो पादेन सप्पस्स सिरं इव परिवज्जेति. सो भिक्खु सब्बं लोकं विसरित्वा ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्ततीति.
७७६-८. ततो ¶ परासं तिस्सन्नं गाथानं अयं सङ्खेपत्थो – यो एतं सालिक्खेत्तादिं खेत्तं वा घरवत्थादिं वत्थुं वा कहापणसङ्खातं हिरञ्ञं वा गोअस्सभेदं गवास्सं वा इत्थिसञ्ञिका थियो वा ञातिबन्धवादी बन्धू वा अञ्ञे वा मनापियरूपादी पुथु कामे अनुगिज्झति, तं पुग्गलं अबलसङ्खाता किलेसा बलीयन्ति सहन्ति मद्दन्ति, सद्धाबलादिविरहेन वा अबलं तं पुग्गलं अबला किलेसा बलीयन्ति, अबलत्ता बलीयन्तीति अत्थो. अथ तं कामगिद्धं कामे रक्खन्तं ¶ परियेसन्तञ्च सीहादयो च पाकटपरिस्सया कायदुच्चरितादयो च अपाकटपरिस्सया मद्दन्ति, ततो अपाकटपरिस्सयेहि अभिभूतं तं पुग्गलं जातिआदिदुक्खं भिन्नं नावं उदकं विय अन्वेति. तस्मा कायगतासतिआदिभावनाय जन्तु सदा सतो हुत्वा विक्खम्भनसमुच्छेदवसेन रूपादीसु वत्थुकामेसु सब्बप्पकारम्पि किलेसकामं परिवज्जेन्तो कामानि परिवज्जये. एवं ते कामे पहाय तप्पहानकरमग्गेनेव चतुब्बिधम्पि तरे ओघं तरेय्य तरितुं सक्कुणेय्य. ततो यथा पुरिसो उदकगरुकं नावं सिञ्चित्वा लहुकाय नावाय अप्पकसिरेनेव पारगू भवेय्य, पारं गच्छेय्य, एवमेव अत्तभावनावं किलेसूदकगरुकं सिञ्चित्वा लहुकेन अत्तभावेन पारगू भवेय्य, सब्बधम्मपारं निब्बानं गतो भवेय्य, अरहत्तप्पत्तिया गच्छेय्य च, अनुपादिसेसाय निब्बानधातुया परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने ¶ ब्राह्मणो च ब्राह्मणी च सोतापत्तिफले पतिट्ठहिंसूति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कामसुत्तवण्णना निट्ठिता.
२. गुहट्ठकसुत्तवण्णना
७७९. सत्तो ¶ ¶ गुहायन्ति गुहट्ठकसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते आयस्मा पिण्डोलभारद्वाजो कोसम्बियं गंङ्गातीरे आवट्टकं नाम उतेनस्स उय्यानं, तत्थ अगमासि सीतले पदेसे दिवाविहारं निसीदितुकामो. अञ्ञदापि चायं गच्छतेव तत्थ पुब्बासेवनेन यथा गवम्पतित्थेरो तावतिंसभवनन्ति वुत्तनयमेतं वङ्गीससुत्तवण्णनायं. सो तत्थ गङ्गातीरे सीतले रुक्खमूले समापत्तिं अप्पेत्वा दिवाविहारं निसीदि. राजापि खो उतेनो तं दिवसंयेव उय्यानकीळिकं गन्त्वा बहुदेव दिवसभागं नच्चगीतादीहि उय्याने कीळित्वा पानमदमत्तो एकिस्सा इत्थिया अङ्के सीसं कत्वा सयि. सेसित्थियो ‘‘सुत्तो राजा’’ति उट्ठहित्वा उय्याने पुप्फफलादीनि गण्हन्तियो थेरं दिस्वा हिरोत्तप्पं उपट्ठापेत्वा ‘‘मा सद्दं अकत्था’’ति अञ्ञमञ्ञं निवारेत्वा अप्पसद्दा उपसङ्कमित्वा वन्दित्वा थेरं सम्परिवारेत्वा निसीदिंसु. थेरो समापत्तितो वुट्ठाय तासं धम्मं देसेसि, ता तुट्ठा ‘‘साधु साधू’’ति वत्वा सुणन्ति.
रञ्ञो सीसं अङ्केनादाय निसिन्नित्थी ‘‘इमा मं ओहाय कीळन्ती’’ति तासु इस्सापकता ऊरुं चालेत्वा राजानं पबोधेसि. राजा पटिबुज्झित्वा इत्थागारं अपस्सन्तो ‘‘कुहिं इमा वसलियो’’ति आह. सा आह – ‘‘तुम्हेसु अबहुकता ‘समणं रमयिस्सामा’ति गता’’ति. सो कुद्धो थेराभिमुखो अगमासि. ता इत्थियो राजानं दिस्वा एकच्चा उट्ठहिंसु, एकच्चा ‘‘महाराज, पब्बजितस्स सन्तिके धम्मं सुणामा’’ति न उट्ठहिंसु. सो तेन भिय्योसोमत्ताय ¶ कुद्धो थेरं अवन्दित्वाव ‘‘किमत्थं आगतोसी’’ति आह. ‘‘विवेकत्थं महाराजा’’ति. सो ‘‘विवेकत्थाय आगता एवं इत्थागारपरिवुता निसीदन्ती’’ति वत्वा ‘‘तव विवेकं कथेही’’ति आह. थेरो विसारदोपि विवेककथाय ‘‘नायं अञ्ञातुकामो पुच्छती’’ति तुण्ही अहोसि. राजा ‘‘सचे न कथेसि, तम्बकिपिल्लिकेहि तं खादापेस्सामी’’ति अञ्ञतरस्मिं असोकरुक्खे तम्बकिपिल्लिकपुटं गण्हन्तो अत्तनोव उपरि विकिरि. सो सरीरं पुञ्छित्वा अञ्ञं पुटं गहेत्वा थेराभिमुखो अगमासि. थेरो ‘‘सचायं राजा मयि अपरज्झेय्य ¶ , अपायाभिमुखो भवेय्या’’ति तं अनुकम्पमानो इद्धिया आकासं अब्भुग्गन्त्वा गतो.
ततो ¶ इत्थियो आहंसु – ‘‘महाराज, अञ्ञे राजानो ईदिसं पब्बजितं दिस्वा पुप्फगन्धादीहि पूजेन्ति, त्वं तम्बकिपिल्लिकपुटेन आसादेतुं आरद्धो अहोसि, कुलवंसं नासेतुं उट्ठितो’’ति. सो अत्तनो दोसं ञत्वा तुण्ही हुत्वा उय्यानपालं पुच्छि – ‘‘अञ्ञम्पि दिवसं थेरो इधागच्छती’’ति? ‘‘आम, महाराजा’’ति. तेन हि यदा आगच्छति, तदा मे आरोचेय्यासीति. सो एकदिवसं थेरे आगते आरोचेसि. राजापि थेरं उपसङ्कमित्वा पञ्हं पुच्छित्वा पाणेहि सरणं गतो अहोसि. तम्बकिपिल्लिकपुटेन आसादितदिवसे पन थेरो आकासेनागन्त्वा पुन पथवियं निमुज्जित्वा भगवतो गन्धकुटियं उम्मुज्जि. भगवापि खो दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पयमानो थेरं दिस्वा ‘‘किं, भारद्वाज, अकाले आगतोसी’’ति आह. थेरो ‘‘आम भगवा’’ति वत्वा सब्बं तं पवत्तिं आरोचेसि. तं सुत्वा भगवा ‘‘किं करिस्सति तस्स विवेककथा कामगुणगिद्धस्सा’’ति वत्वा दक्खिणेन पस्सेन निपन्नो एव थेरस्स धम्मदेसनत्थं इमं सुत्तमभासि.
तत्थ सत्तोति लग्गो. गुहायन्ति काये. कायो हि रागादीनं वाळानं वसनोकासतो ‘‘गुहा’’ति वुच्चति. बहुनाभिछन्नोति बहुना रागादिकिलेसजालेन अभिच्छन्नो. एतेन अज्झत्तबन्धनं वुत्तं. तिट्ठन्ति रागादिवसेन तिट्ठन्तो. नरोति सत्तो. मोहनस्मिं पगाळ्होति मोहनं वुच्चति कामगुणा. एत्थ हि देवमनुस्सा मुय्हन्ति, तेसु अज्झोगाळ्हो हुत्वा ¶ . एतेन बहिद्धाबन्धनं वुत्तं. दूरे विवेका हि तथाविधो सोति सो तथारूपो नरो तिविधापि कायविवेकादिका विवेका दूरे अनासन्ने. किंकारणा? कामा हि लोके न हि सुप्पहाया, यस्मा लोके कामा सुप्पहाया न होन्तीति वुत्तं होति.
७८०. एवं पठमगाथाय ‘‘दूरे विवेका तथाविधो’’ति साधेत्वा पुन तथाविधानं सत्तानं धम्मतं आविकरोन्तो ‘‘इच्छानिदाना’’ति गाथमाह. तत्थ इच्छानिदानाति तण्हाहेतुका. भवसातबद्धाति सुखवेदनादिम्हि भवसाते बद्धा. ते दुप्पमुञ्चाति ते भवसातवत्थुभूता ¶ धम्मा, ते वा तत्थ बद्धा इच्छानिदाना सत्ता दुप्पमोचया. न हि अञ्ञमोक्खाति अञ्ञेन च मोचेतुं न सक्कोन्ति. कारणवचनं वा एतं, ते सत्ता दुप्पमुञ्चा. कस्मा? यस्मा अञ्ञेन मोचेतब्बा न होन्ति. यदि पन मुञ्चेय्युं, सकेन थामेन मुञ्चेय्युन्ति अयमस्स अत्थो. पच्छा पुरे वापि अपेक्खमानाति अनागते अतीते वा कामे अपेक्खमाना. इमेव कामे पुरिमेव जप्पन्ति इमे वा पच्चुप्पन्ने कामे पुरिमे वा दुविधेपि अतीतानागते बलवतण्हाय पत्थयमाना. इमेसञ्च द्विन्नं पदानं ‘‘ते दुप्पमुञ्चा न हि अञ्ञमोक्खा’’ति इमिना सह सम्बन्धो ¶ वेदितब्बो, इतरथा ‘‘अपेक्खमाना जप्पं किं करोन्ति किं वा कता’’ति न पञ्ञायेय्युं.
७८१-२. एवं पठमगाथाय ‘‘दूरे विवेका तथाविधो’’ति साधेत्वा दुतियगाथाय च तथाविधानं सत्तानं धम्मतं आविकत्वा इदानि नेसं पापकम्मकरणं आविकरोन्तो ‘‘कामेसु गिद्धा’’ति गाथमाह. तस्सत्थो – ते सत्ता कामेसु परिभोगतण्हाय गिद्धा परियेसनादिमनुयुत्तत्ता पसुता सम्मोहमापन्नत्ता पमूळ्हा अवगमनताय मच्छरिताय बुद्धादीनं वचनं अनादियनताय च अवदानिया. कायविसमादिम्हि विसमे निविट्ठा अन्तकाले मरणदुक्खूपनीता ‘‘किंसू भविस्साम इतो चुतासे’’ति परिदेवयन्तीति. यस्मा एतदेव, तस्मा हि सिक्खेथ…पे… माहु धीराति. तत्थ सिक्खेथाति तिस्सो सिक्खा आपज्जेय्य. इधेवाति ¶ इमस्मिंयेव सासने. सेसमुत्तानमेव.
७८३. इदानि ये तथा न करोन्ति, तेसं ब्यसनप्पत्तिं दस्सेन्तो ‘‘पस्सामी’’ति गाथमाह. तत्थ पस्सामीति मंसचक्खुआदीहि पेक्खामि. लोकेति अपायादिम्हि. परिफन्दमानन्ति इतो चितो च फन्दमानं. पजं इमन्ति इमं सत्तकायं. तण्हगतन्ति तण्हाय गतं अभिभूतं, निपातितन्ति अधिप्पायो. भवेसूति कामभवादीसु. हीना नराति हीनकम्मन्ता नरा. मच्चुमुखे लपन्तीति अन्तकाले सम्पत्ते मरणमुखे परिदेवन्ति. अवीततण्हासेति अविगततण्हा. भवाभवेसूति कामभवादीसु. अथ वा भवाभवेसूति भवभवेसु, पुनप्पुनभवेसूति वुत्तं होति.
७८४. इदानि यस्मा अवीततण्हा एवं फन्दन्ति च लपन्ति च, तस्मा तण्हाविनये समादपेन्तो ‘‘ममायिते’’ति गाथमाह. तत्थ ममायितेति तण्हादिट्ठिममत्तेहि ‘‘मम’’न्ति परिग्गहिते वत्थुस्मिं. पस्सथाति सोतारे ¶ आलपन्तो आह. एतम्पीति एतम्पि आदीनवं. सेसं पाकटमेव.
७८५. एवमेत्थ पठमगाथाय अस्सादं, ततो पराहि चतूहि आदीनवञ्च दस्सेत्वा इदानि सउपायं निस्सरणं निस्सरणानिसंसञ्च दस्सेतुं सब्बाहि वा एताहि कामानं आदीनवं ओकारं संकिलेसञ्च दस्सेत्वा इदानि नेक्खम्मे आनिसंसं दस्सेतुं ‘‘उभोसु अन्तेसू’’ति गाथाद्वयमाह. तत्थ उभोसु अन्तेसूति फस्सफस्ससमुदयादीसु द्वीसु परिच्छेदेसु. विनेय्य छन्दन्ति छन्दरागं विनेत्वा. फस्सं परिञ्ञायाति चक्खुसम्फस्सादिफस्सं, फस्सानुसारेन वा ¶ तंसम्पयुत्ते सब्बेपि अरूपधम्मे, तेसं वत्थुद्वारारम्मणवसेन रूपधम्मे चाति सकलम्पि नामरूपं तीहि परिञ्ञाहि परिजानित्वा. अनानुगिद्धोति रूपादीसु सब्बधम्मेसु अगिद्धो. यदत्तगरही तदकुब्बमानोति यं अत्तना गरहति, तं अकुरुमानो. नलिप्पती दिट्ठसुतेसु धीरोति सो एवरूपो धितिसम्पन्नो धीरो दिट्ठेसु च सुतेसु च धम्मेसु द्विन्नं लेपानं एकेनपि लेपेन न लिप्पति. आकासमिव निरुपलित्तो अच्चन्तवोदानप्पत्तो होति.
७८६. सञ्ञं परिञ्ञाति गाथाय पन अयं सङ्खेपत्थो – न केवलञ्च ¶ फस्समेव, अपिच खो पन कामसञ्ञादिभेदं सञ्ञम्पि, सञ्ञानुसारेन वा पुब्बे वुत्तनयेनेव नामरूपं तीहि परिञ्ञाहि परिजानित्वा इमाय पटिपदाय चतुब्बिधम्पि वितरेय्य ओघं, ततो सो तिण्णोघो तण्हादिट्ठिपरिग्गहेसु तण्हादिट्ठिलेपप्पहानेन नोपलित्तो खीणासवमुनि रागादिसल्लानं अब्बूळ्हत्ता अब्बूळ्हसल्लो सतिवेपुल्लप्पत्तिया अप्पमत्तो चरं, पुब्बभागे वा अप्पमत्तो चरं तेन अप्पमादचारेन अब्बूळ्हसल्लो हुत्वा सकपरत्तभावादिभेदं नासीसती लोकमिमं परञ्च, अञ्ञदत्थु चरिमचित्तनिरोधा निरुपादानो जातवेदोव परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि धम्मनेत्तिट्ठपनमेव करोन्तो, न उत्तरिं इमाय देसनाय मग्गं वा फलं वा उप्पादेसि खीणासवस्स देसितत्ताति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय गुहट्ठकसुत्तवण्णना निट्ठिता.
३. दुट्ठट्ठकसुत्तवण्णना
७८७. वदन्ति ¶ ¶ वे दुट्ठमनापीति दुट्ठट्ठकसुत्तं. का उप्पत्ति? आदिगाथाय ताव उप्पत्ति – मुनिसुत्तनयेन भगवतो भिक्खुसङ्घस्स च उप्पन्नलाभसक्कारं असहमाना तित्थिया सुन्दरिं परिब्बाजिकं उय्योजेसुं. सा किर जनपदकल्याणी सेतवत्थपरिब्बाजिकाव अहोसि. सा सुन्हाता सुनिवत्था मालागन्धविलेपनविभूसिता भगवतो धम्मं सुत्वा सावत्थिवासीनं जेतवनतो निक्खमनवेलाय सावत्थितो निक्खमित्वा जेतवनाभिमुखी गच्छति. मनुस्सेहि च ‘‘कुहिं गच्छसी’’ति पुच्छिता ‘‘समणं गोतमं सावके चस्स रमयितुं गच्छामी’’ति वत्वा जेतवनद्वारकोट्ठके विचरित्वा जेतवनद्वारकोट्ठके पिदहिते नगरं पविसित्वा पभाते पुन जेतवनं गन्त्वा गन्धकुटिसमीपे पुप्फानि विचिनन्ती विय चरति ¶ . बुद्धुपट्ठानं आगतेहि च मनुस्सेहि ‘‘किमत्थं आगतासी’’ति पुच्छिता यंकिञ्चिदेव भणति. एवं अड्ढमासमत्ते वीतिक्कन्ते तित्थिया तं जीविता वोरोपेत्वा परिखातटे निक्खिपित्वा पभाते ‘‘सुन्दरिं न पस्सामा’’ति कोलाहलं कत्वा रञ्ञो च आरोचेत्वा तेन अनुञ्ञाता जेतवनं पविसित्वा विचिनन्ता विय तं निक्खित्तट्ठाना उद्धरित्वा मञ्चकं आरोपेत्वा नगरं अभिहरित्वा उपक्कोसं अकंसु. सब्बं पाळियं (उदा. ३८) आगतनयेनेव वेदितब्बं.
भगवा तं दिवसं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘तित्थिया अज्ज अयसं उप्पादेस्सन्ती’’ति ञत्वा ‘‘तेसं सद्दहित्वा मादिसे चित्तं पकोपेत्वा महाजनो अपायाभिमुखो मा अहोसी’’ति गन्धकुटिद्वारं पिदहित्वा अन्तोगन्धकुटियंयेव अच्छि, न नगरं पिण्डाय पाविसि. भिक्खू पन द्वारं पिदहितं दिस्वा पुब्बसदिसमेव पविसिंसु. मनुस्सा भिक्खू दिस्वा नानप्पकारेहि अक्कोसिंसु. अथ आयस्मा आनन्दो भगवतो तं पवत्तिं आरोचेत्वा ‘‘तित्थियेहि, भन्ते, महाअयसो उप्पादितो, न सक्का इध वसितुं, विपुलो जम्बुदीपो, अञ्ञत्थ गच्छामा’’ति आह. तत्थपि अयसे उट्ठिते कुहिं गमिस्ससि आनन्दाति? ‘‘अञ्ञं नगरं भगवा’’ति. अथ भगवा ‘‘आगमेहि, आनन्द, सत्ताहमेवायं सद्दो भविस्सति, सत्ताहच्चयेन येहि अयसो ¶ कतो, तेसंयेव उपरि पतिस्सती’’ति वत्वा आनन्दत्थेरस्स धम्मदेसनत्थं ‘‘वदन्ति वे’’ति इमं गाथमभासि.
तत्थ ¶ वदन्तीति भगवन्तं भिक्खुसङ्घञ्च उपवदन्ति. दुट्ठमनापि एके अथोपि वे सच्चमनाति एकच्चे दुट्ठचित्ता, एकच्चे तथसञ्ञिनोपि हुत्वा, तित्थिया दुट्ठचित्ता, ये तेसं वचनं सुत्वा सद्दहिंसु, ते सच्चमनाति अधिप्पायो. वादञ्च जातन्ति एतं अक्कोसवादं ¶ उप्पन्नं. मुनि नो उपेतीति अकारकताय च अकुप्पनताय च बुद्धमुनि न उपेति. तस्मा मुनी नत्थि खिलो कुहिञ्चीति तेन कारणेन अयं मुनि रागादिखिलेहि नत्थि खिलो कुहिञ्चीति वेदितब्बो.
७८८. इमञ्च गाथं वत्वा भगवा आनन्दत्थेरं पुच्छि, ‘‘एवं खुंसेत्वा वम्भेत्वा वुच्चमाना भिक्खू, आनन्द, किं वदन्ती’’ति. न किञ्चि भगवाति. ‘‘न, आनन्द, ‘अहं सीलवा’ति सब्बत्थ तुण्ही भवितब्बं, लोके हि नाभासमानं जानन्ति मिस्सं बालेहि पण्डित’’न्ति वत्वा, ‘‘भिक्खू, आनन्द, ते मनुस्से एवं पटिचोदेन्तू’’ति धम्मदेसनत्थाय ‘‘अभूतवादी निरयं उपेती’’ति इमं गाथमभासि. थेरो तं उग्गहेत्वा भिक्खू आह – ‘‘मनुस्सा तुम्हेहि इमाय गाथाय पटिचोदेतब्बा’’ति. भिक्खू तथा अकंसु. पण्डितमनुस्सा तुण्ही अहेसुं. राजापि राजपुरिसे सब्बतो पेसेत्वा येसं धुत्तानं लञ्जं दत्वा तित्थिया तं मारापेसुं, ते गहेत्वा निग्गय्ह तं पवत्तिं ञत्वा तित्थिये परिभासि. मनुस्सापि तित्थिये दिस्वा लेड्डुना पहरन्ति, पंसुना ओकिरन्ति ‘‘भगवतो अयसं उप्पादेसु’’न्ति. आनन्दत्थेरो तं दिस्वा भगवतो आरोचेसि, भगवा थेरस्स इमं गाथमभासि ‘‘सकञ्हि दिट्ठिं…पे… वदेय्या’’ति.
तस्सत्थो – यायं दिट्ठि तित्थियजनस्स ‘‘सुन्दरिं मारेत्वा समणानं सक्यपुत्तियानं अवण्णं पकासेत्वा एतेनुपायेन लद्धं सक्कारं सादियिस्सामा’’ति, सो तं दिट्ठिं कथं अतिक्कमेय्य, अथ खो सो अयसो तमेव तित्थियजनं पच्चागतो तं दिट्ठिं अच्चेतुं असक्कोन्तं. यो वा सस्सतादिवादी, सोपि सकं दिट्ठिं कथं अच्चयेय्य तेन दिट्ठिच्छन्देन अनुनीतो ताय च दिट्ठिरुचिया निविट्ठो, अपिच खो पन सयं समत्तानि ¶ पकुब्बमानो अत्तनाव परिपुण्णानि तानि दिट्ठिगतानि करोन्तो यथा जानेय्य, तथेव वदेय्याति.
७८९. अथ राजा सत्ताहच्चयेन तं कुणपं छड्डापेत्वा सायन्हसमयं ¶ विहारं गन्त्वा भगवन्तं अभिवादेत्वा आह – ‘‘ननु, भन्ते, ईदिसे अयसे उप्पन्ने मय्हम्पि आरोचेतब्बं सिया’’ति. एवं वुत्ते भगवा, ‘‘न, महाराज, ‘अहं सीलवा गुणसम्पन्नो’ति परेसं आरोचेतुं ¶ अरियानं पतिरूप’’न्ति वत्वा तस्सा अट्ठुप्पत्तियं ‘‘यो अत्तनो सीलवतानी’’ति अवसेसगाथायो अभासि.
तत्थ सीलवतानीति पातिमोक्खादीनि सीलानि आरञ्ञिकादीनि धुतङ्गवतानि च. अनानुपुट्ठोति अपुच्छितो. पावाति वदति. अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावाति यो एवं अत्तानं सयमेव वदति, तस्स तं वादं ‘‘अनरियधम्मो एसो’’ति कुसला एवं कथेन्ति.
७९०. सन्तोति रागादिकिलेसवूपसमेन सन्तो, तथा अभिनिब्बुतत्तो. इतिहन्ति सीलेसु अकत्थमानोति ‘‘अहमस्मि सीलसम्पन्नो’’तिआदिना नयेन इति सीलेसु अकत्थमानो, सीलनिमित्तं अत्तूपनायिकं वाचं अभासमानोति वुत्तं होति. तमरियधम्मं कुसला वदन्तीति तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति बुद्धादयो खन्धादिकुसला वदन्ति. यस्सुस्सदा नत्थि कुहिञ्चि लोकेति यस्स खीणासवस्स रागादयो सत्त उस्सदा कुहिञ्चि लोके नत्थि, तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति एवं कुसला वदन्तीति सम्बन्धो.
७९१. एवं खीणासवपटिपत्तिं दस्सेत्वा इदानि दिट्ठिगतिकानं तित्थियानं पटिपत्तिं रञ्ञो दस्सेन्तो आह – ‘‘पकप्पिता सङ्खता’’ति. तत्थ पकप्पिताति परिकप्पिता. सङ्खताति पच्चयाभिसङ्खता. यस्साति यस्स कस्सचि दिट्ठिगतिकस्स. धम्माति दिट्ठियो. पुरक्खताति पुरतो कता. सन्तीति संविज्जन्ति. अवीवदाताति अवोदाता. यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्तिन्ति यस्सेते दिट्ठिधम्मा पुरक्खता अवोदाता सन्ति, सो एवंविधो यस्मा अत्तनि तस्सा दिट्ठिया दिट्ठिधम्मिकञ्च ¶ ¶ सक्कारादिं, सम्परायिकञ्च गतिविसेसादिं आनिसंसं पस्सति, तस्मा तञ्च आनिसंसं, तञ्च कुप्पताय च पटिच्चसमुप्पन्नताय च सम्मुतिसन्तिताय च कुप्पपटिच्चसन्तिसङ्खातं दिट्ठिं निस्सितोव होति, सो तन्निस्सितत्ता अत्तानं वा उक्कंसेय्य परे वा वम्भेय्य अभूतेहिपि गुणदोसेहि.
७९२. एवं निस्सितेन च दिट्ठीनिवेसा…पे… आदियती च धम्मन्ति. तत्थ दिट्ठीनिवेसाति इदंसच्चाभिनिवेससङ्खातानि दिट्ठिनिवेसनानि. न हि स्वातिवत्ताति सुखेन अतिवत्तितब्बा न होन्ति. धम्मेसु निच्छेय्य समुग्गहीतन्ति द्वासट्ठिदिट्ठिधम्मेसु तं तं समुग्गहितं अभिनिविट्ठं धम्मं निच्छिनित्वा पवत्तत्ता दिट्ठिनिवेसा न हि स्वातिवत्ताति वुत्तं होति. तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मन्ति यस्मा न हि स्वातिवत्ता ¶ , तस्मा नरो तेसुयेव दिट्ठिनिवेसनेसु अजसीलगोसीलकुक्कुरसीलपञ्चातपमरुप्पपातउक्कुटिकप्पधानकण्टकापस्सयादिभेदं सत्थारधम्मक्खानगणादिभेदञ्च तं तं धम्मं निरस्सति च आदियति च जहति च गण्हाति च वनमक्कटो विय तं तं साखन्ति वुत्तं होति. एवं निरस्सन्तो च आदियन्तो च अनवट्ठितचित्तत्ता असन्तेहिपि गुणदोसेहि अत्तनो वा परस्स वा यसायसं उप्पादेय्य.
७९३. यो पनायं सब्बदिट्ठिगतादिदोसधुननाय पञ्ञाय समन्नागतत्ता धोनो, तस्स धोनस्स हि…पे… अनूपयो सो. किं वुत्तं होति? धोनधम्मसमन्नागमा धोनस्स धुतसब्बपापस्स अरहतो कत्थचि लोके तेसु तेसु भवेसु पकप्पिता दिट्ठि नत्थि, सो तस्सा दिट्ठिया अभावेन, याय च अत्तना कतं पापकम्मं पटिच्छादेन्ता तित्थिया मायाय मानेन वा एतं अगतिं गच्छन्ति, तम्पि मायञ्च मानञ्च पहाय धोनो रागादीनं दोसानं केन गच्छेय्य, दिट्ठधम्मे सम्पराये वा निरयादीसु गतिविसेसेसु केन सङ्खं गच्छेय्य, अनूपयो सो, सो हि तण्हादिट्ठिउपयानं द्विन्नं अभावेन अनूपयोति.
७९४. यो पन तेसं ¶ द्विन्नं भावेन उपयो होति, सो उपयो हि…पे… दिट्ठिमिधेव सब्बन्ति. तत्थ उपयोति तण्हादिट्ठिनिस्सितो. धम्मेसु उपेति वादन्ति ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा एवं तेसु ¶ तेसु धम्मेसु उपेति वादं. अनूपयं केन कथं वदेय्याति तण्हादिट्ठिपहानेन अनूपयं खीणासवं केन रागेन वा दोसेन वा कथं ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा वदेय्य, एवं अनुपवज्जो च सो किं तित्थिया विय कतपटिच्छादको भविस्सतीति अधिप्पायो. अत्ता निरत्ता न हि तस्स अत्थीति तस्स हि अत्तदिट्ठि वा उच्छेददिट्ठि वा नत्थि, गहणं मुञ्चनं वापि अत्तनिरत्तसञ्ञितं नत्थि. किंकारणा नत्थीति चे? अधोसि सो दिट्ठिमिधेव सब्बं, यस्मा सो इधेव अत्तभावे ञाणवातेन सब्बं दिट्ठिगतं अधोसि, पजहि, विनोदेसीति अरहत्तनिकूटेन देसनं निट्ठापेसि. तं सुत्वा राजा अत्तमनो भगवन्तं अभिवादेत्वा पक्कामीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय दुट्ठट्ठकसुत्तवण्णना निट्ठिता.
४. सुद्धट्ठकसुत्तवण्णना
७९५. पस्सामि ¶ सुद्धन्ति सुद्धट्ठकसुत्तं. का उप्पत्ति? अतीते किर कस्सपस्स भगवतो काले बाराणसिवासी अञ्ञतरो कुटुम्बिको पञ्चहि सकटसतेहि पच्चन्तजनपदं अगमासि भण्डग्गहणत्थं. तत्थ वनचरकेन सद्धिं मित्तं कत्वा तस्स पण्णाकारं दत्वा पुच्छि – ‘‘कच्चि, ते सम्म, चन्दनसारं दिट्ठपुब्ब’’न्ति? ‘‘आम सामी’’ति च वुत्ते तेनेव सद्धिं चन्दनवनं पविसित्वा सब्बसकटानि चन्दनसारस्स पूरेत्वा तम्पि वनचरकं ‘‘यदा, सम्म, बाराणसिं आगच्छसि, तदा चन्दनसारं गहेत्वा आगच्छेय्यासी’’ति वत्वा बाराणसिंयेव अगमासि. अथापरेन समयेन सोपि वनचरको चन्दनसारं गहेत्वा तस्स घरं अगमासि. सो तं दिस्वा सब्बं पटिसन्थारं कत्वा सायन्हसमये चन्दनसारं पिसापेत्वा समुग्गं पूरेत्वा ‘‘गच्छ, सम्म, न्हायित्वा आगच्छा’’ति अत्तनो पुरिसेन सद्धिं न्हानतित्थं ¶ पेसेसि. तेन च समयेन बाराणसियं उस्सवो होति. अथ बाराणसिवासिनो पातोव दानं ¶ दत्वा सायं सुद्धवत्थनिवत्था मालागन्धादीनि गहेत्वा कस्सपस्स भगवतो महाचेतियं वन्दितुं गच्छन्ति. सो वनचरको ते दिस्वा ‘‘महाजनो कुहिं गच्छती’’ति पुच्छि. ‘‘विहारं चेतियवन्दनत्थाया’’ति च सुत्वा सयम्पि अगमासि. तत्थ मनुस्से हरितालमनोसिलादीहि नानप्पकारेहि चेतिये पूजं करोन्ते दिस्वा किञ्चि चित्रं कातुं अजानन्तो तं चन्दनं गहेत्वा महाचेतिये सुवण्णिट्ठकानं. उपरि कंसपातिमत्तं मण्डलं अकासि. अथ तत्थ सूरियुग्गमनवेलायं सूरियरस्मियो उट्ठहिंसु. सो तं दिस्वा पसीदि, पत्थनञ्च अकासि ‘‘यत्थ यत्थ निब्बत्तामि, ईदिसा मे रस्मियो उरे उट्ठहन्तू’’ति. सो कालं कत्वा तावतिंसेसु निब्बत्ति. तस्स उरे रस्मियो उट्ठहिंसु, चन्दमण्डलं वियस्स उरमण्डलं विरोचति, ‘‘चन्दाभो देवपुत्तो’’त्वेव च नं सञ्जानिंसु.
सो ताय सम्पत्तिया छसु देवलोकेसु अनुलोमपटिलोमतो एकं बुद्धन्तरं खेपेत्वा अम्हाकं भगवति उप्पन्ने सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, तथेवस्स उरे चन्दमण्डलसदिसं रस्मिमण्डलं अहोसि. नामकरणदिवसे चस्स मङ्गलं कत्वा ब्राह्मणा तं मण्डलं दिस्वा ‘‘धञ्ञपुञ्ञलक्खणो अयं कुमारो’’ति विम्हिता ‘‘चन्दाभो’’ त्वेव नामं अकंसु. तं वयप्पत्तं ब्राह्मणा गहेत्वा अलङ्करित्वा रत्तकञ्चुकं पारुपापेत्वा रथे आरोपेत्वा ‘‘महाब्रह्मा ¶ अय’’न्ति पूजेत्वा ‘‘यो चन्दाभं पस्सति, सो यसधनादीनि लभति, सम्परायञ्च सग्गं गच्छती’’ति उग्घोसेन्ता गामनिगमराजधानीसु आहिण्डन्ति. गतगतट्ठाने मनुस्सा ‘‘एस किर भो ¶ चन्दाभो नाम, यो एतं पस्सति, सो यसधनसग्गादीनि लभती’’ति उपरूपरि आगच्छन्ति, सकलजम्बुदीपो चलि. ब्राह्मणा तुच्छहत्थकानं आगतानं न दस्सेन्ति, सतं वा सहस्सं वा गहेत्वा आगतानमेव दस्सेन्ति. एवं चन्दाभं गहेत्वा अनुविचरन्ता ब्राह्मणा कमेन सावत्थिं अनुप्पत्ता.
तेन च समयेन भगवा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं आगन्त्वा सावत्थियं विहरति जेतवने बहुजनहिताय धम्मं देसेन्तो. अथ चन्दाभो सावत्थिं पत्वा समुद्दपक्खन्तकुन्नदी विय अपाकटो अहोसि, चन्दाभोति भणन्तोपि नत्थि. सो सायन्हसमये महाजनकायं ¶ मालागन्धादीनि आदाय जेतवनाभिमुखं गच्छन्तं दिस्वा ‘‘कुहिं गच्छथा’’ति पुच्छि. ‘‘बुद्धो लोके उप्पन्नो, सो बहुजनहिताय धम्मं देसेति, तं सोतुं जेतवनं गच्छामा’’ति च तेसं वचनं सुत्वा सोपि ब्राह्मणगणपरिवुतो तत्थेव अगमासि. भगवा च तस्मिं समये धम्मसभायं वरबुद्धासने निसिन्नोव होति. चन्दाभो भगवन्तं उपसङ्कम्म मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि, तावदेव चस्स सो आलोको अन्तरहितो. बुद्धालोकस्स हि समीपे असीतिहत्थब्भन्तरे अञ्ञो आलोको नाभिभोति. सो ‘‘आलोको मे नट्ठो’’ति निसीदित्वाव उट्ठासि, उट्ठहित्वा च गन्तुमारद्धो. अथ नं अञ्ञतरो पुरिसो आह – ‘‘किं भो चन्दाभ, समणस्स गोतमस्स भीतो गच्छसी’’ति. नाहं भीतो गच्छामि, अपिच मे इमस्स तेजेन आलोको न सम्पज्जतीति पुनदेव भगवतो पुरतो निसीदित्वा पादतला पट्ठाय याव केसग्गा रूपरंसिलक्खणादिसम्पत्तिं दिस्वा ‘‘महेसक्खो समणो गोतमो, मम उरे अप्पमत्तको आलोको उट्ठितो, तावतकेनपि मं गहेत्वा ब्राह्मणा सकलजम्बुदीपं विचरन्ति. एवं वरलक्खणसम्पत्तिसमन्नागतस्स समणस्स गोतमस्स नेव मानो उप्पन्नो, अद्धा अयं अनोमगुणसमन्नागतो भविस्सति सत्था देवमनुस्सान’’न्ति अतिविय पसन्नचित्तो भगवन्तं वन्दित्वा ¶ पब्बज्जं याचि. भगवा अञ्ञतरं थेरं आणापेसि – ‘‘पब्बाजेहि न’’न्ति. सो तं पब्बाजेत्वा तचपञ्चककम्मट्ठानं आचिक्खि. सो विपस्सनं आरभित्वा न चिरेनेव अरहत्तं पत्वा ‘‘चन्दाभत्थेरो’’ति विस्सुतो अहोसि. तं आरब्भ भिक्खू कथं समुट्ठापेसुं ‘‘किं नु खो, आवुसो, ये चन्दाभं अद्दसंसु. ते यसं वा धनं वा लभिंसु, सग्गं वा गच्छिंसु, विसुद्धिं वा पापुणिंसु तेन चक्खुद्वारिकरूपदस्सनेना’’ति. भगवा तस्सं अट्ठुप्पत्तियं इमं सुत्तमभासि.
तत्थ ¶ पठमगाथाय तावत्थो – न, भिक्खवे, एवरूपेन दस्सनेन सुद्धि होति. अपिच खो किलेसमलिनत्ता असुद्धं, किलेसरोगानं अविगमा सरोगमेव चन्दाभं ब्राह्मणं अञ्ञं वा एवरूपं दिस्वा दिट्ठिगतिको बालो अभिजानाति ‘‘पस्सामि सुद्धं परमं अरोगं, तेन च दिट्ठिसङ्खातेन दस्सनेन संसुद्धि नरस्स होती’’ति, सो एवं अभिजानन्तो तं दस्सनं ‘‘परम’’न्ति ञत्वा तस्मिं दस्सने सुद्धानुपस्सी समानो ¶ तं दस्सनं ‘‘मग्गञाण’’न्ति पच्चेति. तं पन मग्गञाणं न होति. तेनाह – ‘‘दिट्ठेन चे सुद्धी’’ति दुतियगाथं.
७९६. तस्सत्थो – तेन रूपदस्सनसङ्खातेन दिट्ठेन यदि किलेससुद्धि नरस्स होति. तेन वा ञाणेन सो यदि जातिआदिदुक्खं पजहाति. एवं सन्ते अरियमग्गतो अञ्ञेन असुद्धिमग्गेनेव सो सुज्झति, रागादीहि उपधीहि सउपधिको एव समानो सुज्झतीति आपन्नं होति, न च एवंविधो सुज्झति. तस्मा दिट्ठी हि नं पाव तथा वदानं, सा नं दिट्ठियेव ‘‘मिच्छादिट्ठिको अय’’न्ति कथेति दिट्ठिअनुरूपं ‘‘सस्सतो लोको’’तिआदिना नयेन तथा तथा वदन्ति.
७९७. न ब्राह्मणोति ततियगाथा. तस्सत्थो – यो पन बाहितपापत्ता ब्राह्मणो होति, सो मग्गेन अधिगतासवक्खयो खीणासवब्राह्मणो अरियमग्गञाणतो अञ्ञेन अभिमङ्गलसम्मतरूपसङ्खाते ¶ दिट्ठे तथाविधसद्दसङ्खाते सुते अवीतिक्कमसङ्खाते सीले हत्थिवतादिभेदे वते पथविआदिभेदे मुते च उप्पन्नेन मिच्छाञाणेन सुद्धिं न आह. सेसमस्स ब्राह्मणस्स वण्णभणनत्थं वुत्तं. सो हि तेधातुकपुञ्ञे सब्बस्मिञ्च पापे अनूपलित्तो, तस्स पहीनत्ता अत्तदिट्ठिया यस्स कस्सचि वा गहणस्स पहीनत्ता अत्तञ्जहो, पुञ्ञाभिसङ्खारादीनं अकरणतो नयिध पकुब्बमानोति वुच्चति. तस्मा नं एवं पसंसन्तो आह. सब्बस्सेव चस्स पुरिमपादेन सम्बन्धो वेदितब्बो – पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो, न ब्राह्मणो अञ्ञतो सुद्धिमाहाति.
७९८. एवं न ब्राह्मणो अञ्ञतो सुद्धिमाहाति वत्वा इदानि ये दिट्ठिगतिका अञ्ञतो सुद्धिं ब्रुवन्ति, तेसं तस्सा दिट्ठिया अनिब्बाहकभावं दस्सेन्तो ‘‘पुरिमं पहाया’’ति गाथमाह. तस्सत्थो – ते हि अञ्ञतो सुद्धिवादा समानापि यस्सा दिट्ठिया अप्पहीनत्ता गहणमुञ्चनं होति. ताय पुरिमं सत्थारादिं पहाय अपरं निस्सिता एजासङ्खाताय तण्हाय अनुगता अभिभूता रागादिभेदं न तरन्ति सङ्गं, तञ्च अतरन्ता तं तं धम्मं उग्गण्हन्ति च निरस्सजन्ति च मक्कटोव साखन्ति.
७९९. पञ्चमगाथाय ¶ ¶ सम्बन्धो – यो च सो ‘‘दिट्ठी हि नं पाव तथा वदान’’न्ति वुत्तो, सो सयं समादायाति. तत्थ सयन्ति सामं. समादायाति गहेत्वा. वतानीति हत्थिवतादीनि. उच्चावचन्ति अपरापरं हीनपणीतं वा सत्थारतो सत्थारादिं. सञ्ञसत्तोति कामसञ्ञादीसु लग्गो. विद्वा च वेदेहि समेच्च धम्मन्ति परमत्थविद्वा च अरहा चतूहि मग्गञाणवेदेहि चतुसच्चधम्मं अभिसमेच्चाति. सेसं पाकटमेव.
८००. स सब्बधम्मेसु विसेनिभूतो, यं ¶ किञ्चि दिट्ठंव सुतं मुतं वाति सो भूरिपञ्ञो खीणासवो यं किञ्चि दिट्ठं वा सुतं वा मुतं वा तेसु सब्बधम्मेसु मारसेनं विनासेत्वा ठितभावेन विसेनिभूतो. तमेवदस्सिन्ति तं एवं विसुद्धदस्सिं. विवटं चरन्तन्ति तण्हच्छदनादिविगमेन विवटं हुत्वा चरन्तं. केनीध लोकस्मिं विकप्पयेय्याति केन इध लोके तण्हाकप्पेन वा दिट्ठिकप्पेन वा कोचि विकप्पेय्य, तेसं वा पहीनत्ता रागादिना पुब्बे वुत्तेनाति.
८०१. न कप्पयन्तीति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? ते हि तादिसा सन्तो द्विन्नं कप्पानं पुरेक्खारानञ्च केनचि न कप्पयन्ति न पुरेक्खरोन्ति, परमत्थअच्चन्तसुद्धिअधिगतत्ता अनच्चन्तसुद्धिंयेव अकिरियसस्सतदिट्ठिं अच्चन्त सुद्धीति न ते वदन्ति. आदानगन्थं गथितं विसज्जाति चतुब्बिधम्पि रूपादीनं आदायकत्ता आदानगन्थं अत्तनो चित्तसन्ताने गथितं बद्धं अरियमग्गसत्थेन विसज्ज छिन्दित्वा. सेसं पाकटमेव.
८०२. सीमातिगोति गाथा एकपुग्गलाधिट्ठानाय देसनाय वुत्ता. पुब्बसदिसो एव पनस्सा सम्बन्धो, सो एवं अत्थवण्णनाय सद्धिं वेदितब्बो – किञ्च भिय्यो सो ईदिसो भूरिपञ्ञो चतुन्नं किलेससीमानं अतीतत्ता सीमातिगो बाहितपापत्ता च ब्राह्मणो, इत्थम्भूतस्स च तस्स नत्थि परचित्तपुब्बेनिवासञाणेहि ञत्वा वा मंसचक्खुदिब्बचक्खूहि दिस्वा वा किञ्चि समुग्गहीतं, अभिनिविट्ठन्ति वुत्तं होति. सो च कामरागाभावतो न रागरागी, रूपारूपरागाभावतो न विरागरत्तो ¶ . यतो एवंविधस्स ‘‘इदं पर’’न्ति किञ्चि इध उग्गहितं नत्थीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सुद्धट्ठकसुत्तवण्णना निट्ठिता.
५. परमट्ठकसुत्तवण्णना
८०३. परमन्ति ¶ ¶ दिट्ठीसूति परमट्ठकसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते नानातित्थिया सन्निपतित्वा अत्तनो अत्तनो दिट्ठिं दीपेन्ता ‘‘इदं परमं, इदं परम’’न्ति कलहं कत्वा रञ्ञो आरोचेसुं. राजा सम्बहुले जच्चन्धे सन्निपातापेत्वा ‘‘इमेसं हत्थिं दस्सेथा’’ति आणापेसि. राजपुरिसा अन्धे सन्निपातापेत्वा हत्थिं पुरतो सयापेत्वा ‘‘पस्सथा’’ति आहंसु. ते हत्थिस्स एकमेकं अङ्गं परामसिंसु. ततो रञ्ञा ‘‘कीदिसो, भणे, हत्थी’’ति पुट्ठो यो सोण्डं परामसि, सो ‘‘सेय्यथापि, महाराज, नङ्गलीसा’’ति भणि. ये दन्तादीनि परामसिंसु, ते इतरं ‘‘मा भो रञ्ञो पुरतो मुसा भणी’’ति परिभासित्वा ‘‘सेय्यथापि, महाराज, भित्तिखिलो’’तिआदीनि आहंसु. राजा तं सब्बं सुत्वा ‘‘ईदिसो तुम्हाकं समयो’’ति तित्थिये उय्योजेसि. अञ्ञतरो पिण्डचारिको तं पवत्तिं ञत्वा भगवतो आरोचेसि. भगवा तस्सं अट्ठुप्पत्तियं भिक्खू आमन्तेत्वा ‘‘यथा, भिक्खवे, जच्चन्धा हत्थिं अजानन्ता तं तं अङ्गं परामसित्वा विवदिंसु, एवं तित्थिया विमोक्खन्तिकधम्मं अजानन्ता तं तं दिट्ठिं परामसित्वा विवदन्ती’’ति वत्वा धम्मदेसनत्थं इमं सुत्तमभासि.
तत्थ परमन्ति दिट्ठीसु परिब्बसानोति ‘‘इदं परम’’न्ति गहेत्वा सकाय सकाय दिट्ठिया वसमानो. यदुत्तरि कुरुतेति यं अत्तनो सत्थारादिं सेट्ठं करोति. हीनाति अञ्ञे ततो सब्बमाहाति तं अत्तनो सत्थारादिं ठपेत्वा ततो अञ्ञे सब्बे ‘‘हीना इमे’’ति आह. तस्मा विवादानि अवीतिवत्तोति तेन कारणेन सो दिट्ठिकलहे अवीतिवत्तोव होति.
८०४. दुतियगाथाय ¶ अत्थो – एवं अवीतिवत्तो च यं दिट्ठे सुते सीलवते मुतेति एतेसु वत्थूसु उप्पन्नदिट्ठिसङ्खाते अत्तनि पुब्बे वुत्तप्पकारं आनिसंसं पस्सति. तदेव सो तत्थ सकाय दिट्ठिया आनिसंसं ‘‘इदं सेट्ठ’’न्ति ¶ अभिनिविसित्वा अञ्ञं सब्बं परसत्थारादिकं निहीनतो पस्सति.
८०५. ततियगाथाय अत्थो – एवं पस्सतो चस्स यं अत्तनो सत्थारादिं निस्सितो अञ्ञं परसत्थारादिं हीनं पस्सति तं पन दस्सनं गन्थमेव कुसला वदन्ति, बन्धनन्ति वुत्तं होति ¶ . यस्मा एतदेव, तस्मा हि दिट्ठंव सुतं मुतं वा सीलब्बतं भिक्खु न निस्सयेय्य, नाभिनिवेसेय्याति वुत्तं होति.
८०६. चतुत्थगाथाय अत्थो – न केवलं दिट्ठसुतादिं न निस्सयेय्य, अपिच खो पन असञ्जातं उपरूपरि दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, न जनेय्याति वुत्तं होति. कीदिसं? ञाणेन वा सीलवतेन वापि, समापत्तिञाणादिना ञाणेन वा सीलवतेन वा या कप्पियति, एतं दिट्ठिं न कप्पेय्य. न केवलञ्च दिट्ठिं न कप्पयेय्य, अपिच खो पन मानेनपि जातिआदीहि वत्थूहि समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापीति.
८०७. पञ्चमगाथाय अत्थो – एवञ्हि दिट्ठिं अकप्पेन्तो अमञ्ञमानो च अत्तं पहाय अनुपादियानो इध वा यं पुब्बे गहितं, तं पहाय अपरं अग्गण्हन्तो तस्मिम्पि वुत्तप्पकारे ञाणे दुविधं निस्सयं नो करोति. अकरोन्तो च स वे वियत्तेसु नानादिट्ठिवसेन भिन्नेसु सत्तेसु न वग्गसारी छन्दादिवसेन अगच्छनधम्मो हुत्वा द्वासट्ठिया दिट्ठीसु किञ्चिपि दिट्ठिं न पच्चेति, न पच्चागच्छतीति वुत्तं होति.
८०८-१०. इदानि यो सो इमाय गाथाय वुत्तो खीणासवो, तस्स वण्णभणनत्थं ‘‘यस्सूभयन्ते’’तिआदिका तिस्सो गाथायो आह. तत्थ उभयन्तेति पुब्बे वुत्तफस्सादिभेदे. पणिधीति तण्हा. भवाभवायाति पुनप्पुनभवाय. इध वा हुरं वाति सकत्तभावादिभेदे इध वा परत्तभावादिभेदे परत्थ वा. दिट्ठे वाति दिट्ठसुद्धिया वा. एस नयो ¶ सुतादीसु. सञ्ञाति सञ्ञासमुट्ठापिका दिट्ठि. धम्मापि ¶ तेसं न पटिच्छितासेति द्वासट्ठिदिट्ठिगतधम्मापि तेसं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति एवं न पटिच्छिता. पारङ्गतो न पच्चेति तादीति निब्बानपारं गतो तेन तेन मग्गेन पहीने किलेसे पुन नागच्छति, पञ्चहि च आकारेहि तादी होतीति. सेसं पाकटमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय परमट्ठकसुत्तवण्णना निट्ठिता.
६. जरासुत्तवण्णना
८११. अप्पं ¶ वत जीवितन्ति जरासुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं वस्सं वसित्वा यानि तानि बुद्धानं सरीरारोग्यसम्पादनं अनुप्पन्नसिक्खापदपञ्ञापनं वेनेय्यदमनं तथारूपाय अट्ठुप्पत्तिया जातकादिकथनन्तिआदीनि जनपदचारिकानिमित्तानि, तानि समवेक्खित्वा जनपदचारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो सायं साकेतं अनुप्पत्तो अञ्जनवनं पाविसि. साकेतवासिनो सुत्वा ‘‘अकालो इदानि भगवन्तं दस्सनाया’’ति विभाताय रत्तिया मालागन्धादीनि गहेत्वा भगवतो सन्तिकं गन्त्वा पूजनवन्दनसम्मोदनादीनि कत्वा परिवारेत्वा अट्ठंसु याव भगवतो गामप्पवेसनवेला, अथ भगवा भिक्खुसङ्घपरिवुतो पिण्डाय पाविसि. तं अञ्ञतरो साकेतको ब्राह्मणमहासालो नगरा निक्खन्तो नगरद्वारे अद्दस. दिस्वा पुत्तसिनेहं उप्पादेत्वा ‘‘चिरदिट्ठोसि, पुत्त, मया’’ति परिदेवयमानो अभिमुखो अगमासि. भगवा भिक्खू सञ्ञापेसि – ‘‘अयं, भिक्खवे, ब्राह्मणो यं इच्छति, तं करोतु, न वारेतब्बो’’ति.
ब्राह्मणोपि वच्छगिद्धिनीव गावी आगन्त्वा भगवतो ¶ कायं पुरतो च पच्छतो च दक्खिणतो च वामतो चाति समन्ता आलिङ्गि ‘‘चिरदिट्ठोसि, पुत्त, चिरं विना अहोसी’’ति भणन्तो. यदि पन सो तथा कातुं न लभेय्य, हदयं फालेत्वा मरेय्य. सो भगवन्तं अवोच – ‘‘भगवा तुम्हेहि सद्धिं आगतभिक्खूनं अहमेव भिक्खं दातुं समत्थो, ममेव ¶ अनुग्गहं करोथा’’ति. अधिवासेसि भगवा तुण्हीभावेन. ब्राह्मणो भगवतो पत्तं गहेत्वा पुरतो गच्छन्तो ब्राह्मणिया पेसेसि – ‘‘पुत्तो मे आगतो, आसनं पञ्ञापेतब्ब’’न्ति. सा तथा कत्वा आगमनं पस्सन्ती ठिता भगवन्तं अन्तरवीथियंयेव दिस्वा पुत्तसिनेहं उप्पादेत्वा ‘‘चिरदिट्ठोसि, पुत्त, मया’’ति पादेसु गहेत्वा रोदित्वा घरं अतिनेत्वा सक्कच्चं भोजेसि. भुत्ताविनो ब्राह्मणो पत्तं अपनामेसि. भगवा तेसं सप्पायं विदित्वा धम्मं देसेसि, देसनापरियोसाने उभोपि सोतापन्ना अहेसुं. अथ भगवन्तं याचिंसु – ‘‘याव, भन्ते, भगवा इमं नगरं उपनिस्साय विहरति, अम्हाकंयेव घरे भिक्खा गहेतब्बा’’ति. भगवा ‘‘न बुद्धा एवं एकं निबद्धट्ठानंयेव गच्छन्ती’’ति पटिक्खिपि. ते आहंसु – ‘‘तेन हि, भन्ते, भिक्खुसङ्घेन सद्धिं पिण्डाय चरित्वापि तुम्हे इधेव भत्तकिच्चं कत्वा धम्मं देसेत्वा विहारं गच्छथा’’ति. भगवा तेसं अनुग्गहत्थाय ¶ तथा अकासि. मनुस्सा ब्राह्मणञ्च ब्राह्मणिञ्च ‘‘बुद्धपिता बुद्धमाता’’ त्वेव वोहरिंसु. तम्पि कुलं ‘‘बुद्धकुल’’न्ति नामं लभि.
आनन्दत्थेरो भगवन्तं पुच्छि – ‘‘अहं भगवतो मातापितरो जानामि, इमे पन कस्मा वदन्ति ‘अहं बुद्धमाता अहं बुद्धपिता’’’ति. भगवा आह – ‘‘निरन्तरं मे, आनन्द, ब्राह्मणी च ब्राह्मणो च पञ्च जातिसतानि मातापितरो अहेसुं, पञ्च जातिसतानि मातापितूनं जेट्ठका, पञ्च जातिसतानि कनिट्ठका. ते पुब्बसिनेहेनेव कथेन्ती’’ति इमञ्च गाथमभासि –
‘‘पुब्बेव ¶ सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);
ततो भगवा साकेते यथाभिरन्तं विहरित्वा पुन चारिकं चरमानो सावत्थिमेव अगमासि. सोपि ब्राह्मणो च ब्राह्मणी च भिक्खू उपसङ्कमित्वा पतिरूपं धम्मदेसनं सुत्वा सेसमग्गे पापुणित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसु. नगरे ब्राह्मणा सन्निपतिंसु ‘‘अम्हाकं ¶ ञातके सक्करिस्सामा’’ति. सोतापन्नसकदागामिअनागामिनो उपासकापि सन्निपतिंसु उपासिकायो च ‘‘अम्हाकं सहधम्मिके सक्करिस्सामा’’ति. ते सब्बेपि कम्बलकूटागारं आरोपेत्वा मालागन्धादीहि पूजेन्ता नगरा निक्खामेसुं.
भगवापि तं दिवसं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो तेसं परिनिब्बानभावं ञत्वा ‘‘तत्थ मयि गते धम्मदेसनं सुत्वा बहुजनस्स धम्माभिसमयो भविस्सती’’ति ञत्वा पत्तचीवरमादाय सावत्थितो आगन्त्वा आळाहनमेव पाविसि. मनुस्सा दिस्वा ‘‘मातापितूनं सरीरकिच्चं कातुकामो भगवा आगतो’’ति वन्दित्वा अट्ठंसु. नागरापि कूटागारं पूजेन्ता आळाहनं आनेत्वा भगवन्तं पुच्छिंसु – ‘‘गहट्ठअरियसावका कथं पूजेतब्बा’’ति. भगवा ‘‘यथा असेक्खा पूजियन्ति, तथा पूजेतब्बा इमे’’ति अधिप्पायेन तेसं असेक्खमुनिभावं दीपेन्तो इमं गाथमाह –
‘‘अहिंसका ये मुनयो, निच्चं कायेन संवुता;
ते यन्ति अच्चुतं ठानं, यत्थ गन्त्वा न सोचरे’’ति. (ध. प. २२५);
तञ्च परिसं ओलोकेत्वा तङ्खणानुरूपं धम्मं देसेन्तो इमं सुत्तमभासि.
तत्थ ¶ अप्पं वत जीवितं इदन्ति ‘‘इदं वत मनुस्सानं जीवितं अप्पं परित्तं ठितिपरित्तताय सरसपरित्तताया’’ति सल्लसुत्तेपि वुत्तनयमेतं. ओरं वस्ससतापि मिय्यतीति वस्ससता ओरं कललादिकालेपि मिय्यति. अतिच्चाति वस्ससतं अतिक्कमित्वा. जरसापि मिय्यतीति जरायपि मिय्यति.
८१२-६. ममायितेति ममायितवत्थुकारणा. विनाभावसन्तमेविदन्ति ¶ सन्तविनाभावं विज्जमानविनाभावमेव इदं, न सक्का अविनाभावेन भवितुन्ति वुत्तं होति. मामकोति मम उपासको भिक्खु वाति सङ्खं गतो, बुद्धादीनि वा वत्थूनि ममायमानो. सङ्गतन्ति समागतं दिट्ठपुब्बं वा. पियायितन्ति पियं कतं. नामंयेवावसिस्सति अक्खेय्यन्ति सब्बं रूपादिधम्मजातं पहीयति, नाममत्तमेव तु अवसिस्सति ‘‘बुद्धरक्खितो, धम्मरक्खितो’’ति एवं सङ्खातुं कथेतुं. मुनयोति खीणासवमुनयो. खेमदस्सिनोति निब्बानदस्सिनो.
८१७. सत्तमगाथा ¶ एवं मरणब्भाहते लोके अनुरूपपटिपत्तिदस्सनत्थं वुत्ता. तत्थ पतिलीनचरस्साति ततो ततो पतिलीनं चित्तं कत्वा चरन्तस्स. भिक्खुनोति कल्याणपुथुज्जनस्स सेक्खस्स वा. सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सयेति तस्सेतं पतिरूपमाहु, यो एवंपटिपन्नो निरयादिभेदे भवने अत्तानं न दस्सेय्य. एवञ्हि सो इमम्हा मरणा मुच्चेय्याति अधिप्पायो.
८१८-२०. इदानि यो ‘‘अत्तानं भवने न दस्सये’’ति एवं खीणासवो विभावितो, तस्स वण्णभणनत्थं इतो परा तिस्सो गाथायो आह. तत्थ सब्बत्थाति द्वादससु आयतनेसु. यदिदं दिट्ठसुतं मुतेसु वाति एत्थ पन यदिदं दिट्ठसुतं, एत्थ वा मुतेसु वा धम्मेसु एवं मुनि न उपलिम्पतीति एवं सम्बन्धो वेदितब्बो. धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतं मुतेसु वाति अत्रापि यदिदं दिट्ठसुत्तं, तेन वत्थुना न मञ्ञति, मुतेसु वा धम्मेसु न मञ्ञतीति एवमेव सम्बन्धो वेदितब्बो. न हि सो रज्जति नो विरज्जतीति. बालपुथुज्जना विय न रज्जति, कल्याणपुथुज्जनसेक्खा विय न विरज्जति, रागस्स पन खीणत्ता ‘‘विरागो’’त्वेव सङ्खं गच्छति. सेसं सब्बत्थ पाकटमेवाति. देसनापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय जरासुत्तवण्णना निट्ठिता.
७. तिस्समेत्तेय्यसुत्तवण्णना
८२१. मेथुनमनुयुत्तस्साति ¶ ¶ तिस्समेत्तेय्यसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते तिस्समेत्तेय्या नाम द्वे सहाया सावत्थिं अगमंसु. ते सायन्हसमयं महाजनं जेतवनाभिमुखं गच्छन्तं दिस्वा ‘‘कुहिं गच्छथा’’ति पुच्छिंसु. ततो तेहि ‘‘बुद्धो लोके उप्पन्नो, बहुजनहिताय धम्मं देसेति, तं सोतुं जेतवनं गच्छामा’’ति वुत्ते ¶ ‘‘मयम्पि सोस्सामा’’ति अगमंसु. ते अवञ्झधम्मदेसकस्स भगवतो धम्मदेसनं सुत्वा परिसन्तरे निसिन्नाव चिन्तेसुं – ‘‘न सक्का अगारमज्झे ठितेनायं धम्मो परिपूरेतु’’न्ति. अथ पक्कन्ते महाजने भगवन्तं पब्बज्जं याचिंसु. भगवा ‘‘इमे पब्बाजेही’’ति अञ्ञतरं भिक्खुं आणापेसि. सो ते पब्बाजेत्वा तचपञ्चककम्मट्ठानं दत्वा अरञ्ञवासं गन्तुमारद्धो. मेत्तेय्यो तिस्सं आह – ‘‘आवुसो, उपज्झायो अरञ्ञं गच्छति, मयम्पि गच्छामा’’ति. तिस्सो ‘‘अलं आवुसो, भगवतो दस्सनं धम्मस्सवनञ्च अहं पिहेमि, गच्छ त्व’’न्ति वत्वा न अगमासि. मेत्तेय्यो उपज्झायेन सह गन्त्वा अरञ्ञे समणधम्मं करोन्तो न चिरस्सेव अरहत्तं पापुणि सद्धिं आचरियुपज्झायेहि. तिस्सस्सापि जेट्ठभाता ब्याधिना कालमकासि. सो तं सुत्वा अत्तनो गामं अगमासि, तत्र नं ञातका पलोभेत्वा उप्पब्बाजेसुं. मेत्तेय्योपि आचरियुपज्झायेहि सद्धिं सावत्थिं आगतो. अथ भगवा वुत्थवस्सो जनपदचारिकं चरमानो अनुपुब्बेन तं गामं पापुणि. तत्थ मेत्तेय्यो भगवन्तं वन्दित्वा ‘‘इमस्मिं, भन्ते, गामे मम गिहिसहायो अत्थि, मुहुत्तं ताव आगमेथ अनुकम्पं उपादाया’’ति वत्वा गामं पविसित्वा तं भगवतो सन्तिकं आनेत्वा एकमन्तं ठितो तस्सत्थाय आदिगाथाय भगवन्तं पञ्हं ¶ पुच्छि. तस्स भगवा ब्याकरोन्तो अवसेसगाथायो अभासि. अयमस्स सुत्तस्स उप्पत्ति.
तत्थ मेथुनमनुयुत्तस्साति मेथुनधम्मसमायुत्तस्स. इतीति एवमाह. आयस्माति पियवचनमेतं, तिस्सोति नामं तस्स थेरस्स. सो हि तिस्सोति नामेन. मेत्तेय्योति गोत्तं, गोत्तवसेनेव चेस पाकटो अहोसि. तस्मा अट्ठुप्पत्तियं वुत्तं ‘‘तिस्समेत्तेय्या नाम द्वे सहाया’’ति. विघातन्ति उपघातं. ब्रूहीति आचिक्ख. मारिसाति पियवचनमेतं, निदुक्खाति वुत्तं होति. सुत्वान तव सासनन्ति तव वचनं सुत्वा. विवेके सिक्खिस्सामसेति सहायं आरब्भ धम्मदेसनं याचन्तो भणति. सो पन सिक्खितसिक्खोयेव.
८२२. मुस्सते ¶ वापि सासनन्ति परियत्तिपटिपत्तितो दुविधम्पि सासनं नस्सति. वापीति पदपूरणमत्तं. एतं तस्मिं अनारियन्ति तस्मिं पुग्गले एतं अनरियं, यदिदं मिच्छापटिपदा.
८२३. एको ¶ पुब्बे चरित्वानाति पब्बज्जासङ्खातेन वा गणवोस्सग्गट्ठेन वा पुब्बे एको विहरित्वा. यानं भन्तंव तं लोके, हीनमाहु पुथुज्जनन्ति तं विब्भन्तकं पुग्गलं यथा हत्थियानादियानं अदन्तं विसमं आरोहति, आरोहकम्पि भञ्जति, पपातेपि पपतति. एवं कायदुच्चरितादिविसमारोहनेन नरकादीसु, अत्थभञ्जनेन जातिपपातादीसु पपतनेन च यानं भन्तंव आहु हीनं पुथुज्जनञ्च आहूति.
८२४-५. यसो कित्ति चाति लाभसक्कारो पसंसा च. पुब्बेति पब्बजितभावे. हायते वापि तस्स साति तस्स विब्भन्तकस्स सतो सो च यसो सा च कित्ति हायति. एतम्पि दिस्वाति एतम्पि पुब्बे यसकित्तीनं भावं पच्छा च हानिं दिस्वा. सिक्खेथ मेथुनं विप्पहातवेति तिस्सो सिक्खा सिक्खेथ. किं कारणं? मेथुनं विप्पहातवे, मेथुनप्पहानत्थायाति वुत्तं होति. यो हि मेथुनं न विप्पजहति, सङ्कप्पेहि…पे… तथाविधो ¶ . तत्थ परेतोति समन्नागतो. परेसं निग्घोसन्ति उपज्झायादीनं निन्दावचनं. मङ्कु होतीति दुम्मनो होति.
८२६. इतो परा गाथा पाकटसम्बन्धा एव. तासु सत्थानीति कायदुच्चरितादीनि. तानि हि अत्तनो परेसञ्च छेदनट्ठेन ‘‘सत्थानी’’ति वुच्चन्ति. तेसु चायं विसेसतो चोदितो मुसावचनसत्थानेव करोति – ‘‘इमिना कारणेनाहं विब्भन्तो’’ति भणन्तो. तेनेवाह – ‘‘एस ख्वस्स महागेधो, मोसवज्जं पगाहती’’ति. तत्थ एस ख्वस्साति एस खो अस्स. महागेधोति महाबन्धनं. कतमोति चे? यदिदं मोसवज्जं पगाहति, स्वास्स मुसावादज्झोगाहो महागेधोति वेदितब्बो.
८२७. मन्दोव परिकिस्सतीति पाणवधादीनि करोन्तो ततोनिदानञ्च दुक्खमनुभोन्तो भोगपरियेसनरक्खनानि च करोन्तो मोमूहो विय परिकिलिस्सति.
८२८-९. ‘‘एतमादीनवं ञत्वा, मुनि पुब्बापरे इधा’’ति एतं ‘‘यसो कित्ति च या पुब्बे, हायतेवापि तस्स सा’’ति इतो पभुति वुत्ते पुब्बापरे इध इमस्मिं सासने पुब्बतो अपरे समणभावतो विब्भन्तकभावे ¶ आदीनवं मुनि ञत्वा. एतदरियानमुत्तमन्ति यदिदं विवेकचरिया ¶ , एतं बुद्धादीनं अरियानं उत्तमं, तस्मा विवेकञ्ञेव सिक्खेथाति अधिप्पायो. न तेन सेट्ठो मञ्ञेथाति तेन च विवेकेन न अत्तानं ‘‘सेट्ठो अह’’न्ति मञ्ञेय्य, तेन थद्धो न भवेय्याति वुत्तं होति.
८३०. रित्तस्साति विवित्तस्स कायदुच्चरितादीहि विरहितस्स. ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजाति वत्थुकामेसु लग्गा सत्ता तस्स चतुरोघतिण्णस्स पिहयन्ति इणायिका विय आणण्यस्साति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने तिस्सो सोतापत्तिफलं पत्वा पच्छा पब्बजित्वा अरहत्तं सच्छाकासीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय तिस्समेत्तेय्यसुत्तवण्णना निट्ठिता.
८. पसूरसुत्तवण्णना
८३१. इधेव ¶ ¶ सुद्धीति पसूरसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते पसूरो नाम परिब्बाजको महावादी, सो ‘‘अहमस्मि सकलजम्बुदीपे वादेन अग्गो, तस्मा यथा जम्बुदीपस्स जम्बुपञ्ञाणं, एवं ममापि भवितुं अरहती’’ति जम्बुसाखं धजं कत्वा सकलजम्बुदीपे पटिवादं अनासादेन्तो अनुपुब्बेन सावत्थिं आगन्त्वा नगरद्वारे वालिकत्थलं कत्वा तत्थ साखं उस्सापेत्वा ‘‘यो मया सद्धिं वादं कातुं समत्थो, सो इमं साखं भञ्जतू’’ति वत्वा नगरं पाविसि. तं ठानं महाजनो परिवारेत्वा अट्ठासि. तेन च समयेन आयस्मा सारिपुत्तो भत्तकिच्चं कत्वा सावत्थितो निक्खमति. सो तं दिस्वा सम्बहुले गामदारके पुच्छि – ‘‘किं एतं दारका’’ति, ते सब्बं आचिक्खिंसु. ‘‘तेन हि नं तुम्हे उद्धरित्वा पादेहि भञ्जथ, ‘वादत्थिको विहारं आगच्छतू’ति च भणथा’’ति वत्वा पक्कामि.
परिब्बाजको ¶ पिण्डाय चरित्वा कतभत्तकिच्चो आगन्त्वा उद्धरित्वा भग्गं साखं दिस्वा ‘‘केनिदं कारित’’न्ति पुच्छि. ‘‘बुद्धसावकेन सारिपुत्तेना’’ति च वुत्ते पमुदितो हुत्वा ‘‘अज्ज मम जयं समणस्स च पराजयं पण्डिता पस्सन्तू’’ति पञ्हवीमंसके कारणिके आनेतुं सावत्थिं पविसित्वा वीथिसिङ्घाटकचच्चरेसु विचरन्तो ‘‘समणस्स गोतमस्स अग्गसावकेन सह वादे पञ्ञापटिभानं सोतुकामा भोन्तो निक्खमन्तू’’ति उग्घोसेसि. ‘‘पण्डितानं वचनं सोस्सामा’’ति सासने पसन्नापि अप्पसन्नापि बहू मनुस्सा निक्खमिंसु. ततो पसूरो महाजनपरिवुतो ‘‘एवं वुत्ते एवं भणिस्सामी’’तिआदीनि वितक्केन्तो विहारं अगमासि. थेरो ‘‘विहारे उच्चासद्दमहासद्दो जनब्याकुलञ्च मा अहोसी’’ति जेतवनद्वारकोट्ठके आसनं पञ्ञापेत्वा निसीदि.
परिब्बाजको थेरं उपसङ्कमित्वा ‘‘त्वं, भो, पब्बजित, मय्हं जम्बुधजं भञ्जापेसी’’ति आह. ‘‘आम परिब्बाजका’’ति च वुत्ते ‘‘होतु नो, भो, काचि कथापवत्ती’’ति आह. ‘‘होतु परिब्बाजका’’ति च थेरेन सम्पटिच्छिते ‘‘त्वं, समण, पुच्छ, अहं विस्सज्जेस्सामी’’ति ¶ आह. ततो नं थेरो अवच ‘‘किं, परिब्बाजक, दुक्करं पुच्छा, उदाहु ¶ विस्सज्जन’’न्ति. विस्सज्जनं भो, पब्बजित, पुच्छाय किं दुक्करं. तं यो हि कोचि यंकिञ्चि पुच्छतीति. ‘‘तेन हि, परिब्बाजक, त्वं पुच्छ, अहं विस्सज्जेस्सामी’’ति एवं वुत्ते परिब्बाजको ‘‘साधुरूपो भिक्खु ठाने साखं भञ्जापेसी’’ति विम्हितचित्तो हुत्वा थेरं पुच्छि – ‘‘को पुरिसस्स कामो’’ति. ‘‘सङ्कप्परागो पुरिसस्स कामो’’ति (अ. नि. ६.६३) थेरो आह. सो तं सुत्वा थेरे विरुद्धसञ्ञी हुत्वा पराजयं आरोपेतुकामो आह – ‘‘चित्रविचित्रारम्मणं पन भो, पब्बजित, पुरिसस्स कामं न वदेसी’’ति? ‘‘आम, परिब्बाजक, न वदेमी’’ति. ततो नं परिब्बाजको याव तिक्खत्तुं पटिञ्ञं कारापेत्वा ‘‘सुणन्तु भोन्तो समणस्स वादे दोस’’न्ति पञ्हवीमंसके आलपित्वा आह – ‘‘भो, पब्बजित, तुम्हाकं सब्रह्मचारिनो अरञ्ञे विहरन्ती’’ति? ‘‘आम, परिब्बाजक, विहरन्ती’’ति. ‘‘ते तत्थ विहरन्ता कामवितक्कादयो वितक्के वितक्केन्ती’’ति? ‘‘आम, परिब्बाजक, पुथुज्जना सहसा वितक्केन्ती’’ति. ‘‘यदि एवं तेसं समणभावो कुतो? ननु ते अगारिका कामभोगिनो होन्ती’’ति एवञ्च पन वत्वा अथापरं एतदवोच –
‘‘न ¶ ते वे कामा यानि चित्रानि लोके,
सङ्कप्परागञ्च वदेसि कामं;
सङ्कप्पयं अकुसले वितक्के,
भिक्खुपि ते हेस्सति कामभोगी’’ति. (सं. नि. अट्ठ. १.१.३४);
अथ थेरो परिब्बाजकस्स वादे दोसं दस्सेन्तो आह – ‘‘किं, परिब्बाजक, सङ्कप्परागं पुरिसस्स कामं न वदेसि, चित्रविचित्रारम्मणं वदेसी’’ति? ‘‘आम, भो, पब्बजिता’’ति. ततो नं थेरो याव तिक्खत्तुं पटिञ्ञं कारापेत्वा ‘‘सुणाथ, आवुसो, परिब्बाजकस्स वादे दोस’’न्ति पञ्हवीमंसके आलपित्वा आह – ‘‘आवुसो पसूर, तव सत्था अत्थी’’ति? ‘‘आम, पब्बजित, अत्थी’’ति. ‘‘सो चक्खुविञ्ञेय्यं रूपारम्मणं पस्सति सद्दारम्मणादीनि ¶ वा सेवती’’ति? ‘‘आम, पब्बजित, सेवती’’ति. ‘‘यदि एवं तस्स सत्थुभावो कुतो, ननु सो अगारिको कामभोगी होती’’ति एवञ्च पन वत्वा अथापरं एतदवोच –
‘‘ते वे कामा यानि चित्रानि लोके,
सङ्कप्परागं न वदेसि कामं;
पस्सन्तो ¶ रूपानि मनोरमानि,
सुणन्तो सद्दानि मनोरमानि.
‘‘घायन्तो गन्धानि मनोरमानि,
सायन्तो रसानि मनोरमानि;
फुसन्तो फस्सानि मनोरमानि,
सत्थापि ते हेस्सति कामभोगी’’ति.
एवं वुत्ते निप्पटिभानो परिब्बाजको ‘‘अयं पब्बजितो महावादी, इमस्स सन्तिके पब्बजित्वा वादसत्थं सिक्खिस्सामी’’ति सावत्थिं पविसित्वा पत्तचीवरं परियेसित्वा जेतवनं पविट्ठो तत्थ लालुदायिं सुवण्णवण्णं कायूपपन्नं सरीराकाराकप्पेसु समन्तपासादिकं दिस्वा ‘‘अयं भिक्खु महापञ्ञो महावादी’’ति मन्त्वा तस्स सन्तिके पब्बजित्वा तं वादेन निग्गहेत्वा सलिङ्गेन तंयेव तित्थायतनं पक्कमित्वा पुन ‘‘समणेन गोतमेन सद्धिं वादं करिस्सामी’’ति सावत्थियं पुरिमनयेनेव उग्घोसेत्वा महाजनपरिवुतो ‘‘एवं समणं गोतमं निग्गहेस्सामी’’तिआदीनि वदन्तो ¶ जेतवनं अगमासि. जेतवनद्वारकोट्ठके अधिवत्था देवता ‘‘अयं अभाजनभूतो’’ति मुखबन्धमस्स अकासि. सो भगवन्तं उपसङ्कमित्वा मूगो विय निसीदि. मनुस्सा ‘‘इदानि पुच्छिस्सति, इदानि पुच्छिस्सती’’ति तस्स मुखं उल्लोकेत्वा ‘‘वदेहि, भो पसूर, वदेहि, भो पसूरा’’ति उच्चासद्दमहासद्दा अहेसुं. अथ भगवा ‘‘किं पसूरो वदिस्सती’’ति वत्वा तत्थ सम्पत्तपरिसाय धम्मदेसनत्थं इमं सुत्तं अभासि.
तत्थ पठमगाथाय ताव अयं सङ्खेपो – इमे दिट्ठिगतिका अत्तनो दिट्ठिं सन्धाय इधेव सुद्धी इति वादयन्ति नाञ्ञेसु धम्मेसु विसुद्धिमाहु. एवं सन्ते अत्तनो सत्थारादीनि ¶ निस्सिता तत्थेव ‘‘एस वादो सुभो’’ति एवं सुभं वदाना हुत्वा पुथू समणब्राह्मणा ‘‘सस्सतो लोको’’तिआदीसु पच्चेकसच्चेसु निविट्ठा.
८३२. एवं निविट्ठा च – ते वादकामाति गाथा. तत्थ बालं दहन्ती मिथु अञ्ञमञ्ञन्ति ‘‘अयं बालो अयं बालो’’ति एवं द्वेपि जना अञ्ञमञ्ञं बालं दहन्ति, बालतो पस्सन्ति. वदन्ति ते अञ्ञसिता कथोज्जन्ति ते अञ्ञमञ्ञं सत्थारादिं निस्सिता कलहं वदन्ति. पसंसकामा कुसला वदानाति पसंसत्थिका उभोपि ‘‘मयं कुसलवादा पण्डितवादा’’ति एवंसञ्ञिनो हुत्वा.
८३३. एवं ¶ वदानेसु च तेसु एको नियमतो एव – युत्तो कथायन्ति गाथा. तत्थ युत्तो कथायन्ति विवादकथाय उस्सुक्को. पसंसमिच्छं विनिघाति होतीति अत्तनो पसंसं इच्छन्तो ‘‘कथं नु खो निग्गहेस्सामी’’तिआदिना नयेन पुब्बेव सल्लापा कथंकथी विनिघाती होति. अपाहतस्मिन्ति पञ्हवीमंसकेहि ‘‘अत्थापगतं ते भणितं, ब्यञ्जनापगतं ते भणित’’न्तिआदिना नयेन अपहारिते वादे. निन्दाय सो कुप्पतीति एवं अपाहतस्मिञ्च वादे उप्पन्नाय निन्दाय सो कुप्पति. रन्धमेसीति परस्स रन्धमेव गवेसन्तो.
८३४. न ¶ केवलञ्च कुप्पति, अपिच खो पन यमस्स वादन्ति गाथा. तत्थ परिहीनमाहु अपाहतन्ति अत्थब्यञ्जनादितो अपाहतं परिहीनं वदन्ति. परिदेवतीति ततो निमित्तं सो ‘‘अञ्ञं मया आवज्जित’’न्तिआदीहि विप्पलपति. सोचतीति ‘‘तस्स जयो’’तिआदीनि आरब्भ सोचति. उपच्चगा मन्ति अनुत्थुनातीति ‘‘सो मं वादेन वादं अतिक्कन्तो’’तिआदिना नयेन सुट्ठुतरं विप्पलपति.
८३५. एते विवादा समणेसूति एत्थ पन समणा वुच्चन्ति बाहिरपरिब्बाजका. एतेसु उग्घाति निघाति होतीति एतेसु वादेसु जयपराजयादिवसेन चित्तस्स उग्घातं निघातञ्च पापुणन्तो उग्घाती निघाती च होति. विरमे कथोज्जन्ति पजहेय्य कलहं. न हञ्ञदत्थत्थि पसंसलाभाति न हि एत्थ पसंसलाभतो अञ्ञो अत्थो अत्थि.
८३६-७. छट्ठगाथाय अत्थो – यस्मा च न हञ्ञदत्थत्थि पसंसलाभा, तस्मा परमं लाभं लभन्तोपि ‘‘सुन्दरो अय’’न्ति तत्थ दिट्ठिया पसंसितो वा ¶ पन होति तं वादं परिसाय मज्झे दीपेत्वा, ततो सो तेन जयत्थेन तुट्ठिं वा दन्तविदंसकं वा आपज्जन्तो हसति, मानेन च उण्णमति. किं कारणं? यस्मा तं जयत्थं पप्पुय्य यथामानो जातो, एवं उण्णमतो च या उण्णतीति गाथा. तत्थ मानातिमानं वदते पनेसोति एसो पन तं उण्णतिं ‘‘विघातभूमी’’ति अबुज्झमानो मानञ्च अतिमानञ्च वदतियेव.
८३८. एवं वादे दोसं दस्सेत्वा इदानि तस्स वादं असम्पटिच्छन्तो ‘‘सूरो’’ति गाथमाह. तत्थ राजखादायाति राजखादनीयेन, भत्तवेतनेनाति वुत्तं होति. अभिगज्जमेति पटिसूरमिच्छन्ति यथा सो पटिसूरं इच्छन्तो अभिगज्जन्तो एति, एवं दिट्ठिगतिको दिट्ठिगतिकन्ति दस्सेति. येनेव सो, तेन पलेहीति येन सो तुय्हं पटिसूरो, तेन गच्छ. पुब्बेव ¶ नत्थि यदिदं युधायाति यं पन इदं किलेसजातं युद्धाय सिया, तं एतं पुब्बेव नत्थि, बोधिमूलेयेव पहीनन्ति दस्सेति. सेसगाथा पाकटसम्बन्धायेव.
८३९-४०. तत्थ विवादयन्तीति विवदन्ति. पटिसेनिकत्ताति पटिलोमकारको. विसेनिकत्वाति किलेससेनं विनासेत्वा. किं लभेथोति ¶ पटिमल्लं किं लभिस्ससि. पसूराति तं परिब्बाजकं आलपति. येसीध नत्थीति येसं इध नत्थि.
८४१. पवितक्कन्ति ‘‘जयो नु खो मे भविस्सती’’ति आदीनि वितक्केन्तो. धोनेन युगं समागमाति धुतकिलेसेन बुद्धेन सद्धिं युगग्गाहं समापन्नो. न हि त्वं सक्खसि सम्पयातवेति कोत्थुकादयो विय सीहादीहि, धोनेन सह युगं गहेत्वा एकपदम्पि सम्पयातुं युगग्गाहमेव वा सम्पादेतुं न सक्खिस्ससीति. सेसं सब्बत्थ पाकटमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पसूरसुत्तवण्णना निट्ठिता.
९. मागण्डियसुत्तवण्णना
८४२. दिस्वान ¶ तण्हन्ति मागण्डियसुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं विहरन्तो पच्चूससमये ¶ बुद्धचक्खुना लोकं वोलोकेन्तो कुरूसु कम्मासधम्मनिगमवासिनो मागण्डियस्स नाम ब्राह्मणस्स सपजापतिकस्स अरहत्तूपनिस्सयं दिस्वा तावदेव सावत्थितो तत्थ गन्त्वा कम्मासधम्मस्स अविदूरे अञ्ञतरस्मिं वनसण्डे निसीदि सुवण्णोभासं मुञ्चमानो. मागण्डियोपि तङ्खणं तत्थ मुखधोवनत्थं गतो सुवण्णोभासं दिस्वा ‘‘किं इद’’न्ति इतो चितो च पेक्खमानो भगवन्तं दिस्वा अत्तमनो अहोसि. तस्स किर धीता सुवण्णवण्णा, तं बहू खत्तियकुमारादयो वारयन्ता न लभन्ति. ब्राह्मणो एवंलद्धिको होति ‘‘समणस्सेव नं सुवण्णवण्णस्स दस्सामी’’ति. सो भगवन्तं दिस्वा ‘‘अयं मे धीताय समानवण्णो, इमस्स नं दस्सामी’’ति चित्तं उप्पादेसि. तस्मा दिस्वाव अत्तमनो अहोसि. सो वेगेन घरं गन्त्वा ब्राह्मणिं आह – ‘‘भोति भोति मया धीताय समानवण्णो पुरिसो दिट्ठो, अलङ्करोहि दारिकं, तस्स नं दस्सामा’’ति. ब्राह्मणिया ¶ दारिकं गन्धोदकेन न्हापेत्वा वत्थपुप्फालङ्कारादीहि अलङ्करोन्तिया एव भगवतो भिक्खाचारवेला सम्पत्ता. अथ भगवा कम्मासधम्मं पिण्डाय पाविसि.
तेपि खो धीतरं गहेत्वा भगवतो निसिन्नोकासं अगमंसु. तत्थ भगवन्तं अदिस्वा ब्राह्मणी इतो चितो च विलोकेन्ती भगवतो निसज्जट्ठानं तिणसन्थारकं अद्दस. बुद्धानञ्च अधिट्ठानबलेन निसिन्नोकासो पदनिक्खेपो च अब्याकुला होन्ति. सा ब्राह्मणं आह – ‘‘एस, ब्राह्मण, तस्स तिणसन्थारो’’ति? ‘‘आम, भोती’’ति. ‘‘तेन हि, ब्राह्मण, अम्हाकं आगमनकम्मं न सम्पज्जिस्सती’’ति. ‘‘कस्मा भोती’’ति? ‘‘पस्स, ब्राह्मण, अब्याकुलो तिणसन्थारो, नेसो कामभोगिनो परिभुत्तो’’ति. ब्राह्मणो ‘‘मा, भोति मङ्गले परियेसियमाने अवमङ्गलं अभणी’’ति आह. पुनपि ब्राह्मणी इतो चितो च विचरन्ती भगवतो पदनिक्खेपं दिस्वा ब्राह्मणं आह ‘‘अयं तस्स पदनिक्खेपो’’ति? ‘‘आम, भोती’’ति. ‘‘पस्स, ब्राह्मण, पदनिक्खेपं, नायं सत्तो कामेसु गधितो’’ति. ‘‘कथं त्वं भोति जानासी’’ति च वुत्ता अत्तनो ञाणबलं दस्सेन्ती आह –
‘‘रत्तस्स ¶ ¶ हि उक्कुटिकं पदं भवे,
दुट्ठस्स होति अनुकड्ढितं पदं;
मूळ्हस्स होति सहसानुपीळितं,
विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (अ. नि. अट्ठ. १.१.२६०-२६१; ध. प. अट्ठ. १.२ सामावतीवत्थु; विसुद्धि. १.४५);
अयञ्चरहि तेसं कथा विप्पकता, अथ भगवा कतभत्तकिच्चो तमेव वनसण्डं आगतो. ब्राह्मणी भगवतो वरलक्खणखचितं ब्यामप्पभापरिक्खित्तं रूपं दिस्वा ब्राह्मणं आह – ‘‘एस तया, ब्राह्मण, दिट्ठो’’ति? ‘‘आम भोती’’ति. ‘‘आगतकम्मं न सम्पज्जिस्सतेव, एवरूपो नाम कामे परिभुञ्जिस्सतीति नेतं ठानं विज्जती’’ति. तेसं एवं वदन्तानञ्ञेव भगवा तिणसन्थारके निसीदि. अथ ब्राह्मणो धीतरं वामेन हत्थेन गहेत्वा कमण्डलुं दक्खिणेन हत्थेन गहेत्वा भगवन्तं उपसङ्कमित्वा ‘‘भो, पब्बजित, त्वञ्च सुवण्णवण्णो अयञ्च दारिका, अनुच्छविका एसा तव, इमाहं भोतो भरियं पोसावनत्थाय दम्मी’’ति ¶ वत्वा भगवतो सन्तिकं गन्त्वा दातुकामो अट्ठासि. भगवा ब्राह्मणं अनालपित्वा अञ्ञेन सद्धिं सल्लपमानो विय ‘‘दिस्वान तण्ह’’न्ति इमं गाथं अभासि.
तस्सत्थो – अजपालनिग्रोधमूले नानारूपानि निम्मिनित्वा अभिकाममागतं मारधीतरं दिस्वान तण्हं अरतिं रगञ्च छन्दमत्तम्पि मे मेथुनस्मिं नाहोसि, किमेविदं इमिस्सा दारिकाय मुत्तकरीसपुण्णं रूपं दिस्वा भविस्सति सब्बथा पादापि नं सम्फुसितुं न इच्छे, कुतोनेन संवसितुन्ति.
८४३. ततो मागण्डियो ‘‘पब्बजिता नाम मानुसके कामे पहाय दिब्बकामत्थाय पब्बजन्ति, अयञ्च दिब्बेपि कामे न इच्छति, इदम्पि इत्थिरतनं, का नु अस्स दिट्ठी’’ति पुच्छितुं दुतियं गाथमाह. तत्थ एतादिसं चे रतनन्ति दिब्बित्थिरतनं सन्धाय भणति, नारिन्ति अत्तनो धीतरं सन्धाय. दिट्ठिगतं सीलवतं नु जीवितन्ति दिट्ठिञ्च सीलञ्च ¶ वतञ्च जीवितञ्च. भवूपपत्तिञ्च वदेसि कीदिसन्ति अत्तनो भवूपपत्तिञ्च कीदिसं वदसीति.
८४४. इतो परा द्वे गाथा विसज्जनपुच्छानयेन पवत्तत्ता पाकटसम्बन्धायेव. तासु पठमगाथाय सङ्खेपत्थो – तस्स मय्हं, मागण्डिय, द्वासट्ठिदिट्ठिगतधम्मेसु निच्छिनित्वा ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति एवं इदं वदामीति समुग्गहितं न होति नत्थि न विज्जति. किंकारणा ¶ ? अहञ्हि पस्सन्तो दिट्ठीसु आदीनवं कञ्चि दिट्ठिं अग्गहेत्वा सच्चानि पविचिनन्तो अज्झत्तं रागादीनं सन्तिभावेन अज्झत्तसन्तिसङ्खातं निब्बानमेव अद्दसन्ति.
८४५. दुतियगाथाय सङ्खेपत्थो – यानिमानि दिट्ठिगतानि तेहि तेहि सत्तेहि विनिच्छिनित्वा गहितत्ता विनिच्छयाति च अत्तनो पच्चयेहि अभिसङ्खतभावादिना नयेन पकप्पितानि चाति वुच्चन्ति. ते त्वं मुनि दिट्ठिगतधम्मे अग्गहेत्वा अज्झत्तसन्तीति यमेतमत्थं ब्रूसि, आचिक्ख मे, कथं नु धीरेहि पवेदितं कथं पकासितं धीरेहि तं पदन्ति.
८४६. अथस्स ¶ भगवा यथा येन उपायेन तं पदं धीरेहि पकासितं, तं उपायं सपटिपक्खं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह. तत्थ ‘‘न दिट्ठिया’’तिआदीहि दिट्ठिसुतिअट्ठसमापत्तिञाणबाहिरसीलब्बतानि पटिक्खिपति. ‘‘सुद्धिमाहा’’ति एत्थ वुत्तं आह-सद्दं सब्बत्थ नकारेन सद्धिं योजेत्वा पुरिसब्यत्तयं कत्वा ‘‘दिट्ठिया सुद्धिं नाहं कथेमी’’ति एवमत्थो वेदितब्बो. यथा चेत्थ, एवं उत्तरपदेसुपि. तत्थ च अदिट्ठिया नाहाति दसवत्थुकं सम्मादिट्ठिं विना न कथेमि. तथा अस्सुतियाति नवङ्गं सवनं विना. अञाणाति कम्मस्स कतसच्चानुलोमिकञाणं विना. असीलताति पातिमोक्खसंवरं विना. अब्बताति धुतङ्गवतं विना. नोपि तेनाति तेसु एकमेकेन दिट्ठिआदिमत्तेनापि नो कथेमीति एवमत्थो वेदितब्बो. एते च निस्सज्ज अनुग्गहायाति एते च पुरिमे दिट्ठिआदिभेदे कण्हपक्खिये धम्मे समुग्घातकरणेन निस्सज्ज, पच्छिमे अदिट्ठिआदिभेदे सुक्कपक्खिये अतम्मयतापज्जनेन अनुग्गहाय. सन्तो अनिस्साय भवं न ¶ जप्पेति इमाय पटिपत्तिया रागादिवूपसमेन सन्तो चक्खादीसु कञ्चि धम्मं अनिस्साय एकम्पि भवं अपिहेतुं अपत्थेतुं समत्थो सिया, अयमस्स अज्झत्तसन्तीति अधिप्पायो.
८४७. एवं वुत्ते वचनत्थं असल्लक्खेन्तो मागण्डियो ‘‘नो चे किरा’’ति गाथमाह. तत्थ दिट्ठादीनि वुत्तनयानेव. कण्हपक्खियानियेव पन सन्धाय उभयत्रापि आह. आह-सद्दं पन नोचेकिर-सद्देन योजेत्वा ‘‘नो चे किराह नो चे किर कथेसी’’ति एवं अत्थो दट्ठब्बो. मोमुहन्ति अतिमूळ्हं, मोहनं वा. पच्चेन्तीति जानन्ति.
८४८. अथस्स भगवा तं दिट्ठिं निस्साय पुच्छं पटिक्खिपन्तो ‘‘दिट्ठिञ्च निस्साया’’ति गाथमाह. तस्सत्थो – त्वं, मागण्डिय, दिट्ठिं निस्साय पुनप्पुनं पुच्छमानो यानि ते दिट्ठिगतानि समुग्गहितानि, तेस्वेव समुग्गहीतेसु एवं पमोहं आगतो, इतो च मया वुत्तअज्झत्तसन्तितो ¶ पटिपत्तितो धम्मदेसनतो वा अणुम्पि युत्तसञ्ञं न पस्ससि, तेन कारणेन त्वं इमं धम्मं मोमुहतो पस्ससीति.
८४९. एवं समुग्गहितेसु पमोहेन मागण्डियस्स विवादापत्तिं दस्सेत्वा इदानि तेसु अञ्ञेसु च धम्मेसु विगतप्पमोहस्स अत्तनो निब्बिवादतं दस्सेन्तो ‘‘समो विसेसी’’ति गाथमाह. तस्सत्थो ¶ – यो एवं तिविधमानेन वा दिट्ठिया वा मञ्ञति, सो तेन मानेन ताय दिट्ठिया तेन वा पुग्गलेन विवदेय्य. यो पन अम्हादिसो इमासु तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति, न च हीनोति पाठसेसो.
८५०. किञ्च भिय्यो – सच्चन्ति सोति गाथा. तस्सत्थो – सो एवरूपो पहीनमानदिट्ठिको मादिसो बाहितपापत्तादिना नयेन ब्राह्मणो ‘‘इदमेव सच्च’’न्ति किं वदेय्य किं वत्थुं भणेय्य, केन वा कारणेन भणेय्य, ‘‘मय्हं सच्चं, तुय्हं मुसा’’ति वा केन मानेन दिट्ठिया पुग्गलेन वा विवदेय्य? यस्मिं मादिसे खीणासवे ‘‘सदिसोहमस्मी’’ति पवत्तिया समं वा, इतरद्वयभावेन पवत्तिया विसमं वा मञ्ञितं नत्थि, सो समानादीसु केन वादं पटिसंयुजेय्य पटिप्फरेय्याति. ननु एकंसेनेव एवरूपो पुग्गलो – ओकं पहायाति गाथा?
८५१. तत्थ ¶ ओकं पहायाति रूपवत्थादिविञ्ञाणस्स ओकासं तत्र छन्दरागप्पहानेन छड्डेत्वा. अनिकेतसारीति रूपनिमित्तनिकेतादीनि तण्हावसेन असरन्तो. गामे अकुब्बं मुनि सन्थवानीति गामे गिहिसन्थवानि अकरोन्तो. कामेहि रित्तोति कामेसु छन्दरागाभावेन सब्बकामेहि पुथुभूतो. अपुरेक्खरानोति आयतिं अत्तभावं अनभिनिब्बत्तेन्तो. कथं न विग्गय्ह जनेन कयिराति जनेन सद्धिं विग्गाहिककथं न कथेय्य. सो एवरूपो – येहि विवित्तोति गाथा.
८५२. तत्थ येहीति येहि दिट्ठिगतेहि. विवित्तो विचरेय्याति रित्तो चरेय्य. न तानि उग्गय्ह वदेय्य नागोति ‘‘आगुं न करोती’’तिआदिना (चूळनि. भद्रावुधमाणवपुच्छानिद्देस ७०; पारायनानुगीतिगाथानिद्देस १०२) नयेन नागो तानि दिट्ठिगतानि उग्गहेत्वा न वदेय्य. जलम्बुजन्ति जलसञ्ञिते अम्बुम्हि जातं कण्टकनाळं वारिजं, पदुमन्ति वुत्तं होति. यथा जलेन पङ्केन च नूपलित्तन्ति तं पदुमं यथा जलेन च पङ्केन च अनुपलित्तं होति, एवं मुनि सन्तिवादो अगिद्धोति एवं अज्झत्तसन्तिवादो मुनि गेधाभावेन अगिद्धो. कामे ¶ च लोके च ¶ अनूपलित्तोति दुविधेपि कामे अपायादिके च लोके द्वीहिपि लेपेहि अनुपलित्तो होति.
८५३. किञ्च भिय्यो – न वेदगूति गाथा. तत्थ न वेदगू दिट्ठियायकोति चतुमग्गवेदगू मादिसो दिट्ठियायको न होति, दिट्ठिया गच्छन्तो वा, तं सारतो पच्चेन्तो वा न होति. तत्थ वचनत्थो – यायतीति यायको, करणवचनेन दिट्ठिया यातीति दिट्ठियायको. उपयोगत्थे सामिवचनेन दिट्ठिया यातीतिपि दिट्ठियायको. न मुतिया स मानमेतीति मुतरूपादिभेदाय मुतियापि सो मानं न एति. न हि तम्मयो सोति तण्हादिट्ठिवसेन तम्मयो होति तप्परायणो, अयं पन न तादिसो. न कम्मुना नोपि सुतेन नेय्योति पुञ्ञाभिसङ्खारादिना कम्मुना वा सुतसुद्धिआदिना सुतेन वा सो नेतब्बो न होति. अनूपनीतो स निवेसनेसूति सो द्विन्नम्पि उपयानं पहीनत्ता सब्बेसु तण्हादिट्ठिनिवेसनेसु अनूपनीतो. तस्स च एवंविधस्स – सञ्ञाविरत्तस्साति गाथा.
८५४. तत्थ सञ्ञाविरत्तस्साति नेक्खम्मसञ्ञापुब्बङ्गमाय भावनाय पहीनकामादिसञ्ञस्स. इमिना पदेन उभतोभागविमुत्तो समथयानिको अधिप्पेतो. पञ्ञाविमुत्तस्साति विपस्सनापुब्बङ्गमाय भावनाय सब्बकिलेसेहि ¶ विमुत्तस्स. इमिना सुक्खविपस्सको अधिप्पेतो. सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टयन्ता विचरन्ति लोकेति ये कामसञ्ञादिकं सञ्ञं अग्गहेसुं, ते विसेसतो गहट्ठा कामाधिकरणं, ये च दिट्ठिं अग्गहेसुं, ते विसेसतो पब्बजिता धम्माधिकरणं अञ्ञमञ्ञं घट्टेन्ता विचरन्तीति. सेसमेत्थ यं अवुत्तं, तं वुत्तानुसारेनेव वेदितब्बं. देसनापरियोसाने ब्राह्मणो च ब्राह्मणी च पब्बजित्वा अरहत्तं पापुणिंसूति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मागण्डियसुत्तवण्णना निट्ठिता.
१०. पुराभेदसुत्तवण्णना
८५५. कथंदस्सीति ¶ ¶ पुराभेदसुत्तं. का उप्पत्ति? इमस्स सुत्तस्स इतो परेसञ्च पञ्चन्नं कलहविवादचूळब्यूहमहाब्यूहतुवटकअत्तदण्डसुत्तानं सम्मापरिब्बाजनीयस्स उप्पत्तियं वुत्तनयेनेव सामञ्ञतो उप्पत्ति वुत्ता. विसेसतो पन यथेव तस्मिं महासमये रागचरितदेवतानं सप्पायवसेन धम्मं देसेतुं निम्मितबुद्धेन अत्तानं पुच्छापेत्वा सम्मापरिब्बाजनीयसुत्तमभासि, एवं तस्मिंयेव महासमये ‘‘किं नु खो पुरा सरीरभेदा कत्तब्ब’’न्ति उप्पन्नचित्तानं देवतानं चित्तं ञत्वा तासं अनुग्गहत्थं अड्ढतेळसभिक्खुसतपरिवारं निम्मितबुद्धं आकासेन आनेत्वा तेन अत्तानं पुच्छापेत्वा इमं सुत्तमभासि.
तत्थ पुच्छाय ताव सो निम्मितो कथंदस्सीति अधिपञ्ञं कथंसीलोति अधिसीलं, उपसन्तोति अधिचित्तं पुच्छति. सेसं पाकटमेव.
८५६. विस्सज्जने पन भगवा सरूपेन अधिपञ्ञादीनि अविस्सज्जेत्वाव अधिपञ्ञादिप्पभावेन येसं किलेसानं उपसमा ‘‘उपसन्तो’’ति वुच्चति, नानादेवतानं आसयानुलोमेन तेसं उपसममेव दीपेन्तो ‘‘वीततण्हो’’तिआदिका गाथायो अभासि. तत्थ आदितो अट्ठन्नं गाथानं ‘‘तं ब्रूमि उपसन्तो’’ति इमाय गाथाय सम्बन्धो वेदितब्बो. ततो परासं ‘‘स वे सन्तोति वुच्चती’’ति इमिना सब्बपच्छिमेन पदेन.
अनुपदवण्णनानयेन ¶ च – वीततण्हो पुरा भेदाति यो सरीरभेदा पुब्बमेव पहीनतण्हो. पुब्बमन्तमनिस्सितोति अतीतद्धादिभेदं पुब्बन्तमनिस्सितो. वेमज्झेनुपसङ्खेय्योति पच्चुप्पन्नेपि अद्धनि ‘‘रत्तो’’तिआदिना नयेन न उपसङ्खातब्बो. तस्स नत्थि पुरक्खतन्ति तस्स अरहतो द्विन्नं पुरेक्खारानं अभावा अनागते अद्धनि पुरक्खतम्पि नत्थि, तं ब्रूमि उपसन्तोति एवमेत्थ योजना वेदितब्बा. एस नयो सब्बत्थ. इतो परं पन योजनं अदस्सेत्वा अनुत्तानपदवण्णनंयेव करिस्साम.
८५७. असन्तासीति तेन तेन अलाभकेन असन्तसन्तो. अविकत्थीति सीलादीहि अविकत्थनसीलो ¶ . अकुक्कुचोति हत्थकुक्कुचादिविरहितो ¶ . मन्तभाणीति मन्ताय परिग्गहेत्वा वाचं भासिता. अनुद्धतोति उद्धच्चविरहितो. स वे वाचायतोति सो वाचाय यतो संयतो चतुदोसविरहितं वाचं भासिता होति.
८५८. निरासत्तीति नित्तण्हो. विवेकदस्सी फस्सेसूति पच्चुप्पन्नेसु चक्खुसम्फस्सादीसु अत्तादिभावविवेकं पस्सति. दिट्ठीसु च न नीयतीति द्वासट्ठिदिट्ठीसु कायचि दिट्ठिया न नीयति.
८५९. पतिलीनोति रागादीनं पहीनत्ता ततो अपगतो. अकुहकोति अविम्हापको तीहि कुहनवत्थूहि. अपिहालूति अपिहनसीलो, पत्थनातण्हाय रहितोति वुत्तं होति. अमच्छरीति पञ्चमच्छेरविरहितो. अप्पगब्भोति कायपागब्भियादिविरहितो. अजेगुच्छोति सम्पन्नसीलादिताय अजेगुच्छनीयो असेचनको मनापो. पेसुणेय्ये च नो युतोति द्वीहि आकारेहि उपसंहरितब्बे पिसुणकम्मे अयुत्तो.
८६०. सातियेसु अनस्सावीति सातवत्थूसु कामगुणेसु तण्हासन्थवविरहितो. सण्होति सण्हेहि कायकम्मादीहि समन्नागतो. पटिभानवाति परियत्तिपरिपुच्छाधिगमपटिभानेहि समन्नागतो. न सद्धोति सामं अधिगतधम्मं न कस्सचि सद्दहति. न विरज्जतीति खया रागस्स विरत्तत्ता इदानि न विरज्जति.
८६१. लाभकम्या न सिक्खतीति न लाभपत्थनाय सुत्तन्तादीनि सिक्खति. अविरुद्धो च तण्हाय, रसेसु नानुगिज्झतीति विरोधाभावेन च अविरुद्धो हुत्वा तण्हाय मूलरसादीसु गेधं ¶ नापज्जति.
८६२. उपेक्खकोति छळङ्गुपेक्खाय समन्नागतो. सतोति कायानुपस्सनादिसतियुत्तो.
८६३. निस्सयनाति तण्हादिट्ठिनिस्सया. ञत्वा धम्मन्ति अनिच्चादीहि आकारेहि धम्मं जानित्वा. अनिस्सितोति एवं तेहि निस्सयेहि अनिस्सितो. तेन अञ्ञत्र धम्मञाणा नत्थि निस्सयानं अभावोति दीपेति भवाय विभवाय वाति सस्सताय उच्छेदाय वा.
८६४. तं ¶ ¶ ब्रूमि उपसन्तोति तं एवरूपं एकेकगाथाय वुत्तं उपसन्तोति कथेमि. अतरी सो विसत्तिकन्ति सो इमं विसतादिभावेन विसत्तिकासङ्खातं महातण्हं अतरि.
८६५. इदानि तमेव उपसन्तं पसंसन्तो आह ‘‘न तस्स पुत्ता’’ति एवमादि. तत्थ पुत्ता अत्रजादयो चत्तारो. एत्थ च पुत्तपरिग्गहादयो पुत्तादिनामेन वुत्ताति वेदितब्बा. ते हिस्स न विज्जन्ति, तेसं वा अभावेन पुत्तादयो न विज्जन्तीति.
८६६. येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणाति येन तं रागादिना वज्जेन पुथुज्जना सब्बेपि देवमनुस्सा इतो बहिद्धा समणब्राह्मणा च रत्तो वा दुट्ठो वाति, वदेय्युं. तं तस्स अपुरक्खतन्ति तं रागादिवज्जं तस्स अरहतो अपुरक्खतं तस्मा वादेसु नेजतीति तं कारणा निन्दावचनेसु न कम्पति.
८६७. न उस्सेसु वदतेति विसिट्ठेसु अत्तानं अन्तोकत्वा ‘‘अहं विसिट्ठो’’ति अतिमानवसेन न वदति. एस नयो इतरेसु द्वीसु. कप्पं नेति अकप्पियोति सो एवरूपो दुविधम्पि कप्पं न एति. कस्मा? यस्मा अकप्पियो, पहीनकप्पोति वुत्तं होति.
८६८. सकन्ति मय्हन्ति परिग्गहितं. असता च न सोचतीति अविज्जमानादिना असता च न सोचति. धम्मेसु च न गच्छतीति सब्बेसु धम्मेसु छन्दादिवसेन न गच्छति. स वे सन्तोति वुच्चतीति सो एवरूपो नरुत्तमो ‘‘सन्तो’’ति वुच्चतीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने कोटिसतसहस्सदेवतानं अरहत्तप्पत्ति अहोसि, सोतापन्नादीनं गणना नत्थीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पुराभेदसुत्तवण्णना निट्ठिता.
११. कलहविवादसुत्तवण्णना
८६९. कुतो ¶ ¶ ¶ पहूता कलहा विवादाति कलहविवादसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘कुतो नु, खो, कलहादयो अट्ठ धम्मा पवत्तन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं ते धम्मे आविकातुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं तत्थ पुच्छाविस्सज्जनक्कमेन ठितत्ता सब्बगाथा पाकटसम्बन्धायेव.
अनुत्तानपदवण्णना पनेतासं एवं वेदितब्बा – कुतोपहूता कलहा विवादाति कलहो च तस्स पुब्बभागो विवादो चाति इमे कुतो जाता. परिदेवसोका सहमच्छरा चाति परिदेवसोका च मच्छरा च कुतोपहूता. मानातिमाना सहपेसुणा चाति माना च अतिमाना च पेसुणा च कुतोपहूता. तेति ते सब्बेपि अट्ठ किलेसधम्मा. तदिङ्घ ब्रूहीति तं मया पुच्छितमत्थं ब्रूहि याचामि तं अहन्ति. याचनत्थो हि इङ्घाति निपातो.
८७०. पियप्पहूताति पियवत्थुतो जाता. युत्ति पनेत्थ निद्देसे (महानि. ९८) वुत्ता एव. मच्छेरयुत्ता कलहा विवादाति इमिना कलहविवादादीनं न केवलं पियवत्थुमेव, मच्छरियम्पि पच्चयं दस्सेति. कलहविवादसीसेन चेत्थ सब्बेपि ते धम्मा वुत्ताति वेदितब्बा. यथा च एतेसं मच्छरियं, तथा पेसुणानञ्च विवादं. तेनाह – ‘‘विवादजातेसु च पेसुणानी’’ति.
८७१. पियासु लोकस्मिं कुतोनिदाना ये चापि लोभा विचरन्ति लोकेति ‘‘पिया पहूता कलहा’’ति ये एत्थ वुत्ता. ते पिया लोकस्मिं कुतोनिदाना, न केवलञ्च पिया, ये चापि खत्तियादयो लोभा विचरन्ति लोभहेतुका लोभेनाभिभूता विचरन्ति, तेसं सो लोभो च कुतोनिदानोति द्वे अत्थे एकाय पुच्छाय पुच्छति. आसा च निट्ठा चाति आसा च तस्सा आसाय समिद्धि च. ये सम्परायाय नरस्स होन्तीति ये नरस्स सम्परायाय होन्ति, परायना होन्तीति वुत्तं होति. एका एवायम्पि पुच्छा.
८७२. छन्दानिदानानीति ¶ कामच्छन्दादिछन्दनिदानानि. ये चापि लोभा विचरन्तीति ये चापि ¶ खत्तियादयो लोभा विचरन्ति तेसं लोभोपि छन्दनिदानोति द्वेपि अत्थे एकतो विस्सज्जेति. इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति. ‘‘कुतोनिदाना कुतोनिदाना’’ति (सु. नि. २७३) एतेसु च सद्दसिद्धि सूचिलोमसुत्ते वुत्तनयेनेव ¶ वेदितब्बा.
८७३. विनिच्छयाति तण्हादिट्ठिविनिच्छया. ये वापि धम्मा समणेन वुत्ताति ये च अञ्ञेपि कोधादीहि सम्पयुत्ता, तथारूपा वा अकुसला धम्मा बुद्धसमणेन वुत्ता, ते कुतोपहूताति.
८७४. तमूपनिस्साय पहोति छन्दोति तं सुखदुक्खवेदनं. तदुभयवत्थुसङ्खातं सातासातं उपनिस्साय संयोगवियोगपत्थनावसेन छन्दो पहोति. एत्तावता ‘‘छन्दो नु लोकस्मिं कुतोनिदानो’’ति अयं पञ्हो विस्सज्जितो होति. रूपेसु दिस्वा विभवं भवञ्चाति रूपेसु वयञ्च उप्पादञ्च दिस्वा. विनिच्छयं कुब्बति जन्तु लोकेति अपायादिके लोके अयं जन्तु भोगाधिगमनत्थं तण्हाविनिच्छयं ‘‘अत्ता मे उप्पन्नो’’तिआदिना नयेन दिट्ठिविनिच्छयञ्च कुरुते. युत्ति पनेत्थ निद्देसे (महानि. १०२) वुत्ता एव. एत्तावता ‘‘विनिच्छया चापि कुतोपहूता’’ति अयं पञ्हो विस्सज्जितो होति.
८७५. एतेपि धम्मा द्वयमेव सन्तेति एतेपि कोधादयो धम्मा सातासातद्वये सन्ते एव पहोन्ति उप्पज्जन्ति. उप्पत्ति च नेसं निद्देसे (महानि. १०३) वुत्तायेव. एत्तावता ततियपञ्होपि विस्सज्जितो होति. इदानि यो एवं विस्सज्जितेसु एतेसु पञ्हेसु कथंकथी भवेय्य, तस्स कथंकथापहानूपायं दस्सेन्तो आह – ‘‘कथंकथी ञाणपथाय सिक्खे’’ति, ञाणदस्सनञाणाधिगमनत्थं तिस्सो सिक्खा सिक्खेय्याति वुत्तं होति. किं कारणं? ञत्वा पवुत्ता समणेन धम्मा. बुद्धसमणेन हि ञत्वाव धम्मा वुत्ता, नत्थि तस्स धम्मेसु अञ्ञाणं. अत्तनो पन ञाणाभावेन ते अजानन्तो न जानेय्य, न देसना दोसेन, तस्मा कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्माति.
८७६-७. सातं ¶ असातञ्च कुतोनिदानाति एत्थ सातं असातन्ति सुखदुक्खवेदना एव अधिप्पेता. न भवन्ति हेतेति न भवन्ति एते. विभवं भवञ्चापि यमेतमत्थं एतं मे पब्रूहि यतोनिदानन्ति सातासातानं विभवं भवञ्च एतम्पि यं अत्थं. लिङ्गब्यत्तयो एत्थ कतो. इदं पन वुत्तं होति – सातासातानं विभवो भवो चाति यो एस अत्थो, एवं मे पब्रूहि यतोनिदानन्ति. ¶ एत्थ च सातासातानं विभवभववत्थुका विभवभवदिट्ठियो एव विभवभवाति ¶ अत्थतो वेदितब्बा. तथा हि इमस्स पञ्हस्स विस्सज्जनपक्खे ‘‘भवदिट्ठिपि फस्सनिदाना, विभवदिट्ठिपि फस्सनिदाना’’ति निद्देसे (महानि. १०५) वुत्तं. इतोनिदानन्ति फस्सनिदानं.
८७८. किस्मिं विभूते न फुसन्ति फस्साति किस्मिं वीतिवत्ते चक्खुसम्फस्सादयो पञ्च फस्सा न फुसन्ति.
८७९. नामञ्च रूपञ्च पटिच्चाति सम्पयुत्तकनामं वत्थारम्मणरूपञ्च पटिच्च. रूपे विभूते न फुसन्ति फस्साति रूपे वीतिवत्ते पञ्च फस्सा न फुसन्ति.
८८०. कथं समेतस्साति कथं पटिपन्नस्स. विभोति रूपन्ति रूप विभवति, न भवेय्य वा. सुखं दुखञ्चाति इट्ठानिट्ठं रूपमेव पुच्छति.
८८१. न सञ्ञसञ्ञीति यथा समेतस्स विभोति रूपं, सो पकतिसञ्ञाय सञ्ञीपि न होति. न विसञ्ञसञ्ञीति विसञ्ञायपि विरूपाय सञ्ञाय सञ्ञी न होति उम्मत्तको वा खित्तचित्तो वा. नोपि असञ्ञीति सञ्ञाविरहितोपि न होति निरोधसमापन्नो वा असञ्ञसत्तो वा. न विभूतसञ्ञीति ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (ध स. २६५; विभ. ६०२) नयेन समतिक्कन्तसञ्ञीपि न होति अरूपज्झानलाभी. एवं समेतस्स विभोति रूपन्ति एतस्मिं सञ्ञसञ्ञितादिभावे अट्ठत्वा यदेतं वुत्तं ‘‘सो एवं समाहिते चित्ते…पे… आकासानञ्चायतनसमापत्तिपटिलाभत्थाय चित्तं अभिनीहरती’’ति. एवं समेतस्स अरूपमग्गसमङ्गिनो विभोति रूपं. सञ्ञानिदाना हि पपञ्चसङ्खाति एवं पटिपन्नस्सापि या सञ्ञा, तन्निदाना तण्हादिट्ठिपपञ्चा अप्पहीना एव होन्तीति दस्सेति.
८८२-३. एत्तावतग्गं ¶ नु वदन्ति, हेके यक्खस्स सुद्धिं इध पण्डितासे. उदाहु अञ्ञम्पि वदन्ति एत्तोति एत्तावता नु इध पण्डिता समणब्राह्मणा अग्गं सुद्धिं सत्तस्स वदन्ति, उदाहु अञ्ञम्पि एत्तो अरूपसमापत्तितो अधिकं वदन्तीति पुच्छति. एत्तावतग्गम्पि वदन्ति हेकेति एके सस्सतवादा समणब्राह्मणा पण्डितमानिनो एत्तावतापि अग्गं सुद्धिं वदन्ति. तेसं पनेके समयं वदन्तीति तेसंयेव एके उच्छेदवादा समयं उच्छेदं वदन्ति. अनुपादिसेसे कुसला वदानाति अनुपादिसेसे कुसलवादा समाना.
८८४. एते ¶ च ञत्वा उपनिस्सिताति एते च दिट्ठिगतिके ¶ सस्सतुच्छेददिट्ठियो निस्सिताति ञत्वा. ञत्वा मुनी निस्सये सो विमंसीति निस्सये च ञत्वा सो वीमंसी पण्डितो बुद्धमुनि. ञत्वा विमुत्तोति दुक्खानिच्चादितो धम्मे ञत्वा विमुत्तो. भवाभवाय न समेतीति पुनप्पुनं उपपत्तिया न समागच्छतीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसोयेवाभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कलहविवादसुत्तवण्णना निट्ठिता.
१२. चूळब्यूहसुत्तवण्णना
८८५-६. सकंसकंदिट्ठिपरिब्बसानाति ¶ चूळब्यूहसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘सब्बेपि इमे दिट्ठिगतिका ‘साधुरूपम्हा’ति भणन्ति, किं नु खो साधुरूपाव इमे अत्तनोयेव दिट्ठिया पतिट्ठहन्ति, उदाहु अञ्ञम्पि दिट्ठिं गण्हन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
तत्थ आदितो द्वेपि गाथा पुच्छागाथायेव. तासु सकंसकंदिट्ठिपरिब्बसानाति अत्तनो अत्तनो दिट्ठिया वसमाना. विग्गय्ह नाना कुसला वदन्तीति दिट्ठिबलग्गाहं गहेत्वा, तत्थ ‘‘कुसलाम्हा’’ति पटिजानमाना ¶ पुथु पुथु वदन्ति एकं न वदन्ति. यो एवं जानाति स वेदि धम्मं इदं पटिकोसमकेवली सोति तञ्च दिट्ठिं सन्धाय यो एवं जानाति, सो धम्मं वेदि. इदं पन पटिक्कोसन्तो हीनो होतीति वदन्ति. बालोति हीनो. अक्कुसलोति अविद्वा.
८८७-८. इदानि तिस्सो विस्सज्जनगाथा होन्ति. ता पुरिमड्ढेन वुत्तमत्थं पच्छिमड्ढेन पटिब्यूहित्वा ठिता. तेन ब्यूहेन उत्तरसुत्ततो च अप्पकत्ता इदं सुत्तं ‘‘चूळब्यूह’’न्ति नामं लभति. तत्थ परस्स चे धम्मन्ति परस्स दिट्ठिं. सब्बेव बालाति एवं सन्ते सब्बेव इमे बाला होन्तीति अधिप्पायो. किं कारणं? सब्बेविमे दिट्ठिपरिब्बसानाति सन्दिट्ठिया चेव न वीवदाता. संसुद्धपञ्ञा कुसला मुतीमाति सकाय दिट्ठिया न विवदाता न वोदाता संकिलिट्ठाव समाना ¶ संसुद्धपञ्ञा च कुसला च मुतिमन्तो च ते होन्ति चे. अथ वा ‘‘सन्दिट्ठिया चे पन वीवदाता’’ तिपि पाठो. तस्सत्थो – सकाय पन दिट्ठिया वोदाता संसुद्धपञ्ञा कुसला मुतिमन्तो होन्ति चे. न तेसं कोचीति एवं सन्ते तेसं एकोपि हीनपञ्ञो न होति. किंकारणा? दिट्ठी हि तेसम्पि तथा समत्ता, यथा इतरेसन्ति.
८८९. न वाहमेतन्ति गाथाय सङ्खेपत्थो – यं ते मिथु द्वे द्वे जना अञ्ञमञ्ञं ‘‘बालो’’ति आहु, अहं एतं तथियं तच्छन्ति नेव ब्रूमि. किंकारणा? यस्मा सब्बे ते सकं सकं दिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अकंसु. तेन च कारणेन परं ‘‘बालो’’ति दहन्ति. एत्थ च ‘‘तथिय’’न्ति ‘‘कथिव’’न्ति द्वेपि पाठा.
८९०. यमाहूति ¶ पुच्छागाथाय यं दिट्ठिसच्चं तथियन्ति एके आहु.
८९१. एकञ्हि सच्चन्ति विस्सज्जनगाथाय एकं सच्चं निरोधो मग्गो वा. यस्मिं पजा नो विवदे पजानन्ति यम्हि सच्चे पजानन्तो पजा नो विवदेय्य. सयं थुनन्तीति अत्तना वदन्ति.
८९२. कस्मा नूति पुच्छागाथाय पवादियासेति वादिनो. उदाहु ते तक्कमनुस्सरन्तीति ते वादिनो उदाहु अत्तनो तक्कमत्तं अनुगच्छन्ति.
८९३. न ¶ हेवाति विस्सज्जनगाथाय अञ्ञत्र सञ्ञाय निच्चानीति ठपेत्वा सञ्ञामत्तेन निच्चन्ति गहितग्गहणानि. तक्कञ्च दिट्ठीसु पकप्पयित्वाति अत्तनो मिच्छासङ्कप्पमत्तं दिट्ठीसु जनेत्वा. यस्मा पन दिट्ठीसु वितक्कं जनेन्ता दिट्ठियोपि जनेन्ति, तस्मा निद्देसे वुत्तं ‘‘दिट्ठिगतानि जनेन्ति सञ्जनेन्ती’’तिआदि (महानि. १२१).
८९४-५. इदानि एवं नानासच्चेसु असन्तेसु तक्कमत्तमनुस्सरन्तानं दिट्ठिगतिकानं विप्पटिपत्तिं दस्सेतुं ‘‘दिट्ठे सुते’’तिआदिका गाथायो अभासि. तत्थ दिट्ठेति दिट्ठं, दिट्ठसुद्धिन्ति अधिप्पायो. एस नयो सुतादीसु. एते च निस्साय विमानदस्सीति एते दिट्ठिधम्मे निस्सयित्वा सुद्धिभावसङ्खातं विमानं असम्मानं पस्सन्तोपि. विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहाति एवं विमानदस्सीपि तस्मिं दिट्ठिविनिच्छये ठत्वा तुट्ठिजातो हासजातो हुत्वा ‘‘परो हीनो च अविद्वा चा’’ति एवं वदतियेव. एवं ¶ सन्ते येनेवाति गाथा. तत्थ सयमत्तनाति सयमेव अत्तानं. विमानेतीति गरहति. तदेव पावाति तदेव वचनं दिट्ठिं वदति, तं वा पुग्गलं.
८९६. अतिसारदिट्ठियाति गाथायत्थो – सो एवं ताय लक्खणातिसारिनिया अतिसारदिट्ठिया समत्तो पुण्णो उद्धुमातो, तेन च दिट्ठिमानेन मत्तो ‘‘परिपुण्णो अहं केवली’’ति एवं परिपुण्णमानी सयमेव अत्तानं मनसा ‘‘अहं पण्डितो’’ति अभिसिञ्चति. किंकारणा? दिट्ठी हि सा तस्स तथा समत्ताति.
८९७. परस्स चेति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? यो सो विनिच्छये ठत्वा पहस्समानो ‘‘बालो परो अक्कुसलो’’ति चाह. तस्स परस्स चे हि वचसा सो तेन वुच्चमानो ¶ निहीनो होति. तुमो सहा होति निहीनपञ्ञो, सोपि तेनेव सह निहीनपञ्ञो होति. सोपि हि नं ‘‘बालो’’ति वदति. अथस्स वचनं अप्पमाणं, सो पन सयमेव वेदगू च धीरो च होति. एवं सन्ते न कोचि बालो समणेसु अत्थि. सब्बेपि हि ते अत्तनो इच्छाय पण्डिता.
८९८. अञ्ञं ¶ इतोति गाथाय सम्बन्धो अत्थो च – ‘‘अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थी’’ति एवञ्हि वुत्तेपि सिया कस्सचि ‘‘कस्मा’’ति. तत्थ वुच्चते – यस्मा अञ्ञं इतो याभिवदन्ति धम्मं अपरद्धा सुद्धिमकेवली ते, एवम्पि तित्थिया पुथुसो वदन्ति, ये इतो अञ्ञं दिट्ठिं अभिवदन्ति, ये अपरद्धा विरद्धा सुद्धिमग्गं, अकेवलिनो च तेति एवं पुथुतित्थिया यस्मा वदन्तीति वुत्तं होति. कस्मा पनेवं वदन्तीति चे? सन्दिट्ठिरागेन हि ते भिरत्ता, यस्मा सकेन दिट्ठिरागेन अभिरत्ताति वुत्तं होति.
८९९-९००. एवं अभिरत्ता च – इधेव सुद्धिन्ति गाथा. तत्थ सकायनेति सकमग्गे दळ्हं वदानाति दळ्हवादा. एवञ्च दळ्हवादेसु तेसु यो कोचि तित्थियो सकायने वापि दळ्हं वदानो कमेत्थ बालोति परं दहेय्य, सङ्खेपतो तत्थ सस्सतुच्छेदसङ्खाते वित्थारतो वा नत्थिकइस्सरकारणनियतादिभेदे सके आयतने ‘‘इदमेव सच्च’’न्ति दळ्हं वदानो कं परं एत्थ दिट्ठिगते ‘‘बालो’’ति सह धम्मेन ¶ पस्सेय्य, ननु सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च. एवं सन्ते च सयमेव सो मेधगमावहेय्य परं वदं बालमसुद्धिधम्मं, सोपि परं ‘‘बालो च असुद्धिधम्मो च अय’’न्ति वदन्तो अत्तनाव कलहं आवहेय्य. कस्मा? यस्मा सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च.
९०१. एवं सब्बथापि विनिच्छये ठत्वा सयं पमाय उद्धंस लोकस्मिं विवादमेति, दिट्ठियं ठत्वा सयञ्च सत्थारादीनि मिनित्वा सो भिय्यो विवादमेतीति. एवं पन विनिच्छयेसु आदीनवं ञत्वा अरियमग्गेन हित्वान सब्बानि विनिच्छयानि न मेधगं कुब्बति जन्तु लोकेति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसो एवाभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय चूळब्यूहसुत्तवण्णना निट्ठिता.
१३. महाब्यूहसुत्तवण्णना
९०२. ये ¶ ¶ केचिमेति महाब्यूहसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘किं नु खो इमे दिट्ठिपरिब्बसाना विञ्ञूनं सन्तिका निन्दमेव लभन्ति, उदाहु पसंसम्पी’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं आविकातुं पुरिमनयेन निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं. तत्थ अन्वानयन्तीति अनु आनयन्ति, पुनप्पुनं आहरन्ति.
९०३. इदानि यस्मा ते ‘‘इदमेव सच्च’’न्ति वदन्ता दिट्ठिगतिका वादिनो कदाचि कत्थचि पसंसम्पि लभन्ति, यं एतं पसंसासङ्खातं वादफलं, तं अप्पं रागादीनं समाय समत्थं न होति, को पन वादो दुतिये निन्दाफले, तस्मा एतमत्थं दस्सेन्तो इमं ताव विस्सज्जनगाथमाह. ‘‘अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमी’’तिआदि. तत्थ दुवे विवादस्स फलानीति निन्दा पसंसा च, जयपराजयादीनि वा तंसभागानि. एतम्पि दिस्वाति ‘‘निन्दा अनिट्ठा एव, पसंसा नालं समाया’’ति एतम्पि विवादफले आदीनवं दिस्वा. खेमाभिपस्सं अविवादभूमिन्ति अविवादभूमिं ¶ निब्बानं ‘‘खेम’’न्ति पस्समानो.
९०४. एवञ्हि अविवदमानो – या काचिमाति गाथा. तत्थ सम्मुतियोति दिट्ठियो. पुथुज्जाति पुथुज्जनसम्भवा. सो उपयं किमेय्याति सो उपगन्तब्बट्ठेन उपयं रूपादीसु एकम्पि धम्मं किं उपेय्य, केन वा कारणेन उपेय्य. दिट्ठे सुते खन्तिमकुब्बमानोति दिट्ठसुतसुद्धीसु पेमं अकरोन्तो.
९०५. इतो बाहिरा पन – सीलुत्तमाति गाथा. तस्सत्थो – सीलंयेव ‘‘उत्तम’’न्ति मञ्ञमाना सीलुत्तमा एके भोन्तो संयममत्तेन सुद्धिं वदन्ति, हत्थिवतादिञ्च वतं समादाय उपट्ठिता, इधेव दिट्ठियं अस्स सत्थुनो सुद्धिन्ति भवूपनीता भवज्झोसिता समाना वदन्ति, अपिच ते कुसला वदाना ‘‘कुसला मय’’न्ति एवं वादा.
९०६. एवं ¶ सीलुत्तमेसु च तेसु तथा पटिपन्नो यो कोचि – सचे चुतोति गाथा. तस्सत्थो – सचे ततो सीलवततो परविच्छन्दनेन वा अनभिसम्भुणन्तो वा चुतो होति, सो तं ¶ सीलब्बतादिकम्मं पुञ्ञाभिसङ्खारादिकम्मं वा विराधयित्वा पवेधती. न केवलञ्च वेधति, अपिच खो तं सीलब्बतसुद्धिं पजप्पती च विप्पलपति पत्थयती च. किमिव? सत्थाव हीनो पवसं घरम्हा. घरम्हा पवसन्तो सत्थतो हीनो यथा तं घरं वा सत्थं वा पत्थेय्याति.
९०७. एवं पन सीलुत्तमानं वेधकारणं अरियसावको – सीलब्बतं वापि पहाय सब्बन्ति गाथा. तत्थ सावज्जनवज्जन्ति सब्बाकुसलं लोकियकुसलञ्च. एतं सुद्धिं असुद्धिन्ति अपत्थयानोति पञ्चकामगुणादिभेदं एतं सुद्धिं, अकुसलादिभेदं असुद्धिञ्च अपत्थयमानो. विरतो चरेति सुद्धिया असुद्धिया च विरतो चरेय्य. सन्तिमनुग्गहायाति दिट्ठिं अगहेत्वा.
९०८. एवं इतो बाहिरके सीलुत्तमे संयमेन विसुद्धिवादे तेसं विघातं सीलब्बतप्पहायिनो अरहतो च पटिपत्तिं दस्सेत्वा इदानि अञ्ञथापि सुद्धिवादे बाहिरके दस्सेन्तो ‘‘तमूपनिस्साया’’ति गाथमाह. तस्सत्थो – सन्तञ्ञेपि समणब्राह्मणा, ते जिगुच्छितं अमरन्तपं वा दिट्ठसुद्धिआदीसु वा अञ्ञतरञ्ञतरं उपनिस्साय अकिरियदिट्ठिया वा उद्धंसरा हुत्वा भवाभवेसु अवीततण्हासे ¶ सुद्धिमनुत्थुनन्ति वदन्ति कथेन्तीति.
९०९. एवं तेसं अवीततण्हानं सुद्धिं अनुत्थुनन्तानं योपि सुद्धिप्पत्तमेव अत्तानं मञ्ञेय्य, तस्सपि अवीततण्हत्ता भवाभवेसु तं तं वत्थुं पत्थयमानस्स हि जप्पितानि पुनप्पुनं होन्तियेवाति अधिप्पायो. तण्हा हि आसेविता तण्हं वड्ढयतेव. न केवलञ्च जप्पितानि, पवेधितं वापि पकप्पितेसु, तण्हादिट्ठीहि चस्स पकप्पितेसु वत्थूसु पवेधितम्पि होतीति वुत्तं होति. भवाभवेसु पन वीततण्हत्ता आयतिं चुतूपपातो इध यस्स नत्थि, सकेन वेधेय्य कुहिंव जप्पेति अयमेतिस्सा गाथाय सम्बन्धो. सेसं निद्देसे वुत्तनयमेव.
९१०-११. यमाहूति ¶ पुच्छागाथा. इदानि यस्मा एकोपि एत्थ वादो सच्चो नत्थि, केवलं दिट्ठिमत्तकेन हि ते वदन्ति, तस्मा तमत्थं दस्सेन्तो ‘‘सकञ्ही’’ति इमं ताव विस्सज्जनगाथमाह. तत्थ सम्मुतिन्ति दिट्ठिं.
९१२. एवमेतेसु सकं धम्मं परिपुण्णं ब्रुवन्तेसु अञ्ञस्स पन धम्मं ‘‘हीन’’न्ति वदन्तेसु यस्स कस्सचि – परस्स चे वम्भयितेन हीनोति गाथा. तस्सत्थो – यदि परस्स निन्दितकारणा हीनो भवेय्य, न कोचि धम्मेसु विसेसि अग्गो भवेय्य. किं कारणं? पुथू हि ¶ अञ्ञस्स वदन्ति धम्मं, निहीनतो सब्बेव ते सम्हि दळ्हं वदाना सकधम्मे दळ्हवादा एव.
९१३. किञ्च भिय्यो – सद्धम्मपूजाति गाथा. तस्सत्थो – ते च तित्थिया यथा पसंसन्ति सकायनानि, सद्धम्मपूजापि नेसं तथेव वत्तति. ते हि अतिविय सत्थारादीनि सक्करोन्ति. तत्थ यदि ते पमाणा सियुं, एवं सन्ते सब्बेव वादा तथिया भवेय्युं. किं कारणं? सुद्धी हि नेसं पच्चत्तमेव, न सा अञ्ञत्र सिज्झति, नापि परमत्थतो. अत्तनि दिट्ठिगाहमत्तमेव हि तं तेसं परपच्चयनेय्यबुद्धीनं.
९१४. यो वा पन विपरीतो बाहितपापत्ता ब्राह्मणो, तस्स – न ब्राह्मणस्स परनेय्यमत्थीति गाथा. तस्सत्थो – ब्राह्मणस्स ¶ हि ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७; नेत्ति. ५) नयेन सुदिट्ठत्ता परेन नेतब्बं ञाणं नत्थि, दिट्ठिधम्मेसु ‘‘इदमेव सच्च’’न्ति निच्छिनित्वा समुग्गहीतम्पि नत्थि. तंकारणा सो दिट्ठिकलहानि अतीतो, न च सो सेट्ठतो पस्सति धम्ममञ्ञं अञ्ञत्र सतिपट्ठानादीहि.
९१५. जानामीति गाथाय सम्बन्धो अत्थो च – एवं ताव परमत्थब्राह्मणो न हि सेट्ठतो पस्सति धम्ममञ्ञं, अञ्ञे पन तित्थिया परचित्तञाणादीहि जानन्ता पस्सन्तापि ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं वदन्तापि च दिट्ठिया सुद्धिं पच्चेन्ति. कस्मा? यस्मा तेसु एकोपि अद्दक्खि चे अद्दस चेपि तेन परचित्तञाणादिना यथाभूतं अत्थं, किञ्हि तुमस्स तेन तस्स तेन दस्सनेन किं कतं, किं दुक्खपरिञ्ञा साधिता, उदाहु समुदयपहानादीनं ¶ अञ्ञतरं, यतो सब्बथापि अतिक्कमित्वा अरियमग्गं ते तित्थिया अञ्ञेनेव वदन्ति सुद्धिं, अतिक्कमित्वा वा ते तित्थिये बुद्धादयो अञ्ञेनेव वदन्ति सुद्धिन्ति.
९१६. पस्सं नरोति गाथाय सम्बन्धो अत्थो च. किञ्च भिय्यो? य्वायं परचित्तञाणादीहि अद्दक्खि, सो पस्सं नरो दक्खति नामरूपं, न ततो परं दिस्वान वा ञस्सति तानिमेव नामरूपानि निच्चतो सुखतो वा न अञ्ञथा. सो एवं पस्सन्तो कामं बहुं पस्सतु अप्पकं वा नामरूपं निच्चतो सुखतो च, अथस्स एवरूपेन दस्सनेन न हि तेन सुद्धिं कुसला वदन्तीति.
९१७. निविस्सवादीति गाथाय सम्बन्धो अत्थो च – तेन च दस्सनेन सुद्धिया असतियापि ¶ यो ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं निविस्सवादी, एतं वा दस्सनं पटिच्च दिट्ठिया सुद्धिं पच्चेन्तो ‘‘इदमेव सच्च’’न्ति एवं निविस्सवादी, सो सुब्बिनयो न होति तं तथा पकप्पितं अभिसङ्खतं दिट्ठिं पुरेक्खरानो. सो हि यं सत्थारादिं निस्सितो, तत्थेव सुभं वदानो सुद्धिं वदो, ‘‘परिसुद्धवादो ¶ परिसुद्धदस्सनो वा अह’’न्ति अत्तानं मञ्ञमानो तत्थ तथद्दसा सो, तत्थ सकाय दिट्ठिया अविपरीतमेव सो अद्दस. यथा सा दिट्ठि पवत्तति, तथेव नं अद्दस, न अञ्ञथा पस्सितुं इच्छतीति अधिप्पायो.
९१८. एवं पकप्पितं दिट्ठिं पुरेक्खरानेसु तित्थियेसु – न ब्राह्मणो कप्पमुपेति सङ्खाति गाथा. तत्थ सङ्खाति सङ्खाय, जानित्वाति अत्थो. नपि ञाणबन्धूति समापत्तिञाणादिना अकततण्हादिट्ठिबन्धु. तत्थ विग्गहो – नापि अस्स ञाणेन कतो बन्धु अत्थीति नपि ञाणबन्धु. सम्मुतियोति दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनसम्भवा. उग्गहणन्ति मञ्ञेति उग्गहणन्ति अञ्ञे, अञ्ञे ता सम्मुतियो उग्गण्हन्तीति वुत्तं होति.
९१९. किञ्च भिय्यो – विस्सज्ज गन्थानीति गाथा. तत्थ अनुग्गहोति उग्गहणविरहितो, सोपि नास्स उग्गहोति अनुग्गहो, न वा उग्गण्हातीति अनुग्गहो.
९२०. किञ्च ¶ भिय्यो – सो एवरूपो – पुब्बासवेति गाथा. तत्थ पुब्बासवेति अतीतरूपादीनि आरब्भ उप्पज्जमानधम्मे किलेसे. नवेति पच्चुप्पन्नरूपादीनि आरब्भ उप्पज्जमानधम्मे. न छन्दगूति छन्दादिवसेन न गच्छति. अनत्तगरहीति कताकतवसेन अत्तानं अगरहन्तो.
९२१. एवं अनत्तगरही च – स सब्बधम्मेसूति गाथा. तत्थ सब्बधम्मेसूति द्वासट्ठिदिट्ठिधम्मेसु ‘‘यं किञ्चि दिट्ठं वा’’ति एवंपभेदेसु. पन्नभारोति पतितभारो. न कप्पेतीति न कप्पियो, दुविधम्पि कप्पं न करोतीति अत्थो. नूपरतोति पुथुज्जनकल्याणकसेक्खा विय उपरतिसमङ्गीपि न होति. न पत्थियोति नित्तण्हो. तण्हा हि पत्थियतीति पत्थिया, नास्स पत्थियाति न पत्थियोति. सेसं तत्थ तत्थ पाकटमेवाति न वुत्तं. एवं अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसो एवाभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय महाब्यूहसुत्तवण्णना निट्ठिता.
१४. तुवटकसुत्तवण्णना
९२२. पुच्छामि ¶ ¶ तन्ति तुवटकसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
तत्थ आदिगाथाय ताव पुच्छामीति एत्थ अदिट्ठजोतनादिवसेन पुच्छा विभजिता. आदिच्चबन्धुन्ति आदिच्चस्स गोत्तबन्धुं. विवेकं सन्तिपदञ्चाति विवेकञ्च सन्तिपदञ्च. कथं दिस्वाति केन कारणेन दिस्वा, कथं पवत्तदस्सनो हुत्वाति वुत्तं होति.
९२३. अथ भगवा यस्मा यथा पस्सन्तो किलेसे उपरुन्धति, तथा पवत्तदस्सनो हुत्वा परिनिब्बाति, तस्मा तमत्थं आविकरोन्तो नानप्पकारेन ¶ तं देवपरिसं किलेसप्पहाने नियोजेन्तो ‘‘मूलं पपञ्चसङ्खाया’’ति आरभित्वा पञ्च गाथा अभासि.
तत्थ आदिगाथाय ताव सङ्खेपत्थो – पपञ्चाति सङ्खातत्ता पपञ्चा एव पपञ्चसङ्खा. तस्सा अविज्जादयो किलेसा मूलं, तं पपञ्चसङ्खाय मूलं अस्मीति पवत्तमानञ्च सब्बं मन्ताय उपरुन्धे. या काचि अज्झत्तं तण्हा उपज्जेय्युं, तासं विनया सदा सतो सिक्खे उपट्ठितस्सति हुत्वा सिक्खेय्याति.
९२४. एवं ताव पठमगाथाय एव तिसिक्खायुत्तं देसनं अरहत्तनिकूटेन देसेत्वा पुन मानप्पहानवसेन देसेतुं ‘‘यं किञ्ची’’ति गाथमाह. तत्थ यं किञ्चि धम्ममभिजञ्ञा अज्झत्तन्ति यं किञ्चि उच्चाकुलीनतादिकं अत्तनो गुणं जानेय्य अथ वापि बहिद्धाति अथ वा बहिद्धापि आचरियुपज्झायानं वा गुणं जानेय्य. न तेन थामं कुब्बेथाति तेन गुणेन थामं न करेय्य.
९२५. इदानिस्स अकरणविधिं दस्सेन्तो ‘‘सेय्यो न तेना’’ति गाथमाह. तस्सत्थो – तेन च मानेन ‘‘सेय्योह’’न्ति ¶ वा ‘‘नीचोह’’न्ति वा ‘‘सरिक्खोह’’न्ति वापि न मञ्ञेय्य, तेहि ¶ च उच्चाकुलीनतादीहि गुणेहि फुट्ठो अनेकरूपेहि ‘‘अहं उच्चाकुला पब्बजितो’’तिआदिना नयेन अत्तानं विकप्पेन्तो न तिट्ठेय्य.
९२६. एवं मानप्पहानवसेनपि देसेत्वा इदानि सब्बकिलेसूपसमवसेनपि देसेतुं ‘‘अज्झत्तमेवा’’ति गाथमाह. तत्थ अज्झत्तमेवुपसमेति अत्तनि एव रागादिसब्बकिलेसे उपसमेय्य. न अञ्ञतो भिक्खु सन्तिमेसेय्याति ठपेत्वा च सतिपट्ठानादीनि अञ्ञेन उपायेन सन्तिं न परियेसेय्य. कुतो निरत्ता वाति निरत्ता कुतो एव.
९२७. इदानि अज्झत्तं उपसन्तस्स खीणासवस्स तादिभावं दस्सेन्तो ‘‘मज्झे यथा’’ति गाथमाह. तस्सत्थो – यथा महासमुद्दस्स उपरिमहेट्ठिमभागानं वेमज्झसङ्खाते चतुयोजनसहस्सप्पमाणे मज्झे पब्बतन्तरे ठितस्स वा मज्झे समुद्दस्स ऊमि न जायति, ठितोव सो होति ¶ अविकम्पमानो, एवं अनेजो खीणासवो लाभादीसु ठितो अस्स अविकम्पमानो, सो तादिसो रागादिउस्सदं भिक्खु न करेय्य कुहिञ्चीति.
९२८. इदानि एतं अरहत्तनिकूटेन देसितं धम्मदेसनं अब्भनुमोदन्तो तस्स च अरहत्तस्स आदिपटिपदं पुच्छन्तो निम्मितबुद्धो ‘‘अकित्तयी’’ति गाथमाह. तत्थ अकित्तयीति आचिक्खि. विवटचक्खूति विवटेहि अनावरणेहि पञ्चहि चक्खूहि समन्नागतो. सक्खिधम्मन्ति सयं अभिञ्ञातं अत्तपच्चक्खं धम्मं. परिस्सयविनयन्ति परिस्सयविनयनं. पटिपदं वदेहीति इदानि पटिपत्तिं वदेहि. भद्दन्तेति ‘‘भद्दं तव अत्थू’’ति भगवन्तं आलपन्तो आह. अथ वा भद्दं सुन्दरं तव पटिपदं वदेहीति वुत्तं होति. पातिमोक्खं अथ वापि समाधिन्ति तमेव पटिपदं भिन्दित्वा पुच्छति. पटिपदन्ति एतेन वा मग्गं पुच्छति. इतरेहि सीलं समाधिञ्च पुच्छति.
९२९-३०. अथस्स भगवा यस्मा इन्द्रियसंवरो सीलस्स रक्खा ¶ , यस्मा वा इमिना अनुक्कमेन देसियमाना अयं देसना तासं देवतानं सप्पाया, तस्मा इन्द्रियसंवरतो पभुति पटिपदं दस्सेन्तो ‘‘चक्खूही’’तिआदिमारद्धो. तत्थ चक्खूहि नेव लोलस्साति अदिट्ठदक्खितब्बादिवसेन चक्खूहि लोलो नेवस्स. गामकथाय आवरये सोतन्ति तिरच्छानकथातो सोतं आवरेय्य. फस्सेनाति रोगफस्सेन. भवञ्च नाभिजप्पेय्याति तस्स फस्सस्स विनोदनत्थाय कामभवादिभवञ्च न पत्थेय्य. भेरवेसु च न सम्पवेधेय्याति तस्स फस्सस्स पच्चयभूतेसु सीहब्यग्घादीसु भेरवेसु च न सम्पवेधेय्य, अवसेसेसु वा घानिन्द्रियमनिन्द्रियविसयेसु ¶ नप्पवेधेय्य. एवं परिपूरो इन्द्रियसंवरो वुत्तो होति. पुरिमेहि वा इन्द्रियसंवरं दस्सेत्वा इमिना ‘‘अरञ्ञे वसता भेरवं दिस्वा वा सुत्वा वा न वेधितब्ब’’न्ति दस्सेति.
९३१. लद्धा न सन्निधिं कयिराति एतेसं अन्नादीनं यंकिञ्चि धम्मेन लभित्वा ‘‘अरञ्ञे च सेनासने वसता सदा दुल्लभ’’न्ति चिन्तेत्वा सन्निधिं न करेय्य.
९३२. झायी ¶ न पादलोलस्साति झानाभिरतो च न पादलोलो अस्स. विरमे कुक्कुच्चा नप्पमज्जेय्याति हत्थकुक्कुच्चादिकुक्कुच्चं विनोदेय्य. सक्कच्चकारिताय चेत्थ नप्पमज्जेय्य.
९३३. तन्दिं मायं हस्सं खिड्डन्ति आलसियञ्च मायञ्च हस्सञ्च कायिकचेतसिकखिड्डञ्च. सविभूसन्ति सद्धिं विभूसाय.
९३४-७. आथब्बणन्ति आथब्बणिकमन्तप्पयोगं. सुपिनन्ति सुपिनसत्थं. लक्खणन्ति मणिलक्खणादिं. नो विदहेति नप्पयोजेय्य. विरुतन्ति मिगादीनं वस्सितं. पेसुणियन्ति पेसुञ्ञं. कयविक्कयेति पञ्चहि सहधम्मिकेहि सद्धिं वञ्चनावसेन वा उदयपत्थनावसेन वा न तिट्ठेय्य. उपवादं भिक्खु न करेय्याति उपवादकरे किलेसे अनिब्बत्तेन्तो अत्तनि परेहि समणब्राह्मणेहि उपवादं न जनेय्य. गामे च नाभिसज्जेय्याति गामे च गिहिसंसग्गादीहि नाभिसज्जेय्य. लाभकम्या जनं न लपयेय्याति लाभकामताय जनं नालपयेय्य. पयुत्तन्ति चीवरादीहि सम्पयुत्तं ¶ , तदत्थं वा पयोजितं.
९३८-९. मोसवज्जे न नीयेथाति मुसावादे न नीयेथ. जीवितेनाति जीविकाय. सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानन्ति रुसितो घट्टितो परेहि तेस समणानं वा खत्तियादिभेदानं वा अञ्ञेसं पुथुजनानं बहुम्पि अनिट्ठवाचं सुत्वा. न पटिवज्जाति न पटिवदेय्य. किं कारणं? न हि सन्तो पटिसेनिकरोन्ति.
९४०. एतञ्च धम्ममञ्ञायाति सब्बमेतं यथावुत्तं धम्मं ञत्वा. विचिनन्ति विचिनन्तो. सन्तीति निब्बुतिं ञत्वाति निब्बुतिं रागादीनं सन्तीति ञत्वा.
९४१. किंकारणा ¶ नप्पमज्जेइति चे – अभिभू हि सोति गाथा. तत्थ अभिभूति रूपादीनं अभिभविता. अनभिभूतोति तेहि अनभिभूतो. सक्खिधम्ममनीतिहमदस्सीति पच्चक्खमेव अनीतिहं धम्ममद्दक्खि. सदा नमस्समनुसिक्खेति सदा नमस्सन्तो तिस्सो सिक्खायो सिक्खेय्य. सेसं सब्बत्थ पाकटमेव.
केवलं ¶ पन एत्थ ‘‘चक्खूहि नेव लोलो’’तिआदीहि इन्द्रियसंवरो, ‘‘अन्नानमथो पानान’’न्तिआदीहि सन्निधिपटिक्खेपमुखेन पच्चयपटिसेवनसीलं, मेथुनमोसवज्जपेसुणियादीहि पातिमोक्खसंवरसीलं, ‘‘आथब्बणं सुपिनं लक्खण’’न्तिआदीहि आजीवपारिसुद्धिसीलं, ‘‘झायी अस्सा’’ति इमिना समाधि, ‘‘विचिनं भिक्खू’’ति इमिना पञ्ञा, ‘‘सदा सतो सिक्खे’’ति इमिना पुन सङ्खेपतो तिस्सोपि सिक्खा, ‘‘अथ आसनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य, निद्दं न बहुलीकरेय्या’’तिआदीहि सीलसमाधिपञ्ञानं उपकारापकारसङ्गण्हनविनोदनानि वुत्तानीति. एवं भगवा निम्मितस्स परिपुण्णपटिपदं वत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसोयेवाभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय तुवटकसुत्तवण्णना निट्ठिता.
१५. अत्तदण्डसुत्तवण्णना
९४२. अत्तदण्डा ¶ ¶ भयं जातन्ति अत्तदण्डसुत्तं. का उप्पत्ति? यो सो सम्मापरिब्बाजनीयसुत्तस्स उप्पत्तियं वुच्चमानाय साकियकोलियानं उदकं पटिच्च कलहो वण्णितो, तं ञत्वा भगवा ‘‘ञातका कलहं करोन्ति, हन्द ने वारेस्सामी’’ति द्विन्नं सेनानं मज्झे ठत्वा इमं सुत्तमभासि.
तत्थ पठमगाथायत्थो – यं लोकस्स दिट्ठधम्मिकं वा सम्परायिकं वा भयं जातं, तं सब्बं अत्तदण्डा भयं जातं अत्तनो दुच्चरितकारणा जातं, एवं सन्तेपि जनं पस्सथ मेधगं, इमं साकियादिजनं पस्सथ अञ्ञमञ्ञं मेधगं हिंसकं बाधकन्ति. एवं तं पटिविरुद्धं विप्पटिपन्नं जनं परिभासित्वा अत्तनो सम्मापटिपत्तिदस्सनेन तस्स संवेगं जनेतुं आह ¶ ‘‘संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति, पुब्बे बोधिसत्तेनेव सताति अधिप्पायो.
९४३. इदानि यथानेन संविजितं, तं पकारं दस्सेन्तो ‘‘फन्दमान’’न्तिआदिमाह. तत्थ फन्दमानन्ति तण्हादीहि कम्पमानं. अप्पोदकेति अप्पउदके. अञ्ञमञ्ञेहि ब्यारुद्धे दिस्वाति नानासत्ते च अञ्ञमञ्ञेहि सद्धिं विरुद्धे दिस्वा. मं भयमाविसीति मं भयं पविट्ठं.
९४४. समन्तमसारो लोकोति निरयं आदिं कत्वा समन्ततो लोको असारो निच्चसारादिरहितो. दिसा सब्बा समेरिताति सब्बा दिसा अनिच्चताय कम्पिता. इच्छं भवनमत्तनोति अत्तनो ताणं इच्छन्तो. नाद्दसासिं अनोसितन्ति किञ्चि ठानं जरादीहि अनज्झावुत्थं नाद्दक्खिं.
९४५. ओसानेत्वेव ब्यारुद्धे, दिस्वा मे अरती अहूति योब्बञ्ञादीनं ओसाने एव अन्तगमके एव विनासके एव जरादीहि ब्यारुद्धे आहतचित्ते सत्ते दिस्वा अरति मे अहोसि. अथेत्थ सल्लन्ति अथ ¶ एतेसु सत्तेसु रागादिसल्लं. हदयनिस्सितन्ति चित्तनिस्सितं.
९४६. ‘‘कथंआनुभावं ¶ सल्ल’’न्ति चे – येन सल्लेन ओतिण्णोति गाथा. तत्थ दिसा सब्बा विधावतीति सब्बा दुच्चरितदिसापि पुरत्थिमादिदिसाविदिसापि धावति. तमेव सल्लमब्बुय्ह, न धावति न सीदतीति तमेव सल्लं उद्धरित्वा ता च दिसा न धावति, चतुरोघे च न सीदतीति.
९४७. एवंमहानुभावेन सल्लेन ओतिण्णेस्वपि च सत्तेसु – तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानीति गाथा. तस्सत्थो – ये लोके पञ्च कामगुणा पटिलाभाय गिज्झन्तीति कत्वा ‘‘गधितानी’’ति वुच्चन्ति, चिरकालासेवितत्ता वा ‘‘गधितानी’’ति वुच्चन्ति, तत्थ तं निमित्तं हत्थिसिक्खादिका अनेका सिक्खा कथीयन्ति उग्गय्हन्ति वा. पस्सथ याव पमत्तो वायं लोको, यतो पण्डितो कुलपुत्तो तेसु वा गधितेसु तासु वा सिक्खासु अधिमुत्तो न सिया, अञ्ञदत्थु अनिच्चादिदस्सनेन निब्बिज्झ सब्बसो कामे अत्तनो निब्बानमेव सिक्खेति.
९४८. इदानि ¶ यथा निब्बानाय सिक्खितब्बं, तं दस्सेन्तो ‘‘सच्चो सिया’’तिआदिमाह. तत्थ सच्चोति वाचासच्चेन ञाणसच्चेन मग्गसच्चेन च समन्नागतो. रित्तपेसुणोति पहीनपेसुणो. वेविच्छन्ति मच्छरियं.
९४९. निद्दं तन्दिं सहे थीनन्ति पचलायिकञ्च कायालसियञ्च चित्तालसियञ्चाति इमे तयो धम्मे अभिभवेय्य. निब्बानमनसोति निब्बाननिन्नचित्तो.
९५०-५१. साहसाति रत्तस्स रागचरियादिभेदा साहसकरणा. पुराणं नाभिनन्देय्याति अतीतरूपादिं नाभिनन्देय्य. नवेति पच्चुप्पन्ने. हिय्यमानेति विनस्समाने. आकासं न सितो सियाति तण्हानिस्सितो न भवेय्य. तण्हा हि रूपादीनं आकासनतो ‘‘आकासो’’ति वुच्चति.
९५२. ‘‘किंकारणा आकासं न सितो सिया’’ति चे – ‘‘गेधं ब्रूमी’’ति गाथा. तस्सत्थो – अहञ्हि इमं आकाससङ्खातं तण्हं रूपादीसु गिज्झनतो गेधं ब्रूमि ‘‘गेधो’’ति वदामि. किञ्च भिय्यो – अवहननट्ठेन ‘‘ओघो’’ति च आजवनट्ठेन ‘‘आजव’’न्ति च ‘‘इदं मय्हं, इदं मय्ह’’न्ति जप्पकारणतो ‘‘जप्पन’’न्ति च दुम्मुञ्चनट्ठेन ‘‘आरम्मण’’न्ति ¶ च कम्पकरणेन ‘‘पकम्पन’’न्ति च ब्रूमि, एसा च लोकस्स पलिबोधट्ठेन दुरतिक्कमनीयट्ठेन च ¶ कामपङ्को दुरच्चयोति. ‘‘आकासं न सितो सिया’’ति एवं वुत्ते वा ‘‘किमेतं आकास’’न्ति चे? गेधं ब्रूमीति. एवम्पि तस्सा गाथाय सम्बन्धो वेदितब्बो. तत्थ पदयोजना – आकासन्ति गेधं ब्रूमीति. तथा य्वायं महोघोति वुच्चति. तं ब्रूमि, आजवं ब्रूमि, जप्पनं ब्रूमि, पकम्पनं ब्रूमि, य्वायं सदेवके लोके कामपङ्को दुरच्चयो, तं ब्रूमीति.
९५३. एवमेतं गेधादिपरियायं आकासं अनिस्सितो – सच्चा अवोक्कम्माति गाथा. तस्सत्थो – पुब्बे वुत्ता तिविधापि सच्चा अवोक्कम्म मोनेय्यप्पत्तिया मुनीति सङ्ख्यं गतो निब्बानत्थले तिट्ठति ब्राह्मणो, स वे एवरूपो सब्बानि आयतनानि निस्सज्जित्वा ‘‘सन्तो’’ति वुच्चतीति.
९५४. किञ्च ¶ भिय्यो – स वे विद्वाति गाथा. तत्थ ञत्वा धम्मन्ति अनिच्चादिनयेन सङ्खतधम्मं ञत्वा. सम्मा सो लोके इरियानोति असम्माइरियनकरानं किलेसानं पहाना सम्मा सो लोके इरियमानो.
९५५. एवं अपिहेन्तो च – योध कामेति गाथा. तत्थ सङ्गन्ति सत्तविधं सङ्गञ्च यो अच्चतरि नाज्झेतीति नाभिज्झायति.
९५६. तस्मा तुम्हेसुपि यो एवरूपो होतुमिच्छति, तं वदामि – यं पुब्बेति गाथा. तत्थ यं पुब्बेति अतीते सङ्खारे आरब्भ उप्पज्जनधम्मं किलेसजातं अतीतकम्मञ्च. पच्छा ते माहु किञ्चनन्ति अनागतेपि सङ्खारे आरब्भ उप्पज्जनधम्मं रागादिकिञ्चनं माहु. मज्झे चे नो गहेस्ससीति पच्चुप्पन्ने रूपादिधम्मेपि न गहेस्ससि चे.
९५७. एवं ‘‘उपसन्तो चरिस्ससी’’ति अरहत्तप्पत्तिं दस्सेत्वा इदानि अरहतो थुतिवसेन इतो परा गाथायो अभासि. तत्थ सब्बसोति गाथाय ममायितन्ति ममत्तकरणं, ‘‘मम इद’’न्ति गहितं वा वत्थु. असता च न सोचतीति अविज्जमानकारणा असन्तकारणा न सोचति. न जीयतीति जानिम्पि न गच्छति.
९५८-९. किञ्च भिय्यो – यस्स नत्थीति गाथा. तत्थ ¶ किञ्चनन्ति किञ्चि रूपादिधम्मजातं. किञ्च भिय्यो – अनिट्ठुरीति गाथा. तत्थ अनिट्ठुरीति अनिस्सुकी. ‘‘अनिद्धुरी’’तिपि केचि पठन्ति. सब्बधी समोति सब्बत्थ समो, उपेक्खकोति अधिप्पायो. किं ¶ वुत्तं होति? यो सो ‘‘नत्थि मे’’ति न सोचति, तमहं अविकम्पिनं पुग्गलं पुट्ठो समानो अनिट्ठुरी अननुगिद्धो अनेजो सब्बधि समोति इमं तस्मिं पुग्गले चतुब्बिधमानिसंसं ब्रूमीति.
९६०. किञ्च भिय्यो – अनेजस्साति गाथा. तत्थ निसङ्खतीति पुञ्ञाभिसङ्खारादीसु यो कोचि सङ्खारो. सो हि यस्मा निसङ्खरियति निसङ्खरोति वा, तस्मा ‘‘निसङ्खती’’ति वुच्चति. वियारम्भाति विविधा पुञ्ञाभिसङ्खारादिका ¶ आरम्भा. खेमं पस्सति सब्बधीति सब्बत्थ अभयमेव पस्सति.
९६१. एवं पस्सन्तो न समेसूति गाथा. तत्थ न वदतेति ‘‘सदिसोहमस्मी’’तिआदिना मानवसेन समेसुपि अत्तानं न वदति ओमेसुपि उस्सेसुपि. नादेति न निरस्सतीति रूपादीसु कञ्चि धम्मं न गण्हाति; न निस्सज्जति. सेसं सब्बत्थ पाकटमेव. एवं अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पञ्चसता साकियकुमारा च कोलियकुमारा च एहिभिक्खुपब्बज्जाय पब्बजिता, ते गहेत्वा भगवा महावनं पाविसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय अत्तदण्डसुत्तवण्णना निट्ठिता.
१६. सारिपुत्तसुत्तवण्णना
९६२. न ¶ मे दिट्ठोति सारिपुत्तसुत्तं, ‘‘थेरपञ्हसुत्त’’न्तिपि वुच्चति. का उप्पत्ति? इमस्स सुत्तस्स उप्पत्ति – राजगहकस्स ¶ सेट्ठिस्स चन्दनघटिकाय पटिलाभं आदिं कत्वा ताय चन्दनघटिकाय कतस्स पत्तस्स आकासे उस्सापनं आयस्मतो पिण्डोलभारद्वाजस्स इद्धिया पत्तग्गहणं, तस्मिं वत्थुस्मिं सावकानं इद्धिपटिक्खेपो, तित्थियानं भगवता सद्धिं पाटिहारियं कत्तुकामता, पाटिहारियकरणं, भगवतो सावत्थिगमनं, तित्थियानुबन्धनं, सावत्थियं पसेनदिनो बुद्धूपगमनं कण्डम्बपातुभावो, चतुन्नं परिसानं तित्थियजयत्थं पाटिहारियकरणुस्सुक्कनिवारणं, यमकपाटिहारियकरणं, कतपाटिहारियस्स भगवतो तावतिंसभवनगमनं, तत्थ तेमासं धम्मदेसना, आयस्मता महामोग्गल्लानत्थेरेन याचितस्स देवलोकतो सङ्कस्सनगरे ओरोहणन्ति इमानि वत्थूनि अन्तरन्तरे च जातकानि वित्थारेत्वा याव दससहस्सचक्कवाळदेवताहि पूजियमानो भगवा मज्झे मणिमयेन सोपानेन सङ्कस्सनगरे ओरुय्ह सोपानकळेवरे अट्ठासि –
‘‘ये ¶ झानप्पसुता धीरा, नेक्खम्मूपसमे रता;
देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमत’’न्ति. (ध. प. १८१) –
इमिस्सा धम्मपदगाथाय वुच्चमानाय वुत्ता. सोपानकळेवरे ठितं पन भगवन्तं सब्बपठमं आयस्मा सारिपुत्तो वन्दि, ततो उप्पलवण्णा भिक्खुनी, अथापरो जनकायो. तत्र भगवा चिन्तेसि – ‘‘इमिस्सं परिसति मोग्गल्लानो इद्धिया अग्गोति पाकटो, अनुरुद्धो दिब्बचक्खुना, पुण्णो धम्मकथिकत्तेन, सारिपुत्तं पनायं परिसा न केनचि गुणेन एवं अग्गोति जानाति, यंनूनाहं सारिपुत्तं पञ्ञागुणेन पकासेय्य’’न्ति. अथ थेरं पञ्हं पुच्छि. थेरो भगवता पुच्छितं पुच्छितं पुथुज्जनपञ्हं, सेक्खपञ्हं, असेक्खपञ्हञ्च, सब्बं विस्सज्जेसि. तदा नं जनो ‘‘पञ्ञाय अग्गो’’ति अञ्ञासि ¶ . अथ भगवा ‘‘सारिपुत्तो न इदानेव पञ्ञाय अग्गो, अतीतेपि पञ्ञाय अग्गो’’ति जातकं आनेसि.
अतीते परोसहस्सा इसयो वनमूलफलाहारा पब्बतपादे वसन्ति. तेसं आचरियस्स आबाधो ¶ उप्पज्जि, उपट्ठानानि वत्तन्ति. जेट्ठन्तेवासी ‘‘सप्पायभेसज्जं आहरिस्सामि, आचरियं अप्पमत्ता उपट्ठहथा’’ति वत्वा मनुस्सपथं अगमासि. तस्मिं अनागतेयेव आचरियो कालमकासि. तं ‘‘इदानि कालं करिस्सती’’ति अन्तेवासिका समापत्तिमारब्भ पुच्छिंसु. सो आकिञ्चञ्ञायतनसमापत्तिं सन्धायाह – ‘‘नत्थि किञ्ची’’ति, अन्तेवासिनो ‘‘नत्थि आचरियस्स अधिगमो’’ति अग्गहेसुं. अथ जेट्ठन्तेवासी भेसज्जं आदाय आगन्त्वा तं कालकतं दिस्वा आचरियं ‘‘किञ्चि पुच्छित्था’’ति आह. आम पुच्छिम्हा, ‘‘नत्थि किञ्ची’’ति आह, न किञ्चि आचरियेन अधिगतन्ति. नत्थि किञ्चीति वदन्तो आचरियो आकिञ्चञ्ञायतनं पवेदेसि, सक्कातब्बो आचरियोति.
‘‘परोसहस्सम्पि समागतानं,
कन्देय्युं ते वस्ससतं अपञ्ञा;
एकोपि सेय्यो पुरिसो सपञ्ञो,
यो भासितस्स विजानाति अत्थ’’न्ति. (जा. १.१.९९);
कथिते ¶ च पन भगवता जातके आयस्मा सारिपुत्तो अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानमत्थाय सप्पायसेनासनगोचरसीलवतादीनि पुच्छितुं ‘‘न मे दिट्ठो इतो पुब्बे’’ति इमं थुतिगाथं आदिं कत्वा अट्ठ गाथायो अभासि. तमत्थं विस्सज्जेन्तो भगवा ततो परा सेसगाथाति.
तत्थ इतो पुब्बेति इतो सङ्कस्सनगरे ओतरणतो पुब्बे. वग्गुवदोति सुन्दरवदो. तुसिता गणिमागतोति तुसितकाया चवित्वा मातुकुच्छिं आगतत्ता तुसिता आगतो, गणाचरियत्ता गणी. सन्तुट्ठट्ठेन वा तुसितसङ्खाता देवलोका गणिं आगतो तुसितानं वा अरहन्तानं गणिं आगतोति.
९६३. दुतियगाथाय सदेवकस्स लोकस्स यथा दिस्सतीति सदेवकस्स लोकस्स विय मनुस्सानम्पि दिस्सति. यथा वा दिस्सतीति ¶ तच्छतो अविपरीततो दिस्सति चक्खुमाति उत्तमचक्खु. एकोति पब्बज्जासङ्खातादीहि एको. रतिन्ति नेक्खम्मरतिआदिं.
९६४. ततियगाथाय बहूनमिध बद्धानन्ति इध बहूनं खत्तियादीनं सिस्सानं. सिस्सा हि ¶ आचरिये पटिबद्धवुत्तित्ता ‘‘बद्धा’’ति वुच्चन्ति अत्थि पञ्हेन आगमन्ति अत्थिको पञ्हेन आगतोम्हि, अत्थिकानं वा पञ्हेन आगमनं, पञ्हेन अत्थि आगमनं वाति.
९६५. चतुत्थगाथाय विजिगुच्छतोति जातिआदीहि अट्टीयतो रित्तमासनन्ति विवित्तं मञ्चपीठं. पब्बतानं गुहासु वाति पब्बतगुहासु वा रित्तमासनं भजतोति सम्बन्धितब्बं.
९६६. पञ्चमगाथाय उच्चावचेसूति हीनपणीतेसु. सयनेसूति विहारादीसु सेनासनेसु. कीवन्तो तत्थ भेरवाति कित्तका तत्थ भयकारणा. ‘‘कुवन्तो’’तिपि पाठो, कूजन्तोति चस्स अत्थो. न पन पुब्बेनापरं सन्धियति.
९६७. छट्ठगाथाय कती परिस्सयाति कित्तका उपद्दवा. अगतं दिसन्ति निब्बानं. तञ्हि अगतपुब्बत्ता अगतं तथा निद्दिसितब्बतो दिसा चाति ¶ . तेन वुत्तं ‘‘अगतं दिस’’न्ति. अभिसम्भवेति अभिभवेय्य. पन्तम्हीति परियन्ते.
९६८-९. सत्तमगाथाय क्यास्स ब्यप्पथयो अस्सूति कीदिसानि तस्स वचनानि अस्सु. अट्ठमगाथाय एकोदि निपकोति एकग्गचित्तो पण्डितो.
९७०. एवं आयस्मता सारिपुत्तेन तीहि गाथाहि भगवन्तं थोमेत्वा पञ्चहि गाथाहि – पञ्चसतानं सिस्सानमत्थाय सेनासनगोचरसीलवतादीनि पुच्छितो भगवा तमत्थं पकासेतुं ‘‘विजिगुच्छमानस्सा’’तिआदिना नयेन विस्सज्जनमारद्धो. तत्थ पठमगाथाय तावत्थो – जातिआदीहि विजिगुच्छमानस्स रित्तासनं सयनं सेवतो चे सम्बोधिकामस्स सारिपुत्त, भिक्खुनो यदिदं फासु यो फासुविहारो यथानुधम्मं यो च अनुधम्मो, तं ते पवक्खामि यथा पजानं यथा पजानन्तो वदेय्य, एवं वदामीति.
९७१. दुतियगाथाय परियन्तचारीति सीलादीसु चतूसु परियन्तेसु चरमानो. डंसाधिपातानन्ति पिङ्गलमक्खिकानञ्च सेसमक्खिकानञ्च. सेसमक्खिका हि ततो ततो अधिपतित्वा खादन्ति, तस्मा ‘‘अधिपाता’’ति वुच्चन्ति. मनुस्सफस्सानन्ति ¶ चोरादिफस्सानं.
९७२. ततियगाथाय परधम्मिका नाम सत्त सहधम्मिकवज्जा सब्बेपि बाहिरका. कुसलानुएसीति कुसलधम्मे अन्वेसमानो.
९७३. चतुत्थगाथाय ¶ आतङ्कफस्सेनाति रोगफस्सेन. सीतं अतुण्हन्ति सीतञ्च उण्हञ्च. सो तेहि फुट्ठो बहुधाति सो तेहि आतङ्कादीहि अनेकेहि आकारेहि फुट्ठो समानोपि. अनोकोति अभिसङ्खारविञ्ञाणादीनं अनोकासभूतो.
९७४. एवं ‘‘भिक्खुनो विजिगुच्छतो’’तिआदीहि तीहि गाथाहि पुट्ठमत्थं विस्सज्जेत्वा इदानि ‘‘क्यास्स ब्यप्पथयो’’तिआदिना नयेन पुट्ठं विस्सज्जेन्तो ‘‘थेय्यं न कारे’’तिआदिमाह. तत्थ फस्सेति फरेय्य ¶ . यदाविलत्तं मनसो विजञ्ञाति यं चित्तस्स आविलत्तं विजानेय्य, तं सब्बं ‘‘कण्हस्स पक्खो’’ति विनोदयेय्य.
९७५. मूलम्पि तेसं पलिखञ्ञ तिट्ठेति तेसं कोधातिमानानं यं अविज्जादिकं मूलं, तम्पि पलिखणित्वा तिट्ठेय्य. अद्धा भवन्तो अभिसम्भवेय्याति एवं पियप्पियं अभिभवन्तो एकंसेनेव अभिभवेय्य, न तत्र सिथिलं परक्कमेय्याति अधिप्पायो.
९७६. पञ्ञं पुरक्खत्वाति पञ्ञं पुब्बङ्गमं कत्वा. कल्याणपीतीति कल्याणाय पीतिया समन्नागतो. चतुरो सहेथ परिदेवधम्मेति अनन्तरगाथाय वुच्चमाने परिदेवनीयधम्मे सहेय्य.
९७७. किंसू असिस्सामीति किं भुञ्जिस्सामि. कुवं वा असिस्सन्ति कुहिं वा असिस्सामि. दुक्खं वत सेत्थ क्वज्ज सेस्सन्ति इमं रत्तिं दुक्खं सयिं, अज्ज आगमनरत्तिं कत्थ सयिस्सं. एते वितक्केति एते पिण्डपातनिस्सिते द्वे, सेनासननिस्सिते द्वेति चत्तारो वितक्के. अनिकेतचारीति अपलिबोधचारी नित्तण्हचारी.
९७८. कालेति पिण्डपातकाले पिण्डपातसङ्खातं अन्नं वा चीवरकाले चीवरसङ्खातं वसनं वा लद्धा धम्मेन समेनाति अधिप्पायो. मत्तं सो जञ्ञाति पटिग्गहणे च परिभोगे च सो पमाणं जानेय्य. इधाति सासने, निपातमत्तमेव वा एतं. तोसनत्थन्ति सन्तोसत्थं, एतदत्थं मत्तं जानेय्याति वुत्तं होति. सो तेसु गुत्तोति सो भिक्खु तेसु पच्चयेसु गुत्तो. यतचारीति संयतविहारो ¶ , रक्खितिरियापथो रक्खितकायवचीमनोद्वारो चाति वुत्तं होति. ‘‘यतिचारी’’तिपि पाठो, सोयेवत्थो. रुसितोति रोसितो, घट्टितोति वुत्तं होति.
९७९. झानानुयुत्तोति अनुपन्नुप्पादनेन उप्पन्नासेवनेन च झाने अनुयुत्तो. उपेक्खमारब्भ समाहितत्तोति चतुत्थज्झानुपेक्खं उप्पादेत्वा समाहितचित्तो. तक्कासयं कुक्कुच्चियूपछिन्देति ¶ कामवितक्कादिं तक्कञ्च ¶ , कामसञ्ञादिं तस्स तक्कस्स आसयञ्च, हत्थकुक्कुच्चादिं कुक्कुच्चियञ्च उपच्छिन्देय्य.
९८०. चुदितो वचीभि सतिमाभिनन्देति उपज्झायादीहि वाचाहि चोदितो समानो सतिमा हुत्वा तं चोदनं अभिनन्देय्य. वाचं पमुञ्चे कुसलन्ति ञाणसमुट्ठितं वाचं पमुञ्चेय्य. नातिवेलन्ति अतिवेलं पन वाचं कालवेलञ्च सीलवेलञ्च अतिक्कन्तं नप्पमुञ्चेय्य. जनवादधम्मायाति जनवादकथाय. न चेतयेय्याति चेतनं न उप्पादेय्य.
९८१. अथापरन्ति अथ इदानि इतो परम्पि. पञ्च रजानीति रूपरागादीनि पञ्च रजानि. येसं सतीमा विनयाय सिक्खेति येसं उपट्ठितस्सति हुत्वा विनयनत्थं तिस्सो सिक्खा सिक्खेय्य. एवं सिक्खन्तो हि रूपेसु…पे… फस्सेसु सहेथ रागं, न अञ्ञेति.
९८२. ततो सो तेसं विनयाय सिक्खन्तो अनुक्कमेन – एतेसु धम्मेसूति गाथा. तत्थ एतेसूति रूपादीसु. कालेन सो सम्मा धम्मं परिवीमंसमानोति सो भिक्खु य्वायं ‘‘उद्धते चित्ते समाधिस्स कालो’’तिआदिना नयेन कालो वुत्तो, तेन कालेन सब्बं सङ्खतधम्मं अनिच्चादिनयेन परिवीमंसमानो. एकोदिभूतो विहने तमं सोति सो एकग्गचित्तो सब्बं मोहादितमं विहनेय्य. नत्थि एत्थ संसयो. सेसं सब्बत्थ पाकटमेव.
एवं भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पत्ता, तिंसकोटिसङ्ख्यानञ्च देवमनुस्सानं धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सारिपुत्तसुत्तवण्णना निट्ठिता.
निट्ठितो च चतुत्थो वग्गो अत्थवण्णनानयतो, नामेन
अट्ठकवग्गोति.
५. पारायनवग्गो
वत्थुगाथावण्णना
९८३. कोसलानं ¶ ¶ ¶ पुरा रम्माति पारायनवग्गस्स वत्थुगाथा. तासं उप्पत्ति – अतीते किर बाराणसिवासी एको रुक्खवड्ढकी सके आचरियके अदुतियो, तस्स सोळस सिस्सा, एकमेकस्स सहस्सं अन्तेवासिका. एवं ते सत्तरसाधिकसोळससहस्सा आचरियन्तेवासिनो सब्बेपि बाराणसिं उपनिस्साय जीविकं कप्पेन्ता पब्बतसमीपं गन्त्वा रुक्खे गहेत्वा तत्थेव नानापासादविकतियो निट्ठापेत्वा कुल्लं बन्धित्वा गङ्गाय बाराणसिं आनेत्वा सचे राजा अत्थिको होति, रञ्ञो, एकभूमिकं वा…पे… सत्तभूमिकं वा पासादं योजेत्वा देन्ति. नो चे, अञ्ञेसम्पि विकिणित्वा पुत्तदारं पोसेन्ति. अथ नेसं एकदिवसं आचरियो ‘‘न सक्का वड्ढकिकम्मेन निच्चं जीविकं कप्पेतुं, दुक्करञ्हि जराकाले एतं कम्म’’न्ति चिन्तेत्वा अन्तेवासिके आमन्तेसि – ‘‘ताता, उदुम्बरादयो, अप्पसाररुक्खे आनेथा’’ति. ते ‘‘साधू’’ति पटिस्सुणित्वा आनयिंसु. सो तेहि कट्ठसकुणं कत्वा तस्स अब्भन्तरं पविसित्वा यन्तं पूरेसि. कट्ठसकुणो सुपण्णराजा विय आकासं लङ्घित्वा वनस्स उपरि चरित्वा अन्तेवासीनं पुरतो ओरुहि. अथ आचरियो सिस्से आह – ‘‘ताता, ईदिसानि कट्ठवाहनानि कत्वा सक्का सकलजम्बुदीपे रज्जं गहेतुं, तुम्हेपि, ताता, एतानि करोथ, रज्जं गहेत्वा जीविस्साम, दुक्खं वड्ढकिसिप्पेन जीवितु’’न्ति. ते तथा कत्वा आचरियस्स पटिवेदेसुं. ततो ने आचरियो आह – ‘‘कतमं, ताता, रज्जं गण्हामा’’ति? ‘‘बाराणसिरज्जं आचरिया’’ति. ‘‘अलं, ताता, मा एतं रुच्चि, मयञ्हि तं गहेत्वापि ‘वड्ढकिराजा वड्ढकियुवराजा’ति वड्ढकिवादा न मुच्चिस्साम, महन्तो जम्बुदीपो, अञ्ञत्थ गच्छामा’’ति.
ततो सपुत्तदारा कट्ठवाहनानि ¶ , अभिरुहित्वा सज्जावुधा हुत्वा हिमवन्ताभिमुखा गन्त्वा हिमवति अञ्ञतरं नगरं पविसित्वा रञ्ञो निवेसनेयेव पच्चुट्ठहंसु. ते तत्थ रज्जं गहेत्वा आचरियं रज्जे अभिसिञ्चिंसु. सो ‘‘कट्ठवाहनो राजा’’ति पाकटो अहोसि. तम्पि नगरं ¶ तेन गहितत्ता ‘‘कट्ठवाहननगर’’न्त्वेव नामं लभि, तथा सकलरट्ठम्पि ¶ . कट्ठवाहनो राजा धम्मिको अहोसि, तथा युवराजा अमच्चट्ठानेसु च ठपिता सोळस सिस्सा. तं रट्ठं रञ्ञा चतूहि सङ्गहवत्थूहि सङ्गय्हमानं अतिविय इद्धं फीतं निरुपद्दवञ्च अहोसि. नागरा जानपदा राजानञ्च राजपरिसञ्च अतिविय ममायिंसु ‘‘भद्दको नो राजा लद्धो, भद्दिका राजपरिसा’’ति.
अथेकदिवसं मज्झिमदेसतो वाणिजा भण्डं गहेत्वा कट्ठवाहननगरं आगमंसु पण्णाकारञ्च गहेत्वा राजानं पस्सिंसु. राजा ‘‘कुतो आगतत्था’’ति सब्बं पुच्छि. ‘‘बाराणसितो देवा’’ति. सो तत्थ सब्बं पवत्तिं पुच्छित्वा – ‘‘तुम्हाकं रञ्ञा सद्धिं मम मित्तभावं करोथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छिंसु. सो तेसं परिब्बयं दत्वा गमनकाले सम्पत्ते पुन आदरेन वत्वा विस्सज्जेसि. ते बाराणसिं गन्त्वा तस्स रञ्ञो आरोचेसुं. राजा ‘‘कट्ठवाहनरट्ठा आगतानं वाणिजकानं अज्जतग्गे सुङ्कं मुञ्चामी’’ति भेरिं चरापेत्वा ‘‘अत्थु मे कट्ठवाहनो मित्तो’’ति द्वेपि अदिट्ठमित्ता अहेसुं. कट्ठवाहनोपि च सकनगरे भेरिं चरापेसि – ‘‘अज्जतग्गे बाराणसितो आगतानं वाणिजकानं सुङ्कं मुञ्चामि, परिब्बयो च नेसं दातब्बो’’ति. ततो बाराणसिराजा कट्ठवाहनस्स लेखं पेसेसि ‘‘सचे तस्मिं जनपदे दट्ठुं वा सोतुं वा अरहरूपं किञ्चि अच्छरियं उप्पज्जति, अम्हेपि दक्खापेतु च सावेतु चा’’ति. सोपिस्स तथेव पटिलेखं पेसेसि. एवं ¶ तेसं कतिकं कत्वा वसन्तानं कदाचि कट्ठवाहनस्स अतिमहग्घा अच्चन्तसुखुमा कम्बला उप्पज्जिंसु बालसूरियरस्मिसदिसा वण्णेन. ते दिस्वा राजा ‘‘मम सहायस्स पेसेमी’’ति दन्तकारेहि अट्ठ दन्तकरण्डके लिखापेत्वा तेसु करण्डकेसु ते कम्बले पक्खिपित्वा लाखाचरियेहि बहि लाखागोळकसदिसे कारापेत्वा अट्ठपि लाखागोळके समुग्गे पक्खिपित्वा वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा ‘‘बाराणसिरञ्ञो देथा’’ति अमच्चे पेसेसि. लेखञ्च अदासि ‘‘अयं पण्णाकारो नगरमज्झे अमच्चपरिवुतेन पेक्खितब्बो’’ति.
ते गन्त्वा बाराणसिरञ्ञो अदंसु. सो लेखं वाचेत्वा अमच्चे सन्निपातेत्वा नगरमज्झे राजङ्गणे लञ्छनं भिन्दित्वा पलिवेठनं अपनेत्वा समुग्गं विवरित्वा अट्ठ लाखागोळके दिस्वा ‘‘मम सहायो लाखागोळकेहि कीळनकबालकानं विय मय्हं लाखागोळके पेसेसी’’ति मङ्कु ¶ हुत्वा एकं लाखागोळकं अत्तनो निसिन्नासने पहरि. तावदेव लाखा परिपति, दन्तकरण्डको विवरं दत्वा द्वेभागो अहोसि. सो अब्भन्तरे कम्बलं दिस्वा इतरेपि विवरि सब्बत्थ तथेव अहोसि. एकमेको कम्बलो दीघतो सोळसहत्थो वित्थारतो अट्ठहत्थो. पसारिते कम्बले ¶ राजङ्गणं सूरियप्पभाय ओभासितमिव अहोसि. तं दिस्वा महाजनो अङ्गुलियो विधुनि, चेलुक्खेपञ्च अकासि, ‘‘अम्हाकं रञ्ञो अदिट्ठसहायो कट्ठवाहनराजा एवरूपं पण्णाकारं पेसेसि, युत्तं एवरूपं मित्तं कातु’’न्ति अत्तमनो अहोसि. राजा वोहारिके पक्कोसापेत्वा एकमेकं कम्बलं अग्घापेसि, सब्बेपि अनग्घा अहेसुं. ततो चिन्तेसि – ‘‘पच्छा पेसेन्तेन पठमं पेसितपण्णाकारतो अतिरेकं पेसेतुं वट्टति, सहायेन च मे अनग्घो पण्णाकारो पेसितो, किं नु, खो, अहं सहायस्स पेसेय्य’’न्ति? तेन च ¶ समयेन कस्सपो भगवा उप्पज्जित्वा बाराणसियं विहरति. अथ रञ्ञो एतदहोसि – ‘‘वत्थुत्तयरतनतो अञ्ञं उत्तमरतनं नत्थि, हन्दाहं वत्थुत्तयरतनस्स उप्पन्नभावं सहायस्स पेसेमी’’ति. सो –
‘‘बुद्धो लोके समुप्पन्नो, हिताय सब्बपाणिनं;
धम्मो लोके समुप्पन्नो, सुखाय सब्बपाणिनं;
सङ्घो लोके समुप्पन्नो, पुञ्ञक्खेत्तं अनुत्तर’’न्ति. –
इमं गाथं, याव अरहत्तं, ताव एकभिक्खुस्स पटिपत्तिञ्च सुवण्णपट्टे जातिहिङ्गुलकेन लिखापेत्वा सत्तरतनमये समुग्गे पक्खिपित्वा तं समुग्गं मणिमये समुग्गे, मणिमयं मसारगल्लमये, मसारगल्लमयं लोहितङ्गमये, लोहितङ्गमयं, सुवण्णमये, सुवण्णमयं रजतमये, रजतमयं दन्तमये, दन्तमयं सारमये, सारमयं समुग्गं पेळाय पक्खिपित्वा पेळं दुस्सेन वेठेत्वा लञ्छेत्वा मत्तवरवारणं सोवण्णद्धजं सोवण्णालङ्कार हेमजालसञ्छन्नं कारेत्वा तस्सुपरि पल्लङ्कं पञ्ञापेत्वा पल्लङ्के पेळं आरोपेत्वा सेतच्छत्तेन धारियमानेन सब्बगन्धपुप्फादीहि पूजाय करियमानाय सब्बताळावचरेहि थुतिसतानि गायमानेहि याव अत्तनो रज्जसीमा, ताव मग्गं अलङ्कारापेत्वा सयमेव नेसि. तत्र च ठत्वा सामन्तराजूनं पण्णाकारं पेसेसि – ‘‘एवं सक्करोन्तेहि अयं पण्णाकारो पेसेतब्बो’’ति ¶ . तं सुत्वा ते ते राजानो पटिमग्गं आगन्त्वा याव कट्ठवाहनस्स रज्जसीमा, ताव नयिंसु.
कट्ठवाहनोपि सुत्वा पटिमग्गं आगन्त्वा तथेव पूजेन्तो नगरं पवेसेत्वा अमच्चे च नागरे च सन्निपातापेत्वा राजङ्गणे पलिवेठनदुस्सं अपनेत्वा पेळं विवरित्वा पेळाय समुग्गं पस्सित्वा अनुपुब्बेन सब्बसमुग्गे विवरित्वा सुवण्णपट्टे लेखं पस्सित्वा ‘‘कप्पसतसहस्सेहि अतिदुल्लभं मम सहायो पण्णाकाररतनं पेसेसी’’ति अत्तमनो हुत्वा ‘‘असुतपुब्बं वत सुणिम्हा ‘बुद्धो लोके उप्पन्नो’ति, यंनूनाहं गन्त्वा बुद्धञ्च पस्सेय्यं धम्मञ्च सुणेय्य’’न्ति चिन्तेत्वा अमच्चे आमन्तेसि – ‘‘बुद्धधम्मसङ्घरतनानि किर लोके ¶ उप्पन्नानि, किं कातब्बं मञ्ञथा’’ति ¶ . ते आहंसु – ‘‘इधेव तुम्हे, महाराज, होथ, मयं गन्त्वा पवत्तिं जानिस्सामा’’ति.
ततो सोळससहस्सपरिवारा सोळस अमच्चा राजानं अभिवादेत्वा ‘‘यदि बुद्धो लोके उप्पन्नो पुन दस्सनं नत्थि, यदि न उप्पन्नो, आगमिस्सामा’’ति निग्गता. रञ्ञो पन भागिनेय्यो पच्छा राजानं वन्दित्वा ‘‘अहम्पि गच्छामी’’ति आह. तात, त्वं तत्थ बुद्धुप्पादं ञत्वा पुन आगन्त्वा मम आरोचेहीति. सो ‘‘साधू’’ति सम्पटिच्छित्वा अगमासि. ते सब्बेपि सब्बत्थ एकरत्तिवासेन गन्त्वा बाराणसिं पत्ता. असम्पत्तेस्वेव च तेसु भगवा परिनिब्बायि. ते ‘‘को बुद्धो, कुहिं बुद्धो’’ति सकलविहारं आहिण्डन्ता सम्मुखसावके दिस्वा पुच्छिंसु. ते नेसं ‘‘बुद्धो परिनिब्बुतो’’ति आचिक्खिंसु. ते ‘‘अहो दूरद्धानं आगन्त्वा दस्सनमत्तम्पि न लभिम्हा’’ति परिदेवमाना ‘‘किं, भन्ते, कोचि भगवता दिन्नओवादो अत्थी’’ति पुच्छिंसु. आम, उपासका अत्थि, सरणत्तये पतिट्ठातब्बं, पञ्चसीलानि समादातब्बानि, अट्ठङ्गसमन्नागतो उपोसथो उपवसितब्बो, दानं दातब्बं, पब्बजितब्बन्ति. ते सुत्वा तं भागिनेय्यं अमच्चं ठपेत्वा सब्बे पब्बजिंसु. भागिनेय्यो परिभोगधातुं गहेत्वा कट्ठवाहनरट्ठाभिमुखो पक्कामि. परिभोगधातु नाम बोधिरुक्खपत्तचीवरादीनि. अयं पन भगवतो धम्मकरणं धम्मधरं विनयधरमेकं थेरञ्च गहेत्वा पक्कामि, अनुपुब्बेन च नगरं गन्त्वा ‘‘बुद्धो लोके उप्पन्नो च परिनिब्बुत्तो चा’’ति रञ्ञो आरोचेत्वा भगवता दिन्नोवादं आचिक्खि. राजा थेरं उपसङ्कमित्वा धम्मं सुत्वा विहारं कारापेत्वा चेतियं पतिट्ठापेत्वा ¶ बोधिरुक्खं रोपेत्वा सरणत्तये पञ्चसु च निच्चसीलेसु पतिट्ठाय अट्ठङ्गुपेतं उपोसथं उपवसन्तो दानादीनि देन्तो यावतायुकं ठत्वा कामावचरदेवलोके निब्बत्ति. तेपि सोळससहस्सा पब्बजित्वा पुथुज्जनकालकिरियं कत्वा तस्सेव रञ्ञो परिवारा सम्पज्जिंसु.
ते एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवति ¶ अनुप्पन्नेयेव देवलोकतो चवित्वा आचरियो पसेनदिरञ्ञो पितु पुरोहितस्स पुत्तो जातो नामेन ‘‘बावरी’’ति, तीहि महापुरिसलक्खणेहि समन्नागतो तिण्णं वेदानं पारगू, पितुनो च अच्चयेन पुरोहितट्ठाने अट्ठासि. अवसेसापि सोळसाधिकसोळससहस्सा तत्थेव सावत्थिया ब्राह्मणकुले निब्बत्ता. तेसु सोळस जेट्ठन्तेवासिनो बावरिस्स सन्तिके सिप्पं उग्गहेसुं, इतरे सोळससहस्सा तेसंयेव सन्तिकेति एवं ते पुनपि सब्बे समागच्छिंसु. महाकोसलराजापि कालमकासि, ततो पसेनदिं रज्जे अभिसिञ्चिंसु. बावरी तस्सापि पुरोहितो अहोसि. राजा पितरा दिन्नञ्च अञ्ञञ्च ¶ भोगं बावरिस्स अदासि. सो हि दहरकाले तस्सेव सन्तिके सिप्पं उग्गहेसि. ततो बावरी रञ्ञो आरोचेसि – ‘‘पब्बजिस्सामहं, महाराजा’’ति. ‘‘आचरिय, तुम्हेसु ठितेसु मम पिता ठितो विय होति, मा पब्बजित्था’’ति. ‘‘अलं, महाराज, पब्बजिस्सामी’’ति. राजा वारेतुं असक्कोन्तो ‘‘सायं पातं मम दस्सनट्ठाने राजुय्याने पब्बजथा’’ति याचि. आचरियो सोळससहस्सपरिवारेहि सोळसहि सिस्सेहि सद्धिं तापसपब्बज्जं पब्बजित्वा राजुय्याने वसि, राजा चतूहि पच्चयेहि उपट्ठहति. सायं पातञ्चस्स उपट्ठानं गच्छति.
अथेकदिवसं अन्तेवासिनो आचरियं आहंसु – ‘‘नगरसमीपे वासो नाम महापलिबोधो, विजनसम्पातं आचरिय ओकासं गच्छाम, पन्तसेनासनवासो नाम बहूपकारो पब्बजितान’’न्ति. आचरियो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो आरोचेसि. राजा तिक्खत्तुं वारेत्वा वारेतुं असक्कोन्तो द्वेसतसहस्सानि कहापणानि दत्वा द्वे अमच्चे आणापेसि ‘‘यत्थ इसिगणो वासं इच्छति, तत्थ अस्समं कत्वा देथा’’ति. ततो आचरियो सोळसाधिकसोळससहस्सजटिलपरिवुतो अमच्चेहि अनुग्गहमानो उत्तरजनपदा दक्खिणजनपदाभिमुखो ¶ अगमासि. तमत्थं गहेत्वा आयस्मा आनन्दो सङ्गीतिकाले पारायनवग्गस्स निदानं आरोपेन्तो इमा गाथायो अभासि.
तत्थ कोसलानं पुराति कोसलरट्ठस्स नगरा, सावत्थितोति वुत्तं होति. आकिञ्चञ्ञन्ति अकिञ्चनभावं, परिग्गहूपकरणविवेकन्ति वुत्तं होति.
९८४. सो अस्सकस्स विसये ¶ , अळकस्स समासनेति सो ब्राह्मणो अस्सकस्स च अळकस्स चाति द्विन्नम्पि राजूनं समासन्ने विसये आसन्ने रट्ठे, द्विन्नम्पि रट्ठानं मज्झेति अधिप्पायो. गोधावरी कूलेति गोधावरिया नदिया कूले. यत्थ गोधावरी द्विधा भिज्जित्वा तियोजनप्पमाणं अन्तरदीपमकासि सब्बं कपिट्ठवनसञ्छन्नं, यत्थ पुब्बेसरभङ्गादयो वसिंसु, तस्मिं देसेति अधिप्पायो. सो किर तं पदेसं दिस्वा ‘‘अयं पुब्बसमणालयो पब्बजितसारुप्प’’न्ति अमच्चानं निवेदेसि. अमच्चा भूमिग्गहणत्थं अस्सकरञ्ञो सतसहस्सं, अळकरञ्ञो सतसहस्सं अदंसु. ते तञ्च पदेसं अञ्ञञ्च द्वियोजनमत्तन्ति सब्बम्पि पञ्चयोजनमत्तं पदेसं अदंसु. तेसं किर रज्जसीमन्तरे सो पदेसो होति. अमच्चा तत्थ अस्समं कारेत्वा सावत्थितो च अञ्ञम्पि धनं आहरापेत्वा गोचरगामं निवेसेत्वा अगमंसु. उञ्छे ¶ न च फलेन चाति उञ्छाचरियाय च वनमूलफलेन च. तस्मा वुत्तं ‘‘तस्सेव उपनिस्साय, गामो च विपुलो अहू’’ति.
९८५. तत्थ तस्साति तस्स गोधावरीकूलस्स, तस्स वा ब्राह्मणस्स उपयोगत्थे चेतं सामिवचनं, तं उपनिस्सायाति अत्थो. ततो जातेन आयेन, महायञ्ञमकप्पयीति तस्मिं गामे कसिकम्मादिना सतसहस्सं आयो उप्पज्जि, तं गहेत्वा कुटुम्बिका रञ्ञो अस्सकस्स सन्तिकं अगमंसु ‘‘सादियतु देवो आय’’न्ति. सो ‘‘नाहं सादियामि, आचरियस्सेव उपनेथा’’ति आह. आचरियोपि तं अत्तनो अग्गहेत्वा दानयञ्ञं अकप्पयि. एवं सो संवच्छरे संवच्छरे दानमदासि.
९८६. महायञ्ञन्ति ¶ गाथायत्थो – सो एवं संवच्छरे संवच्छरे दानयञ्ञं यजन्तो एकस्मिं संवच्छरे तं महायञ्ञं यजित्वा ततो गामा निक्खम्म पुन पाविसि अस्समं. पविट्ठो ¶ च पण्णसालं पविसित्वा ‘‘सुट्ठु दिन्न’’न्ति दानं अनुमज्जन्तो निसीदि. एवं तस्मिं पटिपविट्ठम्हि तरुणाय ब्राह्मणिया घरे कम्मं अकातुकामाय ‘‘एसो, ब्राह्मण, बावरी गोधावरीतीरे अनुसंवच्छरं सतसहस्सं विस्सज्जेति, गच्छ ततो पञ्चसतानि याचित्वा दासिं मे आनेही’’ति पेसितो अञ्ञो आगञ्छि ब्राह्मणोति.
९८७-८. उग्घट्टपादोति मग्गगमनेन घट्टपादतलो, पण्हिकाय वा पण्हिकं, गोप्फकेन वा गोप्फकं, जण्णुकेन वा जण्णुकं आहच्च घट्टपादो. सुखञ्च कुसलं पुच्छीति सुखञ्च कुसलञ्च पुच्छि ‘‘कच्चि ते, ब्राह्मण, सुखं, कच्चि कुसल’’न्ति.
९८९-९१. अनुजानाहीति अनुमञ्ञाहि सद्दहाहि. सत्तधाति सत्तविधेन. अभिसङ्खरित्वाति गोमयवनपुप्फकुसतिणादीनि आदाय सीघं सीघं बावरिस्स अस्समद्वारं गन्त्वा गोमयेन भूमिं उपलिम्पित्वा पुप्फानि विकिरित्वा तिणानि सन्थरित्वा वामपादं कमण्डलूदकेन धोवित्वा सत्तपादमत्तं गन्त्वा अत्तनो पादतले परामसन्तो एवरूपं कुहनं कत्वाति वुत्तं होति. भेरवं सो अकित्तयीति भयजनकं वचनं अकित्तयि, ‘‘सचे मे याचमानस्सा’’ति इमं गाथमभासीति अधिप्पायो. दुक्खितोति दोमनस्सजातो.
९९२-४. उस्सुस्सतीति तस्स तं वचनं कदाचि सच्चं भवेय्याति मञ्ञमानो सुस्सति ¶ . देवताति अस्समे अधिवत्था देवता एव. मुद्धनि मुद्धपाते वाति मुद्धे वा मुद्धपाते वा.
९९५-६. भोती चरहि जानातीति भोती चे जानाति. मुद्धाधिपातञ्चाति मुद्धपातञ्च. ञाणमेत्थाति ञाणं मे एत्थ.
९९८. पुराति एकूनतिंसवस्सवयकाले. बावरिब्राह्मणे पन गोधावरीतीरे वसमाने अट्ठन्नं वस्सानं अच्चयेन बुद्धो लोके उदपादि. अपच्चोति अनुवंसो.
९९९. सब्बाभिञ्ञाबलप्पत्तोति ¶ सब्बाभिञ्ञाय बलप्पत्तो, सब्बा वा अभिञ्ञायो च बलानि च पत्तो. विमुत्तोति आरम्मणं ¶ कत्वा पवत्तिया विमुत्तचित्तो.
१००१-३. सोकस्साति सोको अस्स. पहूतपञ्ञोति महापञ्ञो. वरभूरिमेधसोति उत्तमविपुलपञ्ञो भूते अभिरतवरपञ्ञो वा. विधुरोति विगतधुरो, अप्पटिमोति वुत्तं होति.
१००४-९. मन्तपारगेति वेदपारगे. पस्सव्होति पस्सथ अजानतन्ति अजानन्तानं. लक्खणाति लक्खणानि. ब्याक्खाताति कथितानि, वित्थारितानीति वुत्तं होति. समत्ताति समत्तानि, परिपुण्णानीति वुत्तं होति. धम्मेन मनुसासतीति धम्मेन अनुसासति.
१०११. जातिं गोत्तञ्च लक्खणन्ति ‘‘कीव चिरं जातो’’ति मम जातिञ्च गोत्तञ्च लक्खणञ्च. मन्ते सिस्सेति मया परिचितवेदे च मम सिस्से च. मनसायेव पुच्छथाति इमे सत्त पञ्हे चित्तेनेव पुच्छथ.
१०१३-८. तिस्समेत्तेय्योति एकोयेव एस नामगोत्तवसेन वुत्तो. दुभयोति उभो. पच्चेकगणिनोति विसुं विसुं गणवन्तो. पुब्बवासनवासिताति पुब्बे कस्सपस्स भगवतो सासने पब्बजित्वा. गतपच्चागतवत्तपुञ्ञवासनाय वासितचित्ता. पुरमाहिस्सतिन्ति माहिस्सतिनामिकं पुरं, नगरन्ति वुत्तं होति. तञ्च नगरं पविट्ठाति अधिप्पायो, एवं सब्बत्थ. गोनद्धन्ति गोधपुरस्स नामं. वनसव्हयन्ति पवननगरं वुच्चति, ‘‘वनसावत्थि’’न्ति एके. एवं वनसावत्थितो कोसम्बिं, कोसम्बितो च साकेतं अनुप्पत्तानं किर तेसं सोळसन्नं जटिलानं छयोजनमत्ता परिसा अहोसि.
१०१९. अथ ¶ भगवा ‘‘बावरिस्स जटिला महाजनं संवड्ढेन्ता आगच्छन्ति, न च ताव नेसं इन्द्रियानि परिपाकं गच्छन्ति, नापि अयं देसो सप्पायो, मगधखेत्ते पन तेसं पासाणकचेतियं सप्पायं. तत्र ¶ हि मयि धम्मं देसेन्ते महाजनस्स धम्माभिसमयो भविस्सति, सब्बनगरानि च पविसित्वा आगच्छन्ता बहुतरेन जनेन आगमिस्सन्ती’’ति भिक्खुसङ्घपरिवुतो सावत्थितो राजगहाभिमुखो ¶ अगमासि. तेपि जटिला सावत्थिं आगन्त्वा विहारं पविसित्वा ‘‘को बुद्धो, कुहिं बुद्धो’’ति विचिनन्ता गन्धकुटिमूलं गन्त्वा भगवतो पदनिक्खेपं दिस्वा ‘‘रत्तस्स हि उक्कुटिकं पदं भवे…पे… विवट्टच्छदस्स इदमीदिसं पद’’न्ति (अ. नि. अट्ठ. १.१.२६०-२६१; ध. प. अट्ठ. १.२० सामावतीवत्थु; विसुद्धि. १.४५) ‘‘सब्बञ्ञु बुद्धो’’ति निट्ठं गता. भगवापि अनुपुब्बेन सेतब्यकपिलवत्थुआदीनि नगरानि पविसित्वा महाजनं संवड्ढेन्तो पासाणकचेतियं गतो. जटिलापि तावदेव सावत्थितो निक्खमित्वा सब्बानि तानि नगरानि पविसित्वा पासाणकचेतियमेव अगमंसु. तेन वुत्तं ‘‘कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमं. सेतब्यं कपिलवत्थु’’न्तिआदि.
१०२०. तत्थ मागधं पुरन्ति मगधपुरं राजगहन्ति अधिप्पायो. पासाणकं चेतियन्ति महतो पासाणस्स उपरि पुब्बे देवट्ठानं अहोसि. उप्पन्ने पन भगवति विहारो जातो. सो तेनेव पुरिमवोहारेन ‘‘पासाणकं चेतिय’’न्ति वुच्चति.
१०२१. तसितोवुदकन्ति ते हि जटिला वेगसा भगवन्तं अनुबन्धमाना सायं गतमग्गं पातो, पातो गतमग्गञ्च सायं गच्छन्ता ‘‘एत्थ भगवा’’ति सुत्वा अतिविय पीतिपामोज्जजाता तं चेतियं अभिरुहिंसु. तेन वुत्तं ‘‘तुरिता पब्बतमारुहु’’न्ति.
१०२४. एकमन्तं ठितो हट्ठोति तस्मिं पासाणके चेतिये सक्केन मापितमहामण्डपे निसिन्नं भगवन्तं दिस्वा ‘‘कच्चि इसयो खमनीय’’न्तिआदिना नयेन भगवता पटिसम्मोदनीये कते ‘‘खमनीयं भो गोतमा’’तिआदीहि सयम्पि पटिसन्थारं कत्वा अजितो जेट्ठन्तेवासी एकमन्तं ठितो हट्ठचित्तो हुत्वा मनोपञ्हे पुच्छि.
१०२५. तत्थ आदिस्साति ‘‘कतिवस्सो’’ति एवं उद्दिस्स. जम्मनन्ति ‘‘अम्हाकं आचरियस्स जातिं ब्रूही’’ति पुच्छति. पारमिन्ति निट्ठागमनं.
१०२६-७. वीसं ¶ वस्ससतन्ति वीसतिवस्साधिकं वस्ससतं. लक्खणेति महापुरिसलक्खणे. एतस्मिं इतो परेसु च इतिहासादीसु अनवयोति ¶ अधिप्पायो परपदं वा ¶ आनेत्वा तेसु पारमिं गतोति योजेतब्बं. पञ्चसतानि वाचेतीति पकतिअलसदुम्मेधमाणवकानं पञ्चसतानि सयं मन्ते वाचेति. सधम्मेति एके ब्राह्मणधम्मे, तेविज्जके पावचनेति वुत्तं होति.
१०२८. लक्खणानं पविचयन्ति लक्खणानं वित्थारं, ‘‘कतमानि तानिस्स गत्ते तीणि लक्खणानी’’ति पुच्छति.
१०३०-३१. पुच्छञ्हीति पुच्छमानं कमेतं पटिभासतीति देवादीसु कं पुग्गलं एतं पञ्हवचनं पटिभासतीति.
१०३२-३३. एवं ब्राह्मणो पञ्चन्नं पञ्हानं वेय्याकरणं सुत्वा अवसेसे द्वे पुच्छन्तो ‘‘मुद्धं मुद्धाधिपातञ्चा’’ति आह. अथस्स भगवा ते ब्याकरोन्तो ‘‘अविज्जा मुद्धा’’ति गाथमाह. तत्थ यस्मा चतूसु सच्चेसु अञ्ञाणभूता अविज्जा संसारस्स सीसं, तस्मा ‘‘अविज्जा मुद्धा’’ति आह. यस्मा च अरहत्तमग्गविज्जा अत्तना सहजातेहि सद्धासतिसमाधिकत्तुकम्यताछन्दवीरियेहि समन्नागता इन्द्रियानं एकरसट्ठभावमुपगतत्ता तं मुद्धं अधिपातेति, तस्मा ‘‘धिज्जा मुद्धाधिपातिनी’’तिआदिमाह.
१०३४-८. ततो वेदेन महताति अथ इमं पञ्हवेय्याकरणं सुत्वा उप्पन्नाय महापीतिया सन्थम्भित्वा अलीनभावं, कायचित्तानं उदग्गं पत्वाति अत्थो. पतित्वा च ‘‘बावरी’’ति इमं गाथमाह. अथ नं अनुकम्पमानो भगवा ‘‘सुखितो’’ति गाथमाह. वत्वा च ‘‘बावरिस्स चा’’ति सब्बञ्ञुपवारणं पवारेसि. तत्थ सब्बेसन्ति अनवसेसानं सोळससहस्सानं. तत्थ पुच्छि तथागतन्ति तत्थ पासाणके चेतिये, तत्थ वा परिसाय, तेसु वा पवारितेसु अजितो पठमं पञ्हं पुच्छीति. सेसं सब्बगाथासु पाकटमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय वत्थुगाथावण्णना निट्ठिता.
१. अजितसुत्तवण्णना
१०३९. तस्मिं ¶ ¶ ¶ पन पञ्हे निवुतोति पटिच्छादितो. किस्साभिलेपनं ब्रूसीति किं अस्स लोकस्स अभिलेपनं वदेसि.
१०४०. वेविच्छा पमादा नप्पकासतीति मच्छरियहेतु च पमादहेतु च नप्पकासति. मच्छरियं हिस्स दानादिगुणेहि पकासितुं न देति, पमादो सीलादीहि. जप्पाभिलेपनन्ति तण्हा अस्स लोकस्स मक्कटलेपो विय मक्कटस्स अभिलेपनं. दुक्खन्ति जातिआदिकं दुक्खं.
१०४१. सवन्ति सब्बधि सोताति सब्बेसु रूपादिआयतनेसु तण्हादिका सोता सन्दन्ति. किं निवारणन्ति तेसं किं आवरणं का रक्खाति? संवरं ब्रूहीति तं तेसं निवारणसङ्खातं संवरं ब्रूहि. एतेन सावसेसप्पहानं पुच्छति. केन सोता पिधिय्यरेति केन धम्मेन एते सोता पिधिय्यन्ति पच्छिज्जन्ति. एतेन अनवसेसप्पहानं पुच्छति.
१०४२. सति तेसं निवारणन्ति विपस्सनायुत्ता. कुसलानं धम्मानं गतियो समन्नेसमाना सति तेसं सोतानं निवारणं. सोतानं संवरं ब्रूमीति तमेवाहं सतिं सोतानं संवरं ब्रूमीति अधिप्पायो. पञ्ञायेते पिधिय्यरेति रूपादीसु पन अनिच्चतादिपटिवेधसाधिकाय मग्गपञ्ञाय एते सोता सब्बसो पिधिय्यन्तीति.
१०४३. पञ्ञा चेवाति पञ्हगाथाय, या चायं तया वुत्ता पञ्ञा या च सति, यञ्च तदवसेसं नामरूपं, एतं सब्बम्पि कत्थ निरुज्झति, एतं मे पञ्हं पुट्ठो ब्रूहीति एवं सङ्खेपत्थो वेदितब्बो.
१०४४. विस्सज्जनगाथाय पनस्स यस्मा पञ्ञासतियो नामेनेव सङ्गहं गच्छन्ति, तस्मा ता विसुं न वुत्ता. अयमेत्थ सङ्खेपत्थो – यं मं त्वं, अजित, एतं पञ्हं अपुच्छि ‘‘कत्थेतं उपरुज्झती’’ति, तं ते यत्थ नामञ्च रूपञ्च असेसं उपरुज्झति, तं ¶ वदन्तो वदामि ¶ , तस्स, तस्स हि विञ्ञाणस्स निरोधेन सहेव अपुब्बं अचरिमं एत्थेतं उपरुज्झति. एत्थेव विञ्ञाणनिरोधे निरुज्झति एतं, विञ्ञाणनिरोधा तस्स निरोधो होति. तं नातिवत्ततीति वुत्तं होति.
१०४५. एत्तावता ¶ च ‘‘दुक्खमस्स महब्भय’’न्ति इमिना पकासितं दुक्खसच्चं, ‘‘यानि सोतानी’’ति इमिना समुदयसच्चं पञ्ञायेते पिधिय्यरेति इमिना मग्गसच्चं, ‘‘असेसं उपरुज्झती’’ति इमिना निरोधसच्चन्ति एवं चत्तारि सच्चानि सुत्वापि अरियभूमिं अनधिगतो पुन सेखासेखपटिपदं पुच्छन्तो ‘‘ये च सङ्खातधम्मासे’’ति गाथमाह. तत्थ सङ्खातधम्माति अनिच्चादिवसेन परिवीमंसितधम्मा, अरहतं एतं अधिवचनं. सेखाति सीलादीनि सिक्खमाना अवसेसा अरियपुग्गला. पुथूति बहू सत्तजना. तेसं मे निपको इरियं पुट्ठो पब्रूहीति तेसं मे सेखासेखानं निपको पण्डितो त्वं पुट्ठो पटिपत्तिं ब्रूहीति.
१०४६. अथस्स भगवा यस्मा सेखेन कामच्छन्दनीवरणं आदिं कत्वा सब्बकिलेसा पहातब्बा एव, तस्मा ‘‘कामेसू’’ति उपड्ढगाथाय सेखपटिपदं दस्सेति. तस्सत्थो – वत्थु ‘‘कामेसु’’ किलेसकामेन नाभिगिज्झेय्य कायदुच्चरितादयो च मनसो आविलभावकरे धम्मे पजहन्तो मनसा नाविलो सियाति. यस्मा पन असेखो अनिच्चादिवसेन सब्बसङ्खारादीनं परितुलितत्ता कुसलो सब्बधम्मेसु कायानुपस्सनासतिआदीहि च सतो सक्कायदिट्ठिआदीनं भिन्नत्ता भिक्खुभावं पत्तो च हुत्वा सब्बिरियापथेसु परिब्बजति, तस्मा ‘‘कुसलो’’ति उपड्ढगाथाय असेखपटिपदं दस्सेति. सेसं सब्बत्थ पाकटमेव.
एवं भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने अजितो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसहस्सानं धम्मचक्खुं उदपादि. सह अरहत्तप्पत्तिया च आयस्मतो अजितस्स ¶ अन्तेवासिसहस्सस्स च अजिनजटावाकचीरादीनि अन्तरधायिंसु. सब्बेव इद्धिमयपत्तचीवरधरा, द्वङ्गुलकेसा एहिभिक्खू हुत्वा भगवन्तं नमस्समाना पञ्जलिका निसीदिंसूति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय अजितसुत्तवण्णना निट्ठिता.
२. तिस्समेत्तेय्यसुत्तवण्णना
१०४७. कोध ¶ ¶ सन्तुस्सितोति तिस्समेत्तेय्यसुत्तं. का उप्पत्ति? सब्बसुत्तानं पुच्छावसिका एव उप्पत्ति. ते हि ब्राह्मणा ‘‘कतावकासा पुच्छव्हो’’ति भगवता पवारितत्ता अत्तनो अत्तनो संसयं पुच्छिंसु. पुट्ठो पुट्ठो च तेसं भगवा ब्याकासि. एवं पुच्छावसिकानेवेतानि सुत्तानीति वेदितब्बानि.
निट्ठिते पन अजितपञ्हे ‘‘कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति (सु. नि. ११२४; चूळनि. पिङ्गियमाणवपुच्छा १४४) एवं मोघराजा पुच्छितुं आरभि. तं ‘‘न तावस्स इन्द्रियानि परिपाकं गतानी’’ति ञत्वा भगवा ‘‘तिट्ठ त्वं, मोघराज, अञ्ञो पुच्छतू’’ति पटिक्खिपि. ततो तिस्समेत्तेय्यो अत्तनो संसयं पुच्छन्तो ‘‘कोधा’’ति गाथमाह. तत्थ कोध सन्तुस्सितोति को इध तुट्ठो. इञ्जिताति तण्हादिट्ठिविप्फन्दितानि. उभन्तमभिञ्ञायाति उभो अन्ते अभिजानित्वा. मन्ता न लिप्पतीति पञ्ञाय न लिप्पति.
१०४८-९. तस्सेतमत्थं ब्याकरोन्तो भगवा ‘‘कामेसू’’ति गाथाद्वयमाह. तत्थ कामेसु ब्रह्मचरियवाति कामनिमित्तं ब्रह्मचरियवा, कामेसु आदीनवं दिस्वा मग्गब्रह्मचरियेन समन्नागतोति वुत्तं होति. एत्तावता सन्तुसितं दस्सेति, ‘‘वीततण्हो’’तिआदीहि अनिञ्जितं ¶ . तत्थ सङ्खाय निब्बुतोति अनिच्चादिवसेन धम्मे वीमंसित्वा रागादिनिब्बानेन निब्बुतो. सेसं तत्थ तत्थ वुत्तनयत्ता पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने अयम्पि ब्राह्मणो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसहस्सानं धम्मचक्खुं उदपादि. सेसं पुब्बसदिसमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय तिस्समेत्तेय्यसुत्तवण्णना निट्ठिता.
३. पुण्णकसुत्तवण्णना
१०५०. अनेजन्ति ¶ ¶ पुण्णकसुत्तं. इमम्पि पुरिमनयेनेव मोघराजानं पटिक्खिपित्वा वुत्तं. तत्थ मूलदस्साविन्ति अकुसलमूलादिदस्साविं. इसयोति इसिनामका जटिला. यञ्ञन्ति देय्यधम्मं. अकप्पयिंसूति परियेसन्ति.
१०५१. आसीसमानाति रूपादीनि पत्थयमाना. इत्थत्तन्ति इत्थभावञ्च पत्थयमाना, मनुस्सादिभावं इच्छन्ताति वुत्तं होति. जरं सिताति जरं निस्सिता. जरामुखेन चेत्थ सब्बवट्टदुक्खं वुत्तं. तेन वट्टदुक्खनिस्सिता ततो अपरिमुच्चमाना एव कप्पयिंसूति दीपेति.
१०५२. कच्चिस्सु ते भगवा यञ्ञपथे अप्पमत्ता, अतारुं जातिञ्च जरञ्च मारिसाति एत्थ यञ्ञोयेव यञ्ञपथो. इदं वुत्तं होति – कच्चि ते यञ्ञे अप्पमत्ता हुत्वा यञ्ञं कप्पयन्ता वट्टदुक्खमतरिंसूति.
१०५३. आसीसन्तीति रूपपटिलाभादयो पत्थेन्ति. थोमयन्तीति ‘‘सुयिट्ठं सुचि दिन्न’’न्तिआदिना नयेन यञ्ञादीनि पसंसन्ति. अभिजप्पन्तीति रूपादिपटिलाभाय वाचं भिन्दन्ति. जुहन्तीति देन्ति. कामाभिजप्पन्ति पटिच्च लाभन्ति रूपादिपटिलाभं पटिच्च पुनप्पुनं कामे एव अभिजप्पन्ति, ‘‘अहो वत अम्हाकं सियु’’न्ति वदन्ति, तण्हञ्च तत्थ वड्ढेन्तीति वुत्तं ¶ होति. याजयोगाति यागाधिमुत्ता. भवरागरत्ताति एवमिमेहि आसीसनादीहि भवरागेनेव रत्ता, भवरागरत्ता वा हुत्वा एतानि आसीसनादीनि करोन्ता नातरिंसु जातिआदिवट्टदुक्खं न उत्तरिंसूति.
१०५४-५. अथकोचरहीति अथ इदानि को अञ्ञो अतारीति. सङ्खायाति ञाणेन वीमंसित्वा. परोपरानीति परानि च ओरानि च, परत्तभावसकत्तभावादीनि परानि च ओरानि चाति वुत्तं होति. विधूमोति कायदुच्चरितादिधूमविरहितो. अनीघोति रागादिईघविरहितो ¶ . अतारि सोति सो एवरूपो अरहा जातिजरं अतारि. सेसमेत्थ पाकटमेव.
एवं ¶ भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने अयम्पि ब्राह्मणो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसतानं धम्मचक्खुं उदपादि. सेसं वुत्तसदिसमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पुण्णकसुत्तवण्णना निट्ठिता.
४. मेत्तगूसुत्तवण्णना
१०५६. पुच्छामि ¶ तन्ति मेत्तगुसुत्तं. तत्थ मञ्ञामि तं वेदगुं भावितत्तन्ति ‘‘अयं वेदगू’’ति च ‘‘भावितत्तो’’ति च एवं तं मञ्ञामि.
१०५७. अपुच्छसीति एत्थ अ-इति पदपूरणमत्ते निपातो, पुच्छसिच्चेव अत्थो. पवक्खामि यथा पजानन्ति यथा पजानन्तो आचिक्खति, एवं आचिक्खिस्सामि. उपधिनिदाना पभवन्ति दुक्खाति तण्हादिउपधिनिदाना जातिआदिदुक्खविसेसा पभवन्ति.
१०५८. एवं उपधिनिदानतो पभवन्तेसु दुक्खेसु – यो वे अविद्वाति गाथा. तत्थ पजानन्ति सङ्खारे अनिच्चादिवसेन जानन्तो. दुक्खस्स जातिप्पभवानुपस्सीति वट्टदुक्खस्स जातिकारणं ‘‘उपधी’’ति अनुपस्सन्तो.
१०५९. सोकपरिद्दवञ्चाति सोकञ्च परिदेवञ्च. तथा हि ते विदितो एस धम्मोति यथा यथा सत्ता जानन्ति, तथा तथा पञ्ञापनवसेन विदितो एस धम्मोति.
१०६०-६१. कित्तयिस्सामि ते धम्मन्ति ¶ निब्बानधम्मं निब्बानगामिनिपटिपदाधम्मञ्च ते देसयिस्सामि. दिट्ठे धम्मेति दिट्ठे दुक्खादिधम्मे, इमस्मिंयेव वा अत्तभावे. अनीतिहन्ति अत्तपच्चक्खं. यं विदित्वाति यं धम्मं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन सम्मसन्तो विदित्वा. तञ्चाहं अभिनन्दामीति तं वुत्तपकारधम्मजोतकं तव वचनं अहं पत्थयामि. धम्ममुत्तमन्ति तञ्च धम्ममुत्तमं अभिनन्दामीति.
१०६२. उद्धं ¶ अधो तिरियञ्चापि मज्झेति एत्थ उद्धन्ति अनागतद्धा वुच्चति, अधोति अतीतद्धा, तिरियञ्चापि मज्झेति पच्चुप्पन्नद्धा. एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणन्ति एतेसु उद्धादीसु तण्हञ्च दिट्ठिनिवेसनञ्च अभिसङ्खारविञ्ञाणञ्च पनुदेहि, पनुदित्वा च भवे न तिट्ठे, एवं सन्ते दुविधेपि भवे न तिट्ठेय्य. एवं ताव पनुज्जसद्दस्स पनुदेहीति इमस्मिं अत्थविकप्पे सम्बन्धो, पनुदित्वाति एतस्मिं पन अत्थविकप्पे भवे न तिट्ठेति ¶ अयमेव सम्बन्धो. एतानि नन्दिनिवेसनविञ्ञाणानि पनुदित्वा दुविधेपि भवे न तिट्ठेय्याति वुत्तं होति.
१०६३-४. एतानि विनोदेत्वा भवे अतिट्ठन्तो एसो – एवंविहारीति गाथा. तत्थ इधेवाति इमस्मिंयेव सासने, इमस्मिंयेव वा अत्तभावे. सुकित्तितं गोतमनूपधीकन्ति एत्थ अनुपधिकन्ति निब्बानं. तं सन्धाय भगवन्तं आलपन्तो आह – ‘‘सुकित्तितं गोतमनूपधीक’’न्ति.
१०६५. न केवलं दुक्खमेव पहासि – ते चापीति गाथा. तत्थ अट्ठितन्ति सक्कच्चं, सदा वा. तं तं नमस्सामीति तस्मा तं नमस्सामि. समेच्चाति उपगन्त्वा. नागाति भगवन्तं आलपन्तो आह.
१०६६. इदानि तं भगवा ‘‘अद्धा हि भगवा पहासि ¶ दुक्ख’’न्ति एवं तेन ब्राह्मणेन विदितोपि अत्तानं अनुपनेत्वाव पहीनदुक्खेन पुग्गलेन ओवदन्तो ‘‘यं ब्राह्मण’’न्ति गाथमाह. तस्सत्थो – यं त्वं अभिजानन्तो ‘‘अयं बाहितपापत्ता ब्राह्मणो, वेदेहि गतत्ता वेदगू, किञ्चनाभावेन अकिञ्चनो, कामेसु च भवेसु च असत्तत्ता कामभवे असत्तो’’ति जञ्ञा जानेय्यासि. अद्धा हि सो इमं ओघं अतारि, तिण्णो च पारं अखिलो अकङ्खो.
१०६७. किञ्च भिय्यो – विद्वा च योति गाथा. तत्थ इधाति इमस्मिं सासने, अत्तभावे वा. विसज्जाति वोस्सज्जित्वा. सेसं सब्बत्थ पाकटमेव.
एवं ¶ भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मेत्तगूसुत्तवण्णना निट्ठिता.
५. धोतकसुत्तवण्णना
१०६८-९. पुच्छामि ¶ तन्ति धोतकसुत्तं. तत्थ वाचाभिकङ्खामीति वाचं अभिकङ्खामि. सिक्खे निब्बानमत्तनोति अत्तनो रागादीनं निब्बानत्थाय अधिसीलादीनि सिक्खेय्य. इतोति मम मुखतो.
१०७०. एवं वुत्ते अत्तमनो धोतको भगवन्तं अभित्थवमानो कथंकथापमोक्खं याचन्तो ‘‘पस्सामह’’न्ति गाथमाह. तत्थ पस्सामहं देवमनुस्सलोकेति पस्सामि अहं देवमनुस्सलोके. तं तं नमस्सामीति तं एवरूपं नमस्सामि. पमुञ्चाति पमोचेहि.
१०७१. अथस्स भगवा अत्ताधीनमेव कथंकथापमोक्खं ओघतरणमुखेन दस्सेन्तो ‘‘नाह’’न्ति गाथमाह. तत्थ नाहं सहिस्सामीति अहं न सहिस्सामि न सक्खिस्सामि, न वायमिस्सामीति वुत्तं होति. पमोचनायाति पमाचेतुं. कथंकथिन्ति सकङ्खं. तरेसीति तरेय्यासि.
१०७२-५. एवं वुत्ते अत्तमनतरो धोतको भगवन्तं अभित्थवमानो अनुसासनिं याचन्तो ‘‘अनुसास ब्रह्मे’’ति गाथमाह. तत्थ ब्रह्माति सेट्ठवचनमेतं. तेन भगवन्तं आमन्तयमानो आह – ‘‘अनुसास ब्रह्मे’’ति ¶ . विवेकधम्मन्ति सब्बसङ्खारविवेकनिब्बानधम्मं. अब्यापज्जमानोति नानप्पकारतं अनापज्जमानो. इधेव सन्तोति इधेव समानो. असितोति अनिस्सितो. इतो परा द्वे गाथा मेत्तगुसुत्ते वुत्तनया एव. केवलञ्हि तत्थ धम्मं, इध सन्तिन्ति अयं विसेसो. ततियगाथायपि ¶ पुब्बड्ढं तत्थ वुतनयमेव अपरड्ढे सङ्गोति सज्जनट्ठानं, लग्गनन्ति वुत्तं होति. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय धोतकसुत्तवण्णना निट्ठिता.
६. उपसीवसुत्तवण्णना
१०७६. एको ¶ अहन्ति उपसीवसुत्तं. तत्थ महन्तमोघन्ति महन्तं ओघं. अनिस्सितोति पुग्गलं वा धम्मं वा अनिस्सितो. नो विसहामीति न सक्कोमि. आरम्मणन्ति निस्सयं. यं निस्सितोति यं पुग्गलं वा धम्मं वा निस्सितो.
१०७७. इदानि यस्मा सो ब्राह्मणो आकिञ्चञ्ञायतनलाभी तञ्च सन्तम्पि निस्सयं न जानाति, तेनस्स भगवा तञ्च निस्सयं उत्तरि च निय्यानपथं दस्सेन्तो ‘‘आकिञ्चञ्ञ’’न्ति गाथमाह. तत्थ पेक्खमानोति तं आकिञ्चञ्ञायतनसमापत्तिं सतो समापज्जित्वा वुट्ठहित्वा च अनिच्चादिवसेन पस्समानो. नत्थीति निस्सायाति तं ‘‘नत्थि किञ्ची’’ति पवत्तसमापत्तिं आरम्मणं कत्वा. तरस्सु ओघन्ति ततो पभुति पवत्ताय विपस्सनाय यथानुरूपं चतुब्बिधम्पि ओघं तरस्सु. कथाहीति कथंकथाहि. तण्हक्खयं नत्तमहाभिपस्साति रत्तिन्दिवं निब्बानं विभूतं कत्वा पस्स. एतेनस्स दिट्ठधम्मसुखविहारं कथेति.
१०७८-९. इदानि ‘‘कामे पहाया’’ति सुत्वा विक्खम्भनवसेन अत्तना पहीने कामे सम्पस्समानो ‘‘सब्बेसू’’ति गाथमाह. तत्थ हित्वा मञ्ञन्ति अञ्ञं ततो हेट्ठा छब्बिधम्पि समापत्तिं ¶ हित्वा. सञ्ञाविमोक्खे परमेति सत्तसु सञ्ञाविमोक्खेसु उत्तमे आकिञ्चञ्ञायतने. तिट्ठे नु ¶ सो तत्थ अनानुयायीति सो पुग्गलो तत्थ आकिञ्चञ्ञायतनब्रह्मलोके अविगच्छमानो तिट्ठेय्य नूति पुच्छति. अथस्स भगवा सट्ठिकप्पसहस्समत्तंयेव ठानं अनुजानन्तो ततियगाथमाह.
१०८०. एवं तस्स तत्थ ठानं सुत्वा इदानिस्स सस्सतुच्छेदभावं पुच्छन्तो ‘‘तिट्ठे चे’’ति गाथमाह. तत्थ पूगम्पि वस्सानन्ति अनेकसङ्ख्यम्पि वस्सानं, गणरासिन्ति अत्थो. ‘‘पूगम्पि वस्सानी’’तिपि पाठो, तत्थ विभत्तिब्यत्तयेन सामिवचनस्स पच्चत्तवचनं कत्तब्बं, पूगन्ति वा एतस्स बहूनीति अत्थो वत्तब्बो. ‘‘पूगानी’’ति वापि पठन्ति, पुरिमपाठोयेव सब्बसुन्दरो. तत्थेव सो सीति सिया विमुत्तोति सो पुग्गलो तत्थेवाकिञ्चञ्ञायतने नानादुक्खेहि ¶ विमुत्तो सीतिभावप्पत्तो भवेय्य, निब्बानप्पत्तो सस्सतो हुत्वा तिट्ठेय्याति अधिप्पायो. चवेथ विञ्ञाणं तथाविधस्साति उदाहु तथाविधस्स विञ्ञाणं अनुपादाय परिनिब्बायेय्याति उच्छेदं पुच्छति, पटिसन्धिग्गहणत्थं वापि भवेय्याति पटिसन्धिम्पि तस्स पुच्छति.
१०८१. अथस्स भगवा उच्छेदसस्सतं अनुपगम्म तत्थ उप्पन्नस्स अरियसावकस्स अनुपादाय परिनिब्बानं दस्सेन्तो ‘‘अच्ची यथा’’ति गाथमाह. तत्थ अत्थं पलेतीति अत्थं गच्छति. न उपेति सङ्खन्ति ‘‘असुकं नाम दिसं गतो’’ति वोहारं न गच्छति. एवं मुनी नामकाया विमुत्तोति एवं तत्थ उप्पन्नो सेक्खमुनि पकतिया पुब्बेव रूपकाया विमुत्तो तत्थ चतुत्थमग्गं निब्बत्तेत्वा धम्मकायस्स परिञ्ञातत्ता पुन नामकायापि विमुत्तो उभतोभागविमुत्तो खीणासवो हुत्वा अनुपादापरिनिब्बानसङ्खातं अत्थं पलेति, न उपेति सङ्खं ‘‘खत्तियो वा ब्राह्मणो वा’’ति एवमादिकं.
१०८२. इदानि ¶ ‘‘अत्थं पलेती’’ति सुत्वा तस्स योनिसो अत्थं असल्लक्खेन्तो ‘‘अत्थङ्गतो सो’’ति गाथमाह. तस्सत्थो – सो अत्थङ्गतो उदाहु नत्थि, उदाहु वे सस्सतिया सस्सतभावेन अरोगो अविपरिणामधम्मो सोति एवं तं मे मुनी साधु वियाकरोहि. किं कारणं? तथा हि ते विदितो एस धम्मोति.
१०८३. अथस्स ¶ भगवा तथा अवत्तब्बतं दस्सेन्तो ‘‘अत्थङ्गतस्सा’’ति गाथमाह. तत्थ अत्थङ्गतस्साति अनुपादापरिनिब्बुतस्स. न पमाणमत्थीति रूपादिप्पमाणं नत्थि. येन नं वज्जुन्ति येन रागादिना नं वदेय्युं. सब्बेसु धम्मेसूति सब्बेसु खन्धादिधम्मेसु. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमं सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय उपसीवसुत्तवण्णना निट्ठिता.
७. नन्दसुत्तवण्णना
१०८४-५. सन्ति ¶ लोकेति नन्दसुत्तं. तत्थ पठमगाथाय अत्थो – लोके खत्तियादयो जना आजीवकनिगण्ठादिके सन्धाय ‘‘सन्ति मुनयो’’ति वदन्ति, तयिदं कथंसूति किं नु खो ते समापत्तिञाणादिना ञाणेन उप्पन्नत्ता ञाणूपपन्नं नो मुनिं वदन्ति, एवंविधं नु वदन्ति, उदाहु वे नानप्पकारकेन लूखजीवितसङ्खातेन जीवितेनूपपन्नन्ति अथस्स भगवा तदुभयं पटिक्खिपित्वा मुनिं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह.
१०८६-७. इदानि ‘‘दिट्ठादीहि सुद्धी’’ति वदन्तानं वादे कङ्खापहानत्थं ‘‘ये केचिमे’’ति पुच्छति. तत्थ अनेकरूपेनाति कोतूहलमङ्गलादिना. तत्थ यता चरन्ताति तत्थ सकाय दिट्ठिया गुत्ता विहरन्ता. अथस्स तथा सुद्धिअभावं दीपेन्तो भगवा दुतियं गाथमाह.
१०८८-९०. एवं ‘‘नातरिंसू’’ति सुत्वा इदानि यो अतरि, तं सोतुकामो ‘‘ये केचिमे’’ति पुच्छति. अथस्स भगवा ओघतिण्णमुखेन ¶ जातिजरातिण्णे दस्सेन्तो ततियं गाथमाह. तत्थ निवुताति ओवुटा परियोनद्धा. येसीधाति येसु इध. एत्थ च सु-इति निपातमत्तं. तण्हं परिञ्ञायाति तीहि परिञ्ञाहि तण्हं परिजानित्वा. सेसं सब्बत्थ पुब्बे वुत्तनयत्ता पाकटमेव.
एवं ¶ भगवा अरहत्तनिकूटेनेव देसनं निट्ठापेसि, देसनापरियोसाने पन नन्दो भगवतो भासितं अभिनन्दमानो ‘‘एताभिनन्दामी’’ति गाथमाह. इधापि च पुब्बे वुत्तसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय नन्दसुत्तवण्णना निट्ठिता.
८. हेमकसुत्तवण्णना
१०९१-४. ये ¶ मे पुब्बेति हेमकसुत्तं. तत्थ ये मे पुब्बे वियाकंसूति ये बावरिआदयो पुब्बे मय्हं सकं लद्धिं वियाकंसु. हुरं गोतमसासनाति गोतमसासना पुब्बतरं. सब्बं तं तक्कवड्ढनन्ति सब्बं तं कामवितक्कादिवड्ढनं. तण्हानिग्घातनन्ति तण्हाविनासनं. अथस्स भगवा तं धम्मं आचिक्खन्तो ‘‘इधा’’ति गाथाद्वयमाह. तत्थ एतदञ्ञाय ये सताति एतं निब्बानपदमच्चुतं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन विपस्सन्ता अनुपुब्बेन जानित्वा ये कायानुपस्सनासतिआदीहि सता. दिट्ठधम्माभिनिब्बुताति विदितधम्मत्ता, दिट्ठधम्मत्ता, रागादिनिब्बानेन च अभिनिब्बुता. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय हेमकसुत्तवण्णना निट्ठिता.
९. तोदेय्यसुत्तवण्णना
१०९५. यस्मिं ¶ ¶ कामाति तोदेय्यसुत्तं. तत्थ विमोक्खो तस्स कीदिसोति तस्स कीदिसो विमोक्खो इच्छितब्बोति पुच्छति ¶ . इदानि तस्स अञ्ञविमोक्खाभावं दस्सेन्तो भगवा दुतियं गाथमाह. तत्थ विमोक्खो तस्स नापरोति तस्स अञ्ञो विमोक्खो नत्थि.
१०९७-८. एवं ‘‘तण्हक्खयो एव विमोक्खो’’ति वुत्तेपि तमत्थं असल्लक्खेन्तो ‘‘निराससो सो उद आससानो’’ति पुन पुच्छति. तत्थ उद पञ्ञकप्पीति उदाहु समापत्तिञाणादिना ञाणेन तण्हाकप्पं वा दिट्ठिकप्पं वा कप्पयति. अथस्स भगवा तं आचिक्खन्तो दुतियं गाथमाह. तत्थ कामभवेति कामे च भवे च. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय तोदेय्यसुत्तवण्णना निट्ठिता.
१०. कप्पसुत्तवण्णना
१०९९. मज्झे ¶ सरस्मिन्ति कप्पसुत्तं. तत्थ मज्झे सरस्मिन्ति पुरिमपच्छिमकोटिपञ्ञाणाभावतो मज्झभूते संसारेति वुत्तं होति. तिट्ठतन्ति तिट्ठमानानं. यथायिदं नापरं सियाति यथा इदं दुक्खं पुन न भवेय्य.
११०१-२. अथस्स भगवा तमत्थं ब्याकरोन्तो तिस्सो गाथायो अभासि. तत्थ अकिञ्चनन्ति किञ्चनपटिपक्खं. अनादानन्ति आदानपटिपक्खं, किञ्चनादानवूपसमन्ति वुत्तं होति. अनापरन्ति अपरपटिभागदीपविरहितं, सेट्ठन्ति वुत्तं होति. न ते मारस्स पद्धगूति ते ¶ मारस्स पद्धचरा परिचारका सिस्सा न होन्ति. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कप्पसुत्तवण्णना निट्ठिता.
११. जतुकण्णिसुत्तवण्णना
११०३-४. सुत्वानहन्ति ¶ ¶ जतुकण्णिसुत्तं. तत्थ सुत्वानहं वीरमकामकामिन्ति अहं ‘‘इतिपि सो भगवा’’तिआदिना नयेन वीरं कामानं अकामनतो अकामकामिं बुद्धं सुत्वा. अकाममागमन्ति निक्कामं भगवन्तं पुच्छितुं आगतोम्हि. सहजनेत्ताति सहजातसब्बञ्ञुतञ्ञाणचक्खु. यथातच्छन्ति यथातथं. ब्रूहि मेति पुन याचन्तो भणति. याचन्तो हि सहस्सक्खत्तुम्पि भणेय्य, को पन वादो द्विक्खत्तुं. तेजी तेजसाति तेजेन समन्नागतो तेजसा अभिभुय्य. यमहं विजञ्ञं जातिजराय इध विप्पहानन्ति यमहं जातिजरानं पहानभूतं धम्मं इधेव जानेय्यं.
११०५-७. अथस्स भगवा तं धम्ममाचिक्खन्तो तिस्सो गाथायो अभासि. तत्थ नेक्खम्मं दट्ठु खेमतोति निब्बानञ्च निब्बानगामिनिञ्च पटिपदं ‘‘खेम’’न्ति दिस्वा. उग्गहितन्ति तण्हादिट्ठिवसेन गहितं. निरत्तं वाति निरस्सितब्बं वा, मुञ्चितब्बन्ति वुत्तं होति. मा ते विज्जित्थाति मा ते अहोसि. किञ्चनन्ति रागादिकिञ्चनं वापि ते मा विज्जित्थ. पुब्बेति अतीते सङ्खारे आरब्भ उप्पन्नकिलेसा. ब्राह्मणाति भगवा जतुकण्णिं आलपति. सेसं सब्बत्थ पाकटमेव.
एवं ¶ भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय जतुकण्णिसुत्तवण्णना निट्ठिता.
१२. भद्रावुधसुत्तवण्णना
११०८-९. ओकञ्जहन्ति ¶ भद्रावुधसुत्तं. तत्थ ओकञ्जहन्ति आलयं जहं. तण्हच्छिदन्ति छतण्हाकायच्छिदं. अनेजन्ति लोकधम्मेसु निक्कम्पं. नन्दिञ्जहन्ति अनागतरूपादिपत्थनाजहं. एका एव हि तण्हा थुतिवसेन ¶ इध नानप्पकारतो वुत्ता. कप्पञ्जहन्ति दुविधकप्पजहं. अभियाचेति अतिविय याचामि. सुत्वान नागस्स अपनमिस्सन्ति इतोति नागस्स तव भगवा वचनं सुत्वा इतो पासाणकचेतियतो बहू जना पक्कमिस्सन्तीति अधिप्पायो. जनपदेहि सङ्गताति अङ्गादीहि जनपदेहि इध समागता. वियाकरोहीति धम्मं देसेहि.
१११०. अथस्स आसयानुलोमेन धम्मं देसेन्तो भगवा द्वे गाथायो अभासि. तत्थ आदानतण्हन्ति रूपादीनं आदायिकं गहणतण्हं, तण्हुपादानन्ति वुत्तं होति. यं यञ्हि लोकस्मिमुपादियन्तीति एतेसु उद्धादिभेदेसु यं यं गण्हन्ति. तेनेव मारो अन्वेति जन्तुन्ति तेनेव उपादानपच्चयनिब्बत्तकम्माभिसङ्खारनिब्बत्तवसेन पटिसन्धिक्खन्धमारो तं सत्तं अनुगच्छति.
११११. तस्मा पजानन्ति तस्मा एतमादीनवं अनिच्चादिवसेन वा सङ्खारे जानन्तो. आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्तन्ति आदातब्बट्ठेन आदानेसु रूपादीसु सत्ते सब्बलोके इमं पजं मच्चुधेय्ये लग्गं पेक्खमानो. आदानसत्ते वा आदानाभिनिविट्ठे पुग्गले आदानसङ्गहेतुञ्च इमं पजं मच्चुधेय्ये लग्गं ततो वीतिक्कमितुं असमत्थं ¶ इति पेक्खमानो किञ्चनं सब्बलोके न उप्पादियेथाति सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय भद्रावुधसुत्तवण्णना निट्ठिता.
१३. उदयसुत्तवण्णना
१११२-३. झायिन्ति ¶ उदयसुत्तं. तत्थ अञ्ञाविमोक्खन्ति पञ्ञानुभावनिज्झातं विमोक्खं पुच्छति. अथ भगवा यस्मा उदयो चतुत्थज्झानलाभी, तस्मास्स पटिलद्धज्झानवसेन नानप्पकारतो अञ्ञाविमोक्खं दस्सेन्तो ¶ गाथाद्वयमाह. तत्थ पहानं कामच्छन्दानन्ति यमिदं पठमज्झानं निब्बत्तेन्तस्स कामच्छन्दप्पहानं, तम्पि अञ्ञाविमोक्खं पब्रूमि. एवं सब्बपदानि योजेतब्बानि.
१११४. उपेक्खासतिसंसुद्धन्ति चतुत्थज्झानउपेक्खासतीहि संसुद्धं. धम्मतक्कपुरेजवन्ति इमिना तस्मिं चतुत्थज्झानविमोक्खे ठत्वा झानङ्गानि विपस्सित्वा अधिगतं अरहत्तविमोक्खं वदति. अरहत्तविमोक्खस्स हि मग्गसम्पयुत्तसम्मासङ्कप्पादिभेदो धम्मतक्को पुरेजवो होति. तेनाह – ‘‘धम्मतक्कपुरेजव’’न्ति. अविज्जाय पभेदनन्ति एतमेव च अञ्ञाविमोक्खं अविज्जापभेदनसङ्खातं निब्बानं निस्साय जातत्ता कारणोपचारेन ‘‘अविज्जाय पभेदन’’न्ति पब्रूमीति.
१११५-६. एवं अविज्जापभेदनवचनेन वुत्तं निब्बानं सुत्वा ‘‘तं किस्स विप्पहानेन वुच्चती’’ति पुच्छन्तो ‘‘किंसु संयोजनो’’ति गाथमाह. तत्थ किंसु संयोजनोति किं संयोजनो. विचारणन्ति विचरणकारणं. किस्सस्स विप्पहानेनाति किं नामकस्स अस्स धम्मस्स विप्पहानेन. अथस्स ¶ भगवा तमत्थं ब्याकरोन्तो ‘‘नन्दिसंयोजनो’’ति गाथमाह. तत्थ वितक्कस्साति कामवितक्कादिको वितक्को अस्स.
१११७-८. इदानि तस्स निब्बानस्स मग्गं पुच्छन्तो ‘‘कथं सतस्सा’’ति गाथमाह. तत्थ विञ्ञाणन्ति अभिसङ्खारविञ्ञाणं. अथस्स मग्गं कथेन्तो भगवा ‘‘अज्झत्तञ्चा’’ति गाथमाह. तत्थ एवं सतस्साति एवं सतस्स सम्पजानस्स. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय उदयसुत्तवण्णना निट्ठिता.
१४. पोसालसुत्तवण्णना
१११९-२०. यो ¶ अतीतन्ति पोसालसुत्तं. तत्थ यो अतीतं आदिसतीति यो भगवा अत्तनो च परेसञ्च ‘‘एकम्पि जाति’’न्तिआदिभेदं अतीतं आदिसति. विभूतरूपसञ्ञिस्साति समतिक्कन्तरूपसञ्ञिस्स. सब्बकायप्पहायिनोति तदङ्गविक्खम्भनवसेन सब्बरूपकायप्पहायिनो, पहीनरूपभवपटिसन्धिकस्साति ¶ अधिप्पायो. नत्थि किञ्चीति पस्सतोति विञ्ञाणाभावविपस्सनेन ‘‘नत्थि किञ्ची’’ति पस्सतो, आकिञ्चञ्ञायतनलाभिनोति वुत्तं होति. ञाणं सक्कानुपुच्छामीति सक्काति भगवन्तं आलपन्तो आह. तस्स पुग्गलस्स ञाणं पुच्छामि, कीदिसं पुच्छितब्बन्ति. कथं नेय्योति कथं सो नेतब्बो, कथमस्स उत्तरिञाणं उप्पादेतब्बन्ति.
११२१. अथस्स भगवा तादिसे पुग्गले अत्तनो अप्पटिहतञाणतं पकासेत्वा तं ञाणं ब्याकातुं गाथाद्वयमाह. तत्थ विञ्ञाणट्ठितियो सब्बा, अभिजानं तथागतोति अभिसङ्खारवसेन चतस्सो पटिसन्धिवसेन सत्ताति एवं सब्बा विञ्ञाणट्ठितियो अभिजानन्तो तथागतो. तिट्ठन्तमेनं जानातीति कम्माभिसङ्खारवसेन तिट्ठन्तं ¶ एतं पुग्गलं जानाति ‘‘आयतिं अयं एवंगतिको भविस्सती’’ति. विमुत्तन्ति आकिञ्चञ्ञायतनादीसु अधिमुत्तं. तप्परायणन्ति तम्मयं.
११२२. आकिञ्चञ्ञसम्भवं ञत्वाति आकिञ्चञ्ञायतनजनकं कम्माभिसङ्खारं ञत्वा ‘‘किन्ति पलिबोधो अय’’न्ति. नन्दी संयोजनं इतीति या च तत्थ अरूपरागसङ्खाता नन्दी, तञ्च संयोजनं इति ञत्वा. ततो तत्थ विपस्सतीति ततो आकिञ्चञ्ञायतनसमापत्तितो वुट्ठहित्वा तं समापत्तिं अनिच्चादिवसेन विपस्सति. एतं ञाणं तथं तस्साति एतं तस्स पुग्गलस्स एवं विपस्सतो अनुक्कमेनेव उप्पन्नं अरहत्तञाणं अविपरीतं. वुसीमतोति वुसितवन्तस्स. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पोसालसुत्तवण्णना निट्ठिता.
१५. मोघराजसुत्तवण्णना
११२३. द्वाहं ¶ सक्कन्ति मोघराजसुत्तं. तत्थ द्वाहन्ति द्वे वारे अहं. सो हि पुब्बे अजितसुत्तस्स च तिस्समेत्तेय्यसुत्तस्स च अवसाने द्विक्खत्तुं भगवन्तं पुच्छि. भगवा ¶ पनस्स इन्द्रियपरिपाकं आगमयमानो न ब्याकासि. तेनाह – ‘‘द्वाहं सक्कं अपुच्छिस्स’’न्ति. यावततियञ्च देवीसि, ब्याकरोतीति मे सुतन्ति यावततियञ्च सहधम्मिकं पुट्ठो विसुद्धिदेवभूतो इसि भगवा सम्मासम्बुद्धो ब्याकरोतीति एवं मे सुतं. गोधावरीतीरेयेव किर सो एवमस्सोसि. तेनाह – ‘‘ब्याकरोतीति मे सुत’’न्ति.
११२४. अयं लोकोति मनुस्सलोको. परो लोकोति तं ठपेत्वा अवसेसो. सदेवकोति ब्रह्मलोकं ठपेत्वा अवसेसो ¶ उपपत्तिदेवसम्मुतिदेवयुत्तो, ‘‘ब्रह्मलोको सदेवको’’ति एतं वा ‘‘सदेवके लोके’’तिआदिनयनिदस्सनमत्तं, तेन सब्बोपि तथावुत्तप्पकारो लोको वेदितब्बो.
११२५. एवं अभिक्कन्तदस्साविन्ति एवं अग्गदस्साविं, सदेवकस्स लोकस्स अज्झासयाधिमुत्तिगतिपरायणादीनि पस्सितुं समत्थन्ति दस्सेति.
११२६. सुञ्ञतो लोकं अवेक्खस्सूति अवसियपवत्तसल्लक्खणवसेन वा तुच्छसङ्खारसमनुपस्सनावसेन वाति द्वीहि कारणेहि सुञ्ञतो लोकं पस्स. अत्तानुदिट्ठिं ऊहच्चाति सक्कायदिट्ठिं उद्धरित्वा. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मोघराजसुत्तवण्णना निट्ठिता.
१६. पिङ्गियसुत्तवण्णना
११२७. जिण्णोहमस्मीति ¶ पिङ्गियसुत्तं. तत्थ जिण्णोहमस्मि अबलो वीतवण्णोति सो किर ब्राह्मणो जराभिभूतो वीसवस्ससतिको जातिया, दुब्बलो च ‘‘इध पदं करिस्सामी’’ति अञ्ञत्थेव करोति, विनट्ठपुरिमच्छविवण्णो च ¶ . तेनाह – ‘‘जिण्णोहमस्मि अबलो वीतवण्णो’’ति. माहं नस्सं मोमुहो अन्तरावाति माहं तुय्हं धम्मं असच्छिकत्वा अन्तरायेव अविद्वा हुत्वा अनस्सिं. जातिजराय इध विप्पहानन्ति इधेव तव पादमूले पासाणके वा चेतिय जातिजराय विप्पहानं निब्बानधम्मं यमहं विजञ्ञं, तं मे आचिक्ख.
११२८. इदानि यस्मा पिङ्गियो काये सापेक्खताय ‘‘जिण्णोहमस्मी’’ति गाथमाह तेनस्स भगवा काये सिनेहप्पहानत्थं ‘‘दिस्वान ¶ रूपेसु विहञ्ञमाने’’ति गाथमाह. तत्थ रूपेसूति रूपहेतु रूपपच्चया. विहञ्ञमानेति कम्मकारणादीहि उपहञ्ञमाने. रुप्पन्ति रूपेसूति चक्खुरोगादीहि च रूपहेतुयेव जना रुप्पन्ति बाधीयन्ति.
११२९-३०. एवं भगवता याव अरहत्तं ताव कथितं पटिपत्तिं सुत्वापि पिङ्गियो जरादुब्बलताय विसेसं अनधिगन्त्वाव पुन ‘‘दिसा चतस्सो’’ति इमाय गाथाय भगवन्तं थोमेन्तो देसनं याचति. अथस्स भगवा पुनपि याव अरहत्तं, ताव पटिपदं दस्सेन्तो ‘‘तण्हाधिपन्ने’’ति गाथमाह. सेसं सब्बत्थ पाकटमेव.
इमम्पि सुत्तं भगवा अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पिङ्गियो अनागामिफले पतिट्ठासि. सो किर अन्तरन्तरा चिन्तेसि – ‘‘एवं विचित्रपटिभानं नाम देसनं न लभि मय्हं मातुलो बावरी सवनाया’’ति. तेन सिनेहविक्खेपेन अरहत्तं पापुणितुं नासक्खि. अन्तेवासिनो पनस्स सहस्सजटिला अरहत्तं पापुणिंसु. सब्बेव इद्धिमयपत्तचीवरधरा एहिभिक्खवो अहेसुन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पिङ्गियसुत्तवण्णना निट्ठिता.
पारायनत्थुतिगाथावण्णना
इतो ¶ परं सङ्गीतिकारा देसनं थोमेन्ता ‘‘इदमवोच भगवा’’तिआदिमाहंसु. तत्थ इदमवोचाति इदं परायनं अवोच. परिचारकसोळसानन्ति बावरिस्स परिचारकेन पिङ्गियेन सह सोळसन्नं बुद्धस्स वा भगवतो परिचारकानं सोळसन्नन्ति परिचारकसोळसन्नं. ते एव ¶ च ब्राह्मणा. तत्थ सोळसपरिसा पन पुरतो च पच्छतो च वामपस्सतो च दक्खिणपस्सतो च छ छ योजनानि निसिन्ना उजुकेन द्वादसयोजनिका अहोसि. अज्झिट्ठोति याचितो अत्थमञ्ञायाति पाळिअत्थमञ्ञाय. धम्ममञ्ञायाति पाळिमञ्ञाय. पारायनन्ति एवं इमस्स धम्मपरियायस्स अधिवचनं आरोपेत्वा तेसं ब्राह्मणानं ¶ नामानि कित्तयन्ता ‘‘अजितो तिस्समेत्तेय्यो…पे… बुद्धसेट्ठं उपागमु’’न्ति आहंसु.
११३१-७. तत्थ सम्पन्नचरणन्ति निब्बानपदट्ठानभूतेन पातिमोक्खसीलादिना सम्पन्नं. इसिन्ति महेसिं. सेसं पाकटमेव. ततो परं ब्रह्मचरियमचरिंसूति मग्गब्रह्मचरियं अचरिंसु. तस्मा पारायनन्ति तस्स पारभूतस्स निब्बानस्स अयनन्ति वुत्तं होति.
पारायनानुगीतिगाथावण्णना
११३८. पारायनमनुगायिस्सन्ति अस्स अयं सम्बन्धो – भगवता हि पारायने देसिते सोळससहस्सा जटिला अरहत्तं पापुणिंसु, अवसेसानञ्च चुद्दसकोटिसङ्खानं देवमनुस्सानं धम्माभिसमयो अहोसि. वुत्तञ्हेतं पोराणेहि –
‘‘ततो पासाणके रम्मे, पारायनसमागमे;
अमतं पापयी बुद्धो, चुद्दस पाणकोटियो’’ति.
निट्ठिताय पन धम्मदेसनाय ततो ततो आगता मनुस्सा भगवतो आनुभावेन अत्तनो अत्तनो गामनिगमादीस्वेव पातुरहेसुं. भगवापि सावत्थिमेव अगमासि परिचारकसोळसादीहि अनेकेहि भिक्खुसहस्सेहि परिवुतो. तत्थ पिङ्गियो भगवन्तं वन्दित्वा आह – ‘‘गच्छामहं, भन्ते, बावरिस्स बुद्धुप्पादं आरोचेतुं, पटिस्सुतञ्हि तस्स मया’’ति. अथ भगवता अनुञ्ञातो ञाणगमनेनेव गोधावरीतीरं गन्त्वा पादगमनेन अस्समाभिमुखो अगमासि. तमेनं ¶ बावरी ब्राह्मणो मग्गं ओलोकेन्तो निसिन्नो दूरतोव खारिजटादिविरहितं भिक्खुवेसेन आगच्छन्तं दिस्वा ‘‘बुद्धो लोके ¶ उप्पन्नो’’ति निट्ठं अगमासि. सम्पत्तञ्चापि नं पुच्छि – ‘‘किं, पिङ्गिय, बुद्धो लोके उप्पन्नो’’ति. ‘‘आम, ब्राह्मण, उप्पन्नो, पासाणके चेतिये निसिन्नो अम्हाकं धम्मं देसेसि, तमहं तुय्हं देसेस्सामी’’ति. ततो बावरी महता सक्कारेन सपरिसो तं पूजेत्वा आसनं पञ्ञापेसि. तत्थ निसीदित्वा पिङ्गियो ‘‘पारायनमनुगायिस्स’’न्तिआदिमाह.
तत्थ अनुगायिस्सन्ति भगवता गीतं अनुगायिस्सं. यथाद्दक्खीति यथा सामं सच्चाभिसम्बोधेन असाधारणञाणेन च अद्दक्खि. निक्कामोति पहीनकामो ¶ . ‘‘निक्कमो’’तिपि पाठो, वीरियवाति अत्थो निक्खन्तो वा अकुसलपक्खा. निब्बनोति किलेसवनविरहितो, तण्हाविरहितो एव वा. किस्स हेतु मुसा भणेति येहि किलेसेहि मुसा भणेय्य, एते तस्स पहीनाति दस्सेति. एतेन ब्राह्मणस्स सवने उस्साहं जनेति.
११३९-४१. वण्णूपसञ्हितन्ति गुणूपसञ्हितं. सच्चव्हयोति ‘‘बुद्धो’’ति सच्चेनेव अव्हानेन नामेन युत्तो. ब्रह्मेति तं ब्राह्मणं आलपति. कुब्बनकन्ति परित्तवनं. बहुप्फलं काननमावसेय्याति अनेकफलादिविकतिभरितं काननं आगम्म वसेय्य. अप्पदस्सेति बावरिपभुतिके परित्तपञ्ञे. महोदधिन्ति अनोतत्तादिं महन्तं उदकरासिं.
११४२-४. येमे पुब्बेति ये इमे पुब्बे. तमनुदासिनोति तमोनुदो आसिनो. भूरिपञ्ञाणोति ञाणधजो. भूरिमेधसोति विपुलपञ्ञो. सन्दिट्ठिकमकालिकन्ति सामं पस्सितब्बफलं, न च कालन्तरे पत्तब्बफलं. अनीतिकन्ति किलेसईतिविरहितं.
११४५-५०. अथ नं बावरी आह ‘‘किं नु तम्हा’’ति द्वे गाथा. ततो पिङ्गियो भगवतो सन्तिका अविप्पवासमेव दीपेन्तो ‘‘नाहं तम्हा’’तिआदिमाह. पस्सामि नं मनसा चक्खुनावाति तं बुद्धं अहं चक्खुना विय मनसा पस्सामि ¶ . नमस्समानो विवसेमि रत्तिन्ति नमस्समानोव रत्तिं अतिनामेमि. तेन तेनेव नतोति येन दिसाभागेन बुद्धो, तेन तेनेवाहम्पि नतो तन्निन्नो तप्पोणोति दस्सेति.
११५१. दुब्बलथामकस्साति अप्पथामकस्स, अथ वा दुब्बलस्स दुत्थामकस्स च बलवीरियहीनस्साति वुत्तं होति. तेनेव कायो न पलेतीति तेनेव दुब्बलथामकत्तेन कायो न ¶ गच्छति, येन वा बुद्धो, तेन न गच्छति. ‘‘न परेती’’तिपि पाठो, सो एवत्थो. तत्थाति बुद्धस्स सन्तिके. सङ्कप्पयन्तायाति सङ्कप्पगमनेन. तेन युत्तोति येन बुद्धो, तेन युत्तो पयुत्तो अनुयुत्तोति दस्सेति.
११५२. पङ्के ¶ सयानोति कामकद्दमे सयमानो. दीपा दीपं उपप्लविन्ति सत्थारादितो सत्थारादिं अभिगच्छिं. अथद्दसासिं सम्बुद्धन्ति सोहं एवं दुद्दिट्ठिं गहेत्वा अन्वाहिण्डन्तो अथ पासाणके चेतिये बुद्धमद्दक्खिं.
११५३. इमिस्सा गाथाय अवसाने पिङ्गियस्स च बावरिस्स च इन्द्रियपरिपाकं विदित्वा भगवा सावत्थियं ठितोयेव सुवण्णोभासं मुञ्चि. पिङ्गियो बावरिस्स बुद्धगुणे वण्णयन्तो निसिन्नो एव तं ओभासं दिस्वा ‘‘किं इद’’न्ति विलोकेन्तो भगवन्तं अत्तनो पुरतो ठितं विय दिस्वा बावरिब्राह्मणस्स ‘‘बुद्धो आगतो’’ति आरोचेसि, ब्राह्मणो उट्ठायासना अञ्जलिं पग्गहेत्वा अट्ठासि. भगवापि ओभासं फरित्वा ब्राह्मणस्स अत्तानं दस्सेन्तो उभिन्नम्पि सप्पायं विदित्वा पिङ्गियमेव आलपमानो ‘‘यथा अहू वक्कली’’ति इमं गाथमभासि.
तस्सत्थो – यथा वक्कलित्थेरो सद्धाधिमुत्तो अहोसि, सद्धाधुरेन च अरहत्तं पापुणि. यथा च सोळसन्नं एको भद्रावुधो नाम यथा च आळवि गोतमो, एवमेव त्वम्पि पमुञ्चस्सु सद्धं. ततो सद्धाय अधिमुच्चन्तो ‘‘सब्बे ¶ सङ्खारा अनिच्चा’’तिआदिना नयेन विपस्सनं आरभित्वा मच्चुधेय्यस्स पारं निब्बानं गमिस्ससीति अरहत्तनिकूटेनेव देसनं निट्ठापेसि. देसनापरियोसाने पिङ्गियो अरहत्ते बावरी अनागामिफले पतिट्ठहि. बावरिब्राह्मणस्स सिस्सा पन पञ्चसता सोतापन्ना अहेसुं.
११५४-५. इदानि पिङ्गियो अत्तनो पसादं पवेदेन्तो ‘‘एस भिय्यो’’तिआदिमाह. तत्थ पटिभानवाति पटिभानपटिसम्भिदाय उपेतो. अधिदेवे अभिञ्ञायाति अधिदेवकरे धम्मे ञत्वा. परोवरन्ति हीनपणीतं, अत्तनो च परस्स च अधिदेवत्तकरं सब्बं धम्मजातं वेदीति वुत्तं होति. कङ्खीनं पटिजानतन्ति कङ्खीनंयेव सतं ‘‘निक्कङ्खम्हा’’ति पटिजानन्तानं.
११५६. असंहीरन्ति रागादीहि असंहारियं. असंकुप्पन्ति अकुप्पं अविपरिणामधम्मं. द्वीहिपि पदेहि निब्बानं भणति. अद्धा गमिस्सामीति एकंसेनेव तं अनुपादिसेसं निब्बानधातुं ¶ गमिस्सामि. न मेत्थ कङ्खाति नत्थि मे ¶ एत्थ निब्बाने कङ्खा. एवं मं धारेहि अधिमुत्तचित्तन्ति पिङ्गियो ‘‘एवमेव त्वम्पि पमुञ्चस्सु सद्ध’’न्ति. इमिना भगवतो ओवादेन अत्तनि सद्धं उप्पादेत्वा सद्धाधुरेनेव च विमुञ्चित्वा तं सद्धाधिमुत्ततं पकासेन्तो भगवन्तं आह – ‘‘एवं मं धारेहि अधिमुत्तचित्त’’न्ति. अयमेत्थ अधिप्पायो ‘‘यथा मं त्वं अवच, एवमेव अधिमुत्तं धारेही’’ति.
इति परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सोळसब्राह्मणसुत्तवण्णना निट्ठिता.
निट्ठितो च पञ्चमो वग्गो अत्थवण्णनानयतो, नामेन
पारायनवग्गोति.
निगमनकथा
एत्तावता च यं वुत्तं –
‘‘उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;
यो खुद्दकनिकायम्हि, खुद्दाचारप्पहायिना.
‘‘देसितो लोकनाथेन, लोकनित्थरणेसिना;
तस्स सुत्तनिपातस्स, करिस्सामत्थवण्णन’’न्ति.
एत्थ उरगवग्गादिपञ्चवग्गसङ्गहितस्स उरगसुत्तादिसत्ततिसुत्तप्पभेदस्स ¶ सुत्तनिपातस्स अत्थवण्णना कता होति. तेनेतं वुच्चति –
‘‘इमं सुत्तनिपातस्स, करोन्तेनत्थवण्णनं;
सद्धम्मट्ठितिकामेन, यं पत्तं कुसलं मया.
‘‘तस्सानुभावतो ¶ खिप्पं, धम्मे अरियप्पवेदिते;
वुड्ढिं विरूळ्हिं वेपुल्लं, पापुणातु अयं जनो’’ति.
(परियत्तिप्पमाणतो चतुचत्तालीसमत्ता भाणवारा.)
परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन ¶ सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना छळभिञ्ञापटिसम्भिदादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं परमत्थजोतिका नाम सुत्तनिपात-अट्ठकथा –
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.
याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
सुत्तनिपात-अत्थवण्णना निट्ठिता.