📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

थेरगाथा-अट्ठकथा

(दुतियो भागो)

४. चतुक्कनिपातो

१. नागसमालत्थेरगाथावण्णना

अलङ्कतातिआदिका आयस्मतो नागसमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गिम्हसमये सूरियातपसन्तत्ताय भूमिया गच्छन्तं सत्थारं दिस्वा पसन्नमानसो छत्तं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा नागसमालोति लद्धनामो वयप्पत्तो ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किञ्चि कालं भगवतो उपट्ठाको अहोसि. सो एकदिवसं नगरं पिण्डाय पविट्ठो अलङ्कतपटियत्तं अञ्ञतरं नच्चकिं महापथे तूरियेसु वज्जन्तेसु नच्चन्तिं दिस्वा, ‘‘अयं चित्तकिरियवायोधातुविप्फारवसेन करजकायस्स तथा तथा परिवत्ति, अहो अनिच्चा सङ्खारा’’ति खयवयं पट्ठपेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.३७-४८) –

‘‘अङ्गारजाता पथवी, कुक्कुळानुगता मही;

पदुमुत्तरो भगवा, अब्भोकासम्हि चङ्कमि.

‘‘पण्डरं छत्तमादाय, अद्धानं पटिपज्जहं;

तत्थ दिस्वान सम्बुद्धं, वित्ति मे उपपज्जथ.

‘‘मरीचियोत्थटा भूमि, अङ्गाराव मही अयं;

उपहन्ति महावाता, सरीरस्सासुखेपना.

‘‘सीतं उण्हं विहनन्तं, वातातपनिवारणं;

पटिग्गण्ह इमं छत्तं, फस्सयिस्सामि निब्बुतिं.

‘‘अनुकम्पको कारुणिको, पदुमुत्तरो महायसो;

मम सङ्कप्पमञ्ञाय, पटिग्गण्हि तदा जिनो.

‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.

‘‘अयं मे पच्छिमा जाति, चरिमो वत्तते भवो;

अज्जापि सेतच्छत्तं मे, सब्बकालं धरीयति.

‘‘सतसहस्सितो कप्पे, यं छत्तमददिं तदा;

दुग्गतिं नाभिजानामि, छत्तदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा –

२६७.

‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

मज्झे महापथे नारी, तूरिये नच्चति नट्टकी.

२६८.

‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

२६९.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

२७०.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

चतूहि गाथाहि अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकासि.

तत्थ अलङ्कताति हत्थूपगादिआभरणेहि अलङ्कतगत्ता. सुवसनाति सुन्दरवसना सोभनवत्थनिवत्था. मालिनीति मालाधारिनी पिळन्धितपुप्फमाला. चन्दनुस्सदाति चन्दनानुलेपलित्तसरीरा. मज्झे महापथे नारी, तूरिये नच्चति नट्टकीति यथावुत्तट्ठाने एका नारी नट्टकी नाटकित्थी नगरवीथिया मज्झे पञ्चङ्गिके तूरिये वज्जन्ते नच्चति, यथापट्ठपितं नच्चं करोति.

पिण्डिकायाति भिक्खाय. पविट्ठोहन्ति नगरं पविट्ठो अहं. गच्छन्तो नं उदिक्खिसन्ति नगरवीथियं गच्छन्तो परिस्सयपरिहरणत्थं वीथिं ओलोकेन्तो तं नट्टकिं ओलोकेसिं. किं विय? मच्चुपासंव ओड्डितन्ति यथा मच्चुस्स मच्चुराजस्स पासभूतो रूपादिको ओड्डितो लोके अनुविचरित्वा ठितो एकंसेन सत्तानं अनत्थावहो, एवं सापि अप्पटिसङ्खाने ठितानं अन्धपुथुज्जनानं एकंसतो अनत्थावहाति मच्चुपाससदिसी वुत्ता.

ततोति तस्मा मच्चुपाससदिसत्ता. मेति मय्हं. मनसीकारो योनिसो उदपज्जथाति ‘‘अयं अट्ठिसङ्घातो न्हारुसम्बन्धो मंसेन अनुपलित्तो छविया पटिच्छन्नो असुचिदुग्गन्धजेगुच्छपटिक्कूलो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो ईदिसे विकारे दस्सेती’’ति एवं योनिसो मनसिकारो उप्पज्जि. आदीनवो पातुरहूति एवं कायस्स सभावूपधारणमुखेन तस्स च तंनिस्सितानञ्च चित्तचेतसिकानं उदयब्बयं सरसपभङ्गुतञ्च मनसि करोतो तेसु च यक्खरक्खसादीसु विय भयतो उपट्ठहन्तेसु तत्थ मे अनेकाकारआदीनवो दोसो पातुरहोसि. तप्पटिपक्खतो च निब्बाने आनिसंसो. निब्बिदा समतिट्ठथाति निब्बिन्दनं आदीनवानुपस्सनानुभावसिद्धं निब्बिदाञाणं मम हदये सण्ठासि, मुहुत्तम्पि तेसं रूपारूपधम्मानं गहणे चित्तं नाहोसि, अञ्ञदत्थु मुञ्चितुकामतादिवसेन तत्थ उदासीनमेव जातन्ति अत्थो.

ततोति विपस्सनाञाणतो परं. चित्तं विमुच्चि मेति लोकुत्तरभावनाय वत्तमानाय मग्गपटिपाटिया सब्बकिलेसेहि मम चित्तं विमुत्तं अहोसि. एतेन फलुप्पत्तिं दस्सेति. मग्गक्खणे हि किलेसा विमुच्चन्ति नाम, फलक्खणे विमुत्ताति. सेसं वुत्तनयमेव.

नागसमालत्थेरगाथावण्णना निट्ठिता.

२. भगुत्थेरगाथावण्णना

अहं मिद्धेनातिआदिका आयस्मतो भगुत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स धातुयो पुप्फेहि पूजेसि. सो तेन पुञ्ञकम्मेन निम्मानरतीसु निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा भगूति लद्धनामो वयप्पत्तो अनुरुद्धकिमिलेहि सद्धिं निक्खमित्वा पब्बजित्वा बालकलोणकगामे वसन्तो एकदिवसं थिनमिद्धाभिभवं विनोदेतुं विहारतो निक्खम्म चङ्कमं अभिरुहन्तो पपतित्वा तदेव अङ्कुसं कत्वा थिनमिद्धं विनोदेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.४९-५७) –

‘‘परिनिब्बुते भगवति, पदुमुत्तरे महायसे;

पुप्फवटंसके कत्वा, सरीरमभिरोपयिं.

‘‘तत्थ चित्तं पसादेत्वा, निम्मानं अगमासहं;

देवलोकगतो सन्तो, पुञ्ञकम्मं सरामहं.

‘‘अम्बरा पुप्फवस्सो मे, सब्बकालं पवस्सति;

संसरामि मनुस्से चे, राजा होमि महायसो.

‘‘तहिं कुसुमवस्सो मे, अभिवस्सति सब्बदा;

तस्सेव पुप्फपूजाय, वाहसा सब्बदस्सिनो.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

अज्जापि पुप्फवस्सो मे, अभिवस्सति सब्बदा.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च वीतिनामेन्तो सत्थारा एकविहारं अनुमोदितुं उपगतेन – ‘‘कच्चि त्वं, भिक्खु, अप्पमत्तो विहरसी’’ति पुट्ठो अत्तनो अप्पमादविहारं निवेदेन्तो –

२७१.

‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिं;

चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा.

२७२.

‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमं;

चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो.

२७३.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

२७४.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा चतस्सो गाथा अभासि.

तत्थ मिद्धेन पकतोति कायालसियसङ्खातेन असत्तिविघातसभावेन मिद्धेन अभिभूतो. विहाराति सेनासनतो. उपनिक्खमिन्ति चङ्कमितुं निक्खमिं. तत्थेव पपतिं छमाति तत्थेव चङ्कमसोपाने निद्दाभिभूतताय भूमियं निपतिं. गत्तानि परिमज्जित्वाति भूमियं पतनेन पंसुकितानि अत्तनो सरीरावयवानि अनुमज्जित्वा. पुनपारुय्ह चङ्कमन्ति ‘‘पतितो दानाह’’न्ति सङ्कोचं अनापज्जित्वा पुनपि चङ्कमट्ठानं आरुहित्वा. अज्झत्तं सुसमाहितोति गोचरज्झत्ते कम्मट्ठाने नीवरणविक्खम्भनेन सुट्ठु समाहितो एकग्गचित्तो हुत्वा चङ्कमिन्ति योजना. सेसं वुत्तनयमेव. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

भगुत्थेरगाथावण्णना निट्ठिता.

३. सभियत्थेरगाथावण्णना

परे चातिआदिका आयस्मतो सभियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिवाविहाराय गच्छन्तं दिस्वा पसन्नमानसो उपाहनं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति परिनिब्बुते पतिट्ठिते सुवण्णचेतिये छहि कुलपुत्तेहि सद्धिं अत्तसत्तमो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विसेसं निब्बत्तेतुं असक्कोन्तो इतरे आह – ‘‘मयं पिण्डपाताय गच्छन्तो जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मं अधिगन्तुं, पुथुज्जनकालङ्किरिया च दुक्खा. हन्द, मयं निस्सेणिं बन्धित्वा पब्बतं अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति. ते तथा अकंसु.

अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञो हुत्वा उत्तरकुरुतो पिण्डपातं उपनेसि. इतरे – ‘‘तुम्हे, भन्ते, कतकिच्चा तुम्हेहि सद्धिं सल्लापमत्तम्पि पपञ्चो, समणधम्ममेव मयं करिस्साम, तुम्हे अत्तना दिट्ठधम्मसुखविहारमनुयुञ्जथा’’ति वत्वा पिण्डपातं पटिक्खिपिंसु. थेरो ने सम्पटिच्छापेतुं असक्कोन्तो अगमासि.

ततो नेसं एको द्वीहतीहच्चयेन अभिञ्ञापरिवारं अनागामिफलं सच्छिकत्वा तथेव वत्वा तेहि पटिक्खित्तो अगमासि. तेसु खीणासवत्थेरो परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि. इतरे पुथुज्जनकालङ्किरियमेव कत्वा छसु कामसग्गेसु अनुलोमपटिलोमतो दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा एको मल्लराजकुले पटिसन्धिं गण्हि, एको गन्धारराजकुले, एको बाहिररट्ठे, एको राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि पटिसन्धिं गण्हि. इतरो अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा किर अञ्ञतरस्स खत्तियस्स धीता, नं मातापितरो – ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यादयिंसु. अथेको परिब्बाजको ताय सद्धिं विप्पटिपज्जि. सा तेन गब्भं गण्हि. तं गब्भिनिं दिस्वा परिब्बाजका निक्कड्ढिंसु. सा अञ्ञत्थ गच्छन्ती अन्तरामग्गे सभायं विजायि. तेनस्स सभियोत्वेव नामं अकासि. सो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा महावादी हुत्वा वादप्पसुतो विचरन्तो अत्तना सदिसं अदिस्वा नगरद्वारे अस्समं कारेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो विहरन्तो अत्तनो मातुया इत्थिभावं जिगुच्छित्वा झानं उप्पादेत्वा ब्रह्मलोके उप्पन्नाय अभिसङ्खरित्वा दिन्ने वीसतिपञ्हे गहेत्वा ते ते समणब्राह्मणे पुच्छि. ते चस्स तेसं पञ्हानं अत्थं ब्याकातुं नासक्खिंसु. सभियसुत्तवण्णनायं (सु. नि. अट्ठ. २. सभियसुत्तवण्णना) पन ‘‘सुद्धावासब्रह्मा ते पञ्हे अभिसङ्खरित्वा अदासी’’ति आगतं.

यदा पन भगवा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहासि, तदा सभियो तत्थ गन्त्वा सत्थारं उपसङ्कमित्वा ते पञ्हे पुच्छि. सत्था तस्स ते पञ्हे ब्याकासीति सब्बं सभियसुत्ते (सु. नि. सभियसुत्तं) आगतनयेन वेदितब्बं. सभियो पन भगवता तेसु पञ्हेसु ब्याकतेसु पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२७-३१) –

‘‘ककुसन्धस्स मुनिनो, ब्राह्मणस्स वुसीमतो;

दिवाविहारं वजतो, अक्कमनमदासहं.

‘‘इमस्मिंयेव कप्पम्हि, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अक्कमनस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा देवदत्ते सङ्घभेदाय परक्कमन्ते देवदत्तपक्खिकानं भिक्खूनं ओवादं देन्तो –

२७५.

‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

२७६.

‘‘यदा च अविजानन्ता, इरियन्त्यमरा विय;

विजानन्ति च ये धम्मं, आतुरेसु अनातुरा.

२७७.

‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;

सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.

२७८.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति सद्धम्मा, नभं पुथविया यथा’’ति. –

चतूहि गाथाहि धम्मं देसेसि.

तत्थ परेति पण्डिते ठपेत्वा ततो अञ्ञे – ‘‘अधम्मं धम्मो’’ति ‘‘धम्मं अधम्मो’’तिआदिभेदकरवत्थुदीपनवसेन विवादप्पसुता परे नाम. ते तत्थ विवादं करोन्ता ‘‘मयं यमामसे उपरमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता – ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति. अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्ति. अथ वा परे चाति ये सत्थु ओवादानुसासनिया अग्गहणेन सासनतो बाहिरताय परे, ते याव ‘‘मयं मिच्छागाहं गहेत्वा एत्थ इध लोके सासनस्स पटिनिग्गाहेन यमामसे वायमामा’’ति न विजानन्ति, ताव विवादा न वूपसम्मन्ति, यदा पन तस्स गाहस्स विस्सज्जनवसेन ये च तत्थ तेसु विवादप्पसुतेसु अधम्मधम्मादिके अधम्मधम्मादितो यथाभूतं विजानन्ति, ततो तेसं सन्तिका ते पण्डितपुरिसे निस्साय विवादसङ्खाता मेधगा सम्मन्तीति एवम्पेत्थ अत्थो वेदितब्बो.

यदाति यस्मिं काले. अविजानन्ताति विवादस्स वूपसमूपायं, धम्माधम्मे वा याथावतो अजानन्ता. इरियन्त्यमरा वियाति अमरा विय जरामरणं अतिक्कन्ता विय उद्धता उन्नळा चपला मुखरा विप्पकिण्णवाचा हुत्वा वत्तन्ति चरन्ति विचरन्ति तदा विवादो न वूपसम्मतेव. विजानन्ति च ये धम्मं, आतुरेसु अनातुराति ये पन सत्थु सासनधम्मं यथाभूतं जानन्ति, ते किलेसरोगेन आतुरेसु सत्तेसु अनातुरा निक्किलेसा अनीघा विहरन्ति, तेसं वसेन विवादो अच्चन्तमेव वूपसम्मतीति अधिप्पायो.

यं किञ्चि सिथिलं कम्मन्ति ओलियित्वा करणेन सिथिलगाहं कत्वा साथलिभावेन कतं यं किञ्चि कुसलकम्मं. संकिलिट्ठन्ति वेसीआदिके अगोचरे चरणेन, कुहनादिमिच्छाजीवेन वा संकिलिट्ठं वतसमादानं. सङ्कस्सरन्ति सङ्काहि सरितब्बं, विहारे किञ्चि असारुप्पं सुत्वा – ‘‘नून असुकेन कत’’न्ति परेहि असङ्कितब्बं, उपोसथकिच्चादीसु अञ्ञतरकिच्चवसेन सन्निपतितम्पि सङ्घं दिस्वा, ‘‘अद्धा इमे मम चरियं ञत्वा मं उक्खिपितुकामा सन्निपतिता’’ति एवं अत्तनो वा आसङ्काहि सरितं उसङ्कितं परिसङ्कितं. न तं होतीति तं एवरूपं ब्रह्मचरियं समणधम्मकरणं तस्स पुग्गलस्स महप्फलं न होति. तस्स अमहप्फलभावेनेव पच्चयदायकानम्पिस्स न महप्फलं होति. तस्मा सल्लेखवुत्तिना भवितब्बं. सल्लेखवुत्तिनो च विवादस्स अवसरो एव नत्थीति अधिप्पायो.

गारवो नूपलब्भतीति अनुसासनिया अपदक्खिणग्गाहिभावेन गरुकातब्बेसु सब्रह्मचारीसु यस्स पुग्गलस्स गारवो गरुकरणं न विज्जति. आरका होति सद्धम्माति सो एवरूपो पुग्गलो पटिपत्तिसद्धम्मतोपि पटिवेधसद्धम्मतोपि दूरे होति, न हि तं गरू सिक्खापेन्ति, असिक्खियमानो अनादियन्तो न पटिपज्जति, अप्पटिपज्जन्तो कुतो सच्चानि पटिविज्झिस्सतीति. तेनाह – ‘‘आरका होति सद्धम्मा’’ति. यथा किं? ‘‘नभं पुथविया यथा’’ति यथा नभं आकासं पुथविया पथवीधातुया सभावतो दूरे. न कदाचि सम्मिस्सभावो. तेनेवाह –

‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;

ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति.(जा. २.२१.४१४);

सभियत्थेरगाथावण्णना निट्ठिता.

४. नन्दकत्थेरगाथावण्णना

धिरत्थूतिआदिका आयस्मतो नन्दकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाविभवो सेट्ठि हुत्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुनोवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा सतसहस्सग्घनिकेन वत्थेन भगवन्तं पूजेत्वा पणिधानमकासि, सत्थु बोधिरुक्खे पदीपपूजञ्च पवत्तेति. सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो ककुसन्धस्स भगवतो काले करविकसकुणो हुत्वा मधुरकूजितं कूजन्तो सत्थारं पदक्खिणं अकासि. अपरभागे मयूरो हुत्वा अञ्ञतरस्स पच्चेकबुद्धस्स वसनगुहाय द्वारे पसन्नमानसो दिवसे दिवसे तिक्खत्तुं मधुरवस्सितं वस्सि, एवं तत्थ तत्थ पुञ्ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तित्वा नन्दकोति लद्धनामो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.२२-२६) –

‘‘पदुमुत्तरबुद्धस्स बोधिया पादपुत्तमे;

पसन्नचित्तो सुमनो, तयो उक्के अधारयिं.

‘‘सतसहस्सितो कप्पे, सोहं उक्कमधारयिं;

दुग्गतिं नाभिजानामि, उक्कदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा विमुत्तिसुखेन वीतिनामेन्तो सत्थारा भिक्खुनीनं ओवादे आणत्तो एकस्मिं उपोसथदिवसे पञ्च भिक्खुनिसतानि एकोवादेनेव अरहत्तं पापेसि. तेन नं भगवा भिक्खुनोवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरं सावत्थियं पिण्डाय चरन्तं अञ्ञतरा पुराणदुतियिका इत्थी किलेसवसेन ओलोकेत्वा हसि. थेरो तस्सा तं किरियं दिस्वा सरीरस्स पटिक्कूलविभावनमुखेन धम्मं कथेन्तो –

२७९.

‘‘धिरत्थु पूरे दुग्गन्धे, मारपक्खे अवस्सुते;

नवसोतानि ते काये, यानि सन्दन्ति सब्बदा.

२८०.

‘‘मा पुराणं अमञ्ञित्थो, मासादेसि तथागते;

सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसे.

२८१.

‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता;

तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने.

२८२.

‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;

तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति. – गाथा अभासि;

तत्थ धीति जिगुच्छनत्थे निपातो, रत्थूति र-कारो पदसन्धिकरो, धी अत्थु तं जिगुच्छामि तव धिक्कारो होतूति अत्थो. पूरेतिआदीनि तस्सा धिक्कातब्बभावदीपनानि आमन्तनवचनानि. पूरेति अतिविय जेगुच्छेहि नानाकुणपेहि नानाविधअसुचीहि सम्पुण्णे. दुग्गन्धेति कुणपपूरितत्ता एव सभावदुग्गन्धे. मारपक्खेति यस्मा विसभागवत्थु अन्धपुथुज्जनानं अयोनिसोमनसिकारनिमित्तताय किलेसमारं वड्ढेति, देवपुत्तमारस्स च ओतारं पविट्ठं देति. तस्मा मारस्स पक्खो होति. तेन वुत्तं ‘‘मारपक्खे’’ति. अवस्सुतेति सब्बकालं किलेसावस्सवनेन तहिं तहिं असुचिनिस्सन्दनेन च अवस्सुते. इदानिस्सा नवसोतानि ते काये, यानि सन्दन्ति सब्बदाति ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) वुत्तं असुचिनो अवस्सवनट्ठानं दस्सेति.

एवं पन नवछिद्दं धुवस्सवं असुचिभरितं कायं यथाभूतं जानन्ती मा पुराणं अमञ्ञित्थोति पुराणं अजाननकाले पवत्तं हसितलपितं कीळितं मा मञ्ञि, ‘‘इदानिपि एवं पटिपज्जिस्सती’’ति मा चिन्तेहि. मासादेसि तथागतेति यथा उपनिस्सयसम्पत्तिया पुरिमका बुद्धसावका आगता, यथा वा ते सम्मापटिपत्तिया गता पटिपन्ना, यथा च रूपारूपधम्मानं तथलक्खणं तथधम्मे च अरियसच्चानि आगता अधिगता अवबुद्धा, तथा इमेपीति एवं तथा आगमनादिअत्थेन तथागते अरियसावके पकतिसत्ते विय अवञ्ञाय किलेसवसेन च उपसङ्कममाना मासादेसि. अनासादेतब्बताय कारणमाह. सग्गेपि ते न रज्जन्ति, किमङ्गं पन मानुसेति सब्बञ्ञुबुद्धेनापि अक्खानेन परियोसापेतुं असक्कुणेय्यसुखे सग्गेपि ते सावकबुद्धा न रज्जन्ति, सङ्खारेसु आदीनवस्स सुपरिदिट्ठत्ता रागं न जनेन्ति, किमङ्गं पन मीळ्हरासिसदिसे मानुसे कामगुणे, तत्थ न रज्जन्तीति वत्तब्बमेव नत्थि.

ये च खोति ये पन बाल्यप्पयोगतो बाला, धम्मोजपञ्ञाय अभावतो दुम्मेधा, असुभे सुभानुपस्सनेन दुचिन्तितचिन्तिताय दुम्मन्ती, मोहेन अञ्ञाणेन सब्बसो पटिच्छादितचित्तताय मोहपारुता तादिसा तथारूपा अन्धपुथुज्जना, तत्थ तस्मिं इत्थिसञ्ञिते, मारखित्तम्हि बन्धने मारेन ओड्डिते मारपासे, रज्जन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना तिट्ठन्ति.

विराजिताति येसं पन खीणासवानं तेलञ्जनरागो विय दुम्मोचनीयसभावो रागो सपत्तो विय लद्धोकासो दुस्सनसभावो दोसो अञ्ञाणसभावा अविज्जा च अरियमग्गविरागेन सब्बसो विराजिता पहीना समुच्छिन्ना, तादिसा अग्गमग्गसत्थेन छिन्नभवनेत्तिसुत्ता ततो एव कत्थचिपि बन्धनाभावतो अबन्धना तत्थ तस्मिं यथावुत्ते मारपासे न रज्जन्ति. एवं थेरो तस्सा इत्थिया धम्मं कथेत्वा गतो.

नन्दकत्थेरगाथावण्णना निट्ठिता.

५. जम्बुकत्थेरगाथावण्णना

पञ्चपञ्ञासातिआदिका आयस्मतो जम्बुकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सम्मासम्बोधिं सद्दहन्तो बोधिरुक्खं वन्दित्वा बीजनेन पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने पब्बजित्वा अञ्ञतरेन उपासकेन कारिते आरामे आवासिको हुत्वा विहरति तेन उपट्ठीयमानो. अथेकदिवसं एको खीणासवत्थेरो लूखचीवरधरो केसोहरणत्थं अरञ्ञतो गामाभिमुखो आगच्छति, तं दिस्वा सो उपासको इरियापथे पसीदित्वा कप्पकेन केसमस्सूनि ओहारापेत्वा पणीतभोजनं भोजेत्वा सुन्दरानि चीवरानि दत्वा ‘‘इधेव, भन्ते, वसथा’’ति वसापेति. तं दिस्वा आवासिको इस्सामच्छेरपकतो खीणासवत्थेरं आह – ‘‘वरं ते, भिक्खु, इमिना पापुपासकेन उपट्ठीयमानस्स एवं इध वसनतो अङ्गुलीहि केसे लुञ्चित्वा अचेलस्स सतो गूथमुत्ताहारजीवन’’न्ति. एवञ्च पन वत्वा तावदेव वच्चकुटिं पविसित्वा पायासं वड्ढेन्तो विय हत्थेन गूथं वड्ढेत्वा वड्ढेत्वा यावदत्थं खादि, मुत्तञ्च पिवि. इमिना नियामेन यावतायुकं ठत्वा कालङ्कत्वा निरये पच्चित्वा पुन गूथमुत्ताहारो वसित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सेसु उप्पन्नोपि पञ्च जातिसतानि निगण्ठो हुत्वा गूथभक्खो अहोसि.

पुन इमस्मिं बुद्धुप्पादे मनुस्सयोनियं निब्बत्तमानोपि अरियूपवादबलेन दुग्गतकूले निब्बत्तित्वा थञ्ञं वा खीरं वा सप्पिं वा पायमानो, तं छड्डेत्वा मुत्तमेव पिवति, ओदनं भोजियमानो, तं छड्डेत्वा गूथमेव खादति, एवं गूथमुत्तपरिभोगेन वड्ढन्तो वयप्पत्तोपि तदेव परिभुञ्जति. मनुस्सा ततो वारेतुं असक्कोन्ता परिच्चजिंसु. सो ञातकेहि परिच्चत्तो नग्गपब्बज्जं पब्बजित्वा न न्हायति, रजोजल्लधरो केसमस्सूनि लुञ्चित्वा अञ्ञे इरियापथे पटिक्खिपित्वा एकपादेन तिट्ठति, निमन्तनं न सादियति, मासोपवासं अधिट्ठाय पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं कुसग्गेन गहेत्वा दिवा जिव्हग्गेन लेहति, रत्तियं पन ‘‘अल्लगूथं सप्पाणक’’न्ति अखादित्वा सुक्खगूथमेव खादति, एवं करोन्तस्स पञ्चपञ्ञासवस्सानि वीतिवत्तानि महाजनो ‘‘महातपो परमप्पिच्छो’’ति मञ्ञमानो तन्निन्नो तप्पोणो अहोसि.

अथ भगवा तस्स हदयब्भन्तरे घटे पदीपं विय अरहत्तूपनिस्सयं पज्जलन्तं दिस्वा सयमेव तत्थ गन्त्वा धम्मं देसेत्वा सोतापत्तिफले पतिट्ठापेत्वा, एहिभिक्खूपसम्पदाय लद्धूपसम्पदं विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठापेसि. अयमेत्थ सङ्खेपो. वित्थारो पन धम्मपदे ‘‘मासे मासे कुसग्गेना’’ति गाथावण्णनाय (ध. प. अट्ठ. १.जम्बुकत्थेरवत्थु) वुत्तनयेन वेदितब्बो. अरहत्ते पन पतिट्ठितो परिनिब्बानकाले ‘‘आदितो मिच्छा पटिपज्जित्वापि सम्मासम्बुद्धं निस्साय सावकेन अधिगन्तब्बं मया अधिगत’’न्ति दस्सेन्तो –

२८३.

‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिं;

भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं.

२८४.

‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिं;

सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं.

२८५.

‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनं;

वुय्हमानो महोघेन, बुद्धं सरणमागमं.

२८६.

‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा चतस्सो गाथा अभासि.

तत्थ पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिन्ति नग्गपब्बज्जूपगमनेन न्हानपटिक्खेपतो पञ्चाधिकानि पञ्ञासवस्सानि सरीरे लग्गं आगन्तुकरेणुसङ्खातं रजो, सरीरमलसङ्खातं जल्लञ्च कायेन धारेसिं. भुञ्जन्तो मासिकं भत्तन्ति रत्तियं गूथं खादन्तो लोकवञ्चनत्थं मासोपवासिको नाम हुत्वा पुञ्ञत्थिकेहि दिन्नं भोजनं मासे मासे एकवारं जिव्हग्गे पठनवसेन भुञ्जन्तो अलोचयिन्ति तादिसच्छारिकापक्खेपेन सिथिलमूलं केसमस्सुं अङ्गुलीहि लुञ्चापेसिं.

एकपादेन अट्ठासिं, आसनं परिवज्जयिन्ति सब्बेन सब्बं आसनं निसज्जं परिवज्जेसिं, तिट्ठन्तो च उभो हत्थे उक्खिपित्वा एकेनेव पादेन अट्ठासिं. उद्देसन्ति निमन्तनं. उदिस्सकतन्ति केचि. न सादियिन्ति न सम्पटिच्छिं पटिक्खिपिन्ति अत्थो.

एतादिसं करित्वान, बहुं दुग्गतिगामिनन्ति एतादिसं एवरूपं विपाकनिब्बत्तनकं दुग्गतिगामिनं बहुं पापकम्मं पुरिमजातीसु इध च कत्वा उप्पादेत्वा. वुय्हमानो महोघेनाति कामोघादिना महता ओघेन विसेसतो दिट्ठोघेन अपायसमुद्दं पतिआकड्ढियमानो, बुद्धं सरणमागमन्ति तादिसेन पुञ्ञकम्मच्छिद्देन किच्छेन मनुस्सत्तभावं लभित्वा इदानि पुञ्ञबलेन बुद्धं ‘‘सरण’’न्ति आगमासिं, ‘‘सम्मासम्बुद्धो भगवा’’ति अवेच्चपसादेन सत्थरि पसीदिं. सरणगमनं पस्स, पस्स धम्मसुधम्मतन्ति आयतनगतं मम सरणगमनं पस्स, पस्स सासनधम्मस्स च सुधम्मतं योहं तथामिच्छापटिपन्नोपि एकोवादेनेव सत्थारा एदिसं सम्पत्तिं सम्पापितो. ‘‘तिस्सो विज्जा’’तिआदिना तं सम्पत्तिं दस्सेति तेनाह (अप. थेर २.४६.१७-२१) –

‘‘तिस्सस्साहं भगवतो, बोधिरुक्खमवन्दियं;

पग्गय्ह बीजनिं तत्थ, सीहासनमबीजहं.

‘‘द्वेनवुते इतो कप्पे, सीहासनमबीजहं;

दुग्गतिं नाभिजानामि, बीजनाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

जम्बुकत्थेरगाथावण्णना निट्ठिता.

६. सेनकत्थेरगाथावण्णना

स्वागतं वतातिआदिका आयस्मतो सेनकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो मोरहत्थेन भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा उरुवेलकस्सपत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, सेनकोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो घरावासं वसति. तेन च समयेन महाजनो संवच्छरे संवच्छरे फग्गुनमासे उत्तरफग्गुननक्खत्ते उस्सवं अनुभवन्तो गयायं तित्थाभिसेकं करोति. तेन तं उस्सवं ‘‘गयाफग्गू’’ति वदन्ति. अथ भगवा तादिसे उस्सवदिवसे वेनेय्यानुकम्पाय गयातित्थसमीपे विहरति, महाजनोपि तित्थाभिसेकाधिप्पायेन ततो ततो तं ठानं उपगच्छति. तस्मिं खणे सेनकोपि तित्थाभिसेकत्थं तं ठानं उपगतो सत्थारं धम्मं देसेन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.९-१६) –

‘‘मोरहत्थं गहेत्वान, उपेसिं लोकनायकं;

पसन्नचित्तो सुमनो, मोरहत्थमदासहं.

‘‘इमिना मोरहत्थेन, चेतनापणिधीहि च;

निब्बायिंसु तयो अग्गी, लभामि विपुलं सुखं.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा;

दत्वानहं मोरहत्थं, लभामि विपुलं सुखं.

‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता;

सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो.

‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, मोरहत्थस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –

२८७.

‘‘स्वागतं वत मे आसि, गयायं गयफग्गुया;

यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं.

२८८.

‘‘महप्पभं गणाचरियं, अग्गपत्तं विनायकं;

सदेवकस्स लोकस्स, जिनं अतुलदस्सनं.

२८९.

‘‘महानागं महावीरं, महाजुतिमनासवं;

सब्बासवपरिक्खीणं, सत्थारमकुतोभयं.

२९०.

‘‘चिरसङ्किलिट्ठं वत मं, दिट्ठिसन्दानबन्धितं;

विमोचयि सो भगवा, सब्बगन्थेहि सेनक’’न्ति. –

चतस्सो गाथा अभासि.

तत्थ स्वागतं वत मे आसीति मया सुट्ठु आगतं वत आसि. मम वा सुन्दरं वत आगमनं आसि. गयायन्ति गयातित्थसमीपे. गयफग्गुयाति ‘‘गयाफग्गू’’ति लद्धवोहारे फग्गुनमासस्स उत्तरफग्गुनीनक्खत्ते. ‘‘य’’न्तिआदि स्वागतभावस्स कारणदस्सनं. तत्थ न्ति यस्मा. अद्दसासिन्ति अद्दक्खिं. सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्बुद्धं. देसेन्तं धम्ममुत्तमन्ति उत्तमं अग्गं सब्बसेट्ठं एकन्तनिय्यानिकं धम्मं वेनेय्यज्झासयानुरूपं भासन्तं.

महप्पभन्ति महतिया सरीरप्पभाय ञाणप्पभाय च समन्नागतं. गणाचरियन्ति भिक्खुपरिसादीनं गणानं उत्तमेन दमथेन आचारसिक्खापनेन गणाचरियं. अग्गभूतानं सीलादीनं गुणानं अधिगमेन अग्गप्पत्तं. देवमनुस्सादीनं परमेन विनयेन विनयनतो, सयं नायकरहितत्ता च विनायकं. केनचि अनभिभूतो हुत्वा सकलं लोकं अभिभवित्वा ठितत्ता, पञ्चन्नम्पि मारानं जितत्ता च सदेवकस्स लोकस्स जिनं सदेवके लोके अग्गजिनं, बात्तिंसवरमहापुरिसलक्खणअसीतिअनुब्यञ्जनादिपटिमण्डितरूपकायताय दसबलचतुवेसारज्जादिगुणपटिमण्डितधम्मकायताय च सदेवकेन लोकेन अपरिमेय्यदस्सनताय असदिसदस्सनताय च अतुलदस्सनं.

गतिबलपरक्कमादिसम्पत्तिया महानागसदिसत्ता, नागेसुपि खीणासवेसु महानुभावताय च महानागं. मारसेनाविमथनतो महाविक्कन्तताय च महावीरं. महाजुतिन्ति महापतापं महातेजन्ति अत्थो. नत्थि एतस्स चत्तारोपि आसवाति अनासवं. सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीणं. कामं सावकबुद्धा पच्चेकबुद्धा च खीणासवाव, सब्बञ्ञुबुद्धा एव पन सवासने आसवे खेपेन्तीति दस्सनत्थं ‘‘अनासव’’न्ति वत्वा पुन ‘‘सब्बासवपरिक्खीण’’न्ति वुत्तं. तेन वुत्तं – ‘‘सब्बे आसवा सवासना परिक्खीणा एतस्साति सब्बासवपरिक्खीण’’न्ति. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्थारं, चतुवेसारज्जविसारदताय कुतोचिपि भयाभावतो अकुतोभयं, एवरूपं सम्मासम्बुद्धं यं यस्मा अद्दसासिं, तस्मा स्वागतं वत मे आसीति योजना.

इदानि सत्थु दस्सनेन अत्तना लद्धगुणं दस्सेन्तो चतुत्थं गाथमाह. तस्सत्थो – कञ्जियपुण्णलाबु विय तक्कभरितचाटि विय वसापीतपिलोतिका विय च संकिलेसवत्थूहि अनमतग्गे संसारे चिरकालं संकिलिट्ठं. गद्दुलबन्धितं विय थम्भे सारमेयं सक्कायथम्भे दिट्ठिसन्दानेन, दिट्ठिबन्धनेन बन्धितं बद्धं, ततो विमोचेन्तो च अभिज्झादीहि सब्बगन्थे हि मं सेनकं अरियमग्गहत्थेन, विमोचयि वत सो भगवा मय्हं सत्थाति भगवति अभिप्पसादं पवेदेति.

सेनकत्थेरगाथावण्णना निट्ठिता.

७. सम्भूतत्थेरगाथावण्णना

यो दन्धकालेतिआदिका आयस्मतो सम्भूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो बुद्धसुञ्ञे लोके चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्तो. एकदिवसं अञ्ञतरं पच्चेकबुद्धं दिस्वा पसन्नमानसो वन्दित्वा कतञ्जली अज्जुनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा सम्भूतोति लद्धनामो वयप्पत्तो भगवतो परिनिब्बानस्स पच्छा धम्मभण्डागारिकस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.२८-३६) –

‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;

अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.

‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली;

गहेत्वा अज्जुनं पुप्फं, सयम्भुं अभिपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा किन्नरं देहं, तावतिंसमगच्छहं.

‘‘छत्तिसक्खत्तुं देविन्दो, देवरज्जमकारयिं;

दसक्खत्तुं चक्कवत्ती, महारज्जमकारयिं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

सुखेत्ते वप्पितं बीजं, सयम्भुम्हि अहो मम.

‘‘कुसलं विज्जते मय्हं, पब्बजिं अनगारियं;

पूजारहो अहं अज्ज, सक्यपुत्तस्स सासने.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो वस्ससतपरिनिब्बुते भगवति वेसालिकेसु वज्जिपुत्तकेसु दस वत्थूनि पग्गय्ह ठितेसु काकण्डकपुत्तेन यसत्थेरेन उस्साहितेहि सत्तसतेहि खीणासवेहि तं दिट्ठिं भिन्दित्वा सद्धम्मं पग्गण्हन्तेहि धम्मविनयसङ्गहे कते तेसं वज्जिपुत्तकानं उद्धम्मउब्बिनयदीपने धम्मसंवेगेन थेरो –

२९१.

‘‘यो दन्धकाले तरति, तरणीये च दन्धये;

अयोनिसंविधानेन, बालो दुक्खं निगच्छति.

२९२.

‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा;

आयसक्यञ्च पप्पोति, मित्तेहि च विरुज्झति.

२९३.

‘‘यो दन्धकाले दन्धेति, तरणीये च तारये;

योनिसो संविधानेन, सुखं पप्पोति पण्डितो.

२९४.

‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा;

यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति. –

इमा गाथा भणन्तो अञ्ञं ब्याकासि.

तत्थ यो दन्धकाले तरतीति किस्मिञ्चि कत्तब्बवत्थुस्मिं – ‘‘कप्पति नु खो, न नु खो कप्पती’’ति विनयकुक्कुच्चे उप्पन्ने याव वियत्तं विनयधरं पुच्छित्वा तं कुक्कुच्चं न विनोदेति, ताव दन्धकाले तस्स किच्चस्स दन्धायितब्बसमये तरति मद्दित्वा वीतिक्कमं करोति. तरणीये च दन्धयेति गहट्ठस्स ताव सरणगमनसीलसमादानादिके, पब्बजितस्स वत्तपटिवत्तकरणादिके समथविपस्सनानुयोगे च तरितब्बे सम्पत्ते सीघं तं किच्चं अननुयुञ्जित्वा – ‘‘आगमनमासे पक्खे वा करिस्सामी’’ति दन्धायेय्य, तं किच्चं अकरोन्तोव कालं वीतिनामेय्य. अयोनिसंविधानेनाति एवं दन्धायितब्बे तरन्तो तरितब्बे च दन्धायन्तो अनुपायसंविधानेन उपायसंविधानाभावेन बालो, मन्दबुद्धिको पुग्गलो, सम्पति आयतिञ्च दुक्खं अनत्थं पापुणाति.

तस्सत्था परिहायन्तीति तस्स तथारूपस्स पुग्गलस्स दिट्ठधम्मिकादिभेदा अत्था काळपक्खे चन्दिमा विय, परिहायन्ति दिवसे दिवसे परिक्खयं परियादानं गच्छन्ति. ‘‘असुको पुग्गलो अस्सद्धो अप्पसन्नो कुसीतो हीनवीरियो’’तिआदिना. आयसक्यं विञ्ञूहि गरहितब्बतं पप्पोति पापुणाति. मित्तेहि च विरुज्झतीति ‘‘एवं पटिपज्ज, मा एवं पटिपज्जा’’ति ओवाददायकेहि कल्याणमित्तेहि ‘‘अवचनीया मय’’न्ति ओवादस्स अनादानेनेव विरुद्धो नाम होति.

सेसगाथाद्वयस्स वुत्तविपरियायेन अत्थो वेदितब्बो. केचि पनेत्थ – ‘‘तरति दन्धये’’तिपदानं अत्थभावेन भावनाचित्तस्स पग्गहनिग्गहे उद्धरन्ति. तं पच्छिमगाथासु युज्जति. पुरिमा हि द्वे गाथा पब्बजितकालतो पट्ठाय चरितब्बं समणधम्मं अकत्वा कुक्कुच्चपकतताय दस वत्थूनि दीपेत्वा सङ्घेन निक्कड्ढिते वज्जिपुत्तके सन्धाय थेरेन वुत्ता. पच्छिमा पन अत्तसदिसे सम्मा पटिपन्ने सकत्थं निप्फादेत्वा ठितेति.

सम्भूतत्थेरगाथावण्णना निट्ठिता.

८. राहुलत्थेरगाथावण्णना

उभयेनातिआदिका आयस्मतो राहुलत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानमकासि. सो ततो चवित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि, तस्स पब्बज्जाविधानं खन्धके (महाव. १०५) आगतमेव. सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.६८-८५) –

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं.

‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि;

उपागमि गन्धकुटिं, द्विपदिन्दो नरासभो.

‘‘विरोचेन्तो गन्धकुटिं, देवदेवो नरासभो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

‘‘येनायं जोतिता सेय्या, आदासोव सुसन्थतो;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सोण्णमया रूपिमया, अथो वेळुरियामया;

निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया.

‘‘चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा.

‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.

‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितं;

आयामतो तीणि सतं, चतुरस्ससमायुतं.

‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो;

कूटागारवरूपेतो, सत्तरतनभूसितो.

‘‘दससद्दाविवित्तं तं, विज्जाधरसमाकुलं;

सुदस्सनंव नगरं, देवतानं भविस्सति.

‘‘पभा निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये;

विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, अत्रजो सो भविस्सति.

‘‘सचेवसेय्य अगारं, चक्कवत्ती भवेय्य सो;

अट्ठानमेतं यं तादी, अगारे रतिमज्झगा.

‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो;

राहुलो नाम नामेन, अरहा सो भविस्सति.

‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिं;

निपको सीलसम्पन्नो, ममं रक्खि महामुनि.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –

२९५.

‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू;

यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.

२९६.

‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;

अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.

२९७.

‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता;

पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे.

२९८.

‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;

समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति. –

चतस्सो गाथा अभासि.

तत्थ उभयेनेव सम्पन्नोति जातिसम्पदा, पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो. राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो सञ्जानन्ति. तस्स हि जातसासनं सुत्वा बोधिसत्तेन ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं गण्हि. तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति. भद्दोति च पसंसावचनमेतं.

इदानि तं उभयसम्पत्तिं दस्सेतुं ‘‘यञ्चम्ही’’तिआदि वुत्तं. तत्थ न्ति यस्मा. -सद्दो समुच्चयत्थो. अम्हि पुत्तो बुद्धस्साति सम्मासम्बुद्धस्स ओरसपुत्तो अम्हि. धम्मेसूति लोकियेसु लोकुत्तरेसु च धम्मेसु, चतुसच्चधम्मेसूति अत्थो. चक्खुमाति मग्गपञ्ञाचक्खुना चक्खुमा च अम्हीति योजेतब्बं.

पुन अपरापरेहिपि परियायेहि अत्तनि उभयसम्पत्तिं दस्सेतुं – ‘‘यञ्च मे आसवा खीणा’’ति गाथमाह. तत्थ दक्खिणेय्योति दक्खिणारहो. अमतद्दसोति निब्बानस्स दस्सावी. सेसं सुविञ्ञेय्यमेव.

इदानि याय विज्जासम्पत्तिया च विमुत्तिसम्पत्तिया च अभावेन सत्तकायो कुमिने बन्धमच्छा विय संसारे परिवत्तति, तं उभयसम्पत्तिं अत्तनि दस्सेतुं ‘‘कामन्धा’’ति गाथाद्वयमाह. तत्थ कामेहि कामेसु वा अन्धाति कामन्धा. ‘‘छन्दो रागो’’तिआदिविभागेहि (चूळनि. अजितमाणवपुच्छानिद्देस ८) किलेसकामेहि रूपादीसु वत्थुकामेसु अनादीनवदस्सिताय अन्धीकता. जालपच्छन्नाति सकलं भवत्तयं अज्झोत्थरित्वा ठितेन विसत्तिकाजालेन पकारतो छन्ना पलिगुण्ठिता. तण्हाछदनछादिताति ततो एव तण्हासङ्खातेन छदनेन छादिता निवुता सब्बसो पटिकुज्जिता. पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखेति कुमिनामुखे मच्छबन्धानं मच्छपसिब्बकमुखे बद्धा मच्छा विय पमत्तबन्धुना मारेन येन कामबन्धनेन बद्धा इमे सत्ता ततो न निगच्छन्ति अन्तोबन्धनगताव होन्ति.

तं तथारूपं कामं बन्धनभूतं उज्झित्वा पुब्बभागपटिपत्तिया पहाय किलेसमारस्स बन्धनं छेत्वा, पुन अरियमग्गसत्थेन अनवसेसतो समुच्छिन्दित्वा ततो एव अविज्जासङ्खातेन मूलेन समूलं, कामतण्हादिकं तण्हं अब्बुय्ह उद्धरित्वा सब्बकिलेसदरथपरिळाहाभावतो, सीतिभूतो सउपादिसेसाय निब्बानधातुया निब्बुतो, अहं अस्मि होमीति अत्थो.

राहुलत्थेरगाथावण्णना निट्ठिता.

९. चन्दनत्थेरगाथावण्णना

जातरूपेनातिआदिका आयस्मतो चन्दनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे बुद्धसुञ्ञे लोके रुक्खदेवता हुत्वा निब्बत्तो सुदस्सनं नाम पच्चेकबुद्धं पब्बतन्तरे वसन्तं दिस्वा पसन्नमानसो कुटजपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तित्वा चन्दनोति लद्धनामो वयप्पत्तो घरावासं वसन्तो सत्थु सन्तिके धम्मं सुत्वा सोतापन्नो अहोसि. सो एकं पुत्तं लभित्वा घरावासं पहाय पब्बजित्वा विपस्सनाय कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो सत्थारं वन्दितुं सावत्थिं आगतो सुसाने वसति. तस्स आगतभावं सुत्वा पुराणदुतियिका अलङ्कतपटियत्ता दारकं आदाय महता परिवारेन थेरस्स सन्तिकं गच्छति – ‘‘इत्थिकुत्तादीहि नं पलोभेत्वा उप्पब्बाजेस्सामी’’ति. थेरो तं आगच्छन्तिं दूरतोव दिस्वा ‘‘इदानिस्सा अविसयो भविस्सामी’’ति यथारद्धं विपस्सनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५२.३७-४३) –

‘‘हिमवन्तस्साविदूरे, वसलो नाम पब्बतो;

बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे.

‘‘पुप्फं हेमवन्तं मय्ह, वेहासं अगमासहं;

तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

‘‘पुप्फं कुटजमादाय, सिरे कत्वान अञ्जलिं;

बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा आकासे ठत्वा तस्सा धम्मं देसेत्वा सरणेसु च सीलेसु च पतिट्ठापेत्वा सयं अत्तना पुब्बे वसितट्ठानमेव गतो. सहायभिक्खूहि – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, कच्चि तया सच्चानि पटिविद्धानी’’ति पुट्ठो –

२९९.

‘‘जातरूपेन सञ्छन्ना, दासीगणपुरक्खता;

अङ्केन पुत्तमादाय, भरिया मं उपागमि.

३००.

‘‘तञ्च दिस्वान आयन्तिं, सकपुत्तस्स मातरं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

३०१.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

३०२.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमाहि गाथाहि अत्तनो पटिपत्तिं कथेन्तो अञ्ञं ब्याकासि.

तत्थ जातरूपेन सञ्छन्नाति जातरूपमयेन सीसूपगादिअलङ्कारेन अलङ्करणवसेन पटिच्छादितसरीरा, सब्बाभरणभूसिताति अत्थो. दासीगणपुरक्खताति यथारहं अलङ्कतपटियत्तेन अत्तनो दासिगणेन पुरतो कता परिवारिताति अत्थो. अङ्केन पुत्तमादायाति ‘‘अपि नाम पुत्तम्पि दिस्वा गेहस्सितसातो भवेय्या’’ति पुत्तं अत्तनो अङ्केन गहेत्वा.

आयन्तिन्ति आगच्छन्तिं. सकपुत्तस्स मातरन्ति मम ओरसपुत्तस्स जननिं, मय्हं पुराणदुतियिकन्ति अत्थो. सब्बमिदं थेरो अत्तनो कामरागसमुच्छेदं बहुमञ्ञन्तो वदति. योनिसो उदपज्जथाति ‘‘एवरूपापि नाम सम्पत्ति जराब्याधिमरणेहि अभिभुय्यति, अहो सङ्खारा अनिच्चा अधुवा अनस्सासिका’’ति एवं योनिसोमनसिकारो उप्पज्जि. सेसं हेट्ठा वुत्तनयमेव.

चन्दनत्थेरगाथावण्णना निट्ठिता.

१०. धम्मिकत्थेरगाथावण्णना

धम्मो हवेतिआदिका आयस्मतो धम्मिकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मिगलुद्दको हुत्वा एकदिवसं अरञ्ञायतने देवपरिसाय सत्थु धम्मं देसेन्तस्स ‘‘धम्मो एसो वुच्चती’’ति देसनाय निमित्तं गण्हि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मिकोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे लद्धप्पसादो पब्बजित्वा अञ्ञतरस्मिं गामकावासे आवासिको हुत्वा विहरन्तो आगन्तुकानं भिक्खूनं वत्तावत्तेसु उज्झानबहुलो अक्खमो अहोसि. तेन भिक्खू तं विहारं छड्डेत्वा पक्कमिंसु. सो एककोव अहोसि. विहारसामिको उपासको तं कारणं सुत्वा भगवतो तं पवत्तिं आरोचेसि. सत्था तं भिक्खुं पक्कोसेत्वा तमत्थं पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते – ‘‘नायं इदानेव अक्खमो, पुब्बेपि अक्खमो अहोसी’’ति वत्वा भिक्खूहि याचितो रुक्खधम्मं (जा. १.१.७४) कथेत्वा उपरि तस्स ओवादं देन्तो –

३०३.

‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

३०४.

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.

३०५.

‘‘तस्मा हि धम्मेसु करेय्य छन्दं, इति मोदमानो सुगतेन तादिना;

धम्मे ठिता सुगतवरस्स सावका, नीयन्ति धीरा सरणवरग्गगामिनो.

३०६.

‘‘विप्फोटितो गण्डमूलो, तण्हाजालो समूहतो;

सो खीणसंसारो न चत्थि किञ्चनं,

चन्दो यथा दोसिना पुण्णमासिय’’न्ति. – चतस्सो गाथा अभासि;

तत्थ धम्मोति लोकियलोकुत्तरो सुचरितधम्मो. रक्खतीति अपायदुक्खतो रक्खति, संसारदुक्खतो च विवट्टूपनिस्सयभूतो रक्खतियेव. धम्मचारिन्ति तं धम्मं चरन्तं पटिपज्जन्तं. सुचिण्णोति सुट्ठु चिण्णो कम्मफलानि सद्दहित्वा सक्कच्चं चित्तीकत्वा उपचितो. सुखन्ति लोकियलोकुत्तरसुखं. तत्थ लोकियं ताव कामावचरादिभेदो धम्मो यथासकं सुखं दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये आवहति निप्फादेति, इतरं पन विवट्टूपनिस्सये ठत्वा चिण्णो परम्पराय आवहतीति वत्तुं वट्टति अनुपनिस्सयस्स तदभावतो. एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारीति धम्मचारी पुग्गलो धम्मे सुचिण्णे तंनिमित्तं दुग्गतिं न गच्छतीति एसो धम्मे सुचिण्णे आनिसंसो उद्रयोति अत्थो.

यस्मा धम्मेनेव सुगतिगमनं, अधम्मेनेव च दुग्गतिगमनं, तस्मा ‘‘धम्मो अधम्मो’’ति इमे अञ्ञमञ्ञं असंकिण्णफलाति दस्सेतुं ‘‘न हि धम्मो’’तिआदिना दुतियं गाथमाह. तत्थ अधम्मोति धम्मपटिपक्खो दुच्चरितं. समविपाकिनोति सदिसविपाका समानफला.

तस्माति यस्मा धम्माधम्मानं अयं यथावुत्तो विपाकभेदो, तस्मा. छन्दन्ति कत्तुकम्यताछन्दं. इति मोदमानो सुगतेन तादिनाति इति एवं वुत्तप्पकारेन ओवाददानेन सुगतेन सम्मग्गतेन सम्मापटिपन्नेन इट्ठादीसु तादिभावप्पत्तिया तादिनामवता हेतुभूतेन मोदमानो तुट्ठिं आपज्जमानो धम्मेसु छन्दं करेय्याति योजना. एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो ‘‘धम्मे ठिता’’तिआदिमाह. तस्सत्थो – यस्मा सुगतस्स वरस्स सुगतेसु च वरस्स सम्मासम्बुद्धस्स सावका तस्स धम्मे ठिता धीरा अतिविय अग्गभूतसरणगामिनो तेनेव सरणगमनसङ्खाते धम्मे ठितभावेन सकलवट्टदुक्खतोपि नीयन्ति निस्सरन्ति, तस्मा हि धम्मेसु करेय्य छन्दन्ति.

एवं सत्थारा तीहि गाथाहि धम्मे देसिते देसनानुसारेन यथानिसिन्नोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.४४-५०) –

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे विपिने अहं;

अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं.

‘‘चतुसच्चं पकासेन्तं, देसेन्तं अमतं पदं;

अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो.

‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले;

तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

तथा अरहत्ते पतिट्ठितो. अरहत्तं पन पत्वा अत्तना अधिगतं विसेसं सत्थु निवेदेन्तो चरिमगाथाय अञ्ञं ब्याकासि.

तत्थ विप्फोटितोति विधुतो, मग्गञाणेन पटिनिस्सट्ठोति अत्थो. गण्डमूलोति अविज्जा. सा हि गण्डति सवति. ‘‘गण्डोति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति (सं. नि. ४.१०३; अ. नि. ६.२३; ८.५६; ९.१५; चूळनि. खग्गविसाणसुत्तनिद्देस १३७) एवं सत्थारा वुत्तस्स दुक्खमूलयोगतो, किलेसासुचिपग्घरणतो, उप्पादजराभङ्गेहि उद्धुमातपक्कपभिज्जनतो च, गण्डाभिधानस्स उपादानक्खन्धपञ्चकस्स मूलं कारणं तण्हाजालो समूहतोति तण्हासङ्खातो जालो मग्गेन समुग्घाटितो. सो खीणसंसारो न चत्थि किञ्चनन्ति सो अहं एवं पहीनतण्हाविज्जताय परिक्खीणसंसारो पहीनभवमूलत्ता एव न चत्थि, न च उपलब्भति रागादिकिञ्चनं. चन्दो यथा दोसिना पुण्णमासियन्ति यथा नाम चन्दो अब्भमहिकादिदोसरहितो पुण्णमासियं परिपुण्णकाले एवं अहम्पि अरहत्ताधिगमेन अपेतरागादिकिञ्चनो परिपुण्णधम्मकोट्ठासो अहोसिन्ति.

धम्मिकत्थेरगाथावण्णना निट्ठिता.

११. सप्पकत्थेरगाथावण्णना

यदा बलाकातिआदिका आयस्मतो सप्पकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकतिंसे कप्पे महानुभावो नागराजा हुत्वा निब्बत्तो सम्भवस्स नाम पच्चेकबुद्धस्स अब्भोकासे समापत्तिया निसिन्नस्स महन्तं पदुमं गहेत्वा उपरिमुद्धनि धारेन्तो पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा सप्पकोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अजकरणिया नाम नदिया तीरे लेणगिरिविहारे वसन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.७८-८३) –

‘‘हिमवन्तस्साविदूरे, रोमसो नाम पब्बतो;

बुद्धोपि सम्भवो नाम, अब्भोकासे वसी तदा.

‘‘भवना निक्खमित्वान, पदुमं धारयिं अहं;

एकाहं धारयित्वान, भवनं पुनरागमिं.

‘‘एकतिंसे इतो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सो अरहत्तं पत्वा सत्थारं वन्दितुं सावत्थिं आगतो ञातीहि उपट्ठीयमानो तत्थ कतिपाहं वसित्वा धम्मं देसेत्वा ञातके सरणेसु च सीलेसु च पतिट्ठापेत्वा यथावुत्तट्ठानमेव गन्तुकामो अहोसि. तं ञातका ‘‘इधेव, भन्ते, वसथ, मयं पटिजग्गिस्सामा’’ति याचिंसु. सो गमनाकारं दस्सेत्वा ठितो अत्तना वसितट्ठानकित्तनापदेसेन विवेकाभिरतिं पकासेन्तो –

३०७.

‘‘यदा बलाका सुचिपण्डरच्छदा, काळस्स मेघस्स भयेन तज्जिता;

पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं.

३०८.

‘‘यदा बलाका सुविसुद्धपण्डरा, काळस्स मेघस्स भयेन तज्जिता;

परियेसति लेणमलेणदस्सिनी, तदा नदी अजकरणी रमेति मं.

३०९.

‘‘कं नु तत्थ न रमेन्ति, जम्बुयो उभतो तहिं;

सोभेन्ती आपगाकूलं, मम लेणस्स पच्छतो.

३१०.

‘‘तामतमदसङ्घसुप्पहीना, भेका मन्दवती पनादयन्ति;

नाज्ज गिरिनदीहि विप्पवाससमयो,

खेमा अजकरणी सिवा सुरम्मा’’ति. – चतस्सो गाथा अभासि;

तत्थ यदाति यस्मिं काले. बलाकाति बलाकासकुणिका. सुचिपण्डरच्छदाति सुचिसुद्धधवलपक्खा. काळस्स मेघस्स भयेन तज्जिताति जलभारभरितताय काळस्स अञ्जनगिरिसन्निकासस्स पावुस्सकमेघस्स गज्जतो वुट्ठिभयेन निब्बिज्जिता भिंसापिता. पलेहितीति गोचरभूमितो उप्पतित्वा गमिस्सति. आलयन्ति निलयं अत्तनो कुलावकं. आलयेसिनीति तत्थ आलयनं निलीयनमेव इच्छन्ती. तदा नदी अजकरणी रमेति मन्ति तस्मिं पावुस्सककाले अजकरणीनामिका नदी नवोदकस्स पूरा हारहारिनी कुलङ्कसा मं रमेति मम चित्तं आराधेतीति उतुपदेसविसेसकित्तनापदेसेन विवेकाभिरतिं पकासेसि.

सुविसुद्धपण्डराति सुट्ठु विसुद्धपण्डरवण्णा, असम्मिस्सवण्णा सब्बसेताति अत्थो. परियेसतीति मग्गति. लेणन्ति वसनट्ठानं. अलेणदस्सिनीति वसनट्ठानं अपस्सन्ती. पुब्बे निबद्धवसनट्ठानस्स अभावेन अलेणदस्सिनी, इदानि पावुस्सककाले मेघगज्जितेन आहितगब्भा परियेसति लेणन्ति निबद्धवसनट्ठानं कुलावकं करोतीति अत्थो.

कं नु तत्थ…पे… पच्छतोति मम वसनकमहालेणस्स पच्छतो पच्छाभागे आपगाकूलं अजकरणीनदिया उभतोतीरं तहिं तहिं इतो चितो च सोभेन्तियो निच्चकालं फलभारनमितसाखा सिनिद्धपण्णच्छाया जम्बुयो तत्थ तस्मिं ठाने कं नाम सत्तं न रमेन्ति नु, सब्बं रमेन्तियेव.

तामतमदसङ्घसुप्पहीनाति अमतं वुच्चति अगदं, तेन मज्जन्तीति अमतमदा, सप्पा, तेसं सङ्घो अमतमदसङ्घो, ततो सुट्ठु पहीना अपगता. भेका मण्डूकियो, मन्दवती सरवतियो, पनादयन्ति तं ठानं मधुरेन वस्सितेन निन्नादयन्ति. नाज्ज गिरिनदीहि विप्पवाससमयोति अज्ज एतरहि अञ्ञाहिपि पब्बतेय्याहि नदीहि विप्पवाससमयो न होति, विसेसतो पन वाळमच्छसुसुमारादिविरहिततो खेमा अजकरणी नदी. सुन्दरतलतित्थपुलिनसम्पत्तिया सिवा. सुट्ठु रम्मा रमणीया, तस्मा तत्थेव मे मनो रमतीति अधिप्पायो.

एवं पन वत्वा ञातके विस्सज्जेत्वा अत्तनो वसनट्ठानमेव गतो. सुञ्ञागाराभिरतिदीपनेन इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

सप्पकत्थेरगाथावण्णना निट्ठिता.

१२. मुदितत्थेरगाथावण्णना

पब्बजिन्तिआदिका आयस्मतो मुदितत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो एकं मञ्चमदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा मुदितोति लद्धनामो विञ्ञुतं पापुणि. तेन च समयेन तं कुलं रञ्ञा केनचिदेव करणीयेन पलिबुद्धं अहोसि. मुदितो राजभयाभीतो पलायित्वा अरञ्ञं पविट्ठो अञ्ञतरस्स खीणासवत्थेरस्स वसनट्ठानं उपगच्छि. थेरो तस्स भीतभावं ञत्वा ‘‘मा भायी’’ति समस्सासेसि. सो ‘‘कित्तकेन नु खो, भन्ते, कालेन इदं मे भयं वूपसमेस्सती’’ति पुच्छित्वा ‘‘सत्तट्ठमासे अतिक्कमित्वा’’ति वुत्ते – ‘‘एत्तकं कालं अधिवासेतुं न सक्कोमि, पब्बजिस्सामहं, भन्ते, पब्बाजेथ म’’न्ति जीवितरक्खणत्थं पब्बज्जं याचि. थेरो तं पब्बाजेसि. सो पब्बजित्वा सासने पटिलद्धसद्धो भये वूपसन्तेपि समणधम्मंयेव रोचेन्तो कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो – ‘‘अरहत्तं अप्पत्वा इमस्मा वसनगब्भा बहि न निक्खमिस्सामी’’तिआदिना पटिञ्ञं कत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३६.३०-३३) –

‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;

एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.

‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;

तेन मञ्चकदानेन, पत्तोम्हि आसवक्खयं.

‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा;

दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो सहायभिक्खूहि अधिगतं पुच्छितो अत्तनो पटिपन्नाकारं कथेन्तो –

३११.

‘‘पब्बजिं जीविकत्थोहं, लद्धान उपसम्पदं;

ततो सद्धं पटिलभिं, दळ्हवीरियो परक्कमिं.

३१२.

‘‘कामं भिज्जतुयं कायो, मंसपेसी विसीयरुं;

उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे.

३१३.

‘‘नासिस्सं न पिविस्सामि, विहारा च न निक्खमे;

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.

३१४.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

चतस्सो गाथा अभासि.

तत्थ जीविकत्थोति जीविकाय अत्थिको जीविकप्पयोजनो. ‘‘एत्थ पब्बजित्वा निब्भयो सुखेन अकिलमन्तो जीविस्सामी’’ति एवं जीविकत्थाय पब्बजिन्ति अत्थो. लद्धान उपसम्पदन्ति पठमं सामणेरपब्बज्जायं ठितो ञत्तिचतुत्थेन कम्मेन उपसम्पदं लभित्वा. ततो सद्धं पटिलभिन्ति ततो उपसम्पन्नकालतो पट्ठाय कल्याणमित्ते सेवन्तो द्वे मातिका, तिस्सो अनुमोदना, एकच्चं सुत्तं, समथकम्मट्ठानं, विपस्सनाविधिञ्च उग्गण्हन्तो बुद्धादीनं महानुभावतं दिस्वा – ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति रतनत्तये सद्धं पटिलभिं. दळ्हवीरियो परक्कमिन्ति एवं पटिलद्धसद्धो हुत्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव सच्चपटिवेधाय दळ्हवीरियो थिरवीरियो हुत्वा परक्कमिं, अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय सम्मदेव पदहिं.

यथा पन परक्कमिं, तं दस्सेतुं ‘‘काम’’न्तिआदि वुत्तं. तत्थ कामन्ति यथाकामं एकंसतो वा भिज्जतु. अयं कायोति अयं मम पूतिकायो, इमिना वीरियपतापेन भिज्जति चे, भिज्जतु छिन्नभिन्नं होतु. मंसपेसी विसीयरुन्ति इमिना दळ्हपरक्कमेन इमस्मा काया मंसपेसियो विसीयन्ति चे, विसीयन्तु इतो चितो विद्धंसन्तु. उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मेति उभोहि जण्णुकसन्धीहि सह मम उभो जङ्घायो सत्थियो ऊरुबन्धतो भिज्जित्वा भूमियं पपतन्तु. ‘‘म’’न्तिपि पाठो, सो एवत्थो. सेसं हेट्ठा वुत्तनयमेव.

मुदितत्थेरगाथावण्णना निट्ठिता.

चतुक्कनिपातवण्णना निट्ठिता.

५. पञ्चकनिपातो

१. राजदत्तत्थेरगाथावण्णना

पञ्चकनिपाते भिक्खु सिवथिकं गन्त्वातिआदिका आयस्मतो राजदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो, तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो, इतो चतुद्दसे कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो, एकदिवसं केनचिदेव करणीयेन वनन्तं उपगतो तत्थ अञ्ञतरं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसो सुपरिसुद्धं अम्बाटकफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्ति. तस्स महाराजं वेस्सवणं आराधेत्वा पटिलद्धभावतो मातापितरो राजदत्तोति नामं अकंसु. सो वयप्पत्तो पञ्चहि सकटसतेहि भण्डं आदाय वाणिज्जवसेन राजगहं अगमासि. तेन च समयेन राजगहे अञ्ञतरा गणिका अभिरूपा दस्सनीया परमसोभग्गयोगतो दिवसे दिवसे सहस्सं लभति. अथ सो सत्थवाहपुत्तो दिवसे दिवसे तस्सा गणिकाय सहस्सं दत्वा संवासं कप्पेन्तो नचिरस्सेव सब्बं धनं खेपेत्वा दुग्गतो हुत्वा घासच्छादनमत्तम्पि अलभन्तो इतो चितो च परिब्भमन्तो संवेगप्पत्तो अहोसि. सो एकदिवसं उपासकेहि सद्धिं वेळुवनं अगमासि.

तेन च समयेन सत्था महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. सो परिसपरियन्ते निसीदित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा धुतङ्गानि समादियित्वा सुसाने वसति. तदा अञ्ञतरोपि सत्थवाहपुत्तो सहस्सं दत्वा ताय गणिकाय सह वसति. सा च गणिका तस्स हत्थे महग्घरतनं दिस्वा लोभं उप्पादेत्वा अञ्ञेहि धुत्तपुरिसेहि तं मारापेत्वा तं रतनं गण्हि. अथ तस्स सत्थवाहपुत्तस्स मनुस्सा तं पवत्तिं सुत्वा ओचरकमनुस्से पेसेसुं. ते रत्तियं तस्सा गणिकाय घरं पविसित्वा छविआदीनि अनुपहच्चेव तं मारेत्वा सिवथिकाय छड्डेसुं. राजदत्तत्थेरो असुभनिमित्तं गहेतुं सुसाने विचरन्तो तस्सा गणिकाय कळेवरं पटिक्कुलतो मनसि कातुं उपगतो कतिपयवारे योनिसो मनसि कत्वा अचिरमतभावतो सोणसिङ्गालादीहि अनुपहतछविताय विसभागवत्थुताय च अयोनिसो मनसिकरोन्तो, तत्थ कामरागं उप्पादेत्वा संविग्गतरमानसो अत्तनो चित्तं परिभासित्वा मुहुत्तं एकमन्तं अपसक्कित्वा आदितो उपट्ठितं असुभनिमित्तमेव गहेत्वा योनिसो मनसिकरोन्तो झानं उप्पादेत्वा तं झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तावदेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.५५-५९) –

‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं;

अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो –

३१५.

‘‘भिक्खु सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३१६.

‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;

कामरागो पातुरहु, अन्धोव सवती अहुं.

३१७.

‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;

सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.

३१८.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

३१९.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा पञ्च गाथा अभासि.

तत्थ भिक्खु सिवथिकं गन्त्वाति संसारे भयस्स इक्खनतो भिक्खु, असुभकम्मट्ठानत्थं आमकसुसानं उपगन्त्वा. ‘‘भिक्खू’’ति चेतं अत्तानं सन्धाय थेरो सयं वदति. इत्थिन्ति थीयति एत्थ सुक्कसोणितं सत्तसन्तानभावेन संहञ्ञतीति थी, मातुगामो. एवञ्च सभावनिरुत्तिवसेन ‘‘इत्थी’’तिपि वुच्चति. वञ्झादीसु पन तंसदिसताय तंसभावानतिवत्तनतो च तब्बोहारो. ‘‘इत्थी’’ति इत्थिकळेवरं वदति. उज्झितन्ति परिच्चत्तं उज्झनियत्ता एव अपविद्धं अनपेक्खभावेन खित्तं. खज्जन्तिं किमिही फुटन्ति किमीहि पूरितं हुत्वा खज्जमानं.

यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकन्ति यं अपगतायुउस्माविञ्ञाणताय मतं कळेवरं पापकं निहीनं लामकं एके चोक्खजातिका जिगुच्छन्ति, ओलोकेतुम्पि न इच्छन्ति. कामरागो पातुरहूति तस्मिं कुणपे अयोनिसोमनसिकारस्स बलवताय कामरागो मय्हं पातुरहोसि उप्पज्जि. अन्धोव सवती अहुन्ति तस्मिं कळेवरे नवहि द्वारेहि असुचिं सवति सन्दन्ते असुचिभावस्स अदस्सनेन अन्धो विय अहोसिं. तेनाह –

‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;

अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च.

‘‘कामच्छन्दो खो, ब्राह्मण, अन्धकरणो अचक्खुकरणो’’ति च आदि. केचि पनेत्थ तकारागमं कत्वा ‘‘किलेसपरियुट्ठानेन अवसवत्ति किलेसस्स वा वसवत्ती’’ति अत्थं वदन्ति. अपरे ‘‘अन्धोव असति अहु’’न्ति पाळिं वत्वा ‘‘कामरागेन अन्धो एव हुत्वा सतिरहितो अहोसि’’न्ति अत्थं वदन्ति. तदुभयं पन पाळियं नत्थि.

ओरं ओदनपाकम्हाति ओदनपाकतो ओरं, यावता कालेन सुपरिधोततिन्ततण्डुलनाळिया ओदनं पचति, ततो ओरमेव कालं, ततोपि लहुकालेन रागं विनोदेन्तो, तम्हा ठाना अपक्कमिं यस्मिं ठाने ठितस्स मे रागो उप्पज्जि, तम्हा ठाना अपक्कमिं अपसक्किं. अपक्कन्तोव सतिमा सम्पजानोहं समणसञ्ञं उपट्ठपेत्वा सतिपट्ठानमनसिकारवसेन सतिमा, सम्मदेव धम्मसभावजाननेन सम्पजानो च हुत्वा एकमन्तं उपाविसिं, पल्लङ्कं आभुजित्वा निसीदिं. निसिन्नस्स च ततो मे मनसीकारो, योनिसो उदपज्जथातिआदि सब्बं हेट्ठा वुत्तनयमेवाति.

राजदत्तत्थेरगाथावण्णना निट्ठिता.

२. सुभूतत्थेरगाथावण्णना

अयोगेतिआदिका आयस्मतो सुभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले बाराणसियं गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठाय मासे मासे अट्ठक्खत्तुं चतुज्जातियगन्धेन सत्थु गन्धकुटिं ओपुञ्जापेसि. सो तेन पुञ्ञकम्मेन निब्बत्तनिब्बत्तट्ठाने सुगन्धसरीरो हुत्वा, इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा सुभूतोति लद्धनामो वयप्पत्तो, निस्सरणज्झासयताय घरावासं पहाय तित्थियेसु पब्बजित्वा तत्थ सारं अलभन्तो, सत्थु सन्तिके उपतिस्सकोलितसेलादिके बहू समणब्राह्मणे पब्बजित्वा सामञ्ञसुखं अनुभवन्ते दिस्वा सासने पटिलद्धसद्धो पब्बजित्वा आचरियुपज्झाये आराधेत्वा कम्मट्ठानं गहेत्वा विवेकवासं वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५५.२७२-३०८) –

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;

ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो.

‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;

निब्बापेता यथा मेघो, सागरोव गुणाकरो.

‘‘धरणीरिव सीलेन, हिमवाव समाधिना;

आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.

‘‘तदाहं बाराणसियं, उपपन्नो महाकुले;

पहूतधनधञ्ञस्मिं, नानारतनसञ्चये.

‘‘महता परिवारेन, निसिन्नं लोकनायकं;

उपेच्च धम्ममस्सोसिं, अमतंव मनोहरं.

‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा;

अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.

‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;

ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो.

‘‘सोण्णाननो जिनवरो, समणीव सिलुच्चयो;

करुणापुण्णहदयो, गुणेन विय सागरो.

‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो;

यससा वित्थतो वीरो, आकाससदिसो मुनि.

‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;

पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो.

‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा;

कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति.

‘‘अगदो विय सब्बत्थ, किलेसविसनासको;

गन्धमादनसेलोव, गुणगन्धविभूसितो.

‘‘गुणानं आकरो वीरो, रतनानंव सागरो;

सिन्धूव वनराजीनं, किलेसमलहारको.

‘‘विजयीव महायोधो, मारसेनावमद्दनो;

चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.

‘‘महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;

सल्लकत्तो यथा वेज्जो, दिट्ठिगण्डविफालको.

‘‘सो तदा लोकपज्जोतो, सनरामरसक्कतो;

परिसासु नरादिच्चो, धम्मं देसयते जिनो.

‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो;

भावनाय च निब्बाति, इच्चेवमनुसासथ.

‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभनं;

सुणन्ति परिसा सब्बा, अमतंव महारसं.

‘‘सुत्वा सुमधुरं धम्मं, पसन्नो जिनसासने;

सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं.

‘‘मुनिनो गन्धकुटिया, ओपुञ्जेसिं तदा महिं;

चतुज्जातेन गन्धेन, मासे अट्ठ दिनेस्वहं.

‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो;

तदा जिनो वियाकासि, सुगन्धतनुलाभितं.

‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्जते सकिं;

तेन कम्मविपाकेन, उपपन्नो तहिं तहिं.

‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो;

गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

गब्भं मे वसतो माता, देहेनासि सुगन्धिता.

‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी;

सावत्थि सब्बगन्धेहि, वासिता विय वायथ.

‘‘पुप्फवस्सञ्च सुरभि, दिब्बगन्धं मनोरमं;

धूपानि च महग्घानि, उपवायिंसु तावदे.

‘‘देवा च सब्बगन्धेहि, धूपपुप्फेहि तं घरं;

वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे.

‘‘यदा च तरुणो भद्दो, पठमे योब्बने ठितो;

तदा सेलं सपरिसं, विनेत्वा नरसारथि.

‘‘तेहि सब्बेहि परिवुतो, सावत्थिपुरमागतो;

तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं.

‘‘सीलं समाधिपञ्ञञ्च, विमुत्तिञ्च अनुत्तरं;

भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं.

‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं;

निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु.

‘‘सरीरगन्धो च सदातिसेति मे, महारहं चन्दनचम्पकुप्पलं;

तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं तहिं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा तित्थियेसु पब्बजित्वा अत्तनो पत्तं अत्तकिलमथानुयोगं दुक्खं, सासने पब्बजित्वा पत्तं झानादिसुखञ्च चिन्तेत्वा अत्तनो पटिपत्तिपच्चवेक्खणमुखेन अञ्ञं ब्याकरोन्तो –

३२०.

‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको;

चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं.

३२१.

‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;

सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.

३२२.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

३२३.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

३२४.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं;

एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ अयोगेति अयुञ्जितब्बे असेवितब्बे अन्तद्वये. इध पन अत्तकिलमथानुयोगवसेन अत्थो वेदितब्बो. युञ्जन्ति तस्मिं अत्तानं युञ्जन्तो योजेन्तो तथा पटिपज्जन्तो. किच्चमिच्छकोति उभयहितावहं किच्चं इच्छन्तो, तप्पटिपक्खतो अयोगे चरं चरन्तो चे भवेय्य. नाधिगच्छेय्याति यथाधिप्पेतं हितसुखं न पापुणेय्याति ञायो. तस्मा यं अहं तित्थियमतवञ्चितो अयोगे युञ्जिं, तं मे दुब्भगलक्खणं अपुञ्ञसभावो. ‘‘पुरिमकम्मब्यामोहितो अयोगे युञ्जि’’न्ति दस्सेति.

अब्बूळ्हं अघगतं विजितन्ति विबाधनसभावताय अघा नाम रागादयो, अघानि एव अघगतं, अघगतानं विजितं संसारप्पवत्ति, तेसं विजयो कुसलधम्माभिभवो. ‘‘अघगतं विजित’’न्ति अनुनासिकलोपं अकत्वा वुत्तं. तं अब्बूळ्हं अनुद्धतं येन, तं अब्बूळ्हाघगतं विजितं कत्वा एवंभूतो हुत्वा, किलेसे असमुच्छिन्दित्वाति अत्थो. एकञ्चे ओस्सजेय्याति अदुतियताय पधानताय च एकं अप्पमादं सम्मापयोगमेव वा ओस्सजेय्य परिच्चजेय्य चे. कलीव सो पुग्गलो काळकण्णी विय सिया. सब्बानिपि चे ओस्सजेय्याति सब्बानिपि विमुत्तिया परिपाचकानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि ओस्सजेय्य चे, अभावनाय छड्डेय्य चे, अन्धोव सिया समविसमस्स अदस्सनतो.

यथाति ओपम्मसम्पटिपादनत्थे निपातो. रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं. अगन्धकन्ति गन्धरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं वण्णसण्ठानसम्पन्नपुप्फसदिसं. यथा हि अगन्धकं पुप्फं धारेन्तस्स सरीरे गन्धो न फरति, एवं एतम्पि यो सक्कच्चसवनादीहि च समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धं पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति.

सुगन्धकन्ति सुमनचम्पकनीलुप्पलपुप्फादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि यो सक्कच्चसवनादीहि तत्थ कत्तब्बं करोति, अस्स पुग्गलस्स सफला होति, सुतगन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति महानिसंसा. तस्मा यथोवादं पटिपज्जेय्य, यथाकारी तथावादी च भवेय्याति. सेसं वुत्तनयमेव.

सुभूतत्थेरगाथावण्णना निट्ठिता.

३. गिरिमानन्दत्थेरगाथावण्णना

वस्सति देवोतिआदिका आयस्मतो गिरिमानन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो अत्तनो भरियाय पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविट्ठो सत्थारा तत्थ गन्त्वा धम्मं कथेत्वा सोकसल्ले अब्बूळ्हे पसन्नमानसो सुगन्धपुप्फेहि पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतो बहुकिच्चताय न सरि. ‘‘थेरो अब्भोकासे वसती’’ति देवता थेरस्स तेमनभयेन वस्सं वारेसुं. राजा अवस्सनकारणं सल्लक्खेत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन समाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.४१९-४४८) –

‘‘भरिया मे कालङ्कता, पुत्तो सिवथिकं गतो;

माता पिता मता भाता, एकचितम्हि डय्हरे.

‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं;

चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो.

‘‘सोकसल्लपरेतोहं, वनन्तमुपसङ्कमिं;

पवत्तफलं भुञ्जित्वा, रुक्खमूले वसामहं.

‘‘सुमेधो नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो;

ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं.

‘‘पदसद्दं सुणित्वान, सुमेधस्स महेसिनो;

पग्गहेत्वानहं सीसं, उल्लोकेसिं महामुनिं.

‘‘उपागते महावीरे, पीति मे उदपज्जथ;

तदासिमेकग्गमनो, दिस्वा तं लोकनायकं.

‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं;

निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा.

‘‘निसज्ज तत्थ भगवा, सुमेधो लोकनायको;

धम्मं मे कथयी बुद्धो, सोकसल्लविनोदनं.

‘‘अनव्हिता ततो आगुं, अननुञ्ञाता इतो गता;

यथागता तथा गता, तत्थ का परिदेवना.

‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया;

सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते.

‘‘वस्से च ते ओरमिते, सम्पयन्ति यदिच्छकं;

एवं माता पिता तुय्हं, तत्थ का परिदेवना.

‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता;

एवं माता पिता तुय्हं, तत्थ का परिदेवना.

‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं;

एवं माता पिता तुय्हं, सं तनुं इध हीयरे.

‘‘बुद्धस्स गिरमञ्ञाय, सोकसल्लं विवज्जयिं;

पामोज्जं जनयित्वान, बुद्धसेट्ठं अवन्दहं.

‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्जरिं;

दिब्बगन्धं सम्पवन्तं, सुमेधं लोकनायकं.

‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्जलिं;

अनुस्सरं गुणग्गानि, सन्थविं लोकनायकं.

‘‘नित्तिण्णोसि महावीर, सब्बञ्ञु लोकनायक;

सब्बे सत्ते उद्धरसि, ञाणेन त्वं महामुने.

‘‘विमतिं द्वेळ्हकं वापि, सञ्छिन्दसि महामुने;

पटिपादेसि मे मग्गं, तव ञाणेन चक्खुम.

‘‘अरहा वसिपत्ता च, छळभिञ्ञा महिद्धिका;

अन्तलिक्खचरा धीरा, परिवारेन्ति तावदे.

‘‘पटिपन्ना च सेखा च, फलट्ठा सन्ति सावका;

सुरोदयेव पदुमा, पुप्फन्ति तव सावका.

‘‘महासमुद्दोवक्खोभो, अतुलोपि दुरुत्तरो;

एवं ञाणेन सम्पन्नो, अप्पमेय्योसि चक्खुम.

‘‘वन्दित्वाहं लोकजिनं, चक्खुमन्तं महायसं;

पुथुदिसा नमस्सन्तो, पटिकुटिको आगञ्छहं.

‘‘देवलोका चवित्वान, सम्पजानो पतिस्सतो;

ओक्कमिं मातुया कुच्छिं, सन्धावन्तो भवाभवे.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

आतापी निपको झायी, पटिसल्लानगोचरो.

‘‘पधानं पदहित्वान, तोसयित्वा महामुनिं;

चन्दोवब्भघना मुत्तो, विचरामि अहं सदा.

‘‘विवेकमनुयुत्तोम्हि, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ थेरस्स अरहत्तप्पत्तिया हट्ठतुट्ठे विय देवे वस्सन्ते उपरि तं वस्सने नियोजनमुखेन अञ्ञं ब्याकरोन्तो –

३२५.

‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव.

३२६.

‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव.

३२७.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतरागो…पे….

३२८.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतदोसो…पे….

३२९.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतमोहो;

अथ चे पत्थयसी पवस्स देवा’’ति. – इमा पञ्च गाथा अभासि;

तत्थ यथासुगीतन्ति सुगीतानुरूपं, सुन्दरस्स अत्तनो मेघगीतस्स अनुरूपमेवाति अत्थो. वलाहको हि यथा अगज्जन्तो केवलं वस्सन्तो न सोभति, एवं सतपटलसहस्सपटलेन उट्ठहित्वा थनयन्तो गज्जन्तो विज्जुल्लता निच्छारेन्तोपि अवस्सन्तो न सोभति, तथाभूतो पन हुत्वा वस्सन्तो सोभतीति वुत्तं ‘‘वस्सति देवो यथासुगीत’’न्ति. तेनाह – ‘‘अभित्थनय, पज्जुन्न’’, (चरिया. ३.८९; जा. १.१.७५) ‘‘गज्जिता चेव वस्सिता चा’’ति (अ. नि. ४.१०१; पु. प. १५७) च. तस्सं विहरामीति तस्सं कुटिकायं अरियविहारगब्भेन इरियापथविहारेन विहरामि. वूपसन्तचित्तोति अग्गफलसमाधिना सम्मदेव उपसन्तमानसो.

एवं थेरस्स अनेकवारं कतं उय्योजनं सिरसा सम्पटिच्छन्तो वलाहकदेवपुत्तो निन्नञ्च थलञ्च पूरेन्तो महावस्सं वस्सापेसि.

गिरिमानन्दत्थेरगाथावण्णना निट्ठिता.

४. सुमनत्थेरगाथावण्णना

यं पत्थयानोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो पञ्चनवुते कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकं पच्चेकबुद्धं ब्याधितं दिस्वा हरीतकं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा सुमनोति लद्धनामो सुखेन वड्ढि. तस्स पन मातुलो पब्बजित्वा अरहा हुत्वा अरञ्ञे विहरन्तो सुमने वयप्पत्ते तं पब्बाजेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो तत्थ योगकम्मं करोन्तो चत्तारि झानानि पञ्च च अभिञ्ञायो निब्बत्तेसि. अथस्स थेरो विपस्सनाविधिं आचिक्खि. सो च नचिरेनेव विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.६०-७१) –

‘‘हरीतकं आमलकं, अम्बजम्बुविभीतकं;

कोलं भल्लातकं बिल्लं, सयमेव हरामहं.

‘‘दिस्वान पब्भारगतं, झायिं झानरतं मुनिं;

आबाधेन आपीळेन्तं, अदुतीयं महामुनिं.

‘‘हरीतकं गहेत्वान, सयम्भुस्स अदासहं;

खादमत्तम्हि भेसज्जे, ब्याधि पस्सम्भि तावदे.

‘‘पहीनदरथो बुद्धो, अनुमोदमकासि मे;

भेसज्जदानेनिमिना, ब्याधिवूपसमेन च.

‘‘देवभूतो मनुस्सो वा, जातो वा अञ्ञजातिया;

सब्बत्थ सुखितो होतु, मा च ते ब्याधिमागमा.

‘‘इदं वत्वान सम्बुद्धो, सयम्भू अपराजितो;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

‘‘यतो हरीतकं दिन्नं, सयम्भुस्स महेसिनो;

इमं जातिं उपादाय, ब्याधि मे नुपपज्जथ.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासनं.

‘‘चतुन्नवुतितो कप्पे, भेसज्जमददिं तदा;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो एकदिवसं मातुलत्थेरस्स उपट्ठानं अगमासि. तं थेरो अधिगमं पुच्छि, तं ब्याकरोन्तो –

३३०.

‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि;

अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया.

३३१.

‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो;

विसुद्धञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके.

३३२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

३३३.

‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने;

सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो.

३३४.

‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि;

अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति. –

इमाहि पञ्चहि गाथाहि सीहनादं नदन्तो अञ्ञं ब्याकासि.

तत्थ यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि. अमतं अभिकङ्खन्तन्ति समथविपस्सनादीसु अनवज्जधम्मेसु यं धम्मं मय्हं पत्थयन्तो आकङ्खन्तो उपज्झायो अमतं निब्बानं अभिकङ्खन्तं मं ओवाददानवसेन अनुग्गण्हि. कतं कत्तब्बकं मयाति तस्स अधिगमत्थं कत्तब्बं परिञ्ञादिसोळसविधं किच्चं कतं निट्ठापितं मया.

ततो एव अनुप्पत्तो अधिगतो चतुब्बिधोपि मग्गधम्मो सच्छिकतो. सयं धम्मो अनीतिहोति सयं अत्तनायेव निब्बानधम्मो फलधम्मो च अनीतिहो असन्दिद्धो अत्तपच्चक्खो कतो, ‘‘इतिह, इति किरा’’ति पवत्तिया इतिहसङ्खातं संसयं समुच्छिन्दन्तोयेव अरियमग्गो पवत्तति. तेनाह ‘‘विसुद्धञाणो निक्कङ्खो’’तिआदि. तत्थ विसुद्धञाणोति सब्बसंकिलेसविसुद्धिया विसुद्धञाणो. तवन्तिकेति तव समीपे.

सदत्थोति अरहत्तं. सिक्खाति अधिसीलसिक्खादयो. सुस्सुताति परियत्तिबाहुसच्चस्स पटिवेधबाहुसच्चस्स च पारिपूरिवसेन सुट्ठु सुता. तव सासनेति तव ओवादे अनुसिट्ठियं ठितस्स.

अरियवताति सुविसुद्धसीलादिवतसमादानेन. अन्तेवासिम्हि सिक्खितोति तुय्हं समीपे चिण्णब्रह्मचरियवासताय अन्तेवासी सिक्खितवा सिक्खितअधिसीलादिसिक्खो अम्हीति.

सुमनत्थेरगाथावण्णना निट्ठिता.

५. वड्ढत्थेरगाथावण्णना

साधू हीतिआदिका आयस्मतो वड्ढत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे भारुकच्छनगरे गहपतिकुले निब्बत्तित्वा वड्ढोति लद्धनामो अनुपुब्बेन वड्ढति. अथस्स माता संसारे सञ्जातसंवेगा पुत्तं ञातीनं निय्यादेत्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती अरहत्तं पापुणित्वा अपरेन समयेन पुत्तम्पि विञ्ञुतं पत्तं वेळुदन्तत्थेरस्स सन्तिके पब्बाजेसि. सो पब्बजितो बुद्धवचनं उग्गहेत्वा बहुस्सुतो धम्मकथिको हुत्वा गन्थधुरं वहन्तो एकदिवसं ‘‘एकको सन्तरुत्तरोव मातरं पस्सिस्सामी’’ति भिक्खुनुपस्सयं अगमासि. तं दिस्वा माता ‘‘कस्मा त्वं एकको सन्तरुत्तरोव इधागतो’’ति चोदेसि. सो मातरा चोदियमानो ‘‘अयुत्तं मया कत’’न्ति उप्पन्नसंवेगो विहारं गन्त्वा दिवाट्ठाने निसिन्नो विपस्सित्वा अरहत्तं पत्वा मातु ओवादसम्पत्तिपकासनमुखेन अञ्ञं ब्याकरोन्तो –

३३५.

‘‘साधू हि किर मे माता, पतोदं उपदंसयि;

यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;

आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.

३३६.

‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;

जेत्वा नमुचिनो सेनं, विहरामि अनासवो.

३३७.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

३३८.

‘‘विसारदा खो भगिनी, एवमत्थं अभासयि;

अपिहा नून मयिपि, वनथो ते न विज्जति.

३३९.

‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;

जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति. – इमा गाथा अभासि;

तत्थ साधू हि किर मे माता, पतोदं उपदंसयीति साधु वत माता मय्हं ओवादसङ्खातं पतोदं दस्सेति, तेन मे वीरियं उत्तेजेन्ती उत्तमङ्गे पञ्ञासीसे विज्झि. यस्साति यस्सा मे मातुया. सम्बोधिन्ति अरहत्तं. अयञ्हेत्थ योजना – जनेत्तिया मे अनुसिट्ठो यस्सा अनुसासनीभूतं वचनं सुत्वा अहं आरद्धवीरियो पहितत्तो विहरन्तो उत्तमं अग्गफलं सम्बोधिं अरहत्तं पत्तो.

ततो एव आरकत्ता किलेसेहि अरहा पुञ्ञक्खेत्तताय दक्खिणेय्यो दक्खिणारहो अम्हि. पुब्बेनिवासञाणादिविज्जात्तयस्स अधिगतत्ता तेविज्जो निब्बानस्स सच्छिकतत्ता अमतद्दसो नमुचिनो मारस्स सेनं किलेसवाहिनिं बोधिपक्खियसेनाय जिनित्वा तस्स जितत्तायेव अनासवो सुखं विहरामीति.

इदानि ‘‘अनासवो’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘अज्झत्तञ्चा’’ ति गाथमाह. तस्सत्थो – अज्झत्तं अज्झत्तवत्थुका च बहिद्धा बहिद्धवत्थुका च आसवा ये मय्हं अरियमग्गाधिगमतो पुब्बे विज्जिंसु उपलब्भिंसु, ते सब्बे अनवसेसा उच्छिन्ना अरियमग्गेन समुच्छिन्ना पहीना पुन दानि कदाचिपि न च उप्पज्जेय्युं न उप्पज्जिस्सन्तियेवाति.

इदानि मातु वचनं अङ्कुसं कत्वा अत्तना अरहत्तस्स अधिगतत्ता मातरं थोमेन्तो ‘‘विसारदा’’ति गाथमाह. तत्थ विसारदा खोति एकंसेन विगतसारज्जा. एवं मातु अत्तनो च अरहत्ताधिगमेन सत्थु ओरसपुत्तभावं उल्लपेन्तो मातरं ‘‘भगिनी’’ति आह. एतमत्थं अभासयीति एतं मम ओवादभूतं अत्थं अभणि. एवं पन मं ओवदन्ती न केवलं विसारदा एव, अथ खो अपिहा नून मयिपि तव पुत्तकेपि अपिहा असन्थवा मञ्ञे, किं वा एतेन परिकप्पनेन? वनथो ते न विज्जति अविज्जादिको वनथो तव सन्ताने नत्थेव, या मं भवक्खये नियोजेसीति अधिप्पायो.

इदानि ‘‘तया नियोजिताकारेनेव मया पटिपन्न’’न्ति दस्सेन्तो ‘‘परियन्तकत’’न्ति ओसानगाथमाह, तस्सत्थो सुविञ्ञेय्योव.

वड्ढत्थेरगाथावण्णना निट्ठिता.

६. नदीकस्सपत्थेरगाथावण्णना

अत्थाय वत मेतिआदिका आयस्मतो नदीकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो अत्तना रोपितस्स अम्बरुक्खस्स पठमुप्पन्नं मनोसिलावण्णं एकं अम्बफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उरुवेलकस्सपस्स भाता हुत्वा निब्बत्तो. वयप्पत्तो निस्सरणज्झासयताय घरावासं अनिच्छन्तो तापसपब्बज्जं पब्बजित्वा तीहि तापससतेहि सद्धिं नेरञ्जराय नदिया तीरे अस्समं मापेत्वा विहरति. नदीतीरे वसनतो हिस्स कस्सपगोत्तताय च नदीकस्सपोति समञ्ञा अहोसि. तस्स भगवा सपरिसस्स एहिभिक्खुभावेन उपसम्पदं अदासि. तं सब्बं खन्धके (महाव. ३६-३९) आगतमेव. सो भगवतो आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.८१-८७) –

‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;

पिण्डाय विचरन्तस्स, धारतो उत्तमं यसं.

‘‘अग्गफलं गहेत्वान, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, अदासिं सत्थुनो अहं.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अग्गदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अपरभागे अत्तनो पटिपत्तिं पच्चवेक्खित्वा दिट्ठिसमुग्घातकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

३४०.

‘‘अत्थाय वत मे बुद्धो, नदिं नेरञ्जरं अगा;

यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं.

३४१.

‘‘यजिं उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहं;

एसा सुद्धीति मञ्ञन्तो, अन्धभूतो पुथुज्जनो.

३४२.

‘‘दिट्ठिगहनपक्खन्दो, परामासेन मोहितो;

असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु.

३४३.

‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे विदालिता;

जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं.

३४४.

‘‘मोहा सब्बे पहीना मे, भवतण्हा पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ अत्थाय वत मेति मय्हं अत्थाय वत हिताय वत. बुद्धोति सब्बञ्ञुबुद्धो. नदिं नेरञ्जरं अगाति नेरञ्जरासङ्खातं नदिं अगञ्छि, तस्सा नदिया तीरे च मम भातु उरुवेलकस्सपस्स अस्समं उपगतोति अधिप्पायो.

इदानि यथावुत्तमत्थं विवरितुं ‘‘यस्साह’’न्तिआदि वुत्तं. यस्साति यस्स बुद्धस्स भगवतो. धम्मं सुत्वानाति चतुसच्चपटिसंयुत्तं धम्मं सुत्वा, सोतद्वारानुसारेन उपलभित्वा. मिच्छादिट्ठिं विवज्जयिन्ति ‘‘यञ्ञादीहि सुद्धि होती’’तिआदिनयप्पवत्तं विपरीतदस्सनं पजहिं.

मिच्छादिट्ठिं विवज्जयिन्ति वुत्तमेवत्थं वित्थारेत्वा दस्सेतुं ‘‘यजि’’न्तिआदिमाह. तत्थ यजिं उच्चावचे यञ्ञेति पाकटयञ्ञे सोमयागवाजपेय्यादिके नानाविधे यञ्ञे यजिं. अग्गिहुत्तं जुहिं अहन्ति तेसं यञ्ञानं यजनवसेन आहुतिं पग्गण्हन्तो अग्गिं परिचरिं. एसा सुद्धीति मञ्ञन्तोति एसा यञ्ञकिरिया अग्गिपारिचरिया सुद्धिहेतुभावतो सुद्धि ‘‘एवं मे संसारसुद्धि होती’’ति मञ्ञमानो. अन्धभूतो पुथुज्जनोति पञ्ञाचक्खुवेकल्लेन अविज्जन्धताय अन्धभूतो पुथुज्जनो हुत्वा वनगहनपब्बतगहनादीनि विय दुरतिक्कमनट्ठेन दिट्ठियेव गहनं दिट्ठिगहनं, तं पक्खन्दो अनुपविट्ठोति दिट्ठिगहनपक्खन्दो. परामासेनाति धम्मसभावं अतिक्कमित्वा ‘‘इदमेव सच्च’’न्ति परामसनतो परामाससङ्खातेन मिच्छाभिनिवेसेन. मोहितोति मूळ्हभावं पापितो. असुद्धिं मञ्ञिसं सुद्धिन्ति असुद्धिं मग्गं ‘‘सुद्धिं मग्ग’’न्ति मञ्ञिसं मञ्ञिं. तत्थ कारणमाह ‘‘अन्धभूतो अविद्दसू’’ति. यस्मा अविज्जाय अन्धभूतो, ततो एव धम्माधम्मं युत्तायुत्तञ्च अविद्वा, तस्मा तथा मञ्ञिन्ति अत्थो.

मिच्छादिट्ठि पहीना मेति एवंभूतस्स पन सत्थु सम्मुखा चतुसच्चगब्भं धम्मकथं सुत्वा योनिसो पटिपज्जन्तस्स अरियमग्गसम्मादिट्ठिया सब्बापि मिच्छादिट्ठि समुच्छेदप्पहानवसेन मय्हं पहीना. भवाति कामभवादयो सब्बेपि भवा अरियमग्गसत्थेन विदालिता विद्धंसिता. जुहामि दक्खिणेय्यग्गिन्ति आहवनीयादिके अग्गी छड्डेत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय सब्बस्स च पापस्स दहनतो दक्खिणेय्यग्गिं सम्मासम्बुद्धं जुहामि परिचरामि. तयिदं मय्हं दक्खिणेय्यग्गिपरिचरणं दधिनवनीतमथितसप्पिआदिनिरपेक्खं सत्थु नमस्सनमेवाति आह ‘‘नमस्सामि तथागत’’न्ति. अथ वा जुहामि दक्खिणेय्यग्गिन्ति दायकानं दक्खिणाय महप्फलभावकरणेन पापस्स च दहनेन दक्खिणेय्यग्गिभूतं अत्तानं जुहामि परिचरामि तथा कत्वा परिचरामि, तथा कत्वा परिहरामि. पुब्बे अग्गिदेवं नमस्सामि, इदानि पन नमस्सामि तथागतन्ति.

मोहा सब्बे पहीना मेति दुक्खे अञ्ञाणादिभेदा सब्बे मोहा मय्हं पहीना समुच्छिन्ना, ततो एव ‘‘भवतण्हा पदालिता. विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति तीसु पदेसु मे-सद्दो आनेत्वा योजेतब्बो.

नदीकस्सपत्थेरगाथावण्णना निट्ठिता.

७. गयाकस्सपत्थेरगाथावण्णना

पातो मज्झन्हिकन्तिआदिका आयस्मतो गयाकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं कारेत्वा वनमूलफलाहारो वसति. तेन च समयेन भगवा एको अदुतियो तस्स अस्समसमीपेन गच्छति. सो भगवन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो वेलं ओलोकेत्वा मनोहरानि कोलफलानि सत्थु उपनेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा द्वीहि तापससतेहि सद्धिं गयायं विहरति. गयायं वसनतो हिस्स कस्सपगोत्तताय च गयाकस्सपोति समञ्ञा अहोसि. सो भगवता सद्धिं परिसाय एहिभिक्खूपसम्पदं दत्वा आदित्तपरियायदेसनाय (महाव. ५४) ओवदियमानो अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४५.८-१४) –

‘‘अजिनेन निवत्थोहं, वाकचीरधरो तदा;

खारिया पूरयित्वानं, कोलंहासिं ममस्समं.

‘‘तम्हि काले सिखी बुद्धो, एको अदुतियो अहु;

ममस्समं उपगच्छि, जानन्तो सब्बकालिकं.

‘‘सकं चित्तं पसादेत्वा, वन्दित्वान च सुब्बतं;

उभो हत्थेहि पग्गय्ह, कोलं बुद्धस्सदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, कोलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अत्तनो पटिपत्तिं पच्चवेक्खित्वा पापपवाहनकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

३४५.

‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहं;

ओतरिं उदकं सोहं, गयाय गयफग्गुया.

३४६.

‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;

तं दानीध पवाहेमि, एवंदिट्ठि पुरे अहुं.

३४७.

‘‘सुत्वा सुभासितं वाचं, धम्मत्थसहितं पदं;

तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसं.

३४८.

‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि;

सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो.

३४९.

‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिं;

तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति. –

इमा पञ्च गाथा अभासि.

तत्थ पठमगाथाय ताव अयं सङ्खेपत्थो – पातो सूरियुग्गमनवेलायं, मज्झन्हिकं मज्झन्हवेलायं, सायं सायन्हवेलायन्ति दिवसस्स तिक्खत्तुं तयो वारे अहं उदकं ओतरिं ओगाहिं. ओतरन्तो च सोहं न यत्थ कत्थचि यदा वा तदा वा ओतरिं, अथ खो गयाय महाजनस्स ‘‘पापपवाहन’’न्ति अभिसम्मते गयातित्थे, गयफग्गुया गयाफग्गुनामके फग्गुनीमासस्स उत्तरफग्गुनीनक्खत्ते अनुसंवच्छरं उदकोरोहनमनुयुत्तो अहोसिन्ति.

इदानि तदा येनाधिप्पायेन उदकोरोहनमनुयुत्तं, तं दस्सेतुं ‘‘यं मया’’ति गाथमाह. तस्सत्थो – ‘‘यं मया पुब्बे इतो अञ्ञासु जातीसु पापकम्मं उपचितं. तं इदानि इध गयातित्थे इमिस्सा च गयाफग्गुया इमिना उदकोरोहनेन पवाहेमि अपनेमि विक्खालेमी’’ति. पुरे सत्थु सासनुपगमनतो पुब्बे एवंदिट्ठि एवरूपविपरीतदस्सनो अहुं अहोसिं.

धम्मत्थसहितं पदन्ति विभत्तिअलोपेन निद्देसो. धम्मेन च अत्थेन च सहितकोट्ठासं, आदितो मज्झतो परियोसानतो च धम्मूपसंहितं अत्थूपसंहितं सुट्ठु एकन्तेन निय्यानिकं कत्वा भासितं वाचं सम्मासम्बुद्धवचनं सुत्वा तेन पकासितं परमत्थभावेन तच्छभावतो तथं यथारहं पवत्तिनिवत्तिउपायभावे ब्यभिचाराभावतो याथावकं दुक्खादिअत्थं योनिसो उपायेन परिञ्ञेय्यादिभावेन पच्चवेक्खिसं ‘‘दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, निरोधो सच्छिकातब्बो, मग्गो भावेतब्बो’’ति पतिअवेक्खिं, ञाणचक्खुना पस्सिं पटिविज्झिन्ति अत्थो.

निन्हातसब्बपापोम्हीति एवं पटिविद्धसच्चत्ता एव अरियमग्गजलेन विक्खालितसब्बपापो अम्हि. ततो एव रागमलादीनं अभावेन निम्मलत्ता निम्मलो. ततो एव परिसुद्धकायसमाचारताय परिसुद्धवचीसमाचारताय परिसुद्धमनोसमाचारताय पयतो सुचि सुद्धो. सवासनसब्बकिलेसमलविसुद्धिया सुद्धस्स बुद्धस्स भगवतो लोकुत्तरधम्मदायस्स आदियनतो दायादो. तस्सेव देसनाञाणसमुट्ठानउरोवायामजनिताभिजातिताय ओरसो पुत्तो अम्हीति योजना.

पुनपि अत्तनो परमत्थतो न्हातकभावमेव विभावेतुं ‘‘ओगय्हा’’ति ओसानगाथमाह. तत्थ ओगय्हाति ओगाहेत्वा अनुपविसित्वा. अट्ठङ्गिकं सोतन्ति सम्मादिट्ठिआदीहि अट्ठङ्गसमोधानभूतं मग्गसोतं. सब्बपापं पवाहयिन्ति अनवसेसं पापमलं पक्खालेसिं, अरियमग्गजलपवाहनेन परमत्थन्हातको अहोसिं. ततो एव तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासनन्ति वुत्तत्थमेव.

गयाकस्सपत्थेरगाथावण्णना निट्ठिता.

८. वक्कलित्थेरगाथावण्णना

वातरोगाभिनीतोतिआदिका आयस्मतो वक्कलित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेन्तो सत्ताहं महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ब्याकरि.

सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं सत्थु काले सावत्थियं ब्राह्मणकुले निब्बत्ति, वक्कलीतिस्स नामं अकंसु. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो सत्थारं दिस्वा रूपकायस्स सम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थारं दट्ठुं न लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनवेलं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सती’’ति (सं. नि. ३.८७) आह.

सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सम्मुखे ठातुं असक्कोन्तो ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटपब्बते पपातट्ठानं अभिरुहि. सत्था तस्स तं पवत्तिं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं विस्सज्जेन्तो –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –

गाथं वत्वा ‘‘एहि, वक्कली’’ति हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हानम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ‘‘कुतो आगच्छामी’’ति अत्तनो गमनभावं अजानित्वा सत्थु सम्मुखे आकासे पक्खन्दन्तो पठमपादेन पब्बते ठितोयेव सत्थारा वुत्तगाथं आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१) आगतं.

इध पन एवं वदन्ति – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति, भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव, अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –

३५०.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. –

आह. तं सुत्वा थेरो –

३५१.

‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

३५२.

‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;

बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.

३५३.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सहिते दिस्वा, विहरिस्सामि कानने.

३५४.

‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;

अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. –

चतस्सो गाथा अभासि.

तत्थ वातरोगाभिनीतोति वाताबाधेन असेरिभावं उपनीतो, वातब्याधिना अभिभूतो. त्वन्ति थेरं आलपति. विहरन्ति तेन इरियापथविहारेन विहरन्तो. कानने वनेति काननभूते वने, महाअरञ्ञेति अत्थो. पविद्धगोचरेति विस्सट्ठगोचरे दुल्लभपच्चये. वातरोगस्स सप्पायानं सप्पिआदिभेसज्जानं अभावेन फरुसभूमिभागताय च लूखे लूखट्ठाने. कथं भिक्खु करिस्ससीति भिक्खु त्वं कथं विहरिस्ससीति भगवा पुच्छि.

तं सुत्वा थेरो निरामिसपीतिसोमनस्सादिना अत्तनो सुखविहारं पकासेन्तो ‘‘पीतिसुखेना’’तिआदिमाह. तत्थ पीतिसुखेनाति उब्बेगलक्खणाय फरणलक्खणाय च पीतिया तंसम्पयुत्तसुखेन च. तेनाह ‘‘विपुलेना’’ति उळारेनाति अत्थो. फरमानो समुस्सयन्ति यथावुत्तपीतिसुखसमुट्ठितेहि पणीतेहि रूपेहि सकलं कायं फरापेन्तो निरन्तरं फुटं करोन्तो. लूखम्पि अभिसम्भोन्तोति अरञ्ञावासजनितं सल्लेखवुत्तिहेतुकं दुस्सहम्पि पच्चयलूखं अभिभवन्तो अधिवासेन्तो. विहरिस्सामि काननेति झानसुखेन विपस्सनासुखेन च अरञ्ञायतने विहरिस्सामीति अत्थो. तेनाह – ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति (पारा. ११).

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति च. (ध. प. ३७४);

भावेन्तो सतिपट्ठानेति मग्गपरियापन्ने कायानुपस्सनादिके चत्तारो सतिपट्ठाने उप्पादेन्तो वड्ढेन्तो च. इन्द्रियानीति मग्गपरियापन्नानि एव सद्धादीनि पञ्चिन्द्रियानि. बलानीति तथा सद्धादीनि पञ्च बलानि. बोज्झङ्गानीति तथा सतिसम्बोज्झङ्गादीनि सत्त बोज्झङ्गानि. -सद्देन सम्मप्पधानइद्धिपादमग्गङ्गानि सङ्गण्हाति. तदविनाभावतो हि तग्गहणेनेव तेसं गहणं होति. विहरिस्सामीति यथावुत्ते बोधिपक्खियधम्मे भावेन्तो मग्गसुखेन तदधिगमसिद्धेन फलसुखेन निब्बानसुखेन च विहरिस्सामि.

आरद्धवीरियेति चतुब्बिधसम्मप्पधानवसेन पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. निच्चं दळ्हपरक्कमेति सब्बकालं असिथिलवीरिये. अविवादवसेन कायसामग्गिदानवसेन च समग्गे. दिट्ठिसीलसामञ्ञेन सहिते सब्रह्मचारी दिस्वा. एतेन कल्याणमित्तसम्पत्तिं दस्सेति.

अनुस्सरन्तो सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धं सब्बसत्तुत्तमताय, अग्गं उत्तमेन दमथेन दन्तं, अनुत्तरसमाधिना समाहितं अतन्दितो अनलसो हुत्वा, रत्तिन्दिवं सब्बकालं ‘‘इतिपि सो भगवा अरह’’न्तिआदिना अनुस्सरन्तो विहरिस्सामि. एतेन बुद्धानुस्सतिभावनाय युत्ताकारदस्सनेन सब्बत्थ कम्मट्ठानानुयोगमाह, पुरिमेन पारिहारियकम्मट्ठानानुयोगं.

एवं पन वत्वा थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५४.२८-६५) –

‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको;

अनोमनामो अमितो, नामेन पदुमुत्तरो.

‘‘पदुमाकारवदनो, पदुमामलसुच्छवी;

लोकेनानुपलित्तोव, तोयेन पदुमं यथा.

‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा;

पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो.

‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो;

सन्तवेसो गुणनिधि, करुणामतिसागरो.

‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो;

सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च;

रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं.

‘‘सद्धाधिमुत्तो सुमति, मम दस्सनलालसो;

नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि.

‘‘तदाहं हंसवतियं, नगरे ब्राह्मणत्रजो;

हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं.

‘‘ससावकं तं विमलं, निमन्तेत्वा तथागतं;

सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा तस्स, अनन्तगुणसागरे;

निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं.

‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि;

भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने.

‘‘एवं वुत्ते महावीरो, अनावरणदस्सनो;

इमं वाक्यं उदीरेसि, परिसाय महामुनि.

‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनं;

हेमयञ्ञोपचितङ्गं, जननेत्तमनोहरं.

‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो;

अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति.

‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो;

सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वक्कलि नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे;

सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं.

‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;

मन्दं उत्तानसयनं, पिसाचभयतज्जिता.

‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा;

इमं ददाम ते नाथ, सरणं होहि नायक.

‘‘तदा पटिग्गहि सो मं, भीतानं सरणो मुनि;

जालिना चक्कङ्कितेन, मुदुकोमलपाणिना.

‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो;

सब्बवेरविनिमुत्तो, सुखेन परिवुद्धितो.

‘‘सुगतेन विना भूतो, उक्कण्ठामि मुहुत्तकं;

जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.

‘‘सब्बपारमिसम्भूतं, नीलक्खिनयनं वरं;

रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं.

‘‘बुद्धरूपरतिं ञत्वा, तदा ओवदि मं जिनो;

अलं वक्कलि किं रूपे, रमसे बालनन्दिते.

‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो;

अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति.

‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;

आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो.

‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयं;

पस्स उपक्किलेसानं, सुखेनन्तं गमिस्ससि.

‘‘एवं तेनानुसिट्ठोहं, नायकेन हितेसिना;

गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे.

‘‘ठितो पब्बतपादम्हि, अस्सासयि महामुनि;

वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं.

‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे;

तदा बुद्धानुभावेन, सुखेनेव महिं गतो.

‘‘पुनोपि धम्मं देसेति, खन्धानं उदयब्बयं;

तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं.

‘‘सुमहापरिसमज्झे, तदा मं चरणन्तगो;

अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि. अथ नं सत्था भिक्खुसङ्घमज्झे निसिन्नो सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.

वक्कलित्थेरगाथावण्णना निट्ठिता.

९. विजितसेनत्थेरगाथावण्णना

ओलग्गेस्सामीतिआदिका आयस्मतो विजितसेनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो आकासेन गच्छन्तं भगवन्तं दिस्वा पसन्नमानसो पसन्नाकारं दस्सेन्तो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि. सो भगवतो मनोहरानि मधुरानि फलानि उपनेसि, पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे हत्थाचरियकुले निब्बत्तित्वा विजितसेनोति लद्धनामो विञ्ञुतं पापुणि. तस्स मातुला सेनो च उपसेनो चाति द्वे हत्थाचरिया सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा वासधुरं पूरेन्ता अरहत्तं पापुणिंसु. विजितसेनोपि हत्थिसिप्पे निप्फत्तिं गतो निस्सरणज्झासयताय घरावासे अलग्गमानसो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो मातुलत्थेरानं सन्तिके पब्बजित्वा तेसं ओवादानुसासनिया विपस्सनाय कम्मं करोन्तो विपस्सनावीथिं लङ्घित्वा बहिद्धा नानारम्मणे विधावन्तं अत्तनो चित्तं ओवदन्तो –

३५५.

‘‘ओलग्गेस्सामि ते चित्त, आणिद्वारेव हत्थिनं;

न तं पापे नियोजेस्सं, कामजालं सरीरजं.

३५६.

‘‘त्वं ओलग्गो न गच्छसि, द्वारविवरं गजोव अलभन्तो;

न च चित्तकलि पुनप्पुनं, पसक्क पापरतो चरिस्ससि.

३५७.

‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो;

बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं.

३५८.

‘‘यथा वरहयदमकुसलो, सारथिपवरो दमेति आजञ्ञं;

एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु.

३५९.

‘‘सतिया तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि;

वीरियधुरनिग्गहितो, न यितो दूरं गमिस्ससे चित्ता’’ति. –

गाथा अभासि.

तत्थ ओलग्गेस्सामीति संवरिस्सामि निवारेस्सामि. तेति तं. उपयोगत्थे हि इदं सामिवचनं. ते गमनन्ति वा वचनसेसो. हत्थिनन्ति च हत्थिन्ति अत्थो. चित्ताति अत्तनो चित्तं आलपति. यथा तं वारेतुकामो, तं दस्सेन्तो ‘‘आणिद्वारेव हत्थिन’’न्ति आह. आणिद्वारं नाम पाकारबद्धस्स नगरस्स खुद्दकद्वारं, यं घटिकाछिद्दे आणिम्हि पक्खित्ते यन्तेन विना अब्भन्तरे ठितेहिपि विवरितुं न सक्का. येन मनुस्सगवस्समहिंसादयो न निग्गन्तुं सक्का. नगरतो बहि निग्गन्तुकामम्पि हत्थिं यतो पलोभेत्वा हत्थाचरियो गमनं निवारेसि. अथ वा आणिद्वारं नाम पलिघद्वारं. तत्थ हि तिरियं पलिघं ठपेत्वा रुक्खसूचिसङ्खातं आणिं पलिघसीसे आवुणन्ति. पापेति रूपादीसु उप्पज्जनकअभिज्झादिपापधम्मे तं न नियोजेस्सं न नियोजिस्सामि. कामजालाति कामस्स जालभूतं. यथा हि मच्छबन्धमिगलुद्दानं जालं नाम मच्छादीनं तेसं यथाकामकारसाधनं, एवं अयोनिसोमनसिकारानुपातितं चित्तं मारस्स कामकारसाधनं. तेन हि सो सत्ते अनत्थेसु पातेति. सरीरजाति सरीरेसु उप्पज्जनक. पञ्चवोकारभवे हि चित्तं रूपपटिबद्धवुत्तिताय ‘‘सरीरज’’न्ति वुच्चति.

त्वं ओलग्गो न गच्छसीति त्वं, चित्तकलि, मया सतिपञ्ञापतोदअङ्कुसेहि वारितो न दानि यथारुचिं गमिस्ससि, अयोनिसोमनसिकारवसेन यथाकामं वत्तितुं न लभिस्ससि. यथा किं? द्वारविवरं गजोव अलभन्तो नगरतो गजनिरोधतो वा निग्गमनाय द्वारविवरकं अलभमानो हत्थी विय. चित्तकलीति चित्तकाळकण्णि. पुनप्पुनन्ति अपरापरं. पसक्काति सरणसम्पस्सासवसेन. पापरतोति पापकम्मनिरतो पुब्बे विय इदानि न चरिस्ससि तथा चरितुं न दस्सामीति अत्थो.

अदन्तन्ति अदमितं हत्थिसिक्खं असिक्खितं. नवग्गहन्ति अचिरगहितं. अङ्कुसग्गहोति हत्थाचरियो. बलवाति कायबलेन ञाणबलेन च बलवा. आवत्तेति अकामन्ति अनिच्छन्तमेव निसेधनतो निवत्तेति. एवं आवत्तयिस्सन्ति यथा यथावुत्तं हत्थिं हत्थाचरियो, एवं तं चित्तं चित्तकलिं दुच्चरितनिसेधनतो निवत्तयिस्सामि.

वरहयदमकुसलोति उत्तमानं अस्सदम्मानं दमने कुसलो. ततो एव सारथिपवरो अस्सदम्मसारथीसु विसिट्ठो दमेति आजञ्ञं आजानीयं अस्सदम्मं देसकालानुरूपं सण्हफरुसेहि दमेति विनेति निब्बिसेवनं करोति. पतिट्ठितो पञ्चसु बलेसूति सद्धादीसु पञ्चसु बलेसु पतिट्ठितो हुत्वा अस्सद्धियादिनिसेधनतो तं दमयिस्सं दमेस्सामीति अत्थो.

सतिया तं निबन्धिस्सन्ति गोचरज्झत्ततो बहि गन्तुं अदेन्तो सतियोत्तेन कम्मट्ठानथम्भे, चित्तकलि, तं निबन्धिस्सामि नियमेस्सामि. पयुत्तो ते दमेस्सामीति तत्थ निबन्धन्तो एव युत्तप्पयुत्तो हुत्वा ते दमेस्सामि, संकिलेसमलतो तं विसोधेस्सामि. वीरियधुरनिग्गहितोति यथावुत्तो छेकेन सुसारथिना युगे योजितो युगनिग्गहितो युगन्तरगतो तं नातिक्कमति, एवं त्वम्पि चित्त, मम वीरियधुरे निग्गहितो सक्कच्चकारिताय सातच्चकारिताय अञ्ञथा वत्तितुं अलभन्तो इतो गोचरज्झत्ततो दूरं बहि न गमिस्ससि. भावनानुयुत्तस्स हि कम्मट्ठानतो अञ्ञं आसन्नम्पि लक्खणतो दूरमेवाति एवं थेरो इमाहि गाथाहि अत्तनो चित्तं निग्गण्हन्तोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.२२-३०) –

‘‘सुवण्णवण्णं सम्बुद्धं, द्वत्तिंसवरलक्खणं;

विपिनग्गेन गच्छन्तं, सालराजंव फुल्लितं.

‘‘तिणत्थरं पञ्ञापेत्वा, बुद्धसेट्ठं अयाचहं;

अनुकम्पतु मं बुद्धो, भिक्खं इच्छामि दातवे.

‘‘अनुकम्पको कारुणिको, अत्थदस्सी महायसो;

मम सङ्कप्पमञ्ञाय, ओरूहि मम अस्समे.

‘‘ओरोहित्वान सम्बुद्धो, निसीदि पण्णसन्थरे;

भल्लातकं गहेत्वान, बुद्धसेट्ठस्सदासहं.

‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;

तत्थ चित्तं पसादेत्वा, अभिवन्दिं तदा जिनं.

‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि इमा गाथा अभासि.

विजितसेनत्थेरगाथावण्णना निट्ठिता.

१०. यसदत्तत्थेरगाथावण्णना

उपारम्भचित्तोतिआदिका आयस्मतो यसदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनि. तथा हेस पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामे पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अभित्थवि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मल्लरट्ठे मल्लराजकुले निब्बत्तित्वा यसदत्तोति लद्धनामो, वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि सिक्खित्वा सभियेन परिब्बाजकेन सद्धिंयेव चारिकं चरमानो, अनुपुब्बेन सावत्थियं भगवन्तं उपसङ्कमित्वा सभियेन पुट्ठपञ्हेसु विस्सज्जियमानेसु सयं ओतारापेक्खो सुणन्तो निसीदि ‘‘समणस्स गोतमस्स वादे दोसं दस्सामी’’ति. अथस्स भगवा चित्ताचारं ञत्वा सभियसुत्तदेसनावसाने (सु. नि. सभियसुत्त) ओवादं देन्तो –

३६०.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

आरका होति सद्धम्मा, नभसो पथवी यथा.

३६१.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिहायति सद्धम्मा, काळपक्खेव चन्दिमा.

३६२.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा.

३६३.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३६४.

‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनं;

खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतं;

पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ उपारम्भचित्तोति सारम्भचित्तो, दोसारोपनाधिप्पायोति अत्थो. दुम्मेधोति निप्पञ्ञो. आरका होति सद्धम्माति सो तादिसो पुग्गलो नभसो विय पथवी पटिपत्तिसद्धम्मतोपि दूरे होति, पगेव पटिवेधसद्धम्मतो. ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिना (दी. नि. १.१८) विग्गाहिककथं अनुयुत्तस्स कुतो सन्तनिपुणो पटिपत्तिसद्धम्मो.

परिहायति सद्धम्माति नवविधलोकुत्तरधम्मतो पुब्बभागियसद्धादिसद्धम्मतोपि निहीयति. परिसुस्सतीति विसुस्सति कायचित्तानं पीणनरसस्स पीतिपामोज्जादिकुसलधम्मस्साभावतो. न विरूहतीति विरूळ्हिं वुद्धिं न पापुणाति. पूतिकन्ति गोमयलेपदानादिअभावेन पूतिभावं पत्तं.

तुट्ठेन चित्तेनाति इत्थम्भूतलक्खणे करणवचनं, अत्तमनो पमुदितो हुत्वाति अत्थो. खेपेत्वाति समुच्छिन्दित्वा. अकुप्पतन्ति अरहत्तं. पप्पुय्याति पापुणित्वा. परमं सन्तिन्ति अनुपादिसेसं निब्बानं. तदधिगमो चस्स केवलं कालागमनमेव, न कोचिविधोति तं दस्सेतुं वुत्तं ‘‘परिनिब्बातिनासवो’’ति.

एवं सत्थारा ओवदितो संवेगजातो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.३५-४३) –

‘‘कणिकारंव जलितं, दीपरुक्खंव जोतितं;

कञ्चनंव विरोचन्तं, अद्दसं द्विपदुत्तमं.

‘‘कमण्डलुं ठपेत्वान, वाकचीरञ्च कुण्डिकं;

एकंसं अजिनं कत्वा, बुद्धसेट्ठं थविं अहं.

‘‘तमन्धकारं विधमं, मोहजालसमाकुलं;

ञाणालोकं दस्सेत्वान, नित्तिण्णोसि महामुनि.

‘‘समुद्धरसिमं लोकं, सब्बावन्तमनुत्तरं;

ञाणे ते उपमा नत्थि, यावता जगतो गति.

‘‘तेन ञाणेन सब्बञ्ञू, इति बुद्धो पवुच्चति;

वन्दामि तं महावीरं, सब्बञ्ञुतमनावरं.

‘‘सतसहस्सितो कप्पे, बुद्धसेट्ठं थविं अहं;

दुग्गतिं नाभिजानामि, ञाणत्थवायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि.

यसदत्तत्थेरगाथावण्णना निट्ठिता.

११. सोणकुटिकण्णत्थेरगाथावण्णना

उपसम्पदा च मे लद्धातिआदिका आयस्मतो सोणस्स कुटिकण्णस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो सेट्ठि हुत्वा उळाराय इस्सरियसम्पत्तिया ठितो एकदिवसं सत्थारं सतसहस्सखीणासवपरिवुतं महतिया बुद्धलीळाय महन्तेन बुद्धानुभावेन नगरं पविसन्तं दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं कत्वा अट्ठासि. सो पच्छाभत्तं उपासकेहि सद्धिं विहारं गन्त्वा भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं कल्याणवाक्करणानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेत्वा महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने कल्याणवाक्करणानं अग्गो भविस्सती’’ति ब्याकासि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले सासने पब्बजित्वा वत्तपटिवत्तानि पूरेन्तो एकस्स भिक्खुनो चीवरं सिब्बित्वा अदासि. पुन बुद्धसुञ्ञे लोके बाराणसियं तुन्नवायो हुत्वा एकस्स पच्चेकबुद्धस्स चीवरकोटिं छिन्नं घटेत्वा अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे कुररघरे महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. सोणोतिस्स नामं अकंसु. कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे कुटिकण्णोति पञ्ञायित्थ.

सो अनुक्कमेन वड्ढित्वा कुटुम्बं सण्ठपेन्तो आयस्मन्ते महाकच्चाने कुलघरं निस्साय पवत्तपब्बते विहरन्ते तस्स सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठाय तं चतूहि पच्चयेहि उपट्ठहि. सो अपरभागे संसारे सञ्जातसंवेगो थेरस्स सन्तिके पब्बजित्वा किच्छेन कसिरेन दसवग्गं सङ्घं सन्निपातेत्वा उपसम्पज्जित्वा कतिपयकालं थेरस्स सन्तिके वसित्वा, थेरं आपुच्छित्वा सत्थारं वन्दितुं सावत्थिं उपगतो, सत्थारा एकगन्धकुटियं वासं लभित्वा पच्चूससमये अज्झिट्ठो सोळसअट्ठकवग्गियानं उस्सारणेन साधुकारं दत्वा भासिताय ‘‘दिस्वा आदीनवं लोके’’ति (उदा. ४६; महाव. २५८) उदानगाथाय परियोसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.२६-३४) –

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

वसीसतसहस्सेहि, नगरं पाविसी तदा.

‘‘नगरं पविसन्तस्स, उपसन्तस्स तादिनो;

रतनानि पज्जोतिंसु, निग्घोसो आसि तावदे.

‘‘बुद्धस्स आनुभावेन, भेरी वज्जुमघट्टिता;

सयं वीणा पवज्जन्ति, बुद्धस्स पविसतो पुरं.

‘‘बुद्धसेट्ठं नमस्सामि, पदुमुत्तरमहामुनिं;

पाटिहीरञ्च पस्सित्वा, तत्थ चित्तं पसादयिं.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

अचेतनापि तूरिया, सयमेव पवज्जरे.

‘‘सतसहस्सितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अत्तनो उपज्झायेन आचिक्खितनियामेन पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदा, धुवन्हानं, चम्मत्थरणं, गुणङ्गुणूपाहनं, चीवरविप्पवासोति पञ्च वरे याचित्वा ते सत्थु सन्तिका लभित्वा पुनदेव अत्तनो वसितट्ठानं गन्त्वा उपज्झायस्स तमत्थं आरोचेसि. अयमेत्थ सङ्खेपो. वित्थारो पन उदानट्ठकथायं आगतनयेन वेदितब्बो. अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०६) पन ‘‘उपसम्पन्नो हुत्वा अत्तनो उपज्झायस्स सन्तिके कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वुत्तं.

सो अपरभागे विमुत्तिसुखेन विहरन्तो अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –

३६५.

‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो;

सो च मे भगवा दिट्ठो, विहारे च सहावसिं.

३६६.

‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;

विहारकुसलो सत्था, विहारं पाविसी तदा.

३६७.

‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो;

सीहो सेलगुहायंव, पहीनभयभेरवो.

३६८.

‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;

सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.

३६९.

‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसं;

पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ उपसम्पदा च मे लद्धाति या सा किच्छेन दसवग्गं भिक्खुसङ्घं सन्निपातेत्वा अत्तना लद्धा उपसम्पदा. या च पन वरदानवसेन सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन सत्थारा अनुञ्ञाता उपसम्पदा, तदुभयं सन्धायाह. -सद्दो समुच्चयत्थो, तेन इतरेपि सत्थु सन्तिका लद्धवरे सङ्गण्हाति. विमुत्तो चम्हि अनासवोति अग्गमग्गेन सकलकिलेसवत्थुविमुत्तिया विमुत्तो च अम्हि. ततो एव कामासवादीहि अनासवो अम्हीति योजना. सो च मे भगवा दिट्ठोति यदत्थं अहं अवन्तिरट्ठतो सावत्थिं गतो, सो च भगवा मया अदिट्ठपुब्बो दिट्ठो. विहारे च सहावसिन्ति न केवलं तस्स भगवतो दस्सनमेव मया लद्धं, अथ खो विहारे सत्थु गन्धकुटियं सत्थारा कारणं सल्लक्खेत्वा वासेन्तेन सह अवसिं. ‘‘विहारेति विहारसमीपे’’ति केचि.

बहुदेव रत्तिन्ति पठमं यामं भिक्खूनं धम्मदेसनावसेन कम्मट्ठानसोधनवसेन च, मज्झिमं यामं देवानं ब्रह्मूनञ्च कङ्खच्छेदनवसेन भगवा बहुदेव रत्तिं अब्भोकासे अतिनामयि वीतिनामेसि. विहारकुसलोति दिब्बब्रह्मआनेञ्जअरियविहारेसु कुसलो. विहारं पाविसीति अतिवेलं निसज्जचङ्कमेहि उप्पन्नपरिस्समविनोदनत्थं गन्धकुटिं पाविसि.

सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसीति चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तेनाह ‘‘गोतमो सीहो सेलगुहायंव पहीनभयभेरवो’’ति. तत्थ गोतमोति भगवन्तं गोत्तेन कित्तेति. सीहो सेलगुहायंवाति सेलस्स पब्बतस्स गुहायं. यथा सीहो मिगराजा तेजुस्सदताय पहीनभयभेरवो दक्खिणेन पस्सेन पादे पादं अच्चाधाय सेय्यं कप्पेसि, एवं चित्तुत्रासलोमहंसनछम्भितत्तहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो गोतमो भगवा सेय्यं कप्पेसीति अत्थो.

ततोति पच्छा, सीहसेय्यं कप्पेत्वा ततो वुट्ठहित्वा ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति (उदा. ४६) सत्थारा अज्झेसितोति अत्थो. कल्याणवाक्करणोति सुन्दरवचीकरणो, लक्खणसम्पन्नवचनक्कमोति अत्थो. सोणो अभासि सद्धम्मन्ति सोळस अट्ठकवग्गियसुत्तानि सोणो कुटिकण्णो, बुद्धसेट्ठस्स सम्मासम्बुद्धस्स सम्मुखा, पच्चक्खतो अभासीति थेरो अत्तानमेव परं विय अवोच.

पञ्चक्खन्धे परिञ्ञायाति पञ्चुपादानक्खन्धे तीहिपि परिञ्ञाहि परिजानित्वा ते परिजानन्तोयेव, अञ्जसं अरियं अट्ठङ्गिकं मग्गं भावयित्वा, परमं सन्तिं निब्बानं पप्पुय्य पापुणित्वा ठितो अनासवो. ततो एव इदानि परिनिब्बिस्सति अनुपादिसेसनिब्बानवसेन निब्बायिस्सतीति.

सोणकुटिकण्णत्थेरगाथावण्णना निट्ठिता.

१२. कोसियत्थेरगाथावण्णना

यो एव गरूनन्तिआदिका आयस्मतो कोसियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो उच्छुखण्डिकं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्ति, कोसियोतिस्स गोत्तवसेन नामं अकासि. सो विञ्ञुतं पत्तो आयस्मन्तं धम्मसेनापतिं अभिण्हं उपसङ्कमति, तस्स सन्तिके धम्मं सुणाति. सो तेन सासने पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.४४-४९) –

‘‘नगरे बन्धुमतिया, द्वारपालो अहोसहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

‘‘उच्छुखण्डिकमादाय बुद्धसेट्ठस्सदासहं;

पसन्नचित्तो सुमनो, विपस्सिस्स महेसिनो.

‘‘एकनवुतितो कप्पे, यं उच्छुमददिं तदा;

दुग्गतिं नाभिजानामि, उच्छुखण्डस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा गरुवासं सप्पुरिसूपनिस्सयञ्च पसंसन्तो –

३७०.

‘‘यो वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमं;

सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७१.

‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तं;

सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७२.

‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी;

असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७३.

‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी;

सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७४.

‘‘अत्थञ्च यो जानाति भासितस्स,

अत्थञ्च ञत्वान तथा करोति;

अत्थन्तरो नाम स होति पण्डितो,

ञत्वा च धम्मेसु विसेसि अस्सा’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ योति खत्तियादीसु चतूसु परिसासु यो कोचि. वेति ब्यत्तं. गरूनन्ति सीलादिगरुगुणयुत्तानं पण्डितानं. वचनञ्ञूति तेसं अनुसासनीवचनं जानन्तो, यथानुसिट्ठं पटिपज्जमानो पटिपज्जित्वा च तस्स फलं जानन्तोति अत्थो. धीरोति धितिसम्पन्नो. वसे च तम्हि जनयेथ पेमन्ति तस्मिं गरूनं वचने ओवादे वसेय्य यथानुसिट्ठं पटिपज्जेय्य, पटिपज्जित्वा ‘‘इमिना वताहं ओवादेन इमं जातिआदिदुक्खं वीतिवत्तो’’ति तत्थ जनयेथ पेमं गारवं उप्पादेय्य. इदञ्हि द्वयं ‘‘गरूनं वचनञ्ञु धीरो’’ति पदद्वयेन वुत्तस्सेवत्थस्स पाकटकरणं. सोति यो गरूनं वचनञ्ञू धीरो, सो यथानुसिट्ठं पटिपत्तिया तत्थ भत्तिमा च नाम होति, जीवितहेतुपि तस्स अनतिक्कमनतो पण्डितो च नाम होति. ञत्वा च धम्मेसु विसेसि अस्साति तथा पटिपज्जन्तो च ताय एव पटिपत्तिया चतुन्नं अरियसच्चानं जाननहेतु लोकियलोकुत्तरधम्मेसु विज्जात्तयादिवसेन ‘‘तेविज्जो, छळभिञ्ञो, पटिसम्भिदापत्तो’’ति विसेसि विसेसवा सियाति अत्थो.

न्ति यं पुग्गलं पटिपत्तिया अन्तरायकरणतो ‘‘आपदा’’ति लद्धवोहारा सोतुण्हखुप्पिपासादिपाकटपरिस्सया चेव रागादिपटिच्छन्नपरिस्सया च उप्पतिता उप्पन्ना, उळारा बलवन्तोपि नक्खम्भयन्ते न किञ्चि चालेन्ति. कस्मा? पटिसङ्खयन्तन्ति पटिसङ्खायमानं पटिसङ्खानबले ठितन्ति अत्थो. सोति यो दळ्हतराहि आपदाहिपि अक्खम्भनीयो, सो थामवा धितिमा दळ्हपरक्कमो नाम होति. अनवसेससंकिलेसपक्खस्स अभिभवनकपञ्ञाबलसमङ्गिताय पण्डितो च नाम होति. तथाभूतो च ञत्वा च धम्मेसु विसेसि अस्साति तं वुत्तत्थमेव.

समुद्दोव ठितोति समुद्दो विय ठितसभावो. यथा हि चतुरासीतियोजनसहस्सगम्भीरे सिनेरुपादसमीपे महासमुद्दो अट्ठहिपि दिसाहि उट्ठितेहि पकतिवातेहि अनिञ्जनतो ठितो अनेजो गम्भीरो च, एवं किलेसवातेहि तित्थियवादवातेहि च अकम्पनीयतो ठितो अनेजो. गम्भीरस्स अनुपचितञाणसम्भारेहि अलद्धगाधस्स निपुणस्स सुखुमस्स पटिच्चसमुप्पादादिअत्थस्स पटिविज्झनेन गम्भीरपञ्ञो निपुणत्थदस्सी. असंहारियो नाम च होति पण्डितो सो तादिसो पुग्गलो किलेसेहि देवपुत्तमारादीसु वा केनचि असंहारियताय असंहारियो नाम होति, यथावुत्तेन अत्थेन पण्डितो च नाम होति. सेसं वुत्तनयमेव.

बहुस्सुतोति परियत्तिबाहुसच्चवसेन बहुस्सुतो, सुत्तगेय्यादि बहुं सुतं एतस्साति बहुस्सुतो. तमेव धम्मं सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तमेव धारेतीति धम्मधरो च होति. धम्मस्स होति अनुधम्मचारीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरति पटिपज्जतीति अनुधम्मचारी होति, ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो तादिसो नाम च होति पण्डितोति यो पुग्गलो यं गरुं निस्साय बहुस्सुतो धम्मधरो धम्मस्स च अनुधम्मचारी होति. सो च तादिसो तेन गरुना सदिसो पण्डितो नाम होति पटिपत्तिया सदिसभावतो. तथाभूतो पन सो ञत्वा च धम्मेसु विसेसि अस्स, तं वुत्तत्थंव.

अत्थञ्च यो जानाति भासितस्साति यो पुग्गलो सम्मासम्बुद्धेन भासितस्स परियत्तिधम्मस्स अत्थं जानाति. जानन्तो पन ‘‘इध सीलं वुत्तं, इध समाधि, इध पञ्ञा’’ति तत्थ तत्थ यथावुत्तं अत्थञ्च ञत्वान तथा करोति यथा सत्थारा अनुसिट्ठं, तथा पटिपज्जति. अत्थन्तरो नाम स होति पण्डितोति सो एवरूपो पुग्गलो अत्थन्तरो अत्थकारणा सीलादिअत्थजाननमत्तमेव उपनिस्सयं कत्वा पण्डितो होति. सेसं वुत्तनयमेव.

एत्थ च पठमगाथाय ‘‘यो वे गरून’’न्तिआदिना सद्धूपनिस्सयो विसेसभावो वुत्तो, दुतियगाथाय ‘‘यं आपदा’’ति आदिना वीरियूपनिस्सयो, ततियगाथाय ‘‘यो वे समुद्दोव ठितो’’तिआदिना समाधूपनिस्सयो, चतुत्थगाथाय ‘‘बहुस्सुतो’’तिआदिना सतूपनिस्सयो, पञ्चमगाथाय ‘‘अत्थञ्च यो जानाती’’तिआदिना पञ्ञूपनिस्सयो विसेसभावो वुत्तोति वेदितब्बो.

कोसियत्थेरगाथावण्णना निट्ठिता.

पञ्चकनिपातवण्णना निट्ठिता.

६. छक्कनिपातो

१. उरुवेलकस्सपत्थेरगाथावण्णना

छक्कनिपाते दिस्वान पाटिहीरानीतिआदिका आयस्मतो उरुवेलकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेत्वा महादानं दत्वा पणिधानमकासि. भगवा चस्स अनन्तरायतं दिस्वा, ‘‘अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती’’ति ब्याकासि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्ति. अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयोपि बुद्धप्पमुखं सङ्घं परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो निब्बत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले भातरो हुत्वा, अनुक्कमेन निब्बत्ता गोत्तवसेन तयोपि कस्सपा एव नाम जाता. ते वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्च माणवकसतानि परिवारो, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो.

एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा, पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा, पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसप्पमुखे पञ्चपञ्ञास सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति विस्सज्जेत्वा, भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा, तत्थ कतनागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिसं विनेत्वा पब्बाजेसि. तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं.

सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय सब्बे अरहत्ते पतिट्ठापेसि. तेन वुत्तं अपदाने (अप. थेर २.५४.२५१-२९५) –

‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.

‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;

कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो;

उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं.

‘‘तदा महापरिसतिं, महापरिससावकं;

ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं.

‘‘महता परिवारेन, निमन्तेत्वा महाजिनं;

ब्राह्मणानं सहस्सेन, सहदानमदासहं.

‘‘महादानं ददित्वान, अभिवादिय नायकं;

एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं.

‘‘तयि सद्धाय मे वीर, अधिकारगुणेन च;

परिसा महती होतु, निब्बत्तस्स तहिं तहिं.

‘‘तदा अवोच परिसं, गजगज्जितसुस्सरो;

करवीकरुतो सत्था, एतं पस्सथ ब्राह्मणं.

‘‘हेमवण्णं महाबाहुं, कमलाननलोचनं;

उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम.

‘‘एस पत्थयते ठानं, सीहघोसस्स भिक्खुनो;

अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको.

‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो;

अनूपमो असदिसो, फुस्सो लोकग्गनायको.

‘‘सो च सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;

वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं.

‘‘तदा हि बाराणसियं, राजापच्चा अहुम्हसे;

भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो.

‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता;

तदा कुपितपच्चन्तो, अम्हे आह महीपति.

‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलं;

खेमं विजिरितं कत्वा, पुन देथाति भासथ.

‘‘ततो मयं अवोचुम्ह, यदि देय्यासि नायकं;

उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो.

‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता;

निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपेच्च तं.

‘‘याचित्वा सत्थुपट्ठानं, राजानं लोकनायकं;

मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं.

‘‘महग्घानि च वत्थानि, पणीतानि रसानि च;

सेनासनानि रम्मानि, भेसज्जानि हितानि च.

‘‘दत्वा ससङ्घमुनिनो, धम्मेनुप्पादितानि नो;

सीलवन्तो कारुणिका, भावनायुत्तमानसा.

‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकं;

निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं.

‘‘ततो चुता सन्तुसितं, गता तत्थ महासुखं;

अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं.

‘‘मायाकारो यथा रङ्गे, दस्सेसि विकतिं बहुं;

तथा भवे भमन्तोहं, विदेहाधिपती अहुं.

‘‘गुणाचेलस्स वाक्येन, मिच्छादिट्ठिगतासयो;

नरकं मग्गमारूळ्हो, रुचाय मम धीतुया.

‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहं;

बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं.

‘‘पूरयित्वा विसेसेन, दस कम्मपथानिहं;

हित्वान देहमगमिं, सग्गं सभवनं यथा.

‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;

बाराणसियं फीतायं, जातो विप्पमहाकुले.

‘‘मच्चुब्याधिजराभीतो, ओगाहेत्वा महावनं;

निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं.

‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह;

उरुवेलायं मापेत्वा, अस्समं निवसिं अहं.

‘‘कस्सपो नाम गोत्तेन, उरुवेलनिवासिको;

ततो मे आसि पञ्ञत्ति, उरुवेलकस्सपो इति.

‘‘नदीसकासे भाता मे, नदीकस्सपसव्हयो;

आसी सकासनामेन, गयायं गयाकस्सपो.

‘‘द्वे सतानि कनिट्ठस्स, तीणि, मज्झस्स भातुनो;

मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा.

‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे;

पाटिहीरानि लोकग्गो, विनेसि नरसारथि.

‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको;

तेहेव सह सब्बेहि, अरहत्तमपापुणिं.

‘‘ते चेवञ्ञे च बहवो, सिस्सा मं परिवारयुं;

भासितुञ्च समत्थोहं, ततो मं इसिसत्तमो.

‘‘महापरिसभावस्मिं, एतदग्गे ठपेसि मं;

अहो बुद्धे कतं कारं, सफलं मे अजायथ.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सीहनादं नदन्तो –

३७५.

‘‘दिस्वान पाटिहीरानि, गोतमस्स यसस्सिनो;

न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.

३७६.

‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;

ततो मे आसि संवेगो, अब्भुतो लोमहंसनो.

३७७.

‘‘पुब्बे जटिलभूतस्स, या मे सिद्धि परित्तिका;

ताहं तदा निराकत्वा, पब्बजिं जिनसासने.

३७८.

‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;

पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.

३७९.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.

३८०.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. –

इमा छ गाथा अभासि.

तत्थ दिस्वान पाटिहीरानीति नागराजदमनादीनि अड्ढुड्ढसहस्सानि पाटिहारियानि दिस्वा. ‘‘पाटिहीरं, पाटिहेरं, पाटिहारिय’’न्ति हि अत्थतो एकं, ब्यञ्जनमेव नानं. यसस्सिनो’’ति ‘‘इतिपि सो भगवा’’तिआदिना सदेवके लोके यथाभुच्चं पत्थटकित्तिसद्दस्स. न तावाहं पणिपतिन्ति याव मं भगवा ‘‘नेव खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गं समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स, अरहत्तमग्गं वा समापन्नो’’ति न तज्जेसि, ताव अहं न पणिपातनं अकासिं. किंकारणा? इस्सामानेन वञ्चितो, ‘‘इमस्स मयि सावकत्तं उपगते मम लाभसक्कारो परिहायिस्सति, इमस्स एव वड्ढिस्सती’’ति एवं परसम्पत्तिअसहनलक्खणाय इस्साय चेव, ‘‘अहं गणपामोक्खो बहुजनसम्मतो’’ति एवं अब्भुन्नतिलक्खणेन मानेन च वञ्चितो, पलम्भितो हुत्वाति अत्थो.

मम सङ्कप्पमञ्ञायाति मय्हं मिच्छासङ्कप्पं जानित्वा, यं यं भगवा उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेति, तं तं दिस्वा ‘‘महिद्धिको खो महासमणो महानुभावो’’ति चिन्तेत्वापि ‘‘न त्वेव खो अरहा यथा अह’’न्ति एवं पवत्तं मिच्छावितक्कं जानन्तोपि ञाणपरिपाकं आगमेन्तो अज्झुपेक्खित्वा पच्छा नेरञ्जराय मज्झे समन्ततो उदकं उस्सारेत्वा रेणुहताय भूमिया चङ्कमित्वा तेन आभतनावाय ठितो तदापि ‘‘महिद्धिको’’तिआदिकं चिन्तेत्वा पुन ‘‘न त्वेव खो अरहा यथा अह’’न्ति पवत्तितं मिच्छासङ्कप्पं ञत्वाति अत्थो. चोदेसि नरसारथीति तदा मे ञाणपरिपाकं ञत्वा ‘‘नेव खो त्वं अरहा’’तिआदिना पुरिसदम्मसारथि सत्था मं चोदेसि निग्गण्हि. ततो मे आसि संवेगो, अब्भुतो लोमहंसनोति ततो यथावुत्तचोदनाहेतु एत्तकं कालं अभूतपुब्बताय अब्भुतो लोमहंसनवसेन पवत्तिया लोमहंसनो ‘‘अनरहाव समानो ‘अरहा’ति मञ्ञि’’न्ति संवेगो सहोत्तप्पो ञाणुप्पादो मय्हं अहोसि.

जटिलभूतस्साति तापसभूतस्स. सिद्धीति लाभसक्कारसमिद्धि. परित्तिकाति अप्पमत्तिका. ताहन्ति तं अहं. तदाति भगवतो चोदनाय संवेगुप्पत्तिकाले. निराकत्वाति अपनेत्वा छड्डेत्वा, अनपेक्खो हुत्वाति अत्थो. ‘‘इद्धीति भावनामयइद्धी’’ति वदन्ति. तदयुत्तं तदा तस्स अझानलाभीभावतो. तथा हि वुत्तं ‘‘कामधातुपुरक्खतो’’ति.

यञ्ञेन सन्तुट्ठोति ‘‘यञ्ञं यजित्वा सग्गसुखं अनुभविस्सामि, अलमेत्तावता’’ति यञ्ञयजनेन सन्तुट्ठो निट्ठितकिच्चसञ्ञी. कामधातुपुरक्खतोति कामसुगतिं आरब्भ उप्पन्नतण्हो यञ्ञयजनेन कामलोकं पुरक्खत्वा ठितो. सो चे यञ्ञो पाणातिपातपटिसंयुत्तो होति, न तेन सुगतिं सक्का लद्धुं. न हि अकुसलस्स इट्ठो कन्तो विपाको निब्बत्तति. या पन तत्थ दानादिकुसलचेतना, ताय सति पच्चयसमवाये सुगतिं गच्छेय्य. पच्छाति तापसपब्बज्जातो पच्छा सत्थु ओवादेन तापसलद्धिं पहाय चतुसच्चकम्मट्ठानानुयोगकाले. समूहनिन्ति विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया रागञ्च दोसञ्च मोहञ्च अनवसेसतो समुग्घातेसिं.

यस्मा पनायं थेरो अरियमग्गेन रागादयो समूहनन्तोयेव छळभिञ्ञो अहोसि, तस्मा तं अत्तनो छळभिञ्ञभावं दस्सेन्तो ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. तत्थ पुब्बेनिवासं जानामीति अत्तनो परेसञ्च पुब्बेनिवासं अतीतासु जातीसु निब्बत्तक्खन्धे खन्धपटिबद्धे च पुब्बेनिवासञाणेन हत्थतले आमलकं विय पच्चक्खतो जानामि बुज्झामि. दिब्बचक्खु विसोधितन्ति दिब्बचक्खुञाणं विसोधितं, पकतिचक्खुना आपाथगतं पकतिरूपं विय दिब्बं मानुसम्पि दूरं तिरोट्ठितं अतिसुखुमञ्च रूपं विभावेतुं समत्थञाणं भावनाय मया विसुद्धं कत्वा पटिलद्धन्ति अत्थो. इद्धिमाति अधिट्ठानिद्धिविकुब्बनिद्धिआदीहि इद्धीहि इद्धिमा, इद्धिविधञाणलाभीति अत्थो. सरागादिभेदस्स परेसं चित्तस्स जाननतो परचित्तञ्ञू, चेतोपरियञाणलाभीति वुत्तं होति. दिब्बसोतञ्च पापुणिन्ति दिब्बसोतञाणञ्च पटिलभिं.

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयोति यो सब्बेसं संयोजनानं खयभूतो खयेन वा लद्धब्बो, सो सदत्थो परमत्थो च मया अरियमग्गाधिगमेन अधिगतोति. एवमेताय गाथाय थेरस्स अञ्ञाब्याकरणं अहोसीति वेदितब्बो.

उरुवेलकस्सपत्थेरगाथावण्णना निट्ठिता.

२. तेकिच्छकारित्थेरगाथावण्णना

अतिहिता वीहीतिआदिका आयस्मतो तेकिच्छकारित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा वेज्जसत्थे निप्फत्तिं गतो. विपस्सिस्स भगवतो उपट्ठाकं असोकं नाम थेरं ब्याधितं अरोगमकासि, अञ्ञेसञ्च सत्तानं रोगाभिभूतानं अनुकम्पाय भेसज्जं संविदहि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुबुद्धस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स तिकिच्छकेहि गब्भकाले परिस्सयं अपहरित्वा परिपालितताय तेकिच्छकारीति नामं अकंसु. सो अत्तनो कुलानुरूपानि विज्जाट्ठानानि सिप्पानि च सिक्खन्तो वड्ढति. तदा चाणक्को सुबुद्धस्स पञ्ञावेय्यत्तियं किरियासु उपायकोसल्लञ्च दिस्वा, ‘‘अयं इमस्मिं राजकुले पतिट्ठं लभन्तो मं अभिभवेय्या’’ति इस्सापकतो रञ्ञा चन्दगुत्तेन तं बन्धनागारे खिपापेसि. तेकिच्छकारी पितु बन्धनागारप्पवेसनं सुत्वा भीतो पलायित्वा साणवासित्थेरस्स सन्तिकं गन्त्वा अत्तनो संवेगकारणं थेरस्स कथेत्वा पब्बजित्वा कम्मट्ठानं गहेत्वा अब्भोकासिको नेसज्जिको च हुत्वा विहरति, सीतुण्हं अगणेन्तो समणधम्ममेव करोति, विसेसतो ब्रह्मविहारभावनमनुयुञ्जति. तं दिस्वा मारो पापिमा ‘‘न इमस्स मम विसयं अतिक्कमितुं दस्सामी’’ति विक्खेपं कातुकामो सस्सानं निप्फत्तिकाले खेत्तगोपकवण्णेन थेरस्स सन्तिकं गन्त्वा तं निप्पण्डेन्तो –

३८१.

‘‘अतिहिता वीहि, खलगता साली;

न च लभे पिण्डं, कथमहं कस्स’’न्ति. – आह; तं सुत्वा थेरो –

३८२.

‘‘बुद्धमप्पमेय्यं अनुस्सर पसन्नो, पीतिया फुटसरीरो होहिसि सततमुदग्गो.

३८३.

‘‘धम्ममप्पमेय्यं …पे… सततमुदग्गो.

३८४.

‘‘सङ्घमप्पमेय्यं…पे… सततमुदग्गो’’ति. – आह; तं सुत्वा मारो –

३८५.

‘‘अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्यो;

मा सीतेन परेतो विहञ्ञित्थो, पविस त्वं विहारं फुसितग्गळ’’न्ति. –

आह. अथ थेरो –

३८६.

‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;

नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति. – आह;

तत्थ अतिहिता वीहीति वीहयो कोट्ठागारं अतिनेत्वा ठपिता, तत्थ पटिसामिता खलतो वा घरं उपनीताति अत्थो. वीहिग्गहणेन चेत्थ इतरम्पि धञ्ञं सङ्गण्हाति. साली पन येभुय्येन वीहितो पच्छा पच्चन्तीति आह. खलगता सालीति खलं धञ्ञकरणट्ठानं गता, तत्थ रासिवसेन मद्दनचावनादिवसेन ठिताति अत्थो. पधानधञ्ञभावदस्सनत्थञ्चेत्थ सालीनं विसुं गहणं, उभयेनपि गामे, गामतो बहि च धञ्ञं परिपुण्णं ठितन्ति दस्सेति. न च लभे पिण्डन्ति एवं सुलभधञ्ञे सुभिक्खकाले अहं पिण्डमत्तम्पि न लभामि. इदानि कथमहं कस्सन्ति अहं कथं करिस्सामि, कथं जीविस्सामीति परिहासकेळिं अकासि.

तं सुत्वा थेरो ‘‘अयं वराको अत्तना अत्तनो पवत्तिं मय्हं पकासेसि, मया पन अत्तनाव अत्ता ओवदितब्बो, न मया किञ्चि कथेतब्ब’’न्ति वत्थुत्तयानुस्सतियं अत्तानं नियोजेन्तो ‘‘बुद्धमप्पमेय्य’’न्तिआदिना तिस्सो गाथा अभासि. तत्थ बुद्धमप्पमेय्यं अनुस्सर पसन्नोति सवासनाय अविज्जानिद्दाय अच्चन्तविगमेन, बुद्धिया च विकसितभावेन बुद्धं भगवन्तं पमाणकरानं रागादिकिलेसानं अभावा अपरिमाणगुणसमङ्गिताय अप्पमेय्यपुञ्ञक्खेत्तताय च अप्पमेय्यं. ओकप्पनलक्खणेन अभिप्पसादेन पसन्नो, पसन्नमानसो ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.७४; सं. नि. ५.९९७) अनुस्सर अनु अनु बुद्धारम्मणं सतिं पवत्तेहि, पीतिया फुटसरीरो होहिसि. सततमुदग्गोति अनुस्सरन्तोव फरणलक्खणाय पीतिया सततं सब्बदा फुटसरीरो पीतिसमुट्ठानपणीतरूपेहि अज्झोत्थटसरीरो उब्बेगपीतिया उदग्गो कायं उदग्गं कत्वा आकासं लङ्घितुं समत्थो च भवेय्यासि, बुद्धानुस्सतिया बुद्धारम्मणं उळारं पीतिसोमनस्सं पटिसंवेदेय्यासि. यतो सीतुण्हेहि विय जिघच्छापिपासाहिपि अनभिभूतो होहिसीति अत्थो.

धम्मन्ति अरियं लोकुत्तरधम्मं. सङ्घन्ति अरियं परमत्थसङ्घं. सेसं वुत्तनयमेव. अनुस्सराति पनेत्थ ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना धम्मं, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सङ्घं अनुस्सराति योजेतब्बं.

एवं थेरेन रतनत्तयगुणानुस्सरणे नियोजनवसेन अत्तनि ओवदिते पुन मारो विवेकवासतो नं विवेचेतुकामो हितेसीभावं विय दस्सेन्तो ‘‘अब्भोकासे विहरसी’’ति पञ्चमं गाथमाह. तस्सत्थो – त्वं, भिक्खु, अब्भोकासे केनचि अपटिच्छन्ने विवटङ्गणे विहरसि इरियापथे कप्पेसि. हेमन्तिका हिमपातसमये परियापन्ना इमा सीता रत्तियो वत्तन्ति. तस्मा सीतेन परेतो अभिभूतो हुत्वा मा विहञ्ञित्थो विघातं मा आपज्जि मा किलमि. फुसितग्गळं पिहितकवाटं सेनासनं पविस, एवं ते सुखविहारो भविस्सतीति.

तं सुत्वा थेरो ‘‘न मय्हं सेनासनपरियेसनाय पयोजनं, एत्थेवाहं सुखविहारी’’ति दस्सेन्तो ‘‘फुसिस्स’’न्तिआदिना छट्ठं गाथमाह. तत्थ फुसिस्सं चतस्सो अप्पमञ्ञायोति अप्पमाणगोचरताय ‘‘अप्पमञ्ञा’’ति लद्धवोहारे चत्तारो ब्रह्मविहारे फुसिस्सं फुसिस्सामि, कालेन कालं समापज्जिस्सामि. ताहि च सुखितो विहरिस्सन्ति ताहि अप्पमञ्ञाहि सुखितो सञ्जातसुखो हुत्वा विहरिस्सं चत्तारोपि इरियापथे कप्पेस्सामीति. तेन मय्हं सब्बकाले सुखमेव, न दुक्खं. यतो नाहं सीतेन विहञ्ञिस्सं अन्तरट्ठकेपि हिमपातसमये अहं सीतेन न किलमिस्सामि, तस्मा अनिञ्जितो विहरन्तो चित्तस्स इञ्जितकारणानं ब्यापादादीनं सुप्पहीनत्ता पच्चयुप्पन्निञ्जनाय च अभावतो समापत्तिसुखेनेव सुखितो विहरिस्सामीति. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१८.३९-४४) –

‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;

आतुरानं सदुक्खानं, महाजनसुखावहो.

‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;

पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.

‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;

असोको नाम नामेन, उपट्ठाको विपस्सिनो.

‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महप्फलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एत्थ च बिन्दुसाररञ्ञो काले इमस्स थेरस्स उप्पन्नत्ता ततियसङ्गीतियं इमा गाथा सङ्गीताति वेदितब्बा.

तेकिच्छकारित्थेरगाथावण्णना निट्ठिता.

३. महानागत्थेरगाथावण्णना

यस्स सब्रह्मचारीसूतिआदिका आयस्मतो महानागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं ककुसन्धं भगवन्तं अरञ्ञं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले झानसुखेन निसिन्नं दिस्वा पसन्नमानसो तस्स दाळिमफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते मधुवासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, महानागोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो भगवति साकेते अञ्जनवने विहरन्ते आयस्मतो गवम्पतित्थेरस्स पाटिहारियं दिस्वा पटिलद्धसद्धो थेरस्सेव सन्तिके पब्बजित्वा तस्सोवादे ठत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –

‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;

गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.

‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;

भगवा तम्हि समये, झायते पब्बतन्तरे.

‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.

‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्जमददिं तदा;

दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो थेरो छब्बग्गिये भिक्खू सब्रह्मचारीसु गारवं अकत्वा विहरन्ते दिस्वा तेसं ओवाददानवसेन –

३८७.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

परिहायति सद्धम्मा, मच्छो अप्पोदके यथा.

३८८.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३८९.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति निब्बाना, धम्मराजस्स सासने.

३९०.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

न विहायति सद्धम्मा, मच्छो बव्होदके यथा.

३९१.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सो विरूहति सद्धम्मे, खेत्ते बीजंव भद्दकं.

३९२.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सन्तिके होति निब्बानं, धम्मराजस्स सासने’’ति. –

इमा छ गाथा अभासि.

तत्थ सब्रह्मचारीसूति समानं ब्रह्मं सीलादिधम्मं चरन्तीति सब्रह्मचारिनो, सीलदिट्ठिसामञ्ञगता सहधम्मिका, तेसु. गारवोति गरुभावो सीलादिगुणनिमित्तं गरुकरणं. नूपलब्भतीति न विज्जति न पवत्तति, न उपतिट्ठतीति अत्थो. निब्बानाति किलेसानं निब्बापनतो किलेसक्खयाति अत्थो. धम्मराजस्साति सत्थुनो. सत्था हि सदेवकं लोकं यथारहं लोकियलोकुत्तरेन धम्मेन रञ्जेति तोसेतीति धम्मराजा. एत्थ च ‘‘धम्मराजस्स सासने’’ति इमिना निब्बानं नाम धम्मराजस्सेव सासने, न अञ्ञत्थ. तत्थ यो सब्रह्मचारीसु गारवरहितो, सो यथा निब्बाना आरका होति, तथा धम्मराजस्स सासनतोपि आरका होतीति दस्सेति. बव्होदकेति बहुउदके. सन्तिके होति निब्बानन्ति निब्बानं तस्स सन्तिके समीपे एव होति. सेसं वुत्तनयमेव. इमा एव च थेरस्स अञ्ञाब्याकरणगाथा अहेसुं.

महानागत्थेरगाथावण्णना निट्ठिता.

४. कुल्लत्थेरगाथावण्णना

कुल्लो सिवथिकन्तिआदिका आयस्मतो कुल्लत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुटुम्बियकुले निब्बत्तित्वा कुल्लोति लद्धनामो विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजि. सो च रागचरितत्ता तिब्बरागजातिको होति. तेनस्स अभिक्खणं किलेसा चित्तं परियादाय तिट्ठन्ति. अथस्स सत्था चित्ताचारं ञत्वा असुभकम्मट्ठानं दत्वा, ‘‘कुल्ल, तया अभिण्हं सुसाने चारिका चरितब्बा’’ति आह. सो सुसानं पविसित्वा उद्धुमातकादीनि तानि तानि असुभानि दिस्वा तं मुहुत्तं असुभमनसिकारं उप्पादेत्वा सुसानतो निक्खन्तमत्तोव कामरागेन अभिभुय्यति. पुन भगवा तस्स तं पवत्तिं ञत्वा एकदिवसं तस्स सुसानट्ठानं गतकाले एकं तरुणित्थिरूपं अधुना मतं अविनट्ठच्छविं निम्मिनित्वा दस्सेति. तस्स तं दिट्ठमत्तस्स जीवमानविसभागवत्थुस्मिं विय सहसा रागो उप्पज्जति. अथ नं सत्था तस्स पेक्खन्तस्सेव नवहि वणमुखेहि पग्घरमानासुचिं किमिकुलाकुलं अतिविय बीभच्छं दुग्गन्धं जेगुच्छं पटिक्कूलं कत्वा दस्सेसि. सो तं पेक्खन्तो विरत्तचित्तो हुत्वा अट्ठासि. अथस्स भगवा ओभासं फरित्वा सतिं जनेन्तो –

‘‘आतुरं असुचिं पूतिं, पस्स कुल्ल समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति. –

आह. तं सुत्वा थेरो सम्मदेव सरीरसभावं उपधारेन्तो असुभसञ्ञं पटिलभित्वा तत्थ पठमं झानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणित्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –

३९३.

‘‘कुल्लो सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३९४.

‘‘आतुरं…पे… बालानं अभिनन्दितं.

३९५.

‘‘धम्मादासं गहेत्वान, ञाणदस्सनपत्तिया;

पच्चवेक्खिं इमं कायं, तुच्छं सन्तरबाहिरं.

३९६.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.

३९७.

‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;

यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे.

३९८.

‘‘पञ्चङ्गिकेन तुरियेन, न रती होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो’’ति. –

उदानवसेन इमा गाथा अभासि.

तत्थ कुल्लोति अत्तानमेव थेरो परं विय कत्वा वदति.

आतुरन्ति नानप्पकारेहि दुक्खेहि अभिण्हं पटिपीळितं. असुचिन्ति सुचिरहितं जेगुच्छं पटिक्कूलं. पूतिन्ति दुग्गन्धं. पस्साति सभावतो ओलोकेहि. कुल्लाति ओवादकाले भगवा थेरं आलपति. उदानकाले पन थेरो सयमेव अत्तानं वदति. समुस्सयन्ति सरीरं. उग्घरन्तन्ति उद्धं वणमुखेहि असुचिं सवन्तं. पग्घरन्तन्ति अधो वणमुखेहि समन्ततो च असुचिं सवन्तं. बालानं अभिनन्दितन्ति बालेहि अन्धपुथुज्जनेहि दिट्ठितण्हाभिनन्दनाहि ‘‘अहं मम’’न्ति अभिनिविस्स नन्दितं.

धम्मादासन्ति धम्ममयं आदासं. यथा हि सत्ता अदासेन अत्तनो मुखे काये वा गुणदोसे पस्सन्ति, एवं योगावचरो येन अत्तभावे संकिलेसवोदानधम्मे याथावतो पस्सति, तं विपस्सनाञाणं इध ‘‘धम्मादास’’न्ति वुत्तं. तं ञाणदस्सनस्स मग्गञाणसङ्खातस्स धम्मचक्खुस्स अधिगमाय अत्तनो सन्ताने उप्पादेत्वा. पच्चवेक्खिं इमं कायन्ति इमं करजकायं निच्चसारादिविरहतो तुच्छं अत्तपरसन्तानानं विभागतो सन्तरबाहिरं ञाणचक्खुना पतिअवेक्खिं पस्सिं.

यथा पन पच्चवेक्खिं, तं दस्सेतुं ‘‘यथा इद’’न्तिआदि वुत्तं. तत्थ यथा इदं तथा एतन्ति यथा इदं मय्हं सरीरसङ्खातं असुभं आयुउस्माविञ्ञाणानं अनपगमा नानाविधं मायोपमं किरियं दस्सेति, तथाव एतं मतसरीरं पुब्बे तेसं धम्मानं अनपगमा अहोसि. यथा एतं एतरहि मतसरीरं तेसं धम्मानं अपगमा न किञ्चि किरियं दस्सेति, तथा इदं मम सरीरम्पि तेसं धम्मानं अपगमा नस्सतेवाति. यथा च इदं मम सरीरं एतरहि सुसाने न मतं न सयितं, न उद्धुमातकादिभावं उपगतं, तथा एतं एतरहि मतसरीरम्पि पुब्बे अहोसि. यथा पनेतं एतरहि मतसरीरं सुसाने सयितं उद्धुमातकादिभावं उपगतं, तथा इदं मम सरीरम्पि भविस्सति. अथ वा यथा इदं मम सरीरं असुचि दुग्गन्धं जेगुच्छं पटिक्कूलं अनिच्चं दुक्खं अनत्ता, तथा एतं मतसरीरम्पि. यथा वा एतं मतसरीरं असुचिआदिसभावञ्चेव अनिच्चादिसभावञ्च, तथा इदं मम सरीरम्पि. यथा अधो तथा उद्धन्ति यथा नाभितो अधो हेट्ठा अयं कायो असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो अनिच्चो दुक्खो अनत्ता च, तथा उद्धं नाभितो उपरि असुचिआदिसभावो च. यथा उद्धं तथा अधोति यथा च नाभितो, उद्धं असुचिआदिसभावो, तथा अधो नाभितो हेट्ठापि.

यथा दिवा तथा रत्तिन्ति यथा अयं कायो दिवा ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) असुचि पग्घरति, तथा रत्तिम्पि. यथा रत्तिं तथा दिवाति यथा च रत्तिं अयं कायो असुचि पग्घरति, तथा दिवापि, नयिमस्स कालविभागेन अञ्ञथाभावोति अत्थो. यथा पुरे तथा पच्छाति यथा अयं कायो पुरे पुब्बे तरुणकाले असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो, तथा च पच्छा जिण्णकाले. यथा च पच्छा जिण्णकाले असुचिआदिसभावो, तथा पुरे तरुणकालेपि. यथा वा पुरे अतीतकाले सविञ्ञाणकाले असुचिआदिसभावो च अनिच्चादिसभावो च, तथा पच्छा अनागतकाले अविञ्ञाणकालेति एवम्पेत्थ अत्थो वेदितब्बो.

पञ्चङ्गिकेन तुरियेनाति ‘‘आततं विततं आततविततं घनं सुसीर’’न्ति एवं पञ्चङ्गिकेन पञ्चहि अङ्गेहि समन्नागतेन तुरियेन परिचरियमानस्स कामसुखसमङ्गिनो इस्सरजनस्स तादिसी तथारूपा रति सुखस्सादो न होति. यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतोति समथविपस्सनं युगनद्धं कत्वा इन्द्रियानं एकरसभावेन वीथिपटिपन्नाय विपस्सनाय खन्धानं उदयब्बयं पस्सन्तस्स योगावचरस्स यादिसा धम्मरति, तस्सा कलम्पि कामरति न उपेतीति. वुत्तञ्हेतं भगवता –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

इमा एव च थेरस्स अञ्ञाब्याकरणगाथापि अहेसुं.

कुल्लत्थेरगाथावण्णना निट्ठिता.

५. मालुक्यपुत्तत्थेरगाथावण्णना

मनुजस्सातिआदिका आयस्मतो मालुक्यपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो अग्गासनिकस्स पुत्तो हुत्वा निब्बत्ति. तस्स माता मालुक्या नाम, तस्सा वसेन मालुक्यपुत्तोत्वेव पञ्ञायित्थ. सो वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थु सन्तिके धम्मं सुत्वा सासने पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. सो ञातीसु अनुकम्पाय ञातिकुलं अगमासि. तं ञातका पणीतेन खादनीयेन भोजनीयेन परिविसित्वा धनेन पलोभेतुकामा महन्तं धनरासिं पुरतो उपट्ठपेत्वा ‘‘इदं धनं तव सन्तकं, विब्भमित्वा इमिना धनेन पुत्तदारं पटिजग्गन्तो पुञ्ञानि करोही’’ति याचिंसु. थेरो तेसं अज्झासयं विपरिवत्तेन्तो आकासे ठत्वा –

३९९.

‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;

सो प्लवती हुरा हुरं, फलमिच्छंव वनस्मि वानरो.

४००.

‘‘यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;

सोका तस्स पवड्ढन्ति, अभिवट्ठंव बीरणं.

४०१.

‘‘यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;

सोका तम्हा पपतन्ति, उदबिन्दूव पोक्खरा.

४०२.

‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;

मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.

४०३.

‘‘करोथ बुद्धवचनं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

४०४.

‘‘पमादो रजो पमादो, पमादानुपतितो रजो;

अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति. –

इमाहि छहि गाथाहि धम्मं देसेति.

तत्थ मनुजस्साति सत्तस्स. पमत्तचारिनोति सतिवोस्सग्गलक्खणेन पमादेन पमत्तचारिस्स, नेव झानं, न विपस्सना, न मग्गफलानि वड्ढन्ति. यथा पन रुक्खं संसिब्बन्ती परियोनन्धन्ती तस्स विनासाय मालुवा लता वड्ढति, एवमस्स छ द्वारानि निस्साय रूपादीसु पुनप्पुनं उप्पज्जमाना तण्हा वड्ढति. वड्ढमानाव यथा मालुवा लता अत्तनो अपस्सयभूतं रुक्खं अज्झोत्थरित्वा पातेति, एवं तण्हावसिकं पुग्गलं अपाये निपातेति. सो प्लवतीति सो तण्हावसिको पुग्गलो अपरापरं भवाभवे उप्लवति धावति. यथा किं? फलमिच्छंव वनस्मि वानरो यथा रुक्खफलं इच्छन्तो वानरो वनस्मिं धावन्तो रुक्खस्स एकं साखं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हाति, तं मुञ्चित्वा अञ्ञन्ति ‘‘साखं अलभित्वा निसिन्नो’’ति वत्तब्बतं नापज्जति; एवमेव तण्हावसिको पुग्गलो हुरा हुरं धावन्तो ‘‘आरम्मणं अलभित्वा तण्हाय अप्पवत्तिं पत्तो’’ति वत्तब्बतं नापज्जति.

न्ति यं पुग्गलं. एसा लामकभावेन जम्मी विसाहारताय विसमूलताय विसफलताय विसपरिभोगताय रूपादीसु विसत्तताय आसत्तताय च विसत्तिकाति सङ्खं गता छद्वारिका तण्हा सहते अभिभवति तस्स पुग्गलस्स. यथा नाम वने पुनप्पुनं वस्सन्ते देवे अभिवट्ठं बीरणं बीरणतिणं वड्ढति, एवं वट्टमूलका सोका अभिवड्ढन्ति वुद्धिं आपज्जन्तीति अत्थो.

यो चेतं…पे… दुरच्चयन्ति यो पन पुग्गलो एवं वुत्तप्पकारं अतिक्कमितुं पजहितुं दुक्करताय दुरच्चयं तण्हं सहते अभिभवति, तम्हा पुग्गला वट्टमूलका सोका पपतन्ति. यथा नाम पोक्खरे पदुमपत्ते पतितं उदबिन्दु न पतिट्ठाति, एवं न पतिट्ठहन्तीति अत्थो.

तं वो वदामीति तेन कारणेन अहं तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु, मा तण्हं अनुवत्तपुग्गलो विय विभवं अनत्थं पापुणाथाति अत्थो. यावन्तेत्थ समागताति इमस्मिं ठाने यत्तका सन्निपतिता, तत्तका. किं वदसीति चे? तण्हाय मूलं खणथ इमिस्सा छद्वारिकतण्हाय मूलं कारणं अविज्जादिकिलेसग्गहनं अरहत्तमग्गञाणकुदालेन खणथ समुच्छिन्दथ. किं वियाति? उसीरत्थोव बीरणं यथा उसीरेन अत्थिको पुरिसो महन्तेन कुदालेन बीरणापरनामं उसीरं नाम तिणं खणति, एवमस्स मूलं खणथाति अत्थो. मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्ति तुम्हे नदीतीरे जातं नळं महावेगेन आगतो नदीसोतो विय किलेसमारो मच्चुमारो देवपुत्तमारो च पुनप्पुनं मा भञ्जीति अत्थो.

तस्मा करोथ बुद्धवचनं ‘‘झायथ, भिक्खवे, मा पमादत्था’’तिआदिना (म. नि. १.२१५) वुत्तं बुद्धस्स भगवतो वचनं करोथ, यथानुसिट्ठं पटिपत्तिया सम्पादेथ. खणो वो मा उपच्चगाति यो हि बुद्धवचनं न करोति, तं पुग्गलं अयं बुद्धुप्पादक्खणो पतिरूपदेसवासे उप्पत्तिक्खणो सम्मदिट्ठिया पटिलद्धक्खणो छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि खणो अतिक्कमति, सो खणो मा तुम्हे अतिक्कमतु. खणातीताति ये हि तं खणं अतीता, ये वा पुग्गले सो खणो अतीतो, ते निरयम्हि समप्पिता तत्थ निब्बत्ता चिरकालं सोचन्ति.

पमादो रजोति रूपादीसु आरम्मणेसु सतिवोस्सग्गलक्खणो पमादो, संकिलेससभावत्ता रागरजादिमिस्सताय च रजो. पमादानुपतितो रजोति यो हि कोचि रजो नाम रागादिको, सो सब्बो पमादानुपतितो पमादवसेनेव उप्पज्जति. अप्पमादेनाति अप्पमज्जनेन अप्पमादपटिपत्तिया. विज्जायाति अग्गमग्गविज्जाय. अब्बहे सल्लमत्तनोति अत्तनो हदयनिस्सितं रागादिसल्लं उद्धरेय्य समूहनेय्याति.

मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता.

६. सप्पदासत्थेरगाथावण्णना

पण्णवीसतीतिआदिका आयस्मतो सप्पदासत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुरोहितपुत्तो हुत्वा निब्बत्ति, तस्स सप्पदासोति नामं अहोसि. सो वयप्पत्तो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किलेसाभिभवेन चेतोसमाधिं अलभन्तो ब्रह्मचरियं चरित्वा संवेगजातो पच्छा सत्थं आहरन्तो योनिसो मनसिकारं वड्ढेत्वा अरहत्तं पापुणित्वा अञ्ञं ब्याकरोन्तो –

४०५.

‘‘पण्णवीसति वस्सानि, यतो पब्बजितो अहं;

अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगं.

४०६.

‘‘अलद्धा चित्तस्सेकग्गं, कामरागेन अट्टितो;

बाहा पग्गय्ह कन्दन्तो, विहारा उपनिक्खमिं.

४०७.

‘‘सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मे;

कथञ्हि सिक्खं पच्चक्खं, कालं कुब्बेथ मादिसो.

४०८.

‘‘तदाहं खुरमादाय, मञ्चकम्हि उपाविसिं;

परिनीतो खुरो आसि, धमनिं छेत्तुमत्तनो.

४०९.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

४१०.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा गाथा अभासि.

तत्थ पण्णवीसतिवस्सानि, यतो पब्बजितो अहन्ति यतो पट्ठाय अहं पब्बजितो तानिमानि पण्णवीसतिवस्सानि. अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगन्ति सोहं एत्तकं कालं ब्रह्मचरियं चरन्तो अच्छरासङ्घातमत्तम्पि अङ्गुलिफोटनमत्तम्पि खणं चेतोसन्तिं चेतसो समाधानं न लभिं.

एवं पन अलद्धा चित्तस्सेकग्गतं, तत्थ कारणमाह ‘‘कामरागेन अट्टितो’’ति. तत्थ अट्टितोति पीळितो, अभिभूतोति अत्थो. बाहा पग्गय्ह कन्दन्तोति ‘‘इदमिध अतिविय अयुत्तं वत्तति, यदाहं निय्यानिके सासने पब्बजित्वा अत्तानं किलेसपङ्कतो उद्धरितुं न सक्कोमी’’ति उद्धंमुखो बाहा पग्गय्ह कन्दमानो. विहारा उपनिक्खमिन्ति वसनकविहारतो बहि निक्खन्तो.

येनाधिप्पायेन निक्खन्तो, तं दस्सेतुं ‘‘सत्थं वा आहरिस्सामी’’तिआदि वुत्तं. तत्थ सत्थं वा आहरिस्सामीति वा-सद्दो विकप्पनत्थो. तेन ‘‘रुक्खा वा पपतिस्सामि, उब्बन्धित्वा वा मरिस्सामी’’तिआदिके मरणप्पकारे सङ्गण्हाति. सिक्खन्ति अधिसीलसिक्खं. पच्चक्खन्ति पच्चाचिक्खन्तो परिच्चजन्तो. ‘‘पच्चक्खा’’तिपि पाळि, पच्चक्खायाति अत्थो. कालन्ति मरणं. कथञ्हि नाम मादिसो सिक्खापच्चक्खानेन कालं करेय्याति अत्थो. सिक्खापच्चक्खानञ्हि अरियस्स विनये मरणं नाम. यथाह भगवा – ‘‘मरणञ्हेतं, भिक्खवे, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म. नि. ३.६३). ‘‘सिक्खं पच्चक्खा’’ति पन पाठे कथञ्हि नाम मादिसो सिक्खं पच्चक्खाय कालं करेय्य, सिक्खासमङ्गी एव पन हुत्वा कालं करेय्य? तस्मा सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मेति योजना.

तदाहन्ति यदा किलेसाभिभवेन समणधम्मं कातुं असमत्थताय जीविते निब्बिन्दन्तो तदा. खुरन्ति निसितखुरं, खुरसदिसं वा सत्थकं. मञ्चकम्हि उपाविसिन्ति परेसं निवारणभयेन ओवरकं पविसित्वा मञ्चके निसीदिं. परिनीतोति उपनीतो, गले ठपितोति अधिप्पायो. धमनिन्ति ‘‘कण्ठे धमनिं, कण्ठधमनिं गलवलय’’न्तिपि वदन्ति. छेत्तुन्ति छिन्दितुं.

ततो मे मनसीकारो, योनिसो उदपज्जथाति ‘‘यदाहं मरिस्सामी’’ति कण्ठे धमनिं छिन्दितुं खुरं उपनेसिं, ततो परं ‘‘अरोगं नु खो मे सील’’न्ति पच्चवेक्खन्तस्स अक्खण्डं अच्छिद्दं सुपरिसुद्धं सीलं दिस्वा पीति उप्पज्जि, पीतिमनस्स कायो पस्सम्भि, पस्सद्धकायस्स निरामिसं सुखं अनुभवन्तस्स चित्तस्स समाहितताय विपस्सनावसेन योनिसो मनसिकारो उप्पज्जि. अथ वा ततोति कण्ठे खुरस्स उपनयतो वणे जाते उप्पन्नं वेदनं विक्खम्भेन्तो विपस्सनाय वसेन योनिसोमनसिकारो उप्पज्जि. इदानि ततो परं मग्गफलपच्चवेक्खणञाणं उप्पन्नभावं दस्सेतुं ‘‘आदीनवो पातुरहू’’तिआदि वुत्तं. तं हेट्ठा वुत्तत्थमेव.

सप्पदासत्थेरगाथावण्णना निट्ठिता.

७. कातियानत्थेरगाथावण्णना

उट्ठेहीतिआदिका आयस्मतो कातियानत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स कोसियगोत्तस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्तो, मातुगोत्तवसेन पन कातियानोति लद्धनामो वयप्पत्तो सामञ्ञकानित्थेरस्स गिहिसहायो थेरं दिस्वा पब्बजितो समणधम्मं करोन्तो रत्तिं ‘‘निद्दाभिभवं विनोदेस्सामी’’ति चङ्कमं आरुहि. सो चङ्कमन्तो निद्दाय अभिभूतो पचलायमानो परिपतित्वा तत्थेव अनन्तरहिताय भूमिया निपज्जि, सत्था तस्स तं पवत्तिं दिस्वा सयं तत्थ गन्त्वा आकासे ठत्वा ‘‘कातियाना’’ति सञ्ञं अदासि. सो सत्थारं दिस्वा उट्ठहित्वा वन्दित्वा संवेगजातो अट्ठासि. अथस्स सत्था धम्मं देसेन्तो –

४११.

‘‘उट्ठेहि निसीद कातियान, मा निद्दाबहुलो अहु जागरस्सु;

मा तं अलसं पमत्तबन्धु, कूटेनेव जिनातु मच्चुराजा.

४१२.

‘‘सेय्यथापि महासमुद्दवेगो, एवं जातिजराति वत्तते तं;

सो करोहि सुदीपमत्तनो त्वं, न हि ताणं तव विज्जतेव अञ्ञं.

४१३.

‘‘सत्था हि विजेसि मग्गमेतं, सङ्गा जातिजराभया अतीतं;

पुब्बापररत्तमप्पमत्तो, अनुयुञ्जस्सु दळ्हं करोहि योगं.

४१४.

‘‘पुरिमानि पमुञ्च बन्धनानि, सङ्घाटिखुरमुण्डभिक्खभोजी;

मा खिड्डारतिञ्च मा निद्दं, अनुयुञ्जित्थ झाय कातियान.

४१५.

‘‘झायाहि जिनाहि कातियान, योगक्खेमपथेसु कोविदोसि;

पप्पुय्य अनुत्तरं विसुद्धिं, परिनिब्बाहिसि वारिनाव जोति.

४१६.

‘‘पज्जोतकरो परित्तरंसो, वातेन विनम्यते लताव;

एवम्पि तुवं अनादियानो, मारं इन्दसगोत्त निद्धुनाहि;

सो वेदयितासु वीतरागो, कालं कङ्ख इधेव सीतिभूतो’’ति. –

इमा गाथा अभासि.

तत्थ उट्ठेहीति निद्दूपगमनतो उट्ठहन्तो उट्ठानवीरियं करोहि. यस्मा निपज्जा नाम कोसज्जपक्खिया, तस्मा मा सयि. निसीदाति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा निसीद. कातियानाति तं नामेन आलपति. मा निद्दाबहुलो अहूति निद्दाबहुलो निद्दाभिभूतो मा अहु. जागरस्सूति जागर, जागरियमनुयुत्तो होहि. मा तं अलसन्ति जागरियं अननुयुञ्जन्तं तं अलसं कुसीतं पमत्तबन्धु मच्चुराजा कूटेनेव अद्दुहनेन विय नेसादो मिगं वा पक्खिं वा जरारोगेहि मा जिनातु मा अभिभवतु, मा अज्झोत्थरतूति अत्थो.

सेय्यथापीति सेय्यथा अपि. महासमुद्दवेगोति महासमुद्दस्स ऊमिवेगो. एवन्ति यथा नाम महासमुद्दऊमिवेगो उपरूपरि उट्ठहन्तो तं अभिक्कमितुं असक्कोन्तं पुरिसं अभिभवति, एवं जाति जरा च कोसज्जाभिभूतं तं अतिवत्तते उपरूपरि अज्झोत्थरति. सो करोहीति सो त्वं, कातियान, चतूहि ओघेहि अनज्झोत्थरणीयं अरहत्तफलसङ्खातं सुदीपं अत्तनो करोहि अत्तनो सन्ताने उप्पादेहि. न हि ताणं तव विज्जतेव अञ्ञन्ति हीति हेतुअत्थे निपातो. यस्मा ततो अग्गफलतो अञ्ञं तव ताणं नाम इध वा हुरं वा न उपलब्भति, तस्मा तं अरहत्तसङ्खातं सुदीपं करोहीति.

सत्था हि विजेसि मग्गमेतन्ति यं साधेतुं अविसहन्ता यतो पराजिता पुथू अञ्ञतित्थिया, तदेतं तस्स सुदीपस्स कारणभूतं पञ्चविधसङ्गतो जातिआदिभयतो च अतीतं अरियमग्गं देवपुत्तमारादिके अभिभवित्वा तुय्हं सत्था विजेसि साधेसि. यस्मा सत्थु सन्तकं नाम सावकेन अधिगन्तब्बं न विस्सज्जेतब्बं, तस्मा तस्स अधिगमाय पुब्बरत्तापररत्तं पुरिमयामं पच्छिमयामञ्च, अप्पमत्तो सतो सम्पजानो हुत्वा अनुयुञ्ज योगं भावनं दळ्हञ्च करोहि.

पुरिमानि पमुञ्च बन्धनानीति पुरिमकानि गिहिकाले आबद्धानि गिहिबन्धनानि कामगुणबन्धनानि पमुञ्च विस्सज्जेहि, तत्थ अनपेक्खो होहि. सङ्घाटिखुरमुण्डभिक्खभोजीति सङ्घाटिधारी खुरेन कतसिरमुण्डो भिक्खाहारभोजी, तिविधम्पेतं पुरिमबन्धनपमोक्खस्स खिड्डारतिनिद्दाननुयोगस्स च कारणवचनं. यस्मा त्वं सङ्घाटिपारुतो मुण्डो भिक्खाहारो जीवति, तस्मा ते कामसुखानुयोगो खिड्डारतिनिद्दानुयोगो च न युत्तोति ततो पुरिमानि पमुञ्च बन्धनानि खिड्डारतिं निद्दञ्च मानुयुञ्जित्थाति योजना. झायाति झायस्सु आरम्मणूपनिज्झानं अनुयुञ्ज.

तं पन अनुयुञ्जन्तो येन झानेन झायतो किलेसा सब्बसो जिता होन्ति, तं लक्खणूपनिज्झानं अनुयुञ्जाति दस्सेन्तो ‘‘झायाहि जिनाही’’ति आह. योगक्खेमपथेसु कोविदोसीति चतूहि योगेहि खेमस्स निब्बानस्स पथभूतेसु बोधिपक्खियधम्मेसु कुसलो छेको असि, तस्मा भावनं उस्सुक्कापेन्तो अनुत्तरं उत्तररहितं, विसुद्धिं निब्बानं अरहत्तञ्च पप्पुय्य पापुणित्वा पन त्वं परिनिब्बाहिसि. वारिनाव जोतीति महता सलिलवुट्ठिनिपातेन अग्गिखन्धो विय अरियमग्गवुट्ठिनिपातेन परिनिब्बायिस्सति.

पज्जोतकरोति पज्जोतिं करो पदीपो. परित्तरंसोति खुद्दकच्चिको. विनम्यतेति विनमीयति अपनिय्यति. लतावाति वल्लि विय. इदं वुत्तं होति – यथा वट्टिआदिपच्चयवेकल्लेन परित्तरंसो मन्दपभो पदीपो अप्पिका लता वा वातेन विधमिय्यति विद्धंसिय्यति, एवं तुवम्पि. कोसियगोत्तताय, इन्दसगोत्त, इन्दसमानगोत्तं. मारं तस्स वसे अनावत्तना अनुपादानतो च अनादियानो, निद्धुनाहि विधमेहि विद्धंसेहि. एवं पन विद्धंसमानो सो त्वं वेदयितासु सब्बासु वेदनासु विगतच्छन्दरागो इधेव इमस्मिंयेव अत्तभावे सब्बकिलेसदरथपरिळाहाभावेन सीतिभूतो निब्बुतो अत्तनो परिनिब्बानकालं कङ्ख आगमेहीति. एवं सत्थारा अनुपादिसेसं निब्बानं पापेत्वा देसनाय कताय थेरो देसनावसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारा देसितनियामेनेव इमा गाथा अभासि. ता एव इमा गाथा थेरस्स अञ्ञाब्याकरणञ्च जाता.

कातियानत्थेरगाथावण्णना निट्ठिता.

८. मिगजालत्थेरगाथावण्णना

सुदेसितोतिआदिका आयस्मतो मिगजालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विसाखाय महाउपासिकाय पुत्तो हुत्वा निब्बत्ति, मिगजालोतिस्स नामं अहोसि. सो विहारं गन्त्वा अभिण्हसो धम्मस्सवनेन पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो –

४१७.

‘‘सुदेसितो चक्खुमता, बुद्धेनादिच्चबन्धुना;

सब्बसंयोजनातीतो, सब्बवट्टविनासनो.

४१८.

‘‘निय्यानिको उत्तरणो, तण्हामूलविसोसनो;

विसमूलं आघातनं, छेत्वा पापेति निब्बुतिं.

४१९.

‘‘अञ्ञाणमूलभेदाय, कम्मयन्तविघाटनो;

विञ्ञाणानं परिग्गहे, ञाणवजिरनिपातनो.

४२०.

‘‘वेदनानं विञ्ञापनो, उपादानप्पमोचनो;

भवं अङ्गारकासुंव, ञाणेन अनुपस्सनो.

४२१.

‘‘महारसो सुगम्भीरो, जरामच्चुनिवारणो;

अरियो अट्ठङ्गिको मग्गो, दुक्खूपसमनो सिवो.

४२२.

‘‘कम्मं कम्मन्ति ञत्वान, विपाकञ्च विपाकतो;

पटिच्चुप्पन्नधम्मानं, यथावालोकदस्सनो;

महाखेमङ्गमो सन्तो, परियोसानभद्दको’’ति. – इमा गाथा अभासि;

तत्थ सुदेसितोति सुट्ठु देसितो, वेनेय्यज्झासयानुरूपं दिट्ठधम्मिकसम्परायिकपरमत्थानं याथावतो विभावनवसेन देसितोति अत्थो. अथ वा सुदेसितोति सम्मा देसितो, पवत्तिनिवत्तीनं तदुभयहेतूनञ्च अविपरीततो पकासनवसेन भासितो स्वाख्यातोति अत्थो. चक्खुमताति मंसचक्खु, दिब्बचक्खु, पञ्ञाचक्खु, बुद्धचक्खु, समन्तचक्खूति इमेहि पञ्चहि चक्खूहि चक्खुमता. बुद्धेनाति सब्बञ्ञुबुद्धेन. आदिच्चबन्धुनाति आदिच्चगोत्तेन. दुविधो हि लोके खत्तियवंसो – आदिच्चवंसो, सोमवंसोति. तत्थ आदिच्चवंसो, ओक्काकराजवंसोति जानितब्बं. ततो सञ्जातताय साकिया आदिच्चगोत्ताति भगवा ‘‘आदिच्चबन्धू’’ति वुच्चति. अथ वा आदिच्चस्स बन्धूतिपि भगवा आदिच्चबन्धु, स्वायमत्थो हेट्ठा वुत्तोयेव. कामरागसंयोजनादीनं सब्बेसं संयोजनानं समतिक्कमनभावतो सब्बसंयोजनातीतो ततो एव किलेसकम्मविपाकवट्टानं विनासनतो विद्धंसनतो सब्बवट्टविनासनो, संसारचारकतो निय्यानतो निय्यानिको, संसारमहोघतो समुत्तरणट्ठेन उत्तरणो, कामतण्हादीनं सब्बतण्हानं मूलं अविज्जं अयोनिसो मनसिकारञ्च विसोसेति सुक्खापेतीति तण्हामूलविसोसनो, तिण्णम्पि वेदानं सम्पटिवेधस्स विद्धंसनतो विसस्स दुक्खस्स कारणत्ता विसमूलं, सत्तानं ब्यसनुप्पत्तिट्ठानताय आघातनं कम्मं किलेसं वा छेत्वा समुच्छिन्दित्वा निब्बुतिं निब्बानं पापेति.

अञ्ञाणस्स मूलं अयोनिसो मनसिकारो आसवा च ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि वुत्तं, तस्स भेदाय वजिरूपमञाणेन भिन्दनत्थाय. अथ वा ‘‘अविज्जापच्चया सङ्खारा’’तिआदिवचनतो (विभ. २२५-२२६; सं. नि. २.१) अञ्ञाणं मूलं एतस्साति अञ्ञाणमूलं, भवचक्कं, तस्स मग्गञाणवजिरेन पदालनत्थं देसितोति सम्बन्धो. कम्मयन्तविघाटनोति कम्मघटितस्स अत्तभावयन्तस्स विद्धंसनो. विञ्ञाणानं परिग्गहेति कामभवादीसु यथासककम्मुना विञ्ञाणग्गहणे उपट्ठितेति वचनसेसो. तत्थ तत्थ हि भवे पटिसन्धिया गहिताय तंतंभवनिस्सितविञ्ञाणानिपि गहितानेव होन्ति. ञाणवजिरनिपातनोति ञाणवजिरस्स निपातो, ञाणवजिरं निपातेत्वा तेसं पदालेता. लोकुत्तरधम्मो हि उप्पज्जमानो सत्तमभवादीसु उप्पज्जनारहानि विञ्ञाणानि भिन्दत्तमेव उप्पज्जतीति.

वेदनानं विञ्ञापनोति सुखादीनं तिस्सन्नं वेदनानं यथाक्कमं दुक्खसल्लानिच्चवसेन याथावतो पवेदको. उपादानप्पमोचनोति कामुपादानादीहि चतूहिपि उपादानेहि चित्तसन्तानस्स विमोचको. भवं अङ्गारकासुंव, ञाणेन अनुपस्सनोति कामभवादिनवविधम्पि भवं एकादसहि अग्गीहि आदित्तभावतो साधिकपोरिसं अङ्गारकासुं विय मग्गञाणेन अनुपच्चक्खतो दस्सेता.

सन्तपणीतभावतो अतित्तिकरट्ठेन महारसो परिञ्ञादिवसेन वा महाकिच्चताय सामञ्ञफलवसेन महासम्पत्तिताय च महारसो, अनुपचितसम्भारेहि दुरवगाहताय अलब्भनेय्यपतिट्ठताय च सुट्ठु गम्भीरो जरामच्चुनिवारणो, आयतिं भवाभिनिप्फत्तिया निवत्तनेन जराय मच्चुनो च पटिसेधको. इदानि यथावुत्तगुणविसेसयुत्तं धम्मं सरूपतो दस्सेन्तो ‘‘अरियो अट्ठङ्गिको’’ति वत्वा पुनपि तस्स कतिपये गुणे विभावेतुं ‘‘दुक्खूपसमनो सिवो’’तिआदिमाह. तस्सत्थो – परिसुद्धट्ठेन अरियो, सम्मादिट्ठिआदिअट्ठधम्मसमोधानताय अट्ठङ्गिको, निब्बानगवेसनट्ठेन मग्गो सकलवट्टदुक्खवूपसमनट्ठेन दुक्खवूपसमनो, खेमट्ठेन सिवो.

यथा इतो बाहिरकसमये असम्मासम्बुद्धपवेदितत्ता कम्मविपाको विपल्लासो सियाति एवं अविपल्लासेत्वा पटिच्चुप्पन्नधम्मानं पटिच्चसमुप्पन्नेसु धम्मेसु कम्मं कम्मन्ति विपाकञ्च विपाकतो ञत्वान पुब्बभागञाणेन जाननहेतु सस्सतुच्छेदग्गाहानं विधमनेन याथावतो आलोकदस्सनो तक्करस्स लोकुत्तरञाणालोकस्स दस्सनो. केनचि कञ्चि कदाचिपि अनुपद्दुतत्ता महाखेमं निब्बानं गच्छति सत्ते गमेति चाति महाखेमङ्गमो, सब्बकिलेसदरथपरिळाहवूपसमनतो सन्तो, अकुप्पाय चेतोविमुत्तिया अनुपादिसेसाय च निब्बानधातुया पापनेन परियोसानभद्दको सुदेसितो चक्खुमताति योजना.

एवं थेरो नानानयेहि अरियधम्मं पसंसन्तो तस्स धम्मस्स अत्तना अधिगतभावं अञ्ञापदेसेन पकासेसि.

मिगजालत्थेरगाथावण्णना निट्ठिता.

९. पुरोहितपुत्तजेन्तत्थेरगाथावण्णना

जातिमदेन मत्तोहन्तिआदिका आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, तस्स जेन्तोति नामं अहोसि. सो वयप्पत्तो जातिमदेन भोगइस्सरियरूपमदेन च मत्तो अञ्ञे हीळेन्तो गरुट्ठानियानम्पि अपचितिं अकरोन्तो मानथद्धो विचरति. सो एकदिवसं सत्थारं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा उपसङ्कमन्तो ‘‘सचे मं समणो गोतमो पठमं आलपिस्सति, अहम्पि आलपिस्सामि; नो चे, नालपिस्सामी’’ति चित्तं उप्पादेत्वा उपसङ्कमित्वा ठितो भगवति पठमं अनालपन्ते सयम्पि मानेन अनालपित्वा गमनाकारं दस्सेसि. तं भगवा –

‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण;

येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति. (सं. नि. १.२०१) –

गाथाय अज्झभासि. सो ‘‘चित्तं मे समणो गोतमो जानाती’’ति अभिप्पसन्नो भगवतो पादेसु सिरसा निपतित्वा परमनिपच्चाकारं कत्वा –

‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो;

क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति. –

पुच्छि. तस्स भगवा –

‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि;

आचरिये चतुत्थम्हि, समणब्राह्मणेसु च.

‘‘तेसु न मानं कयिराथ, तेसु अस्स सगारवो;

क्यस्स अपचिता अस्सु, त्यस्सु साधु सुपूजिता.

‘‘अरहन्ते सीतिभूते, कतकिच्चे अनासवे;

निहच्च मानं अत्थद्धो, ते नमस्से अनुत्तरे’’ति. (सं. नि. १.२०१) –

पञ्हं विस्सज्जेन्तो धम्मं देसेसि. सो ताय देसनाय सोतापन्नो हुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

४२३.

‘‘जातिमदेन मत्तोहं, भोगइस्सरियेन च;

सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.

४२४.

‘‘नात्तनो समकं कञ्चि, अतिरेकञ्च मञ्ञिसं;

अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.

४२५.

‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;

न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.

४२६.

‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;

तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.

४२७.

‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;

सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.

४२८.

‘‘अतिमानो च ओमानो, पहीना सुसमूहता;

अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति. –

इमा गाथा अभासि.

तत्थ जातिमदेन मत्तोहन्ति अहं उदिच्चे ब्राह्मणकुले निब्बत्तो, ‘‘न मादिसो उभतो सुजातो अञ्ञो अत्थी’’ति कुलमानेन मत्तो मानथद्धो अचारिन्ति योजना. भोगइस्सरियेन चाति विभवेन आधिपच्चेन च हेतुभूतेन भोगसम्पदञ्च इस्सरियसम्पदञ्च पटिच्च उप्पन्नमदेन मत्तो अहं अचारिन्ति योजना. सण्ठानवण्णरूपेनाति सण्ठानं आरोहपरिणाहसम्पत्ति, वण्णो ओदातसामतादिछविसम्पत्ति, रूपं अङ्गपच्चङ्गसोभा. इधापि वुत्तनयेन योजना वेदितब्बा. मदमत्तोति वुत्तप्पकारतो अञ्ञेनपि मदेन मत्तो.

नात्तनो समकं कञ्चीति अत्तनो समकं सदिसं जातिआदीहि समानं अतिरेकं वा कञ्चि न मञ्ञिसं न मञ्ञिं, मया समानम्पि न मञ्ञिं, कुतो अधिकन्ति अधिप्पायो. अतिमानहतो बालोति बालो अहं ततो बालभावतो अतिमानेन खतूपहतकुसलाचारो, ततो एव पत्थद्धो उस्सितद्धजो थम्भवसेन गरूनम्पि निपच्चकारस्स अकरणतो भुसं थद्धो अनोनमनथद्धजातो उस्सितमानद्धजो.

वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातर’’न्तिआदि वुत्तं. तत्थ अञ्ञेति जेट्ठभातुआदिके, समणब्राह्मणे च. गरुसम्मतेति गरूति सम्मते गरुट्ठानिये. अनादरोति आदररहितो.

दिस्वा विनायकं अग्गन्ति एवं मानथद्धो हुत्वा विचरन्तो दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं विनयनतो सयम्भुताय नायकभावतो च विनायकं. सदेवके लोके सीलादिगुणेहि सेट्ठभावतो अग्गं. पुरिसदम्मानं अच्चन्तताय दमनतो सारथीनं वरुत्तमं, अतिविय उत्तमं ब्यामप्पभादिओभासेन आदिच्चमिव तपन्तं, ओभासन्तं भिक्खुसङ्घपुरक्खतं धम्मं देसेन्तं सब्बसत्तानं उत्तमं सत्थारं दिस्वा बुद्धानुभावेन सन्तज्जितो ‘‘अहमेव सेट्ठो, अञ्ञे हीना’’ति पवत्तमानं भोगमदादिमदञ्च छड्डेत्वा पहाय विप्पसन्नेन चेतसा सिरसा अभिवादेसिन्ति योजना. कथं पनायं मानथद्धो समानो सत्थु दस्सनमत्तेन मानं पहासीति? न खो पनेतं एवं दट्ठब्बं. सत्थु दस्सनमत्तेन मानं न पहासि ‘‘न मानं, ब्राह्मण, साधू’’तिआदिकाय पन देसनाय मानं पहासि. तं सन्धाय वुत्तं ‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा. सिरसा अभिवादेसि’’न्ति. विप्पसन्नेन चेतसाति च इत्थम्भूतलक्खणे करणवचनं दट्ठब्बं.

‘‘अहमेव सेट्ठो’’ति पवत्तो मानो अतिमानो. ‘‘इमे पन निहीना’’ति अञ्ञे हीनतो दहन्तस्स मानो ‘‘ओमानो’’ति वदन्ति. ‘‘सेय्योहमस्मी’’ति पन अञ्ञं अतिक्कमित्वा अत्तानं सेय्यतो दहन्तस्स पवत्तो सेय्यमानो अतिमानो. ‘‘हीनोहमस्मी’’ति पवत्तो हीनमानो ओमानो. पहीना सुसमूहताति हेट्ठिममग्गेहि पहीना हुत्वा अग्गमग्गेन सुट्ठु समुग्घाटिता. अस्मिमानोति ‘‘एसोहमस्मी’’ति खन्धे ‘‘अह’’न्ति गहणवसेन पवत्तमानो. सब्बेति न केवलं अतिमानओमानअस्मिमाना एव, अथ खो सेय्यस्स सेय्यमानादयो नवविधा अन्तरभेदेन अनेकविधा च सब्बे मानविधा मानकोट्ठासा हता अग्गमग्गेन समुग्घाटिताति.

पुरोहितपुत्तजेन्तत्थेरगाथावण्णना निट्ठिता.

१०. सुमनत्थेरगाथावण्णना

यदा नवो पब्बजितोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्नमानसो सुमनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. सो च उपासको आयस्मतो अनुरुद्धत्थेरस्स उपट्ठाको अहोसि. तस्स च ततो पुब्बे जाताजाता दारका मरिंसु. तेन सो ‘‘सचाहं इदानि एकं पुत्तं लभिस्सामि, अय्यस्स अनुरुद्धत्थेरस्स सन्तिके पब्बाजेस्सामी’’ति चित्तं उप्पादेसि. सो च दसमासच्चयेन जातो अरोगोयेव हुत्वा अनुक्कमेन वड्ढेन्तो सत्तवस्सिको अहोसि, तं पिता थेरस्स सन्तिके पब्बाजेसि. सो पब्बजित्वा ततो परिपक्कञाणत्ता विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो हुत्वा थेरं उपट्ठहन्तो ‘‘पानीयं आहरिस्सामी’’ति घटं आदाय इद्धिया अनोतत्तदहं अगमासि. अथेको मिच्छादिट्ठिको नागराजा अनोतत्तदहं पटिच्छादेन्तो सत्तक्खत्तुं भोगेन परिक्खिपित्वा उपरि महन्तं फणं कत्वा सुमनस्स पानीयं गहेतुं ओकासं न देति. सुमनो गरुळरूपं गहेत्वा तं नागराजं अभिभवित्वा पानीयं गहेत्वा थेरस्स वसनट्ठानं उद्दिस्स आकासेन गच्छति. तं सत्था जेतवने निसिन्नो तथा गच्छन्तं दिस्वा धम्मसेनापतिं आमन्तेत्वा, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिना चतूहि गाथाहि तस्स गुणे अभासि. अथ सुमनत्थेरो –

४२९.

‘‘यदा नवो पब्बजितो, जातिया सत्तवस्सिको;

इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.

४३०.

‘‘उपज्झायस्स उदकं, अनोतत्ता महासरा;

आहरामि ततो दिस्वा, मं सत्था एतदब्रवि.

४३१.

‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;

उदककुम्भमादाय, अज्झत्तं सुसमाहितं.

४३२.

‘‘पासादिकेन वत्तेन, कल्याणइरियापथो;

सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.

४३३.

‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;

विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.

४३४.

‘‘सो पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;

सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति. –

अञ्ञाब्याकरणवसेन छ गाथा अभासि.

तत्थ आदितो द्वे गाथा सुमनत्थेरेनेव भासिता, इतरा चतस्सो तं पसंसन्तेन सत्थारा भासिता. ता सब्बा एकज्झं कत्वा सुमनत्थेरो पच्छा अञ्ञाब्याकरणवसेन अभासि. तत्थ पन्नगिन्दन्ति नागराजं. ततोति तत्थ, यदा नवो पब्बजितो जातिया सत्तवस्सिको इद्धिबलेन महिद्धिकं नागराजं अभिभवित्वा अनोतत्तदहतो उपज्झायस्स पानीयं आहरामि, तस्मिं कालेति अत्थो.

मं उद्दिस्स मय्हं सत्था एतदब्रवि, तं दस्सेन्तो, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिमाह. अज्झत्तं सुसमाहितन्ति विसयज्झत्तभूतेन अग्गफलसमाधिना सुट्ठु समाहितं.

पासादिकेन वत्तेनाति पस्सन्तानं पसादावहेन आचारवत्तेन, करणत्थे इदं करणवचनं. कल्याणइरियापथोति सम्पन्निरियापथो. पासादिकेन वत्तेनाति वा इत्थम्भूतलक्खणे करणवचनं. समणस्स भावो सामण्यं, सामञ्ञन्ति अत्थो. तदत्थं ईरति पवत्ततीति सामणेरो, समणुद्देसो. इद्धिया च विसारदोति इद्धियम्पि ब्यत्तो सुकुसलो. आजानीयेनाति पुरिसाजानीयेन. अत्तहितपरहितानं साधनतो साधुना कतकिच्चेन अनुरुद्धेन साधु उभयहितसाधको, सुट्ठु वा आजञ्ञो कारितो दमितो. अग्गविज्जाय विनीतो असेक्खभावापादनेन सिक्खितो सिक्खापितोति अत्थो.

सो सामणेरो सुमनो परमं सन्तिं निब्बानं पत्वा अग्गमग्गाधिगमेन अधिगन्त्वा सच्छिकत्वा अत्तपच्चक्खं कत्वा अकुप्पतं अरहत्तफलं अप्पिच्छभावस्स परमुक्कंसगतत्ता मा मं जञ्ञाति मं ‘‘अयं खीणासवो’’ति वा ‘‘छळभिञ्ञो’’ति वा कोचिपि मा जानेय्याति इच्छति अभिकङ्खतीति.

सुमनत्थेरगाथावण्णना निट्ठिता.

११. न्हातकमुनित्थेरगाथावण्णना

वातरोगाभिनीतोतिआदिका आयस्मतो न्हातकमुनिस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो विज्जाट्ठानादीसु निप्फत्तिं गतो न्हातकलक्खणयोगेन न्हातकोति पञ्ञायित्थ. सो तापसपब्बज्जं पब्बजित्वा राजगहस्स तियोजनप्पमाणे ठाने अरञ्ञायतने नीवारेहि यापेन्तो अग्गिं परिचारयमानो वसति. तस्स सत्था घटे विय पदीपं हदयब्भन्तरे पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा अस्समपदं अगमासि. सो भगवन्तं दिस्वा हट्ठतुट्ठो अत्तनो उपकप्पननियामेन आहारं उपनेसि. तं भगवा परिभुञ्जि. एवं तयो दिवसे दत्वा चतुत्थदिवसे ‘‘भगवा तुम्हे परमसुखुमाला, कथं इमिना आहारेन यापेथा’’ति आह. तस्स सत्था अरियसन्तोसगुणं पकासेन्तो धम्मं देसेसि. तापसो तं सुत्वा सोतापन्नो हुत्वा पब्बजित्वा अरहत्तं पापुणि. भगवा तं अरहत्ते पतिट्ठपेत्वा गतो. सो पन तत्थेव विहरन्तो अपरभागे वाताबाधेन उपद्दुतो अहोसि. सत्था तत्थ गन्त्वा पटिसन्थारमुखेन तस्स विहारं पुच्छन्तो –

४३५.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. – गाथमाह; अथ थेरो –

४३६.

‘‘पीतिसुखेन विपुलेन, फरित्वान समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

४३७.

‘‘भावेन्तो सत्त बोज्झङ्गे, इन्द्रियानि बलानि च;

झानसोखुम्मसम्पन्नो, विहरिस्सं अनासवो.

४३८.

‘‘विप्पमुत्तं किलेसेहि, सुद्धचित्तं अनाविलं;

अभिण्हं पच्चवेक्खन्तो, विहरिस्सं अनासवो.

४३९.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

४४०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

दुक्खक्खयो अनुप्पत्तो, नत्थि दानि पुनब्भवो’’ति. –

इमाहि सेसगाथाहि अत्तनो विहारं सत्थु पवेदेसि.

तत्थ झानसोखुम्मसम्पन्नोति झानसुखुमभावेन समन्नागतो. झानसुखुमं नाम अरूपज्झानं, तस्मा अट्ठसमापत्तिलाभिम्हीति वुत्तं होति. तेन अत्तनो उभतोभागविमुत्तितं दस्सेति. अपरे पनाहु – ‘‘सोखुम्मन्ति अग्गमग्गफलेसु अधिपञ्ञासिक्खा अधिप्पेता, ततो झानग्गहणेन अत्तनो उभतोभागविमुत्तितं विभावेती’’ति. विप्पमुत्तं किलेसेहीति पटिप्पस्सद्धिविमुत्तिया सब्बकिलेसेहि विमुत्तं, ततो एव सुद्धचित्तं, अनाविलसङ्कप्पताय अनाविलं, तीहिपि पदेहि अरहत्तफलचित्तमेव वदति. सेसं हेट्ठा वुत्तनयमेव. इममेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

न्हातकमुनित्थेरगाथावण्णना निट्ठिता.

१२. ब्रह्मदत्तत्थेरगाथावण्णना

अक्कोधस्सातिआदिका आयस्मतो ब्रह्मदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुत्तो हुत्वा निब्बत्ति, ब्रह्मदत्तोतिस्स नामं अहोसि. सो वयप्पत्तो जेतवनमहे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि छळभिञ्ञो अहोसि. तं एकदिवसं नगरे पिण्डाय चरन्तं अञ्ञतरो ब्राह्मणो अक्कोसि. थेरो तं सुत्वापि तुण्हीभूतो पिण्डाय चरतियेव, ब्राह्मणो पुनपि अक्कोसियेव. मनुस्सा एवं अक्कोसन्तम्पि नं ‘‘अयं थेरो न किञ्चि भणती’’ति आहंसु. तं सुत्वा थेरो तेसं मनुस्सानं धम्मं देसेन्तो –

४४१.

‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.

४४२.

‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.

४४३.

‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;

परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.

४४४.

‘‘उभिन्नं तिकिच्छन्तं तं, अत्तनो च परस्स च;

जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा. (सं. नि. १.१८९);

४४५.

‘‘उप्पज्जे ते सचे कोधो, आवज्ज ककचूपमं;

उप्पज्जे चे रसे तण्हा, पुत्तमंसूपमं सर.

४४६.

‘‘सचे धावति चित्तं ते, कामेसु च भवेसु च;

खिप्पं निग्गण्ह सतिया, किट्ठादं विय दुप्पसु’’न्ति. –

इमा गाथा अभासि.

तत्थ अक्कोधस्साति कोधरहितस्स मग्गेन समुच्छिन्नकोधस्स. कुतो कोधोति कुतो नाम हेतु कोधो उप्पज्जेय्य, तस्स उप्पत्तिकारणं नत्थीति अत्थो. दन्तस्साति उत्तमेन दमेन अग्गमग्गदमथेन दन्तस्स. समजीविनोति कायविसमादीनि सब्बसो पहाय कायसमादीनं वसेन समं जीवन्तस्स सत्तट्ठानियेन सम्पजञ्ञेन सम्मदेव वत्तन्तस्स. सम्मदञ्ञा विमुत्तस्साति सम्मा अञ्ञाय अभिञ्ञेय्यादिके धम्मे जानित्वा सब्बासवेहि विप्पमुत्तस्स. ततो एव सब्बकिलेसदरथपरिळाहवूपसमेन उपसन्तस्स. इट्ठादीसु तादिलक्खणप्पत्तिया तादिनो खीणासवस्स कुतो कोधोति अञ्ञापदेसेन थेरो अत्तनो कोधाभावं तस्स च कारणानि वत्वा इदानि कोधे अकोधे च आदीनवानिसंसदस्सनेन धम्मं कथेन्तो ‘‘तस्सेवा’’तिआदिमाह. तत्थ यो कुद्धं पटिकुज्झतीति यो पुग्गलो अत्तनो उपरि कुद्धं कुपितं पुग्गलं पटिकुज्झति, तस्सेव तेन पटिकुज्झनपच्चक्कोसनपटिप्पहरणादिना पापियो इधलोके विञ्ञूगरहादिवसेन परलोके निरयदुक्खादिवसेन अभद्दकतरं अकल्याणतरं होति. कुज्झनेन पन अकुद्धस्स पापं होतीति वत्तब्बमेव नत्थि. केचि पन ‘‘यो अकुद्धं पटिकुद्धं आरब्भ कुज्झती’’ति अत्थं वदन्ति. कुद्धं अप्पटिकुज्झन्तोति यो पन कुद्धं पुग्गलं ‘‘अयं कुद्धो कोधपरेतो’’ति ञत्वा न पटिकुज्झति खमति, सो दुज्जयं किलेससङ्गामं जेति नाम. न केवलञ्चस्स किलेससङ्गामजयो एव, अथ खो उभयहितपटिपत्तिम्पीति दस्सेन्तो आह ‘‘उभिन्नमत्थं…पे… उपसम्मती’’ति. यो परं पुग्गलं सङ्कुपितं कुद्धं ‘‘कोधपरेतो’’ति ञत्वा तं मेत्तायन्तो अज्झुपेक्खन्तो वा सतो सम्पजानो हुत्वा उपसम्मति खमति न पटिप्फरति. सो अत्तनो च परस्स चाति उभिन्नं उभयलोकसुखावहं अत्थं हितं चरति.

उभिन्नं तिकिच्छन्तं तन्ति तं अत्तनो च परस्स चाति उभिन्नं द्विन्नं कोधब्याधितिकिच्छाय तिकिच्छन्तं खमन्तं पुग्गलं ये जना धम्मस्स अरियाचारधम्मे अकुसला, ते बाला ‘‘अयं अविद्दसु यो अत्तानं अक्कोसन्तस्स पहरन्तस्स किञ्चि न करोती’’ति मञ्ञन्ति, तं तेसं अयोनिसो मञ्ञनन्ति अधिप्पायो. ‘‘तिकिच्छन’’न्तिपि पठन्ति, तिकिच्छनसभावन्ति अत्थो.

एवं थेरेन वुच्चमानं धम्मं सुत्वा अक्कोसकब्राह्मणो संविग्गो पसन्नचित्तो च हुत्वा थेरं खमापेत्वा तस्सेव सन्तिके पब्बजि. थेरो तस्स कम्मट्ठानं देन्तो ‘‘इमस्स मेत्ताभावना युत्ता’’ति मेत्ताकम्मट्ठानं दत्वा कोधपरियुट्ठानादीसु पच्चवेक्खणादिविधिं दस्सेन्तो ‘‘उप्पज्जे ते’’तिआदिमाह. तत्थ उप्पज्जे ते सचेति सचे ते कम्मट्ठानं अनुयुञ्जन्तस्स कञ्चि पुग्गलं निस्साय चिरपरिचयो कोधो उप्पज्जेय्य, तस्स वूपसमाय –

‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति (म. नि. १.२३२) –

सत्थारा वुत्तं ककचूपमं ओवादं आवज्जेहि. उप्पज्जे चे रसे तण्हाति सचे ते मधुरादिभेदे रसे तण्हा अभिलासो उप्पज्जेय्य, तस्स वूपसमाय –

‘‘पुत्तमंसं जायम्पतिका यथा कन्तारनित्थरणत्थमेव खादिंसु, न रसतण्हाय एवं कुलपुत्तोपि पब्बजितो पिण्डपातं पटिसेवति…पे… फासुविहारो चा’’ति (सं. नि. २.६३ अत्थतो समानं) –

एवं वुत्तं पुत्तमंसूपमोवादं सर अनुस्सर.

सचे धावति ते चित्तन्ति अयोनिसो मनसि करोतो तव चित्तं कामेसु पञ्चकामगुणेसु छन्दरागवसेन, कामभवादीसु भवेसु भवपत्थनावसेन सचे धावति सरति जवति. खिप्पं निग्गण्ह सतिया, किट्ठादं विय दुप्पसुन्ति तथा धावितुं अदेन्तो यथा नाम पुरिसो किट्ठादं सस्सखादकं दुप्पसुं दुट्ठगोणं योत्तेन थम्भे बन्धित्वा अत्तनो वसे वत्तेति, एवं सतिया सतियोत्तेन सम्माधिथम्भे बन्धन्तो खिप्पं सीघमेव निग्गण्ह, यथा किलेसविगमेन निब्बिसेवनं होति, तथा दमेहीति. केचि पन ‘‘थेरो पुथुज्जनोव हुत्वा अक्कोसं अधिवासेन्तो तेसं मनुस्सानं अरियगुणे पकासेन्तो धम्मं कथेत्वा पच्छा द्वीहि गाथाहि अत्तानं ओवदन्तो विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो इमायेव गाथा अभासी’’ति वदन्ति.

ब्रह्मदत्तत्थेरगाथावण्णना निट्ठिता.

१३. सिरिमण्डत्थेरगाथावण्णना

छन्नमतिवस्सतीतिआदिका आयस्मतो सिरिमण्डत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे संसुमारगिरे ब्राह्मणकुले निब्बत्तित्वा सिरिमण्डोति लद्धनामो वयप्पत्तो भेसकलावने भगवति विहरन्ते सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो समणधम्मं करोन्तो एकस्मिं उपोसथदिवसे पातिमोक्खुद्देसट्ठाने निसिन्नो निदानुद्देसस्स परियोसाने ‘‘आविकता हिस्स फासु होती’’ति (महाव. १३४) पाळिया अत्थं उपधारेन्तो आपन्नं आपत्तिं अनाविकत्वा पटिच्छादेन्तो उपरूपरि आपत्तियो आपज्जति, तेनस्स न फासु होति, आविकत्वा पन यथाधम्मं पटिकरोन्तस्स फासु होतीति इममत्थं मनसि कत्वा ‘‘अहो सत्थु सासनं सुविसुद्ध’’न्ति लद्धप्पसादो तथा उप्पन्नं पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पसन्नमानसो भिक्खूनं ओवादं देन्तो –

४४७.

‘‘छन्नमतिवस्सति, विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.

४४८.

‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;

तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा. (सं. नि. १.६६);

४४९.

‘‘मच्चुनाब्भाहतो लोको, परिक्खित्तो जराय च;

हञ्ञति निच्चमत्ताणो, पत्तदण्डोव तक्करो.

४५०.

‘‘आगच्छन्तग्गिखन्धाव, मच्चु ब्याधि जरा तयो;

पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं.

४५१.

‘‘अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा;

यं यं विजहते रत्तिं, तदूनं तस्स जीवितं.

४५२.

‘‘चरतो तिट्ठतो वापि, आसीनसयनस्स वा;

उपेति चरिमा रत्ति, न ते कालो पमज्जितु’’न्ति. –

इमा गाथा अभासि.

तत्थ छन्नन्ति छादितं यथाभूतं अविवटं अप्पकासितं दुच्चरितं. अतिवस्सतीति आपत्तिवस्सञ्चेव किलेसवस्सञ्च अतिविय वस्सति. आपत्तिया हि छादनं अलज्जिभावादिना तादिसोव, छादनेन ततो अञ्ञथाव पुनपि तथारूपं ततो वा पापिट्ठतरं आपत्तिं आपज्जेय्याति छादनं वस्सनस्स कारणं वुत्तं. विवटन्ति पकासितं अप्पटिच्छन्नं. नातिवस्सतीति एत्थ अतीति उपसग्गमत्तं, न वस्सतीति अत्थो. अवस्सनञ्चेत्थ वुत्तविपरियायेन वेदितब्बं चित्तसन्तानस्स विसोधितत्ता. तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति, छन्नस्स दुच्चरितस्स आपत्तिवस्सादीनं अतिवस्सनतो विवटस्स च अवस्सनतोति अत्थो. छन्नं विवरेथाति पुथुज्जनभावेन छादनाधिप्पाये उप्पन्नेपि तं अननुवत्तित्वा विवरेथ आविकरेय्य, यथाधम्मं पटिकरेय्य. एवन्ति विवरणेन यथाधम्मं पटिपत्तिया. न्ति तं छन्नं दुच्चरितं. नातिवस्सति आपत्तिवस्सं किलेसवस्सञ्च न वस्सति, सुद्धन्ते पुग्गलं पतिट्ठपेतीति अत्थो.

इदानि ‘‘एकंसेन सीघंयेव च अत्ता सोधेतब्बो, अप्पमादो कातब्बो’’ति तस्स कारणं संवेगवत्थुं दस्सेन्तो ‘‘मच्चुनाब्भाहतो लोको’’तिआदिमाह. तत्थ मच्चुनाब्भाहतो लोकोति अयं सब्बोपि सत्तलोको चोरो विय चोरघातकेन, सब्बवट्टनिपातिना मच्चुना मरणेन अभिहतो, न तस्स हत्थतो मुच्चति. जराय परिवारितोति अयं लोको उप्पादतो उद्धं मरणूपनयनरसाय जराय परिवारितो अज्झोत्थटो, जरासङ्घातपरिमुक्कोति अत्थो. तण्हासल्लेन ओतिण्णोति सरीरस्स अन्तो निमुग्गेन विसपीतखुरप्पेन विय उपादानलक्खणेन तण्हासङ्खातेन सल्लेन ओतिण्णो हदयब्भन्तरे ओगाळ्हो. तण्हा हि पीळाजननतो अन्तो तुदनतो दुरुद्धारतो च ‘‘सल्लो’’ति वुच्चति. इच्छाधूपायितोति आरम्मणाभिपत्थनलक्खणाय इच्छाय सन्तापितो. तं विसयं इच्छन्तो हि पुग्गलो यदिच्छितं विसयं लभन्तो वा अलभन्तो वा ताय एव अनुदहनलक्खणाय इच्छाय सन्तत्तो परिळाहप्पत्तो होति. सदाति सब्बकालं, इदञ्च पदं सब्बपदेसु योजेतब्बं.

परिक्खित्तो जराय चाति न केवलं मच्चुना अब्भाहतोयेव, अथ खो जराय च परिक्खित्तो. जराय समवरुद्धो जरापाकारपरिक्खित्तो, न तं समतिक्कमतीति अत्थो. हञ्ञति निच्चमत्ताणोति अताणो असरणो हुत्वा निच्चकालं जरामरणेहि हञ्ञति विबाधीयति. यथा किं? पत्तदण्डोव तक्करो यथा तक्करो चोरो कतापराधो वज्झप्पत्तो अताणो राजाणाय हञ्ञति, एवमयं लोको जरामरणेहीति दस्सेति.

आगच्छन्तग्गिखन्धावाति महावने डय्हमाने तं अभिभवन्ता महन्ता अग्गिक्खन्धा विय मच्चु ब्याधि जराति इमे तयो अनुदहनट्ठेन अग्गिक्खन्धा इमं सत्तलोकं अभिभवन्ता आगच्छन्ति, तेसं पन पटिबलो हुत्वा पच्चुग्गन्तुं अभिभवितुं बलं उस्साहो नत्थि, इमस्स लोकस्स, जवो नत्थि पलायितुं जवन्तेसु, अज्झोत्थरन्तेसु. यत्थ ते नाभिभवन्ति, पिट्ठिं दस्सेत्वा ततो पलायितुम्पि इमस्स लोकस्स जङ्घाजवो नत्थि, एवं अत्तना असमत्थो मायादीहि उपायेहि अप्पटिकारे तिविधे बलवति पच्चामित्ते निच्चुपट्ठिते किं कातब्बन्ति चे? अमोघं दिवसं कयिरा, अप्पेन बहुकेन वाति अप्पेन अन्तमसो गद्दूहनमत्तम्पि कालं पवत्तितेन बहुकेन वा सकलं अहोरत्तं पवत्तितेन विपस्सनामनसिकारेन अमोघं अवञ्झं दिवसं करेय्य, यस्मा यं यं विजहते रत्तिं, तदूनं तस्स जीवितं अयं सत्तो यं यं रत्तिं विजहति नासेति खेपेति, तदूनं तेन ऊनं तस्स सत्तस्स जीवितं होति. एतेन रत्तिक्खयो नाम जीवितक्खयो तस्स अनिवत्तनतोति दस्सेति. तेनाह –

‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);

न केवलं रत्तिवसेनेव, अथ खो इरियापथवसेनापि जीवितक्खयो उपधारेतब्बोति आह ‘‘चरतो’’तिआदि. चरतोति गच्छन्तस्स. तिट्ठतोति ठितं कप्पेन्तस्स. आसीनसयनस्स वाति आसीनस्स सयनस्स वा, निसिन्नस्स निपज्जन्तस्स वाति अत्थो. ‘‘आसीदन’’न्तिपि पठन्ति, तत्थ सामिअत्थे उपयोगवचनं दट्ठब्बं. उपेति चरिमा रत्तीति चरिमकचित्तसहिता रत्ति उपगच्छति, रत्तिग्गहणञ्चेत्थ देसनासीसमत्तं. गमनादीसु येन केनचि इरियापथेन समङ्गीभूतस्स चरिमकालोयेव, तेनेवस्स इरियापथक्खणा जीवितं खेपेत्वा एव गच्छन्ति, तस्मा न ते कालो पमज्जितुं नायं तुय्हं पमादं आपज्जितुं कालो ‘‘इमस्मिं नाम काले मरणं न होती’’ति अविदितत्ता. वुत्तं हि –

‘‘अनिमित्तमनञ्ञातं, मच्चानं इध जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुत’’न्ति. (सु. नि. ५७९);

तस्मा एवं अत्तानं ओवदित्वा अप्पमत्तेन तीसु सिक्खासु अनुयोगो कातब्बोति अधिप्पायो.

सिरिमण्डत्थेरगाथावण्णना निट्ठिता.

१४. सब्बकामित्थेरगाथावण्णना

द्विपादकोतिआदिका आयस्मतो सब्बकामित्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो सासने उप्पन्नं अब्बुदं सोधेत्वा पटिपाकतिकं ठपेन्तं एकं थेरं दिस्वा, ‘‘अहम्पि अनागते एकस्स बुद्धस्स सासने अब्बुदं सोधेत्वा पटिपाकतिकं ठपेतुं समत्थो भवेय्य’’न्ति पत्थनं पट्ठपेत्वा तदनुरूपानि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अपरिनिब्बुते एव भगवति वेसालियं खत्तियकुले निब्बत्तित्वा सब्बकामोति लद्धनामो वयप्पत्तो ञातकेहि दारपरिग्गहं कारितो निस्सरणज्झासयताय घरावासं जिगुच्छन्तो धम्मभण्डागारिकस्स सन्तिके पब्बजित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं वेसालिं उपगतो ञातिघरं अगमासि. तत्थ नं पुराणदुतियिका पतिवियोगदुक्खिता किसा दुब्बण्णा अनलङ्कता किलिट्ठवत्थनिवसना वन्दित्वा रोदमाना एकमन्तं अट्ठासि. तं दिस्वा थेरस्स करुणापुरस्सरं मेत्तं उपट्ठापयतो अनुभूतारम्मणे अयोनिसोमनसिकारवसेन सहसा किलेसो उप्पज्जि.

सो तेन कसाहि ताळितो आजानीयो विय सञ्जातसंवेगो तावदेव सुसानं गन्त्वा, असुभनिमित्तं उग्गहेत्वा, तत्थ पटिलद्धझानं पादकं कत्वा, विपस्सनं वड्ढेत्वा, अरहत्तं पापुणि. अथस्स ससुरो अलङ्कतपटियत्तं धीतरं आदाय महता परिवारेन नं उप्पब्बाजेतुकामो विहारं अगमासि. थेरो तस्सा अधिप्पायं ञत्वा अत्तनो कामेसु विरत्तभावं सब्बत्थ च अनुपलित्ततं पकासेन्तो –

४५३.

‘‘द्विपादकोयं असुचि, दुग्गन्धो परिहीरति;

नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.

४५४.

‘‘मिगं निलीनं कूटेन, बळिसेनेव अम्बुजं;

वानरं विय लेपेन, बाधयन्ति पुथुज्जनं.

४५५.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

पञ्च कामगुणा एते, इत्थिरूपस्मि दिस्सरे.

४५६.

‘‘ये एता उपसेवन्ति, रत्तचित्ता पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आचिनन्ति पुनब्भवं.

४५७.

‘‘यो चेता परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तति.

४५८.

‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति. –

इमा गाथा अभासि.

तत्थ द्विपादकोति यदिपि अपादकादयोपि काया असुचीयेव, अधिकारवसेन पन उक्कट्ठपरिच्छेदेन वा एवं वुत्तं. यस्मा वा अञ्ञे असुचिभूतापि काया लोणम्बिलादीहि अभिसङ्खरित्वा मनुस्सानं भोजनेपि उपनीयन्ति, न पन मनुस्सकायो, तस्मा असुचितरसभावमस्स दस्सेन्तो ‘‘द्विपादको’’ति आह. अयन्ति तदा उपट्ठितं इत्थिरूपं सन्धायाह. असुचीति असुचि एव, न एत्थ किञ्चिपि सुचीति अत्थो. दुग्गन्धो परिहीरतीति दुग्गन्धो समानो पुप्फगन्धादीहि सङ्खरित्वा परिहरीयति. नानाकुणपपरिपूरोति केसादिअनेकप्पकारकुणपभरितो. विस्सवन्तो ततो ततोति पुप्फगन्धादीहिस्स जेगुच्छभावं पटिच्छादेतुं वायमन्तानम्पि तं वायामं निप्फलं कत्वा नवहि द्वारेहि खेळसिङ्घाणिकादीनि लोमकूपेहि च सेदजल्लिकं ‘विस्सवन्तोयेव परिहीरती’ति सम्बन्धो.

एवं जेगुच्छोपि समानो चायं कायो कूटादीहि विय मिगादिके अत्तनो रूपादीहि अन्धपुथुज्जने वञ्चेतियेवाति दस्सेन्तो ‘‘मिग’’न्तिआदिमाह. तत्थ मिगं निलीनं कूटेनाति पासवाकरादिना कूटेन निलीनं, पटिच्छन्नं कत्वा मिगं विय नेसादो. वक्खमानो हि इव-सद्दो इधापि आनेत्वा योजेतब्बो. बळिसेनेव अम्बुजन्ति अम्बुजं मच्छं आमिसबद्धेन बळिसेन विय बाळिसिको. वानरं विय लेपेनाति रुक्खसिलादीसु पक्खित्तेन मक्कटलेपेन मक्कटं विय मिगलुद्दो अन्धपुथुज्जनं वञ्चेन्तो बाधेन्तीति.

के पन बाधेन्तीति आह. ‘‘रूपा सद्दा’’तिआदि. रूपादयो हि पञ्च कामकोट्ठासा विसेसतो विसभागवत्थुसन्निस्सया विपल्लासूपनिस्सयेन अयोनिसोमनसिकारेन परिक्खित्तानं अन्धपुथुज्जनानं मनो रमेन्तो किलेसवत्थुताय अनत्थावहभावतो ते बाधेन्ति नाम. तेन वुत्तं ‘‘रूपा सद्दा…पे… इत्थिरूपस्मि दिस्सरे’’ति.

इत्थिग्गहणञ्चेत्थ अधिकारवसेन कतन्ति वेदितब्बं. तेनेवाह ‘‘ये एता उपसेवन्ती’’तिआदि. तस्सत्थो – ये पुथुज्जना एता इत्थियो रत्तचित्ता रागाभिभूतचित्ता उपभोगवत्थुसञ्ञाय उपसेवन्ति. वड्ढेन्ति कटसिं घोरन्ति ते जातिआदीहि निरयादीहि च घोरं, भयानकं, अन्धबालेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं उप्पत्तिमरणादिना वड्ढेन्ति. तेनाह ‘‘आचिनन्ति पुनब्भव’’न्ति.

यो चेताति यो पन पुग्गलो एता इत्थियो तत्थ छन्दरागस्स विक्खम्भनेन वा समुच्छिन्दनेन वा अत्तनो पादेन सप्पस्स सिरं विय परिवज्जेति, सो सब्बं लोकं विसजित्वा ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्तति.

कामेस्वादीनवं दिस्वाति ‘‘अट्ठिकङ्कलूपमा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि. ४१७; चूळव. ६५; म. नि. १.२३४) वत्थुकामेसु किलेसकामेसु अनेकाकारवोकारं आदीनवं, दोसं, दिस्वा. नेक्खम्मं दट्ठु खेमतोति कामेहि भवेहि च निक्खन्तभावतो नेक्खम्मं, पब्बज्जं, निब्बानञ्च, खेमतो, अनुपद्दवतो, दट्ठु, दिस्वा. सब्बकामेहिपि तेभूमकधम्मेहि निस्सटो विसंयुत्तो. सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा, तेहि च थेरो विसंयुत्तो. तेनाह ‘‘पत्तो मे आसवक्खयो’’ति.

एवं थेरो आदितो पञ्चहि गाथाहि धम्मं कथेत्वा छट्ठगाथाय अञ्ञं ब्याकासि. तं सुत्वा ससुरो ‘‘अयं सब्बत्थ अनुपलित्तो, न सक्का इमं कामेसु पतारेतु’’न्ति यथागतमग्गेनेव गतो. थेरोपि वस्ससतपरिनिब्बुते भगवति उपसम्पदाय वीसवस्ससतिको पथब्या थेरो हुत्वा, वेसालिकेहि वज्जिपुत्तेहि उप्पादितं सासनस्स अब्बुदं सोधेत्वा, दुतियं धम्मसङ्गीतिं सङ्गायित्वा ‘‘अनागते धम्मासोककाले उप्पज्जनकं अब्बुदं सोधेही’’ति तिस्समहाब्रह्मानं आणापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

सब्बकामित्थेरगाथावण्णना निट्ठिता.

छक्कनिपातवण्णना निट्ठिता.

७. सत्तकनिपातो

१. सुन्दरसमुद्दत्थेरगाथावण्णना

सत्तकनिपाते अलङ्कतातिआदिका आयस्मतो सुन्दरसमुद्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. समुद्दोतिस्स नामं अहोसि. रूपसम्पत्तिया पन सुन्दरसमुद्दोति पञ्ञायित्थ. सो पठमवये ठितो भगवतो राजगहप्पवेसे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो निस्सरणज्झासयताय पब्बजित्वा, लद्धूपसम्पदो समादिन्नधुतधम्मो राजगहतो सावत्थिं गन्त्वा, कल्याणमित्तस्स सन्तिके विपस्सनाचारं उग्गहेत्वा, कम्मट्ठानं अनुयुञ्जन्तो विहरति. तस्स माता राजगहे उस्सवदिवसे अञ्ञे सेट्ठिपुत्ते सपजापतिके अलङ्कतपटियत्ते उस्सवकीळं कीळन्ते दिस्वा, पुत्तं अनुस्सरित्वा रोदति. तं दिस्वा अञ्ञतरा गणिका रोदनकारणं पुच्छि. सा तस्सा तं कारणं कथेसि. तं सुत्वा गणिका ‘‘अहं तं आनेस्सामि, पस्स ताव मम इत्थिभाव’’न्ति वत्वा ‘‘यदि एवं तंयेव तस्स पजापतिं कत्वा इमस्स कुलस्स सामिनिं करिस्सामी’’ति ताय बहुं धनं दत्वा, विस्सज्जिता महता परिवारेन सावत्थिं गन्त्वा, थेरस्स पिण्डाय विचरणट्ठाने एकस्मिं गेहे वसमाना दिवसे दिवसे अञ्ञेहि थेरस्स सक्कच्चं पिण्डपातं दापेसि. अलङ्कतपटियत्ता च हुत्वा सुवण्णपादुका आरुय्ह अत्तानं दस्सेसि. अथेकदिवसं गेहद्वारेन गच्छन्तं थेरं दिस्वा, सुवण्णपादुका ओमुञ्चित्वा, अञ्जलिं पग्गय्ह पुरतो गच्छन्ती नानप्पकारं थेरं कामनिमन्तनाय निमन्तेसि. तं सुत्वा थेरो ‘‘पुथुज्जनचित्तं नाम चञ्चलं, यंनून मया इदानेव उस्साहो करणीयो’’ति तत्थेव ठितो भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तं सन्धाय वुत्तं –

४५९.

‘‘अलङ्कता सुवसना, मालधारी विभूसिता;

अलत्तककतापादा, पादुकारुय्ह वेसिका.

४६०.

‘‘पादुका ओरुहित्वान, पुरतो पञ्जलीकता;

सा मं सण्हेन मुदुना, म्हितपुब्बं अभासथ.

४६१.

‘‘‘युवासि त्वं पब्बजितो, तिट्ठाहि मम सासने;

भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते;

सच्चं ते पटिजानामि, अग्गिं वा ते हरामहं.

४६२.

‘‘‘यदा जिण्णा भविस्साम, उभो दण्डपरायना;

उभोपि पब्बजिस्साम, उभयत्थ कटग्गहो’’’.

४६३.

‘‘तञ्च दिस्वान याचन्तिं, वेसिकं पञ्जलीकतं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

४६४.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

४६५.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

तत्थ मालधारीति मालाधारिनी पिळन्धपुप्फदामा. विभूसिताति ऊनट्ठानस्स पूरणवसेन पुप्फेहि चेव गन्धविलेपनादीहि च विभूसितगत्ता. ‘‘अलङ्कता’’ति इमिना हत्थूपगगीवूपगादीहि आभरणेहि अलङ्करणं अधिप्पेतं. अलत्तककतापादाति परिणतजयसुमनपुप्फवण्णेन लाखारसेन रञ्जितचरणयुगळा. समासपदञ्हेतं, ‘‘अलत्तककतपादा’’ति वत्तब्बे गाथासुखत्थं दीघं कत्वा वुत्तं. असमासभावे पन ‘‘तस्सा’’ति वचनसेसो वेदितब्बो. पादुकारुय्ह वेसिकाति एका रूपूपजीविका इत्थी यथावुत्तवेसा सुवण्णपादुका पटिमुञ्चित्वा ‘‘ठिता’’ति वचनसेसो.

पादुका ओरुहित्वानाति पादुकाहि ओतरित्वा, सुवण्णपादुकायो ओमुञ्चित्वाति अत्थो. पञ्जलीकताति पग्गहितअञ्जलिका सा वेसी मं. सामं वा वचनपरम्परं विना सयमेव अभासथ. सण्हेनाति मट्ठेन. मुदुनाति मधुरेन. ‘‘वचनेना’’ति अवुत्तम्पि वुत्तमेव होति, अभासथाति, वुत्तत्ता.

युवासि त्वं पब्बजितोति त्वं पब्बजन्तो युवा, दहरोयेव हुत्वा पब्बजितोसि, ननु पब्बजन्तेन सत्तमे दसके सम्पत्तेव पब्बजितब्बन्ति दस्सेति. तिट्ठाहि मम सासनेति मम वचने तिट्ठ.

किं पन तन्ति आह ‘‘भुञ्ज मानुसके कामे’’ति कामे परिभुञ्जितुकामस्स रूपसम्पत्ति, वयसम्पत्ति, परिवारसम्पत्ति, भोगसम्पत्ति च इच्छितब्बा. तत्थ ‘‘कुतो मे भोगसम्पत्ती’’ति वदेय्याति, आह ‘‘अहं वित्तं ददामि ते’’ति. ‘‘तयिदं वचनं कथं सद्दहातब्ब’’न्ति मञ्ञेय्याति तं सद्दहापेन्ती आह ‘‘सच्चं ते पटिजानामि, अग्गिं वा ते हरामह’’न्ति. ‘‘भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते’’ति यदिदं मया पटिञ्ञातं, तं एकंसेन सच्चमेव पटिजानामि, सचे मे न पत्तियायसि, अग्गिं वा ते हरामहं अग्गिं हरित्वा अग्गिपच्चयं सपथं करोमीति अत्थो. उभयत्थ कटग्गहोति अम्हाकं उभिन्नं जिण्णकाले पब्बज्जनं उभयत्थ जयग्गाहो. यं मयं याव दण्डपरायनकाला भोगे भुञ्जाम, एवं इधलोकेपि भोगेहि न जीयाम, मयं पच्छा पब्बजिस्साम, एवं परलोकेपि भोगेहि न जीयामाति अधिप्पायो. ततोति तं निमित्तं, कामेहि निमन्तेन्तिया ‘‘युवासि त्व’’न्तिआदिना ‘‘यदा जिण्णा भविस्सामा’’तिआदिना च तस्सा वेसिया वुत्तवचनहेतु. तञ्हि वचनं अङ्कुसं कत्वा थेरो समणधम्मं करोन्तो सदत्थं परिपूरेसि. सेसं हेट्ठा वुत्तनयमेव.

सुन्दरसमुद्दत्थेरगाथावण्णना निट्ठिता.

२. लकुण्डकभद्दियत्थेरगाथावण्णना

परे अम्बाटकारामेतिआदिका आयस्मतो लकुण्डकभद्दियत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगे कुले निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो निसिन्नो तस्मिं खणे सत्थारं एकं भिक्खुं मञ्जुस्सरानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘अहो वताहम्पि अनागते अयं भिक्खु विय एकस्स बुद्धस्स सासने मञ्जुस्सरानं अग्गो भवेय्य’’न्ति पणिधानं अकासि. भगवा च तस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो फुस्सस्स भगवतो काले चित्तपत्तकोकिलो हुत्वा राजुय्यानतो मधुरं अम्बफलं तुण्डेनादाय गच्छन्तो सत्थारं दिस्वा पसन्नमानसो ‘‘दस्सामी’’ति चित्तं उप्पादेसि. सत्था तस्स चित्तं ञत्वा पत्तं गहेत्वा निसीदि. कोकिलो दसबलस्स पत्ते अम्बपक्कं पतिट्ठापेसि. सत्था तं परिभुञ्जि. सो कोकिलो पसन्नमानसो तेनेव पीतिसुखेन सत्ताहं वीतिनामेसि. तेन च पुञ्ञकम्मेन मञ्जुस्सरो अहोसि. कस्सपसम्मासम्बुद्धकाले पन चेतिये आरद्धे किं पमाणं करोम? सत्तयोजनप्पमाणं. अतिमहन्तमेतं. छयोजनप्पमाणं. एतम्पि अतिमहन्तं. पञ्चयोजनं, चतुयोजनं, तियोजनं, द्वियोजनन्ति वुत्ते अयं तदा जेट्ठवड्ढकी हुत्वा ‘‘एथ, भो, अनागते सुखपटिजग्गियं कातुं वट्टती’’ति वत्वा रज्जुया परिक्खिपन्तो गावुतमत्तके ठत्वा ‘‘एकेकं मुखं गावुतं गावुतं होतु, चेतियं एकयोजनावट्टं योजनुब्बेधं भविस्सती’’ति आह. ते तस्स वचने अट्ठंसु. इति अप्पमाणस्स बुद्धस्स पमाणं अकासीति. तेन पन कम्मेन निब्बत्तनिब्बत्तट्ठाने अञ्ञेहि नीचतरप्पमाणो होति.

सो अम्हाकं सत्थु काले सावत्थियं महाभोगकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि. अतिरस्सताय पन लकुण्डकभद्दियोति पञ्ञायित्थ. सो सत्थु सन्तिके धम्मं सुत्वा, पटिलद्धसद्धो पब्बजित्वा, बहुस्सुतो धम्मकथिको हुत्वा मधुरेन सरेन परेसं धम्मं कथेसि. अथेकस्मिं उस्सवदिवसे एकेन ब्राह्मणेन सद्धिं रथेन गच्छन्ती अञ्ञतरा गणिका थेरं दिस्वा दन्तविदंसकं हसि. थेरो तस्सा दन्तट्ठिके निमित्तं गहेत्वा झानं उप्पादेत्वा, तं पादकं कत्वा, विपस्सनं पट्ठपेत्वा, अनागामी अहोसि. सो अभिण्हं कायगताय सतिया विहरन्तो एकदिवसं आयस्मता धम्मसेनापतिना ओवदियमानो अरहत्ते पतिट्ठहि. तेन वुत्तं अपदाने (अप. थेर २.५५.१-३३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहं हंसवतियं सेट्ठिपुत्तो महद्धनो;

जङ्घाविहारं विचरं, सङ्घारामं अगच्छहं.

‘‘तदा सो लोकपज्जोतो, धम्मं देसेसि नायको;

मञ्जुस्सरानं पवरं, सावकं अभिकित्तयि.

‘‘तं सुत्वा मुदितो हुत्वा, कारं कत्वा महेसिनो;

वन्दित्वा सत्थुनो पादे, तं ठानमभिपत्थयिं.

‘‘तदा बुद्धो वियाकासि, सङ्घमज्झे विनायको;

अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘द्वेनवुते इतो कप्पे, फुस्सो उप्पज्जि नायको;

दुरासदो दुप्पसहो, सब्बलोकुत्तमो जिनो.

‘‘चरणेन च सम्पन्नो, ब्रहा उजु पतापवा;

हितेसी सब्बसत्तानं, बहुं मोचेसि बन्धना.

‘‘नन्दारामवने तस्स, अहोसिं फुस्सकोकिलो;

गन्धकुटिसमासन्ने, अम्बरुक्खे वसामहं.

‘‘तदा पिण्डाय गच्छन्तं, दक्खिणेय्यं जिनुत्तमं;

दिस्वा चित्तं पसादेत्वा, मञ्जुनाभिनिकूजहं.

‘‘राजुय्यानं तदा गन्त्वा, सुपक्कं कनकत्तचं;

अम्बपिण्डं गहेत्वान, सम्बुद्धस्सोपनामयिं.

‘‘तदा मे चित्तमञ्ञाय, महाकारुणिको जिनो;

उपट्ठाकस्स हत्थतो, पत्तं पग्गण्हि नायको.

‘‘अदासिं हट्ठचित्तोहं, अम्बपिण्डं महामुने;

पत्ते पक्खिप्प पक्खेहि, पञ्जलिं कत्वान मञ्जुना.

‘‘सरेन रजनीयेन, सवनीयेन वग्गुना;

वस्सन्तो बुद्धपूजत्थं, नीळं गन्त्वा निपज्जहं.

‘‘तदा मुदितचित्तं मं, बुद्धपेमगतासयं;

सकुणग्घि उपागन्त्वा, घातयी दुट्ठमानसो.

‘‘ततो चुतोहं तुसिते, अनुभोत्वा महासुखं;

मनुस्सयोनिमागच्छिं, तस्स कम्मस्स वाहसा.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘सासनं जोतयित्वा सो, अभिभुय्य कुतित्थिये;

विनयित्वान वेनेय्ये, निब्बुतो सो ससावको.

‘‘निब्बुते तम्हि लोकग्गे, पसन्ना जनता बहू;

पूजनत्थाय बुद्धस्स, थूपं कुब्बन्ति सत्थुनो.

‘‘सत्तयोजनिकं थूपं, सत्तरतनभूसितं;

करिस्साम महेसिस्स, इच्चेवं मन्तयन्ति ते.

‘‘किकिनो कासिराजस्स, तदा सेनाय नायको;

हुत्वाहं अप्पमाणस्स, पमाणं चेतिये वदिं.

‘‘तदा ते मम वाक्येन, चेतियं योजनुग्गतं;

अकंसु नरवीरस्स, नानारतनभूसितं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातो सेट्ठिकुले अहं;

सावत्थियं पुरवरे, इद्धे फीते महद्धने.

‘‘पुरप्पवेसे सुगतं, दिस्वा विम्हितमानसो;

पब्बजित्वान न चिरं, अरहत्तमपापुणिं.

‘‘चेतियस्स पमाणं यं, अकरिं तेन कम्मुना;

लकुण्डकसरीरोहं, जातो परिभवारहो.

‘‘सरेन मधुरेनाहं, पूजित्वा इसिसत्तमं;

मञ्जुस्सरानं भिक्खूनं, अग्गत्तमनुपापुणिं.

‘‘फलदानेन बुद्धस्स, गुणानुस्सरणेन च;

सामञ्ञफलसम्पन्नो, विहरामि अनासवो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अपरभागे अञ्ञं ब्याकरोन्तो –

४६६.

‘‘परे अम्बाटकारामे, वनसण्डम्हि भद्दियो;

समूलं तण्हमब्बुय्ह, तत्थ भद्दोव झायति.

४६७.

‘‘रमन्तेके मुदिङ्गेहि, वीणाहि पणवेहि च;

अहञ्च रुक्खमूलस्मिं, रतो बुद्धस्स सासने.

४६८.

‘‘बुद्धो चे मे वरं दज्जा, सो च लब्भेथ मे वरो;

गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. –

इमा तिस्सो गाथा अभासि.

तत्थ परेति सेट्ठे अधिके, विसिट्ठेति अत्थो. अधिकवाची हि अयं परसद्दो ‘‘परं विय मत्ताया’’तिआदीसु विय. अम्बाटकारामेति एवंनामके आरामे. सो किर छायूदकसम्पन्नो वनसण्डमण्डितो रमणीयो होति तेन ‘‘परे’’ति विसेसेत्वा वुत्तो. ‘‘अम्बाटकवने अम्बाटकेहि अभिलक्खितवने’’ति च वदन्ति. वनसण्डम्हीति वनगहने, घननिचितरुक्खगच्छलतासमूहे वनेति अत्थो. भद्दियोति एवंनामको, अत्तानमेव थेरो अञ्ञं विय वदति. समूलं तण्हमब्बुय्हाति तण्हाय मूलं नाम अविज्जा. तस्मा साविज्जं तण्हं अग्गमग्गेन समुग्घाटेत्वाति अत्थो. तत्थ भद्दोव झायतीति लोकुत्तरेहि सीलादीहि भद्दो सुन्दरो तस्मिंयेव वनसण्डे कतकिच्चताय दिट्ठधम्मसुखविहारवसेन अग्गफलझानेन झायति.

फलसुखेन च झानसमापत्तीहि च वीतिनामेतीति अत्तनो विवेकरतिं दस्सेत्वा ‘‘रमन्तेके’’ति गाथायपि ब्यतिरेकमुखेन तमेवत्थं दस्सेति. तत्थ मुदिङ्गेहीति अङ्गिकादीहि मुरजेहि. वीणाहीति नन्दिनीआदीहि वीणाहि. पणवेहीति तुरियेहि रमन्ति एके कामभोगिनो, सा पन तेसं रति अनरिया अनत्थसंहिता. अहञ्चा ति अहं पन, एकको बुद्धस्स भगवतो सासने रतो, ततो एव रुक्खमूलस्मिं रतो अभिरतो विहरामीति अत्थो.

एवं अत्तनो विवेकाभिरतिं कित्तेत्वा इदानि यं कायगतासतिकम्मट्ठानं भावेत्वा अरहत्तं पत्तो, तस्स पसंसनत्थं ‘‘बुद्धो चे मे’’ति गाथमाह. तस्सत्थो – सचे बुद्धो भगवा ‘‘एकाहं, भन्ते, भगवन्तं वरं याचामी’’ति मया याचितो ‘‘अतिक्कन्तवरा खो, भिक्खु, तथागता’’ति अपटिक्खिपित्वा मय्हं यथायाचितं वरं ददेय्य, सो च वरो ममाधिप्पायपूरको लब्भेथ मय्हं मनोरथं मत्थकं पापेय्याति थेरो परिकप्पवसेन वदति. ‘‘भन्ते, सब्बो लोको सब्बकालं कायगतासतिकम्मट्ठानं भावेतू’’ति ‘‘सब्बलोकस्स निच्चं कायगतासति भावेतब्बा’’ति कत्वा वरं गण्हे अहन्ति दस्सेन्तो आह ‘‘गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. इदानि अपरिक्खणगरहामुखेन परिक्खणं पसंसन्तो –

४६९.

‘‘ये मं रूपेन पामिंसु, ये च घोसेन अन्वगू;

छन्दरागवसूपेता, न मं जानन्ति ते जना.

४७०.

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च न पस्सति;

समन्तावरणो बालो, स वे घोसेन वुय्हति.

४७१.

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;

बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.

४७२.

‘‘अज्झत्तञ्च पजानाति, बहिद्धा च विपस्सति;

अनावरणदस्सावी, न सो घोसेन वुय्हती’’ति. –

इमा चतस्सो गाथा अभासि.

तत्थ ये मं रूपेन पामिंसूति ये जना अविद्दसू मम रूपेन अपसादिकेन निहीनेन ‘‘आकारसदिसी पञ्ञा’’ति, धम्मसरीरेन च मं निहीनं पामिंसु, ‘‘ओरको अय’’न्ति हीळेन्ता परिच्छिन्दनवसेन मञ्ञिंसूति अत्थो. ये च घोसेन अन्वगूति ये च सत्ता घोसेन मञ्जुना मं सम्भावनावसेन अनुगता बहु मञ्ञिंसु, तं तेसं मिच्छा, न हि अहं रूपमत्तेन अवमन्तब्बो, घोसमत्तेन वा न बहुं मन्तब्बो, तस्मा छन्दरागवसूपेता, न मं जानन्ति ते जनाति ते दुविधापि जना छन्दरागस्स वसं उपेता अप्पहीनछन्दरागा सब्बसो पहीनछन्दरागं मं न जानन्ति.

अविसयो तेसं मादिसो अज्झत्तं बहिद्धा च अपरिञ्ञातवत्थुतायाति दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. अज्झत्तन्ति अत्तनो सन्ताने खन्धायतनादिधम्मं. बहिद्धाति परसन्ताने. अथ वा अज्झत्तन्ति, मम अब्भन्तरे असेक्खसीलक्खन्धादिं. बहिद्धाति, ममेव आकप्पसम्पत्तियादियुत्तं बहिद्धा रूपधम्मप्पवत्तिं चक्खुविञ्ञाणादिप्पवत्तिञ्च. समन्तावरणोति एवं अज्झत्तञ्च बहिद्धा च अजाननेन समन्ततो आवरणयुत्तो आवटञाणगतिको. स वे घोसेन वुय्हतीति सो परनेय्यबुद्धिको बालो घोसेन परेसं वचनेन वुय्हति निय्यति आकड्ढीयति.

बहिद्धा च विपस्सतीति यो च वुत्तनयेन अज्झत्तं न जानाति, बहिद्धा पन सुतानुसारेन आकप्पसम्पत्तिआदिउपधारणेन वा विसेसतो पस्सति. ‘‘गुणविसेसयुत्तो सिया’’ति मञ्ञति, सोपि बहिद्धा फलदस्सावी नयग्गाहेन फलमत्तं गण्हन्तो वुत्तनयेन घोसेन वुय्हति, सोपि मादिसे न जानातीति अत्थो.

यो पन अज्झत्तञ्च खीणासवस्स अब्भन्तरे असेक्खसीलक्खन्धादिगुणं जानाति, बहिद्धा चस्स पटिपत्तिसल्लक्खणेन विसेसतो गुणविसेसयोगं पस्सति. अनावरणदस्सावी केनचि अनावटो हुत्वा अरियानं गुणे दट्ठुं ञातुं समत्थो, न सो घोसमत्तेन वुय्हति याथावतो दस्सनतोति.

लकुण्डकभद्दियत्थेरगाथावण्णना निट्ठिता.

३. भद्दत्थेरगाथावण्णना

एकपुत्तोतिआदिका आयस्मतो भद्दत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरं भगवन्तं भिक्खुसङ्घञ्च सतसहस्सपरिमाणं चीवरादीहि चतूहि पच्चयेहि पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति. निब्बत्तमानो च अपुत्तकेसु मातापितूसु देवतायाचनादीनि कत्वापि अलभन्तेसु सत्थारं उपसङ्कमित्वा ‘‘सचे, भन्ते, मयं एकं पुत्तं लच्छाम, तं तुम्हाकं दासत्थाय दस्सामा’’ति वत्वा आयाचित्वा गतेसु सत्थु अधिप्पायं ञत्वा अञ्ञतरो देवपुत्तो खीणायुको हुत्वा ठितो सक्केन देवरञ्ञा ‘‘अमुकस्मिं कुले निब्बत्ताही’’ति आणत्तो तत्थ निब्बत्ति, भद्दोतिस्स नामं अकंसु. तं सत्तवस्सुद्देसिकं जातं मातापितरो अलङ्करित्वा भगवतो सन्तिकं नेत्वा ‘‘अयं सो, भन्ते, तुम्हे आयाचित्वा लद्धदारको, इमं तुम्हाकं निय्यातेमा’’ति आहंसु. सत्था आनन्दत्थेरं आणापेसि – ‘‘इमं पब्बाजेही’’ति. आणापेत्वा च गन्धकुटिं पाविसि. थेरो तं पब्बाजेत्वा सङ्खेपेन विपस्सनामुखं आचिक्खि. सो उपनिस्सयसम्पन्नत्ता विपस्सनाय कम्मं करोन्तो सूरिये अनोग्गतेयेव भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.५.५४-६९) –

‘‘पदुमुत्तरसम्बुद्धं, मेत्तचित्तं महामुनिं;

उपेति जनता सब्बा, सब्बलोकग्गनायकं.

‘‘सत्तुकञ्च बद्धकञ्च, आमिसं पानभोजनं;

ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘अहम्पि दानं दस्सामि, देवदेवस्स तादिनो;

बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.

‘‘उय्योजिता मया चेते, निमन्तेसुं तथागतं;

केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.

‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;

तूलिकापटलिकाय, खोमकप्पासिकेहि च;

महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.

‘‘पदुमुत्तरो लोकविदू, देवदेवो नरासभो;

भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.

‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;

पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं.

‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;

पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘चतुसत्ततिक्खत्तुं सो, देवरज्जं करिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;

एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘सब्बासु भवयोनीसु, उच्चाकुली भविस्सति;

सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको.

‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;

फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.

‘‘मम सब्बं अभिञ्ञाय, सब्बञ्ञू लोकनायको;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

तस्स भगवा छळभिञ्ञुप्पत्तिं ञत्वा ‘‘एहि, भद्दा’’ति आह. सो तावदेव सत्थारं उपसङ्कमित्वा वन्दित्वा पञ्जलिको सत्थु समीपे अट्ठासि, सा एव चस्स उपसम्पदा अहोसि. बुद्धूपसम्पदा नाम किरेसा. थेरो जातितो पट्ठाय अत्तनो पवत्तिया कथनमुखेन अञ्ञं ब्याकरोन्तो –

४७३.

‘‘एकपुत्तो अहं आसिं, पियो मातु पियो पितु;

बहूहि वतचरियाहि, लद्धो आयाचनाहि च.

४७४.

‘‘ते च मं अनुकम्पाय, अत्थकामा हितेसिनो;

उभो पिता च माता च, बुद्धस्स उपनामयुं.

४७५.

‘‘किच्छा लद्धो अयं पुत्तो, सुखुमालो सुखेधितो;

इमं ददाम ते नाथ, जिनस्स परिचारकं.

४७६.

‘‘सत्था च मं पटिग्गय्ह, आनन्दं एतदब्रवि;

पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं.

४७७.

‘‘पब्बाजेत्वान मं सत्था, विहारं पाविसी जिनो;

अनोग्गतस्मिं सूरियस्मिं, ततो चित्तं विमुच्चि मे.

४७८.

‘‘ततो सत्था निराकत्वा, पटिसल्लानवुट्ठितो;

एहि भद्दाति मं आह, सा मे आसूपसम्पदा.

४७९.

‘‘जातिया सत्तवस्सेन, लद्धा मे उपसम्पदा;

तिस्सो विज्जा अनुप्पत्ता, अहो धम्मसुधम्मता’’ति. –

इमा गाथा अभासि.

तत्थ वतचरियाहीति, ‘‘एवं कत्वा पुत्तं लभिस्सथा’’ति वुत्तं समणब्राह्मणानं वचनं सुत्वा, खीरं पायित्वा, अनसनादिवतचरणेहि. आयाचनाहीति देवतायाचनाहि सत्थुआयाचनाय च, इदमेव चेत्थ कारणं, इतरं थेरो मातापितूनं पटिपत्तिदस्सनत्थञ्चेव किच्छलद्धभावदस्सनत्थञ्च वदति.

तेति मातापितरो. उपनामयुन्ति उपनामेसुं.

सुखेधितोति सुखसंवड्ढितो. तेति तुय्हं. परिचारकन्ति किंकारं.

हेस्सत्याजानियो अयन्ति अयं दारको मम सासने आजानीयो भविस्सति. तस्मा खिप्पं अज्जेव पब्बाजेहीति एतं अब्रवि, आह.

पब्बाजेत्वानाति आनन्दत्थेरेन पब्बाजेत्वा. विहारन्ति गन्धकुटिं. अनोग्गतस्मिं सूरियस्मिन्ति सूरिये अनत्थङ्गतेयेव. ततो चित्तं विमुच्चि मेति ततो विपस्सनारम्भतो परं न चिरेनेव खणेन सब्बासवेहि मे चित्तं विमुच्चि, खीणासवो अहोसिं.

ततोति मम आसवक्खयतो पच्छा. निराकत्वाति अत्तना समापन्नं फलसमापत्तिं अप्पेत्वा ततो वुट्ठाय. तेनाह ‘‘पटिसल्लानवुट्ठितो’’ति. सा मे आसूपसम्पदाति या मं उद्दिस्स ‘‘एहि, भद्दा’’ति सत्थु वाचा पवत्ता, सा एव मे मय्हं उपसम्पदा आसि. एवं जातिया सत्तवस्सेन, लद्धा मे उपसम्पदाति सातिसयं सत्थारा अत्तनो कतं अनुग्गहं सासनस्स च निय्यानिकतं दस्सेति. तेनाह ‘‘अहो धम्मसुधम्मता’’ति.

एत्थ च ‘‘चित्तं विमुच्चि मे’’ति खीणासवभावं पकासेत्वापि पुन ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति लोकियाभिञ्ञेकदेसदस्सनं छळभिञ्ञभावविभावनत्थं. तेनाह अपदाने ‘‘छळभिञ्ञा सच्छिकता’’ति.

भद्दत्थेरगाथावण्णना निट्ठिता.

४. सोपाकत्थेरगाथावण्णना

दिस्वा पासादछायायन्तिआदिका आयस्मतो सोपाकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा एकस्मिं पब्बते विहरति. सत्था आसन्नमरणं तं ञत्वा तस्स सन्तिकं अगमासि. सो भगवन्तं दिस्वा पसन्नचित्तो उळारं पीतिसोमनस्सं पवेदेन्तो पुप्फमयं आसनं पञ्ञपेत्वा अदासि. सत्था तत्थ निसीदित्वा, अनिच्चतापटिसंयुत्तं धम्मिं कथं कथेत्वा तस्स पस्सन्तस्सेव आकासेन अगमासि. सो पुब्बे गहितं निच्चग्गाहं पहाय अनिच्चसञ्ञं हदये ठपेत्वा, कालङ्कत्वा, देवलोके उप्पजित्वा, अपरापरं देवमनुस्सेसु संसरन्तो, इमस्मिं बुद्धुप्पादे राजगहे सोपाकयोनियं निब्बत्ति. सो जातिआगतेन सोपाकोति नामेन पञ्ञायि. केचि पन ‘‘वाणिजकुले निब्बत्तो, ‘सोपाको’ति पन नाममत्त’’न्ति वदन्ति. तं अपदानपाळिया विरुज्झति ‘‘पच्छिमे भवे सम्पत्ते, सोपाकयोनुपागमि’’न्ति वचनतो.

तस्स चतुमासजातस्स पिता कालमकासि, चूळपिता पोसेसि. अनुक्कमेन सत्तवस्सिको जातो. एकदिवसं चूळपिता ‘‘अत्तनो पुत्तेन कलहं करोती’’ति कुज्झित्वा, तं सुसानं नेत्वा, द्वे हत्थे रज्जुया एकतो बन्धित्वा, ताय एव रज्जुया मतमनुस्सस्स सरीरे गाळ्हं बन्धित्वा गतो ‘‘सिङ्गालादयो खादन्तू’’ति. पच्छिमभविकताय दारकस्स पुञ्ञफलेन सयं मारेतुं न विसहि, सिङ्गालादयोपि न अभिभविंसु. दारको अड्ढरत्तसमये एवं विप्पलपति –

‘‘का गति मे अगतिस्स, को वा बन्धु अबन्धुनो;

सुसानमज्झे बन्धस्स, को मे अभयदायको’’ति.

सत्था ताय वेलाय वेनेय्यबन्धवे ओलोकेन्तो दारकस्स हदयब्भन्तरे पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा ओभासं फरित्वा सतिं जनेत्वा एवमाह –

‘‘एहि सोपाक मा भायि, ओलोकस्सु तथागतं;

अहं तं तारयिस्सामि, राहुमुखेव चन्दिम’’न्ति.

दारको बुद्धानुभावेन छिन्नबन्धनो गाथापरियोसाने सोतापन्नो हुत्वा गन्धकुटिसम्मुखे अट्ठासि. तस्स माता पुत्तं अपस्सन्ती चूळपितरं पुच्छित्वा तेनस्स पवत्तिया अकथिताय तत्थ तत्थ गन्त्वा विचिनन्ती ‘‘बुद्धा किर अतीतानागतपच्चुप्पन्नं जानन्ति, यंनूनाहं भगवन्तं उपसङ्कमित्वा मम पुत्तस्स पवत्तिं जानेय्य’’न्ति सत्थु सन्तिकं अगमासि. सत्था, इद्धिया तं पटिच्छादेत्वा, ‘‘भन्ते, मम पुत्तं न पस्सामि, अपिच भगवा तस्स पवत्तिं जानाती’’ति ताय पुट्ठो –

‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;

अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता’’ति. (ध. प. २८८) –

धम्मं कथेसि. तं सुत्वा सा सोतापन्ना अहोसि. दारको अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.११२-१२३) –

‘‘पब्भारं सोधयन्तस्स, विपिने पब्बतुत्तमे;

सिद्धत्थो नाम भगवा, आगच्छि मम सन्तिकं.

‘‘बुद्धं उपगतं दिस्वा, लोकजेट्ठस्स तादिनो;

सन्थरं सन्थरित्वान, पुप्फासनमदासहं.

‘‘पुप्फासने निसीदित्वा, सिद्धत्थो लोकनायको;

ममञ्च गतिमञ्ञाय, अनिच्चतमुदाहरि.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो;

नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.

‘‘सकं दिट्ठिं जहित्वान, भावयानिच्चसञ्ञहं;

एकाहं भावयित्वान, तत्थ कालं कतो अहं.

‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो;

पच्छिमे भवे सम्पत्ते, सपाकयोनुपागमिं.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

‘‘आरद्धवीरियो पहितत्तो, सीलेसु सुसमाहितो;

तोसेत्वान महानागं, अलत्थं उपसम्पदं.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

‘‘चतुन्नवुतितो कप्पे, यं सञ्ञं भावयिं तदा;

तं सञ्ञं भावयन्तस्स, पत्तो मे आसवक्खयो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ भगवा इद्धिं पटिसंहरि. सापि पुत्तं दिस्वा हट्ठतुट्ठो तस्स खीणासवभावं सुत्वा पब्बाजेत्वा गता. सो सत्थारं गन्धकुटिच्छायायं चङ्कमन्तं उपसङ्कमित्वा, वन्दित्वा अनुचङ्कमि. तस्स भगवा उपसम्पदं अनुजानितुकामो ‘‘एकं नाम कि’’न्तिआदिना दस पञ्हे पुच्छि. सोपि सत्थु अधिप्पायं गण्हन्तो सब्बञ्ञुतञ्ञाणेन संसन्देन्तो ‘‘सब्बे सत्ता आहारट्ठितिका’’तिआदिना (खु. पा. ४.१) ते पञ्हे विस्सज्जेसि. तेनेव ते कुमारपञ्हा नाम जाता. सत्था तस्स पञ्हब्याकरणेन आराधितचित्तो उपसम्पदं अनुजानि. तेन सा पञ्हब्याकरणूपसम्पदा नाम जाता. तस्सिमं अत्तनो पवत्तिं पकासेत्वा थेरो अञ्ञं ब्याकरोन्तो –

४८०.

‘‘दिस्वा पासादछायायं, चङ्कमन्तं नरुत्तमं;

तत्थ नं उपसङ्कम्म, वन्दिस्सं पुरिसुत्तमं.

४८१.

‘‘एकंसं चीवरं कत्वा, संहरित्वान पाणयो;

अनुचङ्कमिस्सं विरजं, सब्बसत्तानमुत्तमं.

४८२.

‘‘ततो पञ्हे अपुच्छि मं, पञ्हानं कोविदो विदू;

अच्छम्भी च अभीतो च, ब्याकासिं सत्थुनो अहं.

४८३.

‘‘विस्सज्जितेसु पञ्हेसु, अनुमोदि तथागतो;

भिक्खुसङ्घं विलोकेत्वा, इममत्थं अभासथ.

४८४.

‘‘‘लाभा अङ्गानं मगधानं, येसायं परिभुञ्जति;

चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

पच्चुट्ठानञ्च सामीचिं, तेसं लाभा’ति चाब्रवि.

४८५.

‘‘‘अज्जदग्गे मं सोपाक, दस्सनायोपसङ्कम;

एसा चेव ते सोपाक, भवतु उपसम्पदा’’’.

४८६.

‘‘जातिया सत्तवस्सेन, लद्धान उपसम्पदं;

धारेमि अन्तिमं देहं, अहो धम्मसुधम्मता’’ति. – इमा गाथा अभासि;

तत्थ पासादछायायन्ति गन्धकुटिच्छायायं. वन्दिस्सन्ति, अभिवन्दिं.

संहरित्वान पाणयोति उभो हत्थे कमलमकुळाकारेन सङ्गते कत्वा, अञ्जलिं पग्गहेत्वाति अत्थो. अनुचङ्कमिस्सन्ति चङ्कमन्तस्स सत्थुनो अनुपच्छतो अनुगमनवसेन चङ्कमिं. विरजन्ति विगतरागादिरजं.

पञ्हेति कुमारपञ्हे. विदूति वेदितब्बं विदितवा, सब्बञ्ञूति अत्थो. ‘‘सत्था मं पुच्छती’’ति उप्पज्जनकस्स छम्भितत्तस्स भयस्स च सेतुघातेन पहीनत्ता अच्छम्भीअभीतो च ब्याकासि.

येसायन्ति येसं अङ्गमगधानं अयं सोपाको. पच्चयन्ति गिलानपच्चयं. सामीचिन्ति मग्गदानबीजनादिसामीचिकिरियं.

अज्जदग्गेति द-कारो पदसन्धिकरो, अज्ज अग्गे आदिं कत्वा, अज्ज पट्ठाय. ‘‘अज्जतग्गे’’तिपि पाळि, अज्जतं आदिं कत्वाति अत्थो. दस्सनायोपसङ्कमाति ‘‘हीनजच्चो, वयसा तरुणतरो’’ति वा अचिन्तेत्वा दस्सनाय मं उपसङ्कम. एसा चेवाति या तस्स मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्देत्वा कता पञ्हविस्सज्जना. एसायेव ते भवतु उपसम्पदा इति च अब्रवीति योजना. ‘‘लद्धा मे उपसम्पदा’’तिपि पाळि. ये पन ‘‘लद्धान उपसम्पद’’न्तिपि पठन्ति, तेसं सत्तवस्सेनाति सत्तमेन वस्सेनाति अत्थो, सत्तवस्सेन वा हुत्वाति वचनसेसो. यं पनेत्थ अवुत्तं, तं सुविञ्ञेय्यमेव.

सोपाकत्थेरगाथावण्णना निट्ठिता.

५. सरभङ्गत्थेरगाथावण्णना

सरे हत्थेहीतिआदिका आयस्मतो सरभङ्गत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, अनभिलक्खितोतिस्स कुलवंसागतं नामं अहोसि. सो वयप्पत्तो कामे पहाय तापसपब्बज्जं पब्बजित्वा सरतिणानि सयमेव भञ्जित्वा पण्णसालं कत्वा वसति. ततो पट्ठाय सरभङ्गोतिस्स समञ्ञा अहोसि. अथ भगवा बुद्धचक्खुना लोकं वोलोकेन्तो तस्स अरहत्तूपनिस्सयं दिस्वा, तत्थ गन्त्वा, धम्मं देसेसि. सो पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा तत्थेव वसति. अथस्स तापसकाले कता पण्णसाला जिण्णा पलुग्गा अहोसि. तं दिस्वा मनुस्सा ‘‘किस्स, भन्ते, इमं कुटिकं न पटिसङ्खरोथा’’ति आहंसु. थेरो ‘‘कुटिका यथा तापसकाले कता, इदानि तथा कातुं न सक्का’’ति तं सब्बं पकासेन्तो –

४८७.

‘‘सरे हत्थेहि भञ्जित्वा, कत्वान कुटिमच्छिसं;

तेन मे सरभङ्गोति, नामं सम्मुतिया अहु.

४८८.

‘‘न मय्हं कप्पते अज्ज, सरे हत्थेहि भञ्जितुं;

सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिना’’ति. – द्वे गाथा अभासि;

तत्थ सरे हत्थेहि भञ्जित्वाति, पुब्बे तापसकाले सरतिणानि मम हत्थेहि छिन्दित्वा तिणकुटिं कत्वा अच्छिसं वसिं, निसीदिञ्चेव निपज्जिञ्च. तेनाति कुटिकरणत्थं सरानं भञ्जनेन. सम्मुतियाति अन्वत्थसम्मुतिया सरभङ्गोति, नामं अहु अहोसि.

न मय्हं कप्पते अज्जाति अज्ज इदानि उपसम्पन्नस्स मय्हं सरे सरतिणे हत्थेहि भञ्जितुं न कप्पते न वट्टति. कस्मा? सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिनाति. तेन यं अम्हाकं सत्थारा सिक्खापदं पञ्ञत्तं, तं मयं जीवितहेतुनापि नातिक्कमामाति दस्सेति.

एवं एकेन पकारेन तिणकुटिकाय अपटिसङ्खरणे कारणं दस्सेत्वा इदानि अपरेनपि परियायेन नं दस्सेन्तो –

४८९.

‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे;

सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्सा’’ति. – इमं गाथमाह;

तत्थ सकलन्ति सब्बं. समत्तन्ति सम्पुण्णं, सब्बभागतो अनवसेसन्ति अत्थो. रोगन्ति दुक्खदुक्खतादिवसेन रुजनट्ठेन रोगभूतं उपादानक्खन्धपञ्चकं सन्धाय वदति. नाद्दसं पुब्बेति सत्थु ओवादपटिलाभतो पुब्बे न अद्दक्खिं. सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्साति सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति सब्बेपि देवे अत्तनो सीलादिगुणेहि अतिक्कमित्वा ठितत्ता अतिदेवस्स सम्मासम्बुद्धस्स ओवादपटिकरेन सरभङ्गेन सो अयं खन्धपञ्चकसङ्खातो रोगो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पञ्चक्खन्धतो दिट्ठो, परिञ्ञातोति अत्थो. एतेन एवं अत्तभावकुटिकायम्पि अनपेक्खो बाहिरं तिणकुटिकं कथं पटिसङ्खरिस्सतीति दस्सेति.

इदानि यं मग्गं पटिपज्जन्तेन मया अयं अत्तभावरोगो याथावतो दिट्ठो, स्वायं मग्गो सब्बबुद्धसाधारणो. येन नेसं ओवादधम्मोपि मज्झे भिन्नसुवण्णसदिसो यत्थाहं पतिट्ठाय दुक्खक्खयं पत्तोति एवं अत्तनो अरहत्तपटिपत्तिं ब्याकरोन्तो –

४९०.

‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू;

ककुसन्धकोणागमनो च कस्सपो, तेनञ्जसेन अगमासि गोतमो.

४९१.

‘‘वीततण्हा अनादाना, सत्त बुद्धा खयोगधा;

येहायं देसितो धम्मो, धम्मभूतेहि तादिभि.

४९२.

‘‘चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं;

दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो.

४९३.

‘‘यस्मिं निवत्तते दुक्खं, संसारस्मिं अनन्तकं;

भेदा इमस्स कायस्स, जीवितस्स च सङ्खया;

अञ्ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति. –

इमा गाथा अभासि –

तत्थ येनेव मग्गेनाति येनेव सपुब्बभागेन अरियेन अट्ठङ्गिकेन मग्गेन. गतोति पटिपन्नो निब्बानं अधिगतो. विपस्सीति विपस्सी सम्मासम्बुद्धो. ककुसन्धाति अविभत्तिको निद्देसो. ‘‘ककुसन्धकोणागमना’’तिपि पाठो. तेनञ्जसेनाति तेनेव अञ्जसेन अरियमग्गेन.

अनादानाति अनुपादाना अप्पटिसन्धिका वा. खयोगधाति निब्बानोगधा निब्बानपतिट्ठा. येहायं देसितो धम्मोति येहि सत्तहि सम्मासम्बुद्धेहि अयं सासनधम्मो देसितो पवेदितो. धम्मभूतेहीति धम्मकायताय धम्मसभावेहि, नवलोकुत्तरधम्मतो वा भूतेहि जातेहि, धम्मं वा पत्तेहि. तादिभीति, इट्ठादीसु तादिभावप्पत्तेहि.

‘‘चत्तारि अरियसच्चानी’’तिआदिना तेहि देसितं धम्मं दस्सेति. तत्थ चत्तारीति गणनपरिच्छेदो. अरियसच्चानीति परिच्छिन्नधम्मदस्सनं. वचनत्थतो पन अरियानि च अवितथट्ठेन सच्चानि चाति अरियसच्चानि, अरियस्स वा भगवतो सच्चानि तेन देसितत्ता, अरियभावकरानि वा सच्चानीति अरियसच्चानि. कुच्छितभावतो तुच्छभावतो च दुक्खं, उपादानक्खन्धपञ्चकं. तं दुक्खं समुदेति एतस्माति समुदयो, तण्हा. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयतीति वा मग्गो, सम्मादिट्ठिआदयो अट्ठ धम्मा. संसारचारकसङ्खातो नत्थि एत्थ रोधो, एतस्मिं वा अधिगते पुग्गलस्स रोधाभावो होति, निरुज्झति दुक्खमेत्थाति वा निरोधो, निब्बानं. तेनाह ‘‘दुक्खसङ्खयो’’ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बो.

यस्मिन्ति यस्मिं निरोधे निब्बाने अधिगते. निवत्ततेति अरियमग्गभावनाय सति अनन्तकं अपरियन्तं इमस्मिं संसारे जातिआदिदुक्खं न पवत्तति उच्छिज्जति, सो निरोधोति अयं धम्मभूतेहि सम्मासम्बुद्धेहि देसितो धम्मोति योजना. ‘‘भेदा’’तिआदिना ‘‘रोगो दिट्ठो’’ति दुक्खपरिञ्ञाय सूचितं अत्तनो अरहत्तप्पत्तिं सरूपतो दस्सेति. ‘‘यस्मिं निब्बत्तते दुक्ख’’न्ति पन पाठे सकलगाथाय तत्थायं योजना – यस्मिं खन्धादिपटिपाटिसञ्ञिते संसारे इदं अनन्तकं जातिआदिदुक्खं निब्बत्तं, सो इतो दुक्खप्पत्तितो अञ्ञो पुनप्पुनं भवनभावतो पुनब्भवो. इमस्स जीवितिन्द्रियस्स सङ्खया कायसङ्खातस्स खन्धपञ्चकस्स भेदा विनासा उद्धं नत्थि, तस्मा सब्बधि सब्बेहि किलेसेहि सब्बेहि भवेहि सुट्ठु विमुत्तो विसंयुत्तो अम्हीति.

सरभङ्गत्थेरगाथावण्णना निट्ठिता.

सत्तकनिपातवण्णना निट्ठिता.

८. अट्ठकनिपातो

१. महाकच्चायनत्थेरगाथावण्णना

अट्ठकनिपाते कम्मं बहुकन्तिआदिका आयस्मतो महाकच्चायनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो, एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा, सयम्पि तं ठानं पत्थेन्तो पणिधानं कत्वा, दानादीनि पुञ्ञानि कत्वा, देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं हिमवन्तपब्बते एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.

सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा, ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थनं अकासि.

ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति. तस्स नामग्गहणदिवसे माता ‘‘मय्हं पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवो त्वेव नामं अकासि. सो वुड्ढिमन्वाय तयो वेदे उग्गहेत्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. तं राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेति. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.१-२७) –

‘‘पदुमुत्तरो नाम जिनो, अनेजो अजितं जयो;

सतसहस्से कप्पानं, इतो उप्पज्जि नायको.

‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो;

कनकाचलसङ्कासो, रविदित्तिसमप्पभो.

‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो;

सब्बवाक्यपथातीतो, मनुजामरसक्कतो.

‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो;

करुणानिबन्धसन्तानो, परिसासु विसारदो.

‘‘देसेति मधुरं धम्मं, चतुसच्चूपसंहितं;

निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने.

‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो;

नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं.

‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनं;

वण्णयन्तस्स वीरस्स, सावकस्स महागुणं.

‘‘संखित्तेन मया वुत्तं, वित्थारेन पकासयं;

परिसं मञ्च तोसेति, यथा कच्चायनो अयं.

‘‘नाहं एवमिधेकच्चं, अञ्ञं पस्सामि सावकं;

तस्मातदग्गे एसग्गो, एवं धारेथ भिक्खवो.

‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमं;

हिमवन्तं गमित्वान, आहित्वा पुप्फसञ्चयं.

‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिं;

तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो.

‘‘पस्सथेतं इसिवरं, निद्धन्तकनकत्तचं;

उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं.

‘‘हासं सुपुण्णनयनं, बुद्धवण्णगतासयं;

धम्मजं उग्गहदयं, अमतासित्तसन्निभं.

‘‘कच्चानस्स गुणं सुत्वा, तं ठानं पत्थयं ठितो;

अनागतम्हि अद्धाने, गोतमस्स महामुने.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कच्चानो नाम नामेन, हेस्सति सत्थु सावको.

‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने;

पापुणिस्सति तं ठानं, यथायं ब्याकतो मया.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं.

‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;

नीचे कुले न जायामि, बुद्धपूजायिदं फलं.

‘‘पच्छिमे च भवे दानि, जातो उज्जेनियं पुरे;

पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो.

‘‘पुत्तो तिरिटिवच्छस्स, निपुणो वेदपारगू;

माता च चन्दिमा नाम, कच्चानोहं वरत्तचो.

‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो;

दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं.

‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनं;

पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि.

‘‘अधिप्पायविदू जातो, सुगतस्स महामते.

ठपितो एतदग्गे च, सुसमिद्धमनोरथो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था, ‘‘त्वंयेव, भिक्खु, तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो. सो एकदिवसं सम्बहुले भिक्खू समणधम्मं पहाय कम्मारामे सङ्गणिकारामे रसतण्हानुगते च पमादविहारिनो दिस्वा तेसं ओवादवसेन –

४९४.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.

४९५.

‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति. –

द्वे गाथा अभासि.

तत्थ कम्मं बहुकं न कारयेति नवावासकारापनादिं समणधम्मकरणस्स परिबन्धभूतं महन्तं नवकम्मं न पट्ठपेय्य, खुद्दकं अप्पसमारम्भं खण्डफुल्लपटिसङ्खरणादिं सत्थु वचनपटिपूजनत्थं कातब्बमेव. परिवज्जेय्य जनन्ति गणसङ्गणिकवसेन जनं विवज्जेय्य. जनन्ति वा यादिसं संसेवतो भजतो पयिरुपासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, तादिसं अकल्याणमित्तभूतं जनं परिवज्जेय्य. न उय्यमेति, पच्चयुप्पादनत्थं कुलसङ्गण्हनवसेन न वायमेय्य, यस्मा सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहोति यो रसानुगिद्धो रसतण्हावसिको भिक्खु पच्चयुप्पादनपसुतो, सो कुलसङ्गण्हनत्थं उस्सुक्को, तेसु सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना योगं आपज्जति, यो सुखाधिवाहो समथविपस्सनामग्गफलनिब्बानसुखावहो सीलादिअत्थो, तं रिञ्चति पजहति एकंसेन अत्तानं ततो विवेचेतीति अत्थो.

एवं पठमगाथाय ‘‘कम्मारामतं सङ्गणिकारामतं पच्चयगेधञ्च वज्जेथा’’ति ओवदित्वा इदानि सक्काराभिलासं गरहन्तो दुतियं गाथमाह. तस्सत्थो – या अयं भिक्खाय उपगतानं पब्बजितानं कुलेसु गेहवासीहि गुणसम्भावनाय करीयमाना वन्दना पूजना च, यस्मा तं अभावितत्तानं ओसीदापनट्ठेन मलिनभावकरणट्ठेन च पङ्को कद्दमोति बुद्धादयो अरिया पवेदयुं अब्भञ्ञंसु पवेदेसुं वा, यस्मा च अपरिञ्ञातक्खन्धानं अन्धपुथुज्जनानं सक्काराभिलासं दुविञ्ञेय्यसभावताय पीळाजननतो अन्तो तुदनतो दुरुद्धरणतो च सुखुमं सल्लं दुरुब्बहं पवेदयुं, ततो एव सक्कारो कापुरिसेन दुज्जहो दुप्पजहेय्यो तस्स पहानपटिपत्तिया अप्पटिपज्जनतो. सक्काराभिलासप्पहानेन हि सक्कारो पहीनो होति, तस्मा तस्स पहानाय आयोगो करणीयोति दस्सेति –

४९६.

‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;

अत्तना तं न सेवेय्य, कम्मबन्धू हि मातिया.

४९७.

‘‘न परे वचना चोरो, न परे वचना मुनि;

अत्ता च नं यथा वेदि, देवापि नं तथा विदू.

४९८.

‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

४९९.

‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन, वित्तवापि न जीवति.

५००.

‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;

न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.

५०१.

‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;

पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;

अथ अत्थे समुप्पन्ने, सयेथ मतसायिक’’न्ति. –

इमा छ गाथा रञ्ञो पज्जोतस्स ओवादवसेन अभासि. सो किर ब्राह्मणे सद्दहित्वा पसुघातयञ्ञं कारेति, कम्मं असोधेत्वाव अचोरे चोरसञ्ञाय दण्डेसि, अट्टकरणे च अस्सामिके सामिके करोति, सामिके च अस्सामिके. ततो नं थेरो विवेचेतुं ‘‘न परस्सा’’तिआदिना छ गाथा अभासि.

तत्थ न परस्सुपनिधाय, कम्मं मच्चस्स पापकन्ति परस्स मच्चस्स सत्तस्स उपनिधाय उद्दिस्स कारणं कत्वा पापकं वधबन्धादिकम्मं न सेवेय्य, परेन न कारापेय्याति अत्थो. अत्तना तं न सेवेय्याति अत्तनापि तं पापकं न करेय्य. कस्मा? कम्मबन्धू हि मातिया इमे मातिया मच्चा कम्मदायादा, तस्मा अत्तना च किञ्चि पापकम्मं न करेय्य, परेनपि न कारापेय्याति अत्थो.

न परे वचना चोरोति अत्तना चोरियं अकत्वा परवचना परस्स वचनमत्तेन चोरो नाम न होति, तथा न परे वचना मुनि परस्स वचनमत्तेन मुनि सुविसुद्धकायवचीमनोसमाचारो न होति. एत्थ हि परेति विभत्तिअलोपं कत्वा निद्देसो. केचि पन ‘‘परेसन्ति वत्तब्बे परेति सं-कारलोपं कत्वा निद्दिट्ठ’’न्ति वदन्ति. अत्ता च नं यथा वेदीति नं सत्तं तस्स अत्ता चित्तं यथा ‘‘अहं परिसुद्धो, अपरिसुद्धो वा’’ति याथावतो अवेदि जानाति. देवापि नं तथा विदूति विसुद्धिदेवा, उपपत्तिदेवा च तथा विदू विदन्ति जानन्ति, तस्मा सयं तादिसा देवा च पमाणं सुद्धासुद्धानं सुद्धासुद्धभावजानने, न ये केचि इच्छादोसपरेता सत्ताति अधिप्पायो.

परेति पण्डिते ठपेत्वा ततो अञ्ञे, कुसलाकुसलसावज्जानवज्जं कम्मं कम्मफलं कायस्स असुभतं सङ्खारानं अनिच्चतं अजानन्ता इध परे नाम. ते मयमेत्थ इमस्मिं जीवलोके यमाम उपरमाम, ‘‘सततं समितं मच्चु सन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चु समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता मेधगानं परविहिंसनानं वूपसमाय पटिपज्जन्ति, अत्तना परे च अञ्ञे न मेधन्ति न बाधेन्तीति अत्थो. त्वं पन जीवितनिमित्तं अचोरे चोरे करोन्तोपि दण्डनेन सामिके अस्सामिके करोन्तोपि धनजानिया बाधसि पञ्ञावेकल्लतो. तथा अकरोन्तोपि जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय च अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति गरहादिपवत्तिया जीवन्तो नाम न होति, अनुपायञ्ञुताय यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव.

इमा किर चतस्सोपि गाथा थेरो सुपिनन्तेन रञ्ञो कथेसि. राजा सुपिनं दिस्वा थेरं नमस्सन्तोयेव पबुज्झित्वा पभाताय रत्तिया थेरं उपसङ्कमित्वा वन्दित्वा अत्तना दिट्ठनियामेन सुपिनं कथेसि. तं सुत्वा थेरो ता गाथा पच्चुनुभासित्वा ‘‘सब्बं सुणाती’’तिआदिना द्वीहि गाथाहि राजानं ओवदि. तत्थ सब्बं सुणाति सोतेनाति इध सोतब्बं सद्दं आपाथगतं सब्बं सुभासितं दुब्भासितञ्च अबधिरो सोतेन सुणाति. तथा सब्बं रूपं सुन्दरं असुन्दरम्पि चक्खुना अनन्धो पस्सति, अयमिन्द्रियानं सभावो. तत्थ पन न च दिट्ठं सुतं धीरो, सब्बं उज्झितुन्ति च निदस्सनमत्तमेतं. यञ्हि तं दिट्ठं सुतं वा, न तं सब्बं धीरो सप्पञ्ञो उज्झितुं परिच्चजितुं गहेतुं वा अरहति. गुणागुणं पन तत्थ उपपरिक्खित्वा उज्झितब्बमेव उज्झितुं गहेतब्बञ्च गहेतुं अरहति, तस्मा चक्खुमास्स यथा अन्धो चक्खुमापि समानो उज्झितब्बे दिट्ठे अन्धो यथा अस्स अपस्सन्तो विय भवेय्य, तथा उज्झितब्बे सुते सोतवापि बधिरो यथा अस्स असुणन्तो विय भवेय्य. पञ्ञवास्स यथा मूगोति विचारणपञ्ञाय पञ्ञवा वचनकुसलोपि अवत्तब्बे मूगो विय भवेय्य. बलवा थामसम्पन्नोपि अकत्तब्बे दुब्बलोरिव, रकारो पदसन्धिकरो, असमत्थो विय भवेय्य. अथ अत्थे समुप्पन्ने, सयेथ मतसायिकन्ति अत्तना कातब्बकिच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं किच्चं तीरेतब्बमेव, न विराधेतब्बं. अथ वा अथ अत्थे समुप्पन्नेति अत्तना अकरणीये अत्थे किच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं न कातब्बमेव. न हि पण्डितो अयुत्तं कातुमरहतीति एवं थेरेन ओवदितो राजा अकत्तब्बं पहाय कातब्बेयेव युत्तप्पयुत्तो अहोसीति.

महाकच्चायनत्थेरगाथावण्णना निट्ठिता.

२. सिरिमित्तत्थेरगाथावण्णना

अक्कोधनोतिआदिका आयस्मतो सिरिमित्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे महद्धनकुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति, सिरिमित्तोति लद्धनामो. तस्स किर माता सिरिगुत्तस्स भगिनी. तस्स वत्थु धम्मपदवण्णनायं (ध. प. अट्ठ. १.गरहदिन्नवत्थु) आगतमेव. सो सिरिगुत्तस्स भागिनेय्यो सिरिमित्तो वयप्पत्तो सत्थु धनपालदमने लद्धप्पसादो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्तो. एकदिवसं पातिमोक्खं उद्दिसितुं आसनं अभिरुहित्वा चित्तबीजनिं गहेत्वा निसिन्नो भिक्खूनं धम्मं कथेसि. कथेन्तो च उळारतरे गुणे विभजित्वा दस्सेन्तो –

५०२.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

स वे तादिसको भिक्खु, एवं पेच्च न सोचति.

५०३.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति.

५०४.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

कल्याणसीलो सो भिक्खु, एवं पेच्च न सोचति.

५०५.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति.

५०६.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति.

५०७.

‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;

सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.

५०८.

‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;

अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.

५०९.

‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;

अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति. – इमा गाथा अभासि;

तत्थ अक्कोधनोति अकुज्झनसीलो. उपट्ठिते हि कोधुप्पत्तिनिमित्ते अधिवासनखन्तियं ठत्वा कोपस्स अनुप्पादको. अनुपनाहीति न उपनाहको, परेहि कतं अपराधं पटिच्च ‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे’’तिआदिना (ध. प. ३; महाव. ४६४; म. नि. ३.२३७) कोधस्स अनुपनय्हनसीलो. सन्तदोसपटिच्छादनलक्खणाय मायाय अभावतो अमायो. पिसुणवाचाविरहिततो रित्तपेसुणो, स वे तादिसको भिक्खूति सो तथारूपो तथाजातिको यथावुत्तगुणसमन्नागतो भिक्खु. एवं यथावुत्तपटिपत्तिया पेच्च परलोके न सोचति सोकनिमित्तस्स अभावतो. चक्खुद्वारादयो कायद्वारादयो च गुत्ता पिहिता संवुता एतस्साति गुत्तद्वारो. कल्याणसीलोति सुन्दरसीलो सुविसुद्धसीलो. कल्याणमित्तोति –

‘‘पियो गरुभावनियो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजये’’ति. (अ. नि. ७.३७) –

एवं विभावितलक्खणो कल्याणमित्तो एतस्साति कल्याणमित्तो. कल्याणपञ्ञोति सुन्दरपञ्ञो. यदिपि पञ्ञा नाम असुन्दरा नत्थि, निय्यानिकाय पन पञ्ञाय वसेन एवं वुत्तं

एवमेत्थ कोधादीनं विक्खम्भनवसेन समुच्छेदवसेन च अक्कोधनादिमुखेन, पुग्गलाधिट्ठानाय गाथाय सम्मापटिपत्तिं दस्सेत्वा इदानि निप्फत्तितलोकुत्तरसद्धादिके उद्धरित्वा पुग्गलाधिट्ठानाय एव गाथाय सम्मापटिपत्तिं दस्सेन्तो ‘‘यस्स सद्धा’’तिआदिमाह. तस्सत्थो – यस्स पुग्गलस्स तथागते सम्मासम्बुद्धे ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्ता मग्गेनागतसद्धा, ततो एव अचला अविकम्पा सुट्ठु पतिट्ठिता. ‘‘अत्थी’’ति, पदं आनेत्वा सम्बन्धितब्बं. अरियकन्तन्ति अरियानं कन्तं पियायितं भवन्तरेपि अविजहनतो. पसंसितन्ति बुद्धादीहि पसट्ठं, वण्णितं थोमितं अत्थीति योजना. तं पनेतं सीलं गहट्ठसीलं पब्बजितसीलन्ति दुविधं. तत्थ गहट्ठसीलं नाम पञ्चसिक्खापदसीलं, यं गहट्ठेन रक्खितुं सक्का. पब्बजितसीलं नाम दससिक्खापदसीलं उपादाय सब्बं चतुपारिसुद्धिसीलं, तयिदं सब्बम्पि अखण्डादिभावेन अपरामट्ठताय ‘‘कल्याण’’न्ति वेदितब्बं.

सङ्घे पसादो यस्सत्थीति ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना अरियसङ्घे पसादो सद्धा यस्स पुग्गलस्स अत्थि अचलो सुप्पतिट्ठितोति आनेत्वा योजेतब्बं. उजुभूतञ्च दस्सनन्ति दिट्ठिवङ्काभावतो किलेसवङ्काभावतो च उजुभूतं. अकुटिलं अजिम्हं कम्मस्सकतादस्सनञ्चेव सप्पच्चयनामरूपदस्सनञ्चाति दुविधम्पि दस्सनं यस्स अत्थि अचलं सुप्पतिट्ठितन्ति योजना. अदलिद्दोति तं आहु सद्धाधनं, सीलधनं, सुतधनं, चागधनं, पञ्ञाधनन्ति इमेसं सुविसुद्धानं धनानं अत्थिताय ‘‘अदलिद्दो’’ति तं तादिसं पुग्गलं बुद्धादयो अरिया आहु. अमोघं तस्स जीवितं तस्स तथारूपस्स जीवितं दिट्ठधम्मिकादिअत्थाधिगमेन अमोघं अवञ्झं सफलमेवाति आहूति अत्थो.

तस्माति, यस्मा यथावुत्तसद्धादिगुणसमन्नागतो पुग्गलो ‘‘अदलिद्दो अमोघजीवितो’’ति वुच्चति, तस्मा अहम्पि तथारूपो भवेय्यन्ति. सद्धञ्च…पे… सासनन्ति ‘‘सब्बपापस्स अकरण’’न्तिआदिना (ध. प. १८३; दी. नि. २.९०) वुत्तं बुद्धानं सासनं अनुस्सरन्तो कुलपुत्तो वुत्तप्पभेदं सद्धञ्चेव सीलञ्च धम्मदस्सनहेतुकं धम्मे सुनिच्छया विमोक्खभूतं पसादञ्च अनुयुञ्जेय्य वड्ढेय्याति.

एवं थेरो भिक्खूनं धम्मदेसनामुखेन अत्तनि विज्जमाने गुणे पकासेन्तो अञ्ञं ब्याकासि.

सिरिमित्तत्थेरगाथावण्णना निट्ठिता.

३. महापन्थकत्थेरगाथावण्णना

यदा पठममद्दक्खिन्तिआदिका आयस्मतो महापन्थकत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो कुटुम्बियो हुत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं सञ्ञाविवट्टकुसलानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं पवत्तेत्वा, ‘‘भन्ते, यं भिक्खुं तुम्हे इतो सत्तदिवसमत्थके – ‘सञ्ञाविवट्टकुसलानं अयं मम सासने अग्गो’ति एतदग्गे ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स बलेन सो भिक्खु विय अनागते एकस्स बुद्धस्स सासने अग्गो भवेय्य’’न्ति पत्थनं अकासि. कनिट्ठभाता पनस्स तथेव भगवति अधिकारकम्मं कत्वा मनोमयस्स कायस्साभिनिम्मानं चेतोविवट्टकोसल्लन्ति द्विन्नं अङ्गानं वसेन वुत्तनयेनेव पणिधानं अकासि. भगवा द्विन्नम्पि पत्थनं अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने तुम्हाकं पत्थना समिज्झिस्सती’’ति ब्याकासि.

ते उभोपि जना तत्थ यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तिंसु. तत्थ महापन्थकस्स अन्तराकतं कल्याणधम्मं न कथीयति. चूळपन्थको पन कस्सपस्स भगवतो सासने पब्बजित्वा वीसति वस्ससहस्सानि ओदातकसिणकम्मं कत्वा देवपुरे निब्बत्ति. अपदाने पन ‘‘चूळपन्थको पदुमुत्तरस्स भगवतो काले तापसो हुत्वा हिमवन्ते वसन्तो तत्थ भगवन्तं दिस्वा पुप्फच्छत्तेन पूजं अकासी’’ति आगतं. तेसं देवमनुस्सेसु संसरन्तानंयेव कप्पसतसहस्सं अतिक्कन्तं. अथ अम्हाकं सत्था अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं उपनिस्साय वेळुवने महाविहारे विहरति.

तेन च समयेन राजगहे धनसेट्ठिस्स धीता अत्तनो दासेन सद्धिं सन्थवं कत्वा ञातकेहि भीता हत्थसारं गहेत्वा तेन सद्धिं पलायित्वा अञ्ञत्थ वसन्ती तं पटिच्च गब्भं लभित्वा परिपक्कगब्भा ‘‘ञातिघरं गन्त्वा विजायिस्सामी’’ति गच्छन्ती अन्तरामग्गेयेव पुत्तं विजायित्वा सामिना निवत्तिता पुब्बे वसितट्ठाने वसन्ती पुत्तस्स पन्थे जातत्ता पन्थकोति, नामं अकासि. तस्मिं आधावित्वा विधावित्वा विचरणकाले तमेव पटिच्च दुतियं गब्भं पटिलभित्वा परिपक्कगब्भा पुब्बे वुत्तनयेनेव अन्तरामग्गे पुत्तं विजायित्वा सामिना निवत्तिता जेट्ठपुत्तस्स महापन्थकोति कनिट्ठस्स चूळपन्थकोति नामं कत्वा यथावसितट्ठानेयेव वसन्ती अनुक्कमेन दारकेसु वड्ढन्तेसु तेहि, ‘‘अम्म, अय्यककुलं नो दस्सेही’’ति निबुन्धियमाना दारके मातापितूनं सन्तिकं पेसेसि. ततो पट्ठाय दारका धनसेट्ठिनो गेहे वड्ढन्ति. तेसु चूळपन्थको अतिदहरो. महापन्थको पन अय्यकेन सद्धिं भगवतो सन्तिकं गतो सत्थारं दिस्वा सह दस्सनेन पटिलद्धसद्धो धम्मं सुत्वा उपनिस्सयसम्पन्नताय पब्बजितुकामो हुत्वा पितामहं आपुच्छि. सो सत्थु तमत्थं आरोचेत्वा तं पब्बाजेसि. सो पब्बजित्वा बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पज्जित्वा योनिसोमनसिकारे कम्मं करोन्तो विसेसतो चतुन्नं अरूपज्झानानं लाभी हुत्वा ततो वुट्ठाय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. इति सो सञ्ञाविवट्टकुसलानं अग्गो जातो. सो झानसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा अधिगतसम्पत्तिं पटिच्च सञ्जातसोमनस्सो सीहनादं नदन्तो –

५१०.

‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;

ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.

५११.

‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;

एतादिसं सो सत्थारं, आराधेत्वा विराधये.

५१२.

‘‘तदाहं पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;

केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.

५१३.

‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;

नमस्समानो सम्बुद्धं, विहासिं अपराजितो.

५१४.

‘‘ततो मे पणिधी आसि, चेतसो अभिपत्थितो;

न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.

५१५.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५१६.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.

५१७.

‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति;

सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति. – इमा गाथा अभासि;

तत्थ यदाति यस्मिं काले. पठमन्ति आदितो. अद्दक्खिन्ति पस्सिं, सत्थारन्ति, भगवन्तं. अकुतोभयन्ति निब्भयं. अयञ्हेत्थ अत्थो – सब्बेसं भयहेतूनं बोधिमूलेयेव पहीनत्ता कुतोचिपि भयाभावतो अकुतोभयं निब्भयं, चतुवेसारज्जविसारदं दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं यथारहमनुसासनतो सत्थारं सम्मासम्बुद्धं मय्हं पितामहेन सद्धिं गन्त्वा याय वेलाय सब्बपठमं पस्सिं, तं पुरिसुत्तमं सदेवके लोके अग्गपुग्गलं पस्सित्वा ततो दस्सनहेतु ततो दस्सनतो पच्छा ‘‘एत्तकं कालं सत्थारं दट्ठुं धम्मञ्च सोतुं नालत्थ’’न्ति मय्हं संवेगो अहु सहोत्तप्पं ञाणं उप्पज्जि. उप्पन्नसंवेगो पनाहं एवं चिन्तेसिन्ति दस्सेति सिरिं हत्थेहीति गाथाय. तस्सत्थो – यो विभवत्थिको पुरिसो ‘‘उपट्ठायिको हुत्वा तव सन्तिके वसिस्सामी’’ति सविग्गहं सिरिं सयने उपगतं हत्थेहि च पादेहि च कोट्टेन्तो पणामेय्य नीहरेय्य, सो तथारूपो अलक्खिकपुरिसो एतादिसं सत्थारं सम्मासम्बुद्धं आराधेत्वा इमस्मिं नवमे खणे पटिलभित्वा विराधये तस्स ओवादाकरणेन तं विरज्झेय्य, अहं पनेवं न करोमीति अधिप्पायो. तेनाह ‘‘तदाहं…पे… अनगारिय’’न्ति. तत्थ छड्डयिन्ति, पजहिं. ‘‘छड्डिय’’न्तिपि पाठो. ननु अयं थेरो दारपरिग्गहं अकत्वाव पब्बजितो, सो कस्मा ‘‘पुत्तदारञ्च छड्डयि’’न्ति अवोचाति? यथा नाम पुरिसो अनिब्बत्तफलमेव रुक्खं छिन्दन्तो अच्छिन्ने ततो लद्धफलेहि परिहीनो नाम होति. एवंसम्पदमिदं दट्ठब्बं.

सिक्खासाजीवसमापन्नोति या अधिसीलसिक्खा, ताय च, यत्थ भिक्खू सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तेन भगवता पञ्ञत्तसिक्खापदसङ्खातेन साजीवेन च समन्नागतो सिक्खनभावेन समङ्गीभूतो, सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं सम्पादेन्तोति अत्थो. तेन सुविसुद्धे पातिमोक्खे सीले पतिट्ठितभावं दस्सेति. इन्द्रियेसु सुसंवुतोति मनच्छट्ठेसु इन्द्रियेसु सुट्ठु संवुतो. रूपादिविसयेसु उप्पज्जनकानं अभिज्झादीनं पवत्तिनिवारणवसेन सतिकवाटेन सुपिहितचक्खादिद्वारोति अत्थो. एवं पातिमोक्खसंवरइन्द्रियसंवरसीलसम्पत्तिदस्सनेन इतरसीलम्पि अत्थतो दस्सितमेव होतीति थेरो अत्तनो चतुपारिसुद्धिसीलसम्पदं दस्सेत्वा ‘‘नमस्समानो सम्बुद्ध’’न्ति इमिना बुद्धानुस्सतिभावनानुयोगमाह. विहासिं अपराजितोति किलेसमारादीहि अपराजितो एव हुत्वा विहरिं, याव अरहत्तप्पत्ति, ताव तेहि अनभिभूतो, अञ्ञदत्थु ते अभिभवन्तो एव विहासिन्ति अत्थो.

ततोति तस्मा, यस्मा सुविसुद्धसीलो सत्थरि अभिप्पसन्नो किलेसाभिभवनपटिपत्तियञ्च ठितो, तस्मा. पणिधीति पणिधानं. ततो वा चित्ताभिनीहारो. आसीति अहोसि. चेतसो अभिपत्थितोति, मम चित्तेन इच्छितो. कीदिसो पन सोति आह ‘‘न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते’’ति. ‘‘अग्गमग्गसण्डासेन मम हदयतो तण्हासल्ले अनुद्धटे मुहुत्तम्पि न निसीदे, निसज्जं न कप्पेय्य’’न्ति एवं मे चित्ताभिनीहारो अहोसीति अत्थो.

एवं पन चित्तं अधिट्ठाय भावनं भावयित्वा ठानचङ्कमेहेव रत्तिं वीतिनामेन्तो अरूपसमापत्तितो वुट्ठाय झानङ्गमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं ‘‘तस्स मे’’तिआदि. निरूपधीति किलेसुपधिआदीनं अभावेन निरुपधि. रत्याविवसानेति रत्तिभागस्स विगमने विभाताय रत्तिया. सूरियुग्गमनं पतीति सूरियुग्गमनं लक्खणं कत्वा. सब्बं तण्हन्ति कामतण्हादिभेदं सब्बं तण्हासोतं अग्गमग्गेन विसोसेत्वा सुक्खापेत्वा ‘‘तण्हासल्ले अनूहते न निसीदे’’ति, पटिञ्ञाय मोचितत्ता. पल्लङ्केन उपाविसिन्ति पल्लङ्कं आभुजित्वा निसीदिन्ति. सेसं उत्तानत्थमेव.

महापन्थकत्थेरगाथावण्णना निट्ठिता.

अट्ठकनिपातवण्णना निट्ठिता.

९. नवकनिपातो

१. भूतत्थेरगाथावण्णना

नवकनिपाते यदा दुक्खन्तिआदिका आयस्मतो भूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा सेनोति लद्धनामो विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो ‘‘उसभं पवर’’न्तिआदिना चतूहि गाथाहि अभित्थवि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेतनगरस्स द्वारगामे महाविभवस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्ति. तस्स किर सेट्ठिनो जाता जाता दारका बद्धाघातेन एकेन यक्खेन खादिता, इमस्स पन पच्छिमभविकत्ता भूता आरक्खं गण्हिंसु. यक्खो पन वेस्सवणस्स उपट्ठानं गतो, पुन नागमासि. नामकरणदिवसे चस्स ‘‘एवं कते अमनुस्सा अनुकम्पन्ता परिहरेय्यु’’न्ति भूतोति नामं अकंसु. सो पन अत्तनो पुञ्ञबलेन अनन्तरायो वड्ढि, तस्स ‘‘तयो पासादा अहेसु’’न्तिआदि सब्बं यसस्स कुलपुत्तस्स विभवकित्तने विय वेदितब्बं. सो विञ्ञुतं पत्तो सत्थरि साकेते वसन्ते उपासकेहि सद्धिं विहारं गतो. सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अजकरणिया नाम नदिया तीरे लेणे वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.७.२०-२८) –

‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;

सुवण्णवण्णं सम्बुद्धं, को दिस्वा नप्पसीदति.

‘‘हिमवा वापरिमेय्यो, सागरोव दुरुत्तरो;

तथेव झानं बुद्धस्स, को दिस्वा नप्पसीदति.

‘‘वसुधा यथाप्पमेय्या, चित्ता वनवटंसका;

तथेव सीलं बुद्धस्स, को दिस्वा नप्पसीदति.

‘‘अनिलञ्जसासङ्खुब्भो, यथाकासो असङ्खियो;

तथेव ञाणं बुद्धस्स, को दिस्वा नप्पसीदति.

‘‘इमाहि चतुगाथाहि, ब्राह्मणो सेनसव्हयो;

बुद्धसेट्ठं थवित्वान, सिद्धत्थं अपराजितं.

‘‘चतुन्नवुतिकप्पानि, दुग्गतिं नुपपज्जथ;

सुगतिं सुखसम्पत्तिं, अनुभोसिमनप्पकं.

‘‘चतुन्नवुतितो कप्पे, थवित्वा लोकनायकं;

दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.

‘‘चातुद्दसम्हि कप्पम्हि, चतुरो आसुमुग्गता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अपरेन समयेन ञातीनं अनुकम्पाय साकेतं गन्त्वा कतिपाहं तेहि उपट्ठियमानो अञ्जनवने वसित्वा पुन अत्तना वसितट्ठानमेव गन्तुकामो गमनाकारं दस्सेसि. ञातका ‘‘इधेव, भन्ते, वसथ, तुम्हेपि न किलमिस्सथ, मयम्पि पुञ्ञेन वड्ढिस्सामा’’ति थेरं याचिंसु. थेरो अत्तनो विवेकाभिरतिं तत्थ च फासुविहारं पकासेन्तो –

५१८.

‘‘यदा दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्जना;

दुक्खं परिञ्ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति.

५१९.

‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्चसङ्घातदुखाधिवाहिनिं;

तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति.

५२०.

‘‘यदा सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं सब्बकिलेससोधनं;

पञ्ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति.

५२१.

‘‘यदा असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं;

भावेति सञ्ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति.

५२२.

‘‘यदा नभे गज्जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो;

भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.

५२३.

‘‘यदा नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं;

तीरे निसिन्नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति.

५२४.

‘‘यदा निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो;

भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.

५२५.

‘‘यदा वितक्के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो;

वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति.

५२६.

‘‘यदा सुखी मलखिलसोकनासनो,

निरग्गळो निब्बनथो विसल्लो;

सब्बासवे ब्यन्तिकतोव झायति,

ततो रतिं परमतरं न विन्दती’’ति. – इमा गाथा अभासि;

तत्थायं पदयोजनामुखेन पठमगाथाय अत्थवण्णना – खन्धानं परिपाको जरा. भेदो मरणं. जरामरणसीसेन चेत्थ जरामरणवन्तो धम्मा गहिता. ‘‘तयिदं जरामरणं दुक्ख’’न्ति अविद्दसू यथाभूतं अजानन्ता पुथुज्जना यत्थ यस्मिं उपादानक्खन्धपञ्चके सिता पटिबन्धा अल्लीना, तं ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिजानित्वा, इध इमस्मिं सासने सतो सम्पजानो, पण्डितो भिक्खु, यदा यस्मिं काले लक्खणूपनिज्झानेन झायति. ततो विपस्सनारतितो मग्गफलरतितो च परमतरं उत्तमतरं रतिं न विन्दति नप्पटिलभति. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानतं.

‘‘पठब्या एकरज्जेन, सग्गस्स गमनेन वा;

सब्बलोकाधिपच्चेन, सोतापत्तिफलं वर’’न्ति. (ध. प. ३७४, १७८);

एवं परिञ्ञाभिसमयमुखेन विवेकरतिं दस्सेत्वा इदानि पहानाभिसमयादिमुखेनपि तं दस्सेतुं दुतियादिका तिस्सो गाथा अभासि. तत्थ दुक्खस्सावहनिन्ति दुक्खस्स आयतिं पवत्तिं, दुक्खस्स निप्फत्तिकन्ति अत्थो. विसत्तिकन्ति तण्हं. सा हि विसताति विसत्तिका, विसालाति विसत्तिका, विसटाति विसत्तिका, विसक्कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे वित्थटाति विसत्तिकाति वुच्चति. पपञ्चसङ्घातदुखाधिवाहिनिन्ति सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चा, रागादयो मानादयो च. ते एव पवत्तिदुक्खस्स सङ्घातट्ठेन सङ्घाता, सदरथपरिळाहसभावत्ता दुक्खञ्चाति पपञ्चसङ्घातदुखं, तस्स अधिवाहतो निब्बत्तनतो पपञ्चसङ्घातदुखाधिवाहिनी. तं तण्हं पहन्त्वानाति अरियमग्गेन समुच्छिन्दित्वा.

सिवन्ति खेमं, अखेमकरानं किलेसानं समुच्छिन्दनेन तेहि अनुपद्दुतन्ति अत्थो. सम्मादिट्ठिआदीनं वसेन द्विचतुरङ्गो हुत्वा अरिये निब्बानं गमेतीति द्वेचतुरङ्गगामिनं, गाथासुखत्थञ्चेत्थ विभत्तिअलोपो कतोति दट्ठब्बं. रूपूपपत्तिमग्गादीसु सब्बेसु मग्गेसु उत्तमत्ता मग्गुत्तमं. तेनाह भगवा – ‘‘मग्गानट्ठङ्गिको सेट्ठो’’तिआदि (ध. प. २७३). सब्बेहि किलेसमलेहि सत्तानं सोधनतो सब्बकिलेससोधनं. पञ्ञाय पस्सित्वाति पटिवेधपञ्ञाय भावनाभिसमयवसेन अभिसमेच्च.

सोकहेतूनं अभावतो पुग्गलस्स च सोकाभावहेतुतो नत्थि एत्थ सोकोति असोकं. तथा विगतरागादिरजत्ता विरजं. न केनचि पच्चयेन सङ्खतन्ति असङ्खतं. सब्बेसं किलेसानं सब्बस्स च दुक्खस्स वूपसमभावतो, संसारदुक्खद्दितेहि पज्जितब्बतो अधिगन्तब्बतो च सन्तं पदं. सब्बेहि किलेसमलेहि सत्तसन्तानस्स सोधननिमित्ततो सब्बकिलेससोधनं. भावेतीति सच्छिकिरियाभिसमयवसेन अभिसमेति. बहुक्खत्तुञ्हि निब्बानं आरब्भ सच्छिकिरियाभिसमयं पवत्तेन्तस्स आलम्बके लब्भमानविसेसकं आलम्बितब्बे आरोपेत्वा एवं वुत्तं. संयोजनसङ्खातानं बन्धनानं छेदनतो संयोजनबन्धनच्छिदं. निमित्तञ्हेत्थ कत्तुभावेन उपचारितं, यथा अरियभावकरानि सच्चानि अरियसच्चानीति. यथा पुरिमगाथासु यदा झायति, तदा ततो रतिं परमतरं न विन्दतीति योजना. एवं इध यदा भावेति, तदा ततो रतिं परमतरं न विन्दतीति योजना.

एवं थेरो चतूहि गाथाहि अत्तानं अनुपनेत्वाव चतुसच्चपटिवेधकित्तनेन अञ्ञं ब्याकरित्वा इदानि अत्तना वसितट्ठानस्स विवित्तभावेन फासुतं दस्सेन्तो ‘‘यदा नभे’’तिआदिका गाथा अभासि. तत्थ नभेति आकासे. सिनिद्धगम्भीरनिग्घोसताय मेघोयेव दुन्दुभि मेघदुन्दुभि. समन्ततो पग्घरन्तीहि धाराहि आकुलाति धाराकुला. विहगानं पक्खीनं गमनमग्गत्ता विहगपथे नभेति योजना. ततोति झानरतितो.

कुसुमाकुलानन्ति तरूहि गळितकुसुमेहि समोहितानं. विचित्तवानेय्यवटंसकानन्ति वने जातत्ता वानेय्यानि वनपुप्फानि, विचित्तानि वानेय्यानि वटंसकानि एतासन्ति विचित्तवानेय्यवटंसका नदियो, तासं नानाविधवनपुप्फवटंसकानन्ति अत्थो. उत्तरिमनुस्सधम्मवसेन सुन्दरो मनो एतस्साति सुमनो झायति.

निसीथेति रत्तियं. रहितम्हीति, जनसम्बाधविरहिते विवित्ते. देवेति मेघे. गळन्तम्हीति वुट्ठिधारायो पग्घरन्ते वस्सन्ते. दाठिनोति सीहब्यग्घादयो पटिपक्खसत्ता. ते हि दाठावुधाति ‘‘दाठिनो’’ति वुच्चन्ति, नदन्ति दाठिनोति इदम्पि जनविवेकदस्सनत्थमेव गहितं.

वितक्के उपरुन्धियत्तनोति अत्तसन्तानपरियापन्नताय अत्तनो कामवितक्कादिके मिच्छावितक्के पटिपक्खबलेन निसेधेत्वा. अत्तनोति वा इदं विन्दतीति इमिना योजेतब्बं ‘‘ततो रतिं परमतरं अत्तना न विन्दती’’ति. नगन्तरेति पब्बतन्तरे. नगविवरन्ति पब्बतगुहं पब्भारं वा. समस्सितोति निस्सितो उपगतो. वीतद्दरोति विगतकिलेसदरथो. वीतखिलोति पहीनचेतोखिलो.

सुखीति झानादिसुखेन सुखितो. मलखिलसोकनासनोति रागादीनं मलानं पञ्चन्नञ्च चेतोखिलानं ञातिवियोगादिहेतुकस्स सोकस्स च पहायको. निरग्गळोति, अग्गळं वुच्चति अविज्जा निब्बानपुरपवेसनिवारणतो, तदभावतो निरग्गळो. निब्बनथोति नितण्हो. विसल्लोति, विगतरागादिसल्लो. सब्बासवेति, कामासवादिके सब्बेपि आसवे. ब्यन्तिकतोति ब्यन्तिकतावी अरियमग्गेन विगतन्ते कत्वा ठितो दिट्ठधम्मसुखविहारत्थं यदा झायति, ततो झानरतितो परमतरं रतिं न विन्दतीति योजना. एवं पन वत्वा थेरो अजकरणीतीरमेव गतो.

भूतत्थेरगाथावण्णना निट्ठिता.

नवकनिपातवण्णना निट्ठिता.

१०. दसकनिपातो

१. काळुदायित्थेरगाथावण्णना

दसकनिपाते अङ्गारिनोतिआदिका आयस्मतो काळुदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धस्स काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि.

सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि. बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तंदिवसंयेव नं दुकूलचुम्बटे निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनियहत्थी, अस्सकण्डको, छन्नो काळुदायीति इमे सत्त एकदिवसंयेव जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं अकंसु, थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.

अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलाय सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिसो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेति. सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तं पत्ततो पट्ठाय पन अरिया मज्झत्ताव होन्ति, तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतबलकोट्ठको आगच्छति, न सासनं सुय्यती’’ति अपरम्पि अमच्चं पुरिससहस्सेन पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरन्ति एवं नवहि अमच्चेहि सद्धिं नव पुरिससहस्सानि पेसेसि सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.

अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं आनेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.४.४८-६३) –

‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;

अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.

‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;

परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.

‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;

तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.

‘‘इट्ठं कन्तं पियं लोके, जलजं पुप्फमुत्तमं;

सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.

‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘दस अट्ठ चक्खत्तुं सो, देवरज्जं करिस्सति;

उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.

‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;

आकासे छदनं कत्वा, धारयिस्सति तावदे.

‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सककम्माभिरद्धो सो, सुक्कमूलेन चोदितो;

सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;

गोतमो लोकबन्धु तं, एतदग्गे ठपेस्सति.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

उदायी नाम नामेन, हेस्सति सत्थु सावको.

‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;

पसादितो च सम्बुद्धो, एतदग्गे ठपेसि मं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फितेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –

५२७.

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागीरसानं.

५२८.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.

५२९.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

५३०.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.

५३१.

‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

५३२.

‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;

पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

५३३.

‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.

५३४.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

५३५.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.

५३६.

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –

इमा गाथा अभासि.

तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि, रत्तपवाळवण्णानि रुक्खानं पुप्फपल्लवानि, तानि एतेसं सन्तीति अङ्गारिनो, अतिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसंपरिकिण्णा वियाति अत्थो. इदानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति, भद्दं अन्ते एतस्साति भदन्तेति एकस्स दकारस्स लोपं कत्वा वुच्चति, गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा भदन्तेति सत्थु आलपनं. पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुकटे पटिकम्मे सुखे दुक्खेपि चे’’तिआदीसु विय. इध पन सम्बोधनत्थे दट्ठब्बं. तेन वुत्तं ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्दसमानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियमारोपेत्वा वोहरन्ति, यथा कुलं पतितुकामन्ति, फलानि गहेतुमारद्धा सम्पत्तिफलगहणकालाति अत्थो. छदनं विप्पहायाति पुराणपण्णानि पजहित्वा सम्पन्नपण्डुपलासाति अत्थो. तेति दुमा. अच्चिमन्तोव पभासयन्तीति दीपसिखावन्तो विय जलितअग्गी विय वा ओभासयन्ति सब्बा दिसाति अधिप्पायो. समयोति कालो, ‘‘अनुग्गहाया’’ति वचनसेसो. महावीराति महाविक्कन्त. भागी रसानन्ति अत्थरसादीनं भागी. वुत्तञ्हेतं धम्मसेनापतिना – ‘‘भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदि (चूळनि. अजितमाणवपुच्छानिद्देस २). महावीर, भागीति च इदम्पि द्वयं सम्बोधनवचनं दट्ठब्बं. भागीरथानन्ति पन पाठे भगीरथो नाम आदिराजा. तब्बंसजातताय साकिया भागीरथा, तेसं भागीरथानं उपकारत्थन्ति अधिप्पायो.

दुमानीति लिङ्गविपल्लासेन वुत्तं, दुमा रुक्खाति अत्थो. समन्ततो सब्बदिसा पवन्तीति, समन्ततो सब्बभागतो सब्बदिसासु च फुल्लानि, तथा फुल्लत्ता एव सब्बदिसा पवन्ति गन्धं विस्सज्जेन्ति. आसमानाति आसीसन्ता गहितुकामा. एवं रुक्खसोभाय गमनमग्गस्स रामणेय्यतं दस्सेत्वा इदानि ‘‘नेवातिसीत’’न्तिआदिना उतुसम्पत्तिं दस्सेति. सुखाति नातिसीतनातिउण्हभावेनेव सुखा इट्ठा. उतु अद्धनियाति अद्धानगमनयोग्गा उतु. पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तन्ति रोहिनी नाम नदी साकियकोळियजनपदानं अन्तरे उत्तरदिसतो दक्खिणमुखा सन्दति, राजगहं चस्सा पुरत्थिमदक्खिणाय दिसाय, तस्मा राजगहतो कपिलवत्थुं गन्तुं तं नदिं तरन्ता पच्छामुखा हुत्वा तरन्ति. तेनाह ‘‘पस्सन्तु तं…पे… तरन्त’’न्ति. ‘‘भगवन्तं पच्छामुखं रोहिनिं नाम नदिं अतिक्कमन्तं साकियकोळियजनपदवासिनो पस्सन्तू’’ति कपिलवत्थुगमनाय भगवन्तं आयाचन्तो उस्साहेति.

इदानि अत्तनो पत्थनं उपमाहि पकासेन्तो ‘‘आसाय कसते’’ति गाथमाह. आसाय कसते खेत्तन्ति कस्सको कसन्तो खेत्तं फलासाय कसति. बीजं आसाय वप्पतीति कसित्वा च वपन्तेन फलासाय एव बीजं वप्पति निक्खिपीयति. आसाय वाणिजा यन्तीति धनहारका वाणिजा धनासाय समुद्दं तरितुं देसं उपगन्तुं समुद्दं नावाय यन्ति गच्छन्ति. याय आसाय तिट्ठामीति एवं अहम्पि याय आसाय पत्थनाय भगवा तुम्हाकं कपिलपुरगमनपत्थनाय इध तिट्ठामि. सा मे आसा समिज्झतु, तुम्हेहि ‘‘कपिलवत्थु गन्तब्ब’’न्ति वदति, आसाय सदिसताय चेत्थ कत्तुकम्यताछन्दं आसाति आह.

गमनमग्गसंवण्णनादिना अनेकवारं याचनाय कारणं दस्सेतुं ‘‘पुनप्पुन’’न्तिआदि वुत्तं. तस्सत्थो – सकिं वुत्तमत्तेन वप्पे असम्पज्जमाने कस्सका पुनप्पुनं दुतियम्पि ततियम्पि बीजं वपन्ति. पज्जुन्नो देवराजापि एकवारमेव अवस्सित्वा पुनप्पुनं कालेन कालं वस्सति. कस्सकापि एकवारमेव अकसित्वा सस्ससम्पत्तिअत्थं पंसुं कद्दमं वा मुदुं कातुं खेत्तं पुनप्पुनं कसन्ति. एकवारमेव धञ्ञं सङ्गहं कत्वा ‘‘अलमेत्तावता’’ति अपरितुस्सनतो कोट्ठागारादीसु पटिसामनवसेन मनुस्सेहि उपनीयमानं पुनप्पुनं सालिआदिधञ्ञं रट्ठं उपेति उपगच्छति.

याचनकापि याचन्ता पुनप्पुनं कुलानि चरन्ति उपगच्छन्ति, न एकवारमेव, याचिता पन तेसं पुनप्पुनं दानपती ददन्ति, न सकिंयेव. तथा पन देय्यधम्मं पुनप्पुनं दानपती ददित्वा दानमयं पुञ्ञं उपचिनित्वा पुनप्पुनं अपरापरं सग्गमुपेन्ति ठानं पटिसन्धिवसेन देवलोकं उपगच्छन्ति. तस्मा अहम्पि पुनप्पुनं याचामि भगवा मय्हं मनोरथं मत्थकं पापेहीति अधिप्पायो.

इदानि यदत्थं सत्थारं कपिलवत्थुगमनं याचति, तं दस्सेतुं ‘‘वीरो हवे’’तिगाथमाह. तस्सत्थो – वीरो वीरियवा महाविक्कन्तो भूरिपञ्ञो महापञ्ञो पुरिसो यस्मिं कुले जायति निब्बत्तति, तत्थ हवे एकंसेन सत्तयुगं सत्तपुरिसयुगं यावसत्तमं पितामहयुगं सम्मापटिपत्तिया पुनेति सोधेतीति लोकवादो अतिवादो अञ्ञेसु. भगवा पन सब्बेसं देवानं उत्तमदेवताय देवदेवो पापनिवारणेन कल्याणपतिट्ठापनेन ततो परम्पि सोधेतुं सक्कति सक्कोतीति मञ्ञामि अहं. कस्मा? तया हि जातो मुनि सच्चनामो यस्मा तया सत्थारा अरियाय जातिया जातो मुनिभावो, मुनि वा समानो अत्तहितपरहितानं इधलोकपरलोकानञ्च मुननट्ठेन ‘‘मुनी’’ति अवितथनामो, मोनवा वा मुनि, ‘‘समणो पब्बजितो इसी’’ति अवितथनामो तया जातो. तस्मा सत्तानं एकन्तहितपटिलाभहेतुभावतो भगवा तव तत्थ गमनं याचामाति अत्थो.

इदानि ‘‘सत्तयुग’’न्ति वुत्ते पितुयुगं दस्सेतुं ‘‘सुद्धोदनो नामा’’तिआदि वुत्तं. सुद्धं ओदनं जीवनं एतस्साति सुद्धोदनो. बुद्धपिता हि एकंसतो सुविसुद्धकायवचीमनोसमाचारो सुविसुद्धाजीवो होति तथा अभिनीहारसम्पन्नत्ता. मायनामाति कुलरूपसीलाचारादिसम्पत्तिया ञातिमित्तादीहि ‘‘मा याही’’ति वत्तब्बगुणताय ‘‘माया’’ति लद्धनामा. परिहरियाति धारेत्वा. कायस्स भेदाति सदेवकस्स लोकस्स चेतियसदिसस्स अत्तनो कायस्स विनासतो उद्धं. तिदिवम्हीति तुसितदेवलोके.

साति मायादेवी. गोतमीति गोत्तेन तं कित्तेति. दिब्बेहि कामेहीति, तुसितभवनपरियापन्नेहि दिब्बेहि वत्थुकामेहि. समङ्गिभूताति समन्नागता. कामगुणेहीति कामकोट्ठासेहि, ‘‘कामेही’’ति वत्वा पुन ‘‘कामगुणेही’’ति वचनेन अनेकभागेहि वत्थुकामेहि परिचारियतीति दीपेति. तेहीति यस्मिं देवनिकाये निब्बत्ति, तेहि तुसितदेवगणेहि, तेहि वा कामगुणेहि. ‘‘समङ्गिभूता परिवारिता’’ति च इत्थिलिङ्गनिद्देसो पुरिमत्तभावसिद्धं इत्थिभावं, देवताभावं वा सन्धाय कतो, देवूपपत्ति पन पुरिसभावेनेव जाता.

एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्स खीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो, ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, एवं पन जानाही’’ति दस्सेन्तो –

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –

ओसानगाथमाह.

तत्थ बुद्धस्स पुत्तोम्हीति, सब्बञ्ञुबुद्धस्स उरे जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति, अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स च सहनतो, तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.

एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसस्स भोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेति. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतोव पिण्डपातं हरथा’’ति. थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलं राजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स सत्थु राजगेहतोव भत्तं आहरित्वा अदासि. अथ नं भगवा ‘‘मय्हं पितु महाराजस्स सकलनिवेसनं पसादेसी’’ति कुलप्पसादकानं अग्गट्ठाने ठपेसीति.

काळुदायित्थेरगाथावण्णना निट्ठिता.

२. एकविहारियत्थेरगाथावण्णना

पुरतो पच्छतो वातिआदिका आयस्मतो एकविहारियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपदसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरञ्ञं पविसित्वा विवेकवासं वसि.

सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भगवति परिनिब्बुते धम्मासोकरञ्ञो कनिट्ठभाता हुत्वा निब्बत्ति. असोकमहाराजा किर सत्थु परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पत्वा अत्तनो कनिट्ठं तिस्सकुमारं ओपरज्जे ठपेत्वा एकेन उपायेन तं सासने अभिप्पसन्नं अकासि. सो एकदिवसं मिगवं गतो अरञ्ञे योनकमहाधम्मरक्खितत्थेरं हत्थिनागेन सालसाखं गहेत्वा बीजियमानं निसिन्नं दिस्वा सञ्जातपसादो ‘‘अहो वताहम्पि अयं महाथेरो विय पब्बजित्वा अरञ्ञे विहरेय्य’’न्ति चिन्तेसि. थेरो तस्स चित्ताचारं ञत्वा तस्स पस्सन्तस्सेव आकासं अब्भुग्गन्त्वा असोकारामे पोक्खरणिया अभिज्जमाने उदके ठत्वा चीवरञ्च उत्तरासङ्गञ्च आकासे ओलग्गेत्वा न्हायितुं आरभि. कुमारो थेरस्स आनुभावं दिस्वा अभिप्पसन्नो अरञ्ञतो निवत्तित्वा राजगेहं गन्त्वा ‘‘पब्बजिस्सामी’’ति रञ्ञो आरोचेसि. राजा तं अनेकप्पकारं याचित्वा पब्बज्जाधिप्पायं निवत्तेतुं नासक्खि. सो उपासको हुत्वा पब्बज्जासुखं पत्थेन्तो –

५३७.

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

अतीव फासु भवति, एकस्स वसतो वने.

५३८.

‘‘हन्द एको गमिस्सामि, अरञ्ञं बुद्धवण्णितं;

फासु एकविहारिस्स, पहितत्तस्स भिक्खुनो.

५३९.

‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितं;

एको अत्थवसी खिप्पं, पविसिस्सामि काननं.

५४०.

‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे;

गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको.

५४१.

‘‘एकाकियो अदुतियो, रमणीये महावने;

कदाहं विहरिस्सामि, कतकिच्चो अनासवो.

५४२.

‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु;

साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति. –

इमा छ गाथा अभासि.

तत्थ पुरतो पच्छतो वाति अत्तनो पुरतो वा पच्छतो वा, वा-सद्दस्स विकप्पत्थत्ता पस्सतो वा अपरो अञ्ञो जनो न विज्जति चे, अतीव अतिविय फासु चित्तसुखं भवति. एकविहारीभावेन एकस्स असहायस्स. वने वसतोति चिरपरिचितेन विवेकज्झासयेन आकड्ढियमानहदयो सो रत्तिन्दिवं महाजनपरिवुतस्स वसतो सङ्गणिकविहारं निब्बिन्दन्तो विवेकसुखञ्च बहुं मञ्ञन्तो वदति.

हन्दाति वोस्सग्गत्थे निपातो, तेन इदानि करीयमानस्स अरञ्ञगमनस्स निच्छितभावमाह. एको गमिस्सामीति ‘‘सुञ्ञागारे खो, गहपति, तथागता अभिरमन्ती’’तिआदिवचनतो (चूळव. ३०६) बुद्धेहि वण्णितं पसट्ठं अरञ्ञं एको असहायो गमिस्सामि वासाधिप्पायेन उपगच्छामि. यस्मा एकविहारिस्स ठानादीसु असहायभावेन एकविहारिस्स निब्बानं पटिपेसितचित्तताय पहितत्तस्स अधिसीलसिक्खादिका तिस्सो सिक्खा सिक्खतो भिक्खुनो अरञ्ञं फासु इट्ठं सुखावहन्ति अत्थो.

योगी-पीतिकरन्ति योगीनं भावनाय युत्तप्पयुत्तानं अप्पसद्दादिभावेन झानविपस्सनादिपीतिं आवहनतो योगी-पीतिकरं. विसभागारम्मणाभावेन पटिसल्लानसारुप्पताय रम्मं. मत्तकुञ्जरसेवितन्ति मत्तवरवारणविचरितं, इमिनापि ब्रहारञ्ञभावेन जनविवेकंयेव दस्सेति. अत्थवसीति इध अत्थोति समणधम्मो अधिप्पेतो. ‘‘कथं नु खो सो मे भवेय्या’’ति तस्स वसं गतो.

सुपुप्फितेति सुट्ठु पुप्फिते. सीतवनेति छायूदकसम्पत्तिया सीते वने. उभयेनपि तस्स रमणीयतंयेव विभावेति. गिरिकन्दरेति गिरीनं अब्भन्तरे कन्दरे. कन्ति हि उदकं, तेन दारितं निन्नट्ठानं कन्दरं नाम. तादिसे सीतले गिरिकन्दरे घम्मपरितापं विनोदेत्वा अत्तनो गत्तानि परिसिञ्चित्वा न्हायित्वा चङ्कमिस्सामि एककोति कत्थचि अनायत्तवुत्तितं दस्सेति.

एकाकियोति एकाकी असहायो. अदुतियोति तण्हासङ्खातदुतियाभावेन अदुतियो. तण्हा हि पुरिसस्स सब्बदा अविजहनट्ठेन दुतिया नाम. तेनाह भगवा – ‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसर’’न्ति (इतिवु. १५, १०५).

एवं मे कत्तुकामस्साति ‘‘हन्द एको गमिस्सामी’’तिआदिना वुत्तविधिना अरञ्ञं गन्त्वा भावनाभियोगं कत्तुकामस्स मे. अधिप्पायो समिज्झतूति ‘‘कदाहं विहरिस्सामि, कतकिच्चो अनासवो’’ति एवं पवत्तो मनोरथो इज्झतु सिद्धिं पापुणातु. अरहत्तप्पत्ति च यस्मा न आयाचनमत्तेन सिज्झति, नापि अञ्ञेन साधेतब्बा, तस्मा आह ‘‘साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति.

एवं उपराजस्स पब्बज्जाय दळ्हनिच्छयतं ञत्वा राजा असोकारामगमनीयं मग्गं अलङ्कारापेत्वा कुमारं सब्बालङ्कारविभूसितं महतिया सेनाय महच्चराजानुभावेन विहारं नेसि. कुमारो पधानघरं गन्त्वा महाधम्मरक्खितत्थेरस्स सन्तिके पब्बजि, अनेकसता मनुस्सा तं अनुपब्बजिंसु. रञ्ञो भागिनेय्यो सङ्घमित्ताय सामिको अग्गिब्रह्मापि तमेव अनुपब्बजि. सो पब्बजित्वा हट्ठतुट्ठो अत्तना कातब्बं पकासेन्तो –

५४३.

‘‘एस बन्धामि सन्नाहं, पविसिस्सामि काननं;

न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं.

५४४.

‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके;

अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि.

५४५.

‘‘वने कुसुमसञ्छन्ने, पब्भारे नून सीतले;

विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे’’ति. –

तिस्सो गाथा अभासि.

तत्थ एस बन्धामि सन्नाहन्ति एसाहं वीरियसङ्खातं सन्नाहं बन्धामि, काये च जीविते च निरपेक्खो वीरियसन्नाहेन सन्नय्हामि. इदं वुत्तं होति – यथा नाम सूरो पुरिसो पच्चत्थिके पच्चुपट्ठिते तं जेतुकामो अञ्ञं किच्चं पहाय कवचपटिमुच्चनादिना युद्धाय सन्नय्हति, युद्धभूमिञ्च गन्त्वा पच्चत्थिके अजेत्वा ततो न निवत्तति, एवमहम्पि किलेसपच्चत्थिके जेतुं आदित्तम्पि सीसं चेलञ्च अज्झुपेक्खित्वा चतुब्बिधसम्मप्पधानवीरियसन्नाहं सन्नय्हामि, किलेसे अजेत्वा किलेसविजययोग्गं विवेकट्ठानं न विस्सज्जेमीति. तेन वुत्तं ‘‘पविसिस्सामि काननं न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खय’’न्ति.

‘‘मालुते उपवायन्ते’’तिआदिना अरञ्ञट्ठानस्स कम्मट्ठानभावनायोग्यतं वदति, रमिस्सामि नून गिरिब्बजेति योजना. पब्बतपरिक्खेपे अभिरमिस्सामि मञ्ञेति अनागतत्थं परिकप्पेन्तो वदति. सेसं सुविञ्ञेय्यमेव.

एवं वत्वा थेरो अरञ्ञं पविसित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं कलिङ्गरट्ठं अगमासि. तत्थस्स पादे चम्मिकाबाधो उप्पज्जि, तं दिस्वा एको वेज्जो ‘‘सप्पिं, भन्ते, परियेसथ, तिकिच्छिस्सामि न’’न्ति आह. थेरो सप्पिपरियेसनं अकत्वा विपस्सनाय एव कम्मं करोति, रोगो वड्ढति, वेज्जो थेरस्स तत्थ अप्पोस्सुक्कतं दिस्वा सयमेव सप्पिं परियेसित्वा थेरं अरोगं अकासि. सो अरोगो हुत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.१-१२) –

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘निप्पपञ्चो निरालम्बो, आकाससममानसो;

सुञ्ञताबहुलो तादी, अनिमित्तरतो वसी.

‘‘असङ्गचित्तो निक्लेसो, असंसट्ठो कुले गणे;

महाकारुणिको वीरो, विनयोपायकोविदो.

‘‘उय्युत्तो परकिच्चेसु, विनयन्तो सदेवके;

निब्बानगमनं मग्गं, गतिं पङ्कविसोसनं.

‘‘अमतं परमस्सादं, जरामच्चुनिवारणं;

महापरिसमज्झे सो, निसिन्नो लोकतारको.

‘‘करवीकरुतो नाथो, ब्रह्मघोसो तथागतो;

उद्धरन्तो महादुग्गा, विप्पनट्ठे अनायके.

‘‘देसेन्तो विरजं धम्मं, दिट्ठो मे लोकनायको;

तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं.

‘‘पब्बजित्वा तदापाहं, चिन्तेन्तो जिनसासनं;

एककोव वने रम्मे, वसिं संसग्गपीळितो.

‘‘सक्कायवूपकासो मे, हेतुभूतो ममाभवी;

मनसो वूपकासस्स, संसग्गभयदस्सिनो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते राजा कोटिधनपरिच्चागेन भोजकगिरिविहारं नाम कारेत्वा थेरं तत्थ वासेसि. सो तत्थ विहरन्तो परिनिब्बानकाले –

५४६.

‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा;

सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति. –

ओसानगाथमाह. सा उत्तानत्थाव. तदेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

एकविहारियत्थेरगाथावण्णना निट्ठिता.

३. महाकप्पिनत्थेरगाथावण्णना

अनागतं यो पटिकच्च पस्सतीतिआदिका आयस्मतो महाकप्पिनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलघरे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुओवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.

सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो पुरिससहस्सगणजेट्ठको हुत्वा गब्भसहस्सपटिमण्डितं महन्तं परिवेणं कारापेसि. ते सब्बेपि जना यावजीवं कुसलं कत्वा तं उपासकं जेट्ठकं कत्वा सपुत्तदारा देवलोके निब्बत्तित्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरिंसु. तेसु गणजेट्ठको अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव पच्चन्तदेसे कुक्कुटनामके नगरे राजगेहे निब्बत्ति, तस्स कप्पिनोति नामं अहोसि. सेसपुरिसा तस्मिंयेव नगरे अमच्चकुले निब्बत्तिंसु. कप्पिनकुमारो पितु अच्चयेन छत्तं उस्सापेत्वा महाकप्पिनराजा नाम जातो. सो सुतवित्तकताय पातोव चतूहि द्वारेहि सीघं दूते पेसेसि – ‘‘यत्थ बहुस्सुते पस्सथ, ततो निवत्तित्वा मय्हं आरोचेथा’’ति.

तेन च समयेन अम्हाकं सत्था लोके उप्पज्जित्वा सावत्थिं उपनिस्साय विहरति. तस्मिं काले सावत्थिवासिनो वाणिजा सावत्थियं उट्ठानकभण्डं गहेत्वा तं नगरं गन्त्वा भण्डं पटिसामेत्वा ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारहत्था रञ्ञो आरोचापेसुं. ते राजा पक्कोसापेत्वा निय्यादितपण्णाकारे वन्दित्वा ठिते ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘सावत्थितो, देवा’’ति. ‘‘कच्चि वो रट्ठं सुभिक्खं, धम्मिको राजा’’ति? ‘‘आम, देवा’’ति. ‘‘कीदिसो धम्मो तुम्हाकं देसे इदानि पवत्तती’’ति? ‘‘तं, देव, न सक्का उच्छिट्ठमुखेहि कथेतु’’न्ति. राजा सुवण्णभिङ्गारेन उदकं दापेसि. ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्जलिं पग्गहेत्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्न’’न्ति आहंसु. रञ्ञो ‘‘बुद्धो’’ति वचने सुतमत्तेयेव सकलसरीरं फरमाना पीति उप्पज्जि. ततो ‘‘बुद्धोति, ताता, वदेथा’’ति आह. ‘‘बुद्धोति, देव, वदामा’’ति. एवं तिक्खत्तुं वदापेत्वा ‘‘बुद्धोति पदं अपरिमाण’’न्ति तस्मिंयेव पदे पसन्नो सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, लोके धम्मरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, सङ्घरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘बुद्धस्स भगवतो सन्तिके पब्बजिस्सामी’’ति ततोव निक्खमि. अमच्चापि तथेव निक्खमिंसु. सो अमच्चसहस्सेन सद्धिं गङ्गातीरं पत्वा ‘‘सचे सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरमत्तम्पि मा तेमेतू’’ति सच्चाधिट्ठानं कत्वा उदकपिट्ठेनेव पूरं गङ्गानदिं अतिक्कमित्वा अपरम्पि अड्ढयोजनवित्थारं नदिं तथेव अतिक्कमित्वा ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्चकिरियाय अतिक्कमि.

सत्थापि तंदिवसं पच्चूससमयंयेव महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ‘‘अज्ज महाकप्पिनो तियोजनसतिकं रज्जं पहाय अमच्चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगमिस्सती’’ति दिस्वा ‘‘मया तेसं पच्चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव आकासेन गन्त्वा चन्दभागाय नदिया तीरे तेसं उत्तरणतित्थस्साभिमुखट्ठाने महानिग्रोधमूले पल्लङ्केन निसिन्नो छब्बण्णबुद्धरस्मियो विस्सज्जेसि. ते तेन तित्थेन उत्तरन्ता बुद्धरस्मियो इतो चितो च विधावन्तियो ओलोकेन्तो भगवन्तं दिस्वा ‘‘यं सत्थारं उद्दिस्स मयं आगता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओनमित्वा परमनिपच्चाकारं करोन्ता भगवन्तं उपसङ्कमिंसु. राजा भगवतो गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं धम्मं देसेसि. देसनापरियोसाने सद्धिं परिसाय अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.६६-१०७) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

उदितो अजटाकासे, रवीव सरदम्बरे.

‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो;

किलेसपङ्कं सोसेति, मतिरंसीहि नायको.

‘‘तित्थियानं यसे हन्ति, खज्जोताभा यथा रवि;

सच्चत्थाभं पकासेति, रतनंव दिवाकरो.

‘‘गुणानं आयतिभूतो, रतनानंव सागरो;

पज्जुन्नोरिव भूतानि, धम्ममेघेन वस्सति.

‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये;

उपेच्च धम्ममस्सोसिं, जलजुत्तमनामिनो.

‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो;

गुणं पकासयन्तस्स, तप्पयन्तस्स मे मनं.

‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतं;

ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं.

‘‘तदा हंससमभागो, हंसदुन्दुभिनिस्सनो;

पस्सथेतं महामत्तं, विनिच्छयविसारदं.

‘‘पतितं पादमूले मे, समुग्गततनूरुहं;

जीमूतवण्णं पीणंसं, पसन्ननयनाननं.

‘‘परिवारेन महता, राजयुत्तं महायसं;

एसो कताविनो ठानं, पत्थेति मुदितासयो.

‘‘इमिना पणिपातेन, चागेन पणिधीहि च;

कप्पसतसहस्सानि, नुपपज्जति दुग्गतिं.

‘‘देवेसु देवसोभग्गं, मनुस्सेसु महन्ततं;

अनुभोत्वान सेसेन, निब्बानं पापुणिस्सति.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कप्पिनो नाम नामेन, हेस्सति सत्थु सावको.

‘‘ततोहं सुकतं कारं, कत्वान जिनसासने;

जहित्वा मानुसं देहं, तुसितं अगमासहं.

‘‘देवमानुसरज्जानि, सतसो अनुसासिय;

बाराणसियमासन्ने, जातो केणियजातियं.

‘‘सहस्सपरिवारेन, सपजापतिको अहं;

पञ्चपच्चेकबुद्धानं, सतानि समुपट्ठहिं.

‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरं;

ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा.

‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता;

कुक्कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो.

‘‘कप्पिनो नामहं आसिं, राजपुत्तो महायसो;

सेसामच्चकुले जाता, ममेव परिवारयुं.

‘‘महारज्जसुखं पत्तो, सब्बकामसमिद्धिमा;

वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं.

‘‘बुद्धो लोके समुप्पन्नो, असमो एकपुग्गलो;

सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं.

‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा;

सुत्वा नेसं सुवचनं, सक्करित्वान वाणिजे.

‘‘पहाय रज्जं सामच्चो, निक्खमिं बुद्धमामको;

नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं.

‘‘अप्पतिट्ठं अनालम्बं, दुत्तरं सीघवाहिनिं;

गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्कमिं.

‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘यदि सन्तिगमो मग्गो, मोक्खो चच्चन्तिकं सुखं;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘सङ्घो चे तिण्णकन्तारो, पुञ्ञक्खेत्तो अनुत्तरो;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘सह कते सच्चवरे, मग्गा अपगतं जलं;

ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे.

‘‘निसिन्नं अद्दसं बुद्धं, उदेन्तंव पभङ्करं;

जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं.

‘‘ससिंव तारासहितं, सावकेहि पुरक्खतं;

वासवं विय वस्सन्तं, देसनाजलदन्तरं.

‘‘वन्दित्वान सहामच्चो, एकमन्तमुपाविसिं;

ततो नो आसयं ञत्वा, बुद्धो धम्ममदेसयि.

‘‘सुत्वान धम्मं विमलं, अवोचुम्ह मयं जिनं;

पब्बाजेहि महावीर, निब्बिन्दाम्ह मयं भवे.

‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो;

चरथ ब्रह्मचरियं, इच्चाह मुनिसत्तमो.

‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयं;

अहुम्ह उपसम्पन्ना, सोतापन्ना च सासने.

‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको;

अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं.

‘‘ततो भिक्खुसहस्सानि, अनुसासिमहं तदा;

ममानुसासनकरा, तेपि आसुं अनासवा.

‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;

भिक्खुओवादकानग्गो, कप्पिनोति महाजने.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

पमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पत्वा पन ते सब्बेव सत्थारं पब्बज्जं याचिंसु. सत्था ते ‘‘एथ, भिक्खवो’’ति आह. सा एव तेसं पब्बज्जा उपसम्पदा च अहोसि. सत्था तं भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि. अथेकदिवसं भगवा तस्सन्तेवासिके भिक्खू आह – ‘‘कच्चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘न, भगवा, देसेति. अप्पोस्सुक्को दिट्ठधम्मसुखविहारमनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति. सत्था थेरं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ब्राह्मण, मा एवं करि, अज्ज पट्ठाय उपगतानं धम्मं देसेही’’ति. ‘‘साधु, भन्ते’’ति थेरो सत्थु वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि. तेन नं सत्था पटिपाटिया अत्तनो सावके थेरे ठानन्तरे ठपेन्तो भिक्खुओवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरो भिक्खुनियो ओवदन्तो –

५४७.

‘‘अनागतं यो पटिकच्च पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयं;

विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना.

५४८.

‘‘आनापानसती यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

५४९.

‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितं;

निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा.

५५०.

‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन, वित्तवापि न जीवति.

५५१.

‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी;

पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति.

५५२.

‘‘नायं अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो;

यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं.

५५३.

‘‘अनन्तरञ्हि जातस्स, जीविता मरणं धुवं;

जाता जाता मरन्तीध, एवं धम्मा हि पाणिनो.

५५४.

‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं;

मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि.

५५५.

‘‘चक्खुं सरीरं उपहन्ति तेन, निहीयति वण्णबलं मती च;

आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति.

५५६.

‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च;

येसञ्हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति. –

इमा गाथा अभासि.

तत्थ अनागतन्ति न आगतं, अविन्दन्ति, अत्थो. पटिकच्चाति पुतेतरंयेव. पस्सतीति ओलोकेति. अत्थन्ति किच्चं. तं द्वयन्ति हिताहितं. विद्देसिनोति अमित्ता. हितेसिनोति मित्ता. रन्धन्ति छिद्दं. समेक्खमानाति गवेसन्ता. इदं वुत्तं होति – यो पुग्गलो अत्तनो हितावहं अहितावहं तदुभयञ्च अत्थं किच्चं अनागतं असम्पत्तं पुरेतरंयेव पञ्ञाचक्खुना अहं विय पस्सति वीमंसति विचारेति, तस्स अमित्ता वा अहितज्झासयेन मित्ता वा हितज्झासयेन रन्धं गवेसन्ता न पस्सन्ति, तादिसो पञ्ञवा पुग्गलो अच्छिद्दवुत्ति, तस्मा तुम्हेहि तथारूपेहि भवितब्बन्ति.

इदानि आनापानसतिभावनाय गुणं दस्सेन्तो तत्थ तानि योजेतुं ‘‘आनापानसती यस्सा’’ति दुतियं गाथमाह. तत्थ आनन्ति अस्सासो. अपानन्ति पस्सासो. अस्सासपस्सासनिमित्तारम्मणा सति आनापानसति. सतिसीसेन चेत्थ तंसम्पयुत्तसमाधिभावना अधिप्पेता. यस्साति, यस्स योगिनो. परिपुण्णा सुभाविताति चतुन्नं सतिपट्ठानानं सोळसन्नञ्च आकारानं पारिपूरिया सब्बसो पुण्णा सत्तन्नं बोज्झङ्गानं विज्जाविमुत्तीनञ्च पारिपूरिया सुट्ठु भाविता वड्ढिता. अनुपुब्बं परिचिता, यथा बुद्धेन देसिताति ‘‘सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) यथा भगवता देसिता, तथा अनुपुब्बं अनुक्कमेन परिचिता आसेविता भाविता. सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति सो योगावचरो यथा अब्भादिउपक्किलेसा विमुत्तो चन्दो चन्दालोकेन इमं ओकासलोकं पभासेति, एवं अविज्जादिउपक्किलेसविमुत्तो ञाणालोकेन अत्तसन्तानपतितं परसन्तानपतितञ्च सङ्खारलोकं पभासेति पकासेति. तस्मा तुम्हेहि आनापानसतिभावना भावेतब्बाति अधिप्पायो.

इदानि अत्तानं निदस्सनं कत्वा भावनाभियोगस्स सफलतं दस्सेन्तो ‘‘ओदातं वत मे चित्त’’न्ति ततियं गाथमाह. तस्सत्थो – नीवरणमलविगमतो ओदातं सुद्धं वत मम चित्तं. यथा पमाणकरा रागादयो पहीना, अप्पमाणञ्च निब्बानं पच्चक्खं कतं अहोसि, तथा भावितत्ता अप्पमाणं सुभावितं, ततो एव चतुसच्चं निब्बिद्धं पटिविज्झितं, सकलसंकिलेसपक्खतो पग्गहितञ्च हुत्वा दुक्खादिका पुब्बन्तादिका च दिसा ओभासते तत्थ वितिण्णकङ्खत्ता सब्बधम्मेसु विगतसम्मोहत्ता च. तस्मा तुम्हेहिपि एवं चित्तं भावेतब्बन्ति दस्सेति.

यथा भावनामया पञ्ञा चित्तमलविसोधनादिना पुरिसस्स बहुपकारा, एवं इतरापीति दस्सेन्तो ‘‘जीवते वापि सप्पञ्ञो’’ति चतुत्थगाथमाह. तस्सत्थो – परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति, गरहादिप्पत्तिया जीवन्तो नाम न तस्स होति, अनुपायञ्ञुताय वा यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव, तस्मा पारिहारियपञ्ञापि तुम्हेहि अप्पमत्तेहि सम्पादेतब्बाति अधिप्पायो.

इदानि पञ्ञाय आनिसंसे दस्सेतुं ‘‘पञ्ञा सुतविनिच्छिनी’’ति पञ्चमं गाथमाह. तत्थ पञ्ञा सुतविनिच्छिनीति पञ्ञा नामेसा सुतस्स विनिच्छयिनी, यथासुते सोतपथमागते अत्थे ‘‘अयं अकुसलो, अयं कुसलो, अयं सावज्जो, अयं अनवज्जो’’तिआदिना विनिच्छयजननी. कित्तिसिलोकवद्धनीति कित्तिया सम्मुखा पसंसाय सिलोकस्स पत्थटयसभावस्स वद्धनी, पञ्ञवतोयेव हि कित्तिआदयो विञ्ञूनं पासंसभावतो. पञ्ञासहितोति पारिहारियपञ्ञाय, विपस्सनापञ्ञाय च युत्तो. अपि दुक्खेसु सुखानि विन्दतीति एकन्तदुक्खसभावेसु खन्धायतनादीसु सम्मापटिपत्तिया यथाभूतसभावावबोधेन निरामिसानिपि सुखानि पटिलभति.

इदानि तासं भिक्खुनीनं अनिच्चतापटिसंयुत्तं धीरभावावहं धम्मं कथेन्तो ‘‘नायं अज्जतनो धम्मो’’तिआदिना सेसगाथा अभासि. तत्रायं सङ्खेपत्थो – य्वायं सत्तानं जायनमीयनसभावो, अयं धम्मो अज्जतनो अधुनागतो न होति, अभिण्हपवत्तिकताय न अच्छरियो, अब्भुतपुब्बताभावतो नापि अब्भुतो. तस्मा यत्थ जायेथ मीयेथ, यस्मिं लोके सत्तो जायेय्य, सो एकंसेन मीयेथ, तत्थ किं विय? किं नाम अब्भुतं सिया? सभाविकत्ता मरणस्स – न हि खणिकमरणस्स किञ्चि कारणं अत्थि. यतो अनन्तरञ्हि जातस्स, जीविता मरणं धुवं जातस्स जातिसमनन्तरं जीविततो मरणं एकन्तिकं उप्पन्नानं खन्धानं एकंसेन भिज्जनतो. यो पनेत्थ जीवतीति लोकवोहारो, सो तदुपादानस्स अनेकपच्चयायत्तताय अनेकन्तिको, यस्मा एतदेवं, तस्मा जाता मरन्तीध, एवंधम्मा हि पाणिनोति अयं सत्तानं पकति, यदिदं जातानं मरणन्ति जातिया मरणानुबन्धनतं आह.

इदानि यस्मा तासु भिक्खुनीसु काचि सोकबन्धितचित्तापि अत्थि, तस्मा तासं सोकविनोदनं कातुं ‘‘न हेतदत्थायातिआदि वुत्तं. तत्थ न हेतदत्थाय मतस्स होतीति यं मतस्स जीवितत्थं जीवितनिमित्तं परपोरिसानं परपुग्गलानं रुण्णं, एतं तस्स मतस्स सत्तस्स जीवितत्थं ताव तिट्ठतु, कस्सचिपि अत्थाय न होति, ये पन रुदन्ति, तेसम्पि मतम्हि मतपुग्गलनिमित्तं रुण्णं, न यसो न लोक्यं यसावहं विसुद्धावहञ्च न होति. न वण्णितं समणब्राह्मणेहीति विञ्ञुप्पसट्ठम्पि न होति, अथ खो विञ्ञुगरहितमेवाति अत्थो.

न केवलमेतेव ये रुदतो आदीनवा, अथ खो इमेपीति दस्सेन्तो ‘‘चक्खुं सरीरं उपहन्ती’’ति गाथं वत्वा ततो परं सोकादिअनत्थपटिबाहनत्थं कल्याणमित्तपयिरुपासनायं ता नियोजेन्तो ‘‘तस्मा’’तिआदिना ओसानगाथमाह. तत्थ तस्माति यस्मा रुण्णं रुदन्तस्स पुग्गलस्स चक्खुं सरीरञ्च उपहन्ति विबाधति, तेन रुण्णेन वण्णो बलं मति च निहीयति परिहायति, तस्स रुदन्तस्स पुग्गलस्स दिसा सपत्ता आनन्दिनो पमोदवन्तो पीतिवन्तो भवन्ति. हितेसिनो मित्ता दुक्खी दुक्खिता भवन्ति तस्मा धम्मोजपञ्ञाय समन्नागतत्ता मेधाविनो दिट्ठधम्मिकादिअत्थसन्निस्सितस्स बाहुसच्चस्स पारिपूरिया बहुस्सुते, अत्तनो कुले वसन्ते इच्छेय्य पाटिकङ्खेय्य कुलूपके करेय्य. येसन्ति येसं मेधावीनं बहुस्सुतानं पण्डितानं पञ्ञाविभवेन पञ्ञाबलेन यथा महोघस्स पुण्णं नदिं नावाय तरन्ति, एवं कुलपुत्ता अत्तनो अत्थकिच्चं तरन्ति पारं पापुणन्ति. ते इच्छेय्य कुले वसन्तेति योजना.

एवं थेरो तासं भिक्खुनीनं धम्मं कथेत्वा विस्सज्जेसि. ता थेरस्स ओवादे ठत्वा सोकं विनोदेत्वा योनिसो पटिपज्जन्तियो सदत्थं परिपूरेसुं.

महाकप्पिनत्थेरगाथावण्णना निट्ठिता.

४. चूळपन्थकत्थेरगाथावण्णना

दन्धा मय्हं गतीतिआदिका आयस्मतो चूळपन्थकत्थेरस्स गाथा. का उप्पत्ति? यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. अट्ठ. २.महापन्थकत्थेरगाथावण्णना) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा अग्गफलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठपेतु’’न्ति? सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि, अनुजानाथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –

‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

गाथं उग्गण्हन्तो चतूहि मासेहि गहेतुं नासक्खि, गहितगहितं पदं हदये न तिट्ठति. अथ नं महापन्थको आह – ‘‘पन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकगाथम्पि गहेतुं न सक्कोसि. पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि? निक्खम इतो’’ति. सो थेरेन पणामितो द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.

तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि, ‘‘पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथ, भन्ते’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा, ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति तस्स अविदूरे ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने तुय्हं पब्बज्जा, एहि, इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणस्स परिपक्कत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.३५-५४) –

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.

‘‘अहम्पि हिमवन्तम्हि, वसामि अस्समे तदा;

अचिरागतं महावीरं, उपेसिं लोकनायकं.

‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;

समाधिं समापज्जन्तं, अन्तरायमकासहं.

‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;

पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.

‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;

साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.

‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;

आकासे धारयन्तस्स, पदुमच्छत्तमुत्तमं.

‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;

चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसं;

अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;

मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.

‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया;

अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं.

‘‘सोहं अट्ठारसवस्सो, पब्बजिं अनगारियं;

विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं;

भाता च मं पणामेसि, गच्छ दानि सकं घरं.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.

‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;

एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.

‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहं;

तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.

‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तमग्गेनेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु. सत्था एकेन ऊनेहि पञ्चहि भिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं आरभि, सत्था पत्तं हत्थेन पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते – ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पहिणि, ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पटिपुच्छि – ‘‘कोनामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ, भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको’’,‘‘अहं चूळपन्थको’’ति एकपहारेनेव भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि. जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथनकमय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हा’’ति आह. सो विहारं गन्त्वा तथा अकासि, तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.

सत्था तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि – ‘‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’’ति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसज्ज, ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इमं नाम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्तरदायज्जं लद्धं, पुब्बे पन लोकियदायज्ज’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे तं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि. सो अपरेन समयेन भिक्खूहि ‘‘तथा दन्धधातुकेन कथं तया सच्चानि पटिविद्धानी’’ति पुट्ठो भातु पणामनतो पट्ठाय अत्तनो पटिपत्तिं पकासेन्तो –

५५७.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;

भाता च मं पणामेसि, गच्छ दानि तुवं घरं.

५५८.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.

५५९.

‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

५६०.

‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;

एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं.

५६१.

‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;

समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया.

५६२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५६३.

‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना.

५६४.

‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;

पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं.

५६५.

‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;

निसिन्नं मं विदित्वान, अत्थ सत्था पटिग्गहि.

५६६.

‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;

पुञ्ञक्खेत्तं मनुस्सानं, पटिग्गण्हित्थ दक्खिण’’न्ति. –

इमा गाथा अभासि.

तत्थ दन्धाति, मन्दा, चतुप्पदिकं गाथं चतूहि मासेहि गहेतुं असमत्थभावेन दुब्बला. गतीति ञाणगति. आसीति, अहोसि. परिभूतोति, ततो एव ‘‘मुट्ठस्सति असम्पजानो’’ति हीळितो. पुरेति, पुब्बे पुथुज्जनकाले. भाता चाति समुच्चयत्थो च-सद्दो, न केवलं परिभूतोव, अथ खो भातापि मं पणामेसि, ‘‘पन्थक, त्वं दुप्पञ्ञो अहेतुको मञ्ञे, तस्मा पब्बजितकिच्चं मत्थकं पापेतुं असमत्थो, न इमस्स सासनस्स अनुच्छविको, गच्छ दानि तुय्हं अय्यकघर’’न्ति निक्कड्ढेसि. भाताति, भातरा.

कोट्ठकेति, द्वारकोट्ठकसमीपे. दुम्मनोति, दोमनस्सितो. सासनस्मिं अपेक्खवाति, सम्मासम्बुद्धस्स सासने सापेक्खो अविब्भमितुकामो.

भगवा तत्थ आगच्छीति, महाकरुणासञ्चोदितमानसो मं अनुग्गण्हन्तो भगवा यत्थाहं ठितो, तत्थ आगच्छि. आगन्त्वा च, ‘‘पन्थक, अहं ते सत्था, न महापन्थको, मं उद्दिस्स तव पब्बज्जा’’ति समस्सासेन्तो सीसं मय्हं परामसि जालाबन्धनमुदुतलुनपीणवरायतङ्गुलिसमुपसोभितेन विकसितपदुमसस्सिरीकेन चक्कङ्कितेन हत्थतलेन ‘‘इदानियेव मम पुत्तो भविस्सती’’ति दीपेन्तो मय्हं सीसं परामसि. बाहाय मं गहेत्वानाति, ‘‘कस्मा त्वं, इध तिट्ठसी’’ति चन्दनगन्धगन्धिना अत्तनो हत्थेन मं भुजे गहेत्वा अन्तोसङ्घारामं पवेसेसि. पादासि पादपुञ्छनिन्ति पादपुञ्छनिं कत्वा पादासि ‘‘रजोहरणन्ति मनसि करोही’’ति अदासीति अत्थो. ‘‘अदासी’’ति ‘‘पादपुञ्छनि’’न्ति च पठन्ति. केचि पन ‘‘पादपुञ्छनि’’न्ति पादपुञ्छनचोळक्खण्डं पादासी’’ति वदन्ति. तदयुत्तं इद्धिया अभिसङ्खरित्वा चोळक्खण्डस्स दिन्नत्ता. एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितन्ति, एतं सुद्धं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति मनसिकारेन स्वधिट्ठितं कत्वा एकमन्तं एकमन्ते विवित्ते गन्धकुटिपमुखे निसिन्नो अधिट्ठेहि तथा चित्तं समाहितं कत्वा पवत्तेहि.

तस्साहं वचनं सुत्वाति, तस्स भगवतो वचनं ओवादं अहं सुत्वा तस्मिं सासने ओवादे रतो अभिरतो हुत्वा विहासिं यथानुसिट्ठं पटिपज्जिं. पटिपज्जन्तो च समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तियाति, उत्तमत्थो नाम अरहत्तं, तस्स अधिगमाय कसिणपरिकम्मवसेन रूपज्झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा मग्गपटिपाटिया अग्गमग्गसमाधिं सम्पादेसिन्ति अत्थो. एत्थ हि समाधीति उपचारसमाधितो पट्ठाय याव चतुत्थमग्गसमाधि, ताव समाधिसामञ्ञेन गहितो, अग्गफलसमाधि पन उत्तमत्थग्गहणेन, सातिसयं चेवायं समाधिकुसलो, तस्मा ‘‘समाधिं पटिपादेसि’’न्ति आह. समाधिकुसलताय हि अयमायस्मा चेतोविवट्टकुसलो नाम जातो, महापन्थकत्थेरो पन विपस्सनाकुसलताय सञ्ञाविवट्टकुसलो नाम. एको चेत्थ समाधिलक्खणे छेको, एको विपस्सनालक्खणे, एको समाधिगाळ्हो, एको विपस्सनागाळ्हो एको अङ्गसंखित्ते छेको, एको आरम्मणसंखित्ते, एको अङ्गववत्थाने, एको आरम्मणववत्थानेति वण्णेन्ति. अपिच चूळपन्थकत्थेरो सातिसयं चतुन्नं रूपावचरज्झानानं लाभिताय चेतोविवट्टकुसलो वुत्तो, महापन्थकत्थेरो सातिसयं चतुन्नं अरूपावचरज्झानानं लाभिताय सञ्ञाविवट्टकुसलो. पठमो वा रूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति चेतोविवट्टकुसलो, इतरो अरूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति सञ्ञाविवट्टकुसलो. मनोमयं पन कायं निब्बत्तेन्तो अञ्ञे तयो वा चत्तारो वा निब्बत्तन्ति, न बहुके, एकसदिसेयेव च कत्वा निब्बत्तेन्ति, एकविधमेव कम्मं कुरुमाने. अयं पन थेरो एकावज्जनेन समणसहस्सं मापेसि, द्वेपि न कायेन एकसदिसे अकासि, न एकविधं कम्मं कुरुमाने. तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो.

इदानि अत्तनो अधिगतविसेसं दस्सेतुं ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. कामञ्चायं थेरो छळभिञ्ञो, या पन अभिञ्ञा आसवक्खयञाणाधिगमस्स बहूपकारा, तं दस्सनत्थं ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधित’’न्ति वत्वा ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति वुत्तं. पुब्बेनिवासयथाकम्मुपगअनागतंसञाणानि हि विपस्सनाचारस्स बहूपकारानि, न तथा इतरञाणानि.

सहस्सक्खत्तुन्ति सहस्सं. ‘‘सहस्सवार’’न्ति केचि वदन्ति. एकावज्जनेन पन थेरो सहस्से मनोमये काये निम्मिनि, न वारेन. ते च खो अञ्ञमञ्ञमसदिसे विविधञ्च कम्मं करोन्ते. ‘‘किं पन सावकानम्पि एवरूपं इद्धिनिम्मानं सम्भवती’’ति? न सम्भवति सब्बेसं, अभिनीहारसम्पत्तिया पन अयमेव थेरो एवमकासि, तथा हेस इमिना अङ्गेन एतदग्गे ठपितो. पन्थको निसीदीति अत्तानमेव परं विय वदति. अम्बवनेति, अम्बवने जीवकेन कतविहारे. वेहासादुपसङ्कमिन्ति वेहासाति करणे निस्सक्कवचनं, वेहासेनाति अत्थो, -कारो पदसन्धिकरो. अथाति, मम निसज्जाय पच्छा. पटिग्गहीति दक्खिणोदकं पटिग्गण्हि. आयागो सब्बलोकस्साति, सब्बस्स सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय देय्यधम्मं आनेत्वा यजितब्बट्ठानभूतो. आहुतीनं पटिग्गहोति, महाफलभावकरणेन दक्खिणाहुतीनं पटिग्गण्हको. पटिग्गण्हित्थ दक्खिणन्ति जीवकेन उपनीतं यागुखज्जादिभेदं दक्खिणं पटिग्गहेसि.

अथ खो भगवा कतभत्तकिच्चो आयस्मन्तं चूळपन्थकं आणापेसि – ‘‘अनुमोदनं करोही’’ति. सो सिनेरुं गहेत्वा महासमुद्दं मन्थेन्तो विय पभिन्नपटिसम्भिदाप्पत्तताय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. तथा उपनिस्सयसम्पन्नोपि चायमायस्मा तथारूपाय कम्मपिलोतिकाय परिबाधितो चतुप्पदिकं गाथं चतूहिपि मासेहि गहेतुं नासक्खि. तं पनस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा सत्था पुब्बचरियानुरूपं योनिसोमनसिकारे नियोजेसि. तथा हि भगवा तदा जीवकस्स निवेसने निसिन्नो एव ‘‘चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’’ति ञत्वा यथानिसिन्नोव अत्तानं दस्सेत्वा, ‘‘पन्थक, यदिपायं पिलोतिका संकिलिट्ठा रजानुकिण्णा, इतो पन अञ्ञो एव अरियस्स विनये संकिलेसो रजो चाति दस्सेन्तो –

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते वीतरजस्स सासने.

‘‘दोसो रजो…पे… सासने.

‘‘मोहो रजो…पे… वीतरजस्स सासने’’ति. –

इमा तिस्सो ओभासगाथा अभासि. गाथापरियोसाने चूळपन्थको अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणीति.

चूळपन्थकत्थेरगाथावण्णना निट्ठिता.

५. कप्पत्थेरगाथावण्णना

नानाकुलमलसम्पुण्णोतिआदिका आयस्मतो कप्पत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा पितु अच्चयेन विञ्ञुतं पत्तो नानाविरागवण्णविचित्तेहि वत्थेहि अनेकविधेहि आभरणेहि नानाविधेहि मणिरतनेहि बहुविधेहि पुप्फदाममालादीहि च कप्परुक्खं नाम अलङ्करित्वा तेन सत्थु थूपं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा पितु अच्चयेन रज्जे पतिट्ठितो कामेसु अतिविय रत्तो गिद्धो हुत्वा विहरति. तं सत्था महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ञाणजाले पञ्ञायमानं दिस्वा, ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो, ‘‘एस मम सन्तिके असुभकथं सुत्वा कामेसु विरत्तचित्तो हुत्वा पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा आकासेन तत्थ गन्त्वा –

५६७.

‘‘नानाकुलमलसम्पुण्णो, महाउक्कारसम्भवो;

चन्दनिकंव परिपक्कं, महागण्डो महावणो.

५६८.

‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो;

आपोपग्घरणो कायो, सदा सन्दति पूतिकं.

५६९.

‘‘सट्ठिकण्डरसम्बन्धो, मंसलेपनलेपितो;

चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको.

५७०.

‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो;

नेकेसं संगतीभावा, कप्पेति इरियापथं.

५७१.

‘‘धुवप्पयातो मरणाय, मच्चुराजस्स सन्तिके;

इधेव छड्डयित्वान, येनकामङ्गमो नरो.

५७२.

‘‘अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो;

ओघसंसीदनो कायो, अनुसयाजालमोत्थतो.

५७३.

‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो;

तण्हामूलेनानुगतो, मोहच्छादनछादितो.

५७४.

‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो;

सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति.

५७५.

‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं.

५७६.

‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगं;

भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति. –

इमाहि गाथाहि तस्स असुभकथं कथेसि. सो सत्थु सम्मुखा अनेकाकारवोकारं याथावतो सरीरसभावविभावनं असुभकथं सुत्वा सकेन कायेन अट्टीयमानो हरायमानो जिगुच्छमानो संविग्गहदयो सत्थारं वन्दित्वा, ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्ज’’न्ति पब्बज्जं याचि. सत्था समीपे ठितमञ्ञतरं भिक्खुं आणापेसि – ‘‘गच्छ, भिक्खु, इमं पब्बाजेत्वा उपसम्पादेत्वा आनेही’’ति. सो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. तेर १.४.१०२-१०७) –

‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा;

विचित्तदुस्से लगेत्वा, कप्परुक्खं ठपेसहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति.

‘‘अहञ्च परिसा चेव, ये केचि ममवस्सिता;

तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा.

‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहं;

दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं.

‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा लद्धूपसम्पदो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो अञ्ञं ब्याकरोन्तो ता एव गाथा अभासि. तेनेव ता थेरगाथा नाम जाता.

तत्थ नानाकुलमलसम्पुण्णोति, नानाकुलेहि नानाभागेहि मलेहि सम्पुण्णो, केसलोमादिनानाविधअसुचिकोट्ठासभरितोति अत्थो. महाउक्कारसम्भवोति, उक्कारो वुच्चति वच्चकूपं. यत्तकवया माता, तत्तकं कालं कारपरिसेदितवच्चकूपसदिसताय मातु कुच्छि इध ‘‘महाउक्कारो’’ति अधिप्पेतो. सो कुच्छि सम्भवो उप्पत्तिट्ठानं एतस्साति महाउक्कारसम्भवो. चन्दनिकंवाति चन्दनिकं नाम उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं, यं जण्णुमत्तं असुचिभरितम्पि होति, तादिसन्ति अत्थो. परिपक्कन्ति, परिणतं पुराणं. तेन यथा चण्डालगामद्वारे निदाघसमये थुल्लफुसितके देवे वस्सन्ते उदकेन समुपब्यूळ्हमुत्तकरीसअट्ठिचम्मन्हारुखण्डखेळसिङ्घाणिकादिनानाकुणपभरितं कद्दमोदकालुळितं कतिपयदिवसातिक्कमेन संजात किमिकुलाकुलं सूरियातपसन्तापकुथितं उपरि फेणपुब्बुळकानि मुञ्चन्तं अभिनीलवण्णं परमदुग्गन्धं जेगुच्छं चन्दनिकावाटं नेव उपगन्तुं, न दट्ठुं अरहरूपं हुत्वा तिट्ठति, तथारूपोयं कायोति दस्सेति. सदा दुक्खतामूलयोगतो असुचिपग्घरणतो उप्पादजरामरणेहि उद्धुमायनपरिपच्चनभिज्जनसभावत्ता च महन्तो गण्डो वियाति महागण्डो. सब्बत्थकमेव दुक्खवेदनानुबद्धत्ता गण्डानं सहनतो असुचिविस्सन्दनतो च महन्तो वणो वियाति महावणो गूथकूपेन गाळितोति, वच्चकूपेन वच्चेनेव वा भरितो. ‘‘गूथकूपनिगाळ्हितो’’तिपि पाळि, वच्चकूपतो निक्खन्तोति अत्थो. आपोपग्घरणो कायो, सदा सन्दति पूतिकन्ति, अयं कायो आपोधातुया सदा पग्घरणसीलो, तञ्च खो पित्तसेम्हसेदमुत्तादिकं पूतिकं असुचिंयेव सन्दति, न कदाचि सुचिन्ति अत्थो.

सट्ठिकण्डरसम्बन्धोति, गीवाय उपरिमभागतो पट्ठाय सरीरं विनद्धमाना सरीरस्स पुरिमपच्छिमदक्खिणवामपस्सेसु पच्चेकं पञ्च पञ्च कत्वा वीसति, हत्थपादे विनद्धमाना तेसं पुरिमपच्छिमपस्सेसु पञ्च पञ्च कत्वा चत्तालीसाति सट्ठिया कण्डरेहि महान्हारूहि सब्बसो बद्धो विनद्धोति सट्ठिकण्डरसम्बन्धो. मंसलेपनलेपितोति, मंससङ्खातेन लेपनेन लित्तो, नवमंसपेसिसतानुलित्तोति अत्थो. चम्मकञ्चुकसन्नद्धोति, चम्मसङ्खातेन कञ्चुकेन सब्बसो ओनद्धो परियोनद्धो परिच्छिन्नो. पूतिकायोति, सब्बसो पूतिगन्धिको कायो. निरत्थकोति, निप्पयोजनो. अञ्ञेसञ्हि पाणीनं कायो चम्मादिविनियोगेन सिया सप्पयोजनो, न तथा मनुस्सकायोति. अट्ठिसङ्घातघटितोति, अतिरेकतिसतानं अट्ठीनं सङ्घातेन घटितो सम्बन्धो. न्हारुसुत्तनिबन्धनोति, सुत्तसदिसेहि नवहि न्हारुसतेहि निबन्धितो. नेकेसं संगतीभावाति, चतुमहाभूतजीवितिन्द्रियअस्सासपस्सासविञ्ञाणादीनं समवायसम्बन्धेन सुत्तमेरकसमवायेन यन्तं विय ठानादिइरियापथं कप्पेति.

धुवप्पयातो मरणायाति, मरणस्स अत्थाय एकन्तगमनो, निब्बत्तितो पट्ठाय मरणं पति पवत्तो. ततो एव मच्चुराजस्स मरणस्स सन्तिके ठितो. इधेव छड्डयित्वानाति, इमस्मिंयेव लोके कायं छड्डेत्वा, यथारुचितट्ठानगामी अयं सत्तो, तस्मा ‘‘पहाय गमनीयो अयं कायो’’ति एवम्पि सङ्गो न कातब्बोति दस्सेति.

अविज्जाय निवुतोति, अविज्जानीवरणेन निवुतो पटिच्छादितादीनवो, अञ्ञथा को एत्थ सङ्गं जनेय्याति अधिप्पायो. चतुगन्थेनाति, अभिज्झाकायगन्थादिना चतुब्बिधेन गन्थेन गन्थितो, गन्थनियभावेन विनद्धितो. ओघसंसीदनोति, ओघनियभावेन कामोघादीसु चतूसु ओघेसु संसीदनको. अप्पहीनभावेन सन्ताने अनु अनु सेन्तीति अनुसया, कामरागादयो अनुसया. तेसं जालेन ओत्थतो अभिभूतोति अनुसयाजालमोत्थतो. मकारो पदसन्धिकरो, गाथासुखत्थं दीघं कत्वा वुत्तं. कामच्छन्दादिना पञ्चविधेन नीवरणेन युत्तो अधिमुत्तोति पञ्चनीवरणे युत्तो, करणत्थे भुम्मवचनं.

कामवितक्कादिना मिच्छावितक्केन समप्पितो समस्सितोति वितक्केन समप्पितो. तण्हामूलेनानुगतोति, तण्हासङ्खातेन भवमूलेन अनुबद्धो. मोहच्छादनछादितोति, सम्मोहसङ्खातेन आवरणेन पलिगुण्ठितो. सब्बमेतं सविञ्ञाणकं करजकायं सन्धाय वदति. सविञ्ञाणको हि अत्तभावो ‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्चेव कायो बहिद्धा च नामरूप’’न्तिआदीसु (दी. नि. १.१.१४७) कायोति वुच्चति, एवायं वत्तते कायोति एवं ‘‘नानाकुलमलसम्पुण्णो’’तिआदिना ‘‘अविज्जाय निवुतो’’तिआदिना च वुत्तप्पकारेन अयं कायो वत्तति, वत्तन्तो च कम्मयन्तेन सुकतदुक्कटेन कम्मसङ्खातेन यन्तेन यन्तितो सङ्घटितो. यथा वा खेमन्तं गन्तुं न सक्कोति, तथा सङ्खोभितो सुगतिदुग्गतीसु वत्तति परिब्भमति. सम्पत्ति च विपत्यन्ताति या एत्थ सम्पत्ति, सा विपत्तिपरियोसाना. सब्बञ्हि योब्बनं जरापरियोसानं, सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बो समागमो वियोगपरियोसानो. तेनाह ‘‘नानाभावो विपज्जती’’ति. नानाभावोति, विनाभावो विप्पयोगो, सो कदाचि विप्पयुञ्जकस्स वसेन, कदाचि विप्पयुञ्जितब्बस्स वसेनाति विविधं पज्जति पापुणीयति.

येमं कायं ममायन्तीति ये अन्धबाला पुथुज्जना एवं असुभं अनिच्चं अधुवं दुक्खं असारं इमं कायं ‘‘मम इद’’न्ति गण्हन्ता ममायन्ति छन्दरागं उप्पादेन्ति, ते जातिआदीहि निरयादीहि च घोरं भयानकं अपण्डितेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं जननमरणादीहि वड्ढेन्ति, तेनाह ‘‘आदियन्ति पुनब्भव’’न्ति.

येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगन्ति यथा नाम पुरिसो सुखकामो जीवितुकामो गूथगतं आसीविसं दिस्वा जिगुच्छनियताय वा सप्पटिभयताय वा विवज्जेति न अल्लीयति, एवमेवं ये पण्डिता कुलपुत्ता असुचिभावेन जेगुच्छं अनिच्चादिभावेन सप्पटिभयं इमं कायं विवज्जेन्ति छन्दरागप्पहानेन पजहन्ति. ते भवमूलं अविज्जं भवतण्हञ्च वमित्वा छड्डेत्वा अच्चन्तमेव पहाय ततो एव सब्बसो अनासवा सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुया परिनिब्बायिस्सन्तीति.

कप्पत्थेरगाथावण्णना निट्ठिता.

६. वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना

विवित्तं अप्पनिग्घोसन्तिआदिका आयस्मतो उपसेनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे रूपसारीब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो. सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा, ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति (महाव. ७५) गरहितो. ‘‘इदानाहं यदिपि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय सत्थु पासंसोपि भविस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.८६-९६) –

‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभं;

पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं.

‘‘कणिकारपुप्फं दिस्वा, वण्टे छेत्वानहं तदा;

अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं.

‘‘पिण्डपातञ्च पादासिं, परमन्नं सुभोजनं;

बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

इमिना छत्तदानेन, परमन्नपवेच्छना.

‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि;

छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति;

तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो.

‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको;

समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति.

‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्ञेपि तदत्थाय समादपेति, तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि. सो अपरेन समयेन कोसम्बियं कलहे उप्पन्ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्जितुकामेन ‘‘एतरहि खो कलहो उप्पन्नो, सङ्घो द्विधाभूतो, कथं नु खो मया पटिपज्जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेन्तो –

५७७.

‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;

सेवे सेनासनं भिक्खु, पटिसल्लानकारणा.

५७८.

‘‘सङ्कारपुञ्जा आहत्वा, सुसाना रथियाहि च;

ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं.

५७९.

‘‘नीचं मनं करित्वान, सपदानं कुला कुलं;

पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो.

५८०.

‘‘लूखेनपि वा सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;

रसेसु अनुगिद्धस्स, झाने न रमती मनो.

५८१.

‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि;

असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं.

५८२.

‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा;

नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो.

५८३.

‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये;

संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने.

५८४. ‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो.

समथं अनुयुञ्जेय्य, कालेन च विपस्सनं.

५८५.

‘‘वीरियसातच्चसम्पन्नो, युत्तयोगो सदा सिया;

न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो.

५८६.

‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो;

खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति. –

इमा गाथा अभासि.

तत्थ विवित्तन्ति, जनविवित्तं सुञ्ञं अरञ्ञादिं. अप्पनिग्घोसन्ति, निस्सद्दं सद्दसङ्घट्टनरहितं. वाळमिगनिसेवितन्ति, सीहब्यग्घदीपिवाळमिगेहि चरितं. इमिनापि जनविवेकंयेव दस्सेति पन्तसेनासनभावदीपनतो. सेनासनन्ति, सयितुं आसयितुञ्च युत्तभावेन वसनट्ठानं इध सेनासनन्ति अधिप्पेतं. पटिसल्लानकारणाति, पटिसल्लाननिमित्तं, नानारम्मणतो निवत्तेत्वा कम्मट्ठानेयेव चित्तस्स पटि पटि सम्मदेव अल्लीयनत्थं.

एवं भावनानुरूपं सेनासनं निद्दिसन्तो सेनासने सन्तोसं दस्सेत्वा इदानि चीवरादीसुपि तं दस्सेतुं ‘‘संकारपुञ्जा’’तिआदि वुत्तं. तत्थ संकारपुञ्जाति संकारानं पुञ्जं संकारपुञ्जं, ततो कचवरट्ठाना. आहत्वाति आहरित्वा. ततोति तथा आहटचोळक्खण्डेहि. करणे हि इदं निस्सक्कवचनं लूखन्ति सत्थलूखरजनलूखादिना लूखं अवण्णामट्ठं. धारेय्याति निवासनादिवसेन परिहरेय्य, एतेन चीवरसन्तोसं वदति.

नीच मनं करित्वानाति ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्तिआदिकं (इतिवु. ९१; सं. नि. ३.८०) सुगतोवादं अनुस्सरित्वा निहतमानदप्पं चित्तं कत्वा. सपदानन्ति घरेसु अवखण्डरहितं; अनुघरन्ति अत्थो. तेनाह ‘‘कुला कुल’’न्ति. कुला कुलन्ति कुलतो कुलं, कुलानुपुब्बिया घरपटिपाटियाति अत्थो. पिण्डिकायाति मिस्सकभिक्खाय, इमिना पिण्डपातसन्तोसं वदति. गुत्तद्वारोति सुपिहितचक्खादिद्वारो. सुसंवुतोति हत्थकुक्कुच्चादीनं अभावेन सुट्ठु संवुतो.

लूखेनपि वाति अपिसद्दो समुच्चये, वा-सद्दो विकप्पे. उभयेनपि लूखेनपि अप्पेनपि येन केनचि सुलभेन इतरीतरेन सन्तुस्से समं सम्मा तुस्सेय्य. तेनाह ‘‘नाञ्ञं पत्थे रसं बहु’’न्ति. नाञ्ञं पत्थे रसं बहुन्ति अत्तना यथालद्धतो अञ्ञं मधुरादिरसं बहुं पणीतञ्च न पत्थेय्य न पिहेय्य, इमिना गिलानपच्चयेपि सन्तोसो दस्सितो होति. रसेसु गेधवारणत्थं पन कारणं वदन्तो रसेसु अनुगिद्धस्स, झाने न रमती मनो’’ति आह. इन्द्रियसंवरम्पि अपरिपूरेन्तस्स कुतो विक्खित्तचित्तसमाधानन्ति अधिप्पायो.

एवं चतूसु पच्चयेसु सल्लेखपटिपत्तिं दस्सेत्वा इदानि अवसिट्ठकथावत्थूनि दस्सेतुं ‘‘अप्पिच्छो चेवा’’तिआदि वुत्तं. तत्थ अप्पिच्छोति, अनिच्छो चतूसु पच्चयेसु इच्छारहितो, तेन चतुब्बिधपच्चयेसु तण्हुप्पादविक्खम्भनमाह. सन्तुट्ठोति, चतूसु पच्चयेसु यथालाभसन्तोसादिना सन्तुट्ठो. यो हि –

‘‘अतीतं नानुसोचेय्य, नप्पजप्पेय्यनागतं;

पच्चुप्पन्नेन यापेय्य, सो ‘सन्तुट्ठो’ति पवुच्चती’’ति.

पविवित्तोति गणसङ्गणिकं पहाय कायेन पविवित्तो वूपकट्ठो. चित्तविवेकादिके हि परतो वक्खति. वसेति सब्बत्थ योजेतब्बं. मोनेय्यधम्मसमन्नागमेन मुनि. असंसट्ठोति दस्सनसवनसमुल्लपनसम्भोगकायसंसग्गानं अभावेन असंसट्ठो यथावुत्तसंसग्गरहितो. उभयन्ति, गहट्ठेहि अनागारेहि चाति उभयेहिपि असंसट्ठो. करणे हि इदं पच्चत्तवचनं.

अत्तानं दस्सये तथाति अजळो अमूगोपि समानो यथा जळो वा मूगो वा, तथा अत्तानं दस्सेय्य, एतेन पागब्बियप्पहानमाह. जळो व मूगो वाति च गाथासुखत्थं रस्सत्तं कतं, समुच्चयत्थो च वासद्दो. नातिवेलं सम्भासेय्याति अतिवेलं अतिक्कन्तपमाणं न भासेय्य, मत्तभाणी अस्साति अत्थो. सङ्घमज्झम्हीति भिक्खुसङ्घे, जनसमूहे वा.

न सो उपवदे कञ्चीति सो यथावुत्तपटिपत्तिको भिक्खु हीनं वा मज्झिमं वा उक्कट्ठं वा यंकिञ्चि न वाचाय उपवदेय्य. उपघातं विवज्जयेति कायेन उपघातं परिविहेठनं वज्जेय्य. संवुतो पातिमोक्खस्मिन्ति पातिमोक्खम्हि पातिमोक्खसंवरसीले संवुतो अस्स, पातिमोक्खसंवरेन पिहितकायवाचो सियाति अत्थो. मत्तञ्ञू चस्स भोजनेति परियेसनपटिग्गहणपरिभोगविस्सज्जनेसु भोजने पमाणञ्ञू सिया.

सुग्गहीतनिमित्तस्साति ‘‘एवं मे मनसि करोतो चित्तं समाहितं अहोसी’’ति तदाकारं सल्लक्खेन्तो सुट्ठु गहितसमाधिनिमित्तो अस्स. ‘‘सुग्गहीतनिमित्तो सो’’तिपि पाठो, सो योगीति अत्थो. चित्तस्सुप्पादकोविदोति एवं भावयतो चित्तं लीनं होति, ‘‘एवं उद्धत’’न्ति लीनस्स उद्धतस्स च चित्तस्स उप्पत्तिकारणे कुसलो अस्स. लीने हि चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गा भावेतब्बा, उद्धते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा. सतिसम्बोज्झङ्गो पन सब्बत्थ इच्छितब्बो. तेनाह भगवा – ‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाया’’तिआदि (सं. नि. ५.२३४). समथं अनुयुञ्जेय्याति समथभावनं भावेय्य, अनुप्पन्नं समाधिं उप्पादेय्य, उप्पन्नञ्च याव वसीभावप्पत्ति, ताव वड्ढेय्य ब्यूहेय्याति अत्थो. कालेन च विपस्सनन्ति यथालद्धं समाधिं निकन्तिया अपरियादानेन हानभागियं ठितिभागियं वा अकत्वा निब्बेधभागियंव कत्वा कालेन विपस्सनञ्च अनुयुञ्जेय्य. अथ वा कालेन च विपस्सनन्ति समथं अनुयुञ्जन्तो तस्स थिरीभूतकाले सङ्कोचं अनापज्जित्वा अरियमग्गाधिगमाय विपस्सनं अनुयुञ्जेय्य. यथाह –

‘‘अथ वा समाधिलाभेन, विवित्तसयनेन वा;

भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खय’’न्ति. (ध. प. २७१-२७२);

तेन वुत्तं – ‘‘वीरियसातच्चसम्पन्नो’’तिआदि. सततभावो सातच्चं, वीरियस्स सातच्चं, तेन सम्पन्नो समन्नागतो, सततपवत्तवीरियो, निच्चपग्गहितवीरियोति अत्थो. युत्तयोगो सदा सियाति सब्बकालं भावनानुयुत्तो सिया. दुक्खन्तन्ति वट्टदुक्खस्स अन्तं परियोसानं निरोधं निब्बानं अप्पत्वा विस्सासं न एय्य न गच्छेय्य. ‘‘अहं परिसुद्धसीलो झानलाभी अभिञ्ञालाभी विपस्सनं मत्थकं पापेत्वा ठितो’’ति वा विस्सट्ठो न भवेय्याति अत्थो.

एवं विहरमानस्साति, एवं विवित्तसेनासनसेवनादिना विपस्सनावसेन युत्तयोगतापरियोसानेन विधिना विहरन्तस्स. सुद्धिकामस्साति, ञाणदस्सनविसुद्धिं अच्चन्तविसुद्धिं निब्बानं अरहत्तञ्च इच्छन्तस्स. संसारे भयस्स इक्खतो भिक्खुनो, कामासवादयो सब्बे आसवा खीयन्ति खयं अब्भत्थं गच्छन्ति, तेसं खयगमनेनेव सउपादिसेसअनुपादिसेसपभेदं दुविधम्पि निब्बानं अधिगच्छति पापुणाति.

एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तना तथापटिपन्नभावं दीपेन्तो अञ्ञं ब्याकासि.

वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना निट्ठिता.

७. (अपर)-गोतमत्थेरगाथावण्णना

विजानेय्य सकं अत्थन्तिआदिका आयस्मतो अपरस्स गोतमत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव सावत्थियं उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा, वादमग्गं उग्गहेत्वा अत्तनो वादस्स उपरि उत्तरिं वदन्तं अलभन्तो तेहि तेहि विग्गाहिककथं अनुयुत्तो विचरति. अथ अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन यसादिके वेनेय्ये विनेत्वा अनाथपिण्डिकस्स अभियाचनाय सावत्थिं उपगच्छि. तदा सत्थु जेतवनपटिग्गहे पटिलद्धसद्धो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पब्बज्जं याचि. सत्था अञ्ञतरं पिण्डचारिकं भिक्खुं आणापेसि – ‘‘भिक्खु, इमं पब्बाजेही’’ति. सो तेन पब्बाजियमानो खुरग्गेयेव अरहत्तं पापुणित्वा कोसलजनपदं गन्त्वा तत्थ चिरं वसित्वा पुन सावत्थिं पच्चागमि. तं बहू ञातका ब्राह्मणमहासाला उपसङ्कमित्वा पयिरुपासित्वा निसिन्ना ‘‘इमस्मिं लोके बहू समणब्राह्मणा संसारे सुद्धिवादा, तेसु कतमेसं नु खो वादो निय्यानिको, कथं पटिपज्जन्तो संसारतो सुज्झती’’ति पुच्छिंसु. थेरो तेसं तमत्थं पकासेन्तो –

५८७.

‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं;

यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्स.

५८८.

‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं;

सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं.

५८९.

‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं;

सङ्घे च चित्तीकारो, एतं समणस्स पतिरूपं.

५९०.

‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो;

चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं.

५९१.

‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं;

अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं.

५९२.

‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि;

भजितब्बानि मुनिना, एतं समणस्स पतिरूपं.

५९३.

‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतं;

सच्चानं अभिसमयो, एतं समणस्स पतिरूपं.

५९४.

‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च;

लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं.

५९५.

‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि;

अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं.

५९६.

‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य;

विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति. –

इमा गाथा अभासि.

तत्थ विजानेय्य सकं अत्थन्ति, विञ्ञूजातिको पुरिसो अत्तनो अत्थं याथावतो विचारेत्वा जानेय्य. विचारेन्तो च अवलोकेय्याथ पावचनं इध लोके पुथुसमणब्राह्मणेहि सम्मासम्बुद्धेन च पवुत्तं पावचनं, समयो. तत्थ यं निय्यानिकं, तं ओलोकेय्य पञ्ञाचक्खुना पस्सेय्य. इमे हि नानातित्थिया समणब्राह्मणा अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति, असुद्धिमग्गञ्च ‘‘सुद्धिमग्गो’’ति मिच्छाभिनिवेसिनो अञ्ञमञ्ञञ्च विरुद्धवादा, तस्मा नेसं वादो अनिय्यानिको. सम्मासम्बुद्धो पन ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता, सन्तं निब्बान’’न्ति सयम्भूञाणेन यथाभूतं अब्भञ्ञाय पवेदेति, तस्मा ‘‘तस्स वादो निय्यानिको’’ति सत्थु सासनमहन्ततं ओलोकेय्याति अत्थो. यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्साति, सामञ्ञं समणभावं पब्बज्जं उपगतस्स कुलपुत्तस्स यं एत्थ सासने पब्बजितभावे वा पतिरूपं युत्तरूपं सारुप्पं अस्स सिया, तम्पि अपलोकेय्य.

किं पन तन्ति आह ‘‘मित्तं इध च कल्याण’’न्तिआदि. इमस्मिं सासने कल्याणमित्तं सेवियमानं समणस्स पतिरूपन्ति योजना. एस नयो इतरेसुपि. कल्याणमित्तञ्हि निस्साय अकुसलं पजहति, कुसलं भावेति, सुद्धमत्तानं परिहरति. सिक्खा विपुलं समादानन्ति विपुलं सिक्खासमादानं, महतिया निब्बानावहाय अधिसीलादिसिक्खाय अनुट्ठानन्ति अत्थो. सुस्सूसा च गरूनन्ति गरूनं आचरियुपज्झायादीनं कल्याणमित्तानं ओवादस्स सोतुकम्यता पारिचरिया च. एतन्ति कल्याणमित्तसेवनादि.

बुद्धेसु सगारवताति सब्बञ्ञुबुद्धेसु ‘‘सम्मासम्बुद्धो भगवा’’ति गारवयोगो गरुचित्तीकारो. धम्मे अपचिति यथाभूतन्ति अरियधम्मे याथावतो अपचायनं आदरेन अभिपूजनं. सङ्घेति अरियसङ्घे. चित्तीकारोति सक्कारो सम्माननं. एतन्ति रतनत्तयगरुकरणं.

आचारगोचरे युत्तोति कायिकवाचसिकवीतिक्कमनसङ्खातं अनाचारं, पिण्डपातादीनं अत्थाय उपसङ्कमितुं अयुत्तट्ठानभूतं वेसियादिअगोचरञ्च पहाय कायिकवाचसिकअवीतिक्कमनसङ्खातेन आचारेन पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानभूतेन गोचरेन च युत्तो सम्पन्नो, सम्पन्नआचारगोचरोति अत्थो. आजीवो सोधितोति वेळुदानादिं बुद्धपटिकुट्ठं अनेसनं पहाय अनवज्जुप्पादे पच्चये सेवन्तस्स आजीवो सोधितो होति सुविसुद्धो, सोधितत्ता एव अगारय्हो विञ्ञूहि. चित्तस्स च सण्ठपनन्ति यथा चक्खादिद्वारेहि रूपादिआरम्मणेसु अभिज्झादयो नप्पवत्तन्ति, एवं दिट्ठे दिट्ठमत्तादिवसेन चित्तस्स सम्मा ठपनं. एतन्ति आचारगोचरसम्पत्ति आजीवपारिसुद्धि इन्द्रियेसु गुत्तद्वारताति एतं तयं.

चारित्तन्ति चरित्वा परिपूरेतब्बसीलं. वारित्तन्ति विरतिया अकरणेन परिपूरेतब्बसीलं. इरियापथियं पसादनियन्ति परेसं पसादावहं आकप्पसम्पत्तिनिमित्तं इरियापथनिस्सितं सम्पजञ्ञं. अधिचित्ते च आयोगोति समथविपस्सनासु अनुयोगो भावना.

आरञ्ञकानीति अरञ्ञे परियापन्नानि. पन्तानीति विवित्तानि.

सीलन्ति चतुपारिसुद्धिसीलं. हेट्ठा हि भिन्दित्वा वुत्तं, इध अभिन्दित्वा वदति. बाहुसच्चन्ति बहुस्सुतभावो. सो हि भावनानुयोगस्स बहुकारो, बोज्झङ्गकोसल्लअनुत्तरसीतिभावअधिचित्तयुत्ततादीसु सम्मा पविचयबहुलस्स समथविपस्सनानुयोगो सम्पज्जति. धम्मानं पविचयो यथाभूतन्ति रूपारूपधम्मानं अविपरीतसलक्खणतो सामञ्ञलक्खणतो च परिवीमंसा. इमिना अधिपञ्ञाधम्मविपस्सनमाह. सच्चानं अभिसमयोति दुक्खादीनं अरियसच्चानं परिञ्ञाभिसमयादिवसेन पटिवेधो.

स्वायं सच्चाभिसमयो यथा होति, तं दस्सेतुं ‘‘भावेय्या’’तिआदि वुत्तं. तत्थ भावेय्य च अनिच्चन्ति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) अविभागतो ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (विभ. २; सं. नि. ३.४९) विभागतो वा सब्बसङ्खारेसु अनिच्चसञ्ञं भावेय्य उप्पादेय्य चेव वड्ढेय्य चाति अत्थो. अनत्तसञ्ञन्ति, ‘‘सब्बे धम्मा अनत्ता’’ति पवत्तं अनत्तसञ्ञञ्च भावेय्याति योजना. एवं सेसेसुपि. असुभसञ्ञन्ति, करजकाये सब्बस्मिम्पि वा तेभूमकसङ्खारे किलेसासुचिपग्घरणतो ‘‘असुभा’’ति पवत्तसञ्ञं. दुक्खसञ्ञापरिवारा हि अयं, एतेनेव चेत्थ दुक्खसञ्ञापि गहिताति वेदितब्बं. लोकम्हि च अनभिरतिन्ति सब्बलोके तेभूमकेसु सङ्खारेसु अनाभिरतिसञ्ञं. एतेन आदीनवानुपस्सनं निब्बिदानुपस्सनञ्च वदति.

एवं पन विपस्सनाभावनं अनुयुत्तो तं उस्सुक्कापेन्तो इमे धम्मे वड्ढेय्याति दस्सेन्तो ‘‘भावेय्य च बोज्झङ्गे’’ति गाथमाह. तस्सत्थो – बोधिया सतिआदिसत्तविधधम्मसामग्गिया, बोधिस्स वा तंसमङ्गिनो पुग्गलस्स अङ्गाति बोज्झङ्गा, सतिआदयो धम्मा. ते सतिआदिके सत्तबोज्झङ्गे, छन्दआदीनि चत्तारि इद्धिपादानि, सद्धादीनि पञ्चिन्द्रियानि, सद्धादीनियेव पञ्च बलानि, सम्मादिट्ठिआदीनं वसेन अट्ठङ्गअरियमग्गञ्च. च-सद्देन सतिपट्ठानानि सम्मप्पधानानि च गहितानीति सब्बेपि सत्ततिंसप्पभेदे बोधिपक्खियधम्मे भावेय्य उप्पादेय्य चेव वड्ढेय्य च. तत्थ यदेतेसं पठममग्गक्खणे उप्पादनं, उपरिमग्गक्खणे च वड्ढनं, एतं समणस्स भिक्खुनो सारुप्पन्ति.

एवं बोधिपक्खियसत्ततिंसधम्मे भावेन्तो यथा मग्गसच्चं भावनाभिसमयवसेन अभिसमेति, एवं समुदयसच्चं पहानाभिसमयवसेन, निरोधसच्चं सच्छिकिरियाभिसमयवसेन अभिसमेतीति दस्सेन्तो ‘‘तण्हं पजहेय्या’’ति ओसानगाथमाह. तत्थ तण्हं पजहेय्याति, कामतण्हादिपभेदं सब्बं तण्हं अरियमग्गेन अनवसेसतो समुच्छिन्देय्य, मोनं वुच्चति ञाणं, तेन समन्नागतत्ता मुनि. समूलके आसवे पदालेय्याति कामरागानुसयादिसमूलके कामासवादिके सब्बेपि आसवे भिन्देय्य समुच्छिन्देय्य. विहरेय्य विप्पमुत्तोति एवं सब्बसो किलेसानं पहीनत्ता सब्बधि विमुत्तो सब्बूपधिपटिनिस्सग्गं निरोधं निब्बानं सच्छिकत्वा विहरेय्य. एतन्ति यदेतं विहरणं, एतं समणस्स समितपापस्स भिक्खुनो पतिरूपं सारुप्पन्ति अत्थो.

एवं थेरो समणसारुप्पपटिपत्तिकित्तनमुखेन सासनस्स निय्यानिकभावं तब्बिलोमतो बाहिरकसमयस्स अनिय्यानिकतञ्च विभावेसि. तं सुत्वा ते ब्राह्मणमहासाला सासने अभिप्पसन्ना सरणादीसु पतिट्ठहिंसु.

(अपर)-गोतमत्थेरगाथावण्णना निट्ठिता.

दसकनिपातवण्णना निट्ठिता.

११. एकादसनिपातो

१. संकिच्चत्थेरगाथावण्णना

एकादसनिपाते किं तवत्थो वने तातातिआदिका आयस्मतो संकिच्चत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले पटिसन्धिं गण्हि. तस्मिं कुच्छिगतेयेव माता ब्याधिता हुत्वा कालमकासि. तस्सा सुसानं नेत्वा झापियमानाय गब्भासयो न झायि. मनुस्सा सूलेहि कुच्छिं विज्झन्ता दारकस्स अक्खिकोटिं पहरिंसु. ते तं विज्झित्वा अङ्गारेहि पटिच्छादेत्वा पक्कमिंसु. कुच्छिपदेसोपि झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकसत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि.

पुनदिवसे आळाहनट्ठानं गता मनुस्सा तथानिपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता दारकं आदाय गामं पविसित्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावसिस्सति, याव सत्तमा कुलपरिवट्टा दुग्गता भविस्सन्ति. सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु. ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तत्थेरस्स सन्तिके तं पब्बाजेस्सामा’’ति वत्वा सङ्कुना छिन्नक्खिकोटिताय संकिच्चोति वदन्ता अपरभागे संकिच्चोति वोहरिंसु. सो सत्तवस्सिककाले अत्तनो गब्भगतस्सेव मातु मरणं, गब्भे च अत्तनो पवत्तिं सुत्वा संवेगजातो ‘‘पब्बजिस्सामी’’ति आह. ञातका ‘‘साधु, ताता’’ति धम्मसेनापतिस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा तिंसमत्तेहि भिक्खूहि सद्धिं अरञ्ञे विहरन्तो चे चोरहत्थतो मोचेत्वा सयम्पि ते चोरे दमेत्वा पब्बाजेत्वा अञ्ञतरस्मिं विहारे बहूहि भिक्खूहि सद्धिं विहरन्तो ते विवादपसुते दिस्वा ‘‘अञ्ञत्थ गच्छामी’’ति भिक्खू आपुच्छि. अयमेत्थ सङ्खेपो, वित्थारो पन धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.सङ्किच्चसामणेरवत्थु) आगतनयेनेव वेदितब्बो. अथ नं अञ्ञतरो उपासको उपट्ठातुकामो आसन्नट्ठाने वासं याचन्तो –

५९७.

‘‘किं तवत्थो वने तात, उज्जुहानोव पावुसे;

वेरम्भा रमणीया ते, पविवेको हि झायिन’’न्ति. –

पठमं गाथमाह. तं सुत्वा थेरो –

५९८.

‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे;

सञ्ञा मे अभिकिरन्ति, विवेकपटिसञ्ञुता.

५९९.

‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको;

उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं.

६००.

‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;

स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा.

६०१.

‘‘अच्छोदिका पुथुसिला, गोनङ्गलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

६०२.

‘‘वसितं मे अरञ्ञेसु, कन्दरासु गुहासु च;

सेनासनेसु पन्तेसु, वाळमिगनिसेविते.

६०३.

‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;

सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं.

६०४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

६०५.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

६०६.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

६०७.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं.

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति. – इमा गाथा अभासि;

तत्थ किं तवत्थो वनेति किन्ति लिङ्गविपल्लासेन वुत्तं. वने को तवत्थो, किं पयोजनन्ति अत्थो. ताताति दहरसामणेरताय नं अत्तनो पुत्तट्ठाने ठपेत्वा आलपति. उज्जुहानोव पावुसेति उज्जुहानो किर नाम एको पब्बतो, सो पन गहनसञ्छन्नो बहुसोण्डिकन्दरो, तहं तहं सन्दमानसलिलो, वस्सकाले असप्पायो, तस्मा उज्जुहानो वा पब्बतो एतरहि पावुसकाले तव किमत्थियोति अत्थो. केचि पनेत्थ ‘‘उज्जुहानो नाम एको सकुणो सीतं न सहति, वस्सकाले वनगुम्बे निलीनो अच्छती’’ति वदन्ति. तेसं मतेन उज्जुहानस्स विय सकुणस्स पावुसकाले को तव अत्थो वनेति? वेरम्भा रमणीया तेति वेरम्भवाता वायन्ता किं ते रमणीयाति योजना. केचि ‘‘वेरम्भा नाम एका पब्बतगुहा, पब्भारो’’ति च वदन्ति. तञ्च ठानं गमनागमनयुत्तं जनसम्बाधरहितं छायूदकसम्पन्नञ्च, तस्मा वेरम्भा रमणीया, वने वसितुं युत्तरूपा. कस्मा? पविवेको हि झायिनं यस्मा तादिसानं झायीनं यत्थ कत्थचि पविवेकोयेव इच्छितब्बो, तस्मा ‘‘दूरं अरञ्ञट्ठानं अगन्त्वा वेरम्भायं वस, ताता’’ति वदति. अयञ्हेत्थ अधिप्पायो – यस्मा झायीनं पविवेकक्खमे निवासफासुके सेनासने लद्धेयेव झानादयो सम्पज्जन्ति, न अलद्धे, तस्मा न एवरूपे सीतकाले यत्थ कत्थचि वने वसितुं सक्का, गुहापब्भारादीसु पन सक्काति.

एवं उपासकेन वुत्ते थेरो वनादयो एव मं रमेन्तीति दस्सेन्तो ‘‘यथा अब्भानी’’तिआदिमाह. तस्सत्थो – यथा पावुसे काले अब्भानि वलाहकानि वेरम्भवातो नुदति खिपति नीहरति, एवमेव मे चित्तं विवेकपटिसञ्ञुता सञ्ञा अभिकिरन्ति विवेकट्ठानंयेव आकड्ढन्ति.

किञ्च? अपण्डरो काळवण्णो, अण्डसम्भवो अण्डजो काको, सीवथिकाय सुसानट्ठाने, निकेतचारिको तमेव निवासनट्ठानं कत्वा विचरणको उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितन्ति, कायस्मिं विरागूपसंहितं कायगतासतिकम्मट्ठानं मय्हं उप्पादयतियेव. एकदिवसं किर थेरो काकेन खज्जमानं मनुस्सकुणपं पस्सित्वा असुभसञ्ञं पटिलभि, तं सन्धाय एवमाह. तेन काये सब्बसो छन्दरागस्स नत्थिताय वनेयेव वसितुकामोम्हीति दस्सेति. यञ्चाति -सद्दो समुच्चयत्थो, तेन अञ्ञम्पि मम अरञ्ञवासकारणं सुणाहीति दस्सेति. यं पब्बजितं मेत्ताविहारिताय अलोभनियपरिक्खारताय च रक्खितब्बस्स अभावतो अञ्ञे सेवकादयो न रक्खन्ति. यो च पब्बजितो अञ्ञे केनचि किञ्चनपलिबोधभूते न रक्खति तादिसानंयेव अभावतो. स वे भिक्खु सुखं सेतीति, सो भिक्खु समुच्छिन्नकिलेसकामताय सब्बसो वत्थुकामेसु अनपेक्खवा अपेक्खारहितो यत्थ कत्थचि सुखं सेति. तस्स अनुसङ्कितपरिसङ्किताभावतो अरञ्ञम्हि गामम्हि सदिसमेवाति अत्थो.

इदानि पब्बतवनादीनं रमणीयतं वसितपुब्बतञ्च दस्सेतुं ‘‘अच्छोदिका’’तिआदि वुत्तं. तत्थ वसितं मेति, वुट्ठपुब्बं मया. वाळमिगनिसेवितेति, सीहब्यग्घादीहि वाळमिगेहि उपसेविते वने.

सङ्कप्पं नाभिजानामीति, इमे ये केचि पाणिनो सत्ता उसुसत्तिआदीहि पहरणेहि हञ्ञन्तु मारियन्तु मुट्ठिप्पहारादीहि वज्झन्तु बाधीयन्तु, अञ्ञेन वा येन केनचि आकारेन दुक्खं पप्पोन्तु पापुणन्तूति; एवं दोससंहितं पटिघसंयुत्तं ततो एव अनरियं ब्यापादविहिंसादिप्पभेदं पापसङ्कप्पं उप्पादितं नाभिजानामि, मिच्छावितक्को न उप्पन्नपुब्बोति मेत्ताविहारितं दस्सेति.

इदानि ‘‘परिचिण्णो’’तिआदिना अत्तनो कतकिच्चतं दस्सेति. तत्थ परिचिण्णोति उपासितो ओवादानुसासनीकरणवसेन. ओहितोति ओरोहितो. गरुको भारोति गरुतरो खन्धभारो.

नाभिनन्दामि मरणन्ति ‘‘कथं नु खो मे मरणं सिया’’ति मरणं न इच्छामि. नाभिनन्दामि जीवितन्ति ‘‘कथं नु खो अहं चिरं जीवेय्य’’न्ति जीवितम्पि न इच्छामि. एतेन मरणे जीविते च समानचित्ततं दस्सेति. कालञ्च पटिकङ्खामीति परिनिब्बानकालंव आगमेमि. निब्बिसन्ति निब्बिसन्तो, भतिया कम्मं करोन्तो. भतको यथाति यथा भतको परस्स कम्मं करोन्तो कम्मसिद्धिं अनभिनन्दन्तोपि कम्मं करोन्तोव दिवसक्खयं उदिक्खति, एवं अहम्पि जीवितं अनभिनन्दन्तोपि अत्तभावस्स यापनेन मरणं अनभिनन्दन्तोपि परियोसानकालं पटिकङ्खामीति. सेसं वुत्तनयमेव.

संकिच्चत्थेरगाथावण्णना निट्ठिता.

एकादसनिपातवण्णना निट्ठिता.

१२. द्वादसकनिपातो

१. सीलवत्थेरगाथावण्णना

द्वादसकनिपाते सीलमेवातिआदिका आयस्मतो सीलवत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुत्तो हुत्वा निब्बत्ति, सीलवातिस्स नामं अहोसि. तं वयप्पत्तं राजा अजातसत्तु मारेतुकामो चण्डं मत्तहत्थिं आरोपेत्वा नानाविधेहि उपायेहि उपक्कमन्तोपि मारेतुं नासक्खि पच्छिमभविकस्स अरहत्तं अप्पत्वा अन्तरा जीवितन्तरायाभावतो. तस्स पवत्तिं दिस्वा भगवा महामोग्गल्लानत्थेरं आणापेसि – ‘‘सीलवकुमारं आनेही’’ति. थेरो इद्धिबलेन सद्धिं हत्थिना तं आनेसि. कुमारो हत्थितो ओरुय्ह भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. भगवा तस्स अज्झासयानुरूपं धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा कोसलरट्ठे वसति. अथ नं अजातसत्तु ‘‘मारेथा’’ति पुरिसे आणापेसि. ते थेरस्स सन्तिकं गन्त्वा ठिता थेरेन कथितं धम्मकथं सुत्वा सञ्जातसंवेगा पसन्नचित्ता हुत्वा पब्बजिंसु. थेरो तेसं –

६०८.

‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितं.

सीलञ्हि सब्बसम्पत्तिं, उपनामेति सेवितं.

६०९.

‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे;

पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं.

६१०.

‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति;

दुस्सीलो पन मित्तेहि, धंसते पापमाचरं.

६११.

‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो;

वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा.

६१२.

‘‘आदि सीलं पतिट्ठा च, कल्याणानञ्च मातुकं;

पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये.

६१३.

‘‘वेला च संवरं सीलं, चित्तस्स अभिहासनं;

तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये.

६१४.

‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं;

सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं.

६१५.

‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो;

सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं.

६१६.

‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं;

सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं.

६१७.

‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो;

सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो.

६१८.

‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो;

सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो.

६१९.

‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;

मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति. –

इमाहि गाथाहि धम्मं देसेसि.

तत्थ सीलमेविध सिक्खेथ, अस्मिं लोकेति इधाति, निपातमत्तं, इमस्मिं सत्तलोके अत्थकामो कुलपुत्तो चारित्तवारित्तादिभेदं आदितो सीलमेव सिक्खेय्य, सिक्खन्तो च नं सुसिक्खितं अखण्डादिभावापादनेन सुट्ठु सिक्खितं सुपरिसुद्धं परिपुण्णञ्च कत्वा सिक्खेय्य. अस्मिं लोकेति वा इमस्मिं सङ्खारलोके सिक्खितब्बधम्मेसु सीलं आदितो सिक्खेय्य. दिट्ठिसम्पत्तियापि सीलस्स पतिट्ठाभावतो आह ‘‘सीलं ही’’तिआदि. तत्थ हीति कारणवचनं. यस्मा सीलं सेवितं परिचितं रक्खितं मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति एतं सब्बसम्पत्तिं तंसमङ्गिनो सत्तस्स उपनामेति आवहति.

सीलं सब्बसम्पत्तिं उपनामेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सीलं रक्खेय्या’’तिआदिमाह. तत्थ रक्खेय्याति गोपेय्य. पाणातिपातादितो हि विरमन्तो वत्तपटिवत्तञ्च पूरेन्तो पटिपक्खाभिभवनतो तं रक्खति नाम. मेधावीति पञ्ञवा, इदं तस्स रक्खनुपायदस्सनं ञाणबलेन हिस्स समादानं अविकोपनञ्च होति. पत्थयानोति इच्छन्तो. तयो सुखेति तीणि सुखानि. सुखनिमित्तं वा ‘‘सुख’’न्ति अधिप्पेतं. पसंसन्ति कित्तिं, विञ्ञूहि वा पसंसनं. वित्तिलाभन्ति तुट्ठिलाभं. ‘‘वित्तलाभ’’न्ति च पठन्ति, धनलाभन्ति अत्थो. सीलवा हि अप्पमत्तताय महन्तं भोगक्खन्धं अधिगच्छति. पेच्चाति कालङ्कत्वा. सग्गे पमोदनन्ति देवलोके इट्ठेहि कामगुणेहि, मोदनञ्च पत्थयमानोति सम्बन्धो. इधलोके पसंसं वित्तिलाभं परलोके दिब्बसम्पत्तिया मोदनञ्च इच्छन्तो सीलं रक्खेय्याति योजना.

सञ्ञमेनाति कायादीनं संयमेन. संयतो हि कायदुच्चरितादीहि कञ्चि अविहेठेन्तो अभयदानं ददन्तो पियमनापताय मित्तानि गन्थति. धंसतेति अपेति. पापमाचरन्ति पाणातिपातादिपापकम्मं करोन्तो. दुस्सीलञ्हि पुग्गलं अत्थकामा सत्ता न भजन्ति, अञ्ञदत्थु परिवज्जेन्ति.

अवण्णन्ति अगुणं, सम्मुखा गरहं वा. अकित्तिन्ति, अयसं असिलोकं. वण्णन्ति गुणं. कित्तिन्ति सिलोकं पत्थटयसतं. पसंसन्ति सम्मुखा थोमनं.

आदीति मूलं. सीलञ्हि कुसलानं धम्मानं आदि. यथाह – ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्ध’’न्ति (सं. नि. ५.३६९). पतिट्ठाति अधिट्ठानं. सीलञ्हि सब्बेसं उत्तरिमनुस्सधम्मानं पतिट्ठा. तेनाह – ‘‘सीले पतिट्ठाया’’तिआदि (सं. नि. १.२३; १९२; पेटको. २२; मि. प. २.१.९). कल्याणानञ्च मातुकन्ति समथविपस्सनादीनं कल्याणधम्मानं मातुभूतं, जनकन्ति, अत्थो. पमुखं सब्बधम्मानन्ति, सब्बेसं पामोज्जादीनं अनवज्जधम्मानं पमुखं मुखभूतं, पवत्तिद्वारन्ति अत्थो. तस्माति आदिभावादितो. विसोधयेति अक्खण्डादिभावेन सम्पादेय्य.

वेलाति दुच्चरितेहि अनतिक्कमनीयट्ठेन वेला, सीमाति अत्थो. वेलायति वा दुस्सिल्यं चलयति विद्धंसेतीति वेला. संवरं सीलं कायदुच्चरितादीनं उप्पत्तिद्वारस्स पिदहनतो. अभिहासनन्ति तोसनं अविप्पटिसारहेतुताय चित्तस्साभिप्पमोदनतो. तित्थञ्च सब्बबुद्धानन्ति सावकबुद्धा, पच्चेकबुद्धा, सम्मासम्बुद्धाति सब्बेसं बुद्धानं किलेसमलप्पवाहने निब्बानमहासमुद्दावगाहणे च तित्थभूतञ्च.

सीलं बलं अप्पटिमन्ति मारसेनप्पमद्दने असदिसं बलं सेनाथामो च. आवुधमुत्तमन्ति संकिलेसधम्मानं छेदने उत्तमं पहरणं. गुणसरीरोपसोभनट्ठेन आभरणं. सेट्ठन्ति सब्बकालं उत्तमं दब्बञ्च. सपाणपरित्तानतो कवचमब्भुतं. ‘‘अब्भिद’’न्ति च पठन्ति, अभेज्जन्ति अत्थो.

अपायमहोघातिक्कमने संसारमहोघातिक्कमने च किलेसेहि असंसीदनट्ठेन सेतु. महेसक्खोति महब्बलो. गन्धो अनुत्तरोति पटिवातं सब्बदिसासु वायनतो अनुत्तरो गन्धो सब्बजनमनोहरत्ता. तेनाह ‘‘येन वाति दिसोदिस’’न्ति येन सीलगन्धेन तंसमङ्गी दिसोदिसं सब्बा दिसा वायति. ‘‘दिसोदिसा’’तिपि पाळि, दस दिसाति अत्थो.

सम्बलमेवग्गन्ति सम्बलं नाम पुटभत्तं. यथा पुटभत्तं गहेत्वा मग्गं गच्छन्तो पुरिसो अन्तरामग्गे जिघच्छादुक्खेन न किलमति, एवं सीलसम्पन्नोपि सुद्धं सीलसम्बलं गहेत्वा संसारकन्तारं पटिपन्नो गतगतट्ठाने न किलमतीति सीलं अग्गं सम्बलं नाम. तथा सीलं पाथेय्यमुत्तमं चोरादीहि असाधारणत्ता तत्थ तत्थ इच्छितब्बसम्पत्तिनिप्फादनतो च. अतिक्कामेन्तो तं तं ठानं यथिच्छितट्ठानं वा वाहेति सम्पापेतीति अतिवाहो, यानं. केनचि अनुपद्दुतं हुत्वा इच्छितट्ठानप्पत्तिहेतुताय सीलं सेट्ठं अतिवाहो. येनाति येन अतिवाहेन याति दिसोदिसन्ति अगतिं गतिञ्चापि तं तं दिसं सुखेनेव गच्छति.

इधेव निन्दं लभतीति इधलोकेपि दुम्मनो रागादीहि दूसितचित्तो ‘‘दुस्सीलो पापधम्मो’’ति निन्दं गरहं लभति. पेच्च परलोकेपि अपाये ‘‘पुरिसत्तकलि अवजाता’’तिआदिना यमपुरिसादीहि च निन्दं लभति. न केवलं निन्दमेव लभति, अथ खो सब्बत्थ दुम्मनो बालो इधलोके दुच्चरितचरणेन दूसितचित्तो परलोके कम्मकारणादिवसेन दुक्खुप्पत्तियाति सब्बत्थ बालो दुम्मनो होति. कथं? सीलेसु असमाहितो सम्मा सीलेसु न ठपितचित्तो अप्पतिट्ठितचित्तो.

इधेव कित्तिं लभतीति इधलोकेपि सुमनो ‘‘सप्पुरिसो सीलवा कल्याणधम्मो’’ति कित्तिं लभति. पेच्च परलोकेपि सग्गे ‘‘अयं सप्पुरिसो सीलवा कल्याणधम्मो. तथा हि देवानं सहब्यतं उपपन्नो’’तिआदिना कित्तिं लभति. न केवलं कित्तिमेव लभति, अथ खो धीरो धितिसम्पन्नो सीलेसु सुट्ठु समाहितो अप्पितचित्तो सुपतिट्ठितचित्तो सब्बत्थ इधलोके सुचरितचरणेन, परलोके सम्पत्तिपटिलाभेन सुमनो सोमनस्सप्पत्तो होति. सीलमेव इध अग्गन्ति दुविधं सीलं लोकियं लोकुत्तरन्ति. तत्थ लोकियं ताव कामलोके खत्तियमहासालादीसु, देवलोके ब्रह्मलोके च उपपत्तिविसेसं आवहति, लाभीभावादिकस्स च कारणं होति. लोकुत्तरं पन सकलम्पि वट्टदुक्खं अतिक्कामेतीति सीलं अग्गमेव. तथा हि वुत्तं –

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);

आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (म. नि. १.६५), ‘‘सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५), ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (अ. नि. ८.३५; दी. नि. ३.३३७) च.

लोकुत्तरसीलस्स पन सब्बसो पहीनपटिपक्खस्स सत्तमभवतो पट्ठाय संसारदुक्खं विनिवत्तेन्तस्स अग्गभावे वत्तब्बमेव नत्थि. पञ्ञवा पन उत्तमोति ‘‘पञ्ञवा पन पुग्गलो उत्तमो परमो सेट्ठोयेवा’’ति पुग्गलाधिट्ठानेन पञ्ञाय एव सेट्ठभावं वदति. इदानि सीलपञ्ञानं सेट्ठभावं किच्चतो दस्सेन्तो ‘‘सीलपञ्ञाणतो जय’’न्ति आह. जयन्ति च लिङ्गविपल्लासो दट्ठब्बो, अहूति वा वचनसेसो. तत्थ पजाननट्ठेन पञ्ञाणं, सीलतो पञ्ञाणतो च पटिपक्खजयो. न हि सीलेन विना पञ्ञा सम्भवति, पञ्ञाय च विना सीलं किच्चकरं, अञ्ञमञ्ञोपकारकञ्चेतं. वुत्तञ्हि ‘‘सीलपरिधोता पञ्ञा, पञ्ञापरिधोतं सील’’न्ति (दी. नि. १.३१७) मनुस्सेसु च देवेसूति इदं नेसं ठानविसेसदस्सनं. तत्थ हि तानि सविसेसानि वत्तन्ति, समाधि पनेत्थ सीलपक्खिको पञ्ञाय अधिट्ठानभावतो, पञ्ञापक्खिको वा भावेतब्बतो सीलाधिट्ठानतो च.

एवं थेरो तेसं भिक्खूनं सीलमुखेन धम्मं देसेन्तो अत्तनो सुविसुद्धसीलादिगुणतादीपनेन अञ्ञं ब्याकासि.

सीलवत्थेरगाथावण्णना निट्ठिता.

२. सुनीतत्थेरगाथावण्णना

नीचे कुलम्हीतिआदिका आयस्मतो सुनीतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा देवमनुस्सेसु संसरन्तो बुद्धस्स सुञ्ञकाले कुलगेहे निब्बत्तित्वा वयप्पत्तो बालजनेहि सद्धिं कीळापसुतो हुत्वा विचरन्तो एकं पच्चेकबुद्धं गामे पिण्डाय चरन्तं दिस्वा, ‘‘किं तुय्हं सब्बसो वणितसरीरस्स विय सकलं कायं पटिच्छादेत्वा भिक्खाचरणेन, ननु नाम कसिवाणिज्जादीहि जीविका कप्पेतब्बा? तानि चे कातुं न सक्कोसि, घरे घरे मुत्तकरीसादीनि नीहरन्तो पच्छा वत्थुसोधनेन जीवाही’’ति अक्कोसि. सो तेन कम्मेन निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सलोकेपि बहूनि जातिसतानि पुप्फछड्डककुले निब्बत्तित्वा तथा जीविकं कप्पेसि. इमस्मिञ्च बुद्धुप्पादे पुप्फछड्डककुले एव निब्बत्तो उक्कारसोधनकम्मेन जीविकं कप्पेति घासच्छादनमत्तम्पि अलभन्तो.

अथ भगवा पच्छिमयामे बुद्धाचिण्णं महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सुनीतस्स हदयब्भन्तरे घटे पदीपं विय पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा विभाताय रत्तिया पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पविट्ठो. यस्सं वीथियं सुनीतो उक्कारसोधनकम्मं करोति, तं वीथिं पटिपज्जि. सुनीतोपि तत्थ तत्थ विघासुच्चारसङ्कारादिकं रासिं कत्वा पिटकेसु पक्खिपित्वा काजेनादाय परिहरन्तो भिक्खुसङ्घपरिवुतं सत्थारं आगच्छन्तं दिस्वा सारज्जमानो सम्भमाकुलहदयो गमनमग्गं निलीयनोकासञ्च अलभन्तो काजं भित्तिपस्से ठपेत्वा एकेन पस्सेन अनुपविसन्तो विय भित्तिं अल्लीनो पञ्जलिको अट्ठासि. ‘‘भित्तिछिद्देन अपक्कमितुकामो अहोसी’’तिपि वदन्ति.

सत्था तस्स समीपं पत्वा ‘‘अयं अत्तनो कुसलमूलसञ्चोदितं उपगतं मं सारज्जमानो जातिया कम्मस्स च निहीनताय सम्मुखीभावम्पि लज्जति, हन्दस्स वेसारज्जं उप्पादेस्सामी’’ति करवीकरुतमञ्जुना सकलनगरनिन्नादवर-गम्भीरेन ब्रह्मस्सरेन ‘‘सुनीता’’ति आलपित्वा ‘‘किं इमाय दुक्खजीविकाय पब्बजितुं सक्खिस्सती’’ति आह. सुनीतो तेन सत्थु वचनेन अमतेन विय अभिसित्तो उळारं पीतिसोमनस्सं पटिसंवेदेन्तो ‘‘भगवा, सचे मादिसापि इध पब्बज्जं लभन्ति, कस्माहं न पब्बजिस्सामि, पब्बाजेथ मं भगवा’’ति आह. सत्था ‘‘एहि, भिक्खू’’ति आह. सो तावदेव एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा इद्धिमयपत्तचीवरधरो वस्ससट्ठिकत्थेरो विय हुत्वा सत्थु सन्तिके अट्ठासि. भगवा तं विहारं नेत्वा कम्मट्ठानं आचिक्खि. सो पठमं अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तं सक्कादयो देवा ब्रह्मानो च उपसङ्कमित्वा नमस्सिंसु. तेन वुत्तं –

‘‘ता देवता सत्तसता उळारा, ब्रह्मा च इन्दो उपसङ्कमित्वा;

आजानीयं जातिजराभिभूतं, सुनीतं नमस्सन्ति पसन्नचित्ता’’तिआदि.

भगवा तंयेव देवसङ्घपुरक्खतं दिस्वा सितं कत्वा पसंसन्तो ‘‘तपेन ब्रह्मचरियेना’’ति गाथाय धम्मं देसेसि. अथ नं सम्बहुला भिक्खू सीहनादं नदापेतुकामा, ‘‘आवुसो सुनीत, कस्मा कुला त्वं पब्बजितो, कथं वा पब्बजितो, कथञ्च सच्चानि पटिविज्झी’’ति पुच्छिंसु. सो तं सब्बं पकासेन्तो –

६२०.

‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो;

हीनकम्मं ममं आसि, अहोसिं पुप्फछड्डको.

६२१.

‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो;

नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं.

६२२.

‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं;

पविसन्तं महावीरं, मगधानं पुरुत्तमं.

६२३.

‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं;

ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो.

६२४.

‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा;

पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं.

६२५.

‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको;

‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा.

६२६. ‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो.

अकासिं सत्थु वचनं, यथा मं ओवदी जिनो.

६२७.

‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं;

रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं;

रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.

६२८.

‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति; (जा. १.११.७९);

इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली.

६२९.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.

६३०.

‘‘ततो दिस्वान मं सत्था, देवसङ्घपुरक्खतं;

सितं पातुकरित्वान, इममत्थं अभासथ.

६३१.

‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च;

एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’न्ति. –

इमाहि गाथाहि सीहनादं नदि.

तत्थ नीचेति लामके सब्बनिहीने. उच्चनीचभावो हि नाम सत्तानं उपादायुपादाय, अयं पन सब्बनिहीने पुक्कुसकुले उप्पन्नतं दस्सेन्तो ‘‘नीचे कुलम्हि जातो’’ति आह. तेन वुत्तं – ‘‘नीचेति लामके सब्बनिहीने’’ति. दलिद्दोति दुग्गतो, दलिद्दापि केचि कदाचि घासच्छादनस्स लाभिनो, अकसिरवुत्तिनो होन्ति, अहं पन सब्बकालं कसिरवुत्तिताय हीनो उद्धनं उपट्ठपितउक्खलिको दस्सनयुत्तं थेवकम्पि अपस्सिं येवाति दस्सेन्तो ‘‘अप्पभोजनो’’ति आह. नीचकुलिका दलिद्दापि केचि अनीचकम्माजीवा होन्ति, मय्हं पन न तथाति दस्सेन्तो आह ‘‘हीनकम्मं ममं आसी’’ति. कीदिसन्ति चे? अहोसिं पुप्फछड्डको, हत्थविकलस्स हत्थवाति विय उपचारवसेनायं इमस्स समञ्ञा अहोसि यदिदं ‘‘पुप्फछड्डको’’ति. मिलातपुप्फसन्थरवण्णताय वा उक्कारभूमिया एवं वुत्तो.

जिगुच्छितोति जातिया चेव कम्मुना च हीळितो. मनुस्सानन्ति मनुस्सेहि. परिभूतोति अवञ्ञातो. वम्भितोति खुंसितो. नीचं मनं करित्वानाति अञ्ञे मनुस्से सिनेरुं विय उक्खिपित्वा तेसं पादपंसुतोपि अत्तानं निहीनं कत्वा पवत्तिया नीचं निहीनं मनं कत्वा. वन्दिस्सं बहुकं जनन्ति पुथुमहाजनं दिट्ठदिट्ठकाले वन्दिं सिरसि अञ्जलिं करोन्तो पणामिं.

अथाति अधिकारन्तरदीपने निपातो. अद्दसासिन्ति अद्दक्खिं. मगधानन्ति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिया ‘‘मगधान’’न्ति वुत्तो, मगधजनपदस्साति अत्थो. पुरुत्तमन्ति उत्तमं नगरं.

ब्याभङ्गिन्ति काजं. पब्बज्जं अहमायाचिन्ति, ‘‘सुनीत, पब्बजितुं सक्खिस्ससी’’ति सत्थारा ओकासे कते अहं पब्बज्जं अयाचिं. आसूपसम्पदाति ‘‘एहि, भिक्खू’’ति सत्थु वचनमत्तेन आसि उपसम्पदा. यथा मं ओवदीति ‘‘एवं समथपुब्बङ्गमं विपस्सनं भावेही’’ति यथा मं ओवदि, तथा सत्थुनो वचनं अकासिं पटिपज्जिं. रत्तियातिआदि तस्सा पटिपत्तिया रसदस्सनं. तत्थ पुब्बेनिवासञाणं अनागतंसञाणञ्च बहुकिच्चन्ति ‘‘पठमं यामं मज्झिमं याम’’न्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. न तथा आसवक्खयञाणं एकाभिसमयवसेन पवत्तनतोति ‘‘पच्छिमे यामे’’ति भुम्मवसेन वुत्तन्ति दट्ठब्बं. इन्दोति सक्को देवराजा. ब्रह्माति महाब्रह्मा. इन्दब्रह्मग्गहणेन अञ्ञेसं कामदेवानं ब्रह्मूनञ्च आगमनं वुत्तमेवाति दट्ठब्बं. उक्कट्ठनिद्देसो हेस यथा ‘‘राजा आगतो’’ति. नमस्सिंसूति कायेन वाचाय च नमक्कारं अकंसु.

तत्थ कायेन कतं नमक्कारं दस्सेन्तो ‘‘पञ्जली’’ति वत्वा वाचाय कतं दस्सेतुं ‘‘नमो ते’’तिआदि वुत्तं. देवसङ्घपुरक्खतन्ति देवग्गहणेन उपपत्तिदेवभावतो ब्रह्मानोपि गहिता. सितं पातुकरित्वानाति अत्तनो ओवादस्स महप्फलतं देवब्रह्मूनञ्च गुणसम्पत्तिं निस्साय सत्था सितं पात्वाकासि. पातुकरोन्तो च न अञ्ञे विय दन्ते विदंसेति, मुखाधानं पन थोकं विवरति, तत्तकेन च अभिभूतदिब्बफलिकमुत्तरस्मियो अवहसिततारकाससिमरीचियो सुसुक्कदाठसम्भवा घनरस्मियो निक्खमित्वा तिक्खत्तुं सत्थु मुखं पदक्खिणं करोन्ति, तं दिस्वा पच्छतो गच्छन्तापि सत्था सितं पात्वाकासीति सञ्जानन्ति.

तपेनाति इन्द्रियसंवरेन, ‘‘धुतधम्मसमादानेना’’ति केचि. संयमेनाति सीलेन. दमेनाति पञ्ञाय. ब्रह्मचरियेनाति अवसिट्ठसेट्ठचरियाय. एतेनाति यथावुत्तेन तपादिना. ब्राह्मणो होति बाहितपापभावतो. एतन्ति तपादि यथावुत्तं. ब्राह्मणमुत्तमन्ति उत्तमं ब्राह्मणं, ब्राह्मणेसु वा उत्तमं सब्बसेट्ठं, अहूति वचनसेसो. ब्राह्मणन्ति वा ब्रह्मञ्ञमाह, एवं उत्तमं ब्रह्मञ्ञं, न जच्चादीति अधिप्पायो. न हि जातिकुलपदेसगोत्तसम्पत्तिआदयो अरियभावस्स कारणं, अधिसीलसिक्खादयो एव पन कारणं. तेनाह –

‘‘यथा सङ्कारठानस्मिं, उज्झितस्मिं महापथे;

पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.

‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;

अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति. (ध. प. ५८-५९);

एवं थेरो तेहि भिक्खूहि पुच्छितमत्थं इमाहि गाथाहि विस्सज्जेन्तो सीहनादं नदीति.

सुनीतत्थेरगाथावण्णना निट्ठिता.

द्वादसकनिपातवण्णना निट्ठिता.

१३. तेरसनिपातो

१. सोणकोळिविसत्थेरगाथावण्णना

तेरसनिपाते याहु रट्ठेतिआदिका आयस्मतो सोणस्स कोळिविसस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनि. अयं किर अनोमदस्सिस्स भगवतो काले महाविभवो सेट्ठि हुत्वा उपासकेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सत्थु चङ्कमनट्ठाने सुधाय परिकम्मं कारेत्वा नानावण्णेहि पुप्फेहि सन्थरित्वा उपरि नानाविरागवत्थेहि वितानं बन्धापेसि, तथा सत्थु भिक्खुसङ्घस्स च दीघसालं कारेत्वा निय्यादेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सेट्ठिकुले निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि. सो वयप्पत्तो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं आरद्धवीरियानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेन्तो सत्ताहं महादानं पवत्तेत्वा पणिधानमकासि. सत्थापि तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकरित्वा पक्कामि.

सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो परिनिब्बुते कस्सपदसबले अनुप्पन्ने अम्हाकं भगवति बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गङ्गातीरे पण्णसालं करित्वा एकं पच्चेकबुद्धं तेमासं चतूहि पच्चयेहि सक्कच्चं उपट्ठहि. पच्चेकबुद्धो वुट्ठवस्सो परिपुण्णपरिक्खारो गन्धमादनमेव गतो. सोपि कुलपुत्तो यावजीवं तत्थ पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले चम्पानगरे उसभसेट्ठिस्स गेहे पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणतो पट्ठाय सेट्ठिस्स महाभोगक्खन्धो अभिवड्ढि. तस्स जातदिवसे सकलनगरे महासक्कारसम्पन्नो अहोसि, तस्स पुब्बे पच्चेकबुद्धस्स सतसहस्सग्घनिकरत्तकम्बलपरिच्चागेन सुवण्णवण्णो सुखुमालतरो च अत्तभावो अहोसि, तेनस्स सोणोति नामं अकंसु. महता परिवारेन वड्ढति, तस्स हत्थपादतलानि बन्धुजीवकपुप्फवण्णानि अहेसुं, सतविहतकप्पासस्स विय सम्फस्सो पादतलेसु मणिकुण्डलावट्टवण्णानि लोमानि जायिंसु. वयप्पत्तस्स तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेत्वा नाटकानि उपट्ठापेसुं. सो तत्थ महतिं सम्पत्तिं अनुभवन्तो देवकुमारो विय पटिवसति.

अथ अम्हाकं सत्थरि सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय विहरन्ते बिम्बिसाररञ्ञा पक्कोसापितो असीतिया गामिकसहस्सेहि सद्धिं राजगहं आगतो, सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा सासने पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा, जनसंसग्गपरिहरणत्थं सीतवने वसन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वा समणधम्मं कातुं वट्टती’’ति ठानचङ्कममेव अधिट्ठाय, पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठहितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं असक्कोन्तो, ‘‘एवं वायमन्तोपि अहं मग्गं वा फलं वा निब्बत्तेतुं न सक्कोमि, किं मे पब्बज्जाय, हीनायावत्तित्वा भोगे च भुञ्जिस्सामि, पुञ्ञानि च करिस्सामी’’ति चिन्तेसि. सत्था तस्स चित्ताचारं ञत्वा तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. सोणत्थेरोपि सत्थु सम्मुखा ओवादं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.५.२५-५३) –

‘‘अनोमदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;

सुधाय लेपनं कत्वा, चङ्कमं कारयिं अहं.

‘‘नानावण्णेहि पुप्फेहि, चङ्कमं सन्थरिं अहं;

आकासे वितानं कत्वा, भोजयिं बुद्धमुत्तमं.

‘‘अञ्जलिं पग्गहेत्वान, अभिवादेत्वान सुब्बतं;

दीघसालं भगवतो, निय्यादेसिमहं तदा.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

पटिग्गहेसि भगवा, अनुकम्पाय चक्खुमा.

‘‘पटिग्गहेत्वान सम्बुद्धो, दक्खिणेय्यो सदेवके;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो सो हट्ठेन चित्तेन, दीघसालं अदासि मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘इमस्स मच्चुकालम्हि, पुञ्ञकम्मसमङ्गिनो;

सहस्सयुत्तस्सरथो, उपट्ठिस्सति तावदे.

‘‘तेन यानेनयं पोसो, देवलोकं गमिस्सति;

अनुमोदिस्सरे देवा, सम्पत्ते कुलसम्भवे.

‘‘महारहं ब्यम्हं सेट्ठं, रतनमत्तिकलेपनं;

कूटागारवरूपेतं, ब्यम्हं अज्झावसिस्सति.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

पञ्चवीसति कप्पानि, देवराजा भविस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

यसोधरसनामा ते, सब्बेपि एकनामका.

‘‘द्वे सम्पत्ती अनुभोत्वा, वड्ढेत्वा पुञ्ञसञ्चयं;

अट्ठवीसतिकप्पम्हि, चक्कवत्ती भविस्सति.

‘‘तत्रापि ब्यम्हं पवरं, विस्सकम्मेन मापितं;

दससद्दाविवित्तं तं, पुरमज्झावसिस्सति.

‘‘अपरिमेय्ये इतो कप्पे, भूमिपालो महिद्धिको;

ओक्काको नाम नामेन, राजा रट्ठे भविस्सति.

‘‘सोळसित्थिसहस्सानं, सब्बासं पवरा च सा;

अभिजाता खत्तियानी, नव पुत्ते जनेस्सति.

‘‘नव पुत्ते जनेत्वान, खत्तियानी मरिस्सति;

तरुणी च पिया कञ्ञा, महेसित्तं करिस्सति.

‘‘ओक्काकं तोसयित्वान, वरं कञ्ञा लभिस्सति;

वरं लद्धान सा कञ्ञा, पुत्ते पब्बाजयिस्सति.

‘‘पब्बाजिता च ते सब्बे, गमिस्सन्ति नगुत्तमं;

जातिभेदभया सब्बे, भगिनीहि वसिस्सरे.

‘‘एका च कञ्ञा ब्याधीहि, भविस्सति परिक्खता;

मा नो जाति पभिज्जीति, निखणिस्सन्ति खत्तिया.

‘‘खत्तियो नीहरित्वान, ताय सद्धिं वसिस्सति;

भविस्सति तदा भेदो, ओक्काककुलसम्भवो.

‘‘तेसं पजा भविस्सन्ति, कोळिया नाम जातिया;

तत्थ मानुसकं भोगं, अनुभोस्सतिनप्पकं.

‘‘तम्हा काया चवित्वान, देवलोकं गमिस्सति;

तत्रापि पवरं ब्यम्हं, लभिस्सति मनोरमं.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

आगन्त्वान मनुस्सत्तं, सोणो नाम भविस्सति.

‘‘आरद्धवीरियो पहितत्तो, पदहं सत्थु सासने;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘अनन्तदस्सी भगवा, गोतमो सक्यपुङ्गवो;

विसेसञ्ञू महावीरो, अग्गट्ठाने ठपेस्सति.

‘‘वुट्ठम्हि देवे चतुरङ्गुलम्हि, तिणे अनिलेरितअङ्गणम्हि;

ठत्वान योगस्स पयुत्ततादिनो, ततोत्तरिं पारमता न विज्जति.

‘‘उत्तमे दमथे दन्तो, चित्तं मे सुपणीहितं;

भारो मे ओहितो सब्बो, निब्बुतोम्हि अनासवो.

‘‘अङ्गीरसो महानागो, अभिजातोव केसरी;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन अञ्ञाब्याकरणवसेन च –

६३२.

‘‘याहु रट्ठे समुक्कट्ठो, रञ्ञो अङ्गस्स पद्धगू;

स्वाज्ज धम्मेसु उक्कट्ठो, सोणो दुक्खस्स पारगू.

६३३.

‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;

पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.

६३४.

‘‘उन्नळस्स पमत्तस्स, बाहिरासस्स भिक्खुनो;

सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छति.

६३५.

‘‘यञ्हि किच्चं अपविद्धं, अकिच्चं पन करीयति;

उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.

६३६.

‘‘येसञ्च सुसमारद्धा, निच्चं कायगता सति;

अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;

सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.

६३७.

‘‘उजुमग्गम्हि अक्खाते, गच्छथ मा निवत्तथ;

अत्तना चोदयत्तानं, निब्बानमभिहारये.

६३८.

‘‘अच्चारद्धम्हि वीरियम्हि, सत्था लोके अनुत्तरो;

वीणोपमं करित्वा मे, धम्मं देसेति चक्खुमा;

तस्साहं वचनं सुत्वा, विहासिं सासने रतो.

६३९.

‘‘समथं पटिपादेसिं, उत्तमत्थस्स पत्तिया;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

६४०.

‘‘नेक्खम्मे अधिमुत्तस्स, पविवेकञ्च चेतसो;

अब्याबज्झाधिमुत्तस्स, उपादानक्खयस्स च.

६४१.

‘‘तण्हक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो;

दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.

६४२.

‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;

कतस्स पतिचयो नत्थि, करणीयं न विज्जति.

६४३.

‘‘सेलो यथा एकघनो, वातेन न समीरति;

एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.

६४४.

‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;

ठितं चित्तं विसञ्ञुत्तं, वयञ्चस्सानुपस्सती’’ति. – इमा गाथा अभासि;

तत्थ याहु रट्ठे समुक्कट्ठोति यो अहु अहोसि अङ्गरट्ठे असीतिया गामिकसहस्सेहि भोगसम्पत्तिया इस्सरियसम्पत्तिया च सम्मा अतिविय उक्कट्ठो सेट्ठो. रञ्ञो अङ्गस्स पद्धगूति चतूहि सङ्गहवत्थूहि परिसाय रञ्जनट्ठेन रञ्ञो अङ्गाधिपतिनो बिम्बिसारस्स परिवारभूतो गहपतिविसेसो तस्स रट्ठे कुटुम्बिको अहूति योजेतब्बं. स्वाज्ज धम्मेसु उक्कट्ठोति सो सोणो अज्जेतरहि लोकुत्तरधम्मेसु उक्कट्ठो जातो, गिहिकालेपि केहिचि उक्कट्ठोयेव हुत्वा इदानि पब्बजितकालेपि उक्कट्ठोयेव होतीति अत्तानमेव परं विय दस्सेति. दुक्खस्स पारगूति सकलस्स वट्टदुक्खस्स पारं परियन्तं गतो, एतेन धम्मेसु उक्कट्ठोति अविसेसेन वुत्तं उक्कट्ठभावं विसेसेति अरहत्ताधिगमदीपनतो.

इदानि याय पटिपत्तिया दुक्खपारगू जातो, अञ्ञापदेसेन तं दस्सेन्तो ‘‘पञ्च छिन्दे’’ति गाथमाह. तस्सत्थो – अपायकामसुगतिसम्पापकानि पञ्चोरम्भागियानि संयोजनानि पुरिसो सत्थेन पादे बद्धरज्जुकं विय हेट्ठिमेन मग्गत्तयेन छिन्देय्य, रूपारूपभवसम्पापकानि पञ्च उद्धम्भागियानि संयोजनानि पुरिसो गीवाय बद्धरज्जुकं विय अग्गमग्गेन जहेय्य, छिन्देय्य, तेसं पन उद्धम्भागियसंयोजनानं पहानाय पञ्च सद्धादीनि इन्द्रियानि उत्तरि भावये भावेय्य. एवंभूतो पन भिक्खु रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चन्नं सङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो हुत्वा, कामोघो, भवोघो, दिट्ठोघो, अविज्जोघोति चतुन्नं ओघानं तिण्णत्ता ओघतिण्णोति वुच्चति.

अयञ्च ओघतरणपटिपत्तिसीलादीनं पारिपूरियाव होति, सीलादयो च मानादिप्पहानेन पारिपूरिं गच्छन्ति, न अञ्ञथाति दस्सेन्तो ‘‘उन्नळस्सा’’ति गाथमाह. तत्थ उन्नळस्साति उग्गततुच्छमानस्स. मानो हि उन्नमनाकारवुत्तिया तुच्छभावेन नळो वियाति ‘‘नळो’’ति वुच्चति. पमत्तस्साति सतिवोस्सग्गेन पमादं आपन्नस्स. बाहिरासस्साति बाहिरेसु आयतनेसु आसावतो, कामेसु अवीतरागस्साति अत्थो. सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छतीति तस्स सीलादीनं पटिपक्खसेविनो लोकियोपि ताव सीलादिगुणो पारिपूरिं न गच्छति, पगेव लोकुत्तरो.

तत्थ कारणमाह ‘‘यञ्हि किच्च’’न्तिआदिना. भिक्खुनो हि पब्बजितकालतो पट्ठाय अपरिमाणसीलक्खन्धगोपनं अरञ्ञवासो धुतङ्गपरिहरणं भावनारामताति एवमादि किच्चं नाम. येहि पन इदं यथावुत्तं अत्तनो किच्चं, तं अपविद्धं अकरणेन छड्डितं. अकिच्चन्ति पत्तमण्डनं चीवरकायबन्धनअंसबद्धछत्तुपाहनतालवण्टधम्मकरणमण्डनन्ति एवमादि परिक्खारमण्डनं पच्चयबाहुलियन्ति एवमादि भिक्खुनो अकिच्चं नाम, तं कयिरति, तेसं माननळं उक्खिपित्वा चरणेन उन्नळानं सतिवोस्सग्गेन पमत्तानं चत्तारोपि आसवा वड्ढन्ति.

येसं पन पञ्ञादिगुणो वड्ढति, ते दस्सेतुं ‘‘येस’’न्तिआदि वुत्तं. तत्थ सुसमारद्धाति सुट्ठु पग्गहिता. कायगता सतीति, कायानुपस्सनाभावना. अकिच्चं तेति ते एतं पत्तमण्डनादिअकिच्चं. न सेवन्तीति न करोन्ति. किच्चेति, पब्बजितकालतो पट्ठाय कत्तब्बे अपरिमाणसीलक्खन्धगोपनादिके. सातच्चकारिनोति सततकारिनो तेसं सतिया अविप्पवासेन सतानं सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति चतूहि सम्पजञ्ञेहि सम्पजानानं, चत्तारोपि आसवा अत्थं गच्छन्ति परिक्खयं अभावं गच्छन्तीति अत्थो.

इदानि अत्तनो सन्तिके ठितभिक्खूनं ओवादं देन्तो ‘‘उजुमग्गम्ही’’ति गाथमाह. तत्थ उजुमग्गम्हि अक्खातेति अन्तद्वयपरिवज्जनेन कायवङ्कादिप्पहानेन च उजुके मज्झिमपटिपदाभूते अरियमग्गे सत्थारा भासिते. गच्छथाति पटिपज्जथ. मा निवत्तथाति अन्तरा वोसानं मापज्जथ. अत्तना चोदयत्तानन्ति इध अत्थकामो कुलपुत्तो अपायभयपच्चवेक्खणादिना अत्तनाव अत्तानं चोदेन्तो. निब्बानमभिहारयेति, अत्तानं निब्बानं अभिहरेय्य उपनेय्य, यथा नं सच्छिकरोति, तथा पटिपज्जेय्याति अत्थो.

इदानि मयापि एवमेव पटिपन्नन्ति, अत्तनो पटिपत्तिं दस्सेतुं ‘‘अच्चारद्धम्ही’’तिआदि वुत्तं. अच्चारद्धम्हि वीरियम्हीति विपस्सनं भावेन्तेन मया समाधिना वीरियं समरसं अकत्वा अतिविय वीरिये पग्गहिते. अच्चारद्धवीरियता चस्स हेट्ठा वुत्तायेव. वीणोपमं करित्वा मेति आयस्मतो सोणस्स ‘‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति. अहं तेसं अञ्ञतरो, अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चति, तस्माहं विब्भमिस्सामी’’ति चित्ते उप्पन्ने सत्था इद्धिया तस्स सम्मुखे अत्तानं दस्सेत्वा ‘‘कस्मा त्वं, सोण, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, कुसलो त्वं पुब्बे अगारियभूतो वीणाय तन्तिस्सरे’’ति पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते ‘‘तं किं मञ्ञसि, सोण? यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते! तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अतिसिथिला होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते. तं किं मञ्ञसि, सोण, यदा पन ते वीणाय तन्तियो नेव अच्चायता होन्ति, नातिसिथिला समे गुणे पतिट्ठिता, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? एवं, भन्ते. एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिलीनवीरियं कोसज्जाय संवत्तति, तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झा’’ति एवं वीणं उपमं कत्वा पवत्तितेन वीणोपमोवादेन मय्हं धम्मं देसेसि. तस्साहं वचनं सुत्वाति तस्स भगवतो वचनं वीणोपमोवादं सुत्वा अन्तरा उप्पन्नं विब्भमितुकामतं पहाय सत्थु सासने रतो अभिरतो विहरिं.

विहरन्तो च समथं पटिपादेसिं वीरियसमतं योजेन्तो सद्धापञ्ञानं विय समाधिवीरियानं समरसतं उप्पादेन्तो झानाधिट्ठानं विपस्सनासमाधिं सम्पादेसिं विपस्सनं उस्सुक्कापेसिं. तत्थ पयोजनं आह ‘‘उत्तमत्थस्स पत्तिया’’ति. उत्तमत्थस्स पत्तियाति अरहत्ताधिगमायाति अत्थो.

इदानि यथा पटिपन्नस्स समथविपस्सना सम्पज्जिंसु, तं अञ्ञापदेसेन दस्सेन्तो ‘‘नेक्खम्मे’’तिआदिमाह. तत्थ नेक्खम्मेति पब्बज्जादिके कामनिस्सरणे. अधिमुत्तस्साति तत्थ निन्नपोणपब्भारभावेन युत्तप्पयुत्तस्स, पठमं ताव पब्बज्जाभिमुखो हुत्वा कामे पहाय पब्बजित्वा च सीलविसोधनं अरञ्ञवासो धुतङ्गपरिहरणं भावनाभियोगोति एवमादीसु अनवज्जधम्मेसु युत्तप्पयुत्तस्साति अत्थो. पविवेकञ्च चेतसोति चेतसो पविवेकञ्च अधिमुत्तस्स एवं नेक्खम्माधिमुत्तस्स सतो चतुक्कपञ्चकज्झानानं निब्बत्तनेन विवेके युत्तस्स पयुत्तस्स. अब्याबज्झाधिमुत्तस्साति अब्याबज्झे निदुक्खताय अधिमुत्तस्स झानसमापत्तियो निब्बत्तेत्वा समथसुखे युत्तप्पयुत्तस्स. उपादानक्खयस्स चाति चतुन्नम्पि उपादानानं खयन्ते अरहत्ते अधिमुत्तस्स. भुम्मत्थे हि एतं सामिवचनं. तं यथाधिगतं झानं पादकं कत्वा अरहत्ताधिगमाय विपस्सनं अनुयुञ्जन्तस्साति अत्थो.

तण्हक्खयाधिमुत्तस्साति तण्हा खीयति एत्थाति तण्हक्खयो, निब्बानं, तस्मिं अधिमुत्तस्स उपादिं भयतो, अनुपादिञ्च खेमतो दस्सनेन निरोधे निन्नपोणपब्भारस्स. असम्मोहञ्च चेतसोति असम्मोहसम्पजञ्ञवसेन चित्तस्स असम्मोहपवत्तिं सम्मोहसमुच्छिन्दनेन वा चित्तस्स असम्मोहभूतं अरियमग्गं अधिमुत्तस्स. दिस्वा आयतनुप्पादन्ति चक्खादीनं आयतनानं यथासकपच्चयेहि खणे खणे उप्पादं, तप्पटिपक्खतो निरोधञ्च विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दिस्वा दस्सनहेतु सम्मा चित्तं विमुच्चतीति सम्मा हेतुना ञायेन मग्गपटिपाटिया सब्बासवतो चित्तं विमुच्चति.

‘‘तस्स सम्मा विमुत्तस्सा’’तिआदीसु अयं सङ्खेपत्थो – तस्स वुत्तनयेन सम्मदेव सब्बसंकिलेसतो विमुत्तस्स, ततो एव अच्चन्तुपसमेन सन्तचित्तस्स खीणासवभिक्खुनो कतस्स कुसलस्स अकुसलस्स वा उपचयो नत्थि मग्गेनेव समुग्घातितत्ता, परिञ्ञादिभेदं करणीयं न विज्जति कतकिच्चत्ता. एवं भूतस्स यथा एकघनो सेलो पब्बतो पकतिवातेन न समीरति न संकम्पति, एवं इट्ठा च अनिट्ठा च रूपादयो आरम्मणधम्मा तादिनो तादिभावप्पत्तस्स ठितं अनेजं पहीनसब्बसोकताय विसंयुत्तं चित्तं नप्पवेधन्ति न चालेन्ति. अस्स च आरम्मणधम्मस्स कालेन कालं फलसमापत्तिं समापज्जित्वा विपस्सन्तो वयं निरोधं खणे खणे भिज्जनसभावं अनुपस्सतीति अञ्ञं ब्याकासि.

सोणकोळिविसत्थेरगाथावण्णना निट्ठिता.

तेरसनिपातवण्णना निट्ठिता.

१४. चुद्दसकनिपातो

१. खदिरवनियरेवतत्थेरगाथावण्णना

चुद्दसकनिपाते यदा अहन्तिआदिका आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा. का उप्पत्ति? कामञ्चिमस्स थेरस्स गाथा हेट्ठा एककनिपाते (थेरगा. अट्ठ. १. खदिरवनियत्थेरगाथावण्णना) आगता. तत्थ पनस्स अत्तनो भागिनेय्येसु सतिजननमत्तं दस्सितन्ति तस्सा एककनिपाते सङ्गहो कतो. इमा पन थेरस्स पब्बजितकालतो पट्ठाय याव परिनिब्बाना पटिपत्तिपकासिता गाथा इमस्मिं चुद्दसकनिपाते सङ्गहं आरोपिता. तत्थ अट्ठुप्पत्ति हेट्ठा वुत्तायेव. अयं पन विसेसो – थेरो किर अरहत्तं पत्वा कालेन कालं सत्थु धम्मसेनापतिप्पभूतीनं महाथेरानञ्च उपट्ठानं गन्त्वा कतिपाहमेव तत्थ वसित्वा खदिरवनमेव पच्चागन्त्वा फलसमापत्तिसुखेन ब्रह्मविहारेहि च वीतिनामेति. एवं गच्छन्ते काले जिण्णो वुड्ढो वयो अनुप्पत्तो अहोसि. सो एकदिवसं बुद्धुपट्ठानं गच्छन्तो अन्तरामग्गे सावत्थिया अविदूरे अरञ्ञे वसि. तेन च समयेन चोरा नगरे कतकम्मा आरक्खमनुस्सेहि अनुबन्धा पलायन्ता थेरस्स समीपे गहितभण्डं छड्डेत्वा पलायिंसु. मनुस्सा अनुधावन्ता थेरस्स समीपे भण्डं दिस्वा थेरं बन्धित्वा ‘‘चोरो’’ति सञ्ञाय गहेत्वा रञ्ञो दस्सेसुं, ‘‘अयं, देव, चोरो’’ति. राजा थेरं मुञ्चापेत्वा, ‘‘किं, भन्ते, तुम्हेहि इदं चोरिककम्मं कतं वा, नो वा’’ति पुच्छि. थेरो किञ्चापि जातितो पट्ठाय अत्तना तादिसं न कतपुब्बं, तं पब्बजिततो पट्ठाय पन अकतभावस्स, सब्बसो किलेसानं समुच्छिन्नत्ता तादिसस्स करणे अभब्बताय पकासनत्थं समीपे ठितानं भिक्खूनं रञ्ञो च धम्मं देसेन्तो –

६४५.

‘‘यदा अहं पब्बजितो, अगारस्मानगारियं;

नाभिजानामि सङ्कप्पं, अनरियं दोससंहितं.

६४६.

‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;

सङ्कप्पं नाभिजानामि, इमस्मिं दीघमन्तरे.

६४७.

‘‘मेत्तञ्च अभिजानामि, अप्पमाणं सुभावितं;

अनुपुब्बं परिचितं, यथा बुद्धेन देसितं.

६४८.

‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको;

मेत्तचित्तञ्च भावेमि, अब्यापज्जरतो सदा.

६४९.

‘‘असंहीरं असंकुप्पं, चित्तं आमोदयामहं;

ब्रह्मविहारं भावेमि, अकापुरिससेवितं.

६५०.

‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;

अरियेन तुण्हीभावेन, उपेतो होति तावदे.

६५१.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.

६५२.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.

६५३.

‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा.

६५४.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

६५५.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो.

६५६.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

६५७.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

६५८.

‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी;

हन्दाहं परिनिब्बिस्सं विप्पमुत्तोम्हि सब्बधी’’ति. – इमा गाथा अभासि;

तत्थायं अपुब्बपदवण्णना इमस्मिं दीघमन्तरेति, यदा अहं पब्बजितोम्हि, ततो पट्ठाय अयञ्च मे चरिमकालो, एतस्मिं दीघमन्तरे काले ‘‘इदं मय्हं होतू’’ति अभिज्झावसेन वा, ‘‘इमे सत्ता हञ्ञन्तू’’तिआदिना ब्यापादवसेन वा अनरियं दोससंहितं सङ्कप्पं नाभिजानामीति योजना.

मेत्तञ्च अभिजानामीति, मिज्जति सिनिय्हति एतायाति मेत्ता, अब्यापादो. मेत्ता एतिस्सा अत्थीति मेत्ता, मेत्ताभावना मेत्ताब्रह्मविहारो, तं मेत्तं. च-सद्देन करुणं मुदितं उपेक्खञ्चाति इतरब्रह्मविहारे सङ्गण्हाति. अभिजानामीति, अभिमुखतो जानामि. अधिगतञ्हि झानं पच्चवेक्खतो पच्चवेक्खणञाणस्स अभिमुखं होति. कीदिसन्ति आह ‘‘अप्पमाण’’न्तिआदि. तञ्हि यथा बुद्धेन भगवता देसितं, तथा अनोदिस्सकफरणवसेन अपरिमाणसत्तारम्मणताय अप्पमाणं. पगुणबलवभावापादनेन सुट्ठु भावितत्ता सुभावितं. पठमं मेत्ता, ततो करुणा, ततो मुदिता, पच्छा उपेक्खाति एवं अनुपुब्बं अनुक्कमेन परिचितं आसेवितं, बहुलीकतं अभिजानामीति योजना.

सब्बेसं सत्तानं मित्तो, सब्बे वा ते मय्हं मित्ताति सब्बमित्तो. मेत्तञ्हि भावेन्तो सत्तानं पियो होति. सब्बसखोति, एत्थापि एसेव नयो. सब्बभूतानुकम्पकोति, सब्बसत्तानं अनुग्गण्हनको. मेत्तचित्तञ्च भावेमीति, मेत्ताय सहितं सम्पयुत्तं चित्तं विसेसतो भावेमि, वड्ढेमि, पकासेमि वा अकथेन्तेपि भावनाय उक्कंसगतभावतो. ‘‘मेत्तं चित्तञ्च भावेमी’’ति वा पाठो. तस्सत्थो हेट्ठा वुत्तनयोव. अब्यापज्जरतोति, अब्यापज्जे सत्तानं हितूपसंहारे अभिरतो. सदाति, सब्बकालं, तेन तत्थ सातच्चकिरियं दस्सेति.

असंहीरन्ति न संहीरं, आसन्नपच्चत्थिकेन रागेन अनाकड्ढनियं. असंकुप्पन्ति न कुप्पं, दूरपच्चत्थिकेन ब्यापादेन अकोपियं, एवंभूतं कत्वा मम मेत्तचित्तं आमोदयामि अभिप्पमोदयामि ब्रह्मविहारं भावेमि. अकापुरिससेवितन्ति, कापुरिसेहि नीचजनेहि असेवितं, अकापुरिसेहि वा अरियेहि बुद्धादीहि सेवितं ब्रह्मं सेट्ठं निद्दोसं मेत्तादिविहारं भावेमि वड्ढेमीति अत्थो.

एवं अत्तुद्देसवसेन पञ्चहि गाथाहि अत्तनो पटिपत्तिं दस्सेत्वा इदानि तं अञ्ञापदेसेन दस्सेन्तो ‘‘अवितक्क’’न्तिआदिना चतस्सो गाथा अभासि. तत्थ अवितक्कं समापन्नोति, वितक्कविरहितं दुतियादिझानं समापन्नो, एतेन थेरो ब्रह्मविहारभावनाय अञ्ञापदेसेन अत्तना दुतियादिझानाधिगममाह. यस्मा पनायं थेरो तमेव झानं पादकं कत्वा विपस्सनं वड्ढेत्वा एकासनेनेव अरहत्तं गण्हि, तस्मा तमत्थं अञ्ञापदेसेनेव दस्सेन्तो ‘‘अवितक्कं समापन्नो’’ति वत्वा ‘‘सम्मासम्बुद्धसावको. अरियेन तुण्हीभावेन, उपेतो होति तावदे’’ति आह. तत्थ वचीसङ्खाराभावतो अवितक्काविचारा समापत्ति ‘‘अरियो तुण्हीभावो’’ति वदन्ति. ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति (म. नि. १.२७३) पन वचनतो या काचि समापत्ति अरियो तुण्हीभावो नाम. इध पन चतुत्थज्झानिका अग्गफलसमापत्ति अधिप्पेता.

इदानि तस्साधिगतत्ता लोकधम्मेहि अकम्पनीयतं उपमाय पकासेन्तो ‘‘यथापि पब्बतो’’ति गाथमाह. तत्थ यथापि पब्बतो सेलोति, यथा सिलामयो एकघनसेलो पब्बतो, न पंसुपब्बतो न मिस्सकपब्बतोति अत्थो. अचलो सुप्पतिट्ठितोति, सुट्ठु पतिट्ठितमूलो पकतिवातेहि अचलो अकम्पनीयो होति, तस्मा अरहत्तं निब्बानञ्च एवं मोहक्खया भिक्खु, पब्बतोव न वेधतीति मोहस्स अनवसेसप्पहाना, मोहमूलकत्ता च सब्बाकुसलानं पहीनसब्बाकुसलो भिक्खु यथा सो पब्बतो पकतिवातेहि, एवं लोकधम्मेहि न वेधति न कम्पति, मोहक्खयोति वा यस्मा अरहत्तं निब्बानञ्च वुच्चति, तस्मा मोहक्खयाति मोहक्खयस्स हेतु निब्बानस्स अरहत्तस्स च अधिगतत्ता चतूसु अरियसच्चेसु सुप्पतिट्ठितो असमापन्नकालेपि पब्बतो विय न वेधति, पगेव समापन्नकालेति अधिप्पायो.

इदानि पापं नामेतं असुचिसीलो एव समाचरति, न च सुचिसीलो, सुचिसीलस्स पन तं अणुमत्तम्पि भारियं हुत्वा उपट्ठातीति दस्सेन्तो ‘‘अनङ्गणस्सा’’तिआदिगाथमाह. तस्सत्थो – रागादिअङ्गणाभावतो अनङ्गणस्स सब्बकालं सुचिअनवज्जधम्मे एव गवेसन्तस्स सप्पुरिसस्स वालग्गमत्तं केसग्गमत्तं पापस्स लेसमत्तम्पि सकलं लोकधातुं फरित्वा ठितं अब्भमत्तं हुत्वा उपट्ठाति, तस्मा न एवरूपे कम्मे मादिसा आसङ्कितब्बाति अधिप्पायो.

यस्मा निक्किलेसेसुपि अन्धबाला एवरूपे अपवादे समुट्ठापेन्ति, तस्मा अत्थकामेहि सक्कच्चं अत्ता रक्खितब्बोति ओवादं देन्तो ‘‘नगरं यथा’’तिआदिगाथमाह. तस्सत्थो – यथा पन पच्चन्तनगरवासीहि मनुस्सेहि पच्चन्तं नगरं द्वारपाकारादीनि थिरानि करोन्तेहि सअन्तरं, उद्दापपरिखादीनि थिरानि करोन्तेहि सबाहिरन्ति सन्तरबाहिरं गुत्तं करीयति, एवं तुम्हेहिपि सतिं उपट्ठपेत्वा अज्झत्तिकानि छ द्वारानि पिदहित्वा द्वाररक्खितं सतिं अविस्सज्जेत्वा यथा गय्हमानानि बाहिरानि छ आयतनानि अज्झत्तिकानि उपघाताय संवत्तन्ति, तथा अग्गहणेन तानिपि थिरानि कत्वा तेसं अप्पवेसाय द्वाररक्खितं सतिं अप्पहाय विचरन्ता अत्तानं गोपेथ. कस्मा? खणो वो मा उपच्चगा. यो हि एवं अत्तानं न गोपेति, तं पुग्गलं बुद्धुप्पादक्खणो, मनुस्सत्तभावक्खणो, मज्झिमदेसे उप्पत्तिक्खणो, सम्मादिट्ठिया पटिलद्धक्खणो, छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि अयं खणो अतिक्कमति, सो खणो तुम्हे मा अतिक्कमतूति.

एवं थेरो इमाय गाथाय सराजिकं परिसं भिक्खू च ओवदित्वा पुन मरणे जीविते च अत्तनो समचित्ततं कतकिच्चतञ्च पकासेन्तो ‘‘नाभिनन्दामि मरण’’न्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव (थेरगा. अट्ठ. २.६०७).

एवं पन वत्वा अत्तनो परिनिब्बानकालं उपट्ठितं दिस्वा सङ्खेपेनेव नेसं ओवादं दत्वा परिनिब्बानं पवेदेन्तो ओसानगाथमाह. तत्थ सम्पादेथप्पमादेनाति सम्पादेतब्बं दानसीलादिं अप्पमादेन सम्पादेथ, दिट्ठधम्मिकसम्परायिकपभेदे गहट्ठवत्ते सीलानुरक्खणे समथअनुयोगे विपस्सनाभावनाय च अप्पमत्ता होथ. एसा मे अनुसासनीति दानसीलादीसु न पमज्जथाति एसा मम अनुसिट्ठि ओवादो.

एवं सिखापत्तं परहितपटिपत्तिं दीपेत्वा अत्तहितपटिपत्तियापि मत्थकं गण्हन्तो ‘‘हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति आह. तत्थ विप्पमुत्तोम्हि सब्बधीति सब्बसो किलेसेहि भवेहि च विप्पमुत्तो अम्हि, तस्मा एकंसेन परिनिब्बायिस्सामीति.

एवं पन वत्वा आकासे पल्लङ्केन निसिन्नो तेजोधातुं समापज्जित्वा पज्जलन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

खदिरवनियरेवतत्थेरगाथावण्णना निट्ठिता.

२. गोदत्तत्थेरगाथावण्णना

यथापि भद्दोतिआदिका आयस्मतो गोदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्तो. गोदत्तोति नामेन वयप्पत्तो पितरि कालङ्कते कुटुम्बं सण्ठपेन्तो पञ्चहि सकटसतेहि भण्डं आदाय अपरापरं सञ्चरित्वा वाणिज्जेन जीविकं कप्पेति यथाविभवं पुञ्ञानिपि करोति. सो एकदिवसं अन्तरामग्गे धुरे युत्तगोणे वहितुं असक्कोन्ते पतिते मनुस्सेसु तं वुट्ठापेतुं असक्कोन्तेसु सयमेव गन्त्वा तं नङ्गुट्ठे गाळ्हं विज्झि. गोणो ‘‘अयं असप्पुरिसो मम बलाबलं अजानन्तो गाळ्हं विज्झती’’ति कुद्धो मनुस्सवाचाय, ‘‘भो गोदत्त, अहं एत्तकं कालं अत्तनो बलं अनिगुहन्तो तुय्हं भारं वहिं, अज्ज पन असमत्थभावेन पतितं मं अतिविय बाधसि, होतु, इतो चवित्वा निब्बत्तनिब्बत्तट्ठाने तं बाधेतुं समत्थो पटिसत्तु भवेय्य’’न्ति पत्थनानुरूपेन अक्कोसि. तं सुत्वा गोदत्तो ‘‘एवं नाम सत्ते बाधेत्वा किं इमाय जीविकाया’’ति संवेगजातो सब्बं विभवं पहाय अञ्ञतरस्स महाथेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अरियगणानं लोकधम्मे आरब्भ धम्मं कथेन्तो –

६५९.

‘‘यथापि भद्दो आजञ्ञो, धुरे युत्तो धुरस्सहो;

मथितो अतिभारेन, संयुगं नातिवत्तति.

६६०.

‘‘एवं पञ्ञाय ये तित्ता, समुद्दो वारिना यथा;

न परे अतिमञ्ञन्ति, अरियधम्मोव पाणिनं.

६६१.

‘‘काले कालवसं पत्ता, भवाभववसं गता;

नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा.

६६२.

‘‘उन्नता सुखधम्मेन, दुक्खधम्मेन चोनता;

द्वयेन बाला हञ्ञन्ति, यथाभूतं अदस्सिनो.

६६३.

‘‘ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगू;

ठिता ते इन्दखीलोव, न ते उन्नतओनता.

६६४.

‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया;

न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि च.

६६५.

‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे;

सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता.

६६६.

‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको;

अलाभो धम्मिको सेय्यो, यञ्चे लाभो अधम्मिको.

६६७.

‘‘यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो;

अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं.

६६८.

‘‘दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;

गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.

६६९.

‘‘सुखञ्च काममयिकं, दुक्खञ्च पविवेकियं;

पविवेकदुक्खं सेय्यो, यञ्चे काममयं सुखं.

६७०.

‘‘जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यं;

मरणं धम्मिकं सेय्यो, यञ्चे जीवे अधम्मिकं.

६७१.

‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे;

चरन्ति लोके असिता, नत्थि तेसं पियापियं.

६७२.

‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च;

पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति. – इमा गाथा अभासि;

तत्थ आजञ्ञोति, उसभाजानीयो. धुरे युत्तोति, सकटधुरे योजितो. धुरस्सहोति, धुरवाहो. गाथासुखत्थञ्चेत्थ द्विसकारतो निद्देसो कतो, सकटभारं वहितुं समत्थोति अत्थो. मथितो अतिभारेनाति, अतिभारेन गरुभारेन पीळितो. ‘‘मद्दितो’’तिपि पाळि, सो एवत्थो. संयुगन्ति, अत्तनो खन्धे ठपितं युगं नातिवत्तति न अतिक्कामेति, सम्मा यो उद्धरित्वा धुरं छड्डेत्वा न तिट्ठति. एवन्ति यथा सो धोरय्हो अत्तनो भद्राजानीयताय अत्तनो धीरवीरताय अत्तनो भारं नातिवत्तति न परिच्चजति, एवं ये वारिना विय महासमुद्दो लोकियलोकुत्तराय पञ्ञाय तित्ता धाता परिपुण्णा, ते परे निहीनपञ्ञे न अतिमञ्ञन्ति, न परिभवन्ति. तत्थ कारणमाह ‘‘अरियधम्मोव पाणिन’’न्ति, पाणिनं सत्तेसु अयं अरियानं धम्मो यदिदं तेसं पञ्ञाय पारिपूरिं गतत्ता लाभादिना अत्तानुक्कंसनं विय अलाभादिना परेसं अवम्भनं.

एवं पञ्ञापारिपूरिया अरियानं सुखविहारं दस्सेत्वा तदभावतो अनरियानं दुक्खविहारं दस्सेतुं ‘‘काले’’तिआदि वुत्तं. तत्थ कालेति लाभालाभादिना समङ्गीभूतकाले. कालवसं पत्ताति लाभादिकालस्स च वसं उपगता, लाभादिना सोमनस्सिता अलाभादिना च दोमनस्सिताति अत्थो. भवाभववसं गताति भवस्स अभवस्स च वसं उपगता वुद्धिहानियो अनुवत्तन्ता ते. नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवाति ते नरा ‘‘माणवा’’ति लद्धनामा सत्ता लाभालाभादिवसेन वुद्धिहानिवसेन अनुरोधपटिविरोधं आपन्ना इधलोके सोचन्ति, परलोके च निरयादिदुक्खं गच्छन्ति पापुणन्तीति अत्थो.

‘‘उन्नता’’तिआदिनापि लोकधम्मवसेन सत्तानं अनत्थप्पत्तिमेव दस्सेति. तत्थ उन्नता सुखधम्मेनाति सुखहेतुना सुखपच्चयेन भोगसम्पत्तिआदिना उन्नतिं गता, भोगमदादिना मत्ताति अत्थो. दुक्खधम्मेन चोनताति दुक्खहेतुना दुक्खपच्चयेन भोगविपत्तिआदिना निहीनतं गता दालिद्दियादिना कापञ्ञतं पत्ता. द्वयेनाति यथावुत्तेन उन्नतिओनतिद्वयेन लाभालाभादिद्वयेन वा बालपुथुज्जना हञ्ञन्ति, अनुरोधपटिविरोधवसेन विबाधीयन्ति पीळियन्ति. कस्मा? यथाभूतं अदस्सिनो यस्मा ते धम्मसभावं याथावतो नब्भञ्ञंसु, परिञ्ञातक्खन्धा पहीनकिलेसा च न होन्ति, तस्माति अत्थो. ‘‘यथाभूतं अदस्सना’’तिपि पठन्ति, अदस्सनहेतूति अत्थो. ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगूति ये पन अरिया दुक्खवेदनाय सुखवेदनाय मज्झत्ततावेदनाय च तप्पटिबद्धं छन्दरागभूतं सिब्बिनिं तण्हं अग्गमग्गाधिगमेन अच्चगू अतिक्कमिंसु, ते इन्दखीलो विय वातेहि लोकधम्मेहि असम्पकम्पिया ठिता, न ते उन्नतओनता, कदाचिपि उन्नता वा ओनता वा न होन्ति सब्बसो अनुनयपटिघाभावतो.

एवं वेदनाधिट्ठानं अरहतो अनुपलेपं दस्सेत्वा इदानि लोकधम्मे विभजित्वा सब्बत्थकमेवस्स अनुपलेपं दस्सेन्तो ‘‘न हेवा’’तिआदिमाह. तत्थ लाभेति चीवरादीनं पच्चयानं पटिलाभे. अलाभेति तेसंयेव अप्पटिलाभे अपगमे. न यसेति परिवारहानियं अकित्तियञ्च. कित्तियाति परम्मुखा कित्तने पत्थटयसतायं. निन्दायन्ति सम्मुखा गरहायं. पसंसायन्ति, पच्चक्खतो गुणाभित्थवने. दुक्खेति दुक्खे उप्पन्ने. सुखेति एत्थापि एसेव नयो.

सब्बत्थाति सब्बस्मिं यथावुत्ते अट्ठविधेपि लोकधम्मे, सब्बत्थ वा रूपादिके विसये ते खीणासवा न लिम्पन्ति सब्बसो पहीनकिलेसत्ता. यथा किं? उदबिन्दुव पोक्खरे यथा कमलदले जलबिन्दु अल्लीयित्वा ठितम्पि तेन न लिम्पति, जलबिन्दुना च कमलदलं, अञ्ञदत्थु विसंसट्ठमेव, एवमेतेपि उपट्ठिते लाभादिके, आपाथगते रूपादिआरम्मणे च विसंसट्ठा एवं. ततो एव धीरा पण्डिता सब्बत्थ लाभादीसु ञाणमुखेन पियनिमित्तानं सोकादीनञ्च अभावतो सुखिता लाभादीहि च अनभिभवनीयतो सब्बत्थ अपराजिताव होन्ति.

इदानि लाभालाभादीसु सेय्यं निद्धारेत्वा दस्सेन्तो ‘‘धम्मेना’’तिआदिमाह. तत्थ धम्मेन च अलाभो योति यो धम्मं रक्खन्तस्स तंनिमित्तं अलाभो लाभाभावो, लाभहानि. यो च लाभो अधम्मिको अधम्मेन अञ्ञायेन बुद्धपटिकुट्ठेन विधिना उप्पन्नो, तेसु द्वीसु अलाभो धम्मिको धम्मावहो सेय्यो, यादिसं लाभं परिवज्जन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तादिसो अलाभो पासंसतरो अत्थावहो. यञ्चे लाभो अधम्मिकोति यो लाभो अधम्मेन उप्पन्नो, सो न सेय्योति अधिप्पायो.

यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च योति यो अप्पबुद्धीनं दुप्पञ्ञानं वसेन पुग्गलस्स यसो लब्भति, यो च विञ्ञूनं पण्डितानं वसेन अयसो यसहानि. इमेसु द्वीसु अयसोव सेय्यो विञ्ञूनं. ते हिस्स यथा अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवं यसहानिं इच्छेय्युं, तथा च भब्बजातिको तं अगुणं पहाय गुणे पतिट्ठेय्य. न यसो अप्पबुद्धीनन्ति दुप्पञ्ञानं वसेन यसो सेय्यो होति, ते हि अभूतगुणाभिब्याहारवसेनापि नं उप्पादेय्युं, सो चस्स इध चेव विञ्ञूगरहादिना सम्पराये च दुग्गतियं दुक्खपरिक्किलेसादिना अनत्थावहो. तेनाह भगवा – ‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो’’ति (सु. नि. ४४०) ‘‘सक्कारो कापुरिसं हन्ती’’ति (चूळव. ३३५; अ. नि. ४.६८) च.

दुम्मेधेहीति, निप्पञ्ञेहि. यञ्चे बालप्पसंसनाति बालेहि अविद्दसूहि या नाम पसंसना.

काममयिकन्ति वत्थुकाममयं, कामगुणे पटिच्च उप्पन्नं. दुक्खञ्च पविवेकियन्ति पविवेकतो निब्बत्तं कायकिलमथवसेन पवत्तं विसमासनुपतापादिहेतुकं कायिकं दुक्खं, तं पन निरामिसविवट्टूपनिस्सयताय विञ्ञूनं पासंसा. तेन वुत्तं ‘‘पविवेकदुक्खं सेय्यो’’ति.

जीवितञ्च अधम्मेनाति अधम्मेन जीविककप्पनं जीवितहेतु अधम्मचरणं. धम्मेन मरणं नाम ‘‘इमं नाम पापं अकरोन्तं तं मारेस्सामी’’ति केनचि वुत्ते मारेन्तेपि तस्मिं पापं अकत्वा धम्मं अविकोपेन्तस्स धम्महेतुमरणं धम्मिकं सेय्योति तादिसं मरणं धम्मतो अनपेतत्ता धम्मिकं सग्गसम्पापनतो निब्बानुपनिस्सयतो च विञ्ञूनं पासंसतरं. तथा हि वुत्तं –

‘‘चजे धनं अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो;

अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’ति. (जा. २.२१.४७०);

यञ्चे जीवे अधम्मिकन्ति पुरिसो यं धम्मतो अपेतं जीविकं जीवेय्य, तं न सेवेय्य विञ्ञूहि गरहितत्ता अपायसम्पापनतो चाति अधिप्पायो.

इदानि यथावुत्तं खीणासवानं अनुपलेपं कारणतो दस्सेन्तो ‘‘कामकोपपहीना’’तिआदिगाथमाह.

तत्थ कामकोपपहीनाति अरियमग्गेन सब्बसोव पहीना अनुरोधपटिविरोधा. सन्तचित्ता भवाभवेति खुद्दके चेव महन्ते च भवे अनवसेसपहीनकिलेसपरिळाहताय वूपसन्तचित्ता. लोकेति खन्धादिलोके. असिताति तण्हादिट्ठिनिस्सयवसेन अनिस्सिता. नत्थि तेसं पियापियन्ति तेसं खीणासवानं कत्थचि लाभादिके रूपादिविसये च पियं वा अपियं वा नत्थि, तंनिमित्तानं किलेसानं सब्बसो समुच्छिन्नत्ता.

इदानि याय भावनाय ते एवरूपा जाता, तं दस्सेत्वा अनुपादिसेसाय निब्बानधातुया देसनाय कूटं गण्हन्तो ‘‘भावयित्वाना’’ति ओसानगाथमाह. तत्थ पप्पुय्याति, पापुणित्वा. सेसं हेट्ठा वुत्तनयमेव. इमा एव च गाथा थेरस्स अञ्ञाब्याकरणापि अहेसुं.

गोदत्तत्थेरगाथावण्णना निट्ठिता.

चुद्दसकनिपातवण्णना निट्ठिता.

१५. सोळसकनिपातो

१. अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना

सोळसकनिपाते एस भिय्योतिआदिका आयस्मतो अञ्ञासिकोण्डञ्ञत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं अत्तनो सासने पठमं पटिविद्धधम्मरत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सतसहस्सभिक्खुपरिवारस्स सत्थुनो सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा भाविनिं सम्पत्तिं ब्याकासि. सो यावजीवं पुञ्ञानि कत्वा सत्थरि परिनिब्बुते चेतिये पतिट्ठापियमाने अन्तोचेतिये रतनघरं कारेसि, चेतियं परिवारेत्वा सहस्सरतनग्घियानि च कारेसि.

सो एवं पुञ्ञानि कत्वा, ततो चवित्वा, देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले महाकालो नाम कुटुम्बिको हुत्वा अट्ठकरीसमत्ते खेत्ते सालिगब्भं फालेत्वा, गहितसालितण्डुलेहि असम्भिन्नखीरपायासं सम्पादेत्वा, तत्थ मधुसप्पिसक्करादयो पक्खिपित्वा, बुद्धप्पमुखस्स सङ्घस्स अदासि. सालिगब्भं फालेत्वा गहितगहितट्ठानं पुन पूरति, पुथुककाले पुथुकग्गं नाम अदासि. लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादिकरणे कलापग्गं, खलग्गं, भण्डग्गं, मिनग्गं, कोट्ठग्गन्ति; एवं एकसस्से नव वारे अग्गदानं नाम अदासि. तम्पि सस्सं अतिरेकतरं सम्पन्नं अहोसि.

एवं यावजीवं पुञ्ञानि कत्वा, ततो चुतो देवलोके निब्बत्तित्वा देवेसु च मनुस्सेसु च संसरन्तो, अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति. तस्स कोण्डञ्ञोति गोत्ततो आगतं नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा लक्खणमन्तेसु च पारं अगमासि. तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरतो चवित्वा कपिलवत्थुपुरे सुद्धोदनमहाराजस्स गेहे निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठुत्तरसतेसु ब्राह्मणेसु उपनीतेसु ये अट्ठ ब्राह्मणा लक्खणपरिग्गहणत्थं महातलं उपनीता. सो तेसु सब्बनवको हुत्वा, महापुरिसस्स लक्खणनिप्फत्तिं दिस्वा, ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति निट्ठं गन्त्वा महासत्तस्स अभिनिक्खमनं उदिक्खन्तो विचरति.

बोधिसत्तोपि खो महता परिवारेन वड्ढमानो अनुक्कमेन वुद्धिप्पत्तो ञाणपरिपाकं गन्त्वा एकूनतिंसतिमे वस्से महाभिनिक्खमनं निक्खमन्तो अनोमानदीतीरे पब्बजित्वा अनुक्कमेन उरुवेलं गन्त्वा पधानं पदहि. तदा कोण्डञ्ञो माणवो महासत्तस्स पब्बजितभावं सुत्वा, लक्खणपरिग्गाहकब्राह्मणानं पुत्तेहि वप्पमाणवादीहि सद्धिं अत्तपञ्चमो पब्बजित्वा, अनुक्कमेन बोधिसत्तस्स सन्तिकं उपसङ्कमित्वा, छब्बस्सानि तं उपट्ठहन्तो तस्स ओळारिकाहारपरिभोगेन निब्बिन्नो अपक्कमित्वा इसिपतनं अगमासि. अथ खो बोधिसत्तो ओळारिकाहारपरिभोगेन लद्धकायबलो वेसाखपुण्णमायं बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा, अभिसम्बुद्धो हुत्वा, सत्तसत्ताहं बोधिमण्डेयेव वीतिनामेत्वा, पञ्चवग्गियानं ञाणपरिपाकं ञत्वा, आसाळ्हीपुण्णमायं इसिपतनं गन्त्वा, तेसं धम्मचक्कपवत्तनसुत्तन्तं (महाव. १३ आदयो; सं. नि. ५.१०८१) देसेसि. देसनापरियोसाने कोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. अथ पञ्चमियं पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव. २०; सं. नि. ३.५९) अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१.५९६-६१२) –

‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं;

बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं.

‘‘यावता बोधिया मूले, यक्खा सब्बे समागता;

सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता.

‘‘सब्बे देवा तुट्ठमना, आकासे सञ्चरन्ति ते;

बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो.

‘‘तेसं हासपरेतानं, महानादो अवत्तथ;

किलेसे झापयिस्साम, सम्मासम्बुद्धसासने.

‘‘देवानं गिरमञ्ञाय, वाचासभिमुदीरिहं;

हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं;

इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं.

‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘तिंसकप्पसहस्सानि, देवरज्जं करिस्सति;

सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति.

‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति;

सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति.

‘‘ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति;

कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति.

‘‘निक्खन्तेनानुपब्बजिं, पधानं सुकतं मया;

किलेसे झापनत्थाय, पब्बजिं, अनगारियं.

‘‘अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके;

इसिनामे मिगारञ्ञे, अमतभेरिमाहनि.

‘‘सो दानि पत्तो अमतं, सन्तिपदमनुत्तरं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे भिक्खुसङ्घमज्झे पञ्ञत्तवरबुद्धासने निसिन्नो पठमं पटिविद्धधम्मभावं दीपेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्ञूनं यदिदं अञ्ञासिकोण्डञ्ञो’’ति (अ. नि. १.१८८) एतदग्गे ठपेसि. सो द्वीहि अग्गसावकेहि अत्तनि करीयमानं परमनिपच्चकारं गामन्तसेनासने आकिण्णविहारञ्च परिहरितुकामो, विवेकाभिरतिया विहरितुकामो च अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं पटिसन्थारकरणम्पि पपञ्चं मञ्ञमानो सत्थारं आपुच्छित्वा हिमवन्तं पविसित्वा छद्दन्तेहि नागेहि उपट्ठियमानो छद्दन्तदहतीरे द्वादस वस्सानि वसि. एवं तत्थ वसन्तं थेरं एकदिवसं सक्को देवराजा उपसङ्कमित्वा वन्दित्वा ठितो एवमाह – ‘‘साधु मे, भन्ते, अय्यो धम्मं देसेतू’’ति. थेरो तस्स चतुसच्चगब्भं तिलक्खणाहतं सुञ्ञतपटिसंयुत्तं नानानयविचित्तं अमतोगधं बुद्धलीलाय धम्मं देसेसि. तं सुत्वा सक्को अत्तनो पसादं पवेदेन्तो –

६७३.

‘‘एस भिय्यो पसीदामि, सुत्वा धम्मं महारसं;

विरागो देसितो धम्मो, अनुपादाय सब्बसो’’ति. – पठमं गाथमाह;

तत्थ एस भिय्यो पसीदामि, सुत्वा धम्मं महारसन्ति यदिपि अनेकवारं सत्थु सन्तिके धम्मं सुत्वा तत्थ अभिप्पसन्नो. इदानि पन तुम्हेहि कथितं नानानयविचित्तताय असेचनकताय च महारसं धम्मं सुत्वा एसो अहं ततो भिय्यो पसीदामि. विरागो देसितो धम्मो, अनुपादाय सब्बसोति सब्बसंकिलेसतो सब्बसङ्खारतो च विरज्जनतो विरागजननतो विरागो. ततो एव रूपादीसु कञ्चि धम्मं अनुपादाय अग्गहेत्वा विमुत्तिसाधनवसेन पवत्तत्ता सब्बसो अनुपादाय देसितो.

एवं सक्को देवराजा थेरस्स देसनं थोमेत्वा थेरं अभिवादेत्वा सकट्ठानमेव गतो. अथेकदिवसं थेरो मिच्छावितक्केहि अभिभुय्यमानानं एकच्चानं पुथुज्जनानं चित्ताचारं दिस्वा तप्पटिपक्खभूतञ्चस्स अनुक्कमं अनुस्सरित्वा, अत्तनो च सब्बसो ततो विनिवत्तितमानसतं आवज्जेत्वा तदत्थं दीपेत्वा –

६७४.

‘‘बहूनि लोके चित्रानि, अस्मिं पथविमण्डले;

मथेन्ति मञ्ञे सङ्कप्पं, सुभं रागूपसंहितं.

६७५.

‘‘रजमुहतञ्च वातेन, यथा मेघोपसम्मये;

एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सती’’ति. – द्वे गाथा अभासि;

तत्थ बहूनि लोके चित्रानीति रूपादिवसेन तत्थापि नीलपीतादिवसेन इत्थिपुरिसादिवसेन च अनेकानि लोके चित्तविचित्तानि आरम्मणजातानि. अस्मिं पथविमण्डलेति पच्चक्खभूतं मनुस्सलोकं सन्धाय वदति. मथेन्ति मञ्ञे सङ्कप्पन्ति तज्जं पुरिसवायामसहितं अरणिसहितं विय अग्गिं अयोनिसोमनसिकाराभिसङ्खातानि मिच्छासङ्कप्पानि मथेन्ति मञ्ञे मथेन्तानि विय तिट्ठन्ति. कीदिसं? सुभं रागूपसंहितं, कामवितक्कन्ति अत्थो. सो हि सुभाकारग्गहणेन ‘‘सुभो’’ति वोहरीयति.

रजमुहतञ्च वातेनाति -इति निपातमत्तं. यथा गिम्हानं पच्छिमे मासे वातेन ऊहतं उट्ठितं रजं महामेघो वस्सन्तो उपसम्मये, वूपसमेय्य. एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सतीति यदा अरियसावको तानि लोकचित्रानि समुदयतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं पञ्ञाय पस्सति, अथ यथा तं रजं उहतं मेघेन, एवं सम्मन्ति पञ्ञाय सब्बेपि मिच्छासङ्कप्पा. न हि उप्पन्नाय सम्मादिट्ठिया मिच्छासङ्कप्पा पतिट्ठं लभन्ति. यथा पन पञ्ञाय पस्सति, तं दस्सेन्तो –

६७६.

‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

६७७.

‘‘सब्बे सङ्खारा दुक्खाति…पे… एस मग्गो विसुद्धिया.

६७८.

‘‘सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. –

तिस्सो गाथा अभासि.

तत्थ सब्बे सङ्खाराति छळारम्मणसङ्गहा सब्बे तेभूमका पञ्चक्खन्धा. अनिच्चाति ‘‘आदिमज्झअन्तवन्ततो, अनिच्चन्तिकतो, तावकालिकतो, तत्थ तत्थ भिज्जनतो न निच्चा’’ति यदा विपस्सनापञ्ञाय पस्सति. अथ निब्बिन्दति दुक्खेति अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिविधिना सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति एस यथावुत्तो विपस्सनाविधि ञाणदस्सनविसुद्धिया, अच्चन्तविसुद्धिया च मग्गो अधिगमुपायो.

दुक्खाति सप्पटिभयतो, उदयब्बयसम्पटिपीळनतो, दुक्खमतो, सुखपटिक्खेपतो च दुक्खा. सेसं वुत्तनयमेव.

सब्बे धम्मा अनत्ताति सब्बेपि चतुभूमका धम्मा अनत्ता. इध पन तेभूमकधम्माव गहेतब्बा. ते हि असारतो, अवसवत्तनतो, सुञ्ञतो, अत्तपटिक्खेपतो च अनत्ताति विपस्सितब्बा. सेसं पुरिमसदिसमेव.

एवं विपस्सनाविधिं दस्सेत्वा तेन विधिना कतकिच्चं अत्तानं अञ्ञं विय कत्वा दस्सेन्तो –

६७९.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

पहीनजातिमरणो, ब्रह्मचरियस्स केवली.

६८०.

‘‘ओघपासो दळ्हखिलो, पब्बतो दुप्पदालयो;

छेत्वा खिलञ्च पासञ्च, सेलं भेत्वान दुब्भिदं;

तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना’’ति. –

गाथाद्वयमाह.

तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो, सम्मासम्बुद्धेहि बुज्झितानि सच्चानि तेसं देसनानुसारेन बुज्झतीति अत्थो. थिरेहि असेक्खेहि सीलसारादीहि समन्नागतोति, थेरो. कोण्डञ्ञोति गोत्तकित्तनं. तिब्बनिक्कमोति दळ्हवीरियो, थिरपरक्कमो. जातिमरणानं पहीनकारणत्ता पहीनजातिमरणो. ब्रह्मचरियस्स केवलीति मग्गब्रह्मचरियस्स अनवसेसं, अनवसेसतो वा मग्गब्रह्मचरियस्स पारिपूरको, अथ वा केवली नाम किलेसेहि असम्मिस्सताय मग्गञाणं फलञाणञ्च, तं इमस्मिं अत्थीति केवली. यस्मा पन तदुभयम्पि मग्गब्रह्मचरियस्स वसेन होति न अञ्ञथा, तस्मा ‘‘ब्रह्मचरियस्स केवली’’ति वुत्तं.

ओघपासोति ‘‘कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो’’ति (ध. स. ११५६; विभ. ९३८) एवं वुत्ता चत्तारो ओघा – ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) एवं वुत्तो रागपासो च. दळ्हखिलोति ‘‘सत्थरि कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो’’ति (म. नि. १.१८५; अ. नि. ५.२०५) एवं वुत्तो दळ्हो थिरो पञ्चविधो चेतोखिलो च. पचुरजनेहि पदालेतुं असक्कुणेय्यताय दुप्पदालयो. ततो एव पब्बतसदिसताय पब्बतोति च सङ्खं गतो. ‘‘दुक्खे अञ्ञाण’’न्तिआदिना (विभ. २२६; सं. नि. २.२) वा नयेन वुत्तो अञ्ञाणप्पभेदो च. इति एतं सब्बं छेत्वा खिलञ्च पासञ्चाति एतेसु चतुब्बिधेसु संकिलेसधम्मेसु यो खिलञ्च पासञ्च अरियमग्गञाणासिना छिन्दित्वा. सेलं भेत्वान दुब्भिदन्ति येन केनचि ञाणेन छिन्दितुं असक्कुणेय्यं अञ्ञाणसेलं वजिरूपमञाणेन छिन्दित्वा, चत्तारोपि ओघे तरित्वा, तेसं परतीरे निब्बाने ठितत्ता तिण्णो पारङ्गतो. आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेनाति दुविधेनपि झायी; मुत्तो सो मारबन्धनाति सो एवरूपो खीणासवो सब्बस्मापि किलेसमारबन्धना मुत्तो विप्पमुत्तो विसंयुत्तोति. अत्तानमेव सन्धाय थेरो वदति.

अथेकदिवसं थेरो, अत्तनो सद्धिविहारिकं एकं भिक्खुं अकल्याणमित्तसंसग्गेन कुसीतं हीनवीरियं उद्धतं उन्नळं विहरन्तं दिस्वा, इद्धिया तत्थ गन्त्वा, तं ‘‘मा, आवुसो, एवं करि, अकल्याणमित्ते पहाय कल्याणमित्ते सेवन्तो समणधम्मं करोही’’ति ओवदि. सो थेरस्स वचनं नादियि. थेरो तस्स अनादियनेन धम्मसंवेगप्पत्तो पुग्गलाधिट्ठानाय कथाय मिच्छापटिपत्तिं गरहन्तो सम्मापटिपत्तिं विवेकवासञ्च पसंसन्तो –

६८१.

‘‘उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके;

संसीदति महोघस्मिं, ऊमिया पटिकुज्जितो.

६८२.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया.

६८३.

‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानस्मिं, अदीनमनसो नरो.

६८४.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

६८५-६.

‘‘नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो.

६८७.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

६८८.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना’’ति. –

इमा गाथा अभासि.

तत्थ उद्धतोति उद्धच्चयुत्तो असमाहितो विक्खित्तचित्तो. चपलोति पत्तचीवरमण्डनादिना चापल्येन समन्नागतो लोलपकतिको. मित्ते आगम्म पापकेति अकल्याणमित्ते निस्साय समणधम्मं अकरोन्तो. संसीदति महोघस्मिं, ऊमिया पटिकुज्जितोति यथा महासमुद्दे पतितपुरिसो समुद्दवीचीहि ओत्थटो सीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति, एवं संसारमहोघस्मिं परिब्भमन्तो कोधुपायासऊमिया पटिकुज्जितो ओत्थटो विपस्सनावसेन पञ्ञासीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति.

निपकोति निपुणो, अत्तत्थपरत्थेसु कुसलो. संवुतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं संवरणेन पिहितिन्द्रियो. कल्याणमित्तोति कल्याणेहि मित्तेहि समन्नागतो. मेधावीति धम्मोजपञ्ञाय समङ्गीभूतो. दुक्खस्सन्तकरो सियाति सो तादिसो सकलस्सापि वट्टदुक्खस्स अन्तकरो भवेय्य.

कालपब्बङ्गसङ्कासोतिआदि विवेकाभिरतिकित्तनं. नाभिनन्दामीतिआदि पन कतकिच्चभावदस्सनं. तं सब्बं हेट्ठा (थेरगा. अट्ठ. २.६०७) वुत्तत्थमेव. ओसाने पन किं मे सद्धिविहारिनाति अत्तनो सद्धिविहारिकं सन्धाय वुत्तं. तस्मा एदिसेन दुब्बचेन अनादरेन सद्धिविहारिना किं मे पयोजनं एकविहारोयेव मय्हं रुच्चतीति अत्थो.

एवं पन वत्वा छद्दन्तदहमेव गतो. तत्थ द्वादस वस्सानि वसित्वा उपकट्ठे परिनिब्बाने सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा तत्थेव गन्त्वा परिनिब्बायि.

अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना निट्ठिता.

२. उदायित्थेरगाथावण्णना

मनुस्सभूतन्तिआदिका आयस्मतो उदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्तित्वा उदायीति लद्धनामो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तयो हि इमे उदायित्थेरा अमच्चपुत्तो पुब्बे आगतो काळुदायी, कोवरियपुत्तो लालुदायी, अयं ब्राह्मणपुत्तो महाउदायीति. स्वायं एकदिवसं सत्थारा सेतवारणं सब्बालङ्कारपटिमण्डितं महाजनेन पसंसियमानं अट्ठुप्पत्तिं कत्वा नागोपमसुत्तन्ते (अ. नि. ६.४३) देसिते देसनापरियोसाने अत्तनो ञाणबलानुरूपं सत्थु गुणे अनुस्सरित्वा, बुद्धारम्मणाय पीतिया समुस्साहितमानसो ‘‘अयं महाजनो इमं तिरच्छानगतं नागं पसंसति, न बुद्धमहानागं. हन्दाहं बुद्धमहागन्धहत्थिनो गुणे पाकटे करिस्सामी’’ति सत्थारं थोमेन्तो –

६८९.

‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;

इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.

६९०.

‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;

देवापि तं नमस्सन्ति, इति मे अरहतो सुतं.

६९१.

‘‘सब्बसंयोजनातीतं, वना निब्बनमागतं;

कामेहि नेक्खम्मरतं, मुत्तं सेलाव कञ्चनं.

६९२.

‘‘स वे अच्चरुचि नागो, हिमवावञ्ञे सिलुच्चये;

सब्बेसं नागनामानं, सच्चनामो अनुत्तरो.

६९३.

‘‘नागं वो कित्तयिस्सामि, न हि आगुं करोति सो;

सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.

६९४.

‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे;

सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.

६९५.

‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;

धम्मकुच्छिसमावासो, विवेको तस्स वालधि.

६९६.

‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो;

गच्छं समाहितो नागो, ठितो नागो समाहितो.

६९७.

‘‘सयं समाहितो नागो, निसिन्नोपि समाहितो;

सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.

६९८.

‘‘भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति;

घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.

६९९.

‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं;

येन येनेव गच्छति, अनपेक्खोव गच्छति.

७००.

‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति;

नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं.

७०१.

‘‘तथेव च लोके जातो, बुद्धो लोके विहरति;

नोपलिप्पति लोकेन, तोयेन पदुमं यथा.

७०२.

‘‘महागिनि पज्जलितो, अनाहारोपसम्मति;

अङ्गारेसु च सन्तेसु, निब्बुतोति पवुच्चति.

७०३.

‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;

विञ्ञिस्सन्ति महानागा, नागं नागेन देसितं.

७०४.

‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो;

सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो’’ति. – इमा गाथा अभासि;

तत्थ मनुस्सभूतन्ति मनुस्सेसु भूतं, निब्बत्तं; मनुस्सत्तभावं वा पत्तं. सत्था हि आसवक्खयञाणाधिगमेन सब्बगतिविमुत्तोपि चरिमत्तभावे गहितपटिसन्धिवसेन ‘‘मनुस्सो’’त्वेव वोहरीयतीति. गुणवसेन पन देवानं अतिदेवो, ब्रह्मानं अतिब्रह्मा. सम्बुद्धन्ति सयमेव बुज्झितब्बबुद्धवन्तं. अत्तदन्तन्ति अत्तनायेव दन्तं. भगवा हि अत्तनायेव उप्पादितेन अरियमग्गेन चक्खुतोपि…पे… मनतोपि उत्तमेन दमथेन दन्तो. समाहितन्ति अट्ठविधेन समाधिना मग्गफलसमाधिना च समाहितं. इरियमानं ब्रह्मपथेति चतुब्बिधेपि ब्रह्मविहारपथे, ब्रह्मे वा सेट्ठे फलसमापत्तिपथे समापज्जनवसेन पवत्तमानं. किञ्चापि भगवा न सब्बकालं यथावुत्ते ब्रह्मपथे इरियति, तत्थ इरियसामत्थियं पन तन्निन्नतञ्च उपादाय ‘‘इरियमान’’न्ति वुत्तं. चित्तस्सूपसमे रतन्ति चित्तस्स उपसमहेतुभूते सब्बसङ्खारसमथे, निब्बाने, अभिरतं. यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुन्ति यं सम्मासम्बुद्धं सब्बेसं खन्धायतनादिधम्मानं अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियपारगू, समापत्तिपारगूति छधा पारगुं परमुक्कंसगतसम्पत्तिं खत्तियपण्डितादयो मनुस्सा नमस्सन्ति. धम्मानुधम्मपटिपत्तिया पूजेन्ता कायेन वाचाय मनसा च तन्निन्ना तप्पोणा तप्पब्भारा होन्ति. देवापि तं नमस्सन्तीति न केवलं मनुस्सा एव, अथ खो अपरिमाणासु लोकधातूसु देवापि तं नमस्सन्ति. इति मे अरहतो सुतन्ति एवं मया आरकत्तादीहि कारणेहि अरहतो, भगवतो, धम्मसेनापतिआदीनञ्च ‘‘सत्था देवमनुस्सान’’न्तिआदिकं वदन्तानं सन्तिके एवं सुतन्ति दस्सेति.

सब्बसंयोजनातीतन्ति सब्बानि दसपि संयोजनानि यथारहं चतूहि मग्गेहि सह वासनाय अतिक्कन्तं. वना निब्बनमागतन्ति किलेसवनतो तब्बिरहितं निब्बनं उपगतं. कामेहि नेक्खम्मरतन्ति सब्बसो कामेहि निक्खमित्वा पब्बज्जाझानविपस्सनादिभेदे नेक्खम्मे अभिरतं. मुत्तं सेलाव कञ्चनन्ति असारतो निस्सटसारसभावत्ता सेलतो निस्सटकञ्चनसदिसं देवापि तं नमस्सन्तीति योजना.

वे अच्चरुचि नागोति सो एकंसतो आगुं न करोति, पुनब्भवं न गच्छति; नागो विय बलवाति. ‘‘नागो’’ति लद्धनामो सम्मासम्बुद्धो, अच्चरुचीति अत्तनो कायरुचिया ञाणरुचिया च सदेवकं लोकं अतिक्कमित्वा रुचि, सोभि. यथा किं? हिमवावञ्ञे सिलुच्चये, यथा हि हिमवा पब्बतराजा अत्तनो थिरगरुमहासारभावादीहि गुणेहि अञ्ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो. सब्बेसं नागनामानन्ति अहिनागहत्थिनागपुरिसनागानं, सेखासेखपच्चेकबुद्धनागानं वा. सच्चनामोति सच्चेनेव नागनामो. तं पन सच्चनामतं ‘‘न हि आगुं करोती’’तिआदिना सयमेव वक्खति.

इदानि बुद्धनागं अवयवतो च दस्सेन्तो नामतो ताव दस्सेतुं ‘‘न हि आगुं करोति सो’’ति आह. यस्मा आगुं, पापं, सब्बेन सब्बं न करोति, तस्मा नागोति अत्थो. सोरच्चन्ति सीलं. अविहिंसाति करुणा. तदुभयं सब्बस्सपि गुणरासिस्स पुब्बङ्गमन्ति, कत्वा बुद्धनागस्स पुरिमपादभावो तस्स युत्तोति आह ‘‘पादा नागस्स ते दुवे’’ति.

अपरपादभावेन वदन्तो ‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे’’ति आह. ‘‘त्यापरे’’ति वा पाठो. ते अपरेत्वेव पदविभागो. अनवज्जधम्मानं आदाने सद्धा हत्थो एतस्साति, सद्धाहत्थो. सुपरिसुद्धवेदना ञाणप्पभेदा उपेक्खा सेतदन्ता ते एतस्स अत्थीति, उपेक्खासेतदन्तवा.

उत्तमङ्गं पञ्ञा, तस्सा अधिट्ठानं सतीति आह ‘‘सति गीवा सिरो पञ्ञा’’ति. वीमंसा धम्मचिन्तनाति यथा खादितब्बाखादितब्बस्स सोण्डाय परामसनं घायनञ्च हत्थिनागस्स वीमंसा नाम होति, एवं बुद्धनागस्स कुसलादिधम्मचिन्तना वीमंसा. समा वसन्ति एत्थाति, समावासो, भाजनं कुच्छि एव समावासो, अभिञ्ञासमथानं आधानभावतो समथविपस्सनासङ्खातो धम्मो कुच्छिसमावासो एतस्साति धम्मकुच्छिसमावासो. विवेकोति उपधिविवेको. तस्साति बुद्धनागस्स. वालधि, परियोसानङ्गभावतो.

झायीति आरम्मणूपनिज्झानेन च झायनसीलो. अस्सासरतोति परमस्सासभूते निब्बाने रतो. अज्झत्तं सुसमाहितोति विसयज्झत्ते फलसमापत्तियं सुट्ठु समाहितो तदिदं समाधानं सुट्ठु सब्बकालिकन्ति दस्सेतुं ‘‘गच्छं समाहितो नागो’’तिआदि वुत्तं. भगवा हि सवासनस्स उद्धच्चस्स पहीनत्ता विक्खेपाभावतो निच्चं समाहितोव. तस्मा यं यं इरियापथं कप्पेति, तं तं समाहितोव कप्पेसीति.

सब्बत्थाति, सब्बस्मिं गोचरे, सब्बस्मिञ्च द्वारे सब्बसो पिहितवुत्ति. तेनाह – ‘‘सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’’न्तिआदि (नेत्ति. १५). एसा नागस्स सम्पदाति एसा ‘‘न हि आगुं करोति सो’’तिआदिना ‘‘सम्बुद्ध’’न्तिआदिना एव वा यथावुत्ता वक्खमाना च बुद्धगन्धहत्थिनो सम्पत्ति गुणपरिपुण्णा.

भुञ्जति अनवज्जानीति सम्माजीवस्स उक्कंसपारमिप्पत्तिया भुञ्जति अगरहितब्बानि, मिच्छाजीवस्स सब्बसो सवासनानञ्च पहीनत्ता सावज्जानि गरहितब्बानि न भुञ्जति अनवज्जानि भुञ्जन्तो च सन्निधिं परिवज्जयं भुञ्जतीति योजना.

संयोजनन्ति वट्टदुक्खेन सद्धिं सन्तानं संयोजनतो वट्टे ओसीदापनसमत्थं दसविधम्पि संयोजनं. अणुं थूलन्ति खुद्दकञ्चेव महन्तञ्च. सब्बं छेत्वान बन्धनन्ति मग्गञाणेन अनवसेसं किलेसबन्धनं छिन्दित्वा. येन येनाति येन येन दिसाभागेन.

यथा हि उदके जातं पुण्डरीकं उदके पवड्ढति नोपलिप्पति तोयेन, अनुपलेपसभावत्ता, तथेव लोके जातो बुद्धो लोके विहरति, नोपलिप्पति लोकेन तण्हादिट्ठिमानलेपाभावतोति योजना.

गिनीति अग्गि. अनाहारोति अनिन्धनो.

अत्थस्सायं विञ्ञापनीति सत्थु गुणसङ्खातस्स उपमेय्यत्थस्स विञ्ञापनी, पकासनी अयं नागूपमा. विञ्ञूहीति सत्थु पटिविद्धचतुसच्चधम्मं परिजानन्तेहि अत्तानं सन्धाय वदति. विञ्ञिस्सन्तीतिआदि कारणवचनं, यस्मा नागेन मया देसितं नागं तथागतगन्धहत्थिं महानागा खीणासवा अत्तनो विसये ठत्वा विजानिस्सन्ति, तस्मा अञ्ञेसं पुथुज्जनानं ञापनत्थं अयं उपमा अम्हेहि भासिताति अधिप्पायो.

सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवोति बोधिमूले सउपादिसेसपरिनिब्बानेन अनासवो सम्मासम्बुद्धनागो, इदानि सरीरं अत्तभावं विजहन्तो खन्धपरिनिब्बानेन परिनिब्बायिस्सतीति.

एवं चुद्दसहि उपमाहि मण्डेत्वा, सोळसहि गाथाहि, चतुसट्ठिया पादेहि सत्थु गुणे वण्णेन्तो अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि.

उदायित्थेरगाथावण्णना निट्ठिता.

सोळसकनिपातवण्णना निट्ठिता.

१६. वीसतिनिपातो

१. अधिमुत्तत्थेरगाथावण्णना

वीसतिनिपाते यञ्ञत्थं वातिआदिका आयस्मतो अपरस्स अधिमुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते भिक्खुसङ्घं उपट्ठहन्तो महादानानि पवत्तेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे आयस्मतो संकिच्चत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, अधिमुत्तोतिस्स नामं अहोसि. सो वयप्पत्तो मातुलत्थेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो सामणेरभूमियंयेव ठितो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४.८४-८८) –

‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;

उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा.

‘‘निमन्तेत्वा भिक्खुसङ्घं, उजुभूतं समाहितं;

उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथमानुसं;

सब्बे सत्ते अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा समापत्तिसुखेन वीतिनामेन्तो उपसम्पज्जितुकामो ‘‘मातरं आपुच्छिस्सामी’’ति मातु सन्तिकं गच्छन्तो अन्तरामग्गे देवताय बलिकम्मकरणत्थं मंसपरियेसनं चरन्तेहि पञ्चसतेहि चोरेहि समागच्छि. चोरा च तं अग्गहेसुं ‘‘देवताय बलि भविस्सती’’ति. सो चोरेहि गहितोपि अभीतो अच्छम्भी विप्पसन्नमुखोव अट्ठासि. तं दिस्वा चोरगामणिअच्छरियब्भुतचित्तजातो पसंसन्तो –

७०५.

‘‘यञ्ञत्थं वा धनत्थं वा, ये हनाम मयं पुरे;

अवसेसं भयं होति, वेधन्ति विलपन्ति च.

७०६.

‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;

कस्मा न परिदेवेसि, एवरूपे महब्भये’’ति. – द्वे गाथा अभासि;

तत्थ यञ्ञत्थन्ति यजनत्थं देवतानं बलिकम्मकरणत्थं वा. वा-सद्दो विकप्पनत्थो. धनत्थन्ति सापतेय्यहरणत्थं. ये हनाम मयं पुरेति ये सत्ते मयं पुब्बे हनिम्ह. अतीतत्थे हि इदं वत्तमानवचनं. अवसेति अवसे असेरिके कत्वा. न्ति तेसं. ‘‘अवसेसन्ति’’पि पठन्ति. अम्हेहि गहितेसु तं एकं ठपेत्वा अवसेसानं; अयमेव वा पाठो. भयं होतीति मरणभयं होति. येन ते वेधन्ति विलपन्ति,चित्तुत्रासेन वेधन्ति, ‘‘सामि, तुम्हाकं इदञ्चिदञ्च दस्साम, दासा भविस्सामा’’तिआदिकं वदन्ता विलपन्ति.

तस्स तेति यो त्वं अम्हेहि देवताय बलिकम्मत्थं जीविता वोरोपेतुकामेहि उक्खित्तासिकेहि सन्तज्जितो, तस्स ते. भीतत्तन्ति भीतभावो, भयन्ति अत्थो. भिय्यो वण्णो पसीदतीति पकतिवण्णतो उपरिपि ते मुखवण्णो विप्पसीदति. थेरस्स किर तदा ‘‘सचे इमे मारेस्सन्ति, इदानेवाहं अनुपादाय परिनिब्बायिस्सामि, दुक्खभारो विगच्छिस्सती’’ति उळारं पीतिसोमनस्सं उप्पज्जि. एवरूपे महब्भयेति एदिसे महति मरणभये उपट्ठिते. हेतुअत्थे वा एतं भुम्मवचनं.

इदानि थेरो चोरगामणिस्स पटिवचनदानमुखेन धम्मं देसेन्तो –

७०७.

‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;

अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.

७०८.

‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;

न भयं मरणे होति, भारनिक्खेपने यथा.

७०९.

‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;

मरणे मे भयं नत्थि, रोगानमिव सङ्खये.

७१०.

‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;

निरस्सादा भवा दिट्ठा, विसं पित्वाव छड्डितं.

७११.

‘‘पारगू अनुपादानो, कतकिच्चो अनासवो;

तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा.

७१२.

‘‘उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको;

आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति.

७१३.

‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भति;

सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना.

७१४.

‘‘यो तं तथा पजानाति, यथा बुद्धेन देसितं;

न गण्हाति भवं किञ्चि, सुतत्तंव अयोगुळं.

७१५.

‘‘न मे होति ‘अहोसि’न्ति, ‘भविस्स’न्ति न होति मे;

सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना.

७१६.

‘‘सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं;

पस्सन्तस्स यथाभूतं, न भयं होति गामणि.

७१७.

‘‘तिणकट्ठसमं लोकं, यदा पञ्ञाय पस्सति;

ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति.

७१८.

‘‘उक्कण्ठामि सरीरेन, भवेनम्हि अनत्थिको;

सोयं भिज्जिस्सति कायो, अञ्ञो च न भविस्सति.

७१९.

‘‘यं वो किच्चं सरीरेन, तं करोथ यदिच्छथ;

न मे तप्पच्चया तत्थ, दोसो पेमञ्च हेहिती’’ति. –

इमा गाथा अभासि.

७२०.

‘‘तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं;

सत्थानि निक्खिपित्वान, माणवा एतदब्रवु’’न्ति. –

अयं सङ्गीतिकारेहि वुत्तगाथा. इतो अपरा तिस्सो चोरानं, थेरस्स च वचनपटिवचनगाथा –

७२१.

‘‘किं भदन्ते करित्वान, को वा आचरियो तव;

कस्स सासनमागम्म, लब्भते तं असोकता.

७२२.

‘‘सब्बञ्ञू सब्बदस्सावी, जिनो आचरियो मम;

महाकारुणिको सत्था, सब्बलोकतिकिच्छको.

७२३.

‘‘तेनायं देसितो धम्मो, खयगामी अनुत्तरो;

तस्स सासनमागम्म, लब्भते तं असोकता.

७२४.

‘‘सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च;

तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्जमरोचयिंसु.

७२५.

‘‘ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता;

उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खत’’न्ति. –

इमापि सङ्गीतिकारेहि वुत्तगाथा.

तत्थ नत्थि चेतसिकं दुक्खं, अनपेक्खस्स, गामणीति गामणि, अपेक्खाय, तण्हाय, अभावेन अनपेक्खस्स मादिसस्स, लोहितसभावो पुब्बो विय, चेतसिकं दुक्खं दोमनस्सं नत्थि, दोमनस्साभावापदेसेन भयाभावं वदति. तेनाह ‘‘अतिक्कन्ता भया सब्बे’’ति. अतिक्कन्ता भया सब्बेति खीणसंयोजनस्स अरहतो पञ्चवीसति महाभया, अञ्ञे च सब्बेपि भया एकंसेन अतिक्कन्ता अतीता, अपगताति अत्थो.

दिट्ठे धम्मे यथातथेति चतुसच्चधम्मे परिञ्ञापहानसच्छिकिरियभावनावसेन मग्गपञ्ञाय यथाभूतं दिट्ठे. मरणेति मरणहेतु. भारनिक्खेपने यथाति यथा कोचि पुरिसो सीसे ठितेन महता गरुभारेन संसीदन्तो तस्स निक्खेपने, अपनयने न भायति, एवं सम्पदमिदन्ति अत्थो. वुत्तञ्हेतं भगवता –

‘‘भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;

भारादानं दुखं लोके, भारनिक्खेपनं सुख’’न्ति. (सं. नि. ३.२२);

सुचिण्णन्ति सुट्ठु चरितं. ब्रह्मचरियन्ति, सिक्खत्तयसङ्गहं सासनब्रह्मचरियं. ततो एव मग्गो चापि सुभावितो अट्ठङ्गिको अरियमग्गोपि सम्मदेव भावितो. रोगानमिव सङ्खयेति यथा बहूहि रोगेहि अभिभूतस्स आतुरस्स रोगानं सङ्खये पीतिसोमनस्समेव होति, एवं खन्धरोगसङ्खये मरणे मादिसस्स भयं नत्थि.

निरस्सादा भवा दिट्ठाति तीहि दुक्खताहि अभिभूता, एकादसहि अग्गीहि आदित्ता, तयो भवा निरस्सादा, अस्सादरहिता, मया दिट्ठा. विसं पित्वाव छड्डितन्ति पमादवसेन विसं पिवित्वा तादिसेन पयोगेन छड्डितं विय मरणे मे भयं नत्थीति अत्थो.

मुत्तो आघातना यथाति यथा चोरेहि मारणत्थं आघातनं नीतो केनचि उपायेन ततो मुत्तो हट्ठतुट्ठो होति, एवं संसारपारं, निब्बानं, गतत्ता पारगू, चतूहिपि उपादानेहि अनुपादानो, परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता कतकिच्चो कामासवादीहि अनासवो, आयुक्खया आयुक्खयहेतु तुट्ठो सोमनस्सिको होति.

उत्तमन्ति सेट्ठं. धम्मतन्ति, धम्मसभावं. अरहत्ते सिद्धे सिज्झनहेतु इट्ठादीसु तादिभावं. सब्बलोकेति सब्बलोकस्मिम्पि, दीघायुकसुखबहुलतादिवसेन संयुत्तेपि लोके. अनत्थिकोति, अनपेक्खो. आदित्ताव घरा मुत्तोति यथा कोचि पुरिसो समन्ततो आदित्ततो पज्जलिततो गेहतो निस्सटो, ततो निस्सरणनिमित्तं न सोचति, एवं खीणासवो मरणनिमित्तं न सोचति.

यदत्थि सङ्गतं किञ्चीति यंकिञ्चि इमस्मिं लोके अत्थि, विज्जति, उपलब्भति सङ्गतं, सत्तेहि सङ्खारेहि वा समागमो, समोधानं. ‘‘सङ्खत’’न्तिपि पाठो, तस्स यंकिञ्चि पच्चयेहि समच्च सम्भुय्य कतं, पटिच्चसमुप्पन्नन्ति अत्थो. भवो वा यत्थ लब्भतीति यस्मिं सत्तनिकाये यो उपपत्तिभवो लब्भति. सब्बं अनिस्सरं एतन्ति सब्बमेतं इस्सररहितं, न एत्थ केनचि ‘‘एवं होतू’’ति इस्सरियं वत्तेतुं सक्का. इति वुत्तं महेसिनाति ‘‘सब्बे धम्मा अनत्ता’’ति एवं वुत्तं महेसिना सम्मासम्बुद्धेन. तस्मा ‘‘अनिस्सरं एत’’न्ति पजानन्तो मरणस्मिं न सोचतीति योजना.

गण्हाति भवं किञ्चीति यो अरियसावको ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) यथा बुद्धेन भगवता देसितं, तथा तं भवत्तयं विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पजानाति. सो यथा कोचि पुरिसो सुखकामो दिवसं सन्तत्तं अयोगुळं हत्थेन न गण्हाति, एवं किञ्चि खुद्दकं वा महन्तं वा भवं न गण्हाति, न तत्थ तण्हं करोतीति अत्थो.

न मे होति ‘‘अहोसि’’न्ति ‘‘अतीतमद्धानं अहं ईदिसो अहोसि’’न्ति अत्तदिट्ठिवसेन न मे चित्तप्पवत्ति अत्थि दिट्ठिया सम्मदेव उग्घाटितत्ता, धम्मसभावस्स च सुदिट्ठत्ता. ‘‘भविस्स’’न्ति न होति मेति ततो एव ‘‘अनागतमद्धानं अहं एदिसो कथं नु खो भविस्सं भवेय्य’’न्ति एवम्पि मे न होति. सङ्खारा विगमिस्सन्तीति एवं पन होति ‘‘यथापच्चयं पवत्तमाना सङ्खाराव, न एत्थ कोचि अत्ता वा अत्तनियं वा, ते च खो विगमिस्सन्ति, विनस्सिस्सन्ति, खणे खणे भिज्जिस्सन्ती’’ति. तत्थ का परिदेवनाति एवं पस्सन्तस्स मादिसस्स तत्थ सङ्खारगते का नाम परिदेवना.

सुद्धन्ति केवलं, अत्तसारेन असम्मिस्सं. धम्मसमुप्पादन्ति पच्चयपच्चयुप्पन्नधम्मसमुप्पत्तिं अविज्जादिपच्चयेहि सङ्खारादिधम्ममत्तप्पवत्तिं. सङ्खारसन्ततिन्ति किलेसकम्मविपाकप्पभेदसङ्खारपबन्धं. पस्सन्तस्स यथाभूतन्ति सह विपस्सनाय मग्गपञ्ञाय याथावतो जानन्तस्स.

तिणकट्ठसमं लोकन्ति यथा अरञ्ञे अपरिग्गहे तिणकट्ठे केनचि गय्हमाने अपरस्स ‘‘मय्हं सन्तकं अयं गण्हती’’ति न होति, एवं सो असामिकताय तिणकट्ठसमं सङ्खारलोकं यदा पञ्ञाय पस्सति, सो तत्थ ममत्तं असंविन्दं असंविन्दन्तो अलभन्तो अकरोन्तो. नत्थि मेति ‘‘अहु वत सोहं, तं मे नत्थी’’ति न सोचति.

उक्कण्ठामि सरीरेनाति असारकेन अभिनुदेन दुक्खेन अकतञ्ञुना असुचिदुग्गन्धजेगुच्छपटिक्कूलसभावेन इमिना कायेन उक्कण्ठामि इमं कायं निब्बिन्दन्तो एवं तिट्ठामि. भवेनम्हि अनत्थिकोति सब्बेनपि भवेन अनत्थिको अम्हि, न किञ्चि भवं पत्थेमि. सोयं भिज्जिस्सति कायोति अयं मम कायो इदानि तुम्हाकं पयोगेन अञ्ञथा वा अञ्ञत्थ भिज्जिस्सति. अञ्ञो च न भविस्सतीति अञ्ञो कायो मय्हं आयतिं न भविस्सति, पुनब्भवाभावतो.

यं वो किच्चं सरीरेनाति यं तुम्हाकं इमिना सरीरेन पयोजनं, तं करोथ यदिच्छथ, इच्छथ चे. न मे तप्पच्चयाति, तं निमित्तं इमस्स सरीरस्स तुम्हेहि यथिच्छितकिच्चस्स करणहेतु. तत्थाति तेसु करोन्तेसु च अकरोन्तेसु च. दोसो पेमञ्च हेहितीति यथाक्कमं पटिघो अनुनयो न भविस्सति, अत्तनो भवे अपेक्खाय सब्बसो पहीनत्ताति अधिप्पायो. अञ्ञपच्चया अञ्ञत्थ च पटिघानुनयेसु असन्तेसुपि तप्पच्चया, ‘‘तत्था’’ति वचनं यथाधिगतवसेन वुत्तं.

तस्साति अधिमुत्तत्थेरस्स. तं वचनन्ति ‘‘नत्थि चेतसिकं दुक्ख’’न्तिआदिकं मरणे भयाभावादिदीपकं, ततो एव अब्भुतं लोमहंसनं वचनं सुत्वा. माणवाति चोरा. चोरा हि ‘‘माणवा’’ति वुच्चन्ति ‘‘माणवेहि सह गच्छन्ति कतकम्मेहि अकतकम्मेहिपी’’तिआदीसु (म. नि. २.१४९) विय.

किं भदन्ते करित्वानाति, भन्ते, किं नाम तपोकम्मं कत्वा. को वा तव आचरियो कस्स सासनं, ओवादं निस्साय अयं असोकता मरणकाले सोकाभावो लब्भतीति एतं अत्थं अब्रवुं, पुच्छावसेन कथेसुं, भासिंसु.

तं सुत्वा थेरो तेसं पटिवचनं देन्तो ‘‘सब्बञ्ञू’’तिआदिमाह. तत्थ सब्बञ्ञूति परोपदेसेन विना सब्बपकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणस्स अधिगमेन अतीतादिभेदं सब्बं जानातीति, सब्बञ्ञू. तेनेव समन्तचक्खुना सब्बस्स दस्सनतो सब्बदस्सावी. यम्हि अनावरणञाणं, तदेव सब्बञ्ञुतञ्ञाणं, नत्थेव असाधारणञाणपाळिया विरोधो विसयुप्पत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु. अट्ठ. ३८) वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव वेदितब्बं. पञ्चन्नम्पि मारानं विजयतो जिनो, हीनादिविभागभिन्ने सब्बस्मिं सत्तनिकाये अधिमुत्तवुत्तिताय महतिया करुणाय समन्नागतत्ता महाकारुणिको, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्था, ततो एव सब्बलोकस्स किलेसरोगतिकिच्छनतो सब्बलोकतिकिच्छको, सम्मासम्बुद्धो आचरियो ममाति योजना. खयगामीति निब्बानगामी.

एवं थेरेन सत्थु सासनस्स च गुणे पकासिते पटिलद्धसद्धा एकच्चे चोरा पब्बजिंसु, एकच्चे उपासकत्तं पवेदेसुं. तमत्थं दीपेन्तो धम्मसङ्गाहका ‘‘सुत्वान चोरा’’तिआदिना द्वे गाथा अभासिंसु. तत्थ इसिनोति अधिसीलसिक्खादीनं एसनट्ठेन इसिनो, अधिमुत्तत्थेरस्स. निक्खिप्पाति पहाय. सत्थानि च आवुधानि चाति असिआदिसत्थानि चेव धनुकलापादिआवुधानि च. तम्हा च कम्माति ततो चोरकम्मतो.

ते पब्बजित्वा सुगतस्स सासनेति ते चोरा सोभनगमनतादीहि सुगतस्स भगवतो सासने पब्बज्जं उपगन्त्वा. भावनाविसेसाधिगताय ओदग्यलक्खणाय पीतिया समन्नागमेन उदग्गचित्ता. सुमनाति सोमनस्सप्पत्ता. कतिन्द्रियाति भावितिन्द्रिया. फुसिंसूति अग्गमग्गाधिगमेन असङ्खतं निब्बानं अधिगच्छिंसु. अधिमुत्तो किर चोरे निब्बिसेवने कत्वा, ते तत्थेव ठपेत्वा, मातु सन्तिकं गन्त्वा, मातरं आपुच्छित्वा, पच्चागन्त्वा तेहि सद्धिं उपज्झायस्स सन्तिकं गन्त्वा, पब्बाजेत्वा उपसम्पदं अकासि. अथ तेसं कम्मट्ठानं आचिक्खि, ते नचिरस्सेव अरहत्ते पतिट्ठहिंसु. तेन वुत्तं ‘‘पब्बजित्वा…पे… असङ्खत’’न्ति.

अधिमुत्तत्थेरगाथावण्णना निट्ठिता.

२. पारापरियत्थेरगाथावण्णना

समणस्स अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स वयप्पत्तस्स गोत्तवसेन पारापरियोत्वेव समञ्ञा अहोसि. सो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो. एकदिवसं सत्थु धम्मदेसनाकाले जेतवनविहारं गन्त्वा परिसपरियन्ते निसीदि. सत्था तस्स अज्झासयं ओलोकेत्वा इन्द्रियभावनासुत्तं (म. नि. ३.४५३) देसेसि. सो तं सुत्वा पटिलद्धसद्धो पब्बजि. तं सुत्तं उग्गहेत्वा तदत्थमनुचिन्तेसि. यथा पन अनुचिन्तेसि, स्वायमत्थो गाथासु एव आवि भविस्सति. सो तथा अनुविचिन्तेन्तो आयतनमुखेन विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पत्तो. अपरभागे अत्तना चिन्तिताकारं पकासेन्तो –

७२६.

‘‘समणस्स अहु चिन्ता, पारापरियस्स भिक्खुनो;

एककस्स निसिन्नस्स, पविवित्तस्स झायिनो.

७२७.

‘‘किमानुपुब्बं पुरिसो, किं वतं किं समाचारं;

अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.

७२८.

‘‘इन्द्रियानि मनुस्सानं, हिताय अहिताय च;

अरक्खितानि अहिताय, रक्खितानि हिताय च.

७२९.

‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं;

अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.

७३०.

‘‘चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं;

अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.

७३१.

‘‘सोतिन्द्रियं चे सद्देसु, गच्छन्तं अनिवारयं;

अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.

७३२.

‘‘अनिस्सरणदस्सावी, गन्धे चे पटिसेवति;

न सो मुच्चति दुक्खम्हा, गन्धेसु अधिमुच्छितो.

७३३.

‘‘अम्बिलं मधुरग्गञ्च, तित्तकग्गमनुस्सरं;

रसतण्हाय गधितो, हदयं नावबुज्झति.

७३४.

‘‘सुभान्यप्पटिकूलानि, फोट्ठब्बानि अनुस्सरं;

रत्तो रागाधिकरणं, विविधं विन्दते दुखं.

७३५.

‘‘मनं चेतेहि धम्मेहि, यो न सक्कोति रक्खितुं;

ततो नं दुक्खमन्वेति, सब्बेहेतेहि पञ्चहि.

७३६.

‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च;

नरवीरकतं वग्गुं, समुग्गमिव चित्तितं.

७३७.

‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं;

खुरंव मधुना लित्तं, उल्लिहं नावबुज्झति.

७३८.

‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया;

इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं.

७३९.

‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्च पञ्चसु;

तेसमावरणं कातुं, यो सक्कोति वीरियवा.

७४०.

‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो;

करेय्य रममानोपि, किच्चं धम्मत्थसंहितं.

७४१.

‘‘अथो सीदति सञ्ञुत्तं, वज्जे किच्चं निरत्थकं;

न तं किच्चन्ति मञ्ञित्वा, अप्पमत्तो विचक्खणो.

७४२.

‘‘यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति;

तं समादाय वत्तेथ, सा हि वे उत्तमा रति.

७४३.

‘‘उच्चावचेहुपायेहि, परेसमभिजिगीसति;

हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं.

७४४.

‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा;

इन्द्रियानिन्द्रियेहेव, निहन्ति कुसलो तथा.

७४५.

‘‘सद्धं वीरियं समाधिञ्च, सतिपञ्ञञ्च भावयं;

पञ्च पञ्चहि हन्त्वान, अनीघो याति ब्राह्मणो.

७४६.

‘‘सो अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं;

सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति. – इमा गाथा अभासि;

तत्थ समणस्साति पब्बजितस्स. अहूति अहोसि. चिन्ताति धम्मचिन्ता धम्मविचारणा. पारापरियस्साति पारापरगोत्तस्स. ‘‘पाराचरियस्सा’’तिपि पठन्ति. भिक्खुनोति संसारे भयं इक्खनसीलस्स. एककस्साति असहायस्स, एतेन कायविवेकं दस्सेति. पविवित्तस्साति पविवेकहेतुना किलेसानं विक्खम्भनेन विवेकं आरद्धस्स, एतेन चित्तविवेकं दस्सेति. तेनाह ‘‘झायिनो’’ति. झायिनोति झायनसीलस्स, योनिसोमनसिकारेसु युत्तस्साति अत्थो. सब्बमेतं थेरो अत्तानं परं विय कत्वा वदति.

‘‘किमानुपुब्ब’’न्तिआदिना तं चिन्तनं दस्सेति. तत्थ पठमगाथायं ताव किमानुपुब्बन्ति अनुपुब्बं अनुक्कमो, अनुपुब्बमेव वक्खमानेसु वतसमाचारेसु को अनुक्कमो, केन अनुक्कमेन ते पटिपज्जितब्बाति अत्थो. पुरिसो किं वतं किं समाचारन्ति अत्थकामो पुरिसो समादियितब्बट्ठेन ‘‘वत’’न्ति लद्धनामं, कीदिसं सीलं समाचारं, समाचरन्तो, अत्तनो किच्चकारी कत्तब्बकारी अस्स, कञ्चि सत्तं न च विहेठये, न बाधेय्याति अत्थो. अत्तनो किच्चं नाम समणधम्मो, सङ्खेपतो सीलसमाधिपञ्ञा, तं सम्पादेन्तस्स परविहेठनाय लेसोपि नत्थि ताय सति समणभावस्सेव अभावतो.

यथाह भगवा – ‘‘न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो’’ति (ध. प. १८४). एत्थ च वतग्गहणेन वारित्तसीलं गहितं, समाचारग्गहणेन समाचरितब्बतो चारित्तसीलेन सद्धिं झानविपस्सनादि, तस्मा वारित्तसीलं पधानं. तत्थापि च यस्मा इन्द्रियसंवरे सिद्धे सब्बं सीलं सुरक्खितं, सुगोपितमेव होति, तस्मा इन्द्रियसंवरसीलं ताव दस्सेतुकामो इन्द्रियानं अरक्खणे रक्खणे च आदीनवानिसंसे विभावेन्तो ‘‘इन्द्रियानि मनुस्सान’’न्तिआदिमाह. तत्थ इन्द्रियानीति रक्खितब्बधम्मनिदस्सनं, तस्मा चक्खादीनि छ इन्द्रियानीति वुत्तं होति. मनुस्सानन्ति रक्खणयोग्यपुग्गलनिदस्सनं. हितायाति अत्थाय. अहितायाति अनत्थाय. होन्तीति वचनसेसो. कथं पन तानियेव हिताय च अहिताय होन्तीति आह ‘‘रक्खितानी’’तिआदि. तस्सत्थो – यस्स चक्खादीनि इन्द्रियानि सतिकवाटेन अपिहितानि, तस्स रूपादीसु अभिज्झादिपापधम्मपवत्तिया द्वारभावतो अनत्थाय पिहितानि, तदभावतो अत्थाय संवत्तन्तीति.

इन्द्रियानेव सारक्खन्ति यस्मा इन्द्रियसंवरो परिपुण्णो सीलसम्पदं परिपूरेति, सीलसम्पदा परिपुण्णा समाधिसम्पदं परिपूरेति, समाधिसम्पदा परिपुण्णा पञ्ञासम्पदं परिपूरेति, तस्मा इन्द्रियारक्खा अत्तहितपटिपत्तियाव मूलन्ति दस्सेन्तो आह ‘‘इन्द्रियानेव सारक्ख’’न्ति. सतिपुब्बङ्गमेन आरक्खेन संरक्खन्तो योनिसोमनसिकारेन इन्द्रियानि एव ताव सम्मदेव रक्खन्तो, यथा अकुसलचोरा तेहि तेहि द्वारेहि पविसित्वा चित्तसन्ताने कुसलं भण्डं न विलुम्पन्ति, तथा तानि पिदहन्तोति अत्थो. सारक्खन्ति च सं-सद्दस्स साभावं कत्वा वुत्तं, ‘‘सारागो’’तिआदीसु विय. ‘‘संरक्ख’’न्ति च पाठो. इन्द्रियानि च गोपयन्ति तस्सेव परियायवचनं, परियायवचने पयोजनं नेत्तिअट्ठकथायं वुत्तनयेनेव वेदितब्बं. ‘‘अत्तनो किच्चकारीस्सा’’ति इमिना अत्तहितपटिपत्तिं दस्सेति, ‘‘न च कञ्चि विहेठये’’ति इमिना परहितपटिपत्तिं, उभयेनापि वा अत्तहितपटिपत्तिमेव दस्सेति पराविहेठनस्सापि अत्तहितपटिपत्तिभावतो. अथ वा पदद्वयेनपि अत्तहितपटिपत्तिं दस्सेति पुथुज्जनस्स सेक्खस्स च परहितपटिपत्तियापि अत्तहितपटिपत्तिभावतो.

एवं रक्खितानि इन्द्रियानि हिताय होन्तीति वोदानपक्खं सङ्खेपेनेव दस्सेत्वा, अरक्खितानि अहिताय होन्तीति संकिलेसपक्खं पन विभजित्वा दस्सेन्तो ‘‘चक्खुन्द्रियं चे’’तिआदिमाह. तत्थ चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं. अनादीनवदस्सावीति यो नीलपीतादिभेदेसु इट्ठानिट्ठेसु रूपायतनेसु गच्छन्तं यथारुचि पवत्तन्तं चक्खुन्द्रियं अनिवारयं, अनिवारयन्तो अप्पटिबाहन्तो तथापवत्तियं आदीनवदस्सावी न होति चे, दिट्ठधम्मिकं सम्परायिकञ्च आदीनवं दोसं न पस्सति चे. ‘‘गच्छन्तं निवारये अनिस्सरणदस्सावी’’ति च पाठो. तत्थ यो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’ति (सं. नि. ४.९५) वुत्तविधिना दिट्ठमत्तेयेव ठत्वा सतिसम्पजञ्ञवसेन रूपायतने पवत्तमानो तत्थ निस्सरणदस्सावी नाम. वुत्तविपरियायेन अनिस्सरणदस्सावी दट्ठब्बो. सो दुक्खा न हि मुच्चतीति सो एवरूपो पुग्गलो वट्टदुक्खतो न मुच्चतेव. एत्थ च चक्खुन्द्रियस्स अनिवारणं नाम यथा तेन द्वारेन अभिज्झादयो पापधम्मा अन्वास्सवेय्युं, तथा पवत्तनं, तं पन अत्थतो सतिसम्पजञ्ञस्स अनुट्ठापनं दट्ठब्बं. सेसिन्द्रियेसुपि एसेव नयो. अधिमुच्छितोति अधिमुत्ततण्हाय मुच्छं आपन्नो. अम्बिलन्ति अम्बिलरसं. मधुरग्गन्ति मधुररसकोट्ठासं. तथा तित्तकग्गं. अनुस्सरन्ति अस्सादवसेन तं तं रसं अनुविचिन्तेन्तो. गन्थितोति रसतण्हाय तस्मिं तस्मिं रसे गन्थितो बन्धो. ‘‘गधितो’’ति च पठन्ति, गेधं आपन्नोति अत्थो. हदयं नावबुज्झतीति ‘‘दुक्खस्सन्तं करिस्सामी’’ति पब्बज्जादिक्खणे उप्पन्नं चित्तं न जानाति न सल्लक्खेति, सासनस्स हदयं अब्भन्तरं अनवज्जधम्मानं सम्मद्दनरसतण्हाय गधितो नावबुज्झति न जानाति, न पटिपज्जतीति अत्थो.

सुभानीति सुन्दरानि. अप्पटिकूलानीति मनोरमानि, इट्ठानि. फोट्ठब्बानीति उपादिण्णानुपादिण्णप्पभेदे फस्से. रत्तोति रज्जनसभावेन रागेन रत्तो. रागाधिकरणन्ति रागहेतु. विविधं विन्दते दुखन्ति रागपरिळाहादिवसेन दिट्ठधम्मिकञ्च निरयसन्तापादिवसेन अभिसम्परायञ्च नानप्पकारं दुक्खं पटिलभति.

मनं चेतेहीति मनञ्च एतेहि रूपारम्मणादीहि धम्मारम्मणप्पभेदेहि च. न्ति पुग्गलं. सब्बेहीति सब्बेहि पञ्चहिपि. इदं वुत्तं होति – यो पुग्गलो मनं, मनोद्वारं, एतेहि यथावुत्तेहि रूपादीहि पञ्चहि धम्मेहि धम्मारम्मणप्पभेदतो च. तत्थ पवत्तनकपापकम्मनिवारणेन रक्खितुं, गोपितुं न सक्कोति, ततो तस्स अरक्खणतो नं पुग्गलं तंनिमित्तं दुक्खं अन्वेति, अनुगच्छति, अनुगच्छन्तञ्च एतेहि पञ्चहिपि रूपारम्मणादीहि छट्ठारम्मणेन सद्धिं सब्बेहिपि आरम्मणप्पच्चयभूतेहि अनुगच्छतीति. एत्थ चक्खुन्द्रियं, सोतिन्द्रियञ्च असम्पत्तग्गाहिभावतो ‘‘गच्छन्तं अनिवारय’’न्ति वुत्तं इतरं सम्पत्तग्गाहीति ‘‘गन्धे चे पटिसेवती’’तिआदिना वुत्तं. तत्थापि च रसतण्हा च फोट्ठब्बतण्हा च सत्तानं विसेसतो बलवतीति ‘‘रसतण्हाय गधितो, फोट्ठब्बानि अनुस्सरन्तोति’’ वुत्तन्ति दट्ठब्बं.

एवं अगुत्तद्वारस्स पुग्गलस्स छहि द्वारेहि छसुपि आरम्मणेसु असंवरनिमित्तं उप्पज्जनकदुक्खं दस्सेत्वा स्वायमसंवरो यस्मा सरीरसभावानवबोधेन होति, तस्मा सरीरसभावं विचिनन्तो ‘‘पुब्बलोहितसम्पुण्ण’’न्तिआदिना गाथाद्वयमाह. तस्सत्थो – सरीरं नामेतं पुब्बेन लोहितेन च सम्पुण्णं भरितं अञ्ञेन च पित्तसेम्हादिना बहुना कुणपेन, तयिदं नरवीरेन नरेसु छेकेन सिप्पाचरियेन कतं वग्गु मट्ठं लाखापरिकम्मादिना चित्तितं, अन्तो पन गूथादिअसुचिभरितं समुग्गं विय छविमत्तमनोहरं बालजनसम्मोहं दुक्खसभावताय निरयादिदुक्खतापनतो च कटुकं, परिकप्पसम्भवेन अमूलकेन अस्सादमत्तेन मधुरताय मधुरस्सादं, ततो एव पियभावनिबन्धनेन पियनिबन्धनं, दुस्सहताय अप्पतीतताय च दुखं, ईदिसे सरीरे अस्सादलोभेन महादुक्खं पच्चनुभुय्यमानं अनवबुज्झन्तो लोको मधुरगिद्धो खुरधारालेहकपुरिसो विय दट्ठब्बोति.

इदानि एते चक्खादीनं गोचरभूता रूपादयो वुत्ता, ते विसेसतो पुरिसस्स इत्थिपटिबद्धा कमनीयाति तत्थ संवरो कातब्बोति दस्सेन्तो ‘‘इत्थिरूपे’’तिआदिमाह. तत्थ इत्थिरूपेति इत्थिया चतुसमुट्ठानिकरूपायतनसङ्खाते वण्णे. अपि च यो कोचि इत्थिया निवत्थस्स अलङ्कारस्स वा गन्धवण्णकादीनं वा पिळन्धनमालानं वा कायपटिबद्धो वण्णो पुरिसस्स चक्खुविञ्ञाणस्स आरम्मणभावाय उपकप्पति, सब्बमेतं ‘‘इत्थिरूप’’न्त्वेव वेदितब्बं. इत्थिसरेति इत्थिया गीतलपितहसितरुदितसद्दे. अपि च इत्थिया निवत्थवत्थस्सपि अलङ्कतअलङ्कारस्सपि इत्थिपयोगनिप्फादिता वेणुवीणासङ्खपणवादीनम्पि सद्दा इध इत्थिसरग्गहणेन गहिताति वेदितब्बा. सब्बोपेसो पुरिसस्स चित्तं आकड्ढतीति. ‘‘इत्थिरसे’’ति पन पाळिया चतुसमुट्ठानिकरसायतनवसेन वुत्तं. इत्थिया किंकारपटिस्सावितादिवसेन अस्सवरसो चेव परिभोगरसो च इत्थिरसोति एके. यो पन इत्थिया ओट्ठमंससम्मक्खितखेळादिरसो, यो च ताय पुरिसस्स दिन्नयागुभत्तादीनं रसो, सब्बोपेसो ‘‘इत्थिरसो’’त्वेव वेदितब्बो. फोट्ठब्बेपि च इत्थिया कायसम्फस्सो, इत्थिसरीरारूळ्हानं वत्थालङ्कारमालादीनं फस्सो ‘‘इत्थिफोट्ठब्बो’’त्वेव वेदितब्बो. एत्थ च येसं इत्थिरूपे इत्थिसरेति पाळि, तेसं अपि-सद्देन इत्थिरससङ्गहो दट्ठब्बो. इत्थिगन्धेसूति इत्थिया चतुसमुट्ठानिकगन्धायतनेसु. इत्थिया सरीरगन्धो नाम दुग्गन्धो. एकच्चा हि इत्थी अस्सगन्धिनी होति, एकच्चा मेण्डगन्धिनी, एकच्चा सेदगन्धिनी, एकच्चा सोणितगन्धिनी, तथापि तासु अन्धबालो रज्जतेव. चक्कवत्तिनो पन इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो, अयं न सब्बासं होतीति, इत्थिया सरीरे आरूळ्हो आगन्तुको अनुलिम्पनादिगन्धो ‘‘इत्थिगन्धो’’ति वेदितब्बो. सारत्तोति सुट्ठु रत्तो गधितो मुच्छितो, इदं पन पदं ‘‘इत्थिरूपे’’तिआदीसुपि योजेतब्बं. विविधं विन्दते दुखन्ति इत्थिरूपादीसु सरागनिमित्तं दिट्ठधम्मिकं वधबन्धनादिवसेन सम्परायिकं पञ्चविधबन्धनादिवसेन नानप्पकारं दुक्खं पटिलभति.

इत्थिसोतानि सब्बानीति इत्थिया रूपादिआरम्मणानि सब्बानि अनवसेसानि पञ्च तण्हासोतानि सन्दन्ति. पञ्चसूति पुरिसस्स पञ्चसु द्वारेसु. तेसन्ति तेसं पञ्चन्नं सोतानं. आवरणन्ति संवरणं, यथा असंवरो न उप्पज्जति, एवं सतिसम्पजञ्ञं पच्चुपट्ठपेत्वा संवरं पवत्तेतुं यो सक्कोति, सो वीरियवा आरद्धवीरियो अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदायाति अत्थो.

एवं रूपादिगोचरे पब्बजितस्स पटिपत्तिं दस्सेत्वा इदानि गहट्ठस्स दस्सेतुं ‘‘सो अत्थवा’’तिआदि वुत्तं. तत्थ सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणोति सो पुग्गलो इमस्मिं लोके अत्थवा, बुद्धिमा, धम्मे ठितो, धम्मे दक्खो, धम्मे छेको, अनलसो वा विचक्खणो इति कत्तब्बतासु कुसलो नाम. करेय्य रममानोपि, किच्चं धम्मत्थसंहितन्ति गेहरतिया रममानोपि धम्मत्थसंहितं धम्मतो अत्थतो च अनपेतमेव तं तं कत्तब्बं. अनुप्पन्नानं भोगानं उप्पादनं, उप्पन्नानं परिपालनं, परिभोगञ्च करेय्य, अञ्ञमञ्ञं, अविरोधेन, अञ्ञमञ्ञं, अबाधनेन, तिवग्गत्थं अनुयुञ्जेय्याति अधिप्पायो. अयञ्च नयो येसं सम्मापटिपत्तिअविरोधेन तिवग्गत्थस्स वसेन वत्तति बिम्बिसारमहाराजादीनं विय, तेसं वसेन वुत्तो. न येसं केसञ्चि वसेनाति दट्ठब्बं.

अथो सीदति सञ्ञुत्तन्ति यदि इधलोके सुपसंहितं दिट्ठधम्मिकं अत्थं परिग्गहेत्वा ठितं. वज्जे किच्चं निरत्थकन्ति सम्परायिकत्थरहितं अनत्थुपसंहितं किच्चं सचेपि विस्सज्जेय्य परिच्चजेय्य. न तं किच्चन्ति मञ्ञित्वा, अप्पमत्तो विचक्खणोति सतिअविप्पवासेन अप्पमत्तो विचारणपञ्ञासम्भवेन विचक्खणो अनत्थुपसंहितं, तं किच्चं मया न कातब्बन्ति मञ्ञित्वा विवज्जेय्य.

विवज्जेत्वा पन यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति. तं समादाय वत्तेथाति यंकिञ्चि दिट्ठधम्मिकसम्परायिकप्पभेदेन अत्थेन हितेन संयुत्तं तदुभयहितावहं, या च अधिकुसलधम्मगता समथविपस्सनासहिता रति, तदुभयं सम्मा आदियित्वा परिग्गहं कत्वा वत्तेय्य. ‘‘सब्बं रतिं धम्मरति जिनाती’’ति (ध. प. ३५४) वचनतो सा हि एकंसेन उत्तमत्थस्स पापनतो उत्तमा रति नाम.

यं पन कामरतिसंयुत्तं किच्चं निरत्थकन्ति वुत्तं, तस्सा अनत्थुपसंहितभावं दस्सेतुं ‘‘उच्चावचेही’’तिआदि वुत्तं. तत्थ उच्चावचेहीति महन्तेहि चेव खुद्दकेहि च. उपायेहीति नयेहि. परेसमभिजिगीसतीति परेसं सन्तकं आहरितुं इच्छति, परे वा सब्बथा हापेति, जिनापेति परं हन्त्वा, वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं. इदं वुत्तं होति – यो पुग्गलो कामहेतु परे हनन्तो, घातेन्तो, सोचेन्तो सन्धिच्छेदसन्धिरुहनपसय्हावहारादीहि नानुपायेहि परेसं सन्तकं हरितुं वायमन्तो साहसाकारं करोति, आलोपति, जिगीसति सापतेय्यवसेन परे हापेति, तस्स तं किच्चं कामरतिसन्निस्सितं अनत्थुपसंहितं एकन्तनिहीनन्ति. एतेन तप्पटिपक्खतो धम्मगताय रतिया एकंसतो उत्तमभावंयेव विभावेति.

इदानि यं ‘‘तेसमावरणं कातुं यो सक्कोती’’ति इन्द्रियानं आवरणं वुत्तं, तं उपायेन सह विभावेन्तो ‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा’’ति आह. यथा बलवा कायबलेन, ञाणबलेन च समन्नागतो तच्छको रुक्खदण्डगतं आणिं नीहरितुकामो ततो बलवतिं आणिं कोटेन्तो ततो नीहरति, तथा कुसलो भिक्खु चक्खादीनि इन्द्रियानि विपस्सनाबलेन निहन्तुकामो इन्द्रियेहि एव निहन्ति.

कतमेहि पनाति आह ‘‘सद्ध’’न्तिआदि. तस्सत्थो – अधिमोक्खलक्खणं सद्धं, पग्गहलक्खणं वीरियं, अविक्खेपलक्खणं समाधिं, उपट्ठानलक्खणं सतिं, दस्सनलक्खणं पञ्ञन्ति इमानिपि विमुत्तिपरिपाचकानि पञ्चिन्द्रियानि भावेन्तो वड्ढेन्तो एतेहि पञ्चहि इन्द्रियेहि चक्खादीनि पञ्चिन्द्रियानि अनुनयपटिघादिकिलेसुप्पत्तिया द्वारभावविहनेन हन्त्वा, अरियमग्गेन तदुपनिस्सये किलेसे समुच्छिन्दित्वा, ततो एव अनीघो निद्दुक्खो ब्राह्मणो अनुपादिसेसपरिनिब्बानमेव याति उपगच्छतीति.

सो अत्थवाति सो यथावुत्तो ब्राह्मणो उत्तमत्थेन समन्नागतत्ता अत्थवा, तं सम्पापके धम्मे ठितत्ता धम्मट्ठो. सब्बेन सब्बं अनवसेसेन विधिना अनवसेसं बुद्धस्स भगवतो वाक्यभूतं अनुसासनिं कत्वा यथानुसिट्ठं पटिपज्जित्वा ठितो. ततो एव सो नरो उत्तमपुरिसो निब्बानसुखञ्च एधति, ब्रूहेति, वड्ढेतीति.

एवं थेरेन अत्तनो चिन्तिताकारविभावनावसेन पटिपत्तिया पकासितत्ता इदमेव चस्स अञ्ञाब्याकरणं दट्ठब्बं.

पारापरियत्थेरगाथावण्णना निट्ठिता.

३. तेलकानित्थेरगाथावण्णना

चिररत्तं वतातापीतिआदिका आयस्मतो तेलकानित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सत्थु अभिजातितो पुरेतरंयेव सावत्थियं अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा तेलकानीति लद्धनामो वयप्पत्तो हेतुसम्पन्नताय कामे जिगुच्छन्तो घरावासं पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विवट्टज्झासयो ‘‘को सो पारङ्गतो लोके’’तिआदिना विमोक्खपरियेसनं चरमानो ते ते समणब्राह्मणे उपसङ्कमित्वा पञ्हं पुच्छति, ते न सम्पायन्ति. सो तेन अनाराधितचित्तो विचरति. अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के लोकहितं करोन्ते एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्ते पतिट्ठाति. सो एकदिवसं भिक्खूहि सद्धिं निसिन्नो अत्तना अधिगतविसेसं पच्चवेक्खित्वा तदनुसारेन अत्तनो पटिपत्तिं अनुस्सरित्वा तं सब्बं भिक्खूनं आचिक्खन्तो –

७४७.

‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं;

समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे.

७४८.

‘‘को सो पारङ्गतो लोके, को पत्तो अमतोगधं;

कस्स धम्मं पटिच्छामि, परमत्थविजाननं.

७४९.

‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं;

बद्धो महिन्दपासेन, वेपचित्यसुरो यथा.

७५०.

‘‘अञ्छामि नं न मुञ्चामि, अस्मा सोकपरिद्दवा;

को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सति.

७५१.

‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं;

कस्स धम्मं पटिच्छामि, जरामच्चुपवाहनं.

७५२.

‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्ञुतं;

कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं.

७५३.

‘‘तण्हाधनुसमुट्ठानं, द्वे च पन्नरसायुतं;

पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठति.

७५४.

‘‘अनुदिट्ठीनं अप्पहानं, सङ्कप्पपरतेजितं;

तेन विद्धो पवेधामि, पत्तंव मालुतेरितं.

७५५.

‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्चति मामकं;

छफस्सायतनी कायो, यत्थ सरति सब्बदा.

७५६.

‘‘तं न पस्सामि तेकिच्छं, यो मेतं सल्लमुद्धरे;

नानारज्जेन सत्थेन, नाञ्ञेन विचिकिच्छितं.

७५७.

‘‘को मे असत्थो अवणो, सल्लमब्भन्तरपस्सयं;

अहिंसं सब्बगत्तानि, सल्लं मे उद्धरिस्सति.

७५८.

‘‘धम्मप्पति हि सो सेट्ठो, विसदोसप्पवाहको;

गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सये.

७५९.

‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके;

मायाउसूयसारम्भ, थिनमिद्धमपत्थटे.

७६०.

‘‘उद्धच्चमेघथनितं, संयोजनवलाहकं;

वाहा वहन्ति कुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.

७६१.

‘‘सवन्ति सब्बधि सोता, लता उब्भिज्ज तिट्ठति;

ते सोते को निवारेय्य, तं लतं को हि छेच्छति.

७६२.

‘‘वेलं करोथ भद्दन्ते, सोतानं सन्निवारणं;

मा ते मनोमयो सोता, रुक्खंव सहसा लुवे.

७६३.

‘‘एवं मे भयजातस्स, अपारा पारमेसतो;

ताणो पञ्ञावुधो सत्था, इसिसङ्घनिसेवितो.

७६४.

‘‘सोपानं सुगतं सुद्धं, धम्मसारमयं दळ्हं;

पादासि वुय्हमानस्स, मा भायीति च मब्रवि.

७६५.

‘‘सतिपट्ठानपासादं, आरुय्ह पच्चवेक्खिसं;

यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजं.

७६६.

‘‘यदा च मग्गमद्दक्खिं, नावाय अभिरूहनं;

अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं.

७६७.

‘‘सल्लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं;

एतेसं अप्पवत्ताय, देसेसि मग्गमुत्तमं.

७६८.

‘‘दीघरत्तानुसयितं, चिररत्तमधिट्ठितं;

बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति. – इमा गाथा अभासि;

तत्थ चिररत्तं वताति चिरकालं वत. आतापीति वीरियवा विमोक्खधम्मपरियेसने आरद्धवीरियो. धम्मं अनुविचिन्तयन्ति ‘‘कीदिसो नु खो विमोक्खधम्मो, कथं वा अधिगन्तब्बो’’ति विमुत्तिधम्मं अनुविचिनन्तो गवेसन्तो. समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणेति ते ते नानातित्थिये समणब्राह्मणे विमुत्तिधम्मं पुच्छन्तो पकतिया अनुपसन्तसभावस्स चित्तस्स समं वूपसमभूतं वट्टदुक्खविस्सरणं अरियधम्मं नालत्थं नाधिगच्छन्ति अत्थो.

को सो पारङ्गतोतिआदि पुच्छिताकारदस्सनं. तत्थ को सो पारङ्गतो लोकेति इमस्मिं लोके तित्थकारपटिञ्ञेसु समणब्राह्मणेसु को नु खो सो संसारस्स पारं निब्बानं उपगतो. को पत्तो अमतोगधन्ति निब्बानपतिट्ठं विमोक्खमग्गं को पत्तो अधिगतोति अत्थो. कस्स धम्मं पटिच्छामीति कस्स समणस्स वा ब्राह्मणस्स वा ओवादधम्मं पटिग्गण्हामि पटिपज्जामि. परमत्थविजाननन्ति परमत्थस्स विजाननं, अविपरीतप्पवत्तिनिवत्तियो पवेदेन्तन्ति अत्थो.

अन्तोवङ्कगतो आसीति वङ्कं वुच्चति दिट्ठिगतं मनोवङ्कभावतो, सब्बेपि वा किलेसा, अन्तोति पन हदयवङ्कस्स अन्तो, हदयब्भन्तरगतकिलेसवङ्को वा अहोसीति अत्थो. मच्छोव घसमामिसन्ति आमिसं घसन्तो खादन्तो मच्छो विय, गिलबळिसो मच्छो वियाति अधिप्पायो. बद्धो महिन्दपासेन, वेपचित्यसुरो यथाति महिन्दस्स सक्कस्स पासेन बद्धो यथा वेपचित्ति असुरिन्दो असेरिविहारी महादुक्खप्पत्तो, एवमहं पुब्बे किलेसपासेन बद्धो आसिं, असेरिविहारी महादुक्खप्पत्तोति अधिप्पायो.

अञ्छामीति आकड्ढामि. न्ति किलेसपासं. न मुञ्चामीति न मोचेमि. अस्मा सोकपरिद्दवाति इमस्मा सोकपरिदेववट्टतो. इदं वुत्तं होति – यथापासेन बद्धो मिगो सूकरो वा मोचनुपायं अजानन्तो परिप्फन्दमानो तं आविञ्छन्तो बन्धनं दळ्हं करोति, एवं अहं पुब्बे किलेसपासेन पटिमुक्को मोचनुपायं अजानन्तो कायसञ्चेतनादिवसेन परिप्फन्दमानो तं न मोचेसिं, अञ्ञदत्थु तं दळ्हं करोन्तो सोकादिना परं किलेसं एव पापुणिन्ति. को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सतीति इमस्मिं लोके एतं किलेसबन्धनेन बन्धं मुञ्चन्तो सम्बुज्झति एतेनाति ‘‘सम्बोधी’’ति लद्धनामं विमोक्खमग्गं को मे वेदयिस्सति आचिक्खिस्सतीति अत्थो. ‘‘बन्धमुञ्च’’न्तिपि पठन्ति, बन्धा, बन्धस्स वा मोचकं सम्बोधिन्ति योजना.

आदिसन्तन्ति देसेन्तं. पभङ्गुनन्ति पभञ्जनं किलेसानं विद्धंसनं, पभङ्गुनं वा धम्मप्पवत्तिं आदिसन्तं कथेन्तं जराय मच्चुनो च पवाहनं कस्स धम्मं पटिच्छामि. ‘‘पटिपज्जामी’’ति वा पाठो, सो एवत्थो. विचिकिच्छाकङ्खागन्थितन्ति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्ताय (म. नि. १.१८; सं. नि. २.२०) विचिकिच्छाय आसप्पनपरिसप्पनाकारवुत्तिया कङ्खाय च गन्थितं. सारम्भबलसञ्ञुतन्ति करणुत्तरियकरणलक्खणेन बलप्पत्तेन सारम्भेन युत्तं. कोधप्पत्तमनत्थद्धन्ति सब्बत्थ कोधेन युत्तमनसा थद्धभावं गतं अभिजप्पप्पदारणं. इच्छितालाभादिवसेन हि तण्हा सत्तानं चित्तं पदालेन्ती विय पवत्तति. दूरे ठितस्सापि विज्झनुपायताय तण्हाव धनु समुपतिट्ठति उप्पज्जति एतस्माति तण्हाधनुसमुट्ठानं, दिट्ठिसल्लं. तं पन यस्मा वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठीति तिंसप्पभेदं, तस्मा वुत्तं ‘‘द्वे च पन्नरसायुत’’न्ति, द्विक्खत्तुं पन्नरसभेदवन्तन्ति अत्थो. पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठतीति यं उरसम्बन्धनीयताय ओरसिकं बाळ्हं बलवतरं भेत्वान हदयं विनिविज्झित्वा तस्मिंयेव हदये तिट्ठति, तं पस्साति अत्तानमेव आलपति.

अनुदिट्ठीनं अप्पहानन्ति अनुदिट्ठिभूतानं सेसदिट्ठीनं अप्पहानकारणं. याव हि सक्कायदिट्ठि सन्तानतो न विगच्छति, ताव सस्सतदिट्ठिआदीनं अप्पहानमेवाति. सङ्कप्पपरतेजितन्ति सङ्कप्पेन मिच्छावितक्केन परे परजने निस्सयलक्खणं पतिपतिते तेजितं उस्साहितं. तेन विद्धो पवेधामीति तेन दिट्ठिसल्लेन यथा हदयं आहच्च तिट्ठति, एवं विद्धो पवेधामि सङ्कप्पामि सस्सतुच्छेदादिवसेन इतो चितो च परिवट्टामि. पत्तंव मालुतेरितन्ति मालुतेन वायुना एरितं वण्टतो मुत्तं दुमपत्तं विय.

अज्झत्तं मे समुट्ठायाति यथा लोके सल्लं नाम बाहिरतो उट्ठाय अज्झत्तं निम्मथेत्वा बाधति, न एवमिदं. इदं पन अज्झत्तं मे मम अत्तभावे समुट्ठाय सो अत्तभावसञ्ञितो छफस्सायतनकायो यथा खिप्पं सीघं पच्चति, डय्हति. यथा किं? अग्गि विय सनिस्सयडाहको तंयेव मामकं मम सन्तकं अत्तभावं डहन्तो यत्थ उप्पन्नो, तत्थेव सरति पवत्तति.

तं न पस्सामि तेकिच्छन्ति तादिसाय तिकिच्छाय नियुत्तताय तेकिच्छं सल्लकत्तं भिसक्कं तं न पस्सामि. यो मेतं सल्लमुद्धरेति यो भिसक्को एतं दिट्ठिसल्लं किलेससल्लञ्च उद्धरेय्य, उद्धरन्तो च नानारज्जेन रज्जुसदिससङ्खाताय एसनिसलाकाय पवेसेत्वान सत्थेन कन्तित्वा नाञ्ञेन मन्तागदप्पयोगेन विचिकिच्छितं सल्लं तिकिच्छितुं सक्काति आहरित्वा योजेतब्बं. विचिकिच्छितन्ति, च निदस्सनमत्तमेतं. सब्बस्सपि किलेससल्लस्स वसेन अत्थो वेदितब्बो.

असत्थोति सत्थरहितो. अवणोति वणेन विना. अब्भन्तरपस्सयन्ति अब्भन्तरसङ्खातं हदयं निस्साय ठितं. अहिंसन्ति अपीळेन्तो. ‘‘अहिंसा’’ति च पाठो, अहिंसाय अपीळनेनाति अत्थो. अयञ्हेत्थ सङ्खेपत्थो – को नु खो किञ्चि सत्थं अग्गहेत्वा वणञ्च अकरोन्तो ततो एव सब्बगत्तानि अबाधेन्तो मम हदयब्भन्तरगतं पीळाजननतो अन्तो तुदनतो अन्तो रुद्धनतो च परमत्थेनेव सल्लभूतं किलेससल्लं उद्धरिस्सतीति.

एवं दसहि गाथाहि पुब्बे अत्तना चिन्तिताकारं दस्सेत्वा पुनपि तं पकारन्तरेन दस्सेतुं ‘‘धम्मप्पति हि सो सेट्ठो’’तिआदिमाह. तत्थ धम्मप्पतीति धम्मनिमित्तं धम्महेतु. हीति निपातमत्तं. सो सेट्ठोति सो पुग्गलो उत्तमो. विसदोसप्पवाहकोति यो मय्हं रागादिकिलेसस्स पवाहको उच्छिन्नको. गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सयेति को नु खो अतिगम्भीरे संसारमहोघे पतितस्स मय्हं ‘‘मा भायी’’ति अस्सासेन्तो निब्बानथलं तंसम्पापकं अरियमग्गहत्थञ्च दस्सेय्य.

रहदेहमस्मि ओगाळ्होति महति संसाररहदे अहमस्मि ससीसं निमुज्जनवसेन ओतिण्णो अनुपविट्ठो. अहारियरजमत्तिकेति अपनेतुं असक्कुणेय्यो रागादिरजो मत्तिका कद्दमो एतस्साति अहारियरजमत्तिको, रहदो. तस्मिं रहदस्मिं. ‘‘अहारियरजमन्तिके’’ति वा पाठो, अन्तिके ठितरागादीसु दुन्नीहरणीयरागादिरजेति अत्थो. सन्तदोसपटिच्छादनलक्खणा माया, परसम्पत्तिअसहनलक्खणा उसूया, करणुत्तरियकरणलक्खणो सारम्भो, चित्तालसियलक्खणं थिनं, कायालसियलक्खणं मिद्धन्ति इमे पापधम्मा पत्थटा यं रहदं, तस्मिं मायाउसूयसारम्भथिनमिद्धमपत्थटे, मकारो चेत्थ पदसन्धिकरो वुत्तो. यथावुत्तेहि इमेहि पापधम्मेहि पत्थटेति अत्थो.

उद्धच्चमेघथनितं, संयोजनवलाहकन्ति वचनविपल्लासेन वुत्तं, भन्तसभावं उद्धच्चं मेघथनितं मेघगज्जितं एतेसन्ति उद्धच्चमेघथनिता. दसविधा संयोजना एव वलाहका एतेसन्ति संयोजनवलाहका. वाहा महाउदकवाहसदिसा रागनिस्सिता मिच्छासङ्कप्पा असुभादीसु ठिता कुद्दिट्ठिं मं वहन्ति अपायसमुद्दमेव उद्दिस्स कड्ढन्तीति अत्थो.

सवन्ति सब्बधि सोताति तण्हासोतो, दिट्ठिसोतो, मानसोतो, अविज्जासोतो, किलेससोतोति इमे पञ्चपिसोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो ‘‘रूपतण्हा…पे… धम्मतण्हा’’तिआदिना (विभ. २०४, २३२) सब्बभागेहि वा सवनतो सब्बधि सवन्ति. लताति पलिवेठनट्ठेन संसिब्बनट्ठेन लता वियाति लता, तण्हा. उब्भिज्ज तिट्ठतीति छहि द्वारेहि उब्भिज्जित्वा रूपादीसु आरम्मणेसु तिट्ठति. ते सोतेति तण्हादिके सोते मम सन्ताने सन्दन्ते मग्गसेतुबन्धनेन को पुरिसविसेसो निवारेय्य, तं लतन्ति तण्हालतं, मग्गसत्थेन को छेच्छति छिन्दिस्सति.

वेलं करोथाति तेसं सोतानं वेलं सेतुं करोथ सन्निवारणं. भद्दन्तेति आलपनाकारदस्सनं. मा ते मनोमयो सोतोति उदकसोतो ओळारिको, तस्स बालमहाजनेनपि सेतुं कत्वा निवारणं सक्का. अयं पन मनोमयो सोतो सुखुमो दुन्निवारणो. सो यथा उदकसोतो वड्ढन्तो कूले ठितं रुक्खं पातेत्वाव नासेति, एवं तुम्हे अपायतीरे ठिते तत्थ सहसा पातेत्वा अपायसमुद्दं पापेन्तो मा लुवे मा विनासेय्य मा अनयब्यसनं पापेय्याति अत्थो.

एवं अयं थेरो पुरिमत्तभावे परिमद्दितसङ्खारत्ता ञाणपरिपाकं गतत्ता पवत्तिदुक्खं उपधारेन्तो यथा विचिकिच्छादिके संकिलेसधम्मे परिग्गण्हि, तमाकारं दस्सेत्वा इदानि जातसंवेगो किंकुसलगवेसी सत्थु सन्तिकं गतो यं विसेसं अधिमुच्चि, तं दस्सेन्तो ‘‘एवं मे भयजातस्सा’’तिआदिमाह. तत्थ एवं मे भयजातस्साति एवं वुत्तप्पकारेन संसारे जातभयस्स अपारा ओरिमतीरतो सप्पटिभयतो संसारवट्टतो ‘‘कथं नु खो मुञ्चेय्य’’न्ति पारं निब्बानं, एसतो गवेसतो, ताणो सदेवकस्स लोकस्स ताणभूतो किलेससमुच्छेदनी पञ्ञा आवुधो एतस्साति पञ्ञावुधो. दिट्ठधम्मिकादिअत्थेन सत्तानं यथारहं अनुसासनतो सत्था, इसिसङ्घेन अग्गसावकादिअरियपुग्गलसमूहेन निसेवितो पयिरुपासितो इसिसङ्घनिसेवितो, सोपानन्ति देसनाञाणेन सुट्ठु कतत्ता अभिसङ्खतत्ता सुकतं, उपक्किलेसविरहिततो सुद्धं, सद्धापञ्ञादिसारभूतं धम्मसारमयं पटिपक्खेहि अचलनीयतो दळ्हं, विपस्सनासङ्खातं सोपानं महोघेन वुय्हमानस्स मय्हं सत्था पादासि, ददन्तो च ‘‘इमिना ते सोत्थि भविस्सती’’ति समस्सासेन्तो मा भायीति च अब्रवि, कथेसि.

सतिपट्ठानपासादन्ति तेन विपस्सनासोपानेन कायानुपस्सनादिना लद्धब्बचतुब्बिधसामञ्ञफलविसेसेन चतुभूमिसम्पन्नं सतिपट्ठानपासादं आरुहित्वा पच्चवेक्खिसं चतुसच्चधम्मं मग्गञाणेन पतिअवेक्खिं पटिविज्झिं. यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजन्ति एवं पटिविद्धसच्चो यं सक्काये ‘‘अहं ममा’’ति अभिरतं पजं तित्थियजनं तेन परिकप्पितअत्तानञ्च पुब्बे सारतो अमञ्ञिस्सं. यदा च मग्गमद्दक्खिं, नावाय अभिरूहनन्ति अरियमग्गनावाय अभिरुहनूपायभूतं यदा विपस्सनामग्गं याथावतो अद्दक्खिं. ततो पट्ठाय तं तित्थियजनं अत्तानञ्च अनधिट्ठाय चित्ते अट्ठपेत्वा अग्गहेत्वा तित्थं निब्बानसङ्खातस्स अमतमहापारस्स तित्थभूतं अरियमग्गदस्सनं सब्बेहि मग्गेहि सब्बेहि कुसलधम्मेहि उक्कट्ठं अद्दक्खिं, याथावतो अपस्सिन्ति अत्थो.

एवं अत्तनो अनुत्तरं मग्गाधिगमं पकासेत्वा इदानि तस्स देसकं सम्मासम्बुद्धं थोमेन्तो ‘‘सल्लं अत्तसमुट्ठान’’न्तिआदिमाह. तत्थ सल्लन्ति दिट्ठिमानादिकिलेससल्लं. अत्तसमुट्ठानन्ति ‘‘अह’’न्ति मानट्ठानताय ‘‘अत्ता’’ति च लद्धनामे अत्तभावे सम्भूतं. भवनेत्तिप्पभावितन्ति भवतण्हासमुट्ठितं भवतण्हासन्निस्सयं. सा हि दिट्ठिमानादीनं सम्भवो. एतेसं अप्पवत्तायाति यथावुत्तानं पापधम्मानं अप्पवत्तिया अनुप्पादाय. देसेसि मग्गमुत्तमन्ति उत्तमं सेट्ठं अरियं अट्ठङ्गिकं मग्गं, तदुपायञ्च विपस्सनामग्गं कथेसि.

दीघरत्तानुसयितन्ति अनमतग्गे संसारे चिरकालं सन्ताने अनु अनु सयितं कारणलाभेन उप्पज्जनारहभावेन थामगतं, ततो च चिररत्तं अधिट्ठितं सन्तानं अज्झारुय्ह ठितं. गन्थन्ति अभिज्झाकायगन्थादिं मम सन्ताने गन्थभूतं किलेसविसदोसं पवाहनो बुद्धो भगवा अत्तनो देसनानुभावेन अपानुदी परिजहापेसि, गन्थेसु हि अनवसेसतो पहीनेसु अप्पहीनो नाम किलेसो नत्थीति.

तेलकानित्थेरगाथावण्णना निट्ठिता.

४. रट्ठपालत्थेरगाथावण्णना

पस्स चित्तकतन्तिआदिका आयस्मतो रट्ठपालत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति.

तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि. तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. तं दिस्वा सो पसन्नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवुतस्स भगवतो महता सक्कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायेन इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियाय किच्चं अकासि.

एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनपत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्चनुभोति. अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.९७-१११) –

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.

‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो;

अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.

‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;

महोघदानं करित्वान, निय्यादेसिं महेसिनो.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

सब्बे जने हासयन्तो, देसेसि अमतं पदं.

‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;

कथयिस्सामि विपाकं, सुणोथ मम भासतो.

‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;

ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.

‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.

‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

रट्ठपालोति नामेन, हेस्सति सत्थु सावको.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;

खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा, तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो, पितरा निमन्तितो स्वातनाय अधिवासेत्वा, दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा, पलोभनकम्मं कातुं आरद्धे तस्स अधिप्पायं परिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –

७६९.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

७७०.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

७७१.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७२.

‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७३.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७४.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

७७५.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. – इमा गाथा अभासि;

तत्थ चित्तकतन्ति चित्तं कतं चित्तकतं, वत्थाभरणमालादीहि विचित्तं कतन्ति अत्थो. बिम्बन्ति दीघादिभावेन युत्तट्ठानेसु दीघादीहि अङ्गपच्चङ्गेहि मण्डितं अत्तभावं. अरुकायन्ति नवन्नं वणमुखानं लोमकूपानञ्च वसेन विस्सन्दमानअसुचिं, सब्बसो च अरुभूतं वणभूतं अरूनं वा कायं. समुस्सितन्ति तीहि अट्ठिसतेहि समुस्सितं. आतुरन्ति सब्बकालं इरियापथन्तरादीहि परिहरितब्बताय निच्चं गिलानं. बहुसङ्कप्पन्ति बालजनेन अभूतं आरोपेत्वा बहुधा सङ्कप्पितब्बं. यस्स नत्थि धुवं ठितीति यस्स कायस्स धुवभावो ठितिसभावो नत्थि, एकंसतो भेदनविकिरणविद्धंसनधम्मोयेव. तं पस्साति समीपे ठितं जनं, अत्तानमेव वा सन्धाय वदति.

रूपन्ति सरीरं. सरीरम्पि हि ‘‘अट्ठिञ्च पटिच्च, न्हारुञ्च पटिच्च, मंसञ्च पटिच्च, चम्मञ्च पटिच्च, आकासो परिवारितो ‘रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) रूपन्ति वुच्चति. मणिना कुण्डलेन चाति सीसूपगादिआभरणगतेन मणिना कुण्डलेन चित्तकतं. अट्ठिं तचेन ओनद्धन्ति अल्लचम्मेन परियोनद्धं अतिरेकतिसतपभेदं अट्ठिं पस्साति योजना. कुण्डलेन चाति -सद्देन सेसाभरणालङ्कारे सङ्गण्हाति. सह वत्थेहि सोभतीति तयिदं रूपं मणिना चित्तकतम्पि वत्थेहि पटिच्छादितमेव सोभति, न अपटिच्छादितन्ति अत्थो. ये पन ‘‘अट्ठितचेना’’ति पठन्ति, तेसं अट्ठितचेनं ओनद्धं सोभति, ओनद्धत्ता अट्ठितचेनाति अत्थो.

अलत्तककताति अलत्तकेन कतरञ्जना लाखाय संरञ्जिता. पादाति चरणा. मुखं चुण्णकमक्खितन्ति मुखं चुण्णकेन मक्खितं, यं मण्डनमनुयुत्ता सासपकक्केन मुखपीळकादीनि हरित्वा लोणमत्तिकाय दुट्ठलोहितं हरित्वा मुखचुण्णकविलेपनं करोन्ति, तं सन्धाय वुत्तं. अलन्ति बालस्स अन्धपुथुज्जनस्स नो च पारगवेसिनो वट्टाभिरतस्स मोहाय सम्मोहनाय समत्थं तस्स चित्तं मोहेतुं परियत्तं, पारगवेसिनो पन विवट्टाभिरतस्स नो अलं न परियत्तं.

अट्ठापदकताति अट्ठपदाकारेन कता सञ्चिता पुरिमभागे केसे कप्पेत्वा नलाटस्स पटिच्छादनवसेन कता केसरचना अट्ठपदं नाम, यं ‘‘अलक’’न्तिपि वुच्चति. नेत्ता अञ्जनमक्खिताति उभोपि नयनानि अन्तो द्वीसु अन्तेसु च यथा अञ्जनच्छाया दिस्सति, एवं अञ्जितञ्जनानि.

अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतोति यथा अञ्जनी अञ्जननाळिका नवा अभिनवा मालाकम्ममकरदन्तादिवसेन चित्ता बहि मट्ठा उज्जला दस्सनीया, अन्तो पन न दस्सनीया होति, एवमेव तासं कायो न्हानब्भञ्जनवत्थालङ्कारेहि अलङ्कतो बहि उज्जलो, अन्तो पन पूति नानप्पकारअसुचीहि भरितो तिट्ठतीति अत्थो.

ओदहीति ओड्डेसि. मिगवोति, मिगलुद्दको. पासन्ति, दण्डवागुरं. नासदाति न सङ्घट्टेसि. वागुरन्ति पासं. निवापन्ति मिगानं खादनत्थाय खित्तं तिणादिघासं. उपमा खो अयं थेरेन कता अत्थस्स विञ्ञापनाय. अयञ्हेत्थ अत्थो – यथा मिगानं मारणत्थाय दण्डवागुरं ओड्डेत्वा तत्थ निवापं विकिरिय मिगलुद्दके निलीने ठिते तत्थेको जवपरक्कमसम्पन्नो छेको मिगो पासं अफुसन्तो एव यथासुखं निवापं खादित्वा, ‘‘वञ्चेसि वत मिगो’’ति मिगलुद्दके विरवन्ते एव गच्छति. अपरो मिगो बलवा छेको जवसम्पन्नोव तत्थ गन्त्वा निवापं खादित्वा तत्थ तत्थ पासं छिन्दित्वा, ‘‘वञ्चेसि वत मिगो, पासो छिन्नो’’ति मिगलुद्दके सोचन्ते एव गच्छति, एवं मयम्पि पुब्बे पुथुज्जनकाले मातापितूहि आसज्जनत्थाय निय्यादिते भोगे भुञ्जित्वा तत्थ तत्थ असज्जमाना निक्खन्ता. इदानि पन सब्बसो छिन्नकिलेसा अपासा हुत्वा ठिता, तेहि दिन्नभोजनं भुञ्जित्वा तेसु सोचन्तेसु एव गच्छामाति.

एवं थेरो मिगलुद्दकं विय मातापितरो, हिरञ्ञसुवण्णं इत्थागारञ्च वागुरजालं विय, अत्तना पुब्बे भुत्तभोगे च इदानि भुत्तभोजनञ्च निवापतिणं विय, अत्तानं महामिगं विय च कत्वा दस्सेति. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनउय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासेथा’’ति, तस्मा थेरो आकासेन अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति. त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजितो’’ति पुच्छि. अथस्स थेरो, ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तानं विवित्तभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –

७७६.

‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;

लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.

७७७.

‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.

७७८.

‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;

ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.

७७९.

‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;

वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.

७८०.

‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;

न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.

७८१.

‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येनकम्मं;

न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.

७८२.

‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;

अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.

७८३.

‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;

बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.

७८४.

‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;

अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.

७८५.

‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्पराय;

तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.

७८६.

‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;

एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.

७८७.

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.

७८८.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;

एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.

७८९.

‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;

अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.

७९०.

‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;

गब्भवोक्कन्तितो दुक्खं, निरयेसु महब्भयं.

७९१.

‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;

सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.

७९२.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

७९३.

‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. – इमा गाथा अवोच;

तत्थ पस्सामि लोकेति अहं, महाराज, इमस्मिं लोके सधने धनसम्पन्ने अड्ढे मनुस्से पस्सामि, ते पन लद्धान वित्तं धनं लभित्वा भोगसम्पत्तियं ठिता समणब्राह्मणादीसु कस्सचि किञ्चिपि न ददन्ति. कस्मा? मोहा कम्मस्सकतापञ्ञाय अभावतो. लुद्धा लोभाभिभूता यथालद्धं धनं सन्निचयं सब्बसो निचेतब्बं निधेतब्बं करोन्ति. भिय्योव यथाधिगतकामतो उपरि कामे कामगुणे ‘‘तथाहं एदिसे च भोगे पटिलभेय्य’’न्ति अभिपत्थयन्ति पच्चासीसन्ति तज्जञ्च वायामं करोन्ति.

भिय्यो कामपत्थनाय उदाहरणं दस्सेन्तो ‘‘राजा’’तिआदिमाह. तत्थ पसय्हप्पथविं विजेत्वाति अत्तनो वंसानुगतं पथविं बलक्कारेन अभिविजिय. आवसन्तोति पसासेन्तो. ओरं समुद्दस्साति अनवसेसं समुद्दस्स ओरभागं लभित्वापि तेन अतित्तरूपो पारं समुद्दस्स दीपन्तरम्पि पत्थयेय्य.

अवीततण्हाति अविगततण्हा. ऊनावाति अपरिपुण्णमनोरथाव. कामेहि लोकम्हि न हत्थि तित्तीति तण्हाविपन्नानं इमस्मिं लोके वत्थुकामेहि तित्ति नाम नत्थि.

कन्दन्ति नन्ति मतपुरिसं उद्दिस्स तस्स गुणे कित्तेन्ता कन्दनं करोन्ति. अहो वता नो अमराति चाहूति अहो वत अम्हाकं ञाती अमरा सियुन्ति च कथेन्ति, गाथासुखत्थञ्हेत्थ वता-इति दीघं कत्वा वुत्तं.

सो डय्हति सूलेहि तुज्जमानोति सो मतसत्तो छवडाहकेहि सम्मा झापेतुं सूलेहि तुज्जमानो. ताणाति परित्ताणकरा.

येनकम्मन्ति यथाकम्मं. धनन्ति धनायितब्बं यंकिञ्चि वत्थु. पुन धनन्ति हिरञ्ञसुवण्णं सन्धाय वदति.

‘‘न दीघमायु’’न्तिआदिना कामगुणस्स जराय च पटिकाराभावं वत्वा पुन तस्स एकन्तिकभावं दस्सेतुं ‘‘अप्पं ही’’तिआदि वुत्तं. फुसन्तीति अनिट्ठफस्सं फुसन्ति पापुणन्ति, तत्थ अड्ढदलिद्दता अकारणन्ति दस्सेति. फस्सं बालो च धीरो च तथेव फुट्ठोति यथा बालो इट्ठानिट्ठसम्फस्सं फुट्ठो, तथेव धीरो इट्ठानिट्ठफस्सं फुट्ठो होति, न एत्थ बालपण्डितानं कोचि विसेसो. अयं पन विसेसो, बालो हि बाल्या वधितोव सेतीति बालपुग्गलो केनचि दुक्खधम्मेन फुट्ठो सोचन्तो किलमन्तो उरत्ताळिं कन्दन्तो बालभावेन वधितो पीळितोव हुत्वा सेति सयति. इतो चितो च आवट्टन्तो विवट्टन्तो विरोधेन्तो वेधति फस्सफुट्ठोति धीरो पन पण्डितो दुक्खसम्फस्सेन सम्फुट्ठो न वेधति कम्पनमत्तम्पि तस्स न होतीति.

तस्माति यस्मा बालपण्डितानं लोकधम्मे एदिसी पवत्ति, तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छतीति पञ्ञाव धनतो पासंसतरा, याय पञ्ञाय वोसानं भवस्स परियोसानभूतं निब्बानं अधिगच्छति. अब्योसितत्ता हीति अनधिगतनिट्ठत्ता. भवाभवेसूति महन्तामहन्तेसु भवेसु.

उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्परायाति यो पापानि कत्वा अपरापरं संसरणमापज्जित्वा उपेति गब्भञ्च परञ्च लोकं गब्भसेय्याय परलोकुप्पत्तिया च न मुच्चति, तस्स पापकम्मकारिनो पुग्गलस्स किरियं अभिसद्दहन्तो ‘‘अत्ता च मे होती’’ति पत्तियायन्तो अञ्ञोपि अप्पपञ्ञो बालो यथा पटिपज्जित्वा उपेति गब्भञ्च परञ्च लोकं, न ततो परिमुच्चति.

चोरो यथाति यथा चोरो पापधम्मो घरसन्धिं छिन्दन्तो सन्धिमुखे आरक्खकपुरिसेहि गहितो सकम्मुना तेन अत्तनो सन्धिच्छेदकम्मुना कारणभूतेन कसादीहि ताळनादिवसेन हञ्ञति राजपुरिसेहि बाधिय्यति बज्झति च. एवं पजाति एवमयं सत्तलोको इध पापानि करित्वा पेच्च पत्वा तेन कम्मुना परम्हि लोके निरयादीसु हञ्ञति, पञ्चविधबन्धनकम्मकारणादिवसेन बाधिय्यति.

एवमेताहि एकादसहि गाथाहि यथारहं चत्तारो धम्मुद्देसे पकासेत्वा इदानि कामेसु संसारे च आदीनवं दिस्वा सद्धाय अत्तनो पब्बजितभावं पब्बजितकिच्चस्स च मत्थकप्पत्तिं विभावेन्तो ‘‘कामा ही’’तिआदिमाह. तत्थ कामाति वत्थुकामा मनापिया रूपादयो धम्मा, किलेसकामा सब्बेपि रागप्पभेदा. इध पन वत्थुकामा वेदितब्बा. ते हि रूपादिवसेन अनेकप्पकारताय चित्रा. लोकस्सादवसेन इट्ठाकारताय मधुरा. बालपुथुज्जनानं मनं रमेन्तीति मनोरमा. विरूपरूपेनाति विविधरूपेन, अनेकविधसभावेनाति अत्थो. ते हि रूपादिवसेन चित्रा, नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्जाय अभिरमितुं न देन्तीति इमिना अप्पस्सादबहुदुक्खतादिना आदीनवं कामगुणेसु दिस्वा तस्मा तंनिमित्तं अहं पब्बजितो अम्हि. दुमप्फलानि पक्ककाले अपरिपक्ककाले च यत्थ कत्थचि परूपक्कमतो सरसतो वा पतन्ति, एवं सत्ता दहरा च वुड्ढा च सरीरस्स भेदा पतन्तियेव. एतम्पि दिस्वाति एवं अनिच्चतम्पि पञ्ञाचक्खुना दिस्वा, न केवलं अप्पस्सादतादिताय आदीनवमेवाति अधिप्पायो. अपण्णकन्ति अविरद्धनकं सामञ्ञमेव समणभावोव सेय्यो उत्तरितरो.

सद्धायाति कम्मं कम्मफलं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च सद्दहित्वा. उपेतो जिनसासनेति सत्थु सासने सम्मापटिपत्तिं उपगतो. अवञ्झा मय्हं पब्बज्जा अरहत्तस्स अधिगतत्ता. ततो एव अनणो भुञ्जामि भोजनं निक्किलेसवसेन सामिभावतो सामिपरिभोगेन परिभुञ्जनतो.

कामे आदित्ततो दिस्वाति वत्थुकामे किलेसकामे च एकादसहि अग्गीहि आदित्तभावतो दिस्वा. जातरूपानि सत्थतोति कताकतप्पभेदा सब्बसुवण्णविकतियो अनत्थावहताय निसितसत्थतो. गब्भवोक्कन्तितो दुक्खन्ति गब्भवोक्कन्तितो पट्ठाय सब्बसंसारपवत्तिदुक्खं. निरयेसु महब्भयन्ति सउस्सदेसु अट्ठसु महानिरयेसु लब्भमानं महाभयञ्च सब्बत्थ दिस्वाति योजना.

एतमादीनवं ञत्वाति एतं कामानं आदित्ततादिं संसारे आदीनवं दोसं ञत्वा. संवेगं अलभिं तदाति तस्मिं सत्थु सन्तिके धम्मस्स सुतकाले भवादिके संवेगं अलत्थं. विद्धो तदा सन्तोति तस्मिं गहट्ठकाले रागसल्लादीहि विद्धो समानो इदानि सत्थु सासनं आगम्म सम्पत्तो आसवक्खयं, विद्धो वा चत्तारि सच्चानि, पटिविद्धोति अत्थो. सेसं अन्तरन्तरादीसु वुत्तत्ता सुविञ्ञेय्यमेव.

एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसीति.

रट्ठपालत्थेरगाथावण्णना निट्ठिता.

५. मालुक्यपुत्तत्थेरगाथावण्णना

रूपं दिस्वा सति मुट्ठातिआदिका आयस्मतो मालुक्यपुत्तस्स गाथा. इमस्स आयस्मतो वत्थु हेट्ठा छक्कनिपाते (थेरगा. ३९९ आदयो) वुत्तमेव. ता पन गाथा थेरेन अरहत्ते पतिट्ठितेन ञातीनं धम्मदेसनावसेन भासिता. इध पन पुथुज्जनकाले ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’ति याचितेन सत्थारा ‘‘तं किं मञ्ञसि, मालुक्यपुत्त, ये ते चक्खुविञ्ञेय्या रूपा अदिट्ठा अदिट्ठपुब्बा, न च पस्ससि, न च ते होति पस्सेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘ये ते सोतविञ्ञेय्या सद्दा…पे… घान…जिव्हा…काय…मनोविञ्ञेय्या धम्मा अविञ्ञाता अविञ्ञातपुब्बा, न च विजानासि, न च ते होति विजानेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एत्थ च ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं, मुते मुतमत्तं, विञ्ञाते विञ्ञातमत्तं भविस्सति. यतो खो ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं, सुते सुतमत्तं, मुते मुतमत्तं, विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, मालुक्यपुत्त, न तेन. यतो त्वं, मालुक्यपुत्त, न तेन, ततो त्वं, मालुक्यपुत्त, न तत्थ. यतो त्वं, मालुक्यपुत्त, न तत्थ, ततो त्वं, मालुक्यपुत्त, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’’ति (सं. नि. ४.९५). संखित्तेन धम्मे देसिते तस्स धम्मस्स साधुकं उग्गहितभावं पकासेन्तेन –

७९४.

‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

७९५.

‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

७९६.

‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

७९७.

‘‘तस्स वड्ढन्ति वेदना, अनेका सद्दसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

७९८.

‘‘गन्धं घत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

७९९.

‘‘तस्स वड्ढन्ति वेदना, अनेका गन्धसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८००.

‘‘रसं भोत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

८०१.

‘‘तस्स वड्ढन्ति वेदना, अनेका रससम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०२.

‘‘फस्सं फुस्स सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

८०३.

‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०४.

‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

८०५.

‘‘तस्स वड्ढन्ति वेदना, अनेका धम्मसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०६.

‘‘न सो रज्जति रूपेसु, रूपं दिस्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८०७.

‘‘यथास्स पस्सतो रूपं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८०८.

‘‘न सो रज्जति सद्देसु, सद्दं सुत्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८०९.

‘‘यथास्स सुणतो सद्दं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१०.

‘‘न सो रज्जति गन्धेसु, गन्धं घत्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८११.

‘‘यथास्स घायतो गन्धं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१२.

‘‘न सो रज्जति रसेसु, रसं भोत्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८१३.

‘‘यथास्स सायतो रसं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१४.

‘‘न सो रज्जति फस्सेसु, फस्सं फुस्स पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८१५.

‘‘यथास्स फुसतो फस्सं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१६.

‘‘न सो रज्जति धम्मेसु, धम्मं ञत्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

८१७.

‘‘यथास्स विजानतो धम्मं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चती’’ति. –

इमा गाथा अभासि.

तत्थ रूपं दिस्वाति चक्खुविञ्ञेय्यं रूपं चक्खुद्वारेन उपलभित्वा. सति मुट्ठा, पियं निमित्तं मनसि करोतोति तस्मिं रूपे दिट्ठमत्ते एव अट्ठत्वा सुभनिमित्तं मनसि करोतो सुभाकारग्गहणवसेन अयोनिसो मनसि करोतो सति मुट्ठा होति. तथा च सति सारत्तचित्तो वेदेति तं रूपारम्मणं रत्तो, गिद्धो, गधितो हुत्वा अनुभवति, अस्सादेति, अभिनन्दति. तथाभूतो च तञ्च अज्झोस तिट्ठतीति तञ्च रूपारम्मणं अज्झोसाय ‘‘सुखं सुख’’न्ति अभिनिविस्स गिलित्वा परिनिट्ठापेत्वा तिट्ठति.

तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवाति तस्स एवरूपस्स पुग्गलस्स रूपसम्भवा रूपारम्मणा सुखादिभेदेन अनेका वेदना किलेसुप्पत्तिहेतुभूता वड्ढन्ति. अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञतीति पियरूपे सारज्जनवसेन उप्पज्जमानाय अभिज्झाय, अपियरूपे ब्यापज्जनवसेन पियरूपस्सेव विपरिणामञ्ञथाभावाय उप्पज्जमानाय सोकादिलक्खणाय विहेसाय च अस्स पुग्गलस्स चित्तं उपहञ्ञति बाधीयति. एवमाचिनतो दुक्खन्ति वुत्ताकारेन तं तं वेदनस्सादवसेन भवाभिसङ्खारं आचिनतो वट्टदुक्खं पवत्तति. तेनाह भगवा – ‘‘वेदनापच्चया तण्हा…पे… दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५; सं. नि. २.१). तथाभूतस्स आरा आरका दूरे निब्बानं वुच्चति, तस्स तं दुल्लभन्ति अत्थो. सद्दं सुत्वातिआदिगाथासुपि वुत्तनयेनेव अत्थो वेदितब्बो. तत्थ घत्वाति घायित्वा. भोत्वाति सायित्वा. फुस्साति फुसित्वा. धम्मं ञत्वाति धम्मारम्मणं विजानित्वा.

एवं छद्वारगोचरे सारज्जन्तस्स वट्टं दस्सेत्वा इदानि तत्थ विरज्जन्तस्स विवट्टं दस्सेन्तो ‘‘न सो रज्जति रूपेसू’’तिआदिमाह. तत्थ न सो रज्जति रूपेसु, रूपं दिस्वा पटिस्सतोति यो पुग्गलो रूपं दिस्वा आपाथगतं रूपारम्मणं चक्खुद्वारिकेन विञ्ञाणसन्तानेन गहेत्वा चतुसम्पजञ्ञवसेन सम्पजानकारिताय पटिस्सतो होति, सो रूपारम्मणेसु न रज्जति रागं न जनेति, अञ्ञदत्थु विरत्तचित्तो वेदेति, रूपारम्मणम्हि समुदयादितो यथाभूतं पजानन्तो निब्बिन्दति, निब्बिन्दन्तो तं तत्थुप्पन्नवेदनञ्च विरत्तचित्तो वेदेति, तथाभूतो च तञ्च नज्झोस तिट्ठतीति तं रूपारम्मणं सम्मदेव विरत्तचित्तताय अज्झोसाय न तिट्ठति ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिवसेन नाभिनिविसति.

यथास्स पस्सतो रूपन्ति अस्स योगिनो यथा तत्थ अभिज्झादयो नप्पवत्तन्ति, एवं अनिच्चादितो रूपं पस्सन्तस्स. सेवतो चापि वेदनन्ति तं आरब्भ उप्पन्नं वेदनं तंसम्पयुत्तधम्मे च गोचरसेवनाय सेवतो चापि. खीयतीति सब्बं किलेसवट्टं परिक्खयं परियादानं गच्छति. नोपचीयतीति न उपचियति न आचयं गच्छति. एवं सो चरती सतोति एवं किलेसापनयनपटिपत्तिया सतो सम्पजानो हुत्वा चरति, विहरति. एवं अपचिनतो दुक्खन्ति वुत्तनयेन अपचयगामिनिया मग्गपञ्ञाय सकलं वट्टदुक्खं अपचिनन्तस्स. सन्तिके निब्बान वुच्चतीति सउपादिसेसअनुपादिसेसनिब्बानधातुसमीपे एवाति वुच्चति असङ्खताय धातुया सच्छिकतत्ता. न सो रज्जति सद्देसूतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो.

एवं थेरो इमाहि गाथाहि सत्थु ओवादस्स अत्तना उपधारितभावं पवेदेत्वा उट्ठायासना सत्थारं वन्दित्वा गतो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति.

मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता.

६. सेलत्थेरगाथावण्णना

परिपुण्णकायोतिआदिका आयस्मतो सेलत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरभगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गणपामोक्खो हुत्वा तीणि पुरिससतानि समादपेत्वा तेहि सद्धिं सत्थु गन्धकुटिं कारेत्वा कतपरियोसिताय गन्धकुटिया सभिक्खुसङ्घस्स भगवतो महादानं पवत्तेत्वा सत्थारं भिक्खू च तिचीवरेन अच्छादेसि. सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवलोके एव वसित्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अङ्गुत्तरापेसु आपणे नाम ब्राह्मणगामे ब्राह्मणकुले निब्बत्तित्वा सेलोति लद्धनामो अहोसि. सो वयप्पत्तो तीसु वेदेसु, ब्राह्मणसिप्पेसु च निप्फत्तिं गन्त्वा तीणि माणवकसतानि मन्ते वाचेन्तो आपणे पटिवसति. तेन च समयेन सत्था सावत्थितो निक्खमित्वा अड्ढतेळसहि भिक्खुसतेहि सद्धिं अङ्गुत्तरापेसु चारिकं चरन्तो सेलस्स, अन्तेवासिकानञ्च ञाणपरिपाकं दिस्वा अञ्ञतरस्मिं वनसण्डे विहरति. अथ केणियो नाम जटिलो सत्थु आगमनं सुत्वा तत्थ गन्त्वा सद्धिं भिक्खुसङ्घेन सत्थारं स्वातनाय निमन्तेत्वा सके अस्समे पहूतं खादनीयं भोजनीयं पटियादेति. तस्मिञ्च समये सेलो ब्राह्मणो सद्धिं तीहि माणवकसतेहि जङ्घाविहारं अनुविचरन्तो केणियस्स अस्समं पविसित्वा जटिले कट्ठफालनुद्धनसम्पादनादिना दानूपकरणं सज्जेन्ते दिस्वा, ‘‘किं नु खो ते, केणिय, महायञ्ञो पच्चुपट्ठितो’’तिआदिं पुच्छित्वा तेन ‘‘बुद्धो भगवा मया स्वातनाय निमन्तितो’’ति वुत्ते ‘‘बुद्धो’’ति वचनं सुत्वाव हट्ठो उदग्गो पीतिसोमनस्सजातो तावदेव माणवकेहि सद्धिं सत्थारं उपसङ्कमित्वा कतपटिसन्थारो एकमन्तं निसिन्नो भगवतो काये बात्तिंसमहापुरिसलक्खणानि दिस्वा ‘‘इमेहि लक्खणेहि समन्नागतो राजा वा होति चक्कवत्ती, बुद्धो वा लोके विवट्टच्छदो, अयं पन पब्बजितो, नो च खो नं जानामि ‘बुद्धो वा, नो वा’, सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’ति असम्मासम्बुद्धो हि सम्मुखे ठत्वा बुद्धगुणेहि अभित्थवीयमानो सारज्जति मङ्कुभावं आपज्जति अवेसारज्जप्पत्तताय अननुयोगक्खमत्ता, यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति एवं पन चिन्तेत्वा –

८१८.

‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;

सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा.

८१९.

‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना;

सब्बे ते तव कायस्मिं, महापुरिसलक्खणा.

८२०.

‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;

मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.

८२१.

‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;

किं ते समणभावेन, एवं उत्तमवण्णिनो.

८२२.

‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो;

चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो.

८२३.

‘‘खत्तिया भोगी राजानो, अनुयन्ता भवन्ति ते;

राजाभिराजा मनुजिन्दो, रज्जं कारेहि गोतमा’’ति. –

छहि गाथाहि भगवन्तं अभित्थवि.

तत्थ परिपुण्णकायोति अभिब्यत्तरूपानं द्वत्तिंसाय महापुरिसलक्खणानं परिपुण्णताय अहीनङ्गपच्चङ्गताय च परिपुण्णसरीरो. सुरुचीति सुन्दरसरीरप्पभो. सुजातोति आरोहपरिणाहसम्पत्तिया, सण्ठानसम्पत्तिया च सुनिब्बत्तो. चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिक्कूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो. केचि पनाहु ‘‘चारुदस्सनोति सुन्दरनेत्तो’’ति. सुवण्णवण्णोति सुवण्णसदिसवण्णो. असीति भवसि, इदं पदं ‘‘परिपुण्णकायो असी’’तिआदिना सब्बपदेहि योजेतब्बं. सुसुक्कदाठोति सुट्ठु सुक्कदाठो. भगवतो हि दाठाहि चन्दकिरणा विय धवलरस्मियो निच्छरन्ति. वीरियवाति वीरियपारमीपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानतो चतुब्बिधस्स सम्मप्पधानस्स सम्पत्तिया च अतिसययुत्तो.

नरस्स हि सुजातस्साति समतिंसाय पारमीनं, अरियस्स वा चक्कवत्तीवत्तस्स परिपूरितत्ता सुट्ठु सम्मदेव जातस्स नरस्स, महापुरिसस्साति अत्थो. सब्बे तेति ये महापुरिसभावं लोके अग्गपुग्गलभावं ब्यञ्जयन्तीति ब्यञ्जनाति लद्धवोहारसुप्पतिट्ठितपादतादिबात्तिंसमहापुरिसलक्खणसङ्खाता तम्बनखतुङ्गनखतादिअसीतिअनुब्यञ्जनसङ्खाता च रूपगुणा, ते अनवसेसा, तव कायस्मिं सन्तीति वचनसेसो.

महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह.

इदानि तेसु लक्खणेसु अत्तना अभिरुचितेहि लक्खणेहि भगवन्तं थोमेन्तो ‘‘पसन्ननेत्तो’’तिआदिमाह. भगवा हि पञ्च वण्णपसादसम्पत्तिया पसन्ननेत्तो. परिपुण्णचन्दमण्डलसदिसमुखताय सुमुखो. आरोहपरिणाहसम्पत्तिया ब्रहा. ब्रह्मुजुगत्तताय उजु. जुतिमन्तताय पतापवा.

इदानि तमेव पतापवन्ततं आदिच्चूपमाय विभावेन्तो ‘‘मज्झे समणसङ्घस्सा’’तिआदिमाह. तत्थ आदिच्चोव विरोचसीति यथा आदिच्चो उग्गच्छन्तो सब्बं तमगतं विधमेत्वा आलोकं करोन्तो विरोचति, एवं त्वम्पि अन्तो चेव बहि च सब्बं अविज्जातमं विद्धंसेत्वा ञाणालोकं करोन्तो विरोचसि.

दस्सनीयरूपताय अङ्गीगतानं दस्सनसम्पत्तीनं आवहनतो, कल्याणेहि पञ्चहि दस्सनेहि समन्नागतत्ता च कल्याणदस्सनो. उत्तमवण्णिनोति उत्तमवण्णसम्पन्नस्स.

चक्कवत्तीति चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तेति, तेहि च परे वत्तेति. परहिताय इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. अथ वा चतूहि अच्छरियधम्मेहि च सङ्गहवत्थूहि च समन्नागमेन परेहि अनभिभवनीयस्स आणाचक्कस्स वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. रथेसभोति रथिकेसु आजानीयउसभपुरिसो, महारथिकोति अत्थो. चातुरन्तोति चतुसमुद्दन्ताय पथविया इस्सरो. विजितावीति विजितविजयो. जम्बुसण्डस्साति जम्बुदीपस्स, पाकटेन हि इस्सरियानि दस्सेन्तो एवमाह. चक्कवत्ती पन सपरित्तदीपानं चतुन्नम्पि महादीपानं इस्सरोव.

खत्तियाति जातिखत्तिया. भोगीति भोगिया. राजानोति ये केचि रज्जं कारेन्ता. अनुयन्ताति अनुगामिनो सेवका. राजाभिराजाति राजूनं पूजनीयो राजा हुत्वा, चक्कवत्तीति अधिप्पायो. मनुजिन्दोति मनुस्साधिपति, मनुस्सानं परमिस्सरोति अत्थो.

एवं सेलेन वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो –

८२४.

‘‘राजाहमस्मि सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो;

धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तिय’’न्ति. – इमं गाथमाह;

तत्रायं अधिप्पायो – यं मं त्वं, सेल, याचसि, ‘‘राजा अरहसि भवितुं चक्कवत्ती’’ति, एत्थ अप्पोस्सुक्को होहि, राजाहमस्मि, सति च राजत्ते यथा अञ्ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि चत्तारि पञ्च योजनसतानि वा योजनसहस्सं वा चक्कवत्ती हुत्वापि चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो. अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अपरिमेय्यलोकधातुयो अनुसासामि. यावता हि अपदादिभेदा सत्ता, अहं तेसं अग्गो. न हि मे कोचि सीलेन वा…पे… विमुत्तिञाणदस्सनेन वा सदिसो नत्थि, कुतो भिय्यो. स्वाहं एवं धम्मराजा अनुत्तरो, अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्कं वत्तेमि, ‘‘इदं पजहथ, इदं उपसम्पज्ज विहरथा’’तिआदिना आणाचक्कं. ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना (महाव. १४; सं. नि. ५.१०८१) परियत्तिधम्मेन धम्मचक्कमेव वा. चक्कं अप्पटिवत्तियन्ति यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे… केनचि वा लोकस्मिन्ति.

एवं अत्तानमाविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो पुन दळ्हीकरणत्थं –

८२५.

‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो;

धम्मेन चक्कं वत्तेमि, इति भासथ गोतम.

८२६.

‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो;

को तेतमनुवत्तेति, धम्मचक्कं पवत्तित’’न्ति. – गाथाद्वयमाह;

तत्थ को नु सेनापतीति धम्मरञ्ञो भोतो धम्मेन पवत्तितस्स चक्कस्स अनुपवत्तनको सेनापति को नूति पुच्छि.

तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति, सुवण्णपुञ्जो विय सिरिया सोभमानो. तं दस्सेन्तो भगवा –

८२७.

‘‘मया पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरं;

सारिपुत्तो अनुवत्तेति, अनुजातो तथागत’’न्ति. – गाथमाह;

तत्थ अनुजातो तथागतन्ति, तथागतं अनुजातो, तथा गतेन हेतुना अरियाय जातिया जातोति अत्थो.

एवं ‘‘को नु सेनापति भोतो’’ति सेलेन वुत्तपञ्हं ब्याकरित्वा यं सेलो आह ‘‘सम्बुद्धो पटिजानासी’’ति तत्थ नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपि चाहं इमिना कारणेन बुद्धो’’ति ञापेतुं –

८२८.

‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;

पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. – गाथमाह;

तत्थ अभिञ्ञेय्यन्ति चत्तारि सच्चानि चत्तारि अरियसच्चानि. चतुन्नञ्हि सच्चानं अरियसच्चानञ्च सामञ्ञग्गहणमेतं यदिदं अभिञ्ञेय्यन्ति. तत्थ अरियसच्चेसु यं भावेतब्बं मग्गसच्चं, यञ्च पहातब्बं समुदयसच्चं, तदुभयग्गहणेन तेसं फलभूतानि निरोधसच्चदुक्खसच्चानिपि गहितानेव होन्ति हेतुग्गहणेनेव फलसिद्धितो. तेन तत्थ ‘‘सच्छिकातब्बं सच्छिकतं, परिञ्ञेय्यं परिञ्ञात’’न्ति इदम्पि वुत्तमेव होति. ‘‘अभिञ्ञेय्यं अभिञ्ञात’’न्ति वा इमिना च सब्बस्सपि ञेय्यस्स अभिञ्ञातसम्बुद्धभावं उद्देसवसेन पकासेत्वा तदेकदेसं निद्देसवसेन दस्सेन्तो ‘‘भावेतब्बञ्च भावित’’न्तिआदिमाह. अथ वा ‘‘भावेतब्बं भावितं, पहातब्बं पहीन’’न्ति इमिना अत्तनो ञाणपहानसम्पदाकित्तनमुखेन तंमूलकत्ता सब्बेपि बुद्धगुणा कित्तिता होन्तीति आह ‘‘तस्मा बुद्धोस्मि, ब्राह्मणा’’ति. अभिञ्ञेय्यअभिञ्ञातग्गहणेन हि सब्बसो विज्जाविमुत्तीनं गहितत्ता सफलं चतुसच्चभावं सद्धिं हेतुसम्पत्तिया दस्सेन्तो बुज्झितब्बं सब्बं बुज्झित्वा बुद्धो जातोस्मीति ञायेन हेतुना अत्तनो बुद्धभावं विभावेति.

एवं निप्परियायेन अत्तानं पातुकरित्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं उस्साहेन्तो –

८२९.

‘‘विनयस्सु मयि कङ्खं, अधिमुच्चस्सु ब्राह्मण;

दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.

८३०.

‘‘येसं वे दुल्लभो लोके, पातुभावो अभिण्हसो;

सोहं ब्राह्मण बुद्धोस्मि, सल्लकत्तो अनुत्तरो.

८३१.

‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;

सब्बामित्ते वसे कत्वा, मोदामि अकुतोभयो’’ति. – गाथत्तयमाह;

तत्थ विनयस्सूति विनेहि छिन्द. कङ्खन्ति विचिकिच्छं. अधिमुच्चस्सूति अधिमोक्खं कर ‘‘सम्मासम्बुद्धो’’ति सद्दह. दुल्लभं दस्सनं होति, सम्बुद्धानन्ति यतो कप्पानं असङ्ख्येय्यम्पि बुद्धसुञ्ञो लोको होति. सल्लकत्तोति, रागादिसल्लकत्तनो. ब्रह्मभूतोति सेट्ठभूतो. अतितुलोति तुलं अतीतो, निरुपमोति अत्थो. मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’ति (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवं आगताय मारसेनाय पमद्दनो. सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारसङ्खाते सब्बपच्चत्थिके. वसे कत्वाति अत्तनो वसे कत्वा. मोदामि अकुतोभयोति कुतोचि निब्भयो समाधिसुखेन, फलनिब्बानसुखेन च मोदामि.

एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातपसादो पब्बज्जापेक्खो हुत्वा –

८३२.

‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा;

सल्लकत्तो महावीरो, सीहोव नदती वने.

८३३.

‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं;

को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.

८३४.

‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;

इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’ति. –

गाथत्तयमाह. यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया चोदियमानो.

तत्थ कण्हाभिजातिकोति, नीचजातिको, तमोतमपरायणभावे ठितो.

ततो तेपि माणवका हेतुसम्पन्नताय तत्थेव पब्बज्जापेक्खा हुत्वा –

८३५.

‘‘एतं चे रुच्चति भोतो, सम्मासम्बुद्धसासनं;

मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके’’ति. –

गाथमाहंसु, यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता.

अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्जञ्च याचमानो –

८३६.

‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;

ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’ति. – गाथमाह;

ततो भगवा यस्मा सेलो हेट्ठा वुत्तनयेन पदुमुत्तरस्स भगवतो काले तेसंयेव तिण्णं पुरिससतानं गणजेट्ठो हुत्वा रोपितकुसलमूलो, इदानि पच्छिमभवेपि तेसंयेव आचरियो हुत्वा निब्बत्तो, ञाणञ्चस्स तेसञ्च परिपक्कं, एहिभिक्खुभावस्स च उपनिस्सयो अत्थि, तस्मा ते सब्बेव एहिभिक्खुभावेन पब्बज्जाय पब्बाजेन्तो –

८३७.

‘‘स्वाखातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं;

यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’ति. – गाथमाह;

तत्थ सन्दिट्ठिकन्ति पच्चक्खं. अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं. यत्थाति यंनिमित्ता. मग्गब्रह्मचरियनिमित्ता हि पब्बज्जा अमोघा अनिप्फला, यत्थाति वा यस्मिं सासने अप्पमत्तस्स सतिविप्पवासरहितस्स तीसु सिक्खासु सिक्खतो.

एवञ्च वत्वा ‘‘एथ, भिक्खवो’’ति भगवा अवोच. तावदेव ते सब्बे इद्धिमयपत्तचीवरधरा हुत्वा सट्ठिवस्सिकत्थेरा विय भगवन्तं अभिवादेत्वा परिवारेसुं. सो एवं पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्तमे दिवसे सपरिसो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.२०८-३०३) –

‘‘नगरे हंसवतिया, वीथिसामी अहोसहं;

मम ञाती समानेत्वा, इदं वचनमब्रविं.

‘‘बुद्धो लोके समुप्पन्नो, पुञ्ञक्खेत्तो अनुत्तरो;

आसि सो सब्बलोकस्स, आहुतीनं पटिग्गहो.

‘‘खत्तिया नेगमा चेव, महासाला च ब्राह्मणा;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘आळारिका कप्पका च, न्हापका मालकारका;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘रजका पेसकारा च, चम्मकारा च न्हापिता;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘उसुकारा भमकारा, चम्मकारा च तच्छका;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘कम्मारा सोण्णकारा च, तिपुलोहकरा तथा;

पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.

‘‘भतका चेटका चेव, दासकम्मकरा बहू;

यथासकेन थामेन, पूगधम्मं अकंसु ते.

‘‘उदहारा कट्ठहारा, कस्सका तिणहारका;

यथासकेन थामेन, पूगधम्मं अकंसु ते.

‘‘पुप्फिका मालिका चेव, पण्णिका फलहारका;

यथासकेन थामेन, पूगधम्मं अकंसु ते.

‘‘गणिका कुम्भदासी च, पूविका मच्छिकापि च;

यथासकेन थामेन, पूगधम्मं अकंसु ते.

‘‘एथ सब्बे समागन्त्वा, गणं बन्धाम एकतो;

अधिकारं करिस्साम, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘ते मे सुत्वान वचनं, गणं बन्धिंसु तावदे;

उपट्ठानसालं सुकतं, भिक्खुसङ्घस्स कारयुं.

‘‘निट्ठापेत्वान तं सालं, उदग्गो तुट्ठमानसो;

परेतो तेहि सब्बेहि, सम्बुद्धमुपसङ्कमिं.

‘‘उपसङ्कम्म सम्बुद्धं, लोकनाथं नरासभं;

वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं.

‘‘इमे तीणि सता वीर, पुरिसा एकतो गणा;

उपट्ठानसालं सुकतं, निय्यादेन्ति तुवं मुनि.

‘‘भिक्खुसङ्घस्स पुरतो, सम्पटिच्छत्व चक्खुमा;

तिण्णं सतानं पुरतो, इमा गाथा अभासथ.

‘‘तिसतापि च जेट्ठो च, अनुवत्तिंसु एकतो;

सम्पत्तिञ्हि करित्वान, सब्बे अनुभविस्सथ.

‘‘पच्छिमे भवे सम्पत्ते, सीतिभावमनुत्तरं;

अजरं अमतं सन्तं, निब्बानं फस्सयिस्सथ.

‘‘एवं बुद्धो वियाकासि, सब्बञ्ञू समणुत्तरो;

बुद्धस्स वचनं सुत्वा, सोमनस्सं पवेदयिं.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;

देवाधिपो पञ्चसतं, देवरज्जमकारयिं.

‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं;

देवरज्जं करोन्तस्स, महादेवा अवन्दिसुं.

‘‘इध मानुसके रज्जं, परिसा होन्ति बन्धवा;

पच्छिमे भवे सम्पत्ते, वासेट्ठो नाम ब्राह्मणो.

‘‘असीतिकोटि निचयो, तस्स पुत्तो अहोसहं;

सेलो इति ममं नामं, छळङ्गे पारमिं गतो.

‘‘जङ्घाविहारं विचरं, ससिस्सेहि पुरक्खतो;

जटाभारिकभरितं, केणियं नाम तापसं.

‘‘पटियत्ताहुतिं दिस्वा, इदं वचनमब्रविं;

आवाहो वा विवाहो वा, राजा वा ते निमन्तितो.

‘‘आहुतिं यिट्ठुकामोहं, ब्राह्मणे देवसम्मते;

न निमन्तेमि राजानं, आहुती मे न विज्जति.

‘‘न चत्थि मय्हमावाहो, विवाहो मे न विज्जति;

सक्यानं नन्दिजननो, सेट्ठो लोके सदेवके.

‘‘सब्बलोकहितत्थाय, सब्बसत्तसुखावहो;

सो मे निमन्तितो अज्ज, तस्सेतं पटियादनं.

‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;

रूपेनासदिसो बुद्धो, स्वातनाय निमन्तितो.

‘‘उक्कामुखपहट्ठोव, खदिरङ्गारसन्निभो;

विज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘पब्बतग्गे यथा अच्चि, पुण्णमायेव चन्दिमा;

नळग्गिवण्णसङ्कासो, सो मे बुद्धो निमन्तितो.

‘‘असम्भीतो भयातीतो, भवन्तकरणो मुनि;

सीहूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘कुसलो बुद्धधम्मेहि, अपसय्हो परेहि सो;

नागूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘सद्धम्माचारकुसलो, बुद्धनागो असादिसो;

उसभूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘अनन्तवण्णो अमितयसो, विचित्तसब्बलक्खणो;

सक्कूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘वसी गणी पतापी च, तेजस्सी च दुरासदो;

ब्रह्मूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘पत्तधम्मो दसबलो, बलातिबलपारगो;

धरणूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘सीलवीचिसमाकिण्णो, धम्मविञ्ञाणखोभितो;

उदधूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘दुरासदो दुप्पसहो, अचलो उग्गतो ब्रहा;

नेरूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘अनन्तञाणो असमसमो, अतुलो अग्गतं गतो;

गगनूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘पतिट्ठा भयभीतानं, ताणो सरणगामिनं;

अस्सासको महावीरो, सो मे बुद्धो निमन्तितो.

‘‘आसयो बुद्धिमन्तानं, पुञ्ञक्खेत्तं सुखेसिनं;

रतनाकरो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘अस्सासको वेदकरो, सामञ्ञफलदायको;

मेघूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘लोकचक्खु महातेजो, सब्बतमविनोदनो;

सूरियूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘आरम्मणविमुत्तीसु, सभावदस्सनो मुनि;

चन्दूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘बुद्धो समुस्सितो लोके, लक्खणेहि अलङ्कतो;

अप्पमेय्यो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘यस्स ञाणं अप्पमेय्यं, सीलं यस्स अनूपमं;

विमुत्ति असदिसा यस्स, सो मे बुद्धो निमन्तितो.

‘‘यस्स धीति असदिसा, थामो यस्स अचिन्तियो;

यस्स परक्कमो जेट्ठो, सो मे बुद्धो निमन्तितो.

‘‘रागो दोसो च मोहो च, विसा सब्बे समूहता;

अगदूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘क्लेसब्याधिबहुदुक्ख-सब्बतमविनोदनो;

वेज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.

‘‘बुद्धोति भो यं वदेसि, घोसोपेसो सुदुल्लभो;

बुद्धो बुद्धोति सुत्वान, पीति मे उदपज्जथ.

‘‘अब्भन्तरं अगण्हन्तं, पीति मे बहि निच्छरे;

सोहं पीतिमनो सन्तो, इदं वचनमब्रविं.

‘‘कहं नु खो सो भगवा, लोकजेट्ठो नरासभो;

तत्थ गन्त्वा नमस्सिस्सं, सामञ्ञफलदायकं.

‘‘पग्गय्ह दक्खिणं बाहुं, वेदजातो कतञ्जली;

आचिक्खि मे धम्मराजं, सोकसल्लविनोदनं.

‘‘उदेन्तंव महामेघं, नीलं अञ्जनसन्निभं;

सागरं विय दिस्सन्तं, पस्ससेतं महावनं.

‘‘एत्थ सो वसते बुद्धो, अदन्तदमको मुनि;

विनयन्तो च वेनेय्ये, बोधेन्तो बोधिपक्खिये.

‘‘पिपासितोव उदकं, भोजनंव जिघच्छितो;

गावी यथा वच्छगिद्धा, एवाहं विचिनिं जिनं.

‘‘आचारउपचारञ्ञू, धम्मानुच्छविसंवरं;

सिक्खापेमि सके सिस्से, गच्छन्ते जिनसन्तिकं.

‘‘दुरासदा भगवन्तो, सीहाव एकचारिनो;

पदे पदं निक्खिपन्ता, आगच्छेय्याथ माणवा.

‘‘आसीविसो यथा घोरो, मिगराजाव केसरी;

मत्तोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा.

‘‘उक्कासितञ्च खिपितं, अज्झुपेक्खिय माणवा;

पदे पदं निक्खिपन्ता, उपेथ बुद्धसन्तिकं.

‘‘पटिसल्लानगरुका, अप्पसद्दा दुरासदा;

दुरूपसङ्कमा बुद्धा, गरू होन्ति सदेवके.

‘‘यदाहं पञ्हं पुच्छामि, पटिसम्मोदयामि वा;

अप्पसद्दा तदा होथ, मुनिभूताव तिट्ठथ.

‘‘यं सो देसेति सम्बुद्धो, खेमं निब्बानपत्तिया;

तमेवत्थं निसामेथ, सद्धम्मसवनं सुखं.

‘‘उपसङ्कम्म सम्बुद्धं, सम्मोदिं मुनिना अहं;

तं कथं वीतिसारेत्वा, लक्खणे उपधारयिं.

‘‘लक्खणे द्वे च कङ्खामि, पस्सामि तिंसलक्खणे;

कोसोहितवत्थगुय्हं, इद्धिया दस्सयी मुनि.

‘‘जिव्हं निन्नामयित्वान, कण्णसोते च नासिके;

पटिमसि नलाटन्तं, केवलं छादयी जिनो.

‘‘तस्साहं लक्खणे दिस्वा, परिपुण्णे सब्यञ्जने;

बुद्धोति निट्ठं गन्त्वान, सह सिस्सेहि पब्बजिं.

‘‘सतेहि तीहि सहितो, पब्बजिं अनगारियं;

अड्ढमासे असम्पत्ते, सब्बे पत्ताम्ह निब्बुतिं.

‘‘एकतो कम्मं कत्वान, पुञ्ञक्खेत्ते अनुत्तरे;

एकतो संसरित्वान, एकतो विनिवत्तयुं.

‘‘गोपानसियो दत्वान, पूगधम्मे वसिं अहं

तेन कम्मेन सुकतेन, अट्ठ हेतू लभामहं.

‘‘दिसासु पूजितो होमि, भोगा च अमिता मम;

पतिट्ठा होमि सब्बेसं, तासो मम न विज्जति.

‘‘ब्याधयो मे न विज्जन्ति, दीघायुं पालयामि च;

सुखुमच्छविको होमि, आवासे पत्थिते वसे.

‘‘अट्ठ गोपानसी दत्वा, पूगधम्मे वसिं अहं;

पटिसम्भिदारहत्तञ्च, एतं मे अपरट्ठमं.

‘‘सब्बवोसितवोसानो, कतकिच्चो अनासवो;

अट्ठ गोपानसी नाम, तव पुत्तो महामुनि.

‘‘पञ्च थम्भानि दत्वान, पूगधम्मे वसिं अहं;

तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.

‘‘अचलो होमि मेत्ताय, अनूनङ्गो भवामहं;

आदेय्यवचनो होमि, न धंसेमि यथा अहं.

‘‘अभन्तं होति मे चित्तं, अखिलो होमि कस्सचि;

तेन कम्मेन सुकतेन, विमलो होमि सासने.

‘‘सगारवो सप्पतिस्सो, कतकिच्चो अनासवो;

सावको ते महावीर, भिक्खु तं वन्दते मुनि.

‘‘कत्वा सुकतपल्लङ्कं, सालायं पञ्ञपेसहं;

तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.

‘‘उच्चे कुले पजायित्वा, महाभोगो भवामहं;

सब्बसम्पत्तिको होमि, मच्छेरं मे न विज्जति.

‘‘गमने पत्थिते मय्हं, पल्लङ्को उपतिट्ठति;

सह पल्लङ्कसेट्ठेन, गच्छामि मम पत्थितं.

‘‘तेन पल्लङ्कदानेन, तमं सब्बं विनोदयिं;

सब्बाभिञ्ञाबलप्पत्तो, थेरो वन्दति तं मुनि.

‘‘परिकिच्चत्तकिच्चानि, सब्बकिच्चानि साधयिं;

तेन कम्मेन सुकतेन, पाविसिं अभयं पुरं.

‘‘परिनिट्ठितसालम्हि, परिभोगमदासहं;

तेन कम्मेन सुकतेन, सेट्ठत्तं अज्झुपागतो.

‘‘ये केचि दमका लोके, हत्थिअस्से दमेन्ति ये;

करित्वा कारणा नाना, दारुणेन दमेन्ति ते.

‘‘न हेवं त्वं महावीर, दमेसि नरनारियो;

अदण्डेन असत्थेन, दमेसि उत्तमे दमे.

‘‘दानस्स वण्णे कित्तेन्तो, देसनाकुसलो मुनि;

एकपञ्हं कथेन्तोव, बोधेसि तिसते मुनि.

‘‘दन्ता मयं सारथिना, सुविमुत्ता अनासवा;

सब्बाभिञ्ञाबलपत्ता, निब्बुता उपधिक्खये.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

अतिक्कन्ता भया सब्बे, सालादानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थारं उपसङ्कमित्वा अञ्ञं ब्याकरोन्तो –

८३८.

‘‘यं तं सरणमागम्ह, इतो अट्ठमे चक्खुम;

सत्तरत्तेन भगवा, दन्ताम्ह तव सासने’’ति. –

गाथमाह. तस्सत्थो – पञ्चहि चक्खूहि चक्खुम भगवा यस्मा मयं इतो अतीते अट्ठमे दिवसे तं सरणं अगमिम्ह. तस्मा सत्तरत्तेन तव सासने दमकेन दन्ता अम्ह, अहो ते सरणगमनस्स आनुभावोति. ततो परं –

८३९.

‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि;

तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं.

८४०.

‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता;

सीहोव अनुपादानो, पहीनभयभेरवो’’ति. –

इमाहि द्वीहि गाथाहि अभित्थवित्वा ओसानगाथाय सत्थारं वन्दनं याचति –

८४१.

‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;

पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.

तत्थ तुवं बुद्धोति त्वमेव इमस्मिं लोके सब्बञ्ञुबुद्धो. दिट्ठधम्मिकादिअत्थेन सत्तानं अनुसासनतो त्वमेव सत्था. सब्बेसं मारानं अभिभवनतो माराभिभू. मुनिभावतो मुनि. अनुसये छेत्वाति कामरागादिके अनुसये अरियमग्गसत्थेन छिन्दित्वा. तिण्णोति सयं संसारमहोघं तिण्णो, देसनाहत्थेन इमं पजं सत्तकायं तारेसि. उपधीति खन्धूपधिआदयो सब्बे उपधी. अदुपादानोति सब्बसो पहीनकामुपादानादिको. एवं वत्वा थेरो सपरिसो सत्थारं अभिवन्दतीति.

सेलत्थेरगाथावण्णना निट्ठिता.

७. काळिगोधापुत्तभद्दियत्थेरगाथावण्णना

यातं मे हत्थिगीवायातिआदिका आयस्मतो भद्दियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा एकं भिक्खुं उच्चाकुलिकानं अग्गट्ठाने ठपियमानं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ब्याकासि. सोपि तं ब्याकरणं सुत्वा उच्चाकुलिकसंवत्तनिकं कम्मं पुच्छित्वा धम्मस्सवनस्स कारापनं, धम्ममण्डपे आसनदानं, बीजनीदानं, धम्मकथिकानं पूजासक्कारकरणं, उपोसथागारे पटिस्सयदानन्ति एवमादिं यावजीवं बहुपुञ्ञं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो अपरभागे अम्हाकं भगवतो उप्पत्तिया पुरेतरं बाराणसियं कुटुम्बियघरे निब्बत्तो सम्बहुले पच्चेकबुद्धे पिण्डाय चरित्वा एकस्मिंयेव ठाने समागन्त्वा भत्तविस्सग्गं करोन्ते दिस्वा तत्थ पासाणफलकानि अत्थरित्वा पादोदकादिं उपट्ठपेन्तो यावजीवं उपट्ठहि.

सो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे साकियराजकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि. सो वयप्पत्तो अनुरुद्धादीहि पञ्चहि खत्तियेहि सद्धिं सत्थरि अनुपियम्बवने विहरन्ते सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि. तं सत्था अपरभागे जेतवने अरियगणमज्झे निसिन्नो उच्चाकुलिकानं भिक्खूनं अग्गट्ठाने ठपेसि. सो फलसुखेन निब्बानसुखेन च वीतिनामेन्तो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि ‘‘अहो सुखं, अहो सुख’’न्ति अभिक्खणं उदानं उदानेसि. तं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘आयस्मा भद्दियो काळिगोधाय पुत्तो अभिक्खणं ‘अहो सुखं, अहो सुख’न्ति वदति, अनभिरतो मञ्ञे ब्रह्मचरियं चरती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, भद्दिय, अभिक्खणं ‘अहो सुखं, अहो सुख’न्ति वदसी’’ति पुच्छि. सो ‘‘सच्चं भगवा’’ति पटिजानित्वा ‘‘पुब्बे मे, भन्ते, रज्जं कारेन्तस्स सुसंविहितारक्खो अहोसिं, तथापि भीतो उब्बिग्गो उस्सङ्कितो विहासिं. इदानि पन पब्बजितो अभीतो अनुब्बिग्गो अनुस्सङ्कितो विहरामी’’ति वत्वा –

८४२.

‘‘यातं मे हत्थिगीवाय, सुखुमा वत्था पधारिता;

सालीनं ओदनो भुत्तो, सुचिमंसूपसेचनो.

८४३.

‘‘सोज्ज भद्दो साततिको, उञ्छापत्तागते रतो;

झायति अनुपादानो, पुत्तो गोधाय भद्दियो.

८४४.

‘‘पंसुकूली साततिको, उञ्छापत्तागते रतो;

झायति अनुपादानो, पुत्तो गोधाय भद्दियो.

८४५.

‘‘पिण्डपाती साततिको…पे….

८४६.

‘‘तेचीवरी साततिको…पे….

८४७.

‘‘सपदानचारी साततिको…पे….

८४८.

‘‘एकासनी साततिको…पे….

८४९.

‘‘पत्तपिण्डी साततिको…पे….

८५०.

‘‘खलुपच्छाभत्ती साततिको…पे….

८५१.

‘‘आरञ्ञिको साततिको…पे….

८५२.

‘‘रुक्खमूलिको साततिको…पे….

८५३.

‘‘अब्भोकासी साततिको…पे….

८५४.

‘‘सोसानिको साततिको…पे….

८५५.

‘‘यथासन्थतिको साततिको…पे….

८५६.

‘‘नेसज्जिको साततिको…पे….

८५७.

‘‘अप्पिच्छो साततिको…पे….

८५८.

‘‘सन्तुट्ठो साततिको…पे….

८५९.

‘‘पविवित्तो साततिको…पे….

८६०.

‘‘असंसट्ठो साततिको…पे….

८६१.

‘‘आरद्धवीरियो साततिको…पे….

८६२.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं.

८६३.

‘‘उच्चे मण्डलिपाकारे, दळ्हमट्टालकोट्ठके;

रक्खितो खग्गहत्थेहि, उत्तमं विहरिं पुरे.

८६४.

‘‘सोज्ज भद्दो अनुत्रासी, पहीनभयभेरवो;

झायति वनमोगय्ह, पुत्तो गोधाय भद्दियो.

८६५.

‘‘सीलक्खन्धे पतिट्ठाय, सतिं पञ्ञञ्च भावयं;

पापुणिं अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति. –

इमाहि गाथाहि सत्थु पुरतो सीहनादं नदि.

तत्थ यातं मे हत्थिगीवायाति, भन्ते, पुब्बे मया गच्छन्तेनापि हत्थिगीवाय हत्थिक्खन्धे निसीदित्वा यातं चरितं. वत्थानि परिहरन्तेनापि सुखुमा सुखसम्फस्सा कासिकवत्थविसेसा धारिता. ओदनं भुञ्जन्तेनापि तिवस्सिकानं पुराणगन्धसालीनं ओदनो तित्तिरकपिञ्जरादिना सुचिना मंसेन उपसित्तताय सुचिमंसूपसेचनो भुत्तो, तथापि तं सुखं न मय्हं चित्तपरितोसकरं अहोसि, यथा एतरहि विवेकसुखन्ति दस्सेन्तो आह ‘‘सोज्ज भद्दो’’तिआदि. एत्थ च हत्थिग्गहणेनेव अस्सरथयानानि, वत्थग्गहणेन सब्बराजालङ्कारा, ओदनग्गहणेन सब्बभोजनविकति गहिताति वेदितब्बं. सोज्जाति सो अज्ज एतरहि पब्बज्जायं ठितो. भद्दोति सीलादिगुणेहि समन्नागतत्ता भद्दो. साततिकोति समणधम्मे दिट्ठधम्मसुखविहारे सातच्चयुत्तो. उञ्छापत्तागते रतोति उञ्छाचरियाय पत्ते आगते पत्तपरियापन्ने अभिरतो, तेनेव सन्तुट्ठोति अधिप्पायो. झायतीति फलसमापत्तिझानेन झायति. पुत्तो गोधायाति काळिगोधाय नाम खत्तियाय पुत्तो. भद्दियोति एवंनामो अत्तानमेव थेरो अञ्ञं विय कत्वा वदति.

गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिकङ्गसमादानेन पंसुकूलिको. सङ्घभत्तं पटिक्खिपित्वा पिण्डपातिकङ्गसमादानेन पिण्डपातिको. अतिरेकचीवरं पटिक्खिपित्वा तेचीवरिकङ्गसमादानेन तेचीवरिको. लोलुप्पचारं पटिक्खिपित्वा सपदानचारिकङ्गसमादानेन सपदानचारी. नानासनभोजनं पटिक्खिपित्वा एकासनिकङ्गसमादानेन एकासनिको. दुतियकभाजनं पटिक्खिपित्वा पत्तपिण्डिकङ्गसमादानेन पत्तपिण्डिको. अतिरित्तभोजनं पटिक्खिपित्वा खलुपच्छाभत्तिकङ्गसमादानेन खलुपच्छाभत्तिको. गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञिकङ्गसमादानेन आरञ्ञिको. छन्नवासं पटिक्खिपित्वा रुक्खमूलिकङ्गसमादानेन रुक्खमूलिको. छन्नरुक्खमूलानि पटिक्खिपित्वा अब्भोकासिकङ्गसमादानेन अब्भोकासिको. नसुसानं पटिक्खिपित्वा सोसानिकङ्गसमादानेन सोसानिको. सेनासनलोलुप्पं पटिक्खिपित्वा यथासन्थतिकङ्गसमादानेन यथासन्थतिको. सयनं पटिक्खिपित्वा नेसज्जिकङ्गसमादानेन नेसज्जिको. अयमेत्थ सङ्खेपो. वित्थारतो पन धुतङ्गकथा विसुद्धिमग्गे (विसुद्धि. १.२२ आदयो) वुत्तनयेनेव गहेतब्बा.

उच्चेति उच्चादिट्ठाने, उपरिपासादताय वा उच्चे. मण्डलिपाकारेति मण्डलाकारेन पाकारपरिक्खित्ते. दळ्हमट्टालकोट्ठकेति थिरेहि अट्टालेहि द्वारकोट्ठकेहि च समन्नागते, नगरेति अत्थो.

सतिं पञ्ञञ्चाति एत्थ सतिसीसेन समाधिं वदति. फलसमापत्तिनिरोधसमापत्तियो सन्धाय ‘‘सतिं पञ्ञञ्च भावय’’न्ति वुत्तो. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेव.

एवं थेरो सत्थु सम्मुखा सीहनादं नदि. तं सुत्वा भिक्खू अभिप्पसन्ना अहेसुं.

काळिगोधापुत्तभद्दियत्थेरगाथावण्णना निट्ठिता.

८. अङ्गुलिमालत्थेरगाथावण्णना

गच्छं वदेसीतिआदिका आयस्मतो अङ्गुलिमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स भग्गवस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स जातदिवसे सकलनगरे आवुधानि पज्जलिंसु, रञ्ञो च मङ्गलावुधं सयनपीठे ठपितं पज्जलि, तं दिस्वा राजा भीतो संविग्गो निद्दं न लभि. पुरोहितो तायं वेलायं नक्खत्तयोगं उल्लोकेन्तो ‘‘चोरनक्खत्तेन जातो’’ति सन्निट्ठानमकासि. सो विभाताय रत्तिया रञ्ञो सन्तिकं गतो सुखसेय्यं पुच्छि. राजा ‘‘कुतो, आचरिय, सुखसेय्यं, रत्तियं मय्हं मङ्गलावुधं पज्जलि, तस्स को नु खो विपाको भविस्सती’’ति? ‘‘मा भायि, महाराज, मय्हं घरे दारको जातो. तस्स आनुभावेन सकलनगरेपि आवुधानि पज्जलिंसू’’ति. ‘‘किं भविस्सति, आचरिया’’ति? ‘‘दारको चोरो भविस्सती’’ति. ‘‘किं एकचारी चोरो, उदाहु गणजेट्ठको’’ति? ‘‘एकचारिको, देव’’. ‘‘किं नं मारेमा’’ति? ‘‘एकचारिको चे, पटिजग्गथ ताव न’’न्ति आह. तस्स नामं करोन्ता यस्मा जायमानो रञ्ञो चित्तं विहेसेन्तो जातो, तस्मा हिंसकोति कत्वा पच्छा दिट्ठं अदिट्ठन्ति विय अहिंसकोति वोहरिंसु.

सो वयप्पत्तो पुब्बकम्मबलेन सत्तन्नं हत्थीनं बलं धारेति. तस्सिदं पुब्बकम्मं – बुद्धसुञ्ञे लोके कस्सको हुत्वा निब्बत्तो एकं पच्चेकबुद्धं वस्सोदकेन तिन्तं अल्लचीवरं सीतपीळितं अत्तनो खेत्तभूमिं उपगतं दिस्वा ‘‘पुञ्ञक्खेत्तं मे उपट्ठित’’न्ति सोमनस्सजातो अग्गिं कत्वा अदासि. सो तस्स कम्मस्स बलेन निब्बत्तनिब्बत्तट्ठाने थामजवबलसम्पन्नो च हुत्वा इमस्मिं पच्छिमत्तभावे सत्तन्नं हत्थीनं बलं धारेति. सो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके धम्मन्तेवासी हुत्वा सिप्पं उग्गण्हतो आचरियब्राह्मणं तस्स भरियञ्च सक्कच्चं पटिजग्गति. तेनस्स सा ब्राह्मणी गेहे लब्भमानेन भत्तादिना सङ्गहं करोति. तं असहमाना अञ्ञे माणवा आचरियेन सद्धिं भेदं अकंसु. ब्राह्मणो तेसं वचनं द्वे तयो वारे असद्दहन्तो हुत्वा पच्छा सद्दहित्वा ‘‘महाबलो माणवो, न सक्का केनचि मारापेतुं, उपायेन नं मारेस्सामी’’ति चिन्तेत्वा निट्ठितसिप्पं अत्तनो नगरं गन्तुं आपुच्छन्तं माणवं आह – ‘‘तात अहिंसक, निट्ठितसिप्पेन नाम अन्तेवासिना आचरियस्स गरुदक्खिणा दातब्बा, तं मय्हं देही’’ति. ‘‘साधु, आचरिय, किं दस्सामी’’ति? ‘‘मनुस्सानं सहस्सदक्खिणहत्थङ्गलियो आनेही’’ति. ब्राह्मणस्स किर अयमस्स अधिप्पायो – बहूसु मारियमानेसु एकन्ततो एको नं मारेय्याति. तं सुत्वा अहिंसको अत्तनो चिरपरिचितं निक्करुणतं पुरक्खत्वा सन्नद्धपञ्चावुधो कोसलरञ्ञो विजिते जालिनं वनं पविसित्वा महामग्गसमीपे पब्बतन्तरे वसन्तो पब्बतसिखरे ठत्वा मग्गेन गच्छन्ते मनुस्से ओलोकेत्वा वेगेन गन्त्वा अङ्गुलियो गहेत्वा रुक्खग्गे ओलम्बेसि. ता गिज्झापि काकापि खादिंसु, भूमियं निक्खित्ता पूतिभावं अगमंसु. एवं गणनाय अपरिपूरमानाय लद्धा लद्धा अङ्गुलियो सुत्तेन गन्थित्वा मालं कत्वा यञ्ञोपचितं विय अंसे ओलम्बेसि. ततो पट्ठाय अङ्गुलिमालोत्वेवस्स समञ्ञा अहोसि.

एवं तस्मिं मनुस्से मारेन्ते मग्गो अवळञ्जो अहोसि. सो मग्गे मनुस्से अलभन्तो गामूपचारं गन्त्वा निलीयित्वा आगतागते मनुस्से मारेत्वा अङ्गुलियो गहेत्वा गच्छति. तं ञत्वा मनुस्सा गामतो अपक्कमिंसु, गामा सुञ्ञा अहेसुं, तथा निगमा जनपदा च. एवं तेन सो पदेसो उब्बासितो अहोसि. अङ्गुलिमालस्स च एकाय ऊना सहस्सअङ्गुलियो सङ्गहा अहेसुं. अथ मनुस्सा तं चोरुपद्दवं कोसलरञ्ञो आरोचेसुं. राजा पातोव नगरे भेरिं चरापेसि, ‘‘सीघं अङ्गुलिमालचोरं गण्हाम, बलकायो आगच्छतू’’ति. तं सुत्वा अङ्गुलिमालस्स माता मन्ताणी नाम ब्राह्मणी तस्स पितरं आह – ‘‘पुत्तो किर ते चोरो हुत्वा इदञ्चिदञ्च करोति, तं ‘ईदिसं मा करी’ति सञ्ञापेत्वा आनेहि, अञ्ञथा नं राजा घातेय्या’’ति. ब्राह्मणो ‘‘न मय्हं तादिसेहि पुत्तेहि अत्थो, राजा यं वा तं वा करोतू’’ति आह. अथ ब्राह्मणी पुत्तसिनेहेन पाथेय्यं गहेत्वा ‘‘मम पुत्तं सञ्ञापेत्वा आनेस्सामी’’ति मग्गं पटिपज्जि.

भगवा ‘‘अयं ‘अङ्गुलिमालं आनेस्सामी’ति गच्छति, सचे सा गमिस्सति, अङ्गुलिमालो ‘अङ्गुलिसहस्सं पूरेस्सामी’ति मातरम्पि मारेस्सति. सो च पच्छिमभविको, सचाहं न गमिस्सं, महाजानि अभविस्सा’’ति ञत्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव पत्तचीवरं गहेत्वा अङ्गुलिमालं उद्दिस्स तिंसयोजनिकं मग्गं पदसाव पटिपज्जमानो अन्तरामग्गे गोपालकादीहि वारियमानोपि जालिनं वनं उपगच्छि. तस्मिञ्च खणे तस्स माता तेन दिट्ठा, सो मातरं दूरतोव दिस्वा ‘‘मातरम्पि मारेत्वा अज्ज ऊनङ्गुलिं पूरेस्सामी’’ति असिं उक्खिपित्वा उपधावि. तेसं उभिन्नं अन्तरे भगवा अत्तानं दस्सेसि. अङ्गुलिमालो भगवन्तं दिस्वा ‘‘किं मे मातरं वधित्वा अङ्गुलिया गहितेन? जीवतु मे माता, यंनूनाहं इमं समणं जीविता वोरोपेत्वा अङ्गुलिं गण्हेय्य’’न्ति उक्खित्तासिको भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा पकतिइरियापथेन गच्छन्तम्पि अत्तानं अङ्गुलिमालो सब्बथामेन धावन्तोपि न सक्कोति सम्पापुणितुं. सो परिहीनजवो घुरुघुरुपस्सासी कच्छेहि सेदं मुञ्चन्तो पदं उद्धरितुम्पि असक्कोन्तो खाणु विय ठितो भगवन्तं ‘‘तिट्ठ तिट्ठ, समणा’’ति आह. भगवा गच्छन्तोव ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’’ति आह. सो ‘‘इमे खो समणा सक्यपुत्तिया सच्चवादिनो, अयं समणो गच्छन्तोयेव ‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’ति आह, अहञ्चम्हि ठितो, को नु खो इमस्स अधिप्पायो, पुच्छित्वा नं जानिस्सामी’’ति भगवन्तं गाथाय अज्झभासि –

८६६.

‘‘गच्छं वदेसि समण ठितोम्हि, ममञ्च ब्रूसि ठितमट्ठितोति;

पुच्छामि तं समण एतमत्थं, कथं ठितो त्वं अहमट्ठितोम्ही’’ति.

तत्थ समणाति भगवन्तं आलपति. ममन्ति मं. कथन्ति केनाकारेन. अयञ्हेत्थ अत्थो – समण, त्वं गच्छन्तोव समानो ‘‘ठितोम्ही’’ति वदेसि. ममञ्च ठितंयेव ‘‘अट्ठितो’’ति ब्रूसि, वदेसि. कारणेनेत्थ भवितब्बं, तस्मा तं समणं अहं एवमत्थं पुच्छामि. कथं केनाकारेन त्वं ठितो अहोसि, अहञ्च अट्ठितोम्हीति. एवं वुत्ते भगवा –

८६७.

‘‘ठितो अहं अङ्गुलिमाल सब्बदा, सब्बेसु भूतेसु निधाय दण्डं;

तुवञ्च पाणेसु असञ्ञतोसि, तस्मा ठितोहं तुवमट्ठितोसी’’ति. –

गाथाय तं अज्झभासि.

तत्थ ठितो अहं, अङ्गुलिमाल, सब्बदा, सब्बेसु भूतेसु निधाय दण्डन्ति, अङ्गुलिमाल, अहं सब्बदा सब्बकाले आदिमज्झपरियोसानेसु तसथावरभेदेसु सब्बेसु सत्तेसु दण्डं निधाय निहितदण्डो निहितसत्थो लज्जी दयापन्नो, ततो अञ्ञथा अवत्तनतो एवरूपेनेव ठितो. तुवञ्च पाणेसु असञ्ञतोसीति त्वं पन सत्तेसु सञ्ञमरहितो असि, लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो, तस्मा असञ्ञतो विरतिवसेन अट्ठितो. ततो एव तासु तासु गतीसु परिब्भमनतोपि तुवं इदानि इरियापथेन ठितोपि अट्ठितो असि, अहं पन वुत्तप्पकारेन ठितोति. ततो अङ्गुलिमालो यथाभुच्चगुणप्पभावितस्स जलतले तेलस्स विय सकलं लोकं अभिब्यापेत्वा ठितस्स भगवतो कित्तिसद्दस्स सुतपुब्बत्ता हेतुसम्पत्तिया ञाणस्स च परिपाकगतत्ता ‘‘अयं सो भगवा’’ति सञ्जातपीतिसोमनस्सो ‘‘महा अयं सीहनादो, महन्तं गज्जितं, नयिदं अञ्ञस्स भविस्सति, समणस्स मञ्ञे गोतमस्स एतं गज्जितं, दिट्ठो वतम्हि महेसिना सम्मासम्बुद्धेन, मय्हं सङ्गहकरणत्थं भगवा इधागतो’’ति चिन्तेत्वा –

८६८.

‘‘चिरस्सं वत मे महितो महेसी, महावनं समणो पच्चपादि;

सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्त’’न्ति. –

इमं गाथं अभासि.

तत्थ चिरस्सं वताति चिरकालेन वत. मेति मय्हं अनुग्गहत्थाय. महितोति सदेवकेन लोकेन महतिया पूजाय पूजितो. महन्ते सीलक्खन्धादिगुणे एसि, गवेसीति महेसी. महावनं समणो पच्चपादीति इमं महारञ्ञं समितसब्बपापो भगवा पटिपज्जि. सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्तन्ति सोहं धम्मयुत्तं धम्मूपसंहितं तव गाथं सुणिं. सोहं तं सुत्वान ‘‘चिरस्सम्पि चिरकालेनपि सङ्गतं परिचितं पापसहस्सं पजहिस्स’’न्ति चिन्तेत्वा इदानि नं अञ्ञदत्थु परिच्चजिस्सामीति अत्थो. एवं पन वत्वा यथा पटिपज्जि, यथा च भगवता अनुग्गहितो, तं दस्सेतुं –

८६९.

‘‘इच्चेव चोरो असिमावुधञ्च, सोब्भे पपाते नरके अन्वकासि;

अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्धं.

८७०.

‘‘बुद्धो च खो कारुणिको महेसि, यो सत्था लोकस्स सदेवकस्स;

तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.

सङ्गीतिकारा इमा द्वे गाथा ठपेसुं.

तत्थ इच्चेवाति इति एव एवं वत्वा अनन्तरमेव. चोरोति अङ्गुलिमालो. असिन्ति खग्गं. आवुधन्ति सेसावुधं. सोब्भेति समन्ततो छिन्नतटे. पपातेति एकतो छिन्नतटे. नरकेति भूमिया फलितविवरे. इध पन तीहिपि पदेहि यत्थ पतितं अञ्ञेन गहेतुं न सक्का, तादिसं पब्बतन्तरमेव वदति. अन्वकासीति अनु अकासि, पञ्चविधम्पि अत्तनो आवुधं अनु खिपि छड्डेसि, तानि छड्डेत्वा भगवतो पादेसु सिरसा निपतित्वा ‘‘पब्बाजेथ मं, भन्ते’’ति आह. तेन वुत्तं ‘‘अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्ध’’न्ति. एवं तेन पब्बज्जाय याचिताय सत्था तस्स पुरिमकम्मं ओलोकेन्तो एहिभिक्खुभावाय हेतुसम्पत्तिं दिस्वा दक्खिणहत्थं पसारेत्वा – ‘‘एहि, भिक्खु, स्वाखातो धम्मो, चर ब्रह्मचरियं, सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. सा एव च तस्स पब्बज्जा उपसम्पदा च अहोसि. तेनाह ‘‘तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.

एवं थेरो सत्थु सन्तिके एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा विमुत्तिसुखं पटिसंवेदेन्तो पीतिसोमनस्सजातो उदानवसेन –

८७१.

‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

८७२.

‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

८७३.

‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. – गाथत्तयं अभासि;

तस्सत्थो – यो पुग्गलो गहट्ठो वा पब्बजितो वा कल्याणमित्तसंसग्गतो पुब्बे पापमित्तसंसग्गेन वा अत्तनो वा पटिसङ्खानाभावेन पमज्जित्वा सम्मापटिपत्तियं पमादं आपज्जित्वा, पच्छा कल्याणमित्तसंसग्गेन योनिसो उम्मुज्जन्तो नप्पमज्जति, सम्मा पटिपज्जति, समथविपस्सनं अनुयुञ्जन्तो तिस्सो विज्जा छ अभिञ्ञा पापुणाति, सो अब्भादीहि मुत्तो चन्दो विय ओकासलोकं अत्तना अधिगताहि विज्जाभिञ्ञाहि इमं खन्धादिलोकं ओभासेतीति.

यस्स पुग्गलस्स कतं उपचितं पापकम्मं कम्मक्खयकरेन लोकुत्तरकुसलेन अविपाकारहभावस्स आहरितत्ता विपाकुप्पादने द्वारपिधानेन पिधीयति थकीयति. सेसं वुत्तनयमेव.

दहरोति तरुणो, तेनस्स योगक्खमसरीरतं दस्सेति. सो हि उप्पन्नं वातातपपरिस्सयं अभिभवित्वा योगं कातुं सक्कोति. युञ्जति बुद्धसासने सिक्खत्तये युत्तप्पयुत्तो होति, सक्कच्चं सम्पादेतीति अत्थो.

एवं पीतिसोमनस्सजातो विमुत्तिसुखेन विहरन्तो यदा नगरं पिण्डाय पविसति, तदा अञ्ञेनपि खित्तो लेड्डु थेरस्स काये निपतति, अञ्ञेनपि खित्तो दण्डो तस्सेव काये निपतति. सो भिन्नेन पत्तेन विहारं पविसित्वा सत्थु सन्तिकं गच्छति. सत्था तं ओवदति ‘‘अधिवासेहि, त्वं ब्राह्मण, अधिवासेहि, त्वं ब्राह्मण, यस्स खो, त्वं ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्ससहस्सानि निरये पच्चेय्यासि, तस्स, त्वं ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति. अथ थेरो अनोधिसो सब्बसत्तेसु मेत्तचित्तं उपट्ठपेत्वा –

८७४.

‘‘दिसापि मे धम्मकथं सुणन्तु, दिसापि मे युञ्जन्तु बुद्धसासने;

दिसापि मे ते मनुजे भजन्तु, ये धम्ममेवादपयन्ति सन्तो.

८७५.

‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसिनं;

सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.

८७६.

‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन कञ्चि नं;

पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.

८७७.

‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा दमयन्ति तेजनं;

दारुं दमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.

८७८.

‘‘दण्डेनेके दमयन्ति, अङ्कुसेभि कसाहि च;

अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.

८७९.

‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो;

अज्जाहं सच्चनामोम्हि, न नं हिंसामि कञ्चि नं.

८८०.

‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;

वुय्हमानो महोघेन, बुद्धं सरणमागमं.

८८१.

‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;

सरणगमनं पस्स, भवनेत्ति समूहता.

८८२.

‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;

फुट्ठो कम्मविपाकेन, अनणो भुञ्जामि भोजनं.

८८३.

‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;

अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.

८८४.

‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;

अप्पमत्तो हि झायन्तो, पप्पोति परमं सुखं.

८८५.

‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;

सविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमं.

८८६.

‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

८८७.

‘‘अरञ्ञे रुक्खमूले वा, पब्बतेसु गुहासु वा;

तत्थ तत्थेव अट्ठासिं, उब्बिग्गमनसो तदा.

८८८.

‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;

अहत्थपासो मारस्स, अहो सत्थानुकम्पितो.

८८९.

‘‘ब्रह्मजच्चो पुरे आसिं, उदिच्चो उभतो अहु.

सोज्ज पुत्तो सुगतस्स, धम्मराजस्स सत्थुनो.

८९०.

‘‘वीततण्हो अनादानो, गुत्तद्वारो सुसंवुतो;

अघमूलं वधित्वान, पत्तो मे आसवक्खयो.

८९१.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता’’ति. – इमा गाथा अभासि;

तत्थ दिसापीति मय्हं दिसापि अमित्ता पच्चत्थिकापि ये मं एवं उपवदन्ति ‘‘यथा मयं अङ्गुलिमालस्स वसेन ञातिवियोगदुक्खपरेता दुक्खं पापुणाम, एवं अङ्गुलिमालोपि दुक्खं पापुणातू’’ति. मे धम्मकथं सुणन्तूति मया सत्थु सन्तिके सुतं चतुसच्चधम्मपटिसंयुत्तं कथं सुणन्तु. युञ्जन्तूति सुत्वा च तदत्थाय पटिपज्जन्तु. ते मनुजे भजन्तूति तादिसे सप्पुरिसे कल्याणमित्ते भजन्तु सेवन्तु. ये धम्ममेवादपयन्ति सन्तोति ये सप्पुरिसा कुसलधम्ममेव, उत्तरिमनुस्सधम्ममेव, निब्बत्तितलोकुत्तरधम्ममेव च आदपेन्ति समादपेन्ति गण्हापेन्ति.

खन्तिवादानन्ति अधिवासनखन्तिमेव वदन्तानं ततो एव अविरोधप्पसंसिनन्ति केनचि अविरोधभूताय मेत्ताय एव पसंसनसीलानं. सुणन्तु धम्मं कालेनाति युत्तप्पयुत्तकाले तेसं सन्तिके धम्मं सुणन्तु. तञ्च अनुविधीयन्तूति तञ्च यथासुतं धम्मं सम्मदेव उग्गहित्वा अनुकरोन्तु धम्मानुधम्मं पटिपज्जन्तूति अत्थो.

न हि जातु सो ममं हिंसेति सो मय्हं दिसो पच्चत्थिको जातु, एकंसेनेव मं न हिंसे, न बाधेय्य. अञ्ञं वा पन कञ्चि नन्ति न केवलं मंयेव, अञ्ञं वापि कञ्चि सत्तं न हिंसेय्य, पप्पुय्य परमं सन्तिन्ति, परमं उत्तमं सन्तिं निब्बानं पापुणेय्य, पापुणित्वा च रक्खेय्य तसथावरेति सब्बे च सत्ते परमाय रक्खाय रक्खेय्य, सिस्सं पुत्तं विय परिपालेय्याति अत्थो.

एवं थेरो इमाहि गाथाहि परे पापतो परिमोचेन्तो परित्तकिरियं नाम कत्वा अत्तनो पटिपत्तिं पकासेन्तो ‘‘उदकं ही’’ति गाथमाह. तत्थ पथविया थलट्ठानं खणित्वा निन्नट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छिकिच्छितट्ठानं उदकं नेन्तीति नेत्तिका, उदकहारिनो. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा वङ्काभावं हरन्ता तेजनं उसुं दमयन्ति, उजुकं करोन्ति, तच्छकापि नेमिआदीनं अत्थाय तच्छन्ता दारुं दमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सप्पञ्ञा अरियमग्गं उप्पादेन्ता अत्तानं दमेन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति.

इदानि पुरिसदम्मसारथिना सत्थारा अत्तनो दमिताकारं कतञ्ञुतञ्च पकासेन्तो ‘‘दण्डेनेके’’तिआदिका पञ्च गाथा अभासि. तत्थ दण्डेनेके दमयन्तीति राजराजमहामत्तादयो दण्डेन, हत्थिअस्सादिना बलकायेन च पच्चत्थिकादिके दमेन्ति, गोपालादयो च गावादिके दण्डेन यट्ठिया दमेन्ति. हत्थाचरिया हत्थिं अङ्कुसेहि, अस्साचरिया अस्से कसाहि च दमेन्ति. अदण्डेन असत्थेन, अहं दन्तोम्हि तादिनाति अहं पन इट्ठादीसु तादिभावप्पत्तेन सम्मासम्बुद्धेन विना एव दण्डेन, विना सत्थेन, निहितदण्डनिहितसत्थभावेन दन्तो दमितो निब्बिसेवनो गतो अम्हि.

अहिंसकोति मे नामं, हिंसकस्स पुरे सतोति सत्थारा समागमतो पुब्बे हिंसकस्स मे समानस्स अहिंसकोति नाममत्तं अहोसि. अज्जाहन्ति इदानि पनाहं ‘‘अहिंसको’’ति सच्चनामो अवितथनामो अम्हि. तस्मा न नं हिंसामि कञ्चिपि सत्तं न हिंसामि न बाधेमि, न्ति निपातमत्तं.

विस्सुतोति ‘‘पाणातिपाती लुद्दो लोहितपाणी’’तिआदिना पञ्ञातो. महोघेनाति कामोघादिना महता ओघेन, तस्स ओघस्स विच्छेदकरं बुद्धं सरणं बुद्धसङ्खातं सरणं अगमं उपगच्छिं.

लोहितपाणीति पाणमतिपातनेन परेसं लोहितेन रुहिरेन मक्खितपाणि. सरणगमनं पस्साति महप्फलं मम सरणगमनं पस्साति अत्तानमेवालपति.

तादिसं कम्मन्ति अनेकसतपुरिसवधं दारुणं तथारूपं पापकम्मं. फुट्ठो कम्मविपाकेनाति पुब्बे कतस्स पापकम्मस्स विपाकेन फुट्ठो, सब्बसो पहीनकम्मो विपाकमत्तं पच्चनुभोन्तो. अथ वा फुट्ठो कम्मविपाकेनाति उपनिस्सयभूतस्स कुसलकम्मस्स फलभूतेन लोकुत्तरमग्गेन, लोकुत्तरकम्मस्सेव वा फलेन विमुत्तिसुखेन फुट्ठो. सब्बसो किलेसानं खीणत्ता अनणो भुञ्जामि भोजनं, भोजनापदेसेन चत्तारोपि पच्चये वदति.

इदानि पुब्बे अत्तनो पमादविहारं गरहामुखेन पच्छा अप्पमादपटिपत्तिं पसंसन्तो तत्थ च परेसं उस्साहं जनेन्तो ‘‘पमादमनुयुञ्जन्ती’’तिआदिका गाथा अभासि. तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा, ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेनेव कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि ‘‘उत्तमं धनं निस्साय भोगसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, सुगतिमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता धनं रक्खन्ति; एवं पण्डितोपि ‘‘अप्पमादं निस्साय पठमज्झानादीनि पटिलभिस्सामि, मग्गफलानि पापुणिस्सामि, तिस्सो विज्जा छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो.

मा पमादन्ति पमादं मा अनुयुञ्जेथ पमादेन कालं मा वीतिनामयित्थ. कामरतिसन्थवन्ति वत्थुकामेसु, किलेसकामेसु च रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा विन्दित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितसतिताय अप्पमत्तो पुग्गलो झायन्तो झायनप्पसुतो परमं उत्तमं निब्बानसुखं पापुणाति.

स्वागतं नापगतन्ति यं तदा मम सत्थु सन्तिके आगतं आगमनं, सत्थु वा तस्मिं महावने आगमनं, तं स्वागतं स्वागमनं नापगतं, अत्थतो अपेतं विगतं न होति. नेतं दुम्मन्तितं ममाति यं तदा मया ‘‘सत्थु सन्तिके पब्बजिस्सामी’’ति मन्तितं, इदम्पि मम न दुम्मन्तितं, सुमन्तितमेव. कस्मा? सविभत्तेसु धम्मेसूति सावज्जानवज्जादिवसेन पकारतो विभत्तेसु धम्मेसु यं सेट्ठं उत्तमं पवरं निब्बानं. तदुपागमं तदेव उपगच्छिन्ति अत्थो.

‘‘तदा पुथुज्जनकाले पयोगासयविपन्नताय अरञ्ञादीसु दुक्खं विहासिं, इदानि पयोगासयसम्पन्नताय तत्थ सुखं विहरामी’’ति सुखविहारभावञ्चेव ‘‘पुब्बे जातिमत्तेन ब्राह्मणो, इदानि सत्थु ओरसपुत्तताय ब्राह्मणो’’ति परमत्थब्राह्मणभावञ्च दस्सेन्तो ‘‘अरञ्ञे’’तिआदिमाह. तत्थ सुखं सयामीति सयन्तोपि सुखं सुखेन निदुक्खेन चित्तुत्रासादीनं अभावेन चेतोदुक्खरहितो सयामि. ठायामीति ठामि. अहत्थपासो मारस्साति किलेसमारादीनं अगोचरो. अहो सत्थानुकम्पितोति सत्थारानुकम्पितो अहो.

ब्रह्मजच्चोति ब्राह्मणजातिको. उदिच्चो उभतोति मातितो च पितितो च उभतो उदितो संसुद्धगहणिको. सेसं तत्थ तत्थ वुत्तनयमेव.

अङ्गुलिमालत्थेरगाथावण्णना निट्ठिता.

९. अनुरुद्धत्थेरगाथावण्णना

पहाय मातापितरोतिआदिका आयस्मतो अनुरुद्धत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले विभवसम्पन्नो कुटुम्बिको हुत्वा निब्बत्ति. सो एकदिवसं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे भगवतो, भिक्खुसङ्घस्स च उत्तमानि वत्थानि दत्वा पणिधानमकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भविस्सती’’ति ब्याकासि. सोपि तत्थ पुञ्ञानि करोन्तो सत्थरि परिनिब्बुते निट्ठिते सत्तयोजनिके सुवण्णचेतिये अनेकसहस्सेहि दीपरुक्खेहि दीपकपल्लिकाहि च ‘‘दिब्बचक्खुञाणस्स उपनिस्सयपच्चयो होतू’’ति उळारं दीपपूजं अकासि.

एवं यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुटुम्बिकगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते निट्ठिते योजनिके कनकथूपे बहू कंसपातियो कारेत्वा सप्पिमण्डस्स पूरेत्वा मज्झे एकेकं गुळपिण्डं ठपेत्वा मुखवट्टिया मुखवट्टिं फुसापेन्तो चेतियं परिक्खिपापेत्वा अत्तना एकं महतिं कंसपातिं कारेत्वा सप्पिमण्डस्स पूरेत्वा सहस्सवट्टियो जालापेत्वा सीसे ठपेत्वा सब्बरत्तिं चेतियं अनुपरियायि.

एवं तस्मिम्पि अत्तभावे यावजीवं कुसलं कत्वा ततो चुतो देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चुतो अनुप्पन्ने बुद्धे बाराणसियंयेव दुग्गतकुले निब्बत्ति, अन्नभारोतिस्स नामं अहोसि. सो सुमनसेट्ठिस्स नाम गेहे कम्मं करोन्तो जीवति. सो एकदिवसं उपरिट्ठं नाम पच्चेकबुद्धं निरोधसमापत्तितो वुट्ठाय गन्धमादनपब्बततो आकासेनागन्त्वा बाराणसीनगरद्वारे ओतरित्वा चीवरं पारुपित्वा नगरे पिण्डाय पविसन्तं दिस्वा पसन्नचित्तो पत्तं गहेत्वा अत्तनो अत्थाय ठपितं एकं भागभत्तं पत्ते पक्खिपित्वा पच्चेकबुद्धस्स दातुकामो आरभि. भरियापिस्स अत्तनो भागभत्तं तत्थेव पक्खिपि. सो तं नेत्वा पच्चेकबुद्धस्स हत्थे ठपेसि. पच्चेकबुद्धो तं गहेत्वा अनुमोदनं कत्वा पक्कामि. तं दिस्वा रत्तिं सुमनसेट्ठिस्स छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं, उपरिट्ठे, सुप्पतिट्ठित’’न्ति महासद्देन अनुमोदि. तं सुत्वा सुमनसेट्ठि ‘‘एवं देवताय अनुमोदितं इदमेव उत्तमदान’’न्ति चिन्तेत्वा तत्थ पत्तिं याचि. अन्नभारो पन तस्स पत्तिं अदासि. तेन पसन्नचित्तो सुमनसेट्ठि तस्स सहस्सं दत्वा ‘‘इतो पट्ठाय तुय्हं सहत्थेन कम्मकरणकिच्चं नत्थि, पतिरूपं गेहं कत्वा निच्चं वसाही’’ति आह.

यस्मा निरोधतो वुट्ठितस्स पच्चेकबुद्धस्स दिन्नपिण्डपातो तंदिवसमेव उळारतरविपाको होति, तस्मा तंदिवसं सुमनसेट्ठि रञ्ञो सन्तिकं गच्छन्तो तं गहेत्वा अगमासि. राजा पन तं आदरवसेन ओलोकेसि. सेट्ठि ‘‘महाराज, अयं ओलोकेतब्बयुत्तोयेवा’’ति वत्वा तदा तेन कतपुञ्ञं अत्तनापिस्स सहस्सं दिन्नभावं कथेसि. तं सुत्वा राजा तुस्सित्वा सहस्सं दत्वा असुकस्मिं नाम ठाने गेहं कत्वा वसा’’ति गेहट्ठानमस्स आणापेसि. तस्स तं ठानं सोधापेन्तस्स महन्तियो निधिकुम्भियो उट्ठहिंसु. ता दिस्वा सो रञ्ञो आरोचेसि. राजा सब्बं धनं उद्धरापेत्वा रासिकतं दिस्वा ‘‘एत्तकं धनं इमस्मिं नगरे कस्स गेहे अत्थी’’ति? ‘‘न कस्सचि, देवा’’ति. ‘‘तेन हि अयं अन्नभारो इमस्मिं नगरे महाधनसेट्ठि नाम होतू’’ति तंदिवसमेव तस्स सेट्ठिछत्तं उस्सापेसि.

सो ततो पट्ठाय यावजीवं कुसलकम्मं कत्वा ततो चुतो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सुक्कोदनसक्कस्स गेहे पटिसन्धिं गण्हि, अनुरुद्धोतिस्स नामं अहोसि. सो महानामस्स सक्कस्स कनिट्ठभाता, सत्थु चूळपितु पुत्तो परमसुखुमालो महापुञ्ञो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु अलङ्कतनाटकित्थीहि परिवुतो देवो विय सम्पत्तिं अनुभवन्तो सुद्धोदनमहाराजेन उस्साहितेहि सक्यराजूहि सत्थु परिवारत्थं पेसितेहि भद्दियकुमारादीहि अनुपियम्बवने विहरन्तं सत्थारं उपसङ्कमित्वा सत्थु सन्तिके पब्बजित्वा अन्तोवस्सेयेव दिब्बचक्खुं निब्बत्तेत्वा, पुन धम्मसेनापतिस्स सन्तिके कम्मट्ठानं गहेत्वा चेतियरट्ठे पाचीनवंसदायं गन्त्वा समणधम्मं करोन्तो सत्तमहापुरिसवितक्के वितक्केत्वा अट्ठमं जानितुं नासक्खि. तस्स तं पवत्तिं ञत्वा सत्था अट्ठमं महापुरिसवितक्कं कथेत्वा चतुपच्चयसन्तोसभावनारामपटिमण्डितं महाअरियवंसपटिपदं देसेति. सो देसनानुसारेन विपस्सनं वड्ढेत्वा अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१.४२१-४३३) –

‘‘सुमेधं भगवन्ताहं, लोकजेट्ठं नरासभं;

वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं.

‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकं;

अञ्जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं.

‘‘अनुकम्प महावीर, लोकजेट्ठ नरासभ;

पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो.

‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो;

दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा.

‘‘सहस्सवट्टिं पादासिं, बुद्धस्स लोकबन्धुनो;

सत्ताहं पज्जलित्वान, दीपा वूपसमिंसु मे.

‘‘तेन चित्तप्पसादेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, विमानमुपपज्जहं.

‘‘उपपन्नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितं;

समन्ततो पज्जलति, दीपदानस्सिदं फलं.

‘‘समन्ता योजनसतं, विरोचेसिमहं तदा;

सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं.

‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;

न मं केचीतिमञ्ञन्ति, दीपदानस्सिदं फलं.

‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;

दिवा रत्तिञ्च पस्सामि, समन्ता योजनं तदा.

‘‘सहस्सलोकं ञाणेन, पस्सामि सत्थु सासने;

दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं.

‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो;

तस्स दीपो मया दिन्नो, विप्पसन्नेन चेतसा.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्नो दिब्बचक्खुकानं अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१८०, १९२).

सो विमुत्तिसुखं पटिसंवेदी विहरन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो उदानवसेन ‘‘पहाय मातापितरो’’तिआदिका गाथा अभासि. केचि पन ‘‘थेरस्स पब्बज्जं अरहत्तप्पत्तिञ्च पकासेन्तेहि सङ्गीतिकारेहि आदितो चतस्सो गाथा भासिता. ततो परा थेरस्स अरियवंसपटिपत्तिया आराधितचित्तेन भगवता भासिता. इतरा सब्बापि तेन तेन कारणेन थेरेनेव भासिता’’ति वदन्ति. इति सब्बथापि इमा गाथा थेरेन भासितापि, थेरं उद्दिस्स भासितापि थेरस्स चेता गाथाति वेदितब्बा. सेय्यथिदं –

८९२.

‘‘पहाय मातापितरो, भगिनी ञातिभातरो;

पञ्च कामगुणे हित्वा, अनुरुद्धोव झायति.

८९३.

‘‘समेतो नच्चगीतेहि, सम्मताळप्पबोधनो;

न तेन सुद्धिमज्झगं, मारस्स विसये रतो.

८९४.

‘‘एतञ्च समतिक्कम्म, रतो बुद्धस्स सासने;

सब्बोघं समतिक्कम्म, अनुरुद्धोव झायति.

८९५.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

एते च समतिक्कम्म, अनुरुद्धोव झायति.

८९६.

‘‘पिण्डपातमतिक्कन्तो, एको अदुतियो मुनि;

एसति पंसुकूलानि अनुरुद्धो अनासवो.

८९७.

‘‘विचिनी अग्गही धोवि, रजयी धारयी मुनि;

पंसुकूलानि मतिमा, अनुरुद्धो अनासवो.

८९८.

‘‘महिच्छो च असन्तुट्ठो, संसट्ठो यो च उद्धतो;

तस्स धम्मा इमे होन्ति, पापका संकिलेसिका.

८९९.

‘‘सतो च होति अप्पिच्छो, सन्तुट्ठो अविघातवा;

पविवेकरतो वित्तो, निच्चमारद्धवीरियो.

९००.

‘‘तस्स धम्मा इमे होन्ति, कुसला बोधिपक्खिका;

अनासवो च सो होति, इति वुत्तं महेसिना.

९०१.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

मनोमयेन कायेन, इद्धिया उपसङ्कमि.

९०२.

‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;

निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयि.

९०३.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

९०४.

‘‘पञ्चपञ्ञासवस्सानि, यतो नेसज्जिको अहं;

पञ्चवीसतिवस्सानि, यतो मिद्धं समूहतं.

९०५.

‘‘नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो;

अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो.

९०६.

‘‘असल्लीनेन चित्तेन, वेदनं अज्झवासयि;

पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहु.

९०७.

‘‘एते पच्छिमका दानि, मुनिनो फस्सपञ्चमा;

नाञ्ञे धम्मा भविस्सन्ति, सम्बुद्धे परिनिब्बुते.

९०८.

‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.

९०९.

‘‘यस्स मुहुत्तेन सहस्सधा, लोको संविदितो सब्रह्मकप्पो;

वसी इद्धिगुणे चुतूपपाते, काले पस्सति देवता स भिक्खु.

९१०.

‘‘अन्नभारो पुरे आसिं, दलिद्दो घासहारको;

समणं पटिपादेसिं, उपरिट्ठं यसस्सिनं.

९११.

‘‘सोम्हि सक्यकुले जातो, अनुरुद्धोति मं विदू;

उपेतो नच्चगीतेहि, सम्मताळप्पबोधनो.

९१२.

‘‘अथद्दसासिं सम्बुद्धं, सत्थारं अकुतोभयं;

तस्मिं चित्तं पसादेत्वा, पब्बजिं अनगारियं.

९१३.

‘‘पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे;

तावतिंसेसु देवेसु, अट्ठासिं सक्कजातिया.

९१४.

‘‘सत्तक्खत्तुं मनुस्सिन्दो, अहं रज्जमकारयिं;

चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो;

अदण्डेन असत्थेन, धम्मेन अनुसासयिं.

९१५.

‘‘इतो सत्त ततो सत्त, संसारानि चतुद्दस;

निवासमभिजानिस्सं, देवलोके ठितो तदा.

९१६.

‘‘पञ्चङ्गिके समाधिम्हि, सन्ते एकोदिभाविते;

पटिप्पस्सद्धिलद्धम्हि, दिब्बचक्खु विसुज्झि मे.

९१७.

‘‘चुतूपपातं जानामि, सत्तानं आगतिं गतिं;

इत्थभावञ्ञथाभावं, झाने पञ्चङ्गिके ठितो.

९१८.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

९१९.

‘‘वज्जीनं वेळुवगामे, अहं जीवितसङ्खया;

हेट्ठतो वेळुगुम्बस्मिं, निब्बायिस्सं अनासवो’’ति.

तत्थ पहायाति पजहित्वा. मातापितरोति मातरञ्च पितरञ्च. अयञ्हेत्थ अधिप्पायो – यथा अञ्ञे केचि ञातिपारिजुञ्ञेन वा भोगपारिजुञ्ञेन वा अभिभूता पब्बजन्ति, पब्बजिता च किच्चन्तरपसुता विहरन्ति, न एवं मयं. मयं पन महन्तं ञातिपरिवट्टं, महन्तञ्च भोगक्खन्धं पहाय कामेसु निरपेक्खा पब्बजिताति. झायतीति आरम्मणूपनिज्झानं लक्खणूपनिज्झानञ्चाति, दुविधम्पि झानं अनुयुत्तो विहरति.

समेतो नच्चगीतेहीति नच्चेहि च गीतेहि च समङ्गीभूतो, नच्चानि पस्सन्तो गीतानि सुणन्तोति अत्थो. ‘‘सम्मतो’’ति च पठन्ति, नच्चगीतेहि पूजितोति अत्थो. सम्मताळप्पबोधनोति सम्मताळसद्देहि पच्चूसकाले पबोधेतब्बो. न तेन सुद्धिमज्झगन्ति तेन कामभोगेन संसारसुद्धिं नाधिगच्छिं. मारस्स विसये रतोति किलेसमारस्स विसयभूते कामगुणे रतो. ‘‘किलेसमारस्स विसयभूतेन कामगुणभोगेन संसारसुद्धि होती’’ति एवंदिट्ठिको अहुत्वाति अत्थो. तेनाह ‘‘एतञ्च समतिक्कम्मा’’तिआदि. तत्थ एतन्ति एतं पञ्चविधम्पि कामगुणं. समतिक्कम्माति समतिक्कमित्वा, अनपेक्खो छड्डेत्वाति अत्थो. सब्बोघन्ति कामोघादिकं सब्बम्पि ओघं.

पञ्च कामगुणे सरूपतो दस्सेतुं ‘‘रूपा सद्दा’’तिआदि वुत्तं. तत्थ मनोरमाति लोभनीयट्ठेन मनं रमयन्तीति मनोरमा, मनापियाति वुत्तं होति. यथाह ‘‘कतमे पञ्च मनापिया रूपा, मनापिया सद्दा’’तिआदि (म. नि. ३.३२८ अत्थतो समानं).

पिण्डपातमतिक्कन्तोति पिण्डपातग्गहणं अतिक्कन्तो, पिण्डपातग्गहणतो निवत्तेन्तोति अत्थो. एकोति एकाकी अपच्छासमणो. अदुतियोति नित्तण्हो. तण्हा हि पुरिसस्स दुतियो नाम. यथाह ‘‘तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५; महानि. १९१). एसतीति परियेसति.

विचिनीति एसन्तोव तत्थ तत्थ सङ्कारकूटादिके पंसुकूलुप्पत्तिट्ठाने विचिनि. अग्गहीति विचिनित्वा असुचिमक्खितम्पि अजिगुच्छन्तो गण्हि. धोवीति, विक्खालेसि. रजयीति धोवित्वा गहितं सिब्बित्वा कप्पियरजनेन रजयि. धारयीति रजित्वा कप्पबिन्दुं दत्वा धारेसि, निवासेसि चेव पारुपि च.

इदानि पाचीनवंसदाये सत्थारा दिन्नओवादं तस्स च अत्तना मत्थकप्पत्तभावं दीपेन्तो ‘‘महिच्छो च असन्तुट्ठो’’तिआदिका गाथा अभासि. तत्थ महिच्छोति महतिया पच्चयिच्छाय समन्नागतो, उळारुळारे बहू च पच्चये इच्छन्तोति अत्थो. असन्तुट्ठोति निस्सन्तुट्ठो, यथालाभसन्तोसादिना सन्तोसेन विरहितो. संसट्ठोति गिहीहि चेव पब्बजितेहि च अननुलोमिकेन संसग्गेन संसट्ठो. उद्धतोति उक्खित्तो. तस्साति ‘‘महिच्छो’’तिआदिना वुत्तपुग्गलस्स. धम्माति महिच्छता असन्तोसो, संसट्ठता विक्खेपोति ईदिसा. लामकट्ठेन पापका. संकिलेसिकाति तस्स चित्तस्स मलीनभावकरणतो संकिलेसिका धम्मा होन्ति.

सतो च होति अप्पिच्छोति यदा पनायं पुग्गलो कल्याणमित्ते सेवन्तो भजन्तो पयिरुपासन्तो सद्धम्मं सुणन्तो योनिसो मनसि करोन्तो सतिमा च महिच्छतं पहाय अप्पिच्छो च होति. असन्तोसं पहाय सन्तुट्ठो, चित्तस्स विघातकरं विक्खेपं पहाय अविघातवा अविक्खित्तो समाहितो, गणसङ्गणिकं पहाय पविवेकरतो, विवेकाभिरतिया निब्बिदाय धम्मपीतिया वित्तो सुमनो तुट्ठचित्तो, सब्बसो कोसज्जपहानेन आरद्धवीरियो.

तस्स एवं अप्पिच्छतादिगुणसमन्नागतस्स इमे सतिपट्ठानादयो सत्ततिंसप्पभेदा तिविधविपस्सनासङ्गहा कोसल्लसम्भूतट्ठेन कुसला, मग्गपरियापन्ना बोधिपक्खिका धम्मा होन्ति. सो तेहि समन्नागतो सब्बसो आसवानं खेपनेन अग्गमग्गक्खणतो पट्ठाय अनासवो च होति. इति एवं वुत्तं महेसिना सम्मासम्बुद्धेन पाचीनवंसदाये महापुरिसवितक्के मत्थकं पापनवसेनाति अधिप्पायो.

मम सङ्कप्पमञ्ञायाति ‘‘अपिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिना (अ. नि. ८.३०) महापुरिसवितक्कवसेन आरद्धं, ते च मत्थकं पापेतुं असमत्थभावेन ठितं मम सङ्कप्पं जानित्वा. मनोमयेनाति मनोमयेन विय, मनसा निम्मितसदिसेन परिणामितेनाति अत्थो. इद्धियाति ‘‘अयं कायो इदं चित्तं विय होतू’’ति एवं पवत्तअधिट्ठानिद्धिया.

यदा मे अहु सङ्कप्पोति यस्मिं काले मय्हं ‘‘कीदिसो नु खो अट्ठमो महापुरिसवितक्को’’ति परिवितक्को अहोसि. ततो मम सङ्कप्पमञ्ञाय इद्धिया उपसङ्कमीति योजना. उत्तरि देसयीति ‘‘निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायंधम्मो पपञ्चारामस्स पपञ्चरतिनो’’ति (अ. नि. ८.३०) इममट्ठमं महापुरिसवितक्कं पूरेन्तो उपरि देसयि. तं पन देसितं धम्मं देसेन्तो आह ‘‘निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयी’’ति. पपञ्चा नाम रागादयो किलेसा, तेसं वूपसमताय, तदभावतो च लोकुत्तरधम्मा निप्पपञ्चा नाम. तस्मिं निप्पपञ्चे रतो अभिरतो सम्मासम्बुद्धो यथा तं पापुणामि, तथा तादिसं धम्मं अदेसयि, सामुक्कंसिकं चतुसच्चधम्मदेसनं पकासयीति अत्थो.

तस्साहं धम्ममञ्ञायाति तस्सा सत्थु देसनाय धम्मं जानित्वा यथानुसिट्ठं पटिपज्जन्तो विहासिं सिक्खत्तयसङ्गहे सासने रतो अभिरतो हुत्वाति अत्थो.

सत्थारा अत्तनो समागमं तेन साधितमत्थं दस्सेत्वा इदानि अत्तनो पब्बजितकालतो पट्ठाय आरद्धवीरियतं, काये अनपेक्खताय सेय्यसुखपस्ससुखानं परिच्चागं, अप्पमिद्धकालतो पट्ठाय आरद्धवीरियतञ्च दस्सेन्तो ‘‘पञ्चपञ्ञासवस्सानी’’ति गाथमाह. तत्थ यतो नेसज्जिको अहन्ति यतो पट्ठाय ‘‘योगानुकूलता कम्मट्ठानपरियुट्ठितसप्पुरिसचरिया सल्लेखवुत्ती’’ति एवमादिगुणे दिस्वा नेसज्जिको अहोसिं तानि पञ्चपञ्ञास वस्सानि. यतो मिद्धं समूहतन्ति यतो पट्ठाय मया निद्दा परिच्चत्ता तानि पञ्चवीसतिवस्सानि. ‘‘थेरस्स पञ्चपञ्ञासाय वस्सेसु नेसज्जिकस्स सतो आदितो पञ्चवीसतिवस्सानि निद्दा नाहोसि, ततो परं सरीरकिलमथेन पच्छिमयामे निद्दा अहोसी’’ति वदन्ति.

‘‘नाहु अस्सासपस्सासा’’ तिआदिका तिस्सो गाथा सत्थु परिनिब्बानकाले भिक्खूहि ‘‘किं भगवा परिनिब्बुतो’’ति पुट्ठो परिनिब्बानभावं पवेदेन्तो आह. तत्थ नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनोति अनुलोमपटिलोमतो अनेकाकारवोकारा सब्बा समापत्तियो समापज्जित्वा वुट्ठाय सब्बपच्छा चतुत्थज्झाने ठितचित्तस्स तादिनो बुद्धस्स भगवतो अस्सासपस्सासा नाहु नाहेसुन्ति अत्थो. एतेन यस्मा चतुत्थज्झानं समापन्नस्स कायसङ्खारा निरुज्झन्ति. कायसङ्खाराति च अस्सासपस्सासा वुच्चन्ति, तस्मा चतुत्थज्झानक्खणतो पट्ठाय अस्सासपस्सासा नाहेसुन्ति दस्सेति. तण्हासङ्खाताय एजाय अभावतो अनेजो, समाधिस्मिं ठितत्ता वा अनेजो. सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धाय. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. परिनिब्बुतोति परिनिब्बायि. अयञ्हेत्थ अत्थो – निब्बानारम्मणचतुत्थज्झानफलसमापत्तिं समापज्जित्वा तदनन्तरमेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति.

असल्लीनेनाति अलीनेन असंकुटितेन सुविकसितेनेव चित्तेन. वेदनं अज्झवासयीति सतो सम्पजानो हुत्वा मारणन्तिकं वेदनं अधिवासेसि, न वेदनानुवत्ती हुत्वा इतो चितो च सम्परिवत्ति. पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहूति यथा तेलञ्च पटिच्च, वट्टिञ्च पटिच्च पज्जलन्तो पज्जोतो पदीपो तेसं परिक्खये निब्बायति. निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्ञदत्थु अन्तरधायति, अदस्सनमेव गच्छति; एवं किलेसाभिसङ्खारे निस्साय पवत्तमानो खन्धसन्तानो तेसं परिक्खये निब्बायति, निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्ञदत्थु अन्तरधायति, अदस्सनमेव गच्छतीति दस्सेति. तेन वुत्तं ‘‘निब्बन्ति धीरा यथायं पदीपो’’ति (खु. पा. ६.१५), ‘‘अच्ची यथा वातवेगेन खित्ता’’ति (सु. नि. १०८०) च आदि.

एतेति परिनिब्बानक्खणे सत्थु सन्ताने पवत्तमानानं धम्मानं अत्तनो पच्चक्खताय वुत्तं. पच्छिमका ततो परं चित्तुप्पादाभावतो. दानीति एतरहि. फस्सपञ्चमाति फस्सपञ्चमकानं धम्मानं पाकटभावतो वुत्तं. तथा हि चित्तुप्पादकथायम्पि फस्सपञ्चमकाव आदितो वुत्ता. अञ्ञे धम्माति सह निस्सयेन अञ्ञे चित्तचेतसिका धम्मा, न परिनिब्बानचित्तचेतसिका. ननु तेपि न भविस्सन्तेवाति? सच्चं न भविस्सन्ति, आसङ्काभावतो पन ते सन्धाय ‘‘न भविस्सन्ती’’ति न वत्तब्बमेव. ‘‘इतरे पन सेक्खपुथुज्जनानं विय भविस्सन्ति नु खो’’ति सिया आसङ्काति तदासङ्कानिवत्तनत्थं ‘‘नाञ्ञे धम्मा भविस्सन्ती’’ति वुत्तं.

नत्थि दानि पुनावासो, देवकायस्मि जालिनीति, एत्थ जालिनीति देवतं आलपति, देवते देवकायस्मिं देवसमूहे उपपज्जनवसेन पुन आवासो आवसनं इदानि मय्हं नत्थीति अत्थो. तत्थ कारणमाह ‘‘विक्खीणो’’तिआदिना. सा किर देवता पुरिमत्तभावे थेरस्स पादपरिचारिका, तस्मा इदानि थेरं जिण्णं वुद्धं दिस्वा पुरिमसिनेहेन आगन्त्वा ‘‘तत्थ चित्तं पणिधेहि, यत्थ ते वुसितं पुरे’’ति देवूपपत्तिं याचि. अथ ‘‘दानि नत्थी’’तिआदिना थेरो तस्सा पटिवचनं अदासि. तं सुत्वा देवता विहतासा तत्थेवन्तरधायि.

अथ थेरो वेहासं अब्भुग्गन्त्वा अत्तनो आनुभावं सब्रह्मचारीनं पकासेन्तो ‘‘यस्स मुहुत्तेना’’ति गाथमाह. तस्सत्थो – यस्स खीणासवभिक्खुनो मुहुत्तमत्तेन एव सहस्सधा सहस्सप्पकारो तिसहस्सिमहासहस्सिपभेदो, लोको सब्रह्मकप्पो सहब्रह्मलोको, संविदितो सम्मदेव विदितो ञातो पच्चक्खं कतो, एवं इद्धिगुणे इद्धिसम्पदाय चुतूपपाते च वसीभावप्पत्तो सो भिक्खु उपगतकाले देवता पस्सति, न तस्स देवतानं दस्सने परिहानीति. थेरेन किर जालिनिया देवताय पटिवचनदानवसेन ‘‘नत्थि दानी’’ति गाथाय वुत्ताय भिक्खू जालिनिं अपस्सन्ता ‘‘किं नु खो थेरो धम्मालपनवसेन किञ्चि आलपती’’ति चिन्तेसुं. तेसं चित्ताचारं ञत्वा थेरो ‘‘यस्स मुहुत्तेना’’ति इमं गाथमाह.

अन्नभारो पुरेति एवंनामो पुरिमत्तभावे. घासहारकोति घासमत्तस्स अत्थाय भत्तिं कत्वा जीवनको. समणन्ति समितपापं. पटिपादेसिन्ति पटिमुखो हुत्वा पादासिं, पसादेन अभिमुखो हुत्वा आहारदानं अदासिन्ति अधिप्पायो. उपरिट्ठन्ति एवंनामकं पच्चेकबुद्धं. यसस्सिनन्ति कित्तिमन्तं पत्थटयसं. इमाय गाथाय याव चरिमत्तभावा उळारसम्पत्तिहेतुभूतं अत्तनो पुब्बकम्मं दस्सेति. तेनाह ‘‘सोम्हि सक्यकुले जातो’’तिआदि.

इतो सत्ताति इतो मनुस्सलोकतो चवित्वा देवलोके दिब्बेन आधिपच्चेन सत्त. ततो सत्ताति ततो देवलोकतो चवित्वा मनुस्सलोके चक्कवत्तिभावेन सत्त. संसारानि चतुद्दसाति चतुद्दस भवन्तरसंसरणानि. निवासमभिजानिस्सन्ति पुब्बेनिवासं अञ्ञासिं. देवलोके ठितो तदाति तञ्च खो न इमस्मिंयेव अत्तभावे, अपि च खो यदा इतो अनन्तरातीते अत्तभावे देवलोके ठितो, तदा अञ्ञासिन्ति अत्थो.

इदानि अत्तना दिब्बचक्खुञाणचुतूपपातञाणानं अधिगताकारं दस्सेन्तो ‘‘पञ्चङ्गिके’’तिआदिना द्वे गाथा अभासि. तत्थ पञ्चङ्गिके समाधिम्हीति अभिञ्ञापादकचतुत्थज्झानसमाधिम्हि. सो हि पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता, पच्चवेक्खणनिमित्तन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतत्ता पञ्चङ्गिको समाधीति वुच्चति. सन्तेति पटिपक्खवूपसमेन अङ्गसन्तताय च सन्ते. एकोदिभावितेति एकोदिभावगते, सुचिण्णे वसीभावप्पत्तेति अत्थो. पटिप्पस्सद्धिलद्धम्हीति किलेसानं पटिप्पस्सद्धिया लद्धे. दिब्बचक्खु विसुज्झि मेति एवंविधे समाधिम्हि सम्पादिते मय्हं दिब्बचक्खुञाणं विसुज्झि, एकादसहि उपक्किलेसेहि विमुत्तिया विसुद्धं अहोसि.

चुतूपपातं जानामीति सत्तानं चुतिञ्च उपपत्तिञ्च जानामि, जानन्तो च ‘‘इमे सत्ता अमुम्हा लोकम्हा आगन्त्वा इधूपपन्ना, इमम्हा च लोका गन्त्वा अमुम्हि लोके उपपज्जिस्सन्ती’’ति सत्तानं आगतिं गतिञ्च जानामि, जानन्तो एव च नेसं इत्थभावं मनुस्सभावं ततो अञ्ञथाभावं अञ्ञथातिरच्छानभावञ्च उपपत्तितो पुरेतरमेव जानामि. तयिदं सब्बम्पि पञ्चङ्गिके समाधिम्हि सम्पादिते एवाति दस्सेन्तो आह ‘‘झाने पञ्चङ्गिके ठितो’’ति. तत्थ पञ्चङ्गिके झाने ठितो पतिट्ठितो हुत्वा एवं जानामीति अत्थो.

एवं विज्जात्तयं दस्सेत्वा तप्पसङ्गेन पुब्बे दस्सितम्पि ततियविज्जं सह किच्चनिप्फत्तिया दस्सेन्तो ‘‘परिचिण्णो मया सत्था’’तिआदिना गाथाद्वयमाह. तत्थ वज्जीनं वेळुवगामेति वज्जिरट्ठस्स वेळुवगामे, वज्जिरट्ठे यत्थ पच्छिमवस्सं उपगच्छि वेळुवगामे. हेट्ठतो वेळुगुम्बस्मिन्ति तत्थ अञ्ञतरस्स वेळुगुम्बस्स हेट्ठा. निब्बायिस्सन्ति निब्बायिस्सामि, अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सामीति अत्थो.

अनुरुद्धत्थेरगाथावण्णना निट्ठिता.

१०. पारापरियत्थेरगाथावण्णना

समणस्स अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा. इमस्स वत्थु हेट्ठा आगतमेव. ता च गाथा सत्थरि धरन्ते अत्तनो पुथुज्जनकाले मनच्छट्ठानं इन्द्रियानं निग्गण्हनचिन्ताय पकासनवसेन भासिता. इमा पन अपरभागे सत्थरि परिनिब्बुते अत्तनो च परिनिब्बाने उपट्ठिते तदा आयतिञ्च भिक्खूनं उद्धम्मपटिपत्तिया पकासनवसेन भासिता. तत्थ –

९२०.

‘‘समणस्स अहु चिन्ता, पुप्फितम्हि महावने;

एकग्गस्स निसिन्नस्स, पविवित्तस्स झायिनो’’ति. –

अयं गाथा सङ्गीतिकारेहि ठपिता. तस्सत्थो हेट्ठा वुत्तनयोव. अयं पन सम्बन्धो – सत्थरि अग्गसावकेसु एकच्चेसु महाथेरेसु च परिनिब्बुतेसु अतीतसत्थुके पावचने सुब्बचेसु सिक्खाकामेसु भिक्खूसु दुल्लभेसु, दुब्बचेसु मिच्छापटिपत्तिबहुलेसु भिक्खूसु च जातेसु सुपुप्फिते महन्ते सालवने निसिन्नस्स पविवित्तस्स एकग्गस्स झायनसीलस्स, समितपापताय समणस्स, पारापरियत्थेरस्स पटिपत्तिं निस्साय चिन्ता वीमंसा अहोसीति इतरा –

९२१.

‘‘अञ्ञथा लोकनाथम्हि, तिट्ठन्ते पुरिसुत्तमे;

इरियं आसि भिक्खूनं, अञ्ञथा दानि दिस्सति.

९२२.

‘‘सीतवातपरित्ताणं, हिरिकोपीनछादनं;

मत्तट्ठियं अभुञ्जिंसु, सन्तुट्ठा इतरीतरे.

९२३.

‘‘पणीतं यदि वा लूखं, अप्पं वा यदि वा बहुं;

यापनत्थं अभुञ्जिंसु, अगिद्धा नाधिमुच्छिता.

९२४.

‘‘जीवितानं परिक्खारे, भेसज्जे अथ पच्चये;

न बाळ्हं उस्सुका आसुं, यथा ते आसवक्खये.

९२५.

‘‘अरञ्ञे रुक्खमूलेसु, कन्दरासु गुहासु च;

विवेकमनुब्रूहन्ता, विहंसु तप्परायणा.

९२६.

‘‘नीचा निविट्ठा सुभरा, मुदू अथद्धमानसा;

अब्यासेका अमुखरा, अत्थचिन्तावसानुगा.

९२७.

‘‘ततो पासादिकं आसि, गतं भुत्तं निसेवितं;

सिनिद्धा तेलधाराव, अहोसि इरियापथो.

९२८.

‘‘सब्बासवपरिक्खीणा, महाझायी महाहिता;

निब्बुता दानि ते थेरा, परित्ता दानि तादिसा.

९२९.

‘‘कुसलानञ्च धम्मानं, पञ्ञाय च परिक्खया;

सब्बाकारवरूपेतं, लुज्जते जिनसासनं.

९३०.

‘‘पापकानञ्च धम्मानं, किलेसानञ्च यो उतु;

उपट्ठिता विवेकाय, ये च सद्धम्मसेसका.

९३१.

‘‘ते किलेसा पवड्ढन्ता, आविसन्ति बहुं जनं;

कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा.

९३२.

‘‘किलेसेहाभिभूता ते, तेन तेन विधाविता;

नरा किलेसवत्थूसु, ससङ्गामेव घोसिते.

९३३.

‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे;

दिट्ठिगतानि अन्वेन्ता, इदं सेय्योति मञ्ञरे.

९३४.

‘‘धनञ्च पुत्तं भरियञ्च, छड्डयित्वान निग्गता;

कटच्छुभिक्खहेतूपि, अकिच्छानि निसेवरे.

९३५.

‘‘उदरावदेहकं भुत्वा, सयन्तुत्तानसेय्यका;

कथा वड्ढेन्ति पटिबुद्धा, या कथा सत्थुगरहिता.

९३६.

‘‘सब्बकारुकसिप्पानि, चित्तिं कत्वान सिक्खरे;

अवूपसन्ता अज्झत्तं, सामञ्ञत्थोतिअच्छति.

९३७.

‘‘मत्तिकं तेलचुण्णञ्च, उदकासनभोजनं;

गिहीनं उपनामेन्ति, आकङ्खन्ता बहुत्तरं.

९३८.

‘‘दन्तपोनं कपित्थञ्च, पुप्फं खादनियानि च;

पिण्डपाते च सम्पन्ने, अम्बे आमलकानि च.

९३९.

‘‘भेसज्जेसु यथा वेज्जा, किच्चाकिच्चे यथा गिही;

गणिकाव विभूसायं, इस्सरे खत्तिया यथा.

९४०.

‘‘नेकतिका वञ्चनिका, कूटसक्खी अपाटुका;

बहूहि परिकप्पेहि, आमिसं परिभुञ्जरे.

९४१.

‘‘लेसकप्पे परियाये, परिकप्पेनुधाविता;

जीविकत्था उपायेन, सङ्कड्ढन्ति बहुं धनं.

९४२.

‘‘उपट्ठापेन्ति परिसं, कम्मतो नो च धम्मतो;

धम्मं परेसं देसेन्ति, लाभतो नो च अत्थतो.

९४३.

‘‘सङ्घलाभस्स भण्डन्ति, सङ्घतो परिबाहिरा;

परलाभोपजीवन्ता, अहिरीका न लज्जरे.

९४४.

‘‘नानुयुत्ता तथा एके, मुण्डा सङ्घाटिपारुता;

सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिता.

९४५.

‘‘एवं नानप्पयातम्हि, न दानि सुकरं तथा;

अफुसितं वा फुसितुं, फुसितं वानुरक्खितुं.

९४६.

‘‘यथा कण्टकट्ठानम्हि, चरेय्य अनुपाहनो;

सतिं उपट्ठपेत्वान, एवं गामे मुनी चरे.

९४७.

‘‘सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरं;

किञ्चापि पच्छिमो कालो, फुसेय्य अमतं पदं.

९४८.

‘‘इदं वत्वा सालवने, समणो भावितिन्द्रियो;

ब्राह्मणो परिनिब्बायी, इसि खीणपुनब्भवो’’ति. –

इमा गाथा थेरेनेव भासिता.

तत्थ इरियं आसि भिक्खूनन्ति पुरिसुत्तमे लोकनाथम्हि सम्मासम्बुद्धे तिट्ठन्ते धरन्ते एतरहि पटिपत्तिभावतो. अञ्ञथा अञ्ञेन पकारेन भिक्खूनं इरियं चरितं अहोसि यथानुसिट्ठं पटिपत्तिभावतो. अञ्ञथा दानि दिस्सतीति इदानि पन ततो अञ्ञथा भिक्खूनं इरियं दिस्सति अयाथावपटिपत्तिभावतोति अधिप्पायो.

इदानि सत्थरि धरन्ते येनाकारेन भिक्खूनं पटिपत्ति अहोसि, तं ताव दस्सेतुं ‘‘सीतवातपरित्ताण’’न्तिआदि वुत्तं. तत्थ मत्तट्ठियन्ति तं मत्तं पयोजनं. यावदेव सीतवातपरित्ताणं, यावदेव हिरीकोपीनपटिच्छादनं कत्वा चीवरं परिभुञ्जिंसु. कथं? सन्तुट्ठा इतरीतरे यस्मिं तस्मिं हीने पणीते वा यथालद्धे पच्चये सन्तोसं आपन्ना.

पणीतन्ति उळारं सप्पिआदिना संसट्ठं, तदभावेन लूखं. अप्पन्ति, चतुपञ्चालोपमत्तम्पि. बहुं यापनत्थं अभुञ्जिंसूति पणीतं बहुं भुञ्जन्तापि यापनमत्तमेव आहारं भुञ्जिंसु. ततो एव अगिद्धा गेधं अनापन्ना. नाधिमुच्छिता न अज्झोसिता अक्खब्भञ्जनं विय साकटिका, वणलेपनं विय वणिनो अभुञ्जिंसु.

जीवितानं परिक्खारे, भेसज्जे अथ पच्चयेपि जीवितानं पवत्तिया परिक्खारभूते भेसज्जसङ्खाते पच्चये गिलानपच्चये. यथा तेति यथा ते पुरिमका भिक्खू आसवक्खये उस्सुका युत्ता आसुं, तथा ते रोगाभिभूतापि गिलानपच्चये बाळ्हं अतिविय उस्सुका नाहेसुन्ति अत्थो.

तप्परायणाति विवेकपरायणा विवेकपोणा. एवं चतूहि गाथाहि चतुपच्चयसन्तोसं भावनाभिरतिञ्च दस्सेन्तेन तेसं अरियवंसपटिपदा दस्सिता.

नीचाति ‘‘मयं पंसुकूलिका पिण्डपातिका’’ति अत्तुक्कंसनपरवम्भनानि अकत्वा नीचवुत्तिनो, निवातवुत्तिनोति अत्थो. निविट्ठाति सासने निविट्ठसद्धा. सुभराति अप्पिच्छतादिभावेन सुपोसा. मुदूति वत्तपटिपत्तियं सकले च ब्रह्मचरिये मुदू, सुपरिकम्मकतसुवण्णं विय विनियोगक्खमा. मुदूति वा अभाकुटिका उत्तानमुखा पुप्फितमुखेन पटिसन्थारवुत्तिनो, सुतित्थं विय सुखावहाति वुत्तं होति. अथद्धमानसाति अकथिनचित्ता तेन सुब्बचभावमाह. अब्यासेकाति सतिविप्पवासाभावतो किलेसब्यासेकरहिता, अन्तरन्तरा तण्हादिट्ठिमानादीहि अवोकिण्णाति अत्थो. अमुखराति न मुखरा, न मुखेन खरा वचीपागब्भियरहिताति वा अत्थो. अत्थचिन्तावसानुगाति हितचिन्तावसानुगाहितचिन्तावसिका, अत्तनो परेसञ्च हितचिन्तमेव अनुपरिवत्तनका.

ततोति तस्मा नीचवुत्तादिहेतु. पासादिकन्ति पसादजनिकं पटिपत्तिं पस्सन्तानं सुणन्तानञ्च पसादावहं. गतन्ति अभिक्कन्तपटिक्कन्तपरिवत्तनादिगमनं. गतन्ति वा कायवाचापवत्ति. भुत्तन्ति चतुपच्चयपरिभोगो. निसेवितन्ति गोचरनिसेवनं. सिनिद्धा तेलधारावाति यथा अनिवत्तिता कुसलजनाभिसिञ्चिता सवन्ती तेलधारा अविच्छिन्ना सिनिद्धा मट्ठा दस्सनीया पासादिका होति, एवं तेसं आकप्पसम्पन्नानं इरियापथो अच्छिद्दो सण्हो मट्ठो दस्सनीयो पासादिको अहोसि.

महाझायीति महन्तेहि झानेहि झायनसीला, महन्तं वा निब्बानं झायन्तीति महाझायी. ततो एव महाहिता, महन्तेहि हितेहि समन्नागताति अत्थो. ते थेराति ते यथावुत्तप्पकारा पटिपत्तिपरायणा थेरा इदानि परिनिब्बुताति अत्थो. परित्ता दानि तादिसाति इदानि पच्छिमे काले तादिसा तथारूपा थेरा परित्ता अप्पका कतिपया एवाति वुत्तं होति.

कुसलानञ्च धम्मानन्ति विवट्टस्स उपनिस्सयभूतानं विमोक्खसम्भारानं अनवज्जधम्मानं. पञ्ञाय चाति तथारूपाय पञ्ञाय च. परिक्खयाति अभावतो अनुप्पत्तितो. कामञ्चेत्थ पञ्ञापि सिया अनवज्जधम्मा, बहुकारभावदस्सनत्थं पनस्सा विसुं गहणं यथा पुञ्ञञाणसम्भाराति. सब्बाकारवरूपेतन्ति आदिकल्याणतादीहि सब्बेहि आकारवरेहि पकारविसेसेहि उपेतं युत्तं जिनस्स भगवतो सासनं लुज्जति विनस्सतीति अत्थो.

पापकानञ्च धम्मानं, किलेसानञ्च यो उतूति कायदुच्चरितादीनं पापधम्मानं लोभादीनञ्च किलेसानं यो उतु यो कालो, सो अयं वत्ततीति वचनसेसो. उपट्ठिता विवेकाय, ये च सद्धम्मसेसकाति ये पन एवरूपे काले कायचित्तउपधिविवेकत्थाय उपट्ठिता आरद्धवीरिया, ते च सेसपटिपत्तिसद्धम्मका होन्ति. अयञ्हेत्थ अधिप्पायो – सुविसुद्धसीलाचारापि समाना इदानि एकच्चे भिक्खू इरियापथसण्ठापनं, समथविपस्सनाभावनाविधानं, महापलिबोधूपच्छेदो, खुद्दकपलिबोधूपच्छेदोति एवमादिपुब्बकिच्चं सम्पादेत्वा भावनमनुयुञ्जन्ति. ते सेसपटिपत्तिसद्धम्मका, पटिपत्तिं मत्थकं पापेतुं न सक्कोन्तीति.

ते किलेसा पवड्ढन्ताति ये भगवतो ओरसपुत्तेहि च तदा परिक्खयं परियादानं गमिता किलेसा, ते एतरहि लद्धोकासा भिक्खूसु वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ता. आविसन्ति बहुं जनन्ति कल्याणमित्तरहितं अयोनिसोमनसिकारबहुलं अन्धबालजनं अभिभवित्वा अवसं करोन्ता आविसन्ति सन्तानं अनुपविसन्ति. एवंभूता च ते कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा, यथा नाम केळिसीला रक्खसा भिसक्करहिते उम्मत्ते आविसित्वा ते अनयब्यसनं आपादेन्ता तेहि कीळन्ति, एवं ते किलेसा सम्मासम्बुद्धभिसक्करहिते अन्धबाले भिक्खू आविसित्वा तेसं दिट्ठधम्मिकादिभेदं अनत्थं उप्पादेन्ता तेहि सद्धिं कीळन्ति मञ्ञे, कीळन्ता विय होन्तीति अत्थो.

तेन तेनाति तेन तेन आरम्मणभागेन. विधाविताति विरूपं धाविता असारुप्पवसेन पटिपज्जन्ता. किलेसवत्थूसूति पठमं उप्पन्नं किलेसा पच्छा उप्पज्जनकानं कारणभावतो किलेसाव किलेसवत्थूनि, तेसु किलेसवत्थूसु समूहितेसु. ससङ्गामेव घोसितेति हिरञ्ञसुवण्णमणिमुत्तादिकं धनं विप्पकिरित्वा ‘‘यं यं हिरञ्ञसुवण्णादि यस्स यस्स हत्थगतं, तं तं तस्स तस्सेव होतू’’ति एवं कामघोसना ससङ्गामघोसना नाम. तत्थायमत्थो – किलेसवत्थूसु ‘‘यो यो किलेसो यं यं सत्तं गण्हाति अभिभवति, सो सो तस्स तस्स होतू’’ति किलेससेनापतिना मारेन ससङ्गामे घोसिते विय. तेहि तेहि किलेसेहि अभिभूता ते बालपुथुज्जना तेन तेन आरम्मणभागेन विधाविता वोसिताति.

ते एवं विधाविता किं करोन्तीति आह ‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे’’ति. तस्सत्थो – पटिपत्तिसद्धम्मं छड्डेत्वा आमिसकिञ्जक्खहेतु अञ्ञमञ्ञेहि भण्डरे कलहं करोन्तीति. दिट्ठिगतानीति ‘‘विञ्ञाणमत्तमेव अत्थि, नत्थेव रूपधम्मा’’ति, ‘‘यथा पुग्गलो नाम परमत्थतो नत्थि, एवं सभावधम्मापि परमत्थतो नत्थि, वोहारमत्तमेवा’’ति च एवमादीनि दिट्ठिगतानि मिच्छागाहे अन्वेन्ता अनुगच्छन्ता इदं सेय्यो इदमेव सेट्ठं, अञ्ञं मिच्छाति मञ्ञन्ति.

निग्गताति गेहतो निक्खन्ता. कटच्छुभिक्खहेतूपीति कटच्छुमत्तभिक्खानिमित्तम्पि. तं ददन्तस्स गहट्ठस्स अननुलोमिकसंसग्गवसेन अकिच्चानि पब्बजितेन अकत्तब्बानि कम्मानि निसेवरे करोन्ति.

उदरावदेहकं भुत्वाति ‘‘ऊनूदरो मिताहारो’’ति (थेरगा. ९८२; मि. प. ६.५.१०) वुत्तवचनं अचिन्तेत्वा उदरपूरं भुञ्जित्वा. सयन्तुत्तानसेय्यकाति ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो’’ति (अ. नि. ८.९; विभ. ५१९) वुत्तविधानं अननुस्सरित्वा उत्तानसेय्यका सयन्ति. या कथा सत्थुगरहिताति राजकथादितिरच्छानकथं सन्धाय वदति.

सब्बकारुकसिप्पानीति सब्बेहि वेस्सादीहि कारुकेहि कत्तब्बानि भत्ततालवण्टकरणादीनि हत्थसिप्पानि. चित्तिं कत्वानाति सक्कच्चं सादरं कत्वा. अवूपसन्ता अज्झत्तन्ति किलेसवूपसमाभावतो गद्दुहनमत्तम्पि समाधानाभावतो च अज्झत्तं अवूपसन्ता, अवूपसन्तचित्ताति अत्थो. सामञ्ञत्थोति समणधम्मो. अतिअच्छतीति तेसं आजीवकिच्चपसुतताय एकदेसम्पि अफुसनतो विसुंयेव निसीदति, अनल्लीयतीति वुत्तं होति.

मत्तिकन्ति पाकतिकं वा पञ्चवण्णं वा गिहीनं विनियोगक्खमं मत्तिकं. तेलचुण्णञ्चाति पाकतिकं, अभिसङ्खतं वा तेलञ्च चुण्णञ्च. उदकासनभोजनन्ति उदकञ्च आसनञ्च भोजनञ्च. आकङ्खन्ता बहुत्तरन्ति बहुं पिण्डपातादिउत्तरुत्तरं आकङ्खन्ता ‘‘अम्हेहि मत्तिकादीसु दिन्नेसु मनुस्सा दळ्हभत्तिका हुत्वा बहुं उत्तरुत्तरं चतुपच्चयजातं दस्सन्ती’’ति अधिप्पायेन गिहीनं उपनामेन्तीति अत्थो.

दन्ते पुनन्ति सोधेन्ति एतेनाति दन्तपोनं, दन्तकट्ठं. कपित्थन्ति कपित्थफलं. पुप्फन्ति सुमनचम्पकादिपुप्फं. खादनीयानीति अट्ठारसविधेपि खज्जकविसेसे. पिण्डपाते च सम्पन्नेति वण्णादिसम्पयुत्ते ओदनविसेसे. ‘‘अम्बे आमलकानि चा’’ति -सद्देन मातुलुङ्गतालनाळिकेरादिफलानि अवुत्तानि सङ्गण्हाति. सब्बत्थ गिहीनं उपनामेन्ति आकङ्खन्ता बहुत्तरन्ति योजना.

भेसज्जेसु यथा वेज्जाति गिहीनं भेसज्जप्पयोगेसु यथा वेज्जा, तथा भिक्खू पटिपज्जन्तीति अधिप्पायो. किच्चाकिच्चे यथा गिहीति गहट्ठानं खुद्दके चेव महन्ते च किच्चे कत्तब्बे गिही विय. गणिकाव विभूसायन्ति अत्तनो सरीरस्स विभूसने रूपूपजीविनियो विय. इस्सरे खत्तिया यथाति इस्सरे इस्सरियपवत्तने यथा खत्तिया, एवं कुलपती हुत्वा वत्तन्तीति अत्थो.

नेकतिकाति निकतियं नियुत्ता, अमणिंयेव मणिं, असुवण्णंयेव सुवण्णं कत्वा पटिरूपसाचियोगनिरता. वञ्चनिकाति कूटमानादीहि विप्पलम्बका. कूटसक्खीति अयाथावसक्खिनो. अपाटुकाति वामका, असंयतवुत्तीति अत्थो. बहूहि परिकप्पेहीति यथावुत्तेहि अञ्ञेहि च बहूहि मिच्छाजीवप्पकारेहि.

लेसकप्पेति कप्पियलेसे कप्पियपटिरूपे. परियायेति, पच्चयेसु परियायस्स योगे. परिकप्पेति वड्ढिआदिविकप्पने, सब्बत्थ विसये भुम्मं. अनुधाविताति महिच्छतादीहि पापधम्मेहि अनुधाविता वोसिता. जीविकत्था जीविकप्पयोजना आजीवहेतुका. उपायेनाति परिकथादिना उपायेन पच्चयुप्पादननयेन. सङ्कड्ढन्तीति संहरन्ति.

उपट्ठापेन्ति परिसन्ति परिसाय अत्तानं उपट्ठपेन्ति, यथा परिसा अत्तानं उपट्ठपेन्ति, एवं परिसं सङ्गण्हन्तीति अत्थो. कम्मतोति कम्महेतु. ते हि अत्तनो कत्तब्बवेय्यावच्चनिमित्तं उपट्ठपेन्ति. नो च धम्मतोति धम्मनिमित्तं नो च उपट्ठपेन्ति. यो सत्थारा उल्लुम्पनसभावसण्ठिताय परिसाय सङ्गहो अनुञ्ञातो, तेन न सङ्गण्हन्तीति अत्थो. लाभतोति लाभहेतु, ‘‘अय्यो बहुस्सुतो, भाणको, ‘धम्मकथिको’ति एवं सम्भावेन्तो महाजनो मय्हं लाभसक्कारे उपनयिस्सती’’ति इच्छाचारे ठत्वा लाभनिमित्तं परेसं धम्मं देसेन्ति. नो च अत्थतोति यो सो विमुत्तायतनसीसे ठत्वा सद्धम्मं कथेन्तेन पत्तब्बो अत्थो, न तंदिट्ठधम्मिकादिभेदहितनिमित्तं धम्मं देसेन्तीति अत्थो.

सङ्घलाभस्स भण्डन्तीति सङ्घलाभहेतु भण्डन्ति ‘‘मय्हं पापुणाति, न तुय्ह’’न्तिआदिना कलहं करोन्ति. सङ्घतो परिबाहिराति, अरियसङ्घतो बहिभूता अरियसङ्घे तदभावतो. परलाभोपजीवन्ताति सासने लाभस्स अन्धबालपुथुज्जनेहि परे सीलादिगुणसम्पन्ने सेक्खे उद्दिस्स उप्पन्नत्ता तं परलाभं, परतो वा दायकतो लद्धब्बलाभं उपजीवन्ता भण्डनकारका भिक्खू पापजिगुच्छाय अभावतो अहिरिका समाना च ‘‘मयं परलाभं भुञ्जाम, परपटिबद्धजीविका’’तिपि न लज्जरे न हिरीयन्ति.

नानुयुत्ताति समणकरणेहि धम्मेहि अननुयुत्ता. तथाति यथा पुब्बे वुत्ता बन्धनकारकादयो, तथा. एकेति एकच्चे. मुण्डा सङ्घाटिपारुताति केवलं मुण्डितकेसताय मुण्डा पिलोतिकखण्डेहि सङ्घटितट्ठेन ‘‘सङ्घाटी’’ति लद्धनामेन चीवरेन पारुतसरीरा. सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिताति लाभसक्कारासाय मुच्छिता अज्झोसिता हुत्वा, ‘‘पेसलो धुतवादो बहुस्सुतो’’ति वा मधुरवचनमनुयुत्ता ‘‘अरियो’’ति च केवलं सम्भावनं बहुमानंयेव इच्छन्ति एसन्ति, न तन्निमित्ते गुणेति अत्थो.

एवन्ति ‘‘कुसलानञ्च धम्मानं पञ्ञाय च परिक्खया’’ति वुत्तनयेन. नानप्पयातम्हीति नानप्पकारे भेदनधम्मे पयाते समकते, नानप्पकारेन वा संकिलेसधम्मे पयातुं पवत्तितुं आरद्धे. न दानि सुकरं तथाति इदानि इमस्मिं दुल्लभकल्याणमित्ते दुल्लभसप्पायसद्धम्मस्सवने च काले यथा सत्थरि धरन्ते अफुसितं अफुट्ठं, अनधिगतं झानविपस्सनं फुसितुं अधिगन्तुं, फुसितं वा हानभागियं ठितिभागियमेव वा अहुत्वा यथा विसेसभागियं होति, तथा अनुरक्खितुं पालेतुं सुकरं, तथा न सुकरं, तथा सम्पादेतुं न सक्काति अत्थो.

इदानि अत्तनो परिनिब्बानकालस्स आसन्नत्ता संखित्तेन ओवादेन सब्रह्मचारिं ओवदन्तो ‘‘यथा कण्टकट्ठानम्ही’’तिआदिमाह. तस्सत्थो – यथा पुरिसो केनचिदेव पयोजनेन कण्टकनिचिते पदेसे अनुपाहनो विचरन्तो ‘‘मा मं कण्टको विज्झी’’ति सतिं उपट्ठपेत्वाव विचरति, एवं किलेसकण्टकनिचिते गोचरगामे पयोजनेन चरन्तो मुनि सतिं उपट्ठपेत्वान सतिसम्पजञ्ञयुत्तो अप्पमत्तोव चरेय्य कम्मट्ठानं अविजहन्तोति वुत्तं होति.

सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरन्ति पुरिमके योगे भावनाय युत्तताय योगी आरद्धविपस्सके सरित्वा तेसं वत्तं आगमानुसारेन सम्मापटिपत्तिभावनाविधिं अनुस्सरन्तो धुरनिक्खेपं अकत्वा यथापटिपज्जन्तो. किञ्चापि पच्छिमो कालोति यदिपायं अतीतसत्थुको चरिमो कालो, तथापि यथाधम्ममेव पटिपज्जन्तो विपस्सनं उस्सुक्कापेन्तो फुसेय्य अमतं पदं निब्बानं अधिगच्छेय्य.

इदं वत्वाति, यथादस्सितं संकिलेसवोदानेसु इमं पटिपत्तिविधिं कथेत्वा. अयञ्च ओसानगाथा सङ्गीतिकारेहि थेरस्स परिनिब्बानं पकासेतुं वुत्ताति वेदितब्बा.

पारापरियत्थेरगाथावण्णना निट्ठिता.

वीसतिनिपातवण्णना निट्ठिता.

१७. तिंसनिपातो

१. फुस्सत्थेरगाथावण्णना

तिंसनिपाते पासादिके बहू दिस्वातिआदिका आयस्मतो फुस्सत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्स मण्डलिकरञ्ञो पुत्तो हुत्वा निब्बत्ति, फुस्सोति नामं अहोसि. सो विञ्ञुतं पत्तो खत्तियकुमारेहि सिक्खितब्बसिप्पेसु निप्फत्तिं गतो. उपनिस्सयसम्पन्नत्ता कामेसु अलग्गचित्तो अञ्ञतरस्स महाथेरस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. अथेकदिवसं पण्डरगोत्तो नाम एको तापसो तस्स सन्तिके धम्मं सुत्वा निसिन्नो सम्बहुले भिक्खू सीलाचारसम्पन्ने सुसंवुतिन्द्रिये भावितकाये भावितचित्ते दिस्वा पसन्नचित्तो ‘‘साधु वतायं पटिपत्ति लोके चिरं तिट्ठेय्या’’ति चिन्तेत्वा ‘‘कथं नु खो, भन्ते, अनागतमद्धानं भिक्खूनं पटिपत्ति भविस्सती’’ति थेरं पुच्छि. तमत्थं दस्सेन्तो सङ्गीतिकारा –

९४९.

‘‘पासादिके बहू दिस्वा, भावितत्ते सुसंवुते;

इसि पण्डरसगोत्तो, अपुच्छि फुस्ससव्हय’’न्ति. – गाथं आदितो ठपेसुं;

तत्थ पासादिकेति अत्तनो पटिपत्तिया पसादारहे. बहूति सम्बहुले. भावितत्तेति समथविपस्सनाभावनाहि भावितचित्ते. सुसंवुतेति सुट्ठु संवुतिन्द्रिये. इसीति तापसो. पण्डरसगोत्तोति पण्डरस्स नाम इसिनो वंसे जातत्ता तेन समानगोत्तो. फुस्ससव्हयन्ति फुस्ससद्देन अव्हातब्बं, फुस्सनामकन्ति अत्थो.

९५०.

‘‘किं छन्दा किमधिप्पाया, किमाकप्पा भविस्सरे;

अनागतम्हि कालम्हि, तं मे अक्खाहि पुच्छितो’’ति. –

अयं तस्स इसिनो पुच्छागाथा.

तत्थ किं छन्दाति इमस्मिं सासने अनागते भिक्खू कीदिसच्छन्दा कीदिसाधिमुत्तिका, किं हीनाधिमुत्तिका, उदाहु पणीताधिमुत्तिकाति अत्थो. किमधिप्पायाति कीदिसाधिप्पाया कीदिसज्झासया, किं संकिलेसज्झासया, उदाहु वोदानज्झासयाति अत्थो. अथ वा छन्दा नाम कत्तुकम्यता, तस्मा कीदिसी तेसं कत्तुकम्यताति अत्थो. अधिप्पायो अज्झासयोयेव. किमाकप्पाति कीदिसाकप्पा. आकप्पाति च वेसगहणादिवारित्तचारित्तवन्तोति अत्थो. भविस्सरेति भविस्सन्ति. तं मेति तं अनागते भिक्खूनं छन्दाधिप्पायाकप्पभेदं पुच्छितो मय्हं अक्खाहि कथेहीति थेरं अज्झेसति. तस्स थेरो तमत्थं आचिक्खन्तो सक्कच्चसवने ताव नियोजेतुं –

९५१.

‘‘सुणोहि वचनं मय्हं, इसि पण्डरसव्हय;

सक्कच्चं उपधारेहि, आचिक्खिस्साम्यनागत’’न्ति. – गाथमाह;

तस्सत्थो – भो पण्डरनाम इसि, यं त्वं मं पुच्छसि, तं ते अनागतं आचिक्खिस्सामि, आचिक्खतो पन मम वचनं सुणाहि अनागतत्थदीपनतो संवेगावहतो च सक्कच्चं उपधारेहीति.

अथ थेरो अनागतंसञाणेन भिक्खूनं भिक्खुनीनञ्च भाविनिं पवत्तिं यथाभूतं दिस्वा तस्स आचिक्खन्तो –

९५२.

‘‘कोधना उपनाही च, मक्खी थम्भी सठा बहू;

इस्सुकी नानावादा च, भविस्सन्ति अनागते.

९५३.

‘‘अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचरा;

लहुका अगरू धम्मे, अञ्ञमञ्ञमगारवा.

९५४.

‘‘बहू आदीनवा लोके, उप्पज्जिस्सन्त्यनागते;

सुदेसितं इमं धम्मं, किलेसिस्सन्ति दुम्मती.

९५५.

‘‘गुणहीनापि सङ्घम्हि, वोहरन्ता विसारदा;

बलवन्तो भविस्सन्ति, मुखरा अस्सुताविनो.

९५६.

‘‘गुणवन्तोपि सङ्घम्हि, वोहरन्ता यथात्थतो;

दुब्बला ते भविस्सन्ति, हिरीमना अनत्थिका.

९५७.

‘‘रजतं जातरूपञ्च, खेत्तं वत्थुमजेळकं.

दासिदासञ्च दुम्मेधा, सादियिस्सन्त्यनागते.

९५८.

‘‘उज्झानसञ्ञिनो बाला, सीलेसु असमाहिता;

उन्नळा विचरिस्सन्ति, कलहाभिरता मगा.

९५९.

‘‘उद्धता च भविस्सन्ति, नीलचीवरपारुता;

कुहा थद्धा लपा सिङ्गी, चरिस्सन्त्यरिया विय.

९६०.

‘‘तेलसण्ठेहि केसेहि, चपला अञ्जनक्खिका;

रथियाय गमिस्सन्ति, दन्तवण्णिकपारुता.

९६१.

‘‘अजेगुच्छं विमुत्तेहि, सुरत्तं अरहद्धजं;

जिगुच्छिस्सन्ति कासावं, ओदातेसु समुच्छिता.

९६२.

‘‘लाभकामा भविस्सन्ति, कुसीता हीनवीरिया;

किच्छन्ता वनपत्थानि, गामन्तेसु वसिस्सरे.

९६३.

‘‘ये ये लाभं लभिस्सन्ति, मिच्छाजीवरता सदा;

ते तेव अनुसिक्खन्ता, भजिस्सन्ति असंयता.

९६४.

‘‘ये ये अलाभिनो लाभं, न ते पुज्जा भविस्सरे;

सुपेसलेपि ते धीरे, सेविस्सन्ति न ते तदा.

९६५.

‘‘मिलक्खुरजनं रत्तं, गरहन्ता सकं धजं;

तित्थियानं धजं केचि, धारिस्सन्त्यवदातकं.

९६६.

‘‘अगारवो च कासावे, तदा तेसं भविस्सति;

पटिसङ्खा च कासावे, भिक्खूनं न भविस्सति.

९६७.

‘‘अभिभूतस्स दुक्खेन, सल्लविद्धस्स रुप्पतो;

पटिसङ्खा महाघोरा, नागस्सासि अचिन्तिया.

९६८.

‘‘छद्दन्तो हि तदा दिस्वा, सुरत्तं अरहद्धजं;

तावदेवभणी गाथा, गजो अत्थोपसंहिता.

९६९.

‘‘अनिक्कसावो कासावं, यो वत्थं परिधस्सति;

अपेतो दमसच्चेन, न सो कासावमरहति.

९७०.

‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहति.

९७१.

‘‘विपन्नसीलो दुम्मेधो, पाकटो कामकारियो;

विब्भन्तचित्तो निस्सुक्को, न सो कासावमरहति.

९७२.

‘‘यो च सीलेन सम्पन्नो, वीतरागो समाहितो;

ओदातमनसङ्कप्पो, स वे कासावमरहति.

९७३.

‘‘उद्धतो उन्नळो बालो, सीलं यस्स न विज्जति;

ओदातकं अरहति, कासावं किं करिस्सति.

९७४.

‘‘भिक्खू च भिक्खुनियो च, दुट्ठचित्ता अनादरा;

तादीनं मेत्तचित्तानं, निग्गण्हिस्सन्त्यनागते.

९७५.

‘‘सिक्खापेन्तापि थेरेहि, बाला चीवरधारणं;

न सुणिस्सन्ति दुम्मेधा, पाकटा कामकारिया.

९७६.

‘‘ते तथा सिक्खिता बाला, अञ्ञमञ्ञं अगारवा;

नादियिस्सन्तुपज्झाये, खळुङ्को विय सारथिं.

९७७.

‘‘एवं अनागतद्धानं, पटिपत्ति भविस्सति;

भिक्खूनं भिक्खुनीनञ्च, पत्ते कालम्हि पच्छिमे.

९७८.

‘‘पुरा आगच्छते एतं, अनागतं महब्भयं;

सुब्बचा होथ सखिला, अञ्ञमञ्ञं सगारवा.

९७९.

‘‘मेत्तचित्ता कारुणिका, होथ सीलेसु संवुता;

आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा.

९८०.

‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, फुसन्ता अमतं पद’’न्ति. – इमा गाथा अभासि;

तत्थ कोधनाति कुज्झनसीला. भविस्सन्ति अनागतेति सम्बन्धो. किं थेरस्स काले तथा नाहेसुन्ति? न नाहेसुं. तदा पन कल्याणमित्तबहुलताय ओवादकेसु विञ्ञापकेसु सब्रह्मचारीसु बहूसु विज्जमानेसु किलेसेसु बलवन्तेसु पटिसङ्खानबहुलताय च येभुय्येन भिक्खू अक्कोधना अहेसुं, आयतिं तब्बिपरियाये अतिकोधना भविस्सन्ति, तस्मा ‘‘अनागते’’ति वुत्तं. सेसपदेसुपि एसेव नयो. उपनाहीति आघातवत्थूसु आघातस्स उपनय्हनसीला उपनाहसम्भवतो वा उपनाही. तत्थ पुरिमकालिको ब्यापादो कोधो, अपरकालिको उपनाहो. सकिं पवत्तो वा दोसो कोधो, अनेकक्खत्तुं पवत्तो उपनाहो. परेसं विज्जमाने गुणे मक्खन्ति पुञ्जन्ति, तेसं वा उदकपुञ्जनिया विय उदकस्स मक्खो मक्खनं पुञ्जनं एतेसं अत्थीति मक्खी. अतिमानलक्खणो थम्भो एतेसं अत्थीति थम्भी. सठाति असन्तगुणविभावनलक्खणेन साठेय्येन समन्नागता. इस्सुकीति परसम्पत्तिखिय्यनलक्खणाय इस्साय समन्नागता. नानावादाति अञ्ञमञ्ञं विरुद्धवादा विरुद्धदिट्ठिका, कलहकारका चाति अत्थो.

अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचराति गम्भीरे दुरोभासे सद्धम्मे अञ्ञाते एव ‘‘ञातोति, दिट्ठो’’ति एवं मानिनो, ततो एव तस्स ओरभागे पवत्तिताय ओरिमतीरगोचरा. लहुकाति लहुसभावा चपला. अगरू धम्मेति सद्धम्मे गारवरहिता. अञ्ञमञ्ञमगारवाति अञ्ञमञ्ञस्मिं अप्पतिस्सा, सङ्घे सब्रह्मचारीसु च गरुगारवविरहिता. बहू आदीनवाति वुत्तप्पकारा, वक्खमाना च बहू अनेकदोसा अन्तराया. लोकेति सत्तलोके. उप्पज्जिस्सन्त्यनागतेति अनागते पातु भविस्सन्ति. सुदेसितं इमं धम्मन्ति, सम्मासम्बुद्धेन सुट्ठु अविपरीतं आदिकल्याणादिप्पकारेन देसितं इमं आगमसद्धम्मं. किलेसिस्सन्तीति किलिट्ठं किलेसदूसितं करिस्सन्ति, ‘‘आपत्तिं ‘अनापत्ती’ति गरुकापत्तिं ‘लहुकापत्ती’’’तिआदिना दुच्चरितसंकिलेसेन असद्धम्मेन सण्हसुखुमं रूपारूपधम्मं पटिक्खिपिस्सन्ति, दिट्ठिसंकिलेसेन उभयत्रापि तण्हासंकिलेसेन संकिलेसिस्सन्ति मलिनं करिस्सन्ति. दुम्मतीति निप्पञ्ञा. वुत्तञ्हेतं भगवता – ‘‘भविस्सन्ति, भिक्खवे, भिक्खू अनागतमद्धानं…पे… अभिधम्मकथं वेदल्लकथं कथेन्ता कण्हधम्मं ओक्कममाना न बुज्झिस्सन्ती’’ति (अ. नि. ५.७९).

गुणहीनाति सीलादिगुणविरहिता दुस्सीला, अलज्जिनो च. अथ वा गुणहीनाति विनयवारित्तादिगुणेन हीना धम्मविनये अप्पकतञ्ञुनो. सङ्घम्हीति सङ्घमज्झे. वोहरन्ताति कथेन्ता, सङ्घे विनिच्छयकथाय वत्तमानाय यंकिञ्चि भणन्ता. विसारदाति निब्भया पगब्भा. बलवन्तोति पक्खबलेन बलवन्तो. मुखराति मुखखरा खरवादिनो. अस्सुताविनोति न सुतवन्तो, केवलं लाभसक्कारसिलोकसन्निस्सयेन गुणधरा हुत्वा ‘‘धम्मं ‘अधम्मो’ति, अधम्मञ्च ‘धम्मो’ति, विनयं ‘अविनयो’ति, अविनयञ्च ‘विनयो’’’ति एवं अत्तना यथिच्छितमत्थं सङ्घमज्झे पतिट्ठपेन्ता बलवन्तो भविस्सन्ति.

गुणवन्तोति सीलादिगुणसम्पन्ना. वोहरन्ता यथात्थतोति अत्थानुरूपं, अविपरीतत्थं ‘‘धम्मं ‘धम्मो’ति, अधम्मं ‘अधम्मो’ति, विनयं ‘विनयो’ति अविनयं ‘अविनयो’’’ति एवं दीपेन्ता. दुब्बला ते भविस्सन्तीति परिसायं अलज्जुस्सन्नताय बलविरहिता ते भविस्सन्ति, तेसं वचनं न तिट्ठिस्सति. हिरीमना अनत्थिकाति हिरीमन्तो केनचि अनत्थिका. ते हि धम्मेन वत्तुं समत्थापि पापजिगुच्छताय अप्पकिच्चताय च केहिचि विरोधं अकरोन्ता अत्तनो वादं पतिट्ठापेतुं न वायमन्ता दिट्ठाविकम्मं वा अधिट्ठानं वा अकत्वा तुण्ही होन्ति.

रजतन्ति रूपियं, तेन कहापणलोहमासकादीनम्पि सङ्गहो दट्ठब्बो. जातरूपन्ति सुवण्णं, तेन मणिमुत्तादीनम्पि सङ्गहो दट्ठब्बो. वा-सद्दो समुच्चयत्थो ‘‘अपदा वा’’तिआदीसु (अ. नि. ४.३४; ५.३२; इतिवु. ९०) विय. ‘‘रजतजातरूपञ्चा’’ति वा पाठो. खेत्तन्ति यत्थ पुब्बण्णापरण्णं रुहति, तं खेत्तं. तदत्थं अकतभूमिभागो वत्थु. अजेळकन्ति एळका नाम अजायेव, ते ठपेत्वा अवसेसा पसुजाती अजा नाम. अजेळकग्गहणेनेव हेत्थ गोमहिंसादीनम्पि सङ्गहो कतो. दासिदासञ्चाति दासियो च दासे च. दुम्मेधाति अविद्दसुनो, कप्पियाकप्पियं सारुप्पासारुप्पं अजानन्ता अत्तनो अत्थाय सादियिस्सन्ति सम्पटिच्छिस्सन्ति.

उज्झानसञ्ञिनोति परे हेट्ठतो कत्वा ओलोकनचित्ता, अनुज्झायितब्बट्ठानेपि वा उज्झानसीला. बालाति दुच्चिन्तितचिन्तनादिना बाललक्खणेन समन्नागता, ततो एव सीलेसु असमाहिता चतुपारिसुद्धिसीलेसु न समाहितचित्ता. उन्नळाति, समुस्सिततुच्छमाना. विचरिस्सन्तीति मानद्धजं उक्खिपित्वा विचरिस्सन्ति. कलहाभिरता मगाति सारम्भबहुलताय करणुत्तरियपसुता कलहे एव अभिरता मगसदिसा मिगा विय अत्तहितापेक्खा घासेसनाभिरता दुब्बलविहेसपराति अत्थो.

उद्धताति उद्धच्चेन समन्नागता चित्तेकग्गतारहिता. नीलचीवरपारुताति अकप्पियरजनरत्तेन नीलवण्णेन चीवरेन पारुता, तादिसं चीवरं निवासेत्वा चेव पारुपित्वा च विचरणका. कुहाति सामन्तजप्पनादिना कुहनवत्थुना कुहका, असन्तगुणसम्भावनिच्छाय कोहञ्ञं कत्वा परेसं विम्हापया. थद्धाति कोधेन मानेन च थद्धमानसा कक्खळहदया. लपाति लपनका कुहनवुत्तिका, पसन्नमानसेहि मनुस्सेहि ‘‘केन, भन्ते, अय्यस्स अत्थो’’ति पच्चयदायकानं वदापनका, पयुत्तवाचावसेन, निप्पेसिकतावसेन च पच्चयत्थं लपकाति वा अत्थो. सिङ्गीति ‘‘तत्थ कतमं सिङ्गं? यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खतता पारिक्खतिय’’न्ति (विभ. ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्नागता, सिङ्गारचरिताति अत्थो. ‘‘अरिया विया’’ति इदं ‘‘कुहा’’ति एतस्सेव अत्थदस्सनं. कुहकानञ्हि अरियानमिव ठितभावं दस्सेन्तो अरिया विय विचरन्तीति आह.

तेलसण्ठेहीति सित्थकतेलेन वा उदकतेलेन वा ओसण्ठितेहि. चपलाति कायमण्डनपरिक्खारमण्डनादिना चापल्लेन युत्ता. अञ्जनक्खिकाति अलङ्कारञ्जनेन अञ्जितनेत्ता. रथियाय गमिस्सन्तीति भिक्खाचरियाय कुलूपसङ्कमनापदेसेहि, महारच्छाय इतो चितो च परिब्भमिस्सन्ति. दन्तवण्णिकपारुताति दन्तवण्णरत्तेन चीवरेन पारुतसरीरा.

अजेगुच्छन्ति अजिगुच्छितब्बं. विमुत्तेहीति अरियेहि. सुरत्तन्ति कप्पियरजनेन सुट्ठु रत्तं, अरहन्तानं बुद्धादीनं चिण्णताय अरहद्धजं जिगुच्छिस्सन्ति कासावं. कस्मा? ओदातेसु समुच्छिता गेधं आपन्ना. दन्तवण्णपारुपनस्स हि इदं कारणवचनं. ते हि सेतकं सम्भावेन्ता ‘‘सब्बेन सब्बं सेतके गहिते लिङ्गपरिच्चागो एव सिया’’ति दन्तवण्णं पारुपन्ति.

लाभकामाति लाभगिद्धा. भिक्खाचरियासुपि कोसज्जयोगतो कुसीता. समणधम्मं कातुं चित्तस्स उस्साहाभावेन हीनवीरिया. किच्छन्ताति, किलमन्ता, वनपत्थेसु वसितुं किच्छन्ता किलन्तचित्ताति अत्थो. गामन्तेसूति गामन्तसेनासनेसु गामसमीपेसु सेनासनेसु, गामद्वारेसु वा सेनासनेसु. वसिस्सरेति वसिस्सन्ति.

ते तेव अनुसिक्खन्ताति ये ये मिच्छाजीवप्पयोगेन लद्धलाभा, ते ते एव पुग्गले अनुसिक्खन्ता भमिस्सन्ति. भमिस्सन्तीति सयम्पि ते विय मिच्छाजीवेन लाभं उप्पादेतुं राजकुलादीनि सेवन्ता परिब्भमिस्सन्ति. ‘‘भजिस्सन्ती’’ति वा पाठो, सेविस्सन्तीति अत्थो. असंयताति सीलसंयमरहिता.

ये ये अलाभिनो लाभन्ति ये ये भिक्खू मिच्छाजीवपरिवज्जनेन अप्पपुञ्ञताय च लाभस्स पच्चयस्स न लाभिनो, ते पुज्जा पूजनीया पासंसा तदा अनागते काले न भविस्सन्ति. सुपेसलेपि ते धीरेति धितिसम्पन्नताय धीरे सुट्ठु पेसलेपि ते भिक्खू न सेविस्सन्ति, तदा अनागते ते लाभिनो लाभकामाव भिक्खूति अत्थो.

मिलक्खुरजनं रत्तन्ति कालकच्छकरजनेन रत्तं. समासपदञ्हेतं, गाथासुखत्थं सानुनासिकनिद्देसो. गरहन्ता सकं धजन्ति अत्तनो धजभूतं कासावं जिगुच्छन्ता. सासने पब्बजितानञ्हि कासावो धजो नाम. तित्थियानं धजं केचीति केचि सक्यपुत्तियभावं पटिजानन्ता एव तित्थियानं सेतवत्थिकानं धजभूतं अवदातकं सेतवत्थं धारेस्सन्ति.

अगारवो च कासावेति अरहद्धजभूते कासावे अगारवो अबहुमानं तदा अनागते तेसं भविस्सति. पटिसङ्खा च कासावेति ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन पच्चवेक्खणमत्तम्पि कासावपरिभोगे न भविस्सति.

कासावं धारेन्तेन कासावं बहुमानेन ‘‘दुच्चरिततो ओरमितब्ब’’न्ति कासावस्स गरुकातब्बभावे छद्दन्तजातकमुदाहरन्तो ‘‘अभिभूतस्स दुक्खेना’’तिआदिमाह. तत्थ सल्लविद्धस्साति पुथुना सविसेन सल्लेन विद्धस्स, ततो एव महता दुक्खेन अभिभूतस्स. रुप्पतोति सरीरविकारं आपज्जतो. महाघोराति सरीरजीवितेसु निरपेक्खताय भिम्मा गरुतरा पटिसङ्खा अञ्ञेहि अचिन्तिया चिन्तामत्तेन पवत्तेतुं असक्कुणेय्या छद्दन्तमहानागस्सआसि, अहोसि. छद्दन्तनागराजकाले हि बोधिसत्तो सोणुत्तरेन नाम नेसादेन पटिच्छन्नट्ठाने ठत्वा विसपीतेन सल्लेन विद्धो महता दुक्खेन अभिभूतो तं गहेत्वा परिदहितं कासावं दिस्वा ‘‘अयं अरियद्धजेन पटिच्छन्नो, न मया हिंसितब्बो’’ति तत्थ मेत्तचित्तमेव पच्चुपट्ठपेत्वा उपरिधम्मं देसेसि. यथाह –

‘‘समप्पितो पुथुसल्लेन नागो,

अदुट्ठचित्तो लुद्दकमज्झभासि;

किमत्थयं किस्स वा सम्म हेतु,

ममं वधी कस्स वायं पयोगो’’तिआदि. (जा. १.१६.१२४);

इममत्थं दस्सेन्तो थेरो ‘‘छद्दन्तो ही’’तिआदिमाह. तत्थ सुरत्तं अरहद्धजन्ति सोणुत्तरेन परिदहितकासावं सन्धायाह. अभणीति अभासि. गाथाति गाथायो. गजोति छद्दन्तो नागराजा. अत्थोपसंहिताति अत्थसन्निस्सिता हिता, हितयुत्ताति अत्थो.

छद्दन्तनागराजेन वुत्तगाथासु अनिक्कसावोति रागादीहि कसावेहि कसावो, परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्जिस्सति. ‘‘परिधस्सती’’ति वा पाठो. अपेतो दमसच्चेनाति इन्द्रियदमेन चेव परमत्थसच्चपक्खिकेन वचीसच्चेन च अपेतो, वियुत्तो परिच्चत्तोति अत्थो. न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति.

वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स भवेय्याति अत्थो. सीलेसूति चतुपारिसुद्धिसीलेसु. सुसमाहितोति सुट्ठु समाहितो. उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन सच्चेन च उपगतो समन्नागतो. स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं एकन्तेन अरहतीति अत्थो.

विपन्नसीलोति भिन्नसीलो. दुम्मेधोति निप्पञ्ञो सीलविसोधनपञ्ञाय विरहितो. पाकटोति ‘‘दुस्सीलो अय’’न्ति पाकटो पकासो, विक्खित्तिन्द्रियताय वा पाकटो पाकटिन्द्रियोति अत्थो. कामकारियोति भिन्नसंवरताय यथिच्छितकारको, कामस्स वा मारस्स यथाकामकरणीयो. विब्भन्तचित्तोति रूपादीसु विसयेसु विक्खित्तचित्तो. निस्सुक्कोति असुक्को सुक्कधम्मरहितो हिरोत्तप्पविवज्जितो, कुसलधम्मसम्पादनउस्सुक्करहितो वा.

वीतरागोति विगतच्छन्दरागो. ओदातमनसङ्कप्पोति सुविसुद्धमनोवितक्को, अनाविलसङ्कप्पो वा.

कासावं किं करिस्सतीति यस्स सीलं नत्थि, तस्स कासावं किं नाम पयोजनं साधेस्सति, चित्तकतसदिसं तस्स पब्बजितलिङ्गन्ति अत्थो.

दुट्ठचित्ताति रागादिदोसेहि दूसितचित्ता. अनादराति सत्थरि धम्मे अञ्ञमञ्ञञ्च आदररहिता अगारवा. तादीनं मेत्तचित्तानन्ति मेत्ताभावनाय सम्पयुत्तहदये तेनेव अरहत्ताधिगमेन इट्ठादीसु तादिभावप्पत्ते उळारगुणे. उपयोगत्थे हि इदं सामिवचनं. निग्गण्हिस्सन्तीति ‘‘सीलादिसम्पन्ने दिस्वा ते सम्भावेन्ता विपन्नसीले अम्हे न बहुं मञ्ञिस्सन्ती’’ति अत्तनि अगारवभयेन यथा ते उब्बाळ्हा पक्कमिस्सन्ति, तथा बाधिस्सन्तीति अत्थो.

सिक्खापेन्तापीति सिक्खापियमानापि. कम्मत्थे हि अयं कत्तुनिद्देसो. थेरेहीति अत्तनो आचरियुपज्झायेहि. चीवरधारणन्ति इदं समणपटिपत्तिया निदस्सनमत्तं, तस्मा ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदिना (अ. नि. ४.१२२) सिक्खापियमानापीति अत्थो. न सुणिस्सन्तीति ओवादं न गण्हिस्सन्ति.

ते तथा सिक्खिता बालाति ते अन्धबाला आचरियुपज्झायेहि सिक्खापियमानापि अनादरताय असिक्खिताति. नादियिस्सन्तुपज्झायेति उपज्झाये आचरिये च आदरं न करोन्ति, तेसं अनुसासनियं न तिट्ठन्ति. यथा किं? खळुङ्को विय सारथिं यथा खळुङ्को दुट्ठस्सो अस्सदमकं नादियति न तस्स उपदेसे तिट्ठति, एवं तेपि उपज्झायाचरिये न भायन्ति न सारज्जन्तीति अत्थो.

‘‘एव’’न्तिआदि वुत्तस्सेवत्थस्स निगमनं. तत्थ एवन्ति वुत्तप्पकारेन. अनागतद्धानन्ति अनागतमद्धानं, अनागते कालेति अत्थो. तंयेव सरूपतो दस्सेन्तो ‘‘पत्ते कालम्हि पच्छिमे’’ति आह. तत्थ कतमो पच्छिमकालो? ‘‘ततियसङ्गीतितो पट्ठाय पच्छिमकालो’’ति केचि, तं एके नानुजानन्ति. सासनस्स हि पञ्चयुगानि विमुत्तियुगं, समाधियुगं, सीलयुगं, सुतयुगं, दानयुगन्ति. तेसु पठमं विमुत्तियुगं, तस्मिं अन्तरहिते समाधियुगं वत्तति, तस्मिम्पि अन्तरहिते सीलयुगं वत्तति, तस्मिम्पि अन्तरहिते सुतयुगं वत्ततेव. अपरिसुद्धसीलो हि एकदेसेन परियत्तिबाहुसच्चं पग्गय्ह तिट्ठति लाभादिकामताय. यदा पन मातिकापरियोसाना परियत्ति सब्बसो अन्तरधायति, ततो पट्ठाय लिङ्गमत्तमेव अवसिस्सति, तदा यथा तथा धनं संहरित्वा दानमुखेन विस्सज्जेन्ति, सा किर नेसं चरिमा सम्मापटिपत्ति. तत्थ सुतयुगतो पट्ठाय पच्छिमकालो, ‘‘सीलयुगतो पट्ठाया’’ति अपरे.

एवं थेरो पच्छिमे काले उप्पज्जनकं महाभयं दस्सेत्वा पुन तत्थ सन्निपतितभिक्खूनं ओवादं ददन्तो ‘‘पुरा आगच्छते’’तिआदिना तिस्सो गाथा अभासि. तत्थ पुरा आगच्छते एतन्ति एतं मया तुम्हाकं वुत्तं पटिपत्तिअन्तरायकरं अनागतं महाभयं आगच्छति पुरा, याव आगमिस्सति, तावदेवाति अत्थो. सुब्बचाति वचनक्खमा सोवचस्सकारकेहि धम्मेहि समन्नागता, गरूनं अनुसासनियो पदक्खिणग्गाहिनो होथाति अत्थो. सखिलाति मुदुहदया.

मेत्तचित्ताति सब्बसत्तेसु हितूपसंहारलक्खणाय मेत्ताय सम्पयुत्तचित्ता. कारुणिकाति करुणाय नियुत्ता परेसं दुक्खापनयनाकारवुत्तिया करुणाय समन्नागता. आरद्धवीरियाति अकुसलानं पहानाय कुसलानं उपसम्पदाय पग्गहितवीरिया. पहितत्ताति निब्बानं पटिपेसितचित्ता. निच्चन्ति सब्बकालं. दळ्हपरक्कमाति थिरवीरिया.

पमादन्ति पमज्जनं, कुसलानं धम्मानं अननुट्ठानं, अकुसलेसु च धम्मेसु चित्तवोस्सग्गो. वुत्तञ्हि –

‘‘तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं, कुसलानं धम्मानं भावनाय असक्कच्चकिरियता’’तिआदि (विभ. ९३०).

अप्पमादन्ति अप्पमज्जनं, सो पमादस्स पटिपक्खतो वेदितब्बो. अत्थतो हि अप्पमादो नाम सतिया अविप्पवासो, उपट्ठिताय सतिया एव चेतं नामं. अयञ्हेत्थ अत्थो – यस्मा पमादमूलका सब्बे अनत्था, अप्पमादमूलका च सब्बे अत्था, तस्मा पमादं भयतो उपद्दवतो दिस्वा अप्पमादञ्च खेमतो अनुपद्दवतो दिस्वा अप्पमादपटिपत्तिया सिखाभूतं सीलादिक्खन्धत्तयसङ्गहं सम्मादिट्ठिआदीनं अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिकं अरियमग्गं भावेथ, अमतं निब्बानं फुसन्ता सच्छिकरोन्ता अत्तनो सन्ताने उप्पादेथ, दस्सनमग्गमत्ते अट्ठत्वा उपरि तिण्णं मग्गानं उप्पादनवसेन वड्ढेथ, एवं वो अप्पमादभावना सिखापत्ता भविस्सतीति.

एवं थेरो सम्पत्तपरिसं ओवदति. इमा एव चिमस्स थेरस्स अञ्ञाब्याकरणगाथा अहेसुन्ति.

फुस्सत्थेरगाथावण्णना निट्ठिता.

२. सारिपुत्तत्थेरगाथावण्णना

यथाचारी यथासतोतिआदिका आयस्मतो सारिपुत्तत्थेरस्स गाथा. तस्स आयस्मतो महामोग्गल्लानत्थेरस्स च वत्थु एवं वेदितब्बं – अतीते इतो सतसहस्सकप्पाधिके असङ्ख्येय्यमत्थके आयस्मा सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि. महामोग्गल्लानो गहपतिमहासालकुले निब्बत्ति, नामेन सिरिवड्ढकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळकसहाया अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुलसन्तकं धनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘इमेसं सत्तानं मरणं नाम एकन्तिकं, तस्मा मया एकं पब्बज्जं उपगन्त्वा मोक्खमग्गो गवेसितब्बो’’ति सहायं उपसङ्कमित्वा, सम्म, अहं पब्बजितुकामो, किं त्वं पब्बजितुं सक्खिस्ससी’’ति वत्वा तेन ‘‘न सक्खिस्सामी’’ति वुत्ते ‘‘होतु अहमेव पब्बजिस्सामी’’ति रतनकोट्ठागारानि विवरापेत्वा कपणद्धिकादीनं महादानं दत्वा पब्बतपादं गन्त्वा इसिपब्बज्जं पब्बजि. तस्स पब्बज्जं अनुपब्बजिता चतुसत्ततिसहस्समत्ता ब्राह्मणपुत्ता अहेसुं. सो पञ्च अभिञ्ञायो अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि. तेपि सब्बे पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेसुं.

तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को सत्ते संसारमहोघतो तारेत्वा एकदिवसं ‘‘सरदतापसस्स च अन्तेवासिकानञ्च सङ्गहं करिस्सामी’’ति एको अदुतियो पत्तचीवरमादाय आकासेन गन्त्वा ‘‘बुद्धभावं मे जानातू’’ति तापसस्स पस्सन्तस्सेव आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो सत्थु सरीरे महापुरिसलक्खणानि उपधारेत्वा ‘‘सब्बञ्ञुबुद्धोयेवाय’’न्ति निट्ठं गन्त्वा पच्चुग्गमनं कत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. सरदतापसो सत्थु सन्तिके एकमन्तं निसीदि.

तस्मिं समये तस्स अन्तेवासिका चतुसत्ततिसहस्समत्ता जटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आगता सत्थारं दिस्वा सञ्जातप्पसादा अत्तनो आचरियस्स च सत्थु च निसिन्नाकारं ओलोकेत्वा, ‘‘आचरिय, मयं पुब्बे ‘तुम्हेहि महन्ततरो कोचि नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति आहंसु. ‘‘किं वदेथ, ताता? सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ? सब्बञ्ञुबुद्धेन मं तुल्यं मा करित्था’’ति. अथ ते तापसा आचरियस्स वचनं सुत्वा ‘‘याव महा वतायं पुरिसुत्तमो’’ति सब्बेव पादेसु निपतित्वा सत्थारं वन्दिंसु.

अथ ते आचरियो आह – ‘‘ताता, सत्थु अनुच्छविको नो देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलाय इधागतो, हन्द मयं देय्यधम्मं यथाबलं दस्साम. तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा च फलाफले पटिग्गण्हितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा सत्थरि निसिन्ने सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. ते सत्थु चित्तं ञत्वा तावदेव सतसहस्सखीणासवपरिवारा अग्गसावका आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, सत्थु भिक्खुसङ्घस्स च पुप्फासनेन पूजा कातब्बा, तस्मा पुप्फानि आहरथा’’ति. ते तावदेव इद्धिया वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धस्स योजनप्पमाणं पुप्फासनं पञ्ञापेसुं, उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं तेसं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो – ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं पुप्फासनं अभिरुहथा’’ति आह. निसीदि भगवा पुप्फासने. सत्थरि निसिन्ने द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सत्था ‘‘तेसं महप्फलं होतू’’ति निरोधं समापज्जि. सत्थु समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि निरोधं समापज्जिंसु. तापसो सत्ताहं निरन्तरं पुप्फच्छत्तं धारेन्तो अट्ठासि. इतरे पन वनमूलफलाफलं परिभुञ्जित्वा सेसकाले अञ्जलिं पग्गय्ह अट्ठंसु.

सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठाय अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो सावकपारमीञाणे ठत्वा तेसं पुप्फासनानुमोदनं अकासि. तस्स देसनावसाने सत्था दुतियं अग्गसावकं अनोमत्थेरं आमन्तेसि – ‘‘त्वम्पि इमेसं धम्मं देसेही’’ति. सोपि तेपिटकं बुद्धवचनं सम्मसित्वा तेसं धम्मं कथेसि. द्विन्नम्पि देसनाय एकस्सपि धम्माभिसमयो नाहोसि. अथ सत्था बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनावसाने ठपेत्वा सरदतापसं अवसेसा सब्बेपि चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिंसु. सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव अन्तरहिततापसवेसा अट्ठपरिक्खारवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं.

सरदतापसो पन ‘‘अहो वताहम्पि अयं निसभत्थेरो विय अनागते एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति सत्थु देसनाकाले उप्पन्नपरिवितक्कताय अञ्ञविहितो हुत्वा मग्गफलानि पटिविज्झितुं नासक्खि. अथ तथागतं वन्दित्वा तथा पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा – ‘‘इतो त्वं कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावको सारिपुत्तो नाम भविस्ससी’’ति ब्याकरित्वा धम्मकथं वत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि.

सरदतापसोपि सहायकस्स सिरिवड्ढस्स सन्तिकं गन्त्वा, सम्म, मया अनोमदस्सिस्स भगवतो पादमूले अनागते उप्पज्जनकस्स गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावकट्ठानं पत्थितं, त्वम्पि तस्स दुतियसावकट्ठानं पत्थेहीति.

सिरिवड्ढो तं उपदेसं सुत्वा अत्तनो निवेसनद्वारे अट्ठकरीसमत्तं ठानं समतलं कारेत्वा लाजपञ्चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा भिक्खूनम्पि आसनानि पञ्ञापेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा, सरदतापसेन सत्थारं निमन्तापेत्वा सत्ताहं महादानं पवत्तेत्वा, बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, दुतियसावकभावाय पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा वुत्तनयेन ब्याकरित्वा भत्तानुमोदनं कत्वा पक्कामि. सिरिवड्ढो हट्ठपहट्ठो यावजीवं कुसलकम्मं कत्वा दुतियचित्तवारे कामावचरदेवलोके निब्बत्ति. सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.

ततो पट्ठाय नेसं उभिन्नम्पि अन्तराकम्मं न कथितं. अम्हाकं पन भगवतो उप्पत्तितो पुरेतरमेव सरदतापसो राजगहस्स अविदूरे उपतिस्सगामे रूपसारिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गलिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव. तेसं द्विन्नं एकदिवसमेव गब्भपरिहारमदंसु. दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो उपट्ठापेसुं, नामग्गहणदिवसे रूपसारिब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं अकंसु. इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं अकंसु. ते उभोपि महता परिवारेन वड्ढन्ता वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु.

अथेकदिवसं ते राजगहे गिरग्गसमज्जं पस्सन्ता महाजनं सन्निपतितं दिस्वा ञाणस्स परिपाकगतत्ता योनिसो उम्मुज्जन्ता ‘‘सब्बेपिमे ओरं वस्ससतानं मच्चुमुखे पतिस्सन्ती’’ति संवेगं पटिलभित्वा ‘‘अम्हेहि मोक्खधम्मो परियेसितब्बो, तञ्च परियेसन्तेहि एकं पब्बज्जं लद्धुं वट्टती’’ति निच्छयं कत्वा पञ्चहि माणवकसतेहि सद्धिं सञ्चयस्स परिब्बाजकस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो लाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिग्गण्हित्वा तत्थ सारं अदिस्वा ततो निक्खमित्वा तत्थ तत्थ ते ते पण्डितसम्मते समणब्राह्मणे पञ्हं पुच्छन्ति, ते तेहि पुट्ठा नेव सम्पायन्ति, अञ्ञदत्थु तेयेव तेसं पञ्हं विस्सज्जेन्ति. एवं ते मोक्खं परियेसन्ता कतिकं अकंसु – ‘‘अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति.

तेन च समयेन अम्हाकं सत्थरि पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन उरुवेलकस्सपादिके सहस्सजटिले दमेत्वा राजगहे विहरन्ते एकदिवसं उपतिस्सो परिब्बाजको परिब्बाजकारामं गच्छन्तो आयस्मन्तं अस्सजित्थेरं राजगहे पिण्डाय चरन्तं दिस्वा ‘‘न मया एवरूपो आकप्पसम्पन्नो पब्बजितो दिट्ठपुब्बो, सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सञ्जातप्पसादो पञ्हं पुच्छितुं आयस्मन्तं उदिक्खन्तो पिट्ठितो पिट्ठितो अनुबन्धि. थेरोपि लद्धपिण्डपातो परिभुञ्जितुं पतिरूपं ओकासं गतो. परिब्बाजको अत्तनो परिब्बाजकपीठं पञ्ञापेत्वा अदासि. भत्तकिच्चपरियोसाने चस्स अत्तनो कुण्डिकाय उदकं अदासि.

एवं सो आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं पटिसन्थारं कत्वा ‘‘को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो सम्मासम्बुद्धं अपदिसि. पुन तेन ‘‘किंवादी पनायस्मतो सत्था’’ति पुट्ठो ‘‘इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति अत्तनो नवकभावं पवेदेत्वा सङ्खेपवसेन चस्स सासनधम्मं कथेन्तो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६; पेटको. ९) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्ने सोतापत्तिफले पतिट्ठासि, इतरं पदद्वयं सोतापन्नकाले निट्ठासि. गाथापरियोसाने पन सोतापन्नो हुत्वा उपरि विसेसे अप्पवत्तेन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘मा, भन्ते, उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने’’ति. ‘‘भन्ते, तुम्हे पुरतो गच्छथ, अहं मय्हं सहायकस्स कतपटिञ्ञं मोचेत्वा तं गहेत्वा आगमिस्सामी’’ति पञ्चपतिट्ठितेन वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामं अगमासि.

कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘मुखवण्णो न अञ्ञदिवसेसु विय, अद्धानेन अमतं अधिगतं भविस्सती’’ति तेनेवस्स विसेसाधिगमं सम्भावेत्वा अमताधिगमं पुच्छि. सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं नो सत्था’’ति? ‘‘वेळुवने’’ति. ‘‘तेन हि, आवुसो, आयाम, सत्थारं पस्सिस्सामा’’ति. उपतिस्सो सब्बकालम्पि आचरियपूजकोव, तस्मा सञ्चयस्स सन्तिकं गन्त्वा सत्थु गुणे पकासेत्वा तम्पि सत्थु सन्तिकं नेतुकामो अहोसि. सो लाभासापकतो अन्तेवासिकभावं अनिच्छन्तो ‘‘न सक्कोमि चाटि हुत्वा उदकसिञ्चनं होतु’’न्ति पटिक्खिपि. ते अनेकेहि कारणेहि तं सञ्ञापेतुं असक्कोन्ता अत्तनो ओवादे वत्तमानेहि अड्ढतेय्यसतेहि अन्तेवासिकेहि सद्धिं वेळुवनं अगमंसु. सत्था ते दूरतोव आगच्छन्ते दिस्वा ‘‘एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति वत्वा तेसं परिसाय चरियवसेन धम्मं देसेत्वा अरहत्ते पतिट्ठापेत्वा एहिभिक्खुभावेन उपसम्पदं अदासि. यथा तेसं, एवं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतमेव. उपरिमग्गत्तयकिच्चं पन न निट्ठाति. कस्मा? सावकपारमीञाणस्स महन्तताय.

तेसु आयस्मा महामोग्गल्लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामे समणधम्मं करोन्तो थिनमिद्धे ओक्कन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा धातुकम्मट्ठानं (अ. नि. ७.६१) सुणन्तो एव उपरिमग्गत्तयं अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पापुणि. आयस्मा सारिपुत्तो पब्बजितदिवसतो अड्ढमासं अतिक्कमित्वा सत्थारा सद्धिं राजगहे सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते (म. नि. २.२०१ आदयो) देसियमाने देसनानुसारेन ञाणं पेसेत्वा परस्स वड्ढितं भत्तं भुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पापुणि. इति द्विन्नम्पि अग्गसावकानं सत्थु समीपे एव सावकपारमीञाणं मत्थकं पत्तं. तेन वुत्तं अपदाने (अप. थेर १.१.१४१-३७४) –

‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;

सुसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं.

‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका;

सन्दती नदिका तत्थ, सोभयन्ता ममस्समं.

‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;

चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं.

‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;

वग्गळा पपतायन्ता, सोभयन्ति ममस्समं.

‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा;

उभतो अभिलम्बन्ता, सोभयन्ति ममस्समं.

‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

‘‘चम्मका सळला नीपा, नागपुन्नागकेतका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

‘‘अतिमुत्ता असोका च, भगिनीमाला च पुप्फिता;

अङ्कोला बिम्बिजाला च, पुप्फिता मम अस्समे.

‘‘केतका कन्दलि चेव, गोधुका तिणसूलिका;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘कणिकारा कण्णिका च, असना अज्जुना बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘उद्दालका च कुटजा, कदम्बा वकुला बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;

गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते.

‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;

अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा.

‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुळालियो;

सिङ्घाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा.

‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा.

‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;

संगुला मग्गुरा चेव, वसन्ति तळाके तदा.

‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा;

ओगुहा अजगरा च, वसन्ति तळाके तदा.

‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;

कोकिला सुकसाळिका, उपजीवन्ति तं सरं.

‘‘कुकुत्थका कुळीरका, वने पोक्खरसातका;

दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं.

‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका;

पम्पका जीवंजीवा च, उपजीवन्ति तं सरं.

‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू;

महाकाळा च सकुणा, उपजीवन्ति तं सरं.

‘‘पसदा च वराहा च, चमरा गण्डका बहू;

रोहिच्चा सुकपोता च, उपजीवन्ति तं सरं.

‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं.

‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;

चेता च लुद्दका चेव, उपजीवन्ति तं सरं.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

‘‘कोसम्बा सळला निम्बा, सादुफलसमायुता;

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

‘‘हरीतका आमलका, अम्बजम्बुविभीतका;

कोला भल्लातका बिल्ला, फलानि धारयन्ति ते.

‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च;

जीवका सुतका चेव, बहुका मम अस्समे.

‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;

अच्छोदका सीतजला, सुपतित्था मनोरमा.

‘‘पदुमुप्पलसञ्छन्ना, पुण्डरीकसमायुता;

मन्दालकेहि सञ्छन्ना, दिब्बगन्धोपवायति.

‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;

सुकते अस्समे रम्मे, विहरामि अहं तदा.

‘‘सीलवा वतसम्पन्नो, झायी झानरतो सदा;

पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो.

‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहुं;

सब्बे मं ब्राह्मणा एते, जातिमन्तो यसस्सिनो.

‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;

पदका वेय्याकरणा, सधम्मे पारमिं गता.

‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा;

पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता.

‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा.

‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;

अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा.

‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;

असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा.

‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;

वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा.

‘‘रज्जनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;

मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा.

‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;

पथविं ते पकम्पेन्ति, सारब्भेन दुरासदा.

‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं.

जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा.

‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं;

अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा.

‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते;

चतुवीससहस्सेहि, छादितं होति अम्बरं.

‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च;

अस्मेन कोट्टिता केचि, पवत्तफलभोजना.

‘‘उदकोरोहणा केचि, सायं पातो सुचीरता;

तोयाभिसेचनकरा, मम सिस्सा दुरासदा.

‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;

गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा.

‘‘पातोव सन्निपतित्वा, जटिला उग्गतापना;

लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा.

‘‘एतेसं पक्कमन्तानं, महासद्दो पवत्तति;

अजिनचम्मसद्देन, मुदिता होन्ति देवता.

‘‘दिसोदिसं पक्कमन्ति, अन्तलिक्खचरा इसी;

सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं.

‘‘पथवीकम्पका एते, सब्बेव नभचारिनो;

उग्गतेजा दुप्पसहा, सागरोव अखोभिया.

‘‘ठानचङ्कमिनो केचि, केचि नेसज्जिका इसी;

पवत्तभोजना केचि, मम सिस्सा दुरासदा.

‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनं;

अनत्तुक्कंसका सब्बे, न ते वम्भेन्ति कस्सचि.

‘‘सीहराजावसम्भीता, गजराजाव थामवा;

दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके.

‘‘विज्जाधरा देवता च, नागगन्धब्बरक्खसा;

कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं.

‘‘ते जटाखारिभरिता, अजिनुत्तरवासना;

अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं.

‘‘सदानुच्छविका एते, अञ्ञमञ्ञं सगारवा;

चतुब्बीससहस्सानं, खिपितसद्दो न विज्जति.

‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता;

उपसङ्कम्म सब्बेव, सिरसा वन्दरे ममं.

‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि;

वसामि अस्समे तत्थ, झायी झानरतो अहं.

‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयं;

फलीनं फलगन्धेन, गन्धितो होति अस्समो.

‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्जति;

सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं.

‘‘पुप्फानं पुप्फमानानं, फलानञ्च विपच्चतं;

दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं.

‘‘समाधिम्हा वुट्ठहित्वा, अतापी निपको अहं;

खारिभारं गहेत्वान, वनं अज्झोगहिं अहं.

‘‘उप्पाते सुपिने चापि, लक्खणेसु सुसिक्खितो;

पवत्तमानं मन्तपदं, धारयामि अहं तदा.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विवेककामो सम्बुद्धो, हिमवन्तमुपागमि.

‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;

पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.

‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

‘‘जलन्तं दीपरुक्खंव, विज्जुतं गगने यथा;

सुफुल्लं सालराजंव, अद्दसं लोकनायकं.

‘‘अयं नागो महावीरो, दुक्खस्सन्तकरो मुनि;

इमं दस्सनमागम्म, सब्बदुक्खा पमुच्चरे.

‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिं;

बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं.

‘‘सहस्सारानि चक्कानि, दिस्सन्ति चरणुत्तमे;

लक्खणानिस्स दिस्वान, निट्ठं गच्छे तथागते.

‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वानहं तदा;

अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं.

‘‘पूजयित्वान सम्बुद्धं, ओघतिण्णमनासवं;

एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं.

‘‘येन ञाणेन सम्बुद्धो, विहरति अनासवो;

तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘समुद्धरसिमं लोकं, सयम्भू अमितोदय;

तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते.

‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं;

परायणो पतिट्ठा च, दीपो च द्विपदुत्तमो.

‘‘सक्का समुद्दे उदकं, पमेतुं आळ्हकेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘धारेतुं पथविं सक्का, ठपेत्वा तुलमण्डले;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का धरेतवे.

‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘महासमुद्दे उदकं, पथविञ्चाखिलञ्जहे;

बुद्धञाणं उपादाय, उपमातो न युज्जरे.

‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति;

अन्तोजालीकता एते, तव ञाणम्हि चक्खुम.

‘‘येन ञाणेन पत्तोसि, केवलं बोधिमुत्तमं;

तेन ञाणेन सब्बञ्ञु, मद्दसी परतित्थिये.

‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो;

अजिनं पत्थरित्वान, पथवियं निसीदि सो.

‘‘चुल्लासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;

अच्चुग्गतो तावदेव, गिरिराजा पवुच्चति.

‘‘ताव अच्चुग्गतो नेरु, आयतो वित्थतो च सो;

चुण्णितो अणुभेदेन, कोटिसतसहस्ससो.

‘‘लक्खे ठपियमानम्हि, परिक्खयमगच्छथ;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे;

ये केचि उदके पाणा, अन्तोजालीकता सियुं.

‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया;

दिट्ठिगहनपक्खन्दा, परामासेन मोहिता.

‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना;

अन्तोजालीकता एते, ञाणं ते नातिवत्तरे.

‘‘भगवा तम्हि समये, अनोमदस्सी महायसो;

वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो.

‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको;

परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि.

‘‘खीणासवेहि सुद्धेहि, छळभिञ्ञेहि झायिभि;

चित्तमञ्ञाय बुद्धस्स, उपेसि लोकनायकं.

‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते;

नमस्सन्ता पञ्जलिका, ओतरुं बुद्धसन्तिके.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो.

‘‘वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं.

‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ.

‘‘यो मं पुप्फेन पूजेसि, ञाणञ्चापि अनुत्थवि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

‘‘दससु लोकधातूसु, देवकाया महिद्धिका;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;

उपट्ठिस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.

‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

‘‘पच्छिमे भवसम्पत्ते, मनुस्सत्तं गमिस्सति;

ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना.

‘‘मातुया नामगोत्तेन, पञ्ञायिस्सतियं नरो;

सारिपुत्तोति नामेन, तिक्खपञ्ञो भविस्सति.

‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्चनो;

गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सारिपुत्तोति नामेन, हेस्सति अग्गसावको.

‘‘अयं भागीरथी गङ्गा, हिमवन्ता पभाविता;

महासमुद्दमप्पेति, तप्पयन्ती महोदधिं.

‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो;

पञ्ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने.

‘‘हिमवन्तमुपादाय, सागरञ्च महोदधिं;

एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं.

‘‘तम्पि सक्का असेसेन, सङ्खातुं गणना यथा;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

‘‘लक्खे ठपियमानम्हि, खीये गङ्गाय वालुका;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया;

तथेव सारिपुत्तस्स, पञ्ञायन्तो न हेस्सति.

‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

पञ्ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको.

‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति.

‘‘अहो मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो;

यस्साहं कारं कत्वान, सब्बत्थ पारमिं गतो.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेति मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं अहं.

‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदं;

विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे.

‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधं;

विचिनेय्य वनं सब्बं, ब्याधितो परिमुत्तिया.

‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदं;

अब्बोकिण्णं पञ्चसतं, पब्बजिं इसिपब्बजं.

‘‘जटाभारेन भरितो, अजिनुत्तरनिवासनो;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं.

‘‘नत्थि बाहिरके सुद्धि, ठपेत्वा जिनसासनं;

ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने.

‘‘अत्तकारमयं एतं, नयिदं इतिहीतिहं;

असङ्खतं गवेसन्तो, कुतित्थे सञ्चरिं अहं.

‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये;

न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना.

असङ्खतेन रित्तासे, सारेन कदली यथा.

‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहं;

महाभोगं छड्डेत्वान, पब्बजिं अनगारियं.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

ब्राह्मणो सञ्चयो नाम, तस्स मूले वसामहं.

‘‘सावको ते महावीर, अस्सजि नाम ब्राह्मणो;

दुरासदो उग्गतेजो, पिण्डाय चरती तदा.

‘‘तमद्दसासिं सप्पञ्ञं, मुनिं मोने समाहितं;

सन्तचित्तं महानागं, सुफुल्लं पदुमं यथा.

‘‘दिस्वा मे चित्तमुप्पज्जि, सुदन्तं सुद्धमानसं;

उसभं पवरं वीरं, अरहायं भविस्सति.

‘‘पासादिको इरियति, अभिरूपो सुसंवुतो;

उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति.

‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसं;

सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा.

‘‘पिण्डपातं चरन्तस्स, पच्छतो अगमासहं;

ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं.

‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहं;

कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस.

‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी;

बुद्धो लोके समुप्पन्नो, तस्स सिस्सोम्हि आवुसो.

‘‘कीदिसं ते महावीर, अनुजातो महायसो;

बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो.

‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदं;

तण्हासल्लस्स हन्तारं, सब्बदुक्खापनूदनं.

‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;

तेसञ्च यो निरोधो, एवंवादी महासमणो.

‘‘सोहं विस्सज्जिते पञ्हे, पठमं फलमज्झगं;

विरजो विमलो आसिं, सुत्वान जिनसासनं.

‘‘सुत्वान मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमं;

परियोगाळ्हसद्धम्मो, इमं गाथमभासहं.

‘‘एसेव धम्मो यदि तावदेव, पच्चब्यथ पदमसोकं;

अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि.

‘‘य्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्चरिं अहं;

सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्जितुं.

‘‘तोसितोहं अस्सजिना, पत्वान अचलं पदं;

सहायकं गवेसन्तो, अस्समं अगमासहं.

‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो;

इरियापथसम्पन्नो, इदं वचनमब्रवि.

‘‘पसन्नमुखनेत्तोसि, मुनिभावोव दिस्सति;

अमताधिगतो कच्चि, निब्बानमच्चुतं पदं.

‘‘सुभानुरूपो आयासि, आनेञ्जकारितो विय;

दन्तोव दन्तदमथो, उपसन्तोसि ब्राह्मण.

‘‘अमतं मयाधिगतं, सोकसल्लापनूदनं;

त्वम्पि तं अधिगच्छेसि, गच्छाम बुद्धसन्तिकं.

‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो;

हत्थेन हत्थं गण्हित्वा, उपगम्म तवन्तिकं.

‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके;

तव सासनमागम्म, विहराम अनासवा.

‘‘कोलितो इद्धिया सेट्ठो, अहं पञ्ञाय पारगो;

उभोव एकतो हुत्वा, सासनं सोभयामसे.

‘‘अपरियोसितसङ्कप्पो, कुतित्थे सञ्चरिं अहं;

तव दस्सनमागम्म, सङ्कप्पो पूरितो मम.

‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा;

दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं.

‘‘तथेवाहं महावीर, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, समयेसामि पुप्फितुं.

‘‘विमुत्तिपुप्फं एसन्तो, भवसंसारमोचनं;

विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिं;

पञ्ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम.

‘‘सुविनीता च ते सिस्सा, परिसा चसुसिक्खिता;

उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

मुनी मोनेय्यसम्पन्ना, परिवारेन्ति तं सदा.

‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा.

‘‘आरञ्ञिका धुतरता, झायिनो लूखचीवरा;

विवेकाभिरता धीरा, परिवारेन्ति तं सदा.

‘‘पटिपन्ना फलट्ठा च, सेखा फलसमङ्गिनो;

आसीसका उत्तमत्थं, परिवारेन्ति तं सदा.

‘‘सोतापन्ना च विमला, सकदागामिनो च ये;

अनागामी च अरहा, परिवारेन्ति तं सदा.

‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता;

सावका ते बहू सब्बे, परिवारेन्ति तं सदा.

‘‘इद्धिपादेसु कुसला, समाधिभावनारता;

सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा.

‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता;

पञ्ञाय पारमिं पत्ता, परिवारेन्ति तं सदा.

‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता;

दुरासदा उग्गतेजा, परिवारेन्ति तं सदा.

‘‘तेहि सिस्सेहि परिवुतो, सञ्ञतेहि तपस्सिभि;

मिगराजावसम्भीतो, उळुराजाव सोभसि.

‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा;

वेपुल्लतं पापुणन्ति, फलञ्च दस्सयन्ति ते.

‘‘पथवीसदिसो त्वंसि, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, लभन्ति अमतं फलं.

‘‘सिन्धु सरस्सती चेव, नन्दियो चन्दभागिका;

गङ्गा च यमुना चेव, सरभू च अथो मही.

‘‘एतासं सन्दमानानं, सागरोव सम्पटिच्छति;

जहन्ति पुरिमं नामं, सागरोतेव ञायति.

‘‘तथेविमे चतुब्बण्णा, पब्बजित्वा तवन्तिके;

जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे.

‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारगणे लोके, आभाय अतिरोचति.

‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे;

एते सब्बे अतिक्कम्म, जलसि सब्बदा तुवं.

‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे;

सब्बा वेलंव फुसन्ति, सञ्चुण्णा विकिरन्ति ता.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;

धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं.

‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम;

तवन्तिकं उपगन्त्वा, सञ्चुण्णाव भवन्ति ते.

‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू;

उपलिम्पन्ति तोयेन, कद्दमकललेन च.

‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे;

अट्टिता रागदोसेन, कद्दमे कुमुदं यथा.

‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति;

न सो लिम्पति तोयेन, परिसुद्धो हि केसरी.

‘‘तथेव त्वं महावीर, लोके जातो महामुनि;

नोपलिम्पसि लोकेन, तोयेन पदुमं यथा.

‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा;

नातिक्कमन्ति तं मासं, समयो पुप्फनाय सो.

‘‘तथेव त्वं महावीर, पुप्फितो ते विमुत्तिया;

सासनं नातिवत्तन्ति, पदुमं वारिजं यथा.

‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति;

अञ्ञसालेहि परिवुतो, सालराजाव सोभति.

‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो;

भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि.

‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनं;

नागानं असुरानञ्च, देवतानञ्च आलयो.

‘‘तथेव त्वं महावीर, ओसधो विय पाणिनं;

तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता.

‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते;

रमन्ति धम्मरतिया, वसन्ति तव सासने.

‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया;

चतुद्दिसानुविलोकेत्वा, तिक्खत्तुं अभिनादति.

‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्जतो;

तथा हि जातिमा एसो, पसू तासेति सब्बदा.

‘‘गज्जतो ते महावीर, वसुधा सम्पकम्पति;

बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका.

‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि;

काका सेनाव विब्भन्ता, मिगरञ्ञा यथा मिगा.

‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्चरे;

परम्परागतं धम्मं, देसेन्ति परिसाय ते.

‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनं;

सामं सच्चानि बुज्झित्वा, केवलं बोधिपक्खियं.

‘‘आसयानुसयं ञत्वा; इन्द्रियानं बलाबलं;

भब्बाभब्बे विदित्वान, महामेघोव गज्जसि.

‘‘चक्कवाळपरियन्ता, निसिन्ना परिसा भवे;

नानादिट्ठी विचिनन्तं, विमतिच्छेदनाय तं.

‘‘सब्बेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;

एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि पाणिनं.

‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे;

सब्बेव ते पञ्जलिका, कित्तयुं लोकनायकं.

‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुं;

परिमेतुं न सक्केय्युं, अप्पमेय्यो तथागतो.

‘‘यथा सकेन थामेन, कित्तितो हि मया जिनो;

कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं.

‘‘सचे हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो;

पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो.

‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस;

पञ्ञाय पारमिं गन्त्वा, विहरामि अनासवो.

‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनं;

धम्मसेनापति अज्ज, सक्यपुत्तस्स सासने.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;

सुखित्तो सरवेगोव, किलेसे झापयी मम.

‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा;

भारेन दुक्खितो अस्स, भारेहि भरितो तथा.

‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहं;

भरितो भवभारेन, गिरिं उच्चारितो यथा.

‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया;

करणीयं कतं सब्बं, सक्यपुत्तस्स सासने.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवं;

अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जति.

‘‘समाधिम्हि सुकुसलो, इद्धिया पारमिं गतो;

इच्छमानो चहं अज्ज, सहस्सं अभिनिम्मिने.

‘‘अनुपुब्बविहारस्स, वसीभूतो महामुनि;

कथेसि सासनं मय्हं, निरोधो सयनं मम.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो.

‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया;

लोकनाथं ठपेत्वान, सदिसो मे न विज्जति.

‘‘समापत्तीनं कुसलो, झानविमोक्खान खिप्पपटिलाभी;

बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि.

‘‘सावकगुणेनपि फुस्सेन, बुद्धिया परिसुत्तमभारवा;

यं सद्धासङ्गहितं चित्तं, सदा सब्रह्मचारीसु.

‘‘उद्धतविसोव सप्पो, छिन्नविसाणोव उसभो;

निक्खित्तमानदप्पोव, उपेमि गरुगारवेन गणं.

‘‘यदि रूपिनी भवेय्य, पञ्ञा मे वसुमतीपि न समेय्य;

अनोमदस्सिस्स भगवतो, फलमेतं ञाणथवनाय.

‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनाचारो, समेतो अहु कत्थचि.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु.

‘‘तं वो वदामि भद्दन्ते, तावन्तेत्थ समागता;

अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा.

‘‘यमहं पठमं दिस्वा, विरजो विमलो अहुं;

सो मे आचरियो धीरो, अस्सजि नाम सावको.

‘‘तस्साहं वाहसा अज्ज, धम्मसेनापती अहुं;

सब्बत्थ पारमिं पत्वा, विहरामि अनासवो.

‘‘यो मे आचरियो आसि, अस्सजि नाम सावको;

यस्सं दिसायं वसति, उस्सीसम्हि करोमहं.

‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अपरभागे पन सत्था जेतवनमहाविहारे अरियगणमज्झे निसिन्नो अत्तनो सावके तेन तेन गुणविसेसेन एतदग्गे ठपेन्तो – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९) थेरं महापञ्ञभावेन एतदग्गे ठपेसि. सो एवं सावकपारमीञाणस्स मत्थकं पत्वा धम्मसेनापतिट्ठाने पतिट्ठहित्वा सत्तहितं करोन्तो एकदिवसं सब्रह्मचारीनं अत्तनो चरियविभावनमुखेन अञ्ञं ब्याकरोन्तो –

९८१.

‘‘यथाचारी यथासतो सतीमा, यतसङ्कप्पज्झायि अप्पमत्तो;

अज्झत्तरतो समाहितत्तो, एको सन्तुसितो तमाहु भिक्खुं.

९८२.

‘‘अल्लं सुक्खं वा भुञ्जन्तो, न बाळ्हं सुहितो सिया;

ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे.

९८३.

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८४.

‘‘कप्पियं तञ्चे छादेति, चीवरं इदमत्थिकं;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८५.

‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८६.

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

उभयन्तरेन नाहोसि, केन लोकस्मि किं सिया.

९८७.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनादरो, केन लोकस्मि किं सिया.

९८८.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथमनुयुत्तो, अपि मुद्धनि तिट्ठतु.

९८९.

‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;

विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९०.

‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपथे रतो;

आराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९१.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.

९९२.

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.

९९३.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

९९४.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो.

९९५.

‘‘अञ्ञस्स भगवा बुद्धो, धम्मं देसेसि चक्खुमा;

धम्मे देसियमानम्हि, सोतमाधेसिमत्थिको;

तं मे अमोघं सवनं, विमुत्तोम्हि अनासवो.

९९६.

‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;

चेतोपरियाय इद्धिया, चुतिया उपपत्तिया;

सोतधातुविसुद्धिया, पणिधी मे न विज्जति.

९९७.

‘‘रुक्खमूलंव निस्साय, मुण्डो सङ्घाटिपारुतो;

पञ्ञाय उत्तमो थेरो, उपतिस्सोव झायति.

९९८.

‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;

अरियेन तुण्हीभावेन, उपेतो होति तावदे.

९९९.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.

१०००.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.

१००१.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

निक्खिपिस्सं इमं कायं, सम्पजानो पटिस्सतो.

१००२.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

१००३.

‘‘उभयेन मिदं मरणमेव, नामरणं पच्छा वा पुरे वा;

पटिपज्जथ मा विनस्सथ, खणो वो मा उपच्चगा.

१००४.

‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

१००५.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

धुनाति पापके धम्मे, दुमपत्तंव मालुतो.

१००६.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

अप्पासि पापके धम्मे, दुमपत्तंव मालुतो.

१००७.

‘‘उपसन्तो अनायासो, विप्पसन्नो अनाविलो;

कल्याणसीलो मेधावी, दुक्खस्सन्तकरो सिया.

१००८.

‘‘न विस्ससे एकतियेसु एवं, अगारिसु पब्बजितेसु चापि;

साधूपि हुत्वान असाधु होन्ति, असाधु हुत्वा पुन साधु होन्ति.

१००९.

‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च भिक्खुनो;

उद्धच्चं विचिकिच्छा च, पञ्चेते चित्तकेलिसा.

१०१०.

‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयं;

समाधि न विकम्पति, अप्पमादविहारिनो.

१०११.

‘‘तं झायिनं साततिकं, सुखुमदिट्ठिपस्सकं;

उपादानक्खयारामं, आहु सप्पुरिसो इति.

१०१२.

‘‘महासमुद्दो पथवी, पब्बतो अनिलोपि च;

उपमाय न युज्जन्ति, सत्थु वरविमुत्तिया.

१०१३.

‘‘चक्कानुवत्तको थेरो, महाञाणी समाहितो;

पथवापग्गिसमानो, न रज्जति न दुस्सति.

१०१४.

‘‘पञ्ञापारमितं पत्तो, महाबुद्धि महामति;

अजळो जळसमानो, सदा चरति निब्बुतो.

१०१५.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्तिसमूहता.

१०१६.

‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी;

हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति. –

इमा गाथा अभासि. इमा हि काचि गाथा थेरेन भासिता, काचि थेरं आरब्भ भगवता भासिता, सब्बा पच्छा अत्तनो चरियपवेदनवसेन थेरेन भासितत्ता थेरस्सेव गाथा अहेसुं.

तत्थ यथाचारीति यथा कायादीहि संयतो, संवुतो हुत्वा चरति विहरति, यथाचरणसीलोति वा यथाचारी, सीलसम्पन्नोति अत्थो. यथासतोति यथासन्तो. गाथासुखत्थञ्हि अनुनासिकलोपं कत्वा निद्देसो कतो, सन्तो विय, अरियेहि निब्बिसेसोति अत्थो. सतीमाति परमाय सतिया समन्नागतो. यतसङ्कप्पज्झायीति सब्बसो मिच्छासङ्कप्पं पहाय नेक्खम्मसङ्कप्पादिवसेन संयतसङ्कप्पो हुत्वा आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायनसीलो. अप्पमत्तोति तस्मिंयेव यथाचारिभावे यतसङ्कप्पो हुत्वा झायनेन च पमादरहितो सब्बत्थ सुप्पतिट्ठितसतिसम्पजञ्ञो. अज्झत्तरतोति गोचरज्झत्ते कम्मट्ठानभावनाय अभिरतो. समाहितत्तोति ताय एव भावनाय एकग्गचित्तो. एकोति असहायो गणसंसग्गं, किलेससंसग्गञ्च पहाय कायविवेकं, चित्तविवेकञ्च परिब्रूहयन्तो. सन्तुसितोति पच्चयसन्तोसेन च भावनारामसन्तोसेन च सम्मदेव तुसितो तुट्ठो. भावनाय हि उपरूपरि विसेसं आवहन्तिया उळारं पीतिपामोज्जं उप्पज्जति, मत्थकं पत्ताय पन वत्तब्बमेव नत्थि. तमाहु भिक्खुन्ति तं एवरूपं पुग्गलं सिक्खत्तयपारिपूरिया भयं इक्खनताय भिन्नकिलेसताय च भिक्खूति वदन्ति.

इदानि यथावुत्तसन्तोसद्वये पच्चयसन्तोसं ताव दस्सेन्तो ‘‘अल्लं सुक्खं वा’’तिआदिमाह. तत्थ अल्लन्ति सप्पिआदिउपसेकेन तिन्तं सिनिद्धं. सुक्खन्ति तदभावेन लूखं. वा-सद्दो अनियमत्थो, अल्लं वा सुक्खं वाति. बाळ्हन्ति अतिविय. सुहितोति धातो न सियाति अत्थो. कथं पन सियाति आह ‘‘ऊनूदरो मिताहारो’’ति पणीतं लूखं वापि भोजनं भुञ्जन्तो भिक्खु यावदत्थं अभुञ्जित्वा ऊनूदरो सल्लहुकुदरो, ततो एव मिताहारो परिमितभोजनो अट्ठङ्गसमन्नागतं आहारं आहरन्तो तत्थ मत्तञ्ञुताय पच्चवेक्खणसतिया च सतो हुत्वा परिब्बजे विहरेय्य.

यथा पन ऊनूदरो मिताहारो च नाम होति, तं दस्सेतुं ‘‘चत्तारो’’तिआदि वुत्तं. तत्थ अभुत्वाति चत्तारो वा पञ्च वा आलोपे कबळे अभुञ्जित्वा तत्तकस्स आहारस्स ओकासं ठपेत्वा पानीयं पिवेय्य. अयञ्हि आहारे सल्लहुकवुत्ति. निब्बानञ्हि पेसितचित्तस्स भिक्खुनो फासुविहाराय झानादीनं अधिगमयोग्यताय सुखविहाराय अलं परियत्तन्ति अत्थो. इमिना कुच्छिपरिहारियं पिण्डपातं वदन्तो पिण्डपाते इतरीतरसन्तोसं दस्सेति. ‘‘भुत्वाना’’ति वा पाठो, सो चतुपञ्चालोपमत्तेनापि आहारेन सरीरं यापेतुं समत्थस्स अतिविय थिरपकतिकस्स पुग्गलस्स वसेन वुत्तो सिया, उत्तरगाथाहिपि संसन्दति एव अप्पकस्सेव चीवरस्स सेनासनस्स च वक्खमानत्ता.

कप्पियन्ति यं कप्पियकप्पियानुलोमेसु खोमादीसु अञ्ञतरन्ति अत्थो. तञ्चे छादेतीति कप्पियं चीवरं समानं छादेतब्बं ठानं छादेति चे, सत्थारा अनुञ्ञातजातियं सन्तं हेट्ठिमन्तेन अनुञ्ञातपमाणयुत्तं चे होतीति अत्थो. इदमत्थिकन्ति इदं पयोजनत्थं सत्थारा वुत्तपयोजनत्थं यावदेव सीतादिपटिघातनत्थञ्चेव हिरीकोपीनपटिच्छादनत्थञ्चाति अत्थो. एतेन कायपरिहारियं चीवरं तत्थ इतरीतरसन्तोसञ्च वदति.

पल्लङ्केन निसिन्नस्साति पल्लङ्कं वुच्चति समन्ततो ऊरुबद्धासनं, तेन निसिन्नस्स, तिसन्धिपल्लङ्कं आभुजित्वा निसिन्नस्साति अत्थो. जण्णुके नाभिवस्सतीति यस्सं कुटियं तथा निसिन्नस्स देवे वस्सन्ते जण्णुकद्वयं वस्सोदकेन न तेमियति, एत्तकम्पि सब्बपरियन्तसेनासनं, सक्का हि तत्थ निसीदित्वा अत्थकामरूपेन कुलपुत्तेन सदत्थं निप्फादेतुं. तेनाह ‘‘अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति.

एवं थेरो इमाहि चतूहि गाथाहि ये ते भिक्खू महिच्छा असन्तुट्ठा, तेसं परमुक्कंसगतं सल्लेखओवादं पकासेत्वा इदानि वेदनामुखेन भावनारामसन्तोसं दस्सेन्तो ‘‘यो सुख’’न्तिआदिमाह. तत्थ सुखन्ति सुखवेदनं. दुक्खतोति विपरिणामदुक्खतो. अद्दाति अद्दस, विपस्सनापञ्ञासहिताय मग्गपञ्ञाय यथाभूतं यो अपस्सीति अत्थो. सुखवेदना हि परिभोगकाले अस्सादियमानापि विसमिस्सं विय भोजनं विपरिणामकाले दुक्खायेव होति. तेनेत्थ दुक्खानुपस्सनं दस्सेति. दुक्खमद्दक्खि सल्लतोति दुक्खवेदनं यो सल्लन्ति पस्सि. दुक्खवेदना हि यथा सल्लं सरीरं अनुपविसन्तम्पि अनुपविसित्वा ठितम्पि उद्धरियमानम्पि पीळनमेव जनेति, एवं उप्पज्जमानापि ठितिप्पत्तापि भिज्जमानापि विबाधतियेवाति. एतेनेत्थ दुक्खानुपस्सनंयेव उक्कंसेत्वा वदति, तेन च ‘‘यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) वचनतो वेदनाद्वये अत्तत्तनियगाहं विनिवेठेति. उभयन्तरेनाति उभयेसं अन्तरे, सुखदुक्खवेदनानं मज्झभूते अदुक्खमसुखेति अत्थो. नाहोसीति यथाभूतावबोधने अत्तत्तनियाभिनिवेसनं अहोसि. केन लोकस्मि किं सियाति एवं वेदनामुखेन पञ्चपि उपादानक्खन्धे परिजानित्वा तप्पटिबद्धं सकलकिलेसजालं समुच्छिन्दित्वा ठितो केन नाम किलेसेन लोकस्मिं बद्धो, देवतादीसु किं वा आयति सिया, अञ्ञदत्थु छिन्नबन्धनो अपञ्ञत्तिकोव सियाति अधिप्पायो.

इदानि मिच्छापटिपन्ने पुग्गले गरहन्तो सम्मापटिपन्ने पसंसन्तो ‘‘मा मे’’तिआदिका चतस्सो गाथा अभासि. तत्थ मा मे कदाचि पापिच्छोति यो असन्तगुणसम्भावनिच्छाय पापिच्छो, समणधम्मे उस्साहाभावेन कुसीतो, ततोयेव हीनवीरियो, सच्चपटिच्चसमुप्पादादिपटिसंयुत्तस्स सुतस्स अभावेन अप्पस्सुतो, ओवादानुसासनीसु आदराभावेन अनादरो, तादिसो अतिहीनपुग्गलो मम सन्तिके कदाचिपि मा होतु. कस्मा? केन लोकस्मि किं सियाति लोकस्मिं सत्तनिकाये तस्स तादिसस्स पुग्गलस्स केन ओवादेन किं भवितब्बं, केन वा कतेन किं सिया, निरत्थकमेवाति अत्थो.

बहुस्सुतो चाति यो पुग्गलो सीलादिपटिसंयुत्तस्स सुत्तगेय्यादिभेदस्स बहुनो सुतस्स सम्भवेन बहुस्सुतो, धम्मोजपञ्ञाय पारिहारियपञ्ञाय पटिवेधपञ्ञाय च वसेन मेधावी, सीलेसु च सुट्ठु पतिट्ठितत्ता सुसमाहितो, चेतोसमथं लोकियलोकुत्तरभेदं चित्तसमाधानं अनुयुत्तो, तादिसो पुग्गलो मय्हं मत्थकेपि तिट्ठतु, पगेव सहवासो.

यो पपञ्चमनुयुत्तोति यो पन पुग्गलो कम्मारामतादिवसेन रूपाभिसङ्गादिवसेन च पवत्तिया पपञ्चनट्ठेन तण्हादिभेदं पपञ्चं अनुयुत्तो, तत्थ च अनादीनवदस्सनेन अभिरतो मगसदिसो, सो निब्बानं विराधयि, सो निब्बाना सुविदूरविदूरे ठितो.

यो च पपञ्चं हित्वानाति यो पन पुग्गलो तण्हापपञ्चं पहाय तदभावतो निप्पपञ्चस्स निब्बानस्स पथे अधिगमुपाये अरियमग्गे रतो भावनाभिसमये अभिरतो, सो निब्बानं आराधयि साधेसि अधिगच्छीति अत्थो.

अथेकदिवसं थेरो अत्तनो कनिट्ठभातिकस्स रेवतत्थेरस्स कण्टकनिचितखदिररुक्खसञ्छन्ने निरुदककन्तारे वासं दिस्वा तं पसंसन्तो ‘‘गामे वा’’तिआदिका द्वे गाथा अभासि. तत्थ गामे वाति किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव. तेसञ्हि दिब्बपटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति, तस्मा गामे वा होतु अरञ्ञादीसु अञ्ञतरं वा, यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्ति सो भूमिप्पदेसो रमणीयो एवाति अत्थो.

अरञ्ञानीति सुपुप्फिततरुसण्डमण्डितानि विमलसलिलासयसम्पन्नानि अरञ्ञानि रमणीयानीति सम्बन्धो. यत्थाति येसु अरञ्ञेसु विकसितेसु विय रममानेसु कामपक्खिको कामगवेसको जनो न रमति. वीतरागाति विगतरागा पन खीणासवा भमरमधुकरा विय पदुमवनेसु तथारूपेसु अरञ्ञेसु रमिस्सन्तीति. न ते कामगवेसिनोति यस्मा ते वीतरागा कामगवेसिनो न होन्तीति अत्थो.

पुन थेरो राधं नाम दुग्गतब्राह्मणं अनुकम्पाय पब्बाजेत्वा, उपसम्पादेत्वा तमेव पच्छासमणं कत्वा विचरन्तो एकदिवसं तस्स च सुब्बचभावेन तुस्सित्वा ओवादं देन्तो ‘‘निधीनंवा’’तिआदिमाह. तत्थ निधीनंवाति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि ते सुखेन जीवितुं उपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवाही’’ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो – ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अञ्ञातं ञापेतुकामो ञातं अस्सादेन्तो सीलादिवुद्धिकामताय तं तं वज्जं ओलोकेन्तो उल्लुम्पनसभावसण्ठितो चाति, अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो ‘‘इमं निधिं गण्हाही’’ति निग्गय्हमानोपि निधिदस्सने कोपं न करोति, पमुदितोव होति, एवं एवरूपेसु पुग्गलेसु असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठचित्तेनेव भवितब्बं, ‘‘भन्ते, पुनपि मं एवरूपं वदेय्याथा’’ति पवारेतब्बमेव. निग्गय्हवादिन्ति यो वज्जं दिस्वा अयं मे सद्धिविहारिको, अन्तेवासिको, उपकारकोति अचिन्तेत्वा वज्जानुरूपं तज्जेन्तो पणामेन्तो दण्डकम्मं करोन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सम्मासम्बुद्धो विय. वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि; पवय्ह पवय्ह, आनन्द, वक्खामि. यो सारो सो ठस्सती’’ति (म. नि. ३.१९६). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं. भजेति पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति, न पापियो, वुड्ढियेव होति, नो परिहानीति अत्थो.

अथेकदा अस्सजिपुनब्बसुकेहि कीटागिरिस्मिं आवासे दूसिते सत्थारा आणत्तो अत्तनो परिसाय महामोग्गल्लानेन च सद्धिं तत्थ गतो धम्मसेनापति अस्सजिपुनब्बसुकेसु ओवादं अनादियन्तेसु इमं गाथमाह. तत्थ ओवदेय्याति ओवादं अनुसिट्ठिं ददेय्य. अनुसासेय्याति तस्सेव परियायवचनं. अथ वा उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने ‘‘अयसोपि ते सिया’’तिआदिं अनागतं उद्दिस्स वदन्तो अनुसासति नाम. सम्मुखा वदन्तो वा ओवदति नाम, परम्मुखा दूतं, सासनं वा पेसेत्वा वदन्तो अनुसासति नाम. सकिं वदन्तो वा ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. असब्भा चाति अकुसला धम्मा च निवारये, कुसले धम्मे च पतिट्ठापेय्याति अत्थो. सतञ्हि सोति एवरूपो पुग्गलो साधूनं पियो होति. ये पन असन्ता असप्पुरिसा वितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं सो ओवादको अनुसासको ‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हे वदसी’’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति.

‘‘यं आरब्भ सत्था धम्मं देसेति, सो एव उपनिस्सयसम्पन्नो’’ति भिक्खूसु कथाय समुट्ठिताय ‘‘नयिदमेत’’न्ति दस्सेन्तो ‘‘अञ्ञस्सा’’ति गाथमाह. तत्थ अञ्ञस्साति अत्तनो भागिनेय्यं दीघनखपरिब्बाजकं सन्धायाह. तस्स हि सत्थारा वेदनापरिग्गहसुत्ते (म. नि. २.२०५-२०६) देसियमाने अयं महाथेरो भावनामग्गे अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पत्तो. सोतमोधेसिमत्थिकोति सत्थारं बीजयमानो ठितो अत्थिको हुत्वा सुस्सूसन्तो सोतं ओदहिं. तं मे अमोघं सवनन्ति तं तथा सुतं सवनं मय्हं अमोघं अवञ्झं अहोसि, अग्गसावकेन पत्तब्बं सम्पत्तीनं अवस्सयो अहोसि. तेनाह ‘‘विमुत्तोम्ही’’तिआदि.

तत्थ नेव पुब्बेनिवासायाति अत्तनो परेसञ्च पुब्बेनिवासजाननञाणत्थाय, पणिधी मे नेव विज्जतीति योजना. परिकम्मकरणवसेन तदत्थं चित्तपणिधानमत्तम्पि नेवत्थि नेव अहोसीति अत्थो. चेतोपरियायाति चेतोपरियञाणस्स. इद्धियाति इद्धिविधञाणस्स. चुतिया उपपत्तियाति, सत्तानं चुतिया उपपत्तिया च जाननञाणाय चुतूपपातञाणत्थाय. सोतधातुविसुद्धियाति दिब्बसोतञाणस्स. पणिधी मे न विज्जतीति इमेसं अभिञ्ञाविसेसानं अत्थाय परिकम्मवसेन चित्तस्स पणिधि चित्ताभिनीहारो मे नत्थि नाहोसीति अत्थो. सब्बञ्ञुगुणा विय हि बुद्धानं अग्गमग्गाधिगमेनेव सावकानं सब्बे सावकगुणा हत्थगता होन्ति, न तेसं अधिगमाय विसुं परिकम्मकरणकिच्चं अत्थीति.

रुक्खमूलन्तिआदिका तिस्सो गाथा कपोतकन्दरायं विहरन्तस्स यक्खेन पहतकाले समापत्तिबलेन अत्तनो निब्बिकारतादीपनवसेन वुत्ता. तत्थ मुण्डोति न वोरोपितकेसो. सङ्घाटिपारुतोति सङ्घाटिं पारुपित्वा निसिन्नो. ‘‘सङ्घाटिया सुपारुतो’’ति च पठन्ति. पञ्ञाय उत्तमो थेरोति थेरो हुत्वा पञ्ञाय उत्तमो, सावकेसु पञ्ञाय सेट्ठोति अत्थो. झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, बहुलं समापत्तिविहारेन विहरतीति अत्थो.

उपेतो होति तावदेति यदा यक्खेन सीसे पहतो, तावदेव अवितक्कं चतुत्थज्झानिकफलसमापत्तिं समापन्नो अरियेन तुण्हीभावेन उपेतो समन्नागतो अहोसि. अतीतत्थे हि होतीति इदं वत्तमानवचनं.

पब्बतोव न वेधतीति मोहक्खया भिन्नसब्बकिलेसो भिक्खु. सो सेलमयपब्बतो विय अचलो सुप्पतिट्ठितो इट्ठादिना केनचि न वेधति, सब्बत्थ निब्बिकारो होतीति अत्थो.

अथेकदिवसं थेरस्स असतिया निवासनकण्णे ओलम्बन्ते अञ्ञतरो सामणेरो, ‘‘भन्ते, परिमण्डलं निवासेतब्ब’’न्ति आह. तं सुत्वा ‘‘भद्दं तया सुट्ठु वुत्त’’न्ति सिरसा विय सम्पटिच्छन्तो तावदेव थोकं अपक्कमित्वा परिमण्डलं निवासेत्वा ‘‘मादिसानं अयम्पि दोसोयेवा’’ति दस्सेन्तो ‘‘अनङ्गणस्सा’’ति गाथमाह.

पुन मरणे जीविते च अत्तनो समचित्ततं दस्सेन्तो ‘‘नाभिनन्दामी’’तिआदिना द्वे गाथा वत्वा परेसं धम्मं कथेन्तो ‘‘उभयेन मिद’’न्तिआदिना गाथाद्वयमाह. तत्थ उभयेनाति उभयेसु, उभोसु कालेसूति अत्थो. मिदन्ति म-कारो पदसन्धिकरो. इदं मरणमेव, मरणं अत्थेव नाम, अमरणं नाम नत्थि. केसु उभोसु कालेसूति आह ‘‘पच्छा वा पुरे वा’’ति मज्झिमवयस्स पच्छा वा जराजिण्णकाले पुरे वा दहरकाले मरणमेव मरणं एकन्तिकमेव. तस्मा पटिपज्जथ सम्मा पटिपत्तिं पूरेथ विप्पटिपज्जित्वा मा विनस्सथ अपायेसु महादुक्खं मानुभवथ. खणो वो मा उपच्चगाति अट्ठहि अक्खणेहि विवज्जितो अयं नवमो खणो मा तुम्हे अतिक्कमीति अत्थो.

अथेकदिवसं आयस्मन्तं महाकोट्ठिकं दिस्वा तस्स गुणं पकासेन्तो ‘‘उपसन्तो’’तिआदिना तिस्सो गाथा अभासि. तत्थ अनुद्देसिकवसेन ‘‘धुनाती’’ति वुत्तमेवत्थं पुन थेरसन्निस्सितं कत्वा वदन्तो ‘‘अप्पासी’’तिआदिमाह. तत्थ अप्पासीति अधुना पहासीति अत्थो. अनायासोति अपरिस्समो, किलेसदुक्खरहितोति अत्थो. विप्पसन्नो अनाविलोति विप्पसन्नो असद्धियादीनं अभावेन सुट्ठु पसन्नचित्तो अनाविलसङ्कप्पताय अनाविलो.

न विस्ससेति गाथा देवदत्तं सद्दहित्वा तस्स दिट्ठिं रोचेत्वा ठिते वज्जिपुत्तके आरब्भ वुत्ता. तत्थ न विस्ससेति विस्सट्ठो न भवेय्य, न सद्दहेय्याति अत्थो. एकतियेसूति एकच्चेसु अनवट्ठितसभावेसु पुथुज्जनेसु. एवन्ति यथा तुम्हे ‘‘देवदत्तो सम्मा पटिपन्नो’’ति विस्सासं आपज्जित्थ, एवं. अगारिसूति गहट्ठेसु. साधूपि हुत्वानाति यस्मा पुथुज्जनभावो नाम अस्सपिट्ठे ठपितकुम्भण्डं विय थुसरासिम्हि निखातखाणुकं विय च अनवट्ठितो, तस्मा एकच्चे आदितो साधू हुत्वा ठितापि पच्छा असाधू होन्ति. यथा देवदत्तो पुब्बे सीलसम्पन्नो अभिञ्ञासमापत्तिलाभी हुत्वा लाभसक्कारपकतो इदानि परिहीनविसेसो छिन्नपक्खकाको विय आपायिको जातो. तस्मा तादिसो दिट्ठमत्तेन ‘‘साधू’’ति न विस्सासितब्बो. एकच्चे पन कल्याणमित्तसंसग्गाभावेन आदितो असाधू हुत्वापि पच्छा कल्याणसंसग्गेन साधू होन्तियेव, तस्मा देवदत्तसदिसे साधुपतिरूपे ‘‘साधू’’ति न विस्सासेय्याति अत्थो.

येसं कामच्छन्दादयो चित्तुपक्किलेसा अविगता, ते असाधू. येसं ते विगता, ते साधूति दस्सेतुं ‘‘कामच्छन्दो’’ति गाथं वत्वा असाधारणतो उक्कंसगतं साधुलक्खणं दस्सेतुं ‘‘यस्स सक्करियमानस्सा’’तिआदिना गाथाद्वयं वुत्तं.

असाधारणतो पन उक्कंसगतं तं दस्सेतुं सत्थारं अत्तानञ्च उदाहरन्तो ‘‘महासमुद्दो’’तिआदिका गाथा अभासि. तत्थ महासमुद्दोति अयं महासमुद्दो, महापथवी सेलो पब्बतो, पुरत्थिमादिभेदतो अनिलो च अत्तनो अचेतनाभावेन इट्ठानिट्ठं सहन्ति, न पटिसङ्खानबलेन, सत्था पन यस्सा अरहत्तुप्पत्तिया वसेन उत्तमे तादिभावे ठितो इट्ठादीसु सब्बत्थ समो निब्बिकारो, तस्सा सत्थु वरविमुत्तिया अग्गफलविमुत्तिया ते महासमुद्दादयो उपमाय उपमाभावेन न युज्जन्ति कलभागम्पि न उपेन्तीति अत्थो.

चक्कानुवत्तकोति सत्थारा वत्तितस्स धम्मचक्कस्स अनुवत्तको. थेरोति असेक्खेहि सीलक्खन्धादीहि समन्नागमेन थेरो. महाञाणीति महापञ्ञो. समाहितोति उपचारप्पनासमाधिना अनुत्तरसमाधिना च समाहितो. पठवापग्गिसमानोति इट्ठादिआरम्मणसन्निपाते निब्बिकारताय पथविया आपेन अग्गिना च सदिसवुत्तिको. तेनाह ‘‘न रज्जति न दुस्सती’’ति.

पञ्ञापारमितं पत्तोति सावकञाणस्स पारमिं पारकोटिं पत्तो. महाबुद्धीति महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया पञ्ञाय समन्नागतो. महामतीति धम्मन्वयवेदितसङ्खाताय महतिया नयग्गाहमतिया समन्नागतो. ये हि ते चतुब्बिधा, सोळसविधा, चतुचत्तालीसविधा, तेसत्ततिविधा च पञ्ञप्पभेदा. तेसं सब्बसो अनवसेसानं अधिगतत्ता महापञ्ञता दिविसेसयोगतो च अयं महाथेरो सातिसयं ‘‘महाबुद्धी’’ति वत्तब्बतं अरहति. यथाह भगवा –

‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्ञो, भिक्खवे, सारिपुत्तो; हासपञ्ञो, भिक्खवे, सारिपुत्तो; जवनपञ्ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो’’तिआदि (म. नि. ३.९३).

तत्थायं पण्डितभावादीनं विभागविभावना. धातुकुसलता, आयतनकुसलता, पटिच्चसमुप्पादकुसलता, ठानाट्ठानकुसलताति इमेहि चतूहि कारणेहि पण्डितो. महापञ्ञतादीनं विभागदस्सने अयं पाळि –

‘‘कतमा महापञ्ञा? महन्ते अत्थे परिग्गण्हातीति महापञ्ञा, महन्ते धम्मे परिग्गण्हातीति महापञ्ञा, महन्ता निरुत्तियो परिग्गण्हातीति महापञ्ञा, महन्तानि पटिभानानि परिग्गण्हातीति महापञ्ञा, महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते पञ्ञाक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते विमुत्तिक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्तानि ठानाट्ठानानि परिग्गण्हातीति महापञ्ञा, महन्ता विहारसमापत्तियो परिग्गण्हातीति महापञ्ञा, महन्तानि अरियसच्चानि परिग्गण्हातीति महापञ्ञा, महन्ते सतिपट्ठाने परिग्गण्हातीति महापञ्ञा, महन्ते सम्मप्पधाने परिग्गण्हातीति महापञ्ञा, महन्ते इद्धिपादे परिग्गण्हातीति महापञ्ञा, महन्तानि इन्द्रियानि परिग्गण्हातीति महापञ्ञा, महन्तानि बलानि परिग्गण्हातीति महापञ्ञा, महन्ते बोज्झङ्गे परिग्गण्हातीति महापञ्ञा, महन्ते अरियमग्गे परिग्गण्हातीति महापञ्ञा, महन्तानि सामञ्ञफलानि परिग्गण्हातीति महापञ्ञा, महन्ता अभिञ्ञायो परिग्गण्हातीति महापञ्ञा, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.

‘‘कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाधातूसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाआयतनेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापटिच्चसमुप्पादेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासुञ्ञतमनुपलब्भेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअत्थेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाधम्मेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानानिरुत्तीसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापटिभानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासीलक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासमाधिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापञ्ञाक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविमुत्तिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाठानाट्ठानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविहारसमापत्तीसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअरियसच्चेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासतिपट्ठानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासम्मप्पधानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइद्धिपादेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइन्द्रियेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाबलेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाबोज्झङ्गेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअरियमग्गेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासामञ्ञफलेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअभिञ्ञासु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुज्जनसाधारणे धम्मे अतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.

‘‘कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलानि परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो इन्द्रियसंवरं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो भोजने मत्तञ्ञुतं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो जागरियानुयोगं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो सीलक्खन्धं…पे… समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति…पे… पटिविज्झतीति. विहारसमापत्तियो परिपूरेतीति, अरियसच्चानि पटिविज्झतीति, सतिपट्ठाने भावेतीति, सम्मप्पधाने भावेतीति, इद्धिपादे भावेतीति, इन्द्रियानि भावेतीति, बलानि भावेतीति, बोज्झङ्गे भावेतीति, अरियमग्गं भावेतीति…पे… सामञ्ञफलानि सच्छिकरोतीति हासपञ्ञा, हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो अभिञ्ञायो पटिविज्झतीति हासपञ्ञा; हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.

‘‘कतमा जवनपञ्ञा? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा; या काचि वेदना…पे… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं, अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा.

‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा…पे… वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे खिप्पं जवतीति जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

‘‘कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा, उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं विहिंसावितक्कं नाधिवासेति…पे… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं रागं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं दोसं…पे… उप्पन्नं मोहं… उप्पन्नं कोधं… उप्पन्नं उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे…पे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो च अरियमग्गा, चत्तारि सामञ्ञफलानि, चतस्सो पटिसम्भिदायो, छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.

‘‘कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा; अनिब्बिद्धपुब्बं अपदालितपुब्बं कोधं…पे… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा’’ति (पटि. म. ३.६-७).

एवं यथावुत्तविभागाय महतिया पञ्ञाय समन्नागतत्ता ‘‘महाबुद्धी’’ति वुत्तं.

अपिच अनुपदधम्मविपस्सनावसेनापि इमस्स थेरस्स महापञ्ञता वेदितब्बा. वुत्तञ्हेतं –

‘‘सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति. तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति.

‘‘इध, भिक्खवे, सारिपुत्तो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. ये च पठमे झाने धम्मा वितक्को च…पे… चित्तेकग्गता च फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो, त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. आकासानञ्चायतनं… विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति, सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा नत्थित्वेवस्स होति.

‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति. सारिपुत्तमेवेतं सम्मा वदमानो वदेय्या’’ति (म. नि. ३.९३-९७).

एवं महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया समन्नागतत्ता थेरो महाबुद्धीति अत्थो. धम्मन्वयवेदिता पनस्स सम्पसादनीयसुत्तेन (दी. नि. ३.१४१ आदयो) दीपेतब्बा. तत्थ हि सब्बञ्ञुतञ्ञाणसदिसो थेरस्स नयग्गाहो वुत्तो. अजळो जळसमानोति सावकेसु पञ्ञाय उक्कंसगतत्ता सब्बथापि अजळो समानो परमप्पिच्छताय अत्तानं अजानन्तं विय कत्वा, दस्सनेन जळसदिसो मन्दसरिक्खो किलेसपरिळाहाभावेन निब्बुतो सीतिभूतो सदा चरति निच्चं विहरतीति अत्थो.

परिचिण्णोति गाथा थेरेन अत्तनो कतकिच्चतं पकासेन्तेन भासिता, सापि वुत्तत्थायेव.

सम्पादेथप्पमादेनाति अयं पन अत्तनो परिनिब्बानकाले सन्निपतितानं भिक्खूनं ओवाददानवसेन भासिता. सापि वुत्तत्थायेवाति.

सारिपुत्तत्थेरगाथावण्णना निट्ठिता.

३. आनन्दत्थेरगाथावण्णना

पिसुणेन च कोधनेनातिआदिका आयस्मतो आनन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सत्थु वेमातिकभाता हुत्वा निब्बत्ति, सुमनोतिस्स नामं अहोसि. पिता पनस्स आनन्दराजा नाम. सो अत्तनो पुत्तस्स सुमनकुमारस्स वयप्पत्तस्स हंसवतितो वीसयोजनसते ठाने भोगनगरं अदासि. सो कदाचि कदाचि आगन्त्वा अत्तानञ्च पितरञ्च पस्सति. तदा राजा सत्थारञ्च सतसहस्सपरिमाणं भिक्खुसङ्घञ्च सयमेव सक्कच्चं उपट्ठहि, अञ्ञेसं उपट्ठातुं न देति.

तेन समयेन पच्चन्तो कुपितो अहोसि. कुमारो तस्स कुपितभावं रञ्ञो अनारोचेत्वा सयमेव तं वूपसमेति. तं सुत्वा राजा तुट्ठमानसो पुत्तं पक्कोसापेत्वा ‘‘वरं ते, तात दम्मि, वरं गण्हाही’’ति आह. कुमारो ‘‘सत्थारं भिक्खुसङ्घञ्च तेमासं उपट्ठहन्तो जीवितं अवञ्झं कातुं इच्छामी’’ति आह. ‘‘एतं न सक्का, अञ्ञं वदेही’’ति. ‘‘देव, खत्तियानं द्वेकथा नाम नत्थि, एतदेव मे देहि, न मय्हं अञ्ञेन अत्थो’’ति. ‘‘सचे सत्था अनुजानाति, दिन्नमेवा’’ति. सो ‘‘सत्थु चित्तं जानिस्सामी’’ति विहारं गतो.

तेन च समयेन भगवा भत्तकिच्चं निट्ठापेत्वा गन्धकुटिं पविट्ठो होति. सो भिक्खू उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवन्तं दस्सनाय आगतो, दस्सेथ मे भगवन्त’’न्ति आह. भिक्खू ‘‘सुमनो नाम थेरो सत्थु उपट्ठाको, तस्स सन्तिकं गच्छाही’’ति आहंसु. सो थेरस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘सत्थारं, भन्ते, मे दस्सेथा’’ति आह. अथ थेरो तस्स पस्सन्तस्सेव पथवियं निमुज्जित्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, राजपुत्तो तुम्हाकं दस्सनाय आगतो’’ति आह. ‘‘तेन हि, भिक्खु, बहि आसनं पञ्ञापेही’’ति. थेरो पुनपि तस्स पस्सन्तस्सेव बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्जित्वा बहिपरिवेणे पातुभवित्वा गन्धकुटिपरिवेणे आसनं पञ्ञापेसि. कुमारो तं दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चित्तं उप्पादेसि.

भगवापि गन्धकुटितो निक्खमित्वा पञ्ञत्तासने निसीदि. राजपुत्तो सत्थारं वन्दित्वा, पटिसन्थारं कत्वा, अयं, भन्ते, थेरो तुम्हाकं सासने वल्लभो मञ्ञेति. ‘‘आम कुमार, वल्लभो’’ति? ‘‘किं कत्वा, भन्ते, एस वल्लभो होती’’ति?‘‘दानादीनि पुञ्ञानि कत्वा’’ति. ‘‘भगवा, अहम्पि अयं थेरो विय अनागते बुद्धसासने वल्लभो होतुकामो’’ति सत्थाहं खन्धावारभत्तं नाम दत्वापि सत्तमे दिवसे, भन्ते, मया पितु सन्तिका तेमासं तुम्हाकं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथाति. भगवा, ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्ञागारे खो, कुमार, तथागता अभिरमन्ती’’ति आह. कुमारो ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्ञं गहेत्वा पितु सन्तिकं गन्त्वा ‘‘दिन्ना मे, देव, भगवता पटिञ्ञा, मया पहिते भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा, निक्खमित्वा योजने योजने विहारं करोन्तो वीसयोजनसतं अद्धानं गतो. गन्त्वा च अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनस्स नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि. तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्च निट्ठापेत्वा पितु सन्तिकं पेसेसि ‘‘निट्ठितं मय्हं किच्चं, सत्थारं पहिणथा’’ति.

राजा भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्चं निट्ठितं, तुम्हाकं गमनं पच्चासीसती’’ति आह. भगवा सतसहस्सभिक्खुपरिवुतो योजने योजने विहारेसु वसमानो अगमासि. कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्चुग्गन्त्वा गन्धमालादीहि पूजयमानो सतसहस्सेन कीते सोभने नाम उय्याने सतसहस्सेन कारितं विहारं पवेसेत्वा –

‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं;

सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति. –

तं निय्यादेसि. सो वस्सूपनायिकदिवसे महादानं पवत्तेत्वा ‘‘इमिनाव नीहारेन दानं ददेय्याथा’’ति पुत्तदारे अमच्चे च किच्चकरणीयेसु च नियोजेत्वा सयं सुमनत्थेरस्स वसनट्ठानसमीपेयेव वसन्तो तेमासं सत्थारं उपट्ठहन्तो उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सत्थु भिक्खुसतसहस्सस्स च पादमूले तिचीवरानि ठपेत्वा वन्दित्वा, ‘‘भन्ते, यदेतं मया सत्ताहं खन्धावारदानतो पट्ठाय पुञ्ञं कतं, न तं सग्गसम्पत्तिआदीनं अत्थाय, अथ खो अहं अयं सुमनत्थेरो विय अनागते एकस्स बुद्धस्स उपट्ठाको भवेय्य’’न्ति पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.

सोपि तस्मिं बुद्धुप्पादे वस्ससतसहस्सं पुञ्ञानि कत्वा ततो परम्पि तत्थ तत्थ भवे उळारानि पुञ्ञकम्मानि उपचिनित्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले पिण्डाय चरतो एकस्स थेरस्स पत्तग्गहणत्थं उत्तरसाटकं दत्वा पूजं अकासि. पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठ पच्चेकबुद्धे दिस्वा ते भोजेत्वा अत्तनो मङ्गलुय्याने अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अट्ठ सब्बरतनमयपीठे चेव मणिआधारके च पटियादेत्वा दसवस्ससहस्सानि उपट्ठानं अकासि. एतानि पाकटट्ठानानि.

कप्पसतसहस्सं पन तत्थ तत्थ भवे पुञ्ञानि करोन्तोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्ति. तस्स सब्बे ञातके आनन्दिते करोन्तो जातोति आनन्दोत्वेव नामं अहोसि. सो अनुक्कमेन वयप्पत्तो कताभिनिक्खमने सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्के पठमं कपिलवत्थुं गन्त्वा ततो निक्खन्ते भगवति तस्स परिवारत्थं पब्बजितुं निक्खन्तेहि भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि.

तेन च समयेन भगवतो पठमबोधियं वीसतिवस्सानि अनिबद्धउपट्ठाका अहेसुं. एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो, एकदा मेघियो, ते येभुय्येन सत्थु चित्तं नाराधयिंसु. अथेकदिवसं भगवा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने भिक्खुसङ्घपरिवुतो निसिन्नो भिक्खू आमन्तेसि – ‘‘अहं, भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति. तं सुत्वा भिक्खूनं धम्मसंवेगो उदपादि. अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा – ‘‘अहं, भन्ते, तुम्हे उपट्ठहिस्सामी’’ति आह. तं भगवा पटिक्खिपि. एतेनुपायेन महामोग्गल्लानं आदिं कत्वा सब्बे महासावका – ‘‘अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति उट्ठहिंसु ठपेत्वा आयस्मन्तं आनन्दं, तेपि भगवा पटिक्खिपि. सो पन तुण्हीयेव निसीदि. अथ नं भिक्खू आहंसु – ‘‘आवुसो, त्वम्पि सत्थु उपट्ठाकट्ठानं याचाही’’ति. याचित्वा लद्धट्ठानं नाम कीदिसं होति, सचे रुच्चति, सत्था सयमेव वक्खतीति. अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह. ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, सत्थारं उपट्ठाकट्ठानं याचाही’’ति आहंसु.

थेरो उट्ठहित्वा ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतचीवरं न दस्सति, पणीतपिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति आह. ‘‘एत्तके गुणे लभतो सत्थु उपट्ठाने को भारो’’ति उपवादमोचनत्थं इमे चत्तारो पटिक्खेपा च – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामि; यदा मे कङ्खा उप्पज्जति, तावदेव भगवन्तं उपसङ्कमितुं लच्छामि, सचे भगवा परम्मुखा देसितं धम्मं पुन मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति ‘‘एत्तकम्पि सत्थु सन्तिके अनुग्गहं न लभती’’ति उपवादमोचनत्थञ्चेव धम्मभण्डागारिकभावपारमीपूरणत्थञ्च इमा चतस्सो आयाचना चाति अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि. तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि. सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा, रत्तिभागे महन्तं दण्डदीपिकं गहेत्वा गन्धकुटिपरिवेणं नव वारे अनुपरियायति, सत्थरि पक्कोसन्ते पटिवचनदानाय थिनमिद्धविनोदनत्थं.

अथ नं सत्था जेतवने अरियगणमज्झे निसिन्नो अनेकपरियायेन पसंसित्वा ‘‘बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्च भिक्खूनं अग्गट्ठाने ठपेसि. एवं सत्थारा पञ्चसु ठानेसु एतदग्गे ठपितो चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो सत्थु धम्मकोसारक्खो अयं महाथेरो सेखोव समानो सत्थरि परिनिब्बुते हेट्ठा वुत्तनयेन भिक्खूहि समुत्तेजितो देवताय च संवेजितो ‘‘स्वेयेव च दानि धम्मसङ्गीति कातब्बा, न खो पन मेतं पतिरूपं, य्वायं सेखो सकरणीयो हुत्वा असेखेहि थेरेहि सद्धिं धम्मं सङ्गायितुं सन्निपातं गन्तु’’न्ति सञ्जातुस्साहो विपस्सनं पट्ठपेत्वा बहुदेवरत्तिं विपस्सनाय कम्मं करोन्तो चङ्कमे वीरियसमतं अलभित्वा विहारं पविसित्वा सयने निसीदित्वा सयितुकामो कायं आवट्टेसि. अप्पत्तञ्च सीसं बिम्बोहनं पादा च भूमितो मुत्तमत्ता, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१.६४४-६६३) –

‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि;

वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं.

‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका;

परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी.

‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं;

सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ.

‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभं;

रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं.

‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि;

तं कथं ठपयित्वान, इमा गाथा अभासथ.

‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

‘‘चतुतिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति;

बलाधिपो अट्ठसतं, वसुधं आवसिस्सति.

‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, महिया कारयिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति;

आनन्दो नाम नामेन, उपट्ठाको महेसिनो.

‘‘आतापी निपको चापि, बाहुसच्चेसु कोविदो;

निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना;

तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा.

‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका;

सब्बे ते बुद्धनागस्स, न होन्तुपणिधिम्हि ते.

‘‘आदिया मे नमस्सामि, मज्झिमे अथ पच्छिमे;

पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.

‘‘आतापी निपको चापि, सम्पजानो पटिस्सतो;

सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो.

‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा सङ्गीतिमण्डपं पविसित्वा धम्मं सङ्गायन्तो तत्थ तत्थ भिक्खूनं ओवाददानवसेन अत्तनो पटिपत्तिदीपनादिवसेन च भासितगाथा एकज्झं कत्वा अनुक्कमेव खुद्दकनिकायसङ्गायनकाले थेरगाथासु सङ्गीतिं आरोपेन्तो –

१०१७.

‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना;

सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो.

१०१८.

‘‘सद्धेन च पेसलेन च, पञ्ञवता बहुस्सुतेन च;

सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो.

१०१९.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

१०२०.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठितचेन ओनद्धं, सह वत्थेहि सोभति.

१०२१.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

१०२२.

‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

१०२३.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

१०२४.

‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको;

पन्नभारो विसञ्ञुत्तो, सेय्यं कप्पेति गोतमो.

१०२५.

‘‘खीणासवो विसञ्ञुत्तो, सङ्गातीतो सुनिब्बुतो;

धारेति अन्तिमं देहं, जातिमरणपारगू.

१०२६.

‘‘यस्मिं पतिट्ठिता धम्मा, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो.

१०२७.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो.

१०२८.

‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;

मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.

१०२९.

‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्ञति;

अन्धो पदीपधारोव, तथेव पटिभाति मं.

१०३०.

‘‘बहुस्सुतं उपासेय्य, सुतञ्च न विनासये;

तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया.

१०३१.

‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;

सुग्गहीतञ्च गण्हाति, अत्थञ्चोपपरिक्खति.

१०३२.

‘‘खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तं;

समये सो पदहति, अज्झत्तं सुसमाहितो.

१०३३.

‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;

धम्मविञ्ञाणमाकङ्खं, तं भजेथ तथाविधं.

१०३४.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो.

१०३५.

‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;

धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.

१०३६.

‘‘कायमच्छेरगरुनो, हिय्यमाने अनुट्ठहे;

सरीरसुखगिद्धस्स, कुतो समणफासुता.

१०३७.

‘‘न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं;

गते कल्याणमित्तम्हि, अन्धकारंव खायति.

१०३८.

‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो;

नत्थि एतादिसं मित्तं, यथा कायगता सति.

१०३९.

‘‘ये पुराणा अतीता ते, नवेहि न समेति मे;

स्वज्ज एकोव झायामि, वस्सुपेतोव पक्खिमा.

१०४०.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके बहू;

मा वारयित्थ सोतारो, पस्सन्तु समयो ममं.

१०४१.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके पुथु;

करोति सत्था ओकासं, न निवारेति चक्खुमा.

१०४२.

‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;

न कामसञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४३.

‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;

न दोससञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४४.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन कायकम्मेन, छायाव अनपायिनी.

१०४५.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन वचीकम्मेन, छायाव अनपायिनी.

१०४६.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन मनोकम्मेन, छायाव अनपायिनी.

१०४७.

‘‘बुद्धस्स चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं;

धम्मे देसियमानम्हि, ञाणं मे उदपज्जथ.

१०४८.

‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो;

सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको.

१०४९.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

सब्बकारवरूपेते, सम्बुद्धे परिनिब्बुते.

१०५०.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो.

१०५१.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो.

१०५२.

‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि;

सद्धम्मधारको थेरो, आनन्दो रतनाकरो.

१०५३.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति. –

इमा गाथा अभासि.

तत्थ पिसुणेन चाति आदितो द्वे गाथा छब्बग्गिये भिक्खू देवदत्तपक्खियेहि भिक्खूहि सद्धिं संसग्गं करोन्ते दिस्वा तेसं ओवाददानवसेन वुत्ता. तत्थ पिसुणेनाति पिसुणाय वाचाय. ताय हि युत्तो पुग्गलो ‘‘पिसुणो’’ति वुत्तो यथा नीलगुणयुत्तो पटो नीलोति. कोधनेनाति कुज्झनसीलेन. अत्तसम्पत्तिनिगूहणलक्खणस्स मच्छेरस्स सम्भवतो मच्छरिना. विभूतनन्दिनाति सत्तानं विभूतं विभवनं विनासं इच्छन्तेन, विभूतं वा विसुं भावो भेदो, तं नन्दनेन, सब्बमेतं देवदत्तपक्खियेव सन्धाय वुत्तं. ते हि पञ्चवत्थुदीपनाय बहू जने सम्मापटिपन्ने भिन्दन्ता सत्थरि बहिद्धताय थद्धमच्छरियादिमच्छरियपकता महाजनस्स महतो अनत्थाय पटिपज्जिंसु. सखितन्ति सहायभावं संसग्गं न करेय्य, किंकारणा? पापो कापुरिसेन सङ्गमो कापुरिसेन पापपुग्गलेन समागमो निहीनो लामको. ये हिस्स दिट्ठानुगतिं आपज्जन्ति. तेसं दुचिन्तितादिभेदं बाललक्खणमेव आवहति, पगेव वचनकरस्स. तेनाह भगवा – ‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो’’तिआदि (अ. नि. ३.१).

येन पन संसग्गो कातब्बो, तं दस्सेतुं ‘‘सद्धेन चा’’तिआदि वुत्तं. तत्थ सद्धेनाति कम्मकम्मफलसद्धाय चेव, रतनत्तयसद्धाय च समन्नागतेन. पेसलेनाति पियसीलेन सीलसम्पन्नेन. पञ्ञवताति उदयत्थगामिनिया निब्बेधिकाय पञ्ञाय वसेन पञ्ञासम्पन्नेन. बहुस्सुतेनाति परियत्तिपटिवेधबाहुसच्चानं पारिपूरिया बहुस्सुतेन. भद्दोति तेन तादिसेन साधुना सङ्गमो भद्दो सुन्दरो कल्याणो दिट्ठधम्मिकादिभेदं अत्थं आवहतीति अधिप्पायो.

पस्स चित्तकतन्तिआदिका सत्त गाथा अत्तनो रूपसम्पत्तिं दिस्वा कामसञ्ञं उप्पादेन्तिया उत्तराय नाम उपासिकाय कायविच्छन्दजननत्थं भासिता. ‘‘अम्बपालिं गणिकं दिस्वा विक्खित्तचित्तानं ओवाददानत्थ’’न्तिपि वदन्ति. ता हेट्ठा वुत्तत्था एव.

बहुस्सुतो चित्तकथीतिआदिका द्वे गाथा थेरेन अरहत्तं पत्वा उदानवसेन भासिता. तत्थ परिचारकोति उपट्ठाको. सेय्यं कप्पेतीति अरहत्तप्पत्तिसमनन्तरं सयितत्ता वुत्तं. थेरो हि बहुदेव रत्तिं चङ्कमेन वीतिनामेत्वा सरीरं उतुं गाहापेतुं ओवरकं पविसित्वा सयितुं मञ्चके निसिन्नो पादा च भूमितो मुत्ता, अप्पत्तञ्च सीसं बिम्बोहनं, एत्थन्तरे अरहत्तं पत्वा सयि.

खीणासवोति परिक्खीणचतुरासवो, ततो एव चतूहिपि योगेहि विसंयुत्तो, रागसङ्गादीनं अतिक्कन्तत्ता सङ्गातीतो, सब्बसो किलेसपरिळाहस्स वूपसन्तत्ता सुनिब्बुतो सीतिभूतोति अत्थो.

यस्मिं पतिट्ठिता धम्माति थेरं उद्दिस्स खीणासवमहाब्रह्मुना भासिता गाथा. उपट्ठिताय हि धम्मसङ्गीतिया थेरं उद्दिस्स येहि भिक्खूहि ‘‘एको भिक्खु विस्सगन्धं वायती’’ति वुत्तं. अथ थेरो अधिगते अरहत्ते सत्तपण्णिगुहाद्वारं सङ्घस्स सामग्गीदानत्थं आगतो, तस्स खीणासवभावप्पकासनेन सुद्धावासमहाब्रह्मा. ते भिक्खू लज्जापेन्तो ‘‘यस्मिं पतिट्ठिता धम्मा’’ति गाथमाह. तस्सत्थो – बुद्धस्स भगवतो धम्मा तेनेव अधिगता पवेदिता च पटिवेधपरियत्तिधम्मा. यस्मिं पुरिसविसेसे पतिट्ठिता, सोयं गोत्ततो गोतमो धम्मभण्डागारिको सउपादिसेसनिब्बानस्स अधिगतत्ता इदानि अनुपादिसेसनिब्बानगमने मग्गे पतिट्ठहि, तस्स एकंसभागीति.

अथेकदिवसं गोपकमोग्गल्लानो नाम ब्राह्मणो थेरं पुच्छि – ‘‘त्वं बहुस्सुतोति बुद्धस्स सासने पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया धारिता’’ति? तस्स थेरो पटिवचनं देन्तो ‘‘द्वासीती’’ति गाथमाह. तत्थ द्वासीति सहस्सानीति योजना, बुद्धतो गण्हिन्ति सम्मासम्बुद्धतो उग्गण्हिं द्विसहस्साधिकानि असीतिधम्मक्खन्धसहस्सानि सत्थु सन्तिका अधिगण्हिन्ति अत्थो. द्वे सहस्सानि भिक्खुतोति द्वे धम्मक्खन्धसहस्सानि भिक्खुतो गण्हिं, धम्मसेनापतिआदीनं भिक्खूनं सन्तिका अधिगच्छिं. चतुरासीतिसहस्सानीति तदुभयं समोधानेत्वा चतुसहस्साधिकानि असीतिसहस्सानि. ये मे धम्मा पवत्तिनोति ये यथावुत्तपरिमाणा धम्मक्खन्धा मय्हं पगुणा वाचुग्गता जिव्हग्गे परिवत्तन्तीति.

अथेकदा थेरो सासने पब्बजित्वा विपस्सनाधुरेपि गन्थधुरेपि अननुयुत्तं एकं पुग्गलं दिस्वा बाहुसच्चाभावे आदीनवं पकासेन्तो ‘‘अप्पस्सुताय’’न्ति गाथमाह. तत्थ अप्पस्सुतायन्ति एकस्स द्विन्नं वा पण्णासानं, अथ वा पन वग्गानं अन्तमसो एकस्स द्विन्नं वा सुत्तन्तानम्पि उग्गहितानं अभावेन अप्पस्सुतो अयं, कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्जन्तो बहुस्सुतोव. बलिबद्दोव जीरतीति यथा बलिबद्दो जीरमानो वड्ढमानो नेव मातु न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति; एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनं अनुयुञ्जति, निरत्थकमेव जीरति. मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘कसनभारवहनादीसु असमत्थो एसो’’ति अरञ्ञे विस्सट्ठस्स यथा तथा विचरन्तस्स खादन्तस्स पिवन्तस्स मंसानि तस्स वड्ढन्ति; एवमेवं इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्चये लभित्वा उद्धंविरेचनादीनि कत्वा कायं पोसेन्तस्स मंसानि वड्ढन्ति थूलसरीरो हुत्वा विचरति. पञ्ञाति लोकियलोकुत्तरा पनस्स पञ्ञा एकङ्गुलिमत्तापि न वड्ढति, अरञ्ञे गच्छलतादीनि विय अस्स छद्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अधिप्पायो.

बहुस्सुतोति गाथा अत्तनो बाहुसच्चं निस्साय अञ्ञं अतिमञ्ञन्तं एकं भिक्खुं उद्दिस्स वुत्ता. तत्थ सुतेनाति सुतहेतु अत्तनो बाहुसच्चनिमित्तं. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति अत्तानं उक्कंसेन्तो परं परिभवति. तथेवाति यथा अन्धो अन्धकारे तेलपज्जोतं धारेन्तो आलोकदानेन परेसंयेव अत्थावहो, न अत्तनो, तथेव परियत्तिबाहुसच्चेन सुतवा पुग्गलो सुतेन अनुपपन्नो अत्तनो अत्थं अपरिपूरेन्तो अन्धो ञाणालोकदानेन परेसंयेव अत्थावहो, न अत्तनो, दीपधारो अन्धो विय मय्हं उपट्ठातीति.

इदानि बाहुसच्चे आनिसंसं दस्सेन्तो ‘‘बहुस्सुत’’न्ति गाथमाह. तत्थ उपासेय्याति पयिरुपासेय्य. सुतञ्च न विनासयेति बहुस्सुतं पयिरुपासित्वा लद्धं सुतञ्च न विनासेय्य, न सुस्सेय्य धारणपरिचयपरिपुच्छामनसिकारेहि वड्ढेय्य. तं मूलं ब्रह्मचरियस्साति यस्मा बहुस्सुतं पयिरुपासित्वा लद्धं तं सुतं परियत्तिबाहुसच्चं मग्गब्रह्मचरियस्स मूलं पधानकारणं. तस्मा धम्मधरो सिया विमुत्तायतनसीसे ठत्वा यथासुतस्स धम्मस्स धारणे पठमं परियत्तिधम्मधरो भवेय्य.

इदानि परियत्तिबाहुसच्चेन साधेतब्बमत्थं दस्सेतुं ‘‘पुब्बापरञ्ञू’’तिआदि वुत्तं. तत्थ पुब्बञ्च अपरञ्च जानातीति पुब्बापरञ्ञू. एकिस्सा हि गाथाय पुब्बभागे अपञ्ञायमानेपि पुब्बभागे वा पञ्ञायमाने अपरभागे अपञ्ञायमानेपि ‘‘इमस्स अपरभागस्स इमिना पुब्बभागेन, इमस्स वा पुब्बभागस्स इमिना अपरभागेन भवितब्ब’’न्ति जानन्तो पुब्बापरञ्ञू नाम. अत्तत्थादिभेदं तस्स तस्स भासितस्स अत्थं जानातीति अत्थञ्ञू. निरुत्तिपदकोविदोति निरुत्तियं सेसपदेसुपि चाति चतूसुपि पटिसम्भिदासु छेको. सुग्गहीतञ्च गण्हातीति तेनेव कोविदभावेन अत्थतो ब्यञ्जनतो च धम्मं सुगहितमेव कत्वा गण्हाति. अत्थञ्चोपपरिक्खतीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थं उपपरिक्खति ‘‘इति सीलं, इति समाधि, इति पञ्ञा, इमे रूपारूपधम्मा’’ति मनसा अनुपेक्खति.

खन्त्या छन्दिकतो होतीति तेसु मनसा अनुपेक्खितेसु धम्मेसु दिट्ठिनिज्झानक्खन्तिया निज्झानं खमापेत्वा रूपपरिग्गहादिमुखेन विपस्सनाभिनिवेसे छन्दिकतो छन्दजातो होति. तथाभूतो च विपस्सनाय कम्मं करोन्तो उस्सहित्वा तुलेति तंतंपच्चयनामरूपदस्सनवसेन उस्साहं कत्वा ततो परं तिलक्खणं आरोपेत्वा तुलेति ‘‘अनिच्च’’न्तिपि, ‘‘दुक्ख’’न्तिपि, ‘‘अनत्ता’’तिपि तं नामरूपं तीरेति विपस्सति. समये सो पदहति, अज्झत्तं सुसमाहितोति सो एवं पस्सन्तो पग्गहेतब्बादिसमये चित्तस्स पग्गण्हनादिना पदहति, पदहन्तो च अज्झत्तं गोचरज्झत्ते विपस्सनासमाधिना मग्गसमाधिना च सुट्ठु समाहितो भवेय्य, असमाधानहेतुभूते किलेसे पजहेय्य. स्वायं गुणो सब्बोपि यस्मा बहुस्सुतं धम्मधरं सप्पञ्ञं बुद्धसावकं पयिरुपासन्तस्स होति, तस्मा असङ्खतं धम्मं आरब्भ दुक्खादीसु परिञ्ञादिविसिट्ठकिच्चताय धम्मविञ्ञाणसङ्खातं धम्मञाणं आकङ्खन्तो तथाविधं वुत्तप्पकारं कल्याणमित्तं भजेथ, सेवेय्य पयिरुपासेय्याति अत्थो.

एवं बहुपकारताय तस्स पूजनीयकं दस्सेन्तो ‘‘बहुस्सुतो’’ति गाथमाह. तस्सत्थो – सुत्तगेय्यादि बहु सुतं एतस्साति बहुस्सुतो. तमेव देसनाधम्मं सुवण्णभाजने पक्खित्तसीहवसा विय अविनस्सन्तं धारेतीति धम्मधरो. ततो एव महेसिनो भगवतो धम्मकोसं धम्मरतनं आरक्खतीति कोसारक्खो. यस्मा सदेवकस्स लोकस्स समदस्सनेन चक्खुभूतो, तस्मा चक्खु सब्बस्स लोकस्स पूजनीयो माननीयोति, बहुस्सुतभावेन बहुजनस्स पूजनीयभावदस्सनत्थं निगमनवसेन पुनपि ‘‘बहुस्सुतो’’ति वुत्तं.

एवरूपं कल्याणमित्तं लभित्वापि कारकस्सेव अपरिहानि, न अकारकस्साति दस्सेन्तो ‘‘धम्मारामो’’ति गाथमाह. तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो, तस्मिं एव धम्मे रतो अभिरतोति धम्मरतो, तस्सेव धम्मस्स पुनप्पुनं विचिन्तनेन धम्मं अनुविचिन्तयं धम्मं आवज्जेन्तो मनसि करोतीति अत्थो. अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो. सद्धम्माति एवरूपो भिक्खु सत्ततिंसपभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायति, न कदाचि तस्स ततो परिहानि होतीति अत्थो.

अथेकदिवसं काये अवीतरागं कुसीतं हीनवीरियं कोसल्लाया ति नामं भिक्खुं संवेजेन्तो ‘‘कायमच्छेरगरुनो’’ति गाथमाह. तत्थ कायमच्छेरगरुनोति ‘‘कायदळ्हीबहुलस्स काये ममत्तस्स आचरियुपज्झायानम्पि कायेन कत्तब्बं किञ्चि अकत्वा विचरन्तस्स. हिय्यमानेति अत्तनो काये जीविते च खणे खणे परिहिय्यमाने. अनुट्ठहेति सीलादीनं परिपूरणवसेन उट्ठानवीरियं न करेय्य. सरीरसुखगिद्धस्साति अत्तनो सरीरस्स सुखापनेनेव गेधं आपन्नस्स. कुतो समणफासुताति एवरूपस्स पुग्गलस्स सामञ्ञवसेन कुतो सुखविहारो, फासुविहारो न तस्स विज्जतीति अत्थो.

न पक्खन्तीतिआदिका आयस्मतो सारिपुत्तस्स धम्मसेनापतिनो परिनिब्बुतभावं सुत्वा थेरेन भासिता. तत्थ न पक्खन्ति दिसा सब्बाति पुरत्थिमादिभेदा सब्बा दिसा न पक्खयन्ति, दिसामूळ्होति अत्थो. धम्मा न पटिभन्ति मन्ति पुब्बे सुट्ठु पगुणापि परियत्तिधम्मा इदानि सक्कच्चं समन्नाहरियमानापि मय्हं न उपट्ठहन्ति. गते कल्याणमित्तम्हीति सदेवकस्स लोकस्स कल्याणमित्तभूते धम्मसेनापतिम्हि अनुपादिसेसनिब्बानं गते. अन्धकारंव खायतीति सब्बोपायं लोको अन्धकारो विय उपट्ठाति.

अब्भतीतसहायस्साति अपगतसहायस्स, कल्याणमित्तरहितस्साति अत्थो. अतीतगतसत्थुनोति आयस्मतो अतीतो हुत्वा निब्बानगतसत्थुकस्स, सत्थरि परिनिब्बुतेति अत्थो. यथा कायगता सतीति कायगतासतिभावना तक्करस्स यथा एकन्तहितावहा, एवं एतादिसं अनाथस्स पुग्गलस्स एकन्तहितावहं अञ्ञं मित्तं नाम नत्थि, सनाथस्स अञ्ञापि भावना हितावहा एवाति अधिप्पायो.

पुराणाति पोराणा, सारिपुत्तादिके कल्याणमित्ते सन्धाय वदति. नवेहीति नवकेहि. न समेति मेति मय्हं चित्तं न समागच्छति, न ते मम चित्तं आराधेन्तीति अत्थो. स्वज्ज एकोव झायामीति सोहं अज्ज वुड्ढतरेहि विरहितो एकोव हुत्वा झायामि झानपसुतो होमि. वस्सुपेतोति वस्सकाले कुलावकं उपेतो पक्खी विय. ‘‘वासुपेतो’’तिपि पाळि, वासं उपगतोति अत्थो.

दस्सनाय अभिक्कन्तेति गाथा सत्थारा भासिता. तस्सत्थो – मम दस्सनाय अभिक्कन्ते नानाविधविदेसपवासिकबहुजने, आनन्द, मम उपसङ्कमनं मा वारेसि. कस्मा? ते सोतारो धम्मस्स, ममं पस्सन्तु, अयमेव दस्सनाय समयोति.

तं सुत्वा थेरो ‘‘दस्सनाय अभिक्कन्ते’’ति अपरं गाथमाह. इमाय हि गाथाय सम्बन्धत्थं पुरिमगाथा इध निक्खित्ता. तेनेव सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामीति एतस्स पदस्स अत्थसिद्धिं दस्सेति.

पण्णवीसति वस्सानीति पञ्च गाथा अत्तनो अग्गुपट्ठाकभावं दीपेतुं वुत्ता. आरद्धकम्मट्ठानभावेन हि सत्थु उपट्ठानपसुतभावेन च थेरस्स मग्गेन असमुच्छिन्नापि कामसञ्ञादयो न उप्पज्जिंसु, कायवचीमनोकम्मानि च सब्बकालं सत्थरि मेत्तापुब्बङ्गमानि मेत्तानुपरिवत्तानि अहेसुं. तत्थ पण्णवीसति वस्सानीति पञ्चवीसति संवच्छरानि. सेखभूतस्स मे सतोति सेखभूमियं सोतापत्तिफले ठितस्स मे सतो. कामसञ्ञाति कामसहगता सञ्ञा न उप्पज्जि, एत्थ च कामसञ्ञादिअनुप्पत्तिवचनेन अत्तनो आसयसुद्धिं दस्सेति, ‘‘मेत्तेन कायकम्मेना’’तिआदिना पयोगसुद्धिं. तत्थ गन्धकुटियं परिभण्डकरणादिना सत्थु वत्तपटिवत्तकरणेन च मेत्तं कायकम्मं वेदितब्बं, धम्मदेसनाकालारोचनादिना मेत्तं वचीकम्मं, रहोगतस्स सत्थारं उद्दिस्स हितूपसंहारमनसिकारेन मेत्तं मनोकम्मं. ञाणं मे उदपज्जथाति अत्तनो सेक्खभूमिपत्तिमाह.

अहं सकरणीयोम्हीति सत्थु परिनिब्बाने उपट्ठिते मण्डलमाळं पविसित्वा कपिसीसं आलम्बित्वा सोकाभिभूतेन वुत्तगाथा. तत्थ सकरणीयोम्हीति दुक्खपरिजाननादिना करणीयेन सकरणीयो अम्हि. अप्पत्तमानसोति अनधिगतारहत्तो. सत्थु च परिनिब्बानन्ति मय्हं सत्थु परिनिब्बानञ्च उपट्ठितं. यो अम्हं अनुकम्पकोति यो सत्था मय्हं अनुग्गाहको.

तदासि यं भिंसनकन्ति गाथा सत्थु परिनिब्बानकाले पथवीकम्पनदेवदुन्दुभिफलनादिके दिस्वा सञ्जातसंवेगेन वुत्तगाथा.

बहुस्सुतोतिआदिका तिस्सो गाथा थेरं पसंसन्तेहि सङ्गीतिकारेहि ठपिता. तत्थ गतिमन्तोति असदिसाय ञाणगतिया समन्नागतो. सतिमन्तोति परमेन सतिनेपक्केन समन्नागतो. धितिमन्तोति असाधारणाय ब्यञ्जनत्थावधारणसमत्थाय धितिसम्पत्तिया समन्नागतो. अयञ्हि थेरो एकपदेयेव ठत्वा सट्ठिपदसहस्सानि सत्थारा कथितनियामेनेव गण्हाति, गहितञ्च सुवण्णभाजने पक्खित्तसीहवसा विय सब्बकालं न विनस्सति, अविपरीतब्यञ्जनावधारणसमत्थाय सतिपुब्बङ्गमाय पञ्ञाय, अत्थावधारणसमत्थाय पञ्ञापुब्बङ्गमाय सतिया च समन्नागतो. तेनाह भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतान’’न्तिआदि (अ. नि. १.२१९). तथा चाह धम्मसेनापति – ‘‘आयस्मा आनन्दो अत्थकुसलो’’तिआदि (अ. नि. ५.१६९). रतनाकरोति सद्धम्मरतनस्स आकरभूतो.

परिचिण्णोति गाथा परिनिब्बानकाले थेरेन भासिता, सा वुत्तत्था एव.

आनन्दत्थेरगाथावण्णना निट्ठिता.

तिंसनिपातवण्णना निट्ठिता.

१८. चत्तालीसनिपातो

१. महाकस्सपत्थेरगाथावण्णना

चत्तालीसनिपाते न गणेन पुरक्खतोतिआदिका आयस्मतो महाकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे वेदेहो नाम असीतिकोटिविभवो कुटुम्बिको अहोसि. सो बुद्धमामको, धम्ममामको, सङ्घमामको उपासको हुत्वा विहरन्तो एकस्मिं उपोसथदिवसे पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि.

तस्मिञ्च खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं, यदिदं निसभो’’ति एतदग्गे ठपेसि. उपासको तं सुत्वा पसन्नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा ‘‘स्वे मय्हं भिक्खं अधिवासेथा’’ति निमन्तेसि. ‘‘महा खो, उपासक, भिक्खुसङ्घो’’ति. ‘‘कित्तको, भन्ते’’ति? ‘‘अट्ठसट्ठिभिक्खुसतसहस्स’’न्ति. ‘‘भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा मय्हं भिक्खं अधिवासेथा’’ति. सत्था अधिवासेसि. उपासको सत्थु अधिवासनं विदित्वा गेहं गन्त्वा महादानं सज्जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि. सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्ञत्तासने निसिन्नो दक्खिणोदकावसाने यागुआदीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि. उपासकोपि सत्थु सन्तिके निसीदि.

तस्मिं अन्तरे महानिसभत्थेरो पिण्डाय चरन्तो तमेव वीथिं पटिपज्जि. उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, देथा’’ति आह. थेरो पत्तं अदासि. ‘‘भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्नो’’ति. ‘‘न वट्टिस्सति, उपासका’’ति. सो थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा अदासि. ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘महानिसभत्थेरो, भन्ते, ‘सत्थापि गेहे निसिन्नो’ति वुत्तेपि पविसितुं न इच्छि, अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेकगुणो’’ति. बुद्धानञ्च वण्णमच्छेरं नाम नत्थि, तस्मा सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो पन भिक्खु न एवं निसीदित्वा भिक्खं उदिक्खति, मयं गामन्तसेनासने वसाम, सो अरञ्ञस्मिंयेव वसति, मयं छन्ने वसाम, सो अब्भोकासेयेव वसती’’ति भगवा ‘‘अयञ्च अयञ्चेतस्स गुणो’’ति महासमुद्दं पूरयमानो विय तस्स गुणं कथेसि.

उपासको पकतियापि जलमानपदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्ञाय सम्पत्तिया, अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति. सो पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसे महादानं दत्वा सत्तमे दिवसे बुद्धप्पमुखस्स महाभिक्खुसङ्घस्स तिचीवरानि दत्वा सत्थु पादमूले निपज्जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसे दानं देन्तस्स मेत्तं कायकम्मं, मेत्तं वचीकम्मं, मेत्तं मनोकम्मं पच्चुपट्ठितं, इमिनाहं न अञ्ञं देवसम्पत्तिं वा सक्कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके महानिसभत्थेरेन पत्तट्ठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स अधिकारो होतू’’ति. सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो, नो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं, अनागते सतसहस्सकप्पावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति ब्याकासि. तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्ञित्थ. सो यावतायुकं दानं दत्वा, सीलं समादाय रक्खित्वा, नानप्पकारं कल्याणकम्मं कत्वा, कालं कत्वा, सग्गे निब्बत्ति.

ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुते कप्पे विपस्सिसम्मासम्बुद्धे बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्ञतरस्मिं परिजिण्णब्राह्मणकुले निब्बत्ति. तस्मिञ्च काले विपस्सी भगवा सत्तमे सत्तमे संवच्छरे धम्मं कथेसि, महन्तं कोलाहलं होति. सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेसुं. ब्राह्मणो तं सासनं अस्सोसि. तस्स च निवासनसाटको एकोयेव होति, तथा ब्राह्मणिया. पारुपनं पन द्विन्नम्पि एकमेव. सो सकलनगरे ‘‘एकसाटकब्राह्मणो’’ति पञ्ञायि. सो ब्राह्मणानं केनचिदेव किच्चेन सन्निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं तं वत्थं पारुपित्वा गच्छति. ब्राह्मणीनं सन्निपाते सति सयं गेहे अच्छति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति. तस्मिं पन दिवसे ब्राह्मणो ब्राह्मणिं आह – ‘‘भोति, किं रत्तिं धम्मं सुणिस्ससि, दिवा’’ति? ‘‘मयं मातुगामजातिका नाम रत्तिं सोतुं न सक्कोम, दिवा सोस्सामा’’ति ब्राह्मणं गेहे ठपेत्वा तं वत्थं पारुपित्वा उपासिकाहि सद्धिं दिवा गन्त्वा सत्थारं वन्दित्वा एकमन्ते निसिन्ना धम्मं सुत्वा उपासिकाहियेव सद्धिं आगमासि. अथ ब्राह्मणो ब्राह्मणिं गेहे ठपेत्वा तं वत्थं पारुपित्वा विहारं गतो.

तस्मिं समये सत्था परिसमज्झे अलङ्कतधम्मासने निसिन्नो चित्तबीजनिं आदाय आकासगङ्गं ओतारेन्तो विय, सिनेरुं मन्थं कत्वा सागरं निम्मथेन्तो विय, धम्मकथं कथेसि. ब्राह्मणस्स परिसपरियन्ते निसिन्नस्स धम्मं सुणन्तस्स पठमयामस्मिंयेव सकलसरीरं पूरयमाना पञ्चवण्णा पीति उप्पज्जि. सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि. अथस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्जि. सो ‘‘ब्राह्मणिया मय्हञ्च एकमेव वत्थं, अञ्ञं किञ्चि पारुपनं नत्थि, अपारुपित्वा च नाम बहि विचरितुं न सक्का’’ति सब्बथापि अदातुकामो अहोसि, अथस्स निक्खन्ते पठमयामे मज्झिमयामेपि तथेव पीति उप्पज्जि. तथेव चिन्तेत्वा तथेव अदातुकामो अहोसि. अथस्स मज्झिमयामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्जि. तदा सो ‘‘यं वा होतु तं वा पच्छापि जानिस्सामी’’ति वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि. ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन तिक्खत्तुं अप्फोटेत्वा ‘‘जितं मे, जितं मे’’ति तयो वारे नदि.

तस्मिञ्च समये बन्धुमराजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्नो धम्मं सुणाति. रञ्ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति. सो पुरिसं पेसेसि – ‘‘गच्छ, एतं पुच्छ किं वदसी’’ति. सो तेन गन्त्वा पुच्छितो ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं जिनन्ति, न तं अच्छरियं. अहं पन पच्छतो आगच्छन्तस्स कूटगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं मद्दित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे मच्छरियं जित’’न्ति आह. सो पुरिसो आगन्त्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा आह – ‘‘अम्हे, भणे, दसबलस्स अनुरूपं न जानिम्ह, ब्राह्मणो जानी’’ति वत्थयुगं पेसेसि. तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘अयं मय्हं तुण्हीनिसिन्नस्स पठमं किञ्चि अदत्वा सत्थु गुणे कथेन्तस्स अदासि. सत्थु गुणे पटिच्च उप्पन्नेन पन मय्हं को अत्थो’’ति तम्पि वत्थयुगं दसबलस्सेव अदासि. राजापि ‘‘किं ब्राह्मणेन कत’’न्ति पुच्छित्वा ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्न’’न्ति सुत्वा अञ्ञानिपि द्वे वत्थयुगानि पेसेसि, सो तानिपि अदासि. राजा अञ्ञानिपि चत्तारीति एवं याव द्वत्तिंसवत्थयुगानि पेसेसि. अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं, ब्राह्मणिया एकन्ति द्वे वत्थयुगानि गहेत्वा तिंसयुगानि तथागतस्सेव अदासि. ततो पट्ठाय च सो सत्थु विस्सासिको जातो.

अथ नं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनकं अत्तना पारुतरत्तकम्बलं दत्वा आह – ‘‘इतो पट्ठाय इमं पारुपित्वा धम्मं सुणाही’’ति. सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति चिन्तेत्वा अन्तोगन्धकुटियं तथागतस्स मञ्चस्स उपरि वितानं कत्वा अगमासि. अथेकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि. तस्मिञ्च समये छब्बण्णा बुद्धरस्मियो कम्बले पटिहञ्ञन्ति, कम्बलो अतिविय विरोचति. राजा उल्लोकेन्तो सञ्जानित्वा आह – ‘‘अम्हाकं, भन्ते, एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्नो’’ति. ‘‘तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन मयं पूजिता’’ति. राजा ‘‘ब्राह्मणो युत्तं अञ्ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि. सोपि ‘‘अट्ठट्ठकं नाल चतुसट्ठि होती’’ति चतुसट्ठि सलाकभत्तानि उपनिबन्धापेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति.

पुन ततो चुतो इमस्मिं कप्पे कोणागमनस्स च भगवतो कस्सपदसबलस्स चाति द्विन्नं बुद्धानं अन्तरे बाराणसियं कुटुम्बियघरे निब्बत्तो. सो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्ञे जङ्घविहारं चरति. तस्मिञ्च समये पच्चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुं आरद्धो. सो दिस्वा ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति आह. ‘‘अनुवातो नप्पहोती’’ति. ‘‘इमिना, भन्ते, करोथा’’ति उत्तरसाटकं दत्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे केनचि परिहानि मा होतू’’ति पत्थनं पट्ठपेसि.

घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्चेकबुद्धो पिण्डाय पाविसि. अथस्स भगिनी पच्चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय ‘‘एवरूपं बालं योजनसतेन परिवज्जेय्य’’न्ति पत्थनं पट्ठपेसि. सा गेहङ्गणे ठिता सुत्वा ‘‘इमाय दिन्नभत्तं मा एस भुञ्जतू’’ति पत्तं गहेत्वा पिण्डपातं छड्डेत्वा कललस्स पूरेत्वा अदासि. इतरा दिस्वा ‘‘बाले, त्वं मं ताव अक्कोस वा पहर वा, एवरूपस्स पन द्वे असङ्ख्येय्यानि पूरितपारमिस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह. अथस्स भरियाय पटिसङ्खानं उप्पज्जि. सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन. उब्बट्टेत्वा पणीतभत्तस्स चतुमधुरस्स च पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसि. पच्चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि.

तेपि जायम्पतिका यावतायुकं कुसलं कत्वा सग्गे निब्बत्तित्वा पुन ततो चवित्वा उपासको कस्सपसम्मासम्बुद्धकाले बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, इतरापि तादिसस्सेव सेट्ठिनो धीता हुत्वा निब्बत्ति. तस्स वुद्धिप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु. तस्सा पुब्बे अनिट्ठविपाकस्स पापकम्मस्स आनुभावेन पतिकुलं पविट्ठमत्ताय उम्मारब्भन्तरे सकलसरीरं उग्घाटितवच्चकुटि विय दुग्गन्धं जातं. सेट्ठिकुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा, ‘‘सेट्ठिकञ्ञाया’’ति सुत्वा, ‘‘नीहरथ, नीहरथा’’ति आभतनियामेनेव कुलघरं पेसेसि. सा एतेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्तिता.

तेन च समयेन कस्सपदसबलो परिनिब्बायि. तस्स घनकोट्टिमाहि सतसहस्सग्घनिकाहि रत्तसुवण्णिट्ठकाहि योजनुब्बेधं चेतियं आरभिंसु. तस्मिं चेतिये करीयमाने सा सेट्ठिधीता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्तिता, किं मे जीवितेना’’ति अत्तनो आभरणभण्डं भञ्जापेत्वा सुवण्णिट्ठकं कारेसि रतनायतं विदत्थिवित्थिन्नं चतुरङ्गुलुब्बेधं. ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलहत्थके आदाय चेतियकरणट्ठानं गता. तस्मिञ्च खणे एका इट्ठकापन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति, सेट्ठिधीता वड्ढकिं आह – ‘‘इमं इट्ठकं एत्थ ठपेथा’’ति. ‘‘अम्म, भद्दके काले आगतासि, सयमेव ठपेही’’ति. सा आरुय्ह तेलेन हरितालमनोसिलापिण्डं योजेत्वा तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलहत्थकेहि पूजं कत्वा वन्दित्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा चेतियं वन्दित्वा पदक्खिणं कत्वा अगमासि.

अथ तस्मिंयेव खणे यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि. नगरेपि नक्खत्तं सङ्घुट्ठं होति. सो उपट्ठाके आह – ‘‘तदा इध आनीता सेट्ठिधीता अत्थि, कहं सा’’ति? ‘‘कुलगेहे सामी’’ति. ‘‘आनेथ नं, नक्खत्तं कीळिस्सामा’’ति. ते गन्त्वा तं वन्दित्वा ठिता ‘‘किं, ताता, आगतत्था’’ति ताय पुट्ठा तं पवत्तिं आचिक्खिंसु. ‘‘ताता, मया आभरणभण्डेन चेतियं पूजितं, आभरणं मे नत्थी’’ति. ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं. आनेथ नं, पिळन्धनं लभिस्सतीति. ते आनयिंसु. तस्सा सह घरपवेसनेन सकलगेहं चन्दनगन्धो चेव नीलुप्पलगन्धो च वायि. सेट्ठिपुत्तो तं पुच्छि – ‘‘पठमं तव सरीरतो दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति. किं एत’’न्ति? सा आदितो पट्ठाय अत्तना कतकम्मं आरोचेसि. सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धसासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्चुकेन परिक्खिपित्वा तत्थ तत्थ रथचक्कप्पमाणेहि सुवण्णपदुमेहि अलङ्करि. तेसं द्वादसहत्था ओलम्बका होन्ति.

सो तत्थ यावतायुकं ठत्वा सग्गे निब्बत्तित्वा ततो चुतो बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं अमच्चकुले निब्बत्ति, सेट्ठिकञ्ञापि देवलोकतो चवित्वा राजकुले जेट्ठधीता हुत्वा निब्बत्ति. तेसु वयप्पत्तेसु कुमारस्स वसनगामे नक्खत्तं सङ्घुट्ठं. सो मातरं आह – ‘‘साटकं मे, अम्म, देहि, नक्खत्तं कीळिस्सामी’’ति. सा धोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलं इद’’न्ति आह. सा अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘तेन हि लभनट्ठानं गच्छामि अम्मा’’ति. ‘‘पुत्त, अहं अज्जेव तुय्हं बाराणसिनगरे रज्जपटिलाभम्पि इच्छामी’’ति. सो मातरं वन्दित्वा आह – ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति? इध वा एत्थ वा गेहे निसीदिस्सती’’ति. सो पन पुञ्ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालङ्कतस्स सत्तमो दिवसो होति.

अमच्चा रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीताव अत्थि, पुत्तो नत्थि, अराजकं रज्जं नस्सति, को राजा होती’’ति? ‘‘त्वं होहि, त्वं होही’’ति आहंसु. पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्जेमा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा पञ्चविधं राजककुधभण्डं सेतच्छत्तञ्च रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अहोसि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो कुमारं पदक्खिणं कत्वा आरोहनसज्जो हुत्वा अट्ठासि, पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो, ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु एस रज्जं कारेतुं युत्तो’’ति वत्वा ‘‘पुनपि तूरियानि पग्गण्हथ, पुनपि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि.

अथ कुमारो मुखं विवरित्वा ओलोकेत्वा, ‘‘केन कम्मेन आगतत्था’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘राजा कह’’न्ति? ‘‘देवत्तं गतो, सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति? ‘‘धीता अत्थि देव, पुत्तो नत्थी’’ति. ‘‘करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा, उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु. अथस्स कताभिसेकस्स सतसहस्सग्घनकं वत्थं उपहरिंसु. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा, सुवण्णभिङ्गारं आहरथ, लभिस्साम वत्थ’’न्ति. सुवण्णभिङ्गारं आहरिंसु. सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमदिसायं अब्भुक्किरि. तावदेव घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणायं पच्छिमायं उत्तरायन्ति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठट्ठकं कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति एवं भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं आरुय्ह महासम्पत्तिं अनुभवि.

एवं काले गच्छन्ते एकदिवसं देवी रञ्ञो महासम्पत्तिं दिस्वा, ‘‘अहो तपस्सी’’ति कारुञ्ञाकारं दस्सेति. ‘‘किमिदं, देवी’’ति च पुट्ठा ‘‘अतिमहती ते, देव, सम्पत्ति. अतीते बुद्धानं सद्दहित्वा कल्याणं अकत्थ, इदानि अनागतस्स पच्चयं कुसलं न करोथा’’ति आह. ‘‘कस्स दस्साम, सीलवन्तो नत्थी’’ति? ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. राजा पुनदिवसे पाचीनद्वारे दानं सज्जापेसि. देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्जित्वा ‘‘सचे एतिस्सं दिसायं अरहन्तो अत्थि, स्वेव आगन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति आह. तस्सं दिसायं अरहन्तो नाहेसुं, तं सक्कारं कपणयाचकानं अदंसु. पुनदिवसे दक्खिणद्वारे दानं सज्जेत्वा तथेव अकासि, पुनदिवसे पच्छिमद्वारे. उत्तरद्वारे सज्जितदिवसे पन देविया तथेव निमन्तेन्तिया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि, ‘‘मारिसा, नन्दराजा, तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा, आकासेन आगन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा दिस्वा गन्त्वा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्जो आरोचेसुं. राजा सद्धिं देविया गन्त्वा, वन्दित्वा, पत्तं गहेत्वा पच्चेकबुद्धे पासादं आरोपेत्वा, तत्र नेसं दानं दत्वा, भत्तकिच्चावसाने राजा सङ्घत्थेरस्स, देवी, सङ्घनवकस्स पादमूले निपज्जित्वा ‘‘अय्या पच्चयेहि न किलमिस्सन्ति, मयं पुञ्ञेन न हायिस्साम. अम्हाकं यावजीवं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने पञ्चपण्णसालासतानि पञ्चचङ्कमनसतानीति सब्बाकारेन निवासनट्ठानानि सम्पादेत्वा तत्थ वसापेसुं.

एवं काले गच्छन्ते रञ्ञो पच्चन्तो कुपितो. सो ‘‘अहं पच्चन्तं वूपसमेतुं गच्छामि, त्वं पच्चेकबुद्धेसु मा पमज्जी’’ति देविं ओवदित्वा गतो. तस्मिं अनागतेयेव पच्चेकबुद्धानं आयुसङ्खारा खीणा. महापदुमपच्चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमने आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. एतेनुपायेन सेसापीति सब्बेव परिनिब्बुता. पुनदिवसे देवी पच्चेकबुद्धानं निसीदनट्ठानं हरितूपलित्तं कारेत्वा पुप्फानि विकिरित्वा, धूपं दत्वा तेसं आगमनं ओलोकयन्ती निसिन्ना आगमनं अपस्सन्ती पुरिसं पेसेसि – ‘‘गच्छ, तात, जानाहि, किं अय्यानं किञ्चि अफासुक’’न्ति? सो गन्त्वा महापदुमस्स पण्णसालाय द्वारं विवरित्वा तत्थ अपस्सन्तो चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा ‘‘कालो, भन्ते’’ति आह. ‘‘परिनिब्बुतसरीरं किं कथेस्सति? सो निद्दायति मञ्ञे’’ति गन्त्वा पिट्ठिपादे हत्थेन परामसित्वा पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा, दुतियस्स सन्तिकं अगमासि. एवं ततियस्साति सब्बेसं परिनिब्बुतभावं ञत्वा राजकुलं गतो. ‘‘कहं, तात, पच्चेकबुद्धा’’ति पुट्ठो ‘‘परिनिब्बुता, देवी’’ति आह. देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्चेकबुद्धानं सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेसि.

राजा पच्चन्तं वूपसमेत्वा आगतो पच्चुग्गमनं आगतं देविं पुच्छि – ‘‘किं, भद्दे, पच्चेकबुद्धेसु नप्पमज्जि, निरोगा अय्या’’ति? ‘‘परिनिब्बुता देवा’’ति. राजा चिन्तेति ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्जति, अम्हाकं कुतो मोक्खो’’ति. सो नगरं अगन्त्वा, उय्यानमेव पविसित्वा जेट्ठपुत्तं पक्कोसापेत्वा, तस्स रज्जं निय्यातेत्वा, सयं समणपब्बज्जं पब्बजि. देवीपि ‘‘इमस्मिं पब्बजिते अहं किं करिस्सामी’’ति तत्थेव उय्याने पब्बजित्वा द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु.

तेसु तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं पाविसि. सत्थरि तत्थ पटिवसन्ते अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो. अयं भद्दा कापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ता. तेसं अनुक्कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे, भद्दाय सोळसमे वस्से सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा ‘‘तात, त्वं वयप्पत्तो, कुलवंसो नाम पतिट्ठपेतब्बो’’ति अतिविय निप्पीळयिंसु. माणवो आह ‘‘मय्हं सोतपथे एवरूपं कथं मा कथेथ. अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं अच्चयेन निक्खमित्वा पब्बजिस्सामी’’ति. ते कतिपाहं अतिक्कमित्वा पुन कथयिंसु. सोपि तथेव पटिक्खिपि. ततो पट्ठाय निरन्तरं कथेतियेव.

माणवो ‘‘मम मातरं सञ्ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णकारेहि एकं इत्थिरूपं कारापेत्वा तस्स मज्जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासापेत्वा वण्णसम्पन्नेहि पुप्फेहि चेव नानाअलङ्कारेहि च अलङ्कारापेत्वा मातरं पक्कोसापेत्वा आह ‘‘अम्म, एवरूपं आरम्मणं लभन्तो गेहे वसिस्सामि अलभन्तो न वसिस्सामी’’ति. पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा दिन्नदानो कताभिनीहारो, पुञ्ञं करोन्तो न एककोव अकासि, अद्धा एतेन सहकतपुञ्ञा सुवण्णरूपपटिभागाव भविस्सती’’ति अट्ठ ब्राह्मणे पक्कोसापेत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णरूपकं रथं आरोपेत्वा ‘‘गच्छथ, ताता, यत्थ अम्हाकं जातिगोत्तभोगेहि समाने कुले एवरूपं दारिकं पस्सथ, इममेव सुवण्णरूपकं पण्णाकारं कत्वा एथा’’ति उय्योजेसि.

ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा ‘‘कत्थ गमिस्सामा’’ति चिन्तेत्वा ‘‘मद्दरट्ठं नाम इत्थाकरो, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमंसु. तत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्ते निसीदिंसु. अथ भद्दाय धाती भद्दं न्हापेत्वा, अलङ्करित्वा, सिरिगब्भे निसीदापेत्वा सयं न्हायितुं उदकतित्थं गता तत्थ तं सुवण्णरूपकं दिस्वा ‘‘किस्सायं अविनीता इधागन्त्वा ठिता’’ति पिट्ठिपस्से पहरित्वा ‘‘सुवण्णरूपक’’न्ति ञत्वा ‘‘अय्यधीता मे’’ति सञ्ञं उप्पादेसिं, ‘‘अयं पन मे अय्यधीताय निवासनपटिग्गाहिकायापि असदिसा’’ति आह. अथ नं ते मनुस्सा परिवारेत्वा ‘‘एवरूपा ते सामिधीता’’ति पुच्छिंसु. ‘‘किं एसा, इमाय सुवण्णपटिमाय सतगुणेन सहस्सगुणेन मय्हं अय्यधीता अभिरूपतरा, द्वादसहत्थे गब्भे निसिन्नाय पदीपकिच्चं नत्थि, सरीरोभासेनेव तमं विधमती’’ति. ‘‘तेन हि आगच्छा’’ति तं खुज्जं गहेत्वा सुवण्णरूपकं रथे आरोपेत्वा कोसियगोत्तस्स ब्राह्मणस्स घरद्वारे ठत्वा आगमनं निवेदयिंसु.

ब्राह्मणो पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतो’’ति. ‘‘किं कारणा आगता’’ति? ‘‘इमिना नाम कारणेना’’ति. ‘‘कल्याणं, ताता, समजातिगोत्तविभवो अम्हाकं ब्राह्मणो, दस्सामि दारिक’’न्ति पण्णाकारं गण्हि. ते कपिलब्राह्मणस्स सासनं पहिणिंसु ‘‘लद्धा दारिका, कत्तब्बं करोथा’’ति. तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु ‘‘लद्धा किर दारिका’’ति. माणवो ‘‘अहं ‘न लभिस्सन्ती’ति चिन्तेसिं, इमे ‘लद्धा’ति वदन्ति, अनत्थिको हुत्वा पण्णं पेसेस्सामी’’ति रहोगतो पण्णं लिखि ‘‘भद्दा, अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति. भद्दापि ‘‘असुकस्स किर मं दातुकामो’’ति सुत्वा ‘‘पण्णं पेसेस्सामी’’ति रहोगता पण्णं लिखि ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं पब्बजिस्सामि, मा पच्छा विप्पटिसारी अहोसी’’ति. द्वेपि पण्णानि अन्तरामग्गे समागच्छिंसु. ‘‘इदं कस्स पण्ण’’न्ति? ‘‘पिप्पलिमाणवेन भद्दाय पहित’’न्ति. ‘‘इदं कस्सा’’ति? ‘‘भद्दाय पिप्पलिमाणवस्स पहित’’न्ति च वुत्ते ते द्वेपि वाचेत्वा ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्ञे छड्डेत्वा अञ्ञं तंसमानं पण्णं लिखित्वा इतो एत्तो च पेसेसुं. इति कुमारस्स कुमारिकाय च सदिसं पण्णं लोकस्सादरहितमेवाति अनिच्छमानानंयेव द्विन्नं समागमो अहोसि.

तं दिवसंयेव पिप्पलिमाणवो एकं पुप्फदामं गन्थापेसि भद्दापि. तानि सयनमज्झे ठपेसुं भुत्तसायमासा उभोपि ‘‘सयनं आरुहिस्सामा’’ति माणवो दक्खिणपस्सेन सयनं आरुहि. भद्दा वामपस्सेन अभिरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि मिलायन्ति, तस्स रागचित्तं उप्पन्नन्ति विजानिस्साम, इमं पुप्फदामं न अल्लियितब्ब’’न्ति. ते पन अञ्ञमञ्ञं सरीरसम्फस्सभयेन तियामरत्तिं निद्दं अनोक्कमन्ताव वीतिनामेन्ति, दिवा पन हसितमत्तम्पि नाहोसि. ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु. महती माणवस्स सम्पत्ति – एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णं एव मगधनाळिया द्वादसनाळिमत्तं लद्धुं वट्टति. यन्तबद्धानि सट्ठिमहातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरपमाणा चुद्दस गामा, चुद्दस हत्थानीकानि, चुद्दस अस्सानीकानि, चुद्दस रथानीकानि.

सो एकदिवसं अलङ्कतअस्सं आरुय्ह महाजनपरिवुतो कम्मन्तं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि भिन्नट्ठानतो काकादयो सकुणे गण्डुप्पादादिपाणके उद्धरित्वा खादन्ते दिस्वा, ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि. ‘‘गण्डुप्पादे, अय्या’’ति. ‘‘एतेहि कतं पापं कस्स होती’’ति? ‘‘तुम्हाकं, अय्या’’ति. सो चिन्तेसि – ‘‘सचे एतेहि कतं पापं मय्हं होति, किं मे करिस्सति सत्तअसीतिकोटिधनं, किं द्वादसयोजनो कम्मन्तो, किं यन्तबद्धानि तळाकानि, किं चुद्दस गामा, सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

भद्दापि कापिलानी तस्मिं खणे अन्तरवत्थुम्हि तयो तिलकुम्भे पत्थरापेत्वा धातीहि परिवुता निसिन्ना काके तिलपाणके खादमाने दिस्वा, ‘‘अम्मा, किं इमे खादन्ती’’ति पुच्छि. ‘‘पाणके अय्ये’’ति. ‘‘अकुसलं कस्स होती’’ति? ‘‘तुम्हाकं, अय्ये’’ति. सा चिन्तेसि – ‘‘मय्हं चतुहत्थवत्थं नाळिकोदनमत्तञ्च लद्धुं वट्टति, यदि पनेतं एत्तकेन जनेन कतं अकुसलं मय्हं होति, भवसहस्सेनपि वट्टतो सीसं उक्खिपितुं न सक्का. अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

माणवो आगन्त्वा, न्हत्वा पासादं आरुय्ह महारहे पल्लङ्के निसीदि. अथस्स चक्कवत्तिनो अनुच्छविकं भोजनं सज्जयिंसु. द्वेपि भुञ्जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु. ततो माणवो भद्दं आह – ‘‘भद्दे, इमं घरं आगच्छन्ती त्वं कित्तकं धनं आहरसी’’ति? ‘‘पञ्चपण्णास सकटसहस्सानि, अय्या’’ति. ‘‘तं सब्बं, या च इमस्मिं घरे सत्तअसीतिकोटियो यन्तबद्धसट्ठितळाकादिभेदा च सम्पत्ति अत्थि, तं सब्बञ्च तुय्हंयेव निय्यादेमी’’ति. ‘‘तुम्हे पन कहं गच्छथ, अय्या’’ति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘अय्य, अहम्पि तुम्हाकंयेव आगमनं ओलोकयमाना निसिन्ना. अहम्पि पब्बजिस्सामी’’ति. तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहिंसु. ते अन्तरापणतो कसायरसपीतानि वत्थानि मत्तिकापत्ते च आहरापेत्वा अञ्ञमञ्ञं केसे ओरोपेत्वा ‘‘ये लोके अरहन्तो, ते उद्दिस्स अम्हाकं पब्बज्जा’’ति पब्बजित्वा, थविकासु पत्ते पक्खिपित्वा अंसे लग्गेत्वा पासादतो ओतरिंसु. गेहे दासेसु वा कम्मकरेसु वा न कोचि सञ्जानि.

अथ ने ब्राह्मणगामतो निक्खम्म दासगामद्वारेन गच्छन्ते आकप्पकुत्तवसेन दासगामवासिनो सञ्जानिंसु. ते रोदन्ता पादेसु निपतित्वा ‘‘किं, अम्हे, अनाथे करोथ अय्या’’ति आहंसु. ‘‘मयं, ‘भणे, आदित्तपण्णसाला विय तयो भवा’ति पब्बजिम्हा. सचे तुम्हेसु एकेकं भुजिस्सं करोम, वस्ससतम्पि नप्पहोति. तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्कमिंसु.

थेरो पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं, भद्दा कापिलानी, सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति, ठानं खो पनेतं विज्जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ति, अननुच्छविकं करोन्ती’ति, कोचि पापेन मनं पदूसेत्वा अपायपूरको भवेय्य, इमं पहाय मय्हं गन्तुं वट्टती’’ति चित्तं उप्पादेसि. सो पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि. भद्दापि आगन्त्वा, वन्दित्वा अट्ठासि. अथ नं आह – ‘‘भद्दे, तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ती’ति चिन्तेत्वा अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य. इमस्मिं द्वेधापथे त्वं एकं गण्ह, अहमेकेन गमिस्सामी’’ति. ‘‘आम, अय्य, पब्बजितानं मातुगामो पलिबोधो, ‘पब्बजित्वापि विना न भवन्ती’ति अम्हाकं दोसं दस्सेस्सन्ति, तुम्हे एकं मग्गं गण्हथ, विना भविस्सामा’’ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह ‘‘सतसहस्सकप्पपरिमाणे अद्धाने कतो मित्तसन्थवो अज्ज भिज्जती’’ति वत्वा ‘‘तुम्हे दक्खिणजातिका नाम, तुम्हाकं दक्खिणमग्गो वट्टति, मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपन्ना. तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्कवाळसिनेरुपब्बते धारेतुं सक्कोन्तीपि तुम्हाकं गुणे धारेतुं न सक्कोमी’’ति वदन्ती विय विरवमाना कम्पि, आकासे असनिसद्दो विय पवत्ति, चक्कवाळसिनेरुपब्बतो उन्नदि.

सम्मासम्बुद्धो वेळुवनमहाविहारे गन्धकुटियं निसिन्नो पथवीकम्पनसद्दं सुत्वा ‘‘किस्स नु खो पथवी कम्पती’’ति आवज्जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता. तेसं वियोगट्ठाने उभिन्नं गुणबलेन अयं पथवीकम्पो जातो. मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव पत्तचीवरमादाय असीतिमहाथेरेसु कञ्चिपि अनामन्तेत्वा तिगावुतं मग्गं पच्चुग्गमनं कत्वा राजगहस्स च नालन्दाय च अन्तरे बहुपुत्तकनिग्रोधरुक्खमूले पल्लङ्कं आभुजित्वा निसीदि. निसीदन्तो पन अञ्ञतरपंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्थघनबुद्धरस्मियो विस्सज्जेन्तो निसीदि. इति तस्मिं खणे पण्णच्छत्तसकटचक्ककूटागारादिप्पमाणा बुद्धरस्मियो इतो चितो च विप्फरन्तियो विधावन्तियो चन्दसहस्ससूरियसहस्सउग्गमनकालो विय कुरुमाना तं वनन्तं एकोभासं अकंसु. द्वत्तिंसमहापुरिसलक्खणसिरिया समुज्जलतारागणेन विय गगनं, सुपुप्फितकमलकुवलयेन विय सलिलं, वनन्तं विरोचित्थ. निग्रोधरुक्खस्स नाम खन्धो सेतो होति, पत्तानि नीलानि, पक्कानि रत्तानि. तस्मिं पन दिवसे सतसाखो निग्रोधो सुवण्णवण्णोव अहोसि.

महाकस्सपत्थेरो ‘‘अयं अम्हाकं सत्था भविस्सति, इमं अहं उद्दिस्स पब्बजितो’’ति दिट्ठट्ठानतो पट्ठाय ओणतोणतोव गन्त्वा तीसु ठानेसु वन्दित्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा सावकोहमस्मी’’ति (सं. नि. २.१५४) आह. अथ नं भगवा आह ‘‘कस्सप, सचे त्वं इमं निपच्चकारं महापथविया करेय्यासि, सापि धारेतुं न सक्कुणेय्य. तथागतस्स एवं गुणमहन्ततं जानता तया कतो निपच्चकारो मय्हं, लोमम्पि चालेतुं न सक्कोति. निसीद, कस्सप, दायज्जं ते दस्सामी’’ति. अथस्स भगवा तीहि ओवादेहि उपसम्पदमदासि. दत्वा बहुपुत्तकनिग्रोधमूलतो निक्खमित्वा थेरं पच्छासमणं कत्वा मग्गं पटिपज्जि. सत्थु सरीरं द्वत्तिंसमहापुरिसलक्खणविचित्तं, महाकस्सपस्स सरीरं सत्तमहापुरिसलक्खणपटिमण्डितं, सो कञ्चनमहानावाय पच्छाबद्धो विय सत्थु पदानुपदिकं अनुगच्छि. सत्था थोकं मग्गं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसज्जाकारं दस्सेसि. थेरो ‘‘निसीदितुकामो सत्था’’ति ञत्वा अत्तनो पारुपितपटपिलोतिकसङ्घाटिं चतुग्गुणं कत्वा पञ्ञपेसि.

सत्था तत्थ निसीदित्वा हत्थेन चीवरं परिमज्जन्तो ‘‘मुदुका खो त्यायं, कस्सप, पटपिलोतिकसङ्घाटी’’ति (सं. नि. २.१५४) आह. थेरो ‘‘सत्था मम सङ्घाटिया मुदुभावं कथेति, पारुपितुकामो भविस्सती’’ति ञत्वा ‘‘पारुपतु, भन्ते, भगवा सङ्घाटि’’न्ति आह. ‘‘त्वं किं पारुपिस्ससि, कस्सपा’’ति? ‘‘तुम्हाकं निवासनं लभन्तो पारुपिस्सामि, भन्ते’’ति. ‘‘किं पन त्वं, कस्सप, इमं परिभोगजिण्णं पंसुकूलं धारेतुं सक्खिस्ससि? मया हि इमस्स पंसुकूलस्स गहितदिवसे उदकपरियन्तं कत्वा महापथवी कम्पि, इमं बुद्धानं परिभोगजिण्णचीवरं नाम न सक्का परित्तगुणेन धारेतुं, पटिबलेनेविदं पटिपत्तिपूरणसमत्थेन जातिपंसुकूलिकेन धारेतुं वट्टती’’ति वत्वा थेरेन सद्धिं चीवरं परिवत्तेसि.

एवं पन चीवरपरिवत्तनं कत्वा थेरस्स पारुतचीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं समये अचेतनापि अयं महापथवी ‘‘दुक्करं, भन्ते, अकत्थ, अत्तना पारुतचीवरं सावकस्स दिन्नपुब्बो नाम नत्थि, अहं तुम्हाकं गुणं धारेतुं न सक्कोमी’’ति वदन्ती विय उदकपरियन्तं कत्वा कम्पि. थेरोपि ‘‘लद्धं दानि मया बुद्धानं परिभोगचीवरं, किं मे इदानि उत्तरि कत्तब्बं अत्थी’’ति उन्नतिं अकत्वा बुद्धानं सन्तिकेयेव तेरस धुतगुणे समादाय सत्तदिवसमत्तं पुथुज्जनो अहोसि, अट्ठमे दिवसे सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.३९८-४२०) –

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

निब्बुते लोकनाथम्हि, पूजं कुब्बन्ति सत्थुनो.

‘‘उदग्गचित्ता जनता, आमोदितपमोदिता;

तेसु संवेगजातेसु, पीति से उदपज्जथ.

‘‘ञातिमित्ते समानेत्वा, इदं वचनमब्रविं;

परिनिब्बुतो महावीरो, हन्द पूजं करोमसे.

‘‘साधूति ते पटिस्सुत्वा, भिय्यो हासं जनिंसु मे;

बुद्धस्मिं लोकनाथम्हि, काहाम पुञ्ञसञ्चयं.

‘‘अग्घियं सुकतं कत्वा, सतहत्थसमुग्गतं;

दियड्ढहत्थपत्थटं, विमानं नभमुग्गतं.

‘‘कत्वान हम्मियं तत्थ, तालपन्तीहि चित्तितं;

सकं चित्तं पसादेत्वा, चेतियं पूजयुत्तमं.

‘‘अग्गिक्खन्धोव जलितो, किंसुको इव फुल्लितो;

इन्दलट्ठीव आकासे, ओभासेति चतुद्दिसा.

‘‘तत्थ चित्तं पसादेत्वा, कत्वान कुसलं बहुं;

पुब्बकम्मं सरित्वान, तिदसं उपपज्जहं.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं.

‘‘कूटागारसहस्सानि, सब्बसोण्णमया अहुं;

जलन्ति सकतेजेन, दिसा सब्बा पभासयं.

‘‘सन्ति अञ्ञेपि निय्यूहा, लोहितङ्गमया तदा;

तेपि जोतन्ति आभाय, समन्ता चतुरो दिसा.

‘‘पुञ्ञकम्माभिनिब्बत्ता, कूटागारा सुनिम्मिता;

मणिमयापि जोतन्ति, दिसा दस समन्ततो.

‘‘तेसं उज्जोतमानानं, ओभासो विपुलो अहु;

सब्बे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

‘‘सट्ठिकप्पसहस्सम्हि, उब्बिद्धो नाम खत्तियो;

चातुरन्तो विजितावी, पथविं आवसिं अहं.

‘‘तथेव भद्दके कप्पे, तिंसक्खत्तुं अहोसहं;

सककम्माभिरद्धोम्हि, चक्कवत्ती महब्बलो.

‘‘सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो;

तत्थापि भवनं मय्हं, इन्दलट्ठीव उग्गतं.

‘‘आयामतो चतुब्बीसं, वित्थारेन च द्वादस;

रम्मणं नाम नगरं, दळ्हपाकारतोरणं.

‘‘आयामतो पञ्चसतं, वित्थारेन तदड्ढकं;

आकिण्णं जनकायेहि, तिदसानं पुरं विय.

‘‘यथा सूचिघरे सूची, पक्खित्ता पण्णवीसति;

अञ्ञमञ्ञं पघट्टेन्ति, आकिण्णं होति लङ्कतं.

‘‘एवम्पि नगरं मय्हं, हत्थिस्सरथसंकुलं;

मनुस्सेहि सदाकिण्णं, रम्मणं नगरुत्तमं.

‘‘तत्थ भुत्वा पिवित्वा च, पुन देवत्तनं गतो;

भवे पच्छिमके मय्हं, अहोसि कुलसम्पदा.

‘‘ब्रह्मञ्ञकुलसम्भूतो, महारतनसञ्चयो;

असीतिकोटियो हित्वा, हिरञ्ञस्सापि पब्बजिं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवको कुलेसु अप्पगब्भो’’ति एवमादिना (सं. नि. २.१४६) पसंसित्वा अपरभागे अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१८८, १९१) धुतङ्गधरानं अग्गट्ठाने ठपेसि. सो विवेकाभिरतिकित्तनमुखेन भिक्खूनं ओवादं देन्तो अत्तनो पटिपत्तिं पकासेन्तो –

१०५४.

‘‘न गणेन पुरक्खतो चरे, विमनो होति समाधि दुल्लभो;

नानाजनसङ्गहो दुखो, इति दिस्वान गणं न रोचये.

१०५५.

‘‘न कुलानि उपब्बजे मुनि, विमनो होति समाधि दुल्लभो;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०५६.

‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.

१०५७.

‘‘सेनासनम्हा ओरुय्ह, नगरं पिण्डाय पाविसिं;

भुञ्जन्तं पुरिसं कुट्ठिं, सक्कच्चं तं उपट्ठहिं.

१०५८.

‘‘सो मे पक्केन हत्थेन, आलोपं उपनामयि;

आलोपं पक्खिपन्तस्स, अङ्गुलि चेत्थ छिज्जथ.

१०५९.

‘‘कुट्टमूलञ्च निस्साय, आलोपं तं अभुञ्जिसं;

भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जति.

१०६०.

‘‘उत्तिट्ठपिण्डो आहारो, पूतिमुत्तञ्च ओसधं;

सेनासनं रुक्खमूलं, पंसुकूलञ्च चीवरं;

यस्सेते अभिसम्भुत्वा, स वे चातुद्दिसो नरो.

१०६१.

‘‘यत्थ एके विहञ्ञन्ति, आरुहन्ता सिलुच्चयं;

तत्थ बुद्धस्स दायादो, सम्पजानो पटिस्सतो;

इद्धिबलेनुपत्थद्धो, कस्सपो अभिरूहति.

१०६२.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, पहीनभयभेरवो.

१०६३.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, डय्हमानेसु निब्बुतो.

१०६४.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, कतकिच्चो अनासवो.

१०६५.

‘‘करेरिमालावितता, भूमिभागा मनोरमा;

कुञ्जराभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६६.

‘‘नीलब्भवण्णा रुचिरा, वारिसीता सुचिन्धरा;

इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति मं.

१०६७.

‘‘नीलब्भकूटसदिसा, कूटागारवरूपमा;

वारणाभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६८.

‘‘अभिवुट्ठा रम्मतला, नगा इसिभि सेविता;

अब्भुन्नदिता सिखीहि, ते सेला रमयन्ति मं.

१०६९.

‘‘अलं झायितुकामस्स, पहितत्तस्स मे सतो;

अलं मे अत्थकामस्स, पहितत्तस्स भिक्खुनो.

१०७०.

‘‘अलं मे फासुकामस्स, पहितत्तस्स भिक्खुनो;

अलं मे योगकामस्स, पहितत्तस्स तादिनो.

१०७१.

‘‘उमापुप्फेन समाना, गगनावब्भछादिता;

नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.

१०७२.

‘‘अनाकिण्णा गहट्ठेहि, मिगसङ्घनिसेविता;

नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.

१०७३.

‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

१०७४.

‘‘न पञ्चङ्गिकेन तूरियेन, रति मे होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो.

१०७५.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

उस्सुक्को सो रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०७६.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य अनत्तनेय्यमेतं;

किच्छति कायो किलमति, दुक्खितो सो समथं न विन्दति.

१०७७.

‘‘ओट्ठप्पहतमत्तेन, अत्तानम्पि न पस्सति;

पत्थद्धगीवो चरति, अहं सेय्योति मञ्ञति.

१०७८.

‘‘असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानं;

न तं विञ्ञू पसंसन्ति, पत्थद्धमानसं नरं.

१०७९.

‘‘यो च सेय्योहमस्मीति, नाहं सेय्योति वा पन;

हीनो तंसदिसो वाति, विधासु न विकम्पति.

१०८०.

‘‘पञ्ञवन्तं तथा तादिं, सीलेसु सुसमाहितं;

चेतोसमथमनुयुत्तं, तञ्चे विञ्ञू पसंसरे.

१०८१.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति सद्धम्मा, नभतो पुथवी यथा.

१०८२.

‘‘येसञ्च हिरि ओत्तप्पं, सदा सम्मा उपट्ठितं;

विरूळ्हब्रह्मचरिया ते, तेसं खीणा पुनब्भवा.

१०८३.

‘‘उद्धतो चपलो भिक्खु, पंसुकूलेन पारुतो;

कपीव सीहचम्मेन, न सो तेनुपसोभति.

१०८४.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

सोभति पंसुकूलेन, सीहोव गिरिगब्भरे.

१०८५.

‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;

दसदेवसहस्सानि, सब्बे ते ब्रह्मकायिका.

१०८६.

‘‘धम्मसेनापतिं वीरं, महाझायिं समाहितं;

सारिपुत्तं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

१०८७.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते नाभिजानाम, यम्पि निस्साय झायति.

१०८८.

‘‘अच्छेरं वत बुद्धानं, गम्भीरो गोचरो सको;

ये मयं नाभिजानाम, वालवेधिसमागता.

१०८९.

‘‘तं तथा देवकायेहि, पूजितं पूजनारहं;

सारिपुत्तं तदा दिस्वा, कप्पिनस्स सितं अहु.

१०९०.

‘‘यावता बुद्धखेत्तम्हि, ठपयित्वा महामुनिं;

धुतगुणे विसिट्ठोहं, सदिसो मे न विज्जति.

१०९१.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो.

१०९२.

‘‘न चीवरे न सयने, भोजने नुपलिम्पति;

गोतमो अनप्पमेय्यो, मूळालपुप्फं विमलंव;

अम्बुना नेक्खम्मनिन्नो, तिभवाभिनिस्सटो.

१०९३.

‘‘सतिपट्ठानगीवो सो, सद्धाहत्थो महामुनि;

पञ्ञासीसो महाञाणी, सदा चरति निब्बुतो’’ति. –

इमा गाथा अभासि. तत्थ आदितो तिस्सो गाथा गणेसु कुलेसु च संसट्ठे भिक्खू दिस्वा तेसं ओवाददानवसेन वुत्ता.

तत्थ न गणेन पुरक्खतो चरेति भिक्खुगणेहि पुरक्खतो परिवारितो हुत्वा न चरेय्य न विहरेय्य. कस्मा? विमनो होति समाधि दुल्लभो गणं परिहरन्तस्स दुक्खुप्पत्तिया ब्याकुलमनताय, उद्देसेन ओवादेन अनुसासनिया अनुग्गहं करोन्तो यथानुसिट्ठं अप्पटिपत्तिया च विमनो विकारिभूतचित्तो होति, ततो संसग्गेन एकग्गतं अलभन्तस्स समाधि दुल्लभो होति. तथारूपस्स हि उपचारसमाधिमत्तम्पि न इज्झति, पगेव इतरो. नानाजनसङ्गहोति नानज्झासयस्स नानारुचिकस्स जनस्स पेय्यखज्जादिना सङ्गहो. दुखोति किच्छो कसिरो. इति दिस्वानाति एवं गणसङ्गहे बहुविधं आदीनवं दिस्वा ञाणचक्खुना ओलोकेत्वा. गणं गणवासं न रोचये न रोचेय्य न इच्छेय्य.

न कुलानि उपब्बजे मुनीति इमस्मिं सासने पब्बजितो खत्तियादिकुलूपको हुत्वा न उपगच्छेय्य. किंकारणा? विमनो होति समाधि दुल्लभो. सो उस्सुक्को कुलूपसङ्कमने उस्सुक्कं आपन्नो कुलेसु लद्धब्बेसु मधुरादिरसेसु अनुगिद्धो गेधं आपन्नो तत्थ उप्पन्नेसु किच्चकरणीयेसु अत्तनाव योगं आपज्जन्तो. अत्थं रिञ्चति यो सुखावहोति यो अत्तनो मग्गफलनिब्बानसुखावहो तं सीलविसुद्धिआदिसङ्खातं अत्थं रिञ्चति जहति, नानुयुञ्जतीति अत्थो.

ततियगाथा हेट्ठा वुत्ता एव.

सेनासनम्हा ओरुय्हातिआदिका चतस्सो गाथा पच्चयेसु अत्तनो सन्तोसदस्सनमुखेन ‘‘भिक्खुना नाम एवं पटिपज्जितब्ब’’न्ति भिक्खूनं ओवाददानवसेन वुत्ता. तत्थ सेनासनम्हा ओरुय्हाति पब्बतसेनासनत्ता वुत्तं. सक्कच्चं तं उपट्ठहिन्ति तं कुट्ठिपुरिसं उळारसम्पत्तिं पापेतुकामताय भिक्खाय अत्थिको हुत्वा पणीतभिक्खदायकं कुलं महिच्छपुग्गलो विय आदरेन उपगन्त्वा अट्ठासिं.

पक्केनाति अट्ठिगतकुट्ठरोगताय उपक्केन कुथितेन. अङ्गुलि चेत्थ छिज्जथाति एत्थ पत्ते तस्स अङ्गुलि छिज्जित्वा आहारेन सद्धिं पततीति अत्थो.

कुट्टमूलं निस्सायाति तस्स पुरिसस्स पसादजननत्थं तादिसे घरभित्तिसमीपे निसीदित्वा आलोपं तं अभुञ्जिसं परिभुञ्जिं. अयं पन थेरस्स पटिपत्ति सिक्खापदे अपञ्ञत्तेति दट्ठब्बं. पटिक्कूले च अप्पटिक्कूले इव अप्पटिक्कूलसञ्ञिताय अरियिद्धिया उक्कंसगतत्ता थेरस्स तं अज्झोहरन्तस्स जिगुच्छा न उप्पज्जि, पुथुज्जनस्स पन तादिसं भुञ्जन्तस्स अन्तानि निक्खमेय्युं. तेनाह ‘‘भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जती’’ति.

उत्तिट्ठपिण्डोति उत्तिट्ठित्वा परेसं घरद्वारे ठत्वा गहेतब्बपिण्डो, जङ्घबलं निस्साय अनुघरं गन्त्वा लद्धब्बमिस्सकभिक्खाति अत्थो. पूतिमुत्तन्ति गोमुत्तपरिभावितहरीटकादि च. यस्सेते अभिसम्भुत्वाति, यो भिक्खु एते उत्तिट्ठपिण्डादयो चत्तारो पच्चये अन्तिमन्तेन अभिरमित्वा परिभुञ्जति. स वे चातुद्दिसो नरोति सो पुग्गलो एकंसेन चातुद्दिसो पुरत्थिमादिचतुदिसायोग्यो, कत्थचि अप्पटिघो याय कायचि दिसाय विहरितुं सक्कोतीति अत्थो.

अथ थेरो अत्तनो महल्लककाले मनुस्सेहि ‘‘कथं, भन्ते, तुम्हे एवरूपाय जराय वत्तमानाय दिने दिने पब्बतं अभिरुहथा’’ति वुत्ते ‘‘यत्थ एके’’तिआदिका चतस्सो गाथा अभासि. तत्थ यत्थाति यस्मिं पच्छिमवये. एकेति एकच्चे. विहञ्ञन्तीति सरीरकिलमथेन चित्तेन विघातं आपज्जन्ति. सिलुच्चयन्ति पब्बतं. तत्थाति तस्मिं जराजिण्णकालेपि. सम्पजानो पटिस्सतोति इमिना चित्तखेदाभावं दस्सेति, इद्धिबलेनुपत्थद्धोति इमिना सरीरखेदाभावं.

भयहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो.

डय्हमानेसूति रागग्गिआदीहि एकादसहि अग्गीहि सत्तेसु डय्हमानेसु. संकिलेसपरिळाहाभावेन निब्बुतो सीतिभूतो.

पुन मनुस्सेहि ‘‘किं, भन्ते, जिण्णकालेपि अरञ्ञपब्बतेयेव विहरथ, ननु इमे वेळुवनादयो विहारा मनोरमा’’ति वुत्ते अरञ्ञपब्बता एव मय्हं मनोरमाति दस्सेन्तो ‘‘करेरिमालावितता’’तिआदिका द्वादस गाथा अभासि. तत्थ करेरिमालावितताति वरुणरुक्खपन्तीहि समागता. ‘‘कालवण्णपुप्फेहि ओत्थटा’’तिपि वदन्ति. कुञ्जराभिरुदाति पटिघोसादिगुणीभूतेहि हत्थीनं गोचरेसीनं गज्जितेहि अभित्थनिता.

अभिवुट्ठाति महामेघेन अभिप्पवुट्ठा. रम्मतलाति तेनेव रजोजल्लपण्णेय्यादीनं अपगमेन रमणीयतला. नगाति देसन्तरं अगमनतो ‘‘नगा’’ति सेलमयताय ‘‘सेला’’ति च लद्धनामा पब्बता. अब्भुन्नदिता सिखीहीति मधुरस्सरेन उन्नदिता.

अलन्ति युत्तं समत्थं वा. झायितुकामस्स अत्थकामस्सातिआदीसुपि इमिना नयेन योजेतब्बं. भिक्खुनोति भिन्नकिलेसभिक्खुनो, मेति सम्बन्धो.

उमापुप्फेन समानाति मेचकनिभताय उमाकुसुमसदिसा. गगनावब्भ छादिताति ततो एव सरदस्स गगनअब्भा विय काळमेघसञ्छादिता, नीलवण्णाति अत्थो.

अनाकिण्णाति असंकिण्णा असम्बाधा. पञ्चङ्गिकेनाति आततादीहि पञ्चहि अङ्गेहि युत्तेन तूरियेन परिवारियमानस्स तादिसीपि न होति, यथा यादिसी एकग्गचित्तस्स समाहितचित्तस्स सम्मदेव रूपारूपधम्मं अनिच्चादिवसेन विपस्सन्तस्स रति होति. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४)

कम्मं बहुकन्तिआदिना द्वे गाथा कम्मारामानं पच्चयगिद्धानं भिक्खूनं ओवाददानवसेन वुत्ता. तत्थ कम्मं बहुकं न कारयेति कम्मारामो हुत्वा बहुं नाम कम्मं न कारये न अधिट्ठहे, खण्डफुल्लपटिसङ्खरणं पन सत्थारा अनुञ्ञातमेव. परिवज्जेय्य जनन्ति अकल्याणमित्तभूतं जनं वज्जेय्य. न उय्यमेति पच्चयुप्पादनगणबन्धादिवसेन वायामं न करेय्य.

अनत्तनेय्यमेतन्ति एतं नवकम्माधिट्ठानादिकं अत्तनो अत्थावहं न होतीति अत्थो. तत्थ कारणमाह ‘‘किच्छति कायो किलमती’’ति. नवकम्मादिपसुतस्स हि तहं तहं विचरतो कायसुखादिअलाभेन किच्छप्पत्तो होति किलमति खेदं आपज्जति, तेन च कायकिलमथेन दुक्खितो. वत्थुविसदअत्तनेय्यकिरियादीनं अभावेन सो पुग्गलो समथं न विन्दति चित्तसमाधानं न लभतीति.

ओट्ठप्पहतमत्तेनातिआदिना द्वे गाथा सुतपरमस्स पण्डितमानिनो गरहवसेन, ततो परा द्वे पण्डितस्स पसंसावसेन वुत्ता. तत्थ ओट्ठप्पहतमत्तेनाति सज्झायसीसेन ओट्ठपरिवत्तनमत्तेन, बुद्धवचनं सज्झायकरणमत्तेनाति अत्थो. अत्तानम्पि न पस्सतीति अनत्थञ्ञुताय अत्तनो पच्चक्खभूतम्पि अत्थं न जानाति, याथावतो अत्तनो पमाणं न परिच्छिन्दतीति अत्थो. पत्थद्धगीवो चरतीति ‘‘अहं बहुस्सुतो, सतिमा, पञ्ञवा, न मया सदिसो अञ्ञो अत्थी’’ति मानत्थद्धो हुत्वा गरुट्ठानियानम्पि अपचितिं अदस्सेन्तो अयोसलाकं गिलित्वा ठितो विय थद्धगीवो चरति. अहं सेय्योति मञ्ञतीति अहमेव सेय्यो उत्तमोति मञ्ञति.

असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानन्ति अयं असेय्यो हीनो समानो अञ्ञेन सेय्येन उत्तमेन समानं सदिसं कत्वा अत्तानं बालो मन्दबुद्धि बालभावेनेव मञ्ञतीति. न तं विञ्ञू पसंसन्तीति तं तादिसं बालं पग्गहितचित्तताय पत्थद्धमानसं थम्भितत्तं नरं विञ्ञू पण्डिता न पसंसन्ति, अञ्ञदत्थु गरहन्तियेव.

सेय्योहमस्मीति यो पन पण्डितो पुग्गलो ‘‘सेय्योहमस्मी’’ति वा हीनसदिसमानवसेन ‘‘नाहं सेय्यो’’ति वा कञ्चिपि मानं अजप्पेन्तो विधासु नवसु मानकोट्ठासेसु कस्सचिपि वसेन न विकम्पति.

पञ्ञवन्तन्ति अग्गफलपञ्ञावसेन पञ्ञवन्तं इट्ठादीसु तादिभावप्पत्तिया तादिं, असेक्खफलसीलेसु सुट्ठु पतिट्ठितत्ता सीलेसु सुसमाहितं, अरहत्तफलसमापत्तिसमापज्जनेन चेतोसमथमनुयुत्तन्ति तादिसं सब्बसो पहीनमानं खीणासवं विञ्ञू बुद्धादयो पण्डिता पसंसरे वण्णेन्ति थोमेन्तीति अत्थो.

पुन अञ्ञतरं दुब्बचं भिक्खुं दिस्वा दोवचस्सताय आदीनवं, सोवचस्सताय आनिसंसञ्च पकासेन्तो ‘‘यस्स सब्रह्मचारीसू’’तिआदिका द्वे गाथा अभासि. ता वुत्तत्था एव.

पुन उद्धतं उन्नळं एकं भिक्खुं दिस्वा उद्धतादिभावे दोसं, अनुद्धतादिभावे च गुणं विभावेन्तो ‘‘उद्धतो चपलो भिक्खू’’तिआदिका द्वे गाथा अभासि. तत्थ कपीव सीहचम्मेनाति सीहचम्मेन पारुतो मक्कटो विय. सो उद्धतादिदोससंयुत्तो भिक्खु तेन पंसुकूलेन अरियद्धजेन न उपसोभति अरियगुणानं अभावतो.

यो पन उपसोभति, तं दस्सेतुं ‘‘अनुद्धतो’’तिआदि वुत्तं;

एते सम्बहुलातिआदिका पञ्च गाथा आयस्मन्तं सारिपुत्तं नमस्सन्ते ब्रह्मकायिके देवे दिस्वा आयस्मतो कप्पिनस्स सितपातुकम्मनिमित्तं वुत्ता. तत्थ एतेति तेसं पच्चक्खताय वुत्तं. सम्बहुलाति बहुभावतो, तं पन बहुभावं ‘‘दसदेवसहस्सानी’’ति परिच्छिन्दित्वा आह. देवाति उपपत्तिदेवा. तं तेसं देवभावं अञ्ञेहि विसेसेत्वा दस्सेन्तो ‘‘सब्बे ते ब्रह्मकायिका’’ति आह. यस्मा ते अत्तनो उपपत्तिद्धिया महतिया देविद्धिया समन्नागता परिवारसम्पन्ना च, तस्मा आह ‘‘इद्धिमन्तो यसस्सिनो’’ति.

‘‘को नु सेनापति भोतो’’ति पुच्छाय विस्सज्जनवसेन ‘‘मया पवत्तितं धम्मचक्कं अनुत्तरं सारिपुत्तो अनुवत्तेती’’ति (म. नि. २.३९९) वदन्तेन भगवता आयस्मतो सारिपुत्तत्थेरस्स धम्मसेनापतिभावो अनुञ्ञातोति आह – ‘‘धम्मसेनापतिं वीरं महाझायिं समाहितं सारिपुत्त’’न्ति. तत्थ वीरन्ति किलेसमारादीनं निम्मथनेन वीरियवन्तं महाविक्कन्तं. महाझायिन्ति दिब्बविहारादीनं उक्कंसगमनेन महन्तं झायिं. ततो एव सब्बसो विक्खेपविद्धंसनवसेन समाहितं. नमस्सन्ताति सिरसि अञ्जलिं पग्गय्ह नमस्समाना तिट्ठन्ति.

यम्पि निस्सायाति यं नु खो आरम्मणं निस्साय आरब्भ झायतीति नाभिजानामाति पुथुज्जनभावेन ब्रह्मानो एवं आहंसु.

अच्छेरं वताति अच्छरियं वत. बुद्धानन्ति चतुसच्चबुद्धानं. गम्भीरो गोचरो सकोति परमगम्भीरो अतिदुद्दसो दुरनुबोधो पुथुज्जनेहि असाधारणो अविसयो. इदानि तस्स गम्भीरभावे कारणं दस्सेतुं ‘‘ये मय’’न्तिआदि वुत्तं. तत्थ वालवेधिसमागताति ये मयं वालवेधिधनुग्गहसदिसा अतिसुखुमम्पि विसयं पटिविज्झितुं समत्था आगता उपपरिक्खन्ता नाभिजानाम, गम्भीरो वत बुद्धानं विसयोति अत्थो. तं तथा देवकायेहीति तं तथारूपं सारिपुत्तं सदेवकस्स लोकस्स पूजनारहं तेहि ब्रह्मकायिकेहि तदा तथा पूजितं दिस्वा आयस्मतो महाकप्पिनस्स सितं अहोसि. इमेसं लोकसम्मतानं ब्रह्मूनम्पि अविसयो, यत्थ सावकानं विसयोति.

यावता बुद्धखेत्तम्हीति गाथा थेरेन अत्तानं आरब्भ सीहनादं नदन्तेन भासिता. तत्थ बुद्धखेत्तम्हीति आणाखेत्तं सन्धाय वदति. ठपयित्वा महामुनिन्ति सम्मासम्बुद्धं ठपेत्वा. बुद्धा हि भगवन्तो धुतगुणेहिपि सब्बसत्तेहि परमुक्कंसगता एव, केवलं पन महाकरुणासञ्चोदितमानसा सत्तानं तादिसं महन्तं उपकारं ओलोकेत्वा गामन्तसेनासनवासादिं अनुवत्तन्तीति तं तं धुतधम्मविरोधी होति. धुतगुणेति किलेसानं धुतेन गुणेन आरञ्ञकादिभावेन अपेक्खितगुणे. करणत्थे वा एतं भुम्मवचनं. सदिसो मे न विज्जति, कुतो पन उत्तरीति अधिप्पायो. तथा हेस थेरो तत्थ अग्गट्ठाने ठपितो.

न चीवरेति गाथाय ‘‘ठपयित्वा महामुनि’’न्ति वुत्तमेवत्थं पाकटतरं करोति, चीवरादीसु तण्हाय अनुपलेपो धुतङ्गफलं. तत्थ न चीवरे सम्पत्ते तण्हालेपेनाति योजना. सयनेति सेनासने. गोतमोति भगवन्तं गोत्तेन कित्तेति. अनप्पमेय्योति पमाणकरकिलेसाभावतो अपरिमाणगुणताय च अनप्पमेय्यो. मुळालपुप्फं विमलंव अम्बुनाति यथा निम्मलं विरजं नळिनं उदकेन न लिम्पति, एवं गोतमो भगवा तण्हालेपादिना न लिम्पतीति अत्थो. नेक्खम्मनिन्नो अभिनिक्खम्मनिन्नो ततो एव तिभवाभिनिस्सटो भवत्तयतो विनिस्सटो विसंयुत्तो.

येसं सतिपट्ठानगीवादीनं भावनापारिपूरिया यत्थ कत्थचि अनुपलित्तो नेक्खम्मनिन्नोव अहोसि, ते अङ्गभूते दस्सेन्तो ‘‘सतिपट्ठानगीवो’’ति ओसानगाथमाह. तत्थ गुणरासितो उत्तमङ्गभूताय पञ्ञाय अधिट्ठानभावतो सतिपट्ठानं गीवा एतस्साति सतिपट्ठानगीवो, अनवज्जधम्मानं आदाने सद्धा हत्थो एतस्साति सद्धाहत्थो. गुणसरीरस्स उत्तमङ्गभावतो पञ्ञा सीसं एतस्साति पञ्ञासीसो. महासमुदागमनताय महाविसयताय महानुभावताय महाबलताय च महन्तं सब्बञ्ञुतसङ्खातं ञाणं एतस्स अत्थीति महाञाणी. सदा सब्बकालं निब्बुतो सीतिभूतो चरति. ‘‘सुसमाहितो…पे… नागो’’ति (अ. नि. ६.४३) सुत्तपदञ्चेत्थ निदस्सेतब्बं. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयमेव.

महाकस्सपत्थेरगाथावण्णना निट्ठिता.

चत्तालीसनिपातवण्णना निट्ठिता.

१९. पञ्ञासनिपातो

१. तालपुटत्थेरगाथावण्णना

पञ्ञासनिपाते कदा नुहन्तिआदिका आयस्मतो तालपुटत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्मिं नटकुले निब्बत्तित्वा विञ्ञुतं पत्तो कुलानुरूपेसु नच्चट्ठानेसु निप्फत्तिं गन्त्वा सकलजम्बुदीपे पाकटो नटगामणि अहोसि. सो पञ्चसतमातुगामपरिवारो महता नटविभवेन गामनिगमराजधानीसु समज्जं दस्सेत्वा, महन्तं पूजासक्कारं लभित्वा, विचरन्तो राजगहं आगन्त्वा, नगरवासीनं समज्जं दस्सेत्वा, लद्धसम्मानसक्कारो ञाणस्स परिपाकं गतत्ता सत्थु सन्तिकं गन्त्वा, वन्दित्वा एकमन्तं निसिन्नो भगवन्तं एतदवोच – ‘‘सुतमेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति, इध भगवा किमाहा’’ति. अथ नं भगवा तिक्खत्तुं पटिक्खिपि ‘‘मा मं एतं पुच्छी’’ति. चतुत्थवारं पुट्ठो आह – ‘‘गामणि, इमे सत्ता पकतियापि रागबन्धनबद्धा दोसबन्धनबद्धा मोहबन्धनबद्धा तेसं भिय्योपि रजनीये दोसनीये मोहनीये धम्मे उपसंहरन्तो पमादेत्वा कायस्स भेदा परं मरणा निरये उपपज्जति. सचे पनस्स एवंदिट्ठि होति ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’’’ति सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिस्स च द्विन्नं गतीनं अञ्ञतरा गति इच्छितब्बा, निरयस्स वा तिरच्छानयोनिया वाति. तं सुत्वा तालपुटो गामणि परोदि. ननु गामणि पगेव मया पटिक्खित्तो ‘‘मा मं एतं पुच्छी’’ति (सं. नि. ४.३५४)? ‘‘नाहं, भन्ते, एतं रोदामि, यं मं भगवा नटानं अभिसम्परायं एवमाहा’’ति. अपि चाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि नटेहि वञ्चितो ‘‘नटो महाजनस्स नटसमज्जं दस्सेत्वा सुगतिं उपपज्जती’’ति. सो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पन्नो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि, अधिगतारहत्तो पन अरहत्तप्पत्तितो पुब्बे येनाकारेन अत्तनो चित्तं निग्गण्हनवसेन योनिसोमनसिकारो उदपादि, तं अनेकधा विभजित्वा दस्सेतुं –

१०९४.

‘‘कदा नुहं पब्बतकन्दरासु, एकाकियो अद्दुतियो विहस्सं;

अनिच्चतो सब्बभवं विपस्सं, तं मे इदं तं नु कदा भविस्सति.

१०९५.

‘‘कदा नुहं भिन्नपटन्धरो मुनि, कासाववत्थो अममो निरासो;

रागञ्च दोसञ्च तथेव मोहं, हन्त्वा सुखी पवनगतो विहस्सं.

१०९६.

‘‘कदा अनिच्चं वधरोगनीळं, कायं इमं मच्चुजरायुपद्दुतं;

विपस्समानो वीतभयो विहस्सं, एको वने तं नु कदा भविस्सति.

१०९७.

‘‘कदा नुहं भयजननिं दुखावहं, तण्हालतं बहुविधानुवत्तनिं;

पञ्ञामयं तिखिणमसिं गहेत्वा, छेत्वा वसे तम्पि कदा भविस्सति.

१०९८.

‘‘कदा नु पञ्ञामयमुग्गतेजं, सत्थं इसीनं सहसादियित्वा;

मारं ससेनं सहसा भञ्जिस्सं, सीहासने तं नु कदा भविस्सति.

१०९९.

‘‘कदा नुहं सब्भि समागमेसु, दिट्ठो भवे धम्मगरूहि तादिभि;

याथावदस्सीहि जितिन्द्रियेहि, पधानियो तं नु कदा भविस्सति.

११००.

‘‘कदा नु मं तन्दि खुदा पिपासा, वातातपा कीटसरीसपा वा;

न बाधयिस्सन्ति न तं गिरिब्बजे, अत्थत्थियं तं नु कदा भविस्सति.

११०१.

‘‘कदा नु खो यं विदितं महेसिना, चत्तारि सच्चानि सुदुद्दसानि;

समाहितत्तो सतिमा अगच्छं, पञ्ञाय तं तं नु कदा भविस्सति.

११०२.

‘‘कदा नु रूपे अमिते च सद्दे, गन्धे रसे फुसितब्बे च धम्मे;

आदित्ततोहं समथेहि युत्तो, पञ्ञाय दच्छं तदिदं कदा मे.

११०३.

‘‘कदा नुहं दुब्बचनेन वुत्तो, ततो निमित्तं विमनो न हेस्सं;

अथो पसत्थोपि ततो निमित्तं, तुट्ठो न हेस्सं तदिदं कदा मे.

११०४.

‘‘कदा नु कट्ठे च तिणे लता च, खन्धे इमेहं अमिते च धम्मे;

अज्झत्तिकानेव च बाहिरानि च, समं तुलेय्यं तदिदं कदा मे.

११०५.

‘‘कदा नु मं पावुसकालमेघो, नवेन तोयेन सचीवरं वने;

इसिप्पयातम्हि पथे वजन्तं, ओवस्सते तं नु कदा भविस्सति.

११०६.

‘‘कदा मयूरस्स सिखण्डिनो वने, दिजस्स सुत्वा गिरिगब्भरे रुतं;

पच्चुट्ठहित्वा अमतस्स पत्तिया, संचिन्तये तं नु कदा भविस्सति.

११०७.

‘‘कदा नु गङ्गं यमुनं सरस्सतिं, पातालखित्तं वळवामुखञ्च;

असज्जमानो पतरेय्यमिद्धिया, विभिंसनं तं नु कदा भविस्सति.

११०८.

‘‘कदा नु नागोव असङ्गचारी, पदालये कामगुणेसु छन्दं;

निब्बज्जयं सब्बसुभं निमित्तं, झाने युतो तं नु कदा भविस्सति.

११०९.

‘‘कदा इणट्टोव दलिद्दको निधिं, आराधयित्वा धनिकेहि पीळितो;

तुट्ठो भविस्सं अधिगम्म सासनं, महेसिनो तं नु कदा भविस्सति.

१११०.

‘‘बहूनि वस्सानि तयाम्हि याचितो, अगारवासेन अलं नु ते इदं;

तं दानि मं पब्बजितं समानं, किंकारणा चित्त तुवं न युञ्जसि.

११११.

‘‘ननु अहं चित्त तयाम्हि याचितो, गिरिब्बजे चित्रछदा विहङ्गमा;

महिन्दघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.

१११२.

‘‘कुलम्हि मित्ते च पिये च ञातके, खिड्डारतिं कामगुणञ्च लोके;

सब्बं पहाय इममज्झुपागतो, अथोपि त्वं चित्त न मय्ह तुस्ससि.

१११३.

‘‘ममेव एतं न हि त्वं परेसं, सन्नाहकाले परिदेवितेन किं;

सब्बं इदं चलमिति पेक्खमानो, अभिनिक्खमिं अमतपदं जिगीसं.

१११४.

‘‘सुयुत्तवादी द्विपदानमुत्तमो, महाभिसक्को नरदम्मसारथि;

चित्तं चलं मक्कटसन्निभं इति, अवीतरागेन सुदुन्निवारयं.

१११५.

‘‘कामा हि चित्रा मधुरा मनोरमा, अविद्दसू यत्थ सिता पुथुज्जना;

ते दुक्खमिच्छन्ति पुनब्भवेसिनो, चित्तेन नीता निरये निराकता.

१११६.

‘‘मयूरकोञ्चाभिरुतम्हि कानने, दीपीहि ब्यग्घेहि पुरक्खतो वसं;

काये अपेक्खं जह मा विराधय, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११७.

‘‘भावेहि झानानि च इन्द्रियानि च, बलानि बोज्झङ्गसमाधिभावना;

तिस्सो च विज्जा फुस बुद्धसासने, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११८.

‘‘भावेहि मग्गं अमतस्स पत्तिया, निय्यानिकं सब्बदुखक्खयोगधं;

अट्ठङ्गिकं सब्बकिलेससोधनं, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११९.

‘‘दुक्खन्ति खन्धे पटिपस्स योनिसो, यतो च दुक्खं समुदेति तं जह;

इधेव दुक्खस्स करोहि अन्तं, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२०.

‘‘अनिच्चं दुक्खन्ति विपस्स योनिसो, सुञ्ञं अनत्ताति अघं वधन्ति च;

मनोविचारे उपरुन्ध चेतसो, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२१.

‘‘मुण्डो विरूपो अभिसापमागतो, कपालहत्थोव कुलेसु भिक्खसु;

युञ्जस्सु सत्थुवचने महेसिनो, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२२.

‘‘सुसंवुतत्तो विसिखन्तरे चरं, कुलेसु कामेसु असङ्गमानसो;

चन्दो यथा दोसिनपुण्णमासिया, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२३.

‘‘आरञ्ञिको होहि च पिण्डपातिको, सोसानिको होहि च पंसुकूलिको;

नेसज्जिको होहि सदा धुते रतो, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२४.

‘‘रोपेत्व रुक्खानि यथा फलेसी, मूले तरुं छेत्तु तमेव इच्छसि;

तथूपमं चित्तमिदं करोसि, यं मं अनिच्चम्हि चले नियुञ्जसि.

११२५.

‘‘अरूप दूरङ्गम एकचारि, न ते करिस्सं वचनं इदानिहं;

दुक्खा हि कामा कटुका महब्भया, निब्बानमेवाभिमनो चरिस्सं.

११२६.

‘‘नाहं अलक्ख्या अहिरिक्कताय वा,

न चित्तहेतू न च दूरकन्तना;

आजीवहेतू च अहं न निक्खमिं,

कतो च ते चित्त पटिस्सवो मया.

११२७.

‘‘अप्पिच्छता सप्पुरिसेहि वण्णिता, मक्खप्पहानं वूपसमो दुखस्स;

इतिस्सु मं चित्त तदा नियुञ्जसि, इदानि त्वं गच्छसि पुब्बचिण्णं.

११२८.

‘‘तण्हा अविज्जा च पियापियञ्च, सुभानि रूपानि सुखा च वेदना;

मनापिया कामगुणा च वन्ता, वन्ते अहं आवमितुं न उस्सहे.

११२९.

‘‘सब्बत्थ ते चित्त वचो कतं मया, बहूसु जातीसु नमेसि कोपितो;

अज्झत्तसम्भवो कतञ्ञुताय ते, दुक्खे चिरं संसरितं तया कते.

११३०.

‘‘त्वञ्ञेव नो चित्त करोसि ब्राह्मणो, त्वं खत्तियो राजदसी करोसि;

वेस्सा च सुद्दा च भवाम एकदा, देवत्तनं वापि तवेव वाहसा.

११३१.

‘‘तवेव हेतू असुरा भवामसे, त्वंमूलकं नेरयिका भवामसे;

अथो तिरच्छानगतापि एकदा, पेतत्तनं वापि तवेव वाहसा.

११३२.

‘‘ननु दुब्भिस्ससि मं पुनप्पुनं, मुहुं मुहुं चारणिकंव दस्सयं;

उम्मत्तकेनेव मया पलोभसि, किञ्चापि ते चित्त विराधितं मया.

११३३.

‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;

तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं विय अङ्गुसग्गहो.

११३४.

‘‘सत्था च मे लोकमिमं अधिट्ठहि, अनिच्चतो अद्धुवतो असारतो;

पक्खन्द मं चित्त जिनस्स सासने, तारेहि ओघा महता सुदुत्तरा.

११३५.

‘‘न ते इदं चित्त यथा पुराणकं, नाहं अलं तुय्ह वसे निवत्तितुं;

महेसिनो पब्बजितोम्हि सासने, न मादिसा होन्ति विनासधारिनो.

११३६.

‘‘नगा समुद्दा सरिता वसुन्धरा, दिसा चतस्सो विदिसा अधो दिवा;

सब्बे अनिच्चा तिभवा उपद्दुता, कुहिं गतो चित्त सुखं रमिस्ससि.

११३७.

‘‘धितिप्परं किं मम चित्त काहिसि, न ते अलं चित्त वसानुवत्तको;

न जातु भस्तं उभतोमुखं छुपे, धिरत्थु पूरं नवसोतसन्दनिं.

११३८.

‘‘वराहएणेय्यविगाळ्हसेविते, पब्भारकुट्टे पकतेव सुन्दरे;

नवम्बुना पावुससित्तकानने, तहिं गुहागेहगतो रमिस्ससि.

११३९.

‘‘सुनीलगीवा सुसिखा सुपेखुना, सुचित्तपत्तच्छदना विहङ्गमा;

सुमञ्जुघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.

११४०.

‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, संपुप्फिते मेघनिभम्हि कानने;

नगन्तरे विटपिसमो सयिस्सं, तं मे मुदू हेहिति तूलसन्निभं.

११४१.

‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;

न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितं.

११४२.

‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;

विरियेन तं मय्ह वसानयिस्सं, गजंव मत्तं कुसलङ्कुसग्गहो.

११४३.

‘‘तया सुदन्तेन अवट्ठितेन हि, हयेन योग्गाचरियोव उज्जुना;

पहोमि मग्गं पटिपज्जितुं सिवं, चित्तानुरक्खीहि सदा निसेवितं.

११४४.

‘‘आरम्मणे तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्जुया;

तं मे सुगुत्तं सतिया सुभावितं, अनिस्सितं सब्बभवेसु हेहिसि.

११४५.

‘‘पञ्ञाय छेत्वा विपथानुसारिनं, योगेन निग्गय्ह पथे निवेसिय;

दिस्वा समुदयं विभवञ्च सम्भवं, दायादको हेहिसि अग्गवादिनो.

११४६.

‘‘चतुब्बिपल्लासवसं अधिट्ठितं, गामण्डलंव परिनेसि चित्त मं;

ननु संयोजनबन्धनच्छिदं, संसेवसे कारुणिकं महामुनिं.

११४७.

‘‘मिगो यथा सेरि सुचित्तकानने, रम्मं गिरिं पावुसअब्भमालिनिं;

अनाकुले तत्थ नगे रमिस्सं, असंसयं चित्त परा भविस्ससि.

११४८.

‘‘ये तुय्ह छन्देन वसेन वत्तिनो,

नरा च नारी च अनुभोन्ति यं सुखं;

अविद्दसू मारवसानुवत्तिनो,

भवाभिनन्दी तव चित्त सावका’’ति.

तत्थ कदा नुहन्ति कदा नु अहं. पब्बतकन्दरासूति पब्बतेसु च कन्दरेसु च, पब्बतस्स वा कन्दरासु. एकाकियोति एकको. अद्दुतियोति नित्तण्हो. तण्हा हि पुरिसस्स दुतिया नाम. विहस्सन्ति विहरिस्सामि. अनिच्चतो सब्बभवं विपस्सन्ति कामभवादिभेदं सब्बम्पि भवं ‘‘हुत्वा अभावट्ठेन अनिच्च’’न्ति विपस्सन्तो कदा नु विहरिस्सन्ति योजना. निदस्सनमत्तञ्चेतं, ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति वचनतो (सं. नि. ३.१५) इतरम्पि लक्खणद्वयं वुत्तमेवाति दट्ठब्बं. तं मे इदं तं नु कदा भविस्सतीति तं इदं मे परिवितक्कितं कदा नु भविस्सति, कदा नु खो मत्थकं पापुणिस्सतीति अत्थो. तं नूति चेत्थ न्ति निपातमत्तं. अयञ्हेत्थ सङ्खेपत्थो – कदा नु खो अहं महागजो विय सङ्खलिकबन्धनं, गिहिबन्धनं छिन्दित्वा पब्बजित्वा कायविवेकं परिब्रूहयन्तो एकाकी पब्बतकन्दरासु अदुतियो सब्बत्थ निरपेक्खो सब्बसङ्खारगतं अनिच्चादितो विपस्सन्तो विहरिस्सामीति.

भिन्नपटन्धरोति भिन्नवत्थधरो, गाथासुखत्थं नकारागमं कत्वा वुत्तं. सत्थकच्छिन्नअग्घफस्सवण्णभिन्नं पटचीवरं धारेन्तोति अत्थो. मुनीति पब्बजितो. अममोति कुले वा गणे वा ममत्ताभावेन अममो. कत्थचिपि आरम्मणे आसीसनाय अभावेन निरासो. हन्त्वा सुखी पवनगतो विहस्सन्ति रागादिके किलेसे अरियमग्गेन समुच्छिन्दित्वा मग्गसुखेन फलसुखेन सुखी महावनगतो कदा नु खो अहं विहरिस्सामि.

वधरोगनीळन्ति मरणस्स च रोगस्स च कुलावकभूतं. कायं इमन्ति इमं खन्धपञ्चकसङ्खातं कायं. खन्धपञ्चकोपि हि ‘‘अविज्जागतस्स, भिक्खवे, पुरिसपुग्गलस्स तण्हानुगतस्स अयमेव कायो बहिद्धा नामरूप’’न्तिआदीसु कायो वुच्चति. मच्चुजरायुपद्दुतन्ति मरणेन चेव जराय च पीळितं, विपस्समानो अहं भयहेतुपहानेन वीतभयो, तं नु कदा भविस्सतीति अत्थो.

भयजननिन्ति पञ्चवीसतिया महाभयानं उप्पादकारणभूतं कायिकस्स च चेतसिकस्स च सकलस्सपि वट्टदुक्खस्स आवहनतो दुखावहं. तण्हालतं बहुविधानुवत्तनिन्ति बहुविधञ्च आरम्मणं भवमेव वा अनुवत्तति सन्तनोतीति बहुविधानुवत्तनिं, तण्हासङ्खातलतं. पञ्ञामयन्ति मग्गपञ्ञामयं सुनिसितं असिखग्गं वीरियपग्गहितेन सद्धाहत्थेन गहेत्वा समुच्छिन्दित्वा ‘‘कदा नुहं वसे’’ति यं परिवितक्कितं, तम्पि कदा भविस्सतीति योजना.

उग्गतेजन्ति समथविपस्सनावसेन निसितताय तिक्खतेजं. सत्थं इसीनन्ति बुद्धपच्चेकबुद्धअरियसावकइसीनं सत्थभूतं. मारं ससेनं सहसा भञ्जिस्सन्ति किलेससेनाय ससेनं अभिसङ्खारादिमारं सहसा सीघमेव भञ्जिस्सामि. सीहासनेति थिरासने, अपराजितपल्लङ्केति अत्थो.

सब्भि समागमेसु दिट्ठो भवेति धम्मगारवयुत्तताय धम्मगरूहि तादिलक्खणप्पत्तिया तादीहि अविपरीतदस्सिताय याथावदस्सीहि अरियमग्गेनेव पापजितिन्द्रियताय जितिन्द्रियेहि बुद्धादीहि साधूहि समागमेसु ‘‘कदा नु अहं पधानियोति दिट्ठो भवेय्य’’न्ति यं मे परिवितक्कितं, तं नु कदा भविस्सतीति योजना. इमिना नयेन सब्बत्थ पदयोजना वेदितब्बा, पदत्थमत्तमेव वण्णयिस्साम.

तन्दीति आलसियं. खुदाति जिघच्छा. कीटसरीसपाति कीटञ्चेव सरीसपा च. न बाधयिस्सन्तीति मं न ब्याधयिस्सन्ति सुखदुक्खसोमनस्सदोमनस्सानं झानेहि पटिबाहितत्ताति अधिप्पायो. गिरिब्बजेति पब्बतकन्दराय. अत्थत्थियन्ति सदत्थसङ्खातेन अत्थेन अत्थिकं.

यं विदितं महेसिनाति यं चतुसच्चं महेसिना सम्मासम्बुद्धेन सयम्भूञाणेन ञातं पटिविद्धं, तानि चत्तारि सच्चानि अनुपचितकुसलसम्भारेहि सुट्ठु दुद्दसानि मग्गसमाधिना समाहितत्तो, सम्मासतिया सतिमा, अरियमग्गपञ्ञाय अहं अगच्छं पटिविज्झिस्सं अधिगमिस्सन्ति अत्थो.

रूपेति चक्खुविञ्ञेय्यरूपे. अमितेति ञाणेन अमिते, अपरिच्छिन्ने अपरिञ्ञातेति अत्थो. फुसितब्बेति, फोट्ठब्बे. धम्मेति मनोविञ्ञेय्यधम्मे. अमितेति वा अपरिमाणे नीलादिवसेन अनेकभेदभिन्ने रूपे भेरिसद्दादिवसेन, मूलरसादिवसेन, कक्खळमुदुतादिवसेन, सुखदुक्खादिवसेन च, अनेकभेदसद्दादिके चाति अत्थो. आदित्ततोति एकादसहि अग्गीहि आदित्तभावतो. समथेहि युत्तोति झानविपस्सनामग्गसमाधीहि समन्नागतो. पञ्ञाय दच्छन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दक्खिस्सं.

दुब्बचनेन वुत्तोति दुरुत्तवचनेन घट्टितो. ततो निमित्तन्ति फरुसवाचाहेतु. विमनो न हेस्सन्ति दोमनस्सितो न भवेय्यं. अथोति अथ. पसत्थोति केनचि पसंसितो.

कट्ठेति दारुक्खन्धे. तिणेति तिणानं खन्धे. इमेति इमे मम सन्ततिपरियापन्ने पञ्च खन्धे. अमिते च धम्मेति ततो अञ्ञेन इन्द्रियक्खन्धेन अमिते रूपधम्मे. तेनाह – ‘‘अज्झत्तिकानेव च बाहिरानि चा’’ति. समं तुलेय्यन्ति अनिच्चादिवसेन चेव असारादिउपमावसेन च सब्बं सममेव कत्वा तीरेय्यं.

इसिप्पयातम्हि पथे वजन्तन्ति बुद्धादीहि महेसीहि सम्मदेव पयाते समथविपस्सनामग्गे वजन्तं पटिपज्जन्तं. पावुससमये कालमेघो नवेन तोयेन वस्सोदकेन सचीवरं पवने कदा नु ओवस्सति, तेमेतीति अत्तनो अब्भोकासिकभावपरिवितक्कितं दस्सेति.

मयूरस्स सिखण्डिनो वने दिजस्साति मातुकुच्छितो अण्डकोसतो चाति द्विक्खत्तुं जायनवसेन दिजस्स, सिखासम्भवेन सिखण्डिनो च मयूरस्स वने कदा पन गिरिगब्भरे रुतं केकारवं सुत्वा वेलं सल्लक्खित्वा सयनतो वुट्ठहित्वा अमतस्स पत्तिया निब्बानाधिगमाय. संचिन्तयेति वुच्चमाने भवे अनिच्चादितो मनसि करेय्यं विपस्सेय्यन्ति अत्थो.

गङ्गं यमुनं सरस्सतिन्ति एता महानदियो असज्जमानो भावनामयाय इद्धिया कदा नु पतरेय्यन्ति योजना. पातालखित्तं बळवामुखञ्चाति पाताय अलं परियत्तन्ति पातालं, तदेव खित्तं, पथविया सण्ठहनकाले तथा ठितन्ति पातालखित्तं. योजनसतिकादिभेदानि समुद्दस्स अन्तोपथविया तीरट्ठानानि, येसु कानिचि नागादीनं वसनट्ठानानि होन्ति, कानिचि सुञ्ञानियेव हुत्वा तिट्ठन्ति. बळवामुखन्ति महासमुद्दे महन्तं आवट्टमुखं. महानिरयद्वारस्स हि विवटकाले महाअग्गिक्खन्धो ततो निक्खन्तो तदभिमुखं अनेकयोजनसतायामवित्थारं हेट्ठा समुद्दपदेसं डहति, तस्मिं दड्ढे उपरि उदकं आवट्टाकारेन परिब्भमन्तं महता सद्देन हेट्ठा निपतति. तत्थ बळवामुखसमञ्ञा, इति तञ्च पातालखित्तं बळवामुखञ्च विभिंसनं भयानकं असज्जमानो इद्धिया कदा नु पतरेय्यन्ति यं परिवितक्कितं, तं कदा नु भविस्सति, भावनामयं इद्धिं निब्बत्तेत्वा कदा नु एवं इद्धिं वळञ्जिस्सामीति अत्थो.

नागोव असङ्गचारी पदालयेति यथा मत्तवारणो दळ्हथम्भं भिन्दित्वा अयसङ्खलिकं विद्धंसेत्वा असङ्गचारी वनं पविसित्वा एको अदुतियो हुत्वा अत्तनो रुचिवसेन चरति, एवमहं कदा नु सब्बसुभं निमित्तं निब्बज्जयं निरवसेसतो वज्जयन्तो कामच्छन्दवसो अहुत्वा झाने युतो पयुत्तो कामगुणेसु छन्दं सम्मदेव पदालेय्यं छिन्देय्यं पजहेय्यन्ति यं परिवितक्कितं, तं नु कदा भविस्सति.

इणट्टोव दलिद्दको निधिं आराधयित्वाति यथा कोचि दलिद्दो जीविकपकतो इणं गहेत्वा तं सोधेतुं असक्कोन्तो इणट्टो इणेन अट्टितो धनिकेहि पीळितो निधिं आराधयित्वा अधिगन्त्वा इणञ्च सोधेत्वा सुखेन च जीवन्तो तुट्ठो भवेय्य, एवं अहम्पि कदा नु इणसदिसं कामच्छन्दं पहाय महेसिनो अरियधनसम्पुण्णताय मणिकनकादिरतनसम्पुण्णनिधिसदिसं बुद्धस्स सासनं अधिगन्त्वा तुट्ठो भवेय्यन्ति यं परिवितक्कितं, तं कदा नु भविस्सतीति.

एवं पब्बज्जतो पुब्बे नेक्खम्मवितक्कवसेन पवत्तं अत्तनो वितक्कपवत्तिं दस्सेत्वा इदानि पब्बजित्वा येहाकारेहि अत्तानं ओवदित्वा अधिगच्छि, ते दस्सेन्तो ‘‘बहूनि वस्सानी’’तिआदिका गाथा अभासि. तत्थ बहूनि वस्सानि तयाम्हि याचितो, अगारवासेन अलं नु ते इदन्ति अनेकसंवच्छरानि विविधदुक्खानुबन्धेन अगारमज्झे वासेन अलं परियत्तमेव तेति, अम्भो चित्त, इदं तया अनेकानि संवच्छरानि अहं अम्हि ननु याचितो. तं दानि मं पब्बजितं समानन्ति तं मं तया तथा उस्साहनेन पब्बजितं समानं केन कारणेन चित्त तुवं न युञ्जसि, समथविपस्सनं छड्डेत्वा निहीने आलसिये नियोजेसीति अत्थो.

ननु अहं, चित्त, तयाम्हि याचितोति, अम्भो चित्त, अहं तया ननु याचितो अम्हि आयाचितो मञ्ञे. यदि याचितो, कस्मा इदानि तदनुरूपं न पटिपज्जसीति अधिप्पायो. ‘‘गिरिब्बजे’’तिआदिना याचिताकारं दस्सेति. चित्रछदा विहङ्गमा विचित्रपेखुणपक्खिनो, मयूराति अत्थो. महिन्दघोसत्थनिताभिगज्जिनोति जलघोसत्थनितेन हेतुना सुट्ठु गज्जनसीला. ते तं रमेस्सन्ति वनम्हि झायिनन्ति ते मयूरा तं वने झानपसुतं रमेस्सन्तीति ननु तया याचितोति दस्सेति.

कुलम्हीति कुलपरिवट्टे. इममज्झुपागतोति इमं अरञ्ञट्ठानं पब्बज्जं वा अज्झुपागतो. अथोपि त्वं, चित्त, न मय्ह तुस्ससीति त्वं अनुवत्तित्वा ठितम्पि मं नाराधेस्ससीति अत्थो.

ममेव एतं न हि त्वं परेसन्ति एतं, चित्त, ममेव तस्मा त्वं परेसं न होसि. त्वं पन अञ्ञेसं विय कत्वा सन्नाहकाले किलेसमारे युज्झितुं भावनासन्नाहकाले नति वत्वा परिदेवितेन किं पयोजनं, इदानि तं अञ्ञथा वत्तितुं न दस्सामीति अधिप्पायो. सब्बं इदं चलमिति पेक्खमानोति यस्मा ‘‘इदं चित्तं अञ्ञञ्च सब्बं तेभूमकसङ्खारं चलं अनवट्ठित’’न्ति पञ्ञाचक्खुना ओलोकेन्तो गेहतो कामेहि च अभिनिक्खमिं अमतपदं निब्बानं जिगीसं परियेसन्तो, तस्मा, चित्त, अननुवत्तन्तो निब्बानं परियेसनमेव करोमीति अधिप्पायो.

अवीतरागेन सुदुन्निवारयं चित्तं चलं मक्कटसन्निभं वनमक्कटसदिसं इति सुयुत्तवादी सुभासितवादी द्विपदानमुत्तमो महाभिसक्को नरदम्मसारथीति योजना.

अविद्दसू यत्थ सिता पुथुज्जनाति यत्थ येसु वत्थुकामेसु किलेसकामेसु च सिता पटिबद्धा ते अन्धपुथुज्जना तेन कामरागेन पुनब्भवेसिनो एकन्तेनेव दुक्खमिच्छन्ति. इच्छन्ता च चित्तेन नीता निरये निराकताति चित्तवसिका निरयसंवत्तनिकं कम्मं करोन्ता हितसुखतो निराकता हुत्वा अत्तनो चित्तेनेव निरये नीता न अञ्ञथाति चित्तस्सेव निग्गहेतब्बतं दस्सेति.

पुनपि चित्तंयेव निग्गहेतुं मन्तेन्तो ‘‘मयूरकोञ्चाभिरुतम्ही’’तिआदिमाह. तत्थ मयूरकोञ्चाभिरुतम्हीति सिखीहि सारसेहि च अभिकूजिते. दीपीहि ब्यग्घेहि पुरक्खतो वसन्ति मेत्ताविहारिताय एवरूपेहि तिरच्छानगतेहि पुरक्खतो परिवारितो हुत्वा वने वसन्तो, एतेन सुञ्ञभावपरिब्रूहनमाह. काये अपेक्खं जहाति सब्बसो काये निरपेक्खो जह, एतेन पहितत्ततं वदति. मा विराधयाति इमं सुदुल्लभं नवमं खणं मा विराधेहि. इतिस्सु मं, चित्त, पुरे नियुञ्जसीति एवञ्हि त्वं, चित्त, मं पब्बज्जतो पुब्बे सम्मापटिपत्तियं उय्योजेसीति अत्थो.

भावेहीति उप्पादेहि वड्ढेहि च. झानानीति पठमादीनि चत्तारि झानानि. इन्द्रियानीति सद्धादीनि पञ्चिन्द्रियानि. बलानीति तानियेव पञ्च बलानि. बोज्झङ्गसमाधिभावनाति सत्त बोज्झङ्गे चतस्सो समाधिभावना च. तिस्सो च विज्जाति पुब्बेनिवासञाणादिका तिस्सो विज्जा च. फुस पापुणाहि बुद्धसासने सम्मासम्बुद्धओवादे ठितो.

निय्यानिकन्ति वट्टदुक्खतो निय्हानवहं. सब्बदुक्खक्खयोगधन्ति अमतोगधं निब्बानपतिट्ठं निब्बानारम्मणं. सब्बकिलेससोधनन्ति अनवसेसकिलेसमलविसोधनं.

खन्धेति उपादानक्खन्धे. पटिपस्स योनिसोति रोगतो गण्डतो सल्लतो अघतो आबाधतोति एवमादीहि विविधेहि पकारेहि विपस्सनाञाणेन सम्मा उपायेन नयेन पस्स. तं जहाति तं दुक्खस्स समुदयं तण्हं पजह, समुच्छिन्द. इधेवाति इमस्मिंयेव अत्तभावे.

अनिच्चन्तिआदि अन्तवन्ततो अनिच्चन्तिकतो तावकालिकतो निच्चपटिक्खेपतो च अनिच्चन्ति वा पस्स. दुक्खन्ति ते उदयब्बयपटिपीळनतो सप्पटिभयतो दुक्खमतो सुखपटिक्खेपतो दुक्खन्ति वा पस्स. सुञ्ञन्ति अवसवत्तनतो असामिकतो असारतो अत्तपटिक्खेपतो च सुञ्ञं, ततो एव अनत्ताति. विगरहितब्बतो अवड्ढिआबाधनतो च अघन्ति च वधन्ति च विपस्स योनिसोति योजना. मनोविचारे उपरुन्ध चेतसोति मनोविचारसञ्ञिनो गेहसितसोमनस्सुपविचारादिके अट्ठारस चेतसो उपरुन्ध वारेहि निरोधेहि.

मुण्डोति मुण्डभावं उपगतो, ओहारितकेसमस्सुको. विरूपोति तेन मुण्डभावेन परूळ्हलोमताय छिन्नभिन्नकासाय वत्थताय विरूपो वेवण्णियं उपगतो. अभिसापमागतोति ‘‘पिण्डोलो विचरति पत्तपाणी’’ति अरियेहि कातब्बं अभिसापं उपगतो. वुत्तञ्हेतं – ‘‘अभिसापोयं, भिक्खवे, लोकस्मिं पिण्डोलो विचरसि पत्तपाणी’’ति (सं. नि. ३.८०). तेनाह ‘‘कपालहत्थोव कुलेसु भिक्खसू’’ति. युञ्जस्सु सत्थुवचनेति सम्मासम्बुद्धस्स ओवादे योगं करोहि अनुयुञ्जस्सु.

सुसंवुतत्तोति सुट्ठु कायवाचाचित्तेहि सम्मदेव संवुतो. विसिखन्तरे चरन्ति भिक्खाचरियाय इच्छाविसेसेसु चरन्तो. चन्दो यथा दोसिनपुण्णमासियाति विगतदोसाय पुण्णमाय कुलेसु निच्चनवसाय पासादिकताय चन्दिमा विय चराति योजना.

सदा धुते रतोति सब्बकालञ्च धुतगुणे अभिरतो. तथूपमं चित्तमिदं करोसीति यथा कोचि पुरिसो फलानि इच्छन्तो फलरुक्खे रोपेत्वा ततो अलद्धफलोव ते मूलतो छिन्दितुं इच्छति, चित्त, त्वं तथूपमं तप्पटिभागं इदं करोसि. यं मं अनिच्चम्हि चले नियुञ्जसीति यं मं पब्बज्जाय नियोजेत्वा पब्बजित्वा अद्धागतं पब्बज्जाफलं अनिच्चम्हि चले संसारमुखे नियुञ्जसि नियोजनवसेन पवत्तेसि.

रूपाभावतो अरूपा. चित्तस्स हि तादिसं सण्ठानं नीलादिवण्णभेदो वा नत्थि, तस्मा वुत्तं अरूपाति. दूरट्ठानप्पवत्तिया दूरङ्गम. यदिपि चित्तस्स मक्कटसुत्तमत्तम्पि पुरत्थिमादिदिसाभागेन गमनं नाम नत्थि, दूरे सन्तं पन आरम्मणं सम्पटिच्छतीति दूरङ्गम. एकोयेव हुत्वा चरणवसेन पवत्तनतो एकचारि, अन्तमसो द्वे तीणिपि चित्तानि एकतो उप्पज्जितुं समत्थानि नाम नत्थि, एकमेव पन चित्तं एकस्मिं सन्ताने उप्पज्जति. तस्मिं निरुद्धे अपरम्पि एकमेव उप्पज्जति, तस्मा एकचारि. न ते करिस्सं वचनं इदानिहन्ति यदिपि पुब्बे तव वसे अनुवत्तिं, इदानि पन सत्थु ओवादं लद्धकालतो पट्ठाय चित्तवसिको न भविस्सामि. कस्माति चे? दुक्खा हि कामा कटुका महब्भया कामा नामेते अतीतेपि दुक्खा, आयतिम्पि कटुकफला, अत्तानुवादादिभेदेन महता भयेन अनुबन्धन्ता महब्भया. निब्बानमेवाभिमनो चरिस्सं तस्मा निब्बानमेव उद्दिस्स अभिमुखचित्तो विहरिस्सं.

तमेव निब्बानाभिमुखभावं दस्सेन्तो ‘‘नाहं अलक्ख्या’’तिआदिमाह. तत्थ नाहं अलक्ख्याति अलक्खिकताय निस्सिरीकताय नाहं गेहतो निक्खमिन्ति योजना.

अहिरिक्कतायाति यथावज्जं केळिं करोन्तो विय निल्लज्जताय. चित्तहेतूति एकदा निगण्ठो, एकदा परिब्बाजकादिको होन्तो अनवट्ठितचित्तो पुरिसो विय चित्तवसिको हुत्वा. दूरकन्तनाति राजादीहि मेत्तं कत्वा तेसु दुब्भित्वा दुब्भिभावेन. आजीवहेतूति आजीवकारणा जीविकापकतो हुत्वा आजीविकाभयेन अहं न निक्खमिं न पब्बजिं. कतो च ते, चित्त, पटिस्सवो मयाति, ‘‘पब्बजितकालतो पट्ठाय न तव वसे वत्तामि, ममेव पन वसे वत्तामी’’ति, चित्त, मया ननु पटिञ्ञा कताति दस्सेति.

अप्पिच्छता सप्पुरिसेहि वण्णिताति ‘‘पच्चयेसु सब्बसो अप्पिच्छा नाम साधू’’ति बुद्धादीहि पसट्ठा, तथा मक्खप्पहानं परेसं गुणे मक्खनस्स पहानं वूपसमो सब्बस्स दुक्खस्स वूपसमो निब्बापनं सप्पुरिसेहि वण्णितं. इतिस्सु मं, चित्त, तदा नियुञ्जसि, ‘‘सम्म, तया तेसु गुणेसु पतिट्ठातब्ब’’न्ति, चित्त, त्वं एवं तदा नियुञ्जसि. इदानि त्वं गच्छसि पुब्बचिण्णं इदानि मं त्वं पहाय अत्तनो पुरिमाचिण्णं महिच्छतादिं पटिपज्जसि, किं नामेतन्ति अधिप्पायो.

यमत्थं सन्धाय ‘‘गच्छसि पुब्बचिण्ण’’न्ति वुत्तं. तं दस्सेतुं ‘‘तण्हा अविज्जा चा’’तिआदि वुत्तं. तत्थ तण्हाति पच्चयेसु तण्हा, अविज्जाति तत्थेव आदीनवपटिच्छादिका अविज्जा. पियापियन्ति पुत्तदारादीसु पेमसङ्खातो पियभावो चेव पन्तसेनासनेसु अधिकुसलधम्मेसु अनभिरतिसङ्खातो अप्पियभावो च उभयत्थ अनुरोधपटिविरोधो. सुभानि रूपानीति अज्झत्तं बहिद्धा च सुभरूपानि. सुखा वेदनाति इट्ठारम्मणे पटिच्च उप्पज्जनसुखवेदना. मनापिया कामगुणाति वुत्तावसेसा मनोरमा कामकोट्ठासा. वन्ताति निरूपतो तंनिस्सितस्स छन्दरागस्स विक्खम्भनपहानेन छड्डितताय परिच्चत्तताय च वन्ता. वन्ते अहं आवमितुं न उस्सहेति एवं ते छड्डिते पुन पच्चावमितुं अहं न सक्कोमि, परिच्चत्ता एव होन्तीति वदति.

सब्बत्थाति सब्बेसु भवेसु सब्बासु योनीसु सब्बासु गतीसु विञ्ञाणट्ठितीसु च. वचो कतं मयाति, अम्भो चित्त, तव वचनं मया कतं. करोन्तो च बहूसु जातीसु न मेसि कोपितोति अनेकासु जातीसु पन मया न कोपितो असि. मया नेव परिभवितो. तथापि अज्झत्तसम्भवो अत्तनि सम्भूतो हुत्वापि तव अकतञ्ञुताय दुक्खे चीरं संसरितं तया कतेति तया निब्बत्तिते अनादिमति संसारदुक्खे सुचिरकालं मया संसरितं परिब्भमितं.

इदानि ‘‘दुक्खे चिरं संसरितं तया कते’’ति सङ्खेपतो वुत्तमत्थं उप्पत्तिभेदेन गतिभेदेन च वित्थारतो दस्सेन्तो ‘‘त्वञ्ञेवा’’तिआदिमाह. तत्थ राजदसीति राजा असि, दकारो पदसन्धिकरो, वेस्सा च सुद्दा च भवाम एकदा तवेव वाहसाति योजना. देवत्तनं वापीति देवभावं वापि त्वंयेव नो अम्हाकं, चित्त, करोसीति योजना. वाहसाति कारणभावेन.

तवेव हेतूति तवेव हेतुभावेन. त्वंमूलकन्ति त्वंनिमित्तं.

ननु दुब्भिस्ससि मं पुनप्पुनन्ति पुनप्पुनं दुब्भिस्ससि नुन, यथा पुब्बे त्वं अनन्तासु जातीसु, चित्त, मित्तपटिरूपको सपत्तो हुत्वा मय्हं पुनप्पुनं दुब्भि, इदानि तथा दुब्भिस्ससि मञ्ञे, पुब्बे विय चारेतुं न दस्सामीति अधिप्पायो. मुहुं मुहुं चारणिकंव दस्सयन्ति अभिण्हतो चरणारहं विय मनो दस्सेन्तो चरणारहं पुरिसं वञ्चेत्वा चरगोपकं निप्फादेन्तो विय पुनप्पुनं तं तं भवं दस्सेन्तो. उम्मत्तकेनेव मया पलोभसीति उम्मत्तकपुरिसेन विय मया सद्धिं कीळन्तो तं तं पलोभनीयं दस्सेत्वा पलोभसि. किञ्चापि ते, चित्त, विराधितं मयाति, अम्भो चित्त, किं नाम ते मया विरद्धं, तं कथेहीति अधिप्पायो.

इदं पुरे चित्तन्ति इदं चित्तं नाम इतो पुब्बे रूपादीसु आरम्मणेसु रज्जनादिना, येन आकारेन इच्छति, यत्थेव चस्स कामो उप्पज्जति, तस्स वसेन यत्थकामं यथा विचरन्तस्स सुखं होति, तथेव च चरन्तो यथासुखं दीघरत्तं चारिकं अचरि. अज्जाहं पभिन्नमदं मत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन नं निग्गहेस्सामि, नस्स वीतिक्कमितुं दस्सामीति.

सत्था च मे लोकमिमं अधिट्ठहीति मम सत्था सम्मासम्बुद्धो इमं अनवसेसखन्धलोकं ञाणेन अधिट्ठहि. किन्ति? हुत्वा अभावट्ठेन अनिच्चतो, कस्सचिपि धुवस्स थावरस्स अभावतो अद्धुवतो सुखसारादीनं अभावतो असारतो. पक्खन्द मं, चित्त, जिनस्स सासनेति तस्मा याथावतो पटिपज्जितुं, चित्त, मं जिनस्स भगवतो सासने पक्खन्देहि अनुप्पवेसेहि. ‘‘पक्खन्दिम’’न्तिपि पाळि, जिनस्स सासने इमं लोकं ञाणेन पक्खन्द, याथावतो तारेहि, पक्खन्दन्तो च विपस्सनाञाणमग्गेन यापेन्तो सुदुत्तरतो महन्ततो संसारमहोघतो मं तारेहि.

न ते इदं, चित्त, यथा पुराणकन्ति, अम्भो चित्त, इदं अत्तभावगेहं पोराणकं विय तव न होतीति अत्थो. कस्मा? नाहं अलं तुय्ह वसे निवत्तितुन्ति इदानाहं तव वसे निवत्तितुं न युत्तो. यस्मा महेसिनो भगवतो पब्बजितोम्हि सासने. पब्बजितकालतो च पट्ठाय समणा नाम मादिसाव न होन्ति विनासधारिनो, एकंसतो समणायेव होन्तीति अत्थो.

नगाति सिनेरुहिमवन्तादयो सब्बे पब्बता. समुद्दाति पुरत्थिमसमुद्दादयो सीतसमुद्दादयो, न सब्बे समुद्दा. सरिताति गङ्गादयो सब्बा नदियो च. वसुन्धराति पथवी. दिसा चतस्सोति पुरत्थिमादिभेदा चतस्सो दिसा. विदिसाति पुरत्थिमदक्खिणादयो चतस्सो अनुदिसा. अधोति हेट्ठा याव उदकसन्धारकवायुखन्धा. दिवाति देवलोका. दिवाग्गहणेन चेत्थ तत्थ गते सत्तसङ्खारे वदति. सब्बे अनिच्चा तिभवा उपद्दुताति सब्बे कामभवादयो तयो भवा अनिच्चा चेव जातिआदीहि रागादीहि किलेसेहि उपद्दुता पीळिता च, न एत्थ किञ्चि खेमट्ठानं नाम अत्थि, तदभावतो कुहिं गतो, चित्त, सुखं रमिस्ससि, तस्मा ततो निस्सरणञ्चेत्थ परियेसाहीति अधिप्पायो.

धितिप्परन्ति धितिपरायणं परमं थिरभावे ठितं ममं, चित्त, किं काहिसि, ततो ईसकम्पि मं चालेतुं नासक्खिस्ससीति अत्थो. तेनाह ‘‘न ते अलं, चित्त, वसानुवत्तको’’ति. इदानि तमेवत्थं पाकटतरं कत्वा दस्सेन्तो ‘‘न जातु भस्तं उभतोमुखं छुपे, धिरत्थु पूरं नवसोतसन्दनि’’न्ति आह. तत्थ भस्तन्ति रुत्तिं. उभतोमुखन्ति पुतोळिया उभतोमुखं. न जातु छुपेति एकंसेनेव पादेनापि न छुपेय्य, तथा धिरत्थु पूरं नवसोतसन्दनिन्ति नानप्पकारस्स असुचिनो पूरं नवहि सोतेहि वणमुखेहि असुचिसन्दनिं सवतिं. ताय वच्चकुटिया धी अत्थु, तस्सा गरहा होतु.

एवं अट्ठवीसतिया गाथाहि निग्गण्हनवसेन चित्तं ओवदित्वा इदानि विवेकट्ठानाचिक्खणादिना सम्पहंसेन्तो ‘‘वराहएणेय्यविगाळ्हसेविते’’तिआदिमाह. तत्थ वराहएणेय्यविगाळ्हसेवितेति वराहेहि चेव एणेय्येहि च ओगाहेत्वा सेविते. पब्भारकुट्टेति पब्भारट्ठाने चेव पब्बतसिखरे च. पकतेव सुन्दरेति पकतिया एव सुन्दरे अतित्तिमनोहरे. ‘‘पकतिवसुन्धरे’’ति वा पाठो, पाकतिके भूमिपदेसेति अत्थो. नवम्बुना पावुससित्तकाननेति पावुसवसेन वुट्ठेन मेघोदकेन उपसित्तवस्से सुथेवे वने. तहिं गुहागेहगतो रमिस्ससीति तस्मिं पब्बतकानने गुहासङ्खातं गेहं उपगतो भावनारतिया अभिरमिस्ससि.

ते तं रमेस्सन्तीति ते मयूरादयो वनसञ्ञं उप्पादेन्ता तं रमेस्सन्तीति अत्थो.

वुट्ठम्हि देवेति मेघे अधिप्पवुट्ठे. चतुरङ्गुले तिणेति तेनेव गस्सोदकपातेन तत्थ तत्थ तिणे सुरत्तवण्णकम्बलसदिसे चतुरङ्गुले जाते. संपुप्फिते मेघनिभम्हि काननेति पावुसमेघसङ्कासे कानने सम्मदेव पुप्फिते. नगन्तरेति पब्बतन्तरे. विटपिसमो सयिस्सन्ति तरुसदिसो अपरिग्गहो हुत्वा निपज्जिस्सं. तं मे मुदू हेहिति तूलसन्निभन्ति तं तिणपच्चत्थरणं मुदु सुखसम्फस्सं तूलसन्निभं तूलिकसदिसं सयनं मे भविस्सति.

तथा तु कस्सामि यथापि इस्सरोति यथा कोचि इस्सरपुरिसो अत्तनो वचनकरदासादिं वसे वत्तेति, अहम्पि, चित्त, तं तथा करिस्सामि, मय्हं वसे वत्तेमियेव. कथं? यं लब्भति तेनपि होतु मे अलन्ति चतूसु पच्चयेसु यं यादिसं वा तादिसं वा लब्भति, तेन च मय्हं अलं परियत्तं होतु. एतेन इदं दस्सेति – यस्मा इधेकच्चे सत्ता तण्हुप्पादहेतु चित्तस्स वसे अनुवत्तन्ति, अहं पन तण्हुप्पादं दूरतो वज्जेन्तो चित्तं दासं विय करोन्तो अत्तनो वसे वत्तेमीति. न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितन्ति चित्त तण्हुप्पादपरिवज्जनहेतु, पुन तन्ति चित्तं आमसति, यथा अञ्ञोपि कोचि सम्मप्पधानयोगेन भावनाय अतन्दितो अत्तनो चित्तं कम्मक्खमं, कम्मयोग्गं करोति, तथा अहम्पि, चित्त, तं कम्मक्खमं, कम्मयोग्गं मय्हं वसे वत्तं करिस्सामि. यथा किं? बिळारभस्तंव यथा सुमद्दितं, नइति निपातमत्तं. यथा सुट्ठु मद्दितं बिळारभस्तं कम्मक्खमं, कम्मयोग्गं सुखेन परिहरणीयञ्च होति, तथाहं तं करिस्सामि.

वीरियेन तं मय्ह वसानयिस्सन्ति, अम्भो चित्त, तं अत्तनो वीरियेन भावनाबलं उप्पादेत्वा तेन मय्हं वसं आनयिस्सं. गजंव मत्तं कुसलङ्कुसग्गहोति यथा कुसलो छेको अङ्कुसग्गहो हत्थाचरियो अत्तनो सिक्खाबलेन मत्तहत्थिं अत्तनो वसं आनेति, तथेवाति अत्थो.

तया सुदन्तेन अवट्ठितेन हीति हीति निपातमत्तं, चित्त, समथविपस्सनाभावनाहि सुट्ठु दन्तेन ततो एव सम्मदेव विपस्सनावीथिं पटिपन्नत्ता अवट्ठितेन तया. हयेन योग्गाचरियोव उज्जुनाति यथा सुदन्तेन सुदन्तत्ता एव उजुना अवङ्कगतिना अस्साजानीयेन योग्गाचरियो अस्सदम्मसारथि अखेमट्ठानतो खेमन्तभूमिं पटिपज्जितुं सक्कोति, एवं पहोमि मग्गं पटिपज्जितुं सिवन्ति असिवभावकरानं किलेसानं अभावेन सिवं. चित्तानुरक्खीहीति अत्तनो चित्तं अनुरक्खणसीलेहि बुद्धादीहि सब्बकालं सेवितं अरियमग्गं अहं पटिपज्जितुं अधिगन्तुं पहोमि सक्कोमीति.

आरम्मणे तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्जुयाति यथा हत्थाचरियो महाहत्थिं आळानथम्भे दळ्हाय थिराय रज्जुया निबन्धति, एवमहं, चित्त, कम्मट्ठानारम्मणे भावनाबलेन निबन्धिस्सं. तं मे सुगुत्तं सतिया सुभावितन्ति तं त्वं, चित्त, मम सतिया सुगुत्तं सुभावितञ्च हुत्वा. अनिस्सितं सब्बभवेसु हेहिसीति अरियमग्गभावनादिबलेन कामभवादीसु सब्बेसुपि भवेसु तण्हादिनिस्सयेहि अनिस्सितं भविस्ससि.

पञ्ञाय छेत्वा विपथानुसारिनन्ति उप्पथगामिनं आयतनसमुदयं याथावतो दिस्वा येन समुदयेन उप्पथगामी, तस्स किलेसविस्सन्दनं किलेसविप्फन्दितं इन्द्रियसंवरूपनिस्सयाय पटिसङ्खानपञ्ञाय छिन्दित्वा सोतविच्छेदनवसेन आवरणं कत्वा. योगेन निग्गय्हाति विपस्सनाभावनासङ्खातेन योगेन सामत्थियविधमनेन निग्गहेत्वा. पथे निवेसियाति विपस्सनावीथियं निवेसेत्वा, पतिट्ठपेत्वा. यदा पन विपस्सना उस्सुक्कापिता मग्गेन घट्टेति, तदा मग्गपञ्ञाय ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (महाव. १६; सं. नि. ५.१०८१) निदस्सनेन सब्बसो आयतनसमुदयस्स विभवं सम्भवञ्च असम्मोहतो दिस्वा सदेवके लोके अग्गवादिनो सम्मासम्बुद्धस्स दायादो ओरसपुत्तो हेहिसि भविस्ससीति अत्थो.

चतुब्बिपल्लासवसं अधिट्ठितन्ति अनिच्चे निच्चन्ति, असुभे सुभन्ति, दुक्खे सुखन्ति, अनत्तनि अत्ताति इमेसं चतुन्नं विपल्लासानं वसं अधिट्ठितं अनुवत्तन्तं. गामण्डलंव परिनेसि, चित्त, मन्ति, अम्भो चित्त, मं गामदारकं विय परिकड्ढसि, इतो चितो परिकड्ढसि. ननु संयोजनबन्धनच्छिदन्ति संयोजनसङ्खातानं दसन्नं बन्धनानं छेदकं कारुणिकं महामुनिं सम्मासम्बुद्धं संसेवसि ननु, ‘‘तथारूपे महानुभावे दूरतोव वज्जेसि, मादिसे पन तपस्सिने यथारुचि परिनेसी’’ति अप्पसादलेसेन सत्थारं पसंसति.

मिगो यथाति यथा मिगो रुक्खगच्छलतादीहि सुट्ठु चित्तविचित्ते अनाकुले कानने सेरि सयंवसी रमति. रम्मं गिरिं पावुसअब्भमालिनिन्ति एवं पावुसकाले समन्ततो सुमालिनीहि थलजजलजमालाहि समन्नागतत्ता अब्भमालिनिं जनविवित्तताय मनोरमताय च रम्मं पब्बतं लभित्वा तत्थ नगे रमिस्सं, असंसयं एकंसेनेव त्वं, चित्त, पराभविस्ससि, संसारब्यसनेहि ठस्ससीति अत्थो.

ये तुय्ह छन्देन वसेन वत्तिनोति सब्बे पुथुज्जने चित्तसामञ्ञेन गहेत्वा वदति. तस्सत्थो – ये नरनारियो, अम्भो चित्त, तुय्हं छन्देन वसेन रुचिया ठिता यं गेहनिस्सितं सुखं अनुभोन्ति अनुभविस्सन्ति, ते अविद्दसू अन्धबाला, मारवसानुवत्तिनो किलेसमारादीनं वसे अनुवत्तनसीला, भवाभिनन्दी कामादिभवमेव अभिनन्दनतो, तव सावका अनुसिट्ठिकरा. मयं पन सम्मासम्बुद्धस्स सावका, न तुय्हं वसे अनुवत्तामाति.

एवं थेरो पुब्बे अत्तनो उप्पन्नं योनिसोमनसिकारं चित्तस्स निग्गण्हनवसेन पवत्तं नानप्पकारतो विभजित्वा समीपे ठितानं भिक्खूनं ओवाददानवसेन धम्मं कथेसि. यं पनेत्थ अन्तरन्तरा अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

तालपुटत्थेरगाथावण्णना निट्ठिता.

पञ्ञासनिपातवण्णना निट्ठिता.

२०. सट्ठिनिपातो

१. महामोग्गल्लानत्थेरगाथावण्णना

सट्ठिनिपाते आरञ्ञिकातिआदिका आयस्मतो महामोग्गल्लानत्थेरस्स गाथा. का उप्पत्ति? तस्स वत्थु धम्मसेनापतिवत्थुम्हि वुत्तमेव. थेरो हि पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय समणधम्मं करोन्तो थिनमिद्धे ओक्कन्ते सत्थारा – ‘‘मोग्गल्लान, मोग्गल्लान, मा, ब्राह्मण, अरियं तुण्हीभावं पमादो’’तिआदिना (सं. नि. २.२३५) संवेजितो थिनमिद्धं विनोदेत्वा भगवता वुच्चमानं धातुकम्मट्ठानं सुणन्तो एव विपस्सनं वड्ढेत्वा पटिपाटिया उपरिमग्गत्तयं उपगन्त्वा अग्गफलक्खणे सावकपारमीञाणस्स मत्थकं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.३७५-३९७) –

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

‘‘वरुणो नाम नामेन, नागराजा अहं तदा;

कामरूपी विकुब्बामि, महोदधिनिवासहं.

‘‘सङ्गणियं गणं हित्वा, तूरियं पट्ठपेसहं;

सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा.

‘‘वज्जमानेसु तूरेसु, देवा तूरानि वज्जयुं;

उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ.

‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिं;

आसनं पञ्ञपेत्वान, कालमारोचयिं अहं.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेसिं, अन्नपानेनहं तदा.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो सो सङ्घं अपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘निरया सो चवित्वान, मनुस्सत्तं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्नो तेन तेन गुणेन अत्तनो सावके एतदग्गे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१८८, १९०) इद्धिमन्तताय एतदग्गे ठपेसि. तेन एवं सत्थारा एतदग्गे ठपितेन सावकपारमिया मत्थकं पत्तेन महाथेरेन तं तं निमित्तं आगम्म तत्थ तत्थ भासिता गाथा, ता सङ्गीतिकाले धम्मसङ्गाहकेहि –

११४९.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५०.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५१.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५२.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५३.

‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;

धिरत्थु पुरे दुग्गन्धे, परगत्ते ममायसे.

११५४..

‘‘तव सरीरं नवसोतं, दुग्गन्धकरं परिबन्धं;

भिक्खु परिवज्जयते तं, मीळ्हञ्च यथा सुचिकामो.

११५६.

‘‘एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहं;

आरका परिवज्जेय्य, गूथट्ठानंव पावुसे.

११५७.

‘‘एवमेतं महावीर, यथा समण भाससि;

एत्थ चेके विसीदन्ति, पङ्कम्हिव जरग्गवो.

११५८.

‘‘आकासम्हि हलिद्दिया, यो मञ्ञेथ रजेतवे;

अञ्ञेन वापि रङ्गेन, विघातुदयमेव तं.

११५९.

‘‘तदाकाससमं चित्तं, अज्झत्तं सुसमाहितं;

मा पापचित्ते आसादि, अग्गिखन्धंव पक्खिमा.

११६०.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

११६१.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

११६२.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६३.

‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६४.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६५.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कद्दन्ते मिगबन्धके.

११६६.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

११६७.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

अनेकाकारसम्पन्ने, सारिपुत्तम्हि निब्बुते.

११६८.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

११६९.

‘‘सुखुमं ते पटिविज्झन्ति, वालग्गं उसुना यथा;

ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो.

११७०.

‘‘ये च पस्सन्ति सङ्खारे, परतो नो च अत्ततो;

पच्चब्याधिंसु निपुणं, वालग्गं उसुना यथा.

११७१.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७२.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

भवरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७३.

‘‘चोदितो भावितत्तेन, सरीरन्तिमधारिना;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयिं.

११७४.

‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;

निब्बानमधिगन्तब्बं, सब्बगन्थपमोचनं.

११७५.

‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपोरिसो;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.

११७६.

‘‘विवरमनुपभन्ति विज्जुता, वेभारस्स च पण्डवस्स च;

नगविवरगतो झायति, पुत्तो अप्पटिमस्स तादिनो.

११७७.

‘‘उपसन्तो उपरतो, पन्तसेनासनो मुनि;

दायादो बुद्धसेट्ठस्स, ब्रह्मुना अभिवन्दितो.

११७८.

‘‘उपसन्तं उपरतं, पन्तसेनासनं मुनिं;

दायादं बुद्धसेट्ठस्स, वन्द ब्राह्मण कस्सपं.

११७९.

‘‘यो च जातिसतं गच्छे, सब्बा ब्राह्मणजातियो;

सोत्तियो वेदसम्पन्नो, मनुस्सेसु पुनप्पुनं.

११८०.

‘‘अज्झायकोपि चे अस्स, तिण्णं वेदान पारगू;

एतस्स वन्दनायेतं, कलं नाग्घति सोळसिं.

११८१.

‘‘यो सो अट्ठ विमोक्खानि, पुरेभत्तं अफस्सयि;

अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति.

११८२.

‘‘तादिसं भिक्खुं मासादि, मात्तानं खणि ब्राह्मण;

अभिप्पसादेहि मनं, अरहन्तम्हि तादिने;

खिप्पं पञ्जलिको वन्द, मा ते विजटि मत्थकं.

११८३.

‘‘नेसो पस्सति सद्धम्मं, संसारेन पुरक्खतो;

अधोगमं जिम्हपथं, कुम्मग्गमनुधावति.

११८४.

‘‘किमीव मीळ्हसल्लित्तो, सङ्खारे अधिमुच्छितो;

पगाळ्हो लाभसक्कारे, तुच्छो गच्छति पोट्ठिलो.

११८५.

‘‘इमञ्च पस्स आयन्तं, सारिपुत्तं सुदस्सनं;

विमुत्तं उभतोभागे, अज्झत्तं सुसमाहितं.

११८६.

‘‘विसल्लं खीणसंयोगं, तेविज्जं मच्चुहायिनं;

दक्खिणेय्यं मनुस्सानं, पुञ्ञक्खेत्तं अनुत्तरं.

११८७. ‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो.

दस देवसहस्सानि, सब्बे ब्रह्मपुरोहिता;

मोग्गल्लानं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

११८८.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.

११८९.

‘‘पूजितो नरदेवेन, उप्पन्नो मरणाभिभू;

पुण्डरीकंव तोयेन, सङ्खारेनुपलिम्पति.

११९०.

‘‘यस्स मुहुत्तेन सहस्सधा लोको, संविदितो सब्रह्मकप्पो वसि;

इद्धिगुणे चुतुपपाते काले, पस्सति देवता स भिक्खु.

११९१.

‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया.

११९२.

‘‘कोटिसतसहस्सस्स, अत्तभावं खणेन निम्मिने;

अहं विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धिया.

११९३.

‘‘समाधिविज्जावसिपारमीगतो, मोग्गल्लानगोत्तो असितस्स सासने;

धीरो समुच्छिन्दि समाहितिन्द्रियो, नागो यथा पूतिलतंव बन्धनं.

११९४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

११९५.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

११९६.

‘‘कीदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९७.

‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;

ईदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९८.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

११९९.

‘‘मज्झेसरस्मिं तिट्ठन्ति, विमाना कप्पठायिनो;

वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा;

अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो.

१२००.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०१.

‘‘यो वे बुद्धेन चोदितो, भिक्खुसङ्घस्स पेक्खतो;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि.

१२०२.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०३.

‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता.

१२०४.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०५.

‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति;

अपि आवुसो जानासि, तण्हक्खयविमुत्तियो;

तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं.

१२०६.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०७.

‘‘यो ब्रह्मानं परिपुच्छति, सुधम्मायं ठितो सभं;

अज्जापि त्यावुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं.

१२०८.

‘‘तस्स ब्रह्मा वियाकासि, पञ्हं पुट्ठो यथातथं;

न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु.

१२०९.

‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो.

१२१०.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२११.

‘‘यो महानेरुनो कूटं, विमोक्खेन अफस्सयि;

वनं पुब्बविदेहानं, ये च भूमिसया नरा.

१२१२.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

१२१३.

‘‘न वे अग्गि चेतयति, अहं बालं डहामिति;

बालोव जलितं अग्गिं, आसज्ज नं पडय्हति.

१२१४.

‘‘एवमेव तुवं मार, आसज्ज नं तथागतं;

सयं डहिस्ससि अत्तानं, बालो अग्गिंव सम्फुसं.

१२१५.

‘‘अपुञ्ञं पसवी मारो, आसज्ज नं तथागतं;

किन्नु मञ्ञसि पापिम, न मे पापं विपच्चति.

१२१६.

‘‘करतो ते चीयते पापं, चिररत्ताय अन्तक;

मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु.

१२१७.

‘‘इति मारं अतज्जेसि, भिक्खु भेसकळावने;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति. –

इत्थं सुदं आयस्मा महामोग्गल्लानो थेरो गाथायो अभासित्थाति.

इमिना अनुक्कमेन एकच्चं सङ्गहं आरोपेत्वा ठपिता.

तत्थ ‘‘आरञ्ञिका’’तिआदिका चतस्सो गाथा भिक्खूनं ओवाददानवसेन भासिता. आरञ्ञिकाति गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञकधुतङ्गसमादानेन आरञ्ञिका. सङ्घभत्तं पटिक्खिपित्वा पिण्डपातिकङ्गसमादानेन पिण्डपातिका, घरे घरे लद्धपिण्डपातेन यापनका. उञ्छापत्तागते रताति उञ्छाचरियाय पत्ते आगते पत्तपरियापन्ने रता, तेनेव अभिरता सन्तुट्ठा. दालेमु मच्चुनो सेनन्ति अत्तानं अनत्थजनने सहायभावूपगमनतो मच्चुराजस्स सेनाभूतं किलेसवाहिनिं समुच्छिन्देम. अज्झत्तं सुसमाहिताति गोचरज्झत्तेसु सुट्ठु समाहिता हुत्वा, एतेनस्स पदालनुपायमाह.

धुनामाति निद्धुनाम विद्धंसेम.

साततिकाति सातच्चकारिनो भावनाय सततपवत्तवीरिया.

‘‘अट्ठिकङ्कलकुटिके’’तिआदिका चतस्सो गाथा अत्तानं पलोभेतुं उपगताय गणिकाय ओवादवसेन अभासि. तत्थ अट्ठिकङ्कलकुटिकेति अट्ठिसङ्खलिकामयकुटिके. न्हारुपसिब्बितेति नवहि न्हारुसतेहि समन्ततो सिब्बिते. अरञ्ञे कुटियो दारुदण्डे उस्सापेत्वा वल्लिआदीहि बन्धित्वा करियन्ति, त्वं पन परमजेगुच्छेन अट्ठिकङ्कलेन परमजेगुच्छेहेव न्हारूहि बन्धित्वा कता, अतिविय जेगुच्छा पटिक्कूला चाति दस्सेति. धिरत्थु पूरे दुग्गन्धेति केसलोमादिनो नानप्पकारस्स असुचिनो पूरे परिपुण्णे, ततो एव दुग्गन्धे धिरत्थु तव धीकारो होतु. परगत्ते ममायसेति इदञ्च ते दुग्गन्धस्स उपरि फोटसमुट्ठानं परिस्सयं एवं असुचिदुग्गन्धं जेगुच्छं पटिक्कूलसमादानं तादिसे एव अञ्ञस्मिं पदेसे सोणसिङ्गालकिमिकुलादीनं गत्तभूते कळेवरे ममत्तं करोसि.

गूथभस्तेति गूथभरितभस्तसदिसे. तचोनद्धेति तचेन ओनद्धे छविमत्तपटिच्छादितकिब्बिसे. उरगण्डिपिसाचिनीति उरे ठितगण्डद्वयवती भयानकभावतो अनत्थावहतो च पिसाचसदिसी. यानि सन्दन्ति सब्बदाति यानि नव सोतानि, नव वणमुखानि सब्बदा रत्तिन्दिवं सन्दन्ति, सवन्ति, असुचिं पग्घरन्ति.

परिबन्धन्ति सम्मापटिपत्तिपरिबन्धभूतं. भिक्खूति संसारे भयं इक्खन्तो भिन्नकिलेसो वा दूरतो परिवज्जयतेति ममत्तं न करोति. मीळ्हञ्च यथा सुचिकामोति -इति निपातमत्तं. यथा सुचिजातिको सुचिमेव इच्छन्तो ससीसं न्हातो मीळ्हं दिस्वा दूरतोव परिवज्जेसि, एवमेवं भिक्खूति अत्थो.

एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहन्ति एवं सरीरसञ्ञितं असुचिपुञ्जं यथा अहं यथाभूतं जानामि, एवमेव महाजनो जानेय्य, तं आरका दूरतोव परिवज्जेय्य. गूथट्ठानंव पावुसेति पावुसकाले किलिन्नासुचिं निरन्तरं गूथट्ठानं विय सुचिजातिको. यस्मा पन तं यथाभूतं न जानाति, तस्मा तत्थ निमुग्गो सीसं न उक्खिपतीति अधिप्पायो.

एवं थेरेन सरीरे दोसे विभाविते सा गणिका लज्जावनतमुखा थेरे गारवं पच्चुपट्ठपेत्वा ‘‘एवमेतं महावीरा’’ति गाथं वत्वा थेरं वन्दित्वा अट्ठासि. तत्थ एत्थ चेकेति एवं पाकटपटिक्कूलसभावेपि एतस्मिं काये एकच्चे सत्ता आसत्तिबलवताय विसीदन्ति विसादं आपज्जन्ति. पङ्कम्हिव जरग्गवो महाकद्दमकुच्छियं सम्पतितदुब्बलबलिबद्दो विय ब्यसनमेव पापुणन्तीति अत्थो.

पुन तं थेरो मादिसे एवरूपा पटिपत्ति निरत्थका विघातावहा एवाति दस्सेन्तो ‘‘आकासम्ही’’तिआदिना गाथाद्वयमाह. तस्सत्थो – यो पुग्गलो हलिद्दिया अञ्ञेन वा रङ्गजातेन आकासं रञ्जितुं मञ्ञेय्य, तस्स तं कम्मं विघातुदयं चित्तविघातावहमेव सिया, यथा तं अविसये योगो.

तदाकाससमं चित्तन्ति तयिदं मम चित्तं आकाससमं कत्थचि अलग्गभावेन अज्झत्तं सुट्ठु समाहितं, तस्मा मा पापचित्ते आसादीति कामेसु निमुग्गताय लामकचित्ते निहीनचित्ते मादिसे मा आसादेहि. अग्गिखन्धंव पक्खिमाति पक्खिमा सलभो अग्गिक्खन्धं आसादेन्तो अनत्थमेव पापुणाति, एवं सम्पदमिदं तुय्हन्ति दस्सेति.

पस्स चित्तकतन्तिआदिका सत्त गाथा तमेव गणिकं दिस्वा विपल्लत्तचित्तानं भिक्खूनं ओवाददानवसेन वुत्ता. तं सुत्वा सा गणिका मङ्कुभूता आगतमग्गेनेव पलाता.

तदासीतिआदिका चतस्सो गाथा आयस्मतो सारिपुत्तत्थेरस्स परिनिब्बानं आरब्भ वुत्ता. तत्थ अनेकाकारसम्पन्नेति अनेकेहि सीलसंवरादिप्पकारेहि परिपुण्णे.

सुखुमं ते पटिविज्झन्तीति ते योगिनो अतिसुखुमं पटिविज्झन्ति नाम. यथा किं? वालग्गं उसुना यथा यथा सतधाभिन्नस्स वालस्स एकं अंसु अग्गं रत्तन्धकारतिमिसाय विज्जुल्लतोभासेन विज्झन्ता वियाति अत्थो. के पन तेति आह ‘‘ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो’’ति. तत्थ परतोति अनत्ततो. तस्स अत्तग्गाहपटिक्खेपदस्सनञ्हेतं. तेनाह ‘‘नो च अत्ततो’’ति. एतेन अनत्ततो अभिवुट्ठितस्स अरियमग्गस्स वसेन दुक्खसच्चे परिञ्ञाभिसमयं आह, तदविनाभावतो पन इतरेसम्पि अभिसमयानं सुप्पटिविज्झता वुत्ता एव होतीति दट्ठब्बं. केचि पन ‘‘अनत्थकारकतो परे नाम पञ्चुपादानक्खन्धाति ‘परतो पस्सन्ती’ति इमिना विसेसतो सब्बोपि सम्मदेव वुत्तो’’ति वदन्ति. पच्चब्याधिंसूति पटिविज्झिंसु.

सत्तिया विय ओमट्ठोति पठमगाथा तिस्सत्थेरं आरब्भ वुत्ता, दुतिया वड्ढमानत्थेरं. ता हेट्ठा वुत्तत्थाव.

चोदितो भावितत्तेनाति गाथा पासादकम्पनसुत्तन्तं आरब्भ वुत्ता. तत्थ भावितत्तेन सरीरन्तिमधारिनाति भगवन्तं सन्धाय वदति.

नयिदं सिथिलमारब्भातिआदिका द्वे गाथा हीनवीरियं वेदनामकं दहरभिक्खुं आरब्भ वुत्ता. तत्थ सिथिलमारब्भाति सिथिलं कत्वा वीरियं अकत्वा. अप्पेन थामसाति अप्पकेन वीरियबलेन नयिदं निब्बानं अधिगन्तब्बं, महन्तेनेव पन चतुब्बिधसम्मप्पधानवीरियेन पत्तब्बन्ति अत्थो.

विवरमनुपभन्तीतिआदिका द्वे गाथा अत्तनो विवेकभावं आरब्भ वुत्ता. तत्थ ब्रह्मुना अभिवन्दितोति महाब्रह्मुना सदेवकेन लोकेन च अभिमुखेन हुत्वा थोमितो नमस्सितो च.

उपसन्तं उपरतन्तिआदिका पञ्च गाथा राजगहं पिण्डाय पविसन्तं महाकस्सपत्थेरं दिस्वा ‘‘काळकण्णी मया दिट्ठा’’ति ओलोकेत्वा ठितं सारिपुत्तत्थेरस्स भागिनेय्यं मिच्छादिट्ठिब्राह्मणं दिस्वा तस्स अनुकम्पाय ‘‘अयं ब्राह्मणो मा नस्सी’’ति अरियूपवादपटिघातत्थं ‘‘थेरं वन्दाही’’ति तं उय्योजेन्तेन वुत्ता. तत्थ जातिसतं गच्छेति जातीनं सतं उपगच्छेय्य. सोत्तियोति सोत्तियजातिको. वेदसम्पन्नोति ञाणसम्पन्नो. एतस्साति थेरस्स. अयञ्हेत्थ सङ्खेपत्थो – यो पुग्गलो उदितोदिता असम्भिन्ना सतब्राह्मणजातियो अनुपटिपाटिया उप्पज्जनवसेन उपगच्छेय्य, तत्थ च ब्राह्मणानं विज्जासु निप्फत्तिं गतो तिण्णं वेदानं पारगू सिया ब्राह्मणवत्तञ्च पूरेन्तो, तस्सेतं विज्जादिअनुट्ठानं एतस्स महाकस्सपत्थेरस्स वन्दनाय वन्दनामयपुञ्ञस्स सोळसिं कलं नाग्घति, वन्दनामयपुञ्ञमेव ततो महन्ततरन्ति.

अट्ठ विमोक्खानीति रूपज्झानादिके अट्ठ विमोक्खे. भावनावसेन हि लद्धानि रूपज्झानानि पच्चनीकधम्मेहि सुट्ठु विमुत्ततं अभिरतिवसेन आरम्मणे निरासङ्गञ्च पवत्तिं उपादाय ‘‘विमोक्खानी’’ति वुच्चन्ति. निरोधसमापत्ति पन पच्चनीकधम्मेहि विमुत्तत्ता एव. इध पन झानमेव वेदितब्बं. अनुलोमं पटिलोमन्ति पठमज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतना अनुलोमं, नेवसञ्ञानासञ्ञायतनतो पट्ठाय याव पठमज्झाना पटिलोमं. पुरेभत्तन्ति भत्तकिच्चतो पुरेयेव. अफस्सयीति अनेकाकारवोकारा समापत्तियो समापज्जि. ततो पिण्डाय गच्छतीति ततो समापत्तितो वुट्ठाय, ततो वा समापत्तिसमापज्जिततो पच्छा इदानि पिण्डाय गच्छतीति तदहु पवत्तं थेरस्स पटिपत्तिं सन्धाय वदति. थेरो पन दिवसे दिवसे तथेव पटिपज्जति.

तादिसं भिक्खुं मासादीति यादिसस्स गुणा एकदेसेन वुत्ता, तादिसं तथारूपं बुद्धानुबुद्धं महाखीणासवं भिक्खुं मा आसादेहि. मात्तानं खणि ब्राह्मणाति आसादनेन च, ब्राह्मण, मा अत्तानं खणि, अरियूपवादेन अत्तनो कुसलधम्मं वा उम्मुलेहि. अभिप्पसादेहि मनन्ति ‘‘साधुरूपो वत अयं समणो’’ति अत्तनो चित्तं पसादेहि. मा ते विजटि मत्थकन्ति तव मत्थकं तस्मिं कतेन अपराधेन सत्तधा मा फलि. तस्मा तस्स पटिकारत्थं खिप्पमेव पञ्जलिको वन्दाति. ब्राह्मणो तं सुत्वा भीतो संविग्गो लोमहट्ठजातो तावदेव थेरं खमापेसि.

नेसो पस्सतीतिआदिका द्वे गाथा पोट्ठिलं नाम भिक्खुं सम्मा अपटिपज्जन्तं मिच्छाजीवकतं दिस्वा चोदनावसेन वुत्ता. तत्थ नेसो पस्सति सद्धम्मन्ति एसो पोट्ठिलो भिक्खु सतं बुद्धादीनं धम्मं मग्गफलनिब्बानं न पस्सति. कस्मा? संसारेन पुरक्खतो संसारबन्धनअविज्जादिना पुरक्खतो अपायेसु निब्बत्तनतो अधोगमं हेट्ठागामिं मायासाठेय्यानुगतत्ता जिम्हपथं मिच्छामग्गभावतो कुम्मग्गभूतं मिच्छाजीवं अनुधावति अनुपरिवत्तति.

किमीव मीळ्हसल्लित्तोति गूथकिमी विय मीळ्हेन समन्ततो लित्तो किलेसासुचिविमिस्सिते सङ्खारे अधिमुच्छितो अज्झापन्नो. पगाळ्हो लाभसक्कारेति लाभे च सक्कारे च तण्हावसेन पकारतो गाळ्हो ओगाळ्हो. तुच्छो गच्छति पोट्ठिलोति अधिसीलसिक्खाभावतो तुच्छो असारो हुत्वा पोट्ठिलो भिक्खु गच्छति पवत्तति.

इमञ्च पस्सातिआदिका द्वे गाथा आयस्मन्तं सारिपुत्तं पसंसन्तेन वुत्ता. तत्थ इमञ्च पस्साति आयस्मन्तं सारिपुत्तत्थेरं दिस्वा पसन्नमानसो अत्तनो चित्तं आलपति. सुदस्सनन्ति असेक्खानं सीलक्खन्धानञ्चेव पारिपूरिया सावकपारमीञाणस्स च पारिपूरिया सुन्दरदस्सनं. विमुत्तं उभतोभागेति उभतोभागतो विमुत्तत्ता उभतोभागविमुत्तं उभतोभागेति अरूपसमापत्तिया रूपकायतो, मग्गेन नामकायतो, यथारहं तेहियेव विक्खम्भनसमुच्छेदभागेहि विमुत्तन्ति अत्थो. सब्बसो रागसल्लादीनं अभावेन विसल्लं कामादियोगानं सम्मदेव खीणत्ता खीणसंयोगं सुपरिसुद्धस्स विज्जात्तयस्स अधिगतत्ता तेविज्जं मच्चुराजस्स भञ्जितत्ता मच्चुहायिनं पस्साति योजना.

एते सम्बहुलातिआदिका गाथा आयस्मता सारिपुत्तत्थेरेन महामोग्गल्लानत्थेरं पसंसन्तेन वुत्ता. तत्थ पूजितो नरदेवेनाति नरेहि च देवेहि च परमाय पूजाय पूजितो. उप्पन्नो मरणाभिभूति लोके उप्पन्नो हुत्वा मरणं अभिभवित्वा ठितो. अथ वा पूजितो नरदेवेन सम्मासम्बुद्धेन कारणभूतेन अरियाय जातिया उप्पन्नो. सम्मासम्बुद्धो हि पठमं कम्मुना नरो मनुस्सो हुत्वा पच्छापि अरियाय जातिया उत्तमो देवो देवातिदेवो अहोसि, तस्मा ‘‘नरदेवो’’ति वुच्चति. पूजितो नरदेवेन भगवता पसंसावसेन उप्पन्नो मरणाभिभूते लोके उप्पन्नो हुत्वा मरणाभिभू मच्चुहायी. पुण्डरीकंव तोयेन उदकेन पुण्डरीकं विय सङ्खारगते तण्हादिट्ठिलेपेन न उपलिम्पति, कत्थचिपि अनिस्सितोति अत्थो.

यस्साति येन. मुहुत्तेति खणमत्ते काले. सहस्सधाति सहस्सपकारो. लोकोति ओकासलोको. अयञ्हेत्थ अत्थो – येन महिद्धिकेन आयस्मता महामोग्गल्लानेन सहस्सिलोकधातु खणेनेव सम्मदेव विदितो, पच्चक्खतो ञातो सब्रह्मकप्पो महाब्रह्मसदिसो आवज्जनादिवसीभावप्पत्तिया इद्धिसम्पदाय चुतूपपाते च वसी. काले पस्सतीति तदनुरूपे काले दिब्बेन चक्खुना देवता पस्सतीति.

सारिपुत्तोवातिआदिका गाथा आयस्मता महामोग्गल्लानेन अत्तनो गुणे पकासेन्तेन वुत्ता. तत्थ सारिपुत्तोवाति गाथाय अयं सङ्खेपत्थो – पञ्ञाय पञ्ञासम्पदाय, सीलेन सीलसम्पत्तिया, उपसमेन किलेसवूपसमेन, यो भिक्खु पारङ्गतो पारं परियन्तं उक्कंसं गतो सो सारिपुत्तो सावकेहि पञ्ञादीहि गुणेहि परमुक्कंसगतो. पञ्ञाय सीलेन हि परमुक्कंसगतो. एतावपरमो सिया एतपरमो एव, नत्थि ततो उत्तरीति. इमं पन थेरो यथा सारिपुत्तो पञ्ञाय उत्तमो, तथा अहं समाधिना उत्तमोति दीपेतुं अवोच. तेनेवाह ‘‘कोटिसतसहस्सस्सा’’तिआदि.

तत्थ खणेन निम्मिनेति खणेनेव कोटिसतसहस्सअत्तभावं निम्मिनेय्य निम्मितुं समत्थो. तस्स निम्मिनने न मय्हं भारो अत्थि. विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धियाति न केवलं मनोमयविकुब्बनासु एव, सब्बायपि इद्धिया वसीभावप्पत्तो अम्हि.

समाधिविज्जावसिपारमीगतोति सवितक्कसविचारादिसमाधीसु चेव पुब्बेनिवासञाणादिविज्जासु च वसीभावेन पारमिं कोटिं पत्तो असि. तस्स तण्हानिस्सयादिरहितस्स सत्थु सासने यथावुत्तेहि गुणेहि उक्कंसगतो. धितिसम्पन्नताय धीरो, मोग्गल्लानगोत्तो मोग्गल्लानो, सुट्ठु ठपितइन्द्रियताय समाहितिन्द्रियो, यथा हत्थिनागो पूतिलताबन्धनं सुखेनेव छिन्दति, एवं सकलं किलेसबन्धनं समुच्छिन्दि एवाति.

कीदिसो निरयो आसीतिआदयो गाथा कोट्ठं अनुपविसित्वा निक्खमित्वा ठितमारं तज्जेन्तेन थेरेन वुत्ता. तत्थ कीदिसोति किंपकारो. यत्थ दुस्सीति यस्मिं निरये ‘‘दुस्सी’’ति एवंनामो मारो. अपच्चथाति निरयग्गिना अपच्चि. विधुरं सावकन्ति विधुरं नाम ककुसन्धस्स भगवतो अग्गसावकं. आसज्जाति घट्टयित्वा बाधित्वा. ककुसन्धञ्च ब्राह्मणन्ति ककुसन्धञ्च सम्मासम्बुद्धं आसज्जाति अत्थो. भगवन्तं उद्दिस्स कुमारं आविसित्वा मारेन खित्ता सक्खरा थेरस्स सीसे पति.

सतं आसि अयोसङ्कूति तस्मिं किर निरये उपपन्नानं तिगावुतो अत्तभावो होति, दुस्सीमारस्सापि तादिसोव अहोसि. अथ निरयपाला तालक्खन्धप्पमाणानं अयोसूलानं आदित्तानं सम्पज्जलितानं सजोतिभूतानं सतमेव गहेत्वा ‘‘इमस्मिंव ते ठाने ठितेन हदयेन चिन्तेत्वा पापं कत’’न्ति सुधादोणियं सुधं कोट्टेन्ता विय हदयमज्झं कोट्टेत्वा पण्णास जना पादाभिमुखा, पण्णास जना सीसाभिमुखा कोट्टेन्ता गच्छन्ति, एवं गच्छन्ता च पञ्चहि वस्ससतेहि उभो अन्ते पत्वा पुन निवत्तमाना पञ्चहि वस्ससतेहि हदयमज्झं उपगच्छन्ति, तं सन्धाय वुत्तं ‘‘सतं आसि अयोसङ्कू’’ति. सब्बे पच्चत्तवेदनाति सयमेव पाटियेक्कवेदनाजनका. सा किर वेदना महानिरयवेदनातो दुक्खतरा होति, यथा हि सिनेहपानसत्ताहतो परिहारसत्ताहं दुक्खतरं, एवं महानिरयदुक्खतो उस्सदे वुट्ठानवेदना दुक्खतरा. ईदिसो निरयो आसीति इमस्मिं ठाने देवदूतसुत्तेन (अ. नि. ३.३६; म. नि. ३.२६१) निरयो दीपेतब्बो.

यो एतमभिजानातीति यो महाभिञ्ञो एतं कम्मफलञ्च हत्थतले ठपितआमलकं विय अभिमुखं कत्वा पच्चक्खतो जानाति. भिक्खु बुद्धस्स सावकोति भिन्नकिलेसो भिक्खु सम्मासम्बुद्धस्स सावको. कण्ह, दुक्खं निगच्छसीति एकन्तकाळकेहि पापधम्मेहि समन्नागतत्ता, कण्ह मार, दुक्खं विन्दिस्ससि.

मज्झेसरस्मिन्ति महासमुद्दस्स मज्झे किर उदकं वत्थुं कत्वा निब्बत्तविमानानि कप्पट्ठितिकानि होन्ति. तेनाह ‘‘विमाना कप्पठायिनो’’ति. तेसं वेळुरियस्स विय वण्णो होति, पब्बतमत्थके जलितनळग्गिखन्धो विय च एतेसं अच्चियो जोतन्ति, तेन ते अतिविय पभस्सरा पभासम्पन्ना होन्ति. तेनाह ‘‘वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा’’ति. पुथु नानत्तवण्णियोति नीलादिवसेन नानत्तवण्णा बहू अच्छरा तत्थ तेसु विमानेसु नच्चन्ति.

यो एतमभिजानातीति यो एतं विमानं वत्थुं पच्चक्खं कत्वा जानाति. अयञ्हि अत्थो विमानपेतवत्थूहि दीपेतब्बो.

बुद्धेन चोदितोति सम्मासम्बुद्धेन चोदितो उय्योजितो. भिक्खुसङ्घस्स पेक्खतोति महतो भिक्खुसङ्घस्स पस्सन्तस्स. मिगारमातुपासादं पादङ्गुट्ठेन कम्पयीति (म. नि. १.५१३) पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सगब्भपटिमण्डितं महापासादं अत्तनो पादङ्गुट्ठेन कम्पेसिं. एकस्मिञ्हि समये पुब्बारामे यथावुत्तपासादे भगवति विहरन्ते सम्बहुला नवकतरा भिक्खू उपरिपासादे निसिन्ना सत्थारम्पि अचिन्तेत्वा तिरच्छानकथं कथेतुमारद्धा, तं सुत्वा भगवा ते संवेजेत्वा अत्तनो धम्मदेसनाय भाजनभूते कातुकामो आयस्मन्तं महामोग्गल्लानत्थेरं आमन्तेसि – ‘‘पस्ससि त्वं, मोग्गल्लान, नवे भिक्खू तिरच्छानकथमनुयुत्ते’’ति. तं सुत्वा थेरो सत्थु अज्झासयं ञत्वा अभिञ्ञापादकं आपोकसिणारम्मणं चतुत्थज्झानं समापज्जित्वा वुट्ठाय ‘‘पासादस्स पतिट्ठितोकासं उदकं होतू’’ति अधिट्ठाय पासादमत्थके थूपिकं पादङ्गुट्ठेन पहरि, पासादो ओनमित्वा एकेन पस्सेन अट्ठासि. पुनपि पहरि, अपरेन पस्सेन अट्ठासि. ते भिक्खू भीता संविग्गा पासादस्स पतनभयेन ततो निक्खमित्वा भगवतो समीपे अट्ठंसु. सत्था तेसं अज्झासयं ओलोकेत्वा धम्मं देसेति. तं सुत्वा तेसु केचि सोतापत्तिफले पतिट्ठहिंसु, केचि सकदागामिफले, केचि अनागामिफले, केचि अरहत्तफले पतिट्ठहिंसु. स्वायमत्थो पासादकम्पनसुत्तेन दीपेतब्बो.

वेजयन्तपासादन्ति सो वेजयन्तपासादो तावतिंसभवने योजनसहस्सुब्बेधो अनेकसहस्सनिय्यूहकूटागारपटिमण्डितो देवासुरसङ्गामे असुरे जिनित्वा सक्के देवानमिन्दे नगरमज्झे ठिते उट्ठितो विजयन्तेन निब्बत्तत्ता ‘‘वेजयन्तो’’ति लद्धनामो पासादो, तं सन्धायाह ‘‘वेजयन्तपासाद’’न्ति. तम्पि हि अयं थेरो पादङ्गुट्ठेन कम्पेसि. एकस्मिञ्हि समये भगवन्तं पुब्बारामे विहरन्तं सक्को देवराजा उपसङ्कमित्वा तण्हासङ्खयविमुत्तिं पुच्छि. तस्स भगवा विस्सज्जेति. सो तं सुत्वा अत्तमनो पमुदितो अभिवादेत्वा पदक्खिणं कत्वा अत्तनो देवलोकमेव गतो. अथायस्मा महामोग्गल्लानो एवं चिन्तेसि – ‘‘अयं सक्को भगवन्तं उपसङ्कमित्वा एवरूपं गम्भीरं निब्बानपटिसंयुत्तं पञ्हं पुच्छि, भगवता च पञ्हो विस्सज्जितो, किन्नु खो जानित्वा गतो, उदाहु अजानित्वा? यंनूनाहं देवलोकं गन्त्वा तमत्थं जानेय्य’’न्ति. सो तावदेव तावतिंसभवनं गन्त्वा सक्कं देवानमिन्दं तमत्थं पुच्छि. सक्को दिब्बसम्पत्तिया पमत्तो हुत्वा विक्खेपं अकासि. थेरो तस्स संवेगजननत्थं वेजयन्तपासादं पादङ्गुट्ठेन कम्पेसि. तेन वुत्तं –

‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता’’ति. (म. नि. १.५१३)

अयं पनत्थो चूळतण्हासङ्खयविमुत्तिसुत्तेन (म. नि. १.३९० आदयो) दीपेतब्बो. कम्पिताकारो हेट्ठा वुत्तोयेव.

सक्कं सो परिपुच्छतीति यथावुत्तमेव थेरस्स तण्हासङ्खयविमुत्तिपुच्छं सन्धाय वुत्तं. तेनाह ‘‘अपि, आवुसो, जानासि, तण्हक्खयविमुत्तियो’’ति. तस्स सक्को वियाकासीति इदं थेरेन पासादकम्पने कते संविग्गहदयेन पमादं पहाय योनिसो मनसि करित्वा पञ्हस्स ब्याकतभावं सन्धाय वुत्तं. सत्थारा देसितनियामेनेव हि सो तदा कथेसि. तेनाह ‘‘पञ्हं पुट्ठो यथातथ’’न्ति. तत्थ सक्कं सो परिपुच्छतीति सक्कं देवराजं सो मोग्गल्लानत्थेरो सत्थारा देसिताय तण्हासङ्खयविमुत्तिया सम्मदेव गहितभावं पुच्छि. अतीतत्थे हि इदं वत्तमानवचनं. अपि, आवुसो, जानासीति, आवुसो, अपि जानासि, किं जानासि? तण्हक्खयविमुत्तियोति यथा तण्हासङ्खयविमुत्तियो सत्थारा तुय्हं देसिता, तथा किं जानासीति पुच्छि. तण्हक्खयविमुत्तियोति वा तण्हासङ्खयविमुत्तिसुत्तस्स देसनं पुच्छति.

ब्रह्मानन्ति महाब्रह्मानं. सुधम्मायं ठितो सभन्ति सुधम्माय सभाय. अयं पन ब्रह्मलोके सुधम्मसभाव, न तावतिंसभवने, सुधम्मसभाविरहितो देवलोको नाम नत्थि. अज्जापि त्यावुसो, सा दिट्ठि, या ते दिट्ठि पुरे अहूति इमं ब्रह्मलोकं उपगन्तुं समत्थो नत्थि कोचि समणो वा ब्राह्मणो वा, सत्थु इधागमनतो पुब्बे या तुय्हं दिट्ठि अहोसि, किं अज्जापि इदानिपि सा दिट्ठि न विगताति? पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके वीतिपतन्तं महाकप्पिनमहाकस्सपादीहि सावकेहि परिवारितस्स तेजोधातुं समापज्जित्वा निसिन्नस्स ससावकस्स भगवतो ओभासं पस्ससीति अत्थो. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय सभाय सन्निपतित्वा सन्निसिन्नस्स – ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको, यो इध आगन्तुं सक्कुणेय्या’’ति चिन्तेन्तस्स ब्रह्मुनो चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मुनो मत्थके आकासे निसिन्नो तेजोधातुं समापज्जित्वा ओभासं मुञ्चन्तो महामोग्गल्लानादीनं आगमनं चिन्तेसि. सह चिन्तनेन तेपि तत्थ गन्त्वा सत्थारं वन्दित्वा सत्थु अज्झासयं ञत्वा तेजोधातुं समापज्जित्वा पच्चेकदिसासु निसीदित्वा ओभासं विस्सज्जित्वा सकलब्रह्मलोको एकोभासो अहोसि. सत्था ब्रह्मुनो कल्लचित्ततं ञत्वा चतुसच्चपकासनं धम्मं देसेसि. देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु, तं सन्धाय चोदेन्तो ‘‘अज्जापि त्यावुसो, सा दिट्ठी’’ति गाथमाह. अयं पनत्थो बकब्रह्मसुत्तेन दीपेतब्बो. वुत्तञ्हेतं (सं. नि. १.१७६) –

‘‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’ति. अथ खो भगवा तस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो भगवा तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा.

‘‘अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महामोग्गल्लानो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो पुरत्थिमं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महाकस्सपो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकस्सपो दक्खिणं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो महाकप्पिनस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महाकप्पिनो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकप्पिनो पच्छिमं दिसं निस्साय तस्स ब्रह्मुनो. उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा अनुरुद्धो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा अनुरुद्धो उत्तरं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो. अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मानं गाथाय अज्झभासि –

‘‘अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति.

‘‘न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;

पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो’’ति.

‘‘अथ खो भगवा तं ब्रह्मानं संवेजेत्वा सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव तस्मिं ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसि. अथ खो सो ब्रह्मा अञ्ञतरं ब्रह्मपारिसज्जं आमन्तेसि – ‘एहि त्वं, मारिस, येनायस्मा महामोग्गल्लानो तेनुपसङ्कम, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एवं वदेहि ‘अत्थि नु खो मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो, कस्सपो, कप्पिनो, अनुरुद्धो’’’ति. ‘‘एवं, मारिसा’’ति खो सो ब्रह्मपारिसज्जो तस्स ब्रह्मुनो पटिस्सुत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो, कस्सपो, कप्पिनो, अनुरुद्धो’’ति. अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मपारिसज्जं गाथाय अज्झभासि –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

‘‘अथ खो सो ब्रह्मपारिसज्जो आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दित्वा अनुमोदित्वा येन सो ब्रह्मा तेनुपसङ्कमि, उपसङ्कमित्वा तं ब्रह्मानं एतदवोच – आयस्मा, मारिस महामोग्गल्लानो एवमाह –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

‘‘इदमवोच सो ब्रह्मपारिसज्जो. अत्तमनो च सो ब्रह्मा तस्स ब्रह्मपारिसज्जस्स भासितं अभिनन्दी’’ति.

इदं सन्धाय वुत्तं ‘‘अयं पनत्थो बकब्रह्मसुत्तेन दीपेतब्बो’’ति.

महानेरुनो कूटन्ति कूटसीसेन सकलमेव सिनेरुपब्बतराजं वदति. विमोक्खेन अफस्सयीति झानविमोक्खनिस्सयेन अभिञ्ञाणेन फस्सयीति अधिप्पायो. वनन्ति जम्बुदीपं. सो हि वनबहुलताय ‘‘वन’’न्ति वुत्तो. तेनाह ‘‘जम्बुसण्डस्स इस्सरो’’ति. पुब्बविदेहानन्ति पुब्बविदेहट्ठानं, पुब्बविदेहन्ति अत्थो. ये च भूमिसया नराति भूमिसया नरा नाम अपरगोयानका च उत्तरकुरुका च मनुस्सा. ते हि गेहाभावतो ‘‘भूमिसया’’ति वुत्ता. तेपि सब्बे अफस्सयीति सम्बन्धो. अयं पनत्थो नन्दोपनन्ददमनेन (विसुद्धि. २.३९६ नन्दोपनन्दनागदमनकथा) दीपेतब्बो –

‘‘एकस्मिं किर समये अनाथपिण्डिको गहपति भगवतो धम्मदेसनं सुत्वा ‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं मय्हं गेहे भिक्खं गण्हथा’ति निमन्तेत्वा पक्कामि. तंदिवसञ्च भगवतो पच्चूससमये दससहस्सिलोकधातुं ओलोकेन्तस्स नन्दोपनन्दो नाम नागराजा ञाणमुखे आपाथं आगच्छि. भगवा ‘अयं नागराजा मय्हं ञाणमुखे आपाथं आगच्छति, किं नु खो भविस्सती’ति आवज्जेन्तो सरणगमनस्स उपनिस्सयं दिस्वा ‘अयं मिच्छादिट्ठिको तीसु रतनेसु अप्पसन्नो, को नु खो इमं मिच्छादिट्ठितो विमोचेय्या’ति आवज्जेन्तो महामोग्गल्लानत्थेरं अद्दस.

‘‘ततो पभाताय रत्तिया सरीरपटिजग्गनं कत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘आनन्द, पञ्चन्नं भिक्खुसतानं आरोचेहि तथागतो देवचारिकं गच्छती’ति. तंदिवसञ्च नन्दोपनन्दस्स आपानभूमिं सज्जयिंसु. सो दिब्बरतनपल्लङ्के दिब्बेन सेतच्छत्तेन धारियमानो तिविधनाटकेहि चेव नागपरिसाय च परिवुतो दिब्बभाजनेसु उपट्ठापितं अन्नपानविधिं ओलोकयमानो निसिन्नो होति. अथ खो भगवा यथा नागराजा पस्सति, तथा कत्वा तस्स विमानमत्थकेनेव पञ्चहि भिक्खुसतेहि सद्धिं तावतिंसदेवलोकाभिमुखो पायासि.

‘‘तेन खो पन समयेन नन्दोपनन्दस्स नागराजस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘इमे हि नाम मुण्डका समणका अम्हाकं उपरिभवनेन देवानं तावतिंसानं भवनं पविसन्तिपि निक्खमन्तिपि, न इदानि इतो पट्ठाय इमेसं अम्हाकं मत्थके पादपंसुं ओकिरन्तानं गन्तुं दस्सामी’ति उट्ठाय सिनेरुपादं गन्त्वा तं अत्तभावं विजहित्वा सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा तावतिंसभवनं अवकुज्जेन फणेन पटिग्गहेत्वा अदस्सनं गमेसि.

‘‘अथ खो आयस्मा रट्ठपालो भगवन्तं एतदवोच – ‘पुब्बे, भन्ते, इमस्मिं पदेसे ठितो सिनेरुं पस्सामि, सिनेरुपरिभण्डं पस्सामि, तावतिंसं पस्सामि, वेजयन्तं पस्सामि, वेजयन्तस्स पासादस्स उपरि धजं पस्सामि. को नु खो, भन्ते, हेतु को पच्चयो, यं एतरहि नेव सिनेरुं पस्सामि…पे… न वेजयन्तस्स पासादस्स उपरि धजं पस्सामी’ति? अयं, रट्ठपाल, नन्दोपनन्दो नाम नागराजा तुम्हाकं कुपितो सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणेन पटिच्छादेत्वा अन्धकारं कत्वा ठितोति. ‘दमेमि नं, भन्ते’ति. न भगवा नं अनुजानि. अथ खो आयस्मा भद्दियो आयस्मा राहुलोति अनुक्कमेन सब्बेपि भिक्खू उट्ठहिंसु. न भगवा अनुजानि.

‘‘अवसाने महामोग्गल्लानत्थेरो ‘अहं, भन्ते, दमेमि न’न्ति आह. ‘दमेहि, मोग्गल्लाना’ति भगवा अनुजानि. थेरो अत्तभावं विजहित्वा महन्तं नागराजवण्णं अभिनिम्मिनित्वा नन्दोपनन्दं चुद्दसक्खत्तुं भोगेहि परिक्खिपित्वा तस्स फणस्स मत्थके अत्तनो फणं ठपेत्वा सिनेरुना सद्धिं अभिनिप्पीळेसि. नागराजा धूमायि. थेरो ‘न तुय्हंयेव सरीरे धूमो अत्थि, मय्हम्पि अत्थी’ति धूमायि. नागराजस्स धूमो थेरं न बाधति. थेरस्स पन धूमो नागराजं बाधति. ततो नागराजा पज्जलि. थेरोपि ‘न तुय्हंयेव सरीरे अग्गि अत्थि, मय्हम्पि अत्थी’ति पज्जलि. नागराजस्स तेजो थेरं न बाधति, थेरस्स पन तेजो नागराजं बाधति. नागराजा ‘अयं मं सिनेरुना अभिनिप्पीळेत्वा धूमायति चेव पज्जलति चा’ति चिन्तेत्वा, ‘भो, तुवं कोसी’ति पटिपुच्छि. अहं खो, नन्द, मोग्गल्लानोति. भन्ते, अत्तनो भिक्खुभावेन तिट्ठाही’’ति.

‘‘थेरो तं अत्तभावं विजहित्वा तस्स दक्खिणकण्णसोतेन पविसित्वा वामकण्णसोतेन निक्खमि, वामकण्णसोतेन पविसित्वा दक्खिणकण्णसोतेन निक्खमि. तथा दक्खिणनाससोतेन पविसित्वा वामनाससोतेन निक्खमि, वामनाससोतेन पविसित्वा दक्खिणनाससोतेन निक्खमि. ततो नागराजा मुखं विवरि. थेरो मुखेन पविसित्वा अन्तोकुच्छियं पाचीनेन च पच्छिमेन च चङ्कमति. भगवा ‘मोग्गल्लान, मनसि करोहि महिद्धिको नागो’ति आह. थेरो ‘मय्हं खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तिट्ठतु, भन्ते, नन्दोपनन्दो, अहं नन्दोपनन्दसदिसानं नागराजानं सतम्पि सहस्सम्पि सतसहस्सम्पि दमेय्य’न्ति आह.

‘‘नागराजा चिन्तेसि – ‘पविसन्तो ताव मे न दिट्ठो, निक्खमनकाले दानि नं दाठान्तरे पक्खिपित्वा सङ्खादिस्सामी’ति चिन्तेत्वा ‘निक्खमथ, भन्ते, मा मं अन्तोकुच्छियं अपरापरं चङ्कमन्तो बाधयित्था’ति आह. थेरो निक्खमित्वा बहि अट्ठासि. नागराजा ‘अयं सो’ति दिस्वा नासवातं विस्सज्जि. थेरो चतुत्थज्झानं समापज्जि, लोमकूपम्पिस्स वातो चालेतुं नासक्खि. ‘अवसेसा भिक्खू किर आदितो पट्ठाय सब्बपाटिहारियानि कातुं सक्कुणेय्युं, इमं पन ठानं पत्वा एवं खिप्पनिसन्तिनो हुत्वा समापज्जितुं नासक्खिस्सन्ती’ति नेसं भगवा नागराजदमनं नानुजानि.

‘‘नागराजा ‘अहं इमस्स समणस्स नासवातेन लोमकूपम्पि चालेतुं नासक्खिं, महिद्धिको सो समणो’ति चिन्तेसि. थेरो अत्तभावं विजहित्वा सुपण्णरूपं निम्मिनित्वा सुपण्णवातं दस्सेन्तो नागराजानं अनुबन्धि, नागराजा तं अत्तभावं विजहित्वा माणवकवण्णं अभिनिम्मिनित्वा, ‘भन्ते, तुम्हाकं सरणं गच्छामी’ति वदन्तो थेरस्स पादे वन्दि. थेरो ‘सत्था, नन्दो आगतो, एहि त्वं, गमिस्सामा’ति नागराजानं दमेत्वा निब्बिसं कत्वा, गहेत्वा भगवतो सन्तिकं अगमासि. नागराजा भगवन्तं वन्दित्वा ‘भन्ते, तुम्हाकं सरणं गच्छामी’ति आह. भगवा ‘सुखी होहि, नागराजा’ति वत्वा भिक्खुसङ्घपरिवुतो अनाथपिण्डिकस्स निवेसनं अगमासि.

‘‘अनाथपिण्डिको ‘किं, भन्ते, अतिदिवा आगतत्था’ति आह. मोग्गल्लानस्स च नन्दोपनन्दस्स च सङ्गामो अहोसीति. कस्स पन, भन्ते, जयो, कस्स पराजयोति? मोग्गल्लानस्स जयो, नन्दस्स पराजयोति. अनाथपिण्डिको ‘अधिवासेतु मे, भन्ते, भगवा सत्ताहं एकपटिपाटिया भत्तं, सत्ताहं थेरस्स सक्कारं करिस्सामी’ति वत्वा सत्ताहं बुद्धप्पमुखानं पञ्चन्नं भिक्खुसतानं महासक्कारं अकासि. तेन वुत्तं – ‘नन्दोपनन्ददमनेन दीपेतब्बो’’’ति.

यो एतमभिजानातीति एतं यथावुत्तं विमोक्खं फुसनकरणवसेन जानाति.

न वे अग्गि चेतयति, अहं बालं डहामीति एवं न अग्गि अभिसंचेतेति, नापि डहनाय पयोगं परक्कमं करोति, बालो एव पन ‘‘अयं मन्दागती’’ति अनिजलन्तं विय जलितं अग्गिं आसज्ज नं पडय्हति, एवमेव, मार, न मयं डहितुकामा, बाधेतुकामा, त्वञ्ञेव पन तथा आगमनादिअत्थेन तथागतं अग्गिखन्धसदिसं अरियसावकं आसज्ज अत्तानं डहिस्ससि, डहदुक्खतो न मुञ्चिस्ससि.

अपुञ्ञं पसवीति अपुञ्ञं पटिलभति. न मे पापं विपच्चतीति मम पापं न विपच्चति, किं नु, मार, एवं मञ्ञसि नयिदमत्थि.

करोतो ते चीयते पापन्ति एकंसेन करोन्तस्स ते पापं चिररत्ताय चिरकालं अनत्थाय दुक्खाय उपचीयति. मार, निब्बिन्द बुद्धम्हाति चतुसच्चबुद्धतो बुद्धसावकतो निब्बिन्द निब्बिज्ज परतो कम्मं. आसं माकासि भिक्खुसूति ‘‘भिक्खू विरोधेमि विहेसेमी’’ति एतं आसं माकासि.

इतीति एवं. मारं अतज्जेसीति, ‘‘मार, निब्बिन्द…पे… भिक्खुसू’’ति आयस्मा महामोग्गल्लानो. भेसकळावनेति एवंनामके अरञ्ञे. ततोति तज्जनहेतु. सो दुम्मनो यक्खोति सो मारो दोमनस्सिको हुत्वा तत्थेव तस्मिंयेव ठाने अन्तरधायि, अदस्सनं अगमासि. अयञ्च गाथा धम्मसङ्गायनकाले ठपिता. यं पनेत्थ अन्तरन्तरा अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानमेव.

एवमयं महाथेरो मारं तज्जेत्वा देवचारिकानरकचारिकादिवसेन अञ्ञेहि सावकेहि असाधारणं सत्तूपकारं कत्वा आयुपरियोसाने परिनिब्बायि. परिनिब्बायन्तो च अनोमदस्सिस्स भगवतो पादमूले पणिधानं कत्वा ततो पट्ठाय तत्थ तत्थ भवे उळारानि पुञ्ञानि कत्वा सावकपारमिया मत्थके ठितोपि अन्तरा कतस्स पापकम्मस्स वसेन उट्ठिताय कम्मपिलोतिकाय तित्थियेहि उय्योजितेहि चोरेहि बाधितो अनप्पकं सरीरखेदं कत्वा परिनिब्बायि. तेन वुत्तं अपदाने (अप. थेर १.१.३७५, ३८०-३९७) –

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

‘‘भगवा ततो ओतरित्वा, विचरि चारिकं जिनो;

सत्तकायं अनुग्गण्हन्तो, बाराणसिं उपागमि.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, विरोचित्थ महामुनि.

‘‘तदाहं गहपति हुत्वा, सरदेन महिद्धिना;

उय्योजितो सहायेन, सत्थारं उपसङ्कमिं.

‘‘उपसङ्कमित्वान सम्बुद्धं, निमन्तेत्वा तथागतं;

अत्तनो भवनं नेसि, मानयन्तो महामुनिं.

‘‘उपट्ठितं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेमि, अन्नपानेनहं तदा.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यं सो सङ्घमपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘निरया सो चवित्वान, मनुस्सत्तं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

महामोग्गल्लानत्थेरगाथावण्णना निट्ठिता.

सट्ठिनिपातवण्णना निट्ठिता.

२१. महानिपातो

१. वङ्गीसत्थेरगाथावण्णना

सत्ततिनिपाते निक्खन्तं वत मं सन्तन्तिआदिका आयस्मतो वङ्गीसत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो, पुरिमनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा, सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वङ्गीसोति लद्धनामो तयो बेदे उग्गण्हन्तो आचरियं आराधेत्वा, छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति.

ब्राह्मणा ‘‘अयं अम्हाकं जीवितमग्गो’’ति ञत्वा वङ्गीसं गहेत्वा पटिच्छन्नयाने निसीदापेत्वा गामनिगमराजधानियो विचरन्ति. वङ्गीसोपि तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति. तेन तस्मिं महाजनो अभिप्पसीदति. सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभतीति. ब्राह्मणा वङ्गीसमादाय यथारुचिं विचरित्वा पुन सावत्थिं अगमंसु. वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि. ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु. वङ्गीसो तेसं वचनं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि.

तं सत्था पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानासी’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नाम जानामि. तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति. सत्था तस्स एकं निरये निब्बत्तस्स सीसं दस्सेसि, एकं मनुस्सेसु, एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि. सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह. ‘‘साधु, वङ्गीस, सुट्ठु तया दिट्ठं. अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि. ‘‘मनुस्सलोके’’ति. ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति तिण्णन्नम्पि निब्बत्तट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सि. अथ नं सत्था ‘‘न सक्कोसि वङ्गीसा’’ति पुच्छि. ‘‘उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेत्वा आकोटेन्तोपि बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्हीभूतो अट्ठासि. अथ नं सत्था – ‘‘किलमसि, वङ्गीसा’’ति आह. ‘‘आम, भो गोतम, इमस्स उप्पन्नट्ठानं जानितुं न सक्कोमि, सचे तुम्हे जानाथ, कथेथा’’ति. ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा –

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०; सु. नि. ६४८-६४९) –

इमा द्वे गाथा अभासि. वङ्गीसो ‘‘तेन हि, भो गोतम, तं विज्जं मे देथा’’ति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि. सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह. वङ्गीसो ‘‘यंकिञ्चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे आह – ‘‘तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दकमेव भविस्सती’’ति मन्तत्थाय सत्थुसन्तिकं उपसङ्कमित्वा पब्बज्जं याचि. तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति. सो सत्थु आणाय तं पब्बाजेसि. अथस्स सत्था ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च आचिक्खि. सो द्वत्तिंसाकारं सज्झायन्तोव विपस्सनं पट्ठपेसि. ब्राह्मणा वङ्गीसं उपसङ्कमित्वा ‘‘किं, भो वङ्गीस, समणस्म गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु. ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे, न मय्हं तुम्हेहि कत्तब्बकिच्च’’न्ति. ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्कमिंसु. वङ्गीसत्थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५५.९६-१४२) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘यथापि सागरे ऊमि, गगने विय तारका;

एवं पावचनं तस्स, अरहन्तेहि चित्तितं.

‘‘सदेवासुरनागेहि, मनुजेहि पुरक्खतो;

समणब्राह्मणाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘पभाहि अनुरञ्जन्तो, लोके लोकन्तगू जिनो;

वचनेन विबोधेन्तो, वेनेय्यपदुमानि सो.

‘‘वेसारज्जेहि सम्पन्नो, चतूहि पुरिसुत्तमो;

पहीनभयसारज्जो, खेमप्पत्तो विसारदो.

‘‘आसभं पवरं ठानं, बुद्धभूमिञ्च केवलं;

पटिजानाति लोकग्गो, नत्थि सञ्चोदको क्वचि.

‘‘सीहनादमसम्भीतं, नदतो तस्स तादिनो;

देवा नरो वा ब्रह्मा वा, पटिवत्ता न विज्जति.

‘‘देसेन्तो पवरं धम्मं, सन्तारेन्तो सदेवकं;

धम्मचक्कं पवत्तेति, परिसासु विसारदो.

‘‘पटिभानवतं अग्गं, सावकं साधुसम्मतं;

गुणं बहुं पकित्तेत्वा, एतदग्गे ठपेसि तं.

‘‘तदाहं हंसवतियं, ब्राह्मणो साधुसम्मतो;

सब्बवेदविदू जातो, वागीसो वादिसूदनो.

‘‘उपेच्च तं महावीरं, सुत्वाहं धम्मदेसनं;

पीतिवरं पटिलभिं, सावकस्स गुणे रतो.

‘‘निमन्तेत्वाव सुगतं, ससङ्घं लोकनन्दनं;

सत्ताहं भोजयित्वाहं, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा पादे, कतोकासो कतञ्जली;

एकमन्तं ठितो हट्ठो, सन्थविं जिनमुत्तमं.

‘‘नमो ते वादिमद्दन, नमो ते इसिसत्तम;

नमो ते सब्बलोकग्ग, नमो ते अभयं कर.

‘‘नमो ते मारमथन, नमो ते दिट्ठिसूदन;

नमो ते सन्तिसुखद, नमो ते सरणं कर.

‘‘अनाथानं भवं नाथो, भीतानं अभयप्पदो;

विस्सामभूमि सन्तानं, सरणं सरणेसिनं.

‘‘एवमादीहि सम्बुद्धं, सन्थवित्वा महागुणं;

अवोचं वादिसूदस्स, गतिं पप्पोमि भिक्खुनो.

‘‘तदा अवोच भगवा, अनन्तपटिभानवा;

यो सो बुद्धं अभोजेसि, सत्ताहं सहसावकं.

‘‘गुणञ्च मे पकित्तेसि, पसन्नो सेहि पाणिभि;

एसो पत्थयते ठानं, वादिसूदस्स भिक्खुनो.

‘‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं;

देवमानुससम्पत्तिं, अनुभोत्वा अनप्पकं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वङ्गीसो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

पच्चयेहि उपट्ठासिं, मेत्तचित्तो तथागतं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तुसितं अगमासहं.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

पच्चाजातो यदा आसिं, जातिया सत्तवस्सिको.

‘‘सब्बवेदविदू जातो, वादसत्थविसारदो;

वादिस्सरो चित्तकथी, परवादप्पमद्दनो.

‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति वा;

वङ्गीसो इति मे नामं, अभवी लोकसम्मतं.

‘‘यदाहं विञ्ञुतं पत्तो, ठितो पठमयोब्बने;

तदा राजगहे रम्मे, सारिपुत्तमहद्दसं.

‘‘पिण्डाय विचरन्तं तं, पत्तपाणिं सुसंवुतं;

अलोलक्खिं मितभाणिं, युगमत्तं निदक्खितं.

‘‘तं दिस्वा विम्हितो हुत्वा, अवोचं ममनुच्छवं;

कणिकारंव निचितं, चित्तं गाथापदं अहं.

‘‘आचिक्खि सो मे सत्थारं, सम्बुद्धं लोकनायकं;

तदा सो पण्डितो वीरो, उत्तरिं समवोच मे.

‘‘विरागसंहितं वाक्यं, कत्वा दुद्दसमुत्तमं;

विचित्तपटिभानेहि, तोसितो तेन तादिना.

‘‘निपच्च सिरसा पादे, पब्बाजेहीति मं ब्रवि;

ततो मं स महापञ्ञो, बुद्धसेट्ठमुपानयि.

‘‘निपच्च सिरसा पादे, निसीदिं सत्थु सन्तिके;

ममाह वदतं सेट्ठो, कच्चि वङ्गीस जानासि.

‘‘किञ्चि सिप्पन्ति तस्साहं, जानामीति च अब्रविं;

मतसीसं वनच्छुद्धं, अपि बारसवस्सिकं;

तव विज्जाविसेसेन, सचे सक्कोसि वाचय.

‘‘आमोति मे पटिञ्ञाते, तीणि सीसानि दस्सयि;

निरयनरदेवेसु, उपपन्ने अवाचयिं.

‘‘तदा खीणासवस्सेव, सीसं दस्सेसि नायको;

ततोहं विहतारब्भो, पब्बज्जं समयाचिसं.

‘‘पब्बजित्वान सुगतं, सन्थवामि तहिं तहिं;

ततो मं कब्बवित्तोसि, उज्झायन्तिह भिक्खवो.

‘‘ततो वीमंसनत्थं मे, आह बुद्धो विनायको;

तक्किका पनिमा गाथा, ठानसो पटिभन्ति तं.

‘‘न कब्बवित्तोहं वीर, ठानसो पटिभन्ति मं;

तेन हि दानि वङ्गीस, ठानसो सन्थवाहि मं.

‘‘तदाहं सन्थविं वीरं, गाथाहि इसिसत्तमं;

ठानसो मे तदा तुट्ठो, जिनो अग्गे ठपेसि मं.

‘‘पटिभानेन चित्तेन, अञ्ञेसमतिमञ्ञहं;

पेसले तेन संविग्गो, अरहत्तमपापुणिं.

‘‘पटिभानवतं अग्गो, अञ्ञो कोचि न विज्जति;

यथायं भिक्खु वङ्गीसो, एवं धारेथ भिक्खवो.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा थेरो सत्थु सन्तिकं गच्छन्तो चक्खुपथतो पट्ठाय चन्देन, सूरियेन, आकासेन, महासमुद्देन, सिनेरुना पब्बतराजेन, सीहेन मिगरञ्ञा, हत्थिनागेनाति तेन तेन सद्धिं उपमेन्तो अनेकेहि पदसतेहि सत्थारं वण्णेन्तोव उपगच्छति. तेन तं सत्था सङ्घमज्झे निसिन्नो पटिभानवन्तानं अग्गट्ठाने ठपेसि. अथ थेरेन अरहत्तप्पत्तितो पुब्बे च पच्छा च तं तं चित्तं आगम्म भासिता. थेरं उद्दिस्स आनन्दत्थेरादीहि भासिता च –

१२१८.

‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं;

वितक्का उपधावन्ति, पगब्भा कण्हतो इमे.

१२१९.

‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो;

समन्ता परिकिरेय्युं, सहस्सं अपलायिनं.

१२२०.

‘‘सचेपि एत्तका भिय्यो, आगमिस्सन्ति इत्थियो;

नेव मं ब्याधयिस्सन्ति, धम्मे सम्हि पतिट्ठितो.

१२२१.

‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमनं मग्गं, तत्थ मे निरतो मनो.

१२२२.

‘‘एवञ्चे मं विहरन्तं, पापिम उपगच्छसि;

तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसि.

१२२३.

‘‘अरतिञ्च रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं;

वनथं न करेय्य कुहिञ्चि, निब्बनथो अवनथो स भिक्खु.

१२२४.

‘‘यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चि;

परिजीयति सब्बमनिच्चं, एवं समेच्च चरन्ति मुतत्ता.

१२२५.

‘‘उपधीसु जना गधितासे, दिट्ठसुते पटिघे च मुते च;

एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु.

१२२६.

‘‘अथ सट्ठिसिता सवितक्का, पुथुज्जनताय अधम्मा निविट्ठा;

न च वग्गगतस्स कुहिञ्चि, नो पन दुट्ठुल्लगाही स भिक्खु.

१२२७.

‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु;

सन्तं पदं अज्झगमा मुनि, पटिच्च परिनिब्बुतो कङ्खति कालं.

१२२८.

‘‘मानं पजहस्सु गोतम, मानपथञ्च जहस्सु असेसं;

मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं.

१२२९.

‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति;

सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना.

१२३०.

‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्नो;

कित्तिञ्च सुखञ्चानुभोति, धम्मदसोति तमाहु तथत्तं.

१२३१.

‘‘तस्मा अखिलो इध पधानवा, नीवरणानि पहाय विसुद्धो;

मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी.

१२३२.

‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम.

१२३३.

‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं.

१२३४.

‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव.

१२३५.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससि.

१२३६.

‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये;

परे च न विहिंसेय्य, सा वे वाचा सुभासिता.

१२३७.

‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता;

यं अनादाय पापानि, परेसं भासते पियं.

१२३८.

‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो;

सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता.

१२३९.

‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा.

१२४०.

‘‘गम्भीरपञ्ञो मेधावी, मग्गामग्गस्स कोविदो;

सारिपुत्तो महापञ्ञो, धम्मं देसेति भिक्खुनं.

१२४१.

‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति;

सालिकायिव निग्घोसो, पटिभानं उदिय्यति.

१२४२.

‘‘तस्स तं देसयन्तस्स, सुणन्ति मधुरं गिरं;

सरेन रजनीयेन, सवनीयेन वग्गुना;

उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो.

१२४३.

‘‘अज्ज पन्नरसे विसुद्धिया, भिक्खू पञ्चसता समागता;

संयोजनबन्धनच्छिदा, अनीघा खीणपुनब्भवा इसी.

१२४४.

‘‘चक्कवत्ती यथा राजा, अमच्चपरिवारितो;

समन्ता अनुपरियेति, सागरन्तं महिं इमं.

१२४५.

‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२४६.

‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्जति;

तण्हासल्लस्स हन्तारं, वन्दे आदिच्चबन्धुनं.

१२४७.

‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;

देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं.

१२४८.

‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं;

सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो.

१२४९.

‘‘नागनामोसि भगवा, इसीनं इसिसत्तमो;

महामेघोव हुत्वान, सावके अभिवस्ससि.

१२५०.

‘‘दिवा विहारा निक्खम्म, सत्थुदस्सनकम्यता;

सावको ते महावीर, पादे वन्दति वङ्गिसो.

१२५१.

‘‘उम्मग्गपथं मारस्स, अभिभुय्य चरति पभिज्ज खीलानि;

तं पस्सथ बन्धपमुञ्च करं, असितंव भागसो पविभज्ज.

१२५२.

‘‘ओघस्स हि नितरणत्थं, अनेकविहितं मग्गं अक्खासि;

तस्मिञ्च अमते अक्खाते, धम्मदसा ठिता असंहीरा.

१२५३.

‘‘पज्जोतकरो अतिविज्झ, सब्बठितीनं अतिक्कममद्दस;

ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं.

१२५४.

‘‘एवं सुदेसिते धम्मे, को पमादो विजानतं धम्मं;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे.

१२५५.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

लाभी सुखविहारानं, विवेकानं अभिण्हसो.

१२५६.

‘‘यं सावकेन पत्तब्बं, सत्थु सासनकारिना;

सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो.

१२५७.

‘‘महानुभावो तेविज्जो, चेतोपरियकोविदो;

कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो.

१२५८.

‘‘नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२५९.

‘‘चेतसा अनुपरियेति, मोग्गल्लानो महिद्धिको;

चित्तं नेसं समन्वेसं, विप्पमुत्तं निरूपधिं.

१२६०.

‘‘एवं सब्बङ्गसम्पन्नं, मुनिं दुक्खस्स पारगुं;

अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतमं.

१२६१.

‘‘चन्दो यथा विगतवलाहके नभे, विरोचति वीतमलोव भाणुमा;

एवम्पि अङ्गीरस त्वं महामुनि, अतिरोचसि यससा सब्बलोकं.

१२६२.

‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं;

अथद्दसाम सम्बुद्धं, सब्बधम्मान पारगुं.

१२६३.

‘‘सो मे धम्ममदेसेसि, मुनि दुक्खस्स पारगू;

धम्मं सुत्वा पसीदिम्ह, सद्धा नो उदपज्जथ.

१२६४.

‘‘तस्साहं वचनं सुत्वा, खन्धे आयतनानि च;

धातुयो च विदित्वान, पब्बजिं अनगारियं.

१२६५.

‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;

इत्थीनं पुरिसानञ्च, ये ते सासनकारका.

१२६६.

‘‘तेसं खो वत अत्थाय, बोधिमज्झगमा मुनि;

भिक्खूनं भिक्खुनीनञ्च, ये नियामगतद्दसा.

१२६७.

‘‘सुदेसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;

चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं.

१२६८.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१२६९.

‘‘एवमेते तथा वुत्ता, दिट्ठा मे ते यथा तथा;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

१२७०.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

सुविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमिं.

१२७१.

‘‘अभिञ्ञापारमिप्पत्तो, सोतधातु विसोधिता;

तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो.

१२७२.

‘‘पुच्छामि सत्थारमनोमपञ्ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता;

अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो.

१२७३.

‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स;

सो तं नमस्सं अचरि मुत्यपेखो, आरद्धवीरियो दळ्हधम्मदस्सी.

१२७४.

‘‘तं सावकं सक्क मयम्पि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु;

समवट्ठिता नो सवनाय सोता, तुवं नो सत्था त्वमनुत्तरोसि.

१२७५.

‘‘छिन्द नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्ञ;

मज्झेव नो भास समन्तचक्खु, सक्कोव देवान सहस्सनेत्तो.

१२७६.

‘‘ये केचि गन्था इध मोहमग्गा, अञ्ञाणपक्खा विचिकिच्छठाना;

तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं.

१२७७.

‘‘नो चे हि जातु पुरिसो किलेसे, वातो यथा अब्भघनं विहाने;

तमोवस्स निवुतो सब्बलोको, जोतिमन्तोपि न पभासेय्युं.

१२७८.

‘‘धीरा च पज्जोतकरा भवन्ति, तं तं अहं वीर तथेव मञ्ञे;

विपस्सिनं जानमुपागमिम्ह, परिसासु नो आविकरोहि कप्पं.

१२७९.

‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं निकूज;

बिन्दुस्सरेन सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम.

१२८०.

‘‘पहीनजातिमरणं असेसं, निग्गय्ह धोनं वदेस्सामि धम्मं;

न कामकारो हि पुथुज्जनानं, सङ्खेय्यकारो च तथागतानं.

१२८१.

‘‘सम्पन्नवेय्याकरणं तवेदं, समुज्जुपञ्ञस्स समुग्गहीतं;

अयमञ्जलि पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्ञ.

१२८२.

‘‘परोपरं अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीरिय;

वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स.

१२८३.

‘‘यदत्थिकं ब्रह्मचरियं अचरी, कप्पायनो कच्चिस्सतं अमोघं;

निब्बायि सो आदु सउपादिसेसो, यथा विमुत्तो अहु तं सुणोम.

१२८४.

‘‘अच्छेच्छि तण्हं इध नामरूपे, (इति भगवा,)

कण्हस्स सोतं दीघरत्तानुसयितं;

अतारि जातिं मरणं असेसं, इच्चब्रवि भगवा पञ्चसेट्ठो.

१२८५.

‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम;

अमोघं किर मे पुट्ठं, न मं वञ्चेसि ब्राह्मणो.

१२८६.

‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको;

अच्छेच्छि मच्चुनो जालं, ततं मायाविनो दळ्हं.

१२८७.

‘‘अद्दस भगवा आदिं, उपादानस्स कप्पियो;

अच्चगा वत कप्पानो, मच्चुधेय्यं सुदुत्तरं.

१२८८.

‘‘तं देवदेवं वन्दामि, पुत्तं ते द्विपदुत्तम;

अनुजातं महावीरं, नागं नागस्स ओरस’’न्ति. –

इमा गाथा सङ्गीतिकाले एकज्झं कत्वा सङ्गहं आरोपिता. तत्थ ‘‘निक्खन्तं वत मं सन्त’’न्तिआदयो पञ्च गाथा आयस्मा वङ्गीसो नवो अचिरपब्बजितो हुत्वा विहारं उपगता अलङ्कतपटियत्ता सम्बहुला इत्थियो दिस्वा उप्पन्नरागो तं विनोदेन्तो अभासि.

तत्थ निक्खन्तं वत मं सन्तं, अगारस्मानगारियन्ति अगारतो निक्खन्तं अनगारियं पब्बजितं मं समानं. वितक्काति कामवितक्कादयो पापवितक्का. उपधावन्तीति मम चित्तं उपगच्छन्ति. पगब्भाति पागब्भिययुत्ता वसिनो. ‘‘अयं गेहतो निक्खमित्वा पब्बजितो, नयिमं अनुद्धंसितुं युत्त’’न्ति एवं अपरिहारतो निल्लज्जा. कण्हतोति काळतो, लामकभावतोति अत्थो. इमेति तेसं अत्तनो पच्चक्खता वुत्ता.

असुद्धजीविनो परिवारयुत्ता मनुस्सा उग्गकिच्चताय ‘‘उग्गा’’ति वुच्चन्ति, तेसं पुत्ता उग्गपुत्ता. महिस्सासाति महाइस्सासा. सिक्खिताति द्वादस वस्सानि आचरियकुले उग्गहितसिप्पा. दळ्हधम्मिनोति, दळ्हधनुनो. दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति, च यस्स आरोपितस्स जियाय बन्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डपमाणा नभं उक्खित्तस्स पथवितो मुच्चति. समन्ता परिकिरेय्युन्ति समन्ततो कण्डे खिपेय्युं. कित्तकाति चे आह ‘‘सहस्सं अपलायिन’’न्ति. युद्धे अपरं मुखानं सहस्समत्तानं. इदं वुत्तं होति – सिक्खिता कतहत्था उग्गा दळ्हधनुनो महिस्सासा उग्गपुत्ता सहस्समत्ता कदाचिपि युद्धे पराजयं अपत्ता अप्पमत्ता समन्ततो ठत्वा थम्भं उपनिस्साय सचेपि वस्सेय्युं. तादिसेहिपि इस्साससहस्सेहि समन्ता सरे परिकिरीयन्ते सुसिक्खितो पुरिसो दण्डं गहेत्वा सब्बे सरे अत्तनो सरीरे अपतमाने कत्वा पादमूले पातेय्य. तत्थ एकोपि इस्सासो द्वे सरे एकतो खिपन्तो नाम नत्थि. इत्थियो पन रूपारम्मणादिवसेन पञ्च पञ्च सरे एकतो खिपन्ति, एवं खिपन्तियो. एत्तका भिय्योति इमाहि इत्थीहि भिय्योपि बहू इत्थियो अत्तनो इत्थिकुत्तहासभावादितो विधंसेन्ति.

सक्खी हि मे सुतं एतन्ति सम्मुखा मया एतं सुतं. निब्बानगमनं मग्गन्ति लिङ्गविपल्लासेन वुत्तं, निब्बानगामिमग्गोति अत्थो, विपस्सनं सन्धायाह. तत्थ मे निरतो मनोति तस्मिं विपस्सनामग्गे मय्हं चित्तं निरतं.

एवञ्चे मं विहरन्तन्ति एवं अनिच्चअसुभज्झानभावनाय च विपस्सनाभावनाय च विहरन्तं मं. पापिमाति किलेसमारं आलपति. तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसीति मया कतं मग्गम्पि यथा न पस्ससि, तथा मच्चु अन्तं करिस्सामीति योजना.

अरतिञ्चातिआदिका पञ्च गाथा अत्तनो सन्ताने उप्पन्ने अरतिआदिके विनोदेन्तेन वुत्ता. तत्थ अरतिन्ति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्कण्ठनं. रतिन्ति पञ्चकामगुणरतिं. पहायाति पजहित्वा. सब्बसो गेहसितञ्च वितक्कन्ति, गेहनिस्सितं पुत्तदारादिपटिसंयुत्तं ञातिवितक्कादिञ्च मिच्छावितक्कं अनवसेसतो पहाय. वनथं न करेय्य कुहिञ्चीति अज्झत्तिकबाहिरप्पभेदे सब्बस्मिं वत्थुस्मिं तण्हं न करेय्यं. निब्बनथो अवनथो स भिक्खूति यो हि सब्बेन सब्बं नित्तण्हो, ततो एव कत्थचिपि नन्दिया अभावतो अवनथो, सो भिक्खु नाम संसारे भयस्स सम्मदेव इक्खणताय भिन्नकिलेसताय चाति अत्थो.

यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चीति यंकिञ्चि इध पथवीगतं भूमिनिस्सितं वेहासं वेहासट्ठं देवलोकनिस्सितं रूपगतं रूपजातं रुप्पनसभावं जगतोगधं लोकिकं भवत्तयपरियापन्नं सङ्खतं. परिजीयति सब्बमनिच्चन्ति सब्बं तं जराभिभूतं, ततो एव अनिच्चं ततो एव दुक्खं अनत्ताति एवं तिलक्खणारोपनं आह. अयं थेरस्स महाविपस्सनाति वदन्ति. एवं समेच्च चरन्ति मुतत्ताति एवं समेच्च अभिसमेच्च विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पटिविज्झित्वा मुतत्ता परिञ्ञातत्तभावा पण्डिता चरन्ति विहरन्ति.

उपधीसूति खन्धूपधिआदीसु. जनाति अन्धपुथुज्जना. गधितासेति पटिबद्धचित्ता. एत्थ हि विसेसतो कामगुणूपधीसु छन्दो अपनेतब्बोति दस्सेन्तो आह दिट्ठसुते पटिघे च मुते चाति. दिट्ठसुतेति दिट्ठे चेव सुते च, रूपसद्देसूति अत्थो. पटिघेति घट्टनीये फोट्ठब्बे. मुतेति वुत्तावसेसे मुते, गन्धरसेसूति वुत्तं होति. सारत्थपकासनियं (सं. नि. अट्ठ. १.१.२१०) ‘‘पटिघपदेन गन्धरसा गहिता, मुतपदेन फोट्ठब्बारम्मण’’न्ति वुत्तं. एत्थ विनोदय छन्दमनेजोति एतस्मिं दिट्ठादिभेदे पञ्चकामगुणे कामच्छन्दं विनोदेहि, तथा सति सब्बत्थ अनेजो अविकप्पो भवसि. यो हेत्थ न लिम्पति मुनि तमाहूति यो हि एत्थ कामगुणे तण्हालेपेन न लिम्पति, तं मोनेय्यधम्मट्ठतो ‘‘मुनी’’ति पण्डिता वदन्ति. ‘‘अथ सट्ठिसिता’’ति पाळीति अधिप्पायेन केचि ‘‘सट्ठिधम्मारम्मणनिस्सिता’’ति अत्थं वदन्ति. ‘‘अट्ठसट्ठिसिता सवितक्का’’ति पन पाळि, अप्पकञ्हि ऊनं अधिकं वा न गणनूपगं होतीति. अट्ठसट्ठिसिताति द्वासट्ठिदिट्ठिगतसन्निस्सिता मिच्छावितक्काति अत्थोति केचि वदन्ति. दिट्ठिगतिका च सत्तावासाभावलद्धिं अज्झूपगताति अधिच्चसमुप्पन्नवादं ठपेत्वा इतरेसं वसेन ‘‘अथ सट्ठिसिता सवितक्का’’ति वुत्तं. यथा हि तण्हालेपाभावेन भिक्खूति वुच्चति, एवं दिट्ठिलेपाभावेनपीति दस्सेतुं ‘‘अथ सट्ठिसिता’’तिआदि वुत्तं. पुथुज्जनताय अधम्मा निविट्ठाति ते पन मिच्छावितक्का निच्चादिगाहवसेन अधम्मा धम्मतो अपेता पुथुज्जनतायं अन्धबाले निविट्ठा अभिनिविट्ठा. न च वग्गगतस्स कुहिञ्चीति यत्थ कत्थचि वत्थुस्मिं सस्सतवादादिमिच्छादिट्ठिवग्गगतो, तंलद्धिको न च अस्स भवेय्य. अट्ठकथायं (सं. नि. अट्ठ. १.१.२१०) पन ‘‘अथ सट्ठिसिता सवितक्का, पुथू जनताय अधम्मा निविट्ठा’’ति पदं उद्धरित्वा अथ छ आरम्मणनिस्सिता पुथू अधम्मवितक्का जनताय निविट्ठाति वुत्तं. तथा न च वग्गगतस्स कुहिञ्चीति तेसं वसेन न कत्थचि किलेसवग्गगतो भवेय्याति च वुत्तं. नो पन दुट्ठुल्लगाही स भिक्खूति यो किलेसेहि दूसितत्ता अतिविय दुट्ठुल्लता च दुट्ठुल्लानं मिच्छावादानं गण्हनसीलो च नो अस्स नो भवेय्य, सो भिक्खु नाम होतीति.

दब्बोति दब्बजातिको पण्डितो. चिररत्तसमाहितोति चिरकालतो पट्ठाय समाहितो. अकुहकोति कोहञ्ञरहितो असठो अमायावी. निपकोति निपुणो छेको. अपिहालूति नित्तण्हो. सन्तं पदं अज्झगमाति, निब्बानं अधिगतो. मोनेय्यधम्मसमन्नागततो मुनि. परिनिब्बुतोति आरम्मणकरणवसेन निब्बानं पटिच्च सउपादिसेसाय निब्बानधातुया परिनिब्बुतो. कङ्खति कालन्ति इदानि अनुपादिसेसनिब्बानत्थाय कालं आगमेति. न तस्स किञ्चि करणीयं अत्थि, यथा एदिसो भविस्सति, तथा अत्तानं सम्पादेतीति अधिप्पायो.

मानं पजहस्सूतिआदयो चतस्सो गाथा पटिभानसम्पत्तिं निस्साय अत्तनो पवत्तमानं मानं विनोदेन्तेन वुत्ता. तत्थ मानं पजहस्सूति सेय्यमानादिनवविधं मानं परिच्चज. गोतमाति गोतमगोत्तस्स भगवतो सावकत्ता अत्तानं गोतमगोत्तं कत्वा आलपति. मानपथन्ति मानस्स पवत्तिट्ठानभूतं अयोनिसोमनसिकारपरिक्खित्तं जातिआदिं तप्पटिबद्धकिलेसप्पहानेन जहस्सु पजह. असेसन्ति सब्बमेव. मानपथम्हि स मुच्छितोति मानवत्थुनिमित्तं मुच्छं आपन्नो. विप्पटिसारीहुवा चिररत्तन्ति इमस्मिं मानपथानुयोगक्खणे वीतिवत्ते पुब्बेव अरहत्तं पापुणिस्स, ‘‘नट्ठोहमस्मी’’ति विप्पटिसारी अहुवा अहोसि.

मक्खेन मक्खिता पजाति सूरादिना अत्तानं उक्कंसेत्वा परे वम्भेत्वा परगुणमक्खनलक्खणेन मक्खेन पिसितत्ता मक्खी. पुग्गलो हि यथा यथा परेसं गुणे मक्खेति, तथा तथा अत्तनो गुणे पुञ्जति निराकरोति नाम. मानहताति मानेन हतगुणा. निरयं पपतन्तीति निरयं उपपज्जन्ति.

मग्गजिनोति मग्गेन विजितकिलेसो. कित्तिञ्च सुखञ्चाति विञ्ञूहि पसंसितञ्च कायिकचेतसिकसुखञ्च अनुभोतीति पटिलभति. धम्मदसोति तमाहु तथत्तन्ति तं तथभावं सम्मापटिपन्नं याथावतो धम्मदस्सीति पण्डिता आहु.

अखिलोति पञ्चचेतोखिलरहितो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. विसुद्धोति नीवरणसङ्खातवलाहकापगमेन विसुद्धमानसो. असेसन्ति नवविधम्पि मानं अग्गमग्गेन पजहित्वा. विज्जायन्तकरो समितावीति सब्बसो समितकिलेसो तिविधाय विज्जाय परियोसानप्पत्तो होतीति अत्तानं ओवदति.

अथेकदिवसं आयस्मा आनन्दो अञ्ञतरेन राजमहामत्तेन निमन्तितो पुब्बण्हसमयं तस्स गेहं गन्त्वा पञ्ञत्ते आसने निसीदि आयस्मता वङ्गीसेन पच्छासमणेन. अथ तस्मिं गेहे इत्थियो सब्बालङ्कारपटिमण्डिता थेरं उपसङ्कमित्वा, वन्दित्वा पञ्हं पुच्छन्ति, धम्मं सुणन्ति. अथायस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्कोन्तस्स विसभागारम्मणे रागो उप्पज्जि. सो सद्धो उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकं सम्परायिकम्पि अत्थं नासेय्या’’ति चिन्तेत्वा यथानिसिन्नोव थेरस्स अत्तनो पवत्तिं आविकरोन्तो ‘‘कामरागेना’’ति गाथमाह. तत्थ यदिपि किलेसरज्जनपरिळाहो कायम्पि बाधति, चित्तं पन बाधेन्तो चिरतरं बाधेतीति दस्सेतुं ‘‘कामरागेन डय्हामी’’ति वत्वा ‘‘चित्तं मे परिडय्हती’’ति वुत्तं. निब्बापनन्ति रागनिब्बापनकारणं रागपरिळाहस्स निब्बापनसमत्थं ओवादं करोहीति अत्थो.

सञ्ञाय विपरियेसातिआदिका गाथा तेन याचितेन आयस्मता आनन्देन वुत्ता. विपरियेसाति विपल्लासेन असुभे सुभन्ति पवत्तेन विपरीतग्गाहेन. निमित्तन्ति किलेसजनकनिमित्तं. परिवज्जेहीति परिब्बज. सुभं रागूपसंहितन्ति रागवड्ढनारम्मणं सुभं परिवज्जेन्तो असुभसञ्ञाय परिवज्जेय्य, सब्बत्थ अनभिरतिसञ्ञाय. तस्मा तदुभयम्पि दस्सेन्तो ‘‘असुभाया’’तिआदिमाह.

तत्थ असुभायाति असुभानुपस्सनाय. चित्तं भावेहि एकग्गं सुसमाहितन्ति अत्तनो चित्तविक्खेपाभावेन एकग्गं आरम्मणेसु सुसमाहितं अप्पितं कत्वा भावेहि तव असुभानुपस्सनं सुकरं अक्खामीति. सति कायगता त्यत्थूति वुत्तकायगतासतिभावना तया भाविता बहुलीकता होतूति अत्थो. निब्बिदाबहुलो भवाति अत्तभावे सब्बस्मिञ्च निब्बेदबहुलो होहि.

अनिमित्तञ्च भावेहीति निच्चनिमित्तादीनं उग्घाटनेन विसेसतो अनिच्चानुपस्सना अनिमित्ता नाम, ततो मानानुसयमुज्जहाति तं भावेन्तो मग्गपटिपाटिया अग्गमग्गाधिगमेन मानानुसयं समुच्छिन्द. मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च. उपसन्तोति सब्बसो रागादीनं सन्तताय उपसन्तो चरिस्ससि विहरिस्ससीति अत्थो.

तमेव वाचन्तिआदिका चतस्सो गाथा भगवता सुभासितसुत्ते (सं. नि. १.२१३) देसिते सोमनस्सजातेन थेरेन भगवन्तं सम्मुखा अभित्थवन्तेन वुत्ता. यायत्तानं न तापयेति याय वाचाय हेतुभूताय अत्तानं विप्पटिसारेन न तापेय्य न विहेठेय्य. परे च न विहिंसेय्याति परे च परेहि भिन्दन्तो न बाधेय्य. सा वे वाचा सुभासिताति सा वाचा एकंसेन सुभासिता नाम, तस्मा तमेव वाचं भासेय्याति योजना. इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति.

पटिनन्दिताति पटिमुखभावेन नन्दिता पियायिता सम्पति आयतिञ्च सुणन्तेहि सम्पटिच्छिता. यं अनादायाति यं वाचं भासन्तो पापानि परेसं अप्पियानि अनिट्ठानि फरुसवचनानि अनादाय अग्गहेत्वा अत्थब्यञ्जनमधुरं पियमेव दीपेति. तमेव पियवाचं भासेय्याति पियवाचावसेन अभित्थवि.

अमताति साधुभावेन अमतसदिसा. वुत्तञ्हेतं – ‘‘सच्चं हवे साधुतरं रसान’’न्ति (सं. नि. १.७३). निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति या अयं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणि. इदमेव हि पोराणानं आचिण्णं यं ते न अलिकं भासिंसु. तेनाह – ‘‘सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता’’ति. तत्थ सच्चे पतिट्ठितत्ता एव अत्तनो च परेसञ्च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा. सच्चविसेसनमेव वा एतं. इदञ्हि वुत्तं होति – सच्चे पतिट्ठिता. कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं, धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति. इमाय गाथाय सच्चवाचावसेन अभित्थवि. खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे? निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवट्टति, तस्मा खेमन्ति अत्थो. अथ वा यं बुद्धो निब्बानपत्तिया वा दुक्खस्सन्तकिरियाय वाति द्विन्नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति. सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो. इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन थोमनं परियोसापेति.

गम्भीरपञ्ञोति तिस्सो गाथा आयस्मतो सारिपुत्तत्थेरस्स पसंसनवसेन वुत्ता. तत्थ गम्भीरपञ्ञोति गम्भीरेसु खन्धायतनादीसु पवत्ताय निपुणाय पञ्ञाय समन्नागतत्ता गम्भीरपञ्ञो. मेधासङ्खाताय धम्मोजपञ्ञाय समन्नागतत्ता मेधावी. ‘‘अयं दुग्गतिया मग्गो, अयं सुगतिया मग्गो, अयं निब्बानस्स मग्गो’’ति एवं मग्गे च अमग्गे च कोविदताय मग्गामग्गस्स कोविदो. महतिया सावकपारमीञाणस्स मत्थकं पत्ताय पञ्ञाय वसेन महापञ्ञो. धम्मं देसेति भिक्खुनन्ति सम्मदेव पवत्तिं निवत्तिं विभावेन्तो भिक्खूनं धम्मं देसेति. तस्सा पन देसनाय पवत्तिआकारं दस्सेतुं ‘‘संखित्तेनपी’’तिआदि वुत्तं.

तत्थ संखित्तेनपीति ‘‘चत्तारिमानि, आवुसो, अरियसच्चानि. कतमानि चत्तारि? दुक्खं अरियसच्चं…पे… इमानि खो, आवुसो, चत्तारि अरियसच्चानि, तस्मा तिहावुसो, इदं दुक्खन्ति योगो करणीयो’’ति एवं संखित्तेनपि देसेति. ‘‘कतमञ्चावुसो, दुक्खं अरियसच्चं? जातिपि दुक्खा’’तिआदिना (म. नि. ३.३७२-३७३) नयेन तानेव विभजन्तो वित्थारेनपि भासति. खन्धादिदेसनासुपि एसेव नयो. सालिकायिव निग्घोसोति यथा मधुरं अम्बपक्कं सायित्वा पक्खेहि वातं दत्वा मधुररवं निच्छारेन्तिया सालिकाय निग्घोसो, एवं थेरस्स धम्मं कथेन्तस्स मधुरो निग्घोसो होति. धम्मसेनापतिस्स हि पित्तादीनं वसेन अपलिबुद्धवचनं होति, अयदण्डेन पहटकंसथालको विय सद्दो निच्छरति. पटिभानं उदिय्यतीति कथेतुकम्यताय सति समुद्दतो वीचियो विय उपरूपरि अनन्तं पटिभानं उट्ठहति.

तस्साति धम्मसेनापतिस्स. न्ति धम्मं देसेन्तस्स. सुणन्तीति यं नो थेरो कथेति, तं नो सोस्सामाति आदरजाता सुणन्ति. मधुरन्ति इट्ठं. रजनीयेनाति कन्तेन. सवनीयेनाति कण्णसुखेन. वग्गुनाति मट्ठेन मनोहरेन. उदग्गचित्ताति ओदग्यपीतिया वसेन उदग्गचित्ता अलीनचित्ता. मुदिताति आमोदिता पामोज्जेन समन्नागता. ओधेन्तीति अवदहन्ति अञ्ञाय चित्तं उपट्ठपेन्ता सोतं उपनेन्ति.

अज्ज पन्नरसेतिआदिका चतस्सो गाथा पवारणासुत्तन्तदेसनाय (सं. नि. १.२१५) सत्थारं महाभिक्खुसङ्घपरिवुतं निसिन्नं दिस्वा थोमेन्तेन वुत्ता. तत्थ पन्नरसेति यस्मिञ्हि समये भगवा पुब्बारामे निसीदन्तो सायन्हसमये सम्पत्तपरिसाय कालयुत्तं समययुत्तं धम्मं देसेत्वा, उदककोट्ठके गत्तानि परिसिञ्चित्वा, वत्थनिवसनो एकंसं सुगतमहाचीवरं कत्वा, मिगारमातुपासादे मज्झिमथम्भं निस्साय पञ्ञत्तवरबुद्धासने निसीदित्वा, समन्ततो निसिन्नं भिक्खुसङ्घं अनुविलोकेत्वा तदहुपोसथे पवारणादिवसे निसिन्नो होति, इमस्मिं पन्नरसीउपोसथेति अत्थो. विसुद्धियाति विसुद्धत्थाय विसुद्धिपवारणाय. भिक्खू पञ्चसता समागताति, पञ्चसतमत्ता भिक्खू सत्थारं परिवारेत्वा निसज्जवसेन चेव अज्झासयवसेन च समागता. ते च संयोजनबन्धनच्छिदाति संयोजनसङ्खाते सन्तानस्स बन्धनभूते किलेसे छिन्दित्वा ठिता. ततो एव अनीघा खीणपुनब्भवा इसीति किलेसदुक्खाभावेन निदुक्खा खीणपुनब्भवा, असेक्खानं सीलक्खन्धादीनं एसितभावेन इसीति.

विजितसङ्गामन्ति विजितकिलेससङ्गामत्ता विजितमारबलत्ता विजितसङ्गामं. सत्थवाहन्ति अट्ठङ्गिके अरियमग्गरथे आरोपेत्वा वेनेय्यसत्ते वाहेति संसारकन्तारतो उत्तारेतीति भगवा सत्थवाहो. तेनाह ब्रह्मा सहम्पति ‘‘उट्ठेहि, वीर, विजितसङ्गाम, सत्थवाहा’’ति (महाव. ८; म. नि. १.२८२), तं सत्थवाहं अनुत्तरं सत्थारं सावका पयिरुपासन्ति. तेविज्जा मच्चुहायिनोति एवरूपेहि सावकेहि परिवारितो चक्कवत्ति विय राजा अमच्चपरिवारितो जनपदचारिकवसेन समन्ता अनुपरियेतीति योजना.

पलापोति तुच्छो अन्तोसाररहितो, सीलरहितोति अत्थो. वन्दे आदिच्चबन्धुनन्ति आदिच्चबन्धुं सत्थारं दसबलं वन्दामीति वदति.

परोसहस्सन्तिआदिका चतस्सो गाथा निब्बानपटिसंयुत्ताय धम्मिया कथाय भिक्खूनं धम्मं देसेन्तं भगवन्तं थोमेन्तेन वुत्ता. तत्थ परोसहस्सन्ति अतिरेकसहस्सं, अड्ढतेळसानि भिक्खुसहस्सानि सन्धाय वुत्तं. अकुतोभयन्ति निब्बाने कुतोचिपि भयं नत्थि. निब्बानं पत्तस्स च कुतोचिपि भयं नत्थीति निब्बानं अकुतोभयं नाम.

‘‘आगुं न करोती’’तिआदिना (सु. नि. ५२७) वुत्तकारणेहि भगवा नागोति वुच्चतीति नागनामोसि भगवाति. इसीनं इसिसत्तमोति सावकपच्चेकबुद्धइसीनं उत्तमो इसि, विपस्सीसम्मासम्बुद्धतो पट्ठाय इसीनं वा सत्तमको इसि. महामेघोवाति चातुद्दीपिकमहामेघो विय हुत्वा.

दिवा विहाराति पटिसल्लानट्ठानतो. सावको ते, महावीर, पादे वन्दति वङ्गीसोति इदं थेरो अरहत्तं पत्वा अत्तनो विसेसाधिगमं पकासेन्तो वदति.

उम्मग्गपथन्तिआदिका चतस्सो गाथा भगवता ‘‘किं नु ते, वङ्गीस, इमा गाथायो पुब्बे परिवितक्किता, उदाहु ठानसो चेता पटिभन्ती’’ति पुच्छितेन ठानसो पटिभन्तीति दस्सेन्तेन वुत्ता. कस्मा पनेवं तं भगवा अवोच? सङ्घमज्झे किर कथा उदपादि – ‘‘वङ्गीसत्थेरो विस्सट्ठगन्थो नेव उद्देसेन, न परिपुच्छाय, न योनिसोमनसिकारेन कम्मं करोति. गाथं बन्धन्तो वण्णपदानि करोन्तो विचरती’’ति. अथ भगवा ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, अहमस्स पटिभानसम्पत्तिं जानापेस्सामी’’ति चिन्तेत्वा ‘‘किं नु खो, वङ्गीसा’’तिआदिना पुच्छति. उम्मग्गपथन्ति अनेकानि किलेसुप्पज्जनपथानि. वट्टप्पसुतपथताय हि पथन्ति वुत्तं. पभिज्ज खीलानीति रागादिखीलानि पञ्च भिन्दित्वा चरसि. तं पस्सथाति एवं अभिभुय्य च छिन्दित्वा च चरन्तं बुद्धं पस्सथ. बन्धपमुञ्चकरन्ति बन्धनमोचनकरं. असितन्ति अनिस्सितं. भागसो पटिभज्जाति सतिपट्ठानादिकोट्ठासतो धम्मं पटिभज्जनीयं कत्वा. पविभज्जातिपि पाठो. उद्देसादिकोट्ठासतो पकारेन विभजित्वा विभजित्वा धम्मं देसेतीति अत्थो.

ओघस्साति कामादिचतुरोघस्स. अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं अट्ठतिंसाय वा कम्मट्ठानानं वसेन अनेकप्पकारं अमतावहं मग्गं अक्खासि अभासि. तस्मिञ्च अमते अक्खातेति तस्मिं तेन अक्खाते अमते अमतावहे. धम्मदसाति धम्मस्स पस्सितारो. ठिता असंहीराति केनचि असंहारिया हुत्वा पतिट्ठिता. अतिविज्झाति अतिविज्झित्वा. सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्ञाणट्ठितीनं वा. अतिक्कममद्दसाति अतिक्कमभूतं निब्बानं अद्दस. अग्गन्ति उत्तमं धम्मं. अग्गेति वा पाठो, पठमतरन्ति अत्थो. दसद्धानन्ति पञ्चवग्गियानं अग्गं धम्मं, अग्गे वा आदितो देसयीति अत्थो.

तस्माति यस्मा ‘‘एस धम्मो सुदेसितो’’ति जानन्तेन पमादो न कातब्बो, तस्मा अनुसिक्खेति तिस्सो सिक्खा विपस्सनापटिपाटिया मग्गपटिपाटिया च सिक्खेय्य.

बुद्धानुबुद्धोतिआदिका तिस्सो गाथा आयस्मतो अञ्ञातकोण्डञ्ञत्थेरस्स थोमनवसेन वुत्ता. तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो. बुद्धा हि पठमं चत्तारि सच्चानि बुज्झिंसु, पच्छा थेरो सब्बपठमं, तस्मा बुद्धानुबुद्धोति. थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरो, अकुप्पधम्मोति अत्थो. तिब्बनिक्कमोति दळ्हवीरियो. सुखविहारानन्ति दिट्ठधम्मसुखविहारानं. विवेकानन्ति तिण्णम्पि विवेकानं. सब्बस्स तन्ति यं सब्बसावकेन पत्तब्बं, अस्स अनेन तं अनुप्पत्तं. अप्पमत्तस्स सिक्खतोति अप्पमत्तेन हुत्वा सिक्खन्तेन.

तेविज्जो चेतोपरियकोविदोति छसु अभिञ्ञासु चतस्सो वदति, इतरा द्वे यदिपि न वुत्ता, थेरो पन छळभिञ्ञोव. यस्मा थेरं हिमवन्ते छद्दन्तदहतो आगन्त्वा भगवति परमनिपच्चकारं दस्सेत्वा, वन्दन्तं दिस्वा पसन्नमानसेन भगवतो सम्मुखा थेरं अभित्थवन्तेन इमा गाथा वुत्ता, तस्मा ‘‘कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो’’ति वुत्तं.

नगस्स पस्सेतिआदिका तिस्सो गाथा पञ्चहि भिक्खुसतेहि सद्धिं सब्बेहेव अरहन्तेहि भगवति काळसिलायं विहरन्ते आयस्मा महामोग्गल्लानो तेसं भिक्खूनं चित्तं समन्वेसन्तो अरहत्तफलविमुत्तिं पस्सित्थ. तं दिस्वा आयस्मा वङ्गीसो भगवन्तं थेरे च अभित्थवन्तो अभासि. तत्थ नगस्स पस्सेति इसिगिलिपब्बतस्स पस्से काळसिलायं. आसीनन्ति निसिन्नं.

चेतसाति अत्तनो चेतोपरियञाणेन. चित्तं नेसं समन्वेसन्ति तेसं खीणासवभिक्खूनं चित्तं समन्वेसन्तो. अनुपरियेतीति अनुक्कमेन परिच्छिन्दति.

एवं सब्बङ्गसम्पन्नं ‘‘मुनिं दुक्खस्स पारगु’’न्ति वुत्ताय सत्थुसम्पत्तिया चेव ‘‘तेविज्जा मच्चुहायिनो’’ति वुत्ताय सावकसम्पत्तिया चाति सब्बेहि अङ्गेहि सम्पन्नं समन्नागतं. मुनिन्ति हि इमिना पदेन मोनसङ्खातेन ञाणेन सत्थु अनवसेसञेय्यावबोधो वुत्तोति अनावरणञाणेन दसबलञाणादीनं सङ्गहो कतो होति, तेनस्स ञाणसम्पदं दस्सेति. दुक्खस्स पारगुन्ति इमिना पहानसम्पदं. तदुभयेन च सत्थु आनुभावसम्पदादयो दस्सिता होन्ति. तेविज्जा मच्चुहायिनोति इमिना सावकानं ञाणसम्पत्तिदीपनेन च निब्बानधातुया अधिगमदीपनेन च पदद्वयेन सत्थुसावकसम्पत्ति दस्सिता होति. तथा हि यथावुत्तमत्थं पाकटतरं कातुं ‘‘मुनिं दुक्खस्स पारगुं. अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतम’’न्ति वुत्तं. तत्थ अनेकाकारसम्पन्नन्ति अनेकेहि आकारेहि सम्पन्नं, अनेकाकारगुणसमन्नागतन्ति अत्थो.

चन्दो यथाति गाथा भगवन्तं चम्पानगरे गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन अनेकेहि च देवनागसहस्सेहि परिवुतं अत्तनो वण्णेन च यससा च विरोचमानं दिस्वा सोमनस्सजातेन अभित्थवन्तेन वुत्ता. तत्थ चन्दो यथा विगतवलाहके नभेति यथा सरदसमये अपगतवलाहके वलाहकसदिसेन अञ्ञेन च महिकादिना उपक्किलेसेन विमुत्ते आकासे पुण्णचन्दो विरोचति, वीतमलोव भाणुमाति तेनेव वलाहकादिउपक्किलेसविगमेन विगतमलो भाणुमा सूरियो यथा विरोचति. एवम्पि, अङ्गीरस, त्वन्ति एवं अङ्गेहि निच्छरणजुतीहि जुतिमन्त त्वम्पि महामुनि भगवा, अतिरोचसि अत्तनो यससा सदेवकं लोकं अतिक्कमित्वा विरोचसीति.

कावेय्यमत्तातिआदिका दस गाथा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सत्थु अत्तनो च गुणे विभावेन्तेन वुत्ता. तत्थ कावेय्यमत्ताति कावेय्येन कब्बकरणेन मत्ता मानिता सम्भाविता गुणोदयं आपन्ना. अद्दसामाति अद्दसिम्हा.

अद्धा नो उदपज्जथाति रतनत्तयं अद्धा अम्हाकं उपकारत्थाय उप्पज्जि.

वचनन्ति सच्चपटिसंयुत्तं धम्मकथं. खन्धे आयतनानि च धातुयो चाति पञ्चक्खन्धे द्वादसायतनानि, अट्ठारस धातुयो च. इमस्मिं ठाने खन्धादिकथा वत्तब्बा. सा विसुद्धिमग्गे (विसुद्धि. २.४२१ आदयो) वित्थारिता एवाति तत्थ वुत्तनयेनेव वेदितब्बा. विदित्वानाति रूपादिविभागादितो अनिच्चतादितो च पुब्बभागञाणेन जानित्वा.

ये ते सासनकारकाति ये ते सत्ता तथागतानं सासनकारका, तेसं बहूनं अत्थाय वत उप्पज्जन्ति तथागता.

ये नियामगतद्दसाति नियामो एव नियामगतं, ये भिक्खू भिक्खुनियो च सम्मत्तनियामं अद्दसंसु अधिगच्छिंसु. तेसं अत्थाय वत बोधिं सम्मासम्बोधिं अज्झगमा, मुनि भगवाति योजना.

सुदेसिताति वेनेय्यज्झासयानुरूपं सङ्खेपतो वित्थारतो च सुट्ठु देसिता. चक्खुमताति पञ्चहि चक्खूहि चक्खुमता. अत्तहितकामेहि अरणीयानि करणीयानि अरियभावकरानि, अरियस्स वा भगवतो सच्चानीति अरियसच्चानि. दुक्खन्तिआदि तेसं अरियसच्चानं सरूपदस्सनं. इमस्मिं ठाने अरियसच्चकथा वत्तब्बा, सा सब्बाकारतो विसुद्धिमग्गे (विसुद्धि. २.५२९ आदयो) वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा. एवमेते तथाति एते दुक्खादयो अरियसच्चधम्मा एवं दुक्खादिप्पकारेन तथा अवितथा अनञ्ञथा. वुत्ता दिट्ठा मे ते यथा तथाति यथा सत्थारा वुत्ता, तथा मया दिट्ठा, अरियमग्गञाणेन पटिविद्धत्ता एवं तेसं. सदत्थो मे अनुप्पत्तो अरहत्तं मया सच्छिकतं. ततो च कतं बुद्धस्स भगवतो सासनं ओवादानुसिट्ठियं अनुपतिट्ठो.

स्वागतं वत मे आसीति सुआगमनं वत मे अहोसि. मम बुद्धस्स सन्तिकेति मम सम्बुद्धस्स भगवतो सन्तिके समीपे.

अभिञ्ञापारमिप्पत्तोति छन्नम्पि अभिञ्ञानं पारमिं, उक्कंसं अधिगतो. इमिना हि पदेन वुत्तमेवत्थं विवरितुं ‘‘सोतधातु विसोधिता’’तिआदि वुत्तं.

पुच्छामि सत्थारन्तिआदिका द्वादस गाथा अत्तनो उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता. आयस्मतो निग्रोधकप्पत्थेरस्स हि परिनिब्बानकाले आयस्मा वङ्गीसो असम्मुखा अहोसि. दिट्ठपुब्बञ्च तेन तस्स हत्थकुक्कुच्चादि, पुब्बवासनावसेन हि तादिसञ्च आयस्मतो पिलिन्दवच्छस्स वसलवादेन समुदाचारो विय खीणासवानम्पि होतियेव. तेन ‘‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो’’ति उप्पन्नपरिवितक्को सत्थारं पुच्छि. तेन वुत्तं – ‘‘उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता’’ति. तत्थ सत्थारन्ति दिट्ठधम्मिकादीहि वेनेय्यानं अनुसासकं. अनोमपञ्ञन्ति ओमं वुच्चति परित्तं लामकं. न ओमपञ्ञं अनोमपञ्ञं, महापञ्ञन्ति अत्थो. दिट्ठेव धम्मेति पच्चक्खमेव, इमस्मिंयेव अत्तभावेति अत्थो. विचिकिच्छानन्ति संसयानं एवरूपानं वा परिवितक्कानं छेत्ता. अग्गाळवेति अग्गाळवचेतियसङ्खाते विहारे. ञातोति पाकटो. यसस्सीति लाभसक्कारसम्पन्नो. अभिनिब्बुतत्तोति उपसन्तसभावो अपरिडय्हमानचित्तो.

तया कतन्ति तादिसे छायासम्पन्ने निग्रोधरुक्खमूले निसिन्नत्ता ‘‘निग्रोधकप्पो’’ति तया कतं नामं. इति सो यथा अत्तना उपलक्खितं तथा वदति. भगवा पन न निसिन्नत्ता एव तं तथा आलपति, अपि च खो तत्थ अरहत्तं पत्तत्तापि. ब्राह्मणस्साति जातिं सन्धाय वदति. सो किर ब्राह्मणमहासालकुला पब्बजितो. नमस्सं अचरिन्ति नमस्समानो विहासिं. मुत्यपेखोति निब्बाने पतिट्ठितो.

दळ्हधम्मदस्सीति भगवन्तं आलपति. दळ्हधम्मञ्हि निब्बानं अभिज्जनट्ठेन, तञ्च भगवा पस्सि दस्सेसि च.

सक्कातिपि भगवन्तमेव कुलनामेन आलपति. मयम्पि सब्बेति, निरवसेसपरिसं सङ्गण्हित्वा अत्तानं दस्सेन्तो वदति. समन्तचक्खूतिपि भगवन्तमेव सब्बञ्ञुतञ्ञाणेन आलपति. समवट्ठिताति सम्मा अवट्ठिता, आभोगं कत्वा ठिता. नोति अम्हाकं. सवनायाति इमस्स पञ्हस्स वेय्याकरणं सवनत्थाय. सोताति सोतधातुया. तुवं नो सत्था त्वमनुत्तरोसीति थुतिवचनवसेन वदति.

छिन्द नो विचिकिच्छन्ति विचिकिच्छापटिरूपकं तं परिवितक्कं सन्धायाह. अकुसलविचिकिच्छाय पन थेरो निब्बिचिकिच्छोव. ब्रूहि मेतन्ति ब्रूहि मे एतं. यं मया याचितोसि ‘‘तं सावकं, सक्क, मयम्पि सब्बे अञ्ञातुमिच्छामा’’ति याचितोव, तं ब्राह्मणं परिनिब्बुतं वेदय भूरिपञ्ञ. मज्झेव नो भासा’’ति परिनिब्बुतं जानित्वा महापञ्ञ भगवा मज्झेव अम्हाकं सब्बेसं भास, यथा सब्बे मयं जानेय्याम. सक्कोव देवान सहस्सनेत्तोति, इदं पन थुतिवचनमेव. अपिचेत्थ अयमधिप्पायो – यथा सक्को सहस्सनेत्तो देवानं मज्झे तेहि सक्कच्चं सम्पटिच्छितवचनं भासति, एवं अम्हाकं मज्झे अम्हेहि सम्पटिच्छितवचनं भासाति.

ये केचीति इमम्पि गाथं भगवन्तं थुनन्तो वत्तुकामतं जनेतुं भणति. तस्सत्थो – ये केचि अभिज्झादयो गन्था, तेसं अप्पहाने सति मोहविचिकिच्छानं पहानाभावतो मोहमग्गाति च, अञ्ञाणपक्खाति च, विचिकिच्छठानाति च वुच्चन्ति. सब्बे ते तथागतं पत्वा तथागतस्स देसनाबलेन विद्धंसिता भवन्ति, नस्सन्ति. किंकारणन्ति? चक्खुञ्हि एतं परमं नरानं, यस्मा तथागतो सब्बगन्थविधमनेन पञ्ञाचक्खुजननतो नरानं परमं चक्खुन्ति वुत्तं होति.

नो चे हि जातूति इमम्पि गाथं थुनन्तो एव वत्तुकामतं जनेन्तो भणति. तत्थ जातूति एकंसवचनं. पुरिसोति भगवन्तं सन्धायाह. जोतिमन्तोति पञ्ञाजोतिसम्पन्ना सारिपुत्तादयो. इदं वुत्तं होति – यदि भगवा पुरत्थिमादिभेदो वातो विय अब्भघनं देसनावेगेन किलेसे विहनेय्य, ततो यथा अब्भघननिवुतो लोको तमोव होति एकन्धकारो, एवं सब्बोपि लोको अञ्ञाणनिवुतो तमोव सिया. ये चापि इमे इदानि जोतिमन्तो खायन्ति सारिपुत्तादयो, तेपि न भासेय्युं, न दीपेय्युन्ति.

धीरा चाति इमम्पि गाथं पुरिमनयेनेवाह. तस्सत्थो – धीरा च पण्डितपुरिसा, पज्जोतकरा भवन्ति पञ्ञापज्जोतं उप्पादेन्ति. तं तस्मा अहं तं वीर पधानवीरियसमन्नागत भगवा, तथेव मञ्ञे धीरो पज्जोतकरोत्वेव मञ्ञामि. मयम्पि विपस्सिनं सब्बधम्मे यथाभूतं पस्सन्तं भगवन्तं जानन्ता एव उपागमिम्हा. तस्मा ‘‘परिसासु नो आविकरोहि कप्पं परिनिब्बुतोव यथा निग्रोधकप्पं आविकरोहि पकासेही’’ति.

खिप्पन्ति इमम्पि गाथं पुरिमनयेनेव आह. तस्सत्थो – भगवा खिप्पं गिरं एरय वग्गु वग्गुं अचिरायमानो वाचं भास वग्गु मनोहरं. हंसोव यथा सुवण्णहंसो गोचरं परिग्गण्हन्तो जातस्सरवनसण्डं दिस्वा गीवं पग्गय्ह पक्खे उद्धुनित्वा हट्ठतुट्ठो सणिकं अतरमानो वग्गुं निकूजति गिरं निच्छारेति, एवमेवं त्वं सणिकं निकूज इमिना महापुरिसलक्खणञ्ञतरेन बिन्दुस्सरेन सुट्ठु विकप्पितेन अभिसङ्खतेन, एते मयं सब्बे उजुगता अविक्खित्तमानसा हुत्वा तव निकूजं सुणोमाति.

पहीनजातिमरणन्ति, इदम्पि पुरिमनयेनेव आह. तत्थ न सिस्सतीति असेसो, तं असेसं, सोतापन्नादयो विय किञ्चि असेसेत्वा पहीनजातिमरणन्ति वुत्तं होति. निग्गय्हाति निबन्धित्वा, धोनन्ति धुतसब्बपापं. वदेस्सामीति कथापेस्सामि धम्मं. न कामकारो होहि पुथुज्जनानन्ति पुथुज्जनसेक्खादीनं तिविधानं जनानं कामकारो नत्थि, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं न सक्कोन्ति. सङ्खेय्यकारो च तथागतानन्ति तथागतानं पन वीमंसकारो पञ्ञापुब्बङ्गमकिरिया, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं सक्कोन्तियेवाति अधिप्पायो.

इदानि तं सङ्खेय्यकारं पकासेन्तो ‘‘सम्पन्नवेय्याकरण’’न्ति गाथमाह. तस्सत्थो – तथा हि तव भगवा इदं समुज्जुपञ्ञस्स सब्बत्थ अप्पटिहतभावेन उजुगतपञ्ञस्स सम्मदेव वुत्तं पवत्तितं सम्पन्नवेय्याकरणं ‘‘सन्ततिमहामत्तो सत्ततालमत्तं अब्भुग्गन्त्वा परिनिब्बायिस्सति, सुप्पबुद्धो सक्को सत्तमे दिवसे पथविं पविसिस्सती’’ति एवमादिं समुग्गहितं सम्मदेव उग्गहितं अविपरीतं दिट्ठं, पुन सुट्ठुतरं अञ्जलिं पणामेत्वा आह. अयमञ्जलि पच्छिमो सुप्पणामितोति अयं अपरोपि अञ्जलि सुट्ठुतरं पणामितो. मा मोहयी जानन्ति मा नो अवचनेन मोहयि, जानन्तो तस्स गतिं. अनोमपञ्ञाति भगवन्तं आलपति.

परोपरन्ति इमं पन गाथं अपरेनपि परियायेन अमोहनमेव याचन्तो आह. तत्थ परोपरन्ति लोकुत्तरलोकियवसेन सुन्दरासुन्दरं दूरे सन्तिके वा. अरियधम्मन्ति चतुसच्चधम्मं. विदित्वाति पटिविज्झित्वा. जानन्ति सब्बं ञेय्यधम्मं जानन्तो. वाचाभिकङ्खामीति यथा घम्मनि घम्मकाले उण्हाभितत्तो पुरिसो किलन्तो तसितो वारिं, एवं ते वाचं अभिकङ्खामि. सुतं पवस्साति सुतसङ्खातं सद्दायतनं पवस्स पग्घर मुञ्च पवत्त. ‘‘सुतस्स वस्सा’’तिपि पाळि. वुत्तपकारस्स सद्दायतनस्स वुट्ठिं वस्साति अत्थो.

इदानि यादिसं वाचं अभिकङ्खति, तं पकासेन्तो ‘‘यदत्थिक’’न्ति गाथमाह. तत्थ कप्पायनोति कप्पमेव पूजावसेन वदति. यथा विमुत्तोति ‘‘किं अनुपादिसेसाय निब्बानधातुया यथा असेक्खो, उदाहु सउपादिसेसाय यथा सेक्खो’’ति वा पुच्छति. सेसमेत्थ पाकटमेव.

एवं द्वादसहि गाथाहि याचितो भगवा तं वियाकरोन्तो ‘‘अच्छेच्छी’’तिआदिमाह. तत्थ अच्छेच्छि तण्हं इध नामरूपे (इति भगवा) कण्हस्स सोतं दीघरत्तानुसयितन्ति इमस्मिं नामरूपे कामतण्हादिभेदा तण्हा दीघरत्तं अप्पहीनट्ठेन अनुसयिता कण्हनामकस्स मारस्स सोतन्तिपि वुच्चति. तं कण्हस्स सोतमुतं दीघरत्तानुसयितं इध नामरूपे तण्हं कप्पायनो छिन्दि. इति भगवाति इदं पन सङ्गीतिकारानं वचनं. अतारि जातिं मरणं असेसन्ति सो तं तण्हं छेत्वा असेसं जातिमरणं अतरि अनुपादिसेसाय परिनिब्बायीति दस्सेति, इच्चब्रवि भगवा पञ्चसेट्ठोति आयस्मता वङ्गीसेन पुट्ठो भगवा एवं अवोच पञ्चहि सद्धादीहि इन्द्रियेहि अनञ्ञसाधारणेहि चक्खूहि वा सेट्ठो. अथ वा पञ्चसेट्ठोति पञ्चहि सीलादीहि धम्मक्खन्धेहि, पञ्चहि वा हेतुसम्पदादीहि सेट्ठो उत्तमो पवरोति सङ्गीतिकारानमेविदम्पि वचनं.

एवं वुत्ते भगवतो भासितं अभिनन्दमानसो आयस्मा वङ्गीसो ‘‘एस सुत्वा’’तिआदिका गाथायो आह. तत्थ पठमगाथायं न मं वञ्चेसीति यस्मा परिनिब्बुतो, तस्मा तस्स परिनिब्बुतभावं इच्छन्तं मं न वञ्चेसि, न विसंवादेसीति अत्थो. सेसं पाकटमेव.

दुतियगाथायं यस्मा मुत्यपेखो विहासि, तस्मा तं सन्धायाह ‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको’’ति. मच्चुनो जालं तत’’न्ति तेभूमकवट्टे वित्थतं मारस्स तण्हाजालं. मायाविनोति बहुमायस्स. ‘‘तथा मायाविनो’’तिपि केचि पठन्ति, तेसं यो अनेकाहि मायाहि अनेकक्खत्तुं भगवन्तं उपसङ्कमि. तस्स तथा मायाविनोति अधिप्पायो.

ततियगाथाय आदिन्ति मूलकारणं. उपादानस्साति वट्टस्स. वट्टं दळ्हेहि कम्मकिलेसेहि उपादातब्बट्ठेन ‘‘उपादान’’न्ति वुत्तं. तस्स उपादानस्स आदिं अविज्जातण्हादिभेदं कारणं ञाणचक्खुना अद्दस. कप्पो कप्पियोति एवं वत्तुं वट्टति भगवाति अधिप्पायेन वदति. अच्चगा वताति अतिक्कन्तो वत. मच्चुधेय्यन्ति मच्चु एत्थ धिय्यतीति मच्चुधेय्यं, तेभूमकवट्टं सुदुत्तरं अच्चगा वताति वेदजातो वदति.

इदानि सत्थरि अत्तनो उपज्झाये च पसन्नमानसो पसन्नाकारं विभावेन्तो ‘‘तं देवदेव’’न्ति ओसानगाथमाह. तत्थ तं देवदेवं वन्दामीति सम्मुतिदेवो, उपपत्तिदेवो, विसुद्धिदेवोति तेसं सब्बेसम्पि देवानं उत्तमदेवताय देवदेवं द्विपदुत्तम भगवा तं वन्दामि. न केवलं तंयेव, अथ खो तव सच्चाभिसम्बोधिया अनुधम्मजातत्ता अनुजातं, मारविजयेन महावीरियताय महावीरं, आगुअकरणादिअत्थेन नागं तव उरे वायामजनितजातिताय ओरसं पुत्तं निग्रोधकप्पञ्च वन्दामि.

एवमेते सुभूतिआदयो वङ्गीसपरियोसाना द्विसतं चतुसट्ठि च महाथेरा इध पाळियं आरूळ्हा, ते सब्बे यथा सम्मासम्बुद्धस्स सावकभावेन एकविधा. तथा असेक्खभावेन, उक्खित्तपलिघताय संकिण्णपरिक्खताय, अब्बुळ्हेसिकताय, निरग्गळताय, पन्नद्धजताय, पन्नभारताय, विसंयुत्तताय, दससु अरियवासेसु वुट्ठवासताय च. तथा हि ते पञ्चङ्गविप्पहीना, छळङ्गसमन्नागता, एकारक्खा, चतुरापस्सेना, पनुण्णपच्चेकसच्चा, समवयसट्ठेसना, अनाविलसङ्कप्पा, पस्सद्धकायसङ्खारा, सुविमुत्तचित्ता, सुविमुत्तपञ्ञा च (अ. नि. १०.१९). इति एवमादिना नयेन एकविधा.

एहिभिक्खुभावेन उपसम्पन्ना, न एहिभिक्खुभावेन उपसम्पन्नाति दुविधा. तत्थ अञ्ञासि कोण्डञ्ञप्पमुखा पञ्चवग्गियत्थेरा, यसत्थेरो, तस्स सहायभूता विमलो सुबाहु पुण्णजि गवम्पतीति चत्तारो, अपरेपि तस्स सहायभूता पञ्चपञ्ञास, तिंस भद्दवग्गिया, उरुवेलकस्सपप्पमुखा सहस्सपुराणजटिला, द्वे अग्गसावका, तेसं परिवारभूता अड्ढतेरससता परिब्बाजका, चोरो अङ्गुलिमालत्थेरोति सब्बे सहस्सं पञ्ञासाधिकानि तीणि सतानि च होन्ति. तेनेतं वुच्चति –

‘‘सतत्तयं सहस्सञ्च, पञ्ञासञ्च पुनापरे;

एते थेरा महापञ्ञा, सब्बेव एहिभिक्खुका’’ति.

न केवलञ्च एते एव, अथ खो अञ्ञेपि बहू सन्ति. सेय्यथिदं – सेलो ब्राह्मणो, तस्स अन्तेवासिकभूता तिसतब्राह्मणा, महाकप्पिनो, तस्स परिवारभूतं पुरिससहस्सं, सुद्धोदनमहाराजेन पेसिता कपिलवत्थुवासिनो दससहस्सपुरिसा, महाबावरियब्राह्मणस्स अन्तेवासिकभूता अजितादयो सोळस सहस्सपरिमाणाति. एवं वुत्ततो अञ्ञे न एहिभिक्खुभावेन उपसम्पदा, ते पन सरणगमनूपसम्पदा, ओवादपटिग्गहणूपसम्पदा, पञ्हाब्याकरणूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति इमेहि चतूहि आकारेहि लद्धूपसम्पदा. आदितो हि एहिभिक्खुभावूपगता थेरा, तेसं भगवा पब्बज्जं विय तीहि सरणगमनेहेव उपसम्पदम्पि अनुञ्ञासि, अयं सरणगमनूपसम्पदा. या पन –

‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘तिब्बं मे हिरोत्तप्पं, पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति, एवं हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘यंकिञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘सातसहगता च मे कायगता सति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४).

इमस्स ओवादस्स पटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा, अयं ओवादपटिग्गहणूपसम्पदा नाम. या पुब्बारामे चङ्कमन्तेन भगवता ‘‘उद्धुमातकसञ्ञाति वा सोपाक ‘रूपसञ्ञा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु एकत्था ब्यञ्जनमेव नान’’न्तिआदिना असुभनिस्सितेसु पञ्हेसु पुच्छितेसु भगवन्तं उपसङ्कमन्तेन सत्तवस्सिकेन सोपाकसामणेरेन ‘‘उद्धुमातकसञ्ञाति वा भगवा ‘रूपसञ्ञा’ति वा इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्तिआदिना विस्सज्जितेसु ‘‘इमिना सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा इमे पञ्हा ब्याकता’’ति आरद्धचित्तेन भगवता अनुञ्ञातउपसम्पदा. अयं पञ्हाब्याकरणूपसम्पदा नाम. ञत्तिचतुत्थकम्मूपसम्पदा पाकटाव.

यथा एहिभिक्खुभावेन उपसम्पदा, न एहिभिक्खुभावेन उपसम्पदाति दुविधा, एवं सम्मुखापरम्मुखाभेदतोपि दुविधा. ये हि सत्थु धरमानकाले अरियाय जातिया जाता, ते अञ्ञासिकोण्डञ्ञादयो सम्मुखसावका नाम. ये पन भगवतो परिनिब्बानतो पच्छा अधिगतविसेसा, ते सतिपि सत्थु धम्मसरीरस्स पच्चक्खभावे सत्थु सरीरस्स अपच्चक्खभावतो परम्मुखसावका नाम.

तथा उभतोभागविमुत्तपञ्ञाविमुत्ततावसेन, इध पाळियं आगता पन उभतोभागविमुत्ता एवाति वेदितब्बा. वुत्तञ्हेतं अपदाने (अप. थेर २.५५.१४२) –

‘‘विमोक्खापि च अट्ठिमे, छळभिञ्ञा सच्छिकता’’ति.

तथा सापदानानपदानभेदतो, येसञ्हि पुरिमेसु सम्मासम्बुद्धेसु पच्चेकबुद्धबुद्धसावकेसुपि पुञ्ञकिरियावसेन पवत्तितं सावकपारमितासङ्खातं अत्थि अपदानं, ते सापदाना, सेय्यथापि अपदानपाळियं आगता थेरा. येसं पन तं नत्थि, ते अनपदाना.

किं पन सब्बेन सब्बं पुब्बहेतुसम्पत्तिया विना सच्चाभिसम्बोधो सम्भवतीति? न सम्भवति. न हि उपनिस्सयसम्पत्तिरहितस्स अरियमग्गाधिगमो अत्थि, तस्स सुदुक्करदुरभिसम्भवसभावतो. यथाह ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’तिआदि (सं. नि. ५.१११५). यदि एवं कस्मा वुत्तं – ‘‘येसं पन तं नत्थि, ते अनपदाना’’ति? नयिदमेवं दट्ठब्बं ‘‘ये सब्बेन सब्बं उपनिस्सयसम्पत्तिरहिता, ते अनपदाना’’ति तादिसानं इध अनधिप्पेतत्ता. येसं पन अतिउक्कंसगतं अपदानं नत्थि, ते इध ‘‘अनपदाना’’ति वुत्ता, न सब्बेन सब्बं उपनिस्सयरहितायेव. तथा हि इमे सत्ता बुद्धुप्पादेसु अच्छरियाचिन्तेय्यगुणविभूतिवित्थतं बुद्धानं आनुभावं पस्सन्ता चतुप्पमाणिकस्स लोकस्स सब्बथापि पसादावहत्ता सत्थरि सद्धं पटिलभन्ति. तथा सद्धम्मस्सवनेन, सावकानं सम्मापटिपत्तिदस्सनेन, कदाचि महाबोधिसत्तानं सम्मासम्बोधिया चित्ताभिनीहारदस्सनेन, तेसं सन्तिके ओवादानुसासनपटिलाभेन च सद्धम्मे सद्धं पटिलभन्ति, ते तत्थ पटिलद्धसद्धा यदिपि संसारे निब्बाने च आदीनवानिसंसे पस्सन्ति, महारजक्खताय पन योगक्खेमं अनभिसम्भुनन्ता अन्तरन्तरा विवट्टूपनिस्सयं कुसलबीजं अत्तनो सन्ताने रोपेन्तियेव सप्पुरिसूपनिस्सयस्स बहूकारभावतो. तेनाह (बु. वं. २.७२-७४) –

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इम’’न्ति.

एवं विवट्टं उद्दिस्स उप्पादितकुसलचित्तं सतसहस्साधिकचतुअसङ्ख्येय्यकालन्तरे विमोक्खाधिगमस्स उपनिस्सयो न होतीति न सक्का वत्तुं. पगेव पत्थनावसेन अधिकारं कत्वा पवत्तितं. एवं दुविधापेते.

अग्गसावका, महासावका, पकतिसावकाति तिविधा. तेसु आयस्मा अञ्ञासिकोण्डञ्ञो, वप्पो, भद्दियो, महानामो, अस्सजि, नालको, यसो, विमलो, सुबाहु, पुण्णजि, गवम्पति, उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपो, सारिपुत्तो, महामोग्गल्लानो, महाकस्सपो, महाकच्चायनो, महाकोट्ठिको, महाकप्पिनो, महाचुन्दो, अनुरुद्धो, कङ्खारेवतो, आनन्दो, नन्दको, भगु, नन्दो, किमिलो, भद्दियो, राहुलो, सीवलि, उपालि, दब्बो, उपसेनो, खदिरवनियरेवतो, पुण्णो मन्ताणिपुत्तो, पुण्णो सुनापरन्तको, सोणो कुटिकण्णो, सोणो कोळिवीसो, राधो, सुभूति, अङ्गुलिमालो, वक्कलि, काळुदायी, महाउदायी, पिलिन्दवच्छो, सोभितो, कुमारकस्सपो, रट्ठपालो , वङ्गीसो, सभियो, सेलो, उपवानो, मेघियो, सागतो, नागितो, लकुण्डकभद्दियो, पिण्डोलभारद्वाजो, महापन्थको, चूळपन्थको, बाकुलो, कुण्डधानो, दारुचीरियो, यसोजो, अजितो, तिस्समेत्तेय्यो, पुण्णको, मेत्तगू, धोतको, उपसिवो, नन्दो, हेमको, तोदेय्यो, कप्पो, जतुकण्णि, भद्रावुधो, उदयो, पोसालो, मोघराजा, पिङ्गियोति एते असीतिमहासावका नाम.

कस्मा पन ते एव थेरा ‘‘महासावका’’ति वुच्चन्तीति? अभिनीहारस्स महन्तभावतो. तथा हि द्वे अग्गसावकापि महासावकेसु अन्तोगधा. ते हि सावकपारमीञाणस्स मत्थकप्पत्तिया सावकेसु अग्गधम्माधिगमेन अग्गट्ठाने ठितापि अभिनीहारमहन्ततासामञ्ञेन ‘‘महासावका’’तिपि वुच्चन्ति. इतरे पन पकतिसावकेहि सातिसयमहाभिनीहारा. तथा हि ते पदुमुत्तरस्स भगवतो काले कतपणिधाना. ततो एव सातिसयं अभिञ्ञासमापत्तीसु वसिनो पभिन्नपटिसम्भिदा च. कामं सब्बेपि अरहन्तो सीलविसुद्धिआदिके सम्पादेत्वा चतूसु सतिपट्ठानेसु पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा मग्गपटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति, तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, पञ्ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेसो अद्धा इच्छितो विसेसो, एवं अभिनीहारमहन्ततापुब्बयोगमहन्तताहि अत्तसन्ताने सातिसयगुणविसेसस्स निप्फादितत्ता सीलादिगुणेहि महन्ता सावकाति महासावका. तेसुयेव पन ये बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसम्मासमाधीनं सातिसयकिच्चन्तरभावनिप्फत्तिया कारणभूताय तज्जाभिनीहाराभिनिहताय सक्कच्चं निरन्तरं चिरकालं समाहिताय सम्मापटिपत्तिया यथाक्कमं पञ्ञाय समाधिस्मिञ्च उक्कंसपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठिता. ते सारिपुत्तमोग्गल्लाना सतिपि महासावकत्ते सावकपारमिया मत्थके सब्बसावकानं अग्गभावे ठितत्ता अभिनीहारमहन्तभावतो, पुब्बयोगमहन्तभावतो च ‘‘अग्गसावका’’इच्चेव वुच्चन्ति. ये पन अरियसावका अग्गसावका विय च महासावका विय च न परिमिताव, अथ खो अनेकसता अनेकसहस्सा, ते पकतिसावका. इध पाळियं आरूळ्हा पन परिमिताव गाथावसेन परिग्गहितत्ता. तथापि महासावकेसुपि केचि इध पाळियं नारूळ्हा.

एवं तिविधापि ते अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमवसेनपि तिविधा. तयो हि इमे विमोक्खा सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खोति. ते च विमोक्खा सुञ्ञतादीहि अनिच्चानुपस्सनादीहि तीहि अनुपस्सनाहि अधिगन्तब्बा. आदितो हि अनिच्चादीसु येन केनचि आकारेन विपस्सनाभिनिवेसो होति. यदा पन वुट्ठानगामिनिया विपस्सनाय अनिच्चाकारतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना सतिपि रागनिमित्तादीनं समुग्घाटने सङ्खारनिमित्तं पन सा न विस्सज्जेतीति निप्परियायेन अनिमित्तनामं अलभमाना अत्तनो मग्गस्स अनिमित्तनामं दातुं न सक्कोतीति. किञ्चापि अभिधम्मे अनिमित्तविमोक्खो न उद्धटो, सुत्तन्ते पन रागादिनिमित्तानं समुग्घाटेन लब्भतीति.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति. (सं. नि. १.२१२) –

आदिना हि विपस्सनाय अनिमित्तविमोक्खभावो अनुत्तरस्स अनिमित्तविमोक्खभावो च वुत्तो. यदा वुट्ठानगामिनिया विपस्सनाय दुक्खतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना रागपणिधिआदीनं समुग्घाटनेन अप्पणिहितनामं लभतीति अप्पणिहितविमोक्खं नाम होति. तदनन्तरो च मग्गो अप्पणिहितविमोक्खो. यदा पन वुट्ठानगामिनिया विपस्सनाय अनत्ताकारेन सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना अत्तदिट्ठिया समुग्घाटनेन सुञ्ञतनामं लभतीति सुञ्ञतविमोक्खं नाम होति. तदनन्तरो च मग्गो सुञ्ञतविमोक्खो नाम होति. इमेसु अग्गमग्गभूतेसु तीसु विमोक्खेसु इमेसं थेरानं केचि अनिमित्तविमोक्खेन मुत्ता, केचि अप्पणिहितविमोक्खेन, केचि सुञ्ञतविमोक्खेन. तेन वुत्तं – ‘‘अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमेनपि तिविधा’’ति.

पटिपदाविभागेन चतुब्बिधा. चतस्सो हि पटिपदा – दुक्खपटिपदा दन्धाभिञ्ञा, दुक्खपटिपदा खिप्पाभिञ्ञा, सुखपटिपदा दन्धाभिञ्ञा, सुखपटिपदा खिप्पाभिञ्ञाति. तत्थ रूपमुखादीसु विपस्सनाभिनिवेसेसु यो रूपमुखेन विपस्सनं अभिनिविसित्वा चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति अरूपं परिग्गण्हाति, रूपारूपं पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्कोति, तस्स दुक्खपटिपदा नाम होति, परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति. योपि रूपारूपं परिग्गहेत्वा नामरूपं ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थपिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्कोति, तस्सपि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो नामरूपम्पि ववत्थपेत्वा पच्चये परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति. पच्चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो पच्चयेपि परिग्गहेत्वा लक्खणानि पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे पसन्ने वहन्ते उप्पन्नविपस्सनानिकन्तिं परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. यथावुत्तासुयेव पटिपदासु मग्गपातुभावस्स खिप्पताय दुक्खपटिपदा खिप्पाभिञ्ञा, तासं पन पटिपदानं अकिच्छसिद्धियं मग्गपातुभावस्स दन्धताय खिप्पताय च यथाक्कमं सुखपटिपदा दन्धाभिञ्ञा, सुखपटिपदा खिप्पाभिञ्ञा च वेदितब्बा. इमासं चतस्सन्नं पटिपदानं वसेन अग्गमग्गप्पत्तिया थेरानं चतुब्बिधता वेदितब्बा. न हि पटिपदाहि विना अरियमग्गाधिगमो अत्थि. तथा हि अभिधम्मे ‘‘यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं…पे… दुक्खपटिपदं दन्धाभिञ्ञ’’न्तिआदिना (ध. स. २७७) पटिपदाय सद्धिंयेव अरियमग्गो विभत्तो, तेन वुत्तं ‘‘पटिपदाविभागेन चतुब्बिधा’’ति.

इन्द्रियाधिकविभागेन पञ्चविधा. सतिपि नेसं सच्चाभिसम्बोधसामञ्ञे एकच्चे थेरा सद्धुत्तरा, सेय्यथापि थेरो वक्कलि; एकच्चे वीरियुत्तरा, सेय्यथापि थेरो महासोणो, कोळिवीसो; एकच्चे सतुत्तरा, सेय्यथापि थेरो सोभितो, एकच्चे समाधुत्तरा, सेय्यथापि थेरो चूळपन्थको, एकच्चे पञ्ञुत्तरा, सेय्यथापि थेरो आनन्दो. तथा हि सो गतिमन्तताय अत्थकोसल्लादिवन्तताय च पसंसितो, अयञ्च विभागो पुब्बभागे लब्भमानविसेसवसेन वुत्तो. अग्गमग्गक्खणे पन सेसानम्पि इन्द्रियानं एकसभावा इच्छिताति.

तथा पारमिप्पत्ता, पटिसम्भिदाप्पत्ता, छळभिञ्ञा, तेविज्जा, सुक्खविपस्सकाति पञ्चविधा. सावकेसु हि एकच्चे सावकपारमिया मत्थकप्पत्ता, यथा तं आयस्मा सारिपुत्तो, आयस्मा च महामोग्गल्लानो; एकच्चे अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाति इमासं चतुन्नं पटिसम्भिदानं वसेन पटिसम्भिदाप्पत्ता; एकच्चे इद्धिविधञाणादीनं अभिञ्ञानं वसेन छळभिञ्ञा; एकच्चे पुब्बेनिवासञाणादीनं तिस्सन्नं विज्जानं वसेन तेविज्जा. ये पन खणिकसमाधिमत्ते ठत्वा विपस्सनं पट्ठपेत्वा अधिगतअग्गमग्गा, ते आदितो अन्तरन्तरा च समाधिजेन झानङ्गेन विपस्सनाब्भन्तरं पटिसन्धानानं अभावा सुक्खा विपस्सना एतेसन्ति सुक्खविपस्सका नाम. अयञ्च विभागो सावकानं साधारणभावं उपपरिक्खित्वा वुत्तो. इध पाळियं आगता नत्थेव सुक्खविपस्सका. तेनेवाह –

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्तिआदि. (अप. थेर १.१.३७४; २.४३.१४);

एवं पारमिप्पत्तादिवसेन पञ्चविधा.

अनिमित्तादिवसेन छब्बिधा अनिमित्तविमुत्तोतिआदयो.

सद्धाधुरो, पञ्ञाधुरोति दुविधा. तथा अप्पणिहितविमुत्तो पञ्ञाविमुत्तो चाति. एवं अनिमित्तविमुत्तादिवसेन च परियायविमुत्तभेदेन सत्तविधा. चतूसु हि अरूपसमापत्तीसु एकमेकं पादकं कत्वा विपस्सनं आरभित्वा अरहत्तं पत्ता चत्तारो, निरोधतो वुट्ठाय अरहत्तं पत्तो चाति पञ्च, उभतोभागविमुत्ता, सद्धाधुरपञ्ञाधुरवसेन द्वे पञ्ञाविमुत्ताति एवं विमुत्तिभेदेन सत्तविधा.

धुरपटिपदाविभागेन अट्ठविधा. यो हि दुक्खपटिपदाय दन्धाभिञ्ञाय निय्याति, सो सद्धाधुरपञ्ञाधुरवसेन दुविधा, तथा सेसपटिपदासुपीति एवं धुरपटिपदाविभागेन अट्ठविधा.

विमुत्तिभेदेन नवविधा. पञ्च उभतोभागविमुत्ता, द्वे पञ्ञाविमुत्ता, पञ्ञाविमुत्तियं चेतोविमुत्तियञ्च पारमिप्पत्ता द्वे अग्गसावका चाति एवं नवविधा.

विमुत्तिवसेनेव दसविधा. चतूसु अरूपावचरज्झानेसु च एकमेकं पादकं कत्वा अरहत्तं पत्ता चत्तारो, सुक्खविपस्सकोति पञ्च पञ्ञाविमुत्ता, यथावुत्ता च उभतोभागविमुत्ता चाति एवं विमुत्तिभेदेनेव दसविधा. ते यथावुत्तेन धुरभेदेन भिज्जमाना वीसति होन्ति. पटिपदाभेदेन भिज्जमाना चत्तालीसं होन्ति. पुन पटिपदाभेदेन धुरभेदेन च भिज्जमाना असीति होन्ति. अथ ते सुञ्ञतविमुत्तादिविभागेन भिज्जमाना चत्तालीसाधिका द्वे सतानि होन्ति. पुन इन्द्रियाधिकभावेन भिज्जमाना द्विसतुत्तरं सहस्सं होन्तीति. एवं अत्तनो गुणवसेन अनेकभेदविभत्तेसु मग्गट्ठफलट्ठेसु अरियसावकेसु ये अत्तनो पटिपत्तिपवत्तिआदिके च विभावेन्ति. ये ‘‘छन्ना मे कुटिका’’तिआदिका (थेरगा. १) गाथा उदानादिवसेन अभासिंसु. ते च इध गाथामुखेन सङ्गहं आरूळ्हा. तेनाह – ‘‘सीहानंव नदन्तानं…पे… फुसित्वा अच्चुतं पद’’न्ति (थेरगा. निदानगाथा). एवमेत्थ पकिण्णककथा वेदितब्बा.

वङ्गीसत्थेरगाथावण्णना निट्ठिता.

महानिपातवण्णना निट्ठिता.

बदरतित्थमहाविहारवासिना आचरियधम्मपालत्थेरेन कता

थेरगाथावण्णना निट्ठिता.