📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरगाथा-अट्ठकथा
(दुतियो भागो)
४. चतुक्कनिपातो
१. नागसमालत्थेरगाथावण्णना
अलङ्कतातिआदिका ¶ ¶ आयस्मतो नागसमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गिम्हसमये सूरियातपसन्तत्ताय ¶ भूमिया गच्छन्तं सत्थारं ¶ दिस्वा पसन्नमानसो छत्तं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा नागसमालोति लद्धनामो वयप्पत्तो ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किञ्चि कालं भगवतो उपट्ठाको अहोसि. सो एकदिवसं नगरं पिण्डाय पविट्ठो अलङ्कतपटियत्तं अञ्ञतरं नच्चकिं महापथे तूरियेसु वज्जन्तेसु नच्चन्तिं दिस्वा, ‘‘अयं चित्तकिरियवायोधातुविप्फारवसेन करजकायस्स तथा तथा परिवत्ति, अहो अनिच्चा सङ्खारा’’ति खयवयं पट्ठपेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.३७-४८) –
‘‘अङ्गारजाता पथवी, कुक्कुळानुगता मही;
पदुमुत्तरो भगवा, अब्भोकासम्हि चङ्कमि.
‘‘पण्डरं ¶ छत्तमादाय, अद्धानं पटिपज्जहं;
तत्थ दिस्वान सम्बुद्धं, वित्ति मे उपपज्जथ.
‘‘मरीचियोत्थटा भूमि, अङ्गाराव मही अयं;
उपहन्ति महावाता, सरीरस्सासुखेपना.
‘‘सीतं उण्हं विहनन्तं, वातातपनिवारणं;
पटिग्गण्ह इमं छत्तं, फस्सयिस्सामि निब्बुतिं.
‘‘अनुकम्पको कारुणिको, पदुमुत्तरो महायसो;
मम सङ्कप्पमञ्ञाय, पटिग्गण्हि तदा जिनो.
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.
‘‘अयं मे पच्छिमा जाति, चरिमो वत्तते भवो;
अज्जापि सेतच्छत्तं मे, सब्बकालं धरीयति.
‘‘सतसहस्सितो कप्पे, यं छत्तमददिं तदा;
दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा –
‘‘अलङ्कता ¶ सुवसना, मालिनी चन्दनुस्सदा;
मज्झे महापथे नारी, तूरिये नच्चति नट्टकी.
‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो ¶ चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
चतूहि गाथाहि अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकासि.
तत्थ अलङ्कताति हत्थूपगादिआभरणेहि अलङ्कतगत्ता. सुवसनाति सुन्दरवसना सोभनवत्थनिवत्था. मालिनीति मालाधारिनी पिळन्धितपुप्फमाला. चन्दनुस्सदाति चन्दनानुलेपलित्तसरीरा. मज्झे महापथे नारी, तूरिये नच्चति नट्टकीति यथावुत्तट्ठाने एका नारी नट्टकी नाटकित्थी नगरवीथिया मज्झे पञ्चङ्गिके तूरिये वज्जन्ते नच्चति, यथापट्ठपितं नच्चं करोति.
पिण्डिकायाति भिक्खाय. पविट्ठोहन्ति नगरं पविट्ठो अहं. गच्छन्तो नं उदिक्खिसन्ति नगरवीथियं गच्छन्तो परिस्सयपरिहरणत्थं वीथिं ओलोकेन्तो तं नट्टकिं ओलोकेसिं. किं विय? मच्चुपासंव ओड्डितन्ति यथा मच्चुस्स मच्चुराजस्स पासभूतो रूपादिको ओड्डितो लोके अनुविचरित्वा ठितो एकंसेन सत्तानं अनत्थावहो, एवं ¶ सापि अप्पटिसङ्खाने ठितानं अन्धपुथुज्जनानं एकंसतो अनत्थावहाति मच्चुपाससदिसी वुत्ता.
ततोति तस्मा मच्चुपाससदिसत्ता. मेति मय्हं. मनसीकारो योनिसो उदपज्जथाति ‘‘अयं अट्ठिसङ्घातो न्हारुसम्बन्धो मंसेन अनुपलित्तो छविया पटिच्छन्नो असुचिदुग्गन्धजेगुच्छपटिक्कूलो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो ईदिसे विकारे दस्सेती’’ति एवं योनिसो मनसिकारो उप्पज्जि. आदीनवो पातुरहूति एवं कायस्स सभावूपधारणमुखेन तस्स च तंनिस्सितानञ्च चित्तचेतसिकानं उदयब्बयं सरसपभङ्गुतञ्च मनसि करोतो तेसु च यक्खरक्खसादीसु विय भयतो उपट्ठहन्तेसु तत्थ मे अनेकाकारआदीनवो दोसो पातुरहोसि. तप्पटिपक्खतो च निब्बाने आनिसंसो. निब्बिदा समतिट्ठथाति निब्बिन्दनं आदीनवानुपस्सनानुभावसिद्धं निब्बिदाञाणं मम हदये सण्ठासि, मुहुत्तम्पि ¶ तेसं रूपारूपधम्मानं गहणे चित्तं नाहोसि, अञ्ञदत्थु मुञ्चितुकामतादिवसेन तत्थ उदासीनमेव जातन्ति अत्थो.
ततोति ¶ विपस्सनाञाणतो परं. चित्तं विमुच्चि मेति लोकुत्तरभावनाय वत्तमानाय मग्गपटिपाटिया सब्बकिलेसेहि मम चित्तं विमुत्तं अहोसि. एतेन फलुप्पत्तिं दस्सेति. मग्गक्खणे हि किलेसा विमुच्चन्ति नाम, फलक्खणे विमुत्ताति. सेसं वुत्तनयमेव.
नागसमालत्थेरगाथावण्णना निट्ठिता.
२. भगुत्थेरगाथावण्णना
अहं मिद्धेनातिआदिका आयस्मतो भगुत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स धातुयो पुप्फेहि पूजेसि. सो तेन पुञ्ञकम्मेन निम्मानरतीसु निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा भगूति लद्धनामो वयप्पत्तो अनुरुद्धकिमिलेहि सद्धिं निक्खमित्वा पब्बजित्वा बालकलोणकगामे वसन्तो एकदिवसं थिनमिद्धाभिभवं विनोदेतुं विहारतो निक्खम्म चङ्कमं अभिरुहन्तो पपतित्वा ¶ तदेव अङ्कुसं कत्वा थिनमिद्धं विनोदेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.४९-५७) –
‘‘परिनिब्बुते भगवति, पदुमुत्तरे महायसे;
पुप्फवटंसके कत्वा, सरीरमभिरोपयिं.
‘‘तत्थ चित्तं पसादेत्वा, निम्मानं अगमासहं;
देवलोकगतो सन्तो, पुञ्ञकम्मं सरामहं.
‘‘अम्बरा पुप्फवस्सो मे, सब्बकालं पवस्सति;
संसरामि मनुस्से चे, राजा होमि महायसो.
‘‘तहिं कुसुमवस्सो मे, अभिवस्सति सब्बदा;
तस्सेव पुप्फपूजाय, वाहसा सब्बदस्सिनो.
‘‘अयं ¶ पच्छिमको मय्हं, चरिमो वत्तते भवो;
अज्जापि पुप्फवस्सो मे, अभिवस्सति सब्बदा.
‘‘सतसहस्सितो ¶ कप्पे, यं पुप्फमभिरोपयिं;
दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च वीतिनामेन्तो सत्थारा एकविहारं अनुमोदितुं उपगतेन – ‘‘कच्चि त्वं, भिक्खु, अप्पमत्तो विहरसी’’ति पुट्ठो अत्तनो अप्पमादविहारं निवेदेन्तो –
‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिं;
चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा.
‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमं;
चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा चतस्सो गाथा अभासि.
तत्थ मिद्धेन पकतोति कायालसियसङ्खातेन असत्तिविघातसभावेन मिद्धेन अभिभूतो. विहाराति सेनासनतो. उपनिक्खमिन्ति चङ्कमितुं निक्खमिं. तत्थेव पपतिं छमाति तत्थेव चङ्कमसोपाने निद्दाभिभूतताय भूमियं निपतिं. गत्तानि परिमज्जित्वाति भूमियं पतनेन पंसुकितानि अत्तनो सरीरावयवानि अनुमज्जित्वा. पुनपारुय्ह चङ्कमन्ति ‘‘पतितो दानाह’’न्ति सङ्कोचं अनापज्जित्वा पुनपि चङ्कमट्ठानं आरुहित्वा. अज्झत्तं सुसमाहितोति गोचरज्झत्ते कम्मट्ठाने नीवरणविक्खम्भनेन सुट्ठु समाहितो एकग्गचित्तो हुत्वा चङ्कमिन्ति योजना. सेसं वुत्तनयमेव. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.
भगुत्थेरगाथावण्णना निट्ठिता.
३. सभियत्थेरगाथावण्णना
परे ¶ ¶ चातिआदिका आयस्मतो सभियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिवाविहाराय गच्छन्तं दिस्वा पसन्नमानसो उपाहनं ¶ अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति परिनिब्बुते पतिट्ठिते सुवण्णचेतिये छहि कुलपुत्तेहि सद्धिं अत्तसत्तमो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विसेसं निब्बत्तेतुं असक्कोन्तो इतरे आह – ‘‘मयं पिण्डपाताय गच्छन्तो जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मं अधिगन्तुं, पुथुज्जनकालङ्किरिया च दुक्खा. हन्द, मयं निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति. ते तथा अकंसु.
अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञो हुत्वा उत्तरकुरुतो पिण्डपातं उपनेसि. इतरे – ‘‘तुम्हे, भन्ते, कतकिच्चा तुम्हेहि सद्धिं सल्लापमत्तम्पि पपञ्चो, समणधम्ममेव मयं करिस्साम, तुम्हे अत्तना दिट्ठधम्मसुखविहारमनुयुञ्जथा’’ति वत्वा पिण्डपातं पटिक्खिपिंसु. थेरो ने सम्पटिच्छापेतुं असक्कोन्तो अगमासि.
ततो नेसं एको द्वीहतीहच्चयेन अभिञ्ञापरिवारं अनागामिफलं सच्छिकत्वा तथेव वत्वा तेहि पटिक्खित्तो अगमासि. तेसु खीणासवत्थेरो परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि. इतरे पुथुज्जनकालङ्किरियमेव कत्वा छसु कामसग्गेसु अनुलोमपटिलोमतो दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा एको मल्लराजकुले पटिसन्धिं गण्हि, एको गन्धारराजकुले, एको बाहिररट्ठे, एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि पटिसन्धिं गण्हि. इतरो अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा किर अञ्ञतरस्स खत्तियस्स धीता, नं मातापितरो – ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यादयिंसु. अथेको परिब्बाजको ताय सद्धिं विप्पटिपज्जि. सा तेन गब्भं गण्हि. तं गब्भिनिं दिस्वा परिब्बाजका निक्कड्ढिंसु. सा अञ्ञत्थ ¶ गच्छन्ती अन्तरामग्गे सभायं विजायि. तेनस्स सभियोत्वेव नामं अकासि. सो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा ¶ महावादी हुत्वा वादप्पसुतो विचरन्तो अत्तना सदिसं अदिस्वा नगरद्वारे अस्समं कारेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो विहरन्तो अत्तनो मातुया इत्थिभावं जिगुच्छित्वा झानं उप्पादेत्वा ब्रह्मलोके उप्पन्नाय अभिसङ्खरित्वा दिन्ने वीसतिपञ्हे गहेत्वा ते ते समणब्राह्मणे पुच्छि. ते चस्स तेसं पञ्हानं अत्थं ब्याकातुं नासक्खिंसु. सभियसुत्तवण्णनायं (सु. नि. अट्ठ. २. सभियसुत्तवण्णना) पन ¶ ‘‘सुद्धावासब्रह्मा ते पञ्हे अभिसङ्खरित्वा अदासी’’ति आगतं.
यदा पन भगवा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहासि, तदा सभियो तत्थ गन्त्वा सत्थारं उपसङ्कमित्वा ते पञ्हे पुच्छि. सत्था तस्स ते पञ्हे ब्याकासीति सब्बं सभियसुत्ते (सु. नि. सभियसुत्तं) आगतनयेन वेदितब्बं. सभियो पन भगवता तेसु पञ्हेसु ब्याकतेसु पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२७-३१) –
‘‘ककुसन्धस्स मुनिनो, ब्राह्मणस्स वुसीमतो;
दिवाविहारं वजतो, अक्कमनमदासहं.
‘‘इमस्मिंयेव कप्पम्हि, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अक्कमनस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहा पन हुत्वा देवदत्ते सङ्घभेदाय परक्कमन्ते देवदत्तपक्खिकानं भिक्खूनं ओवादं देन्तो –
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘यदा च अविजानन्ता, इरियन्त्यमरा विय;
विजानन्ति च ये धम्मं, आतुरेसु अनातुरा.
‘‘यं ¶ किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति सद्धम्मा, नभं पुथविया यथा’’ति. –
चतूहि गाथाहि धम्मं देसेसि.
तत्थ ¶ परेति पण्डिते ठपेत्वा ततो अञ्ञे – ‘‘अधम्मं धम्मो’’ति ‘‘धम्मं अधम्मो’’तिआदिभेदकरवत्थुदीपनवसेन विवादप्पसुता परे नाम. ते तत्थ विवादं करोन्ता ‘‘मयं यमामसे उपरमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता – ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्ति. अथ वा परे चाति ये सत्थु ओवादानुसासनिया अग्गहणेन सासनतो बाहिरताय परे, ते याव ‘‘मयं मिच्छागाहं गहेत्वा एत्थ इध लोके ¶ सासनस्स पटिनिग्गाहेन यमामसे वायमामा’’ति न विजानन्ति, ताव विवादा न वूपसम्मन्ति, यदा पन तस्स गाहस्स विस्सज्जनवसेन ये च तत्थ तेसु विवादप्पसुतेसु अधम्मधम्मादिके अधम्मधम्मादितो यथाभूतं विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय विवादसङ्खाता मेधगा सम्मन्तीति एवम्पेत्थ अत्थो वेदितब्बो.
यदाति यस्मिं काले. अविजानन्ताति विवादस्स वूपसमूपायं, धम्माधम्मे वा याथावतो अजानन्ता. इरियन्त्यमरा वियाति अमरा विय जरामरणं अतिक्कन्ता विय उद्धता उन्नळा चपला मुखरा विप्पकिण्णवाचा हुत्वा वत्तन्ति चरन्ति विचरन्ति तदा विवादो न वूपसम्मतेव. विजानन्ति च ये धम्मं, आतुरेसु अनातुराति ये पन सत्थु सासनधम्मं यथाभूतं जानन्ति, ते किलेसरोगेन आतुरेसु सत्तेसु अनातुरा निक्किलेसा अनीघा विहरन्ति, तेसं वसेन विवादो अच्चन्तमेव वूपसम्मतीति अधिप्पायो.
यं ¶ किञ्चि सिथिलं कम्मन्ति ओलियित्वा करणेन सिथिलगाहं कत्वा साथलिभावेन कतं यं किञ्चि कुसलकम्मं. संकिलिट्ठन्ति वेसीआदिके अगोचरे चरणेन, कुहनादिमिच्छाजीवेन वा संकिलिट्ठं वतसमादानं. सङ्कस्सरन्ति सङ्काहि सरितब्बं, विहारे किञ्चि असारुप्पं सुत्वा – ‘‘नून असुकेन कत’’न्ति परेहि असङ्कितब्बं, उपोसथकिच्चादीसु अञ्ञतरकिच्चवसेन सन्निपतितम्पि सङ्घं दिस्वा, ‘‘अद्धा इमे मम चरियं ञत्वा मं उक्खिपितुकामा सन्निपतिता’’ति एवं अत्तनो वा आसङ्काहि सरितं उसङ्कितं परिसङ्कितं. न तं होतीति तं एवरूपं ब्रह्मचरियं समणधम्मकरणं तस्स पुग्गलस्स महप्फलं न होति. तस्स अमहप्फलभावेनेव पच्चयदायकानम्पिस्स न महप्फलं होति. तस्मा सल्लेखवुत्तिना भवितब्बं. सल्लेखवुत्तिनो च विवादस्स अवसरो एव नत्थीति अधिप्पायो.
गारवो ¶ नूपलब्भतीति अनुसासनिया अपदक्खिणग्गाहिभावेन गरुकातब्बेसु सब्रह्मचारीसु यस्स पुग्गलस्स गारवो गरुकरणं न विज्जति. आरका होति सद्धम्माति सो एवरूपो पुग्गलो पटिपत्तिसद्धम्मतोपि पटिवेधसद्धम्मतोपि दूरे होति, न हि तं गरू सिक्खापेन्ति, असिक्खियमानो अनादियन्तो न पटिपज्जति, अप्पटिपज्जन्तो कुतो सच्चानि पटिविज्झिस्सतीति. तेनाह – ‘‘आरका होति सद्धम्मा’’ति. यथा किं? ‘‘नभं पुथविया यथा’’ति यथा नभं आकासं पुथविया पथवीधातुया सभावतो दूरे. न कदाचि सम्मिस्सभावो. तेनेवाह –
‘‘नभञ्च ¶ दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति.(जा. २.२१.४१४);
सभियत्थेरगाथावण्णना निट्ठिता.
४. नन्दकत्थेरगाथावण्णना
धिरत्थूतिआदिका ¶ आयस्मतो नन्दकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाविभवो सेट्ठि हुत्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुनोवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा सतसहस्सग्घनिकेन वत्थेन भगवन्तं पूजेत्वा पणिधानमकासि, सत्थु बोधिरुक्खे पदीपपूजञ्च पवत्तेति. सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो ककुसन्धस्स भगवतो काले करविकसकुणो हुत्वा मधुरकूजितं कूजन्तो सत्थारं पदक्खिणं अकासि. अपरभागे मयूरो हुत्वा अञ्ञतरस्स पच्चेकबुद्धस्स वसनगुहाय द्वारे पसन्नमानसो दिवसे दिवसे तिक्खत्तुं मधुरवस्सितं वस्सि, एवं तत्थ तत्थ पुञ्ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तित्वा नन्दकोति लद्धनामो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२२-२६) –
‘‘पदुमुत्तरबुद्धस्स ¶ बोधिया पादपुत्तमे;
पसन्नचित्तो सुमनो, तयो उक्के अधारयिं.
‘‘सतसहस्सितो कप्पे, सोहं उक्कमधारयिं;
दुग्गतिं नाभिजानामि, उक्कदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहा पन हुत्वा विमुत्तिसुखेन वीतिनामेन्तो सत्थारा भिक्खुनीनं ओवादे आणत्तो एकस्मिं उपोसथदिवसे पञ्च भिक्खुनिसतानि एकोवादेनेव अरहत्तं पापेसि. तेन नं भगवा भिक्खुनोवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरं सावत्थियं पिण्डाय चरन्तं अञ्ञतरा पुराणदुतियिका इत्थी किलेसवसेन ओलोकेत्वा हसि. थेरो तस्सा तं किरियं दिस्वा सरीरस्स पटिक्कूलविभावनमुखेन धम्मं कथेन्तो –
‘‘धिरत्थु पूरे दुग्गन्धे, मारपक्खे अवस्सुते;
नवसोतानि ते काये, यानि सन्दन्ति सब्बदा.
‘‘मा ¶ ¶ पुराणं अमञ्ञित्थो, मासादेसि तथागते;
सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसे.
‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता;
तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति. – गाथा अभासि;
तत्थ धीति जिगुच्छनत्थे निपातो, रत्थूति र-कारो पदसन्धिकरो, धी अत्थु तं जिगुच्छामि तव धिक्कारो होतूति अत्थो. पूरेतिआदीनि तस्सा धिक्कातब्बभावदीपनानि आमन्तनवचनानि. पूरेति अतिविय जेगुच्छेहि नानाकुणपेहि नानाविधअसुचीहि सम्पुण्णे. दुग्गन्धेति कुणपपूरितत्ता एव सभावदुग्गन्धे. मारपक्खेति यस्मा विसभागवत्थु अन्धपुथुज्जनानं अयोनिसोमनसिकारनिमित्तताय किलेसमारं वड्ढेति, देवपुत्तमारस्स च ओतारं पविट्ठं देति. तस्मा मारस्स पक्खो होति. तेन वुत्तं ‘‘मारपक्खे’’ति. अवस्सुतेति सब्बकालं किलेसावस्सवनेन तहिं तहिं असुचिनिस्सन्दनेन च अवस्सुते. इदानिस्सा नवसोतानि ते काये, यानि सन्दन्ति सब्बदाति ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) वुत्तं असुचिनो अवस्सवनट्ठानं दस्सेति.
एवं ¶ पन नवछिद्दं धुवस्सवं असुचिभरितं कायं यथाभूतं जानन्ती मा पुराणं अमञ्ञित्थोति पुराणं अजाननकाले पवत्तं हसितलपितं कीळितं मा मञ्ञि, ‘‘इदानिपि एवं पटिपज्जिस्सती’’ति मा चिन्तेहि. मासादेसि तथागतेति यथा उपनिस्सयसम्पत्तिया पुरिमका बुद्धसावका आगता, यथा वा ते सम्मापटिपत्तिया गता पटिपन्ना, यथा च रूपारूपधम्मानं तथलक्खणं तथधम्मे च अरियसच्चानि आगता अधिगता अवबुद्धा, तथा इमेपीति एवं तथा आगमनादिअत्थेन तथागते अरियसावके पकतिसत्ते विय अवञ्ञाय किलेसवसेन च ¶ उपसङ्कममाना मासादेसि. अनासादेतब्बताय कारणमाह. सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसेति सब्बञ्ञुबुद्धेनापि अक्खानेन परियोसापेतुं असक्कुणेय्यसुखे सग्गेपि ते सावकबुद्धा न रज्जन्ति, सङ्खारेसु आदीनवस्स सुपरिदिट्ठत्ता रागं न जनेन्ति, किमङ्गं पन मीळ्हरासिसदिसे मानुसे कामगुणे, तत्थ न रज्जन्तीति वत्तब्बमेव नत्थि.
ये च खोति ये पन बाल्यप्पयोगतो बाला, धम्मोजपञ्ञाय अभावतो दुम्मेधा, असुभे सुभानुपस्सनेन दुचिन्तितचिन्तिताय दुम्मन्ती, मोहेन अञ्ञाणेन सब्बसो पटिच्छादितचित्तताय मोहपारुता ¶ तादिसा तथारूपा अन्धपुथुज्जना, तत्थ तस्मिं इत्थिसञ्ञिते, मारखित्तम्हि बन्धने मारेन ओड्डिते मारपासे, रज्जन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना तिट्ठन्ति.
विराजिताति येसं पन खीणासवानं तेलञ्जनरागो विय दुम्मोचनीयसभावो रागो सपत्तो विय लद्धोकासो दुस्सनसभावो दोसो अञ्ञाणसभावा अविज्जा च अरियमग्गविरागेन सब्बसो विराजिता पहीना समुच्छिन्ना, तादिसा अग्गमग्गसत्थेन छिन्नभवनेत्तिसुत्ता ततो एव कत्थचिपि बन्धनाभावतो अबन्धना तत्थ तस्मिं यथावुत्ते मारपासे न रज्जन्ति. एवं थेरो तस्सा इत्थिया धम्मं कथेत्वा गतो.
नन्दकत्थेरगाथावण्णना निट्ठिता.
५. जम्बुकत्थेरगाथावण्णना
पञ्चपञ्ञासातिआदिका आयस्मतो जम्बुकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे ¶ निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सम्मासम्बोधिं सद्दहन्तो बोधिरुक्खं वन्दित्वा बीजनेन पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने पब्बजित्वा अञ्ञतरेन उपासकेन कारिते आरामे आवासिको हुत्वा विहरति तेन ¶ उपट्ठीयमानो. अथेकदिवसं एको खीणासवत्थेरो लूखचीवरधरो केसोहरणत्थं अरञ्ञतो गामाभिमुखो आगच्छति, तं दिस्वा सो उपासको इरियापथे पसीदित्वा कप्पकेन केसमस्सूनि ओहारापेत्वा पणीतभोजनं भोजेत्वा सुन्दरानि चीवरानि दत्वा ‘‘इधेव, भन्ते, वसथा’’ति वसापेति. तं दिस्वा आवासिको इस्सामच्छेरपकतो खीणासवत्थेरं आह – ‘‘वरं ते, भिक्खु, इमिना पापुपासकेन उपट्ठीयमानस्स एवं इध वसनतो अङ्गुलीहि केसे लुञ्चित्वा अचेलस्स सतो गूथमुत्ताहारजीवन’’न्ति. एवञ्च पन वत्वा तावदेव वच्चकुटिं पविसित्वा पायासं वड्ढेन्तो विय हत्थेन गूथं वड्ढेत्वा वड्ढेत्वा यावदत्थं खादि, मुत्तञ्च पिवि. इमिना नियामेन यावतायुकं ठत्वा कालङ्कत्वा निरये पच्चित्वा पुन गूथमुत्ताहारो वसित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सेसु उप्पन्नोपि पञ्च जातिसतानि निगण्ठो हुत्वा गूथभक्खो अहोसि.
पुन ¶ इमस्मिं बुद्धुप्पादे मनुस्सयोनियं निब्बत्तमानोपि अरियूपवादबलेन दुग्गतकूले निब्बत्तित्वा थञ्ञं वा खीरं वा सप्पिं वा पायमानो, तं छड्डेत्वा मुत्तमेव पिवति, ओदनं भोजियमानो, तं छड्डेत्वा गूथमेव खादति, एवं गूथमुत्तपरिभोगेन वड्ढन्तो वयप्पत्तोपि तदेव परिभुञ्जति. मनुस्सा ततो वारेतुं असक्कोन्ता परिच्चजिंसु. सो ञातकेहि परिच्चत्तो नग्गपब्बज्जं पब्बजित्वा न न्हायति, रजोजल्लधरो केसमस्सूनि लुञ्चित्वा अञ्ञे इरियापथे पटिक्खिपित्वा एकपादेन तिट्ठति, निमन्तनं न सादियति, मासोपवासं अधिट्ठाय पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं कुसग्गेन गहेत्वा दिवा जिव्हग्गेन लेहति, रत्तियं पन ‘‘अल्लगूथं सप्पाणक’’न्ति अखादित्वा सुक्खगूथमेव खादति, एवं करोन्तस्स पञ्चपञ्ञासवस्सानि वीतिवत्तानि महाजनो ‘‘महातपो परमप्पिच्छो’’ति मञ्ञमानो तन्निन्नो तप्पोणो अहोसि.
अथ भगवा तस्स हदयब्भन्तरे घटे पदीपं विय अरहत्तूपनिस्सयं पज्जलन्तं दिस्वा सयमेव तत्थ गन्त्वा धम्मं देसेत्वा सोतापत्तिफले पतिट्ठापेत्वा, एहिभिक्खूपसम्पदाय लद्धूपसम्पदं विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठापेसि. अयमेत्थ सङ्खेपो. वित्थारो पन धम्मपदे ¶ ‘‘मासे मासे कुसग्गेना’’ति गाथावण्णनाय (ध. प. अट्ठ. १.जम्बुकत्थेरवत्थु) वुत्तनयेन ¶ वेदितब्बो. अरहत्ते पन पतिट्ठितो परिनिब्बानकाले ‘‘आदितो मिच्छा पटिपज्जित्वापि सम्मासम्बुद्धं निस्साय सावकेन अधिगन्तब्बं मया अधिगत’’न्ति दस्सेन्तो –
‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिं;
भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं.
‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिं;
सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं.
‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनं;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा चतस्सो गाथा अभासि.
तत्थ पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिन्ति नग्गपब्बज्जूपगमनेन न्हानपटिक्खेपतो पञ्चाधिकानि पञ्ञासवस्सानि सरीरे लग्गं आगन्तुकरेणुसङ्खातं रजो, सरीरमलसङ्खातं जल्लञ्च कायेन धारेसिं. भुञ्जन्तो मासिकं भत्तन्ति रत्तियं गूथं खादन्तो लोकवञ्चनत्थं मासोपवासिको नाम हुत्वा पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं जिव्हग्गे पठनवसेन भुञ्जन्तो अलोचयिन्ति तादिसच्छारिकापक्खेपेन सिथिलमूलं केसमस्सुं अङ्गुलीहि लुञ्चापेसिं.
एकपादेन ¶ अट्ठासिं, आसनं परिवज्जयिन्ति सब्बेन सब्बं आसनं निसज्जं परिवज्जेसिं, तिट्ठन्तो च उभो हत्थे उक्खिपित्वा एकेनेव पादेन अट्ठासिं. उद्देसन्ति निमन्तनं. उदिस्सकतन्ति केचि. न सादियिन्ति न सम्पटिच्छिं पटिक्खिपिन्ति अत्थो.
एतादिसं करित्वान, बहुं दुग्गतिगामिनन्ति एतादिसं एवरूपं विपाकनिब्बत्तनकं दुग्गतिगामिनं बहुं पापकम्मं पुरिमजातीसु इध च कत्वा उप्पादेत्वा. वुय्हमानो ¶ महोघेनाति कामोघादिना महता ओघेन विसेसतो दिट्ठोघेन अपायसमुद्दं पतिआकड्ढियमानो, बुद्धं सरणमागमन्ति तादिसेन पुञ्ञकम्मच्छिद्देन किच्छेन मनुस्सत्तभावं लभित्वा इदानि पुञ्ञबलेन बुद्धं ‘‘सरण’’न्ति आगमासिं, ‘‘सम्मासम्बुद्धो भगवा’’ति अवेच्चपसादेन सत्थरि पसीदिं. सरणगमनं पस्स, पस्स धम्मसुधम्मतन्ति आयतनगतं मम सरणगमनं पस्स, पस्स सासनधम्मस्स ¶ च सुधम्मतं योहं तथामिच्छापटिपन्नोपि एकोवादेनेव सत्थारा एदिसं सम्पत्तिं सम्पापितो. ‘‘तिस्सो विज्जा’’तिआदिना तं सम्पत्तिं दस्सेति तेनाह (अप. थेर २.४६.१७-२१) –
‘‘तिस्सस्साहं भगवतो, बोधिरुक्खमवन्दियं;
पग्गय्ह बीजनिं तत्थ, सीहासनमबीजहं.
‘‘द्वेनवुते इतो कप्पे, सीहासनमबीजहं;
दुग्गतिं नाभिजानामि, बीजनाय इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
जम्बुकत्थेरगाथावण्णना निट्ठिता.
६. सेनकत्थेरगाथावण्णना
स्वागतं वतातिआदिका आयस्मतो सेनकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो मोरहत्थेन भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा उरुवेलकस्सपत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, सेनकोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो घरावासं वसति. तेन च समयेन महाजनो संवच्छरे संवच्छरे फग्गुनमासे उत्तरफग्गुननक्खत्ते उस्सवं अनुभवन्तो गयायं तित्थाभिसेकं करोति. तेन तं उस्सवं ¶ ‘‘गयाफग्गू’’ति वदन्ति. अथ भगवा तादिसे उस्सवदिवसे वेनेय्यानुकम्पाय गयातित्थसमीपे विहरति, महाजनोपि तित्थाभिसेकाधिप्पायेन ततो ¶ ततो तं ठानं उपगच्छति. तस्मिं खणे सेनकोपि तित्थाभिसेकत्थं तं ठानं उपगतो सत्थारं धम्मं देसेन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.९-१६) –
‘‘मोरहत्थं ¶ गहेत्वान, उपेसिं लोकनायकं;
पसन्नचित्तो सुमनो, मोरहत्थमदासहं.
‘‘इमिना मोरहत्थेन, चेतनापणिधीहि च;
निब्बायिंसु तयो अग्गी, लभामि विपुलं सुखं.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;
दत्वानहं मोरहत्थं, लभामि विपुलं सुखं.
‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता;
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, मोरहत्थस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –
‘‘स्वागतं वत मे आसि, गयायं गयफग्गुया;
यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं.
‘‘महप्पभं गणाचरियं, अग्गपत्तं विनायकं;
सदेवकस्स लोकस्स, जिनं अतुलदस्सनं.
‘‘महानागं महावीरं, महाजुतिमनासवं;
सब्बासवपरिक्खीणं, सत्थारमकुतोभयं.
‘‘चिरसङ्किलिट्ठं ¶ वत मं, दिट्ठिसन्दानबन्धितं;
विमोचयि सो भगवा, सब्बगन्थेहि सेनक’’न्ति. –
चतस्सो गाथा अभासि.
तत्थ स्वागतं वत मे आसीति मया सुट्ठु आगतं वत आसि. मम वा सुन्दरं वत आगमनं आसि. गयायन्ति गयातित्थसमीपे. गयफग्गुयाति ‘‘गयाफग्गू’’ति लद्धवोहारे फग्गुनमासस्स उत्तरफग्गुनीनक्खत्ते. ‘‘य’’न्तिआदि स्वागतभावस्स कारणदस्सनं. तत्थ यन्ति यस्मा. अद्दसासिन्ति अद्दक्खिं. सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्बुद्धं. देसेन्तं धम्ममुत्तमन्ति उत्तमं अग्गं सब्बसेट्ठं एकन्तनिय्यानिकं धम्मं वेनेय्यज्झासयानुरूपं भासन्तं.
महप्पभन्ति महतिया सरीरप्पभाय ञाणप्पभाय च समन्नागतं. गणाचरियन्ति भिक्खुपरिसादीनं गणानं उत्तमेन दमथेन आचारसिक्खापनेन गणाचरियं. अग्गभूतानं सीलादीनं ¶ गुणानं अधिगमेन अग्गप्पत्तं. देवमनुस्सादीनं परमेन विनयेन विनयनतो, सयं नायकरहितत्ता च विनायकं. केनचि अनभिभूतो हुत्वा सकलं लोकं अभिभवित्वा ठितत्ता, पञ्चन्नम्पि मारानं जितत्ता च सदेवकस्स लोकस्स जिनं सदेवके लोके अग्गजिनं, बात्तिंसवरमहापुरिसलक्खणअसीतिअनुब्यञ्जनादिपटिमण्डितरूपकायताय दसबलचतुवेसारज्जादिगुणपटिमण्डितधम्मकायताय च ¶ सदेवकेन लोकेन अपरिमेय्यदस्सनताय असदिसदस्सनताय च अतुलदस्सनं.
गतिबलपरक्कमादिसम्पत्तिया महानागसदिसत्ता, नागेसुपि खीणासवेसु महानुभावताय च महानागं. मारसेनाविमथनतो महाविक्कन्तताय च महावीरं. महाजुतिन्ति महापतापं महातेजन्ति अत्थो. नत्थि एतस्स चत्तारोपि आसवाति अनासवं. सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीणं. कामं सावकबुद्धा पच्चेकबुद्धा च खीणासवाव, सब्बञ्ञुबुद्धा एव पन सवासने आसवे खेपेन्तीति दस्सनत्थं ‘‘अनासव’’न्ति वत्वा पुन ‘‘सब्बासवपरिक्खीण’’न्ति वुत्तं. तेन वुत्तं – ‘‘सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीण’’न्ति. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्थारं, चतुवेसारज्जविसारदताय कुतोचिपि ¶ भयाभावतो अकुतोभयं, एवरूपं सम्मासम्बुद्धं यं यस्मा अद्दसासिं, तस्मा स्वागतं वत मे आसीति योजना.
इदानि सत्थु दस्सनेन अत्तना लद्धगुणं दस्सेन्तो चतुत्थं गाथमाह. तस्सत्थो – कञ्जियपुण्णलाबु विय तक्कभरितचाटि विय वसापीतपिलोतिका विय च संकिलेसवत्थूहि अनमतग्गे संसारे चिरकालं संकिलिट्ठं. गद्दुलबन्धितं विय थम्भे सारमेयं सक्कायथम्भे दिट्ठिसन्दानेन, दिट्ठिबन्धनेन बन्धितं बद्धं, ततो विमोचेन्तो च अभिज्झादीहि सब्बगन्थे हि मं सेनकं अरियमग्गहत्थेन, विमोचयि वत सो भगवा मय्हं सत्थाति भगवति अभिप्पसादं पवेदेति.
सेनकत्थेरगाथावण्णना निट्ठिता.
७. सम्भूतत्थेरगाथावण्णना
यो दन्धकालेतिआदिका आयस्मतो सम्भूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो बुद्धसुञ्ञे लोके चन्दभागाय नदिया ¶ तीरे किन्नरयोनियं निब्बत्तो. एकदिवसं अञ्ञतरं पच्चेकबुद्धं दिस्वा पसन्नमानसो वन्दित्वा कतञ्जली अज्जुनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा सम्भूतोति लद्धनामो वयप्पत्तो भगवतो परिनिब्बानस्स पच्छा धम्मभण्डागारिकस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो ¶ विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.२८-३६) –
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;
गहेत्वा अज्जुनं पुप्फं, सयम्भुं अभिपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरं देहं, तावतिंसमगच्छहं.
‘‘छत्तिसक्खत्तुं ¶ देविन्दो, देवरज्जमकारयिं;
दसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सुखेत्ते वप्पितं बीजं, सयम्भुम्हि अहो मम.
‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियं;
पूजारहो अहं अज्ज, सक्यपुत्तस्स सासने.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो वस्ससतपरिनिब्बुते भगवति वेसालिकेसु वज्जिपुत्तकेसु दस वत्थूनि पग्गय्ह ठितेसु काकण्डकपुत्तेन यसत्थेरेन उस्साहितेहि सत्तसतेहि खीणासवेहि तं दिट्ठिं भिन्दित्वा सद्धम्मं पग्गण्हन्तेहि धम्मविनयसङ्गहे कते तेसं वज्जिपुत्तकानं उद्धम्मउब्बिनयदीपने धम्मसंवेगेन थेरो –
‘‘यो दन्धकाले तरति, तरणीये च दन्धये;
अयोनिसंविधानेन, बालो दुक्खं निगच्छति.
‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा;
आयसक्यञ्च पप्पोति, मित्तेहि च विरुज्झति.
‘‘यो ¶ दन्धकाले दन्धेति, तरणीये च तारये;
योनिसो संविधानेन, सुखं पप्पोति पण्डितो.
‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा;
यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति. –
इमा गाथा भणन्तो अञ्ञं ब्याकासि.
तत्थ यो दन्धकाले तरतीति किस्मिञ्चि कत्तब्बवत्थुस्मिं – ‘‘कप्पति नु खो, न नु खो कप्पती’’ति विनयकुक्कुच्चे उप्पन्ने याव वियत्तं विनयधरं पुच्छित्वा तं कुक्कुच्चं न विनोदेति, ताव दन्धकाले तस्स किच्चस्स दन्धायितब्बसमये तरति मद्दित्वा वीतिक्कमं करोति. तरणीये च दन्धयेति गहट्ठस्स ताव सरणगमनसीलसमादानादिके, पब्बजितस्स वत्तपटिवत्तकरणादिके ¶ समथविपस्सनानुयोगे च तरितब्बे सम्पत्ते सीघं तं किच्चं अननुयुञ्जित्वा – ‘‘आगमनमासे पक्खे वा करिस्सामी’’ति दन्धायेय्य, तं किच्चं अकरोन्तोव कालं वीतिनामेय्य. अयोनिसंविधानेनाति एवं दन्धायितब्बे तरन्तो तरितब्बे च दन्धायन्तो अनुपायसंविधानेन उपायसंविधानाभावेन बालो, मन्दबुद्धिको पुग्गलो, सम्पति आयतिञ्च दुक्खं अनत्थं पापुणाति.
तस्सत्था परिहायन्तीति तस्स तथारूपस्स पुग्गलस्स दिट्ठधम्मिकादिभेदा अत्था काळपक्खे चन्दिमा विय, परिहायन्ति दिवसे ¶ दिवसे परिक्खयं परियादानं गच्छन्ति. ‘‘असुको पुग्गलो अस्सद्धो अप्पसन्नो कुसीतो हीनवीरियो’’तिआदिना. आयसक्यं विञ्ञूहि गरहितब्बतं पप्पोति पापुणाति. मित्तेहि च विरुज्झतीति ‘‘एवं पटिपज्ज, मा एवं पटिपज्जा’’ति ओवाददायकेहि कल्याणमित्तेहि ‘‘अवचनीया मय’’न्ति ओवादस्स अनादानेनेव विरुद्धो नाम होति.
सेसगाथाद्वयस्स वुत्तविपरियायेन अत्थो वेदितब्बो. केचि पनेत्थ – ‘‘तरति दन्धये’’तिपदानं अत्थभावेन भावनाचित्तस्स पग्गहनिग्गहे उद्धरन्ति. तं पच्छिमगाथासु युज्जति. पुरिमा हि द्वे गाथा पब्बजितकालतो पट्ठाय चरितब्बं समणधम्मं अकत्वा कुक्कुच्चपकतताय दस वत्थूनि दीपेत्वा सङ्घेन निक्कड्ढिते वज्जिपुत्तके सन्धाय थेरेन वुत्ता. पच्छिमा पन अत्तसदिसे सम्मा पटिपन्ने सकत्थं निप्फादेत्वा ठितेति.
सम्भूतत्थेरगाथावण्णना निट्ठिता.
८. राहुलत्थेरगाथावण्णना
उभयेनातिआदिका ¶ आयस्मतो राहुलत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा ¶ सयम्पि तं ठानन्तरं पत्थेत्वा सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानमकासि. सो ततो चवित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि, तस्स पब्बज्जाविधानं खन्धके (महाव. १०५) आगतमेव. सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.६८-८५) –
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;
सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं.
‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि;
उपागमि गन्धकुटिं, द्विपदिन्दो नरासभो.
‘‘विरोचेन्तो गन्धकुटिं, देवदेवो नरासभो;
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.
‘‘येनायं जोतिता सेय्या, आदासोव सुसन्थतो;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘सोण्णमया रूपिमया, अथो वेळुरियामया;
निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया.
‘‘चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा.
‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो;
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.
‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितं;
आयामतो तीणि सतं, चतुरस्ससमायुतं.
‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो;
कूटागारवरूपेतो, सत्तरतनभूसितो.
‘‘दससद्दाविवित्तं ¶ तं, विज्जाधरसमाकुलं;
सुदस्सनंव नगरं, देवतानं भविस्सति.
‘‘पभा ¶ निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये;
विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो;
गोतमस्स भगवतो, अत्रजो सो भविस्सति.
‘‘सचेवसेय्य अगारं, चक्कवत्ती भवेय्य सो;
अट्ठानमेतं यं तादी, अगारे रतिमज्झगा.
‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो;
राहुलो नाम नामेन, अरहा सो भविस्सति.
‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिं;
निपको सीलसम्पन्नो, ममं रक्खि महामुनि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –
‘‘उभयेनेव ¶ सम्पन्नो, राहुलभद्दोति मं विदू;
यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.
‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;
अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.
‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे.
‘‘तं ¶ कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;
समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति. –
चतस्सो गाथा अभासि.
तत्थ उभयेनेव सम्पन्नोति जातिसम्पदा, पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो. राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो सञ्जानन्ति. तस्स हि ¶ जातसासनं सुत्वा बोधिसत्तेन ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं गण्हि. तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति. भद्दोति च पसंसावचनमेतं.
इदानि तं उभयसम्पत्तिं दस्सेतुं ‘‘यञ्चम्ही’’तिआदि वुत्तं. तत्थ यन्ति यस्मा. च-सद्दो समुच्चयत्थो. अम्हि पुत्तो बुद्धस्साति सम्मासम्बुद्धस्स ओरसपुत्तो अम्हि. धम्मेसूति लोकियेसु लोकुत्तरेसु च धम्मेसु, चतुसच्चधम्मेसूति अत्थो. चक्खुमाति मग्गपञ्ञाचक्खुना चक्खुमा च अम्हीति योजेतब्बं.
पुन अपरापरेहिपि परियायेहि अत्तनि उभयसम्पत्तिं दस्सेतुं – ‘‘यञ्च मे आसवा खीणा’’ति गाथमाह. तत्थ दक्खिणेय्योति दक्खिणारहो. अमतद्दसोति निब्बानस्स दस्सावी. सेसं सुविञ्ञेय्यमेव.
इदानि याय विज्जासम्पत्तिया च विमुत्तिसम्पत्तिया च अभावेन सत्तकायो कुमिने बन्धमच्छा विय संसारे परिवत्तति, तं उभयसम्पत्तिं अत्तनि दस्सेतुं ‘‘कामन्धा’’ति गाथाद्वयमाह. तत्थ कामेहि कामेसु वा अन्धाति कामन्धा. ‘‘छन्दो रागो’’तिआदिविभागेहि (चूळनि. अजितमाणवपुच्छानिद्देस ८) किलेसकामेहि रूपादीसु वत्थुकामेसु अनादीनवदस्सिताय अन्धीकता. जालपच्छन्नाति सकलं भवत्तयं अज्झोत्थरित्वा ठितेन विसत्तिकाजालेन पकारतो छन्ना पलिगुण्ठिता. तण्हाछदनछादिताति ततो एव तण्हासङ्खातेन छदनेन छादिता निवुता सब्बसो पटिकुज्जिता. पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखेति कुमिनामुखे मच्छबन्धानं मच्छपसिब्बकमुखे बद्धा मच्छा विय पमत्तबन्धुना मारेन ¶ येन ¶ कामबन्धनेन बद्धा इमे सत्ता ततो न निगच्छन्ति अन्तोबन्धनगताव होन्ति.
तं तथारूपं कामं बन्धनभूतं उज्झित्वा पुब्बभागपटिपत्तिया पहाय किलेसमारस्स बन्धनं छेत्वा, पुन अरियमग्गसत्थेन अनवसेसतो समुच्छिन्दित्वा ततो एव अविज्जासङ्खातेन मूलेन समूलं, कामतण्हादिकं तण्हं अब्बुय्ह उद्धरित्वा सब्बकिलेसदरथपरिळाहाभावतो, सीतिभूतो सउपादिसेसाय निब्बानधातुया निब्बुतो, अहं अस्मि होमीति अत्थो.
राहुलत्थेरगाथावण्णना निट्ठिता.
९. चन्दनत्थेरगाथावण्णना
जातरूपेनातिआदिका ¶ आयस्मतो चन्दनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे बुद्धसुञ्ञे लोके रुक्खदेवता हुत्वा निब्बत्तो सुदस्सनं नाम पच्चेकबुद्धं पब्बतन्तरे वसन्तं दिस्वा पसन्नमानसो कुटजपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तित्वा चन्दनोति लद्धनामो वयप्पत्तो घरावासं वसन्तो सत्थु सन्तिके धम्मं सुत्वा सोतापन्नो अहोसि. सो एकं पुत्तं लभित्वा घरावासं पहाय पब्बजित्वा विपस्सनाय कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो सत्थारं वन्दितुं सावत्थिं आगतो सुसाने वसति. तस्स आगतभावं सुत्वा पुराणदुतियिका अलङ्कतपटियत्ता दारकं आदाय महता परिवारेन थेरस्स सन्तिकं गच्छति – ‘‘इत्थिकुत्तादीहि नं पलोभेत्वा उप्पब्बाजेस्सामी’’ति. थेरो तं आगच्छन्तिं दूरतोव दिस्वा ‘‘इदानिस्सा अविसयो भविस्सामी’’ति यथारद्धं विपस्सनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५२.३७-४३) –
‘‘हिमवन्तस्साविदूरे ¶ , वसलो नाम पब्बतो;
बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे.
‘‘पुप्फं हेमवन्तं मय्ह, वेहासं अगमासहं;
तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.
‘‘पुप्फं कुटजमादाय, सिरे कत्वान अञ्जलिं;
बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
छळभिञ्ञो पन हुत्वा आकासे ठत्वा तस्सा धम्मं देसेत्वा सरणेसु च सीलेसु च पतिट्ठापेत्वा सयं अत्तना पुब्बे वसितट्ठानमेव गतो. सहायभिक्खूहि – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, कच्चि तया सच्चानि पटिविद्धानी’’ति पुट्ठो –
‘‘जातरूपेन सञ्छन्ना, दासीगणपुरक्खता;
अङ्केन पुत्तमादाय, भरिया मं उपागमि.
‘‘तञ्च ¶ ¶ दिस्वान आयन्तिं, सकपुत्तस्स मातरं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमाहि गाथाहि अत्तनो पटिपत्तिं कथेन्तो अञ्ञं ब्याकासि.
तत्थ जातरूपेन सञ्छन्नाति जातरूपमयेन सीसूपगादिअलङ्कारेन अलङ्करणवसेन पटिच्छादितसरीरा, सब्बाभरणभूसिताति अत्थो. दासीगणपुरक्खताति यथारहं अलङ्कतपटियत्तेन अत्तनो दासिगणेन ¶ पुरतो कता परिवारिताति अत्थो. अङ्केन पुत्तमादायाति ‘‘अपि नाम पुत्तम्पि दिस्वा गेहस्सितसातो भवेय्या’’ति पुत्तं अत्तनो अङ्केन गहेत्वा.
आयन्तिन्ति आगच्छन्तिं. सकपुत्तस्स मातरन्ति मम ओरसपुत्तस्स जननिं, मय्हं पुराणदुतियिकन्ति अत्थो. सब्बमिदं थेरो अत्तनो कामरागसमुच्छेदं बहुमञ्ञन्तो वदति. योनिसो उदपज्जथाति ‘‘एवरूपापि नाम सम्पत्ति जराब्याधिमरणेहि अभिभुय्यति, अहो सङ्खारा अनिच्चा अधुवा अनस्सासिका’’ति एवं योनिसोमनसिकारो उप्पज्जि. सेसं हेट्ठा वुत्तनयमेव.
चन्दनत्थेरगाथावण्णना निट्ठिता.
१०. धम्मिकत्थेरगाथावण्णना
धम्मो हवेतिआदिका आयस्मतो धम्मिकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मिगलुद्दको हुत्वा एकदिवसं अरञ्ञायतने देवपरिसाय सत्थु धम्मं देसेन्तस्स ‘‘धम्मो एसो वुच्चती’’ति देसनाय निमित्तं गण्हि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मिकोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे लद्धप्पसादो पब्बजित्वा अञ्ञतरस्मिं गामकावासे आवासिको हुत्वा विहरन्तो ¶ आगन्तुकानं भिक्खूनं वत्तावत्तेसु उज्झानबहुलो अक्खमो अहोसि. तेन भिक्खू तं विहारं छड्डेत्वा पक्कमिंसु. सो एककोव अहोसि. विहारसामिको उपासको तं कारणं सुत्वा भगवतो तं पवत्तिं आरोचेसि. सत्था तं भिक्खुं पक्कोसेत्वा तमत्थं पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते – ‘‘नायं इदानेव अक्खमो, पुब्बेपि अक्खमो अहोसी’’ति वत्वा भिक्खूहि याचितो रुक्खधम्मं (जा. १.१.७४) कथेत्वा उपरि तस्स ओवादं देन्तो –
‘‘धम्मो ¶ ¶ हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.
‘‘तस्मा हि धम्मेसु करेय्य छन्दं, इति मोदमानो सुगतेन तादिना;
धम्मे ठिता सुगतवरस्स सावका, नीयन्ति धीरा सरणवरग्गगामिनो.
‘‘विप्फोटितो गण्डमूलो, तण्हाजालो समूहतो;
सो खीणसंसारो न चत्थि किञ्चनं,
चन्दो यथा दोसिना पुण्णमासिय’’न्ति. – चतस्सो गाथा अभासि;
तत्थ धम्मोति लोकियलोकुत्तरो सुचरितधम्मो. रक्खतीति अपायदुक्खतो रक्खति, संसारदुक्खतो च विवट्टूपनिस्सयभूतो रक्खतियेव. धम्मचारिन्ति तं धम्मं चरन्तं पटिपज्जन्तं. सुचिण्णोति सुट्ठु चिण्णो कम्मफलानि सद्दहित्वा सक्कच्चं चित्तीकत्वा उपचितो. सुखन्ति लोकियलोकुत्तरसुखं. तत्थ लोकियं ताव कामावचरादिभेदो धम्मो यथासकं सुखं दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये आवहति निप्फादेति, इतरं पन विवट्टूपनिस्सये ठत्वा चिण्णो परम्पराय आवहतीति वत्तुं वट्टति अनुपनिस्सयस्स तदभावतो. एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारीति धम्मचारी पुग्गलो धम्मे सुचिण्णे तंनिमित्तं दुग्गतिं न गच्छतीति एसो धम्मे सुचिण्णे आनिसंसो उद्रयोति अत्थो.
यस्मा ¶ धम्मेनेव सुगतिगमनं, अधम्मेनेव च दुग्गतिगमनं, तस्मा ‘‘धम्मो अधम्मो’’ति इमे अञ्ञमञ्ञं असंकिण्णफलाति दस्सेतुं ‘‘न हि धम्मो’’तिआदिना दुतियं गाथमाह. तत्थ अधम्मोति धम्मपटिपक्खो दुच्चरितं. समविपाकिनोति सदिसविपाका समानफला.
तस्माति ¶ यस्मा धम्माधम्मानं अयं यथावुत्तो विपाकभेदो, तस्मा. छन्दन्ति कत्तुकम्यताछन्दं. इति मोदमानो सुगतेन तादिनाति इति एवं वुत्तप्पकारेन ओवाददानेन सुगतेन सम्मग्गतेन सम्मापटिपन्नेन इट्ठादीसु तादिभावप्पत्तिया तादिनामवता हेतुभूतेन मोदमानो ¶ तुट्ठिं आपज्जमानो धम्मेसु छन्दं करेय्याति योजना. एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो ‘‘धम्मे ठिता’’तिआदिमाह. तस्सत्थो – यस्मा सुगतस्स वरस्स सुगतेसु च वरस्स सम्मासम्बुद्धस्स सावका तस्स धम्मे ठिता धीरा अतिविय अग्गभूतसरणगामिनो तेनेव सरणगमनसङ्खाते धम्मे ठितभावेन सकलवट्टदुक्खतोपि नीयन्ति निस्सरन्ति, तस्मा हि धम्मेसु करेय्य छन्दन्ति.
एवं सत्थारा तीहि गाथाहि धम्मे देसिते देसनानुसारेन यथानिसिन्नोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.४४-५०) –
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे विपिने अहं;
अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं.
‘‘चतुसच्चं पकासेन्तं, देसेन्तं अमतं पदं;
अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो.
‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले;
तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं.
‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
तथा अरहत्ते पतिट्ठितो. अरहत्तं पन पत्वा अत्तना अधिगतं विसेसं सत्थु निवेदेन्तो चरिमगाथाय अञ्ञं ब्याकासि.
तत्थ ¶ विप्फोटितोति विधुतो, मग्गञाणेन पटिनिस्सट्ठोति अत्थो. गण्डमूलोति अविज्जा. सा हि गण्डति सवति. ‘‘गण्डोति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (सं. नि. ४.१०३; अ. नि. ६.२३; ८.५६; ९.१५; चूळनि. खग्गविसाणसुत्तनिद्देस १३७) एवं सत्थारा वुत्तस्स दुक्खमूलयोगतो, किलेसासुचिपग्घरणतो, उप्पादजराभङ्गेहि उद्धुमातपक्कपभिज्जनतो च, गण्डाभिधानस्स उपादानक्खन्धपञ्चकस्स ¶ मूलं कारणं तण्हाजालो समूहतोति तण्हासङ्खातो जालो मग्गेन समुग्घाटितो. सो खीणसंसारो न चत्थि किञ्चनन्ति सो अहं एवं पहीनतण्हाविज्जताय परिक्खीणसंसारो पहीनभवमूलत्ता एव न चत्थि, न च उपलब्भति रागादिकिञ्चनं. चन्दो यथा दोसिना पुण्णमासियन्ति यथा नाम चन्दो अब्भमहिकादिदोसरहितो पुण्णमासियं परिपुण्णकाले एवं अहम्पि अरहत्ताधिगमेन अपेतरागादिकिञ्चनो परिपुण्णधम्मकोट्ठासो अहोसिन्ति.
धम्मिकत्थेरगाथावण्णना निट्ठिता.
११. सप्पकत्थेरगाथावण्णना
यदा ¶ बलाकातिआदिका आयस्मतो सप्पकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे महानुभावो नागराजा हुत्वा निब्बत्तो सम्भवस्स नाम पच्चेकबुद्धस्स अब्भोकासे समापत्तिया निसिन्नस्स महन्तं पदुमं गहेत्वा उपरिमुद्धनि धारेन्तो पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा सप्पकोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अजकरणिया ¶ नाम नदिया तीरे लेणगिरिविहारे वसन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.७८-८३) –
‘‘हिमवन्तस्साविदूरे, रोमसो नाम पब्बतो;
बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा.
‘‘भवना निक्खमित्वान, पदुमं धारयिं अहं;
एकाहं धारयित्वान, भवनं पुनरागमिं.
‘‘एकतिंसे इतो कप्पे, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
सो अरहत्तं पत्वा सत्थारं वन्दितुं सावत्थिं आगतो ञातीहि उपट्ठीयमानो तत्थ कतिपाहं ¶ वसित्वा धम्मं देसेत्वा ञातके सरणेसु च सीलेसु च पतिट्ठापेत्वा यथावुत्तट्ठानमेव गन्तुकामो अहोसि. तं ञातका ‘‘इधेव, भन्ते, वसथ, मयं पटिजग्गिस्सामा’’ति याचिंसु. सो गमनाकारं दस्सेत्वा ठितो अत्तना वसितट्ठानकित्तनापदेसेन विवेकाभिरतिं पकासेन्तो –
‘‘यदा बलाका सुचिपण्डरच्छदा, काळस्स मेघस्स भयेन तज्जिता;
पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं.
‘‘यदा बलाका सुविसुद्धपण्डरा, काळस्स मेघस्स भयेन तज्जिता;
परियेसति लेणमलेणदस्सिनी, तदा नदी अजकरणी रमेति मं.
‘‘कं नु तत्थ न रमेन्ति, जम्बुयो उभतो तहिं;
सोभेन्ती आपगाकूलं, मम लेणस्स पच्छतो.
‘‘तामतमदसङ्घसुप्पहीना ¶ ¶ , भेका मन्दवती पनादयन्ति;
नाज्ज गिरिनदीहि विप्पवाससमयो,
खेमा अजकरणी सिवा सुरम्मा’’ति. – चतस्सो गाथा अभासि;
तत्थ यदाति यस्मिं काले. बलाकाति बलाकासकुणिका. सुचिपण्डरच्छदाति सुचिसुद्धधवलपक्खा. काळस्स मेघस्स भयेन तज्जिताति जलभारभरितताय काळस्स अञ्जनगिरिसन्निकासस्स पावुस्सकमेघस्स गज्जतो वुट्ठिभयेन निब्बिज्जिता भिंसापिता. पलेहितीति गोचरभूमितो उप्पतित्वा गमिस्सति. आलयन्ति निलयं अत्तनो कुलावकं. आलयेसिनीति तत्थ आलयनं निलीयनमेव इच्छन्ती. तदा नदी अजकरणी रमेति मन्ति तस्मिं पावुस्सककाले अजकरणीनामिका नदी नवोदकस्स पूरा हारहारिनी कुलङ्कसा मं रमेति मम चित्तं आराधेतीति उतुपदेसविसेसकित्तनापदेसेन विवेकाभिरतिं पकासेसि.
सुविसुद्धपण्डराति सुट्ठु विसुद्धपण्डरवण्णा, असम्मिस्सवण्णा सब्बसेताति अत्थो. परियेसतीति मग्गति. लेणन्ति वसनट्ठानं. अलेणदस्सिनीति वसनट्ठानं अपस्सन्ती. पुब्बे निबद्धवसनट्ठानस्स अभावेन अलेणदस्सिनी, इदानि पावुस्सककाले मेघगज्जितेन आहितगब्भा परियेसति लेणन्ति निबद्धवसनट्ठानं कुलावकं करोतीति अत्थो.
कं नु तत्थ…पे… पच्छतोति मम वसनकमहालेणस्स पच्छतो पच्छाभागे आपगाकूलं अजकरणीनदिया उभतोतीरं तहिं तहिं इतो चितो च सोभेन्तियो निच्चकालं फलभारनमितसाखा ¶ सिनिद्धपण्णच्छाया जम्बुयो तत्थ तस्मिं ठाने कं नाम सत्तं न रमेन्ति नु, सब्बं रमेन्तियेव.
तामतमदसङ्घसुप्पहीनाति ¶ अमतं वुच्चति अगदं, तेन मज्जन्तीति अमतमदा, सप्पा, तेसं सङ्घो अमतमदसङ्घो, ततो सुट्ठु पहीना अपगता. भेका मण्डूकियो, मन्दवती सरवतियो, पनादयन्ति तं ठानं मधुरेन वस्सितेन निन्नादयन्ति. नाज्ज ¶ गिरिनदीहि विप्पवाससमयोति अज्ज एतरहि अञ्ञाहिपि पब्बतेय्याहि नदीहि विप्पवाससमयो न होति, विसेसतो पन वाळमच्छसुसुमारादिविरहिततो खेमा अजकरणी नदी. सुन्दरतलतित्थपुलिनसम्पत्तिया सिवा. सुट्ठु रम्मा रमणीया, तस्मा तत्थेव मे मनो रमतीति अधिप्पायो.
एवं पन वत्वा ञातके विस्सज्जेत्वा अत्तनो वसनट्ठानमेव गतो. सुञ्ञागाराभिरतिदीपनेन इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.
सप्पकत्थेरगाथावण्णना निट्ठिता.
१२. मुदितत्थेरगाथावण्णना
पब्बजिन्तिआदिका आयस्मतो मुदितत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो एकं मञ्चमदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा मुदितोति लद्धनामो विञ्ञुतं पापुणि. तेन च समयेन तं कुलं रञ्ञा केनचिदेव करणीयेन पलिबुद्धं अहोसि. मुदितो राजभयाभीतो पलायित्वा अरञ्ञं पविट्ठो अञ्ञतरस्स खीणासवत्थेरस्स वसनट्ठानं उपगच्छि. थेरो तस्स भीतभावं ञत्वा ‘‘मा भायी’’ति समस्सासेसि. सो ‘‘कित्तकेन नु खो, भन्ते, कालेन इदं मे भयं वूपसमेस्सती’’ति पुच्छित्वा ‘‘सत्तट्ठमासे अतिक्कमित्वा’’ति वुत्ते – ‘‘एत्तकं कालं अधिवासेतुं न सक्कोमि, पब्बजिस्सामहं, भन्ते, पब्बाजेथ म’’न्ति जीवितरक्खणत्थं पब्बज्जं याचि. थेरो तं पब्बाजेसि. सो पब्बजित्वा सासने पटिलद्धसद्धो भये वूपसन्तेपि समणधम्मंयेव ¶ ¶ रोचेन्तो कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो – ‘‘अरहत्तं अप्पत्वा इमस्मा वसनगब्भा बहि न निक्खमिस्सामी’’तिआदिना पटिञ्ञं कत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३६.३०-३३) –
‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;
एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.
‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;
तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं.
‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा;
दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो सहायभिक्खूहि अधिगतं पुच्छितो अत्तनो पटिपन्नाकारं कथेन्तो –
‘‘पब्बजिं ¶ जीविकत्थोहं, लद्धान उपसम्पदं;
ततो सद्धं पटिलभिं, दळ्हवीरियो परक्कमिं.
‘‘कामं भिज्जतुयं कायो, मंसपेसी विसीयरुं;
उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे.
‘‘नासिस्सं न पिविस्सामि, विहारा च न निक्खमे;
नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
चतस्सो गाथा अभासि.
तत्थ जीविकत्थोति जीविकाय अत्थिको जीविकप्पयोजनो. ‘‘एत्थ पब्बजित्वा निब्भयो सुखेन अकिलमन्तो जीविस्सामी’’ति एवं जीविकत्थाय पब्बजिन्ति अत्थो. लद्धान उपसम्पदन्ति पठमं सामणेरपब्बज्जायं ठितो ¶ ञत्तिचतुत्थेन कम्मेन उपसम्पदं लभित्वा. ततो सद्धं पटिलभिन्ति ततो उपसम्पन्नकालतो पट्ठाय कल्याणमित्ते सेवन्तो द्वे मातिका, तिस्सो अनुमोदना, एकच्चं सुत्तं, समथकम्मट्ठानं, विपस्सनाविधिञ्च उग्गण्हन्तो बुद्धादीनं महानुभावतं ¶ दिस्वा – ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति रतनत्तये सद्धं पटिलभिं. दळ्हवीरियो परक्कमिन्ति एवं पटिलद्धसद्धो हुत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव सच्चपटिवेधाय दळ्हवीरियो थिरवीरियो हुत्वा परक्कमिं, अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय सम्मदेव पदहिं.
यथा पन परक्कमिं, तं दस्सेतुं ‘‘काम’’न्तिआदि वुत्तं. तत्थ कामन्ति यथाकामं एकंसतो वा भिज्जतु. अयं कायोति अयं मम पूतिकायो, इमिना वीरियपतापेन भिज्जति चे, भिज्जतु छिन्नभिन्नं होतु. मंसपेसी विसीयरुन्ति इमिना दळ्हपरक्कमेन इमस्मा काया मंसपेसियो विसीयन्ति चे, विसीयन्तु इतो चितो विद्धंसन्तु. उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मेति उभोहि जण्णुकसन्धीहि सह मम उभो जङ्घायो सत्थियो ऊरुबन्धतो भिज्जित्वा भूमियं पपतन्तु. ‘‘म’’न्तिपि पाठो, सो एवत्थो. सेसं हेट्ठा वुत्तनयमेव.
मुदितत्थेरगाथावण्णना निट्ठिता.
चतुक्कनिपातवण्णना निट्ठिता.
५. पञ्चकनिपातो
१. राजदत्तत्थेरगाथावण्णना
पञ्चकनिपाते ¶ ¶ भिक्खु सिवथिकं गन्त्वातिआदिका आयस्मतो राजदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो, तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो, इतो चतुद्दसे कप्पे बुद्धसुञ्ञे लोके ¶ कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो, एकदिवसं केनचिदेव करणीयेन वनन्तं उपगतो तत्थ अञ्ञतरं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसो सुपरिसुद्धं अम्बाटकफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्ति. तस्स महाराजं वेस्सवणं आराधेत्वा पटिलद्धभावतो मातापितरो राजदत्तोति नामं अकंसु. सो वयप्पत्तो पञ्चहि सकटसतेहि भण्डं आदाय वाणिज्जवसेन राजगहं अगमासि. तेन च समयेन राजगहे अञ्ञतरा गणिका अभिरूपा दस्सनीया परमसोभग्गयोगतो दिवसे दिवसे सहस्सं लभति. अथ सो सत्थवाहपुत्तो दिवसे दिवसे तस्सा गणिकाय सहस्सं दत्वा संवासं कप्पेन्तो नचिरस्सेव सब्बं धनं खेपेत्वा दुग्गतो हुत्वा घासच्छादनमत्तम्पि अलभन्तो इतो चितो च परिब्भमन्तो संवेगप्पत्तो अहोसि. सो एकदिवसं उपासकेहि सद्धिं वेळुवनं अगमासि.
तेन च समयेन सत्था महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. सो परिसपरियन्ते निसीदित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा धुतङ्गानि समादियित्वा सुसाने वसति. तदा अञ्ञतरोपि सत्थवाहपुत्तो सहस्सं दत्वा ताय गणिकाय सह वसति. सा च गणिका तस्स हत्थे महग्घरतनं दिस्वा लोभं उप्पादेत्वा अञ्ञेहि धुत्तपुरिसेहि तं मारापेत्वा तं रतनं गण्हि. अथ तस्स सत्थवाहपुत्तस्स मनुस्सा तं पवत्तिं सुत्वा ओचरकमनुस्से पेसेसुं. ते रत्तियं तस्सा गणिकाय घरं पविसित्वा छविआदीनि अनुपहच्चेव तं मारेत्वा सिवथिकाय छड्डेसुं. राजदत्तत्थेरो असुभनिमित्तं गहेतुं सुसाने विचरन्तो तस्सा गणिकाय कळेवरं ¶ पटिक्कुलतो मनसि कातुं उपगतो कतिपयवारे योनिसो मनसि कत्वा अचिरमतभावतो सोणसिङ्गालादीहि अनुपहतछविताय विसभागवत्थुताय च अयोनिसो ¶ मनसिकरोन्तो, तत्थ कामरागं उप्पादेत्वा संविग्गतरमानसो अत्तनो चित्तं परिभासित्वा मुहुत्तं एकमन्तं अपसक्कित्वा आदितो उपट्ठितं असुभनिमित्तमेव गहेत्वा योनिसो मनसिकरोन्तो झानं उप्पादेत्वा तं झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तावदेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.५५-५९) –
‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं;
अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं.
‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो –
‘‘भिक्खु ¶ सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;
अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.
‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;
कामरागो पातुरहु, अन्धोव सवती अहुं.
‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;
सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा पञ्च गाथा अभासि.
तत्थ ¶ भिक्खु सिवथिकं गन्त्वाति संसारे भयस्स इक्खनतो भिक्खु, असुभकम्मट्ठानत्थं आमकसुसानं उपगन्त्वा. ‘‘भिक्खू’’ति चेतं अत्तानं सन्धाय थेरो सयं वदति. इत्थिन्ति थीयति एत्थ सुक्कसोणितं सत्तसन्तानभावेन संहञ्ञतीति थी, मातुगामो. एवञ्च सभावनिरुत्तिवसेन ‘‘इत्थी’’तिपि वुच्चति. वञ्झादीसु पन तंसदिसताय तंसभावानतिवत्तनतो च तब्बोहारो. ‘‘इत्थी’’ति इत्थिकळेवरं वदति. उज्झितन्ति परिच्चत्तं उज्झनियत्ता एव अपविद्धं अनपेक्खभावेन खित्तं. खज्जन्तिं किमिही फुटन्ति किमीहि पूरितं हुत्वा खज्जमानं.
यञ्हि ¶ एके जिगुच्छन्ति, मतं दिस्वान पापकन्ति यं अपगतायुउस्माविञ्ञाणताय मतं कळेवरं पापकं निहीनं लामकं एके चोक्खजातिका जिगुच्छन्ति, ओलोकेतुम्पि न इच्छन्ति. कामरागो पातुरहूति तस्मिं कुणपे अयोनिसोमनसिकारस्स बलवताय कामरागो मय्हं पातुरहोसि उप्पज्जि. अन्धोव सवती अहुन्ति तस्मिं कळेवरे नवहि द्वारेहि असुचिं सवति सन्दन्ते असुचिभावस्स अदस्सनेन अन्धो विय अहोसिं. तेनाह –
‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;
अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च.
‘‘कामच्छन्दो खो, ब्राह्मण, अन्धकरणो अचक्खुकरणो’’ति च आदि. केचि पनेत्थ तकारागमं कत्वा ‘‘किलेसपरियुट्ठानेन अवसवत्ति किलेसस्स वा वसवत्ती’’ति अत्थं वदन्ति. अपरे ‘‘अन्धोव असति अहु’’न्ति पाळिं ¶ वत्वा ‘‘कामरागेन अन्धो एव हुत्वा सतिरहितो अहोसि’’न्ति अत्थं वदन्ति. तदुभयं पन पाळियं नत्थि.
ओरं ओदनपाकम्हाति ओदनपाकतो ओरं, यावता कालेन सुपरिधोततिन्ततण्डुलनाळिया ओदनं पचति, ततो ओरमेव कालं, ततोपि लहुकालेन रागं विनोदेन्तो, तम्हा ठाना अपक्कमिं यस्मिं ठाने ठितस्स मे रागो उप्पज्जि, तम्हा ठाना अपक्कमिं अपसक्किं. अपक्कन्तोव सतिमा सम्पजानोहं समणसञ्ञं उपट्ठपेत्वा सतिपट्ठानमनसिकारवसेन सतिमा, सम्मदेव धम्मसभावजाननेन सम्पजानो ¶ च हुत्वा एकमन्तं उपाविसिं, पल्लङ्कं आभुजित्वा निसीदिं. निसिन्नस्स च ततो मे मनसीकारो, योनिसो उदपज्जथातिआदि सब्बं हेट्ठा वुत्तनयमेवाति.
राजदत्तत्थेरगाथावण्णना निट्ठिता.
२. सुभूतत्थेरगाथावण्णना
अयोगेतिआदिका आयस्मतो सुभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले बाराणसियं गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठाय मासे मासे अट्ठक्खत्तुं चतुज्जातियगन्धेन सत्थु गन्धकुटिं ¶ ओपुञ्जापेसि. सो तेन पुञ्ञकम्मेन निब्बत्तनिब्बत्तट्ठाने सुगन्धसरीरो हुत्वा, इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा सुभूतोति लद्धनामो वयप्पत्तो, निस्सरणज्झासयताय घरावासं पहाय तित्थियेसु पब्बजित्वा तत्थ सारं अलभन्तो, सत्थु सन्तिके उपतिस्सकोलितसेलादिके बहू समणब्राह्मणे पब्बजित्वा सामञ्ञसुखं अनुभवन्ते दिस्वा सासने पटिलद्धसद्धो पब्बजित्वा आचरियुपज्झाये आराधेत्वा कम्मट्ठानं गहेत्वा विवेकवासं वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५५.२७२-३०८) –
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;
ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो.
‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;
निब्बापेता यथा मेघो, सागरोव गुणाकरो.
‘‘धरणीरिव ¶ सीलेन, हिमवाव समाधिना;
आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.
‘‘तदाहं बाराणसियं, उपपन्नो महाकुले;
पहूतधनधञ्ञस्मिं, नानारतनसञ्चये.
‘‘महता परिवारेन, निसिन्नं लोकनायकं;
उपेच्च धम्ममस्सोसिं, अमतंव मनोहरं.
‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा;
अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.
‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;
ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो.
‘‘सोण्णाननो जिनवरो, समणीव सिलुच्चयो;
करुणापुण्णहदयो, गुणेन विय सागरो.
‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो;
यससा वित्थतो वीरो, आकाससदिसो मुनि.
‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;
पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो.
‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा;
कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति.
‘‘अगदो ¶ विय सब्बत्थ, किलेसविसनासको;
गन्धमादनसेलोव, गुणगन्धविभूसितो.
‘‘गुणानं आकरो वीरो, रतनानंव सागरो;
सिन्धूव वनराजीनं, किलेसमलहारको.
‘‘विजयीव महायोधो, मारसेनावमद्दनो;
चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.
‘‘महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;
सल्लकत्तो यथा वेज्जो, दिट्ठिगण्डविफालको.
‘‘सो ¶ तदा लोकपज्जोतो, सनरामरसक्कतो;
परिसासु नरादिच्चो, धम्मं देसयते जिनो.
‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो;
भावनाय च निब्बाति, इच्चेवमनुसासथ.
‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभनं;
सुणन्ति परिसा सब्बा, अमतंव महारसं.
‘‘सुत्वा सुमधुरं धम्मं, पसन्नो जिनसासने;
सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं.
‘‘मुनिनो गन्धकुटिया, ओपुञ्जेसिं तदा महिं;
चतुज्जातेन गन्धेन, मासे अट्ठ दिनेस्वहं.
‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो;
तदा जिनो वियाकासि, सुगन्धतनुलाभितं.
‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्जते सकिं;
तेन कम्मविपाकेन, उपपन्नो तहिं तहिं.
‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो;
गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;
गब्भं मे वसतो माता, देहेनासि सुगन्धिता.
‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी;
सावत्थि सब्बगन्धेहि, वासिता विय वायथ.
‘‘पुप्फवस्सञ्च सुरभि, दिब्बगन्धं मनोरमं;
धूपानि च महग्घानि, उपवायिंसु तावदे.
‘‘देवा ¶ च सब्बगन्धेहि, धूपपुप्फेहि तं घरं;
वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे.
‘‘यदा ¶ च तरुणो भद्दो, पठमे योब्बने ठितो;
तदा सेलं सपरिसं, विनेत्वा नरसारथि.
‘‘तेहि सब्बेहि परिवुतो, सावत्थिपुरमागतो;
तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं.
‘‘सीलं समाधिपञ्ञञ्च, विमुत्तिञ्च अनुत्तरं;
भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं.
‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं;
निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु.
‘‘सरीरगन्धो च सदातिसेति मे, महारहं चन्दनचम्पकुप्पलं;
तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं तहिं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा तित्थियेसु पब्बजित्वा अत्तनो पत्तं अत्तकिलमथानुयोगं दुक्खं, सासने पब्बजित्वा पत्तं झानादिसुखञ्च चिन्तेत्वा अत्तनो पटिपत्तिपच्चवेक्खणमुखेन अञ्ञं ब्याकरोन्तो –
‘‘अयोगे ¶ युञ्जमत्तानं, पुरिसो किच्चमिच्छको;
चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं.
‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;
सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.
‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;
एवं सुभासिता वाचा, अफला होति अकुब्बतो.
‘‘यथापि ¶ रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं;
एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ अयोगेति अयुञ्जितब्बे असेवितब्बे अन्तद्वये. इध पन अत्तकिलमथानुयोगवसेन अत्थो वेदितब्बो. युञ्जन्ति तस्मिं अत्तानं युञ्जन्तो योजेन्तो तथा पटिपज्जन्तो. किच्चमिच्छकोति ¶ उभयहितावहं किच्चं इच्छन्तो, तप्पटिपक्खतो अयोगे चरं चरन्तो चे भवेय्य. नाधिगच्छेय्याति यथाधिप्पेतं हितसुखं न पापुणेय्याति ञायो. तस्मा यं अहं तित्थियमतवञ्चितो अयोगे युञ्जिं, तं मे दुब्भगलक्खणं अपुञ्ञसभावो. ‘‘पुरिमकम्मब्यामोहितो अयोगे युञ्जि’’न्ति दस्सेति.
अब्बूळ्हं अघगतं विजितन्ति विबाधनसभावताय अघा नाम रागादयो, अघानि एव अघगतं, अघगतानं विजितं संसारप्पवत्ति, तेसं विजयो कुसलधम्माभिभवो. ‘‘अघगतं विजित’’न्ति अनुनासिकलोपं अकत्वा वुत्तं. तं अब्बूळ्हं अनुद्धतं येन, तं अब्बूळ्हाघगतं विजितं कत्वा एवंभूतो हुत्वा, किलेसे असमुच्छिन्दित्वाति अत्थो. एकञ्चे ओस्सजेय्याति अदुतियताय पधानताय च एकं अप्पमादं सम्मापयोगमेव वा ओस्सजेय्य परिच्चजेय्य चे. कलीव सो पुग्गलो काळकण्णी विय सिया. सब्बानिपि चे ओस्सजेय्याति सब्बानिपि विमुत्तिया परिपाचकानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि ओस्सजेय्य चे, अभावनाय छड्डेय्य चे, अन्धोव सिया समविसमस्स अदस्सनतो.
यथाति ओपम्मसम्पटिपादनत्थे निपातो. रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं. अगन्धकन्ति गन्धरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं वण्णसण्ठानसम्पन्नपुप्फसदिसं. यथा हि अगन्धकं पुप्फं ¶ धारेन्तस्स सरीरे गन्धो न फरति, एवं एतम्पि यो सक्कच्चसवनादीहि ¶ च समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धं पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति.
सुगन्धकन्ति सुमनचम्पकनीलुप्पलपुप्फादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि यो सक्कच्चसवनादीहि तत्थ कत्तब्बं करोति, अस्स पुग्गलस्स सफला होति, सुतगन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति महानिसंसा. तस्मा यथोवादं पटिपज्जेय्य, यथाकारी तथावादी च भवेय्याति. सेसं वुत्तनयमेव.
सुभूतत्थेरगाथावण्णना निट्ठिता.
३. गिरिमानन्दत्थेरगाथावण्णना
वस्सति ¶ देवोतिआदिका आयस्मतो गिरिमानन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो अत्तनो भरियाय पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविट्ठो सत्थारा तत्थ गन्त्वा धम्मं कथेत्वा सोकसल्ले अब्बूळ्हे पसन्नमानसो सुगन्धपुप्फेहि पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतो ¶ बहुकिच्चताय न सरि. ‘‘थेरो अब्भोकासे वसती’’ति देवता थेरस्स तेमनभयेन वस्सं वारेसुं. राजा अवस्सनकारणं सल्लक्खेत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन समाधानं ¶ लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.४१९-४४८) –
‘‘भरिया मे कालङ्कता, पुत्तो सिवथिकं गतो;
माता पिता मता भाता, एकचितम्हि डय्हरे.
‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं;
चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो.
‘‘सोकसल्लपरेतोहं, वनन्तमुपसङ्कमिं;
पवत्तफलं भुञ्जित्वा, रुक्खमूले वसामहं.
‘‘सुमेधो नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो;
ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं.
‘‘पदसद्दं ¶ सुणित्वान, सुमेधस्स महेसिनो;
पग्गहेत्वानहं सीसं, उल्लोकेसिं महामुनिं.
‘‘उपागते महावीरे, पीति मे उदपज्जथ;
तदासिमेकग्गमनो, दिस्वा तं लोकनायकं.
‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं;
निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा.
‘‘निसज्ज तत्थ भगवा, सुमेधो लोकनायको;
धम्मं मे कथयी बुद्धो, सोकसल्लविनोदनं.
‘‘अनव्हिता ततो आगुं, अननुञ्ञाता इतो गता;
यथागता तथा गता, तत्थ का परिदेवना.
‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया;
सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते.
‘‘वस्से ¶ च ते ओरमिते, सम्पयन्ति यदिच्छकं;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं;
एवं माता पिता तुय्हं, सं तनुं इध हीयरे.
‘‘बुद्धस्स गिरमञ्ञाय, सोकसल्लं विवज्जयिं;
पामोज्जं जनयित्वान, बुद्धसेट्ठं अवन्दहं.
‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्जरिं;
दिब्बगन्धं सम्पवन्तं, सुमेधं लोकनायकं.
‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्जलिं;
अनुस्सरं गुणग्गानि, सन्थविं लोकनायकं.
‘‘नित्तिण्णोसि महावीर, सब्बञ्ञु लोकनायक;
सब्बे सत्ते उद्धरसि, ञाणेन त्वं महामुने.
‘‘विमतिं द्वेळ्हकं वापि, सञ्छिन्दसि महामुने;
पटिपादेसि मे मग्गं, तव ञाणेन चक्खुम.
‘‘अरहा वसिपत्ता च, छळभिञ्ञा महिद्धिका;
अन्तलिक्खचरा धीरा, परिवारेन्ति तावदे.
‘‘पटिपन्ना च सेखा च, फलट्ठा सन्ति सावका;
सुरोदयेव पदुमा, पुप्फन्ति तव सावका.
‘‘महासमुद्दोवक्खोभो ¶ , अतुलोपि दुरुत्तरो;
एवं ञाणेन सम्पन्नो, अप्पमेय्योसि चक्खुम.
‘‘वन्दित्वाहं लोकजिनं, चक्खुमन्तं महायसं;
पुथुदिसा नमस्सन्तो, पटिकुटिको आगञ्छहं.
‘‘देवलोका चवित्वान, सम्पजानो पतिस्सतो;
ओक्कमिं मातुया कुच्छिं, सन्धावन्तो भवाभवे.
‘‘अगारा ¶ अभिनिक्खम्म, पब्बजिं अनगारियं;
आतापी निपको झायी, पटिसल्लानगोचरो.
‘‘पधानं पदहित्वान, तोसयित्वा महामुनिं;
चन्दोवब्भघना मुत्तो, विचरामि अहं सदा.
‘‘विवेकमनुयुत्तोम्हि, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथ थेरस्स अरहत्तप्पत्तिया हट्ठतुट्ठे विय देवे वस्सन्ते उपरि तं वस्सने नियोजनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव.
‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव.
‘‘वस्सति देवो…पे… तस्सं विहरामि वीतरागो…पे….
‘‘वस्सति देवो…पे… तस्सं विहरामि वीतदोसो…पे….
‘‘वस्सति देवो…पे… तस्सं विहरामि वीतमोहो;
अथ चे पत्थयसी पवस्स देवा’’ति. – इमा पञ्च गाथा अभासि;
तत्थ ¶ यथासुगीतन्ति सुगीतानुरूपं, सुन्दरस्स अत्तनो मेघगीतस्स अनुरूपमेवाति अत्थो. वलाहको हि यथा अगज्जन्तो केवलं वस्सन्तो न सोभति, एवं सतपटलसहस्सपटलेन उट्ठहित्वा थनयन्तो गज्जन्तो विज्जुल्लता निच्छारेन्तोपि अवस्सन्तो न सोभति, तथाभूतो पन हुत्वा वस्सन्तो सोभतीति वुत्तं ‘‘वस्सति देवो यथासुगीत’’न्ति. तेनाह – ‘‘अभित्थनय, पज्जुन्न’’ ¶ , (चरिया. ३.८९; जा. १.१.७५) ‘‘गज्जिता चेव वस्सिता चा’’ति (अ. नि. ४.१०१; पु. प. १५७) च. तस्सं विहरामीति तस्सं कुटिकायं अरियविहारगब्भेन इरियापथविहारेन विहरामि. वूपसन्तचित्तोति अग्गफलसमाधिना सम्मदेव उपसन्तमानसो.
एवं थेरस्स अनेकवारं कतं उय्योजनं सिरसा सम्पटिच्छन्तो वलाहकदेवपुत्तो निन्नञ्च थलञ्च पूरेन्तो महावस्सं वस्सापेसि.
गिरिमानन्दत्थेरगाथावण्णना निट्ठिता.
४. सुमनत्थेरगाथावण्णना
यं पत्थयानोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो पञ्चनवुते कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकं पच्चेकबुद्धं ब्याधितं दिस्वा हरीतकं अदासि ¶ . सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा सुमनोति लद्धनामो सुखेन वड्ढि. तस्स पन मातुलो पब्बजित्वा अरहा हुत्वा अरञ्ञे विहरन्तो सुमने वयप्पत्ते तं पब्बाजेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो तत्थ योगकम्मं करोन्तो चत्तारि झानानि पञ्च च अभिञ्ञायो निब्बत्तेसि. अथस्स थेरो विपस्सनाविधिं आचिक्खि. सो च नचिरेनेव विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.६०-७१) –
‘‘हरीतकं आमलकं, अम्बजम्बुविभीतकं;
कोलं भल्लातकं बिल्लं, सयमेव हरामहं.
‘‘दिस्वान ¶ पब्भारगतं, झायिं झानरतं मुनिं;
आबाधेन आपीळेन्तं, अदुतीयं महामुनिं.
‘‘हरीतकं गहेत्वान, सयम्भुस्स अदासहं;
खादमत्तम्हि भेसज्जे, ब्याधि पस्सम्भि तावदे.
‘‘पहीनदरथो बुद्धो, अनुमोदमकासि मे;
भेसज्जदानेनिमिना, ब्याधिवूपसमेन च.
‘‘देवभूतो ¶ मनुस्सो वा, जातो वा अञ्ञजातिया;
सब्बत्थ सुखितो होतु, मा च ते ब्याधिमागमा.
‘‘इदं वत्वान सम्बुद्धो, सयम्भू अपराजितो;
नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.
‘‘यतो हरीतकं दिन्नं, सयम्भुस्स महेसिनो;
इमं जातिं उपादाय, ब्याधि मे नुपपज्जथ.
‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;
तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासनं.
‘‘चतुन्नवुतितो कप्पे, भेसज्जमददिं तदा;
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्ते पन पतिट्ठितो एकदिवसं मातुलत्थेरस्स उपट्ठानं अगमासि. तं थेरो अधिगमं पुच्छि, तं ब्याकरोन्तो –
‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि;
अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया.
‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो;
विसुद्धञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.
‘‘अप्पमत्तस्स ¶ मे सिक्खा, सुस्सुता तव सासने;
सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो.
‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि;
अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति. –
इमाहि पञ्चहि गाथाहि सीहनादं नदन्तो अञ्ञं ब्याकासि.
तत्थ यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि. अमतं अभिकङ्खन्तन्ति समथविपस्सनादीसु अनवज्जधम्मेसु यं धम्मं मय्हं पत्थयन्तो आकङ्खन्तो उपज्झायो अमतं निब्बानं अभिकङ्खन्तं मं ओवाददानवसेन अनुग्गण्हि. कतं कत्तब्बकं मयाति तस्स अधिगमत्थं कत्तब्बं परिञ्ञादिसोळसविधं किच्चं कतं निट्ठापितं मया.
ततो ¶ एव अनुप्पत्तो अधिगतो चतुब्बिधोपि मग्गधम्मो सच्छिकतो. सयं धम्मो अनीतिहोति सयं अत्तनायेव निब्बानधम्मो फलधम्मो च अनीतिहो असन्दिद्धो अत्तपच्चक्खो कतो, ‘‘इतिह, इति किरा’’ति पवत्तिया इतिहसङ्खातं संसयं समुच्छिन्दन्तोयेव अरियमग्गो पवत्तति. तेनाह ‘‘विसुद्धञाणो निक्कङ्खो’’तिआदि. तत्थ विसुद्धञाणोति सब्बसंकिलेसविसुद्धिया विसुद्धञाणो. तवन्तिकेति तव समीपे.
सदत्थोति अरहत्तं. सिक्खाति ¶ अधिसीलसिक्खादयो. सुस्सुताति परियत्तिबाहुसच्चस्स पटिवेधबाहुसच्चस्स च पारिपूरिवसेन सुट्ठु सुता. तव सासनेति तव ओवादे अनुसिट्ठियं ठितस्स.
अरियवताति सुविसुद्धसीलादिवतसमादानेन. अन्तेवासिम्हि सिक्खितोति तुय्हं समीपे चिण्णब्रह्मचरियवासताय अन्तेवासी सिक्खितवा सिक्खितअधिसीलादिसिक्खो अम्हीति.
सुमनत्थेरगाथावण्णना निट्ठिता.
५. वड्ढत्थेरगाथावण्णना
साधू ¶ हीतिआदिका आयस्मतो वड्ढत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे भारुकच्छनगरे गहपतिकुले निब्बत्तित्वा वड्ढोति लद्धनामो अनुपुब्बेन वड्ढति. अथस्स माता संसारे सञ्जातसंवेगा पुत्तं ञातीनं निय्यादेत्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती अरहत्तं पापुणित्वा अपरेन समयेन पुत्तम्पि विञ्ञुतं पत्तं वेळुदन्तत्थेरस्स सन्तिके पब्बाजेसि. सो पब्बजितो बुद्धवचनं उग्गहेत्वा बहुस्सुतो धम्मकथिको हुत्वा गन्थधुरं वहन्तो एकदिवसं ‘‘एकको सन्तरुत्तरोव मातरं पस्सिस्सामी’’ति भिक्खुनुपस्सयं अगमासि. तं दिस्वा माता ‘‘कस्मा त्वं एकको सन्तरुत्तरोव इधागतो’’ति चोदेसि. सो मातरा चोदियमानो ‘‘अयुत्तं मया कत’’न्ति उप्पन्नसंवेगो विहारं गन्त्वा दिवाट्ठाने निसिन्नो विपस्सित्वा अरहत्तं पत्वा मातु ओवादसम्पत्तिपकासनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘साधू ¶ हि किर मे माता, पतोदं उपदंसयि;
यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;
आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.
‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;
जेत्वा नमुचिनो सेनं, विहरामि अनासवो.
‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.
‘‘विसारदा खो भगिनी, एवमत्थं अभासयि;
अपिहा नून मयिपि, वनथो ते न विज्जति.
‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति. – इमा गाथा अभासि;
तत्थ ¶ ¶ साधू हि किर मे माता, पतोदं उपदंसयीति साधु वत माता मय्हं ओवादसङ्खातं पतोदं दस्सेति, तेन मे वीरियं उत्तेजेन्ती उत्तमङ्गे पञ्ञासीसे विज्झि. यस्साति यस्सा मे मातुया. सम्बोधिन्ति अरहत्तं. अयञ्हेत्थ योजना – जनेत्तिया मे अनुसिट्ठो यस्सा अनुसासनीभूतं वचनं सुत्वा अहं आरद्धवीरियो पहितत्तो विहरन्तो उत्तमं अग्गफलं सम्बोधिं अरहत्तं पत्तो.
ततो एव आरकत्ता किलेसेहि अरहा पुञ्ञक्खेत्तताय दक्खिणेय्यो दक्खिणारहो अम्हि. पुब्बेनिवासञाणादिविज्जात्तयस्स अधिगतत्ता तेविज्जो निब्बानस्स सच्छिकतत्ता अमतद्दसो नमुचिनो मारस्स सेनं किलेसवाहिनिं बोधिपक्खियसेनाय जिनित्वा तस्स जितत्तायेव अनासवो सुखं विहरामीति.
इदानि ‘‘अनासवो’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘अज्झत्तञ्चा’’ ति गाथमाह. तस्सत्थो – अज्झत्तं अज्झत्तवत्थुका च बहिद्धा बहिद्धवत्थुका च आसवा ये मय्हं अरियमग्गाधिगमतो पुब्बे विज्जिंसु उपलब्भिंसु, ते सब्बे अनवसेसा उच्छिन्ना अरियमग्गेन समुच्छिन्ना पहीना पुन दानि कदाचिपि न च उप्पज्जेय्युं न उप्पज्जिस्सन्तियेवाति.
इदानि मातु वचनं अङ्कुसं कत्वा अत्तना अरहत्तस्स अधिगतत्ता मातरं थोमेन्तो ‘‘विसारदा’’ति गाथमाह. तत्थ विसारदा खोति एकंसेन विगतसारज्जा. एवं मातु अत्तनो ¶ च अरहत्ताधिगमेन सत्थु ओरसपुत्तभावं उल्लपेन्तो मातरं ‘‘भगिनी’’ति आह. एतमत्थं अभासयीति एतं मम ओवादभूतं अत्थं अभणि. एवं पन मं ओवदन्ती न केवलं विसारदा एव, अथ खो अपिहा नून मयिपि तव पुत्तकेपि अपिहा असन्थवा मञ्ञे, किं वा एतेन परिकप्पनेन? वनथो ते न विज्जति अविज्जादिको वनथो तव सन्ताने नत्थेव, या मं भवक्खये नियोजेसीति अधिप्पायो.
इदानि ‘‘तया नियोजिताकारेनेव मया पटिपन्न’’न्ति दस्सेन्तो ‘‘परियन्तकत’’न्ति ओसानगाथमाह, तस्सत्थो सुविञ्ञेय्योव.
वड्ढत्थेरगाथावण्णना निट्ठिता.
६. नदीकस्सपत्थेरगाथावण्णना
अत्थाय ¶ वत मेतिआदिका आयस्मतो नदीकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले ¶ कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो अत्तना रोपितस्स अम्बरुक्खस्स पठमुप्पन्नं मनोसिलावण्णं एकं अम्बफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उरुवेलकस्सपस्स भाता हुत्वा निब्बत्तो. वयप्पत्तो निस्सरणज्झासयताय घरावासं अनिच्छन्तो तापसपब्बज्जं पब्बजित्वा तीहि तापससतेहि सद्धिं नेरञ्जराय नदिया तीरे अस्समं मापेत्वा विहरति. नदीतीरे वसनतो हिस्स कस्सपगोत्तताय च नदीकस्सपोति समञ्ञा अहोसि. तस्स भगवा सपरिसस्स एहिभिक्खुभावेन उपसम्पदं अदासि. तं सब्बं खन्धके (महाव. ३६-३९) आगतमेव. सो भगवतो आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.८१-८७) –
‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;
पिण्डाय विचरन्तस्स, धारतो उत्तमं यसं.
‘‘अग्गफलं ¶ गहेत्वान, विप्पसन्नेन चेतसा;
दक्खिणेय्यस्स वीरस्स, अदासिं सत्थुनो अहं.
‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, अग्गदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्ते पन पतिट्ठितो अपरभागे अत्तनो पटिपत्तिं पच्चवेक्खित्वा दिट्ठिसमुग्घातकित्तनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘अत्थाय ¶ वत मे बुद्धो, नदिं नेरञ्जरं अगा;
यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं.
‘‘यजिं उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहं;
एसा सुद्धीति मञ्ञन्तो, अन्धभूतो पुथुज्जनो.
‘‘दिट्ठिगहनपक्खन्दो, परामासेन मोहितो;
असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु.
‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे विदालिता;
जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं.
‘‘मोहा सब्बे पहीना मे, भवतण्हा पदालिता;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ अत्थाय वत मेति मय्हं अत्थाय वत हिताय वत. बुद्धोति सब्बञ्ञुबुद्धो. नदिं नेरञ्जरं अगाति नेरञ्जरासङ्खातं नदिं अगञ्छि, तस्सा नदिया तीरे च मम भातु उरुवेलकस्सपस्स अस्समं उपगतोति अधिप्पायो.
इदानि यथावुत्तमत्थं विवरितुं ‘‘यस्साह’’न्तिआदि वुत्तं. यस्साति यस्स बुद्धस्स भगवतो. धम्मं सुत्वानाति चतुसच्चपटिसंयुत्तं धम्मं सुत्वा, सोतद्वारानुसारेन उपलभित्वा. मिच्छादिट्ठिं विवज्जयिन्ति ¶ ‘‘यञ्ञादीहि सुद्धि होती’’तिआदिनयप्पवत्तं विपरीतदस्सनं पजहिं.
मिच्छादिट्ठिं ¶ विवज्जयिन्ति वुत्तमेवत्थं वित्थारेत्वा दस्सेतुं ‘‘यजि’’न्तिआदिमाह. तत्थ यजिं उच्चावचे यञ्ञेति पाकटयञ्ञे सोमयागवाजपेय्यादिके नानाविधे यञ्ञे यजिं. अग्गिहुत्तं जुहिं अहन्ति तेसं यञ्ञानं यजनवसेन आहुतिं पग्गण्हन्तो अग्गिं परिचरिं. एसा सुद्धीति मञ्ञन्तोति एसा यञ्ञकिरिया अग्गिपारिचरिया सुद्धिहेतुभावतो सुद्धि ‘‘एवं मे संसारसुद्धि होती’’ति मञ्ञमानो. अन्धभूतो पुथुज्जनोति पञ्ञाचक्खुवेकल्लेन अविज्जन्धताय अन्धभूतो पुथुज्जनो हुत्वा वनगहनपब्बतगहनादीनि विय दुरतिक्कमनट्ठेन दिट्ठियेव गहनं दिट्ठिगहनं ¶ , तं पक्खन्दो अनुपविट्ठोति दिट्ठिगहनपक्खन्दो. परामासेनाति धम्मसभावं अतिक्कमित्वा ‘‘इदमेव सच्च’’न्ति परामसनतो परामाससङ्खातेन मिच्छाभिनिवेसेन. मोहितोति मूळ्हभावं पापितो. असुद्धिं मञ्ञिसं सुद्धिन्ति असुद्धिं मग्गं ‘‘सुद्धिं मग्ग’’न्ति मञ्ञिसं मञ्ञिं. तत्थ कारणमाह ‘‘अन्धभूतो अविद्दसू’’ति. यस्मा अविज्जाय अन्धभूतो, ततो एव धम्माधम्मं युत्तायुत्तञ्च अविद्वा, तस्मा तथा मञ्ञिन्ति अत्थो.
मिच्छादिट्ठि पहीना मेति एवंभूतस्स पन सत्थु सम्मुखा चतुसच्चगब्भं धम्मकथं सुत्वा योनिसो पटिपज्जन्तस्स अरियमग्गसम्मादिट्ठिया सब्बापि मिच्छादिट्ठि समुच्छेदप्पहानवसेन मय्हं पहीना. भवाति कामभवादयो सब्बेपि भवा अरियमग्गसत्थेन विदालिता विद्धंसिता. जुहामि दक्खिणेय्यग्गिन्ति आहवनीयादिके अग्गी छड्डेत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय सब्बस्स च पापस्स दहनतो दक्खिणेय्यग्गिं सम्मासम्बुद्धं जुहामि परिचरामि. तयिदं मय्हं दक्खिणेय्यग्गिपरिचरणं दधिनवनीतमथितसप्पिआदिनिरपेक्खं सत्थु नमस्सनमेवाति आह ‘‘नमस्सामि तथागत’’न्ति. अथ वा जुहामि दक्खिणेय्यग्गिन्ति दायकानं दक्खिणाय महप्फलभावकरणेन पापस्स च दहनेन दक्खिणेय्यग्गिभूतं अत्तानं जुहामि परिचरामि तथा कत्वा परिचरामि, तथा कत्वा परिहरामि. पुब्बे अग्गिदेवं नमस्सामि, इदानि पन नमस्सामि तथागतन्ति.
मोहा सब्बे पहीना मेति दुक्खे अञ्ञाणादिभेदा सब्बे मोहा मय्हं पहीना समुच्छिन्ना, ततो एव ‘‘भवतण्हा पदालिता. विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति तीसु पदेसु मे-सद्दो आनेत्वा योजेतब्बो.
नदीकस्सपत्थेरगाथावण्णना निट्ठिता.
७. गयाकस्सपत्थेरगाथावण्णना
पातो ¶ ¶ मज्झन्हिकन्तिआदिका आयस्मतो गयाकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने ¶ अस्समं कारेत्वा वनमूलफलाहारो वसति. तेन च समयेन भगवा एको अदुतियो तस्स अस्समसमीपेन गच्छति. सो भगवन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो वेलं ओलोकेत्वा मनोहरानि कोलफलानि सत्थु उपनेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा द्वीहि तापससतेहि सद्धिं गयायं विहरति. गयायं वसनतो हिस्स कस्सपगोत्तताय च गयाकस्सपोति समञ्ञा अहोसि. सो भगवता सद्धिं परिसाय एहिभिक्खूपसम्पदं दत्वा आदित्तपरियायदेसनाय (महाव. ५४) ओवदियमानो अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४५.८-१४) –
‘‘अजिनेन निवत्थोहं, वाकचीरधरो तदा;
खारिया पूरयित्वानं, कोलंहासिं ममस्समं.
‘‘तम्हि काले सिखी बुद्धो, एको अदुतियो अहु;
ममस्समं उपगच्छि, जानन्तो सब्बकालिकं.
‘‘सकं चित्तं पसादेत्वा, वन्दित्वान च सुब्बतं;
उभो हत्थेहि पग्गय्ह, कोलं बुद्धस्सदासहं.
‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, कोलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्ते पन पतिट्ठितो अत्तनो पटिपत्तिं पच्चवेक्खित्वा पापपवाहनकित्तनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहं;
ओतरिं उदकं सोहं, गयाय गयफग्गुया.
‘‘यं ¶ मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;
तं दानीध पवाहेमि, एवंदिट्ठि पुरे अहुं.
‘‘सुत्वा ¶ सुभासितं वाचं, धम्मत्थसहितं पदं;
तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसं.
‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि;
सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो.
‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिं;
तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति. –
इमा पञ्च गाथा अभासि.
तत्थ पठमगाथाय ताव अयं सङ्खेपत्थो – पातो सूरियुग्गमनवेलायं, मज्झन्हिकं ¶ मज्झन्हवेलायं, सायं सायन्हवेलायन्ति दिवसस्स तिक्खत्तुं तयो वारे अहं उदकं ओतरिं ओगाहिं. ओतरन्तो च सोहं न यत्थ कत्थचि यदा वा तदा वा ओतरिं, अथ खो गयाय महाजनस्स ‘‘पापपवाहन’’न्ति अभिसम्मते गयातित्थे, गयफग्गुया गयाफग्गुनामके फग्गुनीमासस्स उत्तरफग्गुनीनक्खत्ते अनुसंवच्छरं उदकोरोहनमनुयुत्तो अहोसिन्ति.
इदानि तदा येनाधिप्पायेन उदकोरोहनमनुयुत्तं, तं दस्सेतुं ‘‘यं मया’’ति गाथमाह. तस्सत्थो – ‘‘यं मया पुब्बे इतो अञ्ञासु जातीसु पापकम्मं उपचितं. तं इदानि इध गयातित्थे इमिस्सा च गयाफग्गुया इमिना उदकोरोहनेन पवाहेमि अपनेमि विक्खालेमी’’ति. पुरे सत्थु सासनुपगमनतो पुब्बे एवंदिट्ठि एवरूपविपरीतदस्सनो अहुं अहोसिं.
धम्मत्थसहितं पदन्ति विभत्तिअलोपेन निद्देसो. धम्मेन च अत्थेन च सहितकोट्ठासं, आदितो मज्झतो परियोसानतो च धम्मूपसंहितं अत्थूपसंहितं सुट्ठु एकन्तेन निय्यानिकं कत्वा भासितं वाचं सम्मासम्बुद्धवचनं सुत्वा तेन पकासितं परमत्थभावेन तच्छभावतो तथं यथारहं पवत्तिनिवत्तिउपायभावे ब्यभिचाराभावतो याथावकं दुक्खादिअत्थं योनिसो उपायेन परिञ्ञेय्यादिभावेन पच्चवेक्खिसं ‘‘दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, निरोधो सच्छिकातब्बो ¶ , मग्गो भावेतब्बो’’ति पतिअवेक्खिं, ञाणचक्खुना पस्सिं पटिविज्झिन्ति अत्थो.
निन्हातसब्बपापोम्हीति एवं पटिविद्धसच्चत्ता एव अरियमग्गजलेन विक्खालितसब्बपापो अम्हि. ततो एव रागमलादीनं अभावेन निम्मलत्ता निम्मलो. ततो एव ¶ परिसुद्धकायसमाचारताय परिसुद्धवचीसमाचारताय परिसुद्धमनोसमाचारताय पयतो सुचि सुद्धो. सवासनसब्बकिलेसमलविसुद्धिया सुद्धस्स बुद्धस्स भगवतो लोकुत्तरधम्मदायस्स आदियनतो दायादो. तस्सेव देसनाञाणसमुट्ठानउरोवायामजनिताभिजातिताय ओरसो पुत्तो अम्हीति योजना.
पुनपि अत्तनो परमत्थतो न्हातकभावमेव विभावेतुं ‘‘ओगय्हा’’ति ओसानगाथमाह. तत्थ ओगय्हाति ओगाहेत्वा अनुपविसित्वा. अट्ठङ्गिकं सोतन्ति सम्मादिट्ठिआदीहि अट्ठङ्गसमोधानभूतं मग्गसोतं. सब्बपापं पवाहयिन्ति अनवसेसं पापमलं पक्खालेसिं, अरियमग्गजलपवाहनेन परमत्थन्हातको अहोसिं. ततो एव तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासनन्ति वुत्तत्थमेव.
गयाकस्सपत्थेरगाथावण्णना निट्ठिता.
८. वक्कलित्थेरगाथावण्णना
वातरोगाभिनीतोतिआदिका ¶ आयस्मतो वक्कलित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेन्तो सत्ताहं महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ब्याकरि.
सोपि ¶ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं सत्थु काले सावत्थियं ब्राह्मणकुले निब्बत्ति, वक्कलीतिस्स नामं अकंसु. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो सत्थारं दिस्वा रूपकायस्स सम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थारं दट्ठुं न लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनवेलं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं ¶ ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सती’’ति (सं. नि. ३.८७) आह.
सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सम्मुखे ठातुं असक्कोन्तो ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटपब्बते पपातट्ठानं अभिरुहि. सत्था तस्स तं पवत्तिं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं विस्सज्जेन्तो –
‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –
गाथं वत्वा ‘‘एहि, वक्कली’’ति हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हानम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ¶ ‘‘कुतो आगच्छामी’’ति अत्तनो गमनभावं अजानित्वा सत्थु सम्मुखे आकासे पक्खन्दन्तो पठमपादेन पब्बते ठितोयेव सत्थारा वुत्तगाथं ¶ आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१) आगतं.
इध पन एवं वदन्ति – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति, भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव, अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –
‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;
पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. –
आह. तं सुत्वा थेरो –
‘‘पीतिसुखेन ¶ विपुलेन, फरमानो समुस्सयं;
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.
‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;
बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सहिते दिस्वा, विहरिस्सामि कानने.
‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;
अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. –
चतस्सो गाथा अभासि.
तत्थ वातरोगाभिनीतोति वाताबाधेन असेरिभावं उपनीतो, वातब्याधिना अभिभूतो. त्वन्ति थेरं आलपति. विहरन्ति तेन इरियापथविहारेन विहरन्तो. कानने वनेति काननभूते वने, महाअरञ्ञेति अत्थो. पविद्धगोचरेति विस्सट्ठगोचरे दुल्लभपच्चये. वातरोगस्स सप्पायानं सप्पिआदिभेसज्जानं अभावेन फरुसभूमिभागताय च लूखे लूखट्ठाने. कथं भिक्खु करिस्ससीति भिक्खु त्वं कथं विहरिस्ससीति भगवा पुच्छि.
तं ¶ सुत्वा थेरो निरामिसपीतिसोमनस्सादिना अत्तनो सुखविहारं पकासेन्तो ‘‘पीतिसुखेना’’तिआदिमाह. तत्थ पीतिसुखेनाति उब्बेगलक्खणाय फरणलक्खणाय च ¶ पीतिया तंसम्पयुत्तसुखेन च. तेनाह ‘‘विपुलेना’’ति उळारेनाति अत्थो. फरमानो समुस्सयन्ति यथावुत्तपीतिसुखसमुट्ठितेहि पणीतेहि रूपेहि सकलं कायं फरापेन्तो निरन्तरं फुटं करोन्तो. लूखम्पि अभिसम्भोन्तोति अरञ्ञावासजनितं सल्लेखवुत्तिहेतुकं दुस्सहम्पि पच्चयलूखं अभिभवन्तो अधिवासेन्तो. विहरिस्सामि काननेति झानसुखेन विपस्सनासुखेन च अरञ्ञायतने विहरिस्सामीति अत्थो. तेनाह – ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति (पारा. ११).
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति च. (ध. प. ३७४);
भावेन्तो सतिपट्ठानेति मग्गपरियापन्ने कायानुपस्सनादिके चत्तारो सतिपट्ठाने उप्पादेन्तो वड्ढेन्तो च. इन्द्रियानीति मग्गपरियापन्नानि एव सद्धादीनि पञ्चिन्द्रियानि. बलानीति तथा सद्धादीनि ¶ पञ्च बलानि. बोज्झङ्गानीति तथा सतिसम्बोज्झङ्गादीनि सत्त बोज्झङ्गानि. च-सद्देन सम्मप्पधानइद्धिपादमग्गङ्गानि सङ्गण्हाति. तदविनाभावतो हि तग्गहणेनेव तेसं गहणं होति. विहरिस्सामीति यथावुत्ते बोधिपक्खियधम्मे भावेन्तो मग्गसुखेन तदधिगमसिद्धेन फलसुखेन निब्बानसुखेन च विहरिस्सामि.
आरद्धवीरियेति चतुब्बिधसम्मप्पधानवसेन पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. निच्चं दळ्हपरक्कमेति सब्बकालं असिथिलवीरिये. अविवादवसेन कायसामग्गिदानवसेन च समग्गे. दिट्ठिसीलसामञ्ञेन सहिते सब्रह्मचारी दिस्वा. एतेन कल्याणमित्तसम्पत्तिं दस्सेति.
अनुस्सरन्तो सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धं सब्बसत्तुत्तमताय, अग्गं उत्तमेन दमथेन दन्तं, अनुत्तरसमाधिना समाहितं अतन्दितो अनलसो हुत्वा, रत्तिन्दिवं सब्बकालं ‘‘इतिपि सो भगवा अरह’’न्तिआदिना अनुस्सरन्तो विहरिस्सामि. एतेन बुद्धानुस्सतिभावनाय ¶ युत्ताकारदस्सनेन सब्बत्थ कम्मट्ठानानुयोगमाह, पुरिमेन पारिहारियकम्मट्ठानानुयोगं.
एवं पन वत्वा थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५४.२८-६५) –
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको;
अनोमनामो अमितो, नामेन पदुमुत्तरो.
‘‘पदुमाकारवदनो, पदुमामलसुच्छवी;
लोकेनानुपलित्तोव, तोयेन पदुमं यथा.
‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा;
पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो.
‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो;
सन्तवेसो गुणनिधि, करुणामतिसागरो.
‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो;
सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो.
‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च;
रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं.
‘‘सद्धाधिमुत्तो सुमति, मम दस्सनलालसो;
नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि.
‘‘तदाहं ¶ हंसवतियं, नगरे ब्राह्मणत्रजो;
हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं.
‘‘ससावकं तं विमलं, निमन्तेत्वा तथागतं;
सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा.
‘‘निपच्च सिरसा तस्स, अनन्तगुणसागरे;
निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं.
‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि;
भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने.
‘‘एवं ¶ वुत्ते महावीरो, अनावरणदस्सनो;
इमं वाक्यं उदीरेसि, परिसाय महामुनि.
‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनं;
हेमयञ्ञोपचितङ्गं, जननेत्तमनोहरं.
‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो;
अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति.
‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो;
सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
वक्कलि नाम नामेन, हेस्सति सत्थु सावको.
‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे;
सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं.
‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;
मन्दं उत्तानसयनं, पिसाचभयतज्जिता.
‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा;
इमं ददाम ते नाथ, सरणं होहि नायक.
‘‘तदा पटिग्गहि सो मं, भीतानं सरणो मुनि;
जालिना चक्कङ्कितेन, मुदुकोमलपाणिना.
‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो;
सब्बवेरविनिमुत्तो, सुखेन परिवुद्धितो.
‘‘सुगतेन ¶ विना भूतो, उक्कण्ठामि मुहुत्तकं;
जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.
‘‘सब्बपारमिसम्भूतं ¶ , नीलक्खिनयनं वरं;
रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं.
‘‘बुद्धरूपरतिं ञत्वा, तदा ओवदि मं जिनो;
अलं वक्कलि किं रूपे, रमसे बालनन्दिते.
‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो;
अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति.
‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;
आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो.
‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयं;
पस्स उपक्किलेसानं, सुखेनन्तं गमिस्ससि.
‘‘एवं तेनानुसिट्ठोहं, नायकेन हितेसिना;
गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे.
‘‘ठितो पब्बतपादम्हि, अस्सासयि महामुनि;
वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं.
‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे;
तदा बुद्धानुभावेन, सुखेनेव महिं गतो.
‘‘पुनोपि धम्मं देसेति, खन्धानं उदयब्बयं;
तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं.
‘‘सुमहापरिसमज्झे, तदा मं चरणन्तगो;
अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि. अथ नं सत्था भिक्खुसङ्घमज्झे निसिन्नो सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.
वक्कलित्थेरगाथावण्णना निट्ठिता.
९. विजितसेनत्थेरगाथावण्णना
ओलग्गेस्सामीतिआदिका ¶ ¶ आयस्मतो विजितसेनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो आकासेन गच्छन्तं भगवन्तं दिस्वा पसन्नमानसो पसन्नाकारं दस्सेन्तो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि. सो भगवतो मनोहरानि मधुरानि फलानि उपनेसि, पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे हत्थाचरियकुले निब्बत्तित्वा विजितसेनोति लद्धनामो विञ्ञुतं पापुणि. तस्स मातुला सेनो च उपसेनो चाति द्वे हत्थाचरिया सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा वासधुरं पूरेन्ता अरहत्तं पापुणिंसु. विजितसेनोपि हत्थिसिप्पे निप्फत्तिं गतो निस्सरणज्झासयताय घरावासे अलग्गमानसो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो मातुलत्थेरानं सन्तिके पब्बजित्वा तेसं ओवादानुसासनिया विपस्सनाय कम्मं करोन्तो विपस्सनावीथिं लङ्घित्वा बहिद्धा नानारम्मणे विधावन्तं अत्तनो चित्तं ओवदन्तो –
‘‘ओलग्गेस्सामि ते चित्त, आणिद्वारेव हत्थिनं;
न तं पापे नियोजेस्सं, कामजालं सरीरजं.
‘‘त्वं ओलग्गो न गच्छसि, द्वारविवरं गजोव अलभन्तो;
न च चित्तकलि पुनप्पुनं, पसक्क पापरतो चरिस्ससि.
‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो;
बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं.
‘‘यथा वरहयदमकुसलो, सारथिपवरो दमेति आजञ्ञं;
एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु.
‘‘सतिया ¶ ¶ तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि;
वीरियधुरनिग्गहितो, न यितो दूरं गमिस्ससे चित्ता’’ति. –
गाथा अभासि.
तत्थ ओलग्गेस्सामीति संवरिस्सामि निवारेस्सामि. तेति तं. उपयोगत्थे हि इदं सामिवचनं ¶ . ते गमनन्ति वा वचनसेसो. हत्थिनन्ति च हत्थिन्ति अत्थो. चित्ताति अत्तनो चित्तं आलपति. यथा तं वारेतुकामो, तं दस्सेन्तो ‘‘आणिद्वारेव हत्थिन’’न्ति आह. आणिद्वारं नाम पाकारबद्धस्स नगरस्स खुद्दकद्वारं, यं घटिकाछिद्दे आणिम्हि पक्खित्ते यन्तेन विना अब्भन्तरे ठितेहिपि विवरितुं न सक्का. येन मनुस्सगवस्समहिंसादयो न निग्गन्तुं सक्का. नगरतो बहि निग्गन्तुकामम्पि हत्थिं यतो पलोभेत्वा हत्थाचरियो गमनं निवारेसि. अथ वा आणिद्वारं नाम पलिघद्वारं. तत्थ हि तिरियं पलिघं ठपेत्वा रुक्खसूचिसङ्खातं आणिं पलिघसीसे आवुणन्ति. पापेति रूपादीसु उप्पज्जनकअभिज्झादिपापधम्मे तं न नियोजेस्सं न नियोजिस्सामि. कामजालाति कामस्स जालभूतं. यथा हि मच्छबन्धमिगलुद्दानं जालं नाम मच्छादीनं तेसं यथाकामकारसाधनं, एवं अयोनिसोमनसिकारानुपातितं चित्तं मारस्स कामकारसाधनं. तेन हि सो सत्ते अनत्थेसु पातेति. सरीरजाति सरीरेसु उप्पज्जनक. पञ्चवोकारभवे हि चित्तं रूपपटिबद्धवुत्तिताय ‘‘सरीरज’’न्ति वुच्चति.
त्वं ओलग्गो न गच्छसीति त्वं, चित्तकलि, मया सतिपञ्ञापतोदअङ्कुसेहि वारितो न दानि यथारुचिं गमिस्ससि, अयोनिसोमनसिकारवसेन यथाकामं वत्तितुं न लभिस्ससि. यथा किं? द्वारविवरं गजोव अलभन्तो नगरतो गजनिरोधतो वा निग्गमनाय द्वारविवरकं अलभमानो हत्थी विय. चित्तकलीति चित्तकाळकण्णि. पुनप्पुनन्ति अपरापरं. पसक्काति सरणसम्पस्सासवसेन. पापरतोति पापकम्मनिरतो पुब्बे विय इदानि न चरिस्ससि तथा चरितुं न दस्सामीति अत्थो.
अदन्तन्ति ¶ अदमितं हत्थिसिक्खं असिक्खितं. नवग्गहन्ति अचिरगहितं. अङ्कुसग्गहोति हत्थाचरियो. बलवाति कायबलेन ञाणबलेन च बलवा. आवत्तेति अकामन्ति अनिच्छन्तमेव निसेधनतो निवत्तेति. एवं आवत्तयिस्सन्ति यथा यथावुत्तं हत्थिं हत्थाचरियो, एवं तं चित्तं चित्तकलिं दुच्चरितनिसेधनतो निवत्तयिस्सामि.
वरहयदमकुसलोति ¶ उत्तमानं अस्सदम्मानं दमने कुसलो. ततो एव सारथिपवरो अस्सदम्मसारथीसु विसिट्ठो दमेति आजञ्ञं आजानीयं अस्सदम्मं देसकालानुरूपं सण्हफरुसेहि दमेति विनेति निब्बिसेवनं करोति. पतिट्ठितो पञ्चसु बलेसूति सद्धादीसु पञ्चसु बलेसु पतिट्ठितो हुत्वा अस्सद्धियादिनिसेधनतो तं दमयिस्सं दमेस्सामीति अत्थो.
सतिया ¶ तं निबन्धिस्सन्ति गोचरज्झत्ततो बहि गन्तुं अदेन्तो सतियोत्तेन कम्मट्ठानथम्भे, चित्तकलि, तं निबन्धिस्सामि नियमेस्सामि. पयुत्तो ते दमेस्सामीति तत्थ निबन्धन्तो एव युत्तप्पयुत्तो हुत्वा ते दमेस्सामि, संकिलेसमलतो तं विसोधेस्सामि. वीरियधुरनिग्गहितोति यथावुत्तो छेकेन सुसारथिना युगे योजितो युगनिग्गहितो युगन्तरगतो तं नातिक्कमति, एवं त्वम्पि चित्त, मम वीरियधुरे निग्गहितो सक्कच्चकारिताय सातच्चकारिताय अञ्ञथा वत्तितुं अलभन्तो इतो गोचरज्झत्ततो दूरं बहि न गमिस्ससि. भावनानुयुत्तस्स हि कम्मट्ठानतो अञ्ञं आसन्नम्पि लक्खणतो दूरमेवाति एवं थेरो इमाहि गाथाहि अत्तनो चित्तं निग्गण्हन्तोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.२२-३०) –
‘‘सुवण्णवण्णं सम्बुद्धं, द्वत्तिंसवरलक्खणं;
विपिनग्गेन गच्छन्तं, सालराजंव फुल्लितं.
‘‘तिणत्थरं पञ्ञापेत्वा, बुद्धसेट्ठं अयाचहं;
अनुकम्पतु मं बुद्धो, भिक्खं इच्छामि दातवे.
‘‘अनुकम्पको ¶ कारुणिको, अत्थदस्सी महायसो;
मम सङ्कप्पमञ्ञाय, ओरूहि मम अस्समे.
‘‘ओरोहित्वान सम्बुद्धो, निसीदि पण्णसन्थरे;
भल्लातकं गहेत्वान, बुद्धसेट्ठस्सदासहं.
‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;
तत्थ चित्तं पसादेत्वा, अभिवन्दिं तदा जिनं.
‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि इमा गाथा अभासि.
विजितसेनत्थेरगाथावण्णना निट्ठिता.
१०. यसदत्तत्थेरगाथावण्णना
उपारम्भचित्तोतिआदिका आयस्मतो यसदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनि. तथा हेस पदुमुत्तरस्स ¶ भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामे पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अभित्थवि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मल्लरट्ठे मल्लराजकुले निब्बत्तित्वा यसदत्तोति लद्धनामो, वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि सिक्खित्वा सभियेन परिब्बाजकेन सद्धिंयेव चारिकं चरमानो, अनुपुब्बेन सावत्थियं भगवन्तं उपसङ्कमित्वा सभियेन पुट्ठपञ्हेसु ¶ विस्सज्जियमानेसु सयं ओतारापेक्खो सुणन्तो निसीदि ‘‘समणस्स गोतमस्स वादे दोसं दस्सामी’’ति. अथस्स भगवा चित्ताचारं ञत्वा सभियसुत्तदेसनावसाने (सु. नि. सभियसुत्त) ओवादं देन्तो –
‘‘उपारम्भचित्तो ¶ दुम्मेधो, सुणाति जिनसासनं;
आरका होति सद्धम्मा, नभसो पथवी यथा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
परिहायति सद्धम्मा, काळपक्खेव चन्दिमा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.
‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनं;
खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतं;
पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ उपारम्भचित्तोति सारम्भचित्तो, दोसारोपनाधिप्पायोति अत्थो. दुम्मेधोति निप्पञ्ञो. आरका होति सद्धम्माति सो तादिसो पुग्गलो नभसो विय पथवी पटिपत्तिसद्धम्मतोपि दूरे होति, पगेव पटिवेधसद्धम्मतो. ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिना (दी. नि. १.१८) विग्गाहिककथं अनुयुत्तस्स कुतो सन्तनिपुणो पटिपत्तिसद्धम्मो.
परिहायति सद्धम्माति नवविधलोकुत्तरधम्मतो पुब्बभागियसद्धादिसद्धम्मतोपि निहीयति. परिसुस्सतीति विसुस्सति कायचित्तानं पीणनरसस्स पीतिपामोज्जादिकुसलधम्मस्साभावतो. न विरूहतीति ¶ विरूळ्हिं वुद्धिं न पापुणाति. पूतिकन्ति गोमयलेपदानादिअभावेन पूतिभावं पत्तं.
तुट्ठेन चित्तेनाति इत्थम्भूतलक्खणे करणवचनं, अत्तमनो पमुदितो हुत्वाति अत्थो. खेपेत्वाति समुच्छिन्दित्वा. अकुप्पतन्ति अरहत्तं. पप्पुय्याति पापुणित्वा. परमं सन्तिन्ति अनुपादिसेसं निब्बानं. तदधिगमो ¶ चस्स केवलं कालागमनमेव, न कोचिविधोति तं दस्सेतुं वुत्तं ‘‘परिनिब्बातिनासवो’’ति.
एवं सत्थारा ओवदितो संवेगजातो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.३५-४३) –
‘‘कणिकारंव ¶ जलितं, दीपरुक्खंव जोतितं;
कञ्चनंव विरोचन्तं, अद्दसं द्विपदुत्तमं.
‘‘कमण्डलुं ठपेत्वान, वाकचीरञ्च कुण्डिकं;
एकंसं अजिनं कत्वा, बुद्धसेट्ठं थविं अहं.
‘‘तमन्धकारं विधमं, मोहजालसमाकुलं;
ञाणालोकं दस्सेत्वान, नित्तिण्णोसि महामुनि.
‘‘समुद्धरसिमं लोकं, सब्बावन्तमनुत्तरं;
ञाणे ते उपमा नत्थि, यावता जगतो गति.
‘‘तेन ञाणेन सब्बञ्ञू, इति बुद्धो पवुच्चति;
वन्दामि तं महावीरं, सब्बञ्ञुतमनावरं.
‘‘सतसहस्सितो कप्पे, बुद्धसेट्ठं थविं अहं;
दुग्गतिं नाभिजानामि, ञाणत्थवायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि.
यसदत्तत्थेरगाथावण्णना निट्ठिता.
११. सोणकुटिकण्णत्थेरगाथावण्णना
उपसम्पदा ¶ च मे लद्धातिआदिका आयस्मतो सोणस्स कुटिकण्णस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो सेट्ठि हुत्वा उळाराय इस्सरियसम्पत्तिया ठितो एकदिवसं सत्थारं सतसहस्सखीणासवपरिवुतं महतिया ¶ बुद्धलीळाय महन्तेन बुद्धानुभावेन नगरं पविसन्तं दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं कत्वा अट्ठासि. सो पच्छाभत्तं उपासकेहि सद्धिं विहारं गन्त्वा भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं कल्याणवाक्करणानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेत्वा महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने कल्याणवाक्करणानं अग्गो भविस्सती’’ति ब्याकासि.
सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले सासने पब्बजित्वा वत्तपटिवत्तानि पूरेन्तो एकस्स भिक्खुनो चीवरं सिब्बित्वा अदासि. पुन बुद्धसुञ्ञे लोके बाराणसियं तुन्नवायो हुत्वा एकस्स पच्चेकबुद्धस्स चीवरकोटिं छिन्नं घटेत्वा अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे कुररघरे महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. सोणोतिस्स नामं अकंसु. कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे कुटिकण्णोति पञ्ञायित्थ.
सो अनुक्कमेन वड्ढित्वा कुटुम्बं सण्ठपेन्तो आयस्मन्ते महाकच्चाने कुलघरं निस्साय पवत्तपब्बते विहरन्ते तस्स सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठाय तं चतूहि पच्चयेहि उपट्ठहि. सो अपरभागे संसारे सञ्जातसंवेगो थेरस्स सन्तिके पब्बजित्वा किच्छेन कसिरेन दसवग्गं सङ्घं सन्निपातेत्वा उपसम्पज्जित्वा कतिपयकालं थेरस्स सन्तिके वसित्वा, थेरं आपुच्छित्वा सत्थारं वन्दितुं सावत्थिं उपगतो, सत्थारा एकगन्धकुटियं वासं लभित्वा पच्चूससमये अज्झिट्ठो सोळसअट्ठकवग्गियानं ¶ उस्सारणेन साधुकारं दत्वा भासिताय ‘‘दिस्वा आदीनवं लोके’’ति (उदा. ४६; महाव. २५८) उदानगाथाय परियोसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.२६-३४) –
‘‘पदुमुत्तरो ¶ नाम जिनो, आहुतीनं पटिग्गहो;
वसीसतसहस्सेहि, नगरं पाविसी तदा.
‘‘नगरं ¶ पविसन्तस्स, उपसन्तस्स तादिनो;
रतनानि पज्जोतिंसु, निग्घोसो आसि तावदे.
‘‘बुद्धस्स आनुभावेन, भेरी वज्जुमघट्टिता;
सयं वीणा पवज्जन्ति, बुद्धस्स पविसतो पुरं.
‘‘बुद्धसेट्ठं नमस्सामि, पदुमुत्तरमहामुनिं;
पाटिहीरञ्च पस्सित्वा, तत्थ चित्तं पसादयिं.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;
अचेतनापि तूरिया, सयमेव पवज्जरे.
‘‘सतसहस्सितो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्ते पन पतिट्ठितो अत्तनो उपज्झायेन आचिक्खितनियामेन पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदा, धुवन्हानं, चम्मत्थरणं, गुणङ्गुणूपाहनं, चीवरविप्पवासोति पञ्च वरे याचित्वा ते सत्थु सन्तिका लभित्वा पुनदेव अत्तनो वसितट्ठानं गन्त्वा उपज्झायस्स तमत्थं आरोचेसि. अयमेत्थ सङ्खेपो. वित्थारो पन उदानट्ठकथायं आगतनयेन वेदितब्बो. अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०६) पन ‘‘उपसम्पन्नो हुत्वा अत्तनो उपज्झायस्स सन्तिके कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वुत्तं.
सो अपरभागे विमुत्तिसुखेन विहरन्तो अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –
‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो;
सो च मे भगवा दिट्ठो, विहारे च सहावसिं.
‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;
विहारकुसलो सत्था, विहारं पाविसी तदा.
‘‘सन्थरित्वान ¶ सङ्घाटिं, सेय्यं कप्पेसि गोतमो;
सीहो सेलगुहायंव, पहीनभयभेरवो.
‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;
सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.
‘‘पञ्चक्खन्धे ¶ परिञ्ञाय, भावयित्वान अञ्जसं;
पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ उपसम्पदा च मे लद्धाति या सा किच्छेन दसवग्गं भिक्खुसङ्घं सन्निपातेत्वा अत्तना लद्धा उपसम्पदा. या च पन वरदानवसेन सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन सत्थारा अनुञ्ञाता उपसम्पदा, तदुभयं सन्धायाह. च-सद्दो ¶ समुच्चयत्थो, तेन इतरेपि सत्थु सन्तिका लद्धवरे सङ्गण्हाति. विमुत्तो चम्हि अनासवोति अग्गमग्गेन सकलकिलेसवत्थुविमुत्तिया विमुत्तो च अम्हि. ततो एव कामासवादीहि अनासवो अम्हीति योजना. सो च मे भगवा दिट्ठोति यदत्थं अहं अवन्तिरट्ठतो सावत्थिं गतो, सो च भगवा मया अदिट्ठपुब्बो दिट्ठो. विहारे च सहावसिन्ति न केवलं तस्स भगवतो दस्सनमेव मया लद्धं, अथ खो विहारे सत्थु गन्धकुटियं सत्थारा कारणं सल्लक्खेत्वा वासेन्तेन सह अवसिं. ‘‘विहारेति विहारसमीपे’’ति केचि.
बहुदेव रत्तिन्ति पठमं यामं भिक्खूनं धम्मदेसनावसेन कम्मट्ठानसोधनवसेन च, मज्झिमं यामं देवानं ब्रह्मूनञ्च कङ्खच्छेदनवसेन भगवा बहुदेव रत्तिं अब्भोकासे अतिनामयि वीतिनामेसि. विहारकुसलोति दिब्बब्रह्मआनेञ्जअरियविहारेसु कुसलो. विहारं पाविसीति अतिवेलं निसज्जचङ्कमेहि उप्पन्नपरिस्समविनोदनत्थं गन्धकुटिं पाविसि.
सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसीति चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तेनाह ‘‘गोतमो सीहो सेलगुहायंव पहीनभयभेरवो’’ति. तत्थ गोतमोति भगवन्तं गोत्तेन कित्तेति. सीहो सेलगुहायंवाति सेलस्स पब्बतस्स गुहायं. यथा सीहो मिगराजा तेजुस्सदताय पहीनभयभेरवो दक्खिणेन पस्सेन ¶ पादे पादं अच्चाधाय सेय्यं कप्पेसि, एवं चित्तुत्रासलोमहंसनछम्भितत्तहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो गोतमो भगवा सेय्यं कप्पेसीति अत्थो.
ततोति पच्छा, सीहसेय्यं कप्पेत्वा ततो वुट्ठहित्वा ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति (उदा. ४६) सत्थारा अज्झेसितोति अत्थो. कल्याणवाक्करणोति सुन्दरवचीकरणो, लक्खणसम्पन्नवचनक्कमोति अत्थो. सोणो अभासि सद्धम्मन्ति सोळस अट्ठकवग्गियसुत्तानि ¶ सोणो कुटिकण्णो, बुद्धसेट्ठस्स सम्मासम्बुद्धस्स सम्मुखा, पच्चक्खतो अभासीति थेरो अत्तानमेव परं विय अवोच.
पञ्चक्खन्धे परिञ्ञायाति पञ्चुपादानक्खन्धे तीहिपि परिञ्ञाहि परिजानित्वा ते परिजानन्तोयेव, अञ्जसं अरियं अट्ठङ्गिकं मग्गं भावयित्वा, परमं सन्तिं निब्बानं पप्पुय्य पापुणित्वा ठितो अनासवो. ततो एव इदानि परिनिब्बिस्सति अनुपादिसेसनिब्बानवसेन निब्बायिस्सतीति.
सोणकुटिकण्णत्थेरगाथावण्णना निट्ठिता.
१२. कोसियत्थेरगाथावण्णना
यो ¶ एव गरूनन्तिआदिका आयस्मतो कोसियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो उच्छुखण्डिकं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्ति, कोसियोतिस्स गोत्तवसेन नामं अकासि. सो विञ्ञुतं पत्तो आयस्मन्तं धम्मसेनापतिं अभिण्हं उपसङ्कमति, तस्स सन्तिके धम्मं सुणाति. सो तेन सासने पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.४४-४९) –
‘‘नगरे ¶ बन्धुमतिया, द्वारपालो अहोसहं;
अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.
‘‘उच्छुखण्डिकमादाय बुद्धसेट्ठस्सदासहं;
पसन्नचित्तो सुमनो, विपस्सिस्स महेसिनो.
‘‘एकनवुतितो कप्पे, यं उच्छुमददिं तदा;
दुग्गतिं नाभिजानामि, उच्छुखण्डस्सिदं फलं.
‘‘किलेसा ¶ झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा गरुवासं सप्पुरिसूपनिस्सयञ्च पसंसन्तो –
‘‘यो वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमं;
सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तं;
सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी;
असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी;
सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘अत्थञ्च ¶ यो जानाति भासितस्स,
अत्थञ्च ञत्वान तथा करोति;
अत्थन्तरो नाम स होति पण्डितो,
ञत्वा च धम्मेसु विसेसि अस्सा’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ ¶ योति खत्तियादीसु चतूसु परिसासु यो कोचि. वेति ब्यत्तं. गरूनन्ति सीलादिगरुगुणयुत्तानं पण्डितानं. वचनञ्ञूति तेसं अनुसासनीवचनं जानन्तो, यथानुसिट्ठं पटिपज्जमानो पटिपज्जित्वा च तस्स फलं जानन्तोति अत्थो. धीरोति धितिसम्पन्नो. वसे च तम्हि जनयेथ पेमन्ति तस्मिं गरूनं वचने ओवादे वसेय्य यथानुसिट्ठं पटिपज्जेय्य, पटिपज्जित्वा ‘‘इमिना वताहं ओवादेन इमं जातिआदिदुक्खं वीतिवत्तो’’ति तत्थ जनयेथ पेमं गारवं उप्पादेय्य. इदञ्हि द्वयं ‘‘गरूनं वचनञ्ञु धीरो’’ति पदद्वयेन वुत्तस्सेवत्थस्स पाकटकरणं. सोति यो गरूनं वचनञ्ञू धीरो, सो यथानुसिट्ठं पटिपत्तिया तत्थ भत्तिमा च नाम होति, जीवितहेतुपि तस्स अनतिक्कमनतो पण्डितो च नाम होति. ञत्वा च धम्मेसु विसेसि अस्साति तथा पटिपज्जन्तो च ताय एव पटिपत्तिया चतुन्नं अरियसच्चानं जाननहेतु ¶ लोकियलोकुत्तरधम्मेसु विज्जात्तयादिवसेन ‘‘तेविज्जो, छळभिञ्ञो, पटिसम्भिदापत्तो’’ति विसेसि विसेसवा सियाति अत्थो.
यन्ति यं पुग्गलं पटिपत्तिया अन्तरायकरणतो ‘‘आपदा’’ति लद्धवोहारा सोतुण्हखुप्पिपासादिपाकटपरिस्सया चेव रागादिपटिच्छन्नपरिस्सया च उप्पतिता उप्पन्ना, उळारा बलवन्तोपि नक्खम्भयन्ते न किञ्चि चालेन्ति. कस्मा? पटिसङ्खयन्तन्ति पटिसङ्खायमानं पटिसङ्खानबले ठितन्ति अत्थो. सोति यो दळ्हतराहि आपदाहिपि अक्खम्भनीयो, सो थामवा धितिमा दळ्हपरक्कमो नाम होति. अनवसेससंकिलेसपक्खस्स अभिभवनकपञ्ञाबलसमङ्गिताय पण्डितो च नाम होति. तथाभूतो च ञत्वा च धम्मेसु विसेसि अस्साति तं वुत्तत्थमेव.
समुद्दोव ¶ ठितोति समुद्दो विय ठितसभावो. यथा हि चतुरासीतियोजनसहस्सगम्भीरे सिनेरुपादसमीपे महासमुद्दो अट्ठहिपि दिसाहि उट्ठितेहि पकतिवातेहि अनिञ्जनतो ठितो अनेजो गम्भीरो च, एवं किलेसवातेहि तित्थियवादवातेहि च अकम्पनीयतो ठितो अनेजो. गम्भीरस्स अनुपचितञाणसम्भारेहि अलद्धगाधस्स निपुणस्स सुखुमस्स पटिच्चसमुप्पादादिअत्थस्स पटिविज्झनेन गम्भीरपञ्ञो निपुणत्थदस्सी. असंहारियो नाम च होति पण्डितो सो तादिसो पुग्गलो किलेसेहि देवपुत्तमारादीसु वा केनचि असंहारियताय असंहारियो नाम होति, यथावुत्तेन अत्थेन पण्डितो च नाम होति. सेसं वुत्तनयमेव.
बहुस्सुतोति परियत्तिबाहुसच्चवसेन बहुस्सुतो, सुत्तगेय्यादि बहुं सुतं एतस्साति बहुस्सुतो. तमेव धम्मं सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तमेव धारेतीति धम्मधरो ¶ च होति. धम्मस्स होति अनुधम्मचारीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरति पटिपज्जतीति अनुधम्मचारी होति, ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो तादिसो नाम च होति पण्डितोति यो पुग्गलो यं गरुं निस्साय बहुस्सुतो धम्मधरो धम्मस्स च अनुधम्मचारी होति. सो च तादिसो तेन गरुना सदिसो पण्डितो नाम होति पटिपत्तिया सदिसभावतो. तथाभूतो पन सो ञत्वा च धम्मेसु विसेसि अस्स, तं वुत्तत्थंव.
अत्थञ्च यो जानाति भासितस्साति यो पुग्गलो सम्मासम्बुद्धेन भासितस्स परियत्तिधम्मस्स ¶ अत्थं जानाति. जानन्तो पन ‘‘इध सीलं वुत्तं, इध समाधि, इध पञ्ञा’’ति तत्थ तत्थ यथावुत्तं अत्थञ्च ञत्वान तथा करोति यथा सत्थारा अनुसिट्ठं, तथा पटिपज्जति. अत्थन्तरो नाम स होति पण्डितोति सो एवरूपो पुग्गलो अत्थन्तरो अत्थकारणा सीलादिअत्थजाननमत्तमेव उपनिस्सयं कत्वा पण्डितो होति. सेसं वुत्तनयमेव.
एत्थ ¶ च पठमगाथाय ‘‘यो वे गरून’’न्तिआदिना सद्धूपनिस्सयो विसेसभावो वुत्तो, दुतियगाथाय ‘‘यं आपदा’’ति आदिना वीरियूपनिस्सयो, ततियगाथाय ‘‘यो वे समुद्दोव ठितो’’तिआदिना समाधूपनिस्सयो, चतुत्थगाथाय ‘‘बहुस्सुतो’’तिआदिना सतूपनिस्सयो, पञ्चमगाथाय ‘‘अत्थञ्च यो जानाती’’तिआदिना पञ्ञूपनिस्सयो विसेसभावो वुत्तोति वेदितब्बो.
कोसियत्थेरगाथावण्णना निट्ठिता.
पञ्चकनिपातवण्णना निट्ठिता.
६. छक्कनिपातो
१. उरुवेलकस्सपत्थेरगाथावण्णना
छक्कनिपाते ¶ ¶ दिस्वान पाटिहीरानीतिआदिका आयस्मतो उरुवेलकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेत्वा महादानं दत्वा पणिधानमकासि. भगवा चस्स अनन्तरायतं दिस्वा, ‘‘अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती’’ति ब्याकासि.
सो ¶ तत्थ यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्ति. अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयोपि बुद्धप्पमुखं सङ्घं परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो निब्बत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले भातरो हुत्वा, अनुक्कमेन निब्बत्ता गोत्तवसेन तयोपि कस्सपा एव नाम जाता. ते वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्च माणवकसतानि परिवारो, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो.
एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा, पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा, पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसप्पमुखे पञ्चपञ्ञास सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति विस्सज्जेत्वा, भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स ¶ वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा ¶ , तत्थ कतनागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिसं विनेत्वा पब्बाजेसि. तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं.
सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय सब्बे अरहत्ते पतिट्ठापेसि. तेन वुत्तं अपदाने (अप. थेर २.५४.२५१-२९५) –
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो;
उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं.
‘‘तदा महापरिसतिं, महापरिससावकं;
ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं.
‘‘महता परिवारेन, निमन्तेत्वा महाजिनं;
ब्राह्मणानं सहस्सेन, सहदानमदासहं.
‘‘महादानं ददित्वान, अभिवादिय नायकं;
एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं.
‘‘तयि ¶ सद्धाय मे वीर, अधिकारगुणेन च;
परिसा महती होतु, निब्बत्तस्स तहिं तहिं.
‘‘तदा ¶ अवोच परिसं, गजगज्जितसुस्सरो;
करवीकरुतो सत्था, एतं पस्सथ ब्राह्मणं.
‘‘हेमवण्णं महाबाहुं, कमलाननलोचनं;
उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम.
‘‘एस पत्थयते ठानं, सीहघोसस्स भिक्खुनो;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको.
‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो;
अनूपमो असदिसो, फुस्सो लोकग्गनायको.
‘‘सो च सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;
वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं.
‘‘तदा हि बाराणसियं, राजापच्चा अहुम्हसे;
भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो.
‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता;
तदा कुपितपच्चन्तो, अम्हे आह महीपति.
‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलं;
खेमं विजिरितं कत्वा, पुन देथाति भासथ.
‘‘ततो ¶ मयं अवोचुम्ह, यदि देय्यासि नायकं;
उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो.
‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता;
निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपेच्च तं.
‘‘याचित्वा ¶ सत्थुपट्ठानं, राजानं लोकनायकं;
मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं.
‘‘महग्घानि च वत्थानि, पणीतानि रसानि च;
सेनासनानि रम्मानि, भेसज्जानि हितानि च.
‘‘दत्वा ससङ्घमुनिनो, धम्मेनुप्पादितानि नो;
सीलवन्तो कारुणिका, भावनायुत्तमानसा.
‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकं;
निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं.
‘‘ततो चुता सन्तुसितं, गता तत्थ महासुखं;
अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं.
‘‘मायाकारो यथा रङ्गे, दस्सेसि विकतिं बहुं;
तथा भवे भमन्तोहं, विदेहाधिपती अहुं.
‘‘गुणाचेलस्स वाक्येन, मिच्छादिट्ठिगतासयो;
नरकं मग्गमारूळ्हो, रुचाय मम धीतुया.
‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहं;
बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं.
‘‘पूरयित्वा विसेसेन, दस कम्मपथानिहं;
हित्वान देहमगमिं, सग्गं सभवनं यथा.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;
बाराणसियं फीतायं, जातो विप्पमहाकुले.
‘‘मच्चुब्याधिजराभीतो, ओगाहेत्वा महावनं;
निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं.
‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह;
उरुवेलायं मापेत्वा, अस्समं निवसिं अहं.
‘‘कस्सपो नाम गोत्तेन, उरुवेलनिवासिको;
ततो मे आसि पञ्ञत्ति, उरुवेलकस्सपो इति.
‘‘नदीसकासे ¶ भाता मे, नदीकस्सपसव्हयो;
आसी सकासनामेन, गयायं गयाकस्सपो.
‘‘द्वे सतानि कनिट्ठस्स, तीणि, मज्झस्स भातुनो;
मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा.
‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे;
पाटिहीरानि लोकग्गो, विनेसि नरसारथि.
‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको;
तेहेव सह सब्बेहि, अरहत्तमपापुणिं.
‘‘ते चेवञ्ञे च बहवो, सिस्सा मं परिवारयुं;
भासितुञ्च समत्थोहं, ततो मं इसिसत्तमो.
‘‘महापरिसभावस्मिं, एतदग्गे ठपेसि मं;
अहो बुद्धे कतं कारं, सफलं मे अजायथ.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सीहनादं नदन्तो –
‘‘दिस्वान ¶ पाटिहीरानि, गोतमस्स यसस्सिनो;
न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.
‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;
ततो मे आसि संवेगो, अब्भुतो लोमहंसनो.
‘‘पुब्बे ¶ जटिलभूतस्स, या मे सिद्धि परित्तिका;
ताहं तदा निराकत्वा, पब्बजिं जिनसासने.
‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;
पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.
‘‘यस्स ¶ चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. –
इमा छ गाथा अभासि.
तत्थ दिस्वान पाटिहीरानीति नागराजदमनादीनि अड्ढुड्ढसहस्सानि पाटिहारियानि दिस्वा. ‘‘पाटिहीरं, पाटिहेरं, पाटिहारिय’’न्ति हि अत्थतो एकं, ब्यञ्जनमेव नानं. यसस्सिनो’’ति ‘‘इतिपि सो भगवा’’तिआदिना सदेवके लोके यथाभुच्चं पत्थटकित्तिसद्दस्स. न तावाहं पणिपतिन्ति याव मं भगवा ‘‘नेव खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गं समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स, अरहत्तमग्गं वा समापन्नो’’ति न तज्जेसि, ताव अहं न पणिपातनं अकासिं. किंकारणा? इस्सामानेन वञ्चितो, ‘‘इमस्स मयि सावकत्तं उपगते मम लाभसक्कारो परिहायिस्सति, इमस्स एव वड्ढिस्सती’’ति एवं परसम्पत्तिअसहनलक्खणाय इस्साय चेव, ‘‘अहं गणपामोक्खो बहुजनसम्मतो’’ति एवं अब्भुन्नतिलक्खणेन मानेन च वञ्चितो, पलम्भितो हुत्वाति अत्थो.
मम सङ्कप्पमञ्ञायाति मय्हं मिच्छासङ्कप्पं जानित्वा, यं यं भगवा उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेति, तं तं दिस्वा ‘‘महिद्धिको खो महासमणो महानुभावो’’ति चिन्तेत्वापि ‘‘न त्वेव खो अरहा यथा अह’’न्ति एवं पवत्तं मिच्छावितक्कं जानन्तोपि ञाणपरिपाकं आगमेन्तो अज्झुपेक्खित्वा पच्छा नेरञ्जराय मज्झे समन्ततो उदकं उस्सारेत्वा रेणुहताय भूमिया चङ्कमित्वा तेन आभतनावाय ठितो तदापि ‘‘महिद्धिको’’तिआदिकं चिन्तेत्वा पुन ‘‘न त्वेव खो अरहा यथा अह’’न्ति पवत्तितं मिच्छासङ्कप्पं ञत्वाति अत्थो. चोदेसि नरसारथीति तदा मे ¶ ञाणपरिपाकं ञत्वा ‘‘नेव खो त्वं अरहा’’तिआदिना पुरिसदम्मसारथि सत्था मं चोदेसि निग्गण्हि. ततो मे आसि संवेगो, अब्भुतो लोमहंसनोति ततो यथावुत्तचोदनाहेतु एत्तकं कालं अभूतपुब्बताय अब्भुतो लोमहंसनवसेन पवत्तिया लोमहंसनो ‘‘अनरहाव समानो ‘अरहा’ति ¶ मञ्ञि’’न्ति संवेगो सहोत्तप्पो ञाणुप्पादो मय्हं अहोसि.
जटिलभूतस्साति ¶ तापसभूतस्स. सिद्धीति लाभसक्कारसमिद्धि. परित्तिकाति अप्पमत्तिका. ताहन्ति तं अहं. तदाति भगवतो चोदनाय संवेगुप्पत्तिकाले. निराकत्वाति अपनेत्वा छड्डेत्वा, अनपेक्खो हुत्वाति अत्थो. ‘‘इद्धीति भावनामयइद्धी’’ति वदन्ति. तदयुत्तं तदा तस्स अझानलाभीभावतो. तथा हि वुत्तं ‘‘कामधातुपुरक्खतो’’ति.
यञ्ञेन सन्तुट्ठोति ‘‘यञ्ञं यजित्वा सग्गसुखं अनुभविस्सामि, अलमेत्तावता’’ति यञ्ञयजनेन सन्तुट्ठो निट्ठितकिच्चसञ्ञी. कामधातुपुरक्खतोति कामसुगतिं आरब्भ उप्पन्नतण्हो यञ्ञयजनेन कामलोकं पुरक्खत्वा ठितो. सो चे यञ्ञो पाणातिपातपटिसंयुत्तो होति, न तेन सुगतिं सक्का लद्धुं. न हि अकुसलस्स इट्ठो कन्तो विपाको निब्बत्तति. या पन तत्थ दानादिकुसलचेतना, ताय सति पच्चयसमवाये सुगतिं गच्छेय्य. पच्छाति तापसपब्बज्जातो पच्छा सत्थु ओवादेन तापसलद्धिं पहाय चतुसच्चकम्मट्ठानानुयोगकाले. समूहनिन्ति विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया रागञ्च दोसञ्च मोहञ्च अनवसेसतो समुग्घातेसिं.
यस्मा पनायं थेरो अरियमग्गेन रागादयो समूहनन्तोयेव छळभिञ्ञो अहोसि, तस्मा तं अत्तनो छळभिञ्ञभावं दस्सेन्तो ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. तत्थ पुब्बेनिवासं जानामीति अत्तनो परेसञ्च पुब्बेनिवासं अतीतासु जातीसु निब्बत्तक्खन्धे खन्धपटिबद्धे च पुब्बेनिवासञाणेन हत्थतले आमलकं विय पच्चक्खतो जानामि बुज्झामि. दिब्बचक्खु विसोधितन्ति दिब्बचक्खुञाणं विसोधितं, पकतिचक्खुना आपाथगतं पकतिरूपं विय दिब्बं मानुसम्पि दूरं तिरोट्ठितं अतिसुखुमञ्च रूपं विभावेतुं समत्थञाणं भावनाय मया विसुद्धं कत्वा पटिलद्धन्ति अत्थो. इद्धिमाति अधिट्ठानिद्धिविकुब्बनिद्धिआदीहि इद्धीहि इद्धिमा, इद्धिविधञाणलाभीति अत्थो. सरागादिभेदस्स परेसं चित्तस्स जाननतो परचित्तञ्ञू, चेतोपरियञाणलाभीति वुत्तं होति. दिब्बसोतञ्च पापुणिन्ति दिब्बसोतञाणञ्च पटिलभिं.
सो ¶ मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयोति यो सब्बेसं संयोजनानं खयभूतो खयेन ¶ वा लद्धब्बो, सो सदत्थो परमत्थो च मया अरियमग्गाधिगमेन अधिगतोति. एवमेताय गाथाय थेरस्स अञ्ञाब्याकरणं अहोसीति वेदितब्बो.
उरुवेलकस्सपत्थेरगाथावण्णना निट्ठिता.
२. तेकिच्छकारित्थेरगाथावण्णना
अतिहिता ¶ वीहीतिआदिका आयस्मतो तेकिच्छकारित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा वेज्जसत्थे निप्फत्तिं गतो. विपस्सिस्स भगवतो उपट्ठाकं असोकं नाम थेरं ब्याधितं अरोगमकासि, अञ्ञेसञ्च सत्तानं रोगाभिभूतानं अनुकम्पाय भेसज्जं संविदहि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुबुद्धस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स तिकिच्छकेहि गब्भकाले परिस्सयं अपहरित्वा परिपालितताय तेकिच्छकारीति नामं अकंसु. सो अत्तनो कुलानुरूपानि विज्जाट्ठानानि सिप्पानि च सिक्खन्तो वड्ढति. तदा चाणक्को सुबुद्धस्स पञ्ञावेय्यत्तियं किरियासु उपायकोसल्लञ्च दिस्वा, ‘‘अयं इमस्मिं राजकुले पतिट्ठं लभन्तो मं अभिभवेय्या’’ति इस्सापकतो रञ्ञा चन्दगुत्तेन तं बन्धनागारे खिपापेसि. तेकिच्छकारी पितु बन्धनागारप्पवेसनं सुत्वा भीतो पलायित्वा साणवासित्थेरस्स सन्तिकं गन्त्वा अत्तनो संवेगकारणं थेरस्स कथेत्वा पब्बजित्वा कम्मट्ठानं गहेत्वा अब्भोकासिको नेसज्जिको च हुत्वा विहरति, सीतुण्हं अगणेन्तो ¶ समणधम्ममेव करोति, विसेसतो ब्रह्मविहारभावनमनुयुञ्जति. तं दिस्वा मारो पापिमा ‘‘न इमस्स मम विसयं अतिक्कमितुं दस्सामी’’ति विक्खेपं कातुकामो सस्सानं निप्फत्तिकाले खेत्तगोपकवण्णेन थेरस्स सन्तिकं गन्त्वा तं निप्पण्डेन्तो –
‘‘अतिहिता वीहि, खलगता साली;
न च लभे पिण्डं, कथमहं कस्स’’न्ति. – आह; तं सुत्वा थेरो –
‘‘बुद्धमप्पमेय्यं ¶ अनुस्सर पसन्नो, पीतिया फुटसरीरो होहिसि सततमुदग्गो.
‘‘धम्ममप्पमेय्यं ¶ …पे… सततमुदग्गो.
‘‘सङ्घमप्पमेय्यं…पे… सततमुदग्गो’’ति. – आह; तं सुत्वा मारो –
‘‘अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्यो;
मा सीतेन परेतो विहञ्ञित्थो, पविस त्वं विहारं फुसितग्गळ’’न्ति. –
आह. अथ थेरो –
‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;
नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति. – आह;
तत्थ अतिहिता वीहीति वीहयो कोट्ठागारं अतिनेत्वा ठपिता, तत्थ पटिसामिता खलतो वा घरं उपनीताति अत्थो. वीहिग्गहणेन चेत्थ इतरम्पि धञ्ञं सङ्गण्हाति. साली पन येभुय्येन वीहितो ¶ पच्छा पच्चन्तीति आह. खलगता सालीति खलं धञ्ञकरणट्ठानं गता, तत्थ रासिवसेन मद्दनचावनादिवसेन ठिताति अत्थो. पधानधञ्ञभावदस्सनत्थञ्चेत्थ सालीनं विसुं गहणं, उभयेनपि गामे, गामतो बहि च धञ्ञं परिपुण्णं ठितन्ति दस्सेति. न च लभे पिण्डन्ति एवं सुलभधञ्ञे सुभिक्खकाले अहं पिण्डमत्तम्पि न लभामि. इदानि कथमहं कस्सन्ति अहं कथं करिस्सामि, कथं जीविस्सामीति परिहासकेळिं अकासि.
तं सुत्वा थेरो ‘‘अयं वराको अत्तना अत्तनो पवत्तिं मय्हं पकासेसि, मया पन अत्तनाव अत्ता ओवदितब्बो, न मया किञ्चि कथेतब्ब’’न्ति वत्थुत्तयानुस्सतियं अत्तानं नियोजेन्तो ‘‘बुद्धमप्पमेय्य’’न्तिआदिना तिस्सो गाथा अभासि. तत्थ बुद्धमप्पमेय्यं अनुस्सर पसन्नोति सवासनाय अविज्जानिद्दाय अच्चन्तविगमेन, बुद्धिया च विकसितभावेन बुद्धं भगवन्तं पमाणकरानं रागादिकिलेसानं अभावा अपरिमाणगुणसमङ्गिताय अप्पमेय्यपुञ्ञक्खेत्तताय च अप्पमेय्यं. ओकप्पनलक्खणेन अभिप्पसादेन पसन्नो, पसन्नमानसो ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.७४; सं. नि. ५.९९७) अनुस्सर अनु अनु बुद्धारम्मणं सतिं पवत्तेहि, पीतिया फुटसरीरो होहिसि. सततमुदग्गोति अनुस्सरन्तोव फरणलक्खणाय पीतिया सततं सब्बदा फुटसरीरो पीतिसमुट्ठानपणीतरूपेहि अज्झोत्थटसरीरो उब्बेगपीतिया ¶ उदग्गो कायं उदग्गं कत्वा आकासं लङ्घितुं समत्थो च भवेय्यासि, बुद्धानुस्सतिया बुद्धारम्मणं उळारं पीतिसोमनस्सं पटिसंवेदेय्यासि. यतो सीतुण्हेहि विय जिघच्छापिपासाहिपि अनभिभूतो होहिसीति अत्थो.
धम्मन्ति ¶ अरियं लोकुत्तरधम्मं. सङ्घन्ति अरियं परमत्थसङ्घं. सेसं वुत्तनयमेव. अनुस्सराति पनेत्थ ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना धम्मं, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सङ्घं अनुस्सराति योजेतब्बं.
एवं थेरेन रतनत्तयगुणानुस्सरणे नियोजनवसेन अत्तनि ओवदिते पुन मारो विवेकवासतो नं विवेचेतुकामो हितेसीभावं ¶ विय दस्सेन्तो ‘‘अब्भोकासे विहरसी’’ति पञ्चमं गाथमाह. तस्सत्थो – त्वं, भिक्खु, अब्भोकासे केनचि अपटिच्छन्ने विवटङ्गणे विहरसि इरियापथे कप्पेसि. हेमन्तिका हिमपातसमये परियापन्ना इमा सीता रत्तियो वत्तन्ति. तस्मा सीतेन परेतो अभिभूतो हुत्वा मा विहञ्ञित्थो विघातं मा आपज्जि मा किलमि. फुसितग्गळं पिहितकवाटं सेनासनं पविस, एवं ते सुखविहारो भविस्सतीति.
तं सुत्वा थेरो ‘‘न मय्हं सेनासनपरियेसनाय पयोजनं, एत्थेवाहं सुखविहारी’’ति दस्सेन्तो ‘‘फुसिस्स’’न्तिआदिना छट्ठं गाथमाह. तत्थ फुसिस्सं चतस्सो अप्पमञ्ञायोति अप्पमाणगोचरताय ‘‘अप्पमञ्ञा’’ति लद्धवोहारे चत्तारो ब्रह्मविहारे फुसिस्सं फुसिस्सामि, कालेन कालं समापज्जिस्सामि. ताहि च सुखितो विहरिस्सन्ति ताहि अप्पमञ्ञाहि सुखितो सञ्जातसुखो हुत्वा विहरिस्सं चत्तारोपि इरियापथे कप्पेस्सामीति. तेन मय्हं सब्बकाले सुखमेव, न दुक्खं. यतो नाहं सीतेन विहञ्ञिस्सं अन्तरट्ठकेपि हिमपातसमये अहं सीतेन न किलमिस्सामि, तस्मा अनिञ्जितो विहरन्तो चित्तस्स इञ्जितकारणानं ब्यापादादीनं सुप्पहीनत्ता पच्चयुप्पन्निञ्जनाय च अभावतो समापत्तिसुखेनेव सुखितो विहरिस्सामीति. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१८.३९-४४) –
‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;
आतुरानं सदुक्खानं, महाजनसुखावहो.
‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;
पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.
‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;
असोको नाम नामेन, उपट्ठाको विपस्सिनो.
‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.
‘‘इतो ¶ च अट्ठमे कप्पे, सब्बोसधसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महप्फलो.
‘‘किलेसा ¶ झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
एत्थ च बिन्दुसाररञ्ञो काले इमस्स थेरस्स उप्पन्नत्ता ततियसङ्गीतियं इमा गाथा सङ्गीताति वेदितब्बा.
तेकिच्छकारित्थेरगाथावण्णना निट्ठिता.
३. महानागत्थेरगाथावण्णना
यस्स सब्रह्मचारीसूतिआदिका आयस्मतो महानागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले ¶ कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं ककुसन्धं भगवन्तं अरञ्ञं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले झानसुखेन निसिन्नं दिस्वा पसन्नमानसो तस्स दाळिमफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते मधुवासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, महानागोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो भगवति साकेते अञ्जनवने विहरन्ते आयस्मतो गवम्पतित्थेरस्स पाटिहारियं दिस्वा पटिलद्धसद्धो थेरस्सेव सन्तिके पब्बजित्वा तस्सोवादे ठत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –
‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;
गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.
‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;
भगवा तम्हि समये, झायते पब्बतन्तरे.
‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;
दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.
‘‘इमस्मिंयेव ¶ कप्पम्हि, यं मिञ्जमददिं तदा;
दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो थेरो छब्बग्गिये भिक्खू सब्रह्मचारीसु गारवं अकत्वा विहरन्ते दिस्वा तेसं ओवाददानवसेन –
‘‘यस्स ¶ सब्रह्मचारीसु, गारवो नूपलब्भति;
परिहायति सद्धम्मा, मच्छो अप्पोदके यथा.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति निब्बाना, धम्मराजस्स सासने.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
न विहायति सद्धम्मा, मच्छो बव्होदके यथा.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
सो विरूहति सद्धम्मे, खेत्ते बीजंव भद्दकं.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
सन्तिके होति निब्बानं, धम्मराजस्स सासने’’ति. –
इमा छ गाथा अभासि.
तत्थ सब्रह्मचारीसूति समानं ब्रह्मं सीलादिधम्मं चरन्तीति सब्रह्मचारिनो, सीलदिट्ठिसामञ्ञगता सहधम्मिका, तेसु. गारवोति गरुभावो सीलादिगुणनिमित्तं गरुकरणं. नूपलब्भतीति न विज्जति न पवत्तति, न उपतिट्ठतीति अत्थो. निब्बानाति किलेसानं निब्बापनतो किलेसक्खयाति अत्थो. धम्मराजस्साति सत्थुनो. सत्था हि सदेवकं लोकं यथारहं लोकियलोकुत्तरेन धम्मेन रञ्जेति तोसेतीति धम्मराजा. एत्थ च ‘‘धम्मराजस्स सासने’’ति इमिना निब्बानं नाम धम्मराजस्सेव सासने ¶ , न अञ्ञत्थ. तत्थ यो सब्रह्मचारीसु ¶ गारवरहितो, सो यथा निब्बाना आरका होति, तथा धम्मराजस्स सासनतोपि आरका होतीति दस्सेति. बव्होदकेति बहुउदके. सन्तिके होति निब्बानन्ति निब्बानं तस्स सन्तिके समीपे एव होति. सेसं वुत्तनयमेव. इमा एव च थेरस्स अञ्ञाब्याकरणगाथा अहेसुं.
महानागत्थेरगाथावण्णना निट्ठिता.
४. कुल्लत्थेरगाथावण्णना
कुल्लो सिवथिकन्तिआदिका आयस्मतो कुल्लत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुटुम्बियकुले निब्बत्तित्वा कुल्लोति लद्धनामो विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजि. सो च रागचरितत्ता तिब्बरागजातिको होति. तेनस्स अभिक्खणं किलेसा चित्तं परियादाय तिट्ठन्ति. अथस्स सत्था चित्ताचारं ञत्वा असुभकम्मट्ठानं दत्वा, ‘‘कुल्ल, तया अभिण्हं सुसाने चारिका चरितब्बा’’ति आह. सो सुसानं पविसित्वा उद्धुमातकादीनि तानि तानि असुभानि दिस्वा तं मुहुत्तं असुभमनसिकारं उप्पादेत्वा सुसानतो निक्खन्तमत्तोव कामरागेन अभिभुय्यति. पुन भगवा तस्स तं पवत्तिं ञत्वा एकदिवसं तस्स सुसानट्ठानं गतकाले एकं तरुणित्थिरूपं अधुना मतं अविनट्ठच्छविं निम्मिनित्वा दस्सेति. तस्स तं दिट्ठमत्तस्स जीवमानविसभागवत्थुस्मिं विय सहसा रागो उप्पज्जति. अथ नं सत्था तस्स पेक्खन्तस्सेव नवहि वणमुखेहि पग्घरमानासुचिं किमिकुलाकुलं अतिविय बीभच्छं दुग्गन्धं जेगुच्छं पटिक्कूलं कत्वा दस्सेसि. सो तं पेक्खन्तो विरत्तचित्तो हुत्वा अट्ठासि. अथस्स भगवा ओभासं फरित्वा सतिं जनेन्तो –
‘‘आतुरं असुचिं पूतिं, पस्स कुल्ल समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति. –
आह ¶ . तं सुत्वा थेरो सम्मदेव सरीरसभावं उपधारेन्तो असुभसञ्ञं पटिलभित्वा तत्थ पठमं झानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणित्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –
‘‘कुल्लो ¶ सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;
अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.
‘‘आतुरं…पे… बालानं अभिनन्दितं.
‘‘धम्मादासं गहेत्वान, ञाणदस्सनपत्तिया;
पच्चवेक्खिं इमं कायं, तुच्छं सन्तरबाहिरं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.
‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;
यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे.
‘‘पञ्चङ्गिकेन तुरियेन, न रती होति तादिसी;
यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो’’ति. –
उदानवसेन इमा गाथा अभासि.
तत्थ ¶ कुल्लोति अत्तानमेव थेरो परं विय कत्वा वदति.
आतुरन्ति नानप्पकारेहि दुक्खेहि अभिण्हं पटिपीळितं. असुचिन्ति सुचिरहितं जेगुच्छं पटिक्कूलं. पूतिन्ति दुग्गन्धं. पस्साति सभावतो ओलोकेहि. कुल्लाति ओवादकाले भगवा थेरं आलपति. उदानकाले पन थेरो सयमेव अत्तानं वदति. समुस्सयन्ति सरीरं. उग्घरन्तन्ति उद्धं वणमुखेहि असुचिं सवन्तं. पग्घरन्तन्ति अधो वणमुखेहि समन्ततो च असुचिं सवन्तं. बालानं अभिनन्दितन्ति बालेहि अन्धपुथुज्जनेहि दिट्ठितण्हाभिनन्दनाहि ‘‘अहं मम’’न्ति अभिनिविस्स नन्दितं.
धम्मादासन्ति धम्ममयं आदासं. यथा हि सत्ता अदासेन अत्तनो मुखे काये वा गुणदोसे पस्सन्ति, एवं योगावचरो येन अत्तभावे ¶ संकिलेसवोदानधम्मे याथावतो पस्सति, तं विपस्सनाञाणं इध ‘‘धम्मादास’’न्ति वुत्तं. तं ञाणदस्सनस्स मग्गञाणसङ्खातस्स धम्मचक्खुस्स अधिगमाय अत्तनो सन्ताने उप्पादेत्वा. पच्चवेक्खिं इमं कायन्ति इमं करजकायं निच्चसारादिविरहतो तुच्छं अत्तपरसन्तानानं विभागतो सन्तरबाहिरं ञाणचक्खुना पतिअवेक्खिं पस्सिं.
यथा पन पच्चवेक्खिं, तं दस्सेतुं ‘‘यथा इद’’न्तिआदि वुत्तं. तत्थ यथा इदं तथा एतन्ति यथा इदं मय्हं सरीरसङ्खातं असुभं आयुउस्माविञ्ञाणानं अनपगमा नानाविधं मायोपमं किरियं दस्सेति, तथाव एतं मतसरीरं पुब्बे तेसं धम्मानं अनपगमा अहोसि. यथा एतं एतरहि मतसरीरं तेसं धम्मानं अपगमा न किञ्चि किरियं दस्सेति, तथा इदं मम सरीरम्पि तेसं धम्मानं अपगमा नस्सतेवाति. यथा च इदं मम सरीरं एतरहि सुसाने न मतं न सयितं, न उद्धुमातकादिभावं उपगतं, तथा एतं एतरहि मतसरीरम्पि पुब्बे ¶ अहोसि. यथा पनेतं एतरहि मतसरीरं सुसाने सयितं उद्धुमातकादिभावं उपगतं, तथा इदं मम सरीरम्पि भविस्सति. अथ वा यथा इदं मम सरीरं असुचि दुग्गन्धं जेगुच्छं पटिक्कूलं अनिच्चं दुक्खं अनत्ता, तथा एतं मतसरीरम्पि. यथा वा एतं मतसरीरं असुचिआदिसभावञ्चेव अनिच्चादिसभावञ्च, तथा इदं मम सरीरम्पि. यथा अधो तथा उद्धन्ति यथा नाभितो अधो हेट्ठा अयं कायो असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो अनिच्चो दुक्खो अनत्ता च, तथा उद्धं नाभितो उपरि असुचिआदिसभावो च. यथा उद्धं तथा अधोति यथा च नाभितो, उद्धं असुचिआदिसभावो, तथा अधो नाभितो हेट्ठापि.
यथा ¶ दिवा तथा रत्तिन्ति यथा अयं कायो दिवा ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) असुचि पग्घरति, तथा रत्तिम्पि. यथा रत्तिं तथा दिवाति यथा च रत्तिं अयं कायो असुचि पग्घरति, तथा दिवापि, नयिमस्स कालविभागेन अञ्ञथाभावोति अत्थो. यथा पुरे तथा पच्छाति यथा अयं कायो पुरे पुब्बे तरुणकाले असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो, तथा च पच्छा जिण्णकाले. यथा च पच्छा जिण्णकाले असुचिआदिसभावो, तथा पुरे तरुणकालेपि ¶ . यथा वा पुरे अतीतकाले सविञ्ञाणकाले असुचिआदिसभावो च अनिच्चादिसभावो च, तथा पच्छा अनागतकाले अविञ्ञाणकालेति एवम्पेत्थ अत्थो वेदितब्बो.
पञ्चङ्गिकेन तुरियेनाति ‘‘आततं विततं आततविततं घनं सुसीर’’न्ति एवं पञ्चङ्गिकेन पञ्चहि अङ्गेहि समन्नागतेन तुरियेन परिचरियमानस्स कामसुखसमङ्गिनो इस्सरजनस्स तादिसी तथारूपा रति सुखस्सादो न होति. यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतोति समथविपस्सनं युगनद्धं कत्वा इन्द्रियानं एकरसभावेन वीथिपटिपन्नाय विपस्सनाय खन्धानं उदयब्बयं पस्सन्तस्स योगावचरस्स यादिसा धम्मरति, तस्सा कलम्पि कामरति न उपेतीति. वुत्तञ्हेतं भगवता –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);
इमा एव च थेरस्स अञ्ञाब्याकरणगाथापि अहेसुं.
कुल्लत्थेरगाथावण्णना निट्ठिता.
५. मालुक्यपुत्तत्थेरगाथावण्णना
मनुजस्सातिआदिका ¶ आयस्मतो मालुक्यपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो अग्गासनिकस्स पुत्तो हुत्वा निब्बत्ति. तस्स माता मालुक्या नाम, तस्सा वसेन मालुक्यपुत्तोत्वेव पञ्ञायित्थ. सो वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय परिब्बाजकपब्बज्जं ¶ पब्बजित्वा विचरन्तो सत्थु सन्तिके धम्मं सुत्वा सासने पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. सो ञातीसु अनुकम्पाय ञातिकुलं अगमासि. तं ञातका पणीतेन खादनीयेन भोजनीयेन परिविसित्वा धनेन पलोभेतुकामा महन्तं धनरासिं ¶ पुरतो उपट्ठपेत्वा ‘‘इदं धनं तव सन्तकं, विब्भमित्वा इमिना धनेन पुत्तदारं पटिजग्गन्तो पुञ्ञानि करोही’’ति याचिंसु. थेरो तेसं अज्झासयं विपरिवत्तेन्तो आकासे ठत्वा –
‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;
सो प्लवती हुरा हुरं, फलमिच्छंव वनस्मि वानरो.
‘‘यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;
सोका तस्स पवड्ढन्ति, अभिवट्ठंव बीरणं.
‘‘यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;
सोका तम्हा पपतन्ति, उदबिन्दूव पोक्खरा.
‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;
तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;
मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.
‘‘करोथ बुद्धवचनं, खणो वो मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता.
‘‘पमादो रजो पमादो, पमादानुपतितो रजो;
अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति. –
इमाहि छहि गाथाहि धम्मं देसेति.
तत्थ मनुजस्साति सत्तस्स. पमत्तचारिनोति सतिवोस्सग्गलक्खणेन पमादेन पमत्तचारिस्स, नेव झानं, न विपस्सना ¶ , न मग्गफलानि वड्ढन्ति. यथा पन रुक्खं संसिब्बन्ती परियोनन्धन्ती तस्स विनासाय मालुवा लता वड्ढति, एवमस्स छ द्वारानि निस्साय रूपादीसु पुनप्पुनं उप्पज्जमाना तण्हा वड्ढति. वड्ढमानाव यथा मालुवा लता अत्तनो अपस्सयभूतं रुक्खं अज्झोत्थरित्वा पातेति, एवं तण्हावसिकं पुग्गलं अपाये निपातेति. सो प्लवतीति सो तण्हावसिको पुग्गलो अपरापरं भवाभवे उप्लवति धावति. यथा किं? फलमिच्छंव वनस्मि वानरो यथा रुक्खफलं इच्छन्तो वानरो वनस्मिं धावन्तो रुक्खस्स एकं साखं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हाति, तं मुञ्चित्वा अञ्ञन्ति ‘‘साखं ¶ अलभित्वा निसिन्नो’’ति वत्तब्बतं ¶ नापज्जति; एवमेव तण्हावसिको पुग्गलो हुरा हुरं धावन्तो ‘‘आरम्मणं अलभित्वा तण्हाय अप्पवत्तिं पत्तो’’ति वत्तब्बतं नापज्जति.
यन्ति यं पुग्गलं. एसा लामकभावेन जम्मी विसाहारताय विसमूलताय विसफलताय विसपरिभोगताय रूपादीसु विसत्तताय आसत्तताय च विसत्तिकाति सङ्खं गता छद्वारिका तण्हा सहते अभिभवति तस्स पुग्गलस्स. यथा नाम वने पुनप्पुनं वस्सन्ते देवे अभिवट्ठं बीरणं बीरणतिणं वड्ढति, एवं वट्टमूलका सोका अभिवड्ढन्ति वुद्धिं आपज्जन्तीति अत्थो.
यो चेतं…पे… दुरच्चयन्ति यो पन पुग्गलो एवं वुत्तप्पकारं अतिक्कमितुं पजहितुं दुक्करताय दुरच्चयं तण्हं सहते अभिभवति, तम्हा पुग्गला वट्टमूलका सोका पपतन्ति. यथा नाम पोक्खरे पदुमपत्ते पतितं उदबिन्दु न पतिट्ठाति, एवं न पतिट्ठहन्तीति अत्थो.
तं वो वदामीति तेन कारणेन अहं तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु, मा तण्हं अनुवत्तपुग्गलो विय विभवं अनत्थं पापुणाथाति अत्थो. यावन्तेत्थ समागताति इमस्मिं ठाने यत्तका सन्निपतिता, तत्तका. किं वदसीति चे? तण्हाय मूलं खणथ इमिस्सा छद्वारिकतण्हाय मूलं कारणं अविज्जादिकिलेसग्गहनं अरहत्तमग्गञाणकुदालेन खणथ समुच्छिन्दथ. किं वियाति? उसीरत्थोव बीरणं यथा उसीरेन अत्थिको पुरिसो महन्तेन कुदालेन बीरणापरनामं उसीरं नाम तिणं खणति, एवमस्स मूलं खणथाति अत्थो. मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्ति तुम्हे नदीतीरे जातं नळं महावेगेन आगतो नदीसोतो विय किलेसमारो मच्चुमारो देवपुत्तमारो च पुनप्पुनं मा भञ्जीति अत्थो.
तस्मा करोथ बुद्धवचनं ‘‘झायथ, भिक्खवे, मा पमादत्था’’तिआदिना (म. नि. १.२१५) वुत्तं बुद्धस्स भगवतो वचनं करोथ, यथानुसिट्ठं पटिपत्तिया सम्पादेथ. खणो वो मा ¶ उपच्चगाति यो हि बुद्धवचनं न करोति, तं ¶ पुग्गलं अयं बुद्धुप्पादक्खणो पतिरूपदेसवासे उप्पत्तिक्खणो सम्मदिट्ठिया पटिलद्धक्खणो छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि खणो अतिक्कमति, सो खणो मा तुम्हे अतिक्कमतु. खणातीताति ये हि तं खणं अतीता, ये वा पुग्गले सो खणो अतीतो, ते निरयम्हि समप्पिता तत्थ निब्बत्ता चिरकालं सोचन्ति.
पमादो रजोति रूपादीसु आरम्मणेसु सतिवोस्सग्गलक्खणो पमादो, संकिलेससभावत्ता रागरजादिमिस्सताय ¶ च रजो. पमादानुपतितो रजोति यो हि कोचि रजो नाम रागादिको, सो सब्बो पमादानुपतितो पमादवसेनेव उप्पज्जति. अप्पमादेनाति अप्पमज्जनेन अप्पमादपटिपत्तिया. विज्जायाति अग्गमग्गविज्जाय. अब्बहे सल्लमत्तनोति अत्तनो हदयनिस्सितं रागादिसल्लं उद्धरेय्य समूहनेय्याति.
मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता.
६. सप्पदासत्थेरगाथावण्णना
पण्णवीसतीतिआदिका आयस्मतो सप्पदासत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुरोहितपुत्तो हुत्वा निब्बत्ति, तस्स सप्पदासोति नामं अहोसि. सो वयप्पत्तो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किलेसाभिभवेन चेतोसमाधिं अलभन्तो ब्रह्मचरियं चरित्वा संवेगजातो पच्छा सत्थं आहरन्तो योनिसो मनसिकारं वड्ढेत्वा अरहत्तं पापुणित्वा अञ्ञं ब्याकरोन्तो –
‘‘पण्णवीसति वस्सानि, यतो पब्बजितो अहं;
अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगं.
‘‘अलद्धा चित्तस्सेकग्गं, कामरागेन अट्टितो;
बाहा पग्गय्ह कन्दन्तो, विहारा उपनिक्खमिं.
‘‘सत्थं ¶ वा आहरिस्सामि, को अत्थो जीवितेन मे;
कथञ्हि सिक्खं पच्चक्खं, कालं कुब्बेथ मादिसो.
‘‘तदाहं ¶ खुरमादाय, मञ्चकम्हि उपाविसिं;
परिनीतो खुरो आसि, धमनिं छेत्तुमत्तनो.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि.
तत्थ ¶ पण्णवीसतिवस्सानि, यतो पब्बजितो अहन्ति यतो पट्ठाय अहं पब्बजितो तानिमानि पण्णवीसतिवस्सानि. अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगन्ति सोहं एत्तकं कालं ब्रह्मचरियं चरन्तो अच्छरासङ्घातमत्तम्पि अङ्गुलिफोटनमत्तम्पि खणं चेतोसन्तिं चेतसो समाधानं न लभिं.
एवं पन अलद्धा चित्तस्सेकग्गतं, तत्थ कारणमाह ‘‘कामरागेन अट्टितो’’ति. तत्थ अट्टितोति पीळितो, अभिभूतोति अत्थो. बाहा पग्गय्ह कन्दन्तोति ‘‘इदमिध अतिविय अयुत्तं वत्तति, यदाहं निय्यानिके सासने पब्बजित्वा अत्तानं किलेसपङ्कतो उद्धरितुं न सक्कोमी’’ति उद्धंमुखो बाहा पग्गय्ह कन्दमानो. विहारा उपनिक्खमिन्ति वसनकविहारतो बहि निक्खन्तो.
येनाधिप्पायेन निक्खन्तो, तं दस्सेतुं ‘‘सत्थं वा आहरिस्सामी’’तिआदि वुत्तं. तत्थ सत्थं वा आहरिस्सामीति वा-सद्दो विकप्पनत्थो. तेन ‘‘रुक्खा वा पपतिस्सामि, उब्बन्धित्वा वा मरिस्सामी’’तिआदिके मरणप्पकारे सङ्गण्हाति. सिक्खन्ति अधिसीलसिक्खं. पच्चक्खन्ति पच्चाचिक्खन्तो परिच्चजन्तो. ‘‘पच्चक्खा’’तिपि पाळि, पच्चक्खायाति अत्थो. कालन्ति मरणं. कथञ्हि नाम मादिसो सिक्खापच्चक्खानेन कालं करेय्याति अत्थो. सिक्खापच्चक्खानञ्हि अरियस्स विनये मरणं नाम. यथाह भगवा – ‘‘मरणञ्हेतं ¶ , भिक्खवे, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म. नि. ३.६३). ‘‘सिक्खं पच्चक्खा’’ति पन पाठे कथञ्हि नाम मादिसो सिक्खं पच्चक्खाय कालं करेय्य, सिक्खासमङ्गी एव पन हुत्वा कालं करेय्य? तस्मा सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मेति योजना.
तदाहन्ति यदा किलेसाभिभवेन समणधम्मं कातुं असमत्थताय जीविते निब्बिन्दन्तो तदा. खुरन्ति निसितखुरं, खुरसदिसं वा सत्थकं. मञ्चकम्हि उपाविसिन्ति परेसं निवारणभयेन ओवरकं पविसित्वा मञ्चके निसीदिं. परिनीतोति उपनीतो, गले ठपितोति अधिप्पायो. धमनिन्ति ‘‘कण्ठे धमनिं, कण्ठधमनिं गलवलय’’न्तिपि वदन्ति. छेत्तुन्ति छिन्दितुं.
ततो मे मनसीकारो, योनिसो उदपज्जथाति ‘‘यदाहं मरिस्सामी’’ति कण्ठे धमनिं छिन्दितुं खुरं उपनेसिं, ततो परं ‘‘अरोगं नु खो मे सील’’न्ति पच्चवेक्खन्तस्स अक्खण्डं अच्छिद्दं सुपरिसुद्धं ¶ सीलं दिस्वा पीति उप्पज्जि, पीतिमनस्स कायो पस्सम्भि, पस्सद्धकायस्स निरामिसं सुखं अनुभवन्तस्स चित्तस्स समाहितताय विपस्सनावसेन ¶ योनिसो मनसिकारो उप्पज्जि. अथ वा ततोति कण्ठे खुरस्स उपनयतो वणे जाते उप्पन्नं वेदनं विक्खम्भेन्तो विपस्सनाय वसेन योनिसोमनसिकारो उप्पज्जि. इदानि ततो परं मग्गफलपच्चवेक्खणञाणं उप्पन्नभावं दस्सेतुं ‘‘आदीनवो पातुरहू’’तिआदि वुत्तं. तं हेट्ठा वुत्तत्थमेव.
सप्पदासत्थेरगाथावण्णना निट्ठिता.
७. कातियानत्थेरगाथावण्णना
उट्ठेहीतिआदिका आयस्मतो कातियानत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स कोसियगोत्तस्स ब्राह्मणस्स ¶ पुत्तो हुत्वा निब्बत्तो, मातुगोत्तवसेन पन कातियानोति लद्धनामो वयप्पत्तो सामञ्ञकानित्थेरस्स गिहिसहायो थेरं दिस्वा पब्बजितो समणधम्मं करोन्तो रत्तिं ‘‘निद्दाभिभवं विनोदेस्सामी’’ति चङ्कमं आरुहि. सो चङ्कमन्तो निद्दाय अभिभूतो पचलायमानो परिपतित्वा तत्थेव अनन्तरहिताय भूमिया निपज्जि, सत्था तस्स तं पवत्तिं दिस्वा सयं तत्थ गन्त्वा आकासे ठत्वा ‘‘कातियाना’’ति सञ्ञं अदासि. सो सत्थारं दिस्वा उट्ठहित्वा वन्दित्वा संवेगजातो अट्ठासि. अथस्स सत्था धम्मं देसेन्तो –
‘‘उट्ठेहि निसीद कातियान, मा निद्दाबहुलो अहु जागरस्सु;
मा तं अलसं पमत्तबन्धु, कूटेनेव जिनातु मच्चुराजा.
‘‘सेय्यथापि महासमुद्दवेगो, एवं जातिजराति वत्तते तं;
सो करोहि सुदीपमत्तनो त्वं, न हि ताणं तव विज्जतेव अञ्ञं.
‘‘सत्था हि विजेसि मग्गमेतं, सङ्गा जातिजराभया अतीतं;
पुब्बापररत्तमप्पमत्तो, अनुयुञ्जस्सु दळ्हं करोहि योगं.
‘‘पुरिमानि पमुञ्च बन्धनानि, सङ्घाटिखुरमुण्डभिक्खभोजी;
मा ¶ खिड्डारतिञ्च मा निद्दं, अनुयुञ्जित्थ झाय कातियान.
‘‘झायाहि जिनाहि कातियान, योगक्खेमपथेसु कोविदोसि;
पप्पुय्य अनुत्तरं विसुद्धिं, परिनिब्बाहिसि वारिनाव जोति.
‘‘पज्जोतकरो ¶ ¶ परित्तरंसो, वातेन विनम्यते लताव;
एवम्पि तुवं अनादियानो, मारं इन्दसगोत्त निद्धुनाहि;
सो वेदयितासु वीतरागो, कालं कङ्ख इधेव सीतिभूतो’’ति. –
इमा गाथा अभासि.
तत्थ उट्ठेहीति निद्दूपगमनतो उट्ठहन्तो उट्ठानवीरियं करोहि. यस्मा निपज्जा नाम कोसज्जपक्खिया, तस्मा मा सयि. निसीदाति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा निसीद. कातियानाति तं नामेन आलपति. मा निद्दाबहुलो अहूति निद्दाबहुलो निद्दाभिभूतो मा अहु. जागरस्सूति जागर, जागरियमनुयुत्तो होहि. मा तं अलसन्ति जागरियं अननुयुञ्जन्तं तं अलसं कुसीतं पमत्तबन्धु मच्चुराजा कूटेनेव अद्दुहनेन विय नेसादो मिगं वा पक्खिं वा जरारोगेहि मा जिनातु मा अभिभवतु, मा अज्झोत्थरतूति अत्थो.
सेय्यथापीति सेय्यथा अपि. महासमुद्दवेगोति महासमुद्दस्स ऊमिवेगो. एवन्ति यथा नाम महासमुद्दऊमिवेगो उपरूपरि उट्ठहन्तो तं अभिक्कमितुं असक्कोन्तं पुरिसं अभिभवति, एवं जाति जरा च कोसज्जाभिभूतं तं अतिवत्तते उपरूपरि अज्झोत्थरति. सो करोहीति सो त्वं, कातियान, चतूहि ओघेहि अनज्झोत्थरणीयं अरहत्तफलसङ्खातं सुदीपं अत्तनो करोहि अत्तनो सन्ताने उप्पादेहि. न हि ताणं तव विज्जतेव अञ्ञन्ति हीति हेतुअत्थे निपातो. यस्मा ततो अग्गफलतो अञ्ञं तव ताणं नाम इध वा हुरं वा न उपलब्भति, तस्मा तं अरहत्तसङ्खातं सुदीपं करोहीति.
सत्था हि विजेसि मग्गमेतन्ति यं साधेतुं अविसहन्ता यतो पराजिता पुथू अञ्ञतित्थिया, तदेतं तस्स सुदीपस्स कारणभूतं पञ्चविधसङ्गतो जातिआदिभयतो च अतीतं अरियमग्गं देवपुत्तमारादिके अभिभवित्वा तुय्हं सत्था विजेसि साधेसि. यस्मा सत्थु सन्तकं ¶ नाम सावकेन अधिगन्तब्बं न विस्सज्जेतब्बं, तस्मा तस्स अधिगमाय पुब्बरत्तापररत्तं पुरिमयामं पच्छिमयामञ्च ¶ , अप्पमत्तो सतो सम्पजानो हुत्वा अनुयुञ्ज योगं भावनं दळ्हञ्च करोहि.
पुरिमानि पमुञ्च बन्धनानीति पुरिमकानि गिहिकाले आबद्धानि गिहिबन्धनानि कामगुणबन्धनानि पमुञ्च विस्सज्जेहि, तत्थ अनपेक्खो होहि. सङ्घाटिखुरमुण्डभिक्खभोजीति सङ्घाटिधारी ¶ खुरेन कतसिरमुण्डो भिक्खाहारभोजी, तिविधम्पेतं पुरिमबन्धनपमोक्खस्स खिड्डारतिनिद्दाननुयोगस्स च कारणवचनं. यस्मा त्वं सङ्घाटिपारुतो मुण्डो भिक्खाहारो जीवति, तस्मा ते कामसुखानुयोगो खिड्डारतिनिद्दानुयोगो च न युत्तोति ततो पुरिमानि पमुञ्च बन्धनानि खिड्डारतिं निद्दञ्च मानुयुञ्जित्थाति योजना. झायाति झायस्सु आरम्मणूपनिज्झानं अनुयुञ्ज.
तं पन अनुयुञ्जन्तो येन झानेन झायतो किलेसा सब्बसो जिता होन्ति, तं लक्खणूपनिज्झानं अनुयुञ्जाति दस्सेन्तो ‘‘झायाहि जिनाही’’ति आह. योगक्खेमपथेसु कोविदोसीति चतूहि योगेहि खेमस्स निब्बानस्स पथभूतेसु बोधिपक्खियधम्मेसु कुसलो छेको असि, तस्मा भावनं उस्सुक्कापेन्तो अनुत्तरं उत्तररहितं, विसुद्धिं निब्बानं अरहत्तञ्च पप्पुय्य पापुणित्वा पन त्वं परिनिब्बाहिसि. वारिनाव जोतीति महता सलिलवुट्ठिनिपातेन अग्गिखन्धो विय अरियमग्गवुट्ठिनिपातेन परिनिब्बायिस्सति.
पज्जोतकरोति पज्जोतिं करो पदीपो. परित्तरंसोति खुद्दकच्चिको. विनम्यतेति विनमीयति अपनिय्यति. लतावाति वल्लि विय. इदं वुत्तं होति – यथा वट्टिआदिपच्चयवेकल्लेन परित्तरंसो मन्दपभो पदीपो अप्पिका लता वा वातेन विधमिय्यति विद्धंसिय्यति, एवं तुवम्पि. कोसियगोत्तताय, इन्दसगोत्त, इन्दसमानगोत्तं. मारं तस्स वसे अनावत्तना अनुपादानतो च अनादियानो, निद्धुनाहि विधमेहि विद्धंसेहि. एवं पन विद्धंसमानो सो त्वं वेदयितासु सब्बासु वेदनासु विगतच्छन्दरागो इधेव इमस्मिंयेव अत्तभावे सब्बकिलेसदरथपरिळाहाभावेन सीतिभूतो निब्बुतो अत्तनो परिनिब्बानकालं कङ्ख आगमेहीति ¶ . एवं सत्थारा अनुपादिसेसं निब्बानं पापेत्वा देसनाय कताय थेरो देसनावसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारा देसितनियामेनेव इमा गाथा अभासि. ता एव इमा गाथा थेरस्स अञ्ञाब्याकरणञ्च जाता.
कातियानत्थेरगाथावण्णना निट्ठिता.
८. मिगजालत्थेरगाथावण्णना
सुदेसितोतिआदिका ¶ आयस्मतो मिगजालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विसाखाय ¶ महाउपासिकाय पुत्तो हुत्वा निब्बत्ति, मिगजालोतिस्स नामं अहोसि. सो विहारं गन्त्वा अभिण्हसो धम्मस्सवनेन पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो –
‘‘सुदेसितो चक्खुमता, बुद्धेनादिच्चबन्धुना;
सब्बसंयोजनातीतो, सब्बवट्टविनासनो.
‘‘निय्यानिको उत्तरणो, तण्हामूलविसोसनो;
विसमूलं आघातनं, छेत्वा पापेति निब्बुतिं.
‘‘अञ्ञाणमूलभेदाय, कम्मयन्तविघाटनो;
विञ्ञाणानं परिग्गहे, ञाणवजिरनिपातनो.
‘‘वेदनानं विञ्ञापनो, उपादानप्पमोचनो;
भवं अङ्गारकासुंव, ञाणेन अनुपस्सनो.
‘‘महारसो सुगम्भीरो, जरामच्चुनिवारणो;
अरियो अट्ठङ्गिको मग्गो, दुक्खूपसमनो सिवो.
‘‘कम्मं कम्मन्ति ञत्वान, विपाकञ्च विपाकतो;
पटिच्चुप्पन्नधम्मानं, यथावालोकदस्सनो;
महाखेमङ्गमो सन्तो, परियोसानभद्दको’’ति. – इमा गाथा अभासि;
तत्थ ¶ सुदेसितोति सुट्ठु देसितो, वेनेय्यज्झासयानुरूपं दिट्ठधम्मिकसम्परायिकपरमत्थानं याथावतो विभावनवसेन देसितोति अत्थो. अथ वा सुदेसितोति सम्मा देसितो, पवत्तिनिवत्तीनं तदुभयहेतूनञ्च अविपरीततो पकासनवसेन भासितो स्वाख्यातोति अत्थो. चक्खुमताति मंसचक्खु, दिब्बचक्खु, पञ्ञाचक्खु, बुद्धचक्खु, समन्तचक्खूति इमेहि पञ्चहि चक्खूहि चक्खुमता. बुद्धेनाति सब्बञ्ञुबुद्धेन. आदिच्चबन्धुनाति आदिच्चगोत्तेन. दुविधो हि लोके खत्तियवंसो – आदिच्चवंसो, सोमवंसोति. तत्थ आदिच्चवंसो, ओक्काकराजवंसोति जानितब्बं. ततो सञ्जातताय साकिया आदिच्चगोत्ताति भगवा ‘‘आदिच्चबन्धू’’ति वुच्चति. अथ वा आदिच्चस्स बन्धूतिपि भगवा आदिच्चबन्धु, स्वायमत्थो हेट्ठा वुत्तोयेव. कामरागसंयोजनादीनं सब्बेसं संयोजनानं समतिक्कमनभावतो सब्बसंयोजनातीतो ततो एव किलेसकम्मविपाकवट्टानं विनासनतो विद्धंसनतो सब्बवट्टविनासनो, संसारचारकतो ¶ निय्यानतो निय्यानिको, संसारमहोघतो समुत्तरणट्ठेन उत्तरणो, कामतण्हादीनं सब्बतण्हानं मूलं अविज्जं अयोनिसो मनसिकारञ्च विसोसेति सुक्खापेतीति तण्हामूलविसोसनो, तिण्णम्पि वेदानं सम्पटिवेधस्स ¶ विद्धंसनतो विसस्स दुक्खस्स कारणत्ता विसमूलं, सत्तानं ब्यसनुप्पत्तिट्ठानताय आघातनं कम्मं किलेसं वा छेत्वा समुच्छिन्दित्वा निब्बुतिं निब्बानं पापेति.
अञ्ञाणस्स मूलं अयोनिसो मनसिकारो आसवा च ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि वुत्तं, तस्स भेदाय वजिरूपमञाणेन भिन्दनत्थाय. अथ वा ‘‘अविज्जापच्चया सङ्खारा’’तिआदिवचनतो (विभ. २२५-२२६; सं. नि. २.१) अञ्ञाणं मूलं एतस्साति अञ्ञाणमूलं, भवचक्कं, तस्स मग्गञाणवजिरेन पदालनत्थं देसितोति सम्बन्धो. कम्मयन्तविघाटनोति कम्मघटितस्स अत्तभावयन्तस्स विद्धंसनो. विञ्ञाणानं परिग्गहेति कामभवादीसु यथासककम्मुना विञ्ञाणग्गहणे उपट्ठितेति वचनसेसो. तत्थ तत्थ हि भवे पटिसन्धिया गहिताय तंतंभवनिस्सितविञ्ञाणानिपि गहितानेव होन्ति. ञाणवजिरनिपातनोति ञाणवजिरस्स ¶ निपातो, ञाणवजिरं निपातेत्वा तेसं पदालेता. लोकुत्तरधम्मो हि उप्पज्जमानो सत्तमभवादीसु उप्पज्जनारहानि विञ्ञाणानि भिन्दत्तमेव उप्पज्जतीति.
वेदनानं विञ्ञापनोति सुखादीनं तिस्सन्नं वेदनानं यथाक्कमं दुक्खसल्लानिच्चवसेन याथावतो पवेदको. उपादानप्पमोचनोति कामुपादानादीहि चतूहिपि उपादानेहि चित्तसन्तानस्स विमोचको. भवं अङ्गारकासुंव, ञाणेन अनुपस्सनोति कामभवादिनवविधम्पि भवं एकादसहि अग्गीहि आदित्तभावतो साधिकपोरिसं अङ्गारकासुं विय मग्गञाणेन अनुपच्चक्खतो दस्सेता.
सन्तपणीतभावतो अतित्तिकरट्ठेन महारसो परिञ्ञादिवसेन वा महाकिच्चताय सामञ्ञफलवसेन महासम्पत्तिताय च महारसो, अनुपचितसम्भारेहि दुरवगाहताय अलब्भनेय्यपतिट्ठताय च सुट्ठु गम्भीरो जरामच्चुनिवारणो, आयतिं भवाभिनिप्फत्तिया निवत्तनेन जराय मच्चुनो च पटिसेधको. इदानि यथावुत्तगुणविसेसयुत्तं धम्मं सरूपतो दस्सेन्तो ‘‘अरियो अट्ठङ्गिको’’ति वत्वा पुनपि तस्स कतिपये गुणे विभावेतुं ‘‘दुक्खूपसमनो सिवो’’तिआदिमाह. तस्सत्थो – परिसुद्धट्ठेन अरियो, सम्मादिट्ठिआदिअट्ठधम्मसमोधानताय अट्ठङ्गिको, निब्बानगवेसनट्ठेन मग्गो सकलवट्टदुक्खवूपसमनट्ठेन ¶ दुक्खवूपसमनो, खेमट्ठेन सिवो.
यथा इतो बाहिरकसमये असम्मासम्बुद्धपवेदितत्ता कम्मविपाको विपल्लासो सियाति एवं अविपल्लासेत्वा पटिच्चुप्पन्नधम्मानं पटिच्चसमुप्पन्नेसु धम्मेसु कम्मं कम्मन्ति विपाकञ्च विपाकतो ¶ ञत्वान पुब्बभागञाणेन जाननहेतु सस्सतुच्छेदग्गाहानं विधमनेन याथावतो आलोकदस्सनो तक्करस्स लोकुत्तरञाणालोकस्स दस्सनो. केनचि कञ्चि कदाचिपि अनुपद्दुतत्ता महाखेमं निब्बानं गच्छति सत्ते गमेति चाति महाखेमङ्गमो, सब्बकिलेसदरथपरिळाहवूपसमनतो सन्तो, अकुप्पाय चेतोविमुत्तिया अनुपादिसेसाय च निब्बानधातुया पापनेन परियोसानभद्दको सुदेसितो चक्खुमताति योजना.
एवं ¶ थेरो नानानयेहि अरियधम्मं पसंसन्तो तस्स धम्मस्स अत्तना अधिगतभावं अञ्ञापदेसेन पकासेसि.
मिगजालत्थेरगाथावण्णना निट्ठिता.
९. पुरोहितपुत्तजेन्तत्थेरगाथावण्णना
जातिमदेन मत्तोहन्तिआदिका आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, तस्स जेन्तोति नामं अहोसि. सो वयप्पत्तो जातिमदेन भोगइस्सरियरूपमदेन च मत्तो अञ्ञे हीळेन्तो गरुट्ठानियानम्पि अपचितिं अकरोन्तो मानथद्धो विचरति. सो एकदिवसं सत्थारं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा उपसङ्कमन्तो ‘‘सचे मं समणो गोतमो पठमं आलपिस्सति, अहम्पि आलपिस्सामि; नो चे, नालपिस्सामी’’ति चित्तं उप्पादेत्वा उपसङ्कमित्वा ठितो भगवति पठमं अनालपन्ते सयम्पि मानेन अनालपित्वा गमनाकारं दस्सेसि. तं भगवा –
‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण;
येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति. (सं. नि. १.२०१) –
गाथाय ¶ अज्झभासि. सो ‘‘चित्तं मे समणो गोतमो जानाती’’ति अभिप्पसन्नो भगवतो पादेसु सिरसा निपतित्वा परमनिपच्चाकारं कत्वा –
‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो;
क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति. –
पुच्छि. तस्स भगवा –
‘‘मातरि ¶ पितरि चापि, अथो जेट्ठम्हि भातरि;
आचरिये चतुत्थम्हि, समणब्राह्मणेसु च.
‘‘तेसु ¶ न मानं कयिराथ, तेसु अस्स सगारवो;
क्यस्स अपचिता अस्सु, त्यस्सु साधु सुपूजिता.
‘‘अरहन्ते सीतिभूते, कतकिच्चे अनासवे;
निहच्च मानं अत्थद्धो, ते नमस्से अनुत्तरे’’ति. (सं. नि. १.२०१) –
पञ्हं विस्सज्जेन्तो धम्मं देसेसि. सो ताय देसनाय सोतापन्नो हुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘जातिमदेन मत्तोहं, भोगइस्सरियेन च;
सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.
‘‘नात्तनो समकं कञ्चि, अतिरेकञ्च मञ्ञिसं;
अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.
‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;
न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.
‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;
तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.
‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;
सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.
‘‘अतिमानो च ओमानो, पहीना सुसमूहता;
अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति. –
इमा गाथा अभासि.
तत्थ जातिमदेन मत्तोहन्ति अहं उदिच्चे ब्राह्मणकुले निब्बत्तो, ‘‘न मादिसो उभतो सुजातो अञ्ञो अत्थी’’ति कुलमानेन मत्तो मानथद्धो अचारिन्ति योजना. भोगइस्सरियेन चाति विभवेन आधिपच्चेन च हेतुभूतेन भोगसम्पदञ्च इस्सरियसम्पदञ्च पटिच्च उप्पन्नमदेन मत्तो अहं अचारिन्ति योजना. सण्ठानवण्णरूपेनाति सण्ठानं ¶ आरोहपरिणाहसम्पत्ति, वण्णो ¶ ओदातसामतादिछविसम्पत्ति, रूपं अङ्गपच्चङ्गसोभा. इधापि वुत्तनयेन योजना वेदितब्बा. मदमत्तोति वुत्तप्पकारतो अञ्ञेनपि मदेन मत्तो.
नात्तनो ¶ समकं कञ्चीति अत्तनो समकं सदिसं जातिआदीहि समानं अतिरेकं वा कञ्चि न मञ्ञिसं न मञ्ञिं, मया समानम्पि न मञ्ञिं, कुतो अधिकन्ति अधिप्पायो. अतिमानहतो बालोति बालो अहं ततो बालभावतो अतिमानेन खतूपहतकुसलाचारो, ततो एव पत्थद्धो उस्सितद्धजो थम्भवसेन गरूनम्पि निपच्चकारस्स अकरणतो भुसं थद्धो अनोनमनथद्धजातो उस्सितमानद्धजो.
वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातर’’न्तिआदि वुत्तं. तत्थ अञ्ञेति जेट्ठभातुआदिके, समणब्राह्मणे च. गरुसम्मतेति गरूति सम्मते गरुट्ठानिये. अनादरोति आदररहितो.
दिस्वा विनायकं अग्गन्ति एवं मानथद्धो हुत्वा विचरन्तो दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं विनयनतो सयम्भुताय नायकभावतो च विनायकं. सदेवके लोके सीलादिगुणेहि सेट्ठभावतो अग्गं. पुरिसदम्मानं अच्चन्तताय दमनतो सारथीनं वरुत्तमं, अतिविय उत्तमं ब्यामप्पभादिओभासेन आदिच्चमिव तपन्तं, ओभासन्तं भिक्खुसङ्घपुरक्खतं धम्मं देसेन्तं सब्बसत्तानं उत्तमं सत्थारं दिस्वा बुद्धानुभावेन सन्तज्जितो ‘‘अहमेव सेट्ठो, अञ्ञे हीना’’ति पवत्तमानं भोगमदादिमदञ्च छड्डेत्वा पहाय विप्पसन्नेन चेतसा सिरसा अभिवादेसिन्ति योजना. कथं पनायं मानथद्धो समानो सत्थु दस्सनमत्तेन मानं पहासीति? न खो पनेतं एवं दट्ठब्बं. सत्थु दस्सनमत्तेन मानं न पहासि ‘‘न मानं, ब्राह्मण, साधू’’तिआदिकाय पन देसनाय मानं पहासि. तं सन्धाय वुत्तं ‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा. सिरसा अभिवादेसि’’न्ति. विप्पसन्नेन चेतसाति च इत्थम्भूतलक्खणे करणवचनं दट्ठब्बं.
‘‘अहमेव ¶ सेट्ठो’’ति पवत्तो मानो अतिमानो. ‘‘इमे पन निहीना’’ति अञ्ञे हीनतो दहन्तस्स मानो ‘‘ओमानो’’ति वदन्ति. ‘‘सेय्योहमस्मी’’ति पन अञ्ञं अतिक्कमित्वा अत्तानं सेय्यतो दहन्तस्स पवत्तो सेय्यमानो अतिमानो. ‘‘हीनोहमस्मी’’ति पवत्तो हीनमानो ओमानो. पहीना सुसमूहताति हेट्ठिममग्गेहि पहीना हुत्वा अग्गमग्गेन सुट्ठु समुग्घाटिता. अस्मिमानोति ‘‘एसोहमस्मी’’ति खन्धे ‘‘अह’’न्ति ¶ गहणवसेन पवत्तमानो. सब्बेति न केवलं अतिमानओमानअस्मिमाना एव, अथ खो सेय्यस्स सेय्यमानादयो नवविधा अन्तरभेदेन अनेकविधा च सब्बे मानविधा मानकोट्ठासा हता अग्गमग्गेन समुग्घाटिताति.
पुरोहितपुत्तजेन्तत्थेरगाथावण्णना निट्ठिता.
१०. सुमनत्थेरगाथावण्णना
यदा ¶ नवो पब्बजितोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्नमानसो सुमनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. सो च उपासको आयस्मतो अनुरुद्धत्थेरस्स उपट्ठाको अहोसि. तस्स च ततो पुब्बे जाताजाता दारका मरिंसु. तेन सो ‘‘सचाहं इदानि एकं पुत्तं लभिस्सामि, अय्यस्स अनुरुद्धत्थेरस्स सन्तिके पब्बाजेस्सामी’’ति चित्तं उप्पादेसि. सो च दसमासच्चयेन जातो अरोगोयेव हुत्वा अनुक्कमेन वड्ढेन्तो सत्तवस्सिको अहोसि, तं पिता थेरस्स सन्तिके पब्बाजेसि. सो पब्बजित्वा ततो परिपक्कञाणत्ता विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो हुत्वा थेरं उपट्ठहन्तो ‘‘पानीयं आहरिस्सामी’’ति घटं आदाय इद्धिया अनोतत्तदहं अगमासि. अथेको मिच्छादिट्ठिको नागराजा अनोतत्तदहं पटिच्छादेन्तो सत्तक्खत्तुं भोगेन परिक्खिपित्वा ¶ उपरि महन्तं फणं कत्वा सुमनस्स पानीयं गहेतुं ओकासं न देति. सुमनो गरुळरूपं गहेत्वा तं नागराजं अभिभवित्वा पानीयं गहेत्वा थेरस्स वसनट्ठानं उद्दिस्स आकासेन गच्छति. तं सत्था जेतवने निसिन्नो तथा गच्छन्तं दिस्वा धम्मसेनापतिं आमन्तेत्वा, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिना चतूहि गाथाहि तस्स गुणे अभासि. अथ सुमनत्थेरो –
‘‘यदा नवो पब्बजितो, जातिया सत्तवस्सिको;
इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.
‘‘उपज्झायस्स उदकं, अनोतत्ता महासरा;
आहरामि ततो दिस्वा, मं सत्था एतदब्रवि.
‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;
उदककुम्भमादाय, अज्झत्तं सुसमाहितं.
‘‘पासादिकेन ¶ वत्तेन, कल्याणइरियापथो;
सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.
‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;
विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.
‘‘सो ¶ पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;
सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति. –
अञ्ञाब्याकरणवसेन छ गाथा अभासि.
तत्थ आदितो द्वे गाथा सुमनत्थेरेनेव भासिता, इतरा चतस्सो तं पसंसन्तेन सत्थारा भासिता. ता सब्बा एकज्झं कत्वा सुमनत्थेरो पच्छा अञ्ञाब्याकरणवसेन अभासि. तत्थ पन्नगिन्दन्ति नागराजं. ततोति तत्थ, यदा नवो पब्बजितो जातिया सत्तवस्सिको इद्धिबलेन महिद्धिकं नागराजं अभिभवित्वा अनोतत्तदहतो उपज्झायस्स पानीयं आहरामि, तस्मिं कालेति अत्थो.
मं ¶ उद्दिस्स मय्हं सत्था एतदब्रवि, तं दस्सेन्तो, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिमाह. अज्झत्तं सुसमाहितन्ति विसयज्झत्तभूतेन अग्गफलसमाधिना सुट्ठु समाहितं.
पासादिकेन वत्तेनाति पस्सन्तानं पसादावहेन आचारवत्तेन, करणत्थे इदं करणवचनं. कल्याणइरियापथोति सम्पन्निरियापथो. पासादिकेन वत्तेनाति वा इत्थम्भूतलक्खणे करणवचनं. समणस्स भावो सामण्यं, सामञ्ञन्ति अत्थो. तदत्थं ईरति पवत्ततीति सामणेरो, समणुद्देसो. इद्धिया च विसारदोति इद्धियम्पि ब्यत्तो सुकुसलो. आजानीयेनाति पुरिसाजानीयेन. अत्तहितपरहितानं साधनतो साधुना कतकिच्चेन अनुरुद्धेन साधु उभयहितसाधको, सुट्ठु वा आजञ्ञो कारितो दमितो. अग्गविज्जाय विनीतो असेक्खभावापादनेन सिक्खितो सिक्खापितोति अत्थो.
सो सामणेरो सुमनो परमं सन्तिं निब्बानं पत्वा अग्गमग्गाधिगमेन अधिगन्त्वा सच्छिकत्वा अत्तपच्चक्खं कत्वा अकुप्पतं अरहत्तफलं अप्पिच्छभावस्स परमुक्कंसगतत्ता मा मं जञ्ञाति मं ‘‘अयं खीणासवो’’ति वा ‘‘छळभिञ्ञो’’ति वा कोचिपि मा जानेय्याति इच्छति अभिकङ्खतीति.
सुमनत्थेरगाथावण्णना निट्ठिता.
११. न्हातकमुनित्थेरगाथावण्णना
वातरोगाभिनीतोतिआदिका ¶ ¶ आयस्मतो न्हातकमुनिस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो विज्जाट्ठानादीसु निप्फत्तिं गतो न्हातकलक्खणयोगेन न्हातकोति पञ्ञायित्थ. सो तापसपब्बज्जं पब्बजित्वा राजगहस्स तियोजनप्पमाणे ठाने अरञ्ञायतने नीवारेहि यापेन्तो अग्गिं परिचारयमानो वसति. तस्स सत्था घटे विय पदीपं हदयब्भन्तरे पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा अस्समपदं अगमासि. सो भगवन्तं दिस्वा हट्ठतुट्ठो अत्तनो ¶ उपकप्पननियामेन आहारं उपनेसि. तं भगवा परिभुञ्जि. एवं तयो दिवसे दत्वा चतुत्थदिवसे ‘‘भगवा तुम्हे परमसुखुमाला, कथं इमिना आहारेन यापेथा’’ति आह. तस्स सत्था अरियसन्तोसगुणं पकासेन्तो धम्मं देसेसि. तापसो तं सुत्वा सोतापन्नो हुत्वा पब्बजित्वा अरहत्तं पापुणि. भगवा तं अरहत्ते पतिट्ठपेत्वा गतो. सो पन तत्थेव विहरन्तो अपरभागे वाताबाधेन उपद्दुतो अहोसि. सत्था तत्थ गन्त्वा पटिसन्थारमुखेन तस्स विहारं पुच्छन्तो –
‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;
पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. – गाथमाह; अथ थेरो –
‘‘पीतिसुखेन विपुलेन, फरित्वान समुस्सयं;
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.
‘‘भावेन्तो सत्त बोज्झङ्गे, इन्द्रियानि बलानि च;
झानसोखुम्मसम्पन्नो, विहरिस्सं अनासवो.
‘‘विप्पमुत्तं किलेसेहि, सुद्धचित्तं अनाविलं;
अभिण्हं पच्चवेक्खन्तो, विहरिस्सं अनासवो.
‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
दुक्खक्खयो अनुप्पत्तो, नत्थि दानि पुनब्भवो’’ति. –
इमाहि सेसगाथाहि अत्तनो विहारं सत्थु पवेदेसि.
तत्थ ¶ झानसोखुम्मसम्पन्नोति झानसुखुमभावेन समन्नागतो. झानसुखुमं नाम अरूपज्झानं, तस्मा अट्ठसमापत्तिलाभिम्हीति वुत्तं होति. तेन अत्तनो उभतोभागविमुत्तितं दस्सेति. अपरे पनाहु – ‘‘सोखुम्मन्ति अग्गमग्गफलेसु अधिपञ्ञासिक्खा ¶ अधिप्पेता, ततो झानग्गहणेन ¶ अत्तनो उभतोभागविमुत्तितं विभावेती’’ति. विप्पमुत्तं किलेसेहीति पटिप्पस्सद्धिविमुत्तिया सब्बकिलेसेहि विमुत्तं, ततो एव सुद्धचित्तं, अनाविलसङ्कप्पताय अनाविलं, तीहिपि पदेहि अरहत्तफलचित्तमेव वदति. सेसं हेट्ठा वुत्तनयमेव. इममेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.
न्हातकमुनित्थेरगाथावण्णना निट्ठिता.
१२. ब्रह्मदत्तत्थेरगाथावण्णना
अक्कोधस्सातिआदिका आयस्मतो ब्रह्मदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुत्तो हुत्वा निब्बत्ति, ब्रह्मदत्तोतिस्स नामं अहोसि. सो वयप्पत्तो जेतवनमहे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि छळभिञ्ञो अहोसि. तं एकदिवसं नगरे पिण्डाय चरन्तं अञ्ञतरो ब्राह्मणो अक्कोसि. थेरो तं सुत्वापि तुण्हीभूतो पिण्डाय चरतियेव, ब्राह्मणो पुनपि अक्कोसियेव. मनुस्सा एवं अक्कोसन्तम्पि नं ‘‘अयं थेरो न किञ्चि भणती’’ति आहंसु. तं सुत्वा थेरो तेसं मनुस्सानं धम्मं देसेन्तो –
‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;
सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
‘‘उभिन्नं तिकिच्छन्तं तं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा. (सं. नि. १.१८९);
‘‘उप्पज्जे ¶ ¶ ¶ ते सचे कोधो, आवज्ज ककचूपमं;
उप्पज्जे चे रसे तण्हा, पुत्तमंसूपमं सर.
‘‘सचे धावति चित्तं ते, कामेसु च भवेसु च;
खिप्पं निग्गण्ह सतिया, किट्ठादं विय दुप्पसु’’न्ति. –
इमा गाथा अभासि.
तत्थ अक्कोधस्साति कोधरहितस्स मग्गेन समुच्छिन्नकोधस्स. कुतो कोधोति कुतो नाम हेतु कोधो उप्पज्जेय्य, तस्स उप्पत्तिकारणं नत्थीति अत्थो. दन्तस्साति उत्तमेन दमेन अग्गमग्गदमथेन दन्तस्स. समजीविनोति कायविसमादीनि सब्बसो पहाय कायसमादीनं वसेन समं जीवन्तस्स सत्तट्ठानियेन सम्पजञ्ञेन सम्मदेव वत्तन्तस्स. सम्मदञ्ञा विमुत्तस्साति सम्मा अञ्ञाय अभिञ्ञेय्यादिके धम्मे जानित्वा सब्बासवेहि विप्पमुत्तस्स. ततो एव सब्बकिलेसदरथपरिळाहवूपसमेन उपसन्तस्स. इट्ठादीसु तादिलक्खणप्पत्तिया तादिनो खीणासवस्स कुतो कोधोति अञ्ञापदेसेन थेरो अत्तनो कोधाभावं तस्स च कारणानि वत्वा इदानि कोधे अकोधे च आदीनवानिसंसदस्सनेन धम्मं कथेन्तो ‘‘तस्सेवा’’तिआदिमाह. तत्थ यो कुद्धं पटिकुज्झतीति यो पुग्गलो अत्तनो उपरि कुद्धं कुपितं पुग्गलं पटिकुज्झति, तस्सेव तेन पटिकुज्झनपच्चक्कोसनपटिप्पहरणादिना पापियो इधलोके विञ्ञूगरहादिवसेन परलोके निरयदुक्खादिवसेन अभद्दकतरं अकल्याणतरं होति. कुज्झनेन पन अकुद्धस्स पापं होतीति वत्तब्बमेव नत्थि. केचि पन ‘‘यो अकुद्धं पटिकुद्धं आरब्भ कुज्झती’’ति अत्थं वदन्ति. कुद्धं अप्पटिकुज्झन्तोति यो पन कुद्धं पुग्गलं ‘‘अयं कुद्धो कोधपरेतो’’ति ञत्वा न पटिकुज्झति खमति, सो दुज्जयं किलेससङ्गामं जेति नाम. न केवलञ्चस्स किलेससङ्गामजयो एव, अथ खो उभयहितपटिपत्तिम्पीति दस्सेन्तो आह ‘‘उभिन्नमत्थं…पे… उपसम्मती’’ति. यो परं पुग्गलं सङ्कुपितं कुद्धं ‘‘कोधपरेतो’’ति ञत्वा तं मेत्तायन्तो अज्झुपेक्खन्तो वा सतो ¶ सम्पजानो हुत्वा उपसम्मति खमति न पटिप्फरति. सो अत्तनो च परस्स चाति उभिन्नं उभयलोकसुखावहं अत्थं हितं चरति.
उभिन्नं तिकिच्छन्तं तन्ति तं अत्तनो च परस्स चाति उभिन्नं द्विन्नं कोधब्याधितिकिच्छाय तिकिच्छन्तं खमन्तं पुग्गलं ये जना धम्मस्स अरियाचारधम्मे अकुसला, ते बाला ‘‘अयं अविद्दसु यो अत्तानं अक्कोसन्तस्स पहरन्तस्स किञ्चि न करोती’’ति मञ्ञन्ति ¶ , तं तेसं अयोनिसो मञ्ञनन्ति अधिप्पायो. ‘‘तिकिच्छन’’न्तिपि पठन्ति, तिकिच्छनसभावन्ति अत्थो.
एवं ¶ थेरेन वुच्चमानं धम्मं सुत्वा अक्कोसकब्राह्मणो संविग्गो पसन्नचित्तो च हुत्वा थेरं खमापेत्वा तस्सेव सन्तिके पब्बजि. थेरो तस्स कम्मट्ठानं देन्तो ‘‘इमस्स मेत्ताभावना युत्ता’’ति मेत्ताकम्मट्ठानं दत्वा कोधपरियुट्ठानादीसु पच्चवेक्खणादिविधिं दस्सेन्तो ‘‘उप्पज्जे ते’’तिआदिमाह. तत्थ उप्पज्जे ते सचेति सचे ते कम्मट्ठानं अनुयुञ्जन्तस्स कञ्चि पुग्गलं निस्साय चिरपरिचयो कोधो उप्पज्जेय्य, तस्स वूपसमाय –
‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति (म. नि. १.२३२) –
सत्थारा वुत्तं ककचूपमं ओवादं आवज्जेहि. उप्पज्जे चे रसे तण्हाति सचे ते मधुरादिभेदे रसे तण्हा अभिलासो उप्पज्जेय्य, तस्स वूपसमाय –
‘‘पुत्तमंसं जायम्पतिका यथा कन्तारनित्थरणत्थमेव खादिंसु, न रसतण्हाय एवं कुलपुत्तोपि पब्बजितो पिण्डपातं पटिसेवति…पे… फासुविहारो चा’’ति (सं. नि. २.६३ अत्थतो समानं) –
एवं वुत्तं पुत्तमंसूपमोवादं सर अनुस्सर.
सचे धावति ते चित्तन्ति अयोनिसो मनसि करोतो तव चित्तं कामेसु पञ्चकामगुणेसु छन्दरागवसेन, कामभवादीसु भवेसु भवपत्थनावसेन सचे धावति सरति जवति. खिप्पं निग्गण्ह सतिया, किट्ठादं ¶ विय दुप्पसुन्ति तथा धावितुं अदेन्तो यथा नाम पुरिसो किट्ठादं सस्सखादकं दुप्पसुं दुट्ठगोणं योत्तेन थम्भे बन्धित्वा अत्तनो वसे वत्तेति, एवं सतिया सतियोत्तेन सम्माधिथम्भे बन्धन्तो खिप्पं सीघमेव निग्गण्ह, यथा किलेसविगमेन निब्बिसेवनं होति, तथा दमेहीति. केचि पन ‘‘थेरो पुथुज्जनोव हुत्वा अक्कोसं अधिवासेन्तो तेसं मनुस्सानं अरियगुणे पकासेन्तो धम्मं कथेत्वा पच्छा द्वीहि गाथाहि अत्तानं ओवदन्तो विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो इमायेव गाथा अभासी’’ति वदन्ति.
ब्रह्मदत्तत्थेरगाथावण्णना निट्ठिता.
१३. सिरिमण्डत्थेरगाथावण्णना
छन्नमतिवस्सतीतिआदिका ¶ आयस्मतो सिरिमण्डत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे संसुमारगिरे ब्राह्मणकुले निब्बत्तित्वा ¶ सिरिमण्डोति लद्धनामो वयप्पत्तो भेसकलावने भगवति विहरन्ते सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो समणधम्मं करोन्तो एकस्मिं उपोसथदिवसे पातिमोक्खुद्देसट्ठाने निसिन्नो निदानुद्देसस्स परियोसाने ‘‘आविकता हिस्स फासु होती’’ति (महाव. १३४) पाळिया अत्थं उपधारेन्तो आपन्नं आपत्तिं अनाविकत्वा पटिच्छादेन्तो उपरूपरि आपत्तियो आपज्जति, तेनस्स न फासु होति, आविकत्वा पन यथाधम्मं पटिकरोन्तस्स फासु होतीति इममत्थं मनसि कत्वा ‘‘अहो सत्थु सासनं सुविसुद्ध’’न्ति लद्धप्पसादो तथा उप्पन्नं पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पसन्नमानसो भिक्खूनं ओवादं देन्तो –
‘‘छन्नमतिवस्सति, विवटं नातिवस्सति;
तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.
‘‘मच्चुनाब्भाहतो ¶ लोको, जराय परिवारितो;
तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा. (सं. नि. १.६६);
‘‘मच्चुनाब्भाहतो लोको, परिक्खित्तो जराय च;
हञ्ञति निच्चमत्ताणो, पत्तदण्डोव तक्करो.
‘‘आगच्छन्तग्गिखन्धाव, मच्चु ब्याधि जरा तयो;
पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं.
‘‘अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा;
यं यं विजहते रत्तिं, तदूनं तस्स जीवितं.
‘‘चरतो तिट्ठतो वापि, आसीनसयनस्स वा;
उपेति चरिमा रत्ति, न ते कालो पमज्जितु’’न्ति. –
इमा गाथा अभासि.
तत्थ छन्नन्ति छादितं यथाभूतं अविवटं अप्पकासितं दुच्चरितं. अतिवस्सतीति आपत्तिवस्सञ्चेव किलेसवस्सञ्च अतिविय वस्सति. आपत्तिया हि छादनं अलज्जिभावादिना ¶ तादिसोव, छादनेन ततो अञ्ञथाव पुनपि तथारूपं ततो वा पापिट्ठतरं आपत्तिं आपज्जेय्याति छादनं वस्सनस्स कारणं वुत्तं. विवटन्ति पकासितं अप्पटिच्छन्नं. नातिवस्सतीति एत्थ अतीति उपसग्गमत्तं, न वस्सतीति अत्थो. अवस्सनञ्चेत्थ वुत्तविपरियायेन वेदितब्बं चित्तसन्तानस्स विसोधितत्ता. तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति, छन्नस्स दुच्चरितस्स आपत्तिवस्सादीनं अतिवस्सनतो विवटस्स च अवस्सनतोति अत्थो. छन्नं विवरेथाति पुथुज्जनभावेन छादनाधिप्पाये उप्पन्नेपि तं ¶ अननुवत्तित्वा विवरेथ आविकरेय्य, यथाधम्मं पटिकरेय्य. एवन्ति विवरणेन यथाधम्मं पटिपत्तिया. तन्ति तं छन्नं दुच्चरितं. नातिवस्सति आपत्तिवस्सं किलेसवस्सञ्च न वस्सति, सुद्धन्ते पुग्गलं पतिट्ठपेतीति अत्थो.
इदानि ¶ ‘‘एकंसेन सीघंयेव च अत्ता सोधेतब्बो, अप्पमादो कातब्बो’’ति तस्स कारणं संवेगवत्थुं दस्सेन्तो ‘‘मच्चुनाब्भाहतो लोको’’तिआदिमाह. तत्थ मच्चुनाब्भाहतो लोकोति अयं सब्बोपि सत्तलोको चोरो विय चोरघातकेन, सब्बवट्टनिपातिना मच्चुना मरणेन अभिहतो, न तस्स हत्थतो मुच्चति. जराय परिवारितोति अयं लोको उप्पादतो उद्धं मरणूपनयनरसाय जराय परिवारितो अज्झोत्थटो, जरासङ्घातपरिमुक्कोति अत्थो. तण्हासल्लेन ओतिण्णोति सरीरस्स अन्तो निमुग्गेन विसपीतखुरप्पेन विय उपादानलक्खणेन तण्हासङ्खातेन सल्लेन ओतिण्णो हदयब्भन्तरे ओगाळ्हो. तण्हा हि पीळाजननतो अन्तो तुदनतो दुरुद्धारतो च ‘‘सल्लो’’ति वुच्चति. इच्छाधूपायितोति आरम्मणाभिपत्थनलक्खणाय इच्छाय सन्तापितो. तं विसयं इच्छन्तो हि पुग्गलो यदिच्छितं विसयं लभन्तो वा अलभन्तो वा ताय एव अनुदहनलक्खणाय इच्छाय सन्तत्तो परिळाहप्पत्तो होति. सदाति सब्बकालं, इदञ्च पदं सब्बपदेसु योजेतब्बं.
परिक्खित्तो जराय चाति न केवलं मच्चुना अब्भाहतोयेव, अथ खो जराय च परिक्खित्तो. जराय समवरुद्धो जरापाकारपरिक्खित्तो, न तं समतिक्कमतीति अत्थो. हञ्ञति निच्चमत्ताणोति अताणो असरणो हुत्वा निच्चकालं जरामरणेहि हञ्ञति विबाधीयति. यथा किं? पत्तदण्डोव तक्करो यथा तक्करो चोरो कतापराधो वज्झप्पत्तो अताणो राजाणाय हञ्ञति, एवमयं लोको जरामरणेहीति दस्सेति.
आगच्छन्तग्गिखन्धावाति महावने डय्हमाने तं अभिभवन्ता महन्ता अग्गिक्खन्धा विय मच्चु ब्याधि जराति इमे तयो अनुदहनट्ठेन अग्गिक्खन्धा इमं सत्तलोकं अभिभवन्ता आगच्छन्ति ¶ , तेसं पन पटिबलो हुत्वा पच्चुग्गन्तुं अभिभवितुं बलं उस्साहो नत्थि, इमस्स लोकस्स, जवो नत्थि पलायितुं जवन्तेसु, अज्झोत्थरन्तेसु. यत्थ ते नाभिभवन्ति, पिट्ठिं दस्सेत्वा ततो पलायितुम्पि इमस्स लोकस्स जङ्घाजवो नत्थि, एवं ¶ अत्तना असमत्थो मायादीहि उपायेहि अप्पटिकारे तिविधे बलवति पच्चामित्ते निच्चुपट्ठिते किं कातब्बन्ति चे? अमोघं ¶ दिवसं कयिरा, अप्पेन बहुकेन वाति अप्पेन अन्तमसो गद्दूहनमत्तम्पि कालं पवत्तितेन बहुकेन वा सकलं अहोरत्तं पवत्तितेन विपस्सनामनसिकारेन अमोघं अवञ्झं दिवसं करेय्य, यस्मा यं यं विजहते रत्तिं, तदूनं तस्स जीवितं अयं सत्तो यं यं रत्तिं विजहति नासेति खेपेति, तदूनं तेन ऊनं तस्स सत्तस्स जीवितं होति. एतेन रत्तिक्खयो नाम जीवितक्खयो तस्स अनिवत्तनतोति दस्सेति. तेनाह –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);
न केवलं रत्तिवसेनेव, अथ खो इरियापथवसेनापि जीवितक्खयो उपधारेतब्बोति आह ‘‘चरतो’’तिआदि. चरतोति गच्छन्तस्स. तिट्ठतोति ठितं कप्पेन्तस्स. आसीनसयनस्स वाति आसीनस्स सयनस्स वा, निसिन्नस्स निपज्जन्तस्स वाति अत्थो. ‘‘आसीदन’’न्तिपि पठन्ति, तत्थ सामिअत्थे उपयोगवचनं दट्ठब्बं. उपेति चरिमा रत्तीति चरिमकचित्तसहिता रत्ति उपगच्छति, रत्तिग्गहणञ्चेत्थ देसनासीसमत्तं. गमनादीसु येन केनचि इरियापथेन समङ्गीभूतस्स चरिमकालोयेव, तेनेवस्स इरियापथक्खणा जीवितं खेपेत्वा एव गच्छन्ति, तस्मा न ते कालो पमज्जितुं नायं तुय्हं पमादं आपज्जितुं कालो ‘‘इमस्मिं नाम काले मरणं न होती’’ति अविदितत्ता. वुत्तं हि –
‘‘अनिमित्तमनञ्ञातं, मच्चानं इध जीवितं;
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुत’’न्ति. (सु. नि. ५७९);
तस्मा एवं अत्तानं ओवदित्वा अप्पमत्तेन तीसु सिक्खासु अनुयोगो कातब्बोति अधिप्पायो.
सिरिमण्डत्थेरगाथावण्णना निट्ठिता.
१४. सब्बकामित्थेरगाथावण्णना
द्विपादकोतिआदिका ¶ ¶ आयस्मतो सब्बकामित्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो सासने उप्पन्नं अब्बुदं सोधेत्वा पटिपाकतिकं ठपेन्तं एकं थेरं दिस्वा, ‘‘अहम्पि अनागते एकस्स बुद्धस्स सासने अब्बुदं सोधेत्वा पटिपाकतिकं ठपेतुं समत्थो भवेय्य’’न्ति पत्थनं पट्ठपेत्वा तदनुरूपानि पुञ्ञानि कत्वा ¶ देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अपरिनिब्बुते एव भगवति वेसालियं खत्तियकुले निब्बत्तित्वा सब्बकामोति लद्धनामो वयप्पत्तो ञातकेहि दारपरिग्गहं कारितो निस्सरणज्झासयताय घरावासं जिगुच्छन्तो धम्मभण्डागारिकस्स सन्तिके पब्बजित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं वेसालिं उपगतो ञातिघरं अगमासि. तत्थ नं पुराणदुतियिका पतिवियोगदुक्खिता किसा दुब्बण्णा अनलङ्कता किलिट्ठवत्थनिवसना वन्दित्वा रोदमाना एकमन्तं अट्ठासि. तं दिस्वा थेरस्स करुणापुरस्सरं मेत्तं उपट्ठापयतो अनुभूतारम्मणे अयोनिसोमनसिकारवसेन सहसा किलेसो उप्पज्जि.
सो तेन कसाहि ताळितो आजानीयो विय सञ्जातसंवेगो तावदेव सुसानं गन्त्वा, असुभनिमित्तं उग्गहेत्वा, तत्थ पटिलद्धझानं पादकं कत्वा, विपस्सनं वड्ढेत्वा, अरहत्तं पापुणि. अथस्स ससुरो अलङ्कतपटियत्तं धीतरं आदाय महता परिवारेन नं उप्पब्बाजेतुकामो विहारं अगमासि. थेरो तस्सा अधिप्पायं ञत्वा अत्तनो कामेसु विरत्तभावं सब्बत्थ च अनुपलित्ततं पकासेन्तो –
‘‘द्विपादकोयं असुचि, दुग्गन्धो परिहीरति;
नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.
‘‘मिगं निलीनं कूटेन, बळिसेनेव अम्बुजं;
वानरं विय लेपेन, बाधयन्ति पुथुज्जनं.
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
पञ्च कामगुणा एते, इत्थिरूपस्मि दिस्सरे.
‘‘ये एता उपसेवन्ति, रत्तचित्ता पुथुज्जना;
वड्ढेन्ति कटसिं घोरं, आचिनन्ति पुनब्भवं.
‘‘यो ¶ ¶ चेता परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तति.
‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;
निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति. –
इमा गाथा अभासि.
तत्थ द्विपादकोति यदिपि अपादकादयोपि काया असुचीयेव, अधिकारवसेन पन उक्कट्ठपरिच्छेदेन वा एवं वुत्तं. यस्मा वा अञ्ञे असुचिभूतापि काया लोणम्बिलादीहि अभिसङ्खरित्वा मनुस्सानं भोजनेपि उपनीयन्ति, न पन मनुस्सकायो, तस्मा असुचितरसभावमस्स दस्सेन्तो ‘‘द्विपादको’’ति आह. अयन्ति तदा उपट्ठितं इत्थिरूपं ¶ सन्धायाह. असुचीति असुचि एव, न एत्थ किञ्चिपि सुचीति अत्थो. दुग्गन्धो परिहीरतीति दुग्गन्धो समानो पुप्फगन्धादीहि सङ्खरित्वा परिहरीयति. नानाकुणपपरिपूरोति केसादिअनेकप्पकारकुणपभरितो. विस्सवन्तो ततो ततोति पुप्फगन्धादीहिस्स जेगुच्छभावं पटिच्छादेतुं वायमन्तानम्पि तं वायामं निप्फलं कत्वा नवहि द्वारेहि खेळसिङ्घाणिकादीनि लोमकूपेहि च सेदजल्लिकं ‘विस्सवन्तोयेव परिहीरती’ति सम्बन्धो.
एवं जेगुच्छोपि समानो चायं कायो कूटादीहि विय मिगादिके अत्तनो रूपादीहि अन्धपुथुज्जने वञ्चेतियेवाति दस्सेन्तो ‘‘मिग’’न्तिआदिमाह. तत्थ मिगं निलीनं कूटेनाति पासवाकरादिना कूटेन निलीनं, पटिच्छन्नं कत्वा मिगं विय नेसादो. वक्खमानो हि इव-सद्दो इधापि आनेत्वा योजेतब्बो. बळिसेनेव अम्बुजन्ति अम्बुजं मच्छं आमिसबद्धेन बळिसेन विय बाळिसिको. वानरं विय लेपेनाति रुक्खसिलादीसु पक्खित्तेन मक्कटलेपेन मक्कटं विय मिगलुद्दो अन्धपुथुज्जनं वञ्चेन्तो बाधेन्तीति.
के पन बाधेन्तीति आह. ‘‘रूपा सद्दा’’तिआदि. रूपादयो हि पञ्च कामकोट्ठासा विसेसतो विसभागवत्थुसन्निस्सया विपल्लासूपनिस्सयेन अयोनिसोमनसिकारेन परिक्खित्तानं अन्धपुथुज्जनानं मनो रमेन्तो किलेसवत्थुताय अनत्थावहभावतो ते बाधेन्ति नाम. तेन वुत्तं ‘‘रूपा सद्दा…पे… इत्थिरूपस्मि दिस्सरे’’ति.
इत्थिग्गहणञ्चेत्थ ¶ अधिकारवसेन कतन्ति वेदितब्बं. तेनेवाह ‘‘ये एता उपसेवन्ती’’तिआदि. तस्सत्थो – ये पुथुज्जना एता इत्थियो रत्तचित्ता रागाभिभूतचित्ता उपभोगवत्थुसञ्ञाय ¶ उपसेवन्ति. वड्ढेन्ति कटसिं घोरन्ति ते जातिआदीहि निरयादीहि च घोरं, भयानकं, अन्धबालेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं उप्पत्तिमरणादिना वड्ढेन्ति. तेनाह ‘‘आचिनन्ति पुनब्भव’’न्ति.
यो चेताति यो पन पुग्गलो एता इत्थियो तत्थ छन्दरागस्स विक्खम्भनेन वा समुच्छिन्दनेन वा अत्तनो पादेन सप्पस्स सिरं विय परिवज्जेति, सो सब्बं लोकं विसजित्वा ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्तति.
कामेस्वादीनवं दिस्वाति ‘‘अट्ठिकङ्कलूपमा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि. ४१७; चूळव. ६५; म. नि. १.२३४) वत्थुकामेसु किलेसकामेसु अनेकाकारवोकारं आदीनवं, दोसं, दिस्वा. नेक्खम्मं दट्ठु खेमतोति कामेहि भवेहि च निक्खन्तभावतो नेक्खम्मं, पब्बज्जं ¶ , निब्बानञ्च, खेमतो, अनुपद्दवतो, दट्ठु, दिस्वा. सब्बकामेहिपि तेभूमकधम्मेहि निस्सटो विसंयुत्तो. सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा, तेहि च थेरो विसंयुत्तो. तेनाह ‘‘पत्तो मे आसवक्खयो’’ति.
एवं थेरो आदितो पञ्चहि गाथाहि धम्मं कथेत्वा छट्ठगाथाय अञ्ञं ब्याकासि. तं सुत्वा ससुरो ‘‘अयं सब्बत्थ अनुपलित्तो, न सक्का इमं कामेसु पतारेतु’’न्ति यथागतमग्गेनेव गतो. थेरोपि वस्ससतपरिनिब्बुते भगवति उपसम्पदाय वीसवस्ससतिको पथब्या थेरो हुत्वा, वेसालिकेहि वज्जिपुत्तेहि उप्पादितं सासनस्स अब्बुदं सोधेत्वा, दुतियं धम्मसङ्गीतिं सङ्गायित्वा ‘‘अनागते धम्मासोककाले उप्पज्जनकं अब्बुदं सोधेही’’ति तिस्समहाब्रह्मानं आणापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
सब्बकामित्थेरगाथावण्णना निट्ठिता.
छक्कनिपातवण्णना निट्ठिता.
७. सत्तकनिपातो
१. सुन्दरसमुद्दत्थेरगाथावण्णना
सत्तकनिपाते ¶ ¶ अलङ्कतातिआदिका आयस्मतो सुन्दरसमुद्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. समुद्दोतिस्स नामं अहोसि. रूपसम्पत्तिया पन सुन्दरसमुद्दोति पञ्ञायित्थ. सो पठमवये ठितो भगवतो राजगहप्पवेसे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो निस्सरणज्झासयताय पब्बजित्वा, लद्धूपसम्पदो समादिन्नधुतधम्मो राजगहतो सावत्थिं गन्त्वा, कल्याणमित्तस्स सन्तिके विपस्सनाचारं उग्गहेत्वा, कम्मट्ठानं अनुयुञ्जन्तो विहरति. तस्स माता राजगहे उस्सवदिवसे अञ्ञे सेट्ठिपुत्ते सपजापतिके अलङ्कतपटियत्ते उस्सवकीळं कीळन्ते दिस्वा, पुत्तं अनुस्सरित्वा रोदति. तं दिस्वा अञ्ञतरा गणिका रोदनकारणं पुच्छि. सा तस्सा तं कारणं कथेसि. तं सुत्वा गणिका ‘‘अहं तं आनेस्सामि, पस्स ताव मम इत्थिभाव’’न्ति वत्वा ‘‘यदि एवं तंयेव तस्स पजापतिं कत्वा इमस्स कुलस्स सामिनिं करिस्सामी’’ति ताय बहुं धनं दत्वा ¶ , विस्सज्जिता महता परिवारेन सावत्थिं गन्त्वा, थेरस्स पिण्डाय विचरणट्ठाने एकस्मिं गेहे वसमाना दिवसे दिवसे अञ्ञेहि थेरस्स सक्कच्चं पिण्डपातं दापेसि. अलङ्कतपटियत्ता च हुत्वा सुवण्णपादुका आरुय्ह अत्तानं दस्सेसि. अथेकदिवसं गेहद्वारेन गच्छन्तं थेरं दिस्वा, सुवण्णपादुका ओमुञ्चित्वा, अञ्जलिं पग्गय्ह पुरतो गच्छन्ती नानप्पकारं थेरं कामनिमन्तनाय निमन्तेसि. तं सुत्वा थेरो ‘‘पुथुज्जनचित्तं नाम चञ्चलं, यंनून मया इदानेव उस्साहो करणीयो’’ति तत्थेव ठितो भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तं सन्धाय वुत्तं –
‘‘अलङ्कता सुवसना, मालधारी विभूसिता;
अलत्तककतापादा, पादुकारुय्ह वेसिका.
‘‘पादुका ¶ ¶ ओरुहित्वान, पुरतो पञ्जलीकता;
सा मं सण्हेन मुदुना, म्हितपुब्बं अभासथ.
‘‘‘युवासि त्वं पब्बजितो, तिट्ठाहि मम सासने;
भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते;
सच्चं ते पटिजानामि, अग्गिं वा ते हरामहं.
‘‘‘यदा जिण्णा भविस्साम, उभो दण्डपरायना;
उभोपि पब्बजिस्साम, उभयत्थ कटग्गहो’’’.
‘‘तञ्च दिस्वान याचन्तिं, वेसिकं पञ्जलीकतं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
तत्थ मालधारीति मालाधारिनी पिळन्धपुप्फदामा. विभूसिताति ऊनट्ठानस्स पूरणवसेन पुप्फेहि चेव गन्धविलेपनादीहि च विभूसितगत्ता. ‘‘अलङ्कता’’ति इमिना हत्थूपगगीवूपगादीहि आभरणेहि अलङ्करणं अधिप्पेतं. अलत्तककतापादाति परिणतजयसुमनपुप्फवण्णेन लाखारसेन रञ्जितचरणयुगळा. समासपदञ्हेतं, ‘‘अलत्तककतपादा’’ति वत्तब्बे गाथासुखत्थं दीघं कत्वा वुत्तं. असमासभावे पन ‘‘तस्सा’’ति वचनसेसो वेदितब्बो. पादुकारुय्ह वेसिकाति एका रूपूपजीविका इत्थी यथावुत्तवेसा सुवण्णपादुका पटिमुञ्चित्वा ‘‘ठिता’’ति वचनसेसो.
पादुका ओरुहित्वानाति पादुकाहि ओतरित्वा, सुवण्णपादुकायो ओमुञ्चित्वाति अत्थो. पञ्जलीकताति पग्गहितअञ्जलिका सा वेसी मं. सामं वा वचनपरम्परं ¶ विना सयमेव अभासथ. सण्हेनाति मट्ठेन. मुदुनाति मधुरेन. ‘‘वचनेना’’ति अवुत्तम्पि वुत्तमेव होति, अभासथाति, वुत्तत्ता.
युवासि ¶ त्वं पब्बजितोति त्वं पब्बजन्तो युवा, दहरोयेव हुत्वा पब्बजितोसि, ननु पब्बजन्तेन सत्तमे दसके सम्पत्तेव पब्बजितब्बन्ति दस्सेति. तिट्ठाहि मम सासनेति मम वचने तिट्ठ.
किं ¶ पन तन्ति आह ‘‘भुञ्ज मानुसके कामे’’ति कामे परिभुञ्जितुकामस्स रूपसम्पत्ति, वयसम्पत्ति, परिवारसम्पत्ति, भोगसम्पत्ति च इच्छितब्बा. तत्थ ‘‘कुतो मे भोगसम्पत्ती’’ति वदेय्याति, आह ‘‘अहं वित्तं ददामि ते’’ति. ‘‘तयिदं वचनं कथं सद्दहातब्ब’’न्ति मञ्ञेय्याति तं सद्दहापेन्ती आह ‘‘सच्चं ते पटिजानामि, अग्गिं वा ते हरामह’’न्ति. ‘‘भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते’’ति यदिदं मया पटिञ्ञातं, तं एकंसेन सच्चमेव पटिजानामि, सचे मे न पत्तियायसि, अग्गिं वा ते हरामहं अग्गिं हरित्वा अग्गिपच्चयं सपथं करोमीति अत्थो. उभयत्थ कटग्गहोति अम्हाकं उभिन्नं जिण्णकाले पब्बज्जनं उभयत्थ जयग्गाहो. यं मयं याव दण्डपरायनकाला भोगे भुञ्जाम, एवं इधलोकेपि भोगेहि न जीयाम, मयं पच्छा पब्बजिस्साम, एवं परलोकेपि भोगेहि न जीयामाति अधिप्पायो. ततोति तं निमित्तं, कामेहि निमन्तेन्तिया ‘‘युवासि त्व’’न्तिआदिना ‘‘यदा जिण्णा भविस्सामा’’तिआदिना च तस्सा वेसिया वुत्तवचनहेतु. तञ्हि वचनं अङ्कुसं कत्वा थेरो समणधम्मं करोन्तो सदत्थं परिपूरेसि. सेसं हेट्ठा वुत्तनयमेव.
सुन्दरसमुद्दत्थेरगाथावण्णना निट्ठिता.
२. लकुण्डकभद्दियत्थेरगाथावण्णना
परे अम्बाटकारामेतिआदिका आयस्मतो लकुण्डकभद्दियत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगे कुले निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो निसिन्नो तस्मिं खणे सत्थारं एकं भिक्खुं मञ्जुस्सरानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘अहो वताहम्पि अनागते अयं भिक्खु ¶ विय एकस्स बुद्धस्स सासने मञ्जुस्सरानं अग्गो भवेय्य’’न्ति पणिधानं अकासि. भगवा च तस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.
सो ¶ तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो फुस्सस्स भगवतो काले चित्तपत्तकोकिलो हुत्वा राजुय्यानतो मधुरं अम्बफलं तुण्डेनादाय गच्छन्तो सत्थारं दिस्वा पसन्नमानसो ‘‘दस्सामी’’ति चित्तं उप्पादेसि. सत्था तस्स चित्तं ञत्वा पत्तं गहेत्वा निसीदि. कोकिलो दसबलस्स पत्ते अम्बपक्कं पतिट्ठापेसि. सत्था तं परिभुञ्जि. सो कोकिलो ¶ पसन्नमानसो तेनेव पीतिसुखेन सत्ताहं वीतिनामेसि. तेन च पुञ्ञकम्मेन मञ्जुस्सरो अहोसि. कस्सपसम्मासम्बुद्धकाले पन चेतिये आरद्धे किं पमाणं करोम? सत्तयोजनप्पमाणं. अतिमहन्तमेतं. छयोजनप्पमाणं. एतम्पि अतिमहन्तं. पञ्चयोजनं, चतुयोजनं, तियोजनं, द्वियोजनन्ति वुत्ते अयं तदा जेट्ठवड्ढकी हुत्वा ‘‘एथ, भो, अनागते सुखपटिजग्गियं कातुं वट्टती’’ति वत्वा रज्जुया परिक्खिपन्तो गावुतमत्तके ठत्वा ‘‘एकेकं मुखं गावुतं गावुतं होतु, चेतियं एकयोजनावट्टं योजनुब्बेधं भविस्सती’’ति आह. ते तस्स वचने अट्ठंसु. इति अप्पमाणस्स बुद्धस्स पमाणं अकासीति. तेन पन कम्मेन निब्बत्तनिब्बत्तट्ठाने अञ्ञेहि नीचतरप्पमाणो होति.
सो अम्हाकं सत्थु काले सावत्थियं महाभोगकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि. अतिरस्सताय पन लकुण्डकभद्दियोति पञ्ञायित्थ. सो सत्थु सन्तिके धम्मं सुत्वा, पटिलद्धसद्धो पब्बजित्वा, बहुस्सुतो धम्मकथिको हुत्वा मधुरेन सरेन परेसं धम्मं कथेसि. अथेकस्मिं उस्सवदिवसे एकेन ब्राह्मणेन सद्धिं रथेन गच्छन्ती अञ्ञतरा गणिका थेरं दिस्वा दन्तविदंसकं हसि. थेरो तस्सा दन्तट्ठिके निमित्तं गहेत्वा झानं उप्पादेत्वा, तं पादकं कत्वा, विपस्सनं पट्ठपेत्वा, अनागामी अहोसि. सो अभिण्हं कायगताय सतिया विहरन्तो एकदिवसं आयस्मता धम्मसेनापतिना ओवदियमानो अरहत्ते पतिट्ठहि. तेन वुत्तं अपदाने (अप. थेर २.५५.१-३३) –
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मेसु चक्खुमा;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं सेट्ठिपुत्तो महद्धनो;
जङ्घाविहारं विचरं, सङ्घारामं अगच्छहं.
‘‘तदा सो लोकपज्जोतो, धम्मं देसेसि नायको;
मञ्जुस्सरानं पवरं, सावकं अभिकित्तयि.
‘‘तं सुत्वा मुदितो हुत्वा, कारं कत्वा महेसिनो;
वन्दित्वा सत्थुनो पादे, तं ठानमभिपत्थयिं.
‘‘तदा बुद्धो वियाकासि, सङ्घमज्झे विनायको;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
भद्दियो नाम नामेन, हेस्सति सत्थु सावको.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘द्वेनवुते इतो कप्पे, फुस्सो उप्पज्जि नायको;
दुरासदो दुप्पसहो, सब्बलोकुत्तमो जिनो.
‘‘चरणेन च सम्पन्नो, ब्रहा उजु पतापवा;
हितेसी सब्बसत्तानं, बहुं मोचेसि बन्धना.
‘‘नन्दारामवने तस्स, अहोसिं फुस्सकोकिलो;
गन्धकुटिसमासन्ने, अम्बरुक्खे वसामहं.
‘‘तदा पिण्डाय गच्छन्तं, दक्खिणेय्यं जिनुत्तमं;
दिस्वा चित्तं पसादेत्वा, मञ्जुनाभिनिकूजहं.
‘‘राजुय्यानं तदा गन्त्वा, सुपक्कं कनकत्तचं;
अम्बपिण्डं गहेत्वान, सम्बुद्धस्सोपनामयिं.
‘‘तदा ¶ मे चित्तमञ्ञाय, महाकारुणिको जिनो;
उपट्ठाकस्स हत्थतो, पत्तं पग्गण्हि नायको.
‘‘अदासिं हट्ठचित्तोहं, अम्बपिण्डं महामुने;
पत्ते पक्खिप्प पक्खेहि, पञ्जलिं कत्वान मञ्जुना.
‘‘सरेन रजनीयेन, सवनीयेन वग्गुना;
वस्सन्तो बुद्धपूजत्थं, नीळं गन्त्वा निपज्जहं.
‘‘तदा मुदितचित्तं मं, बुद्धपेमगतासयं;
सकुणग्घि उपागन्त्वा, घातयी दुट्ठमानसो.
‘‘ततो चुतोहं तुसिते, अनुभोत्वा महासुखं;
मनुस्सयोनिमागच्छिं, तस्स कम्मस्स वाहसा.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘सासनं जोतयित्वा सो, अभिभुय्य कुतित्थिये;
विनयित्वान वेनेय्ये, निब्बुतो सो ससावको.
‘‘निब्बुते तम्हि लोकग्गे, पसन्ना जनता बहू;
पूजनत्थाय बुद्धस्स, थूपं कुब्बन्ति सत्थुनो.
‘‘सत्तयोजनिकं थूपं, सत्तरतनभूसितं;
करिस्साम महेसिस्स, इच्चेवं मन्तयन्ति ते.
‘‘किकिनो कासिराजस्स, तदा सेनाय नायको;
हुत्वाहं अप्पमाणस्स, पमाणं चेतिये वदिं.
‘‘तदा ¶ ते मम वाक्येन, चेतियं योजनुग्गतं;
अकंसु नरवीरस्स, नानारतनभूसितं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जातो सेट्ठिकुले अहं;
सावत्थियं पुरवरे, इद्धे फीते महद्धने.
‘‘पुरप्पवेसे ¶ सुगतं, दिस्वा विम्हितमानसो;
पब्बजित्वान न चिरं, अरहत्तमपापुणिं.
‘‘चेतियस्स पमाणं यं, अकरिं तेन कम्मुना;
लकुण्डकसरीरोहं, जातो परिभवारहो.
‘‘सरेन मधुरेनाहं, पूजित्वा इसिसत्तमं;
मञ्जुस्सरानं भिक्खूनं, अग्गत्तमनुपापुणिं.
‘‘फलदानेन बुद्धस्स, गुणानुस्सरणेन च;
सामञ्ञफलसम्पन्नो, विहरामि अनासवो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अपरभागे अञ्ञं ब्याकरोन्तो –
‘‘परे अम्बाटकारामे, वनसण्डम्हि भद्दियो;
समूलं तण्हमब्बुय्ह, तत्थ भद्दोव झायति.
‘‘रमन्तेके ¶ मुदिङ्गेहि, वीणाहि पणवेहि च;
अहञ्च रुक्खमूलस्मिं, रतो बुद्धस्स सासने.
‘‘बुद्धो चे मे वरं दज्जा, सो च लब्भेथ मे वरो;
गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. –
इमा तिस्सो गाथा अभासि.
तत्थ परेति सेट्ठे अधिके, विसिट्ठेति अत्थो. अधिकवाची हि अयं परसद्दो ‘‘परं विय मत्ताया’’तिआदीसु विय. अम्बाटकारामेति एवंनामके आरामे. सो किर छायूदकसम्पन्नो वनसण्डमण्डितो रमणीयो होति तेन ‘‘परे’’ति विसेसेत्वा वुत्तो. ‘‘अम्बाटकवने अम्बाटकेहि अभिलक्खितवने’’ति च वदन्ति. वनसण्डम्हीति वनगहने, घननिचितरुक्खगच्छलतासमूहे वनेति अत्थो. भद्दियोति एवंनामको, अत्तानमेव थेरो अञ्ञं विय वदति. समूलं तण्हमब्बुय्हाति तण्हाय ¶ मूलं नाम अविज्जा. तस्मा साविज्जं तण्हं अग्गमग्गेन ¶ समुग्घाटेत्वाति अत्थो. तत्थ भद्दोव झायतीति लोकुत्तरेहि सीलादीहि भद्दो सुन्दरो तस्मिंयेव वनसण्डे कतकिच्चताय दिट्ठधम्मसुखविहारवसेन अग्गफलझानेन झायति.
फलसुखेन च झानसमापत्तीहि च वीतिनामेतीति अत्तनो विवेकरतिं दस्सेत्वा ‘‘रमन्तेके’’ति गाथायपि ब्यतिरेकमुखेन तमेवत्थं दस्सेति. तत्थ मुदिङ्गेहीति अङ्गिकादीहि मुरजेहि. वीणाहीति नन्दिनीआदीहि वीणाहि. पणवेहीति तुरियेहि रमन्ति एके कामभोगिनो, सा पन तेसं रति अनरिया अनत्थसंहिता. अहञ्चा ति अहं पन, एकको बुद्धस्स भगवतो सासने रतो, ततो एव रुक्खमूलस्मिं रतो अभिरतो विहरामीति अत्थो.
एवं अत्तनो विवेकाभिरतिं कित्तेत्वा इदानि यं कायगतासतिकम्मट्ठानं भावेत्वा अरहत्तं पत्तो, तस्स पसंसनत्थं ‘‘बुद्धो चे मे’’ति गाथमाह. तस्सत्थो – सचे बुद्धो भगवा ‘‘एकाहं, भन्ते, भगवन्तं वरं याचामी’’ति मया याचितो ‘‘अतिक्कन्तवरा खो, भिक्खु, तथागता’’ति अपटिक्खिपित्वा मय्हं यथायाचितं वरं ददेय्य, सो च वरो ममाधिप्पायपूरको लब्भेथ मय्हं मनोरथं मत्थकं पापेय्याति थेरो परिकप्पवसेन वदति. ‘‘भन्ते, सब्बो लोको सब्बकालं कायगतासतिकम्मट्ठानं भावेतू’’ति ‘‘सब्बलोकस्स निच्चं कायगतासति भावेतब्बा’’ति कत्वा वरं गण्हे अहन्ति दस्सेन्तो आह ‘‘गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. इदानि अपरिक्खणगरहामुखेन परिक्खणं पसंसन्तो –
‘‘ये ¶ मं रूपेन पामिंसु, ये च घोसेन अन्वगू;
छन्दरागवसूपेता, न मं जानन्ति ते जना.
‘‘अज्झत्तञ्च न जानाति, बहिद्धा च न पस्सति;
समन्तावरणो बालो, स वे घोसेन वुय्हति.
‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;
बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.
‘‘अज्झत्तञ्च ¶ पजानाति, बहिद्धा च विपस्सति;
अनावरणदस्सावी, न सो घोसेन वुय्हती’’ति. –
इमा चतस्सो गाथा अभासि.
तत्थ ये मं रूपेन पामिंसूति ये जना अविद्दसू मम रूपेन अपसादिकेन निहीनेन ‘‘आकारसदिसी पञ्ञा’’ति, धम्मसरीरेन च मं निहीनं पामिंसु, ‘‘ओरको अय’’न्ति हीळेन्ता परिच्छिन्दनवसेन ¶ मञ्ञिंसूति अत्थो. ये च घोसेन अन्वगूति ये च सत्ता घोसेन मञ्जुना मं सम्भावनावसेन अनुगता बहु मञ्ञिंसु, तं तेसं मिच्छा, न हि अहं रूपमत्तेन अवमन्तब्बो, घोसमत्तेन वा न बहुं मन्तब्बो, तस्मा छन्दरागवसूपेता, न मं जानन्ति ते जनाति ते दुविधापि जना छन्दरागस्स वसं उपेता अप्पहीनछन्दरागा सब्बसो पहीनछन्दरागं मं न जानन्ति.
अविसयो तेसं मादिसो अज्झत्तं बहिद्धा च अपरिञ्ञातवत्थुतायाति दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. अज्झत्तन्ति अत्तनो सन्ताने खन्धायतनादिधम्मं. बहिद्धाति परसन्ताने. अथ वा अज्झत्तन्ति, मम अब्भन्तरे असेक्खसीलक्खन्धादिं. बहिद्धाति, ममेव आकप्पसम्पत्तियादियुत्तं बहिद्धा रूपधम्मप्पवत्तिं चक्खुविञ्ञाणादिप्पवत्तिञ्च. समन्तावरणोति एवं अज्झत्तञ्च बहिद्धा च अजाननेन समन्ततो आवरणयुत्तो आवटञाणगतिको. स वे घोसेन वुय्हतीति सो परनेय्यबुद्धिको बालो घोसेन परेसं वचनेन वुय्हति निय्यति आकड्ढीयति.
बहिद्धा च विपस्सतीति यो च वुत्तनयेन अज्झत्तं न जानाति, बहिद्धा पन सुतानुसारेन आकप्पसम्पत्तिआदिउपधारणेन वा विसेसतो पस्सति. ‘‘गुणविसेसयुत्तो सिया’’ति मञ्ञति, सोपि बहिद्धा फलदस्सावी नयग्गाहेन फलमत्तं गण्हन्तो वुत्तनयेन घोसेन वुय्हति, सोपि मादिसे न जानातीति अत्थो.
यो पन अज्झत्तञ्च खीणासवस्स अब्भन्तरे असेक्खसीलक्खन्धादिगुणं जानाति, बहिद्धा चस्स पटिपत्तिसल्लक्खणेन विसेसतो गुणविसेसयोगं पस्सति. अनावरणदस्सावी केनचि अनावटो हुत्वा अरियानं गुणे ¶ दट्ठुं ञातुं समत्थो, न सो घोसमत्तेन वुय्हति याथावतो दस्सनतोति.
लकुण्डकभद्दियत्थेरगाथावण्णना निट्ठिता.
३. भद्दत्थेरगाथावण्णना
एकपुत्तोतिआदिका ¶ आयस्मतो भद्दत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरं भगवन्तं भिक्खुसङ्घञ्च सतसहस्सपरिमाणं चीवरादीहि चतूहि पच्चयेहि पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति. निब्बत्तमानो ¶ च अपुत्तकेसु मातापितूसु देवतायाचनादीनि कत्वापि अलभन्तेसु सत्थारं उपसङ्कमित्वा ‘‘सचे, भन्ते, मयं एकं पुत्तं लच्छाम, तं तुम्हाकं दासत्थाय दस्सामा’’ति वत्वा आयाचित्वा गतेसु सत्थु अधिप्पायं ञत्वा अञ्ञतरो देवपुत्तो खीणायुको हुत्वा ठितो सक्केन देवरञ्ञा ‘‘अमुकस्मिं कुले निब्बत्ताही’’ति आणत्तो तत्थ निब्बत्ति, भद्दोतिस्स नामं अकंसु. तं सत्तवस्सुद्देसिकं जातं मातापितरो अलङ्करित्वा भगवतो सन्तिकं नेत्वा ‘‘अयं सो, भन्ते, तुम्हे आयाचित्वा लद्धदारको, इमं तुम्हाकं निय्यातेमा’’ति आहंसु. सत्था आनन्दत्थेरं आणापेसि – ‘‘इमं पब्बाजेही’’ति. आणापेत्वा च गन्धकुटिं पाविसि. थेरो तं पब्बाजेत्वा सङ्खेपेन विपस्सनामुखं आचिक्खि. सो उपनिस्सयसम्पन्नत्ता विपस्सनाय कम्मं करोन्तो सूरिये अनोग्गतेयेव भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.५.५४-६९) –
‘‘पदुमुत्तरसम्बुद्धं, मेत्तचित्तं महामुनिं;
उपेति जनता सब्बा, सब्बलोकग्गनायकं.
‘‘सत्तुकञ्च बद्धकञ्च, आमिसं पानभोजनं;
ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘अहम्पि दानं दस्सामि, देवदेवस्स तादिनो;
बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.
‘‘उय्योजिता ¶ मया चेते, निमन्तेसुं तथागतं;
केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;
तूलिकापटलिकाय, खोमकप्पासिकेहि च;
महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.
‘‘पदुमुत्तरो लोकविदू, देवदेवो नरासभो;
भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.
‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;
पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं.
‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;
पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘चतुसत्ततिक्खत्तुं ¶ सो, देवरज्जं करिस्सति;
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.
‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;
एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘सब्बासु भवयोनीसु, उच्चाकुली भविस्सति;
सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;
भद्दियो नाम नामेन, हेस्सति सत्थु सावको.
‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;
फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.
‘‘मम सब्बं अभिञ्ञाय, सब्बञ्ञू लोकनायको;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
तस्स ¶ भगवा छळभिञ्ञुप्पत्तिं ञत्वा ‘‘एहि, भद्दा’’ति आह. सो तावदेव सत्थारं उपसङ्कमित्वा वन्दित्वा पञ्जलिको सत्थु समीपे अट्ठासि, सा एव चस्स उपसम्पदा अहोसि. बुद्धूपसम्पदा नाम किरेसा. थेरो जातितो पट्ठाय अत्तनो पवत्तिया कथनमुखेन अञ्ञं ब्याकरोन्तो –
‘‘एकपुत्तो अहं आसिं, पियो मातु पियो पितु;
बहूहि वतचरियाहि, लद्धो आयाचनाहि च.
‘‘ते च मं अनुकम्पाय, अत्थकामा हितेसिनो;
उभो पिता च माता च, बुद्धस्स उपनामयुं.
‘‘किच्छा लद्धो अयं पुत्तो, सुखुमालो सुखेधितो;
इमं ददाम ते नाथ, जिनस्स परिचारकं.
‘‘सत्था च मं पटिग्गय्ह, आनन्दं एतदब्रवि;
पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं.
‘‘पब्बाजेत्वान ¶ मं सत्था, विहारं पाविसी जिनो;
अनोग्गतस्मिं सूरियस्मिं, ततो चित्तं विमुच्चि मे.
‘‘ततो ¶ सत्था निराकत्वा, पटिसल्लानवुट्ठितो;
एहि भद्दाति मं आह, सा मे आसूपसम्पदा.
‘‘जातिया सत्तवस्सेन, लद्धा मे उपसम्पदा;
तिस्सो विज्जा अनुप्पत्ता, अहो धम्मसुधम्मता’’ति. –
इमा गाथा अभासि.
तत्थ वतचरियाहीति, ‘‘एवं कत्वा पुत्तं लभिस्सथा’’ति वुत्तं समणब्राह्मणानं वचनं सुत्वा, खीरं पायित्वा, अनसनादिवतचरणेहि. आयाचनाहीति देवतायाचनाहि सत्थुआयाचनाय च, इदमेव चेत्थ कारणं, इतरं थेरो मातापितूनं पटिपत्तिदस्सनत्थञ्चेव किच्छलद्धभावदस्सनत्थञ्च वदति.
तेति ¶ मातापितरो. उपनामयुन्ति उपनामेसुं.
सुखेधितोति सुखसंवड्ढितो. तेति तुय्हं. परिचारकन्ति किंकारं.
हेस्सत्याजानियो अयन्ति अयं दारको मम सासने आजानीयो भविस्सति. तस्मा खिप्पं अज्जेव पब्बाजेहीति एतं अब्रवि, आह.
पब्बाजेत्वानाति आनन्दत्थेरेन पब्बाजेत्वा. विहारन्ति गन्धकुटिं. अनोग्गतस्मिं सूरियस्मिन्ति सूरिये अनत्थङ्गतेयेव. ततो चित्तं विमुच्चि मेति ततो विपस्सनारम्भतो परं न चिरेनेव खणेन सब्बासवेहि मे चित्तं विमुच्चि, खीणासवो अहोसिं.
ततोति मम आसवक्खयतो पच्छा. निराकत्वाति अत्तना समापन्नं फलसमापत्तिं अप्पेत्वा ततो वुट्ठाय. तेनाह ‘‘पटिसल्लानवुट्ठितो’’ति. सा मे आसूपसम्पदाति या मं उद्दिस्स ‘‘एहि, भद्दा’’ति सत्थु वाचा पवत्ता, सा एव मे मय्हं उपसम्पदा आसि. एवं जातिया सत्तवस्सेन, लद्धा मे उपसम्पदाति सातिसयं सत्थारा अत्तनो कतं अनुग्गहं सासनस्स च निय्यानिकतं दस्सेति. तेनाह ‘‘अहो धम्मसुधम्मता’’ति.
एत्थ च ‘‘चित्तं विमुच्चि मे’’ति खीणासवभावं पकासेत्वापि पुन ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति लोकियाभिञ्ञेकदेसदस्सनं छळभिञ्ञभावविभावनत्थं. तेनाह अपदाने ‘‘छळभिञ्ञा सच्छिकता’’ति.
भद्दत्थेरगाथावण्णना निट्ठिता.
४. सोपाकत्थेरगाथावण्णना
दिस्वा ¶ ¶ पासादछायायन्तिआदिका आयस्मतो सोपाकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा एकस्मिं ¶ पब्बते विहरति. सत्था आसन्नमरणं तं ञत्वा तस्स सन्तिकं अगमासि. सो भगवन्तं दिस्वा पसन्नचित्तो उळारं पीतिसोमनस्सं पवेदेन्तो पुप्फमयं आसनं पञ्ञपेत्वा अदासि. सत्था तत्थ निसीदित्वा, अनिच्चतापटिसंयुत्तं धम्मिं कथं कथेत्वा तस्स पस्सन्तस्सेव आकासेन अगमासि. सो पुब्बे गहितं निच्चग्गाहं पहाय अनिच्चसञ्ञं हदये ठपेत्वा, कालङ्कत्वा, देवलोके उप्पजित्वा, अपरापरं देवमनुस्सेसु संसरन्तो, इमस्मिं बुद्धुप्पादे राजगहे सोपाकयोनियं निब्बत्ति. सो जातिआगतेन सोपाकोति नामेन पञ्ञायि. केचि पन ‘‘वाणिजकुले निब्बत्तो, ‘सोपाको’ति पन नाममत्त’’न्ति वदन्ति. तं अपदानपाळिया विरुज्झति ‘‘पच्छिमे भवे सम्पत्ते, सोपाकयोनुपागमि’’न्ति वचनतो.
तस्स चतुमासजातस्स पिता कालमकासि, चूळपिता पोसेसि. अनुक्कमेन सत्तवस्सिको जातो. एकदिवसं चूळपिता ‘‘अत्तनो पुत्तेन कलहं करोती’’ति कुज्झित्वा, तं सुसानं नेत्वा, द्वे हत्थे रज्जुया एकतो बन्धित्वा, ताय एव रज्जुया मतमनुस्सस्स सरीरे गाळ्हं बन्धित्वा गतो ‘‘सिङ्गालादयो खादन्तू’’ति. पच्छिमभविकताय दारकस्स पुञ्ञफलेन सयं मारेतुं न विसहि, सिङ्गालादयोपि न अभिभविंसु. दारको अड्ढरत्तसमये एवं विप्पलपति –
‘‘का गति मे अगतिस्स, को वा बन्धु अबन्धुनो;
सुसानमज्झे बन्धस्स, को मे अभयदायको’’ति.
सत्था ताय वेलाय वेनेय्यबन्धवे ओलोकेन्तो दारकस्स हदयब्भन्तरे पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा ओभासं फरित्वा सतिं जनेत्वा एवमाह –
‘‘एहि ¶ सोपाक मा भायि, ओलोकस्सु तथागतं;
अहं तं तारयिस्सामि, राहुमुखेव चन्दिम’’न्ति.
दारको बुद्धानुभावेन छिन्नबन्धनो गाथापरियोसाने सोतापन्नो हुत्वा गन्धकुटिसम्मुखे अट्ठासि. तस्स माता पुत्तं अपस्सन्ती चूळपितरं पुच्छित्वा तेनस्स पवत्तिया अकथिताय तत्थ तत्थ ¶ गन्त्वा विचिनन्ती ¶ ‘‘बुद्धा किर अतीतानागतपच्चुप्पन्नं जानन्ति, यंनूनाहं भगवन्तं उपसङ्कमित्वा मम पुत्तस्स पवत्तिं जानेय्य’’न्ति सत्थु सन्तिकं अगमासि. सत्था, इद्धिया तं पटिच्छादेत्वा, ‘‘भन्ते, मम पुत्तं न पस्सामि, अपिच भगवा तस्स पवत्तिं जानाती’’ति ताय पुट्ठो –
‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता’’ति. (ध. प. २८८) –
धम्मं कथेसि. तं सुत्वा सा सोतापन्ना अहोसि. दारको अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.११२-१२३) –
‘‘पब्भारं सोधयन्तस्स, विपिने पब्बतुत्तमे;
सिद्धत्थो नाम भगवा, आगच्छि मम सन्तिकं.
‘‘बुद्धं उपगतं दिस्वा, लोकजेट्ठस्स तादिनो;
सन्थरं सन्थरित्वान, पुप्फासनमदासहं.
‘‘पुप्फासने निसीदित्वा, सिद्धत्थो लोकनायको;
ममञ्च गतिमञ्ञाय, अनिच्चतमुदाहरि.
‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
‘‘सकं दिट्ठिं जहित्वान, भावयानिच्चसञ्ञहं;
एकाहं भावयित्वान, तत्थ कालं कतो अहं.
‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;
पच्छिमे भवे सम्पत्ते, सपाकयोनुपागमिं.
‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.
‘‘आरद्धवीरियो ¶ पहितत्तो, सीलेसु सुसमाहितो;
तोसेत्वान महानागं, अलत्थं उपसम्पदं.
‘‘चतुन्नवुतितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञं भावयिं तदा;
तं सञ्ञं भावयन्तस्स, पत्तो मे आसवक्खयो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अथ भगवा इद्धिं पटिसंहरि. सापि पुत्तं दिस्वा हट्ठतुट्ठो तस्स खीणासवभावं सुत्वा पब्बाजेत्वा गता. सो सत्थारं गन्धकुटिच्छायायं चङ्कमन्तं उपसङ्कमित्वा, वन्दित्वा अनुचङ्कमि. तस्स भगवा उपसम्पदं अनुजानितुकामो ‘‘एकं नाम कि’’न्तिआदिना दस पञ्हे पुच्छि. सोपि सत्थु अधिप्पायं गण्हन्तो सब्बञ्ञुतञ्ञाणेन संसन्देन्तो ‘‘सब्बे सत्ता आहारट्ठितिका’’तिआदिना (खु. पा. ४.१) ते पञ्हे विस्सज्जेसि. तेनेव ते कुमारपञ्हा नाम जाता. सत्था तस्स पञ्हब्याकरणेन आराधितचित्तो उपसम्पदं अनुजानि. तेन सा पञ्हब्याकरणूपसम्पदा नाम जाता. तस्सिमं अत्तनो पवत्तिं पकासेत्वा थेरो अञ्ञं ब्याकरोन्तो –
‘‘दिस्वा पासादछायायं, चङ्कमन्तं नरुत्तमं;
तत्थ नं उपसङ्कम्म, वन्दिस्सं पुरिसुत्तमं.
‘‘एकंसं चीवरं कत्वा, संहरित्वान पाणयो;
अनुचङ्कमिस्सं विरजं, सब्बसत्तानमुत्तमं.
‘‘ततो पञ्हे अपुच्छि मं, पञ्हानं कोविदो विदू;
अच्छम्भी च अभीतो च, ब्याकासिं सत्थुनो अहं.
‘‘विस्सज्जितेसु पञ्हेसु, अनुमोदि तथागतो;
भिक्खुसङ्घं विलोकेत्वा, इममत्थं अभासथ.
‘‘‘लाभा अङ्गानं मगधानं, येसायं परिभुञ्जति;
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
पच्चुट्ठानञ्च सामीचिं, तेसं लाभा’ति चाब्रवि.
‘‘‘अज्जदग्गे ¶ मं सोपाक, दस्सनायोपसङ्कम;
एसा चेव ते सोपाक, भवतु उपसम्पदा’’’.
‘‘जातिया सत्तवस्सेन, लद्धान उपसम्पदं;
धारेमि अन्तिमं देहं, अहो धम्मसुधम्मता’’ति. – इमा गाथा अभासि;
तत्थ ¶ ¶ पासादछायायन्ति गन्धकुटिच्छायायं. वन्दिस्सन्ति, अभिवन्दिं.
संहरित्वान पाणयोति उभो हत्थे कमलमकुळाकारेन सङ्गते कत्वा, अञ्जलिं पग्गहेत्वाति अत्थो. अनुचङ्कमिस्सन्ति चङ्कमन्तस्स सत्थुनो अनुपच्छतो अनुगमनवसेन चङ्कमिं. विरजन्ति विगतरागादिरजं.
पञ्हेति कुमारपञ्हे. विदूति वेदितब्बं विदितवा, सब्बञ्ञूति अत्थो. ‘‘सत्था मं पुच्छती’’ति उप्पज्जनकस्स छम्भितत्तस्स भयस्स च सेतुघातेन पहीनत्ता अच्छम्भी च अभीतो च ब्याकासि.
येसायन्ति येसं अङ्गमगधानं अयं सोपाको. पच्चयन्ति गिलानपच्चयं. सामीचिन्ति मग्गदानबीजनादिसामीचिकिरियं.
अज्जदग्गेति द-कारो पदसन्धिकरो, अज्ज अग्गे आदिं कत्वा, अज्ज पट्ठाय. ‘‘अज्जतग्गे’’तिपि पाळि, अज्जतं आदिं कत्वाति अत्थो. दस्सनायोपसङ्कमाति ‘‘हीनजच्चो, वयसा तरुणतरो’’ति वा अचिन्तेत्वा दस्सनाय मं उपसङ्कम. एसा चेवाति या तस्स मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्देत्वा कता पञ्हविस्सज्जना. एसायेव ते भवतु उपसम्पदा इति च अब्रवीति योजना. ‘‘लद्धा मे उपसम्पदा’’तिपि पाळि. ये पन ‘‘लद्धान उपसम्पद’’न्तिपि पठन्ति, तेसं सत्तवस्सेनाति सत्तमेन वस्सेनाति अत्थो, सत्तवस्सेन वा हुत्वाति वचनसेसो. यं पनेत्थ अवुत्तं, तं सुविञ्ञेय्यमेव.
सोपाकत्थेरगाथावण्णना निट्ठिता.
५. सरभङ्गत्थेरगाथावण्णना
सरे ¶ हत्थेहीतिआदिका आयस्मतो सरभङ्गत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, अनभिलक्खितोतिस्स कुलवंसागतं नामं अहोसि. सो वयप्पत्तो कामे पहाय तापसपब्बज्जं पब्बजित्वा सरतिणानि ¶ सयमेव भञ्जित्वा पण्णसालं कत्वा वसति. ततो पट्ठाय सरभङ्गोतिस्स समञ्ञा अहोसि. अथ भगवा बुद्धचक्खुना लोकं वोलोकेन्तो तस्स अरहत्तूपनिस्सयं दिस्वा, तत्थ गन्त्वा, धम्मं देसेसि. सो पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा तत्थेव वसति. अथस्स तापसकाले कता पण्णसाला जिण्णा पलुग्गा अहोसि. तं दिस्वा ¶ मनुस्सा ‘‘किस्स, भन्ते, इमं कुटिकं न पटिसङ्खरोथा’’ति आहंसु. थेरो ‘‘कुटिका यथा तापसकाले कता, इदानि तथा कातुं न सक्का’’ति तं सब्बं पकासेन्तो –
‘‘सरे हत्थेहि भञ्जित्वा, कत्वान कुटिमच्छिसं;
तेन मे सरभङ्गोति, नामं सम्मुतिया अहु.
‘‘न मय्हं कप्पते अज्ज, सरे हत्थेहि भञ्जितुं;
सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिना’’ति. – द्वे गाथा अभासि;
तत्थ सरे हत्थेहि भञ्जित्वाति, पुब्बे तापसकाले सरतिणानि मम हत्थेहि छिन्दित्वा तिणकुटिं कत्वा अच्छिसं वसिं, निसीदिञ्चेव निपज्जिञ्च. तेनाति कुटिकरणत्थं सरानं भञ्जनेन. सम्मुतियाति अन्वत्थसम्मुतिया सरभङ्गोति, नामं अहु अहोसि.
न मय्हं कप्पते अज्जाति अज्ज इदानि उपसम्पन्नस्स मय्हं सरे सरतिणे हत्थेहि भञ्जितुं न कप्पते न वट्टति. कस्मा? सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिनाति. तेन यं अम्हाकं सत्थारा सिक्खापदं पञ्ञत्तं, तं मयं जीवितहेतुनापि नातिक्कमामाति दस्सेति.
एवं ¶ एकेन पकारेन तिणकुटिकाय अपटिसङ्खरणे कारणं दस्सेत्वा इदानि अपरेनपि परियायेन नं दस्सेन्तो –
‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे;
सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्सा’’ति. – इमं गाथमाह;
तत्थ सकलन्ति सब्बं. समत्तन्ति सम्पुण्णं, सब्बभागतो अनवसेसन्ति अत्थो. रोगन्ति दुक्खदुक्खतादिवसेन रुजनट्ठेन रोगभूतं उपादानक्खन्धपञ्चकं सन्धाय वदति. नाद्दसं पुब्बेति ¶ सत्थु ओवादपटिलाभतो पुब्बे न अद्दक्खिं. सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्साति सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति सब्बेपि देवे अत्तनो सीलादिगुणेहि अतिक्कमित्वा ठितत्ता अतिदेवस्स सम्मासम्बुद्धस्स ओवादपटिकरेन सरभङ्गेन सो अयं खन्धपञ्चकसङ्खातो रोगो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पञ्चक्खन्धतो दिट्ठो, परिञ्ञातोति अत्थो. एतेन एवं अत्तभावकुटिकायम्पि अनपेक्खो बाहिरं तिणकुटिकं कथं पटिसङ्खरिस्सतीति दस्सेति.
इदानि यं मग्गं पटिपज्जन्तेन मया अयं अत्तभावरोगो याथावतो दिट्ठो, स्वायं मग्गो सब्बबुद्धसाधारणो. येन नेसं ओवादधम्मोपि मज्झे भिन्नसुवण्णसदिसो यत्थाहं पतिट्ठाय दुक्खक्खयं पत्तोति ¶ एवं अत्तनो अरहत्तपटिपत्तिं ब्याकरोन्तो –
‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू;
ककुसन्धकोणागमनो च कस्सपो, तेनञ्जसेन अगमासि गोतमो.
‘‘वीततण्हा अनादाना, सत्त बुद्धा खयोगधा;
येहायं देसितो धम्मो, धम्मभूतेहि तादिभि.
‘‘चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं;
दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो.
‘‘यस्मिं ¶ निवत्तते दुक्खं, संसारस्मिं अनन्तकं;
भेदा इमस्स कायस्स, जीवितस्स च सङ्खया;
अञ्ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति. –
इमा गाथा अभासि –
तत्थ येनेव मग्गेनाति येनेव सपुब्बभागेन अरियेन अट्ठङ्गिकेन मग्गेन. गतोति पटिपन्नो निब्बानं अधिगतो. विपस्सीति विपस्सी सम्मासम्बुद्धो. ककुसन्धाति अविभत्तिको निद्देसो. ‘‘ककुसन्धकोणागमना’’तिपि पाठो. तेनञ्जसेनाति तेनेव अञ्जसेन अरियमग्गेन.
अनादानाति अनुपादाना अप्पटिसन्धिका वा. खयोगधाति निब्बानोगधा निब्बानपतिट्ठा. येहायं देसितो धम्मोति येहि सत्तहि सम्मासम्बुद्धेहि अयं सासनधम्मो देसितो पवेदितो. धम्मभूतेहीति धम्मकायताय धम्मसभावेहि, नवलोकुत्तरधम्मतो वा भूतेहि जातेहि, धम्मं वा पत्तेहि. तादिभीति, इट्ठादीसु तादिभावप्पत्तेहि.
‘‘चत्तारि ¶ अरियसच्चानी’’तिआदिना तेहि देसितं धम्मं दस्सेति. तत्थ चत्तारीति गणनपरिच्छेदो. अरियसच्चानीति परिच्छिन्नधम्मदस्सनं. वचनत्थतो पन अरियानि च अवितथट्ठेन सच्चानि चाति अरियसच्चानि, अरियस्स वा भगवतो सच्चानि तेन देसितत्ता, अरियभावकरानि वा सच्चानीति अरियसच्चानि. कुच्छितभावतो तुच्छभावतो च दुक्खं, उपादानक्खन्धपञ्चकं. तं दुक्खं समुदेति एतस्माति समुदयो, तण्हा. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयतीति वा मग्गो, सम्मादिट्ठिआदयो अट्ठ धम्मा. संसारचारकसङ्खातो नत्थि एत्थ रोधो, एतस्मिं वा अधिगते पुग्गलस्स रोधाभावो होति, निरुज्झति दुक्खमेत्थाति वा निरोधो, निब्बानं. तेनाह ‘‘दुक्खसङ्खयो’’ति. अयमेत्थ ¶ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बो.
यस्मिन्ति यस्मिं निरोधे निब्बाने अधिगते. निवत्ततेति अरियमग्गभावनाय सति अनन्तकं अपरियन्तं इमस्मिं संसारे जातिआदिदुक्खं न पवत्तति उच्छिज्जति, सो निरोधोति अयं धम्मभूतेहि सम्मासम्बुद्धेहि देसितो ¶ धम्मोति योजना. ‘‘भेदा’’तिआदिना ‘‘रोगो दिट्ठो’’ति दुक्खपरिञ्ञाय सूचितं अत्तनो अरहत्तप्पत्तिं सरूपतो दस्सेति. ‘‘यस्मिं निब्बत्तते दुक्ख’’न्ति पन पाठे सकलगाथाय तत्थायं योजना – यस्मिं खन्धादिपटिपाटिसञ्ञिते संसारे इदं अनन्तकं जातिआदिदुक्खं निब्बत्तं, सो इतो दुक्खप्पत्तितो अञ्ञो पुनप्पुनं भवनभावतो पुनब्भवो. इमस्स जीवितिन्द्रियस्स सङ्खया कायसङ्खातस्स खन्धपञ्चकस्स भेदा विनासा उद्धं नत्थि, तस्मा सब्बधि सब्बेहि किलेसेहि सब्बेहि भवेहि सुट्ठु विमुत्तो विसंयुत्तो अम्हीति.
सरभङ्गत्थेरगाथावण्णना निट्ठिता.
सत्तकनिपातवण्णना निट्ठिता.
८. अट्ठकनिपातो
१. महाकच्चायनत्थेरगाथावण्णना
अट्ठकनिपाते ¶ ¶ कम्मं बहुकन्तिआदिका आयस्मतो महाकच्चायनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो, एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा, सयम्पि तं ठानं पत्थेन्तो पणिधानं कत्वा, दानादीनि पुञ्ञानि कत्वा, देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं हिमवन्तपब्बते एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.
सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा, ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थनं अकासि.
ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा ¶ इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति. तस्स नामग्गहणदिवसे माता ‘‘मय्हं पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवो त्वेव नामं अकासि. सो वुड्ढिमन्वाय तयो वेदे उग्गहेत्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. तं राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेति. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.१-२७) –
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, अनेजो अजितं जयो;
सतसहस्से कप्पानं, इतो उप्पज्जि नायको.
‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो;
कनकाचलसङ्कासो, रविदित्तिसमप्पभो.
‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो;
सब्बवाक्यपथातीतो, मनुजामरसक्कतो.
‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो;
करुणानिबन्धसन्तानो, परिसासु विसारदो.
‘‘देसेति मधुरं धम्मं, चतुसच्चूपसंहितं;
निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने.
‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो;
नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं.
‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनं;
वण्णयन्तस्स वीरस्स, सावकस्स महागुणं.
‘‘संखित्तेन मया वुत्तं, वित्थारेन पकासयं;
परिसं मञ्च तोसेति, यथा कच्चायनो अयं.
‘‘नाहं एवमिधेकच्चं, अञ्ञं पस्सामि सावकं;
तस्मातदग्गे एसग्गो, एवं धारेथ भिक्खवो.
‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमं;
हिमवन्तं गमित्वान, आहित्वा पुप्फसञ्चयं.
‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिं;
तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो.
‘‘पस्सथेतं इसिवरं, निद्धन्तकनकत्तचं;
उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं.
‘‘हासं सुपुण्णनयनं, बुद्धवण्णगतासयं;
धम्मजं उग्गहदयं, अमतासित्तसन्निभं.
‘‘कच्चानस्स ¶ गुणं सुत्वा, तं ठानं पत्थयं ठितो;
अनागतम्हि अद्धाने, गोतमस्स महामुने.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कच्चानो नाम नामेन, हेस्सति सत्थु सावको.
‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने;
पापुणिस्सति तं ठानं, यथायं ब्याकतो मया.
‘‘सतसहस्सितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं.
‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;
नीचे कुले न जायामि, बुद्धपूजायिदं फलं.
‘‘पच्छिमे च भवे दानि, जातो उज्जेनियं पुरे;
पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो.
‘‘पुत्तो तिरिटिवच्छस्स, निपुणो वेदपारगू;
माता च चन्दिमा नाम, कच्चानोहं वरत्तचो.
‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो;
दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं.
‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनं;
पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि.
‘‘अधिप्पायविदू जातो, सुगतस्स महामते.
ठपितो एतदग्गे च, सुसमिद्धमनोरथो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं ¶ पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था, ‘‘त्वंयेव, भिक्खु, तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो. सो एकदिवसं सम्बहुले भिक्खू समणधम्मं पहाय कम्मारामे सङ्गणिकारामे रसतण्हानुगते च पमादविहारिनो दिस्वा तेसं ओवादवसेन –
‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;
सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति. –
द्वे गाथा अभासि.
तत्थ ¶ ¶ कम्मं बहुकं न कारयेति नवावासकारापनादिं समणधम्मकरणस्स परिबन्धभूतं महन्तं नवकम्मं न पट्ठपेय्य, खुद्दकं अप्पसमारम्भं खण्डफुल्लपटिसङ्खरणादिं सत्थु वचनपटिपूजनत्थं कातब्बमेव. परिवज्जेय्य जनन्ति गणसङ्गणिकवसेन जनं विवज्जेय्य. जनन्ति वा यादिसं संसेवतो भजतो पयिरुपासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, तादिसं अकल्याणमित्तभूतं जनं परिवज्जेय्य. न उय्यमेति, पच्चयुप्पादनत्थं कुलसङ्गण्हनवसेन न वायमेय्य, यस्मा सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहोति यो रसानुगिद्धो रसतण्हावसिको भिक्खु पच्चयुप्पादनपसुतो, सो कुलसङ्गण्हनत्थं उस्सुक्को, तेसु सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना योगं आपज्जति, यो सुखाधिवाहो समथविपस्सनामग्गफलनिब्बानसुखावहो सीलादिअत्थो, तं रिञ्चति पजहति एकंसेन अत्तानं ततो विवेचेतीति अत्थो.
एवं पठमगाथाय ‘‘कम्मारामतं सङ्गणिकारामतं पच्चयगेधञ्च वज्जेथा’’ति ओवदित्वा इदानि सक्काराभिलासं गरहन्तो दुतियं गाथमाह. तस्सत्थो – या अयं भिक्खाय उपगतानं पब्बजितानं कुलेसु गेहवासीहि गुणसम्भावनाय करीयमाना वन्दना पूजना च, यस्मा तं ¶ अभावितत्तानं ओसीदापनट्ठेन मलिनभावकरणट्ठेन च पङ्को कद्दमोति बुद्धादयो अरिया पवेदयुं अब्भञ्ञंसु पवेदेसुं वा, यस्मा च अपरिञ्ञातक्खन्धानं अन्धपुथुज्जनानं सक्काराभिलासं दुविञ्ञेय्यसभावताय पीळाजननतो अन्तो तुदनतो दुरुद्धरणतो च सुखुमं सल्लं दुरुब्बहं पवेदयुं, ततो एव सक्कारो कापुरिसेन दुज्जहो दुप्पजहेय्यो तस्स पहानपटिपत्तिया अप्पटिपज्जनतो. सक्काराभिलासप्पहानेन हि सक्कारो पहीनो होति, तस्मा तस्स पहानाय आयोगो करणीयोति दस्सेति –
‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;
अत्तना तं न सेवेय्य, कम्मबन्धू हि मातिया.
‘‘न परे वचना चोरो, न परे वचना मुनि;
अत्ता च नं यथा वेदि, देवापि नं तथा विदू.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;
पञ्ञाय च अलाभेन, वित्तवापि न जीवति.
‘‘सब्बं ¶ ¶ सुणाति सोतेन, सब्बं पस्सति चक्खुना;
न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.
‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;
पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;
अथ अत्थे समुप्पन्ने, सयेथ मतसायिक’’न्ति. –
इमा छ गाथा रञ्ञो पज्जोतस्स ओवादवसेन अभासि. सो किर ब्राह्मणे सद्दहित्वा पसुघातयञ्ञं कारेति, कम्मं असोधेत्वाव अचोरे चोरसञ्ञाय दण्डेसि, अट्टकरणे च अस्सामिके सामिके करोति, सामिके च अस्सामिके. ततो नं थेरो विवेचेतुं ‘‘न परस्सा’’तिआदिना छ गाथा अभासि.
तत्थ ¶ न परस्सुपनिधाय, कम्मं मच्चस्स पापकन्ति परस्स मच्चस्स सत्तस्स उपनिधाय उद्दिस्स कारणं कत्वा पापकं वधबन्धादिकम्मं न सेवेय्य, परेन न कारापेय्याति अत्थो. अत्तना तं न सेवेय्याति अत्तनापि तं पापकं न करेय्य. कस्मा? कम्मबन्धू हि मातिया इमे मातिया मच्चा कम्मदायादा, तस्मा अत्तना च किञ्चि पापकम्मं न करेय्य, परेनपि न कारापेय्याति अत्थो.
न परे वचना चोरोति अत्तना चोरियं अकत्वा परवचना परस्स वचनमत्तेन चोरो नाम न होति, तथा न परे वचना मुनि परस्स वचनमत्तेन मुनि सुविसुद्धकायवचीमनोसमाचारो न होति. एत्थ हि परेति विभत्तिअलोपं कत्वा निद्देसो. केचि पन ‘‘परेसन्ति वत्तब्बे परेति सं-कारलोपं कत्वा निद्दिट्ठ’’न्ति वदन्ति. अत्ता च नं यथा वेदीति नं सत्तं तस्स अत्ता चित्तं यथा ‘‘अहं परिसुद्धो, अपरिसुद्धो वा’’ति याथावतो अवेदि जानाति. देवापि नं तथा विदूति विसुद्धिदेवा, उपपत्तिदेवा च तथा विदू विदन्ति जानन्ति, तस्मा सयं तादिसा देवा च पमाणं सुद्धासुद्धानं सुद्धासुद्धभावजानने, न ये केचि इच्छादोसपरेता सत्ताति अधिप्पायो.
परेति पण्डिते ठपेत्वा ततो अञ्ञे, कुसलाकुसलसावज्जानवज्जं कम्मं कम्मफलं कायस्स असुभतं सङ्खारानं अनिच्चतं अजानन्ता इध परे नाम. ते मयमेत्थ इमस्मिं जीवलोके यमाम उपरमाम, ‘‘सततं समितं मच्चु सन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चु समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता मेधगानं परविहिंसनानं वूपसमाय पटिपज्जन्ति, अत्तना ¶ परे च अञ्ञे न मेधन्ति न बाधेन्तीति अत्थो. त्वं पन जीवितनिमित्तं अचोरे चोरे करोन्तोपि दण्डनेन सामिके अस्सामिके करोन्तोपि धनजानिया बाधसि पञ्ञावेकल्लतो. तथा ¶ अकरोन्तोपि जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय ¶ च अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति गरहादिपवत्तिया जीवन्तो नाम न होति, अनुपायञ्ञुताय यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव.
इमा किर चतस्सोपि गाथा थेरो सुपिनन्तेन रञ्ञो कथेसि. राजा सुपिनं दिस्वा थेरं नमस्सन्तोयेव पबुज्झित्वा पभाताय रत्तिया थेरं उपसङ्कमित्वा वन्दित्वा अत्तना दिट्ठनियामेन सुपिनं कथेसि. तं सुत्वा थेरो ता गाथा पच्चुनुभासित्वा ‘‘सब्बं सुणाती’’तिआदिना द्वीहि गाथाहि राजानं ओवदि. तत्थ सब्बं सुणाति सोतेनाति इध सोतब्बं सद्दं आपाथगतं सब्बं सुभासितं दुब्भासितञ्च अबधिरो सोतेन सुणाति. तथा सब्बं रूपं सुन्दरं असुन्दरम्पि चक्खुना अनन्धो पस्सति, अयमिन्द्रियानं सभावो. तत्थ पन न च दिट्ठं सुतं धीरो, सब्बं उज्झितुन्ति च निदस्सनमत्तमेतं. यञ्हि तं दिट्ठं सुतं वा, न तं सब्बं धीरो सप्पञ्ञो उज्झितुं परिच्चजितुं गहेतुं वा अरहति. गुणागुणं पन तत्थ उपपरिक्खित्वा उज्झितब्बमेव उज्झितुं गहेतब्बञ्च गहेतुं अरहति, तस्मा चक्खुमास्स यथा अन्धो चक्खुमापि समानो उज्झितब्बे दिट्ठे अन्धो यथा अस्स अपस्सन्तो विय भवेय्य, तथा उज्झितब्बे सुते सोतवापि बधिरो यथा अस्स असुणन्तो विय भवेय्य. पञ्ञवास्स यथा मूगोति विचारणपञ्ञाय पञ्ञवा वचनकुसलोपि अवत्तब्बे मूगो विय भवेय्य. बलवा थामसम्पन्नोपि अकत्तब्बे दुब्बलोरिव, रकारो पदसन्धिकरो, असमत्थो विय भवेय्य. अथ अत्थे समुप्पन्ने, सयेथ मतसायिकन्ति अत्तना कातब्बकिच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं किच्चं तीरेतब्बमेव, न विराधेतब्बं. अथ वा अथ अत्थे समुप्पन्नेति अत्तना अकरणीये अत्थे किच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं न कातब्बमेव. न हि पण्डितो अयुत्तं कातुमरहतीति एवं थेरेन ओवदितो राजा अकत्तब्बं पहाय कातब्बेयेव युत्तप्पयुत्तो अहोसीति.
महाकच्चायनत्थेरगाथावण्णना निट्ठिता.
२. सिरिमित्तत्थेरगाथावण्णना
अक्कोधनोतिआदिका ¶ ¶ ¶ आयस्मतो सिरिमित्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे महद्धनकुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति, सिरिमित्तोति लद्धनामो. तस्स किर माता सिरिगुत्तस्स भगिनी. तस्स वत्थु धम्मपदवण्णनायं (ध. प. अट्ठ. १.गरहदिन्नवत्थु) आगतमेव. सो सिरिगुत्तस्स भागिनेय्यो सिरिमित्तो वयप्पत्तो सत्थु धनपालदमने लद्धप्पसादो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्तो. एकदिवसं पातिमोक्खं उद्दिसितुं आसनं अभिरुहित्वा चित्तबीजनिं गहेत्वा निसिन्नो भिक्खूनं धम्मं कथेसि. कथेन्तो च उळारतरे गुणे विभजित्वा दस्सेन्तो –
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
स वे तादिसको भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणसीलो सो भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति.
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
‘‘तस्मा ¶ सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति. – इमा गाथा अभासि;
तत्थ अक्कोधनोति अकुज्झनसीलो. उपट्ठिते हि कोधुप्पत्तिनिमित्ते अधिवासनखन्तियं ठत्वा ¶ कोपस्स अनुप्पादको. अनुपनाहीति न उपनाहको, परेहि कतं अपराधं पटिच्च ‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे’’तिआदिना (ध. प. ३; महाव. ४६४; म. नि. ३.२३७) कोधस्स अनुपनय्हनसीलो. सन्तदोसपटिच्छादनलक्खणाय मायाय अभावतो अमायो. पिसुणवाचाविरहिततो रित्तपेसुणो, स वे तादिसको भिक्खूति सो तथारूपो तथाजातिको यथावुत्तगुणसमन्नागतो भिक्खु ¶ . एवं यथावुत्तपटिपत्तिया पेच्च परलोके न सोचति सोकनिमित्तस्स अभावतो. चक्खुद्वारादयो कायद्वारादयो च गुत्ता पिहिता संवुता एतस्साति गुत्तद्वारो. कल्याणसीलोति सुन्दरसीलो सुविसुद्धसीलो. कल्याणमित्तोति –
‘‘पियो गरुभावनियो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजये’’ति. (अ. नि. ७.३७) –
एवं विभावितलक्खणो कल्याणमित्तो एतस्साति कल्याणमित्तो. कल्याणपञ्ञोति सुन्दरपञ्ञो. यदिपि पञ्ञा नाम असुन्दरा नत्थि, निय्यानिकाय पन पञ्ञाय वसेन एवं वुत्तं
एवमेत्थ कोधादीनं विक्खम्भनवसेन समुच्छेदवसेन च अक्कोधनादिमुखेन, पुग्गलाधिट्ठानाय गाथाय सम्मापटिपत्तिं दस्सेत्वा इदानि निप्फत्तितलोकुत्तरसद्धादिके उद्धरित्वा पुग्गलाधिट्ठानाय एव गाथाय सम्मापटिपत्तिं दस्सेन्तो ‘‘यस्स सद्धा’’तिआदिमाह. तस्सत्थो – यस्स पुग्गलस्स तथागते सम्मासम्बुद्धे ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्ता मग्गेनागतसद्धा, ततो एव अचला अविकम्पा सुट्ठु पतिट्ठिता. ‘‘अत्थी’’ति, पदं आनेत्वा सम्बन्धितब्बं. अरियकन्तन्ति अरियानं कन्तं पियायितं भवन्तरेपि अविजहनतो. पसंसितन्ति बुद्धादीहि पसट्ठं, वण्णितं थोमितं अत्थीति योजना. तं पनेतं सीलं गहट्ठसीलं पब्बजितसीलन्ति ¶ दुविधं. तत्थ गहट्ठसीलं नाम पञ्चसिक्खापदसीलं, यं गहट्ठेन रक्खितुं सक्का. पब्बजितसीलं नाम दससिक्खापदसीलं उपादाय सब्बं चतुपारिसुद्धिसीलं, तयिदं सब्बम्पि अखण्डादिभावेन अपरामट्ठताय ‘‘कल्याण’’न्ति वेदितब्बं.
सङ्घे पसादो यस्सत्थीति ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना अरियसङ्घे पसादो सद्धा यस्स पुग्गलस्स अत्थि अचलो सुप्पतिट्ठितोति आनेत्वा योजेतब्बं. उजुभूतञ्च दस्सनन्ति दिट्ठिवङ्काभावतो किलेसवङ्काभावतो च उजुभूतं. अकुटिलं अजिम्हं कम्मस्सकतादस्सनञ्चेव सप्पच्चयनामरूपदस्सनञ्चाति दुविधम्पि दस्सनं यस्स अत्थि अचलं सुप्पतिट्ठितन्ति ¶ योजना. अदलिद्दोति तं आहु सद्धाधनं, सीलधनं, सुतधनं, चागधनं, पञ्ञाधनन्ति इमेसं सुविसुद्धानं धनानं अत्थिताय ‘‘अदलिद्दो’’ति तं तादिसं पुग्गलं बुद्धादयो अरिया आहु. अमोघं तस्स जीवितं तस्स तथारूपस्स जीवितं दिट्ठधम्मिकादिअत्थाधिगमेन अमोघं अवञ्झं सफलमेवाति आहूति अत्थो.
तस्माति ¶ , यस्मा यथावुत्तसद्धादिगुणसमन्नागतो पुग्गलो ‘‘अदलिद्दो अमोघजीवितो’’ति वुच्चति, तस्मा अहम्पि तथारूपो भवेय्यन्ति. सद्धञ्च…पे… सासनन्ति ‘‘सब्बपापस्स अकरण’’न्तिआदिना (ध. प. १८३; दी. नि. २.९०) वुत्तं बुद्धानं सासनं अनुस्सरन्तो कुलपुत्तो वुत्तप्पभेदं सद्धञ्चेव सीलञ्च धम्मदस्सनहेतुकं धम्मे सुनिच्छया विमोक्खभूतं पसादञ्च अनुयुञ्जेय्य वड्ढेय्याति.
एवं थेरो भिक्खूनं धम्मदेसनामुखेन अत्तनि विज्जमाने गुणे पकासेन्तो अञ्ञं ब्याकासि.
सिरिमित्तत्थेरगाथावण्णना निट्ठिता.
३. महापन्थकत्थेरगाथावण्णना
यदा ¶ पठममद्दक्खिन्तिआदिका आयस्मतो महापन्थकत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो कुटुम्बियो हुत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं सञ्ञाविवट्टकुसलानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं पवत्तेत्वा, ‘‘भन्ते, यं भिक्खुं तुम्हे इतो सत्तदिवसमत्थके – ‘सञ्ञाविवट्टकुसलानं अयं मम सासने अग्गो’ति एतदग्गे ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स बलेन सो भिक्खु विय अनागते एकस्स बुद्धस्स सासने अग्गो भवेय्य’’न्ति पत्थनं अकासि. कनिट्ठभाता पनस्स तथेव भगवति अधिकारकम्मं कत्वा मनोमयस्स कायस्साभिनिम्मानं चेतोविवट्टकोसल्लन्ति द्विन्नं अङ्गानं वसेन वुत्तनयेनेव पणिधानं अकासि. भगवा द्विन्नम्पि पत्थनं अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने तुम्हाकं पत्थना समिज्झिस्सती’’ति ब्याकासि.
ते ¶ उभोपि जना तत्थ यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तिंसु. तत्थ महापन्थकस्स अन्तराकतं कल्याणधम्मं न कथीयति. चूळपन्थको पन कस्सपस्स भगवतो सासने पब्बजित्वा वीसति वस्ससहस्सानि ओदातकसिणकम्मं कत्वा देवपुरे निब्बत्ति. अपदाने पन ‘‘चूळपन्थको पदुमुत्तरस्स भगवतो काले तापसो हुत्वा हिमवन्ते वसन्तो तत्थ भगवन्तं दिस्वा पुप्फच्छत्तेन पूजं अकासी’’ति आगतं. तेसं देवमनुस्सेसु ¶ संसरन्तानंयेव कप्पसतसहस्सं अतिक्कन्तं. अथ अम्हाकं सत्था अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं उपनिस्साय वेळुवने महाविहारे विहरति.
तेन च समयेन राजगहे धनसेट्ठिस्स धीता अत्तनो दासेन सद्धिं सन्थवं कत्वा ञातकेहि भीता हत्थसारं गहेत्वा तेन सद्धिं पलायित्वा अञ्ञत्थ वसन्ती तं पटिच्च गब्भं लभित्वा परिपक्कगब्भा ‘‘ञातिघरं ¶ गन्त्वा विजायिस्सामी’’ति गच्छन्ती अन्तरामग्गेयेव पुत्तं विजायित्वा सामिना निवत्तिता पुब्बे वसितट्ठाने वसन्ती पुत्तस्स पन्थे जातत्ता पन्थकोति, नामं अकासि. तस्मिं आधावित्वा विधावित्वा विचरणकाले तमेव पटिच्च दुतियं गब्भं पटिलभित्वा परिपक्कगब्भा पुब्बे वुत्तनयेनेव अन्तरामग्गे पुत्तं विजायित्वा सामिना निवत्तिता जेट्ठपुत्तस्स महापन्थकोति कनिट्ठस्स चूळपन्थकोति नामं कत्वा यथावसितट्ठानेयेव वसन्ती अनुक्कमेन दारकेसु वड्ढन्तेसु तेहि, ‘‘अम्म, अय्यककुलं नो दस्सेही’’ति निबुन्धियमाना दारके मातापितूनं सन्तिकं पेसेसि. ततो पट्ठाय दारका धनसेट्ठिनो गेहे वड्ढन्ति. तेसु चूळपन्थको अतिदहरो. महापन्थको पन अय्यकेन सद्धिं भगवतो सन्तिकं गतो सत्थारं दिस्वा सह दस्सनेन पटिलद्धसद्धो धम्मं सुत्वा उपनिस्सयसम्पन्नताय पब्बजितुकामो हुत्वा पितामहं आपुच्छि. सो सत्थु तमत्थं आरोचेत्वा तं पब्बाजेसि. सो पब्बजित्वा बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पज्जित्वा योनिसोमनसिकारे कम्मं करोन्तो विसेसतो चतुन्नं अरूपज्झानानं लाभी हुत्वा ततो वुट्ठाय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. इति सो सञ्ञाविवट्टकुसलानं अग्गो जातो. सो झानसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा अधिगतसम्पत्तिं पटिच्च सञ्जातसोमनस्सो सीहनादं नदन्तो –
‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;
ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.
‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;
एतादिसं सो सत्थारं, आराधेत्वा विराधये.
‘‘तदाहं ¶ पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;
केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.
‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;
नमस्समानो सम्बुद्धं, विहासिं अपराजितो.
‘‘ततो ¶ ¶ मे पणिधी आसि, चेतसो अभिपत्थितो;
न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.
‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति;
सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति. – इमा गाथा अभासि;
तत्थ यदाति यस्मिं काले. पठमन्ति आदितो. अद्दक्खिन्ति पस्सिं, सत्थारन्ति, भगवन्तं. अकुतोभयन्ति निब्भयं. अयञ्हेत्थ अत्थो – सब्बेसं भयहेतूनं बोधिमूलेयेव पहीनत्ता कुतोचिपि भयाभावतो अकुतोभयं निब्भयं, चतुवेसारज्जविसारदं दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं यथारहमनुसासनतो सत्थारं सम्मासम्बुद्धं मय्हं पितामहेन सद्धिं गन्त्वा याय वेलाय सब्बपठमं पस्सिं, तं पुरिसुत्तमं सदेवके लोके अग्गपुग्गलं पस्सित्वा ततो दस्सनहेतु ततो दस्सनतो पच्छा ‘‘एत्तकं कालं सत्थारं दट्ठुं धम्मञ्च सोतुं नालत्थ’’न्ति मय्हं संवेगो अहु सहोत्तप्पं ञाणं उप्पज्जि. उप्पन्नसंवेगो पनाहं एवं चिन्तेसिन्ति दस्सेति सिरिं हत्थेहीति गाथाय. तस्सत्थो – यो विभवत्थिको पुरिसो ‘‘उपट्ठायिको हुत्वा तव सन्तिके वसिस्सामी’’ति सविग्गहं सिरिं सयने उपगतं हत्थेहि च पादेहि च कोट्टेन्तो पणामेय्य नीहरेय्य, सो तथारूपो अलक्खिकपुरिसो एतादिसं सत्थारं सम्मासम्बुद्धं आराधेत्वा इमस्मिं नवमे खणे पटिलभित्वा विराधये तस्स ओवादाकरणेन तं विरज्झेय्य, अहं पनेवं न करोमीति अधिप्पायो. तेनाह ‘‘तदाहं…पे… अनगारिय’’न्ति. तत्थ छड्डयिन्ति, पजहिं. ‘‘छड्डिय’’न्तिपि पाठो. ननु अयं थेरो दारपरिग्गहं अकत्वाव पब्बजितो, सो कस्मा ‘‘पुत्तदारञ्च ¶ छड्डयि’’न्ति अवोचाति? यथा नाम पुरिसो अनिब्बत्तफलमेव रुक्खं छिन्दन्तो अच्छिन्ने ततो लद्धफलेहि परिहीनो नाम होति. एवंसम्पदमिदं दट्ठब्बं.
सिक्खासाजीवसमापन्नोति या अधिसीलसिक्खा, ताय च, यत्थ भिक्खू सह जीवन्ति, एकजीविका ¶ सभागवुत्तिनो होन्ति, तेन भगवता पञ्ञत्तसिक्खापदसङ्खातेन साजीवेन च समन्नागतो सिक्खनभावेन ¶ समङ्गीभूतो, सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं सम्पादेन्तोति अत्थो. तेन सुविसुद्धे पातिमोक्खे सीले पतिट्ठितभावं दस्सेति. इन्द्रियेसु सुसंवुतोति मनच्छट्ठेसु इन्द्रियेसु सुट्ठु संवुतो. रूपादिविसयेसु उप्पज्जनकानं अभिज्झादीनं पवत्तिनिवारणवसेन सतिकवाटेन सुपिहितचक्खादिद्वारोति अत्थो. एवं पातिमोक्खसंवरइन्द्रियसंवरसीलसम्पत्तिदस्सनेन इतरसीलम्पि अत्थतो दस्सितमेव होतीति थेरो अत्तनो चतुपारिसुद्धिसीलसम्पदं दस्सेत्वा ‘‘नमस्समानो सम्बुद्ध’’न्ति इमिना बुद्धानुस्सतिभावनानुयोगमाह. विहासिं अपराजितोति किलेसमारादीहि अपराजितो एव हुत्वा विहरिं, याव अरहत्तप्पत्ति, ताव तेहि अनभिभूतो, अञ्ञदत्थु ते अभिभवन्तो एव विहासिन्ति अत्थो.
ततोति तस्मा, यस्मा सुविसुद्धसीलो सत्थरि अभिप्पसन्नो किलेसाभिभवनपटिपत्तियञ्च ठितो, तस्मा. पणिधीति पणिधानं. ततो वा चित्ताभिनीहारो. आसीति अहोसि. चेतसो अभिपत्थितोति, मम चित्तेन इच्छितो. कीदिसो पन सोति आह ‘‘न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते’’ति. ‘‘अग्गमग्गसण्डासेन मम हदयतो तण्हासल्ले अनुद्धटे मुहुत्तम्पि न निसीदे, निसज्जं न कप्पेय्य’’न्ति एवं मे चित्ताभिनीहारो अहोसीति अत्थो.
एवं पन चित्तं अधिट्ठाय भावनं भावयित्वा ठानचङ्कमेहेव रत्तिं वीतिनामेन्तो अरूपसमापत्तितो वुट्ठाय झानङ्गमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं ‘‘तस्स मे’’तिआदि. निरूपधीति किलेसुपधिआदीनं अभावेन निरुपधि. रत्याविवसानेति रत्तिभागस्स विगमने ¶ विभाताय रत्तिया. सूरियुग्गमनं पतीति सूरियुग्गमनं लक्खणं कत्वा. सब्बं तण्हन्ति कामतण्हादिभेदं सब्बं तण्हासोतं अग्गमग्गेन विसोसेत्वा सुक्खापेत्वा ‘‘तण्हासल्ले अनूहते न निसीदे’’ति, पटिञ्ञाय मोचितत्ता. पल्लङ्केन उपाविसिन्ति पल्लङ्कं आभुजित्वा निसीदिन्ति. सेसं उत्तानत्थमेव.
महापन्थकत्थेरगाथावण्णना निट्ठिता.
अट्ठकनिपातवण्णना निट्ठिता.
९. नवकनिपातो
१. भूतत्थेरगाथावण्णना
नवकनिपाते ¶ ¶ यदा दुक्खन्तिआदिका आयस्मतो भूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ¶ सेनोति लद्धनामो विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो ‘‘उसभं पवर’’न्तिआदिना चतूहि गाथाहि अभित्थवि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेतनगरस्स द्वारगामे महाविभवस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्ति. तस्स किर सेट्ठिनो जाता जाता दारका बद्धाघातेन एकेन यक्खेन खादिता, इमस्स पन पच्छिमभविकत्ता भूता आरक्खं गण्हिंसु. यक्खो पन वेस्सवणस्स उपट्ठानं गतो, पुन नागमासि. नामकरणदिवसे चस्स ‘‘एवं कते अमनुस्सा अनुकम्पन्ता परिहरेय्यु’’न्ति भूतोति नामं अकंसु. सो पन अत्तनो पुञ्ञबलेन अनन्तरायो वड्ढि, तस्स ‘‘तयो पासादा अहेसु’’न्तिआदि सब्बं यसस्स कुलपुत्तस्स विभवकित्तने विय वेदितब्बं. सो विञ्ञुतं पत्तो सत्थरि साकेते वसन्ते उपासकेहि सद्धिं विहारं गतो. सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अजकरणिया नाम नदिया तीरे लेणे वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.७.२०-२८) –
‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;
सुवण्णवण्णं सम्बुद्धं, को दिस्वा नप्पसीदति.
‘‘हिमवा वापरिमेय्यो, सागरोव दुरुत्तरो;
तथेव झानं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘वसुधा ¶ यथाप्पमेय्या, चित्ता वनवटंसका;
तथेव सीलं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘अनिलञ्जसासङ्खुब्भो ¶ , यथाकासो असङ्खियो;
तथेव ञाणं बुद्धस्स, को दिस्वा नप्पसीदति.
‘‘इमाहि चतुगाथाहि, ब्राह्मणो सेनसव्हयो;
बुद्धसेट्ठं थवित्वान, सिद्धत्थं अपराजितं.
‘‘चतुन्नवुतिकप्पानि, दुग्गतिं नुपपज्जथ;
सुगतिं सुखसम्पत्तिं, अनुभोसिमनप्पकं.
‘‘चतुन्नवुतितो कप्पे, थवित्वा लोकनायकं;
दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.
‘‘चातुद्दसम्हि कप्पम्हि, चतुरो आसुमुग्गता;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अपरेन समयेन ञातीनं अनुकम्पाय साकेतं गन्त्वा कतिपाहं तेहि उपट्ठियमानो अञ्जनवने वसित्वा पुन अत्तना वसितट्ठानमेव गन्तुकामो गमनाकारं दस्सेसि. ञातका ‘‘इधेव, भन्ते, वसथ, तुम्हेपि न किलमिस्सथ, मयम्पि पुञ्ञेन वड्ढिस्सामा’’ति थेरं याचिंसु. थेरो अत्तनो विवेकाभिरतिं तत्थ च फासुविहारं पकासेन्तो –
‘‘यदा दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्जना;
दुक्खं परिञ्ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्चसङ्घातदुखाधिवाहिनिं;
तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं सब्बकिलेससोधनं;
पञ्ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं;
भावेति सञ्ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति.
‘‘यदा नभे गज्जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो;
भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं;
तीरे निसिन्नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो;
भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा वितक्के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो;
वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा सुखी मलखिलसोकनासनो,
निरग्गळो निब्बनथो विसल्लो;
सब्बासवे ब्यन्तिकतोव झायति,
ततो रतिं परमतरं न विन्दती’’ति. – इमा गाथा अभासि;
तत्थायं ¶ पदयोजनामुखेन पठमगाथाय अत्थवण्णना – खन्धानं परिपाको जरा. भेदो मरणं. जरामरणसीसेन चेत्थ जरामरणवन्तो धम्मा गहिता. ‘‘तयिदं जरामरणं दुक्ख’’न्ति अविद्दसू यथाभूतं अजानन्ता पुथुज्जना यत्थ यस्मिं उपादानक्खन्धपञ्चके सिता पटिबन्धा अल्लीना, तं ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिजानित्वा, इध इमस्मिं सासने सतो सम्पजानो, पण्डितो भिक्खु, यदा यस्मिं काले लक्खणूपनिज्झानेन झायति. ततो विपस्सनारतितो मग्गफलरतितो च परमतरं उत्तमतरं रतिं न विन्दति नप्पटिलभति. तेनाह भगवा –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानतं.
‘‘पठब्या एकरज्जेन, सग्गस्स गमनेन वा;
सब्बलोकाधिपच्चेन, सोतापत्तिफलं वर’’न्ति. (ध. प. ३७४, १७८);
एवं ¶ परिञ्ञाभिसमयमुखेन विवेकरतिं दस्सेत्वा इदानि पहानाभिसमयादिमुखेनपि तं दस्सेतुं दुतियादिका तिस्सो गाथा अभासि. तत्थ दुक्खस्सावहनिन्ति दुक्खस्स आयतिं पवत्तिं, दुक्खस्स निप्फत्तिकन्ति अत्थो. विसत्तिकन्ति तण्हं. सा हि विसताति विसत्तिका, विसालाति विसत्तिका, विसटाति विसत्तिका, विसक्कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले ¶ गणे वित्थटाति विसत्तिकाति वुच्चति. पपञ्चसङ्घातदुखाधिवाहिनिन्ति सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चा, रागादयो मानादयो च. ते एव पवत्तिदुक्खस्स सङ्घातट्ठेन सङ्घाता, सदरथपरिळाहसभावत्ता दुक्खञ्चाति पपञ्चसङ्घातदुखं, तस्स अधिवाहतो निब्बत्तनतो पपञ्चसङ्घातदुखाधिवाहिनी. तं तण्हं पहन्त्वानाति अरियमग्गेन समुच्छिन्दित्वा.
सिवन्ति ¶ खेमं, अखेमकरानं किलेसानं समुच्छिन्दनेन तेहि अनुपद्दुतन्ति अत्थो. सम्मादिट्ठिआदीनं वसेन द्विचतुरङ्गो हुत्वा अरिये निब्बानं गमेतीति द्वेचतुरङ्गगामिनं, गाथासुखत्थञ्चेत्थ विभत्तिअलोपो कतोति दट्ठब्बं. रूपूपपत्तिमग्गादीसु सब्बेसु मग्गेसु उत्तमत्ता मग्गुत्तमं. तेनाह भगवा – ‘‘मग्गानट्ठङ्गिको सेट्ठो’’तिआदि (ध. प. २७३). सब्बेहि किलेसमलेहि सत्तानं सोधनतो सब्बकिलेससोधनं. पञ्ञाय पस्सित्वाति पटिवेधपञ्ञाय भावनाभिसमयवसेन अभिसमेच्च.
सोकहेतूनं अभावतो पुग्गलस्स च सोकाभावहेतुतो नत्थि एत्थ सोकोति असोकं. तथा विगतरागादिरजत्ता विरजं. न केनचि पच्चयेन सङ्खतन्ति असङ्खतं. सब्बेसं किलेसानं सब्बस्स च दुक्खस्स वूपसमभावतो, संसारदुक्खद्दितेहि पज्जितब्बतो अधिगन्तब्बतो च सन्तं पदं. सब्बेहि किलेसमलेहि सत्तसन्तानस्स सोधननिमित्ततो सब्बकिलेससोधनं. भावेतीति सच्छिकिरियाभिसमयवसेन अभिसमेति. बहुक्खत्तुञ्हि निब्बानं आरब्भ सच्छिकिरियाभिसमयं पवत्तेन्तस्स आलम्बके लब्भमानविसेसकं आलम्बितब्बे आरोपेत्वा एवं वुत्तं. संयोजनसङ्खातानं बन्धनानं छेदनतो संयोजनबन्धनच्छिदं. निमित्तञ्हेत्थ कत्तुभावेन उपचारितं, यथा अरियभावकरानि सच्चानि अरियसच्चानीति. यथा पुरिमगाथासु यदा झायति, तदा ¶ ततो रतिं परमतरं न विन्दतीति योजना. एवं इध यदा भावेति, तदा ततो रतिं परमतरं न विन्दतीति योजना.
एवं थेरो चतूहि गाथाहि अत्तानं अनुपनेत्वाव चतुसच्चपटिवेधकित्तनेन अञ्ञं ब्याकरित्वा इदानि अत्तना वसितट्ठानस्स विवित्तभावेन फासुतं दस्सेन्तो ‘‘यदा नभे’’तिआदिका गाथा अभासि. तत्थ नभेति आकासे. सिनिद्धगम्भीरनिग्घोसताय मेघोयेव दुन्दुभि मेघदुन्दुभि. समन्ततो पग्घरन्तीहि धाराहि आकुलाति धाराकुला. विहगानं पक्खीनं गमनमग्गत्ता विहगपथे नभेति योजना. ततोति झानरतितो.
कुसुमाकुलानन्ति ¶ तरूहि गळितकुसुमेहि समोहितानं. विचित्तवानेय्यवटंसकानन्ति वने जातत्ता ¶ वानेय्यानि वनपुप्फानि, विचित्तानि वानेय्यानि वटंसकानि एतासन्ति विचित्तवानेय्यवटंसका नदियो, तासं नानाविधवनपुप्फवटंसकानन्ति अत्थो. उत्तरिमनुस्सधम्मवसेन सुन्दरो मनो एतस्साति सुमनो झायति.
निसीथेति रत्तियं. रहितम्हीति, जनसम्बाधविरहिते विवित्ते. देवेति मेघे. गळन्तम्हीति वुट्ठिधारायो पग्घरन्ते वस्सन्ते. दाठिनोति सीहब्यग्घादयो पटिपक्खसत्ता. ते हि दाठावुधाति ‘‘दाठिनो’’ति वुच्चन्ति, नदन्ति दाठिनोति इदम्पि जनविवेकदस्सनत्थमेव गहितं.
वितक्के उपरुन्धियत्तनोति अत्तसन्तानपरियापन्नताय अत्तनो कामवितक्कादिके मिच्छावितक्के पटिपक्खबलेन निसेधेत्वा. अत्तनोति वा इदं विन्दतीति इमिना योजेतब्बं ‘‘ततो रतिं परमतरं अत्तना न विन्दती’’ति. नगन्तरेति पब्बतन्तरे. नगविवरन्ति पब्बतगुहं पब्भारं वा. समस्सितोति निस्सितो उपगतो. वीतद्दरोति विगतकिलेसदरथो. वीतखिलोति पहीनचेतोखिलो.
सुखीति झानादिसुखेन सुखितो. मलखिलसोकनासनोति रागादीनं मलानं पञ्चन्नञ्च चेतोखिलानं ञातिवियोगादिहेतुकस्स सोकस्स च पहायको. निरग्गळोति, अग्गळं वुच्चति अविज्जा निब्बानपुरपवेसनिवारणतो, तदभावतो निरग्गळो. निब्बनथोति नितण्हो. विसल्लोति, विगतरागादिसल्लो. सब्बासवेति, कामासवादिके सब्बेपि आसवे. ब्यन्तिकतोति ब्यन्तिकतावी अरियमग्गेन विगतन्ते कत्वा ठितो दिट्ठधम्मसुखविहारत्थं यदा झायति, ततो झानरतितो परमतरं रतिं न विन्दतीति योजना. एवं पन वत्वा थेरो अजकरणीतीरमेव गतो.
भूतत्थेरगाथावण्णना निट्ठिता.
नवकनिपातवण्णना निट्ठिता.
१०. दसकनिपातो
१. काळुदायित्थेरगाथावण्णना
दसकनिपाते ¶ ¶ ¶ अङ्गारिनोतिआदिका आयस्मतो काळुदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धस्स काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि.
सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि. बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तंदिवसंयेव नं दुकूलचुम्बटे निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनियहत्थी, अस्सकण्डको, छन्नो काळुदायीति इमे सत्त एकदिवसंयेव जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं अकंसु, थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.
अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलाय सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिसो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेति. सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तं पत्ततो पट्ठाय पन अरिया मज्झत्ताव होन्ति, तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतबलकोट्ठको आगच्छति, न सासनं सुय्यती’’ति अपरम्पि अमच्चं पुरिससहस्सेन ¶ पेसेसि ¶ . तस्मिम्पि तथा पटिपन्ने अपरन्ति एवं नवहि अमच्चेहि सद्धिं नव पुरिससहस्सानि पेसेसि सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.
अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं आनेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति ¶ वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.४.४८-६३) –
‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;
अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.
‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;
परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.
‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;
तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.
‘‘इट्ठं कन्तं पियं लोके, जलजं पुप्फमुत्तमं;
सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.
‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘दस अट्ठ चक्खत्तुं सो, देवरज्जं करिस्सति;
उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.
‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;
आकासे छदनं कत्वा, धारयिस्सति तावदे.
‘‘पञ्चवीसतिक्खत्तुञ्च ¶ , चक्कवत्ती भविस्सति;
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘सककम्माभिरद्धो ¶ सो, सुक्कमूलेन चोदितो;
सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.
‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;
गोतमो लोकबन्धु तं, एतदग्गे ठपेस्सति.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
उदायी नाम नामेन, हेस्सति सत्थु सावको.
‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;
पसादितो च सम्बुद्धो, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फितेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागीरसानं.
‘‘दुमानि ¶ फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;
पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.
‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.
‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.
‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
‘‘वीरो ¶ ¶ हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;
मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.
‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.
‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.
‘‘बुद्धस्स ¶ पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –
इमा गाथा अभासि.
तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि, रत्तपवाळवण्णानि रुक्खानं पुप्फपल्लवानि, तानि एतेसं सन्तीति अङ्गारिनो, अतिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसंपरिकिण्णा वियाति अत्थो. इदानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति, भद्दं अन्ते एतस्साति भदन्तेति एकस्स दकारस्स लोपं कत्वा वुच्चति, गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा भदन्तेति सत्थु आलपनं. पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुकटे पटिकम्मे सुखे दुक्खेपि चे’’तिआदीसु विय. इध पन सम्बोधनत्थे दट्ठब्बं. तेन वुत्तं ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्दसमानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियमारोपेत्वा वोहरन्ति, यथा कुलं पतितुकामन्ति, फलानि गहेतुमारद्धा सम्पत्तिफलगहणकालाति अत्थो. छदनं विप्पहायाति पुराणपण्णानि पजहित्वा सम्पन्नपण्डुपलासाति अत्थो. तेति दुमा. अच्चिमन्तोव पभासयन्तीति दीपसिखावन्तो विय जलितअग्गी विय वा ओभासयन्ति सब्बा दिसाति अधिप्पायो. समयोति कालो, ‘‘अनुग्गहाया’’ति वचनसेसो. महावीराति महाविक्कन्त. भागी रसानन्ति अत्थरसादीनं भागी. वुत्तञ्हेतं धम्मसेनापतिना – ‘‘भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदि (चूळनि. अजितमाणवपुच्छानिद्देस २). महावीर, भागीति च इदम्पि द्वयं सम्बोधनवचनं दट्ठब्बं. भागीरथानन्ति पन पाठे भगीरथो नाम ¶ आदिराजा. तब्बंसजातताय साकिया भागीरथा, तेसं भागीरथानं उपकारत्थन्ति अधिप्पायो.
दुमानीति लिङ्गविपल्लासेन वुत्तं, दुमा रुक्खाति अत्थो. समन्ततो सब्बदिसा पवन्तीति, समन्ततो सब्बभागतो सब्बदिसासु च फुल्लानि, तथा फुल्लत्ता एव सब्बदिसा पवन्ति गन्धं विस्सज्जेन्ति. आसमानाति आसीसन्ता ¶ गहितुकामा. एवं रुक्खसोभाय गमनमग्गस्स ¶ रामणेय्यतं दस्सेत्वा इदानि ‘‘नेवातिसीत’’न्तिआदिना उतुसम्पत्तिं दस्सेति. सुखाति नातिसीतनातिउण्हभावेनेव सुखा इट्ठा. उतु अद्धनियाति अद्धानगमनयोग्गा उतु. पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तन्ति रोहिनी नाम नदी साकियकोळियजनपदानं अन्तरे उत्तरदिसतो दक्खिणमुखा सन्दति, राजगहं चस्सा पुरत्थिमदक्खिणाय दिसाय, तस्मा राजगहतो कपिलवत्थुं गन्तुं तं नदिं तरन्ता पच्छामुखा हुत्वा तरन्ति. तेनाह ‘‘पस्सन्तु तं…पे… तरन्त’’न्ति. ‘‘भगवन्तं पच्छामुखं रोहिनिं नाम नदिं अतिक्कमन्तं साकियकोळियजनपदवासिनो पस्सन्तू’’ति कपिलवत्थुगमनाय भगवन्तं आयाचन्तो उस्साहेति.
इदानि अत्तनो पत्थनं उपमाहि पकासेन्तो ‘‘आसाय कसते’’ति गाथमाह. आसाय कसते खेत्तन्ति कस्सको कसन्तो खेत्तं फलासाय कसति. बीजं आसाय वप्पतीति कसित्वा च वपन्तेन फलासाय एव बीजं वप्पति निक्खिपीयति. आसाय वाणिजा यन्तीति धनहारका वाणिजा धनासाय समुद्दं तरितुं देसं उपगन्तुं समुद्दं नावाय यन्ति गच्छन्ति. याय आसाय तिट्ठामीति एवं अहम्पि याय आसाय पत्थनाय भगवा तुम्हाकं कपिलपुरगमनपत्थनाय इध तिट्ठामि. सा मे आसा समिज्झतु, तुम्हेहि ‘‘कपिलवत्थु गन्तब्ब’’न्ति वदति, आसाय सदिसताय चेत्थ कत्तुकम्यताछन्दं आसाति आह.
गमनमग्गसंवण्णनादिना अनेकवारं याचनाय कारणं दस्सेतुं ‘‘पुनप्पुन’’न्तिआदि वुत्तं. तस्सत्थो – सकिं वुत्तमत्तेन वप्पे असम्पज्जमाने कस्सका पुनप्पुनं दुतियम्पि ततियम्पि बीजं वपन्ति. पज्जुन्नो देवराजापि एकवारमेव अवस्सित्वा पुनप्पुनं कालेन कालं वस्सति. कस्सकापि एकवारमेव अकसित्वा सस्ससम्पत्तिअत्थं पंसुं कद्दमं वा मुदुं कातुं खेत्तं पुनप्पुनं कसन्ति. एकवारमेव धञ्ञं सङ्गहं कत्वा ¶ ‘‘अलमेत्तावता’’ति अपरितुस्सनतो कोट्ठागारादीसु पटिसामनवसेन मनुस्सेहि उपनीयमानं पुनप्पुनं सालिआदिधञ्ञं रट्ठं उपेति उपगच्छति.
याचनकापि ¶ याचन्ता पुनप्पुनं कुलानि चरन्ति उपगच्छन्ति, न एकवारमेव, याचिता पन तेसं पुनप्पुनं दानपती ददन्ति, न सकिंयेव. तथा पन देय्यधम्मं पुनप्पुनं दानपती ददित्वा दानमयं पुञ्ञं उपचिनित्वा पुनप्पुनं अपरापरं सग्गमुपेन्ति ठानं पटिसन्धिवसेन देवलोकं उपगच्छन्ति. तस्मा अहम्पि पुनप्पुनं याचामि भगवा मय्हं मनोरथं मत्थकं पापेहीति अधिप्पायो.
इदानि ¶ यदत्थं सत्थारं कपिलवत्थुगमनं याचति, तं दस्सेतुं ‘‘वीरो हवे’’तिगाथमाह. तस्सत्थो – वीरो वीरियवा महाविक्कन्तो भूरिपञ्ञो महापञ्ञो पुरिसो यस्मिं कुले जायति निब्बत्तति, तत्थ हवे एकंसेन सत्तयुगं सत्तपुरिसयुगं यावसत्तमं पितामहयुगं सम्मापटिपत्तिया पुनेति सोधेतीति लोकवादो अतिवादो अञ्ञेसु. भगवा पन सब्बेसं देवानं उत्तमदेवताय देवदेवो पापनिवारणेन कल्याणपतिट्ठापनेन ततो परम्पि सोधेतुं सक्कति सक्कोतीति मञ्ञामि अहं. कस्मा? तया हि जातो मुनि सच्चनामो यस्मा तया सत्थारा अरियाय जातिया जातो मुनिभावो, मुनि वा समानो अत्तहितपरहितानं इधलोकपरलोकानञ्च मुननट्ठेन ‘‘मुनी’’ति अवितथनामो, मोनवा वा मुनि, ‘‘समणो पब्बजितो इसी’’ति अवितथनामो तया जातो. तस्मा सत्तानं एकन्तहितपटिलाभहेतुभावतो भगवा तव तत्थ गमनं याचामाति अत्थो.
इदानि ‘‘सत्तयुग’’न्ति वुत्ते पितुयुगं दस्सेतुं ‘‘सुद्धोदनो नामा’’तिआदि वुत्तं. सुद्धं ओदनं जीवनं एतस्साति सुद्धोदनो. बुद्धपिता हि एकंसतो सुविसुद्धकायवचीमनोसमाचारो सुविसुद्धाजीवो होति तथा अभिनीहारसम्पन्नत्ता. मायनामाति कुलरूपसीलाचारादिसम्पत्तिया ञातिमित्तादीहि ‘‘मा याही’’ति वत्तब्बगुणताय ‘‘माया’’ति लद्धनामा. परिहरियाति धारेत्वा. कायस्स भेदाति सदेवकस्स लोकस्स चेतियसदिसस्स अत्तनो कायस्स विनासतो उद्धं. तिदिवम्हीति तुसितदेवलोके.
साति मायादेवी. गोतमीति गोत्तेन तं कित्तेति. दिब्बेहि कामेहीति, तुसितभवनपरियापन्नेहि दिब्बेहि वत्थुकामेहि. समङ्गिभूताति समन्नागता. कामगुणेहीति कामकोट्ठासेहि, ‘‘कामेही’’ति वत्वा ¶ पुन ‘‘कामगुणेही’’ति वचनेन अनेकभागेहि वत्थुकामेहि परिचारियतीति दीपेति. तेहीति यस्मिं देवनिकाये निब्बत्ति, तेहि तुसितदेवगणेहि, तेहि वा कामगुणेहि. ‘‘समङ्गिभूता परिवारिता’’ति च ¶ इत्थिलिङ्गनिद्देसो पुरिमत्तभावसिद्धं इत्थिभावं, देवताभावं वा सन्धाय कतो, देवूपपत्ति पन पुरिसभावेनेव जाता.
एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्स खीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा रञ्ञा ‘‘कोसि ¶ त्व’’न्ति पुच्छितो, ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, एवं पन जानाही’’ति दस्सेन्तो –
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –
ओसानगाथमाह.
तत्थ बुद्धस्स पुत्तोम्हीति, सब्बञ्ञुबुद्धस्स उरे जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति, अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स च सहनतो, तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे ¶ नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.
एवं ¶ पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसस्स भोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेति. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतोव पिण्डपातं हरथा’’ति. थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलं राजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा ¶ पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स सत्थु राजगेहतोव भत्तं आहरित्वा अदासि. अथ नं भगवा ‘‘मय्हं पितु महाराजस्स सकलनिवेसनं पसादेसी’’ति कुलप्पसादकानं अग्गट्ठाने ठपेसीति.
काळुदायित्थेरगाथावण्णना निट्ठिता.
२. एकविहारियत्थेरगाथावण्णना
पुरतो ¶ पच्छतो वातिआदिका आयस्मतो एकविहारियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपदसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरञ्ञं पविसित्वा विवेकवासं वसि.
सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भगवति परिनिब्बुते धम्मासोकरञ्ञो कनिट्ठभाता हुत्वा निब्बत्ति. असोकमहाराजा किर सत्थु परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पत्वा अत्तनो कनिट्ठं तिस्सकुमारं ओपरज्जे ठपेत्वा एकेन उपायेन तं सासने अभिप्पसन्नं अकासि. सो एकदिवसं मिगवं गतो अरञ्ञे योनकमहाधम्मरक्खितत्थेरं हत्थिनागेन सालसाखं गहेत्वा बीजियमानं निसिन्नं दिस्वा सञ्जातपसादो ‘‘अहो वताहम्पि अयं महाथेरो विय पब्बजित्वा अरञ्ञे विहरेय्य’’न्ति चिन्तेसि. थेरो ¶ तस्स चित्ताचारं ञत्वा तस्स पस्सन्तस्सेव आकासं अब्भुग्गन्त्वा असोकारामे पोक्खरणिया अभिज्जमाने उदके ठत्वा चीवरञ्च उत्तरासङ्गञ्च आकासे ओलग्गेत्वा न्हायितुं आरभि. कुमारो थेरस्स आनुभावं दिस्वा अभिप्पसन्नो अरञ्ञतो निवत्तित्वा राजगेहं गन्त्वा ‘‘पब्बजिस्सामी’’ति रञ्ञो आरोचेसि. राजा तं अनेकप्पकारं याचित्वा पब्बज्जाधिप्पायं निवत्तेतुं नासक्खि. सो उपासको हुत्वा पब्बज्जासुखं पत्थेन्तो –
‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;
अतीव फासु भवति, एकस्स वसतो वने.
‘‘हन्द ¶ एको गमिस्सामि, अरञ्ञं बुद्धवण्णितं;
फासु एकविहारिस्स, पहितत्तस्स भिक्खुनो.
‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितं;
एको अत्थवसी खिप्पं, पविसिस्सामि काननं.
‘‘सुपुप्फिते ¶ सीतवने, सीतले गिरिकन्दरे;
गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको.
‘‘एकाकियो अदुतियो, रमणीये महावने;
कदाहं विहरिस्सामि, कतकिच्चो अनासवो.
‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु;
साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति. –
इमा छ गाथा अभासि.
तत्थ पुरतो पच्छतो वाति अत्तनो पुरतो वा पच्छतो वा, वा-सद्दस्स विकप्पत्थत्ता पस्सतो वा अपरो अञ्ञो जनो न विज्जति चे, अतीव अतिविय फासु चित्तसुखं भवति. एकविहारीभावेन एकस्स असहायस्स. वने वसतोति चिरपरिचितेन विवेकज्झासयेन आकड्ढियमानहदयो सो रत्तिन्दिवं महाजनपरिवुतस्स वसतो सङ्गणिकविहारं निब्बिन्दन्तो विवेकसुखञ्च बहुं मञ्ञन्तो वदति.
हन्दाति वोस्सग्गत्थे निपातो, तेन इदानि करीयमानस्स अरञ्ञगमनस्स निच्छितभावमाह. एको गमिस्सामीति ‘‘सुञ्ञागारे खो, गहपति, तथागता अभिरमन्ती’’तिआदिवचनतो (चूळव. ३०६) बुद्धेहि वण्णितं पसट्ठं अरञ्ञं एको असहायो गमिस्सामि वासाधिप्पायेन उपगच्छामि. यस्मा एकविहारिस्स ठानादीसु असहायभावेन एकविहारिस्स निब्बानं पटिपेसितचित्तताय पहितत्तस्स अधिसीलसिक्खादिका तिस्सो सिक्खा सिक्खतो भिक्खुनो अरञ्ञं फासु इट्ठं सुखावहन्ति अत्थो.
योगी-पीतिकरन्ति योगीनं भावनाय युत्तप्पयुत्तानं अप्पसद्दादिभावेन झानविपस्सनादिपीतिं आवहनतो योगी-पीतिकरं. विसभागारम्मणाभावेन पटिसल्लानसारुप्पताय रम्मं. मत्तकुञ्जरसेवितन्ति ¶ मत्तवरवारणविचरितं, इमिनापि ब्रहारञ्ञभावेन जनविवेकंयेव दस्सेति. अत्थवसीति इध अत्थोति समणधम्मो अधिप्पेतो. ‘‘कथं नु खो सो मे भवेय्या’’ति तस्स वसं गतो.
सुपुप्फितेति ¶ ¶ सुट्ठु पुप्फिते. सीतवनेति छायूदकसम्पत्तिया सीते वने. उभयेनपि तस्स रमणीयतंयेव विभावेति. गिरिकन्दरेति गिरीनं अब्भन्तरे कन्दरे. कन्ति हि उदकं, तेन दारितं निन्नट्ठानं कन्दरं नाम. तादिसे सीतले गिरिकन्दरे घम्मपरितापं विनोदेत्वा अत्तनो गत्तानि परिसिञ्चित्वा न्हायित्वा चङ्कमिस्सामि एककोति कत्थचि अनायत्तवुत्तितं दस्सेति.
एकाकियोति एकाकी असहायो. अदुतियोति तण्हासङ्खातदुतियाभावेन अदुतियो. तण्हा हि पुरिसस्स सब्बदा अविजहनट्ठेन दुतिया नाम. तेनाह भगवा – ‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसर’’न्ति (इतिवु. १५, १०५).
एवं मे कत्तुकामस्साति ‘‘हन्द एको गमिस्सामी’’तिआदिना वुत्तविधिना अरञ्ञं गन्त्वा भावनाभियोगं कत्तुकामस्स मे. अधिप्पायो समिज्झतूति ‘‘कदाहं विहरिस्सामि, कतकिच्चो अनासवो’’ति एवं पवत्तो मनोरथो इज्झतु सिद्धिं पापुणातु. अरहत्तप्पत्ति च यस्मा न आयाचनमत्तेन सिज्झति, नापि अञ्ञेन साधेतब्बा, तस्मा आह ‘‘साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति.
एवं उपराजस्स पब्बज्जाय दळ्हनिच्छयतं ञत्वा राजा असोकारामगमनीयं मग्गं अलङ्कारापेत्वा कुमारं सब्बालङ्कारविभूसितं महतिया सेनाय महच्चराजानुभावेन विहारं नेसि. कुमारो पधानघरं गन्त्वा महाधम्मरक्खितत्थेरस्स सन्तिके पब्बजि, अनेकसता मनुस्सा तं अनुपब्बजिंसु. रञ्ञो भागिनेय्यो सङ्घमित्ताय सामिको अग्गिब्रह्मापि तमेव अनुपब्बजि. सो पब्बजित्वा हट्ठतुट्ठो अत्तना कातब्बं पकासेन्तो –
‘‘एस बन्धामि सन्नाहं, पविसिस्सामि काननं;
न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं.
‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके;
अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि.
‘‘वने ¶ कुसुमसञ्छन्ने, पब्भारे नून सीतले;
विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे’’ति. –
तिस्सो गाथा अभासि.
तत्थ एस बन्धामि सन्नाहन्ति एसाहं वीरियसङ्खातं सन्नाहं बन्धामि, काये च ¶ जीविते च निरपेक्खो वीरियसन्नाहेन सन्नय्हामि. इदं वुत्तं होति – यथा नाम सूरो पुरिसो पच्चत्थिके पच्चुपट्ठिते ¶ तं जेतुकामो अञ्ञं किच्चं पहाय कवचपटिमुच्चनादिना युद्धाय सन्नय्हति, युद्धभूमिञ्च गन्त्वा पच्चत्थिके अजेत्वा ततो न निवत्तति, एवमहम्पि किलेसपच्चत्थिके जेतुं आदित्तम्पि सीसं चेलञ्च अज्झुपेक्खित्वा चतुब्बिधसम्मप्पधानवीरियसन्नाहं सन्नय्हामि, किलेसे अजेत्वा किलेसविजययोग्गं विवेकट्ठानं न विस्सज्जेमीति. तेन वुत्तं ‘‘पविसिस्सामि काननं न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खय’’न्ति.
‘‘मालुते उपवायन्ते’’तिआदिना अरञ्ञट्ठानस्स कम्मट्ठानभावनायोग्यतं वदति, रमिस्सामि नून गिरिब्बजेति योजना. पब्बतपरिक्खेपे अभिरमिस्सामि मञ्ञेति अनागतत्थं परिकप्पेन्तो वदति. सेसं सुविञ्ञेय्यमेव.
एवं वत्वा थेरो अरञ्ञं पविसित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं कलिङ्गरट्ठं अगमासि. तत्थस्स पादे चम्मिकाबाधो उप्पज्जि, तं दिस्वा एको वेज्जो ‘‘सप्पिं, भन्ते, परियेसथ, तिकिच्छिस्सामि न’’न्ति आह. थेरो सप्पिपरियेसनं अकत्वा विपस्सनाय एव कम्मं करोति, रोगो वड्ढति, वेज्जो थेरस्स तत्थ अप्पोस्सुक्कतं दिस्वा सयमेव सप्पिं परियेसित्वा थेरं अरोगं अकासि. सो अरोगो हुत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.१-१२) –
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘निप्पपञ्चो निरालम्बो, आकाससममानसो;
सुञ्ञताबहुलो तादी, अनिमित्तरतो वसी.
‘‘असङ्गचित्तो ¶ निक्लेसो, असंसट्ठो कुले गणे;
महाकारुणिको वीरो, विनयोपायकोविदो.
‘‘उय्युत्तो परकिच्चेसु, विनयन्तो सदेवके;
निब्बानगमनं मग्गं, गतिं पङ्कविसोसनं.
‘‘अमतं परमस्सादं, जरामच्चुनिवारणं;
महापरिसमज्झे सो, निसिन्नो लोकतारको.
‘‘करवीकरुतो ¶ नाथो, ब्रह्मघोसो तथागतो;
उद्धरन्तो महादुग्गा, विप्पनट्ठे अनायके.
‘‘देसेन्तो विरजं धम्मं, दिट्ठो मे लोकनायको;
तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं.
‘‘पब्बजित्वा तदापाहं, चिन्तेन्तो जिनसासनं;
एककोव वने रम्मे, वसिं संसग्गपीळितो.
‘‘सक्कायवूपकासो मे, हेतुभूतो ममाभवी;
मनसो वूपकासस्स, संसग्गभयदस्सिनो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते राजा कोटिधनपरिच्चागेन भोजकगिरिविहारं नाम कारेत्वा थेरं तत्थ वासेसि. सो तत्थ विहरन्तो परिनिब्बानकाले –
‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा;
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति. –
ओसानगाथमाह. सा उत्तानत्थाव. तदेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.
एकविहारियत्थेरगाथावण्णना निट्ठिता.
३. महाकप्पिनत्थेरगाथावण्णना
अनागतं ¶ यो पटिकच्च पस्सतीतिआदिका आयस्मतो महाकप्पिनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलघरे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुओवादकानं अग्गट्ठाने ठपेन्तं ¶ दिस्वा तज्जं अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.
सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो पुरिससहस्सगणजेट्ठको हुत्वा गब्भसहस्सपटिमण्डितं महन्तं परिवेणं कारापेसि. ते सब्बेपि जना यावजीवं कुसलं कत्वा तं ¶ उपासकं जेट्ठकं कत्वा सपुत्तदारा देवलोके निब्बत्तित्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरिंसु. तेसु गणजेट्ठको अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव पच्चन्तदेसे कुक्कुटनामके नगरे राजगेहे निब्बत्ति, तस्स कप्पिनोति नामं अहोसि. सेसपुरिसा तस्मिंयेव नगरे अमच्चकुले निब्बत्तिंसु. कप्पिनकुमारो पितु अच्चयेन छत्तं उस्सापेत्वा महाकप्पिनराजा नाम जातो. सो सुतवित्तकताय पातोव चतूहि द्वारेहि सीघं दूते पेसेसि – ‘‘यत्थ बहुस्सुते पस्सथ, ततो निवत्तित्वा मय्हं आरोचेथा’’ति.
तेन च समयेन अम्हाकं सत्था लोके उप्पज्जित्वा सावत्थिं उपनिस्साय विहरति. तस्मिं काले सावत्थिवासिनो वाणिजा सावत्थियं उट्ठानकभण्डं गहेत्वा तं नगरं गन्त्वा भण्डं पटिसामेत्वा ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारहत्था रञ्ञो आरोचापेसुं. ते राजा पक्कोसापेत्वा निय्यादितपण्णाकारे वन्दित्वा ठिते ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘सावत्थितो, देवा’’ति. ‘‘कच्चि वो रट्ठं सुभिक्खं, धम्मिको राजा’’ति? ‘‘आम, देवा’’ति. ‘‘कीदिसो धम्मो तुम्हाकं देसे इदानि पवत्तती’’ति? ‘‘तं, देव, न सक्का उच्छिट्ठमुखेहि कथेतु’’न्ति. राजा सुवण्णभिङ्गारेन उदकं दापेसि. ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्जलिं पग्गहेत्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्न’’न्ति ¶ आहंसु. रञ्ञो ‘‘बुद्धो’’ति वचने सुतमत्तेयेव सकलसरीरं फरमाना पीति उप्पज्जि. ततो ‘‘बुद्धोति, ताता, वदेथा’’ति आह. ‘‘बुद्धोति, देव, वदामा’’ति. एवं तिक्खत्तुं वदापेत्वा ‘‘बुद्धोति पदं अपरिमाण’’न्ति तस्मिंयेव पदे पसन्नो सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, लोके धम्मरतनं नाम उप्पन्न’’न्ति. तम्पि ¶ सुत्वा तथेव सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, सङ्घरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘बुद्धस्स भगवतो सन्तिके पब्बजिस्सामी’’ति ततोव निक्खमि. अमच्चापि तथेव निक्खमिंसु. सो अमच्चसहस्सेन सद्धिं गङ्गातीरं पत्वा ‘‘सचे सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरमत्तम्पि मा तेमेतू’’ति सच्चाधिट्ठानं कत्वा उदकपिट्ठेनेव पूरं गङ्गानदिं अतिक्कमित्वा अपरम्पि अड्ढयोजनवित्थारं नदिं तथेव अतिक्कमित्वा ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्चकिरियाय अतिक्कमि.
सत्थापि तंदिवसं पच्चूससमयंयेव महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ‘‘अज्ज महाकप्पिनो तियोजनसतिकं रज्जं पहाय अमच्चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगमिस्सती’’ति दिस्वा ‘‘मया तेसं पच्चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो ¶ सयमेव आकासेन गन्त्वा चन्दभागाय नदिया तीरे तेसं उत्तरणतित्थस्साभिमुखट्ठाने महानिग्रोधमूले पल्लङ्केन निसिन्नो छब्बण्णबुद्धरस्मियो विस्सज्जेसि. ते तेन तित्थेन उत्तरन्ता बुद्धरस्मियो इतो चितो च विधावन्तियो ओलोकेन्तो भगवन्तं दिस्वा ‘‘यं सत्थारं उद्दिस्स मयं आगता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओनमित्वा परमनिपच्चाकारं करोन्ता भगवन्तं उपसङ्कमिंसु. राजा भगवतो गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं धम्मं देसेसि. देसनापरियोसाने सद्धिं परिसाय अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.६६-१०७) –
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
उदितो अजटाकासे, रवीव सरदम्बरे.
‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो;
किलेसपङ्कं सोसेति, मतिरंसीहि नायको.
‘‘तित्थियानं यसे हन्ति, खज्जोताभा यथा रवि;
सच्चत्थाभं पकासेति, रतनंव दिवाकरो.
‘‘गुणानं आयतिभूतो, रतनानंव सागरो;
पज्जुन्नोरिव भूतानि, धम्ममेघेन वस्सति.
‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये;
उपेच्च धम्ममस्सोसिं, जलजुत्तमनामिनो.
‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो;
गुणं पकासयन्तस्स, तप्पयन्तस्स मे मनं.
‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतं;
ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं.
‘‘तदा हंससमभागो, हंसदुन्दुभिनिस्सनो;
पस्सथेतं महामत्तं, विनिच्छयविसारदं.
‘‘पतितं पादमूले मे, समुग्गततनूरुहं;
जीमूतवण्णं पीणंसं, पसन्ननयनाननं.
‘‘परिवारेन महता, राजयुत्तं महायसं;
एसो कताविनो ठानं, पत्थेति मुदितासयो.
‘‘इमिना पणिपातेन, चागेन पणिधीहि च;
कप्पसतसहस्सानि, नुपपज्जति दुग्गतिं.
‘‘देवेसु ¶ देवसोभग्गं, मनुस्सेसु महन्ततं;
अनुभोत्वान सेसेन, निब्बानं पापुणिस्सति.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स ¶ धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कप्पिनो नाम नामेन, हेस्सति सत्थु सावको.
‘‘ततोहं सुकतं कारं, कत्वान जिनसासने;
जहित्वा मानुसं देहं, तुसितं अगमासहं.
‘‘देवमानुसरज्जानि, सतसो अनुसासिय;
बाराणसियमासन्ने, जातो केणियजातियं.
‘‘सहस्सपरिवारेन, सपजापतिको अहं;
पञ्चपच्चेकबुद्धानं, सतानि समुपट्ठहिं.
‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरं;
ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा.
‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता;
कुक्कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो.
‘‘कप्पिनो नामहं आसिं, राजपुत्तो महायसो;
सेसामच्चकुले जाता, ममेव परिवारयुं.
‘‘महारज्जसुखं पत्तो, सब्बकामसमिद्धिमा;
वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं.
‘‘बुद्धो लोके समुप्पन्नो, असमो एकपुग्गलो;
सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं.
‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा;
सुत्वा नेसं सुवचनं, सक्करित्वान वाणिजे.
‘‘पहाय रज्जं सामच्चो, निक्खमिं बुद्धमामको;
नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं.
‘‘अप्पतिट्ठं अनालम्बं, दुत्तरं सीघवाहिनिं;
गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्कमिं.
‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू;
एतेन सच्चवज्जेन, गमनं मे समिज्झतु.
‘‘यदि ¶ सन्तिगमो मग्गो, मोक्खो चच्चन्तिकं सुखं;
एतेन सच्चवज्जेन, गमनं मे समिज्झतु.
‘‘सङ्घो ¶ चे तिण्णकन्तारो, पुञ्ञक्खेत्तो अनुत्तरो;
एतेन सच्चवज्जेन, गमनं मे समिज्झतु.
‘‘सह कते सच्चवरे, मग्गा अपगतं जलं;
ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे.
‘‘निसिन्नं अद्दसं बुद्धं, उदेन्तंव पभङ्करं;
जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं.
‘‘ससिंव तारासहितं, सावकेहि पुरक्खतं;
वासवं विय वस्सन्तं, देसनाजलदन्तरं.
‘‘वन्दित्वान सहामच्चो, एकमन्तमुपाविसिं;
ततो नो आसयं ञत्वा, बुद्धो धम्ममदेसयि.
‘‘सुत्वान धम्मं विमलं, अवोचुम्ह मयं जिनं;
पब्बाजेहि महावीर, निब्बिन्दाम्ह मयं भवे.
‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो;
चरथ ब्रह्मचरियं, इच्चाह मुनिसत्तमो.
‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयं;
अहुम्ह उपसम्पन्ना, सोतापन्ना च सासने.
‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको;
अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं.
‘‘ततो भिक्खुसहस्सानि, अनुसासिमहं तदा;
ममानुसासनकरा, तेपि आसुं अनासवा.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
भिक्खुओवादकानग्गो, कप्पिनोति महाजने.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;
पमुत्तो सरवेगोव, किलेसे झापयिं मम.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पत्वा पन ते सब्बेव सत्थारं पब्बज्जं याचिंसु. सत्था ते ‘‘एथ, भिक्खवो’’ति आह. सा एव तेसं पब्बज्जा उपसम्पदा च अहोसि. सत्था तं भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि. अथेकदिवसं भगवा तस्सन्तेवासिके भिक्खू आह – ‘‘कच्चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘न, भगवा, देसेति ¶ . अप्पोस्सुक्को दिट्ठधम्मसुखविहारमनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति. सत्था ¶ थेरं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ब्राह्मण, मा एवं करि, अज्ज पट्ठाय उपगतानं धम्मं देसेही’’ति. ‘‘साधु, भन्ते’’ति थेरो सत्थु वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि. तेन नं सत्था पटिपाटिया अत्तनो सावके थेरे ठानन्तरे ठपेन्तो भिक्खुओवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरो भिक्खुनियो ओवदन्तो –
‘‘अनागतं यो पटिकच्च पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयं;
विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना.
‘‘आनापानसती यस्स, परिपुण्णा सुभाविता;
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितं;
निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;
पञ्ञाय च अलाभेन, वित्तवापि न जीवति.
‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी;
पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति.
‘‘नायं ¶ अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो;
यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं.
‘‘अनन्तरञ्हि जातस्स, जीविता मरणं धुवं;
जाता जाता मरन्तीध, एवं धम्मा हि पाणिनो.
‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं;
मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि.
‘‘चक्खुं सरीरं उपहन्ति तेन, निहीयति वण्णबलं मती च;
आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति.
‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च;
येसञ्हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति. –
इमा गाथा अभासि.
तत्थ ¶ ¶ अनागतन्ति न आगतं, अविन्दन्ति, अत्थो. पटिकच्चाति पुतेतरंयेव. पस्सतीति ओलोकेति. अत्थन्ति किच्चं. तं द्वयन्ति हिताहितं. विद्देसिनोति अमित्ता. हितेसिनोति मित्ता. रन्धन्ति छिद्दं. समेक्खमानाति गवेसन्ता. इदं वुत्तं होति – यो पुग्गलो अत्तनो हितावहं अहितावहं तदुभयञ्च अत्थं किच्चं अनागतं असम्पत्तं पुरेतरंयेव पञ्ञाचक्खुना अहं विय पस्सति वीमंसति विचारेति, तस्स अमित्ता वा अहितज्झासयेन मित्ता वा हितज्झासयेन रन्धं गवेसन्ता न पस्सन्ति, तादिसो पञ्ञवा पुग्गलो अच्छिद्दवुत्ति, तस्मा तुम्हेहि तथारूपेहि भवितब्बन्ति.
इदानि आनापानसतिभावनाय गुणं दस्सेन्तो तत्थ तानि योजेतुं ‘‘आनापानसती यस्सा’’ति दुतियं गाथमाह. तत्थ आनन्ति ¶ अस्सासो. अपानन्ति पस्सासो. अस्सासपस्सासनिमित्तारम्मणा सति आनापानसति. सतिसीसेन चेत्थ तंसम्पयुत्तसमाधिभावना अधिप्पेता. यस्साति, यस्स योगिनो. परिपुण्णा सुभाविताति चतुन्नं सतिपट्ठानानं सोळसन्नञ्च आकारानं पारिपूरिया सब्बसो पुण्णा सत्तन्नं बोज्झङ्गानं विज्जाविमुत्तीनञ्च पारिपूरिया सुट्ठु भाविता वड्ढिता. अनुपुब्बं परिचिता, यथा बुद्धेन देसिताति ‘‘सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) यथा भगवता देसिता, तथा अनुपुब्बं अनुक्कमेन परिचिता आसेविता भाविता. सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति सो योगावचरो यथा अब्भादिउपक्किलेसा विमुत्तो चन्दो चन्दालोकेन इमं ओकासलोकं पभासेति, एवं अविज्जादिउपक्किलेसविमुत्तो ञाणालोकेन अत्तसन्तानपतितं परसन्तानपतितञ्च सङ्खारलोकं पभासेति पकासेति. तस्मा तुम्हेहि आनापानसतिभावना भावेतब्बाति अधिप्पायो.
इदानि अत्तानं निदस्सनं कत्वा भावनाभियोगस्स सफलतं दस्सेन्तो ‘‘ओदातं वत मे चित्त’’न्ति ततियं गाथमाह. तस्सत्थो – नीवरणमलविगमतो ओदातं सुद्धं वत मम चित्तं. यथा पमाणकरा रागादयो पहीना, अप्पमाणञ्च निब्बानं पच्चक्खं कतं अहोसि, तथा भावितत्ता अप्पमाणं सुभावितं, ततो एव चतुसच्चं निब्बिद्धं पटिविज्झितं, सकलसंकिलेसपक्खतो पग्गहितञ्च हुत्वा दुक्खादिका पुब्बन्तादिका च दिसा ओभासते तत्थ वितिण्णकङ्खत्ता सब्बधम्मेसु विगतसम्मोहत्ता च. तस्मा तुम्हेहिपि एवं चित्तं भावेतब्बन्ति दस्सेति.
यथा भावनामया पञ्ञा चित्तमलविसोधनादिना पुरिसस्स बहुपकारा, एवं इतरापीति दस्सेन्तो ¶ ‘‘जीवते वापि सप्पञ्ञो’’ति चतुत्थगाथमाह. तस्सत्थो – परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय अलाभेन ¶ दिट्ठधम्मिकं सम्परायिकञ्च अत्थं ¶ विराधेन्तो वित्तवापि न जीवति, गरहादिप्पत्तिया जीवन्तो नाम न तस्स होति, अनुपायञ्ञुताय वा यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव, तस्मा पारिहारियपञ्ञापि तुम्हेहि अप्पमत्तेहि सम्पादेतब्बाति अधिप्पायो.
इदानि पञ्ञाय आनिसंसे दस्सेतुं ‘‘पञ्ञा सुतविनिच्छिनी’’ति पञ्चमं गाथमाह. तत्थ पञ्ञा सुतविनिच्छिनीति पञ्ञा नामेसा सुतस्स विनिच्छयिनी, यथासुते सोतपथमागते अत्थे ‘‘अयं अकुसलो, अयं कुसलो, अयं सावज्जो, अयं अनवज्जो’’तिआदिना विनिच्छयजननी. कित्तिसिलोकवद्धनीति कित्तिया सम्मुखा पसंसाय सिलोकस्स पत्थटयसभावस्स वद्धनी, पञ्ञवतोयेव हि कित्तिआदयो विञ्ञूनं पासंसभावतो. पञ्ञासहितोति पारिहारियपञ्ञाय, विपस्सनापञ्ञाय च युत्तो. अपि दुक्खेसु सुखानि विन्दतीति एकन्तदुक्खसभावेसु खन्धायतनादीसु सम्मापटिपत्तिया यथाभूतसभावावबोधेन निरामिसानिपि सुखानि पटिलभति.
इदानि तासं भिक्खुनीनं अनिच्चतापटिसंयुत्तं धीरभावावहं धम्मं कथेन्तो ‘‘नायं अज्जतनो धम्मो’’तिआदिना सेसगाथा अभासि. तत्रायं सङ्खेपत्थो – य्वायं सत्तानं जायनमीयनसभावो, अयं धम्मो अज्जतनो अधुनागतो न होति, अभिण्हपवत्तिकताय न अच्छरियो, अब्भुतपुब्बताभावतो नापि अब्भुतो. तस्मा यत्थ जायेथ मीयेथ, यस्मिं लोके सत्तो जायेय्य, सो एकंसेन मीयेथ, तत्थ किं विय? किं नाम अब्भुतं सिया? सभाविकत्ता मरणस्स – न हि खणिकमरणस्स किञ्चि कारणं अत्थि. यतो अनन्तरञ्हि जातस्स, जीविता मरणं धुवं जातस्स जातिसमनन्तरं जीविततो मरणं एकन्तिकं उप्पन्नानं खन्धानं एकंसेन भिज्जनतो. यो पनेत्थ जीवतीति लोकवोहारो, सो तदुपादानस्स अनेकपच्चयायत्तताय अनेकन्तिको, यस्मा एतदेवं, तस्मा जाता मरन्तीध, एवंधम्मा हि पाणिनोति अयं सत्तानं पकति, यदिदं जातानं मरणन्ति जातिया मरणानुबन्धनतं आह.
इदानि ¶ यस्मा तासु भिक्खुनीसु काचि सोकबन्धितचित्तापि अत्थि, तस्मा तासं सोकविनोदनं कातुं ‘‘न हेतदत्थायातिआदि वुत्तं. तत्थ न हेतदत्थाय मतस्स होतीति यं मतस्स ¶ जीवितत्थं जीवितनिमित्तं परपोरिसानं परपुग्गलानं रुण्णं, एतं तस्स मतस्स सत्तस्स जीवितत्थं ताव तिट्ठतु, कस्सचिपि अत्थाय न होति, ये पन रुदन्ति, तेसम्पि मतम्हि मतपुग्गलनिमित्तं रुण्णं, न यसो न लोक्यं यसावहं विसुद्धावहञ्च न होति ¶ . न वण्णितं समणब्राह्मणेहीति विञ्ञुप्पसट्ठम्पि न होति, अथ खो विञ्ञुगरहितमेवाति अत्थो.
न केवलमेतेव ये रुदतो आदीनवा, अथ खो इमेपीति दस्सेन्तो ‘‘चक्खुं सरीरं उपहन्ती’’ति गाथं वत्वा ततो परं सोकादिअनत्थपटिबाहनत्थं कल्याणमित्तपयिरुपासनायं ता नियोजेन्तो ‘‘तस्मा’’तिआदिना ओसानगाथमाह. तत्थ तस्माति यस्मा रुण्णं रुदन्तस्स पुग्गलस्स चक्खुं सरीरञ्च उपहन्ति विबाधति, तेन रुण्णेन वण्णो बलं मति च निहीयति परिहायति, तस्स रुदन्तस्स पुग्गलस्स दिसा सपत्ता आनन्दिनो पमोदवन्तो पीतिवन्तो भवन्ति. हितेसिनो मित्ता दुक्खी दुक्खिता भवन्ति तस्मा धम्मोजपञ्ञाय समन्नागतत्ता मेधाविनो दिट्ठधम्मिकादिअत्थसन्निस्सितस्स बाहुसच्चस्स पारिपूरिया बहुस्सुते, अत्तनो कुले वसन्ते इच्छेय्य पाटिकङ्खेय्य कुलूपके करेय्य. येसन्ति येसं मेधावीनं बहुस्सुतानं पण्डितानं पञ्ञाविभवेन पञ्ञाबलेन यथा महोघस्स पुण्णं नदिं नावाय तरन्ति, एवं कुलपुत्ता अत्तनो अत्थकिच्चं तरन्ति पारं पापुणन्ति. ते इच्छेय्य कुले वसन्तेति योजना.
एवं थेरो तासं भिक्खुनीनं धम्मं कथेत्वा विस्सज्जेसि. ता थेरस्स ओवादे ठत्वा सोकं विनोदेत्वा योनिसो पटिपज्जन्तियो सदत्थं परिपूरेसुं.
महाकप्पिनत्थेरगाथावण्णना निट्ठिता.
४. चूळपन्थकत्थेरगाथावण्णना
दन्धा ¶ मय्हं गतीतिआदिका आयस्मतो चूळपन्थकत्थेरस्स गाथा. का उप्पत्ति? यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. अट्ठ. २.महापन्थकत्थेरगाथावण्णना) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा अग्गफलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठपेतु’’न्ति? सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि, अनुजानाथ ¶ , अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –
‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –
गाथं ¶ उग्गण्हन्तो चतूहि मासेहि गहेतुं नासक्खि, गहितगहितं पदं हदये न तिट्ठति. अथ नं महापन्थको आह – ‘‘पन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकगाथम्पि गहेतुं न सक्कोसि. पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि? निक्खम इतो’’ति. सो थेरेन पणामितो द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.
तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि, ‘‘पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथ, भन्ते’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा, ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति तस्स अविदूरे ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने तुय्हं पब्बज्जा, एहि, इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा ¶ दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणस्स परिपक्कत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.३५-५४) –
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;
गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.
‘‘अहम्पि ¶ हिमवन्तम्हि, वसामि अस्समे तदा;
अचिरागतं महावीरं, उपेसिं लोकनायकं.
‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;
समाधिं समापज्जन्तं, अन्तरायमकासहं.
‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;
पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.
‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;
साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.
‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;
आकासे धारयन्तस्स, पदुमच्छत्तमुत्तमं.
‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;
चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसं;
अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति.
‘‘कप्पसतसहस्सम्हि ¶ , ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;
मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.
‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया;
अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं.
‘‘सोहं अट्ठारसवस्सो, पब्बजिं अनगारियं;
विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं;
भाता च मं पणामेसि, गच्छ दानि सकं घरं.
‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;
दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.
‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.
‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;
एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.
‘‘हत्थेहि ¶ तमहं गय्ह, सरिं कोकनदं अहं;
तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.
‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तमग्गेनेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु. सत्था एकेन ऊनेहि पञ्चहि भिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं आरभि, सत्था पत्तं हत्थेन पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते – ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पहिणि, ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा ¶ एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पटिपुच्छि – ‘‘कोनामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ ¶ , भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको’’,‘‘अहं चूळपन्थको’’ति एकपहारेनेव भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि. जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथनकमय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हा’’ति आह. सो विहारं गन्त्वा तथा अकासि, तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.
सत्था तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि – ‘‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’’ति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसज्ज, ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इमं नाम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्तरदायज्जं लद्धं, पुब्बे पन लोकियदायज्ज’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे तं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं ¶ अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि. सो अपरेन समयेन भिक्खूहि ‘‘तथा दन्धधातुकेन कथं तया सच्चानि पटिविद्धानी’’ति पुट्ठो भातु पणामनतो पट्ठाय अत्तनो पटिपत्तिं पकासेन्तो –
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;
भाता च मं पणामेसि, गच्छ दानि तुवं घरं.
‘‘सोहं ¶ पणामितो सन्तो, सङ्घारामस्स कोट्ठके;
दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.
‘‘भगवा ¶ तत्थ आगच्छि, सीसं मय्हं परामसि;
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.
‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;
एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं.
‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;
समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदना.
‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;
पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;
निसिन्नं मं विदित्वान, अत्थ सत्था पटिग्गहि.
‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;
पुञ्ञक्खेत्तं मनुस्सानं, पटिग्गण्हित्थ दक्खिण’’न्ति. –
इमा गाथा अभासि.
तत्थ दन्धाति, मन्दा, चतुप्पदिकं गाथं चतूहि मासेहि गहेतुं असमत्थभावेन दुब्बला. गतीति ञाणगति. आसीति, अहोसि. परिभूतोति, ततो एव ‘‘मुट्ठस्सति असम्पजानो’’ति हीळितो. पुरेति, पुब्बे पुथुज्जनकाले. भाता चाति समुच्चयत्थो च-सद्दो, न केवलं परिभूतोव, अथ खो भातापि मं पणामेसि, ‘‘पन्थक, त्वं दुप्पञ्ञो अहेतुको मञ्ञे, तस्मा पब्बजितकिच्चं ¶ मत्थकं पापेतुं असमत्थो ¶ , न इमस्स सासनस्स अनुच्छविको, गच्छ दानि तुय्हं अय्यकघर’’न्ति निक्कड्ढेसि. भाताति, भातरा.
कोट्ठकेति, द्वारकोट्ठकसमीपे. दुम्मनोति, दोमनस्सितो. सासनस्मिं अपेक्खवाति, सम्मासम्बुद्धस्स सासने सापेक्खो अविब्भमितुकामो.
भगवा तत्थ आगच्छीति, महाकरुणासञ्चोदितमानसो मं अनुग्गण्हन्तो भगवा यत्थाहं ठितो, तत्थ आगच्छि. आगन्त्वा च, ‘‘पन्थक, अहं ते सत्था, न महापन्थको, मं उद्दिस्स तव पब्बज्जा’’ति समस्सासेन्तो सीसं मय्हं परामसि जालाबन्धनमुदुतलुनपीणवरायतङ्गुलिसमुपसोभितेन विकसितपदुमसस्सिरीकेन चक्कङ्कितेन हत्थतलेन ‘‘इदानियेव मम पुत्तो भविस्सती’’ति दीपेन्तो मय्हं सीसं परामसि. बाहाय मं गहेत्वानाति, ‘‘कस्मा त्वं, इध तिट्ठसी’’ति चन्दनगन्धगन्धिना अत्तनो हत्थेन मं भुजे गहेत्वा अन्तोसङ्घारामं पवेसेसि. पादासि ¶ पादपुञ्छनिन्ति पादपुञ्छनिं कत्वा पादासि ‘‘रजोहरणन्ति मनसि करोही’’ति अदासीति अत्थो. ‘‘अदासी’’ति ‘‘पादपुञ्छनि’’न्ति च पठन्ति. केचि पन ‘‘पादपुञ्छनि’’न्ति पादपुञ्छनचोळक्खण्डं पादासी’’ति वदन्ति. तदयुत्तं इद्धिया अभिसङ्खरित्वा चोळक्खण्डस्स दिन्नत्ता. एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितन्ति, एतं सुद्धं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति मनसिकारेन स्वधिट्ठितं कत्वा एकमन्तं एकमन्ते विवित्ते गन्धकुटिपमुखे निसिन्नो अधिट्ठेहि तथा चित्तं समाहितं कत्वा पवत्तेहि.
तस्साहं वचनं सुत्वाति, तस्स भगवतो वचनं ओवादं अहं सुत्वा तस्मिं सासने ओवादे रतो अभिरतो हुत्वा विहासिं यथानुसिट्ठं पटिपज्जिं. पटिपज्जन्तो च समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तियाति, उत्तमत्थो नाम अरहत्तं, तस्स अधिगमाय कसिणपरिकम्मवसेन रूपज्झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा मग्गपटिपाटिया अग्गमग्गसमाधिं सम्पादेसिन्ति अत्थो. एत्थ हि समाधीति उपचारसमाधितो पट्ठाय याव चतुत्थमग्गसमाधि, ताव समाधिसामञ्ञेन गहितो, अग्गफलसमाधि पन उत्तमत्थग्गहणेन, सातिसयं चेवायं समाधिकुसलो, तस्मा ‘‘समाधिं पटिपादेसि’’न्ति आह. समाधिकुसलताय ¶ हि अयमायस्मा चेतोविवट्टकुसलो नाम जातो, महापन्थकत्थेरो पन विपस्सनाकुसलताय सञ्ञाविवट्टकुसलो नाम. एको चेत्थ समाधिलक्खणे छेको, एको विपस्सनालक्खणे, एको समाधिगाळ्हो, एको विपस्सनागाळ्हो एको अङ्गसंखित्ते छेको, एको आरम्मणसंखित्ते, एको अङ्गववत्थाने, एको आरम्मणववत्थानेति वण्णेन्ति. अपिच चूळपन्थकत्थेरो ¶ सातिसयं चतुन्नं रूपावचरज्झानानं लाभिताय चेतोविवट्टकुसलो वुत्तो, महापन्थकत्थेरो सातिसयं चतुन्नं अरूपावचरज्झानानं लाभिताय सञ्ञाविवट्टकुसलो. पठमो वा रूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति चेतोविवट्टकुसलो, इतरो अरूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति सञ्ञाविवट्टकुसलो. मनोमयं पन कायं निब्बत्तेन्तो अञ्ञे तयो वा चत्तारो वा निब्बत्तन्ति, न बहुके, एकसदिसेयेव च कत्वा निब्बत्तेन्ति, एकविधमेव कम्मं कुरुमाने. अयं पन थेरो एकावज्जनेन समणसहस्सं मापेसि, द्वेपि न कायेन एकसदिसे अकासि, न एकविधं कम्मं कुरुमाने. तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो.
इदानि ¶ अत्तनो अधिगतविसेसं दस्सेतुं ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. कामञ्चायं थेरो छळभिञ्ञो, या पन अभिञ्ञा आसवक्खयञाणाधिगमस्स बहूपकारा, तं दस्सनत्थं ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधित’’न्ति वत्वा ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति वुत्तं. पुब्बेनिवासयथाकम्मुपगअनागतंसञाणानि हि विपस्सनाचारस्स बहूपकारानि, न तथा इतरञाणानि.
सहस्सक्खत्तुन्ति सहस्सं. ‘‘सहस्सवार’’न्ति केचि वदन्ति. एकावज्जनेन पन थेरो सहस्से मनोमये काये निम्मिनि, न वारेन. ते च खो अञ्ञमञ्ञमसदिसे विविधञ्च कम्मं करोन्ते. ‘‘किं पन सावकानम्पि एवरूपं इद्धिनिम्मानं सम्भवती’’ति? न सम्भवति सब्बेसं, अभिनीहारसम्पत्तिया पन अयमेव थेरो एवमकासि, तथा हेस इमिना अङ्गेन एतदग्गे ठपितो. पन्थको निसीदीति अत्तानमेव परं विय वदति. अम्बवनेति, अम्बवने जीवकेन ¶ कतविहारे. वेहासादुपसङ्कमिन्ति वेहासाति करणे निस्सक्कवचनं, वेहासेनाति अत्थो, द-कारो पदसन्धिकरो. अथाति, मम निसज्जाय पच्छा. पटिग्गहीति दक्खिणोदकं पटिग्गण्हि. आयागो सब्बलोकस्साति, सब्बस्स सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय देय्यधम्मं आनेत्वा यजितब्बट्ठानभूतो. आहुतीनं पटिग्गहोति, महाफलभावकरणेन दक्खिणाहुतीनं पटिग्गण्हको. पटिग्गण्हित्थ दक्खिणन्ति जीवकेन उपनीतं यागुखज्जादिभेदं दक्खिणं पटिग्गहेसि.
अथ खो भगवा कतभत्तकिच्चो आयस्मन्तं चूळपन्थकं आणापेसि – ‘‘अनुमोदनं करोही’’ति. सो सिनेरुं गहेत्वा महासमुद्दं मन्थेन्तो विय पभिन्नपटिसम्भिदाप्पत्तताय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. तथा उपनिस्सयसम्पन्नोपि ¶ चायमायस्मा तथारूपाय कम्मपिलोतिकाय परिबाधितो चतुप्पदिकं गाथं चतूहिपि मासेहि गहेतुं नासक्खि. तं पनस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा सत्था पुब्बचरियानुरूपं योनिसोमनसिकारे नियोजेसि. तथा हि भगवा तदा जीवकस्स निवेसने निसिन्नो एव ‘‘चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’’ति ञत्वा यथानिसिन्नोव अत्तानं दस्सेत्वा, ‘‘पन्थक, यदिपायं पिलोतिका संकिलिट्ठा रजानुकिण्णा, इतो पन अञ्ञो एव अरियस्स विनये संकिलेसो रजो चाति दस्सेन्तो –
‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;
एतं ¶ रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते वीतरजस्स सासने.
‘‘दोसो रजो…पे… सासने.
‘‘मोहो रजो…पे… वीतरजस्स सासने’’ति. –
इमा तिस्सो ओभासगाथा अभासि. गाथापरियोसाने चूळपन्थको अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणीति.
चूळपन्थकत्थेरगाथावण्णना निट्ठिता.
५. कप्पत्थेरगाथावण्णना
नानाकुलमलसम्पुण्णोतिआदिका ¶ आयस्मतो कप्पत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा पितु अच्चयेन विञ्ञुतं पत्तो नानाविरागवण्णविचित्तेहि वत्थेहि अनेकविधेहि आभरणेहि नानाविधेहि मणिरतनेहि बहुविधेहि पुप्फदाममालादीहि च कप्परुक्खं नाम अलङ्करित्वा तेन सत्थु थूपं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा पितु अच्चयेन रज्जे पतिट्ठितो कामेसु अतिविय रत्तो गिद्धो हुत्वा विहरति. तं सत्था महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ञाणजाले पञ्ञायमानं दिस्वा, ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो, ‘‘एस मम सन्तिके असुभकथं सुत्वा कामेसु विरत्तचित्तो हुत्वा पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा आकासेन तत्थ गन्त्वा –
‘‘नानाकुलमलसम्पुण्णो ¶ , महाउक्कारसम्भवो;
चन्दनिकंव परिपक्कं, महागण्डो महावणो.
‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो;
आपोपग्घरणो कायो, सदा सन्दति पूतिकं.
‘‘सट्ठिकण्डरसम्बन्धो, मंसलेपनलेपितो;
चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको.
‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो;
नेकेसं संगतीभावा, कप्पेति इरियापथं.
‘‘धुवप्पयातो मरणाय, मच्चुराजस्स सन्तिके;
इधेव छड्डयित्वान, येनकामङ्गमो नरो.
‘‘अविज्जाय ¶ निवुतो कायो, चतुगन्थेन गन्थितो;
ओघसंसीदनो कायो, अनुसयाजालमोत्थतो.
‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो;
तण्हामूलेनानुगतो, मोहच्छादनछादितो.
‘‘एवायं ¶ वत्तते कायो, कम्मयन्तेन यन्तितो;
सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति.
‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्जना;
वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं.
‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगं;
भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति. –
इमाहि गाथाहि तस्स असुभकथं कथेसि. सो सत्थु सम्मुखा अनेकाकारवोकारं याथावतो सरीरसभावविभावनं असुभकथं सुत्वा सकेन कायेन अट्टीयमानो हरायमानो जिगुच्छमानो संविग्गहदयो सत्थारं वन्दित्वा, ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्ज’’न्ति पब्बज्जं याचि. सत्था समीपे ठितमञ्ञतरं भिक्खुं आणापेसि – ‘‘गच्छ, भिक्खु, इमं पब्बाजेत्वा उपसम्पादेत्वा आनेही’’ति. सो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. तेर १.४.१०२-१०७) –
‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा;
विचित्तदुस्से लगेत्वा, कप्परुक्खं ठपेसहं.
‘‘यं ¶ यं योनुपपज्जामि, देवत्तं अथ मानुसं;
सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति.
‘‘अहञ्च परिसा चेव, ये केचि ममवस्सिता;
तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा.
‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहं;
दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं.
‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पन पत्वा लद्धूपसम्पदो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो अञ्ञं ब्याकरोन्तो ता एव गाथा अभासि. तेनेव ता थेरगाथा नाम जाता.
तत्थ नानाकुलमलसम्पुण्णोति, नानाकुलेहि नानाभागेहि मलेहि सम्पुण्णो, केसलोमादिनानाविधअसुचिकोट्ठासभरितोति अत्थो. महाउक्कारसम्भवोति, उक्कारो वुच्चति वच्चकूपं. यत्तकवया माता, तत्तकं कालं कारपरिसेदितवच्चकूपसदिसताय मातु कुच्छि इध ‘‘महाउक्कारो’’ति अधिप्पेतो. सो कुच्छि सम्भवो उप्पत्तिट्ठानं एतस्साति महाउक्कारसम्भवो. चन्दनिकंवाति चन्दनिकं नाम उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं, यं जण्णुमत्तं असुचिभरितम्पि होति, तादिसन्ति अत्थो. परिपक्कन्ति, परिणतं पुराणं. तेन यथा चण्डालगामद्वारे निदाघसमये थुल्लफुसितके देवे वस्सन्ते उदकेन समुपब्यूळ्हमुत्तकरीसअट्ठिचम्मन्हारुखण्डखेळसिङ्घाणिकादिनानाकुणपभरितं कद्दमोदकालुळितं ¶ कतिपयदिवसातिक्कमेन संजात किमिकुलाकुलं सूरियातपसन्तापकुथितं उपरि फेणपुब्बुळकानि मुञ्चन्तं अभिनीलवण्णं परमदुग्गन्धं जेगुच्छं चन्दनिकावाटं नेव उपगन्तुं, न दट्ठुं अरहरूपं हुत्वा तिट्ठति, तथारूपोयं कायोति दस्सेति. सदा दुक्खतामूलयोगतो असुचिपग्घरणतो उप्पादजरामरणेहि उद्धुमायनपरिपच्चनभिज्जनसभावत्ता च महन्तो गण्डो वियाति महागण्डो. सब्बत्थकमेव दुक्खवेदनानुबद्धत्ता गण्डानं सहनतो असुचिविस्सन्दनतो च महन्तो वणो वियाति महावणो गूथकूपेन गाळितोति, वच्चकूपेन वच्चेनेव वा भरितो. ‘‘गूथकूपनिगाळ्हितो’’तिपि पाळि, वच्चकूपतो निक्खन्तोति अत्थो. आपोपग्घरणो कायो, सदा सन्दति पूतिकन्ति, अयं कायो आपोधातुया सदा पग्घरणसीलो, तञ्च खो पित्तसेम्हसेदमुत्तादिकं पूतिकं असुचिंयेव सन्दति, न कदाचि सुचिन्ति अत्थो.
सट्ठिकण्डरसम्बन्धोति ¶ , गीवाय उपरिमभागतो पट्ठाय सरीरं विनद्धमाना सरीरस्स पुरिमपच्छिमदक्खिणवामपस्सेसु पच्चेकं पञ्च पञ्च कत्वा वीसति, हत्थपादे विनद्धमाना तेसं पुरिमपच्छिमपस्सेसु पञ्च पञ्च कत्वा चत्तालीसाति ¶ सट्ठिया कण्डरेहि महान्हारूहि सब्बसो बद्धो विनद्धोति सट्ठिकण्डरसम्बन्धो. मंसलेपनलेपितोति, मंससङ्खातेन लेपनेन लित्तो, नवमंसपेसिसतानुलित्तोति अत्थो. चम्मकञ्चुकसन्नद्धोति, चम्मसङ्खातेन कञ्चुकेन सब्बसो ओनद्धो परियोनद्धो परिच्छिन्नो. पूतिकायोति, सब्बसो पूतिगन्धिको कायो. निरत्थकोति, निप्पयोजनो. अञ्ञेसञ्हि पाणीनं कायो चम्मादिविनियोगेन सिया सप्पयोजनो, न तथा मनुस्सकायोति. अट्ठिसङ्घातघटितोति, अतिरेकतिसतानं अट्ठीनं सङ्घातेन घटितो सम्बन्धो. न्हारुसुत्तनिबन्धनोति, सुत्तसदिसेहि नवहि न्हारुसतेहि निबन्धितो. नेकेसं संगतीभावाति, चतुमहाभूतजीवितिन्द्रियअस्सासपस्सासविञ्ञाणादीनं समवायसम्बन्धेन सुत्तमेरकसमवायेन यन्तं विय ठानादिइरियापथं कप्पेति.
धुवप्पयातो मरणायाति, मरणस्स अत्थाय एकन्तगमनो, निब्बत्तितो पट्ठाय मरणं पति पवत्तो. ततो एव मच्चुराजस्स मरणस्स ¶ सन्तिके ठितो. इधेव छड्डयित्वानाति, इमस्मिंयेव लोके कायं छड्डेत्वा, यथारुचितट्ठानगामी अयं सत्तो, तस्मा ‘‘पहाय गमनीयो अयं कायो’’ति एवम्पि सङ्गो न कातब्बोति दस्सेति.
अविज्जाय निवुतोति, अविज्जानीवरणेन निवुतो पटिच्छादितादीनवो, अञ्ञथा को एत्थ सङ्गं जनेय्याति अधिप्पायो. चतुगन्थेनाति, अभिज्झाकायगन्थादिना चतुब्बिधेन गन्थेन गन्थितो, गन्थनियभावेन विनद्धितो. ओघसंसीदनोति, ओघनियभावेन कामोघादीसु चतूसु ओघेसु संसीदनको. अप्पहीनभावेन सन्ताने अनु अनु सेन्तीति अनुसया, कामरागादयो अनुसया. तेसं जालेन ओत्थतो अभिभूतोति अनुसयाजालमोत्थतो. मकारो पदसन्धिकरो, गाथासुखत्थं दीघं कत्वा वुत्तं. कामच्छन्दादिना पञ्चविधेन नीवरणेन युत्तो अधिमुत्तोति पञ्चनीवरणे युत्तो, करणत्थे भुम्मवचनं.
कामवितक्कादिना ¶ मिच्छावितक्केन समप्पितो समस्सितोति वितक्केन समप्पितो. तण्हामूलेनानुगतोति, तण्हासङ्खातेन भवमूलेन अनुबद्धो. मोहच्छादनछादितोति, सम्मोहसङ्खातेन आवरणेन पलिगुण्ठितो. सब्बमेतं सविञ्ञाणकं करजकायं सन्धाय वदति. सविञ्ञाणको हि अत्तभावो ‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्चेव कायो बहिद्धा च नामरूप’’न्तिआदीसु (दी. नि. १.१.१४७) कायोति वुच्चति, एवायं वत्तते कायोति ¶ एवं ‘‘नानाकुलमलसम्पुण्णो’’तिआदिना ‘‘अविज्जाय निवुतो’’तिआदिना च वुत्तप्पकारेन अयं कायो वत्तति, वत्तन्तो च कम्मयन्तेन सुकतदुक्कटेन कम्मसङ्खातेन यन्तेन यन्तितो सङ्घटितो. यथा वा खेमन्तं गन्तुं न सक्कोति, तथा सङ्खोभितो सुगतिदुग्गतीसु वत्तति परिब्भमति. सम्पत्ति च विपत्यन्ताति या एत्थ सम्पत्ति, सा विपत्तिपरियोसाना. सब्बञ्हि योब्बनं जरापरियोसानं, सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बो समागमो वियोगपरियोसानो. तेनाह ‘‘नानाभावो विपज्जती’’ति. नानाभावोति, विनाभावो विप्पयोगो, सो कदाचि विप्पयुञ्जकस्स वसेन, कदाचि विप्पयुञ्जितब्बस्स वसेनाति विविधं पज्जति पापुणीयति.
येमं कायं ममायन्तीति ये अन्धबाला पुथुज्जना एवं असुभं अनिच्चं अधुवं दुक्खं असारं इमं कायं ‘‘मम इद’’न्ति गण्हन्ता ममायन्ति छन्दरागं उप्पादेन्ति, ते जातिआदीहि निरयादीहि च घोरं भयानकं अपण्डितेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं जननमरणादीहि वड्ढेन्ति, तेनाह ‘‘आदियन्ति पुनब्भव’’न्ति.
येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगन्ति यथा नाम ¶ पुरिसो सुखकामो जीवितुकामो गूथगतं आसीविसं दिस्वा जिगुच्छनियताय वा सप्पटिभयताय वा विवज्जेति न अल्लीयति, एवमेवं ये पण्डिता कुलपुत्ता असुचिभावेन जेगुच्छं अनिच्चादिभावेन सप्पटिभयं इमं कायं विवज्जेन्ति छन्दरागप्पहानेन पजहन्ति. ते भवमूलं अविज्जं भवतण्हञ्च वमित्वा छड्डेत्वा अच्चन्तमेव पहाय ततो एव सब्बसो अनासवा सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुया परिनिब्बायिस्सन्तीति.
कप्पत्थेरगाथावण्णना निट्ठिता.
६. वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना
विवित्तं ¶ अप्पनिग्घोसन्तिआदिका आयस्मतो उपसेनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं ¶ बुद्धुप्पादे नालकगामे रूपसारीब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो. सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा, ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति (महाव. ७५) गरहितो. ‘‘इदानाहं यदिपि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय सत्थु पासंसोपि भविस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.८६-९६) –
‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभं;
पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं.
‘‘कणिकारपुप्फं दिस्वा, वण्टे छेत्वानहं तदा;
अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं.
‘‘पिण्डपातञ्च पादासिं, परमन्नं सुभोजनं;
बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;
इमिना छत्तदानेन, परमन्नपवेच्छना.
‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि;
छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति.
‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
पदेसरज्जं विपुलं, गणनातो असङ्खियं.
‘‘सतसहस्सितो ¶ कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति;
तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो.
‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको;
समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति.
‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्ञेपि तदत्थाय समादपेति ¶ , तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि. सो अपरेन समयेन कोसम्बियं कलहे ¶ उप्पन्ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्जितुकामेन ‘‘एतरहि खो कलहो उप्पन्नो, सङ्घो द्विधाभूतो, कथं नु खो मया पटिपज्जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेन्तो –
‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;
सेवे सेनासनं भिक्खु, पटिसल्लानकारणा.
‘‘सङ्कारपुञ्जा आहत्वा, सुसाना रथियाहि च;
ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं.
‘‘नीचं मनं करित्वान, सपदानं कुला कुलं;
पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो.
‘‘लूखेनपि वा सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;
रसेसु अनुगिद्धस्स, झाने न रमती मनो.
‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि;
असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं.
‘‘यथा ¶ जळो व मूगो व, अत्तानं दस्सये तथा;
नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो.
‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये;
संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने.
५८४. ‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो.
समथं अनुयुञ्जेय्य, कालेन च विपस्सनं.
‘‘वीरियसातच्चसम्पन्नो, युत्तयोगो सदा सिया;
न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो.
‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो;
खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति. –
इमा गाथा अभासि.
तत्थ विवित्तन्ति, जनविवित्तं सुञ्ञं अरञ्ञादिं. अप्पनिग्घोसन्ति, निस्सद्दं सद्दसङ्घट्टनरहितं. वाळमिगनिसेवितन्ति, सीहब्यग्घदीपिवाळमिगेहि चरितं. इमिनापि जनविवेकंयेव दस्सेति पन्तसेनासनभावदीपनतो. सेनासनन्ति, सयितुं आसयितुञ्च युत्तभावेन ¶ वसनट्ठानं इध सेनासनन्ति अधिप्पेतं. पटिसल्लानकारणाति, पटिसल्लाननिमित्तं, नानारम्मणतो निवत्तेत्वा कम्मट्ठानेयेव चित्तस्स पटि पटि सम्मदेव अल्लीयनत्थं.
एवं भावनानुरूपं सेनासनं निद्दिसन्तो सेनासने सन्तोसं दस्सेत्वा इदानि चीवरादीसुपि तं दस्सेतुं ‘‘संकारपुञ्जा’’तिआदि वुत्तं. तत्थ ¶ संकारपुञ्जाति संकारानं पुञ्जं संकारपुञ्जं, ततो कचवरट्ठाना. आहत्वाति आहरित्वा. ततोति तथा आहटचोळक्खण्डेहि. करणे हि इदं निस्सक्कवचनं लूखन्ति सत्थलूखरजनलूखादिना लूखं अवण्णामट्ठं. धारेय्याति निवासनादिवसेन परिहरेय्य, एतेन चीवरसन्तोसं वदति.
नीच मनं करित्वानाति ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्तिआदिकं (इतिवु. ९१; सं. नि. ३.८०) सुगतोवादं अनुस्सरित्वा निहतमानदप्पं चित्तं कत्वा. सपदानन्ति घरेसु ¶ अवखण्डरहितं; अनुघरन्ति अत्थो. तेनाह ‘‘कुला कुल’’न्ति. कुला कुलन्ति कुलतो कुलं, कुलानुपुब्बिया घरपटिपाटियाति अत्थो. पिण्डिकायाति मिस्सकभिक्खाय, इमिना पिण्डपातसन्तोसं वदति. गुत्तद्वारोति सुपिहितचक्खादिद्वारो. सुसंवुतोति हत्थकुक्कुच्चादीनं अभावेन सुट्ठु संवुतो.
लूखेनपि वाति अपिसद्दो समुच्चये, वा-सद्दो विकप्पे. उभयेनपि लूखेनपि अप्पेनपि येन केनचि सुलभेन इतरीतरेन सन्तुस्से समं सम्मा तुस्सेय्य. तेनाह ‘‘नाञ्ञं पत्थे रसं बहु’’न्ति. नाञ्ञं पत्थे रसं बहुन्ति अत्तना यथालद्धतो अञ्ञं मधुरादिरसं बहुं पणीतञ्च न पत्थेय्य न पिहेय्य, इमिना गिलानपच्चयेपि सन्तोसो दस्सितो होति. रसेसु गेधवारणत्थं पन कारणं वदन्तो रसेसु अनुगिद्धस्स, झाने न रमती मनो’’ति आह. इन्द्रियसंवरम्पि अपरिपूरेन्तस्स कुतो विक्खित्तचित्तसमाधानन्ति अधिप्पायो.
एवं चतूसु पच्चयेसु सल्लेखपटिपत्तिं दस्सेत्वा इदानि अवसिट्ठकथावत्थूनि दस्सेतुं ‘‘अप्पिच्छो चेवा’’तिआदि वुत्तं. तत्थ अप्पिच्छोति, अनिच्छो चतूसु पच्चयेसु इच्छारहितो, तेन चतुब्बिधपच्चयेसु तण्हुप्पादविक्खम्भनमाह. सन्तुट्ठोति, चतूसु पच्चयेसु यथालाभसन्तोसादिना सन्तुट्ठो. यो हि –
‘‘अतीतं नानुसोचेय्य, नप्पजप्पेय्यनागतं;
पच्चुप्पन्नेन यापेय्य, सो ‘सन्तुट्ठो’ति पवुच्चती’’ति.
पविवित्तोति ¶ गणसङ्गणिकं पहाय कायेन पविवित्तो वूपकट्ठो. चित्तविवेकादिके हि परतो वक्खति. वसेति सब्बत्थ योजेतब्बं. मोनेय्यधम्मसमन्नागमेन मुनि. असंसट्ठोति दस्सनसवनसमुल्लपनसम्भोगकायसंसग्गानं अभावेन ¶ असंसट्ठो यथावुत्तसंसग्गरहितो. उभयन्ति, गहट्ठेहि अनागारेहि चाति उभयेहिपि असंसट्ठो. करणे हि इदं पच्चत्तवचनं.
अत्तानं दस्सये तथाति अजळो अमूगोपि समानो यथा जळो वा मूगो वा, तथा अत्तानं दस्सेय्य, एतेन पागब्बियप्पहानमाह. जळो व मूगो वाति च गाथासुखत्थं रस्सत्तं कतं, समुच्चयत्थो च ¶ वासद्दो. नातिवेलं सम्भासेय्याति अतिवेलं अतिक्कन्तपमाणं न भासेय्य, मत्तभाणी अस्साति अत्थो. सङ्घमज्झम्हीति भिक्खुसङ्घे, जनसमूहे वा.
न सो उपवदे कञ्चीति सो यथावुत्तपटिपत्तिको भिक्खु हीनं वा मज्झिमं वा उक्कट्ठं वा यंकिञ्चि न वाचाय उपवदेय्य. उपघातं विवज्जयेति कायेन उपघातं परिविहेठनं वज्जेय्य. संवुतो पातिमोक्खस्मिन्ति पातिमोक्खम्हि पातिमोक्खसंवरसीले संवुतो अस्स, पातिमोक्खसंवरेन पिहितकायवाचो सियाति अत्थो. मत्तञ्ञू चस्स भोजनेति परियेसनपटिग्गहणपरिभोगविस्सज्जनेसु भोजने पमाणञ्ञू सिया.
सुग्गहीतनिमित्तस्साति ‘‘एवं मे मनसि करोतो चित्तं समाहितं अहोसी’’ति तदाकारं सल्लक्खेन्तो सुट्ठु गहितसमाधिनिमित्तो अस्स. ‘‘सुग्गहीतनिमित्तो सो’’तिपि पाठो, सो योगीति अत्थो. चित्तस्सुप्पादकोविदोति एवं भावयतो चित्तं लीनं होति, ‘‘एवं उद्धत’’न्ति लीनस्स उद्धतस्स च चित्तस्स उप्पत्तिकारणे कुसलो अस्स. लीने हि चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गा भावेतब्बा, उद्धते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा. सतिसम्बोज्झङ्गो पन सब्बत्थ इच्छितब्बो. तेनाह भगवा – ‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाया’’तिआदि (सं. नि. ५.२३४). समथं अनुयुञ्जेय्याति समथभावनं भावेय्य, अनुप्पन्नं समाधिं उप्पादेय्य, उप्पन्नञ्च याव वसीभावप्पत्ति, ताव वड्ढेय्य ब्यूहेय्याति अत्थो. कालेन च विपस्सनन्ति यथालद्धं समाधिं निकन्तिया अपरियादानेन हानभागियं ठितिभागियं वा अकत्वा निब्बेधभागियंव कत्वा कालेन विपस्सनञ्च अनुयुञ्जेय्य. अथ वा कालेन च विपस्सनन्ति समथं अनुयुञ्जन्तो तस्स थिरीभूतकाले सङ्कोचं अनापज्जित्वा अरियमग्गाधिगमाय विपस्सनं अनुयुञ्जेय्य. यथाह –
‘‘अथ ¶ वा समाधिलाभेन, विवित्तसयनेन वा;
भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खय’’न्ति. (ध. प. २७१-२७२);
तेन ¶ ¶ वुत्तं – ‘‘वीरियसातच्चसम्पन्नो’’तिआदि. सततभावो सातच्चं, वीरियस्स सातच्चं, तेन सम्पन्नो समन्नागतो, सततपवत्तवीरियो, निच्चपग्गहितवीरियोति अत्थो. युत्तयोगो सदा सियाति सब्बकालं भावनानुयुत्तो सिया. दुक्खन्तन्ति वट्टदुक्खस्स अन्तं परियोसानं निरोधं निब्बानं अप्पत्वा विस्सासं न एय्य न गच्छेय्य. ‘‘अहं परिसुद्धसीलो झानलाभी अभिञ्ञालाभी विपस्सनं मत्थकं पापेत्वा ठितो’’ति वा विस्सट्ठो न भवेय्याति अत्थो.
एवं विहरमानस्साति, एवं विवित्तसेनासनसेवनादिना विपस्सनावसेन युत्तयोगतापरियोसानेन विधिना विहरन्तस्स. सुद्धिकामस्साति, ञाणदस्सनविसुद्धिं अच्चन्तविसुद्धिं निब्बानं अरहत्तञ्च इच्छन्तस्स. संसारे भयस्स इक्खतो भिक्खुनो, कामासवादयो सब्बे आसवा खीयन्ति खयं अब्भत्थं गच्छन्ति, तेसं खयगमनेनेव सउपादिसेसअनुपादिसेसपभेदं दुविधम्पि निब्बानं अधिगच्छति पापुणाति.
एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तना तथापटिपन्नभावं दीपेन्तो अञ्ञं ब्याकासि.
वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना निट्ठिता.
७. (अपर)-गोतमत्थेरगाथावण्णना
विजानेय्य सकं अत्थन्तिआदिका आयस्मतो अपरस्स गोतमत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव सावत्थियं उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा, वादमग्गं उग्गहेत्वा अत्तनो वादस्स उपरि उत्तरिं वदन्तं अलभन्तो तेहि तेहि विग्गाहिककथं अनुयुत्तो विचरति. अथ अम्हाकं भगवा लोके उप्पज्जित्वा ¶ पवत्तितवरधम्मचक्को अनुपुब्बेन यसादिके वेनेय्ये विनेत्वा अनाथपिण्डिकस्स अभियाचनाय सावत्थिं उपगच्छि. तदा सत्थु जेतवनपटिग्गहे पटिलद्धसद्धो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पब्बज्जं याचि. सत्था ¶ अञ्ञतरं पिण्डचारिकं भिक्खुं आणापेसि – ‘‘भिक्खु, इमं पब्बाजेही’’ति. सो तेन पब्बाजियमानो खुरग्गेयेव अरहत्तं पापुणित्वा कोसलजनपदं गन्त्वा तत्थ चिरं वसित्वा पुन सावत्थिं पच्चागमि. तं बहू ञातका ब्राह्मणमहासाला उपसङ्कमित्वा पयिरुपासित्वा निसिन्ना ‘‘इमस्मिं लोके ¶ बहू समणब्राह्मणा संसारे सुद्धिवादा, तेसु कतमेसं नु खो वादो निय्यानिको, कथं पटिपज्जन्तो संसारतो सुज्झती’’ति पुच्छिंसु. थेरो तेसं तमत्थं पकासेन्तो –
‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं;
यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्स.
‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं;
सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं.
‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं;
सङ्घे च चित्तीकारो, एतं समणस्स पतिरूपं.
‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो;
चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं.
‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं;
अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं.
‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि;
भजितब्बानि मुनिना, एतं समणस्स पतिरूपं.
‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतं;
सच्चानं अभिसमयो, एतं समणस्स पतिरूपं.
‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च;
लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं.
‘‘भावेय्य ¶ च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि;
अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं.
‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य;
विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति. –
इमा गाथा अभासि.
तत्थ ¶ विजानेय्य सकं अत्थन्ति, विञ्ञूजातिको पुरिसो अत्तनो अत्थं याथावतो विचारेत्वा जानेय्य. विचारेन्तो च अवलोकेय्याथ पावचनं इध लोके पुथुसमणब्राह्मणेहि सम्मासम्बुद्धेन च पवुत्तं पावचनं, समयो. तत्थ यं निय्यानिकं, तं ओलोकेय्य पञ्ञाचक्खुना पस्सेय्य. इमे हि नानातित्थिया समणब्राह्मणा अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति, असुद्धिमग्गञ्च ‘‘सुद्धिमग्गो’’ति मिच्छाभिनिवेसिनो अञ्ञमञ्ञञ्च विरुद्धवादा, तस्मा नेसं वादो अनिय्यानिको. सम्मासम्बुद्धो पन ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता, सन्तं निब्बान’’न्ति सयम्भूञाणेन यथाभूतं अब्भञ्ञाय पवेदेति, तस्मा ‘‘तस्स ¶ वादो निय्यानिको’’ति सत्थु सासनमहन्ततं ओलोकेय्याति अत्थो. यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्साति, सामञ्ञं समणभावं पब्बज्जं उपगतस्स कुलपुत्तस्स यं एत्थ सासने पब्बजितभावे वा पतिरूपं युत्तरूपं सारुप्पं अस्स सिया, तम्पि अपलोकेय्य.
किं पन तन्ति आह ‘‘मित्तं इध च कल्याण’’न्तिआदि. इमस्मिं सासने कल्याणमित्तं सेवियमानं समणस्स पतिरूपन्ति योजना. एस नयो इतरेसुपि. कल्याणमित्तञ्हि निस्साय अकुसलं पजहति, कुसलं भावेति, सुद्धमत्तानं परिहरति. सिक्खा विपुलं समादानन्ति विपुलं सिक्खासमादानं, महतिया निब्बानावहाय अधिसीलादिसिक्खाय अनुट्ठानन्ति अत्थो. सुस्सूसा च गरूनन्ति गरूनं आचरियुपज्झायादीनं कल्याणमित्तानं ओवादस्स सोतुकम्यता पारिचरिया च. एतन्ति कल्याणमित्तसेवनादि.
बुद्धेसु सगारवताति सब्बञ्ञुबुद्धेसु ‘‘सम्मासम्बुद्धो भगवा’’ति गारवयोगो गरुचित्तीकारो. धम्मे अपचिति यथाभूतन्ति अरियधम्मे याथावतो ¶ अपचायनं आदरेन अभिपूजनं. सङ्घेति अरियसङ्घे. चित्तीकारोति सक्कारो सम्माननं. एतन्ति रतनत्तयगरुकरणं.
आचारगोचरे युत्तोति कायिकवाचसिकवीतिक्कमनसङ्खातं अनाचारं, पिण्डपातादीनं अत्थाय उपसङ्कमितुं अयुत्तट्ठानभूतं वेसियादिअगोचरञ्च पहाय कायिकवाचसिकअवीतिक्कमनसङ्खातेन आचारेन पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानभूतेन गोचरेन च युत्तो सम्पन्नो, सम्पन्नआचारगोचरोति अत्थो. आजीवो सोधितोति वेळुदानादिं बुद्धपटिकुट्ठं अनेसनं पहाय अनवज्जुप्पादे पच्चये सेवन्तस्स आजीवो सोधितो होति सुविसुद्धो, सोधितत्ता एव अगारय्हो विञ्ञूहि. चित्तस्स च सण्ठपनन्ति यथा चक्खादिद्वारेहि रूपादिआरम्मणेसु अभिज्झादयो नप्पवत्तन्ति, एवं दिट्ठे दिट्ठमत्तादिवसेन चित्तस्स ¶ सम्मा ठपनं. एतन्ति आचारगोचरसम्पत्ति आजीवपारिसुद्धि इन्द्रियेसु गुत्तद्वारताति एतं तयं.
चारित्तन्ति चरित्वा परिपूरेतब्बसीलं. वारित्तन्ति विरतिया अकरणेन परिपूरेतब्बसीलं. इरियापथियं पसादनियन्ति परेसं पसादावहं आकप्पसम्पत्तिनिमित्तं इरियापथनिस्सितं सम्पजञ्ञं. अधिचित्ते च आयोगोति समथविपस्सनासु अनुयोगो भावना.
आरञ्ञकानीति अरञ्ञे परियापन्नानि. पन्तानीति विवित्तानि.
सीलन्ति चतुपारिसुद्धिसीलं. हेट्ठा हि भिन्दित्वा वुत्तं, इध अभिन्दित्वा ¶ वदति. बाहुसच्चन्ति बहुस्सुतभावो. सो हि भावनानुयोगस्स बहुकारो, बोज्झङ्गकोसल्लअनुत्तरसीतिभावअधिचित्तयुत्ततादीसु सम्मा पविचयबहुलस्स समथविपस्सनानुयोगो सम्पज्जति. धम्मानं पविचयो यथाभूतन्ति रूपारूपधम्मानं अविपरीतसलक्खणतो सामञ्ञलक्खणतो च परिवीमंसा. इमिना अधिपञ्ञाधम्मविपस्सनमाह. सच्चानं अभिसमयोति दुक्खादीनं अरियसच्चानं परिञ्ञाभिसमयादिवसेन पटिवेधो.
स्वायं सच्चाभिसमयो यथा होति, तं दस्सेतुं ‘‘भावेय्या’’तिआदि वुत्तं. तत्थ भावेय्य च अनिच्चन्ति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) अविभागतो ¶ ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (विभ. २; सं. नि. ३.४९) विभागतो वा सब्बसङ्खारेसु अनिच्चसञ्ञं भावेय्य उप्पादेय्य चेव वड्ढेय्य चाति अत्थो. अनत्तसञ्ञन्ति, ‘‘सब्बे धम्मा अनत्ता’’ति पवत्तं अनत्तसञ्ञञ्च भावेय्याति योजना. एवं सेसेसुपि. असुभसञ्ञन्ति, करजकाये सब्बस्मिम्पि वा तेभूमकसङ्खारे किलेसासुचिपग्घरणतो ‘‘असुभा’’ति पवत्तसञ्ञं. दुक्खसञ्ञापरिवारा हि अयं, एतेनेव चेत्थ दुक्खसञ्ञापि गहिताति वेदितब्बं. लोकम्हि च अनभिरतिन्ति सब्बलोके तेभूमकेसु सङ्खारेसु अनाभिरतिसञ्ञं. एतेन आदीनवानुपस्सनं निब्बिदानुपस्सनञ्च वदति.
एवं पन विपस्सनाभावनं अनुयुत्तो तं उस्सुक्कापेन्तो इमे धम्मे वड्ढेय्याति दस्सेन्तो ‘‘भावेय्य च बोज्झङ्गे’’ति गाथमाह. तस्सत्थो – बोधिया सतिआदिसत्तविधधम्मसामग्गिया, बोधिस्स वा तंसमङ्गिनो पुग्गलस्स अङ्गाति बोज्झङ्गा, सतिआदयो धम्मा. ते सतिआदिके सत्तबोज्झङ्गे, छन्दआदीनि चत्तारि इद्धिपादानि, सद्धादीनि पञ्चिन्द्रियानि, सद्धादीनियेव पञ्च ¶ बलानि, सम्मादिट्ठिआदीनं वसेन अट्ठङ्गअरियमग्गञ्च. च-सद्देन सतिपट्ठानानि सम्मप्पधानानि च गहितानीति सब्बेपि सत्ततिंसप्पभेदे बोधिपक्खियधम्मे भावेय्य उप्पादेय्य चेव वड्ढेय्य च. तत्थ यदेतेसं पठममग्गक्खणे उप्पादनं, उपरिमग्गक्खणे च वड्ढनं, एतं समणस्स भिक्खुनो सारुप्पन्ति.
एवं बोधिपक्खियसत्ततिंसधम्मे भावेन्तो यथा मग्गसच्चं भावनाभिसमयवसेन अभिसमेति, एवं समुदयसच्चं पहानाभिसमयवसेन, निरोधसच्चं सच्छिकिरियाभिसमयवसेन अभिसमेतीति दस्सेन्तो ‘‘तण्हं पजहेय्या’’ति ओसानगाथमाह. तत्थ तण्हं पजहेय्याति, कामतण्हादिपभेदं सब्बं तण्हं अरियमग्गेन अनवसेसतो समुच्छिन्देय्य, मोनं वुच्चति ञाणं, तेन ¶ समन्नागतत्ता मुनि. समूलके आसवे पदालेय्याति कामरागानुसयादिसमूलके कामासवादिके सब्बेपि आसवे भिन्देय्य समुच्छिन्देय्य. विहरेय्य विप्पमुत्तोति एवं सब्बसो किलेसानं पहीनत्ता सब्बधि विमुत्तो सब्बूपधिपटिनिस्सग्गं ¶ निरोधं निब्बानं सच्छिकत्वा विहरेय्य. एतन्ति यदेतं विहरणं, एतं समणस्स समितपापस्स भिक्खुनो पतिरूपं सारुप्पन्ति अत्थो.
एवं थेरो समणसारुप्पपटिपत्तिकित्तनमुखेन सासनस्स निय्यानिकभावं तब्बिलोमतो बाहिरकसमयस्स अनिय्यानिकतञ्च विभावेसि. तं सुत्वा ते ब्राह्मणमहासाला सासने अभिप्पसन्ना सरणादीसु पतिट्ठहिंसु.
(अपर)-गोतमत्थेरगाथावण्णना निट्ठिता.
दसकनिपातवण्णना निट्ठिता.
११. एकादसनिपातो
१. संकिच्चत्थेरगाथावण्णना
एकादसनिपाते ¶ ¶ किं तवत्थो वने तातातिआदिका आयस्मतो संकिच्चत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले पटिसन्धिं गण्हि. तस्मिं कुच्छिगतेयेव माता ब्याधिता हुत्वा कालमकासि. तस्सा सुसानं नेत्वा झापियमानाय गब्भासयो न झायि. मनुस्सा सूलेहि कुच्छिं विज्झन्ता दारकस्स अक्खिकोटिं पहरिंसु. ते तं विज्झित्वा अङ्गारेहि पटिच्छादेत्वा पक्कमिंसु. कुच्छिपदेसोपि झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकसत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि.
पुनदिवसे आळाहनट्ठानं गता मनुस्सा तथानिपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता दारकं आदाय गामं पविसित्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावसिस्सति, याव सत्तमा कुलपरिवट्टा दुग्गता भविस्सन्ति. सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु. ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तत्थेरस्स सन्तिके तं पब्बाजेस्सामा’’ति वत्वा सङ्कुना छिन्नक्खिकोटिताय संकिच्चोति वदन्ता अपरभागे संकिच्चोति वोहरिंसु. सो सत्तवस्सिककाले अत्तनो गब्भगतस्सेव मातु मरणं, गब्भे च अत्तनो ¶ पवत्तिं सुत्वा संवेगजातो ‘‘पब्बजिस्सामी’’ति आह. ञातका ‘‘साधु, ताता’’ति धम्मसेनापतिस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा तिंसमत्तेहि भिक्खूहि सद्धिं अरञ्ञे विहरन्तो चे चोरहत्थतो मोचेत्वा सयम्पि ते चोरे दमेत्वा पब्बाजेत्वा अञ्ञतरस्मिं विहारे बहूहि भिक्खूहि सद्धिं विहरन्तो ¶ ते विवादपसुते दिस्वा ‘‘अञ्ञत्थ गच्छामी’’ति भिक्खू आपुच्छि. अयमेत्थ सङ्खेपो, वित्थारो पन धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.सङ्किच्चसामणेरवत्थु) ¶ आगतनयेनेव वेदितब्बो. अथ नं अञ्ञतरो उपासको उपट्ठातुकामो आसन्नट्ठाने वासं याचन्तो –
‘‘किं तवत्थो वने तात, उज्जुहानोव पावुसे;
वेरम्भा रमणीया ते, पविवेको हि झायिन’’न्ति. –
पठमं गाथमाह. तं सुत्वा थेरो –
‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे;
सञ्ञा मे अभिकिरन्ति, विवेकपटिसञ्ञुता.
‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको;
उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं.
‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;
स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा.
‘‘अच्छोदिका पुथुसिला, गोनङ्गलमिगायुता;
अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.
‘‘वसितं मे अरञ्ञेसु, कन्दरासु गुहासु च;
सेनासनेसु पन्तेसु, वाळमिगनिसेविते.
‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;
सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘नाभिनन्दामि ¶ मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं.
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति. – इमा गाथा अभासि;
तत्थ किं तवत्थो वनेति किन्ति लिङ्गविपल्लासेन वुत्तं. वने को तवत्थो, किं पयोजनन्ति अत्थो. ताताति दहरसामणेरताय नं अत्तनो पुत्तट्ठाने ठपेत्वा आलपति. उज्जुहानोव पावुसेति ¶ उज्जुहानो किर नाम एको पब्बतो, सो पन गहनसञ्छन्नो बहुसोण्डिकन्दरो, तहं तहं सन्दमानसलिलो ¶ , वस्सकाले असप्पायो, तस्मा उज्जुहानो वा पब्बतो एतरहि पावुसकाले तव किमत्थियोति अत्थो. केचि पनेत्थ ‘‘उज्जुहानो नाम एको सकुणो सीतं न सहति, वस्सकाले वनगुम्बे निलीनो अच्छती’’ति वदन्ति. तेसं मतेन उज्जुहानस्स विय सकुणस्स पावुसकाले को तव अत्थो वनेति? वेरम्भा रमणीया तेति वेरम्भवाता वायन्ता किं ते रमणीयाति योजना. केचि ‘‘वेरम्भा नाम एका पब्बतगुहा, पब्भारो’’ति च वदन्ति. तञ्च ठानं गमनागमनयुत्तं जनसम्बाधरहितं छायूदकसम्पन्नञ्च, तस्मा वेरम्भा रमणीया, वने वसितुं युत्तरूपा. कस्मा? पविवेको हि झायिनं यस्मा तादिसानं झायीनं यत्थ कत्थचि पविवेकोयेव इच्छितब्बो, तस्मा ‘‘दूरं अरञ्ञट्ठानं अगन्त्वा वेरम्भायं वस, ताता’’ति वदति. अयञ्हेत्थ अधिप्पायो – यस्मा झायीनं पविवेकक्खमे निवासफासुके सेनासने लद्धेयेव झानादयो सम्पज्जन्ति, न अलद्धे, तस्मा न एवरूपे सीतकाले यत्थ कत्थचि वने वसितुं सक्का, गुहापब्भारादीसु पन सक्काति.
एवं उपासकेन वुत्ते थेरो वनादयो एव मं रमेन्तीति दस्सेन्तो ‘‘यथा अब्भानी’’तिआदिमाह. तस्सत्थो – यथा पावुसे काले अब्भानि वलाहकानि वेरम्भवातो नुदति खिपति नीहरति, एवमेव मे चित्तं विवेकपटिसञ्ञुता सञ्ञा अभिकिरन्ति विवेकट्ठानंयेव आकड्ढन्ति.
किञ्च ¶ ? अपण्डरो काळवण्णो, अण्डसम्भवो अण्डजो काको, सीवथिकाय सुसानट्ठाने, निकेतचारिको तमेव निवासनट्ठानं कत्वा विचरणको उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितन्ति, कायस्मिं विरागूपसंहितं कायगतासतिकम्मट्ठानं मय्हं उप्पादयतियेव. एकदिवसं किर थेरो काकेन खज्जमानं मनुस्सकुणपं पस्सित्वा असुभसञ्ञं पटिलभि, तं सन्धाय एवमाह. तेन काये सब्बसो छन्दरागस्स नत्थिताय वनेयेव वसितुकामोम्हीति दस्सेति. यञ्चाति च-सद्दो समुच्चयत्थो, तेन अञ्ञम्पि मम अरञ्ञवासकारणं सुणाहीति दस्सेति. यं पब्बजितं मेत्ताविहारिताय अलोभनियपरिक्खारताय च रक्खितब्बस्स अभावतो अञ्ञे सेवकादयो न रक्खन्ति. यो च पब्बजितो अञ्ञे केनचि किञ्चनपलिबोधभूते न रक्खति तादिसानंयेव अभावतो. स वे भिक्खु सुखं सेतीति, सो भिक्खु समुच्छिन्नकिलेसकामताय सब्बसो वत्थुकामेसु अनपेक्खवा अपेक्खारहितो यत्थ कत्थचि ¶ सुखं सेति. तस्स अनुसङ्कितपरिसङ्किताभावतो अरञ्ञम्हि गामम्हि सदिसमेवाति अत्थो.
इदानि ¶ पब्बतवनादीनं रमणीयतं वसितपुब्बतञ्च दस्सेतुं ‘‘अच्छोदिका’’तिआदि वुत्तं. तत्थ वसितं मेति, वुट्ठपुब्बं मया. वाळमिगनिसेवितेति, सीहब्यग्घादीहि वाळमिगेहि उपसेविते वने.
सङ्कप्पं नाभिजानामीति, इमे ये केचि पाणिनो सत्ता उसुसत्तिआदीहि पहरणेहि हञ्ञन्तु मारियन्तु मुट्ठिप्पहारादीहि वज्झन्तु बाधीयन्तु, अञ्ञेन वा येन केनचि आकारेन दुक्खं पप्पोन्तु पापुणन्तूति; एवं दोससंहितं पटिघसंयुत्तं ततो एव अनरियं ब्यापादविहिंसादिप्पभेदं पापसङ्कप्पं उप्पादितं नाभिजानामि, मिच्छावितक्को न उप्पन्नपुब्बोति मेत्ताविहारितं दस्सेति.
इदानि ‘‘परिचिण्णो’’तिआदिना अत्तनो कतकिच्चतं दस्सेति. तत्थ परिचिण्णोति उपासितो ओवादानुसासनीकरणवसेन. ओहितोति ओरोहितो. गरुको भारोति गरुतरो खन्धभारो.
नाभिनन्दामि ¶ मरणन्ति ‘‘कथं नु खो मे मरणं सिया’’ति मरणं न इच्छामि. नाभिनन्दामि जीवितन्ति ‘‘कथं नु खो अहं चिरं जीवेय्य’’न्ति जीवितम्पि न इच्छामि. एतेन मरणे जीविते च समानचित्ततं दस्सेति. कालञ्च पटिकङ्खामीति परिनिब्बानकालंव आगमेमि. निब्बिसन्ति निब्बिसन्तो, भतिया कम्मं करोन्तो. भतको यथाति यथा भतको परस्स कम्मं करोन्तो कम्मसिद्धिं अनभिनन्दन्तोपि कम्मं करोन्तोव दिवसक्खयं उदिक्खति, एवं अहम्पि जीवितं अनभिनन्दन्तोपि अत्तभावस्स यापनेन मरणं अनभिनन्दन्तोपि परियोसानकालं पटिकङ्खामीति. सेसं वुत्तनयमेव.
संकिच्चत्थेरगाथावण्णना निट्ठिता.
एकादसनिपातवण्णना निट्ठिता.
१२. द्वादसकनिपातो
१. सीलवत्थेरगाथावण्णना
द्वादसकनिपाते ¶ ¶ सीलमेवातिआदिका आयस्मतो सीलवत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुत्तो हुत्वा निब्बत्ति, सीलवातिस्स नामं अहोसि. तं वयप्पत्तं राजा अजातसत्तु मारेतुकामो चण्डं मत्तहत्थिं आरोपेत्वा नानाविधेहि उपायेहि उपक्कमन्तोपि मारेतुं नासक्खि पच्छिमभविकस्स अरहत्तं अप्पत्वा अन्तरा जीवितन्तरायाभावतो. तस्स पवत्तिं ¶ दिस्वा भगवा महामोग्गल्लानत्थेरं आणापेसि – ‘‘सीलवकुमारं आनेही’’ति. थेरो इद्धिबलेन सद्धिं हत्थिना तं आनेसि. कुमारो हत्थितो ओरुय्ह भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. भगवा तस्स अज्झासयानुरूपं धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा कोसलरट्ठे वसति. अथ नं अजातसत्तु ‘‘मारेथा’’ति पुरिसे आणापेसि. ते थेरस्स सन्तिकं गन्त्वा ठिता थेरेन कथितं धम्मकथं सुत्वा सञ्जातसंवेगा पसन्नचित्ता हुत्वा पब्बजिंसु. थेरो तेसं –
‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितं.
सीलञ्हि सब्बसम्पत्तिं, उपनामेति सेवितं.
‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे;
पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं.
‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति;
दुस्सीलो पन मित्तेहि, धंसते पापमाचरं.
‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो;
वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा.
‘‘आदि ¶ ¶ सीलं पतिट्ठा च, कल्याणानञ्च मातुकं;
पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये.
‘‘वेला च संवरं सीलं, चित्तस्स अभिहासनं;
तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये.
‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं;
सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं.
‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो;
सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं.
‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं;
सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं.
‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो;
सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो.
‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो;
सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो.
‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;
मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति. –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ सीलमेविध सिक्खेथ, अस्मिं लोकेति इधाति, निपातमत्तं, इमस्मिं सत्तलोके अत्थकामो कुलपुत्तो चारित्तवारित्तादिभेदं आदितो सीलमेव सिक्खेय्य, सिक्खन्तो च नं सुसिक्खितं अखण्डादिभावापादनेन सुट्ठु सिक्खितं सुपरिसुद्धं परिपुण्णञ्च कत्वा सिक्खेय्य. अस्मिं ¶ लोकेति वा इमस्मिं सङ्खारलोके सिक्खितब्बधम्मेसु सीलं आदितो सिक्खेय्य. दिट्ठिसम्पत्तियापि सीलस्स पतिट्ठाभावतो आह ‘‘सीलं ही’’तिआदि. तत्थ हीति कारणवचनं. यस्मा सीलं सेवितं परिचितं रक्खितं ¶ मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति एतं सब्बसम्पत्तिं तंसमङ्गिनो सत्तस्स उपनामेति आवहति.
सीलं सब्बसम्पत्तिं उपनामेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सीलं रक्खेय्या’’तिआदिमाह. तत्थ रक्खेय्याति गोपेय्य. पाणातिपातादितो हि विरमन्तो वत्तपटिवत्तञ्च पूरेन्तो पटिपक्खाभिभवनतो तं रक्खति नाम. मेधावीति पञ्ञवा, इदं तस्स रक्खनुपायदस्सनं ञाणबलेन हिस्स समादानं अविकोपनञ्च होति. पत्थयानोति इच्छन्तो. तयो सुखेति ¶ तीणि सुखानि. सुखनिमित्तं वा ‘‘सुख’’न्ति अधिप्पेतं. पसंसन्ति कित्तिं, विञ्ञूहि वा पसंसनं. वित्तिलाभन्ति तुट्ठिलाभं. ‘‘वित्तलाभ’’न्ति च पठन्ति, धनलाभन्ति अत्थो. सीलवा हि अप्पमत्तताय महन्तं भोगक्खन्धं अधिगच्छति. पेच्चाति कालङ्कत्वा. सग्गे पमोदनन्ति देवलोके इट्ठेहि कामगुणेहि, मोदनञ्च पत्थयमानोति सम्बन्धो. इधलोके पसंसं वित्तिलाभं परलोके दिब्बसम्पत्तिया मोदनञ्च इच्छन्तो सीलं रक्खेय्याति योजना.
सञ्ञमेनाति कायादीनं संयमेन. संयतो हि कायदुच्चरितादीहि कञ्चि अविहेठेन्तो अभयदानं ददन्तो पियमनापताय मित्तानि गन्थति. धंसतेति अपेति. पापमाचरन्ति पाणातिपातादिपापकम्मं करोन्तो. दुस्सीलञ्हि पुग्गलं अत्थकामा सत्ता न भजन्ति, अञ्ञदत्थु परिवज्जेन्ति.
अवण्णन्ति अगुणं, सम्मुखा गरहं वा. अकित्तिन्ति, अयसं असिलोकं. वण्णन्ति गुणं. कित्तिन्ति सिलोकं पत्थटयसतं. पसंसन्ति सम्मुखा थोमनं.
आदीति मूलं. सीलञ्हि कुसलानं धम्मानं आदि. यथाह – ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्ध’’न्ति (सं. नि. ५.३६९). पतिट्ठाति अधिट्ठानं. सीलञ्हि सब्बेसं उत्तरिमनुस्सधम्मानं पतिट्ठा. तेनाह – ‘‘सीले पतिट्ठाया’’तिआदि (सं. नि. १.२३; १९२; पेटको. २२; मि. प. २.१.९). कल्याणानञ्च मातुकन्ति समथविपस्सनादीनं कल्याणधम्मानं मातुभूतं ¶ , जनकन्ति, अत्थो. पमुखं सब्बधम्मानन्ति, सब्बेसं पामोज्जादीनं अनवज्जधम्मानं पमुखं मुखभूतं, पवत्तिद्वारन्ति अत्थो. तस्माति आदिभावादितो. विसोधयेति अक्खण्डादिभावेन सम्पादेय्य.
वेलाति दुच्चरितेहि अनतिक्कमनीयट्ठेन वेला, सीमाति अत्थो ¶ . वेलायति वा दुस्सिल्यं चलयति विद्धंसेतीति वेला. संवरं सीलं कायदुच्चरितादीनं उप्पत्तिद्वारस्स पिदहनतो. अभिहासनन्ति तोसनं अविप्पटिसारहेतुताय चित्तस्साभिप्पमोदनतो. तित्थञ्च सब्बबुद्धानन्ति सावकबुद्धा, पच्चेकबुद्धा, सम्मासम्बुद्धाति सब्बेसं बुद्धानं किलेसमलप्पवाहने निब्बानमहासमुद्दावगाहणे च तित्थभूतञ्च.
सीलं बलं अप्पटिमन्ति मारसेनप्पमद्दने असदिसं बलं सेनाथामो च. आवुधमुत्तमन्ति संकिलेसधम्मानं ¶ छेदने उत्तमं पहरणं. गुणसरीरोपसोभनट्ठेन आभरणं. सेट्ठन्ति सब्बकालं उत्तमं दब्बञ्च. सपाणपरित्तानतो कवचमब्भुतं. ‘‘अब्भिद’’न्ति च पठन्ति, अभेज्जन्ति अत्थो.
अपायमहोघातिक्कमने संसारमहोघातिक्कमने च किलेसेहि असंसीदनट्ठेन सेतु. महेसक्खोति महब्बलो. गन्धो अनुत्तरोति पटिवातं सब्बदिसासु वायनतो अनुत्तरो गन्धो सब्बजनमनोहरत्ता. तेनाह ‘‘येन वाति दिसोदिस’’न्ति येन सीलगन्धेन तंसमङ्गी दिसोदिसं सब्बा दिसा वायति. ‘‘दिसोदिसा’’तिपि पाळि, दस दिसाति अत्थो.
सम्बलमेवग्गन्ति सम्बलं नाम पुटभत्तं. यथा पुटभत्तं गहेत्वा मग्गं गच्छन्तो पुरिसो अन्तरामग्गे जिघच्छादुक्खेन न किलमति, एवं सीलसम्पन्नोपि सुद्धं सीलसम्बलं गहेत्वा संसारकन्तारं पटिपन्नो गतगतट्ठाने न किलमतीति सीलं अग्गं सम्बलं नाम. तथा सीलं पाथेय्यमुत्तमं चोरादीहि असाधारणत्ता तत्थ तत्थ इच्छितब्बसम्पत्तिनिप्फादनतो च. अतिक्कामेन्तो तं तं ठानं यथिच्छितट्ठानं वा वाहेति सम्पापेतीति अतिवाहो, यानं. केनचि अनुपद्दुतं हुत्वा इच्छितट्ठानप्पत्तिहेतुताय ¶ सीलं सेट्ठं अतिवाहो. येनाति येन अतिवाहेन याति दिसोदिसन्ति अगतिं गतिञ्चापि तं तं दिसं सुखेनेव गच्छति.
इधेव निन्दं लभतीति इधलोकेपि दुम्मनो रागादीहि दूसितचित्तो ‘‘दुस्सीलो पापधम्मो’’ति निन्दं गरहं लभति. पेच्च परलोकेपि अपाये ‘‘पुरिसत्तकलि अवजाता’’तिआदिना यमपुरिसादीहि च निन्दं लभति. न केवलं निन्दमेव लभति, अथ खो सब्बत्थ दुम्मनो बालो इधलोके दुच्चरितचरणेन दूसितचित्तो परलोके कम्मकारणादिवसेन दुक्खुप्पत्तियाति सब्बत्थ बालो दुम्मनो होति. कथं? सीलेसु असमाहितो सम्मा सीलेसु न ठपितचित्तो अप्पतिट्ठितचित्तो.
इधेव कित्तिं लभतीति इधलोकेपि सुमनो ‘‘सप्पुरिसो सीलवा कल्याणधम्मो’’ति कित्तिं लभति. पेच्च परलोकेपि सग्गे ‘‘अयं सप्पुरिसो सीलवा कल्याणधम्मो. तथा हि देवानं सहब्यतं उपपन्नो’’तिआदिना कित्तिं लभति. न केवलं कित्तिमेव लभति, अथ खो ¶ धीरो धितिसम्पन्नो सीलेसु सुट्ठु समाहितो अप्पितचित्तो सुपतिट्ठितचित्तो सब्बत्थ इधलोके सुचरितचरणेन, परलोके सम्पत्तिपटिलाभेन सुमनो सोमनस्सप्पत्तो होति. सीलमेव इध अग्गन्ति दुविधं सीलं लोकियं लोकुत्तरन्ति. तत्थ लोकियं ताव कामलोके खत्तियमहासालादीसु, देवलोके ब्रह्मलोके च उपपत्तिविसेसं आवहति, लाभीभावादिकस्स च कारणं ¶ होति. लोकुत्तरं पन सकलम्पि वट्टदुक्खं अतिक्कामेतीति सीलं अग्गमेव. तथा हि वुत्तं –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);
आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (म. नि. १.६५), ‘‘सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५), ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (अ. नि. ८.३५; दी. नि. ३.३३७) च.
लोकुत्तरसीलस्स ¶ पन सब्बसो पहीनपटिपक्खस्स सत्तमभवतो पट्ठाय संसारदुक्खं विनिवत्तेन्तस्स अग्गभावे वत्तब्बमेव नत्थि. पञ्ञवा पन उत्तमोति ‘‘पञ्ञवा पन पुग्गलो उत्तमो परमो सेट्ठोयेवा’’ति पुग्गलाधिट्ठानेन पञ्ञाय एव सेट्ठभावं वदति. इदानि सीलपञ्ञानं सेट्ठभावं किच्चतो दस्सेन्तो ‘‘सीलपञ्ञाणतो जय’’न्ति आह. जयन्ति च लिङ्गविपल्लासो दट्ठब्बो, अहूति वा वचनसेसो. तत्थ पजाननट्ठेन पञ्ञाणं, सीलतो पञ्ञाणतो च पटिपक्खजयो. न हि सीलेन विना पञ्ञा सम्भवति, पञ्ञाय च विना सीलं किच्चकरं, अञ्ञमञ्ञोपकारकञ्चेतं. वुत्तञ्हि ‘‘सीलपरिधोता पञ्ञा, पञ्ञापरिधोतं सील’’न्ति (दी. नि. १.३१७) मनुस्सेसु च देवेसूति इदं नेसं ठानविसेसदस्सनं. तत्थ हि तानि सविसेसानि वत्तन्ति, समाधि पनेत्थ सीलपक्खिको पञ्ञाय अधिट्ठानभावतो, पञ्ञापक्खिको वा भावेतब्बतो सीलाधिट्ठानतो च.
एवं थेरो तेसं भिक्खूनं सीलमुखेन धम्मं देसेन्तो अत्तनो सुविसुद्धसीलादिगुणतादीपनेन अञ्ञं ब्याकासि.
सीलवत्थेरगाथावण्णना निट्ठिता.
२. सुनीतत्थेरगाथावण्णना
नीचे ¶ कुलम्हीतिआदिका आयस्मतो सुनीतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा देवमनुस्सेसु संसरन्तो बुद्धस्स सुञ्ञकाले कुलगेहे निब्बत्तित्वा वयप्पत्तो बालजनेहि सद्धिं कीळापसुतो हुत्वा विचरन्तो एकं पच्चेकबुद्धं गामे पिण्डाय चरन्तं दिस्वा, ‘‘किं तुय्हं सब्बसो वणितसरीरस्स विय सकलं कायं पटिच्छादेत्वा भिक्खाचरणेन, ननु नाम कसिवाणिज्जादीहि जीविका कप्पेतब्बा? तानि चे कातुं न सक्कोसि, घरे घरे मुत्तकरीसादीनि नीहरन्तो पच्छा वत्थुसोधनेन जीवाही’’ति अक्कोसि. सो तेन कम्मेन निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सलोकेपि बहूनि जातिसतानि ¶ पुप्फछड्डककुले निब्बत्तित्वा तथा जीविकं कप्पेसि. इमस्मिञ्च बुद्धुप्पादे पुप्फछड्डककुले एव निब्बत्तो उक्कारसोधनकम्मेन जीविकं कप्पेति घासच्छादनमत्तम्पि अलभन्तो.
अथ भगवा पच्छिमयामे बुद्धाचिण्णं महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सुनीतस्स हदयब्भन्तरे घटे पदीपं विय पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा विभाताय रत्तिया पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पविट्ठो. यस्सं वीथियं सुनीतो उक्कारसोधनकम्मं करोति, तं वीथिं पटिपज्जि. सुनीतोपि तत्थ तत्थ विघासुच्चारसङ्कारादिकं रासिं कत्वा पिटकेसु पक्खिपित्वा काजेनादाय परिहरन्तो भिक्खुसङ्घपरिवुतं सत्थारं आगच्छन्तं दिस्वा सारज्जमानो सम्भमाकुलहदयो गमनमग्गं निलीयनोकासञ्च अलभन्तो काजं भित्तिपस्से ठपेत्वा एकेन पस्सेन अनुपविसन्तो विय भित्तिं अल्लीनो पञ्जलिको अट्ठासि. ‘‘भित्तिछिद्देन अपक्कमितुकामो अहोसी’’तिपि वदन्ति.
सत्था तस्स समीपं पत्वा ‘‘अयं अत्तनो कुसलमूलसञ्चोदितं उपगतं मं सारज्जमानो जातिया कम्मस्स च निहीनताय सम्मुखीभावम्पि लज्जति, हन्दस्स वेसारज्जं उप्पादेस्सामी’’ति करवीकरुतमञ्जुना सकलनगरनिन्नादवर-गम्भीरेन ब्रह्मस्सरेन ‘‘सुनीता’’ति आलपित्वा ‘‘किं इमाय दुक्खजीविकाय पब्बजितुं सक्खिस्सती’’ति आह. सुनीतो तेन सत्थु वचनेन अमतेन विय अभिसित्तो उळारं पीतिसोमनस्सं पटिसंवेदेन्तो ‘‘भगवा, सचे मादिसापि इध पब्बज्जं लभन्ति, कस्माहं न पब्बजिस्सामि, पब्बाजेथ मं भगवा’’ति आह ¶ . सत्था ‘‘एहि, भिक्खू’’ति आह. सो तावदेव एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा इद्धिमयपत्तचीवरधरो वस्ससट्ठिकत्थेरो विय हुत्वा सत्थु सन्तिके अट्ठासि. भगवा तं विहारं नेत्वा कम्मट्ठानं आचिक्खि. सो पठमं अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तं सक्कादयो देवा ब्रह्मानो च उपसङ्कमित्वा नमस्सिंसु. तेन वुत्तं –
‘‘ता ¶ ¶ देवता सत्तसता उळारा, ब्रह्मा च इन्दो उपसङ्कमित्वा;
आजानीयं जातिजराभिभूतं, सुनीतं नमस्सन्ति पसन्नचित्ता’’तिआदि.
भगवा तंयेव देवसङ्घपुरक्खतं दिस्वा सितं कत्वा पसंसन्तो ‘‘तपेन ब्रह्मचरियेना’’ति गाथाय धम्मं देसेसि. अथ नं सम्बहुला भिक्खू सीहनादं नदापेतुकामा, ‘‘आवुसो सुनीत, कस्मा कुला त्वं पब्बजितो, कथं वा पब्बजितो, कथञ्च सच्चानि पटिविज्झी’’ति पुच्छिंसु. सो तं सब्बं पकासेन्तो –
‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो;
हीनकम्मं ममं आसि, अहोसिं पुप्फछड्डको.
‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो;
नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं.
‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं;
पविसन्तं महावीरं, मगधानं पुरुत्तमं.
‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं;
ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा;
पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं.
‘‘ततो ¶ कारुणिको सत्था, सब्बलोकानुकम्पको;
‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा.
६२६. ‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो.
अकासिं सत्थु वचनं, यथा मं ओवदी जिनो.
‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं;
रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं;
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.
‘‘ततो ¶ रत्याविवसाने, सूरियुग्गमनं पति; (जा. १.११.७९);
इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.
‘‘ततो ¶ दिस्वान मं सत्था, देवसङ्घपुरक्खतं;
सितं पातुकरित्वान, इममत्थं अभासथ.
‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च;
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’न्ति. –
इमाहि गाथाहि सीहनादं नदि.
तत्थ नीचेति लामके सब्बनिहीने. उच्चनीचभावो हि नाम सत्तानं उपादायुपादाय, अयं पन सब्बनिहीने पुक्कुसकुले उप्पन्नतं दस्सेन्तो ‘‘नीचे कुलम्हि जातो’’ति आह. तेन वुत्तं – ‘‘नीचेति लामके सब्बनिहीने’’ति. दलिद्दोति दुग्गतो, दलिद्दापि केचि कदाचि घासच्छादनस्स लाभिनो, अकसिरवुत्तिनो होन्ति, अहं पन सब्बकालं कसिरवुत्तिताय हीनो उद्धनं उपट्ठपितउक्खलिको दस्सनयुत्तं थेवकम्पि अपस्सिं येवाति दस्सेन्तो ‘‘अप्पभोजनो’’ति आह. नीचकुलिका दलिद्दापि केचि अनीचकम्माजीवा होन्ति, मय्हं पन न तथाति दस्सेन्तो आह ‘‘हीनकम्मं ममं आसी’’ति. कीदिसन्ति चे? अहोसिं पुप्फछड्डको, हत्थविकलस्स हत्थवाति विय उपचारवसेनायं इमस्स समञ्ञा अहोसि यदिदं ‘‘पुप्फछड्डको’’ति. मिलातपुप्फसन्थरवण्णताय वा उक्कारभूमिया एवं वुत्तो.
जिगुच्छितोति जातिया चेव कम्मुना च हीळितो. मनुस्सानन्ति मनुस्सेहि. परिभूतोति अवञ्ञातो. वम्भितोति खुंसितो. नीचं मनं करित्वानाति अञ्ञे मनुस्से सिनेरुं विय उक्खिपित्वा तेसं पादपंसुतोपि अत्तानं निहीनं कत्वा पवत्तिया नीचं निहीनं मनं कत्वा. वन्दिस्सं ¶ बहुकं जनन्ति पुथुमहाजनं दिट्ठदिट्ठकाले वन्दिं सिरसि अञ्जलिं करोन्तो पणामिं.
अथाति अधिकारन्तरदीपने निपातो. अद्दसासिन्ति अद्दक्खिं. मगधानन्ति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिया ‘‘मगधान’’न्ति वुत्तो, मगधजनपदस्साति अत्थो. पुरुत्तमन्ति उत्तमं नगरं.
ब्याभङ्गिन्ति काजं. पब्बज्जं अहमायाचिन्ति, ‘‘सुनीत, पब्बजितुं सक्खिस्ससी’’ति सत्थारा ओकासे कते अहं पब्बज्जं अयाचिं. आसूपसम्पदाति ‘‘एहि, भिक्खू’’ति सत्थु वचनमत्तेन आसि उपसम्पदा. यथा मं ओवदीति ‘‘एवं समथपुब्बङ्गमं विपस्सनं भावेही’’ति यथा मं ओवदि, तथा सत्थुनो वचनं अकासिं पटिपज्जिं. रत्तियातिआदि तस्सा पटिपत्तिया रसदस्सनं. तत्थ पुब्बेनिवासञाणं ¶ अनागतंसञाणञ्च बहुकिच्चन्ति ‘‘पठमं यामं ¶ मज्झिमं याम’’न्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. न तथा आसवक्खयञाणं एकाभिसमयवसेन पवत्तनतोति ‘‘पच्छिमे यामे’’ति भुम्मवसेन वुत्तन्ति दट्ठब्बं. इन्दोति सक्को देवराजा. ब्रह्माति महाब्रह्मा. इन्दब्रह्मग्गहणेन अञ्ञेसं कामदेवानं ब्रह्मूनञ्च आगमनं वुत्तमेवाति दट्ठब्बं. उक्कट्ठनिद्देसो हेस यथा ‘‘राजा आगतो’’ति. नमस्सिंसूति कायेन वाचाय च नमक्कारं अकंसु.
तत्थ कायेन कतं नमक्कारं दस्सेन्तो ‘‘पञ्जली’’ति वत्वा वाचाय कतं दस्सेतुं ‘‘नमो ते’’तिआदि वुत्तं. देवसङ्घपुरक्खतन्ति देवग्गहणेन उपपत्तिदेवभावतो ब्रह्मानोपि गहिता. सितं पातुकरित्वानाति अत्तनो ओवादस्स महप्फलतं देवब्रह्मूनञ्च गुणसम्पत्तिं निस्साय सत्था सितं पात्वाकासि. पातुकरोन्तो च न अञ्ञे विय दन्ते विदंसेति, मुखाधानं पन थोकं विवरति, तत्तकेन च अभिभूतदिब्बफलिकमुत्तरस्मियो अवहसिततारकाससिमरीचियो सुसुक्कदाठसम्भवा घनरस्मियो निक्खमित्वा तिक्खत्तुं सत्थु मुखं पदक्खिणं करोन्ति, तं दिस्वा पच्छतो गच्छन्तापि सत्था सितं पात्वाकासीति सञ्जानन्ति.
तपेनाति ¶ इन्द्रियसंवरेन, ‘‘धुतधम्मसमादानेना’’ति केचि. संयमेनाति सीलेन. दमेनाति पञ्ञाय. ब्रह्मचरियेनाति अवसिट्ठसेट्ठचरियाय. एतेनाति यथावुत्तेन तपादिना. ब्राह्मणो होति बाहितपापभावतो. एतन्ति तपादि यथावुत्तं. ब्राह्मणमुत्तमन्ति उत्तमं ब्राह्मणं, ब्राह्मणेसु वा उत्तमं सब्बसेट्ठं, अहूति वचनसेसो. ब्राह्मणन्ति वा ब्रह्मञ्ञमाह, एवं उत्तमं ब्रह्मञ्ञं, न जच्चादीति अधिप्पायो. न हि जातिकुलपदेसगोत्तसम्पत्तिआदयो अरियभावस्स कारणं, अधिसीलसिक्खादयो एव पन कारणं. तेनाह –
‘‘यथा सङ्कारठानस्मिं, उज्झितस्मिं महापथे;
पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.
‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;
अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति. (ध. प. ५८-५९);
एवं थेरो तेहि भिक्खूहि पुच्छितमत्थं इमाहि गाथाहि विस्सज्जेन्तो सीहनादं नदीति.
सुनीतत्थेरगाथावण्णना निट्ठिता.
द्वादसकनिपातवण्णना निट्ठिता.
१३. तेरसनिपातो
१. सोणकोळिविसत्थेरगाथावण्णना
तेरसनिपाते ¶ ¶ ¶ याहु रट्ठेतिआदिका आयस्मतो सोणस्स कोळिविसस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनि. अयं किर अनोमदस्सिस्स भगवतो काले महाविभवो सेट्ठि हुत्वा उपासकेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सत्थु चङ्कमनट्ठाने सुधाय परिकम्मं कारेत्वा नानावण्णेहि पुप्फेहि सन्थरित्वा उपरि नानाविरागवत्थेहि वितानं बन्धापेसि, तथा सत्थु भिक्खुसङ्घस्स च दीघसालं कारेत्वा निय्यादेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सेट्ठिकुले निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि. सो वयप्पत्तो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं आरद्धवीरियानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेन्तो सत्ताहं महादानं पवत्तेत्वा पणिधानमकासि. सत्थापि तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकरित्वा पक्कामि.
सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो परिनिब्बुते कस्सपदसबले अनुप्पन्ने अम्हाकं भगवति बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गङ्गातीरे पण्णसालं करित्वा एकं पच्चेकबुद्धं तेमासं चतूहि पच्चयेहि सक्कच्चं उपट्ठहि. पच्चेकबुद्धो वुट्ठवस्सो परिपुण्णपरिक्खारो गन्धमादनमेव गतो. सोपि कुलपुत्तो यावजीवं तत्थ पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले चम्पानगरे उसभसेट्ठिस्स गेहे पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणतो पट्ठाय सेट्ठिस्स महाभोगक्खन्धो अभिवड्ढि. तस्स जातदिवसे सकलनगरे महासक्कारसम्पन्नो अहोसि, तस्स पुब्बे पच्चेकबुद्धस्स सतसहस्सग्घनिकरत्तकम्बलपरिच्चागेन सुवण्णवण्णो सुखुमालतरो च अत्तभावो अहोसि, तेनस्स सोणोति नामं अकंसु. महता परिवारेन वड्ढति ¶ , तस्स हत्थपादतलानि बन्धुजीवकपुप्फवण्णानि अहेसुं, सतविहतकप्पासस्स विय सम्फस्सो पादतलेसु मणिकुण्डलावट्टवण्णानि लोमानि ¶ जायिंसु. वयप्पत्तस्स तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेत्वा नाटकानि उपट्ठापेसुं. सो तत्थ महतिं सम्पत्तिं अनुभवन्तो देवकुमारो विय पटिवसति.
अथ ¶ अम्हाकं सत्थरि सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय विहरन्ते बिम्बिसाररञ्ञा पक्कोसापितो असीतिया गामिकसहस्सेहि सद्धिं राजगहं आगतो, सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा सासने पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा, जनसंसग्गपरिहरणत्थं सीतवने वसन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वा समणधम्मं कातुं वट्टती’’ति ठानचङ्कममेव अधिट्ठाय, पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठहितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं असक्कोन्तो, ‘‘एवं वायमन्तोपि अहं मग्गं वा फलं वा निब्बत्तेतुं न सक्कोमि, किं मे पब्बज्जाय, हीनायावत्तित्वा भोगे च भुञ्जिस्सामि, पुञ्ञानि च करिस्सामी’’ति चिन्तेसि. सत्था तस्स चित्ताचारं ञत्वा तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. सोणत्थेरोपि सत्थु सम्मुखा ओवादं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.५.२५-५३) –
‘‘अनोमदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;
सुधाय लेपनं कत्वा, चङ्कमं कारयिं अहं.
‘‘नानावण्णेहि पुप्फेहि, चङ्कमं सन्थरिं अहं;
आकासे वितानं कत्वा, भोजयिं बुद्धमुत्तमं.
‘‘अञ्जलिं पग्गहेत्वान, अभिवादेत्वान सुब्बतं;
दीघसालं भगवतो, निय्यादेसिमहं तदा.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
पटिग्गहेसि भगवा, अनुकम्पाय चक्खुमा.
‘‘पटिग्गहेत्वान ¶ सम्बुद्धो, दक्खिणेय्यो सदेवके;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘यो सो हट्ठेन चित्तेन, दीघसालं अदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘इमस्स ¶ मच्चुकालम्हि, पुञ्ञकम्मसमङ्गिनो;
सहस्सयुत्तस्सरथो, उपट्ठिस्सति तावदे.
‘‘तेन यानेनयं पोसो, देवलोकं गमिस्सति;
अनुमोदिस्सरे देवा, सम्पत्ते कुलसम्भवे.
‘‘महारहं ब्यम्हं सेट्ठं, रतनमत्तिकलेपनं;
कूटागारवरूपेतं, ब्यम्हं अज्झावसिस्सति.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
पञ्चवीसति कप्पानि, देवराजा भविस्सति.
‘‘सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
यसोधरसनामा ते, सब्बेपि एकनामका.
‘‘द्वे सम्पत्ती अनुभोत्वा, वड्ढेत्वा पुञ्ञसञ्चयं;
अट्ठवीसतिकप्पम्हि, चक्कवत्ती भविस्सति.
‘‘तत्रापि ब्यम्हं पवरं, विस्सकम्मेन मापितं;
दससद्दाविवित्तं तं, पुरमज्झावसिस्सति.
‘‘अपरिमेय्ये इतो कप्पे, भूमिपालो महिद्धिको;
ओक्काको नाम नामेन, राजा रट्ठे भविस्सति.
‘‘सोळसित्थिसहस्सानं, सब्बासं पवरा च सा;
अभिजाता खत्तियानी, नव पुत्ते जनेस्सति.
‘‘नव पुत्ते जनेत्वान, खत्तियानी मरिस्सति;
तरुणी च पिया कञ्ञा, महेसित्तं करिस्सति.
‘‘ओक्काकं तोसयित्वान, वरं कञ्ञा लभिस्सति;
वरं लद्धान सा कञ्ञा, पुत्ते पब्बाजयिस्सति.
‘‘पब्बाजिता ¶ च ते सब्बे, गमिस्सन्ति नगुत्तमं;
जातिभेदभया सब्बे, भगिनीहि वसिस्सरे.
‘‘एका च कञ्ञा ब्याधीहि, भविस्सति परिक्खता;
मा नो जाति पभिज्जीति, निखणिस्सन्ति खत्तिया.
‘‘खत्तियो नीहरित्वान, ताय सद्धिं वसिस्सति;
भविस्सति तदा भेदो, ओक्काककुलसम्भवो.
‘‘तेसं पजा भविस्सन्ति, कोळिया नाम जातिया;
तत्थ मानुसकं भोगं, अनुभोस्सतिनप्पकं.
‘‘तम्हा काया चवित्वान, देवलोकं गमिस्सति;
तत्रापि पवरं ब्यम्हं, लभिस्सति मनोरमं.
‘‘देवलोका ¶ चवित्वान, सुक्कमूलेन चोदितो;
आगन्त्वान मनुस्सत्तं, सोणो नाम भविस्सति.
‘‘आरद्धवीरियो पहितत्तो, पदहं सत्थु सासने;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘अनन्तदस्सी भगवा, गोतमो सक्यपुङ्गवो;
विसेसञ्ञू महावीरो, अग्गट्ठाने ठपेस्सति.
‘‘वुट्ठम्हि देवे चतुरङ्गुलम्हि, तिणे अनिलेरितअङ्गणम्हि;
ठत्वान योगस्स पयुत्ततादिनो, ततोत्तरिं पारमता न विज्जति.
‘‘उत्तमे दमथे दन्तो, चित्तं मे सुपणीहितं;
भारो मे ओहितो सब्बो, निब्बुतोम्हि अनासवो.
‘‘अङ्गीरसो महानागो, अभिजातोव केसरी;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन अञ्ञाब्याकरणवसेन च –
‘‘याहु रट्ठे समुक्कट्ठो, रञ्ञो अङ्गस्स पद्धगू;
स्वाज्ज धम्मेसु उक्कट्ठो, सोणो दुक्खस्स पारगू.
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.
‘‘उन्नळस्स पमत्तस्स, बाहिरासस्स भिक्खुनो;
सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छति.
‘‘यञ्हि किच्चं अपविद्धं, अकिच्चं पन करीयति;
उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.
‘‘येसञ्च सुसमारद्धा, निच्चं कायगता सति;
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.
‘‘उजुमग्गम्हि ¶ ¶ अक्खाते, गच्छथ मा निवत्तथ;
अत्तना चोदयत्तानं, निब्बानमभिहारये.
‘‘अच्चारद्धम्हि ¶ वीरियम्हि, सत्था लोके अनुत्तरो;
वीणोपमं करित्वा मे, धम्मं देसेति चक्खुमा;
तस्साहं वचनं सुत्वा, विहासिं सासने रतो.
‘‘समथं पटिपादेसिं, उत्तमत्थस्स पत्तिया;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘नेक्खम्मे अधिमुत्तस्स, पविवेकञ्च चेतसो;
अब्याबज्झाधिमुत्तस्स, उपादानक्खयस्स च.
‘‘तण्हक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो;
दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पतिचयो नत्थि, करणीयं न विज्जति.
‘‘सेलो ¶ यथा एकघनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;
ठितं चित्तं विसञ्ञुत्तं, वयञ्चस्सानुपस्सती’’ति. – इमा गाथा अभासि;
तत्थ याहु रट्ठे समुक्कट्ठोति यो अहु अहोसि अङ्गरट्ठे असीतिया गामिकसहस्सेहि भोगसम्पत्तिया इस्सरियसम्पत्तिया च सम्मा अतिविय उक्कट्ठो सेट्ठो. रञ्ञो अङ्गस्स पद्धगूति चतूहि सङ्गहवत्थूहि परिसाय रञ्जनट्ठेन रञ्ञो अङ्गाधिपतिनो बिम्बिसारस्स परिवारभूतो गहपतिविसेसो तस्स रट्ठे कुटुम्बिको अहूति योजेतब्बं. स्वाज्ज धम्मेसु उक्कट्ठोति सो सोणो अज्जेतरहि लोकुत्तरधम्मेसु उक्कट्ठो जातो, गिहिकालेपि केहिचि उक्कट्ठोयेव हुत्वा इदानि पब्बजितकालेपि उक्कट्ठोयेव होतीति अत्तानमेव परं विय दस्सेति. दुक्खस्स पारगूति सकलस्स वट्टदुक्खस्स पारं परियन्तं गतो, एतेन धम्मेसु उक्कट्ठोति अविसेसेन वुत्तं उक्कट्ठभावं विसेसेति अरहत्ताधिगमदीपनतो.
इदानि याय पटिपत्तिया दुक्खपारगू जातो, अञ्ञापदेसेन तं दस्सेन्तो ‘‘पञ्च छिन्दे’’ति गाथमाह. तस्सत्थो – अपायकामसुगतिसम्पापकानि पञ्चोरम्भागियानि संयोजनानि पुरिसो सत्थेन पादे बद्धरज्जुकं विय हेट्ठिमेन मग्गत्तयेन छिन्देय्य, रूपारूपभवसम्पापकानि पञ्च उद्धम्भागियानि संयोजनानि पुरिसो गीवाय बद्धरज्जुकं विय अग्गमग्गेन जहेय्य, छिन्देय्य, तेसं पन उद्धम्भागियसंयोजनानं पहानाय पञ्च सद्धादीनि इन्द्रियानि ¶ उत्तरि भावये ¶ भावेय्य. एवंभूतो पन भिक्खु रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चन्नं सङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो हुत्वा, कामोघो, भवोघो, दिट्ठोघो, अविज्जोघोति चतुन्नं ओघानं तिण्णत्ता ओघतिण्णोति वुच्चति.
अयञ्च ओघतरणपटिपत्तिसीलादीनं पारिपूरियाव होति, सीलादयो च मानादिप्पहानेन पारिपूरिं गच्छन्ति, न अञ्ञथाति दस्सेन्तो ‘‘उन्नळस्सा’’ति गाथमाह. तत्थ उन्नळस्साति उग्गततुच्छमानस्स. मानो ¶ हि उन्नमनाकारवुत्तिया तुच्छभावेन नळो वियाति ‘‘नळो’’ति वुच्चति. पमत्तस्साति सतिवोस्सग्गेन पमादं आपन्नस्स. बाहिरासस्साति बाहिरेसु आयतनेसु आसावतो, कामेसु अवीतरागस्साति अत्थो. सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छतीति तस्स सीलादीनं पटिपक्खसेविनो लोकियोपि ताव सीलादिगुणो पारिपूरिं न गच्छति, पगेव लोकुत्तरो.
तत्थ कारणमाह ‘‘यञ्हि किच्च’’न्तिआदिना. भिक्खुनो हि पब्बजितकालतो पट्ठाय अपरिमाणसीलक्खन्धगोपनं अरञ्ञवासो धुतङ्गपरिहरणं भावनारामताति एवमादि किच्चं नाम. येहि पन इदं यथावुत्तं अत्तनो किच्चं, तं अपविद्धं अकरणेन छड्डितं. अकिच्चन्ति पत्तमण्डनं चीवरकायबन्धनअंसबद्धछत्तुपाहनतालवण्टधम्मकरणमण्डनन्ति एवमादि परिक्खारमण्डनं पच्चयबाहुलियन्ति एवमादि भिक्खुनो अकिच्चं नाम, तं कयिरति, तेसं माननळं उक्खिपित्वा चरणेन उन्नळानं सतिवोस्सग्गेन पमत्तानं चत्तारोपि आसवा वड्ढन्ति.
येसं पन पञ्ञादिगुणो वड्ढति, ते दस्सेतुं ‘‘येस’’न्तिआदि वुत्तं. तत्थ सुसमारद्धाति सुट्ठु पग्गहिता. कायगता सतीति, कायानुपस्सनाभावना. अकिच्चं तेति ते एतं पत्तमण्डनादिअकिच्चं. न सेवन्तीति न करोन्ति. किच्चेति, पब्बजितकालतो पट्ठाय कत्तब्बे अपरिमाणसीलक्खन्धगोपनादिके. सातच्चकारिनोति सततकारिनो तेसं सतिया अविप्पवासेन सतानं सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति चतूहि सम्पजञ्ञेहि सम्पजानानं, चत्तारोपि आसवा अत्थं गच्छन्ति परिक्खयं अभावं गच्छन्तीति अत्थो.
इदानि अत्तनो सन्तिके ठितभिक्खूनं ओवादं देन्तो ‘‘उजुमग्गम्ही’’ति गाथमाह. तत्थ उजुमग्गम्हि अक्खातेति अन्तद्वयपरिवज्जनेन कायवङ्कादिप्पहानेन च उजुके मज्झिमपटिपदाभूते अरियमग्गे सत्थारा भासिते. गच्छथाति पटिपज्जथ. मा निवत्तथाति अन्तरा ¶ वोसानं मापज्जथ. अत्तना चोदयत्तानन्ति इध ¶ अत्थकामो कुलपुत्तो अपायभयपच्चवेक्खणादिना ¶ अत्तनाव अत्तानं चोदेन्तो. निब्बानमभिहारयेति, अत्तानं निब्बानं अभिहरेय्य उपनेय्य, यथा नं सच्छिकरोति, तथा पटिपज्जेय्याति अत्थो.
इदानि मयापि एवमेव पटिपन्नन्ति, अत्तनो पटिपत्तिं दस्सेतुं ‘‘अच्चारद्धम्ही’’तिआदि वुत्तं. अच्चारद्धम्हि वीरियम्हीति विपस्सनं भावेन्तेन मया समाधिना वीरियं समरसं अकत्वा अतिविय वीरिये पग्गहिते. अच्चारद्धवीरियता चस्स हेट्ठा वुत्तायेव. वीणोपमं करित्वा मेति आयस्मतो सोणस्स ‘‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति. अहं तेसं अञ्ञतरो, अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चति, तस्माहं विब्भमिस्सामी’’ति चित्ते उप्पन्ने सत्था इद्धिया तस्स सम्मुखे अत्तानं दस्सेत्वा ‘‘कस्मा त्वं, सोण, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, कुसलो त्वं पुब्बे अगारियभूतो वीणाय तन्तिस्सरे’’ति पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते ‘‘तं किं मञ्ञसि, सोण? यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते! तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अतिसिथिला होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते. तं किं मञ्ञसि, सोण, यदा पन ते वीणाय तन्तियो नेव अच्चायता होन्ति, नातिसिथिला समे गुणे पतिट्ठिता, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? एवं, भन्ते. एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिलीनवीरियं कोसज्जाय संवत्तति, तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झा’’ति एवं वीणं उपमं कत्वा पवत्तितेन वीणोपमोवादेन मय्हं धम्मं देसेसि. तस्साहं वचनं सुत्वाति तस्स भगवतो वचनं वीणोपमोवादं सुत्वा अन्तरा उप्पन्नं विब्भमितुकामतं पहाय सत्थु सासने रतो अभिरतो विहरिं.
विहरन्तो च समथं पटिपादेसिं वीरियसमतं योजेन्तो सद्धापञ्ञानं विय समाधिवीरियानं समरसतं उप्पादेन्तो झानाधिट्ठानं विपस्सनासमाधिं ¶ सम्पादेसिं विपस्सनं उस्सुक्कापेसिं. तत्थ पयोजनं आह ‘‘उत्तमत्थस्स पत्तिया’’ति. उत्तमत्थस्स पत्तियाति अरहत्ताधिगमायाति अत्थो.
इदानि यथा पटिपन्नस्स समथविपस्सना सम्पज्जिंसु, तं ¶ अञ्ञापदेसेन दस्सेन्तो ‘‘नेक्खम्मे’’तिआदिमाह. तत्थ नेक्खम्मेति पब्बज्जादिके कामनिस्सरणे. अधिमुत्तस्साति तत्थ निन्नपोणपब्भारभावेन ¶ युत्तप्पयुत्तस्स, पठमं ताव पब्बज्जाभिमुखो हुत्वा कामे पहाय पब्बजित्वा च सीलविसोधनं अरञ्ञवासो धुतङ्गपरिहरणं भावनाभियोगोति एवमादीसु अनवज्जधम्मेसु युत्तप्पयुत्तस्साति अत्थो. पविवेकञ्च चेतसोति चेतसो पविवेकञ्च अधिमुत्तस्स एवं नेक्खम्माधिमुत्तस्स सतो चतुक्कपञ्चकज्झानानं निब्बत्तनेन विवेके युत्तस्स पयुत्तस्स. अब्याबज्झाधिमुत्तस्साति अब्याबज्झे निदुक्खताय अधिमुत्तस्स झानसमापत्तियो निब्बत्तेत्वा समथसुखे युत्तप्पयुत्तस्स. उपादानक्खयस्स चाति चतुन्नम्पि उपादानानं खयन्ते अरहत्ते अधिमुत्तस्स. भुम्मत्थे हि एतं सामिवचनं. तं यथाधिगतं झानं पादकं कत्वा अरहत्ताधिगमाय विपस्सनं अनुयुञ्जन्तस्साति अत्थो.
तण्हक्खयाधिमुत्तस्साति तण्हा खीयति एत्थाति तण्हक्खयो, निब्बानं, तस्मिं अधिमुत्त