📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
विमानवत्थुपाळि
१. इत्थिविमानं
१. पीठवग्गो
१. पठमपीठविमानवत्थु
¶ ‘‘पीठं ¶ ¶ ¶ ते सोवण्णमयं उळारं, मनोजवं गच्छति येनकामं;
अलङ्कते मल्यधरे [माल्यधरे (स्या.)] सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन [मोग्गलानेन (क.) एवमुपरिपि] पुच्छिता;
पञ्हं ¶ पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूता, अब्भागतानासनकं अदासिं;
अभिवादयिं अञ्जलिकं अकासिं, यथानुभावञ्च अदासि दानं.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
पठमपीठविमानं पठमं.
२. दुतियपीठविमानवत्थु
‘‘पीठं ¶ ते वेळुरियमयं उळारं, मनोजवं गच्छति येनकामं;
अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि ¶ एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, अब्भागतानासनकं अदासिं;
अभिवादयिं अञ्जलिकं अकासिं, यथानुभावञ्च अदासि दानं.
‘‘तेन ¶ मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ¶ ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियपीठविमानं दुतियं.
३. ततियपीठविमानवत्थु
‘‘पीठं ¶ ते सोवण्णमयं उळारं, मनोजवं गच्छति येनकामं;
अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति ¶ च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अप्पस्स कम्मस्स फलं ममेदं [ममेतं (क.)], येनम्हि [तेनम्हि (क.)] एवं जलितानुभावा;
अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.
‘‘अद्दसं ¶ विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं पीठं, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
ततियपीठविमानं ततियं.
४. चतुत्थपीठविमानवत्थु
‘‘पीठं ¶ ¶ ते वेळुरियमयं उळारं, मनोजवं गच्छति येनकामं;
अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.
‘‘केन ¶ तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति ¶ च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अप्पस्स कम्मस्स फलं ममेदं, येनम्हि एवं जलितानुभावा;
अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.
‘‘अद्दसं ¶ विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं पीठं, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ¶ ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
चतुत्थपीठविमानं चतुत्थं.
५. कुञ्जरविमानवत्थु
‘‘कुञ्जरो ¶ ते वरारोहो, नानारतनकप्पनो;
रुचिरो थामवा जवसम्पन्नो, आकासम्हि समीहति.
‘‘पदुमि पद्म [पदुम… (सी. स्या.) एवमुपरिपि] पत्तक्खि, पद्मुप्पलजुतिन्धरो;
पद्मचुण्णाभिकिण्णङ्गो, सोण्णपोक्खरमालधा [… मालवा (सी. स्या.)].
‘‘पदुमानुसटं मग्गं, पद्मपत्तविभूसितं.
ठितं वग्गुमनुग्घाती, मितं गच्छति वारणो.
‘‘तस्स पक्कममानस्स, सोण्णकंसा रतिस्सरा;
तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.
‘‘तस्स नागस्स खन्धम्हि, सुचिवत्था अलङ्कता;
महन्तं अच्छरासङ्घं, वण्णेन अतिरोचसि.
‘‘दानस्स ¶ ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छिता’’ति;
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘दिस्वान ¶ ¶ गुणसम्पन्नं, झायिं झानरतं सतं;
अदासिं पुप्फाभिकिण्णं, आसनं दुस्ससन्थतं.
‘‘उपड्ढं पद्ममालाहं, आसनस्स समन्ततो;
अब्भोकिरिस्सं पत्तेहि, पसन्ना सेहि पाणिभि.
‘‘तस्स कम्मकुसलस्स [कम्मस्स कुसलस्स (सी. पी.)], इदं मे ईदिसं फलं;
सक्कारो गरुकारो च, देवानं अपचिता अहं.
‘‘यो वे सम्माविमुत्तानं, सन्तानं ब्रह्मचारिनं;
पसन्नो आसनं दज्जा, एवं नन्दे यथा अहं.
‘‘तस्मा हि अत्तकामेन [अत्थकामेन (क.)], महत्तमभिकङ्खता;
आसनं दातब्बं होति, सरीरन्तिमधारिन’’न्ति.
कुञ्जरविमानं पञ्चमं.
६. पठमनावाविमानवत्थु
‘‘सुवण्णच्छदनं ¶ नावं, नारि आरुय्ह तिट्ठसि;
ओगाहसि पोक्खरणिं, पद्मं [पदुमं (सी. स्या.)] छिन्दसि पाणिना.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि ¶ एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
दिस्वान भिक्खू तसिते किलन्ते, उट्ठाय पातुं उदकं अदासिं.
‘‘यो ¶ वे किलन्तान पिपासितानं, उट्ठाय पातुं उदकं ददाति;
सीतोदका [सीतोदिका (सी.)] तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.
‘‘तं आपगा [तमापगा (सी. क.)] अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;
अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.
‘‘तं भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;
तस्सीध [तस्सेव (स्या.)] कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता [कतपुञ्ञा (सी.)] लभन्ति.
‘‘तेन ¶ मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
पठमनावाविमानं छट्ठं.
७. दुतियनावाविमानवत्थु
‘‘सुवण्णच्छदनं ¶ नावं, नारि आरुय्ह तिट्ठसि;
ओगाहसि पोक्खरणिं, पद्मं छिन्दसि पाणिना.
‘‘केन ¶ तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभुता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
दिस्वान भिक्खुं तसितं किलन्तं, उट्ठाय पातुं उदकं अदासिं.
‘‘यो वे किलन्तस्स पिपासितस्स, उट्ठाय पातुं उदकं ददाति;
सीतोदका तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.
‘‘तं आपगा अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;
अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.
‘‘तं ¶ भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;
तस्सीध कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता लभन्ति.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ¶ ¶ ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियनावाविमानं सत्तमं.
८. ततियनावाविमानवत्थु
‘‘सुवण्णच्छदनं ¶ नावं, नारि आरुय्ह तिट्ठसि;
ओगाहसि पोक्खरणिं, पद्मं छिन्दसि पाणिना.
‘‘कूटागारा ¶ निवेसा ते, विभत्ता भागसो मिता;
दद्दल्लमाना [दद्दळ्हमाना (क.)] आभन्ति, समन्ता चतुरो दिसा.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, सम्बुद्धेनेव पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
दिस्वान ¶ भिक्खू तसिते किलन्ते, उट्ठाय पातुं उदकं अदासिं.
‘‘यो वे किलन्तान पिपासितानं, उट्ठाय पातुं उदकं ददाति;
सीतोदका तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.
‘‘तं ¶ आपगा अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;
अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.
‘‘तं भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;
तस्सीध कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता लभन्ति.
‘‘कूटागारा ¶ निवेसा मे, विभत्ता भागसो मिता;
दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते बुद्ध महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासति;
एतस्स ¶ कम्मस्स फलं ममेदं, अत्थाय बुद्धो उदकं अपायी’’ति [अपासीति (सी. स्या. पी.)].
ततियनावाविमानं अट्ठमं.
९. दीपविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘केन त्वं विमलोभासा, अतिरोचसि देवता [देवते (बहूसु) ८३ विस्सज्जनगाथाय संसन्देतब्बं];
केन ते सब्बगत्तेहि, सब्बा ओभासते दिसा.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
तमन्धकारम्हि तिमीसिकायं, पदीपकालम्हि अदासि दीपं [अदं पदीपं (सी. स्या. पी.)].
‘‘यो अन्धकारम्हि तिमीसिकायं, पदीपकालम्हि ¶ ददाति दीपं;
उप्पज्जति जोतिरसं विमानं, पहूतमल्यं बहुपुण्डरीकं.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘तेनाहं विमलोभासा, अतिरोचामि देवता;
तेन मे सब्बगत्तेहि, सब्बा ओभासते दिसा.
‘‘अक्खामि ¶ ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दीपविमानं नवमं.
१०. तिलदक्खिणविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन ¶ तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.
‘‘अद्दसं विरजं बुद्धं, विप्पसन्नमनाविलं;
आसज्ज दानं अदासिं, अकामा तिलदक्खिणं;
दक्खिणेय्यस्स बुद्धस्स, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
तिलदक्खिणविमानं दसमं.
११. पठमपतिब्बताविमानवत्थु
‘‘कोञ्चा ¶ मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;
पुप्फाभिकिण्णं रम्ममिदं विमानं, अनेकचित्तं नरनारिसेवितं [नरनारीभि सेवितं (क.)].
‘‘तत्थच्छसि ¶ ¶ देवि महानुभावे, इद्धी विकुब्बन्ति अनेकरूपा;
इमा ¶ च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.
‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पतिब्बतानञ्ञमना अहोसिं;
माताव पुत्तं अनुरक्खमाना, कुद्धापिहं [कुद्धापहं (सी.)] नप्फरुसं अवोचं.
‘‘सच्चे ठिता मोसवज्जं पहाय, दाने रता सङ्गहितत्तभावा;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि ¶ एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
पठमपतिब्बताविमानं एकादसमं.
१२. दुतियपतिब्बताविमानवत्थु
‘‘वेळुरियथम्भं ¶ ¶ रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तं;
तत्थच्छसि देवि महानुभावे, उच्चावचा इद्धि विकुब्बमाना;
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.
‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, उपासिका चक्खुमतो अहोसिं;
पाणातिपाता विरता अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.
‘‘अमज्जपा नो च [नापि (स्या.)] मुसा अभाणिं [अभासिं (क.)], सकेन ¶ सामिना [सामिनाव (सी.)] अहोसिं तुट्ठा;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियपतिब्बताविमानं द्वादसमं.
१३. पठमसुणिसाविमानवत्थु
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूता, सुणिसा अहोसिं ससुरस्स गेहे [घरे (स्या. क.)].
‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं पूवं, पसन्ना सेहि पाणिभि;
भागड्ढभागं दत्वान, मोदामि नन्दने वने.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
पठमसुणिसाविमानं तेरसमं.
१४. दुतियसुणिसाविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन ¶ ¶ तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूता, सुणिसा अहोसिं ससुरस्स गेहे.
‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं भागं, पसन्ना सेहि पाणिभि;
कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियसुणिसाविमानं चुद्दसमं.
१५. उत्तराविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘इस्सा ¶ च मच्छेरमथो [मच्छरियमथो च (क.)] पळासो, नाहोसि मय्हं घरमावसन्तिया;
अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे निच्चहमप्पमत्ता.
‘‘चातुद्दसिं पञ्चदसिं, या च [याव (सी. अट्ठ., क. अट्ठ.) थेरीगाथाअट्ठकथा पस्सितब्बा] पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं [आवसामिमं (सी. अट्ठ., क.) परतो पन सब्बत्थपि ‘‘आवसामहं’’ इच्चेव दिस्सति].
‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका [आरता (?)].
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘साहं सकेन सीलेन, यससा च यसस्सिनी;
अनुभोमि सकं पुञ्ञं, सुखिता चम्हिनामया.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमहं अकासिं;
तेनम्हि एवं जलितानुभावा, वण्णो ¶ च मे सब्बदिसा पभासतीति.
१३६. ‘‘मम ¶ च, भन्ते, वचनेन भगवतो पादे सिरसा वन्देय्यासि – ‘उत्तरा नाम, भन्ते, उपासिका भगवतो पादे सिरसा वन्दती’ति. अनच्छरियं खो पनेतं, भन्ते, यं मं भगवा अञ्ञतरस्मिं सामञ्ञफले ब्याकरेय्य [ब्याकरेय्याति (?)], तं भगवा सकदागामिफले ब्याकासी’’ति.
उत्तराविमानं पन्नरसमं.
१६. सिरिमाविमानवत्थु
‘‘युत्ता ¶ च ते परमअलङ्कता हया, अधोमुखा अघसिगमा बली जवा;
अभिनिम्मिता पञ्चरथासता च ते, अन्वेन्ति तं सारथिचोदिता हया.
‘‘सा तिट्ठसि रथवरे अलङ्कता, ओभासयं जलमिव जोति पावको;
पुच्छामि तं वरतनु [वरचारु (कत्थचि)] अनोमदस्सने, कस्मा नु काया अनधिवरं उपागमि.
‘‘कामग्गपत्तानं ¶ यमाहुनुत्तरं [… नुत्तरा (क.), अनुत्तरा (स्या.)], निम्माय निम्माय रमन्ति देवता;
तस्मा काया अच्छरा कामवण्णिनी, इधागता अनधिवरं नमस्सितुं.
‘‘किं त्वं पुरे सुचरितमाचरीध [सुचरितं अचारिध (पी.)],
केनच्छसि ¶ त्वं अमितयसा सुखेधिता;
इद्धी च ते अनधिवरा विहङ्गमा,
वण्णो च ते दस दिसा विरोचति.
‘‘देवेहि त्वं परिवुता सक्कता चसि,
कुतो चुता सुगतिगतासि देवते;
कस्स वा त्वं वचनकरानुसासनिं,
आचिक्ख मे त्वं यदि बुद्धसाविका’’ति.
‘‘नगन्तरे ¶ नगरवरे सुमापिते, परिचारिका राजवरस्स सिरिमतो;
नच्चे गीते परमसुसिक्खिता अहुं, सिरिमाति मं राजगहे अवेदिंसु [अवेदिसुं (?)].
‘‘बुद्धो च मे इसिनिसभो विनायको, अदेसयी समुदयदुक्खनिच्चतं;
असङ्खतं दुक्खनिरोधसस्सतं, मग्गञ्चिमं अकुटिलमञ्जसं सिवं.
‘‘सुत्वानहं अमतपदं असङ्खतं, तथागतस्सनधिवरस्स सासनं;
सीलेस्वहं परमसुसंवुता अहुं, धम्मे ठिता नरवरबुद्धदेसिते [भासिते (सी.)].
‘‘ञत्वानहं विरजपदं असङ्खतं, तथागतेननधिवरेन ¶ देसितं;
तत्थेवहं समथसमाधिमाफुसिं, सायेव मे परमनियामता अहु.
‘‘लद्धानहं ¶ अमतवरं विसेसनं, एकंसिका अभिसमये विसेसिय;
असंसया बहुजनपूजिता अहं, खिड्डारतिं [खिड्डं रतिं (स्या. पी.)] पच्चनुभोमनप्पकं.
‘‘एवं अहं अमतदसम्हि [अमतरसम्हि (क.)] देवता, तथागतस्सनधिवरस्स साविका;
धम्मद्दसा पठमफले पतिट्ठिता, सोतापन्ना न च पन मत्थि दुग्गति.
‘‘सा वन्दितुं अनधिवरं उपागमिं, पासादिके कुसलरते च भिक्खवो;
नमस्सितुं समणसमागमं सिवं, सगारवा सिरिमतो धम्मराजिनो.
‘‘दिस्वा ¶ मुनिं मुदितमनम्हि पीणिता, तथागतं नरवरदम्मसारथिं;
तण्हच्छिदं कुसलरतं विनायकं, वन्दामहं परमहितानुकम्पक’’न्ति.
सिरिमाविमानं सोळसमं.
१७. केसकारीविमानवत्थु
‘‘इदं ¶ ¶ ¶ विमानं रुचिरं पभस्सरं, वेळुरियथम्भं सततं सुनिम्मितं;
सुवण्णरुक्खेहि समन्तमोत्थतं, ठानं ममं कम्मविपाकसम्भवं.
‘‘तत्रूपपन्ना पुरिमच्छरा इमा, सतं सहस्सानि सकेन कम्मुना;
तुवंसि अज्झुपगता यसस्सिनी, ओभासयं तिट्ठसि पुब्बदेवता.
‘‘ससी अधिग्गय्ह यथा विरोचति, नक्खत्तराजारिव तारकागणं;
तथेव त्वं अच्छरासङ्गणं [अच्छरासङ्गमं (सी.)] इमं, दद्दल्लमाना यससा विरोचसि.
‘‘कुतो नु आगम्म अनोमदस्सने, उपपन्ना त्वं भवनं ममं इदं;
ब्रह्मंव देवा तिदसा सहिन्दका, सब्बे न तप्पामसे दस्सनेन त’’न्ति.
‘‘यमेतं सक्क अनुपुच्छसे ममं, ‘कुतो चुता त्वं इध आगता’ति [कुतो चुता इध आगता तुवं (स्या.), कुतो चुताय आगति तव (पी.)];
बाराणसी नाम पुरत्थि कासिनं, तत्थ अहोसिं पुरे केसकारिका.
‘‘बुद्धे ¶ ¶ च धम्मे च पसन्नमानसा, सङ्घे च एकन्तगता असंसया;
अखण्डसिक्खापदा आगतप्फला, सम्बोधिधम्मे नियता अनामया’’ति.
‘‘तन्त्याभिनन्दामसे स्वागतञ्च [सागतञ्च (सी.)] ते, धम्मेन च त्वं यससा विरोचसि;
बुद्धे च धम्मे च पसन्नमानसे, सङ्घे च एकन्तगते असंसये;
अखण्डसिक्खापदे आगतप्फले, सम्बोधिधम्मे नियते अनामये’’ति.
केसकारीविमानं सत्तरसमं.
पीठवग्गो पठमो निट्ठितो.
तस्सुद्दानं –
पञ्च पीठा तयो नावा, दीपतिलदक्खिणा द्वे;
पति द्वे सुणिसा उत्तरा, सिरिमा केसकारिका;
वग्गो तेन पवुच्चतीति.
२. चित्तलतावग्गो
१. दासिविमानवत्थु
‘‘अपि ¶ ¶ सक्कोव देविन्दो, रम्मे चित्तलतावने;
समन्ता अनुपरियासि, नारीगणपुरक्खता;
ओभासेन्ती ¶ दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, दासी अहोसिं परपेस्सिया [परपेसिया (क.)] कुले.
‘‘उपासिका चक्खुमतो, गोतमस्स यसस्सिनो;
तस्सा मे निक्कमो आसि, सासने तस्स तादिनो.
‘‘कामं भिज्जतुयं कायो, नेव अत्थेत्थ सण्ठनं [सन्थनं (सी. स्या. पी.)];
सिक्खापदानं पञ्चन्नं, मग्गो सोवत्थिको सिवो.
‘‘अकण्टको अगहनो, उजु सब्भि पवेदितो;
निक्कमस्स फलं पस्स, यथिदं पापुणित्थिका.
‘‘आमन्तनिका रञ्ञोम्हि, सक्कस्स वसवत्तिनो;
सट्ठि ¶ तुरिय [तुरिय (सी. स्या. पी.)] सहस्सानि, पटिबोधं करोन्ति मे.
‘‘आलम्बो गग्गरो [गग्गमो (स्या.), भग्गरो (क.)] भीमो [भिम्मो (क.)], साधुवादी च संसयो;
पोक्खरो ¶ च सुफस्सो च, विणामोक्खा [विलामोक्खा (क.)] च नारियो.
‘‘नन्दा चेव सुनन्दा च, सोणदिन्ना सुचिम्हिता [सुचिम्भिका (स्या.)];
अलम्बुसा मिस्सकेसी च, पुण्डरीकाति दारुणी.
‘‘एणीफस्सा सुफस्सा च, सुभद्दा मुदुवादिनी;
एता चञ्ञा च सेय्यासे, अच्छरानं पबोधिका.
‘‘ता ¶ मं कालेनुपागन्त्वा, अभिभासन्ति देवता;
हन्द नच्चाम गायाम, हन्द तं रमयामसे.
‘‘नयिदं ¶ अकतपुञ्ञानं, कतपुञ्ञानमेविदं;
असोकं नन्दनं रम्मं, तिदसानं महावनं.
‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च;
सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च.
‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;
कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति.
दासिविमानं पठमं.
२. लखुमाविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं ¶ पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘केवट्टद्वारा निक्खम्म, अहु मय्हं निवेसनं;
तत्थ सञ्चरमानानं, सावकानं महेसिनं.
‘‘ओदनं कुम्मासं [साकं (सी.)] डाकं, लोणसोवीरकञ्चहं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं ¶ उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता ¶ विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासतीति.
‘‘मम च, भन्ते, वचनेन भगवतो पादे सिरसा वन्देय्यासि – ‘लखुमा नाम,भन्ते,उपासिका भगवतो पादे सिरसा वन्दती’ति. अनच्छरियं खो पनेतं, भन्ते, यं मं भगवा अञ्ञतरस्मिं सामञ्ञफले ब्याकरेय्य [ब्याकरेय्याति (?)]. तं भगवा सकदागामिफले ब्याकासी’’ति.
लखुमाविमानं दुतियं.
३. आचामदायिकाविमानवत्थु
‘‘पिण्डाय ¶ ¶ ते चरन्तस्स, तुण्हीभूतस्स तिट्ठतो;
दलिद्दा कपणा नारी, परागारं अपस्सिता [अवस्सिता (सी.)].
‘‘या ते अदासि आचामं, पसन्ना सेहि पाणिभि;
सा हित्वा मानुसं देहं, कं नु सा दिसतं गता’’ति.
‘‘पिण्डाय मे चरन्तस्स, तुण्हीभूतस्स तिट्ठतो;
दलिद्दा कपणा नारी, परागारं अपस्सिता.
‘‘या मे अदासि आचामं, पसन्ना सेहि पाणिभि;
सा हित्वा मानुसं देहं, विप्पमुत्ता इतो चुता.
‘‘निम्मानरतिनो नाम, सन्ति देवा महिद्धिका;
तत्थ सा सुखिता नारी, मोदताचामदायिका’’ति.
‘‘अहो ¶ दानं वराकिया, कस्सपे सुप्पतिट्ठितं;
पराभतेन दानेन, इज्झित्थ वत दक्खिणा.
‘‘या महेसित्तं कारेय्य, चक्कवत्तिस्स राजिनो;
नारी सब्बङ्गकल्याणी, भत्तु चानोमदस्सिका;
एतस्साचामदानस्स ¶ , कलं नाग्घति सोळसिं.
‘‘सतं ¶ निक्खा सतं अस्सा, सतं अस्सतरीरथा;
सतं कञ्ञासहस्सानि, आमुत्तमणिकुण्डला;
एतस्साचामदानस्स, कलं नाग्घन्ति सोळसिं.
‘‘सतं हेमवता नागा, ईसादन्ता उरूळ्हवा;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा [हेमकप्पनिवाससा (स्या. क.)];
एतस्साचामदानस्स, कलं नाग्घति सोळसिं.
‘‘चतुन्नमपि ¶ दीपानं, इस्सरं योध कारये;
एतस्साचामदानस्स, कलं नाग्घति सोळसि’’न्ति.
आचामदायिकाविमानं ततियं.
४. चण्डालिविमानवत्थु
‘‘चण्डालि वन्द पादानि, गोतमस्स यसस्सिनो;
तमेव [तवेव (सी.)] अनुकम्पाय, अट्ठासि इसिसत्तमो [इसिसुत्तमो (सी.)].
‘‘अभिप्पसादेहि मनं, अरहन्तम्हि तादिनि [तादिने (स्या. क.)];
खिप्पं पञ्जलिका वन्द, परित्तं तव जीवित’’न्ति.
चोदिता भावितत्तेन, सरीरन्तिमधारिना;
चण्डाली वन्दि पादानि, गोतमस्स यसस्सिनो.
तमेनं अवधी गावी, चण्डालिं पञ्जलिं ठितं;
नमस्समानं सम्बुद्धं, अन्धकारे पभङ्करन्ति.
‘‘खीणासवं ¶ विगतरजं अनेजं, एकं अरञ्ञम्हि रहो निसिन्नं;
देविद्धिपत्ता उपसङ्कमित्वा, वन्दामि तं वीर महानुभाव’’न्ति.
‘‘सुवण्णवण्णा जलिता महायसा, विमानमोरुय्ह अनेकचित्ता;
परिवारिता अच्छरासङ्गणेन [अच्छरानं गणेन (सी.)], का त्वं सुभे देवते वन्दसे मम’’न्ति.
‘‘अहं ¶ भद्दन्ते चण्डाली, तया वीरेन [थेरेन (क.)] पेसिता;
वन्दिं ¶ अरहतो पादे, गोतमस्स यसस्सिनो.
‘‘साहं वन्दित्वा [वन्दित्व (सी.)] पादानि, चुता चण्डालयोनिया;
विमानं सब्बतो भद्दं, उपपन्नम्हि नन्दने.
‘‘अच्छरानं ¶ सतसहस्सं, पुरक्खत्वान [पुरक्खित्वा मं (स्या. क.)] तिट्ठति;
तासाहं पवरा सेट्ठा, वण्णेन यससायुना.
‘‘पहूतकतकल्याणा, सम्पजाना पटिस्सता [पतिस्सता (सी. स्या.)];
मुनिं कारुणिकं लोके, तं भन्ते वन्दितुमागता’’ति.
इदं वत्वान चण्डाली, कतञ्ञू कतवेदिनी;
वन्दित्वा अरहतो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (स्या. क.)].
चण्डालिविमानं चतुत्थं.
५. भद्दित्थिविमानवत्थु
‘‘नीला पीता च काळा च, मञ्जिट्ठा [मञ्जेट्ठा (सी.), मञ्जट्ठा (पी.)] अथ लोहिता;
उच्चावचानं वण्णानं, किञ्जक्खपरिवारिता.
‘‘मन्दारवानं पुप्फानं, मालं धारेसि मुद्धनि;
नयिमे अञ्ञेसु कायेसु, रुक्खा सन्ति सुमेधसे.
‘‘केन ¶ ¶ कायं उपपन्ना, तावतिंसं यसस्सिनी;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘भद्दित्थिकाति [भद्दित्थीति (सी.)] मं अञ्ञंसु, किमिलायं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं ¶ पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका ¶ चक्खुमतो, अप्पमादविहारिनी.
कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)],
सयं पभा अनुविचरामि नन्दनं.
‘‘भिक्खू चाहं परमहितानुकम्पके, अभोजयिं तपस्सियुगं महामुनिं;
कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)], सयं पभा अनुविचरामि नन्दनं.
‘‘अट्ठङ्गिकं अपरिमितं सुखावहं, उपोसथं सततमुपावसिं अहं;
कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)], सयं पभा अनुविचरामि नन्दन’’न्ति.
भद्दित्थिविमानं [भद्दित्थिकाविमानं (स्या.)] पञ्चमं.
६. सोणदिन्नाविमानवत्थु
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन ¶ तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘सोणदिन्नाति मं अञ्ञंसु, नाळन्दायं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे ¶ रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो ¶ च मे सब्बदिसा पभासती’’ति.
सोणदिन्नाविमानं छट्ठं.
७. उपोसथाविमानवत्थु
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘उपोसथाति मं अञ्ञंसु, साकेतायं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो ¶ च मे सब्बदिसा पभासती’’ति.
‘‘अभिक्खणं ¶ नन्दनं सुत्वा, छन्दो मे उदपज्जथ [उपपज्जथ (बहूसु)];
तत्थ चित्तं पणिधाय, उपपन्नम्हि नन्दनं.
‘‘नाकासिं ¶ सत्थु वचनं, बुद्धस्सादिच्चबन्धुनो;
हीने चित्तं पणिधाय, साम्हि पच्छानुतापिनी’’ति.
‘‘कीव चिरं विमानम्हि, इध वच्छसुपोसथे [वस्ससुपोसथे (सी.)];
देवते पुच्छिताचिक्ख, यदि जानासि आयुनो’’ति.
‘‘सट्ठिवस्ससहस्सानि ¶ [सट्ठि सतसहस्सानि (?)], तिस्सो च वस्सकोटियो;
इध ठत्वा महामुनि, इतो चुता गमिस्सामि;
मनुस्सानं सहब्यत’’न्ति.
‘‘मा त्वं उपोसथे भायि, सम्बुद्धेनासि ब्याकता;
सोतापन्ना विसेसयि, पहीना तव दुग्गती’’ति.
उपोसथाविमानं सत्तमं.
८. निद्दाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘निद्दाति [सद्धाति (सी.)] ममं अञ्ञंसु, राजगहस्मिं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
‘‘अच्छादनञ्च ¶ ¶ भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता ¶ विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
निद्दाविमानं [सद्धाविमानं (सी.)] अट्ठमं.
९. सुनिद्दाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘सुनिद्दाति ¶ [सुनन्दाति (सी.)] मं अञ्ञंसु, राजगहस्मिं उपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
(यथा निद्दाविमानं तथा वित्थारेतब्बं.)
‘‘पञ्चसिक्खापदे ¶ रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
सुनिद्दाविमानं नवमं.
१०. पठमभिक्खादायिकाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.
‘‘अद्दसं ¶ ¶ विरजं बुद्धं, विप्पसन्नमनाविलं;
तस्स अदासहं भिक्खं, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
पठमभिक्खादायिकाविमानं दसमं.
११. दुतियभिक्खादायिकाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.
‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं भिक्खं, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे. ¶ … वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियभिक्खादायिकाविमानं एकादसमं.
चित्तलतावग्गो दुतियो निट्ठितो.
तस्सुद्दानं –
दासी ¶ चेव लखुमा च, अथ आचामदायिका;
चण्डाली ¶ भद्दित्थी चेव [भद्दित्थिका च (स्या.)], सोणदिन्ना उपोसथा;
निद्दा चेव सुनिद्दा च [नन्दा चेव सुनन्दा च (सी.)], द्वे च भिक्खाय दायिका;
वग्गो तेन पवुच्चतीति.
भाणवारं पठमं निट्ठितं.
३. पारिच्छत्तकवग्गो
१. उळारविमानवत्थु
‘‘उळारो ¶ ¶ ते यसो वण्णो, सब्बा ओभासते दिसा;
नारियो नच्चन्ति गायन्ति, देवपुत्ता अलङ्कता.
‘‘मोदेन्ति परिवारेन्ति, तव पूजाय देवते;
सोवण्णानि विमानानि, तविमानि सुदस्सने.
‘‘तुवंसि इस्सरा तेसं, सब्बकामसमिद्धिनी;
अभिजाता महन्तासि, देवकाये पमोदसि;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
दुस्सीलकुले सुणिसा अहोसिं, अस्सद्धेसु कदरियेसु अहं.
‘‘सद्धा सीलेन सम्पन्ना, संविभागरता सदा;
पिण्डाय चरमानस्स, अपूवं ते अदासहं.
‘‘तदाहं ¶ सस्सुयाचिक्खिं, समणो आगतो इध;
तस्स अदासहं पूवं, पसन्ना सेहि पाणिभि.
‘‘इतिस्सा ¶ ¶ सस्सु परिभासि, अविनीतासि त्वं [अविनीता तुवं (सी.)] वधु;
न मं सम्पुच्छितुं इच्छि, समणस्स ददामहं.
‘‘ततो मे सस्सु कुपिता, पहासि मुसलेन मं;
कूटङ्गच्छि अवधि मं, नासक्खिं जीवितुं चिरं.
‘‘सा अहं कायस्स भेदा, विप्पमुत्ता ततो चुता;
देवानं तावतिंसानं, उपपन्ना सहब्यतं.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
उळारविमानं पठमं.
२. उच्छुदायिकाविमानवत्थु
‘‘ओभासयित्वा ¶ ¶ पथविं [पठविं (सी. स्या.)] सदेवकं, अतिरोचसि चन्दिमसूरिया विय;
सिरिया च वण्णेन यसेन तेजसा, ब्रह्माव देवे तिदसे सहिन्दके [सइन्दके (सी.)].
‘‘पुच्छामि तं उप्पलमालधारिनी, आवेळिनी कञ्चनसन्निभत्तचे;
अलङ्कते उत्तमवत्थधारिनी, का त्वं सुभे देवते वन्दसे ममं.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूता पुरिमाय जातिया;
दानं सुचिण्णं अथ सीलसंयमं [सञ्ञमं (सी.)], केनूपपन्ना ¶ सुगतिं यसस्सिनी;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘इदानि ¶ भन्ते इममेव गामं [गामे (स्या. क.)], पिण्डाय अम्हाकं घरं उपागमि;
ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचित्ता अतुलाय पीतिया.
‘‘सस्सु च पच्छा अनुयुञ्जते ममं, कहं [कहं मे (पी.)] नु उच्छुं वधुके अवाकिरि [अवाकरि (स्या. क.)];
न छड्डितं नो पन खादितं मया, सन्तस्स भिक्खुस्स सयं अदासहं.
‘‘तुय्हंन्विदं [तुय्हं नु इदं (स्या.)] इस्सरियं अथो मम, इतिस्सा सस्सु परिभासते ममं;
पीठं गहेत्वा पहारं अदासि मे, ततो चुता कालकताम्हि देवता.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
देविन्दगुत्ता ¶ तिदसेहि रक्खिता, समप्पिता कामगुणेहि पञ्चहि.
‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाविपाका मम उच्छुदक्खिणा;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.
‘‘एतादिसं ¶ पुञ्ञफलं अनप्पकं, महाजुतिका मम उच्छुदक्खिणा;
देविन्दगुत्ता तिदसेहि रक्खिता, सहस्सनेत्तोरिव नन्दने वने.
‘‘तुवञ्च ¶ भन्ते अनुकम्पकं विदुं, उपेच्च वन्दिं कुसलञ्च पुच्छिसं;
ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचिता अतुलाय पीतिया’’ति.
उच्छुदायिकाविमानं दुतियं.
३. पल्लङ्कविमानवत्थु
‘‘पल्लङ्कसेट्ठे ¶ ¶ मणिसोण्णचित्ते, पुप्फाभिकिण्णे सयने उळारे;
तत्थच्छसि देवि महानुभावे, उच्चावचा इद्धि विकुब्बमाना.
‘‘इमा च ते अच्छरायो समन्ततो, नच्चन्ति ¶ गायन्ति पमोदयन्ति;
देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘अहं मनुस्सेसु मनुस्सभूता, अड्ढे कुले सुणिसा अहोसिं;
अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे अप्पमत्ता अहोसिं [अप्पमत्ता उपोसथे (स्या. क.)].
‘‘मनुस्सभूता दहरा अपापिका [दहरास’पापिका (सी.)], पसन्नचित्ता पतिमाभिराधयिं;
दिवा च रत्तो च मनापचारिनी, अहं पुरे सीलवती अहोसिं.
‘‘पाणातिपाता ¶ विरता अचोरिका, संसुद्धकाया सुचिब्रह्मचारिनी;
अमज्जपा नो च मुसा अभाणिं, सिक्खापदेसु परिपूरकारिनी.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, पसन्नमानसा अहं [अतिपसन्नमानसा (क.)].
‘‘अट्ठङ्गुपेतं अनुधम्मचारिनी, उपोसथं ¶ पीतिमना उपावसिं;
इमञ्च अरियं अट्ठङ्गवरेहुपेतं, समादियित्वा कुसलं सुखुद्रयं;
पतिम्हि कल्याणी वसानुवत्तिनी, अहोसिं पुब्बे सुगतस्स साविका.
‘‘एतादिसं कुसलं जीवलोके, कम्मं करित्वान विसेसभागिनी;
कायस्स भेदा अभिसम्परायं, देविद्धिपत्ता सुगतिम्हि आगता.
‘‘विमानपासादवरे मनोरमे, परिवारिता अच्छरासङ्गणेन;
सयंपभा देवगणा रमेन्ति मं, दीघायुकिं देवविमानमागत’’न्ति;
पल्लङ्कविमानं ततियं.
४. लताविमानवत्थु
लता ¶ च सज्जा पवरा च देवता, अच्चिमती [अच्चिमुखी (सी.), अच्छिमती (पी. क.) अच्छिमुती (स्या.)] राजवरस्स सिरीमतो;
सुता च रञ्ञो वेस्सवणस्स धीता, राजीमती धम्मगुणेहि सोभथ.
पञ्चेत्थ ¶ ¶ नारियो आगमंसु न्हायितुं, सीतोदकं उप्पलिनिं सिवं नदिं;
ता ¶ तत्थ न्हायित्वा रमेत्वा देवता, नच्चित्वा गायित्वा सुता लतं ब्रवि [ब्रुवी (सी.)].
‘‘पुच्छामि तं उप्पलमालधारिनि, आवेळिनि कञ्चनसन्निभत्तचे;
तिमिरतम्बक्खि नभेव सोभने, दीघायुकी केन कतो यसो तव.
‘‘केनासि भद्दे पतिनो पियतरा, विसिट्ठकल्याणितरस्सु रूपतो;
पदक्खिणा नच्चगीतवादिते, आचिक्ख नो त्वं नरनारिपुच्छिता’’ति.
‘‘अहं मनुस्सेसु मनुस्सभूता, उळारभोगे कुले सुणिसा अहोसिं;
अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे अप्पमत्ता अहोसिं.
‘‘मनुस्सभूता ¶ दहरा अपापिका [दहरास’पापिका (सी.)], पसन्नचित्ता पतिमाभिराधयिं;
सदेवरं सस्ससुरं सदासकं, अभिराधयिं तम्हि कतो यसो मम.
‘‘साहं तेन कुसलेन कम्मुना, चतुब्भि ठानेहि विसेसमज्झगा;
आयुञ्च ¶ वण्णञ्च सुखं बलञ्च, खिड्डारतिं पच्चनुभोमनप्पकं.
‘‘सुतं नु तं भासति यं अयं लता, यं नो अपुच्छिम्ह अकित्तयी नो;
पतिनो किरम्हाकं विसिट्ठ नारीनं, गती च तासं पवरा च देवता.
‘‘पतीसु ¶ धम्मं पचराम सब्बा, पतिब्बता यत्थ भवन्ति इत्थियो;
पतीसु धम्मं पचरित्व [पचरित्वान (क.)] सब्बा, लच्छामसे भासति यं अयं लता.
‘‘सीहो यथा पब्बतसानुगोचरो, महिन्धरं पब्बतमावसित्वा;
पसय्ह हन्त्वा इतरे चतुप्पदे, खुद्दे मिगे खादति मंसभोजनो.
‘‘तथेव सद्धा इध अरियसाविका, भत्तारं निस्साय पतिं अनुब्बता;
कोधं वधित्वा अभिभुय्य मच्छरं, सग्गम्हि सा मोदति धम्मचारिनी’’ति.
लताविमानं चतुत्थं.
५. गुत्तिलविमानं
१. वत्थुत्तमदायिकाविमानवत्थु
‘‘सत्ततन्तिं ¶ सुमधुरं, रामणेय्यं अवाचयिं;
सो ¶ मं रङ्गम्हि अव्हेति, ‘सरणं मे होहि कोसिया’ति.
‘‘अहं ¶ ते सरणं होमि, अहमाचरियपूजको;
न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससी’’ति.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;
पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘वत्थुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा ¶ मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा [अच्छरासहस्सस्साहं पवरा, (स्या.)] पस्स ¶ पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.
(अनन्तरं चतुरविमानं यथा वत्थुदायिकाविमानं तथा वित्थारेतब्बं [( ) नत्थि सी. पोत्थके])
२. पुप्फुत्तमदायिकाविमानवत्थु (१)
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘पुप्फुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा ¶ ¶ मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
३. गन्धुत्तमदायिकाविमानवत्थु (२)
‘‘अभिक्कन्तेन वण्णेन…पे… ¶ ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘गन्धुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
४. फलुत्तमदायिकाविमानवत्थु (३)
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘फलुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
५. रसुत्तमदायिकाविमानवत्थु (४)
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन ¶ तेतादिसो वण्णो…पे… ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘रसुत्तमदायिका नारी, पवरा ¶ होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
६. गन्धपञ्चङ्गुलिकदायिकाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘गन्धपञ्चङ्गुलिकं अहमदासिं, कस्सपस्स भगवतो थूपम्हि;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं ¶ , पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
(अनन्तरं ¶ चतुरविमानं यथा गन्धपञ्चङ्गुलिकदायिकाविमानं तथा वित्थारेतब्बं [( ) नत्थि सी. पोत्थके] )
७. एकूपोसथविमानवत्थु (१)
‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे…यस्स कम्मस्सिदं फलं.
‘‘भिक्खू च अहं भिक्खुनियो च, अद्दसासिं पन्थपटिपन्ने;
तेसाहं धम्मं सुत्वान, एकूपोसथं उपवसिस्सं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
८. उदकदायिकाविमानवत्थु (२)
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘उदके ¶ ठिता उदकमदासिं, भिक्खुनो चित्तेन विप्पसन्नेन;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
९. उपट्ठानविमानवत्थु (३)
‘‘अभिक्कन्तेन वण्णेन…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सा ¶ देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘सस्सुञ्चाहं ससुरञ्च, चण्डिके कोधने च फरुसे च;
अनुसूयिका उपट्ठासिं [सूपट्ठासिं (सी.)], अप्पमत्ता ¶ सकेन सीलेन.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
१०. अपरकम्मकारिनीविमानवत्थु (४)
‘‘अभिक्कन्तेन वण्णेन…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘परकम्मकरी [परकम्मकारिनी (स्या.) परकम्मकारी (पी.) अपरकम्मकारिनी (क.)] आसिं, अत्थेनातन्दिता दासी;
अक्कोधनानतिमानिनी [अनतिमानी (सी. स्या.)], संविभागिनी सकस्स भागस्स.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स ¶ पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
११. खीरोदनदायिकाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन ¶ तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘खीरोदनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;
एवं करित्वा कम्मं, सुगतिं उपपज्ज मोदामि.
‘‘तस्सा ¶ मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
(अनन्तरं पञ्चवीसतिविमानं यथा खीरोदनदायिकाविमानं तथा वित्थारेतब्बं) [( ) नत्थि सी. पोत्थके]
१२. फाणितदायिकाविमानवत्थु (१)
‘‘अभिक्कन्तेन वण्णेन…पे… ¶ सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘फाणितं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…’’.
१३. उच्छुखण्डिकदायिकावत्थु (२)
उच्छुखण्डिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१४. तिम्बरुसकदायिकाविमानवत्थु (३)
तिम्बरुसकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१५. कक्कारिकदायिकाविमानवत्थु (४)
कक्कारिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१६. एळालुकदायिकाविमानवत्थु (५)
एळालुकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१७. वल्लिफलदायिकाविमानवत्थु(६)
वल्लिफलं ¶ अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१८. फारुसकदायिकाविमानवत्थु (७)
फारुसकं ¶ अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
१९. हत्थप्पतापकदायिकाविमानवत्थु (८)
हत्थप्पतापकं ¶ अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२०. साकमुट्ठिदायिकाविमानवत्थु (९)
साकमुट्ठिं अहमदासिं, भिक्खुनो पन्थपटिपन्नस्स…पे….
२१. पुप्फकमुट्ठिदायिकाविमानवत्थु (१०)
पुप्फकमुट्ठिं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२२. मूलकदायिकाविमानवत्थु (११)
मूलकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२३. निम्बमुट्ठिदायिकाविमानवत्थु (१२)
निम्बमुट्ठिं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२४. अम्बकञ्जिकदायिकाविमानवत्थु (१३)
अम्बकञ्जिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२५. दोणिनिम्मज्जनिदायिकाविमानवत्थु (१४)
दोणिनिम्मज्जनिं [दोणिनिम्मुज्जनं (स्या.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२६. कायबन्धनदायिकाविमानवत्थु (१५)
कायबन्धनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२७. अंसबद्धकदायिकाविमानवत्थु (१६)
अंसबद्धकं ¶ [अंसवट्टकं (सी.), अंसबन्धनं (क.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२८. आयोगपट्टदायिकाविमानवत्थु (१७)
आयोगपट्टं ¶ अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
२९. विधूपनदायिकाविमानवत्थु (१८)
विधूपनं ¶ अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३०. तालवण्टदायिकाविमानवत्थु (१९)
तालवण्टं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३१. मोरहत्थदायिकाविमानवत्थु (२०)
मोरहत्थं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३२. छत्तदायिकाविमानवत्थु (२१)
छत्तं [छत्तञ्च (क.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३३. उपाहनदायिकाविमानवत्थु (२२)
उपाहनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३४. पूवदायिकाविमानवत्थु (२३)
पूवं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३५. मोदकदायिकाविमानवत्थु (२४)
मोदकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
३६. सक्खलिकदायिकाविमानवत्थु (२५)
‘‘सक्खलिकं [सक्खलिं (सी. स्या.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
‘‘स्वागतं वत मे अज्ज, सुप्पभातं सुहुट्ठितं [सुवुट्ठितं (सी.)];
यं अद्दसामि [अद्दसं (सी. स्या.), अद्दसासिं (पी.)] देवतायो, अच्छरा कामवण्णिनियो [कामवण्णियो (सी.)].
‘‘इमासाहं ¶ [तासाहं (स्या. क.)] धम्मं सुत्वा [सुत्वान (स्या. क.)], काहामि कुसलं बहुं.
दानेन समचरियाय, सञ्ञमेन दमेन च;
स्वाहं तत्थ गमिस्सामि [तत्थेव गच्छामि (क.)], यत्थ गन्त्वा न सोचरे’’ति.
गुत्तिलविमानं पञ्चमं.
६. दद्दल्लविमानवत्थु
‘‘दद्दल्लमाना ¶ ¶ [दद्दळ्हमाना (क.)] वण्णेन, यससा च यसस्सिनी;
सब्बे देवे तावतिंसे, वण्णेन अतिरोचसि.
‘‘दस्सनं नाभिजानामि, इदं पठमदस्सनं;
कस्मा काया नु आगम्म, नामेन भाससे मम’’न्ति.
‘‘अहं भद्दे सुभद्दासिं, पुब्बे मानुसके भवे;
सहभरिया च ते आसिं, भगिनी च कनिट्ठिका.
‘‘सा अहं कायस्स भेदा, विप्पमुत्ता ततो चुता;
निम्मानरतीनं देवानं, उपपन्ना सहब्यत’’न्ति.
‘‘पहूतकतकल्याणा, ते देवे यन्ति पाणिनो;
येसं त्वं कित्तयिस्ससि, सुभद्दे जातिमत्तनो.
‘‘अथ [कथं (सी. स्या.)] त्वं केन वण्णेन, केन वा अनुसासिता;
कीदिसेनेव दानेन, सुब्बतेन यसस्सिनी.
‘‘यसं एतादिसं पत्ता, विसेसं विपुलमज्झगा;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘अट्ठेव पिण्डपातानि, यं दानं अददं पुरे;
दक्खिणेय्यस्स सङ्घस्स, पसन्ना सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
‘‘अहं ¶ तया बहुतरे भिक्खू, सञ्ञते ब्रह्मचारयो [ब्रह्मचरिनो (स्या.), ब्रह्मचारिये (पी. क.)];
तप्पेसिं अन्नपानेन, पसन्ना सेहि पाणिभि.
‘‘तया ¶ ¶ बहुतरं दत्वा, हीनकायूपगा अहं [अहुं (क. सी.)];
कथं त्वं अप्पतरं दत्वा, विसेसं विपुलमज्झगा;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘मनोभावनीयो ¶ भिक्खु, सन्दिट्ठो मे पुरे अहु;
ताहं भत्तेन [भद्दे (क.)] निमन्तेसिं, रेवतं अत्तनट्ठमं.
‘‘सो मे अत्थपुरेक्खारो, अनुकम्पाय रेवतो;
सङ्घे देहीति मंवोच, तस्साहं वचनं करिं.
‘‘सा दक्खिणा सङ्घगता, अप्पमेय्ये पतिट्ठिता;
पुग्गलेसु तया दिन्नं, न तं तव महप्फल’’न्ति.
‘‘इदानेवाहं जानामि, सङ्घे दिन्नं महप्फलं;
साहं गन्त्वा मनुस्सत्तं, वदञ्ञू वीतमच्छरा;
सङ्घे दानानि दस्सामि [सङ्घे दानं दस्सामिहं (स्या.)], अप्पमत्ता पुनप्पुन’’न्ति.
‘‘का एसा देवता भद्दे, तया मन्तयते सह;
सब्बे देवे तावतिंसे, वण्णेन अतिरोचती’’ति.
‘‘मनुस्सभूता देविन्द, पुब्बे मानुसके भवे;
सहभरिया च मे आसि, भगिनी च कनिट्ठिका;
सङ्घे दानानि दत्वान, कतपुञ्ञा विरोचती’’ति.
‘‘धम्मेन पुब्बे भगिनी, तया भद्दे विरोचति;
यं सङ्घम्हि अप्पमेय्ये, पतिट्ठापेसि दक्खिणं.
‘‘पुच्छितो हि मया बुद्धो, गिज्झकूटम्हि पब्बते;
विपाकं ¶ संविभागस्स, यत्थ दिन्नं महप्फलं.
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, यत्थ दिन्नं महप्फलं.
‘‘तं ¶ मे बुद्धो वियाकासि, जानं कम्मफलं सकं;
विपाकं संविभागस्स, यत्थ दिन्नं महप्फलं.
[वि. व. ७५०; कथा. ७९८] ‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
[वि. व. ७५१; कथा. ७९८] ‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं.
[वि. व. ७५२; कथा. ७९८] ‘‘एसो ¶ हि सङ्घो विपुलो महग्गतो, एसप्पमेय्यो उदधीव सागरो;
एते हि सेट्ठा नरवीरसावका, पभङ्करा धम्ममुदीरयन्ति [धम्मकथं उदीरयन्ति (स्या.)].
[वि. व. ७५३; कथा. ७९८] ‘‘तेसं ¶ सुदिन्नं सुहुतं सुयिट्ठं, ये सङ्घमुद्दिस्स ददन्ति दानं;
सा दक्खिणा सङ्घगता पतिट्ठिता, महप्फला लोकविदून [लोकविदूहि (स्या. क.)] वण्णिता.
[वि. व. ७५४; कथा. ७९८] ‘‘एतादिसं यञ्ञमनुस्सरन्ता [पुञ्ञमनुस्सरन्ता (स्या. क.)], ये वेदजाता विचरन्ति लोके;
विनेय्य मच्छेरमलं समूलं, अनिन्दिता ¶ सग्गमुपेन्ति ठान’’न्ति.
दद्दल्लविमानं [दद्दळ्हविमानं (क.)] छट्ठं.
७. पेसवतीविमानवत्थु
‘‘फलिकरजतहेमजालछन्नं ¶ , विविधचित्रतलमद्दसं सुरम्मं;
ब्यम्हं सुनिम्मितं तोरणूपपन्नं, रुचकुपकिण्णमिदं सुभं विमानं.
‘‘भाति ¶ च दस दिसा नभेव सुरियो, सरदे तमोनुदो सहस्सरंसी;
तथा तपतिमिदं तव विमानं, जलमिव धूमसिखो निसे नभग्गे.
‘‘मुसतीव नयनं सतेरताव [सतेरिताव (स्या. क.)], आकासे ठपितमिदं मनुञ्ञं;
वीणामुरजसम्मताळघुट्ठं, इद्धं इन्दपुरं यथा तवेदं.
‘‘पदुमकुमुदुप्पलकुवलयं, योधिक [यूधिक (सी.)] बन्धुकनोजका [योथिका भण्डिका नोजका (स्या.)] च सन्ति;
सालकुसुमितपुप्फिता असोका, विविधदुमग्गसुगन्धसेवितमिदं.
‘‘सळललबुजभुजक [सुजक (सी. स्या.)] संयुत्ता [सञ्ञता (सी.)], कुसकसुफुल्लितलतावलम्बिनीहि ¶ ;
मणिजालसदिसा यसस्सिनी, रम्मा पोक्खरणी उपट्ठिता ते.
‘‘उदकरुहा च येत्थि पुप्फजाता, थलजा ये च सन्ति रुक्खजाता;
मानुसकामानुस्सका च दिब्बा, सब्बे तुय्हं निवेसनम्हि जाता.
‘‘किस्स संयमदमस्सयं विपाको, केनासि कम्मफलेनिधूपपन्ना;
यथा च ते अधिगतमिदं विमानं, तदनुपदं अवचासिळारपम्हे’’ति [पखुमेति (सी.)].
‘‘यथा ¶ च मे अधिगतमिदं विमानं, कोञ्चमयूरचकोर [चङ्कोर (क.)] सङ्घचरितं;
दिब्य [दिब्ब (सी. पी.)] पिलवहंसराजचिण्णं, दिजकारण्डवकोकिलाभिनदितं.
‘‘नानासन्तानकपुप्फरुक्खविविधा, पाटलिजम्बुअसोकरुक्खवन्तं;
यथा च मे अधिगतमिदं विमानं, तं ¶ ते पवेदयामि [पवदिस्सामि (सी.), पवेदिस्सामि (पी.)] सुणोहि भन्ते.
‘‘मगधवरपुरत्थिमेन ¶ , नाळकगामो नाम अत्थि भन्ते;
तत्थ अहोसिं पुरे सुणिसा, पेसवतीति [सेसवतीति (सी. स्या.)] तत्थ जानिंसु ममं.
‘‘साहमपचितत्थधम्मकुसलं ¶ , देवमनुस्सपूजितं महन्तं;
उपतिस्सं निब्बुतमप्पमेय्यं, मुदितमना कुसुमेहि अब्भुकिरिं [अब्भोकिरिं (सी. स्या. पी. क.)].
‘‘परमगतिगतञ्च पूजयित्वा, अन्तिमदेहधरं इसिं उळारं;
पहाय मानुसकं समुस्सयं, तिदसगता इध मावसामि ठान’’न्ति.
पेसवतीविमानं सत्तमं.
८. मल्लिकाविमानवत्थु
‘‘पीतवत्थे ¶ पीतधजे, पीतालङ्कारभूसिते;
पीतन्तराहि वग्गूहि, अपिळन्धाव सोभसि.
‘‘का ¶ कम्बुकायूरधरे [ककम्बुकायुरधरे (स्या.)], कञ्चनावेळभूसिते;
हेमजालकसञ्छन्ने [पच्छन्ने (सी.)], नानारतनमालिनी.
‘‘सोवण्णमया लोहितङ्गमया [लोहितङ्कमया (सी. स्या.)] च, मुत्तामया ¶ वेळुरियमया च;
मसारगल्ला सहलोहितङ्गा [सहलोहितङ्का (सी.), सहलोहितका (स्या.)], पारेवतक्खीहि मणीहि चित्तता.
‘‘कोचि कोचि एत्थ मयूरसुस्सरो, हंसस्स रञ्ञो करवीकसुस्सरो;
तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तूरियमिवप्पवादितं.
‘‘रथो च ते सुभो वग्गु [वग्गू (स्या.)], नानारतनचित्तितो [नानारतनचित्तङ्गो (स्या.)];
नानावण्णाहि धातूहि, सुविभत्तोव सोभति.
‘‘तस्मिं रथे कञ्चनबिम्बवण्णे, या त्वं [यत्थ (क. सी. स्या. क.)] ठिता भाससि मं पदेसं;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘सोवण्णजालं मणिसोण्णचित्तितं [विचित्तं (क.), चित्तं (सी. स्या.)], मुत्ताचितं हेमजालेन छन्नं [सञ्छन्नं (क.)];
परिनिब्बुते गोतमे अप्पमेय्ये, पसन्नचित्ता अहमाभिरोपयिं.
‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;
अपेतसोका सुखिता, सम्पमोदामनामया’’ति.
मल्लिकाविमानं अट्ठमं.
९. विसालक्खिविमानवत्थु
‘‘का ¶ ¶ ¶ नाम त्वं विसालक्खि [विसालक्खी (स्या.)], रम्मे चित्तलतावने;
समन्ता अनुपरियासि, नारीगणपुरक्खता [पुरक्खिता (स्या. क.)].
‘‘यदा ¶ देवा तावतिंसा, पविसन्ति इमं वनं;
सयोग्गा सरथा सब्बे, चित्रा होन्ति इधागता.
‘‘तुय्हञ्च इध पत्ताय, उय्याने विचरन्तिया;
काये न दिस्सती चित्तं, केन रूपं तवेदिसं;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘येन कम्मेन देविन्द, रूपं मय्हं गती च मे;
इद्धि च आनुभावो च, तं सुणोहि पुरिन्दद.
‘‘अहं राजगहे रम्मे, सुनन्दा नामुपासिका;
सद्धा सीलेन सम्पन्ना, संविभागरता सदा.
‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं [चतुद्दसिं (पी. क.)] पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
सञ्ञमा संविभागा च, विमानं आवसामहं.
‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;
थेय्या च अतिचारा च, मज्जपाना च आरका.
‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;
उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.
‘‘तस्सा ¶ ¶ मे ञातिकुला दासी [ञातिकुलं आसी (स्या. क.)], सदा मालाभिहारति;
ताहं भगवतो थूपे, सब्बमेवाभिरोपयिं.
‘‘उपोसथे चहं गन्त्वा, मालागन्धविलेपनं;
थूपस्मिं अभिरोपेसिं, पसन्ना सेहि पाणिभि.
‘‘तेन ¶ कम्मेन देविन्द, रूपं मय्हं गती च मे;
इद्धी च आनुभावो च, यं मालं अभिरोपयिं.
‘‘यञ्च सीलवती आसिं, न तं ताव विपच्चति;
आसा च पन मे देविन्द, सकदागामिनी सिय’’न्ति.
विसालक्खिविमानं नवमं.
१०. पारिच्छत्तकविमानवत्थु
‘‘पारिच्छत्तके ¶ कोविळारे, रमणीये मनोरमे;
दिब्बमालं गन्थमाना, गायन्ती सम्पमोदसि.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.
‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना.
तेसं सुय्यति निग्घोसो, तूरिये पञ्चङ्गिके यथा.
‘‘वटंसका वातधुता [वातधूता (सी. स्या.)], वातेन सम्पकम्पिता;
तेसं सुय्यति निग्घोसो, तूरिये पञ्चङ्गिके यथा.
‘‘यापि ¶ ते सिरस्मिं माला, सुचिगन्धा मनोरमा;
वाति ¶ गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.
‘‘घायसे तं सुचिगन्धं [सुचिं गन्धं (सी.)], रूपं पस्ससि अमानुसं [मानुसं (पी.)];
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘पभस्सरं अच्चिमन्तं, वण्णगन्धेन संयुतं;
असोकपुप्फमालाहं, बुद्धस्स उपनामयिं.
‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;
अपेतसोका सुखिता, सम्पमोदामनामया’’ति.
पारिच्छत्तकविमानं दसमं.
पारिच्छत्तकवग्गो ततियो निट्ठितो.
तस्सुद्दानं ¶ –
उळारो उच्छु पल्लङ्को, लता च गुत्तिलेन च;
दद्दल्लपेसमल्लिका, विसालक्खि पारिच्छत्तको;
वग्गो तेन पवुच्चतीति.
४. मञ्जिट्ठकवग्गो
१. मञ्जिट्ठकविमानवत्थु
‘‘मञ्जिट्ठके ¶ ¶ [मञ्जेट्ठके (सी.)] विमानस्मिं, सोण्णवालुकसन्थते [सोवण्णवालुकसन्थते (स्या. पी.), सोवण्णवालिकसन्थते (क.)];
पञ्चङ्गिके तुरियेन [तुरियेन (सी. स्या. पी.)], रमसि सुप्पवादिते.
‘‘तम्हा विमाना ओरुय्ह, निम्मिता रतनामया;
ओगाहसि ¶ सालवनं, पुप्फितं सब्बकालिकं.
‘‘यस्स यस्सेव सालस्स, मूले तिट्ठसि देवते;
सो सो मुञ्चति पुप्फानि, ओनमित्वा दुमुत्तमो.
‘‘वातेरितं सालवनं, आधुतं [आधूतं (सी.)] दिजसेवितं;
वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.
‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘अहं मनुस्सेसु मनुस्सभूता, दासी अयिरकुले [अय्यिरकुले (स्या. क.)] अहुं;
बुद्धं निसिन्नं दिस्वान, सालपुप्फेहि ओकिरिं.
‘‘वटंसकञ्च सुकतं, सालपुप्फमयं अहं;
बुद्धस्स उपनामेसिं, पसन्ना सेहि पाणिभि.
‘‘ताहं ¶ कम्मं करित्वान, कुसलं बुद्धवण्णितं;
अपेतसोका सुखिता, सम्पमोदामनामया’’ति.
मञ्जिट्ठकविमानं पठमं.
२. पभस्सरविमानवत्थु
‘‘पभस्सरवरवण्णनिभे ¶ , सुरत्तवत्थवसने [वत्थनिवासने (सी. स्या.)];
महिद्धिके चन्दनरुचिरगत्ते, का त्वं सुभे देवते वन्दसे ममं.
‘‘पल्लङ्को ¶ च ते महग्घो, नानारतनचित्तितो ¶ रुचिरो;
यत्थ त्वं निसिन्ना विरोचसि, देवराजारिव नन्दने वने.
‘‘किं त्वं पुरे सुचरितमाचरी भद्दे, किस्स कम्मस्स विपाकं;
अनुभोसि देवलोकस्मिं, देवते पुच्छिताचिक्ख;
किस्स कम्मस्सिदं फल’’न्ति.
‘‘पिण्डाय ते चरन्तस्स, मालं फाणितञ्च अददं भन्ते;
तस्स कम्मस्सिदं विपाकं, अनुभोमि देवलोकस्मिं.
‘‘होति च मे अनुतापो, अपरद्धं [अपराधं (स्या.)] दुक्खितञ्च [दुक्कटञ्च (सी.)] मे भन्ते;
साहं धम्मं नास्सोसिं, सुदेसितं धम्मराजेन.
‘‘तं तं वदामि भद्दन्ते, ‘यस्स मे अनुकम्पियो कोचि;
धम्मेसु तं समादपेथ’, सुदेसितं धम्मराजेन.
‘‘येसं अत्थि सद्धा बुद्धे, धम्मे ¶ च सङ्घरतने;
ते मं अतिविरोचन्ति, आयुना यससा सिरिया.
‘‘पतापेन वण्णेन उत्तरितरा,
अञ्ञे महिद्धिकतरा मया देवा’’ति;
पभस्सरविमानं दुतियं.
३. नागविमानवत्थु
‘‘अलङ्कता ¶ ¶ मणिकञ्चनाचितं, सोवण्णजालचितं महन्तं;
अभिरुय्ह गजवरं सुकप्पितं, इधागमा वेहायसं [वेहासयं (सी.)] अन्तलिक्खे.
‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका [अच्छोदिका (सी. क.)] पदुमिनियो सुफुल्ला;
पदुमेसु च तुरियगणा पभिज्जरे, इमा च नच्चन्ति मनोहरायो.
‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘बाराणसियं ¶ उपसङ्कमित्वा, बुद्धस्सहं वत्थयुगं अदासिं;
पादानि वन्दित्वा [वन्दित्व (सी.)] छमा निसीदिं, वित्ता चहं अञ्जलिकं अकासिं.
‘‘बुद्धो च मे कञ्चनसन्निभत्तचो, अदेसयि समुदयदुक्खनिच्चतं;
असङ्खतं दुक्खनिरोधसस्सतं, मग्गं अदेसयि [अदेसेसि (सी.)] यतो विजानिसं;
‘‘अप्पायुकी ¶ कालकता ततो चुता, उपपन्ना तिदसगणं यसस्सिनी;
सक्कस्सहं अञ्ञतरा पजापति, यसुत्तरा नाम दिसासु विस्सुता’’ति.
नागविमानं ततियं.
४. अलोमविमानवत्थु
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहञ्च ¶ बाराणसियं, बुद्धस्सादिच्चबन्धुनो;
अदासिं सुक्खकुम्मासं, पसन्ना सेहि पाणिभि.
‘‘सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया;
अलोमं सुखितं दिस्वा, को पुञ्ञं न करिस्सति.
‘‘तेन मेतादिसो वण्णो…पे… ¶ वण्णो च मे सब्बदिसा पभासती’’ति.
अलोमविमानं चतुत्थं.
५. कञ्जिकदायिकाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं अन्धकविन्दम्हि, बुद्धस्सादिच्चबन्धुनो;
अदासिं कोलसम्पाकं, कञ्जिकं तेलधूपितं.
‘‘पिप्फल्या लसुणेन च, मिस्सं लामञ्जकेन च;
अदासिं उजुभूतस्मिं [उजुभूतेसु (क.)], विप्पसन्नेन चेतसा.
‘‘या ¶ ¶ महेसित्तं कारेय्य, चक्कवत्तिस्स राजिनो;
नारी सब्बङ्गकल्याणी, भत्तु चानोमदस्सिका;
एकस्स ¶ कञ्जिकदानस्स, कलं नाग्घति सोळसिं.
‘‘सतं निक्खा सतं अस्सा, सतं अस्सतरीरथा;
सतं कञ्ञासहस्सानि, आमुत्तमणिकुण्डला;
एकस्स कञ्जिकदानस्स, कलं नाग्घन्ति सोळसिं.
‘‘सतं हेमवता नागा, ईसादन्ता उरूळ्हवा;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा;
एकस्स कञ्जिकदानस्स, कलं नाग्घन्ति सोळसिं.
‘‘चतुन्नमपि ¶ दीपानं, इस्सरं योध कारये;
एकस्स कञ्जिकदानस्स, कलं नाग्घति सोळसि’’न्ति.
कञ्जिकदायिकाविमानं पञ्चमं.
६. विहारविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.
‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना;
तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.
‘‘वटंसका वातधुता, वातेन सम्पकम्पिता;
तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.
‘‘यापि ¶ ते सिरस्मिं माला, सुचिगन्धा मनोरमा;
वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.
‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘सावत्थियं ¶ ¶ मय्हं सखी भदन्ते, सङ्घस्स कारेसि महाविहारं;
तत्थप्पसन्ना अहमानुमोदिं, दिस्वा अगारञ्च पियञ्च मेतं.
‘‘तायेव ¶ मे सुद्धनुमोदनाय, लद्धं विमानब्भुतदस्सनेय्यं;
समन्ततो सोळसयोजनानि, वेहायसं गच्छति इद्धिया मम.
‘‘कूटागारा निवेसा मे, विभत्ता भागसो मिता;
दद्दल्लमाना आभन्ति, समन्ता सतयोजनं.
‘‘पोक्खरञ्ञो च मे एत्थ, पुथुलोमनिसेविता;
अच्छोदका [अच्छोदिका (सी.)] विप्पसन्ना, सोण्णवालुकसन्थता.
‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [पण्डरीकसमोनता (सी.)];
सुरभी सम्पवायन्ति, मनुञ्ञा मालुतेरिता.
‘‘जम्बुयो पनसा ताला, नाळिकेरवनानि च;
अन्तोनिवेसने जाता, नानारुक्खा अरोपिमा.
‘‘नानातूरियसङ्घुट्ठं ¶ , अच्छरागणघोसितं;
योपि मं सुपिने पस्से, सोपि वित्तो सिया नरो.
‘‘एतादिसं अब्भुतदस्सनेय्यं, विमानं सब्बसोपभं;
मम कम्मेहि निब्बत्तं, अलं पुञ्ञानि कातवे’’ति.
‘‘तायेव ते सुद्धनुमोदनाय, लद्धं विमानब्भुतदस्सनेय्यं;
या चेव सा दानमदासि नारी, तस्सा गतिं ब्रूहि कुहिं उप्पन्ना [उपपन्ना (क.)] सा’’ति.
‘‘या सा अहु मय्हं सखी भदन्ते, सङ्घस्स कारेसि महाविहारं;
विञ्ञातधम्मा सा अदासि दानं, उप्पन्ना निम्मानरतीसु देवेसु.
‘‘पजापती ¶ तस्स सुनिम्मितस्स, अचिन्तिया कम्मविपाका तस्स;
यमेतं पुच्छसि कुहिं उप्पन्ना [उपपन्ना (क.)] साति, तं ते वियाकासिं अनञ्ञथा अहं.
‘‘तेनहञ्ञेपि समादपेथ, सङ्घस्स दानानि ददाथ वित्ता;
धम्मञ्च सुणाथ पसन्नमानसा, सुदुल्लभो लद्धो मनुस्सलाभो.
‘‘यं ¶ मग्गं मग्गाधिपती अदेसयि [मग्गाधिपत्यदेसयि (सी.)], ब्रह्मस्सरो कञ्चनसन्निभत्तचो;
सङ्घस्स दानानि ददाथ वित्ता, महप्फला यत्थ भवन्ति दक्खिणा.
[खु. पा. ६.६; सु. नि. २२९] ‘‘ये ¶ पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति;
ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि.
[वि. व. ६४१] ‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
[वि. व. ६४२] ‘‘यजमानानं ¶ मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं.
[वि. व. ६४३] ‘‘एसो हि सङ्घो विपुलो महग्गतो, एसप्पमेय्यो उदधीव सागरो;
एतेहि सेट्ठा नरवीरसावका, पभङ्करा धम्ममुदीरयन्ति [नत्थेत्थ पाठभेदो].
[वि. व. ६४४] ‘‘तेसं सुदिन्नं सुहुतं सुयिट्ठं, ये सङ्घमुद्दिस्स ददन्ति दानं;
सा दक्खिणा सङ्घगता पतिट्ठिता, महप्फला लोकविदून [लोकविदूहि (क.)] वण्णिता.
‘‘एतादिसं ¶ ¶ यञ्ञमनुस्सरन्ता, ये वेदजाता विचरन्ति लोके;
विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेन्ति ठान’’न्ति.
विहारविमानं छट्ठं.
भाणवारं दुतियं निट्ठितं.
७. चतुरित्थिविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘इन्दीवरानं ¶ हत्थकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;
एसिकानं उण्णतस्मिं, नगरवरे पण्णकते रम्मे.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिस्सा पभासती’’ति.
‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘नीलुप्पलहत्थकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;
एसिकानं उण्णतस्मिं, नगरवरे पण्णकते रम्मे.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
‘‘अभिक्कन्तेन ¶ वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘ओदातमूलकं हरितपत्तं, उदकस्मिं सरे जातं अहमदासिं;
भिक्खुनो पिण्डाय चरन्तस्स, एसिकानं उण्णतस्मिं;
नगरवरे पण्णकते रम्मे.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं सुमना सुमनस्स सुमनमकुळानि, दन्तवण्णानि अहमदासिं;
भिक्खुनो पिण्डाय चरन्तस्स, एसिकानं उण्णतस्मिं;
नगरवरे पण्णकते रम्मे.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
चतुरित्थिविमानं सत्तमं.
८. अम्बविमानवत्थु
‘‘दिब्बं ¶ ते अम्बवनं रम्मं, पासादेत्थ महल्लको;
नानातुरियसङ्घुट्ठो, अच्छरागणघोसितो.
‘‘पदीपो चेत्थ जलति, निच्चं सोवण्णयो महा;
दुस्सफलेहि रुक्खेहि, समन्ता परिवारितो.
‘‘केन ¶ तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति;
सा देवता अत्तमना…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;
विहारं सङ्घस्स कारेसिं, अम्बेहि परिवारितं.
‘‘परियोसिते विहारे, कारेन्ते निट्ठिते महे;
अम्बेहि छादयित्वान [अम्बे अच्छादयित्वान (सी. स्या.), अम्बेहच्छादयित्वान (पी. क.)], कत्वा दुस्समये फले.
‘‘पदीपं तत्थ जालेत्वा, भोजयित्वा गणुत्तमं;
निय्यादेसिं तं सङ्घस्स, पसन्ना सेहि पाणिभि.
‘‘तेन मे अम्बवनं रम्मं, पासादेत्थ महल्लको;
नानातुरियसङ्घुट्ठो, अच्छरागणघोसितो.
‘‘पदीपो ¶ चेत्थ जलति, निच्चं सोवण्णयो महा;
दुस्सफलेहि रुक्खेहि, समन्ता परिवारितो.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
अम्बविमानं अट्ठमं.
९. पीतविमानवत्थु
‘‘पीतवत्थे ¶ पीतधजे, पीतालङ्कारभूसिते;
पीतचन्दनलित्तङ्गे, पीतउप्पलमालिनी [पीतुप्पलमधारिनी (स्या. क.), पीतुप्पलमालिनी (पी.)].
‘‘पीतपासादसयने, पीतासने पीतभाजने;
पीतछत्ते पीतरथे, पीतस्से पीतबीजने.
‘‘किं ¶ ¶ कम्ममकरी भद्दे, पुब्बे मानुसके भवे;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘कोसातकी नाम लतत्थि भन्ते, तित्तिका अनभिच्छिता;
तस्सा चत्तारि पुप्फानि, थूपं अभिहरिं अहं.
‘‘सत्थु सरीरमुद्दिस्स, विप्पसन्नेन चेतसा;
नास्स मग्गं अवेक्खिस्सं, न तग्गमनसा [तदग्गमनसा (सी.), तदङ्गमनसा (स्या.)] सती.
‘‘ततो मं अवधी गावी, थूपं अपत्तमानसं;
तञ्चाहं अभिसञ्चेय्यं, भिय्यो [भीयो (सी. अट्ठ.)] नून इतो सिया.
‘‘तेन कम्मेन देविन्द, मघवा देवकुञ्जरो;
पहाय मानुसं देहं, तव सहब्य [सहब्यत (सी. स्या.)] मागता’’ति.
इदं ¶ सुत्वा तिदसाधिपति, मघवा देवकुञ्जरो;
तावतिंसे पसादेन्तो, मातलिं एतदब्रवि [एतदब्रूवीति (सी.)].
‘‘पस्स मातलि अच्छेरं, चित्तं कम्मफलं इदं;
अप्पकम्पि कतं देय्यं, पुञ्ञं होति महप्फलं.
‘‘नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा;
तथागते वा सम्बुद्धे, अथ वा तस्स सावके.
‘‘एहि मातलि अम्हेपि, भिय्यो भिय्यो महेमसे;
तथागतस्स धातुयो, सुखो पुञ्ञान मुच्चयो.
‘‘तिट्ठन्ते निब्बुते चापि, समे चित्ते समं फलं;
चेतोपणिधिहेतु ¶ हि, सत्ता गच्छन्ति सुग्गतिं.
‘‘बहूनं [बहुन्नं (सी. स्या.)] वत अत्थाय, उप्पज्जन्ति तथागता;
यत्थ कारं करित्वान, सग्गं गच्छन्ति दायका’’ति.
पीतविमानं नवमं.
१०. उच्छुविमानवत्थु
‘‘ओभासयित्वा ¶ ¶ पथविं सदेवकं, अतिरोचसि चन्दिमसूरिया विय;
सिरिया च वण्णेन यसेन तेजसा, ब्रह्माव देवे तिदसे सहिन्दके.
‘‘पुच्छामि ¶ तं उप्पलमालधारिनी, आवेळिनी कञ्चनसन्निभत्तचे;
अलङ्कते उत्तमवत्थधारिनी, का त्वं सुभे देवते वन्दसे ममं.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूता पुरिमाय जातिया;
दानं सुचिण्णं अथ सीलसञ्ञमं, केनुपपन्ना सुगतिं यसस्सिनी;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘इदानि भन्ते इममेव गामं, पिण्डाय अम्हाक घरं उपागमि;
ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचित्ता अतुलाय पीतिया;
‘‘सस्सु ¶ च पच्छा अनुयुञ्जते ममं, कहं नु उच्छुं वधुके अवाकिरी;
न छड्डितं नो पन खादितं मया, सन्तस्स भिक्खुस्स सयं अदासहं.
‘‘तुय्हंन्विदं इस्सरियं अथो मम, इतिस्सा सस्सु परिभासते ममं;
लेड्डुं गहेत्वा पहारं अदासि मे, ततो चुता कालकताम्हि देवता.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.
‘‘तदेव ¶ कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
देविन्दगुत्ता तिदसेहि रक्खिता, समप्पिता कामगुणेहि पञ्चहि.
‘‘एतादिसं ¶ पुञ्ञफलं अनप्पकं, महाविपाका मम उच्छुदक्खिणा;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.
‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाजुतिका मम उच्छुदक्खिणा;
देविन्दगुत्ता तिदसेहि रक्खिता, सहस्सनेत्तोरिव नन्दने वने.
‘‘तुवञ्च ¶ भन्ते अनुकम्पकं विदुं, उपेच्च वन्दिं कुसलञ्च पुच्छिसं;
ततो ते उच्छुस्स अदासिं खण्डिकं, पसन्नचित्ता अतुलाय पीतिया’’ति.
उच्छुविमानं दसमं.
११. वन्दनविमानवत्थु
‘‘अभिक्कन्तेन ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे. ¶ …
वण्णो च ते सब्बदिसा पभासती’’ति.
सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूता, दिस्वान समणे सीलवन्ते;
पादानि वन्दित्वा मनं पसादयिं, वित्ता चहं अञ्जलिकं अकासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो ¶ च मे सब्बदिसा पभासती’’ति.
वन्दनविमानं एकादसमं.
१२. रज्जुमालाविमानवत्थु
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
हत्थपादे च विग्गय्ह, नच्चसि सुप्पवादिते.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;
दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.
‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना;
तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.
‘‘वटंसका वातधुता, वातेन सम्पकम्पिता;
तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.
‘‘यापि ते सिरस्मिं माला, सुचिगन्धा मनोरमा;
वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.
‘‘घायसे ¶ तं सुचिगन्धं, रूपं पस्ससि अमानुसं;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘दासी ¶ अहं पुरे आसिं, गयायं ब्राह्मणस्सहं;
अप्पपुञ्ञा अलक्खिका, रज्जुमालाति मं विदुं [विदू (स्या. पी. क.)].
‘‘अक्कोसानं वधानञ्च, तज्जनाय च उग्गता [उक्कता (सी. स्या.)];
कुटं ¶ गहेत्वा निक्खम्म, अगञ्छिं [आगच्छिं (स्या. क.), अगच्छिं (पी.), गच्छिं (सी.)] उदहारिया [उदकहारिया (सी.)].
‘‘विपथे ¶ कुटं निक्खिपित्वा, वनसण्डं उपागमिं;
इधेवाहं मरिस्सामि, को अत्थो [क्वत्थोसि (क.), कीवत्थोपि (स्या.)] जीवितेन मे.
‘‘दळ्हं पासं करित्वान, आसुम्भित्वान पादपे;
ततो दिसा विलोकेसिं,को नु खो वनमस्सितो.
‘‘तत्थद्दसासिं सम्बुद्धं, सब्बलोकहितं मुनिं;
निसिन्नं रुक्खमूलस्मिं, झायन्तं अकुतोभयं.
‘‘तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो;
को नु खो वनमस्सितो, मनुस्सो उदाहु देवता.
‘‘पासादिकं पसादनीयं, वना निब्बनमागतं;
दिस्वा मनो मे पसीदि, नायं यादिसकीदिसो.
‘‘गुत्तिन्द्रियो झानरतो, अबहिग्गतमानसो;
हितो सब्बस्स लोकस्स, बुद्धो अयं [सोयं (सी.)] भविस्सति.
‘‘भयभेरवो दुरासदो, सीहोव गुहमस्सितो;
दुल्लभायं दस्सनाय, पुप्फं ओदुम्बरं यथा.
‘‘सो मं मुदूहि वाचाहि, आलपित्वा तथागतो;
रज्जुमालेति मंवोच, सरणं गच्छ तथागतं.
‘‘ताहं गिरं सुणित्वान, नेलं अत्थवतिं सुचिं;
सण्हं मुदुञ्च वग्गुञ्च, सब्बसोकापनूदनं.
‘‘कल्लचित्तञ्च मं ञत्वा, पसन्नं सुद्धमानसं;
हितो ¶ सब्बस्स लोकस्स, अनुसासि तथागतो.
‘‘इदं दुक्खन्ति मंवोच, अयं दुक्खस्स सम्भवो;
दुक्ख [अयं (सी. स्या. पी.)] निरोधो मग्गो च [दुक्खनिरोधो च (स्या.)], अञ्जसो अमतोगधो.
‘‘अनुकम्पकस्स ¶ कुसलस्स, ओवादम्हि अहं ठिता;
अज्झगा अमतं सन्तिं, निब्बानं पदमच्चुतं.
‘‘साहं अवट्ठितापेमा, दस्सने अविकम्पिनी;
मूलजाताय सद्धाय, धीता बुद्धस्स ओरसा.
‘‘साहं ¶ ¶ रमामि कीळामि, मोदामि अकुतोभया;
दिब्बमालं धारयामि, पिवामि मधुमद्दवं.
‘‘सट्ठितुरियसहस्सानि, पटिबोधं करोन्ति मे;
आळम्बो गग्गरो भीमो, साधुवादी च संसयो.
‘‘पोक्खरो च सुफस्सो च, वीणामोक्खा च नारियो;
नन्दा चेव सुनन्दा च, सोणदिन्ना सुचिम्हिता.
‘‘अलम्बुसा मिस्सकेसी च, पुण्डरीकातिदारुणी [… तिचारुणी (सी.)];
एणीफस्सा सुफस्सा [सुपस्सा (स्या. पी. क.)] च, सुभद्दा [संभद्दा (क.)] मुदुवादिनी.
‘‘एता चञ्ञा च सेय्यासे, अच्छरानं पबोधिका;
ता मं कालेनुपागन्त्वा, अभिभासन्ति देवता.
‘‘हन्द नच्चाम गायाम, हन्द तं रमयामसे;
नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदं.
‘‘असोकं ¶ नन्दनं रम्मं, तिदसानं महावनं;
सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च.
‘‘सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च;
तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;
कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो.
‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;
दक्खिणेय्या मनुस्सानं, पुञ्ञखेत्तानमाकरा;
यत्थ कारं करित्वान, सग्गे मोदन्ति दायका’’ति.
रज्जुमालाविमानं द्वादसमं.
मञ्जिट्ठकवग्गो चतुत्थो निट्ठितो.
तस्सुद्दानं ¶ –
मञ्जिट्ठा ¶ पभस्सरा नागा, अलोमाकञ्जिकदायिका;
विहारचतुरित्थम्बा, पीता उच्छुवन्दनरज्जुमाला च;
वग्गो तेन पवुच्चतीति.
इत्थिविमानं समत्तं.
२. पुरिसविमानं
५. महारथवग्गो
१. मण्डूकदेवपुत्तविमानवत्थु
‘‘को ¶ ¶ ¶ मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति.
‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो;
तव धम्मं सुणन्तस्स, अवधी वच्छपालको.
‘‘मुहुत्तं ¶ चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति.
मण्डूकदेवपुत्तविमानं पठमं.
२. रेवतीविमानवत्थु
[ध. प. २१९ धम्मपदे] ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं;
[ध. प. २२० धम्मपदे] ‘‘तथेव ¶ कतपुञ्ञम्पि, अस्मा लोका परं गतं;
पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं.
[पे. व. ७१४]‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे [अपारुभं द्वारं (सी. स्या.), अपारुतद्वारं (पी. क.)] अदानसीले;
नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुक्खेना’’ति.
इच्चेव ¶ [इच्चेवं (स्या. क.)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;
पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके.
‘‘आदिच्चवण्णं ¶ रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;
कस्सेतमाकिण्णजनं ¶ विमानं, सूरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या.)], उभतो विमानं उपसोभयन्ति;
तं दिस्सति सूरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति.
‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;
तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;
तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति.
‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा;
भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति.
‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं ¶ तया अकतं जीवलोके;
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति.
‘‘किं ¶ नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति;
दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति.
‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;
यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति.
‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके [वणिब्बके (स्या. क.)];
मुसावादेन वञ्चेसि, तं पापं पकतं तया.
‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;
तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते.
‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;
अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.
‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.
‘‘पुरे ¶ तुवं पमज्जित्वा, इदानि परिदेवसि;
सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति.
‘‘को ¶ देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;
‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी.)] मथन्नपानं;
नहि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’.
‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च.
‘‘आरामानि ¶ च रोपिस्सं, दुग्गे सङ्कमनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति;
इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो;
खिपिंसु निरये घोरे, उद्धपादं अवंसिरं.
‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका ¶ समणब्राह्मणानं;
वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति.
रेवतीविमानं दुतियं.
३. छत्तमाणवकविमानवत्थु
‘‘ये ¶ वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो;
पारगतो बलवीरियसमङ्गी [बलवीरसमङ्गी (क.)], तं सुगतं सरणत्थमुपेहि.
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेहि.
‘‘यत्थ ¶ च दिन्न महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेहि.
‘‘न ¶ तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो;
यथा अतुलमिदं महप्पभासं, को ¶ नु त्वं तिदिवा महिं उपागा.
‘‘छिन्दति ¶ रंसी पभङ्करस्स, साधिकवीसतियोजनानि आभा;
रत्तिमपि यथा दिवं करोति, परिसुद्धं विमलं सुभं विमानं.
‘‘बहुपदुमविचित्रपुण्डरीकं, वोकिण्णं कुसुमेहि नेकचित्तं;
अरजविरजहेमजालछन्नं, आकासे तपति यथापि सूरियो.
‘‘रत्तम्बरपीतवससाहि, अगरुपियङ्गुचन्दनुस्सदाहि;
कञ्चनतनुसन्निभत्तचाहि, परिपूरं गगनंव तारकाहि.
‘‘नरनारियो [नरनारी (क.), नारियो (?)] बहुकेत्थनेकवण्णा, कुसुमविभूसिताभरणेत्थ सुमना;
अनिलपमुञ्चिता पवन्ति [पवायन्ति (क.)] सुरभिं, तपनियवितता सुवण्णछन्ना [सुवण्णच्छादना (सी.)].
‘‘किस्स संयमस्स [समदमस्स (सी.)] अयं विपाको, केनासि कम्मफलेनिधूपपन्नो;
यथा ¶ च ते अधिगतमिदं विमानं, तदनुपदं अवचासि इङ्घ पुट्ठो’’ति.
‘‘सयमिध [यमिध (सी. स्या. पी.)] पथे समेच्च माणवेन, सत्थानुसासि अनुकम्पमानो;
तव रतनवरस्स धम्मं सुत्वा, करिस्सामीति च ब्रवित्थ छत्तो.
‘‘जिनवरपवरं ¶ [जिनपवरं (स्या. क.)] उपेहि [उपेमि (बहूसु)] सरणं, धम्मञ्चापि तथेव भिक्खुसङ्घं;
नोति पठमं अवोचहं [अवोचाहं (सी. स्या. क.)] भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘मा च पाणवधं विविधं चरस्सु असुचिं,
न हि पाणेसु असञ्ञतं अवण्णयिंसु सप्पञ्ञा;
नोति पठमं अवोचहं भन्ते,
पच्छा ते वचनं तथेवकासिं.
‘‘मा ¶ च परजनस्स रक्खितम्पि, आदातब्बममञ्ञिथो [ममञ्ञित्थ (सी. पी.)] अदिन्नं;
नोति पठमं अवोचहं भन्ते, पच्छा वचनं तथेवकासिं.
‘‘मा च परजनस्स रक्खितायो, परभरिया अगमा अनरियमेतं;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं;
‘‘मा च वितथं अञ्ञथा अभाणि,
न ¶ हि मुसावादं अवण्णयिंसु सप्पञ्ञा;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘येन च पुरिसस्स अपेति सञ्ञा, तं मज्जं परिवज्जयस्सु सब्बं;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘स्वाहं इध पञ्च सिक्खा करित्वा, पटिपज्जित्वा तथागतस्स धम्मे;
द्वेपथमगमासिं चोरमज्झे, ते मं तत्थ वधिंसु भोगहेतु.
‘‘एत्तकमिदं ¶ ¶ अनुस्सरामि कुसलं, ततो परं न मे विज्जति अञ्ञं;
तेन सुचरितेन कम्मुनाहं [कम्मनाहं (सी.)], उप्पन्नो [उपपन्नो (बहूसु)] तिदिवेसु कामकामी.
‘‘पस्स खणमुहुत्तसञ्ञमस्स, अनुधम्मप्पटिपत्तिया विपाकं;
जलमिव यससा समेक्खमाना, बहुका मं पिहयन्ति हीनकम्मा.
‘‘पस्स कतिपयाय देसनाय, सुगतिञ्चम्हि ¶ गतो सुखञ्च पत्तो;
ये च ते सततं सुणन्ति धम्मं, मञ्ञे ते अमतं फुसन्ति खेमं.
‘‘अप्पम्पि कतं महाविपाकं, विपुलं होति [विपुलफलं (क.)] तथागतस्स धम्मे;
पस्स कतपुञ्ञताय छत्तो, ओभासेति पथविं यथापि सूरियो.
‘‘किमिदं कुसलं किमाचरेम, इच्चेके हि समेच्च मन्तयन्ति;
ते मयं पुनरेव [पुनपि (?)] लद्ध मानुसत्तं, पटिपन्ना विहरेमु सीलवन्तो.
‘‘बहुकारो ¶ अनुकम्पको च सत्था, इति मे सति अगमा दिवा दिवस्स;
स्वाहं उपगतोम्हि सच्चनामं, अनुकम्पस्सु पुनपि सुणेमु [सुणोम (सी.), सुणोमि (स्या.)] धम्मं.
‘‘ये ¶ चिध [येध (सी. स्या. पी.), ये इध (क.)] पजहन्ति कामरागं, भवरागानुसयञ्च पहाय मोहं;
न च ते पुनमुपेन्ति गब्भसेय्यं, परिनिब्बानगता हि सीतिभूता’’ति.
छत्तमाणवकविमानं ततियं.
४. कक्कटकरसदायकविमानवत्थु
‘‘उच्चमिदं ¶ ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता [रुचिरत्थता (स्या. क.) ६४६ गाथायं ‘‘रुचकुपकिण्णं’’ति पदस्स संवण्णना पस्सितब्बा] सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं [वग्गु (सी. क.), वग्गू (स्या.)];
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘सतिसमुप्पादकरो ¶ , द्वारे कक्कटको ठितो;
निट्ठितो जातरूपस्स, सोभति दसपादको.
‘‘तेन ¶ मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति ¶ च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति.
कक्कटकरसदायकविमानं चतुत्थं.
(अनन्तरं पञ्चविमानं यथा कक्कटकरसदायकविमानं तथा वित्थारेतब्बं)
५. द्वारपालविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… ¶ वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितं;
एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
द्वारपालविमानं पञ्चमं.
६. पठमकरणीयविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;
सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं.
‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो;
तत्थ ¶ चित्तं पसादेत्वा, तावतिंसूपगो अहं [अहुं (सी.)].
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमकरणीयविमानं छट्ठं.
७. दुतियकरणीयविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;
सम्मग्गतेसु भिक्खूसु, यत्थ दिन्नं महप्फलं.
‘‘अत्थाय वत मे भिक्खु, अरञ्ञा गाममागतो;
तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियकरणीयविमानं सत्तमं.
८. पठमसूचिविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘यं ददाति न तं होति,
यञ्चेव दज्जा तञ्चेव सेय्यो;
सूचि दिन्ना सूचिमेव सेय्यो.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
पठमसूचिविमानं अट्ठमं.
९. दुतियसूचिविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो ¶ च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो,पुरिमजातिया मनुस्सलोके.
‘‘अद्दसं ¶ विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं सूचिं, पसन्नो सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियसूचिविमानं नवमं.
१०. पठमनागविमानवत्थु
‘‘सुसुक्कखन्धं ¶ ¶ अभिरुय्ह नागं, अकाचिनं दन्तिं बलिं महाजवं;
अभिरुय्ह गजवरं [गजं वरं (स्या.)] सुकप्पितं, इधागमा वेहायसं अन्तलिक्खे.
‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका पदुमिनियो सुफुल्ला;
पदुमेसु च तुरियगणा पवज्जरे, इमा च नच्चन्ति मनोहरायो.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अट्ठेव मुत्तपुप्फानि, कस्सपस्स महेसिनो [भगवतो (स्या. क.)];
थूपस्मिं अभिरोपेसिं, पसन्नो सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमनागविमानं दसमं.
११. दुतियनागविमानवत्थु
‘‘महन्तं ¶ ¶ नागं अभिरुय्ह, सब्बसेतं गजुत्तमं;
वना वनं अनुपरियासि, नारीगणपुरक्खतो;
ओभासेन्तो दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, वङ्गीसेनेव पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, उपासको चक्खुमतो अहोसिं;
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.
‘‘अमज्जपो ¶ नो च मुसा अभाणिं [अभासिं (सी. क.)], सकेन दारेन च तुट्ठो अहोसिं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियनागविमानं एकादसमं.
१२. ततियनागविमानवत्थु
‘‘को ¶ ¶ नु दिब्बेन यानेन, सब्बसेतेन हत्थिना;
तुरियताळितनिग्घोसो, अन्तलिक्खे महीयति.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.
‘‘नम्हि ¶ देवो न गन्धब्बो, नापि [नाम्हि (क.)] सक्को पुरिन्ददो;
सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति.
‘‘पुच्छाम देवं सुधम्मं [देव सुधम्म (स्या.), देव सुधम्मं (क.)], पुथुं कत्वान अञ्जलिं;
किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति.
‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे;
तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति.
ततियनागविमानं द्वादसमं.
१३. चूळरथविमानवत्थु
‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि;
खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति [वनाचरोति (स्या. क.)].
‘‘अस्सकाधिपतिस्साहं ¶ , भन्ते पुत्तो वनेचरो;
नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू [विदुं (सी.)].
‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनं;
मिगं तञ्चेव [मिगं गन्त्वेव (स्या.), मिगवधञ्च (क.)] नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति.
‘‘स्वागतं ¶ ते महापुञ्ञ, अथो ते अदुरागतं;
एत्तो उदकमादाय, पादे पक्खालयस्सु ते.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
राजपुत्त ततो पित्वा [पीत्वा (सी. स्या.)], सन्थतस्मिं उपाविसा’’ति.
‘‘कल्याणी वत ते वाचा, सवनीया महामुनि;
नेला अत्थवती [चत्थवती (सी.)] वग्गु, मन्त्वा [मन्ता (स्या. पी. क.)] अत्थञ्च भाससि [भाससे (सी.)].
‘‘का ¶ ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो;
तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति.
‘‘अहिंसा ¶ सब्बपाणीनं, कुमारम्हाक रुच्चति;
थेय्या च अतिचारा च, मज्जपाना च आरति.
‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता;
दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसियाति.
‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि;
राजपुत्त ¶ विजानाहि, अत्तानं परिमोचया’’ति.
‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसं;
काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति.
‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसं;
यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो.
‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;
पहूतधनधञ्ञासे, तेपि नो [तेपि न (बहूसु)] अजरामरा.
‘‘यदि ते सुता अन्धकवेण्डुपुत्ता [अन्धकवेण्हुपुत्ता (सी.), अण्डकवेण्डपुत्ता (स्या. क.)], सूरा वीरा विक्कन्तप्पहारिनो;
तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
एते चञ्ञे च जातिया, तेपि नो अजरामरा.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.
‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.
‘‘भावितत्तापि ¶ अरहन्तो, कतकिच्चा अनासवा;
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.
‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;
निज्झत्तोम्हि ¶ सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति.
‘‘मा ¶ मं त्वं सरणं गच्छ, तमेव सरणं वज [भज (क.)];
सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति.
‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस;
अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति.
‘‘पुरत्थिमस्मिं ¶ जनपदे, ओक्काककुलसम्भवो;
तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति.
‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस;
योजनानि सहस्सानि, गच्छेय्यं [गच्छे (स्या. पी. क.)] पयिरुपासितुं.
‘‘यतो च खो [यता खो (पी. क.)] परिनिब्बुतो, सत्था तुम्हाक मारिस;
निब्बुतम्पि [परिनिब्बुतं (स्या. क.)] महावीरं, गच्छामि सरणं अहं.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.
‘‘सहस्सरंसीव यथा महप्पभो, दिसं यथा भाति नभे अनुक्कमं;
तथापकारो [तथप्पकारो (सी. स्या.)] तवायं [तवयं (सी. पी.)] महारथो, समन्ततो ¶ योजनसत्तमायतो.
‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो;
लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता.
‘‘सीसञ्चिदं ¶ वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितं;
युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा.
‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो;
पुच्छामि ताहं यसवन्त कोविदं [कोविद (क.)], कथं तया लद्धो अयं उळारो’’ति.
‘‘सुजातो ¶ नामहं भन्ते, राजपुत्तो पुरे अहुं;
त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि.
‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो;
इमं सुजात पूजेहि, तं ते अत्थाय हेहिति.
‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो;
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.
‘‘नन्दने ¶ च वने [नन्दनोपवने (सी.), नन्दने पवने (स्या. क.)] रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
चूळरथविमानं तेरसमं.
१४. महारथविमानवत्थु
‘‘सहस्सयुत्तं ¶ ¶ हयवाहनं सुभं, आरुय्हिमं सन्दनं नेकचित्तं;
उय्यानभूमिं अभितो अनुक्कमं, पुरिन्ददो भूतपतीव वासवो.
‘‘सोवण्णमया ते रथकुब्बरा उभो, फलेहि [थलेहि (सी.)] अंसेहि अतीव सङ्गता;
सुजातगुम्बा नरवीरनिट्ठिता, विरोचती पन्नरसेव चन्दो.
‘‘सुवण्णजालावततो ¶ रथो अयं, बहूहि नानारतनेहि चित्तितो;
सुनन्दिघोसो च सुभस्सरो च, विरोचती चामरहत्थबाहुभि.
‘‘इमा च नाभ्यो मनसाभिनिम्मिता, रथस्स पादन्तरमज्झभूसिता;
इमा च नाभ्यो सतराजिचित्तिता, सतेरता विज्जुरिवप्पभासरे.
‘‘अनेकचित्तावततो ¶ रथो अयं, पुथू च नेमी च सहस्सरंसिको;
तेसं सरो सुय्यति [सूयति (सी.)] वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं.
‘‘सिरस्मिं ¶ चित्तं मणिचन्दकप्पितं, सदा विसुद्धं रुचिरं पभस्सरं;
सुवण्णराजीहि अतीव सङ्गतं, वेळुरियराजीव अतीव सोभति.
‘‘इमे च वाळी मणिचन्दकप्पिता, आरोहकम्बू सुजवा ब्रहूपमा.
ब्रहा महन्ता बलिनो महाजवा, मनो तवञ्ञाय तथेव सिंसरे [सब्बरे (क.), सप्परे (?)].
‘‘इमे च सब्बे सहिता चतुक्कमा, मनो तवञ्ञाय तथेव सिंसरे;
समं वहन्ता मुदुका अनुद्धता, आमोदमाना तुरगान [तुरङ्गान (क.)] मुत्तमा.
‘‘धुनन्ति वग्गन्ति पतन्ति [पवत्तन्ति (पी. क.)] चम्बरे, अब्भुद्धुनन्ता सुकते पिळन्धने;
तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं ¶ तुरियमिवप्पवादितं.
‘‘रथस्स ¶ घोसो अपिळन्धनान च, खुरस्स नादो [नादी (स्या.), नादि (पी. क.)] अभिहिंसनाय च;
घोसो सुवग्गू समितस्स सुय्यति, गन्धब्बतूरियानि विचित्रसंवने.
‘‘रथे ठिता ता मिगमन्दलोचना, आळारपम्हा हसिता पियंवदा;
वेळुरियजालावतता तनुच्छवा, सदेव गन्धब्बसूरग्गपूजिता.
‘‘ता रत्तरत्तम्बरपीतवाससा, विसालनेत्ता अभिरत्तलोचना;
कुले सुजाता सुतनू सुचिम्हिता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘ता कम्बुकेयूरधरा सुवाससा, सुमज्झिमा ऊरुथनूपपन्ना;
वट्टङ्गुलियो सुमुखा सुदस्सना, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘अञ्ञा सुवेणी सुसु मिस्सकेसियो, समं विभत्ताहि पभस्सराहि च;
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘आवेळिनियो ¶ पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता [वोसिता (स्या.), भूसिता (क.)];
अनुब्बता ¶ ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘ता ¶ मालिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता;
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘कण्ठेसु ¶ ते यानि पिळन्धनानि, हत्थेसु पादेसु तथेव सीसे;
ओभासयन्ती दस सब्बसो दिसा, अब्भुद्दयं सारदिकोव भाणुमा.
‘‘वातस्स वेगेन च सम्पकम्पिता, भुजेसु माला अपिळन्धनानि च;
मुञ्चन्ति घोसं रूचिरं सुचिं सुभं, सब्बेहि विञ्ञूहि सुतब्बरूपं.
‘‘उय्यानभूम्या च दुवद्धतो ठिता, रथा ¶ च नागा तूरियानि च सरो;
तमेव देविन्द पमोदयन्ति, वीणा यथा पोक्खरपत्तबाहुभि.
‘‘इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं [हदयेरितं पति (सी.), हदयेरितम्पि तं (स्या.)];
पवज्जमानासु अतीव अच्छरा, भमन्ति कञ्ञा पदुमेसु सिक्खिता.
‘‘यदा च गीतानि च वादितानि च, नच्चानि चिमानि [चेमानि (सी.)] समेन्ति एकतो;
अथेत्थ नच्चन्ति अथेत्थ अच्छरा, ओभासयन्ती उभतो वरित्थियो.
‘‘सो मोदसि तुरियगणप्पबोधनो, महीयमानो वजिरावुधोरिव;
इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;
उपोसथं कं वा [उपोसथं किं व (स्या.)] तुवं उपावसि, कं [किं (स्या.)] धम्मचरियं वतमाभिरोचयि.
‘‘नयीदमप्पस्स ¶ कतस्स [नयिदं अप्पस्स कतस्स (सी. स्या.), सासेदं अप्पकतस्स (क.)] कम्मुनो, पुब्बे सुचिण्णस्स उपोसथस्स वा;
इद्धानुभावो ¶ विपुलो अयं तव, यं देवसङ्घं अभिरोचसे भुसं.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलन्ति.
‘‘जितिन्द्रियं बुद्धमनोमनिक्कमं, नरुत्तमं कस्सपमग्गपुग्गलं;
अवापुरन्तं अमतस्स द्वारं, देवातिदेवं सतपुञ्ञलक्खणं.
‘‘तमद्दसं कुञ्जरमोघतिण्णं, सुवण्णसिङ्गीनदबिम्बसादिसं;
दिस्वान तं खिप्पमहुं सुचीमनो, तमेव दिस्वान सुभासितद्धजं.
‘‘तमन्नपानं अथवापि चीवरं, सुचिं पणीतं रससा उपेतं;
पुप्फाभिक्किणम्हि सके निवेसने, पतिट्ठपेसिं स असङ्गमानसो.
‘‘तमन्नपानेन ¶ च चीवरेन च, खज्जेन भोज्जेन च सायनेन च;
सन्तप्पयित्वा ¶ द्विपदानमुत्तमं, सो सग्गसो देवपुरे रमामहं.
‘‘एतेनुपायेन इमं निरग्गळं, यञ्ञं यजित्वा तिविधं विसुद्धं.
पहायहं मानुसकं समुस्सयं, इन्दूपमो [इन्दस्समो (स्या. क.)] देवपुरे रमामहं.
‘‘आयुञ्च ¶ वण्णञ्च सुखं बलञ्च, पणीतरूपं अभिकङ्खता मुनि;
अन्नञ्च पानञ्च बहुं सुसङ्खतं, पतिट्ठपेतब्बमसङ्गमानसे.
[कथा. ७९९]‘‘नयिमस्मिं लोके परस्मिं [नयिमस्मिं वा लोके परस्मिं (कथावत्थु ७९९), नयिमस्मि लोके व परस्मि (?)] वा पन, बुद्धेन सेट्ठो व समो व विज्जति;
आहुनेय्यानं [यमाहुनेय्यानं (क.)] परमाहुतिं गतो, पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति.
महारथविमानं चुद्दसमं.
महारथवग्गो पञ्चमो निट्ठितो.
तस्सुद्दानं ¶ –
मण्डूको रेवती छत्तो, कक्कटो द्वारपालको;
द्वे करणीया द्वे सूचि, तयो नागा च द्वे रथा;
पुरिसानं पठमो वग्गो पवुच्चतीति.
भाणवारं ततियं निट्ठितं.
६. पायासिवग्गो
१. पठमअगारियविमानवत्थु
‘‘यथा ¶ ¶ ¶ वनं चित्तलतं पभासति [पकासति (क.)], उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमअगारियविमानं पठमं.
२. दुतियअगारियविमानवत्थु
‘‘यथा ¶ वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं ¶ तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियअगारियविमानं दुतियं.
३. फलदायकविमानवत्थु
‘‘उच्चमिदं ¶ ¶ ¶ मणिथूणं विमानं, समन्ततो सोळस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा ¶ च वीणा पवदन्ति वग्गुं;
अट्ठट्ठका सिक्खिता साधुरूपा, दिब्बा च कञ्ञा तिदसचरा उळारा;
नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘फलदायी फलं विपुलं लभति, ददमुजुगतेसु पसन्नमानसो;
सो हि पमोदति [मोदति (सी. स्या. पी.)] सग्गगतो तिदिवे [तत्थ (क.)], अनुभोति च पुञ्ञफलं विपुलं.
‘‘तवेवाहं [तथेवाहं (सी. स्या. पी.)] महामुनि, अदासिं चतुरो फले.
‘‘तस्मा हि फलं अलमेव दातुं, निच्चं मनुस्सेन सुखत्थिकेन;
दिब्बानि वा पत्थयता सुखानि, मनुस्ससोभग्गतमिच्छता वा.
‘‘तेन ¶ मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
फलदायकविमानं ततियं.
४. पठमउपस्सयदायकविमानवत्थु
‘‘चन्दो ¶ ¶ यथा विगतवलाहके नभे, ओभासयं गच्छति अन्तलिक्खे;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावा, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, उपस्सयं अरहतो अदम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
पठमउपस्सयदायकविमानं चतुत्थं.
५. दुतियउपस्सयदायकविमानवत्थु
सूरियो ¶ ¶ यथा विगतवलाहके नभे…पे….
(यथा पुरिमविमानं तथा वित्थारेतब्बं).
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियउपस्सयदायकविमानं पञ्चमं.
६. भिक्खादायकविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान भिक्खुं तसितं किलन्तं;
एकाहं भिक्खं पटिपादयिस्सं, समङ्गि भत्तेन तदा अकासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
भिक्खादायकविमानं छट्ठं.
७. यवपालकविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, अहोसिं यवपालको;
अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं.
‘‘तस्स ¶ अदासहं भागं, पसन्नो सेहि पाणिभि;
कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
यवपालकविमानं सत्तमं.
८. पठमकुण्डलीविमानवत्थु
‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे ¶ विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते;
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमकुण्डलीविमानं अट्ठमं.
९. दुतियकुण्डलीविमानवत्थु
‘‘अलङ्कतो ¶ ¶ मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, दिस्वान समणे साधुरूपे [सीलवन्ते (क.)];
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते सीलवन्ते पसन्ने [सीलवतूपपन्ने (क. सी. क.)];
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च ¶ दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियकुण्डलीविमानं नवमं.
१०. (उत्तर) पायासिविमानवत्थु
‘‘या ¶ देवराजस्स सभा सुधम्मा, यत्थच्छति देवसङ्घो समग्गो;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, रञ्ञो पायासिस्स अहोसिं माणवो;
लद्धा धनं संविभागं अकासिं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च ¶ दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे. ¶ …वण्णो च मे सब्बदिसा पभासती’’ति.
(उत्तर) पायासिविमानं [उत्तरविमानं (सी. स्या. अट्ठ.)] दसमं.
पायासिवग्गो छट्ठो निट्ठितो.
तस्सुद्दानं –
द्वे अगारिनो फलदायी, द्वे उपस्सयदायी भिक्खाय दायी;
यवपालको चेव द्वे, कुण्डलिनो पायासीति [पाठभेदो नत्थि];
पुरिसानं दुतियो वग्गो पवुच्चतीति.
७. सुनिक्खित्तवग्गो
१. चित्तलताविमानवत्थु
‘‘यथा ¶ ¶ ¶ वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं [अभरिं (सी. स्या.)], पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासि.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
चित्तलताविमानं पठमं.
२. नन्दनविमानवत्थु
‘‘यथा ¶ वनं नन्दनं [नन्दनं चित्तलतं (सी. स्या. क.), नन्दवनं (क.)] पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
नन्दनविमानं दुतियं.
३. मणिथूणविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं [चङ्कमनं (सी.), चङ्कमं (स्या.), समकं (क. सी.)] अकासिं;
आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
मणिथूणविमानं ततियं.
४. सुवण्णविमानवत्थु
‘‘सोवण्णमये ¶ पब्बतस्मिं, विमानं सब्बतोपभं;
हेमजालपटिच्छन्नं [हेमजालकपच्छन्नं (सी.)], किङ्किणि [किङ्कणिक (स्या. क.), किङ्किणिक (पी.)] जालकप्पितं.
‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
एकमेकाय अंसिया, रतना सत्त निम्मिता.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो;
गोपाणसीगणा पीता, कूटं धारेन्ति निम्मिता.
‘‘सोपाणानि ¶ च चत्तारि, निम्मिता चतुरो दिसा;
नानारतनगब्भेहि ¶ , आदिच्चोव विरोचति.
‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता;
दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.
‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
‘‘दानस्स ¶ ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो;
विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि.
‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च [पच्चग्गञ्च (सी.), पच्चग्घञ्च (?)] विलेपनं;
विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा;
तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने.
‘‘नन्दने च वने [नन्दने पवने (सी. स्या.)] रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
सुवण्णविमानं चतुत्थं.
५. अम्बविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा ¶ सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘गिम्हानं ¶ पच्छिमे मासे, पतपन्ते [पतापन्ते (स्या.), पतापेन्ते (क.)] दिवङ्करे;
परेसं भतको पोसो, अम्बाराममसिञ्चति.
‘‘अथ ¶ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो;
किलन्तरूपो कायेन, अकिलन्तोव चेतसा.
‘‘तञ्च ¶ दिस्वान आयन्तं, अवोचं अम्बसिञ्चको;
साधु तं [साधुकं (क.)] भन्ते न्हापेय्यं, यं ममस्स सुखावहं.
‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरं;
निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो.
‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो;
न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं.
‘‘अम्बो ¶ च सित्तो समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकं;
इति सो पीतिया कायं, सब्बं फरति अत्तनो.
‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया;
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.
‘‘नन्दने च वने रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
अम्बविमानं पञ्चमं.
६. गोपालविमानवत्थु
‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके;
आमुत्तहत्थाभरणं यसस्सिं [आमुत्तहत्थाभरणो यसस्सी (स्या. पी. क.)], दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘अलङ्कतो ¶ ¶ मल्यधरो [मालभारी (सी.), मालधरी (क.)] सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो;
ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं.
‘‘द्वयज्ज ¶ किच्चं उभयञ्च कारियं, इच्चेवहं [इच्चेवं (क.)] भन्ते तदा विचिन्तयिं;
ततो च सञ्ञं पटिलद्धयोनिसो, ददामि भन्तेति खिपिं अनन्तकं.
‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनं;
ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो.
‘‘स्वाहं ¶ अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं [मुञ्चित्व नन्तकं (सी.), मुञ्चित्वा अनन्तकं (स्या.)];
अहासि कुम्मासं ममानुकम्पया [ममानुकम्पिया (पी. क.), ममानुकम्पाय (स्या.)], ततो चुतो कालकतोम्हि देवता.
‘‘तदेव ¶ कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिपादयामि तं.
‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.
‘‘इमस्मिं ¶ लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति.
गोपालविमानं छट्ठं.
७. कण्डकविमानवत्थु
‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो;
समन्ता अनुपरियाति, तारकाधिपती ससी.
‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च;
अतिरोचति वण्णेन, उदयन्तोव रंसिमा.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता;
कूटागारा ¶ सुभा रम्मा, पासादो ते सुमापितो.
‘‘रम्मा ¶ ¶ च ते पोक्खरणी, पुथुलोमनिसेविता;
अच्छोदका विप्पसन्ना, सोवण्णवालुकसन्थता.
‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोत्थता (क.), समोगता (स्या.)];
सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता.
‘‘तस्सा ¶ ते उभतो पस्से, वनगुम्बा सुमापिता;
उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं.
‘‘सोवण्णपादे पल्लङ्के, मुदुके गोणकत्थते [चोलसन्थते (सी.)];
निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा.
‘‘सब्बाभरणसञ्छन्ना, नानामालाविभूसिता;
रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि.
‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च;
रमसि रतिसम्पन्नो, नच्चगीते सुवादिते.
‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा;
गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा.
‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे;
सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं.
‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि;
सो मं मुदूहि पाणीहि, जालि [जाल (सी.)] तम्बनखेहि च.
‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि;
अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं.
‘‘तं ¶ मे गिरं सुणन्तस्स, हासो मे विपुलो अहु;
उदग्गचित्तो सुमनो, अभिसीसिं [अभिसिंसिं (सी.), अभिसीसि (पी.)] तदा अहं.
‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसं;
उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं.
‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे [दिवङ्करे (स्या. क.)];
ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि.
‘‘तस्स ¶ तम्बनखे पादे, जिव्हाय परिलेहिसं;
गच्छन्तञ्च महावीरं, रुदमानो उदिक्खिसं.
‘‘अदस्सनेनहं ¶ तस्स, सक्यपुत्तस्स सिरीमतो;
अलत्थं गरुकाबाधं, खिप्पं मे मरणं अहु.
‘‘तस्सेव आनुभावेन, विमानं आवसामिदं;
सब्बकामगुणोपेतं ¶ , दिब्बं देवपुरम्हि च.
‘‘यञ्च मे अहुवा हासो, सद्दं सुत्वान बोधिया;
तेनेव कुसलमूलेन, फुसिस्सं आसवक्खयं.
‘‘सचे हि भन्ते गच्छेय्यासि, सत्थु बुद्धस्स सन्तिके;
ममापि नं वचनेन, सिरसा वज्जासि वन्दनं.
‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गलं;
दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति.
सो कतञ्ञू कतवेदी, सत्थारं उपसङ्कमि;
सुत्वा गिरं चक्खुमतो, धम्मचक्खुं विसोधयि.
विसोधेत्वा दिट्ठिगतं, विचिकिच्छं वतानि च;
वन्दित्वा सत्थुनो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (क.)].
कण्डकविमानं सत्तमं.
८. अनेकवण्णविमानवत्थु
‘‘अनेकवण्णं ¶ ¶ दरसोकनासनं, विमानमारुय्ह अनेकचित्तं;
परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि.
‘‘समस्समो नत्थि कुतो पनुत्तरो [उत्तरि (क.)], यसेन पुञ्ञेन च इद्धिया च;
सब्बे च देवा तिदसगणा समेच्च, तं ¶ तं नमस्सन्ति ससिंव देवा;
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको;
पुथुज्जनो अननुबोधोहमस्मि [अनवबोधोहमस्मिं (सी.), अननुबोधोहमासिं (?)], सो सत्त वस्सानि परिब्बजिस्सहं [पब्बजिस्सहं (स्या. क.), पब्बजिसाहं (पी.)].
‘‘सोहं ¶ सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो;
रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं.
‘‘न ¶ मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिं;
पूजेथ नं पूजनीयस्स [पूजनेय्यस्स (स्या. क.)] धातुं, एवं ¶ किर सग्गमितो गमिस्सथ.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च दिब्बं अनुभोमि अत्तना;
मोदामहं तिदसगणस्स मज्झे, न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति.
अनेकवण्णविमानं अट्ठमं.
९. मट्ठकुण्डलीविमानवत्थु
[पे. व. १८६] ‘‘अलङ्कतो ¶ मट्ठकुण्डली [मट्टकुण्डली (सी.)], मालधारी हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.
‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि [जहिस्सं (सी.), जहिस्सामि (स्या. पी.)] जीवित’’न्ति.
‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या.), लोहितङ्कमयं (सी.), लोहमयं (कत्थचि)] अथ रूपियमयं;
आचिक्ख [आचिक्खथ (क.)] मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.
सो ¶ माणवो तस्स पावदि, ‘‘चन्दिमसूरिया उभयेत्थ दिस्सरे;
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.
‘‘बालो ¶ खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दिमसूरिये’’ति.
‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;
पेतो [पेतो पन (सी. स्या.)] कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.
‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही ¶ [अब्बूळ्ह (पी.), अब्बूळ्हं (स्या. क.)] वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं ¶ ¶ अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, वत सुत्वान माणवाति.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.
‘‘यञ्च [यं (क.)] कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;
स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति [पत्तोति (सी. स्या. पी.)].
‘‘अप्पं ¶ वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;
उपोसथकम्मं वा [उपोसथकम्मञ्च (क.)] तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.
‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;
बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.
‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं ¶ अकरिं तथागतस्स;
ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.
‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको;
अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति.
‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता ¶ ¶ विरमामि खिप्पं, लोके ¶ अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.
मट्ठकुण्डलीविमानं नवमं.
१०. सेरीसकविमानवत्थु
[पे. व. ६०४] सुणोथ ¶ ¶ यक्खस्स च वाणिजान च, समागमो यत्थ तदा अहोसि;
यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे.
‘‘यो सो अहु राजा पायासि नाम [नामो (सी.)], भुम्मानं सहब्यगतो यसस्सी;
सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति.
‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे;
सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कं भया [धङ्कंभया (क.)] नट्ठमना मनुस्सा.
‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो;
अञ्ञत्र पंसूहि च वालुकाहि च, तताहि ¶ उण्हाहि च दारुणाहि च.
‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यं;
लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो.
‘‘अथ ¶ तुम्हे केन [केन नु (स्या. क.)] वण्णेन, किमासमाना इमं पदेसं हि;
अनुपविट्ठा सहसा समेच्च, लोभा भया अथ वा सम्पमूळ्हा’’ति.
‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तं;
ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना.
‘‘दिवा ¶ पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना,
एतेन वेगेन आयाम सब्बे [सब्बे ते (क.)], रत्तिं मग्गं पटिपन्ना विकाले.
‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे;
सुदुग्गमे ¶ वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता.
‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख;
ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति.
‘‘पारं समुद्दस्स इमञ्च वण्णुं [वनं (स्या.), वण्णं (क.)], वेत्ताचरं [वेत्तं परं (स्या.), वेत्ताचारं (क.)] सङ्कुपथञ्च मग्गं;
नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु.
‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना;
यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति.
‘‘इतोपि ¶ अच्छेरतरं कुमार, न तो सुतं वा अथ वापि दिट्ठं;
अतीतमानुस्सकमेव सब्बं, दिस्वान तप्पाम अनोमवण्णं.
‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या ¶ [पहूतमाल्या (स्या.)] बहुपुण्डरीका;
दुमा चिमे [दुमा च ते (स्या. क.)] निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति.
‘‘वेळूरियथम्भा ¶ सतमुस्सितासे, सिलापवाळस्स च आयतंसा;
मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे.
‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानं;
रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं.
‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपाणफलूपपन्नो;
दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी.)], अतीव निज्झानखमो मनुञ्ञो.
‘‘रतनन्तरस्मिं ¶ बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन;
मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय.
‘‘सो ¶ मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे;
अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क.)].
‘‘देवो ¶ नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो;
पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति.
‘‘सेरीसको [सेरिस्सको (सी. स्या.)] नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो;
इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति.
‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नं;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि ¶ मे लद्धमिदं मनुञ्ञ’’न्ति.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति.
‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानं;
नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं.
‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो;
सो मे तदा धम्मकथं अभासि [अकासि (सी.)], दिट्ठिविसूकानि विनोदयी मे.
‘‘ताहं ¶ तस्स [ताहं (क.)] धम्मकथं सुणित्वा, उपासकत्तं पटिवेदयिस्सं;
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं;
अमज्जपो ¶ नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो.
‘‘तं ¶ मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति.
‘‘सच्चं ¶ किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानं;
यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी.
‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो;
तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति.
‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव;
जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति.
‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी.), इमेपि सिरीसवना च (पी. क.)] ताता, दिब्बा [दिब्बा च (पी. क.)] गन्धा सुरभी [सुरभिं (सी. क.)] सम्पवन्ति [सम्पवायन्ति (क.)];
ते सम्पवायन्ति इमं विमानं, दिवा ¶ च रत्तो च तमं निहन्त्वा.
‘‘इमेसञ्च ¶ खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका;
मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो.
‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता;
आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति [समुच्छितोस्मीति (पी. क.)].
‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय;
ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति.
‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ;
तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति.
‘‘गन्त्वा ¶ मयं सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना;
यथापयोगा परिपुण्णचागा, काहाम ¶ सेरीसमहं उळार’’न्ति.
‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ;
पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ.
‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो;
सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा.
‘‘सञ्जानमानो ¶ न मुसा भणेय्य, परूपघाताय न चेतयेय्य;
वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य.
‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो;
सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति.
‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु;
मातापितूनञ्च यो [सो (?)] अच्चयेन, नेक्खम्मपोणो ¶ चरिस्सति ब्रह्मचरियं.
‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य;
सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं.
‘‘तं ¶ कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे;
अञ्ञत्र तेनिह भस्मी [भस्मि (स्या.), भस्म (क.)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे;
तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.
‘‘किं नाम सो किञ्च करोति कम्मं,
किं नामधेय्यं किं पन तस्स गोत्तं;
मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि;
लाभा हि तस्स, यस्स तुवं पिहेसी’’ति.
‘‘यो ¶ ¶ कप्पको सम्भवनामधेय्यो,
उपासको कोच्छफलूपजीवी;
जानाथ नं तुम्हाकं पेसियो सो,
मा ¶ खो नं हीळित्थ सुपेसलो सो’’ति.
‘‘जानामसे यं त्वं पवदेसि [वदेसि (सी.)] यक्ख,
न खो नं जानाम स एदिसोति;
मयम्पि नं पूजयिस्साम यक्ख,
सुत्वान तुय्हं वचनं उळार’’न्ति.
‘‘ये केचि इमस्मिं सत्थे मनुस्सा,
दहरा महन्ता अथवापि मज्झिमा;
सब्बेव ते आलम्बन्तु विमानं,
पस्सन्तु पुञ्ञानं फलं कदरिया’’ति.
ते तत्थ सब्बेव ‘अहं पुरे’ति,
तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी.)];
सब्बेव ते आलम्बिंसु विमानं,
मसक्कसारं विय वासवस्स.
ते ¶ तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु;
पाणातिपाता विरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु;
अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा;
पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं.
‘‘गन्त्वान ¶ ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी. क.)] पत्थयाना;
यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं.
‘‘गन्त्वान ¶ ते सङ्घरं सोत्थिवन्तो,
पुत्तेहि दारेहि समङ्गिभूता;
आनन्दी वित्ता [आनन्दचित्ता (स्या.), आनन्दीचित्ता (क.)] सुमना पतीता,
अकंसु सेरीसमहं उळारं;
सेरीसकं ते परिवेणं मापयिंसु.
एतादिसा सप्पुरिसान सेवना,
महत्थिका धम्मगुणान सेवना;
एकस्स अत्थाय उपासकस्स,
सब्बेव सत्ता सुखिता [सुखिनो (पी. क.)] अहेसुन्ति.
सेरीसकविमानं दसमं.
११. सुनिक्खित्तविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा ¶ सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ ‘तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘दुन्निक्खित्तं मालं सुनिक्खिपित्वा, पतिट्ठपेत्वा सुगतस्स थूपे;
महिद्धिको चम्हि महानुभावो, दिब्बेहि कामेहि समङ्गिभूतो.
‘‘तेन मेतादिसो वण्णो,
तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा,
ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव,
मनुस्सभूतो यमहं अकासिं;
तेनम्हि ¶ एवं जलितानुभावो,
वण्णो च मे सब्बदिसा पभासती’’ति.
सुनिक्खित्तविमानं एकादसमं.
सुनिक्खित्तवग्गो सत्तमो निट्ठितो.
तस्सुद्दानं ¶ –
द्वे दलिद्दा वनविहारा, भतको गोपालकण्डका;
अनेकवण्णमट्ठकुण्डली, सेरीसको सुनिक्खित्तं;
पुरिसानं ततियो वग्गो पवुच्चतीति.
भाणवारं चतुत्थं निट्ठितं.
विमानवत्थुपाळि निट्ठिता.