📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
अपदान-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
वन्दित्वा ¶ ¶ ¶ सिरसा सेट्ठं, बुद्धमप्पटिपुग्गलं;
ञेय्यसागरमुत्तिण्णं, तिण्णं संसारसागरं.
तथेव परमं सन्तं, गम्भीरं दुद्दसं अणुं;
भवाभवकरं सुद्धं, धम्मं सम्बुद्धपूजितं.
तथेव अनघं सङ्घं, असङ्गं सङ्घमुत्तमं;
उत्तमं दक्खिणेय्यानं, सन्तिन्द्रियमनासवं.
कतेन ¶ तस्स एतस्स, पणामेन विसेसतो;
रतनत्तये विसेसेन, विसेसस्सादरेन मे.
थेरेहि धीरधीरेहि, आगमञ्ञूहि विञ्ञुभि;
‘‘अपदानट्ठकथा भन्ते, कातब्बा’’ति विसेसतो.
पुनप्पुनादरेनेव, याचितोहं यसस्सिभि;
तस्माहं सापदानस्स, अपदानस्ससेसतो.
विसेसनयदीपस्स, दीपिस्सं पिटकत्तये;
यथा पाळिनयेनेव, अत्थसंवण्णनं सुभं.
केन ¶ कत्थ कदा चेतं, भासितं धम्ममुत्तमं;
किमत्थं भासितञ्चेतं, एतं वत्वा विधिं ततो.
निदानेसु कोसल्लत्थं, सुखुग्गहणधारणं;
तस्मा तं तं विधिं वत्वा, पुब्बापरविसेसितं.
पुरा ¶ सीहळभासाय, पोराणट्ठकथाय च;
ठपितं तं न साधेति, साधूनं इच्छितिच्छितं.
तस्मा तमुपनिस्साय, पोराणट्ठकथानयं;
विवज्जेत्वा विरुद्धत्थं, विसेसत्थं पकासयं;
विसेसवण्णनं सेट्ठं, करिस्सामत्थवण्णनन्ति.
निदानकथा
‘‘केन ¶ कत्थ कदा चेतं, भासितं धम्ममुत्तम’’न्ति च, ‘‘करिस्सामत्थवण्णन’’न्ति च पटिञ्ञातत्ता सा पनायं अपदानस्सत्थवण्णना दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति इमानि तीणि निदानानि दस्सेत्वा वण्णियमाना ये नं सुणन्ति, तेहि समुदागमतो पट्ठाय विञ्ञातत्ता यस्मा सुट्ठु विञ्ञाता नाम होति, तस्मा नं तानि निदानानि दस्सेत्वाव वण्णयिस्साम.
तत्थ आदितो ताव तेसं निदानानं परिच्छेदो वेदितब्बो. दीपङ्करपादमूलस्मिञ्हि कताभिनीहारस्स महासत्तस्स याव वेस्सन्तरत्तभावा चवित्वा तुसितपुरे निब्बत्ति, ताव पवत्तो कथामग्गो दूरेनिदानं नाम. तुसितभवनतो पन चवित्वा याव बोधिमण्डे सब्बञ्ञुतप्पत्ति, ताव पवत्तो कथामग्गो अविदूरेनिदानं नाम. सन्तिकेनिदानं पन तेसु तेसु ठानेसु विहरतो तस्मिं तस्मिंयेव ठाने लब्भतीति.
१. दूरेनिदानकथा
तत्रिदं दूरेनिदानं नाम – इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो ¶ नाम ब्राह्मणो पटिवसति, उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा, अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिभरिते गब्भे विवरित्वा ‘‘एत्तकं ते, कुमार, मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तकं अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा ‘‘एतं पटिपज्जाही’’ति आह. सुमेधपण्डितो चिन्तेसि – ‘‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति, सो रञ्ञो आरोचेत्वा ¶ नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्स पनत्थस्स आविभावत्थं इमस्मिं ठाने सुमेधकथा कथेतब्बा ¶ . सा पनेसा किञ्चापि बुद्धवंसे निरन्तरं आगतायेव, गाथाबन्धेन पन आगतत्ता न सुट्ठु पाकटा, तस्मा तं अन्तरन्तरा गाथासम्बन्धदीपकेहि वचनेहि सद्धिं कथेस्साम.
सुमेधकथा
कप्पसतसहस्साधिकानञ्हि चतुन्नं असङ्ख्येय्यानं मत्थके दसहि सद्देहि अविवित्तं ‘‘अमरवती’’ति च ‘‘अमर’’न्ति च लद्धनामं नगरं अहोसि, यं सन्धाय बुद्धवंसे वुत्तं –
‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;
अमरं नाम नगरं, दस्सनेय्यं मनोरमं;
दसहि सद्देहि अविवित्तं, अन्नपानसमायुत’’न्ति. (बु. वं. २.१-२);
तत्थ दसहि सद्देहि अविवित्तन्ति हत्थिसद्देन अस्ससद्देन रथसद्देन भेरिसद्देन मुदिङ्गसद्देन वीणासद्देन गीतसद्देन सङ्खसद्देन सम्मसद्देन ताळसद्देन ‘‘अस्नाथ पिवथ खादथा’’ति दसमेन सद्देनाति ¶ इमेहि दसहि सद्देहि अविवित्तं अहोसि. तेसं पन सद्दानं एकदेसमेव गहेत्वा –
‘‘हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;
खादथ पिवथ चेव, अन्नपानेन घोसित’’न्ति. –
बुद्धवंसे (बु. वं. २.३-५) इमं गाथं वत्वा –
‘‘नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;
सत्तरतनसम्पन्नं, नानाजनसमाकुलं;
समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.
‘‘नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;
अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.
‘‘अज्झायको ¶ मन्तधरो, तिण्णं वेदान पारगू;
लक्खणे इतिहासे च, सधम्मे पारमिं गतो’’ति. – वुत्तं;
अथेकदिवसं ¶ सो सुमेधपण्डितो उपरिपासादवरतले रहोगतो हुत्वा पल्लङ्कं आभुजित्वा निसिन्नो एवं चिन्तेसि – ‘‘पुनब्भवे, पण्डित, पटिसन्धिग्गहणं नाम दुक्खं, तथा निब्बत्तनिब्बत्तट्ठाने सरीरस्स भेदनं, अहञ्च जातिधम्मो, जराधम्मो, ब्याधिधम्मो, मरणधम्मो, एवंभूतेन मया अजातिं अजरं अब्याधिं अमरणं अदुक्खं सुखं सीतलं अमतमहानिब्बानं परियेसितुं वट्टति. अवस्सं भवतो मुच्चित्वा निब्बानगामिना एकेन मग्गेन भवितब्ब’’न्ति. तेन वुत्तं –
‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.
‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;
अजरं अमरं खेमं, परियेसिस्सामि निब्बुतिं.
‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;
परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया’’ति.
ततो ¶ उत्तरिपि एवं चिन्तेसि – ‘‘यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं. यथा च उण्हे सति तस्स वूपसमभूतं सीतलम्पि अत्थि, एवं रागग्गिआदीनं वूपसमेन निब्बानेनापि भवितब्बं. यथा नाम पापस्स लामकस्स धम्मस्स पटिपक्खभूतो कल्याणो अनवज्जभूतो धम्मोपि अत्थियेव, एवमेव पापिकाय जातिया सति सब्बजातिखेपनतो अजातिसङ्खातेन निब्बानेनापि भवितब्बमेवा’’ति. तेन वुत्तं –
‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;
एवं भवे विज्जमाने, विभवोपिच्छितब्बको.
‘‘यथापि ¶ उण्हे विज्जन्ते, अपरं विज्जति सीतलं;
एवं तिविधग्गि विज्जन्ते, निब्बानम्पिच्छितब्बकं.
‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;
एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बक’’न्ति.
अपरम्पि ¶ चिन्तेसि – ‘‘यथा नाम गूथरासिम्हि निमुग्गेन पुरिसेन दूरतोव पञ्चवण्णपदुमसञ्छन्नं महातळाकं दिस्वा ‘कतरेन नु खो मग्गेन एत्थ गन्तब्ब’न्ति तं तळाकं गवेसितुं युत्तं. यं तस्स अगवेसनं, न सो तळाकस्स दोसो, पुरिसस्सेव दोसो. एवं किलेसमलधोवने अमतमहानिब्बानतळाके विज्जन्ते यं तस्स अगवेसनं, न सो अमतमहानिब्बानतळाकस्स दोसो, पुरिसस्सेव दोसो. यथा च चोरेहि सम्परिवारितो पुरिसो पलायनमग्गे विज्जमानेपि सचे न पलायति, न सो मग्गस्स दोसो, पुरिसस्सेव दोसो. एवमेव किलेसेहि परिवारेत्वा गहितस्स पुरिसस्स विज्जमानेयेव निब्बानगामिम्हि सिवे मग्गे मग्गस्स अगवेसनं नाम न मग्गस्स दोसो, पुरिसस्सेव दोसो. यथा च ब्याधिपीळितो पुरिसो विज्जमाने ब्याधितिकिच्छके वेज्जे सचे तं वेज्जं गवेसित्वा ब्याधिं न तिकिच्छापेति, न सो वेज्जस्स दोसो, पुरिसस्सेव दोसो. एवमेव यो किलेसब्याधिपीळितो किलेसवूपसममग्गकोविदं विज्जमानमेव आचरियं न गवेसति, तस्सेव दोसो, न किलेसविनासकस्स आचरियस्स दोसो’’ति. तेन वुत्तं –
‘‘यथा ¶ गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;
न गवेसति तं तळाकं, न दोसो तळाकस्स सो.
‘‘एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे.
‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;
न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.
‘‘एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;
न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.
‘‘यथापि ¶ ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;
न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.
‘‘एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;
न गवेसति तं आचरियं, न दोसो सो विनायके’’ति.
अपरम्पि ¶ चिन्तेसि – ‘‘यथा मण्डनकजातिको पुरिसो कण्ठे आसत्तं कुणपं छड्डेत्वा सुखं गच्छेय्य, एवं मयापि इमं पूतिकायं छड्डेत्वा अनपेक्खेन निब्बाननगरं पविसितब्बं. यथा च नरनारियो उक्कारभूमियं उच्चारपस्सावं कत्वा न तं उच्छङ्गेन वा आदाय, दुस्सन्तेन वा वेठेत्वा गच्छन्ति, जिगुच्छमाना पन अनपेक्खाव, छड्डेत्वा गच्छन्ति, एवं मयापि इमं पूतिकायं अनपेक्खेन छड्डेत्वा अमतनिब्बाननगरं पविसितुं वट्टति. यथा च नाविका नाम जज्जरं नावं अनपेक्खाव छड्डेत्वा गच्छन्ति, एवं अहम्पि इमं नवहि वणमुखेहि पग्घरन्तं कायं छड्डेत्वा अनपेक्खो निब्बानपुरं पविसिस्सामि. यथा च पुरिसो नानारतनानि आदाय चोरेहि सद्धिं मग्गं गच्छन्तो अत्तनो रतननासभयेन ते छड्डेत्वा खेमं मग्गं गण्हाति, एवं अयम्पि करजकायो रतनविलोपकचोरसदिसो. सचाहं एत्थ तण्हं करिस्सामि, अरियमग्गकुसलधम्मरतनं मे नस्सिस्सति, तस्मा मया इमं चोरसदिसं कायं छड्डेत्वा अमतमहानिब्बाननगरं पविसितुं वट्टती’’ति. तेन वुत्तं –
‘‘यथापि ¶ कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;
मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.
‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;
छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.
‘‘यथापि ¶ जज्जरं नावं, पलुग्गं उदगाहिनिं;
सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.
‘‘एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;
छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.
‘‘यथापि ¶ पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;
भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.
‘‘एवमेव अयं कायो, महाचोरसमो विय;
पहायिमं गमिस्सामि, कुसलच्छेदना भया’’ति.
एवं सुमेधपण्डितो नानाविधाहि उपमाहि इमं नेक्खम्मूपसंहितं अत्थं चिन्तेत्वा सकनिवेसने अपरिमितभोगक्खन्धं हेट्ठा वुत्तनयेन कपणद्धिकादीनं विस्सज्जेत्वा महादानं दत्वा वत्थुकामे च किलेसकामे च पहाय अमरनगरतो निक्खमित्वा एककोव हिमवन्ते धम्मिकं नाम पब्बतं निस्साय अस्समं कत्वा तत्थ पण्णसालञ्च चङ्कमञ्च मापेत्वा पञ्चहि नीवरणदोसेहि वज्जितं ‘‘एवं समाहिते चित्ते’’तिआदिना नयेन वुत्तेहि अट्ठहि कारणगुणेहि समुपेतं अभिञ्ञासङ्खातं बलं आहरितुं तस्मिं अस्समपदे नवदोससमन्नागतं साटकं पजहित्वा, द्वादसगुणसमन्नागतं वाकचीरं निवासेत्वा, इसिपब्बज्जं पब्बजि. एवं पब्बजितो अट्ठदोससमाकिण्णं तं पण्णसालं पहाय दसगुणसमन्नागतं रुक्खमूलं उपगन्त्वा सब्बं धञ्ञविकतिं पहाय पवत्तफलभोजनो हुत्वा निसज्जट्ठानचङ्कमनवसेनेव ¶ पधानं पदहन्तो सत्ताहब्भन्तरेयेव अट्ठन्नं समापत्तीनं पञ्चन्नञ्च अभिञ्ञानं लाभी अहोसि. एवं तं यथापत्थितं अभिञ्ञाबलं पापुणि. तेन वुत्तं –
‘‘एवाहं चिन्तयित्वान, नेककोटिसतं धनं;
नाथानाथानं दत्वान, हिमवन्तमुपागमिं.
‘‘हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
‘‘चङ्कमं ¶ तत्थ मापेसिं, पञ्चदोसविवज्जितं;
अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.
‘‘साटकं पजहिं तत्थ, नवदोसमुपागतं;
वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.
‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;
उपागमिं रुक्खमूलं, गुणे दसहुपागतं.
‘‘वापितं ¶ रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.
तत्थ ‘‘अस्समो सुकतो मय्हं, पण्णसाला सुमापिता’’ति इमाय पन पाळिया सुमेधपण्डितेन अस्समपण्णसालचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तञ्हि ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकपब्बतं पविसिस्सती’’ति दिस्वा सक्को विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘तात, अयं सुमेधपण्डितो ‘पब्बजिस्सामी’ति निक्खन्तो, एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं, सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय ‘‘सारिपुत्त, तस्मिं धम्मिकपब्बते –
‘‘अस्समो ¶ सुकतो मय्हं, पण्णसाला सुमापिता;
चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’’न्ति. –
आह. तत्थ सुकतो मय्हन्ति सुट्ठु कतो मया. पण्णसाला सुमापिताति पण्णच्छदनसालापि मे सुमापिता अहोसि.
पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता ¶ , अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं ¶ विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तं अनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति चेतियगिरिम्हि दीपप्पसादकमहामहिन्दत्थेरस्स चङ्कमं विय, तादिसं तं अहोसि. तेनाह – ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.
अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो, अनवज्जपिण्डपातपरियेसनभावो, निब्बुतपिण्डपातभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामत्तेहि असंसट्ठभावो, चतूसु दिसासु अप्पटिहतभावोति ¶ . इदं वुत्तं होति – ‘‘यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ सुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसि’’न्ति.
अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानञ्च समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो च दुक्खतो च विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.
साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा. तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तो पण्णसालाय ¶ जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि, अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं सब्बं मापेत्वा पण्णसालाय भित्तियं – ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपादे गिरिकन्दरानुसारेन अत्तनो निवासानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमनकोटिं गन्त्वा पदवळञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं ¶ पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णसालद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तना निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं, सारिपुत्त, तस्सं पण्णसालायं साटकं पजहिं.
नवदोसमुपागतन्ति ¶ साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको, किलिट्ठो हि धोवितब्बो च रजितब्बो च होति, परिभोगेन जीरणभावो एको, जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति, पुन परियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको, यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति, परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा विचरन्तस्स खन्धभारमहिच्छभावो एकोति.
वाकचीरं निवासेसिन्ति तदाहं, सारिपुत्त, इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं, मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतं वाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.
द्वादस गुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं. वाकचीरस्मिञ्हि द्वादस आनिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति, धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो ¶ पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो, वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.
अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति कथं पजहिं? सो किर वरसाटकयुगं ओमुञ्चन्तो चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तं वाकचीरं गहेत्वा निवासेत्वा तस्सूपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं ¶ पटिमुञ्चित्वा चूळाय ¶ सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्ताजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्कं काजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसपच्छितिदण्डकादीनि ओलग्गेत्वा खारिकाजं अंसे कत्वा दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा – ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि मग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि – ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खम्मगवेसको हुत्वा पब्बजितो. इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति, पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया विवेकमनुब्रूहेतुं वट्टति, अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णा परिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं, विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.
पण्णसालपरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो, तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबद्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स ¶ चित्तेकग्गता न होतीति उट्ठापनीयभावो ततियो, सीतुण्हादिपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो ¶ , गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहापटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नामेस सदुतियकवासो वियाति सत्तमो, ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमो. इति ¶ इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजहि. तेनाह – ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.
उपागमिं रुक्खमूलं, गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपगतोस्मीति वदति. तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो, उपगमनमत्तकमेव हि तत्थ होतीति. अप्पटिजग्गनता दुतियो, तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापनीयभावो ततियो. गरहं नप्पटिच्छादेति, तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छन्नभावो चतुत्थो. अब्भोकासवासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो, परिग्गहकरणाभावो छट्ठो, गेहालयपटिक्खेपो सत्तमो. बहुसाधारणे गेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणकाभावो अट्ठमो, वसन्तस्स सप्पीतिकभावो नवमो, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति इमे दसगुणे दिस्वा रुक्खमूलं उपगतोस्मीति वदति.
इमानि हि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि – ‘‘नाहं ‘आहारं लभामी’ति पब्बजितो, सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति, आहारमूलकस्स च दुक्खस्स अन्तो नत्थि, यंनूनाहं वापितरोपितधञ्ञनिब्बत्तकं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो पट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. तेन वुत्तं –
‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
‘‘तत्थप्पधानं ¶ पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.
दीपङ्करो बुद्धो
एवं ¶ अभिञ्ञाबलं पत्वा सुमेधतापसे समापत्तिसुखेन वीतिनामेन्ते दीपङ्करो नाम सत्था लोके उदपादि. तस्स पटिसन्धिजातिबोधि धम्मचक्कप्पवत्तनेसु सकलापि दससहस्सिलोकधातु ¶ सङ्कम्पि सम्पकम्पि सम्पवेधि, महाविरवं रवि, द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. सुमेधतापसो समापत्तिसुखेन वीतिनामेन्तो नेव तं सद्दमस्सोसि, न च तानि निमित्तानि अद्दस. तेन वुत्तं –
‘‘एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.
‘‘उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;
चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो’’ति.
तस्मिं काले दीपङ्करदसबलो चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो रम्मं नाम नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. रम्मनगरवासिनो ‘‘दीपङ्करो किर समणिस्सरो परमाभिसम्बोधिं पत्वा पवत्तवरधम्मचक्को अनुपुब्बेन चारिकं चरमानो अम्हाकं रम्मनगरं पत्वा सुदस्सनमहाविहारे पटिवसती’’ति सुत्वा सप्पिनवनीतादीनि चेव भेसज्जानि वत्थच्छादनानि च गाहापेत्वा गन्धमालादिहत्था येन बुद्धो, येन धम्मो, येन सङ्घो, तन्निन्ना तप्पोणा तप्पब्भारा हुत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं निसिन्ना धम्मदेसनं सुत्वा स्वातनाय निमन्तेत्वा उट्ठायासना पक्कमिंसु.
ते पुनदिवसे महादानं सज्जेत्वा नगरं अलङ्करित्वा दसबलस्स आगमनमग्गं अलङ्करोन्ता उदकभिन्नट्ठानेसु पंसुं पक्खिपित्वा समं भूमितलं कत्वा रजतपट्टवण्णं वालुकं आकिरन्ति, लाजे चेव पुप्फानि च विकिरन्ति, नानाविरागेहि वत्थेहि धजपटाके उस्सापेन्ति, कदलियो चेव पुण्णघटपन्तियो च पतिट्ठापेन्ति. तस्मिं काले सुमेधतापसो अत्तनो अस्समपदा आकासं उग्गन्त्वा, तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्तो ते हट्ठतुट्ठे मनुस्से दिस्वा ‘‘किं नु खो कारण’’न्ति ¶ आकासतो ओरुय्ह एकमन्तं ठितो मनुस्से पुच्छि – ‘‘अम्भो, कस्स तुम्हे इध विसमं मग्गं अलङ्करोथा’’ति? तेन वुत्तं –
‘‘पच्चन्तदेसविसये ¶ , निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.
‘‘अहं तेन समयेन, निक्खमित्वा सकस्समा;
धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
‘‘वेदजातं ¶ जनं दिस्वा, तुट्ठहट्ठं पमोदितं;
ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.
‘‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;
कस्स सोधीयति मग्गो, अञ्जसं वटुमायन’’’न्ति.
मनुस्सा आहंसु – ‘‘भन्ते सुमेध, न त्वं जानासि, दीपङ्करो दसबलो सम्मासम्बुद्धो सम्बोधिं पत्वा पवत्तवरधम्मचक्को चारिकं चरमानो अम्हाकं नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. मयं तं भगवन्तं निमन्तयिम्ह, तस्सेतं बुद्धस्स भगवतो आगमनमग्गं अलङ्करोमा’’ति. अथ सुमेधतापसो चिन्तेसि – ‘‘बुद्धोति खो घोसमत्तकम्पि लोके दुल्लभं, पगेव बुद्धुप्पादो, मयापि इमेहि मनुस्सेहि सद्धिं दसबलस्स मग्गं अलङ्करितुं वट्टती’’ति. सो ते मनुस्से आह – ‘‘सचे, भो, तुम्हे एतं मग्गं बुद्धस्स अलङ्करोथ, मय्हम्पि एकं ओकासं देथ, अहम्पि तुम्हेहि सद्धिं मग्गं अलङ्करिस्सामी’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘सुमेधतापसो इद्धिमा’’ति जानन्ता उदकभिन्नोकासं सल्लक्खेत्वा – ‘‘त्वं इमं ठानं अलङ्करोही’’ति अदंसु. सुमेधो बुद्धारम्मणं पीतिं गहेत्वा चिन्तेसि – ‘‘अहं इमं ओकासं इद्धिया अलङ्करितुं पहोमि, एवं अलङ्कतो न मं परितोसेस्सति, अज्ज मया कायवेय्यावच्चं कातुं वट्टती’’ति पंसुं आहरित्वा तस्मिं पदेसे पक्खिपि.
तस्स तस्मिं पदेसे अनिट्ठितेयेव दीपङ्करदसबलो महानुभावानं छळभिञ्ञानं खीणासवानं चतूहि सतसहस्सेहि परिवुतो देवतासु दिब्बगन्धमालादीहि पूजयन्तासु दिब्बतुरियेहि वज्जन्तासु दिब्बसङ्गीतेसु पवत्तेन्तेसु मनुस्सेसु मानुसकेहि गन्धमालादीहि चेव तुरियेहि ¶ च पूजयन्तेसु अनोपमाय बुद्धलीलाय मनोसिलातले विजम्भमानो सीहो विय तं अलङ्कतपटियत्तं मग्गं पटिपज्जि. सुमेधतापसो अक्खीनि उम्मीलेत्वा अलङ्कतमग्गेन आगच्छन्तस्स दसबलस्स द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं असीतिया अनुब्यञ्जनेहि ¶ अनुरञ्जितं ब्यामप्पभाय सम्परिवारितं मणिवण्णगगनतले नानप्पकारा विज्जुलता विय आवेळावेळभूता चेव युगळयुगळभूता च छब्बण्णघनबुद्धरस्मियो विस्सज्जेन्तं रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा – ‘‘अज्ज मया दसबलस्स जीवितपरिच्चागं कातुं वट्टति, मा भगवा कललं अक्कमि, मणिफलकसेतुं ¶ पन अक्कमन्तो विय सद्धिं चतूहि खीणासवसतसहस्सेहि मम पिट्ठिं मद्दमानो गच्छतु, तं मे भविस्सति दीघरत्तं हिताय सुखाया’’ति केसे मोचेत्वा अजिनचम्मजटामण्डलवाकचीरानि काळवण्णे कलले पत्थरित्वा मणिफलकसेतु विय कललपिट्ठे निपज्जि. तेन वुत्तं –
‘‘ते मे पुट्ठा वियाकंसु, ‘बुद्धो लोके अनुत्तरो;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;
तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’.
‘‘बुद्धोतिवचनं सुत्वान, पीति उप्पज्जि तावदे;
बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.
‘‘तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;
‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा’.
‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;
अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.
‘‘अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;
बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.
‘‘अनिट्ठिते ममोकासे, दीपङ्करो महामुनि;
चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;
खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.
‘‘पच्चुग्गमना ¶ वत्तन्ति, वज्जन्ति भेरियो बहू;
आमोदिता नरमरू, साधुकारं पवत्तयुं.
‘‘देवा ¶ मनुस्से पस्सन्ति, मनुस्सापि च देवता;
उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.
‘‘देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;
उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.
‘‘दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;
दिसोदिसं ओकिरन्ति, आकासनभगता मरू.
‘‘दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;
दिसोदिसं ओकिरन्ति, आकासनभगता मरू.
‘‘चम्पकं सललं नीपं, नागपुन्नागकेतकं;
दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.
‘‘केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;
कलले पत्थरित्वान, अवकुज्जो निपज्जहं.
‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;
मा नं कलले अक्कमित्थ, हिताय मे भविस्सती’’ति.
सो ¶ पन कललपिट्ठे निपन्नकोव पुन अक्खीनि उम्मीलेत्वा दीपङ्करदसबलस्स बुद्धसिरिं सम्पस्समानो एवं चिन्तेसि – ‘‘सचे अहं इच्छेय्यं, सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं, अञ्ञातकवेसेन पन मे किलेसे झापेत्वा निब्बानप्पत्तिया किच्चं नत्थि, यंनूनाहं दीपङ्करदसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा उत्तारेत्वा पच्छा परिनिब्बायेय्यं, इदं मय्हं पतिरूप’’न्ति. ततो अट्ठ धम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्जि. तेन वुत्तं –
‘‘पथवियं निपन्नस्स, एवं मे आसि चेतसो;
‘इच्छमानो अहं अज्ज, किलेसे झापये मम.
‘‘‘किं ¶ ¶ मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.
‘‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.
‘‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
‘‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवक’’’न्ति.
यस्मा पन बुद्धत्तं पत्थेन्तस्स –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति.
मनुस्सत्तभावस्मिंयेव हि ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, नागस्स वा सुपण्णस्स वा देवताय वा सक्कस्स वा पत्थना नो समिज्झति. मनुस्सत्तभावेपि पुरिसलिङ्गे ठितस्सेव पत्थना समिज्झति, इत्थिया वा पण्डकनपुंसकउभतोब्यञ्जनकानं वा नो समिज्झति. पुरिसस्सपि तस्मिं अत्तभावे अरहत्तप्पत्तिया हेतुसम्पन्नस्सेव पत्थना समिज्झति, नो इतरस्स. हेतुसम्पन्नस्सापि जीवमानबुद्धस्सेव सन्तिके पत्थेन्तस्सेव पत्थना समिज्झति, परिनिब्बुते बुद्धे चेतियसन्तिके वा बोधिमूले वा पत्थेन्तस्स न समिज्झति. बुद्धानं सन्तिके पत्थेन्तस्सपि पब्बज्जालिङ्गे ठितस्सेव समिज्झति, नो गिहिलिङ्गे ठितस्स. पब्बजितस्सपि ¶ पञ्चाभिञ्ञाअट्ठसमापत्तिलाभिनोयेव समिज्झति, न इमाय गुणसम्पत्तिया विरहितस्स. गुणसम्पन्नेनपि येन अत्तनो जीवितं बुद्धानं परिच्चत्तं होति, तस्सेव इमिना अधिकारेन अधिकारसम्पन्नस्स समिज्झति, न इतरस्स. अधिकारसम्पन्नस्सापि यस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो च उस्साहो च वायामो च परियेट्ठि च, तस्सेव समिज्झति, न इतरस्स.
तत्रिदं ¶ ¶ छन्दमहन्तताय ओपम्मं – सचे हि एवमस्स यो सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेन उत्तरित्वा पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं वेळुगुम्बसञ्छन्नं वियूहित्वा मद्दित्वा पदसा गच्छन्तो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं सत्तियो आकोटेत्वा निरन्तरं सत्तिफलसमाकिण्णं पदसा अक्कममानो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो वा पन सकलचक्कवाळगब्भं वीतच्चितङ्गारभरितं पादेहि मद्दमानो पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणातीति. यो एतेसु एकम्पि अत्तनो दुक्करं न मञ्ञति, ‘‘अहं एतम्पि तरित्वा वा गन्त्वा वा पारं गमिस्सामी’’ति एवं महन्तेन छन्देन च उस्साहेन च वायामेन च परियेट्ठिया च समन्नागतो होति, एतस्सेव पत्थना समिज्झति, न इतरस्स. तस्मा सुमेधतापसो इमे अट्ठ धम्मे समोधानेत्वाव बुद्धभावाय अभिनीहारं कत्वा निपज्जि.
दीपङ्करोपि भगवा आगन्त्वा सुमेधतापसस्स सीसभागे ठत्वा मणिसीहपञ्जरं उग्घाटेन्तो विय पञ्चवण्णपसादसम्पन्नानि अक्खीनि उम्मीलेत्वा कललपिट्ठे निपन्नं सुमेधतापसं दिस्वा ‘‘अयं तापसो बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, समिज्झिस्सति नु खो एतस्स पत्थना, उदाहु नो’’ति अनागतंसञाणं पेसेत्वा उपधारेन्तो – ‘‘इतो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कमित्वा अयं गोतमो नाम बुद्धो भविस्सती’’ति ञत्वा ठितकोव परिसमज्झे ब्याकासि – ‘‘पस्सथ नो तुम्हे इमं उग्गतपं तापसं कललपिट्ठे निपन्न’’न्ति? ‘‘एवं, भन्ते’’ति. अयं बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, समिज्झिस्सति इमस्स पत्थना. अयञ्हि इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्खयेय्यानं मत्थके गोतमो नाम बुद्धो भविस्सति. तस्मिं पनस्स अत्तभावे कपिलवत्थु नाम नगरं निवासो भविस्सति, माया ¶ नाम देवी माता, सुद्धोदनो नाम राजा पिता, अग्गसावको उपतिस्सो नाम थेरो, दुतियसावको कोलितो नाम, बुद्धुपट्ठाको आनन्दो नाम, अग्गसाविका खेमा नाम थेरी, दुतियसाविका उप्पलवण्णा ¶ नाम थेरी भविस्सति. अयं परिपक्कञाणो महाभिनिक्खमनं कत्वा महापधानं पदहित्वा निग्रोधरुक्खमूले पायासं पटिग्गहेत्वा नेरञ्जराय तीरे परिभुञ्जित्वा बोधिमण्डं आरुय्ह अस्सत्थरुक्खमूले अभिसम्बुज्झिस्सतीति. तेन वुत्तं –
‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
उस्सीसके मं ठत्वान, इदं वचनमब्रवि.
‘‘‘पस्सथ ¶ इमं तापसं, जटिलं उग्गतापनं;
अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.
‘‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
‘‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
‘‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;
पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.
‘‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;
अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.
‘‘‘इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
‘‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;
कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सति तं जिनं.
‘‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा, सन्तचित्ता समाहिता;
बोधि तस्स भगवतो, अस्सत्थोति पवुच्चती’’’ति. (बु. वं. २.६०-६८);
तं सुत्वा सुमेधतापसो – ‘‘मय्हं किर पत्थना समिज्झिस्सती’’ति सोमनस्सप्पत्तो अहोसि. महाजनो दीपङ्करदसबलस्स वचनं सुत्वा ‘‘सुमेधतापसो किर बुद्धबीजं बुद्धङ्कुरो’’ति हट्ठतुट्ठो ¶ अहोसि. एवञ्चस्स अहोसि – ‘‘यथा नाम मनुस्सा नदिं तरन्ता उजुकेन ¶ तित्थेन उत्तरितुं असक्कोन्ता हेट्ठातित्थेन ¶ उत्तरन्ति, एवमेव मयम्पि दीपङ्करदसबलस्स सासने मग्गफलं अलभमाना अनागते यदा त्वं बुद्धो भविस्ससि, तदा तव सम्मुखा मग्गफलं सच्छिकातुं समत्था भवेय्यामा’’ति पत्थनं ठपयिंसु. दीपङ्करदसबलोपि बोधिसत्तं पसंसित्वा अट्ठपुप्फमुट्ठीहि पूजेत्वा पदक्खिणं कत्वा पक्कामि. तेपि चतुसतसहस्ससङ्खा खीणासवा बोधिसत्तं गन्धेहि च मालाहि च पूजेत्वा पदक्खिणं कत्वा पक्कमिंसु. देवमनुस्सा पन तथेव पूजेत्वा वन्दित्वा पक्कन्ता.
बोधिसत्तो सब्बेसं पटिक्कन्तकाले सयना वुट्ठाय ‘‘पारमियो विचिनिस्सामी’’ति पुप्फरासिमत्थके पल्लङ्कं आभुजित्वा निसीदि. एवं निसिन्ने बोधिसत्ते सकलदससहस्सचक्कवाळे देवता साधुकारं दत्वा ‘‘अय्य सुमेधतापस, पोराणकबोधिसत्तानं पल्लङ्कं आभुजित्वा ‘पारमियो विचिनिस्सामा’ति निसिन्नकाले यानि पुब्बनिमित्तानि नाम पञ्ञायन्ति, तानि सब्बानिपि अज्ज पातुभूतानि, निस्संसयेन त्वं बुद्धो भविस्ससि. मयमेतं जानाम ‘यस्सेतानि निमित्तानि पञ्ञायन्ति, एकन्तेन सो बुद्धो होति’, त्वं अत्तनो वीरियं दळ्हं कत्वा पग्गण्हा’’ति बोधिसत्तं नानप्पकाराहि थुतीहि अभित्थविंसु. तेन वुत्तं –
‘‘इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
‘‘उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.
‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;
हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘‘दीपङ्करो ¶ ¶ लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.
‘‘ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;
नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.
‘‘दस्सनं ¶ मे अतिक्कन्ते, ससङ्घे लोकनायके;
हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.
‘‘सुखेन सुखितो होमि, पामोज्जेन पमोदितो;
पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.
‘‘पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;
‘वसीभूतो अहं झाने, अभिञ्ञापारमिं गतो.
‘‘‘दससहस्सिलोकम्हि, इसयो नत्थि मे समा;
असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’.
‘‘पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;
महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.
‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;
निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.
‘‘सीतं ब्यापगतं होति, उण्हञ्च उपसम्मति;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘महावाता ¶ न वायन्ति, न सन्दन्ति सवन्तियो;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;
तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.
‘‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;
तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.
‘‘आकासट्ठा ¶ च भूमट्ठा, रतना जोतन्ति तावदे;
तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.
‘‘मानुसका च दिब्बा च, तुरिया वज्जन्ति तावदे;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘‘विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;
तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘‘निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;
तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.
‘‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;
तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;
तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.
‘‘तारागणा ¶ विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा ¶ चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.
‘‘बिलासया दरीसया, निक्खमन्ति सकासया;
तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.
‘‘न होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;
तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.
‘‘रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘रागो तदा तनु होति, दोसो मोहो विनस्सति;
तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.
‘‘भयं तदा न भवति, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘‘रजो ¶ नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘‘अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;
सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.
‘‘सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘कुट्टा ¶ कवाटा सेला च, न होन्तावरणा तदा;
आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.
‘‘चुती च उपपत्ति च, खणे तस्मिं न विज्जति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘‘दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;
मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससी’’ति. (बु. वं. २.७०-१०७);
बोधिसत्तो दीपङ्करदसबलस्स च दससहस्सचक्कवाळदेवतानञ्च वचनं सुत्वा भिय्योसोमत्ताय सञ्जातुस्साहो हुत्वा चिन्तेसि – ‘‘बुद्धा नाम अमोघवचना, नत्थि बुद्धानं कथाय अञ्ञथत्तं. यथा हि आकासे खित्तलेड्डुस्स पतनं धुवं, जातस्स मरणं, रत्तिक्खये सूरियुग्गमनं, आसया निक्खन्तसीहस्स सीहनादनदनं, गरुगब्भाय इत्थिया भारमोरोपनं धुवं अवस्सम्भावी, एवमेव बुद्धानं वचनं नाम धुवं अमोघं, अद्धा अहं बुद्धो भविस्सामी’’ति. तेन वुत्तं –
‘‘बुद्धस्स ¶ वचनं सुत्वा, दससहस्सीन चूभयं;
तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.
‘‘अद्वेज्झवचना बुद्धा, अमोघवचना जिना;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
‘‘यथापि ¶ सब्बसत्तानं, मरणं धुवसस्सतं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा ¶ रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
‘‘यथा आपन्नसत्तानं, भारमोरोपनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सत’’न्ति. (बु. वं. २.१०८-११४);
सो ‘‘धुवाहं बुद्धो भविस्सामी’’ति एवं कतसन्निट्ठानो बुद्धकारके धम्मे उपधारेतुं – ‘‘कहं नु खो बुद्धकारका धम्मा, किं उद्धं, उदाहु अधो, दिसाविदिसासू’’ति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पोराणकबोधिसत्तेहि आसेवितनिसेवितं पठमं दानपारमिं दिस्वा एवं अत्तानं ओवदि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पठमं दानपारमिं पूरेय्यासि. यथा हि निक्कुज्जितो उदककुम्भो निस्सेसं कत्वा उदकं वमतियेव, न पच्चाहरति, एवमेव धनं वा यसं वा पुत्तदारं वा अङ्गपच्चङ्गं वा अनोलोकेत्वा सम्पत्तयाचकानं सब्बं इच्छितिच्छितं निस्सेसं कत्वा ददमानो बोधिमूले निसीदित्वा बुद्धो भविस्ससी’’ति पठमं दानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;
उद्धं अधो दस दिसा, यावता धम्मधातुया.
‘‘विचिनन्तो तदा दक्खिं, पठमं दानपारमिं;
पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.
‘‘इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;
दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;
वमतेवुदकं निस्सेसं, न तत्थ परिरक्खति.
‘‘तथेव ¶ ¶ याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;
ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो’’ति. (बु. वं. २.११५-११९);
अथस्स ¶ ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो दुतियं सीलपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सीलपारमिम्पि पूरेय्यासि. यथा हि चमरी मिगो नाम जीवितं अनोलोकेत्वा अत्तनो वालमेव रक्खति, एवं त्वम्पि इतो पट्ठाय जीवितम्पि अनोलोकेत्वा सीलमेव रक्खमानो बुद्धो भविस्ससी’’ति दुतियं सीलपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, दुतियं सीलपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;
सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;
उपेति मरणं तत्थ, न विकोपेति वालधिं.
‘‘तथेव चतूसु भूमीसु, सीलानि परिपूरय;
परिरक्ख सदा सीलं, चमरी विय वालधि’’न्ति. (बु. वं. २.१२०-१२४);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो ततियं नेक्खम्मपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय नेक्खम्मपारमिम्पि पूरेय्यासि. यथा हि चिरं बन्धनागारे वसमानो पुरिसो न तत्थ सिनेहं करोति, अथ खो उक्कण्ठतियेव, अवसितुकामो होति, एवमेव त्वम्पि सब्बभवे बन्धनागारसदिसे कत्वा सब्बभवेहि ¶ उक्कण्ठितो मुच्चितुकामो हुत्वा नेक्खम्माभिमुखोव होहि. एवं बुद्धो भविस्ससी’’ति ततियं नेक्खम्मपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न ¶ हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, ततियं नेक्खम्मपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;
नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;
न तत्थ रागं जनेति, मुत्तिमेव गवेसति.
‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरं विय;
नेक्खम्माभिमुखो होहि, भवतो परिमुत्तिया’’ति. (बु. वं. २.१२५-१२९);
अथस्स ¶ ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो चतुत्थं पञ्ञापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय पञ्ञापारमिम्पि पूरेय्यासि. हीनमज्झिमुक्कट्ठेसु कञ्चि अवज्जेत्वा सब्बेपि पण्डिते उपसङ्कमित्वा पञ्हं पुच्छेय्यासि. यथा हि पिण्डपातिको भिक्खु हीनादिभेदेसु कुलेसु किञ्चि अवज्जेत्वा पटिपाटिया पिण्डाय चरन्तो खिप्पं यापनं लभति, एवं त्वम्पि सब्बपण्डिते उपसङ्कमित्वा पञ्हं पुच्छन्तो बुद्धो भविस्ससी’’ति चतुत्थं पञ्ञापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो ¶ तदा दक्खिं, चतुत्थं पञ्ञापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;
पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;
कुलानि न विवज्जेन्तो, एवं लभति यापनं.
‘‘तथेव ¶ त्वं सब्बकालं, परिपुच्छं बुधं जनं;
पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१३०-१३४);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो पञ्चमं वीरियपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय वीरियपारमिम्पि पूरेय्यासि, यथा हि सीहो मिगराजा सब्बिरियापथेसु दळ्हवीरियो होति, एवं त्वम्पि सब्बभवेसु सब्बिरियापथेसु दळ्हवीरियो अनोलीनवीरियो समानो बुद्धो भविस्ससी’’ति पञ्चमं वीरियपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, पञ्चमं वीरियपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;
वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि ¶ सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा.
‘‘तथेव ¶ त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;
वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१३५-१३९);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो छट्ठं खन्तिपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय खन्तिपारमिम्पि पूरेय्यासि, सम्माननेपि अवमाननेपि खमोव भवेय्यासि. यथा हि पथवियं नाम सुचिम्पि निक्खिपन्ति असुचिम्पि, न तेन पथवी सिनेहं पटिघं करोति, खमति सहति अधिवासेतियेव, एवमेव त्वम्पि सम्माननेपि अवमाननेपि खमोव समानो बुद्धो भविस्ससी’’ति छट्ठं खन्तिपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो ¶ तदा दक्खिं, छट्ठमं खन्तिपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;
सब्बं सहति निक्खेपं, न करोति पटिघं तया.
‘‘तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;
खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१४०-१४४);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो सत्तमं सच्चपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय सच्चपारमिम्पि पूरेय्यासि, असनिया मत्थके पतमानायपि धनादीनं अत्थाय छन्दादीनं वसेन सम्पजानमुसावादं नाम मा भासि. यथा हि ओसधी तारका नाम सब्बउतूसु अत्तनो गमनवीथिं जहित्वा अञ्ञाय वीथिया ¶ न गच्छति, सकवीथियाव गच्छति, एवमेव त्वम्पि सच्चं पहाय मुसावादं नाम अवदन्तोयेव बुद्धो भविस्ससी’’ति सत्तमं सच्चपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न ¶ हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, सत्तमं सच्चपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.
‘‘यथापि ओसधी नाम, तुलाभूता सदेवके;
समये उतुवस्से वा, न वोक्कमति वीथितो.
‘‘तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;
सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१४५-१४९);
अथस्स ¶ ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो अट्ठमं अधिट्ठानपारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय अधिट्ठानपारमिम्पि पूरेय्यासि, यं अधिट्ठासि, तस्मिं अधिट्ठाने निच्चलोव भवेय्यासि. यथा हि पब्बतो नाम सब्बासु दिसासु वातेहि पहटो न कम्पति न चलति, अत्तनो ठानेयेव तिट्ठति, एवमेव त्वम्पि अत्तनो अधिट्ठाने निच्चलो होन्तोव बुद्धो भविस्ससी’’ति अट्ठमं अधिट्ठानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो ¶ तदा दक्खिं, अट्ठमं अधिट्ठानपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.
‘‘तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;
अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१५०-१५४);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो नवमं मेत्तापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय मेत्तापारमिम्पि पूरेय्यासि, हितेसुपि अहितेसुपि एकचित्तो भवेय्यासि. यथा हि उदकं नाम पापजनस्सपि कल्याणजनस्सपि सीतभावं एकसदिसं कत्वा ¶ फरति, एवमेव त्वम्पि सब्बेसु सत्तेसु मेत्तचित्तेन एकचित्तोव होन्तो बुद्धो भविस्ससी’’ति नवमं मेत्तापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, नवमं मेत्तापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं ¶ त्वं नवमं ताव, दळ्हं कत्वा समादिय;
मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.
‘‘यथापि ¶ उदकं नाम, कल्याणे पापके जने;
समं फरति सीतेन, पवाहेति रजोमलं.
‘‘तथेव त्वम्पि हिताहिते, समं मेत्ताय भावय;
मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१५५-१५९);
अथस्स ‘‘न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्ब’’न्ति उत्तरिम्पि उपधारयतो दसमं उपेक्खापारमिं दिस्वा एतदहोसि – ‘‘सुमेधपण्डित, त्वं इतो पट्ठाय उपेक्खापारमिम्पि पूरेय्यासि, सुखेपि दुक्खेपि मज्झत्तोव भवेय्यासि. यथा हि पथवी नाम सुचिम्पि असुचिम्पि पक्खिपमाने मज्झत्ताव होति, एवमेव त्वम्पि सुखदुक्खेसु मज्झत्तोव होन्तो बुद्धो भविस्ससी’’ति दसमं उपेक्खापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं –
‘‘न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
‘‘विचिनन्तो तदा दक्खिं, दसमं उपेक्खापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
‘‘इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;
तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.
‘‘यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;
उपेक्खति उभोपेते, कोपानुनयवज्जिता.
‘‘तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;
उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससी’’ति. (बु. वं. २.१६०-१६४);
ततो ¶ चिन्तेसि – ‘‘इमस्मिं लोके बोधिसत्तेहि पूरेतब्बा बोधिपरिपाचना बुद्धकारकधम्मा एत्तकायेव ¶ , दस पारमियो ठपेत्वा अञ्ञे नत्थि. इमापि दस पारमियो उद्धं आकासेपि नत्थि, हेट्ठा पथवियम्पि, पुरत्थिमादीसु दिसासुपि नत्थि, मय्हंयेव पन हदयब्भन्तरे पतिट्ठिता’’ति. एवं तासं हदये पतिट्ठितभावं दिस्वा सब्बापि ता दळ्हं कत्वा अधिट्ठाय ¶ पुनप्पुनं सम्मसन्तो अनुलोमपटिलोमं सम्मसति, परियन्ते गहेत्वा आदिं पापेति, आदिम्हि गहेत्वा परियन्तं पापेति, मज्झे गहेत्वा उभतो कोटिं पापेत्वा ओसापेति, उभतो कोटीसु गहेत्वा मज्झं पापेत्वा ओसापेति. बाहिरकभण्डपरिच्चागो दानपारमी नाम, अङ्गपरिच्चागो दानउपपारमी नाम, जीवितपरिच्चागो दानपरमत्थपारमी नामाति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो तेलयन्तं विनिवट्टेन्तो विय महामेरुं मत्थं कत्वा चक्कवाळमहासमुद्दं आलुळेन्तो विय च सम्मसति. तस्सेवं दस पारमियो सम्मसन्तस्स धम्मतेजेन चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी हत्थिना अक्कन्तनळकलापो विय, पीळियमानं उच्छुयन्तं विय च महाविरवं विरवमाना सङ्कम्पि सम्पकम्पि सम्पवेधि. कुलालचक्कं विय तेलयन्तचक्कं विय च परिब्भमि. तेन वुत्तं –
‘‘एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;
तदुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.
‘‘इमे धम्मे सम्मसतो, सभावरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.
‘‘चलति रवति पथवी, उच्छुयन्तंव पीळितं;
तेलयन्ते यथा चक्कं, एवं कम्पति मेदनी’’ति. (बु. वं. २.१६५-१६७);
महापथविया कम्पमानाय रम्मनगरवासिनो सण्ठातुं असक्कोन्ता युगन्तवातब्भाहता महासाला विय मुच्छिता पपतिंसु. घटादीनि कुलालभाजनानि पवट्टन्तानि अञ्ञमञ्ञं पहरन्तानि चुण्णविचुण्णानि अहेसुं. महाजनो भीततसितो सत्थारं ¶ उपसङ्कमित्वा ‘‘किं नु खो भगवा नागावट्टो अयं, भूतयक्खदेवतासु अञ्ञतरावट्टो वाति न हि मयं एतं जानाम, अपिच खो सब्बोपि अयं महाजनो उपद्दुतो, किं नु खो इमस्स लोकस्स पापकं भविस्सति, उदाहु कल्याणं, कथेथ नो एतं कारण’’न्ति आह. अथ सत्था तेसं कथं सुत्वा ‘‘तुम्हे ¶ मा भायथ, मा चिन्तयित्थ, नत्थि वो इतोनिदानं भयं. यो सो मया अज्ज ‘सुमेधपण्डितो ¶ अनागते गोतमो नाम बुद्धो भविस्सती’ति ब्याकतो, सो इदानि दस पारमियो सम्मसति, तस्स सम्मसन्तस्स विलोळेन्तस्स धम्मतेजेन सकलदससहस्सी लोकधातु एकप्पहारेन कम्पति चेव रवति चा’’ति आह. तेन वुत्तं –
‘‘यावता परिसा आसि, बुद्धस्स परिवेसने;
पवेधमाना सा तत्थ, मुच्छिता सेसि भूमिया.
‘‘घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;
सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.
‘‘उब्बिग्गा तसिता भीता, भन्ता ब्यथितमानसा;
महाजना समागम्म, दीपङ्करमुपागमुं.
‘‘किं भविस्सति लोकस्स, कल्याणमथ पापकं;
सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.
‘‘तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;
विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.
‘‘यमहं अज्ज ब्याकासिं, ‘बुद्धो लोके भविस्सति’;
एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.
‘‘तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;
तेनायं कम्पिता पथवी, दससहस्सी सदेवके’’ति. (बु. वं. २.१६८-१७४);
महाजनो तथागतस्स वचनं सुत्वा हट्ठतुट्ठो मालागन्धविलेपनं आदाय रम्मनगरा निक्खमित्वा बोधिसत्तं उपसङ्कमित्वा मालागन्धादीहि पूजेत्वा वन्दित्वा पदक्खिणं कत्वा रम्मनगरमेव पाविसि. बोधिसत्तोपि दस पारमियो सम्मसित्वा वीरियं दळ्हं कत्वा अधिट्ठाय निसिन्नासना वुट्ठासि. तेन वुत्तं –
‘‘बुद्धस्स ¶ वचनं सुत्वा, मनो निब्बायि तावदे;
सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.
‘‘समादियित्वा ¶ बुद्धगुणं, दळ्हं कत्वान मानसं;
दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा’’ति. (बु. वं. २.१७५-१७६);
अथ ¶ बोधिसत्तं आसना वुट्ठहन्तं सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा दिब्बेहि मालागन्धेहि पूजेत्वा वन्दित्वा ‘‘अय्य सुमेधतापस, तया अज्ज दीपङ्करदसबलस्स पादमूले महती पत्थना पत्थिता, सा ते अनन्तरायेन समिज्झतु, मा ते भयं वा छम्भितत्तं वा अहोसि, सरीरे अप्पमत्तकोपि रोगो मा उप्पज्जतु, खिप्पं पारमियो पूरेत्वा सम्मासम्बोधिं पटिविज्झ. यथा पुप्फूपगफलूपगरुक्खा समये पुप्फन्ति चेव फलन्ति च, तथेव त्वम्पि तं समयं अनतिक्कमित्वा खिप्पं सम्बोधिमुत्तमं फुसस्सू’’तिआदीनि थुतिमङ्गलानि पयिरुदाहंसु. एवञ्च पयिरुदाहित्वा अत्तनो अत्तनो देवट्ठानमेव अगमंसु. बोधिसत्तोपि देवताहि अभित्थवितो – ‘‘अहं दस पारमियो पूरेत्वा कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके बुद्धो भविस्सामी’’ति वीरियं दळ्हं कत्वा अधिट्ठाय नभं अब्भुग्गन्त्वा हिमवन्तमेव अगमासि. तेन वुत्तं –
‘‘दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;
समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.
‘‘वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;
महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.
‘‘सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;
मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.
‘‘यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;
तथेव त्वं महावीर, बुद्धञाणेन पुप्फसु.
‘‘यथा ¶ ये केचि सम्बुद्धा, पूरयुं दस पारमी;
तथेव त्वं महावीर, पूरय दस पारमी.
‘‘यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;
तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.
‘‘यथा ¶ ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;
तथेव त्वं महावीर, धम्मचक्कं पवत्तय.
‘‘पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
‘‘राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;
तथेव लोका मुच्चित्वा, विरोच सिरिया तुवं.
‘‘यथा ¶ या काचि नदियो, ओसरन्ति महोदधिं;
एवं सदेवका लोका, ओसरन्तु तवन्तिके.
‘‘तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;
ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा’’ति. (बु. वं. २.१७७-१८७);
सुमेधकथा निट्ठिता.
रम्मनगरवासिनोपि खो नगरं पविसित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु. सत्था तेसं धम्मं देसेत्वा महाजनं सरणादीसु पतिट्ठपेत्वा रम्मनगरा निक्खमि. ततो उद्धम्पि यावतायुकं तिट्ठन्तो सब्बं बुद्धकिच्चं कत्वा अनुक्कमेन अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तत्थ यं वत्तब्बं, तं सब्बं बुद्धवंसे वुत्तनयेनेव वित्थारेतब्बं. वुत्तञ्हि तत्थ –
‘‘तदा ¶ ते भोजयित्वान, ससङ्घं लोकनायकं;
उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.
‘‘सरणगमने कञ्चि, निवेसेसि तथागतो;
कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.
‘‘कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;
कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.
‘‘कस्सचि ¶ वरसमापत्तियो, अट्ठ देति नरासभो;
तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.
‘‘तेन योगेन जनकायं, ओवदति महामुनि;
तेन वित्थारिकं आसि, लोकनाथस्स सासनं.
‘‘महाहनूसभक्खन्धो, दीपङ्करसनामको;
बहू जने तारयति, परिमोचेति दुग्गतिं.
‘‘बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;
खणेन उपगन्त्वान, बोधेति तं महामुनि.
‘‘पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
‘‘यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.
‘‘सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
‘‘पुन ¶ ¶ नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो.
‘‘यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.
‘‘अहं तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.
‘‘दसवीससहस्सानं, धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनतो असङ्खिया.
‘‘वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहू तदा;
दीपङ्करस्स भगवतो, सासरं सुविसोधितं.
‘‘चत्तारि ¶ सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं परिवारेन्ति सब्बदा.
‘‘ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.
‘‘सुपुप्फितं पावचनं, अरहन्तेहि तादिभि;
खीणासवेहि विमलेहि, उपसोभति सब्बदा.
‘‘नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
‘‘दसवस्ससहस्सानि, अगारं अज्झ सो वसि;
हंसा कोञ्चा मयूरा च, तयो पासादमुत्तमा.
‘‘तीणि ¶ सतसहस्सानि, नारियो समलङ्कता;
पदुमा नाम सा नारी, उसभक्खन्धो अत्रजो.
‘‘निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि;
अनूनदसमासानि, पधाने पदही जिनो.
‘‘पधानचारं चरित्वान, अबुज्झि मानसं मुनि;
ब्रह्मुना याचितो सन्तो, दीपङ्करो महामुनि.
‘‘वत्ति चक्कं महावीरो, नन्दारामे सिरीघरे;
निसिन्नो सिरीसमूलम्हि, अकासि तित्थियमद्दनं.
‘‘सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;
सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
सुनन्दा च‘‘नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
‘‘तपुस्सभल्लिका नाम, अहेसुं अग्गुपट्ठका;
सिरिमा कोणा उपट्ठिका, दीपङ्करस्स सत्थुनो.
‘‘असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
‘‘पभा ¶ विधावति तस्स, समन्ता द्वादस योजने;
सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिखन्धोव, निब्बुतो सो ससावको.
‘‘सा ¶ च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खाराति.
‘‘दीपङ्करो जिनो सत्था, नन्दारामम्हि निब्बुतो;
तत्थेतस्स जिनथूपो, छत्तिंसुब्बेधयोजनो’’ति. (बु. वं. ३.१-३१);
कोण्डञ्ञो बुद्धो
दीपङ्करस्स पन भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं, दुतिये कोटिसहस्सं ¶ , ततिये नवुतिकोटियो. तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्सस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यातेत्वा पब्बजि. सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो च पञ्च अभिञ्ञायो च उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञबुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम देवी माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नामुपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणिरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.
‘‘दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;
अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो’’.
तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिं कप्पेयेव चत्तारो बुद्धा निब्बत्तिंसु – मङ्गलो, सुमनो, रेवतो, सोभितोति. मङ्गलस्स भगवतो तीसु सावकसन्निपातेसु पठमसन्निपाते कोटिसतसहस्सं ¶ भिक्खू अहेसुं, दुतिये कोटिसतसहस्सं, ततिये नवुटिकोटियो. वेमातिकभाता किरस्स आनन्दकुमारो नाम नवुतिकोटिसङ्खाय परिसाय सद्धिं धम्मस्सवनत्थाय सत्थु सन्तिकं अगमासि. सत्था तस्स अनुपुब्बिकथं कथेसि. सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरितं ओलोकेन्तो इद्धिमयपत्तचीवरस्स ¶ उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ भिक्खवो’’ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकथेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु. अयमस्स ततियो सावकसन्निपातो अहोसि.
यथा पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा अहोसि, न एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथवीपब्बतसमुद्दादयो अन्तमसो उक्खलियादीनि उपादाय सुवण्णपट्टपरियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव विचरिंसु. सायं पुप्फितकुसुमानं पातो च रवनकसकुणादीनञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि.
किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि. तेपि हि आकङ्खमाना दससहस्सिलोकधातुं ¶ वा ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि. सो किर बोधिसत्तचरियचरणकाले वेस्सन्तरसदिसे अत्तभावेठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि, ब्राह्मण, पुत्तके’’ति वत्वा हट्ठपहट्ठो उदकपरियन्तं महापथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मुलालकलापं विय दारके ¶ खादि. महापुरिसस्स यक्खं ओलोकेत्वा मुखे विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं न उप्पज्जि. ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो ‘‘इमस्स मे दानस्स निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.
अपरम्पिस्स पुब्बचरियं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा ‘‘इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती’’ति दण्डकदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुळं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं ¶ वीतिनामेति. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि. पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –
‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२) –
इमस्सपि ¶ कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.
तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा ‘‘सत्थारं निमन्तेस्सामी’’ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा ‘‘स्वे मय्हं भिक्खं गण्हथ, भन्ते’’ति आह. ‘‘ब्राह्मण, कित्तकेहि ते भिक्खूहि अत्थो’’ति? ‘‘कित्तका पन वो, भन्ते, परिवारभिक्खू’’ति आह. तदा सत्थु पठमसन्निपातोयेव होति, तस्मा ‘‘कोटिसतसहस्स’’न्ति आह. ‘‘भन्ते, सब्बेहिपि सद्धिं मय्हं भिक्खं गण्हथा’’ति. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि – ‘‘अहं एत्तकानं ¶ भिक्खूनं यागुभत्तवत्थादीनि दातुं सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति?
तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा ‘‘सुरुचि नाम ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्बकिच्च’’न्ति आह. महापुरिसो तं दिस्वा ‘‘किं कम्मं करिस्ससी’’ति आह. ‘‘मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामी’’ति. ‘‘तेन हि मय्हं कम्मं अत्थी’’ति. ‘‘किं, अय्या’’ति? ‘‘स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता. तेसं निसीदनमण्डपं करिस्ससी’’ति? ‘‘अहं नाम करेय्यं सचे मे भतिं दातुं सक्खिस्सथा’’ति. ‘‘सक्खिस्सामि, ताता’’ति. ‘‘साधु करिस्सामी’’ति गन्त्वा एकं पदेसं ओलोकेसि. द्वादसतेरसयोजनप्पमाणो पदेसो ¶ कसिणमण्डलं विय समतलो अहोसि. सो ‘‘एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सोवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु सोवण्णमया, मणिमयेसु थम्भेसु पवाळमया, पवाळमयेसु मणिमया, सत्तरतनमयेसु थम्भेसु सत्तरतनमया घटका अहेसुं. ततो ‘‘मण्डपस्स अन्तरन्तरे किङ्कणिकजालं ओलम्बतू’’ति ओलोकेसि. सह ओलोकनेनेव ¶ जालं ओलम्बि. यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निच्छरति. दिब्बसङ्गीतिवत्तनकालो विय अहोसि. ‘‘अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू’’ति चिन्तेन्तस्स मालादामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्खानं भिक्खूनं आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि, तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू’’ति चिन्तेसि, उदकचाटियो उट्ठहिंसु.
सो ¶ एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा ‘‘एहि, अय्य, तव मण्डपं ओलोकेत्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि. ओलोकेन्तस्सेव च सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकेत्वा एतदहोसि – ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कभवनं उण्हं भविस्सति. ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि. बाहिरकदानञ्हि तत्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति, अलङ्कतसीसं पन छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा हदयमंसं वा उब्बट्टेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविराजजातके देवसिकं पञ्चकहापणसतसहस्सानि विस्सज्जेत्वा चतूसु द्वारेसु नगरमज्झे च दानं देन्तस्स तं दानं चागतुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तं अञ्ञथत्तं नाहोसि. एवं दिन्नदानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो ‘‘सत्ताहं मया कोटिसतसहस्ससङ्खानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे निसीदापेत्वा सत्ताहं गवपानं नाम अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्करचुण्णसप्पीहि अभिसङ्खतभोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु. देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोसियेव ¶ , ते पन ¶ भिक्खू अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे पन सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीततेलमधुफाणितानं पूरेत्वा तिचीवरेहि सद्धिं अदासि, सङ्घनवकभिक्खुना लद्धचीवरसाटका सतसहस्सग्घनिका अहेसुं.
सत्था अनुमोदनं करोन्तो – ‘‘अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो – ‘‘अनागते कप्पसतसहस्साधिकानं ¶ द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा महापुरिसं आमन्तेत्वा ‘‘त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि. महापुरिसो ब्याकरणं सुत्वा ‘‘अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो, पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञायो च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति.
मङ्गलो बुद्धो
मङ्गलस्स पन भगवतो नगरं उत्तरं नाम अहोसि, पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम देवी, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नामुपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुति वस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं एकप्पहारेनेव दस चक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.
‘‘कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तमं लोके निहन्त्वान, धम्मोक्कमभिधारयी’’ति. (बु. वं. ५.१);
सुमनो बुद्धो
एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था लोके उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स ¶ तस्स भगवतो दिब्बतूरियेहि उपहारं कारेत्वा ¶ महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो नगरं मेखलं नाम अहोसि, सुदत्तो नाम ¶ राजा पिता, सिरिमा नाम माता देवी, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नामुपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खो बोधि, नवुतिहत्थुब्बेधं सरीरं अहोसि, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसि.
‘‘मङ्गलस्स अपरेन, सुमनो नाम नायको;
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो’’ति. (बु. वं. ६.१);
रेवतो बुद्धो
तस्स अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते गणना नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरसि अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं सुत्वा उत्तरासङ्गेन पूजं अकासि. सोपि नं ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तस्स पन भगवतो नगरं सुधञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, माता विपुला नाम, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नामुपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठि वस्ससहस्सानीति.
‘‘सुमनस्स अपरेन, रेवतो नाम नायको;
अनूपमो असदिसो, अतुलो उत्तमो जिनो’’ति. (बु. वं. ७.१);
सोभितो बुद्धो
तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स ¶ भिक्खुसङ्घस्स महादानं अदासि. सोपि नं ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तस्स पन भगवतो नगरं सुधम्मं नाम अहोसि, पिता सुधम्मो नाम राजा, मातापि सुधम्मा नाम देवी, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नामुपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खो बोधि ¶ , अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.
‘‘रेवतस्स ¶ अपरेन, सोभितो नाम नायको;
समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो’’ति. (बु. वं. ८.१);
अनोमदस्सी बुद्धो
तस्स अपरभागे एकं असङ्खयेय्यं अतिक्कमित्वा एकस्मिं कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी, पदुमो, नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता. पठमे अट्ठ भिक्खुसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ. तदा बोधिसत्तो एको यक्खसेनापति अहोसि महिद्धिको महानुभावो, अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता देवी, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, अट्ठपञ्ञासहत्थुब्बेधं सरीरं अहोसि, वस्ससतसहस्सं आयुप्पमाणन्ति.
‘‘सोभितस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो’’ति. (बु. वं. ९.१);
पदुमो बुद्धो
तस्स अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये तीणि सतसहस्सानि, ततिये अगामके ¶ अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिं समापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा भगवन्तं पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ¶ ओलोकेत्वा ‘‘भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती’’ति ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहोपि भिक्खुसङ्घे चित्तं पसादेति. सत्था तस्स मनं ओलोकेत्वा ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. पदुमस्स पन भगवतो चम्पकं ¶ नाम नगरं अहोसि, असमो नाम राजा पिता, माता असमा नाम देवी, सालो च उपसालो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.
‘‘अनोमदस्सिस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमो नाम नामेन, असमो अप्पटिपुग्गलो’’ति. (बु. व. १०.१);
नारदो बुद्धो
तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजं अकासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. तस्स पन भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता देवी, भद्दसालो च जितमित्तो च द्वे अग्गसावका, वासेट्ठो नामुपट्ठाको, उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो नाम बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
‘‘पदुमस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
नारदो नाम नामेन, असमो अप्पटिपुग्गलो’’ति. (बु. वं. ११.१);
पदुमुत्तरो बुद्धो
नारदबुद्धस्स ¶ पन अपरभागे इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे सन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये ¶ वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस सचीवरं दानं अदासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं. सब्बदेवमनुस्सा ¶ बुद्धमेव सरणं अगमंसु. तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम देवी, देवलो च सुजातो च द्वे अग्गसावका, सुमनो नामुपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादसयोजनानि गण्हि, वस्ससतसहस्सं आयूति.
‘‘नारदस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमो’’ति. (बु. वं. १२.१);
सुमेधो बुद्धो
तस्स अपरभागे तिंस कप्पसहस्सानि अतिक्कमित्वा सुमेधो च सुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता. पठमसन्निपाते सुदस्सननगरे कोटिसतं खीणासवा अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम माणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम देवी, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सन्ति.
‘‘पदुमुत्तरस्स ¶ अपरेन, सुमेधो नाम नायको;
दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनी’’ति. (बु. वं. १३.१);
सुजातो बुद्धो
तस्स ¶ अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स ¶ भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नामुपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि. सो किर मन्दच्छिद्दो घनक्खन्धो उपरि निग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सन्ति.
‘‘तत्थेव मण्डकप्पम्हि, सुजातो नाम नायको;
सीहहनूसभक्खन्धो, अप्पमेय्यो दुरासदो’’ति. (बु. वं. १४.१);
पियदस्सी बुद्धो
तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सपि भगवतो तयो सावकसन्निपाता. पठमे कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारङ्गतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं सत्था ‘‘अट्ठारसकप्पसतच्चयेन बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम, पालितो च सब्बदस्सी च द्वे ¶ अग्गसावका, सोभितो नामुपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, ककुधरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सं आयूति.
‘‘सुजातस्स ¶ अपरेन, सयम्भू लोकनायको;
दुरासदो असमसमो, पियदस्सी महायसो’’ति. (बु. वं. १५.१);
अत्थदस्सी बुद्धो
तस्स अपरभागे अत्थदस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे अट्ठनवुति भिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसतसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि, सोपि नं ‘‘अनागते बुद्धो ¶ भविस्सती’’ति ब्याकासि. तस्स भगवतो सोभनं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नामुपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.
‘‘तत्थेव मण्डकप्पम्हि, अत्थदस्सी नरासभो;
महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तम’’न्ति. (बु. वं. १६.१);
धम्मदस्सी बुद्धो
तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे कोटिसतं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजं अकासि, सोपि नं सत्था ‘‘अनागते बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम देवी, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नामुपट्ठाको, खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो ¶ बोधि, ‘‘बिम्बिजालो’’तिपि वुच्चति, सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘तत्थेव मण्डकप्पम्हि, धम्मदस्सी महायसो;
तमन्धकारं विधमित्वा, अतिरोचति सदेवके’’ति. (बु. वं. १७.१);
सिद्धत्थो बुद्धो
तस्स ¶ अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम सम्मासम्बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा ‘‘चतुनवुतिकप्पमत्थके बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम देवी, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नामुपट्ठाको, सीवला च सुरामा च द्वे अग्गसाविका ¶ , कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘धम्मदस्सिस्स अपरेन, सिद्धत्थो लोकनायको;
निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथा’’ति. (बु. वं. १८.१);
तिस्सो बुद्धो
तस्स अपरभागे इतो द्वानवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स भगवतो तयो सावकसन्निपाता. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं ¶ पूजेसि, आकासे पुप्फवितानं अकासि. सोपि नं सत्था ‘‘इतो द्वेनवुतिकप्पमत्थके बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम देवी, ब्रह्मदेवो च उदयो च द्वे अग्गसावका, सुमनो नामुपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका, असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
‘‘सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;
अनन्ततेजो अमितयसो, तिस्सो लोकग्गनायको’’ति. (बु. वं. १९.१);
फुस्सो बुद्धो
तस्स ¶ अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेसि, सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो कासि नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नामुपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
‘‘तत्थेव ¶ मण्डकप्पम्हि, अहु सत्था अनुत्तरो;
अनूपमो असमसमो, फुस्सो लोकग्गनायको’’ति. (बु. वं. २०.१);
विपस्सी बुद्धो
तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते अट्ठसट्ठि भिक्खुसतसहस्सं अहोसि, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा ¶ सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं ‘‘इतो एकनवुतिकप्पे बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता, बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नामुपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका, पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीति वस्ससहस्सानि आयूति.
‘‘फुस्सस्स च अपरेन, सम्बुद्धो द्विपदुत्तमो;
विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमा’’ति. (बु. वं. २१.१);
सिखी बुद्धो
तस्स ¶ अपरभागे इतो एकत्तिंसकप्पे सिखी च वेस्सभूचाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता. पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्ततिसहस्सानि. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं सत्था ‘‘इतो एकत्तिंसकप्पे बुद्धो भविस्सती’’ति ब्याकासि. तस्स पन भगवतो अरुणवती नाम नगरं अहोसि, अरुणो नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका, खेमङ्करो नामुपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तति वस्ससहस्सानि आयूति.
‘‘विपस्सिस्स ¶ अपरेन, सम्बुद्धो द्विपदुत्तमो;
सिखिव्हयो आसि जिनो, असमो अप्पटिपुग्गलो’’ति. (बु. वं. २२.१);
वेस्सभू बुद्धो
तस्स ¶ अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते असीति भिक्खुसहस्सानि अहेसुं, दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं भगवा ‘‘इतो एकत्तिंसकप्पे बुद्धो भविस्सती’’ति ब्याकासि. तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता, सोणो च उत्तरो च द्वे अग्गसावका, उपसन्तो नामुपट्ठायो, रामा च सुरामा च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठि वस्ससहस्सानि आयूति.
‘‘तत्थेव मण्डकप्पम्हि, असमो अप्पटिपुग्गलो;
वेस्सभू नाम नामेन, लोके उप्पज्जि सो जिनो’’ति. (बु. वं. २३.१);
ककुसन्धो बुद्धो
तस्स ¶ अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एकोव सावकसन्निपातो, तत्थ चत्तालीस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्चेव अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ‘‘बुद्धो भविस्सती’’ति ब्याकासि. ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नामुपट्ठाको, सामा च चम्पा च द्वे अग्गसाविका, महासिरीसरुक्खो बोधि, सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीस वस्ससहस्सानि आयूति.
‘‘वेस्सभुस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
ककुसन्धो नाम नामेन, अप्पमेय्यो दुरासदो’’ति. (बु. वं. २४.१);
कोणागमनो बुद्धो
तस्स ¶ ¶ अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ तिंस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपटकोसेय्यकम्बलदुकूलानि चेव सुवण्णपटिकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्यसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नामुपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंस वस्ससहस्सानि आयूति.
‘‘ककुसन्धस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो’’ति. (बु. वं. २५.१);
कस्सपो बुद्धो
तस्स ¶ अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ वीसति भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो हुत्वा तिण्णं वेदानं पारगू भूमियञ्चेव अन्तलिक्खे च पाकटो घटिकारस्स कुम्भकारस्स मित्तो अहोसि. सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तावत्तसम्पत्तिया बुद्धसासनं सोभेसि. सोपि नं सत्था ‘‘बुद्धो भविस्सती’’ति ब्याकासि. तस्स भगवतो जातनगरं बाराणसी नाम अहोसि, ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नामुपट्ठाको, अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि, सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसति वस्ससहस्सानि आयूति.
‘‘कोणागमनस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
कस्सपो नाम गोत्तेन, धम्मराजा पभङ्करो’’ति. (बु. वं. २६.१);
यस्मिं ¶ ¶ पन कप्पे दीपङ्करदसबलो उदपादि, तस्मिं अञ्ञेपि तयो बुद्धा अहेसुं. तेसं सन्तिके बोधिसत्तस्स ब्याकरणं नत्थि, तस्मा ते इध न दस्सिता. अट्ठकथायं पन तण्हङ्करतो पट्ठाय सब्बेपि बुद्धे दस्सेतुं इदं वुत्तं –
‘‘तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
‘‘मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
‘‘सुमेधो च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
‘‘तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखी वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चापि नायको.
‘‘एते अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिखन्धाव, निब्बुता ते ससावका’’ति.
गोतमो बुद्धो
तत्थ ¶ अम्हाकं बोधिसत्तो दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके अधिकारं करोन्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि आगतो. कस्सपस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –
‘‘मनुस्सत्तं ¶ लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –
इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदा दक्खिं, पठमं दानपारमि’’न्ति ¶ दानपारमितादयो बुद्धकारकधम्मा दिट्ठा, पूरेन्तोयेव याव वेस्सन्तरत्तभावो आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –
‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.
‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.
‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;
जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.
‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.
‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.
‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;
वसमानापि सग्गेसु, असञ्ञं नुपपज्जरे.
‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति.
ते ¶ ¶ आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स चस्स अकित्तिब्राह्मणकाले, सङ्खब्राह्मणकाले, धनञ्चयराजकाले, महासुदस्सनराजकाले, महागोविन्दकाले, निमिमहाराजकाले, चन्दकुमारकाले, विसय्हसेट्ठिकाले, सिविराजकाले, वेस्सन्तरराजकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके –
‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.तस्सुद्दान) –
एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता. तथा सीलवनागराजकाले, चम्पेय्यनागराजकाले, भूरिदत्तनागराजकाले, छद्दन्तनागराजकाले, जयद्दिसराजपुत्तकाले, अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं ¶ परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातके –
‘‘सूलेहि विज्झयन्तोपि, कोट्टियन्तोपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता. तथा सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके –
‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी’’ति. –
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता. तथा विधुरपण्डितकाले, महागोविन्दपण्डितकाले, कुद्दालपण्डितकाले, अरकपण्डितकाले, बोधिपरिब्बाजककाले, महोसधपण्डितकालेति पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले –
‘‘पञ्ञाय ¶ ¶ विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. –
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता. तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके –
‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. –
एवं महासमुद्दं तरन्तस्स वीरियपारमिता परमत्थपारमी नाम जाता. खन्तिवादिजातके –
‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. –
एवं ¶ अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता. महासुतसोमजातके –
‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. –
एवं जीवितं चजित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता. मूगपक्खजातके –
‘‘मातापिता न मे देस्सा, नपि देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. (चरिया. ३.६५) –
एवं जीवितम्पि चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता. सुवण्णसामजातके –
‘‘न ¶ मं कोचि उत्तसति, नपिहं भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता. लोमहंसजातके –
‘‘सुसाने ¶ सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पक’’न्ति. (चरिया. ३.११९) –
एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तेन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो. वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बोति. एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो –
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४) –
एवं ¶ महापथविकम्पनादीनि महापुञ्ञानि करित्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति. इति दीपङ्करपादमूलतो पट्ठाय याव अयं तुसितपुरे निब्बत्ति, एत्तकं ठानं दूरेनिदानं नामाति वेदितब्बं.
दूरेनिदानकथा निट्ठिता.
२. अविदूरेनिदानकथा
तुसितपुरे ¶ वसन्तेयेव पन बोधिसत्ते बुद्धकोलाहलं नाम उदपादि. लोकस्मिञ्हि तीणि कोलाहलानि महन्तानि उप्पज्जन्ति कप्पकोलाहलं, बुद्धकोलाहलं, चक्कवत्तिकोलाहलन्ति. तत्थ ‘‘वस्ससतसहस्सच्चयेन कप्पुट्ठानं भविस्सती’’ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति – ‘‘मारिसा, इतो वस्ससतसहस्सच्चयेन कप्पुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्डय्हिस्सन्ति विनस्सिस्सन्ति, याव ब्रह्मलोका लोकविनासो भविस्सति, मेत्तं मारिसा, भावेथ, करुणं, मुदितं, उपेक्खं मारिसा, भावेथ, मातरं ¶ उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति. इदं कप्पकोलाहलं नाम. ‘‘वस्ससहस्सच्चयेन पन सब्बुञ्ञुबुद्धो लोके उप्पज्जिस्सती’’ति लोकपालदेवता ‘‘इतो, मारिसा, वस्ससहस्सच्चयेन सब्बञ्ञुबुद्धो लोके उप्पज्जिस्सती’’ति उग्घोसेन्तियो आहिण्डन्ति. इदं बुद्धकोलाहलं नाम. ‘‘वस्ससतस्सच्चयेन चक्कवत्तिराजा उप्पज्जिस्सती’’ति देवतायो ‘‘इतो मारिसा वस्ससतच्चयेन चक्कवत्तिराजा लोके उप्पज्जिस्सती’’ति उग्घोसेन्तियो आहिण्डन्ति. इदं चक्कवत्तिकोलाहलं नाम. इमानि तीणि कोलाहलानि महन्तानि होन्ति.
तेसु बुद्धकोलाहलसद्दं सुत्वा सकलदससहस्सचक्कवाळदेवता एकतो सन्निपतित्वा ‘‘असुको नाम सत्तो बुद्धो भविस्सती’’ति ञत्वा तं उपसङ्कमित्वा आयाचन्ति. आयाचमाना च पुब्बनिमित्तेसु उप्पन्नेसु आयाचन्ति. तदा पन सब्बापि ता एकेकचक्कवाळे चातुमहाराजसक्कसुयामसन्तुसितसुनिम्मितवसवत्तिमहाब्रह्मेहि ¶ सद्धिं एकचक्कवाळे सन्निपतित्वा तुसितभवने बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘मारिस, तुम्हेहि दस पारमियो पूरेन्तेहि न सक्कसम्पत्तिं, न मारब्रह्मचक्कवत्तिसम्पत्तिं पत्थेन्तेहि पूरिता, लोकनित्थरणत्थाय पन सब्बञ्ञुतं पत्थेन्तेहि पूरिता, सो वो दानि कालो, मारिस, बुद्धत्ताय, समयो, मारिस, बुद्धत्ताया’’ति याचिंसु.
अथ महासत्तो देवतानं पटिञ्ञं अदत्वाव कालदीपदेसकुलजनेत्तिआयुपरिच्छेदवसेन पञ्चमहाविलोकनं नाम विलोकेसि. तत्थ ‘‘कालो नु खो, अकालो नु खो’’ति पठमं कालं विलोकेसि. तत्थ वस्ससतसहस्सतो उद्धं वड्ढितआयुकालो कालो नाम न होति. कस्मा? तदा ¶ हि सत्तानं जातिजरामरणानि न पञ्ञायन्ति. बुद्धानञ्च धम्मदेसना तिलक्खणमुत्ता नाम नत्थि. तेसं ‘‘अनिच्चं दुक्खं अनत्ता’’ति कथेन्तानं ‘‘किं नामेतं कथेन्ती’’ति नेव सोतब्बं न सद्धातब्बं मञ्ञन्ति, ततो अभिसमयो न होति, तस्मिं असति अनिय्यानिकं सासनं होति. तस्मा सो अकालो. वस्ससततो ऊनआयुकालोपि कालो नाम न होति. कस्मा? तदा हि सत्ता उस्सन्नकिलेसा होन्ति, उस्सन्नकिलेसानञ्च दिन्नो ओवादो ¶ ओवादट्ठाने न तिट्ठति, उदके दण्डराजि विय खिप्पं विगच्छति. तस्मा सोपि अकालो. वस्ससतसहस्सतो पन पट्ठाय हेट्ठा, वस्ससततो पट्ठाय उद्धं आयुकालो कालो नाम. तदा च वस्ससतायुकालो, अथ महासत्तो ‘‘निब्बत्तितब्बकालो’’ति कालं पस्सि.
ततो दीपं विलोकेन्तो सपरिवारे चत्तारो दीपे ओलोकेत्वा ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्ती’’ति दीपं पस्सि.
ततो ‘‘जम्बुदीपो नाम महा, दसयोजनसहस्सपरिमाणो, कतरस्मिं नु खो पदेसे बुद्धा निब्बत्तन्ती’’ति ओकासं विलोकेन्तो मज्झिमदेसं पस्सि. मज्झिमदेसो नाम ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स परेन महासाला, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति एवं विनये (महाव. २५९) वुत्तो पदेसो ¶ . सो आयामतो तीणि योजनसतानि, वित्थारतो अड्ढतेय्यानि, परिक्खेपतो नव योजनसतानीति एतस्मिं पदेसे बुद्धा, पच्चेकबुद्धा, अग्गसावका, असीति महासावका, चक्कवत्तिराजानो, अञ्ञे च महेसक्खा खत्तियब्राह्मणगहपतिमहासाला उप्पज्जन्ति. इदञ्चेत्थ कपिलवत्थु नाम नगरं, तत्थ मया निब्बत्तितब्बन्ति निट्ठं अगमासि.
ततो कुलं विलोकेन्तो ‘‘बुद्धा नाम वेस्सकुले वा सुद्दकुले वा न निब्बत्तन्ति. लोकसम्मते पन खत्तियकुले वा ब्राह्मणकुले वाति द्वीसुयेव कुलेसु निब्बत्तन्ति. इदानि च खत्तियकुलं लोकसम्मतं, तत्थ निब्बत्तिस्सामि. सुद्धोदनो नाम राजा मे पिता भविस्सती’’ति कुलं पस्सि.
ततो ¶ ¶ मातरं विलोकेन्तो ‘‘बुद्धमाता नाम लोला सुराधुत्ता न होति, कप्पसतसहस्सं पन पूरितपारमी जातितो पट्ठाय अखण्डपञ्चसीलायेव होति. अयञ्च महामाया नाम देवी एदिसी, अयं मे माता भविस्सति. कित्तकं पनस्सा आयूति दसन्नं मासानं उपरि सत्त दिवसानी’’ति पस्सि.
इति इमं पञ्चमहाविलोकनं विलोकेत्वा ‘‘कालो मे, मारिसा, बुद्धभावाया’’ति देवतानं सङ्गहं करोन्तो पटिञ्ञं दत्वा ‘‘गच्छथ, तुम्हे’’ति ता देवता उय्योजेत्वा तुसितदेवताहि परिवुतो तुसितपुरे नन्दनवनं पाविसि. सब्बदेवलोकेसु हि नन्दनवनं अत्थियेव. तत्थ नं देवता ‘‘इतो चुतो सुगतिं गच्छ, इतो चुतो सुगतिं गच्छा’’ति पुब्बे कतकुसलकम्मोकासं सारयमाना विचरन्ति. सो एवं देवताहि कुसलं सारयमानाहि परिवुतो तत्थ विचरन्तोयेव चवित्वा महामायाय देविया कुच्छिस्मिं पटिसन्धिं गण्हि.
तस्स आविभावत्थं अयं अनुपुब्बिकथा – तदा किर कपिलवत्थुनगरे आसाळ्हिनक्खत्तं सङ्घुट्ठं अहोसि, महाजनो नक्खत्तं कीळति. महामायापि देवी पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन न्हायित्वा चत्तारि सतसहस्सानि विस्सज्जेत्वा महादानं दत्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय अलङ्कतपटियत्तं सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इमं सुपिनं अद्दस – चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा हिमवन्तं नेत्वा सट्ठियोजनिके मनोसिलातले ¶ सत्तयोजनिकस्स महासालरुक्खस्स हेट्ठा ठपेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा देविं अनोतत्तदहं नेत्वा मनुस्समलहरणत्थं न्हापेत्वा दिब्बवत्थं निवासापेत्वा गन्धेहि विलिम्पापेत्वा दिब्बपुप्फानि पिळन्धापेत्वा ततो अविदूरे एको रजतपब्बतो अत्थि, तस्स अन्तो कनकविमानं अत्थि, तत्थ पाचीनसीसकं दिब्बसयनं पञ्ञापेत्वा निपज्जापेसुं. अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो अत्थि, तत्थ विचरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा उत्तरदिसतो आगम्म रजतदामवण्णाय सोण्डाय सेतपदुमं गहेत्वा कोञ्चनादं नदित्वा कनकविमानं ¶ पविसित्वा मातुसयनं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसीति. एवं उत्तरासाळ्हनक्खत्तेन पटिसन्धिं गण्हि.
पुनदिवसे पबुद्धा देवी तं सुपिनं रञ्ञो आरोचेसि. राजा चतुसट्ठिमत्ते ब्राह्मणपामोक्खे ¶ पक्कोसापेत्वा गोमयहरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञापेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्खराभिसङ्खतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहियेव पटिकुज्जित्वा अदासि, अञ्ञेहि च अहतवत्थकपिलगाविदानादीहि ते सन्तप्पेसि. अथ नेसं सब्बकामेहि सन्तप्पितानं ब्राह्मणानं सुपिनं आरोचापेत्वा ‘‘किं भविस्सती’’ति पुच्छि. ब्राह्मणा आहंसु – ‘‘मा चिन्तयि, महाराज, देविया ते कुच्छिम्हि गब्भो पतिट्ठितो, सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सति, सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती. सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवटच्छदो’’ति.
बोधिसत्तस्स पन मातुकुच्छिम्हि पटिसन्धिग्गहणक्खणेयेव एकप्पहारेनेव सकलदससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधि. द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं – दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि. तस्स तं सिरिं दट्ठुकामा विय अन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु, मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनिरयेसु अग्गी निब्बायिंसु, पेत्तिविसयेसु खुप्पिपासा वूपसमिंसु, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकं सकं निन्नादं मुञ्चिंसु, अघट्टितानियेव मनुस्सानं हत्थूपगादीनि आभरणानि विरविंसु, सब्बा दिसा विप्पसन्ना ¶ अहेसुं, सत्तानं सुखं उप्पादयमानो मुदुसीतलो वातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दो मधुरोदको अहोसि, सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि ¶ सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखापदुमानि, लतासु लतापदुमानि पुप्फिंसु, घनसिलातलानि भिन्दित्वा उपरूपरि सतपत्तानि हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि नाम निब्बत्तिंसु, समन्ततो पुप्फवस्सानि वस्सिंसु. आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळो विय, उप्पीळेत्वा बद्धमालाकलापो विय, अलङ्कतपटियत्तमालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूपगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि.
एवं गहितपटिसन्धिकस्स बोधिसत्तस्स पटिसन्धिग्गहणकालतो पट्ठाय बोधिसत्तस्स चेव बोधिसत्तमातुया ¶ च उपद्दवनिवारणत्थं खग्गहत्था चत्तारो देवपुत्ता आरक्खं गण्हिंसु. बोधिसत्तस्स मातुया पुरिसेसु रागचित्तं नुप्पज्जि, लाभग्गयसग्गप्पत्ता च अहोसि सुखिनी अकिलन्तकाया. बोधिसत्तञ्च अन्तोकुच्छिगतं विप्पसन्ने मणिरतने आवुतपण्डुसुत्तं विय पस्सति. यस्मा च बोधिसत्तेन वसितकुच्छि नाम चेतियगब्भसदिसा होति, न सक्का अञ्ञेन सत्तेन आवसितुं वा परिभुञ्जितुं वा, तस्मा बोधिसत्तमाता सत्ताहजाते बोधिसत्ते कालं कत्वा तुसितपुरे निब्बत्ति. यथा च अञ्ञा इत्थियो दसमासे अप्पत्वापि अतिक्कमित्वापि निसिन्नापि निपन्नापि विजायन्ति, न एवं बोधिसत्तमाता. सा पन बोधिसत्तं दसमासे कुच्छिना परिहरित्वा ठिताव विजायति. अयं बोधिसत्तमातुधम्मता.
महामायापि देवी पत्तेन तेलं विय दसमासे कुच्छिना बोधिसत्तं परिहरित्वा परिपुण्णगब्भा ञातिघरं गन्तुकामा सुद्धोदनमहाराजस्स आरोचेसि – ‘‘इच्छामहं, देव, कुलसन्तकं देवदहनगरं गन्तु’’न्ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा कपिलवत्थुतो याव देवदहनगरा मग्गं समं कारेत्वा कदलिपुण्णघटधजपटाकादीहि अलङ्कारेहि ¶ अलङ्कारापेत्वा देविं सोवण्णसिविकाय निसीदापेत्वा अमच्चसहस्सेन उक्खिपापेत्वा महन्तेन परिवारेन पेसेसि. द्विन्नं पन नगरानं अन्तरे उभयनगरवासीनम्पि लुम्बिनीवनं नाम मङ्गलसालवनं अत्थि. तस्मिं समये मूलतो पट्ठाय याव अग्गसाखा सब्बं एकपालिफुल्लं अहोसि, साखन्तरेहि ¶ चेव पुप्फन्तरेहि च पञ्चवण्णा भमरगणा नानप्पकारा च सकुणसङ्घा मधुरस्सरेन विकूजन्ता विचरन्ति. सकलं लुम्बिनीवनं चित्तलतावनसदिसं, महानुभावस्स रञ्ञो सुसज्जितआपानमण्डलं विय अहोसि. देविया तं दिस्वा सालवने कीळितुकामता उदपादि. अमच्चा देविं गहेत्वा सालवनं पविसिंसु. सा मङ्गलसालमूलं उपगन्त्वा सालसाखं गण्हितुकामा अहोसि, सालसाखा सुसेदितवेत्तग्गं विय ओणमित्वा देविया हत्थसमीपं उपगञ्छि. सा हत्थं पसारेत्वा साखं अग्गहेसि. तावदेव च देविया कम्मजवाता चलिंसु, अथस्सा साणिं परिक्खिपापेत्वा महाजनो पटिक्कमि, सालसाखं गहेत्वा तिट्ठमानाय एव चस्सा गब्भवुट्ठानं अहोसि. तङ्खणञ्ञेव चत्तारो विसुद्धचित्ता महाब्रह्मानो सुवण्णजालं आदाय सम्पत्ता. ते तेन सुवण्णजालेन बोधिसत्तं सम्पटिच्छित्वा मातु पुरतो ठत्वा ‘‘अत्तमना, देवि, होहि, महेसक्खो ते पुत्तो उप्पन्नो’’ति आहंसु.
यथा पन अञ्ञे सत्ता मातुकुच्छितो निक्खमन्ता पटिकूलेन असुचिना मक्खिता निक्खमन्ति, न एवं बोधिसत्तो. सो पन धम्मासनतो ओतरन्तो धम्मकथिको विय, निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे द्वे च पादे पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन ¶ केनचि असुचिना अमक्खितो सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय जोतेन्तो मातुकुच्छितो निक्खमि. एवं सन्तेपि बोधिसत्तस्स च बोधिसत्तमातुया च सक्कारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च बोधिसत्तमातुया च सरीरे उतुं गाहापेसुं.
अथ नं सुवण्णजालेन पटिग्गहेत्वा ठितानं ब्रह्मानं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया गण्हिंसु, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठाय पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस, इध तुम्हेहि सदिसो अञ्ञो नत्थि, कुतेत्थ उत्तरितरो’’ति ¶ आहंसु. एवं चतस्सो दिसा ¶ , चतस्सो अनुदिसा च हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तना सदिसं कञ्चि अदिस्वा ‘‘अयं उत्तरादिसा’’ति सत्तपदवीतिहारेन अगमासि महाब्रह्मुना सेतच्छत्तं धारयमानेन, सुयामेन वाळबीजनिं, अञ्ञाहि च देवताहि सेसराजककुधभण्डहत्थाहि अनुगम्ममानो. ततो सत्तमपदे ठितो ‘‘अग्गोहमस्मि लोकस्सा’’तिआदिकं आसभिं वाचं निच्छारेन्तो सीहनादं नदि.
बोधिसत्तो हि तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि महोसधत्तभावे, वेस्सन्तरत्तभावे, इमस्मिं अत्तभावे चाति. महोसधत्तभावे किरस्स मातुकुच्छितो निक्खमन्तस्सेव सक्को देवराजा आगन्त्वा चन्दनसारं हत्थे ठपेत्वा गतो. सो तं मुट्ठियं कत्वाव निक्खन्तो. अथ नं माता ‘‘तात, किं गहेत्वा आगतोसी’’ति पुच्छि. ‘‘ओसधं, अम्मा’’ति. इति ओसधं गहेत्वा आगतत्ता ‘‘ओसधदारको’’त्वेवस्स नामं अकंसु. तं ओसधं गहेत्वा चाटियं पक्खिपिंसु, आगतागतानं अन्धबधिरादीनं तदेव सब्बरोगवूपसमाय भेसज्जं अहोसि. ततो ‘‘महन्तं इदं ओसधं, महन्तं इदं ओसध’’न्ति उप्पन्नवचनं उपादाय ‘‘महोसधो’’त्वेवस्स नामं जातं. वेस्सन्तरत्तभावे पन मातुकुच्छितो निक्खमन्तो दक्खिणहत्थं पसारेत्वाव ‘‘अत्थि नु खो, अम्म, किञ्चि गेहस्मिं, दानं दस्सामी’’ति वदन्तो निक्खमि. अथस्स माता ‘‘सधने कुले निब्बत्तोसि, ताता’’ति पुत्तस्स हत्थं अत्तनो हत्थतले कत्वा सहस्सत्थविकं ठपापेसि. इमस्मिं पन अत्तभावे इमं सीहनादं नदीति एवं बोधिसत्तो तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि. यथा च पटिसन्धिग्गहणक्खणे तथा जातिक्खणेपिस्स द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. यस्मिं पन समये अम्हाकं बोधिसत्तो लुम्बिनीवने जातो, तस्मिंयेव समये राहुलमातादेवी, आनन्दत्थेरो ¶ ,छन्नो अमच्चो, काळुदायी अमच्चो, कण्डको अस्सराजा, महाबोधिरुक्खो, चतस्सो निधिकुम्भियो च जाता. तत्थ एका निधिकुम्भी गावुतप्पमाणा, एका अड्ढयोजनप्पमाणा, एका तिगावुतप्पमाणा, एका योजनप्पमाणा. गम्भीरतो पथवीपरियन्ता एव अहोसीति. इमे सत्त सहजाता नाम.
उभयनगरवासिनो ¶ बोधिसत्तं गहेत्वा कपिलवत्थुनगरमेव अगमंसु. तं दिवसंयेव च ‘‘कपिलवत्थुनगरे सुद्धोदनमहाराजस्स ¶ पुत्तो जातो, अयं कुमारो बोधिमूले निसीदित्वा बुद्धो भविस्सती’’ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी कालदेवलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता तथा कीळमाना दिस्वा ‘‘किं कारणा तुम्हे एवं तुट्ठमानसा कीळथ, मय्हम्पेतं कारणं कथेथा’’ति पुच्छि. देवता आहंसु – ‘‘मारिस, सुद्धोदनमहाराजस्स पुत्तो जातो, सो बोधिमण्डे निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, ‘तस्स अनन्तं बुद्धलीळं दट्ठुं, धम्मञ्च सोतुं लच्छामा’ति इमिना कारणेन तुट्ठाम्हा’’ति. तापसो तासं वचनं सुत्वा खिप्पं देवलोकतो ओरुय्ह राजनिवेसनं पविसित्वा पञ्ञत्तासने निसिन्नो ‘‘पुत्तो किर ते, महाराज, जातो, पस्सिस्सामि न’’न्ति आह. राजा अलङ्कतपटियत्तं कुमारं आहरापेत्वा तापसं वन्दापेतुं अभिहरि. बोधिसत्तस्स पादा परिवत्तित्वा तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तस्स हि तेनत्तभावेन वन्दितब्बयुत्तको नाम अञ्ञो नत्थि. सचे हि अजानन्ता बोधिसत्तस्स सीसं तापसस्स पादमूले ठपेय्युं, सत्तधा तस्स मुद्धा फलेय्य. तापसो ‘‘न मे अत्तानं नासेतुं युत्त’’न्ति उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि.
तापसो अतीते चत्तालीस कप्पे, अनागते चत्तालीसाति असीति कप्पे अनुस्सरति. बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा ‘‘भविस्सति नु खो बुद्धो, उदाहु नो’’ति आवज्जेत्वा उपधारेन्तो ‘‘निस्संसयेन बुद्धो भविस्सती’’ति ञत्वा ‘‘अच्छरियपुरिसो अय’’न्ति सितं अकासि. ततो ‘‘अहं इमं अच्छरियपुरिसं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो’’ति उपधारेन्तो ‘‘न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी’’ति दिस्वा ‘‘एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती’’ति परोदि.
मनुस्सा ¶ ¶ दिस्वा ‘‘अम्हाकं अय्यो इदानेव हसित्वा पुन परोदित्वा पतिट्ठितो, किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती’’ति तं पुच्छिंसु. ‘‘नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती’’ति. ‘‘अथ कस्मा, भन्ते, परोदित्था’’ति? ‘‘एवरूपं पुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, ‘महती वत मे जानि भविस्सती’ति अत्तानं अनुसोचन्तो रोदामी’’ति आह. ततो सो ‘‘किं नु खो मे ञातकेसु कोचि एकं बुद्धभूतं दट्ठुं लभिस्सती’’ति उपधारेन्तो अत्तनो भागिनेय्यं नालकदारकं ¶ अद्दस. सो भगिनिया गेहं गन्त्वा ‘‘कहं ते पुत्तो नालको’’ति? ‘‘अत्थि गेहे, अय्या’’ति. ‘‘पक्कोसाहि न’’न्ति पक्कोसापेत्वा अत्तनो सन्तिकं आगतं कुमारं आह – ‘‘तात, सुद्धोदनमहाराजस्स कुले पुत्तो जातो, बुद्धङ्कुरो एसो, पञ्चतिंस वस्सानि अतिक्कमित्वा बुद्धो भविस्सति, त्वं एतं दट्ठुं लभिस्ससि, अज्जेव पब्बजाही’’ति. सत्तासीतिकोटिधने कुले निब्बत्तदारकोपि ‘‘न मं मातुलो अनत्थे नियोजेस्सती’’ति चिन्तेत्वा तावदेव अन्तरापणतो कासायानि चेव मत्तिकापत्तञ्च आहरापेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा ‘‘यो लोके उत्तमपुग्गलो, तं उद्दिस्स मय्हं पब्बज्जा’’ति बोधिसत्ताभिमुखं अञ्जलिं पग्गय्ह पञ्चपतिट्ठितेन वन्दित्वा पत्तं थविकाय पक्खिपित्वा अंसकूटे ओलग्गेत्वा हिमवन्तं पविसित्वा समणधम्मं अकासि. सो परमाभिसम्बोधिप्पत्तं तथागतं उपसङ्कमित्वा नालकपटिपदं कथापेत्वा पुन हिमवन्तं पविसित्वा अरहत्तं पत्वा उक्कट्ठपटिपदं पटिपन्नो सत्तेव मासे आयुं पालेत्वा एकं सुवण्णपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
बोधिसत्तम्पि खो पञ्चमदिवसे सीसं न्हापेत्वा ‘‘नामग्गहणं गण्हिस्सामा’’ति राजभवनं चतुज्जातियगन्धेहि विलिम्पेत्वा लाजपञ्चमकानि पुप्फानि विकिरित्वा असम्भिन्नपायासं सम्पादेत्वा तिण्णं वेदानं पारङ्गते अट्ठसतं ब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा सुभोजनं भोजापेत्वा महासक्कारं कत्वा ‘‘किं नु खो भविस्सती’’ति लक्खणानि परिग्गहापेसुं. तेसु –
‘‘रामो ¶ धजो लक्खणो चापि मन्ती, यञ्ञो सुभोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा, छळङ्गवा मन्तं वियाकरिंसू’’ति. (म. नि. अट्ठ. १.२८४) –
इमे अट्ठेव ब्राह्मणा लक्खणपरिग्गाहका अहेसुं. पटिसन्धिग्गहणदिवसे सुपिनोपि एतेहेव परिग्गहितो ¶ . तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्विधा नं ब्याकरिंसु – ‘‘इमेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती, सचे पब्बजिस्सति, बुद्धो भविस्सती’’ति सब्बं चक्कवत्तिरञ्ञो सिरिविभवं आचिक्खिंसु. तेसं पन सब्बदहरो गोत्ततो कोण्डञ्ञो ¶ नाम माणवो बोधिसत्तस्स वरलक्खणसम्पत्तिं ओलोकेत्वा ‘‘इमस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेस विवटच्छदो बुद्धो भविस्सती’’ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अयञ्हि कताधिकारो पच्छिमभविकसत्तो पञ्ञाय इतरे सत्त जने अभिभवित्वा इमेहि लक्खणेहि समन्नागतस्स बोधिसत्तस्स एकन्तबुद्धभावसङ्खातं एकमेव गहिं अद्दस, तस्मा एकं अङ्गुलिं उक्खिपित्वा एवं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकस्स अत्थसिद्धिकरत्ता ‘‘सिद्धत्थो’’ति नामं अकंसु.
अथ खो ते ब्राह्मणा अत्तनो अत्तनो घरानि गन्त्वा पुत्ते आमन्तयिंसु – ‘‘ताता, अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं मयं सम्भावेय्याम वा नो वा, तुम्हे तस्मिं कुमारे सब्बञ्ञुतं पत्ते तस्स सासने पब्बजेय्याथा’’ति. ते सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता, कोण्डञ्ञमाणवोयेव पन अरोगो अहोसि. सो महासत्ते वुद्धिमन्वाय महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा अनक्कमेन उरुवेलं गन्त्वा ‘‘रमणीयो वत अयं भूमिभागो, अलं वतिदं पधानत्थिकस्स कुलपुत्तस्स पधानाया’’ति चित्तं उप्पादेत्वा तत्थ वासं उपगते ‘‘महापुरिसो पब्बजितो’’ति सुत्वा तेसं ब्राह्मणानं पुत्ते उपसङ्कमित्वा एवमाह – ‘‘सिद्धत्थकुमारो किर ¶ पब्बजितो, सो निस्संसयेन बुद्धो भविस्सति. सचे तुम्हाकं पितरो अरोगा अस्सु, अज्ज निक्खमित्वा पब्बजेय्युं. सचे तुम्हेपि इच्छेय्याथ, एथ, मयं तं महापुरिसं अनुपब्बजिस्सामा’’ति. ते सब्बे एकच्छन्दा भवितुं नासक्खिंसु, तेसु तयो जना न पब्बजिंसु, कोण्डञ्ञब्राह्मणं जेट्ठकं कत्वा इतरे चत्तारो पब्बजिंसु. ते पञ्चपि जना पञ्चवग्गियत्थेरा नाम जाता.
तदा पन सुद्धोदनराजा – ‘‘किं दिस्वा मय्हं पुत्तो पब्बजिस्सती’’ति पुच्छि. ‘‘चत्तारि पुब्बनिमित्तानी’’ति. ‘‘कतरञ्च कतरञ्चा’’ति? ‘‘जराजिण्णं, ब्याधितं, मतं, पब्बजित’’न्ति. राजा ‘‘इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं उपसङ्कमितुं मा अदत्थ, मय्हं पुत्तस्स बुद्धभावेन कम्मं नत्थि, अहं मम पुत्तं द्विसहस्सदीपपरिवारानं, चतुन्नं महादीपानं, इस्सरियाधिपच्चं चक्कवत्तिरज्जं करोन्तं छत्तिंसयोजनपरिमण्डलाय परिसाय परिवुतं गगनतले विचरमानं पस्सितुकामो’’ति. एवञ्च पन वत्वा इमेसं चतुप्पकारानं निमित्तानं ¶ कुमारस्स ¶ चक्खुपथे आगमननिवारणत्थं चतूसु दिसासु गावुते गावुते आरक्खं ठपेसि. तं दिवसञ्च मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकमेको एकमेकं पुत्तं पटिजानि – ‘‘अयं बुद्धो वा होतु राजा वा, मयं एकमेतं पुत्तं दस्साम. सचेपि बुद्धो भविस्सति, खत्तियसमणगणेहेव परिवारितो विचरिस्सति. सचेपि राजा भविस्सति, खत्तियकुमारेहेव पुरक्खतपरिवारितो विचरिस्सती’’ति. राजापि बोधिसत्तस्स उत्तमरूपसम्पन्ना विगतसब्बदोसा धातियो पच्चुपट्ठापेसि. बोधिसत्तो महन्तेन परिवारेन महन्तेन सिरिसोभग्गेन वड्ढति.
अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तं दिवसं सकलनगरं देवनगरं विय अलङ्करोन्ति, सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति, रञ्ञो कम्मन्ते नङ्गलसहस्सं योजयन्ति, तस्मिं पन दिवसे एकेनूनअट्ठसतनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि रजतपरिक्खतानि होन्ति. रञ्ञो आलम्बननङ्गलं पन रत्तसुवण्णपरिक्खतं होति. बलिबद्दानं सिङ्गरस्मिपतोदापि सुवण्णपरिक्खताव होन्ति. राजा महापरिवारेन निक्खमन्तो ¶ पुत्तं गहेत्वाव अगमासि. कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञापेत्वा उपरि सुवण्णतारकखचितवितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति, अमच्चा एकेनूनअट्ठसतरजतनङ्गलानि, कस्सका सेसनङ्गलानि. ते तानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो वा पारं गच्छति, पारतो वा ओरं आगच्छति.
एतस्मिं ठाने महासम्पत्ति अहोसि. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो ‘‘रञ्ञो सम्पत्तिं पस्सामा’’ति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वाव वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु. सेसरुक्खानं छाया वीतिवत्ता, तस्स पन जम्बुरुक्खस्स छाया परिमण्डला हुत्वा अट्ठासि. धातियो ‘‘अय्यपुत्तो एकको’’ति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं ¶ दिस्वा गन्त्वा रञ्ञो आरोचेसुं – ‘‘देव, कुमारो एवं निसिन्नो, अञ्ञेसं रुक्खानं छाया वीतिवत्ता, जम्बुरुक्खस्स पन छाया परिमण्डला ठिता’’ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा ‘‘अयं ते, तात, दुतियवन्दना’’ति पुत्तं वन्दि.
अथ ¶ अनुक्कमेन बोधिसत्तो सोळसवस्सुद्देसिको जातो. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेसि – एकं नवभूमिकं, एकं सत्तभूमिकं, एकं पञ्चभूमिकं, चत्तालीससहस्सा च नाटकित्थियो उपट्ठापेसि. बोधिसत्तो देवो विय अच्छरासङ्घपरिवुतो अलङ्कतनाटकित्थीहि परिवुतो निप्पुरिसेहि तूरियेहि परिचारियमानो महासम्पत्तिं अनुभवन्तो उतुवारेन तीसु पासादेसु विहासि. राहुलमाता पनस्स देवी अग्गमहेसी अहोसि.
तस्सेवं महासम्पत्तिं अनुभवन्तस्स एकदिवसं ञातिसङ्घस्स अब्भन्तरे अयं कथा उदपादि – ‘‘सिद्धत्थो कीळापसुतोव विचरति, न किञ्चि सिप्पं सिक्खति, सङ्गामे पच्चुपट्ठिते किं करिस्सती’’ति? राजा बोधिसत्तं पक्कोसापेत्वा ¶ ‘‘तात, तव ञातका ‘सिद्धत्थो किञ्चि सिप्पं असिक्खित्वा कीळापसुतोव विचरती’ति वदन्ति, एत्थ किं सत्तु पत्तकाले मञ्ञसी’’ति? ‘‘देव, मम सिप्पं सिक्खनकिच्चं नत्थि, नगरे मम सिप्पदस्सनत्थं भेरिं चरापेथ ‘इतो सत्तमे दिवसे ञातकानं सिप्पं दस्सेस्सामी’’’ति. राजा तथा अकासि. बोधिसत्तो अक्खणवेधिवालवेधिधनुग्गहे सन्निपातापेत्वा महाजनस्स मज्झे अञ्ञेहि धनुग्गहेहि असाधारणं ञातकानं द्वादसविधं सिप्पं दस्सेसि. तं सरभङ्गजातके आगतनयेनेव वेदितब्बं. तदा तस्स ञातिसङ्घो निक्कङ्खो अहोसि.
अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा ‘‘रथं योजेही’’ति आह. सो ‘‘साधू’’ति पटिस्सुणित्वा महारहं उत्तमरथं सब्बालङ्कारेन अलङ्करित्वा कुमुदपत्तवण्णे चत्तारो मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं रथं अभिरुहित्वा उय्यानाभिमुखो अगमासि. देवता ‘‘सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तं दस्सेस्सामा’’ति एकं देवपुत्तं जराजिण्णं खण्डदन्तं पलितकेसं वङ्कं ओभग्गसरीरं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो, ‘‘सम्म, को नामेस पुरिसो, केसापिस्स न यथा अञ्ञेस’’न्ति महापदाने (दी. नि. २.४५) आगतनयेन सारथिं पुच्छित्वा तस्स वचनं सुत्वा ‘‘धिरत्थु वत, भो, जाति ¶ , यत्र हि नाम जातस्स जरा पञ्ञायिस्सती’’ति संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि. राजा ‘‘किं कारणा मम पुत्तो खिप्पं पटिनिवत्ती’’ति पुच्छि. ‘‘जिण्णपुरिसं दिस्वा, देवा’’ति. ‘‘जिण्णकं दिस्वा पब्बजिस्सतीति आहंसु, कस्मा मं नासेथ, सीघं पुत्तस्स नाटकानि सज्जेथ, सम्पत्तिं अनुभवन्तो ¶ पब्बज्जाय सतिं न करिस्सती’’ति वत्वा आरक्खं वड्ढेत्वा सब्बदिसासु अद्धयोजने अद्धयोजने आरक्खं ठपेसि.
पुनेकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताभिनिम्मितं ब्याधितं पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादं ¶ अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि. अपरम्पि एकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताभिनिम्मितं कालङ्कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ततो योजनप्पमाणे पदेसे आरक्खं ठपेसि. अपरं पनेकदिवसं उय्यानं गच्छन्तो तथेव देवताभिनिम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा ‘‘को नामेसो सम्मा’’हि सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन ‘‘पब्बजितो नामायं, देवा’’ति वत्वा पब्बज्जाय गुणे वण्णेसि. बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तं दिवसं उय्यानं अगमासि. दीघभाणका पनाहु – ‘‘चत्तारिपि निमित्तानि एकदिवसेनेव दिस्वा अगमासी’’ति.
सो तत्थ दिवसभागं कीळित्वा मङ्गलपोक्खरणियं न्हायित्वा अत्थङ्गते सूरिये मङ्गलसिलापट्टे निसीदि अत्तानं अलङ्कारापेतुकामो, अथस्स परिचारकपुरिसा नानावण्णानि दुस्सानि नानप्पकारा आभरणविकतियो मालागन्धविलेपनानि च आदाय समन्ता परिवारेत्वा अट्ठंसु. तस्मिं खणे सक्कस्स निसिन्नासनं उण्हं अहोसि. सो ‘‘को नु खो मं इमम्हा ठाना चावेतुकामोसी’’ति उपधारेन्तो बोधिसत्तस्स अलङ्कारेतुकामतं ञत्वा विस्सकम्मं आमन्तेसि – ‘‘सम्म विस्सकम्म, सिद्धत्थकुमारो अज्ज अड्ढरत्तसमये महाभिनिक्खमनं निक्खमिस्सति, अयमस्स पच्छिमो अलङ्कारो, त्वं उय्यानं गन्त्वा महापुरिसं दिब्बालङ्कारेहि अलङ्करोही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा देवानुभावेन तङ्खणञ्ञेव ¶ बोधिसत्तं उपसङ्कमित्वा तस्सेव कप्पकसदिसो हुत्वा दिब्बदुस्सेन बोधिसत्तस्स सीसं वेठेसि. बोधिसत्तो हत्थसम्फस्सेनेव ‘‘नामं मनुस्सो, देवपुत्तो अय’’न्ति अञ्ञासि. वेठनेन वेठितमत्ते सीसे मोळियं मणिरतनाकारेन दुस्ससहस्सं अब्भुग्गञ्छि, पुन वेठेन्तस्स दुस्ससहस्सन्ति दसक्खत्तुं वेठेन्तस्स दस दुस्ससहस्सानि अब्भुग्गच्छिंसु. ‘‘सीसं खुद्दकं, दुस्सानि बहूनि ¶ , कथं अब्भुग्गतानी’’ति न चिन्तेतब्बं. तेसु हि सब्बमहन्तं आमलकपुप्फप्पमाणं, अवसेसानि कदम्बकपुप्फप्पमाणानि ¶ अहेसुं. बोधिसत्तस्स सीसं किञ्जक्खगवच्छितं विय कुय्यकपुप्फं अहोसि.
अथस्स सब्बालङ्कारपटिमण्डितस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु, ब्राह्मणेसु ‘‘जयनन्दा’’तिआदिवचनेहि, सुतमङ्गलिकादीसु च नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारपटिमण्डितं तं रथवरं अभिरुहि. तस्मिं समये ‘‘राहुलमाता पुत्तं विजाता’’ति सुत्वा सुद्धोदनमहाराजा ‘‘पुत्तस्स मे तुट्ठिं निवेदेथा’’ति सासनं पहिणि. बोधिसत्तो तं सुत्वा ‘‘राहु जातो, बन्धनं जात’’न्ति आह. राजा ‘‘किं मे पुत्तो अवचा’’ति पुच्छित्वा तं वचनं सुत्वा ‘‘इतो पट्ठाय मे नत्ता ‘राहुलकुमारो’त्वेव नाम होतू’’ति आह.
बोधिसत्तोपि खो रथवरं आरुय्ह अतिमहन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पीतिसोमनस्सजाता इमं उदानं उदानेसि –
‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. (ध. स. अट्ठ. निदानकथा); –
बोधिसत्तो तं सुत्वा चिन्तेसि – ‘‘अयं एवमाह – ‘एवरूपं अत्तभावं पस्सन्तिया मातु हदयं निब्बायति, पितु हदयं निब्बायति, पजापतिया हदयं निब्बायती’ति. किस्मिं नु खो निब्बुते हदयं निब्बुतं नाम होती’’ति. अथस्स किलेसेसु विरत्तमनस्स एतदहोसि ¶ – ‘‘रागग्गिम्हि निब्बुते निब्बुतं नाम होति, दोसग्गिम्हि निब्बुते निब्बुतं नाम होति, मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठिआदीसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होती’’ति. ‘‘अयं मे सुस्सवनं सावेति, अहञ्हि निब्बानं गवेसन्तो विचरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा निब्बानं गवेसितुं वट्टति, अयं इमिस्सा आचरियभागो होतू’’ति ¶ कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनकं मुत्ताहारं पेसेसि. सा ‘‘सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेती’’ति सोमनस्सजाता अहोसि.
बोधिसत्तोपि ¶ महन्तेन सिरिसोभग्गेन अत्तनो पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव च नं सब्बालङ्कारपटिमण्डिता नच्चगीतादीसु सुसिक्खिता देवकञ्ञा विय रूपसोभग्गप्पत्ता नाटकित्थियो नानातूरियानि गहेत्वा सम्परिवारेत्वा अभिरमापेन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो किलेसेसु विरत्तचित्तताय नच्चादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि. तापि इत्थियो ‘‘यस्सत्थाय मयं नच्चादीनि पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमिस्सामा’’ति गहितगहितानि तूरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तूरियभण्डानि अवत्थरित्वा निद्दायन्तियो – एकच्चा पग्घरितखेळा, किलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखी, एकच्चा अपगतवत्था पाकटबीभच्छसम्बाधट्ठाना. सो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स अलङ्कतपटियत्तं सक्कभवनसदिसम्पि तं महातलं विविधनानाकुणपभरितं आमकसुसानं विय उपट्ठासि, तयो भवा आदित्तगेहसदिसा खादिंसु – ‘‘उपद्दुतं वत, भो, उपस्सट्ठं वत, भो’’ति उदानं पवत्तेसि, अतिवियस्स पब्बज्जाय चित्तं नमि.
सो ‘‘अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती’’ति सयना वुट्ठाय द्वारसमीपं गन्त्वा ‘‘को एत्था’’ति आह. उम्मारे सीसं कत्वा निपन्नो छन्नो – ‘‘अहं, अय्यपुत्त, छन्नो’’ति आह. ‘‘अज्जाहं महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेही’’ति आह. सो ‘‘साधु, देवा’’ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कण्डकं अस्सराजानं दिस्वा ‘‘अज्ज मया इममेव कप्पेतुं वट्टती’’ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि ‘‘अयं कप्पना अतिविय गाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळादिगमनकाले ¶ कप्पना विय न होति ¶ , मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सती’’ति. ततो तुट्ठमानसो महाहसितं हसि, सो सद्दो सकलनगरं पत्थरित्वा गच्छेय्य. देवता पन नं सन्निरुम्भित्वा न कस्सचि सोतुं अदंसु.
बोधिसत्तोपि खो छन्नं पेसेत्वाव ‘‘पुत्तं ताव पस्सिस्सामी’’ति चिन्तेत्वा निसिन्नपल्लङ्कतो उट्ठाय राहुलमातुया वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलप्पदीपो झायति, राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्बणमत्तेन अभिप्पकिण्णे सयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ¶ ओलोकेत्वा ‘‘सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी’’ति पासादतलतो ओतरि. यं पन जातकट्ठकथायं ‘‘तदा सत्ताहजातो राहुलकुमारो होती’’ति वुत्तं, तं सेसट्ठकथासु नत्थि, तस्मा इदमेव गहेतब्बं.
एवं बोधिसत्तो पासादतला ओतरित्वा अस्ससमीपं गन्त्वा एवमाह – ‘‘तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारयिस्सामी’’ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामेन अट्ठारसहत्थो होति, तदनुच्छविकेन उब्बेधेन समन्नागतो थामजवसम्पन्नो सब्बसेतो धोतसङ्खसदिसो. सो सचे हसेय्य वा पदसद्दं वा करेय्य, सद्दो सकलनगरं अवत्थरेय्य, तस्मा देवता अत्तनो आनुभावेन तस्स यथा न कोचि सुणाति, एवं हसितसद्दं सन्निरुम्भित्वा अक्कमनअक्कमनपदवारे हत्थतलानि उपनामेसुं. बोधिसत्तो अस्सवरस्स पिट्ठिवेमज्झगतो छन्नं अस्सस्स वालधिं गाहापेत्वा अड्ढरत्तसमये महाद्वारसमीपं पत्तो. तदा पन राजा ‘‘एवं मम पुत्तो याय कायचि वेलाय नगरद्वारं विवरित्वा निक्खमितुं न सक्खिस्सती’’ति द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारेसि. बोधिसत्तो पन थामबलसम्पन्नो हत्थिगणनाय कोटिसहस्सहत्थीनं बलं धारेसि, पुरिसगणनाय दसकोटिसहस्सपुरिसानं ¶ बलं धारेसि. सो चिन्तेसि – ‘‘सचे द्वारं न विवरिय्यति, अज्ज कण्डकस्स पिट्ठे निसिन्नोव वालधिं गहेत्वा ठितेन छन्नेन सद्धिंयेव कण्डकं ऊरुहि निप्पीळेत्वा अट्ठारसहत्थुब्बेधं ¶ पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. छन्नोपि चिन्तेसि – ‘‘सचे द्वारं न विवरिय्यति, अहं अत्तनो सामिकं अय्यपुत्तं खन्धे निसीदापेत्वा कण्डकं दक्खिणेन हत्थेन कुच्छियं परिक्खिपन्तो उपकच्छन्तरे कत्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. कण्डकोपि चिन्तेसि – ‘‘सचे द्वारं न विवरिय्यति, अहं अत्तनो सामिकं पिट्ठे यथानिसिन्नमेव छन्नेन वालधिं गहेत्वा ठितेन सद्धिंयेव उक्खिपित्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी’’ति. सचे द्वारं न विवरेय्य, यथाचिन्तितमेव तेसु तीसु जनेसु अञ्ञतरो सम्पादेय्य. द्वारे पन अधिवत्था देवता द्वारं विवरि.
तस्मिंयेव खणे मारो पापिमा ‘‘बोधिसत्तं निवत्तेस्सामी’’ति आगन्त्वा आकासे ठितो आह – ‘‘मारिस, मा निक्खमि, इतो ते सत्तमे दिवसे चक्करतनं पातुभविस्सति, द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त, मारिसा’’ति. ‘‘कोसि त्व’’न्ति? ‘‘अहं वसवत्ती’’ति. ‘‘मार, जानामहं मय्हं चक्करतनस्स पातुभावं, अनत्थिकोहं ¶ रज्जेन, दससहस्सिलोकधातुं उन्नादेत्वा बुद्धो भविस्सामी’’ति आह. मारो ‘‘इतो दानि ते पट्ठाय कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा चिन्तितकाले जानिस्सामी’’ति ओतारापेक्खो छाया विय अनुगच्छन्तो अनुबन्धि.
बोधिसत्तोपि हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा महन्तेन सक्कारेन नगरा निक्खमि. आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने, निक्खमित्वा च पुन नगरं अपलोकेतुकामो जातो. एवञ्च पनस्स चित्ते उप्पन्नमत्तेयेव – ‘‘महापुरिस, न तया निवत्तेत्वा ओलोकनकम्मं कत’’न्ति वदमाना विय महापथवी कुलालचक्कं विय छिज्जित्वा परिवत्ति. बोधिसत्तो नगराभिमुखो ठत्वा नगरं ओलोकेत्वा तस्मिं पथविप्पदेसे कण्डकनिवत्तनचेतियट्ठानं दस्सेत्वा गन्तब्बमग्गाभिमुखं कण्डकं कत्वा पायासि महन्तेन सक्कारेन उळारेन सिरिसोभग्गेन. तदा किरस्स देवता पुरतो सट्ठि उक्कासहस्सानि धारयिंसु, पच्छतो सट्ठि ¶ , दक्खिणपस्सतो सट्ठि, वामपस्सतो सट्ठीति. अपरा देवता चक्कवाळमुखवट्टियं अपरिमाणा उक्का धारयिंसु. अपरा देवता च नागसुपण्णादयो च दिब्बेहि गन्धेहि मालाहि चुण्णेहि धूपेहि पूजयमाना गच्छन्ति, पारिच्छत्तकपुप्फेहि चेव मन्दारवपुप्फेहि च घनमेघवुट्ठिकाले धाराहि विय नभं निरन्तरं अहोसि, दिब्बानि संगीतानि पवत्तिंसु ¶ , समन्ततो अट्ठ तूरियानि, सट्ठि तूरियानीति अट्ठसट्ठि तूरियसतसहस्सानि पवत्तयिंसु. तेसं सद्दो समुद्दकुच्छियं मेघधनितकालो विय, युगन्धरकुच्छियं सागरनिग्घोसकालो विय च वत्तति.
इमिना सिरिसोभग्गेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनमत्थके अनोमानदीतीरं पापुणि. किं पन अस्सो ततो परं गन्तुं न सक्कोतीति? नो न सक्कोति. सो हि एकं चक्कवाळगब्भं नाभिया ठितचक्कस्स नेमिवट्टिं मद्दन्तो विय अन्तन्तेन चरित्वा पुरेपातरासमेव आगन्त्वा अत्तनो सम्पादितं भत्तं भुञ्जितुं समत्थो. तदा पन देवनागसुपण्णादीहि आकासे ठत्वा ओस्सट्ठेहि गन्धमालादीहि याव ऊरुप्पदेसा सञ्छन्नसरीरं आकड्ढित्वा गन्धमालाजटं छिन्दन्तस्स अतिपपञ्चो अहोसि, तस्मा तिंसयोजनमत्तमेव अगमासि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि – ‘‘का नाम अयं नदी’’ति? ‘‘अनोमा नाम, देवा’’ति. ‘‘अम्हाकम्पि पब्बज्जा अनोमा भविस्सती’’ति पण्हिया घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो च उप्पतित्वा अट्ठुसभवित्थाराय नदिया पारिमतीरे अट्ठासि.
बोधिसत्तो ¶ अस्सपिट्ठितो ओरुय्ह रजतपट्टसदिसे वाळुकापुलिने ठत्वा छन्नं आमन्तेसि – ‘‘सम्म छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी’’ति. ‘‘अहम्पि, देव, पब्बजिस्सामी’’ति. बोधिसत्तो ‘‘न लब्भा तया पब्बजितुं, गच्छेव त्व’’न्ति तिक्खत्तुं पटिबाहित्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि – ‘‘इमे मय्हं केसा समणसारुप्पा न होन्ति, अञ्ञो बोधिसत्तस्स केसे छिन्दितुं युत्तरूपो नत्थी’’ति. ततो ‘‘सयमेव खग्गेन छिन्दिस्सामी’’ति दक्खिणेन हत्थेन असिं गहेत्वा वामहत्थेन मोळिया सद्धिं चूळं गहेत्वा छिन्दि. केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवट्टमाना सीसं ¶ अल्लीयिंसु. तेसं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सुओहारणकिच्चं नाम नाहोसि. बोधिसत्तो सह मोळिया चूळं गहेत्वा ‘‘सचाहं सम्बुद्धो भविस्सामि, आकासे तिट्ठतु. नो चे, भूमियं पततू’’ति अन्तलिक्खे खिपि. सा चूळा योजनप्पमाणं ठानं अब्भुग्गन्त्वा आकासे अट्ठासि. सक्को देवराजा दिब्बचक्खुना ओलोकेत्वा योजनियरतनचङ्कोटकेन सम्पटिच्छित्वा तावतिंसभवने चूळामणिचेतियं नाम पतिट्ठापेसि.
‘‘छेत्वान ¶ मोळिं वरगन्धवासितं, वेहायसं उक्खिपि सक्यपुङ्गवो;
सहस्सनेत्तो सिरसा पटिग्गहि, रतनचङ्कोटवरेन वासवो’’ति. (म. नि. अट्ठ. १.२२२);
पुन बोधिसत्तो चिन्तेसि – ‘‘इमानि कासिकवत्थानि मय्हं न समणसारुप्पानी’’ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटिकारमहाब्रह्मा एकं बुद्धन्तरं जरं अप्पत्तेन मित्तभावेन चिन्तेसि – ‘‘अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी’’ति.
‘‘तिचीवरञ्च पत्तो च, वासी सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खूनो’’ति. –
इमे अट्ठ परिक्खारे आहरित्वा अदासि. बोधिसतो अरहद्धजं निवासेत्वा उत्तमपब्बजितवेसं गण्हित्वा ‘‘छन्न, त्वं मम वचनेन मातापितूनं आरोग्यं वदेही’’ति वत्वा उय्योजेसि. छन्नो बोधिसत्तं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तोव ‘‘नत्थि दानि मय्हं पुन सामिनो दस्सन’’न्ति चिन्तेत्वा चक्खुपथं ¶ विजहन्तो सोकं अधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. छन्नस्स पठमं एकोव सोको अहोसि, कण्डकस्स पन कालकिरियाय दुतियेन सोकेन पीळितो रोदन्तो परिदेवन्तो नगरं अगमासि.
बोधिसत्तो ¶ पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थ सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा एकदिवसेनेव तिंसयोजनमग्गं पदसा गन्त्वा राजगहं पाविसि. पविसित्वा च सपदानं पिण्डाय चरि. सकलनगरं बोधिसत्तस्स रूपदस्सनेनेव धनपालके पविट्ठे राजगहं विय च, असुरिन्दे पविट्ठे देवनगरं विय च सङ्खोभं अगमासि. राजपुरिसा गन्त्वा ‘‘देव, एवरूपो नाम सत्तो नगरे पिण्डाय चरति, ‘देवो वा मनुस्सो वा नागो वा सुपण्णो वा असुको नाम एसो’ति न जानामा’’ति आरोचेसुं. राजा पासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतचित्तो पुरिसे आणापेसि – ‘‘गच्छथ, भणे ¶ , वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गच्छिस्सति, सचे नागो भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती’’ति.
महापुरिसोपि खो मिस्सकभत्तं संहरित्वा ‘‘अलं मे एत्तकं यापनाया’’ति ञत्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायायं पुरत्थिमाभिमुखो निसीदित्वा आहारं परिभुञ्जितुं आरद्धो. अथस्स अन्तानि परिवत्तित्वा मुखेन निक्खमनाकारप्पत्तानि अहेसुं. ततो सो तेन अत्तभावेन एवरूपस्स आहारस्स चक्खुनापि अदिट्ठपुब्बताय तेन पटिकूलाहारेन अट्टीयमानोपि एवं अत्तना एव अत्तानं ओवदि – ‘‘सिद्धत्थ, त्वं सुलभअन्नपाने कुले तिवस्सिकगन्धसालिभोजनं नानग्गरसेहि भुञ्जनट्ठाने निब्बत्तित्वापि एकं पंसुकूलिकं दिस्वा ‘कदा नु खो अहम्पि एवरूपो हुत्वा पिण्डाय चरित्वा भुञ्जिस्सामि, भविस्सति नु खो मे सो कालो’ति चिन्तेत्वा निक्खन्तो, इदानि किन्नामेतं करोसी’’ति एवं अत्तानं ओवदित्वा निब्बिकारो हुत्वा आहारं परिभुञ्जि.
राजपुरिसा तं पवत्तिं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा दूतवचनं सुत्वा वेगेन नगरा निक्खमित्वा बोधिसत्तस्स सन्तिकं गन्त्वा इरियापथस्मिंयेव पसीदित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यातेसि. बोधिसत्तो ‘‘मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि, अहं परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो’’ति आह. राजा अनेकप्पकारं याचन्तोपि ¶ तस्स चित्तं अलभित्वा ‘‘अद्धा त्वं बुद्धो भविस्ससि ¶ , बुद्धभूतेन पन तया पठमं मम विजितं आगन्तब्ब’’न्ति पटिञ्ञं गण्हि. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘पब्बज्जं कित्तयिस्सामि, यथा पब्बजि चक्खुमा’’ति इमं पब्बज्जासुत्तं (सु. नि. ४०७) सद्धिं अट्ठकथाय ओलोकेत्वा वेदितब्बो.
बोधिसत्तोपि खो रञ्ञो पटिञ्ञं दत्वा अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा समापत्तियो निब्बत्तेत्वा ‘‘नायं मग्गो बोधाया’’ति तम्पि समापत्तिभावनं अनलङ्करित्वा सदेवकस्स लोकस्स अत्तनो थामवीरियसन्दस्सनत्थं ¶ महापधानं पदहितुकामो उरुवेलं गन्त्वा ‘‘रमणीयो वतायं भूमिभागो’’ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. तेपि खो कोण्डञ्ञप्पमुखा पञ्चवग्गिया गामनिगमराजधानीसु भिक्खाय चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं ‘‘इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती’’ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरा अहेसुं. बोधिसत्तोपि खो ‘‘कोटिप्पत्तं दुक्करकारिकं करिस्सामी’’ति एकतिलतण्डुलादीहिपि वीतिनामेसि, सब्बसोपि आहारुपच्छेदनं अकासि. देवतापि लोमकूपेहि ओजं उपसंहरमाना पक्खिपिंसु.
अथस्स ताय निराहारताय परमकसिरप्पत्तताय सुवण्णवण्णोपि कायो काळवण्णो अहोसि, द्वत्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अप्पेकदा आनापानकज्झानं झायन्तो महावेदनाभितुन्नो विसञ्ञीभूतो चङ्कमनकोटियं पतति. अथ नं एकच्चा देवता ‘‘कालङ्कतो समणो गोतमो’’ति वदन्ति. एकच्चा ‘‘विहारोत्वेवेसो अरहत’’न्ति च आहंसु. तत्थ यासं ‘‘कालङ्कतो’’ति सञ्ञा अहोसि, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं – ‘‘तुम्हाकं पुत्तो कालङ्कतो’’ति. ‘‘मम पुत्तो बुद्धो हुत्वा कालङ्कतो, अहुत्वा’’ति? ‘‘बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालङ्कतो’’ति. इदं सुत्वा राजा – ‘‘नाहं सद्दहामि, मम ¶ पुत्तस्स बोधिं अप्पत्वा कालकिरिया नाम नत्थी’’ति पटिक्खिपि. ‘‘कस्मा पन राजा न सद्दहती’’ति? कालदेवलतापसवन्दापनदिवसे जम्बुरुक्खमूले च पाटिहारियानं दिट्ठत्ता.
पुन बोधिसत्ते सञ्ञं पटिलभित्वा उट्ठिते ता देवता गन्त्वा ‘‘अरोगो ते, महाराज, पुत्तो’’ति आरोचेसुं. राजा ‘‘जानामहं मम पुत्तस्स अमरणभाव’’न्ति वदति. महासत्तस्स छब्बस्सानि दुक्करकारिकं करोन्तस्सेव आकासे गण्ठिकरणकालो विय अहोसि. सो ‘‘अयं ¶ दुक्करकारिका नाम बोधाय मग्गो न होती’’ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि. अथस्स द्वत्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायोपि सुवण्णवण्णो अहोसि. पञ्चवग्गिया भिक्खू ‘‘अयं छब्बस्सानि दुक्करकारिकं ¶ करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामनिगमादीसु पिण्डाय चरित्वा ओळारिकं आहारं आहरमानो किं सक्खिस्सति, बाहुलिको एस पधानविब्भन्तो, सीसं न्हायितुकामस्स उस्सावबिन्दुतक्कनं विय अम्हाकं एतस्स सन्तिका विसेसतक्कनं, किं नो इमिना’’ति महापुरिसं पहाय अत्तनो अत्तनो पत्तचीवरं गहेत्वा अट्ठारसयोजनमग्गं गन्त्वा इसिपतनं पविसिंसु.
तेन खो पन समयेन उरुवेलायं सेनानिगमे सेनानिकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनं अकासि – ‘‘सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, अनुसंवच्छरं ते सतसहस्सपरिच्चागेन बलिकम्मं करिस्सामी’’ति. तस्सा सा पत्थना समिज्झि. सा महासत्तस्स दुक्करकारिकं करोन्तस्स छट्ठे वस्से परिपुण्णे विसाखापुण्णमायं बलिकम्मं कातुकामा हुत्वा पुरेतरंयेव धेनुसहस्सं लट्ठिमधुकवने चरापेत्वा, तासं खीरं पञ्च धेनुसतानि पायेत्वा, तासं खीरं अड्ढतियानि च सतानीति एवं याव सोळसन्नं धेनूनं खीरं अट्ठ धेनुयो पिवन्ति, ताव खीरस्स बहलतञ्च मधुरतञ्च ओजवन्ततञ्च पत्थयमाना खीरपरिवत्तनं नाम अकासि. सा विसाखापुण्णमदिवसे ‘‘पातोव बलिकम्मं करिस्सामी’’ति रत्तिया पच्चूससमयं पच्चुट्ठाय ता अट्ठ धेनुयो दुहापेसि. वच्छका धेनूनं ¶ थनमूलं न आगमंसु, थनमूले पन नवभाजनेसु उपनीतमत्तेसु अत्तनो धम्मताय खीरधारा पग्घरिंसु. तं अच्छरियं दिस्वा सुजाता सहत्थेनेव खीरं गहेत्वा नवभाजने पक्खिपित्वा सहत्थेनेव अग्गिं कत्वा पचितुं आरभि.
तस्मिं पायासे पच्चमाने महन्ता महन्ता पुब्बुळा उट्ठहित्वा दक्खिणावट्टा हुत्वा सञ्चरन्ति. एकफुसितम्पि बहि न उप्पतति, उद्धनतो अप्पमत्तकोपि धूमो न उट्ठहति. तस्मिं समये चत्तारो लोकपाला आगन्त्वा उद्धने आरक्खं गण्हिंसु, महाब्रह्मा छत्तं धारेसि, सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवमनुस्सानं उपकप्पनओजं अत्तनो देवानुभावेन दण्डकबद्धं मधुपटलं पीळेत्वा मधुं गण्हमाना विय संहरित्वा तत्थ पक्खिपिंसु ¶ . अञ्ञेसु हि कालेसु देवता कबळे कबळे ओजं पक्खिपिंसु, सम्बोधिप्पत्तदिवसे च परिनिब्बानदिवसे च उक्खलियंयेव पक्खिपिंसु ¶ . सुजाता एकदिवसेयेव तत्थ अत्तनो पाकटानि अनेकानि अच्छरियानि दिस्वा पुण्णं नाम दासिं आमन्तेसि – ‘‘अम्म पुण्णे, अज्ज अम्हाकं देवता अतिविय पसन्ना, मया हि एत्तके काले एवरूपं अच्छरियं नाम न दिट्ठपुब्बं, वेगेन गन्त्वा देवट्ठानं पटिजग्गाही’’ति. सा ‘‘साधु, अय्ये’’ति तस्सा वचनं सम्पटिच्छित्वा तुरिततुरिता रुक्खमूलं अगमासि.
बोधिसत्तोपि खो तस्मिं रत्तिभागे पञ्च महासुपिने (अ. नि. ५.१९६) दिस्वा परिग्गण्हन्तो ‘‘निस्संसयं अज्जाहं बुद्धो भविस्सामी’’ति कतसन्निट्ठानो तस्सा रत्तिया अच्चयेन कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव आगन्त्वा तस्मिं रुक्खमूले निसीदि, अत्तनो पभाय सकलं रुक्खमूलं ओभासयमानो. अथ खो सा पुण्णा आगन्त्वा अद्दस बोधिसत्तं रुक्खमूले पाचीनलोकधातुं ओलोकयमानं निसिन्नं, सरीरतो चस्स निक्खन्ताहि पभाहि सकलरुक्खं सुवण्णवण्णं. दिस्वानस्सा एतदहोसि – ‘‘अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिकम्मं सम्पटिच्छितुं निसिन्ना मञ्ञे’’ति उब्बेगप्पत्ता हुत्वा वेगेन आगन्त्वा सुजाताय एतमत्थं आरोचेसि.
सुजाता ¶ तस्सा वचनं सुत्वा तुट्ठमानसा हुत्वा ‘‘अज्ज दानि पट्ठाय मम जेट्ठधीतुट्ठाने तिट्ठाही’’ति धीतु अनुच्छविकं सब्बालङ्कारं अदासि. यस्मा पन बुद्धभावं पापुणनदिवसे सतसहस्सग्घनिका एका सुवण्णपाति लद्धुं वट्टति, तस्मा सा ‘‘सुवण्णपातियं पायासं पक्खिपिस्सामी’’ति चित्तं उप्पादेत्वा सतसहस्सग्घनिकं सुवण्णपातिं नीहरापेत्वा तत्थ पायासं पक्खिपितुकामा पक्कभाजनं आवज्जेसि. सब्बो पायासो पदुमपत्ततो उदकं विय वत्तित्वा पातियं पतिट्ठासि, एकपातिपूरमत्तोव अहोसि. सा तं पातिं अञ्ञाय पातिया पटिकुज्जित्वा ओदातवत्थेन वेठेत्वा सयं सब्बालङ्कारेहि अत्तभावं अलङ्करित्वा तं पातिं अत्तनो सीसे ठपेत्वा महन्तेन आनुभावेन निग्रोधरुक्खमूलं गन्त्वा बोधिसत्तं दिस्वा बलवसोमनस्सजाता ‘‘रुक्खदेवता’’ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो पातिं ओतारेत्वा विवरित्वा सुवण्णभिङ्गारेन गन्धपुप्फवासितं उदकं गहेत्वा बोधिसत्तं उपगन्त्वा अट्ठासि. घटिकारमहाब्रह्मुना दिन्नो मत्तिकापत्तो एत्तकं कालं बोधिसत्तं अविजहित्वा तस्मिं खणे अदस्सनं गतो, बोधिसत्तो पत्तं अपस्सन्तो दक्खिणहत्थं पसारेत्वा उदकं सम्पटिच्छि ¶ . सुजाता सहेव पातिया पायासं महापुरिसस्स हत्थे ठपेसि, महापुरिसो सुजातं ओलोकेसि. सा आकारं सल्लक्खेत्वा ‘‘अय्य, मया तुम्हाकं परिच्चत्ता, तं गण्हित्वा यथारुचि करोथा’’ति वन्दित्वा ‘‘यथा मय्हं मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू’’ति ¶ वत्वा सतसहस्सग्घनिकम्पि सुवण्णपातिं पुराणकपण्णं विय परिच्चजित्वा अनपेक्खाव पक्कामि.
बोधिसत्तोपि खो निसिन्नट्ठाना वुट्ठाय रुक्खं पदक्खिणं कत्वा पातिं आदाय नेरञ्जराय तीरं गन्त्वा अनेकेसं बोधिसत्तसतसहस्सानं अभिसम्बुज्झनदिवसे ओतरित्वा न्हानट्ठानं सुपतिट्ठितं नाम अत्थि, तस्सा तीरे पातिं ठपेत्वा सुपतिट्ठिततित्थे ओतरित्वा न्हत्वा अनेकबुद्धसतसहस्सानं निवासनं अरहद्धजं निवासेत्वा पुरत्थाभिमुखो निसीदित्वा एकट्ठितालपक्कप्पमाणे एकूनपण्णासपिण्डे कत्वा सब्बं अप्पोदकमधुपायासं परिभुञ्जि. सोयेवस्स बुद्धभूतस सत्तसत्ताहं बोधिमण्डे वसन्तस्स ¶ एकूनपण्णासदिवसानि आहारो अहोसि. एत्तकं कालं अञ्ञो आहारो नत्थि, न न्हानं, न मुखधोवनं, न सरीरवळञ्जो, झानसुखेन फलसमापत्तिसुखेन च वीतिनामेसि. तं पन पायासं भुञ्जित्वा सुवण्णपातिं गहेत्वा ‘‘सचाहं अज्ज बुद्धो भविस्सामि, अयं पाति पटिसोतं गच्छतु, नो चे भविस्सामि, अनुसोतं गच्छतू’’ति वत्वा नदीसोते पक्खिपि. सा सोतं छिन्दमाना नदीमज्झं गन्त्वा मज्झट्ठानेनेव जवसम्पन्नो अस्सो विय असीतिहत्थमत्तट्ठानं पटिसोतं गन्त्वा एकस्मिं आवट्टे निमुज्जित्वा काळनागराजभवनं गन्त्वा तिण्णं बुद्धानं परिभोगपातियो ‘‘किलि किली’’ति रवं कारयमाना पहरित्वा तासं सब्बहेट्ठिमा हुत्वा अट्ठासि. काळो नागराजा त सद्दं सुत्वा ‘‘हिय्यो एको बुद्धो निब्बत्ति, पुन अज्ज एको निब्बत्तो’’ति वत्वा अनेकेहि पदसतेहि थुतियो वदमानो उट्ठासि. तस्स किर महापथविया एकयोजनतिगावुतप्पमाणं नभं पूरेत्वा आरोहनकालो अज्ज वा हिय्यो वा सदिसो अहोसि.
बोधिसत्तोपि नदीतीरम्हि सुपुप्फितसालवने दिवाविहारं कत्वा सायन्हसमयं पुप्फानं वण्टतो मुच्चनकाले देवताहि अलङ्कतेन अट्ठूसभवित्थारेन मग्गेन सीहो विय विजम्भमानो बोधिरुक्खाभिमुखो पायासि. नागयक्खसुपण्णादयो दिब्बेहि गन्धपुप्फादीहि पूजयिंसु, दिब्बसंगीतादीनि पवत्तयिंसु, दससहस्सी लोकधातु एकगन्धा एकमाला एकसाधुकारा अहोसि. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स ¶ आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि. तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि. उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो ‘‘इदं सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं ¶ करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थिमाभिमुखो अट्ठासि, ततो पच्छिमचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, पुरत्थिमचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. ठितट्ठितट्ठाने किरस्स नेमिवट्टिपरियन्ते अक्कन्तं नाभिया पतिट्ठितमहासकटचक्कं विय महापथवी ओनतुन्नता ¶ अहोसि. बोधिसत्तो ‘‘इदम्पि सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं करोन्तो उत्तरदिसाभागं गन्त्वा दक्खिणाभिमुखो अट्ठासि. ततो उत्तरचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, दक्खिणचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो ‘‘इदम्पि सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे’’ति पदक्खिणं करोन्तो पुरत्थिमदिसाभागं गन्त्वा पच्छिमाभिमुखो अट्ठासि. पुरत्थिमदिसाभागे पन सब्बबुद्धानं पल्लङ्कट्ठानं अहोसि, तं नेव छम्भति, न कम्पति. बोधिसत्तो ‘‘इदं सब्बबुद्धानं अविजहितं अचलट्ठानं किलेसपञ्जरविद्धंसनट्ठान’’न्ति ञत्वा तानि तिणानि अग्गे गहेत्वा चालेसि, तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानिपि खो तिणानि तथारूपेन सण्ठानेन सण्ठहिंसु, यथारूपं सुकुसलो चित्तकारो वा पोत्थकारो वा आलिखितुम्पि समत्थो नत्थि. बोधिसत्तो बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो दळ्हमानसो हुत्वा –
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहितं. (अ. नि. २.५; म. नि. २.१८४) –
‘न त्वेवाहं सम्मासम्बोधिं अप्पत्वा इमं पल्लङ्कं भिन्दिस्सामी’’’ति असनिसतसन्निपातेनपि अभेज्जरूपं अपराजितपल्लङ्कं आभुजित्वा निसीदि.
तस्मिं समये मारो पापिमा – ‘‘सिद्धत्थकुमारो मय्हं वसं अतिक्कमितुकामो, न दानिस्स अतिक्कमितुं दस्सामी’’ति मारबलस्स सन्तिकं गन्त्वा एतमत्थं आरोचेत्वा मारघोसनं नाम घोसापेत्वा मारबलं आदाय निक्खमि. सा मारसेना मारस्स पुरतो द्वादसयोजना होति, दक्खिणतो च वामतो च द्वादसयोजना, पच्छतो चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा ¶ होति, यस्सा उन्नदन्तिया उन्नादसद्दो योजनसहस्सतो पट्ठाय पथविउन्द्रियनसद्दोविय सूयति. अथ मारो देवपुत्तो दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं अभिरुहित्वा बाहुसहस्सं मापेत्वा नानावुधानि अग्गहेसि. अवसेसायपि मारपरिसाय ¶ द्वे जना एकसदिसा एकसदिसं आवुधं गण्हन्ता नाहेसुं. नानावण्णा नानप्पकारमुखा हुत्वा नानावुधानि गण्हन्ता बोधिसत्तं अज्झोत्थरमाना आगमंसु.
दससहस्सचक्कवाळदेवता ¶ पन महासत्तस्स थुतियो वदमाना अट्ठंसु. सक्को देवराजा विजयुत्तरसङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको होति, सकिं वातं गाहापेत्वा धमियमानो चत्तारो मासे सद्दं करित्वा निस्सद्दो होति. महाकाळनागराजा अतिरेकपदसतेन वण्णं वण्णेन्तोव अट्ठासि, महाब्रह्मा सेतच्छत्तं धारयमानो अट्ठासि. मारबले पन बोधिमण्डं उपसङ्कमन्ते तेसं एकोपि ठातुं नासक्खि, सम्मुखसम्मुखट्ठानेनेव पलायिंसु. काळो नाम नागराजापि पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा उभोहि हत्थेहि मुखं पिदहित्वा निपन्नो. सक्को देवराजापि विजयुत्तरसङ्खं पिट्ठियं कत्वा चक्कवाळमुखवट्टियं अट्ठासि, महाब्रह्मा सेतच्छत्तं कोटियं गहेत्वा ब्रह्मलोकमेव अगमासि. एकदेवतापि ठातुं समत्था नाम नाहोसि. महापुरिसो पन एककोव निसीदि.
मारोपि अत्तनो परिसं आह – ‘‘ताता, सुद्धोदनपुत्तेन सिद्धत्थेन सदिसो अञ्ञो पुरिसो नाम नत्थि, मयं सम्मुखा युद्धं दातुं न सक्खिस्साम, पच्छाभागेन दस्सामा’’ति. महापुरिसोपि तीणि पस्सानि ओलोकेत्वा सब्बदेवतानं पलातत्ता सुञ्ञानि अद्दस. पुन उत्तरपस्सेन मारबलं अज्झोत्थरमानं दिस्वा ‘‘अयं एत्तको जनो मं एककं सन्धाय महन्तं वायामं करोति, इमस्मिं ठाने मय्हं माता वा पिता वा भाता वा अञ्ञो वा कोचि ञातको नत्थि, इमा पन दस पारमियोव मय्हं दीघरत्तं पुट्ठपरिजनसदिसा. तस्मा मया पारमियोव बलग्गं कत्वा पारमिसत्थेनेव पहरित्वा इमं बलकायं विद्धंसेतुं वट्टती’’ति दस पारमियो आवज्जमानो निसीदि.
अथ खो मारो देवपुत्तो – ‘‘वातेनेव सिद्धत्थं पलापेस्सामी’’ति वातमण्डलं समुट्ठापेसि. तङ्खणञ्ञेव पुरत्थिमादिभेदावाता समुट्ठहित्वा अद्धयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उद्धंमूलानि ¶ कत्वा समन्ता गामनिगमे चुण्णविचुण्णे कातुं समत्थापि महापुरिसस्स पुञ्ञतेजेन विहतानुभावा बोधिसत्तं पत्वा बोधिसत्तस्स चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो – ‘‘उदकेन ¶ नं अज्झोत्थरित्वा मारेस्सामी’’ति महावस्सं समुट्ठापेसि. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा वस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दावछिद्दा अहोसि ¶ . वनरुक्खादीनं उपरिभागेन महामेघो आगन्त्वा महासत्तस्स चीवरे उस्सावबिन्दुगहणमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बमालागुळभावं आपज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधारा उभतोधारा असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुकवण्णा अङ्गारा आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुळवस्सं समुट्ठापेसि. अच्चुण्हो अग्गिवण्णो कुक्कुळो आकासेनागन्त्वा बोधिसत्तस्स पादमूले चन्दनचुण्णं हुत्वा निपतति. ततो वालुकावस्सं समुट्ठापेसि. अतिसुखुमा वालुका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा महासत्तस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि, तं कललं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बविलेपनं हुत्वा निपतति. ततो ‘‘इमिना भिंसेत्वा सिद्धत्थं पलापेस्सामी’’ति अन्धकारं समुट्ठापेसि. तं चतुरङ्गसमन्नागतं अन्धकारं विय महातमं हुत्वा बोधिसत्तं पत्वा सूरियप्पभाविहतं विय अन्धकारं अन्तरधायि.
एवं सो मारो इमाहि नवहि वातवस्सपासाणपहरणअङ्गारकुक्कुळवालुकाकललन्धकारवुट्ठीहि बोधिसत्तं पलापेतुं असक्कोन्तो – ‘‘किं, भणे, तिट्ठथ, इमं सिद्धत्थकुमारं गण्हथ हनथ पलापेथा’’ति अत्तनो परिसं आणापेत्वा सयम्पि गिरिमेखलस्स हत्थिनो खन्धे निसिन्नो चक्कावुधं आदाय बोधिसत्तं उपसङ्कमित्वा ‘‘सिद्धत्थ, उट्ठेहि एतस्मा पल्लङ्का, नायं तुय्हं पापुणाति, मय्हं एस पापुणाती’’ति आह. महासत्तो तस्स वचनं सुत्वा अवोच – ‘‘मार, नेव तया दस पारमियो पूरिता, न उपपारमियो, न परमत्थपारमियो, नापि पञ्च महापरिच्चागा परिच्चत्ता, न ञातत्थचरिया, न लोकत्थचरिया, न बुद्धत्थचरिया पूरिता, सब्बा ता ¶ मयायेव पूरिता, तस्मा नायं पल्लङ्को तुय्हं पापुणाति, मय्हेवेसो पापुणाती’’ति.
मारो ¶ कुद्धो कोधवेगं असहन्तो महापुरिसस्स चक्कावुधं विस्सज्जेसि. तं तस्स दस पारमियो आवज्जेन्तस्सेव उपरिभागे मालावितानं हुत्वा अट्ठासि. तं किर खुरधारं चक्कावुधं अञ्ञदा कुद्धेन विस्सट्ठं एकग्घनपासाणत्थम्भे वंसकळीरे विय छिन्दन्तं गच्छति. इदानि पन तस्मिं मालावितानं हुत्वा ठिते अवसेसा मारपरिसा ‘‘इदानि सिद्धत्थो पल्लङ्कतो वुट्ठाय पलायिस्सती’’ति महन्तमहन्तानि सेलकूटानि विस्सज्जेसुं, तानिपि महापुरिसस्स दस पारमियो आवज्जेन्तस्स मालागुळभावं आपज्जित्वा भूमियं पतिंसु. देवता ¶ चक्कवाळमुखवट्टियं ठिता गीवं पसारेत्वा सीसं उक्खिपित्वा ‘‘नट्ठो वत, भो, सिद्धत्थकुमारस्स रूपग्गप्पत्तो अत्तभावो, किं नु खो सो करिस्सती’’ति ओलोकेन्ति.
ततो बोधिसत्तो ‘‘पूरितपारमीनं बोधिसत्तानं सम्बुज्झनदिवसे पत्तपल्लङ्को मय्हं पापुणाती’’ति वत्वा ठितं मारं आह – ‘‘मार, तुय्हं दानस्स दिन्नभावे को सक्खी’’ति. मारो ‘‘इमे एत्तकाव जना सक्खिनो’’ति मारबलाभिमुखं हत्थं पसारेसि. तस्मिं खणे मारपरिसाय ‘‘अहं सक्खि, अहं सक्खी’’ति पवत्तसद्दो पथविउन्द्रियनसद्दसदिसो अहोसि. अथ मारो महापुरिसं आह – ‘‘सिद्धत्थ, तुय्हं दानस्स दिन्नभावे को सक्खी’’ति. महापुरिसो ‘‘तुय्हं ताव दानस्स दिन्नभावे सचेतना सक्खिनो, मय्हं पन इमस्मिं ठाने सचेतनो कोचि सक्खि नाम नत्थि, तिट्ठतु ताव मे अवसेसअत्तभावेसु दिन्नदानं, वेस्सन्तरत्तभावे पन ठत्वा मय्हं सत्तसतकमहादानस्स ताव दिन्नभावे अचेतनापि अयं घनमहापथवी सक्खी’’ति चीवरगब्भन्तरतो दक्खिणहत्थं अभिनीहरित्वा ‘‘वेस्सन्तरत्तभावे ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे त्वं सक्खि, न सक्खी’’ति महापथवियाभिमुखं हत्थं पसारेसि. महापथवी ‘‘अहं ते तदा सक्खी’’ति विरवसतेन विरवसहस्सेन विरवसतसहस्सेन मारबलं अवत्थरमाना विय उन्नदि.
ततो महापुरिसे ‘‘दिन्नं ते, सिद्धत्थ, महादानं उत्तमदान’’न्ति वेस्सन्तरदानं सम्मसन्ते दियड्ढयोजनसतिको गिरिमेखलहत्थी जण्णुकेहि पथवियं पतिट्ठासि, मारपरिसा दिसाविदिसा पलायिंसु, द्वे एकमग्गेन गता नाम नत्थि, सीसाभरणानि चेव निवत्थवसनानि च ¶ छड्डेत्वा सम्मुखसम्मुखदिसाहियेव पलायिंसु. ततो देवसङ्घा पलायमानं मारबलं दिस्वा ‘‘मारस्स पराजयो जातो, सिद्धत्थकुमारस्स जयो जातो, जयपूजं करिस्सामा’’ति ¶ देवता देवतानं, नागा नागानं, सुपण्णा सुपण्णानं, ब्रह्मानो ब्रह्मानं घोसेत्वा गन्धमालादिहत्था महापुरिसस्स सन्तिकं बोधिपल्लङ्कं आगमंसु.
एवं गतेसु पन तेसु –
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा देवगणा महेसिनो.
‘‘जयो ¶ हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा नागगणा महेसिनो.
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा सुपण्णसङ्घापि महेसिनो.
‘‘जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा ब्रह्मगणा महेसिनो’’ति. –
अवसेसा दससु चक्कवाळसहस्सेसु देवता मालागन्धविलेपनेहि पूजयमाना नानप्पकारा च थुतियो वदमाना अट्ठंसु. एवं धरमानेयेव सूरिये महापुरिसो मारबलं विधमित्वा चीवरूपरि पतमानेहि बोधिरुक्खङ्कुरेहि रत्तपवाळदलेहि विय पूजियमानो पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेसि. अथस्स द्वादसपदिकं पच्चयाकारं वट्टविवट्टवसेन अनुलोमपटिलोमतो सम्मसन्तस्स दससहस्सी लोकधातु उदकपरियन्तं कत्वा द्वादसक्खत्तुं सङ्कम्पि.
महापुरिसे ¶ पन दससहस्सिलोकधातुं उन्नादेत्वा अरुणुग्गमनवेलाय सब्बञ्ञुतञ्ञाणं ¶ पटिविज्झन्ते सकला दससहस्सी लोकधातु अलङ्कतपटियत्ता अहोसि. पाचीनचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका पच्छिमचक्कवाळमुखवट्टिं पहरन्ति, तथा पच्छिमचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका पाचीनचक्कवाळमुखवट्टिं पहरन्ति, दक्खिणचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका उत्तरचक्कवाळमुखवट्टिं पहरन्ति, उत्तरचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका दक्खिणचक्कवाळमुखवट्टिं पहरन्ति, पथवितले उस्सापितानं धजानं पटाका ब्रह्मलोकं आहच्च अट्ठंसु, ब्रह्मलोके बद्धानं धजानं पटाका पथवितले पतिट्ठहिंसु, दससहस्सेसु चक्कवाळेसु पुप्फूपगा रुक्खा पुप्फं गण्हिंसु, फलूपगा रुक्खा फलपिण्डिभारसहिता अहेसुं. खन्धेसु खन्धपदुमानि पुप्फिंसु, साखासु साखापदुमानि, लतासु लतापदुमानि, आकासे ओलम्बकपदुमानि, घनसिलातलानि भिन्दित्वा उपरूपरि सतपत्तानि हुत्वा दण्डकपदुमानि उट्ठहिंसु. दससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळा विय सुसन्थतपुप्फसन्थारो विय च पुप्फाभिकिण्णा अहोसि. चक्कवाळन्तरेसु अट्ठयोजनसहस्सा लोकन्तरिकनिरया सत्तसूरियप्पभाहिपिअनोभासितपुब्बा तदा एकोभासा अहेसुं. चतुरासीतियोजनसहस्सगम्भीरो महासमुद्दो ¶ मधुरोदको अहोसि, नदियो न पवत्तिंसु, जच्चन्धा रूपानि पस्सिंसु, जातिबधिरा सद्दं सुणिंसु, जातिपीठसप्पिनो पदसा गच्छिंसु, अन्दुबन्धनादीनि छिज्जित्वा पतिंसु.
एवं अपरिमाणेन सिरिविभवेन पूजियमानो महापुरिसो अनेकप्पकारेसु अच्छरियधम्मेसु पातुभूतेसु सब्बञ्ञुतं पटिविज्झित्वा सब्बबुद्धेहि अविजहितं उदानं उदानेसि –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);
इति ¶ तुसितभवनतो पट्ठाय याव अयं बोधिमण्डे सब्बञ्ञुतप्पत्ति, एत्तकं ठानं अविदूरेनिदानं नामाति वेदितब्बं.
अविदूरेनिदानकथा निट्ठिता.
३. सन्तिकेनिदानकथा
‘‘सन्तिकेनिदानं ¶ ¶ पन ‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’. ‘वेसालियं विहरति महावने कूटागारसालाय’न्ति च एवं तस्मिं तस्मिं ठानेयेव लब्भती’’ति वुत्तं. किञ्चापि एवं वुत्तं, अथ खो पन तम्पि आदितो पट्ठाय एवं वेदितब्बं – उदानञ्हि उदानेत्वा जयपल्लङ्के निसिन्नस्स भगवतो एतदहोसि – ‘‘अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, एत्तकं मे कालं इमस्सेव पल्लङ्कस्स कारणा अलङ्कतसीसं गीवाय छिन्दित्वा दिन्नं, सुअञ्जितानि अक्खीनि हदयमंसञ्च उप्पाटेवा दिन्नं, जालीकुमारसदिसा पुत्ता, कण्हाजिनकुमारिसदिसा धीतरो, मद्दीदेविसदिसा भरियायो च परेसं दासत्थाय दिन्ना. अयं मे पल्लङ्को जयपल्लङ्को थिरपल्लङ्को, एत्थ मे निसिन्नस्स सङ्कप्पा परिपुण्णा, न ताव इतो वुट्ठहिस्सामी’’ति अनेककोटिसतसहस्ससमापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं – ‘‘अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी’’ति (महाव. १; उदा. १).
अथ एकच्चानं देवतानं ‘‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’’ति परिवितक्को उदपादि. सत्था देवतानं परिवितक्कं ञत्वा तासं वितक्कवूपसमत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिमण्डे हि कतपाटिहारियञ्च ञातिसमागमे कतपाटिहारियञ्च पाथिकपुत्तसमागमे कतपाटिहारियञ्च सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसं अहोसि.
एवं सत्था इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा ‘‘इमस्मिं वत ¶ मे पल्लङ्के सब्बञ्ञुतं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ सत्था पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनचङ्कमचेतियं नाम जातं.
चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु. तत्थ भगवा ¶ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो ¶ सत्ताहं वीतिनामेसि. आभिधम्मिका पनाहु – ‘‘रतनघरं नाम न सत्तरतनमयं गेहं, सत्तन्नं पन पकरणानं सम्मसितट्ठानं ‘रतनघर’न्ति वुच्चती’’ति. यस्मा पनेत्थ उभोपेते परियायेन युज्जन्ति, तस्मा उभयम्पेतं गहेतब्बमेव. ततो पट्ठाय पन तं ठानं रतनघरचेतियं नाम जातं. एवं सत्था बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्रापि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि.
तस्मिं समये मारो पापिमा ‘‘एत्तकं कालं अनुबन्धन्तो ओतारापेक्खोपि इमस्स न किञ्चि खलितं अद्दसं, अतिक्कन्तोदानि एस मम वस’’न्ति दोमनस्सप्पत्तो महामग्गे निसीदित्वा सोळस कारणानि चिन्तेन्तो भूमियं सोळस लेखा आकड्ढि – ‘‘अहं एसो विय दानपारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकं लेखं आकड्ढि. तथा ‘‘अहं एसो विय सीलपारमिं…पे… नेक्खम्मपारमिं, पञ्ञापारमिं, वीरियपारमिं, खन्तिपारमिं, सच्चपारमिं, अधिट्ठानपारमिं, मेत्तापारमिं, उपेक्खापारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति दसमं लेखं आकड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स इन्द्रियपरोपरियत्तञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकादसमं लेखं आकड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स आसयानुसयञाणस्स…पे… महाकरुणासमापत्तिञाणस्स, यमकपाटिहारियञाणस्स, अनावरणञाणस्स, सब्बञ्ञुतञ्ञाणस्स पटिवेधाय उपनिस्सयभूता दस ¶ पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति सोळसमं लेखं आकड्ढि. एवं मारो इमेहि कारणेहि महामग्गे सोळस लेखा आकड्ढित्वा निसीदि.
तस्मिञ्च समये तण्हा, अरति, रगा चाति तिस्सो मारधीतरो (सं. नि. १.१६१) ‘‘पिता नो न पञ्ञायति, कहं नु खो एतरही’’ति ओलोकयमाना तं दोमनस्सप्पत्तं भूमिं लेखमानं निसिन्नं दिस्वा पितु सन्तिकं गन्त्वा ‘‘कस्मा, तात, त्वं दुक्खी दुम्मनो’’ति पुच्छिंसु. ‘‘अम्मा, अयं महासमणो मय्हं वसं अतिक्कन्तो, एत्तकं कालं ओलोकेन्तो ओतारमस्स दट्ठुं नासक्खिं, तेनम्हि दुक्खी दुम्मनो’’ति. ‘‘यदि एवं मा चिन्तयित्थ, मयमेतं अत्तनो वसे कत्वा आदाय आगमिस्सामा’’ति आहंसु. ‘‘न सक्का, अम्मा, एस केनचि वसे कातुं, अचलाय सद्धाय पतिट्ठितो एस पुरिसो’’ति. ‘‘तात, मयं इत्थियो नाम, इदानेव नं रागपासादीहि बन्धित्वा आनेस्साम, तुम्हे मा चिन्तयित्था’’ति ¶ वत्वा भगवन्तं उपसङ्कमित्वा ‘‘पादे ते, समण ¶ , परिचारेमा’’ति आहंसु. भगवा नेव तासं वचनं मनसि अकासि, न अक्खीनि उम्मीलेत्वा ओलोकेसि, अनुत्तरे उपधिसङ्खये विमुत्तिया विवेकसुखञ्ञेव अनुभवन्तो निसीदि.
पुन मारधीतरो ‘‘उच्चावचा खो पुरिसानं अधिप्पाया, केसञ्चि कुमारिकासु पेमं होति, केसञ्चि पठमवये ठितासु, केसञ्चि मज्झिमवये ठितासु, केसञ्चि पच्छिमवये ठितासु, यंनून मयं नानप्पकारेहि रूपेहि पलोभेत्वा गण्हेय्यामा’’ति एकमेका कुमारिकवण्णादिवसेन सकं सकं अत्तभावं अभिनिम्मिनित्वा कुमारिका, अविजाता, सकिंविजाता, दुविजाता, मज्झिमित्थियो, महित्थियो च हुत्वा छक्खत्तुं भगवन्तं उपसङ्कमित्वा ‘‘पादे ते, समण, परिचारेमा’’ति आहंसु. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो. केचि पनाचरिया वदन्ति – ‘‘ता महित्थिभावेन उपगता दिस्वा भगवा – ‘एता खण्डदन्ता पलितकेसा होन्तू’ति अधिट्ठासी’’ति. तं न गहेतब्बं. न हि भगवा एवरूपं अधिट्ठानं अकासि. भगवा पन ‘‘अपेथ तुम्हे, किं दिस्वा एवं वायमथ, एवरूपं नाम अवीतरागादीनं पुरतो कातुं वट्टति. तथागतस्स पन रागो पहीनो, दोसो पहीनो, मोहो पहीनो’’ति अत्तनो किलेसप्पहानं आरब्भ –
‘‘यस्स ¶ जितं नावजीयति, जितमस्स नोयाति कोचि लोके;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
‘‘यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथा’’ति. (ध. प. १७९-१८०) –
इमा धम्मपदे बुद्धवग्गे द्वे गाथा वदन्तो धम्मं देसेसि. ता ‘‘सच्चं किर नो पिता अवोच, ‘अरहं सुगतो लोके, न रागेन सुवानयो’’’तिआदीनि (सं. नि. १.१६१) वत्वा पितु सन्तिकं आगमिंसु.
भगवापि तत्थेव सत्ताहं वीतिनामेत्वा ततो मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नाम नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटियं विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो सत्ताहं ¶ वीतिनामेत्वा राजायतनं उपसङ्कमित्वा तत्थपि विमुत्तिसुखं पटिसंवेदियमानोयेव सत्ताहं वीतिनामेसि. एत्तावता सत्त सत्ताहानि परिपुण्णानि. एत्थन्तरे नेव मुखधोवनं, न सरीरपटिजग्गनं ¶ , न आहारकिच्चं अहोसि, झानसुखफलसुखेनेव च वीतिनामेसि.
अथस्स तस्मिं सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे तत्थ निसिन्नस्स ‘‘मुखं धोविस्सामी’’ति चित्तं उदपादि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि, सत्था तं परिभुञ्जि, तेनस्स सरीरवळञ्जो अहोसि. अथस्स सक्कोयेव नागलतादन्तकट्ठञ्चेव मुखधोवनोदकञ्च अदासि. सत्था तं दन्तकट्ठं खादित्वाव अनोतत्तदहोदकेन मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.
तस्मिं समये तपुस्स भल्लिका नाम द्वे वाणिजा पञ्चहि सकटसतेहि उक्कला जनपदा मज्झिमदेसं गच्छन्ता पुब्बे अत्तनो ञातिसालोहिताय देवताय सकटानि सन्निरुम्भित्वा सत्थु आहारसम्पादने उस्साहिता मन्थञ्च ¶ मधुपिण्डिकञ्च आदाय – ‘‘पटिग्गण्हातु नो, भन्ते, भगवा इमं आहारं अनुकम्पं उपादाया’’ति सत्थारं उपनामेत्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव पत्तस्स अन्तरहितत्ता ‘‘न खो तथागता हत्थेसु पटिग्गण्हन्ति, किम्हि नु खो अहं पटिग्गण्हेय्य’’न्ति चिन्तेसि. अथस्स चित्तं ञत्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये पत्ते उपनामेसुं, भगवा ते पटिक्खिपि. पुन मुग्गवण्णसेलमये चत्तारो पत्ते उपनामेसुं. भगवा चतुन्नम्पि महाराजानं सद्धानुरक्खणत्थाय चत्तारोपि पत्ते पटिग्गहेत्वा उपरूपरि ठपेत्वा ‘‘एको होतू’’ति अधिट्ठासि. चत्तारोपि मुखवट्टियं पञ्ञायमानलेखा हुत्वा मज्झिमप्पमाणेन एकत्तं उपगमिंसु. भगवा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनं अकासि. ते द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वेवाचिका उपासका अहेसुं. अथ नेसं ‘‘एकं नो, भन्ते, परिचरितब्बट्ठानं देथा’’ति वदन्तानं दक्खिणहत्थेन अत्तनो सीसं परामसित्वा केसधातुयो अदासि. ते अत्तनो नगरे ता धातुयो सुवण्णसमुग्गस्स अन्तो पक्खिपित्वा चेतियं पतिट्ठापेसुं.
सम्मासम्बुद्धो पन ततो वुट्ठाय पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतधम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो – ‘‘किच्छेन अधिगतो खो म्यायं धम्मो’’ति परेसं अदेसेतुकामताकारप्पत्तो वितक्को उदपादि. अथ खो ब्रह्मा सहम्पति ‘‘नस्सति वत भो लोको, विनस्सति वत ¶ भो लोको’’ति दसहि चक्कवाळसहस्सेहि सक्कसुयामसन्तुसितनिम्मानरतिवसवत्तिमहाब्रह्मानो आदाय ¶ सत्थु सन्तिकं आगन्त्वा ‘‘देसेतु, भन्ते, भगवा धम्म’’न्तिआदिना नयेन धम्मदेसनं आयाचि.
सत्था तस्स पटिञ्ञं दत्वा ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति चिन्तेन्तो ‘‘आळारो पण्डितो, सो इमं धम्मं खिप्पं आजानिस्सती’’ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहकालङ्कतभावं ञत्वा उदकं आवज्जेसि. तस्सापि अभिदोसकालङ्कतभावं ञत्वा ‘‘बहूपकारा खो मे पञ्चवग्गिया भिक्खू’’ति पञ्चवग्गिये आरब्भ मनसि कत्वा ‘‘कहं नु खो ते एतरहि विहरन्ती’’ति आवज्जेन्तो ‘‘बाराणसियं ¶ इसिपतने मिगदाये’’ति ञत्वा कतिपाहं बोधिमण्डसामन्तायेव पिण्डाय चरन्तो विहरित्वा ‘‘आसाळ्हिपुण्णमायं बाराणसिं गन्त्वा धम्मचक्कं पवत्तेस्सामी’’ति पक्खस्स चातुद्दसियं पच्चूससमये पच्चुट्ठाय पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तं दिवसमेव सायन्हसमये इसिपतनं सम्पापुणि.
पञ्चवग्गिया तथागतं दूरतोव आगच्छन्तं दिस्वा ‘‘अयं आवुसो, समणो गोतमो पच्चयबाहुल्लाय आवत्तित्वा परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति. इमस्स वन्दनादीनि न करिस्साम, महाकुलप्पसुतो खो पनेस आसनाभिहारं अरहति, तेनस्स आसनमत्तं पञ्ञापेस्सामा’’ति कतिकं अकंसु. भगवा सदेवकस्स लोकस्स चित्ताचारजाननसमत्थेन ञाणेन ‘‘किं नु खो इमे चिन्तयिंसू’’ति आवज्जेत्वा चित्तं अञ्ञासि. अथ तेसु सब्बदेवमनुस्सेसु अनोदिस्सकवसेन फरणसमत्थं मेत्तचित्तं सङ्खिपित्वा ओदिस्सकवसेन मेत्तचित्तेन फरि. ते भगवता मेत्तचित्तेन संफुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता पच्चुग्गन्त्वा अभिवादनादीनि सब्बकिच्चानि अकंसु. सम्मासम्बुद्धभावं पनस्स अजानन्ता केवलं नामेन च आवुसोवादेन च समुदाचरिंसु.
अथ ने भगवा – ‘‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो’’ति अत्तनो बुद्धभावं ञापेत्वा पञ्ञत्तवरबुद्धासने निसिन्नो उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गियत्थेरे आमन्तेत्वा तिपरिवट्टं द्वादसाकारं छञाणविजम्भनं अनुत्तरं ¶ धम्मचक्कप्पवत्तनसुत्तन्तं (महाव. १३ आदयो; सं. नि. ५.१०८१) देसेसि. तेसु कोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं ओवदन्तो विहारेयेव निसीदि, सेसा ¶ चत्तारोपि पिण्डाय चरिंसु. वप्पत्थेरो पुब्बण्हेयेव सोतापत्तिफलं पापुणि ¶ . एतेनेवुपायेन पुनदिवसे भद्दियत्थेरं, पुनदिवसे महानामत्थेरं, पुनदिवसे अस्सजित्थेरन्ति सब्बे सोतापत्तिफले पतिट्ठापेत्वा पञ्चमियं पक्खस्स पञ्चपि थेरे सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (महाव. २० आदयो; सं. नि. ३.५९) देसेसि. देसनापरियोसाने पञ्चपि थेरा अरहत्ते पतिट्ठहिंसु. अथ सत्था यसस्स कुलपुत्तस्स उपनिस्सयं दिस्वा तं रत्तिभागे निब्बिज्जित्वा गेहं पहाय निक्खन्तं ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफले, पुनदिवसे अरहत्ते पतिट्ठापेत्वा, अपरेपि तस्स सहायके चतुपञ्ञासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.
एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुट्ठवस्सो पवारेत्वा ‘‘चरथ भिक्खवे चारिक’’न्ति सट्ठिभिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंसभद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो, सब्बुत्तमो अनागामी अहोसि. तेपि सब्बे एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा उरुवेलं गन्त्वा अड्ढुड्ढपाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेन पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नपटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं अगमासि. राजा उय्यानपालस्स सन्तिका ‘‘सत्था आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो सत्थारं उपसङ्कमित्वा चक्कविचित्ततलेसु सुवण्णपट्टवितानं विय पभासमुदयं विस्सज्जेन्तेसु तथागतस्स पादेसु सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.
अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि – ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे’’ति. भगवा तेसं चेतस्सा चेतोपरिवितक्कमञ्ञाय उरुवेलकस्सपं गाथाय अज्झभासि –
‘‘किमेव ¶ ¶ दिस्वा उरुवेलवासि, पहासि अग्गिं किसकोवदानो;
पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्त’’न्ति. –
थेरोपि भगवतो अधिप्पायं विदित्वा –
‘‘रूपे ¶ च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ती उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति. (महाव. ५५) –
इमं गाथं वत्वा अत्तनो सावकभावप्पकासनत्थं तथागतस्स पादपिट्ठे सीसं ठपेत्वा ‘‘सत्था मे, भन्ते भगवा, सावकोहमस्मी’’ति वत्वा एकतालं द्वितालं तितालन्ति याव सत्ततालप्पमाणं सत्तक्खत्तुं वेहासं अब्भुग्गन्त्वा ओरुय्ह तथागतं वन्दित्वा एकमन्तं निसीदि. तं पाटिहारियं दिस्वा महाजनो ‘‘अहो महानुभावा बुद्धा, एवञ्हि थामगतदिट्ठिको नाम ‘अरहा’ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो’’ति सत्थु गुणकथंयेव कथेसि. भगवा ‘‘नाहं इदानियेव उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितो’’ति वत्वा इमिस्सा अट्ठुप्पत्तिया महानारदकस्सपजातकं (जा. २.२२.११५३ आदयो) कथेत्वा चत्तारि सच्चानि पकासेसि. राजा एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकनहुतं उपासकत्तं पटिवेदेसि. राजा सत्थु सन्तिके निसिन्नोयेव पञ्च अस्सासके पवेदेत्वा सरणं गन्त्वा स्वातनाय निमन्तेत्वा उट्ठायासना भगवन्तं पदक्खिणं कत्वा पक्कमि.
पुनदिवसे येहि च भगवा हिय्यो दिट्ठो, येहि च अदिट्ठो, ते सब्बेपि राजगहवासिनो अट्ठारसकोटिसङ्खा मनुस्सा तथागतं दट्ठुकामा पातोव राजगहतो लट्ठिवनुय्यानं अगमंसु. तिगावुतो मग्गो नप्पहोसि, सकललट्ठिवनुय्यानं निरन्तरं फुटं अहोसि. महाजनो दसबलस्स रूपसोभग्गप्पत्तं अत्तभावं पस्सन्तोपि तित्तिं कातुं नासक्खि. वण्णभूमि नामेसा. एवरूपेसु हि ठानेसु भगवतो लक्खणानुब्यञ्जनादिप्पभेदा ¶ सब्बापि रूपकायसिरी वण्णेतब्बा. एवं रूपसोभग्गप्पत्तं दसबलस्स सरीरं पस्समानेन महाजनेन निरन्तरं फुटे उय्याने च गमनमग्गे च एकभिक्खुस्सपि निक्खमनोकासो नाहोसि. तं दिवसं किर भगवतो भत्तं छिन्नं ¶ भवेय्य, तस्मा ‘‘तं मा अहोसी’’ति सक्कस्स निसिन्नासनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा माणवकवण्णं अभिनिम्मिनित्वा बुद्धधम्मसङ्घपटिसंयुत्ता थुतियो वदमानो दसबलस्स पुरतो ओतरित्वा देवानुभावेन ओकासं कत्वा –
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘मुत्तो ¶ मुत्तेहि…पे….
‘‘तिण्णो तिण्णेहि…पे….
‘‘सन्तो सन्तेहि…पे… राजगहं पाविसि भगवा.
‘‘दसवासो दसबलो, दसधम्मविदू दसभि चुपेतो;
सो दससतपरिवारो, राजगहं पाविसि भगवा’’ति. (महाव. ५८) –
इमाहि गाथाहि सत्थु वण्णं वदमानो पुरतो पायासि. तदा महाजनो माणवकस्स रूपसिरिं दिस्वा ‘‘अतिविय अभिरूपो वतायं माणवको, न खो पन अम्हेहि दिट्ठपुब्बो’’ति चिन्तेत्वा ‘‘कुतो अयं माणवको, कस्स वा अय’’न्ति आह. तं सुत्वा माणवो –
‘‘यो धीरो सब्बधि दन्तो, सुद्धो अप्पटिपुग्गलो;
अरहं सुगतो लोके, तस्साहं परिचारको’’ति. – गाथमाह;
सत्था ¶ सक्केन कतोकासं मग्गं पटिपज्जित्वा भिक्खुसहस्सपरिवुतो राजगहं पाविसि. राजा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा ‘‘अहं, भन्ते, तीणि रतनानि विना वसितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनुय्यानञ्च नाम अतिदूरे, इदं पन अम्हाकं वेळुवनुय्यानं नातिदूरं नच्चासन्नं गमनागमनसम्पन्नं बुद्धारहं सेनासनं. इदं मे, भन्ते, भगवा पटिग्गण्हातू’’ति सुवण्णभिङ्गारेन पुप्फगन्धवासितं मणिवण्णं उदकमादाय वेळुवनुय्यानं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामे पटिग्गहितेयेव ‘‘बुद्धसासनस्स मूलानि ओतिण्णानी’’ति महापथवी कम्पि. जम्बुदीपतलस्मिञ्हि ठपेत्वा वेळुवनं अञ्ञं महापथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. तम्बपण्णिदीपेपि ठपेत्वा महाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो अनुमोदनं कत्वा उट्ठायासना भिक्खुसङ्घपरिवुतो वेळुवनं अगमासि ¶ .
तस्मिं खो पन समये सारिपुत्तो च मोग्गल्लानो चाति द्वे परिब्बाजका राजगहं उपनिस्साय विहरन्ति अमतं परियेसमाना. तेसु सारिपुत्तो अस्सजित्थेरं पिण्डाय पविट्ठं दिस्वा ¶ पसन्नचित्तो पयिरुपासित्वा ‘‘ये धम्मा हेतुप्पभवा’’तिआदिगाथं (महाव. ६०; अप. थेर १.१.२८६) सुत्वा सोतापत्तिफले पतिट्ठाय अत्तनो सहायकस्स मोग्गल्लानस्सपि तमेव गाथं अभासि. सोपि सोतापत्तिफले पतिट्ठहि. ते उभोपि सञ्चयं ओलोकेत्वा अत्तनो परिसाय सद्धिं भगवतो सन्तिके पब्बजिंसु. तेसु मोग्गल्लानो सत्ताहेन अरहत्तं पापुणि, सारिपुत्तो अड्ढमासेन. उभोपि ते सत्था अग्गसावकट्ठाने ठपेसि. सारिपुत्तत्थेरेन च अरहत्तं पत्तदिवसेयेव सन्निपातं अकासि.
तथागते पन तस्मिञ्ञेव वेळुवनुय्याने विहरन्ते सुद्धोदनमहाराजा ‘‘पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तवरधम्मचक्को राजगहं उपनिस्साय वेळुवने विहरती’’ति सुत्वा अञ्ञतरं अमच्चं आमन्तेसि – ‘‘एहि भणे, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा मम वचनेन ‘पिता ते सुद्धोदनमहाराजा दट्ठुकामो’ति वत्वा मम पुत्तं गण्हित्वा एही’’ति आह. सो ¶ ‘‘एवं, देवा’’ति रञ्ञो वचनं सिरसा सम्पटिच्छित्वा पुरिससहस्सपरिवारो खिप्पमेव सट्ठियोजनमग्गं गन्त्वा दसबलस्स चतुपरिसमज्झे निसीदित्वा धम्मदेसनावेलायं विहारं पाविसि. सो ‘‘तिट्ठतु ताव रञ्ञा पहितसासन’’न्ति परिसपरियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेन अरहत्तं पत्वा पब्बज्जं याचि. भगवा ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं. अरहत्तं पत्तकालतो पट्ठाय पन अरिया नाम मज्झत्ताव होन्तीति, सो रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा – ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति ‘‘एहि भणे, त्वं गच्छा’’ति एतेनेव नियामेन अञ्ञं अमच्चं पेसेसि. सोपि गन्त्वा पुरिमनयेनेव सद्धिं परिसाय अरहत्तं पत्वा तुण्ही अहोसि. पुन राजा ‘‘एहि भणे, त्वं गच्छ, त्वं गच्छा’’ति एतेनेव नियामेन अपरेपि सत्त अमच्चे पेसेसि. ते सब्बे नव पुरिससहस्सपरिवारा नव अमच्चा अत्तनो किच्चं निट्ठापेत्वा तुण्हीभूता तत्थेव विहरिंसु.
राजा सासनमत्तम्पि आहरित्वा आचिक्खन्तं अलभित्वा चिन्तेसि – ‘‘एत्तकापि जना मयि सिनेहाभावेन सासनमत्तम्पि न पच्चाहरिंसु, को नु ¶ खो मे सासनं करिस्सती’’ति सब्बं राजबलं ओलोकेन्तो काळुदायिं अद्दस. सो किर रञ्ञो सब्बत्थसाधको अब्भन्तरिको अतिविय विस्सासिको अमच्चो बोधिसत्तेन सद्धिं एकदिवसे जातो सहपंसुकीळको सहायो. अथ नं राजा आमन्तेसि – ‘‘तात काळुदायि, अहं मम पुत्तं दट्ठुकामो नवपुरिससहस्सपरिवारेन नव अमच्चे पेसेसिं, तेसु एकोपि आगन्त्वा सासनमत्तं आरोचेन्तो नाम ¶ नत्थि. दुज्जानो खो पन मे जीवितन्तरायो, जीवमानोयेवाहं पुत्तं दट्ठुकामो. सक्खिस्ससि नु खो मे पुत्तं दस्सेतु’’न्ति? ‘‘सक्खिस्सामि, देव, सचे पब्बजितुं लभिस्सामी’’ति. ‘‘तात, त्वं पब्बजितो वा अपब्बजितो वा मय्हं पुत्तं दस्सेही’’ति. सो ‘‘साधु, देवा’’ति रञ्ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावेन पब्बजित्वा विहासि.
सत्था ¶ बुद्धो हुत्वा पठमं अन्तोवस्सं इसिपतने वसित्वा वुट्ठवस्सो पवारेत्वा उरुवेलं गन्त्वा तत्थ तयो मासे वसन्तो तेभातिकजटिले विनेत्वा भिक्खुसहस्सपरिवारो फुस्समासपुण्णमायं राजगहं गन्त्वा द्वे मासे वसि. एत्तावता बाराणसितो निक्खन्तस्स पञ्च मासा जाता, सकलो हेमन्तो अतिक्कन्तो. काळुदायित्थेरस्स आगतदिवसतो सत्तट्ठदिवसा वीतिवत्ता. थेरो फग्गुणमासपुण्णमायं चिन्तेसि – ‘‘अतिक्कन्तो दानि हेमन्तो, वसन्तसमयो अनुप्पत्तो, मनुस्सेहि सस्सादीनि उद्धरित्वा सम्मुखसम्मुखट्ठानेहि मग्गा दिन्ना, हरिततिणसञ्छन्ना पथवी, सुपुप्फिता वनसण्डा, पटिपज्जनक्खमा मग्गा, कालो दसबलस्स ञातिसङ्गहं कातु’’न्ति. अथ भगवन्तं उपसङ्कमित्वा –
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं…पे…. (थेरगा. ५२७);
‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनी’’ति. –
सट्ठिमत्ताहि गाथाहि दसबलस्स कुलनगरगमनवण्णं वण्णेसि. अथ नं सत्था – ‘‘किं नु खो, उदायि, मधुरस्सरेन गमनवण्णं वण्णेसी’’ति आह. ‘‘तुम्हाकं, भन्ते, पिता सुद्धोदनमहाराजा तुम्हे पस्सितुकामो, करोथ ञातकानं सङ्गह’’न्ति. ‘‘साधु, उदायि, करिस्सामि ञातकानं सङ्गहं, भिक्खुसङ्घस्स आरोचेहि, गमियवत्तं ¶ परिपूरेस्सन्ती’’ति. ‘‘साधु, भन्ते’’ति थेरो तेसं आरोचेसि.
भगवा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिसहस्सेहि खीणासवभिक्खूहि परिवुतो राजगहा निक्खमित्वा दिवसे ¶ दिवसे योजनं गच्छति. ‘‘राजगहतो सट्ठियोजनं कपिलवत्थुं द्वीहि मासेहि पापुणिस्सामी’’ति अतुरितचारिकं पक्कामि. थेरोपि ‘‘भगवतो निक्खन्तभावं रञ्ञो आरोचेस्सामी’’ति वेहासं अब्भुग्गन्त्वा रञ्ञो निवेसने पातुरहोसि. राजा थेरं दिस्वा तुट्ठचित्तो महारहे पल्लङ्के निसीदापेत्वा ¶ अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा अदासि. थेरो उट्ठाय गमनाकारं दस्सेसि. ‘‘निसीदित्वा भुञ्ज, ताता’’ति. ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामि, महाराजा’’ति. ‘‘कहं पन, तात, सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय चारिकं निक्खन्तो, महाराजा’’ति. राजा तुट्ठमानसो आह – ‘‘तुम्हे इमं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोव पिण्डपातं परिहरथा’’ति. थेरो अधिवासेसि. राजा थेरं परिविसित्वा पत्तं गन्धचुण्णेन उब्बट्टेत्वा उत्तमस्स भोजनस्स पूरेत्वा ‘‘तथागतस्स देथा’’ति थेरस्स हत्थे पतिट्ठापेसि. थेरो सब्बेसं पस्सन्तानंयेव पत्तं आकासे खिपित्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं आहरित्वा सत्थु हत्थे ठपेसि. सत्था तं परिभुञ्जि. एतेनेव उपायेन थेरो दिवसे दिवसे पिण्डपातं आहरि. सत्थापि अन्तरामग्गे रञ्ञोयेव पिण्डपातं परिभुञ्जि. थेरोपि भत्तकिच्चावसाने दिवसे दिवसे ‘‘अज्ज भगवा एत्तकं आगतो, अज्ज एत्तक’’न्ति बुद्धगुणपटिसंयुत्ताय च कथाय सकलं राजकुलं सत्थुदस्सनं विनायेव सत्थरि सञ्जातप्पसादं अकासि. तेनेव नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) एतदग्गे ठपेसि.
साकियापि खो अनुप्पत्ते भगवति ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा भगवतो वसनट्ठानं वीमंसमाना ‘‘निग्रोधसक्कस्स आरामो रमणीयो’’ति सल्लक्खेत्वा तत्थ सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारपटिमण्डिते दहरदहरे नागरदारके च नागरदारिकायो च पठमं पहिणिंसु, ततो राजकुमारे च राजकुमारिकायो च, तेसं अनन्तरा सामं गन्धपुप्फादीहि पूजयमाना भगवन्तं गहेत्वा निग्रोधाराममेव अगमंसु. तत्थ भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि ¶ . साकिया नाम मानजातिका मानत्थद्धा, ते ‘‘सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो, भागिनेय्यो, पुत्तो, नत्ता’’ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु – ‘‘तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो निसीदिस्सामा’’ति.
तेसु ¶ एवं अवन्दित्वा निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा ‘‘न मं ञातयो वन्दन्ति, हन्द दानि ते वन्दापेस्सामी’’ति अभिञ्ञापादकं चतुत्थं झानं समापज्जित्वा ततो वुट्ठाय ¶ आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय कण्डम्बरुक्खमूले यमकपाटिहारियसदिसं पाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा आह – ‘‘भन्ते, तुम्हाकं जातदिवसे कालदेवलस्स वन्दनत्थं उपनीतानं वोपादे परिवत्तेत्वा ब्राह्मणस्स मत्थके पतिट्ठिते दिस्वापि अहं तुम्हाकं पादे वन्दिं, अयं मे पठमवन्दना. वप्पमङ्गलदिवसे च जम्बुच्छायाय सिरिसयने निपन्नानं वोजम्बुच्छायाय अपरिवत्तनं दिस्वापि पादे वन्दिं, अयं मे दुतियवन्दना. इदानि पन इमं अदिट्ठपुब्बं पाटिहारियं दिस्वापि अहं तुम्हाकं पादे वन्दामि, अयं मे ततियवन्दना’’ति. रञ्ञा पन वन्दिते भगवन्तं अवन्दित्वा ठातुं समत्थो नाम एकसाकियोपि नाहोसि, सब्बे वन्दिंसुयेव.
इति भगवा ञातयो वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तासने निसीदि. निसिन्ने भगवति सिखापत्तो ञातिसमागमो अहोसि, सब्बे एकग्गचित्ता हुत्वा निसीदिंसु. ततो महामेघो पोक्खरवस्सं वस्सि. तम्बवण्णं उदकं हेट्ठा विरवन्तं गच्छति, तेमितुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्ता जाता ‘‘अहो अच्छरियं, अहो अब्भुत’’न्ति कथं समुट्ठापेसुं. सत्था ‘‘न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सति, अतीतेपि वस्सी’’ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेसि. धम्मकथं सुत्वा सब्बे उट्ठाय वन्दित्वा पक्कमिंसु. एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति वत्वा गतो नाम नत्थि.
सत्था पुनदिवसे वीसतिभिक्खुसहस्सपरिवुतो कपिलवत्थुं पिण्डाय पाविसि. तं न कोचि गन्त्वा निमन्तेसि, न पत्तं वा अग्गहेसि. भगवा इन्दखीले ठितोव आवज्जेसि – ‘‘कथं नु खो पुब्बबुद्धा कुलनगरे पिण्डाय चरिंसु, किं उप्पटिपाटिया इस्सरजनानं घरानि अगमंसु, उदाहु सपदानचारिकं चरिंसू’’ति? ततो एकबुद्धस्सपि उप्पटिपाटिया ¶ गमनं अदिस्वा ‘‘मयापि दानि अयमेव तेसं वंसो पग्गहेतब्बो, आयतिञ्च मम सावका ¶ ममञ्ञेव अनुसिक्खन्ता पिण्डचारिकवत्तं परिपूरेस्सन्ती’’ति कोटियं निविट्ठगेहतो पट्ठाय सपदानं पिण्डाय चरि. ‘‘अय्यो किर सिद्धत्थकुमारो पिण्डाय चरती’’ति द्विभूमिकतिभूमिकादीसु पासादेसु सीहपञ्जरं विवरित्वा महाजनो दस्सनब्यावटो अहोसि.
राहुलमातापि देवी – ‘‘अय्यपुत्तो किर इमस्मिंयेव नगरे महन्तेन राजानुभावेन सुवण्णसिविकादीहि विचरित्वा इदानि केसमस्सुं ओहारेत्वा कासायवत्थनिवासनो कपालहत्थो पिण्डाय चरति, सोभति नु खो’’ति सीहपञ्जरं विवरित्वा ओलोकयमाना भगवन्तं नानाविरागसमुज्जलाय ¶ सरीरप्पभाय नगरवीथियो ओभासेत्वा ब्यामप्पभापरिक्खेपसमुपब्यूळ्हाय असीतानुब्यञ्जनप्पभासिताय द्वत्तिंसमहापुरिसलक्खणपटिमण्डिताय अनोपमाय बुद्धसिरिया विरोचमानं दिस्वा उण्हीसतो पट्ठाय याव पादतला –
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो, सूरियनिम्मलतलाभिनलाटो;
युत्ततुङ्गमुदुकायतनासो, रंसिजालविकसितो नरसीहो’’ति. –
एवमादिकाहि दसहि नरसीहगाथाहि अभित्थवित्वा ‘‘तुम्हाकं पुत्तो पिण्डाय चरती’’ति रञ्ञो आरोचेसि. राजा संविग्गहदयो हत्थेन साटकं सण्डपेन्तो तुरिततुरितो निक्खमित्वा वेगेन गन्त्वा भगवतो पुरतो ठत्वा आह – ‘‘किन्नु खो, भन्ते, अम्हे लज्जापेथ, किमत्थं पिण्डाय चरथ, किं ‘एत्तकानं भिक्खूनं न सक्का भत्तं लद्धु’न्ति सञ्ञं करित्था’’ति? ‘‘वंसचारित्तमेतं, महाराज, अम्हाक’’न्ति. ‘‘ननु, भन्ते, अम्हाकं वंसो नाम महासम्मतखत्तियवंसो, एत्थ च एकखत्तियोपि भिक्खाचरको नाम नत्थी’’ति. ‘‘अयं, महाराज, खत्तियवंसो नाम तव वंसो. अम्हाकं पन ‘दीपङ्करो कोण्डञ्ञो…पे… कस्सपो’ति अयं बुद्धवंसो नाम. एते च अञ्ञे च अनेकसहस्ससङ्खा बुद्धा भिक्खाचारेनेव जीविकं कप्पेसु’’न्ति अन्तरवीथियं ठितोव –
‘‘उत्तिट्ठे ¶ नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६८) –
इमं ¶ गाथमाह. गाथापरियोसाने राजा सोतापत्तिफले पतिट्ठासि.
‘‘धम्मञ्चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६९) –
इमं गाथं सुत्वा सकदागामिफले पतिट्ठासि, महाधम्मपालजातकं (जा. १.१०.९२ आदयो) सुत्वा अनागामिफले पतिट्ठासि, मरणसमये सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोयेव अरहत्तं पापुणि. अरञ्ञवासेन पधानानुयोगकिच्चं रञ्ञो नाहोसि. सो सोतापत्तिफलं सच्छिकत्वायेव पन भगवतो पत्तं गहेत्वा सपरिसं भगवन्तं महापासादं आरोपेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. भत्तकिच्चपरियोसाने सब्बं इत्थागारं आगन्त्वा भगवन्तं वन्दि ¶ ठपेत्वा राहुलमातरं. सा पन ‘‘गच्छ, अय्यपुत्तं वन्दाही’’ति परिजनेन वुच्चमानापि ‘‘सचे मय्हं गुणो अत्थि, सयमेव मम सन्तिकं अय्यपुत्तो आगमिस्सति, आगतमेव नं वन्दिस्सामी’’ति वत्वा न अगमासि.
भगवा राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राजधीताय सिरिगब्भं गन्त्वा ‘‘राजधीता यथारुचि वन्दमाना न किञ्चि वत्तब्बा’’ति वत्वा पञ्ञत्तासने निसीदि. सा वेगेनागन्त्वा गोप्फकेसु गहेत्वा पादपिट्ठियं सीसं परिवत्तेत्वा यथाज्झासयं वन्दि. राजा राजधीताय भगवति सिनेहबहुमानादिगुणसम्पत्तिं कथेसि – ‘‘भन्ते, मम धीता ‘तुम्हेहि कासायानि वत्थानि निवासितानी’ति सुत्वा ततो पट्ठाय कासायवत्थनिवत्था जाता, तुम्हाकं एकभत्तिकभावं सुत्वा एकभत्तिकाव जाता, तुम्हेहि महासयनस्स छड्डितभावं सुत्वा पट्टिकामञ्चकेयेव निपन्ना, तुम्हाकं मालागन्धादीहि विरतभावं ञत्वा विरतमालागन्धाव जाता, अत्तनो ञातकेहि ‘मयं पटिजग्गिस्सामा’ति सासने पेसितेपि तेसु एकञातकम्पि न ओलोकेसि, एवं गुणसम्पन्ना मे, भन्ते, धीता’’ति. ‘‘अनच्छरियं, महाराज, अयं इदानि तया रक्खियमाना राजधीता परिपक्के ञाणे अत्तानं रक्खेय्य, एसा पुब्बे अनारक्खा पब्बतपादे विचरमाना अपरिपक्केपि ञाणे अत्तानं रक्खी’’ति वत्वा चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा उट्ठायासना पक्कामि.
पुनदिवसे ¶ पन नन्दस्स राजकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु तस्स गेहं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुकामो मङ्गलं वत्वा उट्ठायासना पक्कामि. जनपदकल्याणी कुमारं गच्छन्तं दिस्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति वत्वा गीवं पसारेत्वा ओलोकेसि. सो भगवन्तं ‘‘पत्तं ¶ गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासि. तं अनिच्छमानंयेव भगवा पब्बाजेसि. इति भगवा कपिलवत्थुं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.
सत्तमे दिवसे राहुलमातापि कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधयो अहेसुं त्यस्स निक्खमनकालतो पट्ठाय न पस्साम, गच्छ, नं दायज्जं याचाहि – ‘अहं, तात, कुमारो अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितुसन्तकस्सा’’’ति. कुमारो च भगवतो सन्तिकं गन्त्वाव पितुसिनेहं लभित्वा हट्ठचित्तो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञञ्च ¶ बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं वत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. न भगवा कुमारं निवत्तापेसि, परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.
ततो भगवा चिन्तेसि – ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स मे बोधिमण्डे पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि, सारिपुत्त, राहुलं पब्बाजेही’’ति. थेरो तं पब्बाजेसि. पब्बजिते च पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि, तं अधिवासेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा ‘‘साधु, भन्ते, अय्या मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा च तस्स वरं दत्वा पुनेकदिवसे राजनिवेसने कतभत्तकिच्चो एकमन्तं निसिन्नेन रञ्ञा ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालङ्कतो’ति आह, तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो सम्बोधिं अप्पत्वा कालं करोती’ति तं ¶ पटिक्खिपि’’न्ति वुत्ते ‘‘तुम्हे इदानि किं सद्दहिस्सथ, ये तुम्हे पुब्बेपि अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था’’ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि. कथापरियोसाने राजा अनागामिफले पतिट्ठहि.
इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा सीतवने विहासि. तस्मिं ¶ समये अनाथपिण्डिको गहपति पञ्चहि सकटसतेहि भण्डं आदाय राजगहं गन्त्वा अत्तनो पियसहायकस्स सेट्ठिनो गेहं गन्त्वा तत्थ बुद्धस्स भगवतो उप्पन्नभावं सुत्वा बलवपच्चूसे देवतानुभावेन विवटेन द्वारेन सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय, दुतिये दिवसे बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा सावत्थिं आगमनत्थाय सत्थु पटिञ्ञं गहेत्वा अन्तरामग्गे पञ्चचत्तालीसयोजनट्ठाने सतसहस्सं दत्वा योजनिके योजनिके विहारं कारेत्वा जेतवनं कोटिसन्थारेन अट्ठारसहि हिरञ्ञकोटीहि किणित्वा नवकम्मं पट्ठपेसि. सो मज्झे दसबलस्स गन्धकुटिं कारेसि, तं परिवारेत्वा असीतिया महाथेरानं पाटियेक्कं एकसन्निवेसने आवासे एककुटिकद्विकुटिकहंसवट्टकदीघरस्ससालामण्डपादिवसेन सेससेनासनानि पोक्खरणिचङ्कमनरत्तिट्ठानदिवाट्ठानानि चाति अट्ठारसकोटिपरिच्चागेन रमणीये भूमिभागे मनोरमं विहारं कारेत्वा दसबलस्स आगमनत्थाय दूतं पाहेसि. सत्था तस्स वचनं सुत्वा महाभिक्खुसङ्घपरिवारो राजगहा निक्खमित्वा अनुपुब्बेन सावत्थिनगरं पापुणि.
महासेट्ठिपि ¶ खो विहारमहं सज्जेत्वा तथागतस्स जेतवनं पविसनदिवसे पुत्तं सब्बालङ्कारपटिमण्डितं कत्वा अलङ्कतपटियत्तेहेव पञ्चहि कुमारसतेहि सद्धिं पेसेसि. सो सपरिवारो पञ्चवण्णवत्थसमुज्जलानि पञ्च धजसतानि गहेत्वा दसबलस्स पुरतो अहोसि, तेसं पच्छतो महासुभद्दा चूळसुभद्दाति द्वे सेट्ठिधीतरो पञ्चहि कुमारिकासतेहि सद्धिं पुण्णघटे गहेत्वा निक्खमिंसु, तासं पच्छतो सेट्ठिभरिया सब्बालङ्कारपटिमण्डिता पञ्चहि मातुगामसतेहि सद्धिं पुण्णपातियो गहेत्वा निक्खमि, सब्बेसं पच्छतो महासेट्ठि ¶ अहतवत्थनिवत्थो अहतवत्थनिवत्थेहेव पञ्चहि सेट्ठिसतेहि सद्धिं भगवन्तं अब्भुग्गञ्छि. भगवा इमं उपासकपरिसं पुरतो कत्वा महाभिक्खुसङ्घपरिवुतो अत्तनो सरीरप्पभाय सुवण्णरससेकसिञ्चनानि विय वनन्तरानि कुरुमानो अनन्ताय बुद्धलीलाय अपरिमाणाय बुद्धसिरिया जेतवनविहारं पाविसि.
अथ नं अनाथपिण्डिको आपुच्छि – ‘‘कथाहं, भन्ते, इमस्मिं विहारे पटिपज्जामी’’ति? ‘‘तेन हि, गहपति, इमं विहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स पतिट्ठापेही’’ति. ‘‘साधु, भन्ते’’ति महासेट्ठि सुवण्णभिङ्गारं आदाय दसबलस्स हत्थे उदकं पातेत्वा ‘‘इमं जेतवनविहारं ¶ आगतानागतस्स चातुद्दिसस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दम्मी’’ति अदासि. सत्था विहारं पटिग्गहेत्वा अनुमोदनं करोन्तो –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य ¶ उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
विहारानिसंसं कथेसि. अनाथपिण्डिको दुतियदिवसतो पट्ठाय विहारमहं आरभि. विसाखाय विहारमहो चतूहि मासेहि निट्ठितो, अनाथपिण्डिकस्स ¶ पन विहारमहो नवहि मासेहि निट्ठासि. विहारमहेपि अट्ठारसेव कोटियो परिच्चागं अगमंसु. इति एकस्मिंयेव विहारे चतुपण्णासकोटिसङ्खं धनं परिच्चजि.
अतीते पन विपस्सिस्स भगवतो काले पुनब्बसुमित्तो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने योजनप्पमाणं सङ्घारामं कारेसि. सिखिस्स पन भगवतो काले सिरिवड्ढो नाम सेट्ठि सुवण्णफालसन्थारेन किणित्वा तस्मिंयेव ठाने तिगावुतप्पमाणं सङ्घारामं कारेसि. वेस्सभुस्स भगवतो काले सोत्थियो नाम सेट्ठि सुवण्णहत्थिपदसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढयोजनप्पमाणं सङ्घारामं कारेसि. ककुसन्धस्स भगवतो काले अच्चुतो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने गावुतप्पमाणं सङ्घारामं कारेसि. कोणागमनस्स भगवतो काले उग्गो नाम सेट्ठि सुवण्णकच्छपसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढगावुतप्पमाणं सङ्घारामं कारेसि. कस्सपस्स भगवतो काले सुमङ्गलो नाम सेट्ठि ¶ सुवण्णयट्ठिसन्थारेन किणित्वा तस्मिंयेव ठाने सोळसकरीसप्पमाणं सङ्घारामं कारेसि. अम्हाकं पन भगवतो काले अनाथपिण्डिको नाम सेट्ठि कहापणकोटिसन्थारेन किणित्वा तस्मिंयेव ठाने अट्ठकरीसप्पमाणं सङ्घारामं कारेसि. इदं किर ठानं सब्बबुद्धानं अविजहितट्ठानमेव.
इति महाबोधिमण्डे सब्बञ्ञुतप्पत्तितो याव महापरिनिब्बानमञ्चा यस्मिं यस्मिं ठाने भगवा विहासि, इदं सन्तिकेनिदानं नामाति वेदितब्बं.
सन्तिकेनिदानकथा निट्ठिता.
निदानकथा निट्ठिता.
थेरापदानं
१. बुद्धवग्गो
अब्भन्तरनिदानवण्णना
‘‘अथ ¶ ¶ बुद्धापदानानि, सुणाथ सुद्धमानसा;
तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया’’ति. –
एत्थ अथाति अधिकारन्तरूपदस्सनत्थे निपातपदं, विभत्तियुत्तायुत्तनिपातद्वयेसु विभत्तियुत्तनिपातपदं. अथ वा –
‘‘अधिकारे मङ्गले चेव, निप्फन्नत्थेवधारणे;
अनन्तरेपगमने, अथ-सद्दो पवत्तति’’.
तथा हि –
‘‘अधिकिच्चं अधिट्ठानं, अधिअत्थं विभासति;
सेट्ठजेट्ठकभावेन, अधिकारो विधीयते’’ति. –
वुत्तत्ता बुद्धानं समत्तिंसपारमिधम्मानं अधिकिच्चतो, सेट्ठजेट्ठतो अधिकारट्ठेन अथ-सद्देन युत्तमपदानानीति. तिविधबोधिसत्तानं पूजामङ्गलसभावतो ‘‘पूजा च पूजनेय्यानं, एतं मङ्गलमुत्तम’’न्ति वचनतो (खु. पा. ५.३; सु. नि. २६२) मङ्गलट्ठेन अथ-सद्देन युत्तमपदानानीति ¶ . बुद्धादीनं भगवन्तानं सम्पत्तिकिच्चस्स अरहत्तमग्गेन निप्फन्नतो निप्फन्नट्ठेन अथ-सद्देन युत्तमपदानानीति ¶ . बुद्धादीनं अरहत्तमग्गादिकुसलतो अञ्ञकुसलानं अभावतो अवधारणट्ठेन निवारणट्ठेन अथ-सद्देन युत्तमपदानानीति. खुद्दकपाठसङ्गहानन्तरं सङ्गहितन्ति अनन्तरट्ठेन अथ-सद्देन युत्तमपदानानीति. इतो खुद्दकपाठतो पट्ठायाति अपगमनट्ठेन अथ-सद्देन युत्तमपदानानीति.
बुद्धोति एत्थ बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय ¶ बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपक्किलेससङ्खातेन बुद्धो, पब्बज्जासङ्खातेन बुद्धो, अदुतियट्ठेन बुद्धो, तण्हापहानट्ठेन बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो, बुद्धि बुद्धं बोधोति अनत्थन्तरमेतं. यथा नीलादिवण्णयोगतो पटो ‘‘नीलो पटो, रत्तो पटो’’ति वुच्चति, एवं बुद्धगुणयोगतो बुद्धो. अथ वा ‘‘बोधि’’वुच्चति चतूसु मग्गेसु ञाणं, तेन ञाणेन सकलदियड्ढसहस्सकिलेसारिगणे खेपेत्वा निब्बानाधिगमनतो ञाणं ‘‘बोधी’’ति वुच्चति. तेन सम्पयुत्तो समङ्गीपुग्गलो बुद्धो. तेनेव ञाणेन पच्चेकबुद्धोपि सब्बकिलेसे खेपेत्वा निब्बानमधिगच्छति. बुद्धानं पन चतूसु असङ्ख्येय्येसु कप्पसतसहस्सेसु च पारमियो पूरेत्वा बोधिञाणस्साधिगतत्ता च इन्द्रियपरोपरियत्तञाणमहाकरुणासमापत्तिञाणयमकपाटिहीरञाणसब्बञ्ञुतञ्ञाण- अनावरणआसयानुसयादिअसाधारणञाणानं समधिगतत्ता च एकायपि धम्मदेसनाय असङ्ख्येय्यासत्तनिकाये धम्मामतं पायेत्वा निब्बानस्स पापनतो च तदेव ञाणं बुद्धानमेवाधिकभावतो तेसमेव सम्बुद्धानं अपदानं कारणं बुद्धापदानं. तञ्हि दुविधं कुसलाकुसलवसेन. पच्चेकबुद्धा पन न तथा कातुं समत्था, अन्नादिपच्चयदायकानं सङ्गहं करोन्तापि –
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
पूरेन्तु चित्तसङ्कप्पा, चन्दो पन्नरसो यथा.
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
पूरेन्तु चित्तसङ्कप्पा, मणि जोतिरसो यथा’’ति. (दी. नि. अट्ठ. २.९५ पुब्बूपनिस्सयसम्पत्तिकथा; अ. नि. अट्ठ. १.१.१९२; ध. प. अट्ठ. १.सामावतीवत्थु) –
इमाहि ¶ द्वीहियेव गाथाहि धम्मं देसेन्ति. देसेन्तापि असङ्ख्येय्यसत्तनिकाये बोधेतुं न सक्कुणन्ति, तस्मा न सब्बञ्ञुबुद्धसदिसा हुत्वा पाटिएक्कं विसुं बुद्धाति पच्चेकबुद्धा. तेसं अपदानं कारणं पच्चेकबुद्धापदानं.
चिरं ¶ ठिताति ¶ थेरा. अथ वा थिरतरसीलाचारमद्दवादिगुणेहि युत्ताति थेरा. अथ वा थिरवरसीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनगुणेहि युत्ताति थेरा. अथ वा थिरतरसङ्खातपणीतानुत्तरसन्तिनिब्बानमधिगताति थेरा, थेरानं अपदानानि थेरापदानानि. तथा तादिगुणेहि युत्ताति थेरी, थेरीनं अपदानानि थेरीपदानानि. तेसु बुद्धापदाने पञ्चेव अपदानानि, पञ्चेव सुत्तन्ता. तेनाहु पोराणा –
‘‘पञ्चेव अपदानानि, पञ्च सुत्तानि यस्स च;
इदं बुद्धापदानन्ति, पठमं अनुलोमतो’’ति.
पच्चेकबुद्धापदानेपि पञ्चेव अपदानानि, पञ्चेव सुत्तन्ता. तेनाहु पोराणा –
‘‘पञ्चेव अपदानानि, पञ्च सुत्तानि यस्स च;
इदं पच्चेकबुद्धापदानन्ति, दुतियं अनुलोमतो’’ति.
थेरापदानेसु दसाधिकपञ्चसतापदानानि, वग्गतो एकपञ्ञास वग्गा. तेनाहु पोराणा –
‘‘पञ्चसतदसपदानानि, एकपञ्ञास वग्गतो;
इदं थेरापदानन्ति, ततियं अनुलोमतो’’ति.
थेरीअपदानेसु चत्तालीसं अपदानानि, वग्गतो चतुरो वग्गा. तेनाहु पोराणा –
‘‘चत्तालीसंपदानानि, चतुवग्गानि यस्स च;
इदं थेरीपदानन्ति, चतुत्थं अनुलोमतो’’ति.
अपदानन्ति एत्थ अपदान-सद्दो कारणगहणअपगमनपटिपाटिअक्कोसनादीसु दिस्सति. तथा हि एस ‘‘खत्तियानं अपदानं, ब्राह्मणानं अपदान’’न्तिआदीसु कारणे दिस्सति, खत्तियानं ¶ कारणं ब्राह्मणानं कारणन्ति अत्थो. ‘‘उपासकानं अपदान’’न्तिआदीसु गहणे दिस्सति, संसुट्ठु गहणन्ति अत्थो. ‘‘वाणिजानं अपदानं, सुद्दानं अपदान’’न्तिआदीसु अपगमने दिस्सति, ततो ततो तेसं अपगमनन्ति अत्थो. ‘‘पिण्डपातिको ¶ भिक्खु सपदानचारवसेन पिण्डाय चरती’’तिआदीसु पटिपाटिया दिस्सति, घरपटिपाटिया चरतीति अत्थो. ‘‘अपगता इमे सामञ्ञा, अपगता इमे ब्रह्मञ्ञाति अपदानेती’’तिआदीसु अक्कोसने दिस्सति, अक्कोसति परिभासतीति ¶ अत्थो. इध पन कारणे दिस्सति. तस्मा बुद्धानं अपदानानि बुद्धापदानि, बुद्धकारणानीति अत्थो. गङ्गावालुकूपमानं अनेकेसं बुद्धानं दानपारमितादिसमत्तिंसपारमिता कारणन्ति दट्ठब्बं. अथ अधिकारादीसु युत्तअपदानानि सुद्धमानसा सुणाथाति सम्बन्धो.
तत्थ सुद्धमानसाति अरहत्तमग्गञाणेन दियड्ढकिलेससहस्सं खेपेत्वा ठितत्ता सुद्धमानसा परिसुद्धचित्ता सुद्धहदया पञ्चसता खीणासवा इमस्मिं धम्मसभाये सन्निसिन्ना सुणाथ, ओहितसोता मनसि करोथाति अत्थो.
एत्थ पन ‘‘अपदानानी’’ति अवत्वा पच्चेकबुद्धापदानथेरापदानथेरीअपदानेसु विज्जमानेसुपि ‘‘अथ बुद्धापदानानी’’ति वचनं खन्धयमकआयतनधातुसच्चसङ्खारअनुसययमकेसु विज्जमानेसुपि पधानवसेन आदिवसेन च ‘‘मूलयमक’’न्ति वचनं विय, तेरससङ्घादिसेसद्वेअनियततिंसनिस्सग्गियेसु विज्जमानेसुपि पधानवसेन आदिवसेन च ‘‘पाराजिककण्डो’’ति वचनं विय च इधापि पधानवसेन आदिवसेन च वुत्तन्ति दट्ठब्बं.
‘‘सम्मासम्बुद्धापदानानी’’ति वत्तब्बे ‘‘वण्णागमो…पे… पञ्चविधं निरुत्त’’न्ति निरुत्तिनयेन वा ‘‘तेसु वुद्धिलोपागमविकारविपरीतादेसा चा’’ति सुत्तेन वा ततियत्थवाचकस्स सम्मातिनिपातपदस्स, सयंसद्दत्थवाचकस्स स-न्तिउपसग्गपदस्स च लोपं कत्वा कितन्तवाचीबुद्धसद्दमेव गहेत्वा गाथाबन्धसुखत्थं ‘‘बुद्धापदानानी’’ति वुत्तं. तस्मा सम्मासम्बुद्धापदानानीति अत्थो.
इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय
अब्भन्तरनिदानवण्णना निट्ठिता.
१. बुद्धअपदानवण्णना
इदानि ¶ ¶ अब्भन्तरनिदानानन्तरं अपदानट्ठकथं कथेतुकामो –
‘‘सपदानं अपदानं, विचित्रनयदेसनं;
यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो;
तस्स दानि अनुप्पत्तो, अत्थसंवण्णनाक्कमो’’ति.
तत्थ ¶ यं अपदानं ताव ‘‘सकलं बुद्धवचनं एकविमुत्तिरस’’न्ति वुत्तत्ता एकरसे सङ्गहं गच्छति, धम्मविनयवसेन द्विधासङ्गहे धम्मे सङ्गहं गच्छति, पठममज्झिमपच्छिमबुद्धवचनेसु मज्झिमबुद्धवचने सङ्गहं गच्छति, विनयाभिधम्मसुत्तन्तपिटकेसु सुत्तन्तपिटके सङ्गहं गच्छति, दीघनिकायमज्झिमसंयुत्तअङ्गुत्तरखुद्दकनिकायेसु पञ्चसु खुद्दकनिकाये सङ्गहं गच्छति, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सासनङ्गेसु गाथाय सङ्गहितं.
‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;
चतुरासीतिसहस्सानि, येमे धम्मा पवत्तिनो’’ति. –
एवं वुत्तचतुरासीतिसहस्सधम्मक्खन्धेसु कतिपयधम्मक्खन्धसङ्गहितं होतीति.
इदानि तं अपदानं दस्सेन्तो ‘‘तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया’’ति आह. तत्थ दसपारमिताव पच्छिममज्झिमुक्कट्ठवसेन दसपारमीदसउपपारमीदसपरमत्थपारमीनं वसेन समत्तिंसपारमी. ताहि संसुट्ठु पुण्णा सम्पुण्णा समन्नागता समङ्गीभूता अज्झापन्ना संयुत्ताति तिंसपारमिसम्पुण्णा. सकललोकत्तयवासिने सत्तनिकाये मेत्ताकरुणामुदिताउपेक्खासङ्खाताहि चतूहि ब्रह्मविहारसमापत्तीहि वा फलसमापत्तिविहारेन वा एकचित्तभावेन अत्तनो च काये रञ्जेन्ति अल्लीयापेन्तीति राजानो, धम्मेन राजानो धम्मराजा, इत्थम्भूता बुद्धा. दससतं सहस्सं दससहस्सं सतसहस्सं दससतसहस्सं कोटि पकोटि कोटिप्पकोटि नहुतं निन्नहुतं अक्खोभिणि बिन्दु अब्बुदं निरब्बुदं अहहं अबबं अटटं सोगन्धिकं उप्पलं कुमुदं पुण्डरिकं पदुमं ¶ कथानं महाकथानं असङ्ख्येय्यानं वसेन असङ्खिया सङ्खारहिता धम्मराजानो अतीता विगता निरुद्धा अब्भत्थं गताति अधिप्पायो.
६. तेसु ¶ अतीतबुद्धेसु कताधिकारञ्च अत्तना बोधिसत्तभूतेन चक्कवत्तिरञ्ञा हुत्वा कतसम्भारञ्च आनन्दत्थेरेन पुट्ठो भगवा ‘‘सम्बोधिं बुद्धसेट्ठान’’न्तिआदिमाह. भो आनन्द, मम अपदानं सुणोहीति अधिप्पायो. आनन्द, अहं पुब्बे बोधिसम्भारपूरणकाले चक्कवत्तिराजा हुत्वा सेट्ठानं पसट्ठानं पटिविद्धचतुसच्चानं बुद्धानं सम्बोधिं चतुसच्चमग्गञाणं सब्बञ्ञुतञ्ञाणं वा सिरसा अभिवादयेति सम्बन्धो ¶ . ससङ्घे सावकसङ्घसहिते लोकनायके लोकजेट्ठे बुद्धे दसहि अङ्गुलीहि उभोहि हत्थपुटेहि नमस्सित्वा वन्दित्वा सिरसा सीसेन अभिवादये आदरेन थोमनं कत्वा पणामं करोमीति अत्थो.
७. यावता बुद्धखेत्तेसूति दससहस्सचक्कवाळेसु बुद्धखेत्तेसु, आकासट्ठा आकासगता, भूमट्ठा भूमितलगता, वेळुरियादयो सत्त रतना असङ्खिया सङ्खारहिता, यावता यत्तका, विज्जन्ति. तानि सब्बानि मनसा चित्तेन समाहरे, सं सुट्ठु चित्तेन अधिट्ठहित्वा आहरिस्सामीति अत्थो, मम पासादस्स सामन्ता रासिं करोमीति अत्थो.
८. तत्थ रूपियभूमियन्ति तस्मिं अनेकभूमिम्हि पासादे रूपियमयं रजतमयं भूमिं निम्मितन्ति अत्थो. अहं रतनमयं सत्तहि रतनेहि निम्मितं अनेकसतभूमिकं पासादं उब्बिद्धं उग्गतं नभमुग्गतं आकासे जोतमानं मापयिन्ति अत्थो.
९. तमेव पासादं वण्णेन्तो ‘‘विचित्तथम्भ’’न्त्यादिमाह. विचित्तेहि अनेकेहि मसारगल्लादिवण्णेहि थम्भेहि उस्सापितं सुकतं सुट्ठु कतं लक्खणयुत्तं आरोहपरिणाहवसेन सुट्ठु विभत्तं अनेककोटिसतग्घनतोरणनिम्मितत्ता महारहं. पुनपि किं विसिट्ठं? कनकमयसङ्घाटं सुवण्णेहि कततुलासङ्घाटवलयेहि युत्तं, तत्थ उस्सापितकोन्तेहि च छत्तेहि च मण्डितं सोभितं पासादन्ति सम्बन्धो.
१०. पुनपि पासादस्सेव सोभं वण्णेन्तो ‘‘पठमा वेळुरिया भूमी’’त्यादिमाह. तस्स अनेकसतभूमिपासादस्स सुभा इट्ठा कन्ता मनापा ¶ अब्भसमा वलाहकपटलसदिसा विमला निम्मला वेळुरियमणिमया नीलवण्णा पठमा भूमि अहोसीति अत्थो. जलजनळिनपदुमेहि आकिण्णा समङ्गीभूता वराय उत्तमाय कञ्चनभूमिया सुवण्णभूमियाव सोभतीति अत्थो.
११. तस्सेव ¶ पासादस्स काचि भूमि पवाळंसा पवाळकोट्ठासा पवाळवण्णा, काचि भूमि लोहितका लोहितवण्णा, काचि भूमि सुभा मनोहरा इन्दगोपकवण्णाभा रस्मियो निच्छरमाना, काचि भूमि दस दिसा ओभासतीति अत्थो.
१२. तस्मिंयेव पासादे निय्यूहा निग्गतपमुखसाला च सुविभत्ता सुट्ठु विभत्ता कोट्ठासतो विसुं विसुं कता सीहपञ्जरा सीहद्वारा ¶ च. चतुरो वेदिकाति चतूहि वेदिकावलयेहि जालकवाटेहि च मनोरमा मनअल्लीयनका गन्धावेळा गन्धदामा च ओलम्बन्तीति अत्थो.
१३. तस्मिंयेव पासादे सत्तरतनभूसिता सत्तरतनेहि सोभिता कूटागारा. किं भूता? नीला नीलवण्णा, पीता पीतवण्णा सुवण्णवण्णा, लोहितका लोहितकवण्णा रत्तवण्णा, ओदाता ओदातवण्णा सेतवण्णा, सुद्धकाळका अमिस्सकाळवण्णा, कूटागारवरूपेता कूटागारवरेहि कण्णिककूटागारवरेहि उपेतो समन्नागतो सो पासादोति अत्थो.
१४. तस्मिंयेव पासादे ओलोकमया उद्धम्मुखा पदुमा सुपुप्फिता पदुमा सोभन्ति, सीहब्यग्घादीहि वाळमिगगणेहि च हंसकोञ्चमयूरादिपक्खिसमूहेहि च सोभितो सो पासादोति अत्थो. अतिउच्चो हुत्वा नभमुग्गतत्ता नक्खत्ततारकाहि आकिण्णो चन्दसूरेहि चन्दसूरियरूपेहि च मण्डितो सो पासादोति अत्थो.
१५. सो एव चक्कवत्तिस्स पासादो हेमजालेन सुवण्णजालेन सञ्छन्ना, सोण्णकिङ्कणिकायुतो सुवण्णकिङ्कणिकजालेहि युतो समन्नागतोति अत्थो. मनोरमा मनल्लीयनका सोण्णमाला सुवण्णपुप्फपन्तियो वातवेगेन वातप्पहारेन कूजन्ति सद्दं करोन्तीति अत्थो.
१६. मञ्जेट्ठकं ¶ मञ्जिट्ठवण्णं, लोहितकं लोहितवण्णं, पीतकं पीतवण्णं, हरिपिञ्जरं जम्बोनदसुवण्णवण्णं पञ्जरवण्णञ्च धजं नानारङ्गेहि अनेकेहि वण्णेहि, सम्पीतं रञ्जितं धजं, उस्सितं तस्मिं पासादे उस्सापितं. धजमालिनीति लिङ्गविपल्लासवसेन वुत्तं, धजमालायुत्तो सो पासादोति अत्थो.
१७. तस्मिं पासादे अत्थरणादयो वण्णेन्तो ‘‘न नं बहू’’त्यादिमाह. तत्थ नं पासादं ¶ बहूहि अविज्जमानं नाम नत्थीति अत्थो, नानासयनविचित्ता ¶ अनेकेहि अत्थरणेहि विचित्ता सोभिता मञ्चपीठादिसयना अनेकसता अनेकसतसङ्ख्या, किं भूता? फलिका फलिकमणिमया फलिकाहि कता, रजतामया रजतेहि कता, मणिमया नीलमणीहि कता, लोहितङ्गा रत्तजातिमणीहि कता, मसारगल्लमया कबरवण्णमणीहि कता, सण्हकासिकसन्थता सण्हेहि सुखुमेहि कासिकवत्थेहि अत्थता.
१८. पावुराति पावुरणा. कीदिसा? कम्बला लोमसुत्तेहि कता, दुकूला दुकूलपटेहि कता, चीना चीनपटेहि कता, पत्तुण्णा पत्तुण्णदेसे जातपटेहि कता, पण्डु पण्डुवण्णा, विचित्तत्थरणं अनेकेहि अत्थरणेहि पावुरणेहि च विचित्तं, सब्बं सयनं, मनसा चित्तेन, अहं पञ्ञपेसिन्ति अत्थो.
१९. तदेव पासादं वण्णेन्तो ‘‘तासु तास्वेव भूमीसू’’तिआदिमाह. तत्थ रतनकूटलङ्कतन्ति रतनमयकूटेहि रतनकण्णिकाहि अलङ्कतं सोभितन्ति अत्थो. मणिवेरोचना उक्काति वेरोचनमणीहि रत्तमणीहि कता, उक्का दण्डपदीपा. धारयन्ता सुतिट्ठरेति आकासे सुट्ठु धारयन्ता गण्हन्ता अनेकसतजना सुट्ठु तिट्ठन्तीति अत्थो.
२०. पुन तदेव पासादं वण्णेन्तो ‘‘सोभन्ति एसिकाथम्भा’’तिआदिमाह. तत्थ एसिकाथम्भा नाम नगरद्वारे सोभनत्थाय निखाता ¶ थम्भा, सुभा इट्ठा, कञ्चनतोरणा सुवण्णमया, जम्बोनदा जम्बोनदसुवण्णमया च, सारमया खदिररुक्खसारमया च रजतमया च तोरणा सोभन्ति, एसिका च तोरणा च तं पासादं सोभयन्तीति अत्थो.
२१. तस्मिं पासादे सुविभत्ता अनेका सन्धी कवाटेहि च अग्गळेहि च चित्तिता सोभिता सन्धिपरिक्खेपा सोभयन्तीति अत्थो, उभतोति तस्स पासादस्स उभोसु पस्सेसु, पुण्णघटा अनेकेहि पदुमेहि अनेकेहि च उप्पलेहि, संयुता पुण्णा तं पासादं सोभयन्तीति अत्थो.
२२-२३. एवं पासादस्स सोभं वण्णेत्वा रतनमयं पासादञ्च सक्कारसम्मानञ्च पकासेन्तो ‘‘अतीते सब्बबुद्धे चा’’तिआदिमाह. तत्थ अतीतेति अतिक्कन्ते विगते काले जाते भूते, ससङ्घे सावकसमूहसहिते, सब्बे लोकनायके बुद्धे सभावेन पकतिवण्णेन रूपेन सण्ठानेन च, ससावके सावकसहिते, बुद्धे निम्मिनित्वा येन द्वारेन पासादो पविसितब्बो होति ¶ , तेन द्वारेन पविसित्वा ससावका सब्बे बुद्धा सब्बसोण्णमये सकलसुवण्णमये, पीठे निसिन्ना अरियमण्डला अरियसमूहा अहेसुन्ति अत्थो.
२४-२५. एतरहि वत्तमाने काले अनुत्तरा उत्तरविरहिता ये च बुद्धा ¶ अत्थि संविज्जन्ति, ते च पच्चेकबुद्धे अनेकसते सयम्भू सयमेव भूते अञ्ञाचरियरहिते, अपराजिते खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारेहि अपराजिते, जयमापन्ने सन्तप्पेसिन्ति अत्थो. भवनं मय्हं पासादं अतीतकाले च वत्तमानकाले च, सब्बे बुद्धा समारुहुं सं सुट्ठु आरुहिंसूति अत्थो.
२६. ये दिब्बा दिवि भवा दिब्बा देवलोके जाता, ये च बहू कप्परुक्खा अत्थि. ये च मानुसा मनुस्से जाता ये च बहू कप्परुक्खा अत्थि, ततो सब्बं दुस्सं समाहन्त्वा सं सुट्ठु आहरित्वा तेचीवरानि कारेत्वा ते पच्चेकबुद्धे तिचीवरेहि अच्छादेमीति सम्बन्धो.
२७. एवं ¶ तिचीवरेहि अच्छादेत्वा पारुपापेत्वा तेसं निसिन्नानं पच्चेकबुद्धानं सम्पन्नं मधुरं खज्जं खादितब्बं पूवादि किञ्चि, मधुरं भोज्जं भुञ्जितब्बं आहारञ्च, मधुरं सायनीयं लेहनीयञ्च, सम्पन्नं मधुरं पिवितब्बं अट्ठपानञ्च, भोजनं भुञ्जितब्बं आहारञ्च, सुभे सुन्दरे मणिमये सेलमये पत्ते सं सुट्ठु पूरेत्वा अदासिं पटिग्गहापेसिन्ति अत्थो.
२८. सब्बे ते अरियमण्डला सब्बे ते अरियसमूहा, दिब्बचक्खु समा हुत्वा मट्ठाति दिब्बचक्खुसमङ्गिनो हुत्वा मट्ठा किलेसेहि रहितत्ता सिलिट्ठा सोभमाना चीवरसंयुता तिचीवरेहि समङ्गीभूता मधुरसक्खराहि च तेलेन च मधुफाणितेहि च परमन्नेन उत्तमेन अन्नेन च मया तप्पिता अप्पिता परिपूरिता अहेसुन्ति अत्थो.
२९. ते एवं सन्तप्पिता अरियमण्डला रतनगब्भं सत्तहि रतनेहि निम्मितगब्भं गेहं, पविसित्वा गुहासया गुहायं सयमाना, केसरीव केसरसीहा इव, महारहम्हि सयने अनग्घे मञ्चे, सीहसेय्यमकप्पयुं यथा सीहो मिगराजा दक्खिणपस्सेन सयन्तो पादे पादं अच्चाधाय दक्खिणहत्थं सीसूपधानं कत्वा वामहत्थं उजुकं ठपेत्वा वालधिं अन्तरसत्थियं कत्वा निच्चलो सयति, एवं सेय्यं कप्पयुं करिंसूति अत्थो.
३०. ते एवं सीहसेय्यं कप्पेत्वा सम्पजाना सतिसम्पजञ्ञसम्पन्ना. समुट्ठाय सं सुट्ठु उट्ठहित्वा सयने पल्लङ्कमाभुजुं ऊरुबद्धासनं करिंसूति अत्थो.
३१. गोचरं ¶ सब्बबुद्धानन्ति सब्बेसं अतीतानागतानं बुद्धानं गोचरं आरम्मणभूतं झानरतिसमप्पिता झानरतिया सं सुट्ठु अप्पिता समङ्गीभूता अहेसुन्ति अत्थो, अञ्ञे धम्मानि देसेन्तीति तेसु पच्चेकबुद्धेसु अञ्ञे एकच्चे धम्मे देसेन्ति, अञ्ञे एकच्चे इद्धिया पठमादिज्झानकीळाय कीळन्ति ¶ रमन्ति.
३२. अञ्ञे एकच्चे अभिञ्ञा पञ्च अभिञ्ञायो वसिभाविता वसीकरिंसु, पञ्चसु अभिञ्ञासु आवज्जनसमापज्जनवुट्ठानअधिट्ठानपच्चवेक्खणसङ्खाताहि पञ्चवसिताहि वसीभावं इता गता पत्ता अभिञ्ञायो ¶ , अप्पेन्ति समापज्जन्ति. अञ्ञे एकच्चे अनेकसहस्सियो विकुब्बनानि एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होतीति एवमादीनि इद्धिविकुब्बनानि विकुब्बन्ति करोन्तीति अत्थो.
३३. बुद्धापि बुद्धेति एवं सन्निपतितेसु पच्चेकबुद्धेसु सब्बञ्ञुतञ्ञाणस्स विसयं आरम्मणभूतं पञ्हं बुद्धा बुद्धे पुच्छन्तीति अत्थो. ते बुद्धा अत्थगम्भीरताय गम्भीरं निपुणं सुखुमं, ठानं कारणं, पञ्ञाय विनिबुज्झरे विसेसेन निरवसेसतो बुज्झन्ति.
३४. तदा मम पासादे सन्निपतिता सावकापि बुद्धे पञ्हं पुच्छन्ति, बुद्धा सावके सिस्से पञ्हं पुच्छन्ति, ते बुद्धा च सावका च अञ्ञमञ्ञं पञ्हं पुच्छित्वा अञ्ञमञ्ञं ब्याकरोन्ति विस्सज्जेन्ति.
३५. पुन ते सब्बे एकतो दस्सेन्तो ‘‘बुद्धा पच्चेकबुद्धा चा’’तिआदिमाह. तत्थ बुद्धा सम्मासम्बुद्धा, पच्चेकबुद्धा च सावका च सिस्सा परिचारका निस्सितका एते सब्बे, सकाय सकाय रतिया रममाना सल्लीना मम पासादे अभिरमन्तीति अत्थो.
३६. एवं तस्मिं वेजयन्तपासादे पच्चेकबुद्धानं आचारसम्पत्तिं दस्सेत्वा इदानि अत्तनो आनुभावं दस्सेन्तो सो तिलोकविजयो चक्कवत्तिराजा ‘‘छत्ता तिट्ठन्तु रतना’’तिआदिमाह. तत्थ रतना सत्तरतनमया, छत्ता कञ्चनावेळपन्तिका सुवण्णजालेहि ओलम्बिता तिट्ठन्तु. मुत्ताजालपरिक्खित्ता मुत्ताजालेहि परिवारिता, सब्बे छत्ता मम मत्थके मुद्धनि, धारेन्तूति चिन्तितमत्तेयेव छत्ता पातुभूता होन्तीति अत्थो.
३७. सोण्णतारकचित्तिता सुवण्णतारकाहि दद्दल्लमाना चेलविताना भवन्तु निब्बत्तन्तु ¶ . विचित्ता अनेकवण्णा, मल्यवितता पुप्फपत्थटा, सब्बे अनेकविताना, मत्थके निसीदनट्ठानस्स उपरिभागे धारेन्तूति अत्थो.
३८-४०. मल्यदामेहि अनेकसुगन्धपुप्फदामेहि वितता परिकिण्णा, गन्धदामेहि चन्दनकुङ्कुमतगरादिसुगन्धदामेहि, सोभिता पोक्खरणीति सम्बन्धो ¶ . दुस्सदामेहि पत्तुण्णचीनादिअनग्घदुस्सदामेहि, परिकिण्णा सत्तरतनदामेहि भूसिता अलङ्कता पोक्खरणी, पुप्फाभिकिण्णा ¶ चम्पकसळलसोगन्धिकादिसुगन्धपुप्फेहि अभिकिण्णा सुट्ठु विचित्ता सोभिता. पुनरपि किं भूता पोक्खरणी? सुरभिगन्धसुगन्धेहि भूसिता वासिता. समन्ततो गन्धपञ्चङ्गुललङ्कता पञ्चहि अङ्गुलेहि लिम्पितगन्धेहि अलङ्कता, हेमच्छदनछादिता सुवण्णछदनेहि सुवण्णवितानेहि छादिता, पासादस्स चातुद्दिसा पोक्खरणियो पदुमेहि च उप्पलेहि च सुट्ठु सन्थता पत्थटा सुवण्णरूपे सुवण्णवण्णा, खायन्तु, पद्मरेणुरजुग्गता पदुमरेणूहि धूलीहि च आकिण्णा पोक्खरणियो सोभन्तूति अत्थो.
४१. मम वेजयन्तपासादस्स समन्ततो पादपा चम्पकादयो रुक्खा सब्बे पुप्फन्तु एते पुप्फरुक्खा. सयमेव पुप्फा मुञ्चित्वा विगळित्वा गन्त्वा भवनं ओकिरुं, ओकिण्णा पासादस्स उपरि करोन्तूति अत्थो.
४२. तत्थ तस्मिं मम वेजयन्तपासादे सिखिनो मयूरा नच्चन्तू, दिब्बहंसा देवताहंसा, पकूजरे सद्दं करोन्तु, करवीका च मधुरसद्दा कोकिला गायन्तु गीतवाक्यं करोन्तु, अपरे अनुत्ता च दिजसङ्घा पक्खिनो समूहा पासादस्स समन्ततो मधुररवं रवन्तूति अत्थो.
४३. पासादस्स समन्तको सब्बा आततविततादयो भेरियो वज्जन्तु हञ्ञन्तु, सब्बा ता अनेकतन्तियो वीणा रसन्तु सद्दं करोन्तु, सब्बा अनेकप्पकारा सङ्गीतियो पासादस्स समन्ततो वत्तन्तु पवत्तन्तु गायन्तूति अत्थो.
४४-५. यावता यत्तके ठाने बुद्धखेत्तम्हि दससहस्सिचक्कवाळे ततो परे चक्कवाळे, जोतिसम्पन्ना पभासम्पन्ना अच्छिन्ना महन्ता समन्ततो रतनामया सत्तहि रतनेहि कता खचिता सोण्णपल्लङ्का सुवण्णपल्लङ्का तिट्ठन्तु, पासादस्स समन्ततो दीपरुक्खा पदीपधारणा तेलरुक्खा जलन्तु ¶ , पदीपेहि पज्जलन्तु, दससहस्सिपरम्परा दससहस्सीनं परम्परा दससहस्सियो एकपज्जोता एकपदीपा विय भवन्तु उज्जोतन्तूति अत्थो.
४६. नच्चगीतेसु ¶ ¶ छेका गणिका नच्चित्थियो च लासिका मुखेन सद्दकारिका च पासादस्स समन्ततो नच्चन्तु, अच्छरागणा देवित्थिसमूहा नच्चन्तु, नानारङ्गा अनेकवण्णा नानारङ्गमण्डला पासादस्स समन्ततो नच्चन्तु, पदिस्सन्तु पाकटा होन्तूति अत्थो.
४७. तदा अहं तिलोकविजयो नाम चक्कवत्तिराजा हुत्वा सकलचक्कवाळे दुमग्गे रुक्खग्गे पब्बतग्गे हिमवन्तचक्कवाळपब्बतादीनं अग्गे सिनेरूपब्बतमुद्धनि च सब्बट्ठानेसु विचित्तं अनेकवण्णविचित्तं पञ्चवण्णिकं नीलपीतादिपञ्चवण्णं सब्बं धजं उस्सापेमीति अत्थो.
४८. नरा लोकन्तरा नरा च नागलोकतो नागा च देवलोकतो गन्धब्बा च देवा च सब्बे उपेन्तु उपगच्छन्तु, ते नरादयो नमस्सन्ता मम नमक्कारं करोन्ता पञ्जलिका कतहत्थपुटा मम वेजयन्तं पासादं परिवारयुन्ति अत्थो.
४९. एवं सो तिलोकविजयो चक्कवत्तिराजा पासादस्स च अत्तनो च आनुभावं वण्णेत्वा इदानि अत्तना सम्पत्तिकतपुञ्ञफलं समादपेन्तो ‘‘यं किञ्चि कुसलं कम्म’’न्तिआदिमाह. यं किञ्चि कुसलकम्मसङ्खातं किरियं कत्तब्बं अत्थि, तं सब्बं मम मया कायेन वा वाचाय वा मनसा वा तीहि द्वारेहि कतं तिदसे सुकतं सुट्ठु कतं, तावतिंसभवने उप्पज्जनारहं कतन्ति अत्थो.
५०. पुन समादपेन्तो ‘‘ये सत्ता सञ्ञिनो’’तिआदिमाह. तत्थ ये सत्ता मनुस्सा वा देवा वा ब्रह्मानो वा सञ्ञिनो सञ्ञासहिता अत्थि, ये च सत्ता असञ्ञिनो सञ्ञारहिता असञ्ञा सत्ता सन्ति, ते सब्बे सत्ता मय्हं मया कतं पुञ्ञफलं, भागी भवन्तु पुञ्ञवन्ता होन्तूति अत्थो.
५१. पुनपि समादपेन्तो बोधिसत्तो ‘‘येसं कत’’न्तिआदिमाह. मया कतं पुञ्ञं येहि नरनागगन्धब्बदेवेहि सुविदितं ञातं, तेसं मया दिन्नं पुञ्ञफलं, तस्मिं मया कते पुञ्ञे दिन्नभावं ये नरादयो न जानन्ति, देवा गन्त्वा तेसं तं निवेदयुं आरोचयुन्ति अत्थो.
५२. सब्बलोकम्हि ¶ ¶ ये सत्ता आहारनिस्सिता जीवन्ति, ते सब्बे सत्ता मनुञ्ञं भोजनं सब्बं मम चेतसा मम चित्तेन लभन्तु, मम पुञ्ञिद्धिया लभन्तूति अत्थो.
५३. मनसा पसन्नेन चित्तेन यं दानं मया दिन्नं तस्मिं दाने चित्तेन पसादं आवहिं उप्पादेसिं. सब्बसम्बुद्धा च ¶ पच्चेका पटिएक्का जिनसावका च मया चक्कवत्तिरञ्ञा पूजिता.
५४. सुकतेन तेन कम्मेन सद्दहित्वा कतेन कुसलकम्मेन, चेतनापणिधीहि च चित्तेन कतपत्थनाहि च, मानुसं देहं मनुस्ससरीरं, जहित्वा छड्डेत्वा, अहं तावतिंसं देवलोकं अगच्छिं अगमासिं, सुत्तप्पबुद्धो विय तत्थ उप्पज्जिन्ति अत्थो.
५५. ततो तिलोकविजयो चक्कवत्तिराजा कालङ्कतो, ततो पट्ठाय आगते दुवे भवे द्वे जातियो पजानामि देवत्ते देवत्तभावे मानुसे मनुस्सत्तभावे च, ततो जातिद्वयतो अञ्ञं गतिं अञ्ञं उपपत्तिं न जानामि न पस्सामि, मनसा चित्तेन पत्थनाफलं पत्थितपत्थनाफलन्ति अत्थो.
५६. देवानं अधिको होमीति यदि देवेसु जातो, आयुवण्णबलतेजेहि देवानं अधिको जेट्ठो सेट्ठो अहोसिन्ति अत्थो. यदि मनुस्सेसु जातो, मनुजाधिपो मनुस्सानं अधिपति इस्सरो भवामि, तथा राजभूतो अभिरूपेन रूपसम्पत्तिया च लक्खणेन आरोहपरिणाहादिलक्खणेन च सम्पन्नो सम्पुण्णो उप्पन्नुप्पन्नभवे पञ्ञाय परमत्थजाननपञ्ञाय असमो समरहितो, मया सदिसो कोचि नत्थीति अत्थो.
५७. मया कतपुञ्ञसम्भारेन पुञ्ञफलेन उप्पन्नुप्पन्नभवे सेट्ठं पसट्ठं मधुरं विविधं अनेकप्पकारं भोजनञ्च अनप्पकं बहुसत्तरतनञ्च विविधानि, अनेकप्पकारानि पत्तुण्णकोसेय्यादिवत्थानि च नभा आकासतो मं मम सन्तिकं खिप्पं सीघं उपेन्ति उपगच्छन्ति.
५८-६६. पथब्या ¶ पथविया पब्बते च आकासे च उदके च वने च यं यं यत्थ यत्थ हत्थं पसारेमि निक्खिपामि, ततो ततो दिब्बा भक्खा दिब्बा आहारा मं मम सन्तिकं उपेन्ति उपगच्छन्ति, पातुभवन्तीति अत्थो. तथा यथाक्कमं सब्बे रतना. सब्बे चन्दनादयो गन्धा ¶ . सब्बे याना वाहना. सब्बे चम्पकनागपुन्नागादयो माला पुप्फा. सब्बे अलङ्कारा आभरणा. सब्बा दिब्बकञ्ञा. सब्बे मधुसक्खरा. सब्बे पूपादयो खज्जा खादितब्बा मं मम सन्तिकं उपेन्ति उपगच्छन्ति.
६७-६८. सम्बोधिवरपत्तियाति उत्तमचतुमग्गञाणपत्तिया पापुणनत्थाय. मया यं उत्तमदानं कतं पूरितं, तेन उत्तमदानेन ¶ सेलसङ्खातं पब्बतं सकलं एकनिन्नादं करोन्तो बहलं गिरं पुथुलं घोसं गज्जेन्तो, सदेवकं लोकं सकलं मनुस्सदेवलोकं हासयन्तो सोमनस्सप्पत्तं करोन्तो लोके सकललोकत्तये विवट्टच्छदो बुद्धो अहं भवामीति अत्थो.
६९. दिसा दसविधा लोकेति चक्कवाळलोके दसविधा दसकोट्ठासा दिसा होन्ति, तत्थ कोट्ठासे यायतो यायन्तस्स गच्छन्तस्स अन्तकं नत्थीति अत्थो, चक्कवत्तिकाले तस्मिं मया गतगतट्ठाने दिसाभागे वा बुद्धखेत्ता बुद्धविसया असङ्खिया सङ्खारहिता.
७०. पभा पकित्तिताति तदा चक्कवत्तिराजकाले मय्हं पभा चक्करतनमणिरतनादीनं पभा आलोका यमका युगळयुगळा हुत्वा रंसिवाहना रंसिं मुञ्चमाना पकित्तिता पाकटा, एत्थन्तरे दससहस्सिचक्कवाळन्तरे रंसिजालं रंसिसमूहं, आलोको विपुलो बहुतरो भवे अहोसीति अत्थो.
७१. एत्तके लोकधातुम्हीति दससहस्सिचक्कवाळेसु सब्बे जना मं पस्सन्तु दक्खन्तूति अत्थो. सब्बे देवा याव ब्रह्मनिवेसना याव ब्रह्मलोका मं अनुवत्तन्तु अनुकूला भवन्तु.
७२. विसिट्ठमधुनादेनाति ¶ विसट्ठेन मधुरेन नादेन, अमतभेरिमाहनिन्ति अमतभेरिं देवदुन्दुभिं पहरिं, एत्थन्तरे एतस्मिं दससहस्सिचक्कवाळब्भन्तरे सब्बे जना मन मधुरं गिरं सद्दं सुणन्तु मनसि करोन्तु.
७३. धम्ममेघेन वस्सन्ते धम्मदेसनामयेन नादेन तब्बोहारपरमत्थगम्भीरमधुरसुखुमत्थवस्से वस्सन्ते वस्समाने सम्मासम्बुद्धानुभावेन सब्बे भिक्खुभिक्खुनीआदयो अनासवा निक्किलेसा होन्तु भवन्तु. येत्थ पच्छिमका सत्ताति एत्थ एतेसु रासिभूतेसु चतूसु परिससत्तेसु ये सत्ता पच्छिमका गुणवसेन हेट्ठिमका, ते सब्बे सोतापन्ना भवन्तूति अधिप्पायो.
७४. तदा ¶ तिलोकविजयचक्कवत्तिराजकाले दातब्बकं दातब्बयुत्तकं, दानं कत्वा, असेसतो निस्सेसेन, सीलं सीलपारमिं, पूरेत्वा नेक्खम्मे नेक्खम्मपारमिताय, पारमिं कोटिं पत्वा, उत्तमं सम्बोधिं चतुमग्गञाणं, पत्तो भवामि भवेय्यं.
७५. पण्डिते पञ्ञवन्ते मेधाविनो परिपुच्छित्वा ‘‘किं, भन्ते, कत्तब्बं? किं न कत्तब्बं? किं कुसलं? किं अकुसलं? किं कत्वा सग्गमोक्खद्वयस्स भागी होती’’ति पुच्छित्वा, एवं पञ्ञापारमिं पूरेत्वाति ¶ अत्थो. कत्वा वीरियमुत्तमन्ति उत्तमं सेट्ठं ठाननिसज्जादीसु अविच्छिन्नं वीरियं कत्वा, वीरियपारमिं पूरेत्वाति अत्थो. सकलविरुद्धजनेहि कतअनादराधिवासनाखन्तिया पारमिं कोटिं गन्त्वा खन्तिपारमिं पूरेत्वा उत्तमं सम्बोधिं उत्तमं सम्बुद्धत्तं पत्तो भवामि भवेय्यं.
७६. कत्वा दळ्हमधिट्ठानन्ति ‘‘मम सरीरजीवितेसु विनस्सन्तेसुपि पुञ्ञकम्मतो न विरमिस्सामी’’ति अचलवसेन दळ्हं अधिट्ठानपारमिं कत्वा ‘‘सीसे छिज्जमानेपि मुसावादं न कथेस्सामी’’ति सच्चपारमिताय कोटिं पूरिय पूरेत्वा ‘‘सब्बे सत्ता सुखी अवेरा’’तिआदिना मेत्तापारमिताय कोटिं पत्वा उत्तमं सम्बोधिं पत्तोति अत्थो.
७७. सजीवकाजीवकवत्थूनं लाभे च तेसं अलाभे च कायिकचेतसिकसुखे चेव तथा दुक्खे च सादरजनेहि कते, सम्माने ¶ चेव ओमाने, च सब्बत्थ समको समानमानसो उपेक्खापारमिं पूरेत्वा उत्तमं सम्बोधिं पत्तो पापुणेय्यन्ति अत्थो.
७८. कोसज्जं कुसीतभावं, भयतो भयवसेन ‘‘अपायदुक्खभागी’’ति दिस्वा ञत्वा अकोसज्जं अकुसीतभावं अलीनवुत्तिं, वीरियं खेमतो खेमवसेन ‘‘निब्बानगामी’’ति दिस्वा ञत्वा आरद्धवीरिया होथ भवथ. एसा बुद्धानुसासनी एसा बुद्धानं अनुसिट्ठि.
७९. विवादं भयतो दिस्वाति विवादं कलहं भयतो दिस्वा ‘‘अपायभागी’’ति दिस्वा ञत्वा अविवादं विवादतो विरमणं ‘‘निब्बानप्पत्ती’’ति, खेमतो दिस्वा ञत्वा समग्गा एकग्गचित्ता सखिला सिलिट्ठा मेत्ताय धुरगताय सोभमाना होथाति अत्थो. एसा कथा मन्तना उदीरणा बुद्धानं अनुसासनी ओवाददानं.
८०. पमादं ठाननिसज्जादीसु सतिविप्पवासेन विहरणं भयतो ‘‘निब्बत्तनिब्बत्तट्ठानेसु दुक्खितदुरूपअप्पन्नपानतादिसंवत्तनकं ¶ अपायादिगमनञ्चा’’ति दिस्वा ञत्वा, अप्पमादं सब्बकिरियासु सतिया विहरणं, खेमतो वड्ढितो ‘‘निब्बानसम्पापुणन’’न्ति दिस्वा पच्चक्खतो ञत्वा अट्ठङ्गिकं मग्गं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधीति अट्ठअवयवं सम्मासम्बोधिया ¶ मग्गं अधिगमूपायं भावेथ वड्ढेथ मनसि करोथ, एसा कथा भासना उदीरणा बुद्धानुसासनी बुद्धानं अनुसिट्ठीति अत्थो.
८१. समागता बहू बुद्धाति अनेकसतसहस्ससङ्ख्या पच्चेकबुद्धा समागता रासिभूता, सब्बसो सब्बप्पकारेन अरहन्ता च खीणासवा अनेकसतसहस्सा समागता रासिभूता. तस्मा ते बुद्धे च अरहन्ते च वन्दमाने वन्दनारहे नमस्सथ अङ्गपच्चङ्गनमक्कारेन नमस्सथ वन्दथ.
८२. एवं इमिना मया वुत्तप्पकारेन अचिन्तिया चिन्तेतुं असक्कुणेय्या, बुद्धा, बुद्धधम्माति बुद्धेहि देसिता चत्तारो सतिपट्ठाना…पे… अट्ठङ्गिको ¶ मग्गो, पञ्चक्खन्धा, हेतुपच्चयो आरम्मणपच्चयोतिआदयो धम्मा, बुद्धानं वा सभावा अचिन्तिया चिन्तेतुं असक्कुणेय्या, अचिन्तिये चिन्ताविसयातिक्कन्ते पसन्नानं देवमनुस्सानं विपाको देवमनुस्ससम्पत्तिनिब्बानसम्पत्तिसङ्खातो चिन्तेतुं असक्कुणेय्यो सङ्ख्यातिक्कन्तो होति भवति.
इति एत्तावता च यथा अद्धानगामिनो ‘‘मग्गं नो आचिक्खा’’ति पुट्ठेन ‘‘वामं मुञ्चित्वा दक्खिणं गण्हथा’’ति वुत्ते तेन मग्गेन गामनिगमराजधानीसु कत्तब्बकिच्चं निट्ठापेत्वा पुन मुञ्चितेन अपरेन वाममग्गेन गतापि गामनिगमादीसु कत्तब्बकिच्चं निट्ठापेन्ति, एवमेव बुद्धापदानं कुसलापदानवसेन निट्ठापेत्वा तदेव अकुसलापदानवसेन वित्थारेतुं इदं पञ्हकम्मं –
‘‘दुक्करञ्च अब्भक्खानं, अब्भक्खानं पुनापरं;
अब्भक्खानं सिलावेधो, सकलिकापि च वेदना.
‘‘नाळागिरि सत्तच्छेदो, सीसदुक्खं यवखादनं;
पिट्ठिदुक्खमतीसारो, इमे अकुसलकारणा’’ति.
अत्थ पठमपञ्हे – दुक्करन्ति छब्बस्सानि दुक्करकारिका. अतीते कस्सपसम्मासम्बुद्धकाले ¶ बोधिसत्तो जोतिपालो नाम ब्राह्मणमाणवो हुत्वा निब्बत्तो ब्राह्मणजातिवसेन सासने अप्पसन्नो तस्स भगवतो पिलोतिककम्मनिस्सन्देन ‘‘कस्सपो भगवा’’ति सुत्वा ‘‘कुतो मुण्डकस्स समणस्स बोधि, बोधि परमदुल्लभा’’ति ¶ आह. सो तेन कम्मनिस्सन्देन अनेकजातिसतेसु नरकादिदुक्खमनुभवित्वा तस्सेव भगवतो अनन्तरं तेनेव लद्धब्याकरणेन कम्मेन जातिसंसारं खेपेत्वा परियोसाने वेस्सन्तरत्तभावं पत्वा ततो चुतो तुसितभवने निब्बत्तो. देवतायाचनेन ततो चवित्वा सक्यकुले निब्बत्तो ञाणस्स परिपाकत्ता सकलजम्बुदीपरज्जं पहाय अनोमानदीतीरे सुनिसितेनासिना समकुटकेसकलापं छिन्दित्वा ब्रह्मुना आनीते इद्धिमये कप्पस्स सण्ठानकाले पदुमगब्भे निब्बत्ते अट्ठ परिक्खारे पटिग्गहेत्वा पब्बजित्वा बोधिञाणदस्सनस्स ताव अपरिपक्कत्ता ¶ बुद्धभावाय मग्गामग्गं अजानित्वा छब्बस्सानि उरुवेलजनपदे एकाहारएकालोपएकपुग्गलएकमग्गएकासनभोजनवसेन अट्ठिचम्मनहारुसेसं निम्मंसरुधिरपेतरूपसदिससरीरो पधानसुत्ते (सु. नि. ४२७ आदयो) वुत्तनयेनेव पधानं महावीरियं दुक्करकारिकं अकासि. सो इमं दुक्करकारिकं ‘‘सम्बोधिया मग्गं न होती’’ति चिन्तेत्वा गामनिगमराजधानीसु पणीताहारं परिभुञ्जित्वा पीणिन्द्रियो परिपुण्णद्वत्तिंसमहापुरिसलक्खणो कमेन बोधिमण्डमुपगन्त्वा पञ्च मारे जिनित्वा बुद्धो जातोति.
‘‘अवचाहं जोतिपालो, सुगतं कस्सपं तदा;
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.
‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;
छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.
‘‘नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं;
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो.
‘‘पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो;
असोको अनुपायासो, निब्बायिस्समनासवो’’ति. (अप. थेर १.३९.९२-९५);
दुतियपञ्हे – अब्भक्खानन्ति अभि अक्खानं परिभासनं. अतीते किर बोधिसत्तो सुद्दकुले ¶ जातो अपाकटो अप्पसिद्धो मुनाळि नाम धुत्तो हुत्वा पटिवसति. तदा महिद्धिको महानुभावो सुरभि ¶ नाम पच्चेकबुद्धो केनचि करणीयेन तस्स समीपट्ठानं पापुणि. सो तं दिस्वाव ‘‘दुस्सीलो पापधम्मो अयं समणो’’तिआदिना अब्भाचिक्खि. सो तेन अकुसलनिस्सन्देन नरकादीसु अनेकवस्ससहस्सानि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे यदा तित्थिया पठमतरं भगवतो तुसितभवने वसनसमये च पाकटा हुत्वा सकलजनं वञ्चेत्वा द्वासट्ठिदिट्ठियो दीपेत्वा विचरन्ति, तदा तुसितपुरा चवित्वा सक्यराजकुले निब्बत्तित्वा कमेन बुद्धो जातो. तित्थिया सूरियुग्गमने खज्जोपनका विय विहतलाभसक्कारा भगवति आघातं बन्धित्वा विचरन्ति. तस्मिं समये राजगहसेट्ठि गङ्गाय जालं बन्धित्वा कीळन्तो रत्तचन्दनघटिकं दिस्वा अम्हाकं गेहे चन्दनानि बहूनि, इमं भमं आरोपेत्वा तेन भमकारेहि ¶ पत्तं लिखापेत्वा वेळुपरम्पराय लग्गेत्वा ‘‘ये इमं पत्तं इद्धिया आगन्त्वा गण्हन्ति, तेसं भत्तिको भविस्सामी’’ति भेरिं चरापेसि.
तदा तित्थिया ‘‘नट्ठम्हा दानि नट्ठम्हा दानी’’ति मन्तेत्वा निगण्ठो नाटपुत्तो सकपरिसं एवमाह – ‘‘अहं वेळुसमीपं गन्त्वा आकासे उल्लङ्गनाकारं करोमि, ‘तुम्हे छवदारुमयं पत्तं पटिच्च मा इद्धिं करोथा’ति मं खन्धे गहेत्वा वारेथा’’ति, ते तथा गन्त्वा तथा अकंसु.
तदा पिण्डोलभारद्वाजो च मोग्गल्लानो च तिगावुते सेलपब्बतमत्थके ठत्वा पिण्डपातगण्हनत्थाय चीवरं पारुपन्ता तं कोलाहलं सुणिंसु. तेसु मोग्गल्लानो पिण्डोलभारद्वाजं ‘‘त्वं आकासेन गन्त्वा तं पत्तं गण्हाही’’ति आह. सो ‘‘भन्ते, तुम्हेयेव भगवता इद्धिमन्तानं अग्गट्ठाने ठपिता, तुम्हेव गण्हथा’’ति आह. तथापि ‘‘मया आणत्तो त्वमेव गण्हाही’’ति आणत्तो अत्तना ठितं तिगावुतं सेलपब्बतं पादतले लग्गेत्वा उक्खलिया पिधानं विय सकलराजगहनगरं छादेसि, तदा नगरवासिनो फळिकपब्बते आवुतं रत्तसुत्तमिव तं थेरं पस्सित्वा ‘‘भन्ते भारद्वाज, अम्हे रक्खथा’’ति उग्घोसयिंसु, भीता सुप्पादीनि सीसे अकंसु. तदा थेरो तं पब्बतं ठितट्ठाने विस्सज्जेत्वा इद्धिया गन्त्वा तं पत्तं अग्गहेसि, तदा नगरवासिनो महाकोलाहलमकंसु.
भगवा वेळुवनारामे निसिन्नो तं सद्दं सुत्वा ‘‘किं एसो सद्दो’’ति आनन्दं पुच्छि. ‘‘भारद्वाजेन, भन्ते, पत्तस्स गहितत्ता सन्तुट्ठा नगरवासिनो उक्कुट्ठिसद्दमकंसू’’ति ¶ आह. तदा भगवा आयतिं परूपवादमोचनत्थं तं पत्तं आहरापेत्वा भेदापेत्वा अञ्जनुपपिसनं कत्वा ¶ भिक्खूनं दापेसि, दापेत्वा च पन ‘‘न, भिक्खवे, इद्धिविकुब्बना कातब्बा, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २५२ थोकं विसदिसं) सिक्खापदं पञ्ञापेसि.
ततो तित्थिया ‘‘समणेन किर गोतमेन सावकानं सिक्खापदं पञ्ञत्तं, ते जीवितहेतुपि तं नातिक्कमन्ति, मयं इद्धिपाटिहारियं करिस्सामा’’ति तत्थ तत्थ रासिभूता कोलाहलमकंसु. अथ राजा बिम्बिसारो तं सुत्वा भगवतो सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो भगवन्तमेवमाह ¶ – ‘‘तित्थिया, भन्ते, ‘इद्धिपाटिहारियं करिस्सामा’ति उग्घोसेन्ती’’ति. ‘‘अहम्पि, महाराज, करिस्सामी’’ति. ‘‘ननु, भन्ते, भगवता सावकानं सिक्खापदं पञ्ञत्त’’न्ति. ‘‘तमेव, महाराज, पुच्छिस्सामि, तवुय्याने अम्बफलादीनि खादन्तानं ‘एत्तको दण्डो’ति दण्डं ठपेन्तो तवापि एकतो कत्वा ठपेसी’’ति. ‘‘न मय्हं, भन्ते, दण्डो’’ति. ‘‘एवं, महाराज, न मय्हं सिक्खापदं पञ्ञत्तं अत्थी’’ति. ‘‘कत्थ, भन्ते, पाटिहारियं भविस्सती’’ति? ‘‘सावत्थिया समीपे कण्डम्बरुक्खमूले, महाराजा’’ति. ‘‘साधु, भन्ते, तं पस्सिस्सामा’’ति. ततो तित्थिया ‘‘कण्डम्बरुक्खमूले किर पाटिहारियं भविस्सती’’ति सुत्वा नगरस्स सामन्ता अम्बरुक्खे छेदापेसुं, नागरा महाअङ्गणट्ठाने मञ्चातिमञ्चं अट्टादयो बन्धिंसु, सकलजम्बुदीपवासिनो रासिभूता पुरत्थिमदिसायमेव द्वादसयोजनानि फरित्वा अट्ठंसु. सेसदिसासुपि तदनुरूपेनाकारेन सन्निपतिंसु.
भगवापि काले सम्पत्ते आसाळ्हिपुण्णमासियं पातोव कत्तब्बकिच्चं निट्ठापेत्वा तं ठानं गन्त्वा निसीदि. तस्मिं खणे कण्डो नाम उय्यानपालो किपिल्लिकपुटे सुपक्कं अम्बफलं दिस्वा ‘‘सचाहं इमं रञ्ञो ददेय्यं, कहापणादिसारं लभेय्यं, भगवतो उपनामिते पन इधलोकपरलोकेसु सम्पत्ति भविस्सती’’ति भगवतो उपनामेसि. भगवा तं पटिग्गहेत्वा आनन्दत्थेरं आणापेसि – ‘‘इमं फलं मद्दित्वा पानं देही’’ति. थेरो तथा अकासि. भगवा अम्बरसं पिवित्वा अम्बट्ठिं उय्यानपालस्स दत्वा ‘‘इमं रोपेही’’ति आह. सो वालुकं वियूहित्वा तं रोपेसि, आनन्दत्थेरो कुण्डिकाय उदकं आसिञ्चि. तस्मिं खणे अम्बङ्कुरो उट्ठहित्वा महाजनस्स पस्सन्तस्सेव साखाविटपपुप्फफलपल्लवभरितो ¶ पञ्ञायित्थ. पतितं अम्बफलं खादन्ता सकलजम्बुदीपवासिनो खयं पापेतुं नासक्खिंसु.
अथ भगवा पुरत्थिमचक्कवाळतो याव पच्छिमचक्कवाळं, ताव इमस्मिं चक्कवाळे महामेरुमुद्धनि रतनचङ्कमं मापेत्वा अनेकपरिसाहि सीहनादं नदापेन्तो धम्मपदट्ठकथायं वुत्तनयेन महाइद्धिपाटिहारियं कत्वा तित्थिये मद्दित्वा ते विप्पकारं पापेत्वा पाटिहीरावसाने पुरिमबुद्धाचिण्णवसेन ¶ तावतिंसभवनं गन्त्वा तत्थ वस्संवुट्ठो निरन्तरं तेमासं ¶ अभिधम्मं देसेत्वा मातुप्पमुखानं अनेकदेवतानं सोतापत्तिमग्गाधिगमनं कत्वा, वुट्ठवस्सो देवोरोहनं कत्वा अनेकदेवब्रह्मगणपरिवुतो सङ्कस्सपुरद्वारं ओरुय्ह लोकानुग्गहं अकासि. तदा भगवतो लाभसक्कारो जम्बुदीपमज्झोत्थरमानो पञ्चमहागङ्गा विय अहोसि.
अथ तित्थिया परिहीनलाभसक्कारा दुक्खी दुम्मना पत्तक्खन्धा अधोमुखा निसीदिंसु. तदा तेसं उपासिका चिञ्चमाणविका नाम अतिविय रूपग्गप्पत्ता ते तथा निसिन्ने दिस्वा ‘‘किं, भन्ते, एवंदुक्खी दुम्मना निसिन्ना’’ति पुच्छि. ‘‘किं पन त्वं, भगिनि, अप्पोस्सुक्कासी’’ति? ‘‘किं, भन्ते’’ति? ‘‘भगिनि, समणस्स गोतमस्स उप्पादकालतो पट्ठाय मयं हतलाभसक्कारा, नगरवासिनो अम्हे न किञ्चि मञ्ञन्ती’’ति. ‘‘मया एत्थ किं कातब्ब’’न्ति? ‘‘तया समणस्स गोतमस्स अवण्णं उप्पादेतुं वट्टती’’ति. सा ‘‘न मय्हं भारो’’ति वत्वा तत्थ उस्साहं करोन्ती विकाले जेतवनविहारं गन्त्वा तित्थियानं उपस्सये वसित्वा पातो नगरवासीनं गन्धादीनि गहेत्वा भगवन्तं वन्दनत्थाय गमनसमये जेतवना विय निक्खन्ता, ‘‘कत्थ सयिता’’ति पुट्ठा ‘‘किं तुम्हाकं मम सयितट्ठानेना’’ति वत्वा पक्कामि. सा कमेन गच्छन्ते काले पुच्छिता ‘‘समणेनाहं गोतमेन एकगन्धकुटियं सयित्वा निक्खन्ता’’ति आह. तं बालपुथुज्जना सद्दहिंसु, पण्डिता सोतापन्नादयो न सद्दहिंसु. एकदिवसं सा दारुमण्डलं उदरे बन्धित्वा उपरि रत्तपटं परिदहित्वा गन्त्वा सराजिकाय परिसाय धम्मदेसनत्थाय निसिन्नं भगवन्तं एवमाह – ‘‘भो समण, त्वं धम्मं देसेसि, तुय्हं पटिच्च उप्पन्नदारकगब्भिनिया मय्हं लसुणमरिचादीनि न विचारेसी’’ति? ‘‘तथाभावं, भगिनि, त्वञ्चेव पजानासि, अहञ्चा’’ति. सा ‘‘एवमेव मेथुनसंसग्गसमयं द्वेयेव जानन्ति, न अञ्ञे’’ति आह.
तस्मिं खणे सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को आवज्जेन्तो ¶ तं कारणं ञत्वा द्वे देवपुत्ते आणापेसि – ‘‘तुम्हेसु एको मूसिकवण्णं मापेत्वा तस्सा दारुमण्डलस्स बन्धनं छिन्दतु, एको वातमण्डलं समुट्ठापेत्वा पारुतपटं उद्धं खिपतू’’ति. ते गन्त्वा तथा अकंसु. दारुमण्डलं पतमानं तस्सा पादपिट्ठिं भिन्दि. धम्मसभायं सन्निपतिता पुथुज्जना सब्बे ‘‘अरे, दुट्ठचोरि, त्वं एवरूपस्स लोकत्तयसामिनो ¶ एवरूपं अब्भक्खानं अकासी’’ति उट्ठहित्वा एकेकमुट्ठिपहारं दत्वा सभाय नीहरिंसु, दस्सनातिक्कन्ताय पथवी विवरमदासि. तस्मिं खणे अवीचितो जाला उट्ठहित्वा कुलदत्तिकेन ¶ रत्तकम्बलेनेव तं अच्छादेत्वा अवीचिम्हि पक्खिपि, भगवतो लाभसक्कारो अतिरेकतरो अहोसि. तेन वुत्तं –
‘‘सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको;
तं अब्भक्खाय निरये, चिरं संसरितं मया.
‘‘दसवस्ससहस्सानि, निरये संसरिं चिरं;
मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं.
‘‘तेन कम्मावसेसेन, चिञ्चमाणविका ममं;
अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो’’ति. (अप. थेर १.३९.७०-७२);
ततियपञ्हे – अब्भक्खानन्ति अभि अक्खानं अक्कोसनं. अतीते किर बोधिसत्तो अपाकटजातियं उप्पन्नो मुनाळि नाम धुत्तो हुत्वा दुज्जनसंसग्गबलेन सुरभिं नाम पच्चेकबुद्धं ‘‘दुस्सीलो पापधम्मो अयं भिक्खू’’ति अक्कोसि. सो तेन अकुसलेन वचीकम्मेन बहूनि वस्ससहस्सानि निरये पच्चित्वा इमस्मिं पच्छिमत्तभावे दसपारमितासंसिद्धिबलेन बुद्धो जातो लाभग्गयसग्गप्पत्तो अहोसि. पुन तित्थिया उस्साहजाता – ‘‘कथं नु खो समणस्स गोतमस्स अयसं उप्पादेस्सामा’’ति दुक्खी दुम्मना निसीदिंसु. तदा सुन्दरी नामेका परिब्बाजिका ते उपसङ्कमित्वा वन्दित्वा ठिता तुण्हीभूते किञ्चि अवदन्ते दिस्वा ‘‘किं मय्हं दोसो’’ति पुच्छि. ‘‘समणेन गोतमेन अम्हे विहेठियमाने त्वं अप्पोस्सुक्का विहरिस्ससि, इदं तव दोसो’’ति. ‘‘एवमहं तत्थ किं करिस्सामी’’ति? ‘‘त्वं समणस्स गोतमस्स अवण्णं उप्पादेतुं सक्खिस्ससी’’ति? ‘‘सक्खिस्सामि, अय्या’’ति वत्वा ततो पट्ठाय वुत्तनयेन दिट्ठदिट्ठानं ‘‘समणेन गोतमेन एकगन्धकुटियं सयित्वा निक्खन्ता’’ति वत्वा अक्कोसति परिभासति. तित्थियापि ‘‘पस्सथ, भो, समणस्स गोतमस्स कम्म’’न्ति अक्कोसन्ति परिभासन्ति. वुत्तञ्हेतं –
‘‘मुनाळि ¶ नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु;
पच्चेकबुद्धं सुरभिं, अब्भाचिक्खिं अदूसकं.
‘‘तेन ¶ ¶ कम्मविपाकेन, निरये संसरिं चिरं;
बहू वस्ससहस्सानि, दुक्खं वेदेसि वेदनं.
‘‘तेन कम्मावसेसेन, इध पच्छिमके भवे;
अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा’’ति. (अप. थेर १.३९.६७-६९);
चतुत्थपञ्हे – अब्भक्खानं अभि विसेसेन अक्कोसनं परिभासनं. अतीते किर बोधिसत्तो ब्राह्मणकुले उप्पन्नो बहुस्सुतो बहूहि सक्कतो पूजितो तापसपब्बज्जं पब्बजित्वा हिमवन्ते वनमूलफलाहारो बहुमाणवे मन्ते वाचेन्तो वासं कप्पेसि. एको पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी तापसो तस्स सन्तिकं अगमासि. सो तं दिस्वाव इस्सापकतो तं अदूसकं इसिं ‘‘कामभोगी कुहको अयं इसी’’ति अब्भाचिक्खि, अत्तनो सिस्से च आह – ‘‘अयं इसि एवरूपो अनाचारको’’ति. तेपि तथेव अक्कोसिंसु परिभासिंसु. सो तेन अकुसलकम्मविपाकेन वस्ससहस्सानि निरये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धो हुत्वा लाभग्गयसग्गप्पत्तो आकासे पुण्णचन्दो विय पाकटो जातो. तथेव तित्थिया अब्भक्खानेनपि असन्तुट्ठा पुनपि सुन्दरिया अब्भक्खानं कारेत्वा सुराधुत्ते पक्कोसापेत्वा लञ्जं दत्वा ‘‘तुम्हे सुन्दरिं मारेत्वा जेतवनद्वारसमीपे मालाकचवरेन छादेथा’’ति आणापेसुं. ते तथा करिंसु. ततो तित्थिया ‘‘सुन्दरिं न पस्सामा’’ति रञ्ञो आरोचेसुं. राजा ‘‘परियेसथा’’ति आह. ते अत्तना पातितट्ठानतो गहेत्वा मञ्चकं आरोपेत्वा रञ्ञो दस्सेत्वा ‘‘पस्सथ, भो, समणस्स गोतमस्स सावकानं कम्म’’न्ति भगवतो भिक्खुसङ्घस्स च सकलनगरे अवण्णं उग्घोसेन्ता विचरिंसु. सुन्दरिं आमकसुसाने अट्टके ठपेसुं. राजा ‘‘सुन्दरिमारके परियेसथा’’ति आणापेसि. तदा धुत्ता सुरं पिवित्वा ‘‘त्वं सुन्दरिं मारेसि, त्वं मारेसी’’ति कलहं करिंसु. राजपुरिसा ते धुत्ते गहेत्वा रञ्ञो दस्सेसुं. राजा ‘‘किं, भणे, तुम्हेहि सुन्दरी मारिता’’ति? ‘‘आम, देवा’’ति. ‘‘केहि आणत्ता’’ति? ‘‘तित्थियेहि, देवा’’ति. राजा तित्थिये आहरापेत्वा बन्धापेत्वा ‘‘गच्छथ, भणे, ‘बुद्धस्स अवण्णत्थाय अम्हेहि सयमेव सुन्दरी मारापिता, भगवा तस्स सावका च अकारका’ति उग्घोसथा’’ति आह. ते तथा अकंसु ¶ . सकलनगरवासिनो निक्कङ्खा अहेसुं. राजा तित्थिये च धुत्ते च मारापेत्वा छड्डापेति ¶ . ततो भगवतो भिय्योसोमत्ताय लाभसक्कारो वड्ढि. तेन वुत्तं –
‘‘ब्राह्मणो ¶ सुतवा आसिं, अहं सक्कतपूजितो;
महावने पञ्चसते, मन्ते वाचेमि माणवे.
‘‘तत्थागतो इसि भीमो, पञ्चाभिञ्ञो महिद्धिको;
तञ्चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं.
‘‘ततोहं अवचं सिस्से, कामभोगी अयं इसि;
मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा.
‘‘ततो माणवका सब्बे, भिक्खमानं कुले कुले;
महाजनस्स आहंसु, कामभोगी अयं इसि.
‘‘तेन कम्मविपाकेन, पञ्चभिक्खुसता इमे;
अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा’’ति. (अप. थेर १.३९.७३-७७);
पञ्चमे पञ्हे – सिलावेधोति आहतचित्तो सिलं पविज्झि. अतीते किर बोधिसत्तो च कनिट्ठभाता च एकपितुपुत्ता अहेसुं. ते पितु अच्चयेन दासे पटिच्च कलहं करोन्ता अञ्ञमञ्ञं विरुद्धा अहेसुं. बोधिसत्तो अत्तनो बलवभावेन कनिट्ठभातरं अज्झोत्थरित्वा तस्सुपरि पासाणं पविज्झेसि. सो तेन कम्मविपाकेन नरकादीसु अनेकवस्ससहस्सानि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धो जातो. देवदत्तो राहुलकुमारस्स मातुलो पुब्बे सेरिवाणिजकाले बोधिसत्तेन सद्धिं वाणिजो अहोसि, ते एकं पट्टनगामं पत्वा ‘‘त्वं एकवीथिं गण्हाहि, अहम्पि एकवीथिं गण्हामी’’ति द्वेपि पविट्ठा. तेसु देवदत्तस्स पविट्ठवीथियं जिण्णसेट्ठिभरिया च नत्ता च द्वेयेव अहेसुं, तेसं महन्तं सुवण्णथालकं मलग्गहितं भाजनन्तरे ठपितं होति, तं सुवण्णथालकभावं अजानन्ती ‘‘इमं थालकं गहेत्वा पिळन्धनं देथा’’ति आह. सो तं गहेत्वा सूचिया लेखं कड्ढित्वा सुवण्णथालकभावं ञत्वा ‘‘थोकं दत्वा गण्हिस्सामी’’ति चिन्तेत्वा गतो. अथ बोधिसत्तं द्वारसमीपं आगतं दिस्वा ‘‘नत्ता, अय्ये ¶ , मय्हं कच्छपुटं ¶ पिळन्धनं देथा’’ति. सा तं पक्कोसापेत्वा निसीदापेत्वा तं थालकं दत्वा ‘‘इमं गहेत्वा मय्हं नत्ताय कच्छपुटं पिळन्धनं देथा’’ति. बोधिसत्तो तं गहेत्वा सुवण्णथालकभावं ञत्वा ‘‘तेन वञ्चिता’’ति ञत्वा अत्तनो पसिब्बकाय ठपितअट्ठकहापणे अवसेसभण्डञ्च ¶ दत्वा कच्छपुटं पिळन्धनं कुमारिकाय हत्थे पिळन्धापेत्वा अगमासि. सो वाणिजो पुनागन्त्वा पुच्छि. ‘‘तात, त्वं न गण्हित्थ, मय्हं पुत्तो इदञ्चिदञ्च दत्वा तं गहेत्वा गतो’’ति. सो तं सुत्वाव हदयेन फालितेन विय धावित्वा अनुबन्धि. बोधिसत्तो नावं आरुय्ह पक्खन्दि. सो ‘‘तिट्ठ, मा पलायि मा पलायी’’ति वत्वा ‘‘निब्बत्तनिब्बत्तभवे तं नासेतुं समत्थो भवेय्य’’न्ति पत्थनं अकासि.
सो पत्थनावसेन अनेकेसु जातिसतसहस्सेसु अञ्ञमञ्ञं विहेठेत्वा इमस्मिं अत्तभावे सक्यकुले निब्बत्तित्वा कमेन भगवति सब्बञ्ञुतं पत्वा राजगहे विहरन्ते अनुरुद्धादीहि सद्धिं भगवतो सन्तिकं गन्त्वा पब्बजित्वा झानलाभी हुत्वा पाकटो भगवन्तं वरं याचि – ‘‘भन्ते, सब्बो भिक्खुसङ्घो पिण्डपातिकादीनि तेरस धुतङ्गानि समादियतु, सकलो भिक्खुसङ्घो मम भारो होतू’’ति. भगवा न अनुजानि. देवदत्तो वेरं बन्धित्वा परिहीनज्झानो भगवन्तं मारेतुकामो एकदिवसं वेभारपब्बतपादे ठितस्स भगवतो उपरि ठितो पब्बतकूटं पविद्धेसि. भगवतो आनुभावेन अपरो पब्बतकूटो तं पतमानं सम्पटिच्छि. तेसं घट्टनेन उट्ठिता पपटिका आगन्त्वा भगवतो पादपिट्ठियं पहरि. तेन वुत्तं –
‘‘वेमातुभातरं पुब्बे, धनहेतु हनिं अहं;
पक्खिपिं गिरिदुग्गस्मिं, सिलाय च अपिंसयिं.
‘‘तेन कम्मविपाकेन, देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा’’ति. (अप. थेर १.३९.७८-७९);
छट्ठपञ्हे – सकलिकावेधोति सकलिकाय घट्टनं. अतीते किर बोधिसत्तो एकस्मिं कुले निब्बत्तो दहरकाले महावीथियं कीळमानो वीथियं पिण्डाय चरमानं पच्चेकबुद्धं दिस्वा ‘‘अयं मुण्डको समणो कुहिं गच्छती’’ति पासाणसकलिकं गहेत्वा तस्स पादपिट्ठियं खिपि ¶ . पादपिट्ठिचम्मं छिन्दित्वा रुहिरं निक्खमि. सो तेन पापकम्मेन अनेकवस्ससहस्सानि निरये महादुक्खं अनुभवित्वा बुद्धभूतोपि कम्मपिलोतिकवसेन ¶ पादपिट्ठियं पासाणसकलिकघट्टनेन रुहिरुप्पादं लभि. तेन वुत्तं –
‘‘पुरेहं ¶ दारको हुत्वा, कीळमानो महापथे;
पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं खिपिं.
‘‘तेन कम्मविपाकेन, इध पच्छिमके भवे;
वधत्थं मं देवदत्तो, अभिमारे पय्योजयी’’ति. (अप. थेर १.३९.८०-८१);
सत्तमपञ्हे – नाळागिरीति धनपालको हत्थी मारणत्थाय पेसितो. अतीते किर बोधिसत्तो हत्थिगोपको हुत्वा निब्बत्तो हत्थिं आरुय्ह विचरमानो महापथे पच्चेकबुद्धं दिस्वा ‘‘कुतो आगच्छति अयं मुण्डको’’ति आहतचित्तो खिलजातो हत्थिना आसादेसि. सो तेन कम्मेन अपायेसु अनेकवस्ससहस्सानि दुक्खं अनुभवित्वा पच्छिमत्तभावे बुद्धो जातो. देवदत्तो अजातसत्तुराजानं सहायं कत्वा ‘‘त्वं, महाराज, पितरं घातेत्वा राजा होहि, अहं बुद्धं मारेत्वा बुद्धो भविस्सामी’’ति सञ्ञापेत्वा एकदिवसं रञ्ञो अनुञ्ञाताय हत्थिसालं गन्त्वा – ‘‘स्वे तुम्हे नाळागिरिं सोळससुराघटे पायेत्वा भगवतो पिण्डाय चरणवेलायं पेसेथा’’ति हत्थिगोपके आणापेसि. सकलनगरं महाकोलाहलं अहोसि, ‘‘बुद्धनागेन हत्थिनागस्स युद्धं पस्सिस्सामा’’ति उभतो राजवीथियं मञ्चातिमञ्चं बन्धित्वा पातोव सन्निपतिंसु. भगवापि कतसरीरपटिजग्गनो भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पाविसि. तस्मिं खणे वुत्तनियामेनेव नाळागिरिं विस्सज्जेसुं. सो वीथिचच्चरादयो विधमेन्तो आगच्छति. तदा एका इत्थी दारकं गहेत्वा वीथितो वीथिं गच्छति, हत्थी तं इत्थिं दिस्वा अनुबन्धि. भगवा ‘‘नाळागिरि, न तं हनत्थाय पेसितो, इधागच्छाही’’ति आह. सो तं सद्दं सुत्वा भगवन्ताभिमुखो धावि. भगवा अपरिमाणेसु चक्कवाळेसु अनन्तसत्तेसु फरणारहं मेत्तं एकस्मिंयेव नाळागिरिम्हि फरि. सो भगवतो मेत्ताय फुटो ¶ निब्भयो हुत्वा भगवतो पादमूले निपति. भगवा तस्स मत्थके हत्थं ठपेसि. तदा देवब्रह्मादयो अच्छरियब्भुतजातचित्ता पुप्फपरागादीहि पूजेसुं. सकलनगरे जण्णुकमत्ता धनरासयो अहेसुं. राजा ‘‘पच्छिमद्वारे धनानि नगरवासीनं होन्तु, पुरत्थिमद्वारे धनानि राजभण्डागारे होन्तू’’ति भेरिं चरापेसि. सब्बे तथा करिंसु. तदा ¶ नाळागिरि धनपालो नाम अहोसि. भगवा वेळुवनारामं अगमासि. तेन वुत्तं –
‘‘हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमं;
पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं.
‘‘तेन ¶ कम्मविपाकेन, भन्तो नाळागिरी गजो;
गिरिब्बजे पुरवरे, दारुणो समुपागमी’’ति. (अप. थेर १.३९.८२-८३);
अट्ठमपञ्हे – सत्थच्छेदोति सत्थेन गण्डफालनं कुठाराय सत्थेन छेदो. अतीते किर बोधिसत्तो पच्चन्तदेसे राजा अहोसि. सो दुज्जनसंसग्गवसेन पच्चन्तदेसे वासवसेन च धुत्तो साहसिको एकदिवसं खग्गहत्थो पत्तिकोव नगरे विचरन्तो निरापराधे जने खग्गेन फालेन्तो अगमासि. सो तेन पापकम्मविपाकेन बहूनि वस्ससहस्सानि निरये पच्चित्वा तिरच्छानादीसु दुक्खमनुभवित्वा पक्कावसेसेन पच्छिमत्तभावे बुद्धभूतोपि हेट्ठा वुत्तनयेन देवदत्तेन खित्तपासाणसक्खलिकपहारेन उट्ठितगण्डो अहोसि. जीवको मेत्तचित्तेन तं गण्डं फालेसि. वेरिचित्तस्स देवदत्तस्स रुहिरुप्पादकम्मं अनन्तरिकं अहोसि, मेत्तचित्तस्स जीवकस्स गण्डफालनं पुञ्ञमेव अहोसि. तेन वुत्तं –
‘‘राजाहं पत्तिको आसिं, सत्तिया पुरिसे हनिं;
तेन कम्मविपाकेन, निरये पच्चिसं भुसं.
‘‘कम्मुनो तस्स सेसेन, इदानि सकलं मम;
पादे छविं पकप्पेसि, न हि कम्मं विनस्सती’’ति. (अप. थेर १.३९.८४-८५);
नवमे पञ्हे – ‘‘सीसदुक्खन्ति सीसाबाधो सीसवेदना. अतीते किर बोधिसत्तो केवट्टगामे केवट्टो हुत्वा निब्बत्ति. सो एकदिवसं केवट्टपुरिसेहि ¶ सद्धिं मच्छमारणट्ठानं गन्त्वा मच्छे मारेन्ते दिस्वा तत्थ सोमनस्सं उप्पादेसि, सहगतापि तथेव सोमनस्सं उप्पादयिंसु. सो तेन अकुसलकम्मेन चतुरापाये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे तेहि पुरिसेहि सद्धिं सक्यराजकुले निब्बत्तित्वा कमेन बुद्धत्तं पत्तोपि सयं सीसाबाधं पच्चनुभोसि. ते च सक्यराजानो धम्मपदट्ठकथायं ¶ (ध. प. अट्ठ. १.विडडूभवत्थु) वुत्तनयेन विडडूभसङ्गामे सब्बे विनासं पापुणिंसु. तेन वुत्तं –
‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको;
मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं.
‘‘तेन ¶ कम्मविपाकेन, सीसदुक्खं अहू मम;
सब्बे सक्का च हञ्ञिंसु, यदा हनि विटटूभो’’ति. (अप. थेर १.३९.८६-८७);
दसमपञ्हे – यवखादनन्ति वेरञ्जायं यवतण्डुलखादनं. अतीते किर बोधिसत्तो अञ्ञतरस्मिं कुले निब्बत्तो जातिवसेन च अन्धबालभावेन च फुस्सस्स भगवतो सावके मधुरन्नपाने सालिभोजनादयो च भुञ्जमाने दिस्वा ‘‘अरे मुण्डकसमणा, यवं खादथ, मा सालिभोजनं भुञ्जथा’’ति अक्कोसि. सो तेन अकुसलकम्मविपाकेन अनेकवस्ससहस्सानि चतुरापाये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे कमेन बुद्धत्तं पत्वा लोकसङ्गहं करोन्तो गामनिगमराजधानीसु चरित्वा एकस्मिं समये वेरञ्जब्राह्मणगामसमीपे साखाविटपसम्पन्नं पुचिमन्दरुक्खमूलं पापुणि. वेरञ्जब्राह्मणो भगवन्तं उपसङ्कमित्वा अनेकपरियायेन भगवन्तं जिनितुं असक्कोन्तो सोतापन्नो हुत्वा ‘‘भन्ते, इधेव वस्सं उपगन्तुं वट्टती’’ति आरोचेसि. भगवा तुण्हीभावेन अधिवासेसि. अथ पुनदिवसतो पट्ठाय मारो पापिमा सकलवेरञ्जब्राह्मणगामवासीनं मारावट्टनं अकासि. पिण्डाय पविट्ठस्स भगवतो मारावट्टनवसेन एकोपि कटच्छुभिक्खामत्तं दाता नाहोसि. भगवा तुच्छपत्तोव भिक्खुसङ्घपरिवुतो पुनागञ्छि. तस्मिं एवं आगते तत्थेव निवुट्ठा अस्सवाणिजा तं दिवसं दानं दत्वा ततो पट्ठाय भगवन्तं पञ्चसतभिक्खुपरिवारं निमन्तेत्वा पञ्चन्नं अस्ससतानं भत्ततो विभागं कत्वा यवं कोट्टेत्वा भिक्खूनं पत्तेसु पक्खिपिंसु ¶ . सकलस्स सहस्सचक्कवाळदेवता सुजाताय पायासपचनदिवसे विय दिब्बोजं पक्खिपिंसु. भगवा परिभुञ्जि ¶ , एवं तेमासं यवं परिभुञ्जि. तेमासच्चयेन मारावट्टने विगते पवारणादिवसे वेरञ्जो ब्राह्मणो सरित्वा महासंवेगप्पत्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा वन्दित्वा खमापेसि. तेन वुत्तं –
‘‘फुस्सस्साहं पावचने, सावके परिभासयिं;
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो.
‘‘तेन कम्मविपाकेन, तेमासं खादितं यवं;
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा’’ति. (अप. थेर १.३९.८८-८९);
एकादसमपञ्हे ¶ – पिट्ठिदुक्खन्ति पिट्ठिआबाधो. अतीते किर बोधिसत्तो गहपतिकुले निब्बत्तो थामसम्पन्नो किञ्चि रस्सधातुको अहोसि. तेन समयेन एको मल्लयुद्धयोधो सकलजम्बुदीपे गामनिगमराजधानीसु मल्लयुद्धे वत्तमाने पुरिसे पातेत्वा जयप्पत्तो कमेन बोधिसत्तस्स वसननगरं पत्वा तस्मिम्पि जने पातेत्वा गन्तुमारद्धो. तदा बोधिसत्तो ‘‘मय्हं वसनट्ठाने एस जयं पत्वा गच्छती’’ति तत्थ नगरमण्डलमागम्म अप्पोटेत्वा आगच्छ मया सद्धिं युज्झित्वा गच्छाति. सो हसित्वा ‘‘अहं महन्ते पुरिसे पातेसिं, अयं रस्सधातुको वामनको मम एकहत्थस्सापि नप्पहोती’’ति अप्पोटेत्वा नदित्वा आगच्छि. ते उभोपि अञ्ञमञ्ञं हत्थं परामसिंसु, बोधिसत्तो तं उक्खिपित्वा आकासे भमित्वा भूमियं पातेन्तो खन्धट्ठिं भिन्दित्वा पातेसि. सकलनगरवासिनो उक्कुट्ठिं करोन्ता अप्पोटेत्वा वत्थाभरणादीहि बोधिसत्तं पूजेसुं. बोधिसत्तो तं मल्लयोधं उजुं सयापेत्वा खन्धट्ठिं उजुकं कत्वा ‘‘गच्छ इतो पट्ठाय एवरूपं मा करोसी’’ति वत्वा उय्योजेसि. सो तेन कम्मविपाकेन निब्बत्तनिब्बत्तभवे सरीरसीसादि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धभूतोपि पिट्ठिरुजादिदुक्खमनुभोसि. तस्मा कदाचि पिट्ठिदुक्खे उप्पन्ने सारिपुत्तमोग्गल्लाने ‘‘इतो पट्ठाय धम्मं देसेथा’’ति वत्वा सयं सुगतचीवरं पञ्ञापेत्वा सयति, कम्मपिलोतिकं नाम बुद्धमपि न मुञ्चति. वुत्तञ्हेतं –
‘‘निब्बुद्धे ¶ वत्तमानम्हि, मल्लपुत्तं निहेठयिं;
तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू ममा’’ति. (अप. थेर १.३९.९०);
द्वादसमपञ्हे ¶ – अतिसारोति लोहितपक्खन्दिकाविरेचनं. अतीते किर बोधिसत्तो गहपतिकुले निब्बत्तो वेज्जकम्मेन जीविकं कप्पेसि. सो एकं सेट्ठिपुत्तं रोगेन विच्छितं तिकिच्छन्तो भेसज्जं कत्वा तिकिच्छित्वा तस्स देय्यधम्मदाने पमादमागम्म अपरं ओसधं दत्वा वमनविरेचनं अकासि. सेट्ठि बहुधनं अदासि. सो तेन कम्मविपाकेन निब्बत्तनिब्बत्तभवे लोहितपक्खन्दिकाबाधेन विच्छितो अहोसि. इमस्मिम्पि पच्छिमत्तभावे परिनिब्बानसमये चुन्देन कम्मारपुत्तेन पचितसूकरमद्दवस्स सकलचक्कवाळदेवताहि पक्खित्तदिब्बोजेन आहारेन सह भुत्तक्खणे लोहितपक्खन्दिकाविरेचनं अहोसि. कोटिसतसहस्सानं हत्थीनं बलं खयमगमासि. भगवा विसाखपुण्णमायं कुसिनारायं परिनिब्बानत्थाय गच्छन्तो अनेकेसु ठानेसु निसीदन्तो पिपासितो पानीयं पिवित्वा महादुक्खेन ¶ कुसिनारं पत्वा पच्चूससमये परिनिब्बायि. कम्मपिलोतिकं एवरूपं लोकत्तयसामिम्पि न विजहति. तेन वुत्तं –
‘‘तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिं;
तेन कम्मविपाकेन, होति पक्खन्दिका ममाति.
‘‘एवं जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो;
सब्बाभिञ्ञाबलप्पत्तो, अनोतत्ते महासरे’’ति. (अप. थेर १.३९.९१, ९६);
एवं पटिञ्ञातपञ्हानं, मातिकाठपनवसेन अकुसलापदानं समत्तं नाम होतीति वुत्तं इत्थं सुदन्ति इत्थं इमिना पकारेन हेट्ठा वुत्तनयेन. सुदन्ति निपातो पदपूरणत्थे आगतो. भगवा भाग्यसम्पन्नो पूरितपारमिमहासत्तो –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –
एवमादिगुणयुत्तो देवातिदेवो सक्कातिसक्को ब्रह्मातिब्रह्मा बुद्धातिबुद्धो सो महाकारुणिको भगवा अत्तनो बुद्धचरियं बुद्धकारणं ¶ सम्भावयमानो पाकटं कुरुमानो बुद्धापदानियं नाम बुद्धकारणपकासकं नाम धम्मपरियायं धम्मदेसनं सुत्तं अभासित्थ कथेसीति.
इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय
बुद्धअपदानसंवण्णना समत्ता.
२.पच्चेकबुद्धअपदानवण्णना
ततो ¶ ¶ अनन्तरं अपदानं सङ्गायन्तो ‘‘पच्चेकबुद्धापदानं, आवुसो आनन्द, भगवता कत्थ पञ्ञत्त’’न्ति पुट्ठो ‘‘अथ पच्चेकबुद्धापदानं सुणाथा’’ति आह. तेसं अपदानत्थो हेट्ठा वुत्तोयेव.
८३. ‘‘सुणाथा’’ति वुत्तपदं उप्पत्तिनिब्बत्तिवसेन पकासेन्तो ‘‘तथागतं जेतवने वसन्त’’न्तिआदिमाह. तत्थ जेतकुमारस्स नामवसेन तथासञ्ञिते विहारे चतूहि इरियापथविहारेहि दिब्बब्रह्मअरियविहारेहि वा वसन्तं विहरन्तं यथा पुरिमका विपस्सिआदयो बुद्धा समत्तिंसपारमियो पूरेत्वा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो. तं तथागतं जेतवने वसन्तन्ति सम्बन्धो. वेदेहमुनीति वेदेहरट्ठे जाता वेदेही, वेदेहिया पुत्तो वेदेहिपुत्तो. मोनं वुच्चति ञाणं, तेन इतो गतो पवत्तोति मुनि. वेदेहिपुत्तो च सो मुनि चेति ‘‘वेदेहिपुत्तमुनी’’ति वत्तब्बे ‘‘वण्णागमो’’तिआदिना निरुत्तिनयेन इ-कारस्स अत्तं पुत्त-सद्दस्स च लोपं कत्वा ‘‘वेदेहमुनी’’ति वुत्तं. ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सतिमन्तानं धितिमन्तानं गतिमन्तानं बहुस्सुतानं उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एतदग्गे ठपितो आयस्मा आनन्दो नतङ्गो नमनकायङ्गो अञ्जलिको हुत्वा ‘‘भन्ते, पच्चेकबुद्धा नाम कीदिसा होन्ती’’ति अपुच्छीति सम्बन्धो. ते पच्चेकबुद्धा केहि हेतुभि केहि कारणेहि भवन्ति उप्पज्जन्ति. वीराति भगवन्तं आलपति.
८४-८५. ततो परं विस्सज्जिताकारं दस्सेन्तो ‘‘तदाह सब्बञ्ञुवरो महेसी’’तिआदिमाह. सब्बं अतीतादिभेदं हत्थामलकं विय जानातीति ¶ सब्बञ्ञू, सब्बञ्ञू च सो वरो उत्तमो चेति सब्बञ्ञुवरो. महन्तं सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, महन्तं विमुत्तिञाणदस्सनक्खन्धं एसति गवेसतीति महेसि. आनन्दभद्दं मधुरेन सरेन तदा तस्मिं पुच्छितकाले आह कथेसीति सम्बन्धो. भो आनन्द, ये पच्चेकबुद्धा पुब्बबुद्धेसु पुब्बेसु अतीतबुद्धेसु कताधिकारा कतपुञ्ञसम्भारा जिनसासनेसु अलद्धमोक्खा अप्पत्तनिब्बाना. ते सब्बे पच्चेकबुद्धा धीरा इध इमस्मिं लोके संवेगमुखेन एकपुग्गलं पधानं कत्वा पच्चेकबुद्धा जाताति अत्थो. सुतिक्खपञ्ञा सुट्ठु तिक्खपञ्ञा. विनापि बुद्धेहि बुद्धानं ओवादानुसासनीहि रहिता अपि. परित्तकेनपि अप्पमत्तकेनपि आरम्मणेन ¶ पच्चेकबोधिं पटिएक्कं बोधिं सम्मासम्बुद्धानन्तरं बोधिं अनुपापुणन्ति पटिविज्झन्ति.
८६. सब्बम्हि ¶ लोकम्हि सकलस्मिं लोकत्तये ममं ठपेत्वा मं विहाय पचेकबुद्धेहि समोव सदिसो एव नत्थि, तेसं महामुनीनं पच्चेकबुद्धानं इमं वण्णं इमं गुणं पदेसमत्तं सङ्खेपमत्तं अहं तुम्हाकं साधु साधुकं वक्खामि कथेस्सामीति अत्थो.
८७. अनाचरियका हुत्वा सयमेव बुद्धानं अत्तनाव पटिविद्धानं इसीनं अन्तरे महाइसीनं मधूवखुद्दं खुद्दकमधुपटलं इव साधूनि मधुरानि वाक्यानि उदानवचनानि अनुत्तरं उत्तरविरहितं भेसजं ओसधं निब्बानं पत्थयन्ता इच्छन्ता सब्बे तुम्हे सुपसन्नचित्ता सुप्पसन्नमना सुणाथ मनसि करोथाति अत्थो.
८८-८९. पच्चेकबुद्धानं समागतानन्ति रासिभूतानं उप्पन्नानं पच्चेकबुद्धानं. अरिट्ठो, उपरिट्ठो, तगरसिखि, यसस्सी, सुदस्सनो, पियदस्सी, गन्धारो, पिण्डोलो, उपासभो, निथो, तथो, सुतवा, भावितत्तो, सुम्भो, सुभो, मेथुलो, अट्ठमो, सुमेधो, अनीघो, सुदाठो, हिङ्गु, हिङ्गो, द्वेजालिनो, अट्ठको, कोसलो, सुबाहु, उपनेमिसो, नेमिसो, सन्तचित्तो, सच्चो, तथो, विरजो, पण्डितो, कालो, उपकालो, विजितो, जितो, अङ्गो, पङ्गो, गुत्तिज्जितो, पस्सी, जही, उपधिं, दुक्खमूलं, अपराजितो, सरभङ्गो, लोमहंसो ¶ , उच्चङ्गमायो, असितो, अनासवो, मनोमयो, मानच्छिदो, बन्धुमा, तदाधिमुत्तो, विमलो, केतुमा, कोतुम्बरङ्गो, मातङ्गो, अरियो, अच्चुतो, अच्चुतगामि, ब्यामको, सुमङ्गलो, दिब्बिलो चातिआदीनं पच्चेकबुद्धसतानं यानि अपदानानि परम्परं पच्चेकं ब्याकरणानि यो च आदीनवो यञ्च विरागवत्थुं अनल्लीयनकारणं यथा च येन कारणेन बोधिं अनुपापुणिंसु चतुमग्गञाणं पच्चक्खं करिंसु. सरागवत्थुसूति सुट्ठु अल्लीयितब्बवत्थूसु वत्थुकामकिलेसकामेसु विरागसञ्ञी विरत्तसञ्ञवन्तो रत्तम्हि लोकम्हि अल्लीयनसभावलोके विरतचित्ता अनल्लीयनमना हित्वा पपञ्चेति रागो पपञ्चं दोसो पपञ्चं सब्बकिलेसा पपञ्चाति पपञ्चसङ्खाते किलेसे हित्वा जिय फन्दितानीति फन्दितानि द्वासट्ठि दिट्ठिगतानि ¶ जिनित्वा तथेव तेन कारणेन एवं बोधिं अनुपापुणिंसु पच्चेकबोधिञाणं पच्चक्खं करिंसूति अत्थो.
९०-९१. सब्बेसु भूतेसु निधाय दण्डन्ति तज्जनफालनवधबन्धनं निधाय ठपेत्वा तेसं सब्बसत्तानं अन्तरे अञ्ञतरं कञ्चि एकम्पि सत्तं अविहेठयं अविहेठयन्तो अदुक्खापेन्तो मेत्तेन चित्तेन ‘‘सब्बे सत्ता सुखिता होन्तू’’ति मेत्तासहगतेन चेतसा हितानुकम्पी हितेन अनुकम्पनसभावो. अथ वा सब्बेसु भूतेसु निधाय दण्डन्ति सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं. भूतेसूति भूता वुच्चन्ति तसा च थावरा च. येसं ¶ तसिणा तण्हा अप्पहीना, येसञ्च भयभेरवा अप्पहीना, ते तसा. किं कारणा वुच्चन्ति तसा? तसन्ति उत्तसन्ति परितसन्ति भायन्ति सन्तासं आपज्जन्ति, तं कारणा वुच्चन्ति तसा. येसं तसिणा तण्हा पहीना, येसञ्च भयभेरवा पहीना, ते थावरा. किं कारणा वुच्चन्ति थावरा? थिरन्ति न तसन्ति न उत्तसन्ति न परितसन्ति न भायन्ति न सन्तासं आपज्जन्ति, तं कारणा वुच्चन्ति थावरा.
तयो दण्डा – कायदण्डो, वचीदण्डो, मनोदण्डोति. तिविधं कायदुच्चरितं कायदण्डो, चतुब्बिधं वचीदुच्चरितं वचीदण्डो, तिविधं मनोदुच्चरितं मनोदण्डो. सब्बेसु सकलेसु भूतेसु सत्तेसु तं तिविधं दण्डं निधाय निदहित्वा ओरोपयित्वा समोरोपयित्वा निक्खिपित्वा ¶ पटिप्पस्सम्भेत्वा हिंसनत्थं अगहेत्वाति सब्बेसु भूतेसु निधाय दण्डं. अविहेठयं अञ्ञतरम्पि तेसन्ति एकमेकम्पि सत्तं पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयन्तो, सब्बेपि सत्ते पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयं अविहेठयन्तो अञ्ञतरम्पि तेसं. न पुत्तमिच्छेय्य कुतो सहायन्ति नाति पटिक्खेपो. पुत्तन्ति चत्तारो पुत्ता अत्रजो पुत्तो, खेत्तजो, दिन्नको, अन्तेवासिको पुत्तो. सहायन्ति सहायो वुच्चति येन सह आगमनं फासु, गमनं फासु, ठानं फासु, निसज्जा फासु, आलपनं फासु, सल्लपनं फासु, समुल्लपनं फासु. न पुत्तमिच्छेय्य कुतो सहायन्ति पुत्तम्पि न इच्छेय्य न सादियेय्य न पत्थेय्य न पिहयेय्य नाभिजप्पेय्य, कुतो मित्तं वा सन्दिट्ठं वा सम्भत्तं वा सहायं वा इच्छेय्य सादियेय्य पत्थेय्य पिहयेय्य अभिजप्पेय्याति न पुत्तमिच्छेय्य कुतो सहायं. एको चरे खग्गविसाणकप्पोति ¶ सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
कथं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको? सो हि पच्चेकसम्बुद्धो सब्बं घरावासपलिबोधं छिन्दित्वा, पुत्तदारपलिबोधं छिन्दित्वा, ञातिपलिबोधं, मित्तामच्चपलिबोधं, सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा निक्खम्म अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एकोव चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एवं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको.
कथं ¶ सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो ¶ निसीदति, एको चङ्कमति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एवं सो अदुतियट्ठेन एको.
कथं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको? सो एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो महापधानं पदहन्तो मारं ससेनकं नमुचिं कण्हं पमत्तबन्धुं विधमेत्वा च तण्हाजालिनिं विसरितं विसत्तिकं पजहि विनोदेसि ब्यन्तिं अकासि अनभावं गमेसि.
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
‘‘एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति. (इतिवु. १५, १०५; महानि. १९१) –
एवं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको.
कथं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको, एवं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको.
कथं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति ¶ एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो.
‘‘एकायनं ¶ जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४; महानि. १९१) –
एवं सो एकायनमग्गं गतोति एको.
कथं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको? बोधि वुच्चति चतूसु मग्गेसु ञाणं (महानि. १९१; चूळनि. खग्गविसाणसुत्तनिद्देस १२१). पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं ¶ धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. सो पच्चेकसम्बुद्धो तेन पच्चेकबोधिञाणेन ‘‘सब्बे सङ्खारा अनिच्चा’’ति बुज्झि, ‘‘सब्बे सङ्खारा दुक्खा’’ति बुज्झि, ‘‘सब्बे धम्मा अनत्ता’’ति बुज्झि. ‘‘अविज्जापच्चया सङ्खारा’’ति बुज्झि, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति बुज्झि, ‘‘विञ्ञाणपच्चया नामरूप’’न्ति बुज्झि, ‘‘नामरूपपच्चया सळायतन’’न्ति बुज्झि, ‘‘सळायतनपच्चया फस्सो’’ति बुज्झि, ‘‘फस्सपच्चया वेदना’’ति बुज्झि, ‘‘वेदनापच्चया तण्हा’’ति बुज्झि, ‘‘तण्हापच्चया उपादान’’न्ति बुज्झि, ‘‘उपादानपच्चया भवो’’ति बुज्झि, ‘‘भवपच्चया जाती’’ति बुज्झि, ‘‘जातिपच्चया जरामरण’’न्ति बुज्झि. ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति बुज्झि, ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति बुज्झि…पे… ‘‘भवनिरोधा जातिनिरोधो’’ति बुज्झि, ‘‘जातिनिरोधा जरामरणनिरोधो’’ति बुज्झि. ‘‘इदं दुक्ख’’न्ति बुज्झि, ‘‘अयं दुक्खसमुदयो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधगामिनिपटिपदा’’ति बुज्झि. ‘‘इमे आसवा’’ति बुज्झि, ‘‘अयं आसवसमुदयो’’ति बुज्झि…पे… ‘‘पटिपदा’’ति बुज्झि, ‘‘इमे धम्मा अभिञ्ञेय्या’’ति बुज्झि, ‘‘इमे धम्मा पहातब्बा’’ति बुज्झि, ‘‘इमे धम्मा सच्छिकातब्बा’’ति बुज्झि, ‘‘इमे धम्मा भावेतब्बा’’ति बुज्झि. छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, पञ्चन्नं उपादानक्खन्धानं समुदयञ्च…पे… निस्सरणञ्च बुज्झि, चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति ¶ बुज्झि.
अथ वा यं बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं, सब्बं तं तेन पच्चेकबोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि ¶ अधिगञ्छि फस्सेसि सच्छाकासीति, एवं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
चरेति अट्ठ चरियायो (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) – इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरिया. इरियापथचरियाति चतूसु इरियापथेसु, आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु, सतिचरियाति चतूसु सतिपट्ठानेसु, समाधिचरियाति चतूसु झानेसु, ञाणचरियाति चतूसु अरियसच्चेसु, मग्गचरियाति चतूसु अरियमग्गेसु, पत्तिचरियाति चतूसु ¶ सामञ्ञफलेसु, लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु, पदेसतो पच्चेकसम्बुद्धेसु, पदेसतो सावकेसु.
इरियापथचरिया च पणिधिसम्पन्नानं, आयतनचरिया च इन्द्रियेसु गुत्तद्वारानं, सतिचरिया च अप्पमादविहारीनं, समाधिचरिया च अधिचित्तमनुयुत्तानं, ञाणचरिया च बुद्धिसम्पन्नानं, मग्गचरिया च सम्मापटिपन्नानं, पत्तिचरिया च अधिगतफलानं, लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं, पदेसतो पच्चेकसम्बुद्धानं, पदेसतो सावकानं. इमा अट्ठ चरियायो.
अपरापि अट्ठ चरियायो – अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठपेन्तो सतिया चरति, अविक्खेपं करोन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति, एवं पटिपन्नस्स कुसला धम्मा आयतनन्ति आयतनचरियाय चरति. एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरति. इमा अट्ठ चरियायो.
अपरापि अट्ठ चरियायो – दस्सनचरिया च सम्मादिट्ठिया, अभिनिरोपनचरिया च सम्मासङ्कप्पस्स, परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्माआजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स. इमा अट्ठ चरियायो.
खग्गविसाणकप्पोति यथा खग्गस्स नाम विसाणं एकमेव होति, अदुतियं, एवमेव सो पच्चेकसम्बुद्धो तक्कप्पो तस्सदिसो तप्पटिभागो. यथा अतिलोणं वुच्चति लोणकप्पो, अतितित्तकं ¶ वुच्चति तित्तकप्पो, अतिमधुरं वुच्चति मधुरकप्पो, अतिउण्हं वुच्चति अग्गिकप्पो, अतिसीतं वुच्चति हिमकप्पो, महाउदकक्खन्धो ¶ वुच्चति समुद्दकप्पो, महाभिञ्ञाबलप्पत्तो सावको वुच्चति सत्थुकप्पोति. एवमेव सो पच्चेकसम्बुद्धो खग्गविसाणकप्पो, खग्गविसाणसदिसो खग्गविसाणपटिभागो एको अदुतियो मुत्तबन्धनो सम्मा लोके चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एको चरे खग्गविसाणकप्पो. तेनाहु पच्चेकसम्बुद्धा –
‘‘सब्बेसु ¶ भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.
‘‘संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;
आदीनवं स्नेहजं पेक्खमानो; एको चरे खग्गविसाणकप्पो.
‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;
एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;
वंसे कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो.
‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘आमन्तना होति सहायमज्झे, वासे च ठाने गमने चारिकाय;
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘खिड्डा रती होति सहायमज्झे, पुत्तेसु पेमं विपुलञ्च होति;
पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो.
‘‘चातुद्दिसो ¶ ¶ अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.
‘‘दुस्सङ्गहा ¶ पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.
‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;
छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.
‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
‘‘नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.
‘‘दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;
सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.
‘‘एवं ¶ दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा;
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
‘‘ईती ¶ च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे च;
सब्बानिपेतानि अभिब्भवित्वा, एको चरे खग्गविसाणकप्पो.
‘‘नागोव ¶ यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;
यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो.
‘‘अट्ठानतं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिं;
आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.
‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.
‘‘निल्लोलुपो ¶ निक्कुहो निप्पिपासो, निम्मक्ख निद्धन्तकसावमोहो;
निरासयो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.
‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.
‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;
अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.
‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;
विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.
‘‘पुत्तञ्च ¶ दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.
‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेवेत्थ भिय्यो;
गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो.
‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी,
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.
‘‘ओक्खित्तचक्खू ¶ ¶ न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो.
‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;
कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.
‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;
कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो.
‘‘पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;
अनिस्सितो छेज्ज सिनेहदोसं, एको चरे खग्गविसाणकप्पो.
‘‘विपिट्ठिकत्वान सुखञ्च दुक्खं, पुब्बेव सोमनस्सदोमनस्सं;
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.
‘‘आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.
‘‘पटिसल्लानं ¶ झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;
आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.
‘‘तण्हक्खयं ¶ पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.
‘‘सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;
पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो.
‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.
‘‘मेत्तं ¶ उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.
‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.
‘‘भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;
अत्तत्थपञ्ञा असुचीमनुस्सा, एको चरे खग्गविसाणकप्पो’’ति.
तत्थ सब्बेसु भूतेसूति खग्गविसाणपच्चेकबुद्धापदानसुत्तं. का उप्पत्ति? सब्बसुत्तानं चतुब्बिधा उप्पत्ति – अत्तज्झासयतो, परज्झासयतो, अट्ठुप्पत्तितो, पुच्छावसितोति. तत्थ खग्गविसाणसुत्तस्स अविसेसेन पुच्छावसितो उप्पत्ति. विसेसेन पन यस्मा एत्थ काचि गाथा तेन ¶ तेन पच्चेकबुद्धेन पुट्ठेन वुत्ता, काचि अपुट्ठेन अत्तना अधिगतमग्गनयानुरूपं ¶ उदानंयेव उदानेन्तेन, तस्मा कायचि गाथाय पुच्छावसितो, कायचि अत्तज्झासयतो उप्पत्ति. तत्थ या अयं अविसेसेन पुच्छावसितो उप्पत्ति, सा आदितो पभुति एवं वेदितब्बा –
एकं समयं भगवा सावत्थियं विहरति. अथ खो आयस्मतो आनन्दस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘बुद्धानं पत्थना च अभिनीहारो च दिस्सति, तथा सावकानं, पच्चेकबुद्धानं न दिस्सति, यंनूनाहं भगवन्तं उपसङ्कमित्वा पुच्छेय्य’’न्ति? सो पटिसल्लाना वुट्ठितो भगवन्तं उपसङ्कमित्वा यथाक्कमेन एतमत्थं पुच्छि. अथस्स भगवा पुब्बयोगावचरसुत्तं अभासि –
‘‘पञ्चिमे, आनन्द, आनिसंसा पुब्बयोगावचरे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति. अथ देवपुत्तो समानो अञ्ञं आराधेति. अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति. अथ पच्छिमे काले पच्चेकसम्बुद्धो होती’’ति.
एवं वत्वा पुन आह –
‘‘पच्चेकसम्बुद्धा ¶ नाम, आनन्द, अभिनीहारसम्पन्ना पुब्बयोगावचरा होन्ति, तस्मा पच्चेकबुद्धबुद्धसावकानं सब्बेसं पत्थना च अभिनीहारो च इच्छितब्बो’’ति.
सो आह – ‘‘बुद्धानं, भन्ते, पत्थना कीव चिरं वट्टती’’ति. बुद्धानं, आनन्द, हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पसतसहस्सञ्च, उपरिमपरिच्छेदेन सोळस असङ्ख्येय्यानि कप्पसतसहस्सञ्च. एते च भेदा पञ्ञाधिकसद्धाधिकवीरियाधिकानं वसेन ञातब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति, पञ्ञा तिक्खा. सद्धाधिकानं पञ्ञा मज्झिमा होति, सद्धा तिक्खा. वीरियाधिकानं सद्धा पञ्ञा मन्दा होति, वीरियं तिक्खन्ति. अप्पत्वा पन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च दिवसे दिवसे वेस्सन्तरदानसदिसं दानं देन्तोपि तदनुरूपे सीलादिपारमिधम्मे आचिनन्तोपि अन्तरा ¶ बुद्धो भविस्सतीति नेतं ठानं विज्जति. कस्मा? ञाणं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. यथा नाम तिमासचतुमासपञ्चमासच्चयेन निप्फज्जनकं सस्सं तं तं कालं अप्पत्वा दिवसे दिवसे सतक्खत्तुं सहस्सक्खत्तुं केळायन्तोपि उदकेन सिञ्चन्तोपि अन्तरा पक्खेन वा मासेन वा निप्फादेस्सतीति नेतं ठानं विज्जति. कस्मा? सस्सं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. एवमेवं अप्पत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च अन्तरा बुद्धो भविस्सतीति नेतं ठानं विज्जति. तस्मा यथावुत्तमेव ¶ कालं पारमिपूरणं कातब्बं ञाणपरिपाकत्थाय. एत्तकेनापि च कालेन बुद्धत्तं पत्थयतो अभिनीहारकरणे अट्ठ सम्पत्तियो इच्छितब्बा. अयञ्हि –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति’’. (बु. वं. २.५९);
अभिनीहारोति मूलपणिधानस्सेतं अधिवचनं. तत्थ मनुस्सत्तन्ति मनुस्सजाति. अञ्ञत्र हि मनुस्सजातिया अवसेसजातीसु देवजातियम्पि ठितस्स पणिधि न इज्झति, तत्थ ठितेन पन बुद्धत्तं पत्थयन्तेन दानादीनि पुञ्ञकम्मानि कत्वा मनुस्सत्तंयेव पत्थेतब्बं, तत्थ ठत्वा पणिधि कातब्बो. एवञ्हि समिज्झति. लिङ्गसम्पत्तीति पुरिसभावो. मातुगामनपुंसकउभतोब्यञ्जनकानञ्हि मनुस्सजातियं ठितानम्पि पणिधि न इज्झति. तत्थ ठितेन पन बुद्धत्तं पत्थेन्तेन दानादीनि पुञ्ञकम्मानि कत्वा पुरिसभावोयेव पत्थेतब्बो, तत्थ ठत्वा ¶ पणिधि कातब्बो. एवञ्हि समिज्झति. हेतूति अरहत्तस्स उपनिस्सयसम्पत्ति. यो हि तस्मिं अत्तभावे वायमन्तो अरहत्तं पापुणितुं समत्थो, तस्स पणिधि समिज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि दीपङ्करपादमूले पब्बजित्वा तेनत्तभावेन अरहत्तं पापुणितुं समत्थो अहोसि. सत्थारदस्सनन्ति बुद्धानं सम्मुखादस्सनं. एवञ्हि इज्झति, नो अञ्ञथा यथा सुमेधपण्डितस्स. सो हि दीपङ्करं सम्मुखा दिस्वा पणिधिं अकासि. पब्बज्जाति अनगारियभावो. सो च खो सासने वा कम्मवादिकिरियवादितापसपरिब्बाजकनिकाये वा वट्टति यथा सुमेधपण्डितस्स. सो हि सुमेधो नाम तापसो हुत्वा पणिधिं अकासि. गुणसम्पत्तीति झानादिगुणपटिलाभो ¶ . पब्बजितस्सपि हि गुणसम्पन्नस्सेव इज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि पञ्चाभिञ्ञो च अट्ठसमापत्तिलाभी च हुत्वा पणिधेसि. अधिकारोति अधिककारो, परिच्चागोति अत्थो. जीवितादिपरिच्चागञ्हि कत्वा पणिदहतोयेव इज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि –
‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;
मा नं कलले अक्कमित्थ, हिताय मे भविस्सती’’ति. (बु. वं. २.५३);
एवं ¶ अत्तपरिच्चागं कत्वा पणिधेसि. छन्दताति कत्तुकम्यता. सा यस्स बलवती होति, तस्स इज्झति पणिधि. सा च सचे कोचि वदेय्य ‘‘को चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च निरये पच्चित्वा बुद्धत्तं इच्छती’’ति. तं सुत्वा यो ‘‘अह’’न्ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. तथा यदि कोचि वदेय्य ‘‘को सकलचक्कवाळं वीतच्चिकानं अङ्गारानं पूरं अक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं सत्तिसूलेहि आकिण्णं अक्कमन्तो अतिक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं समतित्तिकं उदकपुण्णं उत्तरित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं निरन्तरं वेळुगुम्बसञ्छन्नं मद्दन्तो अतिक्कमित्वा बुद्धत्तं इच्छती’’ति, तं सुत्वा यो ‘‘अह’’न्ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. एवरूपेन च कत्तुकम्यताछन्देन समन्नागतो सुमेधपण्डितो पणिधेसीति.
एवं समिद्धाभिनीहारो च बोधिसत्तो इमानि अट्ठारस अभब्बट्ठानानि न उपेति. सो हि ततो पभुति न जच्चन्धो होति न जच्चपधिरो, न उम्मत्तको, न एळमुगो, न पीठसप्पि ¶ , न मिलक्खेसु उप्पज्जति, न दासिया कुच्छिम्हि निब्बत्तति, न नियतमिच्छादिट्ठिको होति, नास्स लिङ्गं परिवत्तति, न पञ्चानन्तरियकम्मानि करोति, न कुट्ठी होति, न तिरच्छानयोनियं वट्टकतो पच्छिमत्तभावो हत्थितो अधिकत्तभावो होति, न खुप्पिपासिकनिज्झामतण्हिकपेतेसु उप्पज्जति, न कालकञ्चिकासुरेसु, न अवीचिनिरये, न लोकन्तरिकेसु उप्पज्जति. कामावचरेसु पन न मारो होति, रूपावचरेसु न असञ्ञीभवे, न सुद्धावासेसु उप्पज्जति, न अरूपभवेसु, न अञ्ञं चक्कवाळं सङ्कमति.
या ¶ चिमा उस्साहो च उम्मङ्गो च अवत्थानञ्च हितचरिया चाति चतस्सो बुद्धभूमियो, ताहि समन्नागतो होति. तत्थ –
‘‘उस्साहो वीरियं वुत्तं, उम्मङ्गो पञ्ञा पवुच्चति;
अवत्थानं अधिट्ठानं, हितचरिया मेत्ताभावना’’ति. –
वेदितब्बा. ये च इमे नेक्खम्मज्झासयो, पविवेकज्झासयो, अलोभज्झासयो, अदोसज्झासयो, अमोहज्झासयो, निस्सरणज्झासयोति छ अज्झासया बोधिपरिपाकाय संवत्तन्ति, येहि समन्नागतत्ता नेक्खम्मज्झासया ¶ च बोधिसत्ता कामेसु दोसदस्साविनो, पविवेकज्झासया च बोधिसत्ता सङ्गणिकाय दोसदस्साविनो, अलोभज्झासया च बोधिसत्ता लोभे दोसदस्साविनो, अदोसज्झासया च बोधिसत्ता दोसे दोसदस्साविनो, अमोहज्झासया च बोधिसत्ता मोहे दोसदस्साविनो, निस्सरणज्झासया च बोधिसत्ता सब्बभवेसु दोसदस्साविनोति वुच्चन्ति, तेहि च समन्नागतो होति.
पच्चेकबुद्धानं पन कीव चिरं पत्थना वट्टतीति? पच्चेकबुद्धानं द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च, ततो ओरं न सक्का, पुब्बे वुत्तनयेनेवेत्थ कारणं वेदितब्बं. एत्तकेनापि च कालेन पच्चेकबुद्धत्तं पत्थयतो अभिनीहारकरणे पञ्च सम्पत्तियो इच्छितब्बा. तेसञ्हि –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, विगतासवदस्सनं;
अधिकारो च छन्दता, एते अभिनीहारकारणा’’.
तत्थ ¶ विगतासवदस्सनन्ति बुद्धपच्चेकबुद्धबुद्धसावकानं यस्स कस्सचि दस्सनन्ति अत्थो. सेसं वुत्तनयमेव.
अथ ‘‘सावकानं पत्थना कित्तकं वट्टती’’ति? द्विन्नं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, असीतिमहासावकानं कप्पसतसहस्समेव. तथा बुद्धस्स मातापितूनं उपट्ठाकस्स पुत्तस्स चाति, ततो ओरं न सक्का, तत्थ कारणं वुत्तनयमेव. इमेसं पन सब्बेसम्पि अधिकारो च छन्दताति द्वङ्गसमन्नागतोयेव अभिनीहारो होति.
एवं इमाय पत्थनाय इमिना च अभिनीहारेन यथावुत्तप्पभेदं कालं पारमियो पूरेत्वा बुद्धा लोके उप्पज्जन्ता खत्तियकुले वा ब्राह्मणकुले वा उप्पज्जन्ति, पच्चेकबुद्धा खत्तियब्राह्मणगहपतिकुलानं अञ्ञतरस्मिं, अग्गसावका ¶ पन बुद्धा विय खत्तियब्राह्मणकुलेस्वेव. सब्बबुद्धा संवट्टमाने कप्पे न उप्पज्जन्ति, विवट्टमाने कप्पे उप्पज्जन्ति, तथा पच्चेकबुद्धा. ते पन बुद्धानं उप्पज्जनकाले न उप्पज्जन्ति. बुद्धा सयञ्च बुज्झन्ति, परे च बोधेन्ति. पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति. अत्थरसमेव पटिविज्झन्ति, न धम्मरसं. न हि ते लोकुत्तरधम्मं पञ्ञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो ¶ होति. सब्बं इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ति. गुणविसिट्ठताय बुद्धानं हेट्ठा सावकानं उपरि होन्ति, न अञ्ञे पब्बाजेत्वा आभिसमाचारिकं सिक्खापेन्ति, ‘‘चित्तसल्लेखो कातब्बो, वोसानं नापज्जितब्ब’’न्ति इमिना उद्देसेन उपोसथं करोन्ति, अज्ज उपोसथोति वचनमत्तेन वा, उपोसथं करोन्ता च गन्धमादने मञ्जूसकरुक्खमूले रतनमाळे सन्निपतित्वा करोन्तीति. एवं भगवा आयस्मतो आनन्दस्स पच्चेकबुद्धानं सब्बाकारपरिपूरं पत्थनञ्च अभिनीहारञ्च कथेत्वा इदानि इमाय पत्थनाय इमिना च अभिनीहारेन समुदागते ते ते पच्चेकबुद्धे कथेतुं ‘‘सब्बेसु भूतेसु निधाय दण्ड’’न्तिआदिना नयेन इमं खग्गविसाणसुत्तं अभासि. अयं ताव अविसेसेन पुच्छावसितो खग्गविसाणसुत्तस्स उप्पत्ति.
इदानि विसेसेन वत्तब्बा. तत्थ इमिस्सा ताव गाथाय एवं उप्पत्ति वेदितब्बा – अयं किर पच्चेकबुद्धो पच्चेकबोधिसत्तभूमिं ओगाहन्तो द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा कस्सपस्स भगवतो सासने पब्बजित्वा आरञ्ञिको हुत्वा गतपच्चागतवत्तं पूरेन्तो समणधम्मं अकासि. एतं किर वत्तं अपरिपूरेत्वा पच्चेकबोधिं पापुणन्तो नाम नत्थि ¶ . किं पनेतं गतपच्चागतवत्तं नाम? हरणपच्चाहरणन्ति. तं यथा विभूतं होति, तथा कथेस्साम.
इध एकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो पच्चाहरति न हरति, एकच्चो नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च. तत्थ यो भिक्खु पगेव वुट्ठाय चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा पानीयघटं पूरेत्वा पानीयमाळे ठपेत्वा आचरियवत्तं उपज्झायवत्तं कत्वा द्वेअसीति खन्धकवत्तानि च चुद्दस महावत्तानि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा वेलं ¶ ञत्वा निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं कत्वा सङ्घाटिं खन्धे करित्वा पत्तं अंसे आलग्गेत्वा कम्मट्ठानं मनसि करोन्तो चेतियङ्गणं गन्त्वा चेतियञ्च बोधिञ्च वन्दित्वा गामसमीपे चीवरं पारुपित्वा पत्तं आदाय गामं पिण्डाय ¶ पविसति. एवं पविट्ठो च लाभी भिक्खु पुञ्ञवा उपासकेहि सक्कतो गरुकतो उपट्ठाककुले वा पटिक्कमनसालायं वा पटिक्कमित्वा उपासकेहि तं तं पञ्हं पुच्छियमानो तेसं पञ्हविस्सज्जनेन धम्मदेसनाविक्खेपेन च तं मनसिकारं छड्डेत्वा निक्खमति. विहारं आगतोपि भिक्खूहि पञ्हं पुट्ठो कथेति, धम्मं भणति, तं तं ब्यापारञ्च आपज्जति. पच्छाभत्तम्पि पुरिमयामम्पि मज्झिमयामम्पि एवं भिक्खूहि सद्धिं पपञ्चेत्वा कायदुट्ठुल्लाभिभूतो पच्छिमयामेपि सयति, नेव कम्मट्ठानं मनसि करोति. अयं वुच्चति ‘‘हरति न पच्चाहरती’’ति.
यो पन ब्याधिबहुलो होति, भुत्ताहारो पच्चूससमये न सम्मा परिणमति. पगेव वुट्ठाय यथावुत्तं वत्तं कातुं न सक्कोति कम्मट्ठानं वा मनसि कातुं, अञ्ञदत्थु यागुं वा खज्जकं वा भेसज्जं वा भत्तं वा पत्थयमानो कालस्सेव पत्तचीवरमादाय गामं पविसति. तत्थ यागुं वा खज्जकं वा भेसज्जं वा भत्तं वा लद्धा पत्तं नीहरित्वा भत्तकिच्चं निट्ठापेत्वा पञ्ञत्तासने निसिन्नो कम्मट्ठानं मनसि करित्वा विसेसं पत्वा वा अपत्वा वा विहारं आगन्त्वा तेनेव मनसिकारेन विहरति. अयं वुच्चति ‘‘पच्चाहरति न हरती’’ति. एदिसा हि भिक्खू यागुं पिवित्वा विपस्सनं वड्ढेत्वा बुद्धसासने अरहत्तं पत्ता गणनपथं वीतिवत्ता, सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं तं आसनं नत्थि, यत्थ भिक्खू निसिन्ना यागुं पिवित्वा अरहत्तं अप्पत्ता.
यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखिलविनिबन्धनबद्धचित्तो ¶ विहरन्तो कम्मट्ठानमनसिकारमननुयुत्तो गामं पिण्डाय पविसित्वा गिहीहि सद्धिं कथापपञ्चेन पपञ्चितो तुच्छकोव निक्खमति. अयं वुच्चति ‘‘नेव हरति न पच्चाहरती’’ति.
यो पन पगेव वुट्ठाय पुरिमनयेनेव सब्बवत्तानि परिपूरेत्वा याव भिक्खाचारवेला, ताव पल्लङ्कं आभुजित्वा कम्मट्ठानं मनसि करोति. कम्मट्ठानं नाम दुविधं – सब्बत्थकञ्च पारिहारियञ्च. तत्थ सब्बत्थकं नाम मेत्ता च मरणानुस्सति च. तञ्हि सब्बत्थ अत्थयितब्बं इच्छितब्बन्ति ‘‘सब्बत्थक’’न्ति वुच्चति. मेत्ता नाम आवासादीसु सब्बत्थ इच्छितब्बा. आवासेसु ¶ हि मेत्ताविहारी भिक्खु सब्रह्मचारीनं पियो होति मनापो, तेन फासु ¶ असङ्घट्ठो विहरति. देवतासु मेत्ताविहारी देवताहि रक्खितगोपितो सुखं विहरति. राजराजमहामत्तादीसु मेत्ताविहारी तेहि ममायितो सुखं विहरति. गामनिगमादीसु मेत्ताविहारी सब्बत्थ भिक्खाचरियादीसु मनुस्सेहि सक्कतो गरुकतो सुखं विहरति. मरणानुस्सतिभावनाय जीवितनिकन्तिं पहाय अप्पमत्तो विहरति.
यं पन सदा परिहरितब्बं चरियानुकूलेन गहितं. तं दसासुभकसिणानुस्सतीसु अञ्ञतरं, चतुधातुववत्थानमेव वा, तं सदा परिहरितब्बतो रक्खितब्बतो भावेतब्बतो च ‘‘पारिहारिय’’न्ति वुच्चति, मूलकम्मट्ठानन्तिपि तदेव. अत्थकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति – ‘‘आवुसो, तुम्हे न इणट्टा न भयट्टा न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता. तस्मा गमने उप्पन्नकिलेसे गमनेयेव निग्गण्हथ, ठाने, निसज्जाय, सयने उप्पन्नकिलेसे सयनेयेव निग्गण्हथा’’ति.
ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, सो तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति, अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो ‘‘अयं भिक्खु तुय्हं उप्पन्नं वितक्कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति. सोयेव नयो अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति ¶ , न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसेयेव तिट्ठति. आलिन्दकवासी महाफुस्सदेवत्थेरो विय.
सो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेन्तो एवं विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि करोन्ता च थेरं तथा गच्छन्तं दिस्वा ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा ¶ गच्छति, किं नु खो मग्गमूळ्हो, उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा ¶ कम्मट्ठानयुत्तेन चित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तपत्तदिवसेयेवस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि, चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमिंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि – ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो’’ति? थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति मणिओभासोपी’’ति एवमादिमाह. सो ‘‘पटिच्छादेथ तुम्हे’’ति निबद्धो ‘‘आमा’’ति पटिजानित्वा आरोचेसि.
काळवल्लिमण्डपवासी महानागत्थेरो विय च. सोपि किर गतपच्चागतवत्तं पूरेन्तो ‘‘पठमं ताव भगवतो महापधानं पूजेस्सामी’’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि, पुन सोळस वस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. एवं कम्मट्ठानमनुयुत्तचित्तेनेव पादं उद्धरन्तो विप्पयुत्तेन चित्तेन उद्धटे पटिनिवत्तन्तो गामसमीपं गन्त्वा ‘‘गावी नु खो पब्बजितो नु खो’’ति आसङ्कनीयप्पदेसे ठत्वा सङ्घाटिं पारुपित्वा पत्तं गहेत्वा गामद्वारं पत्वा कच्छकन्तरतो उदकं गहेत्वा गण्डूसं कत्वा गामं पविसति ‘‘भिक्खं वा दातुं वन्दितुं वा उपगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि मा मे कम्मट्ठानविक्खेपो अहोसी’’ति. सचे पन नं ‘‘अज्ज, भन्ते, किं सत्तमी, उदाहु अट्ठमी’’ति दिवसं पुच्छन्ति, उदकं गिलित्वा आरोचेति. सचे दिवसपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वाव याति.
सीहळदीपे कलम्बतित्थविहारे वस्सूपगता पञ्ञास भिक्खू विय च. ते किर वस्सूपनायिकउपोसथदिवसे कतिकवत्तं अकंसु – ‘‘अरहत्तं अप्पत्वा न अञ्ञमञ्ञं आलपिस्सामा’’ति. गामञ्च पिण्डाय पविसन्ता गामद्वारे उदकगण्डूसं कत्वा पविसिंसु, दिवसे पुच्छिते उदकं गिलित्वा आरोचेसुं, अपुच्छिते गामद्वारे निट्ठुभित्वा विहारं आगमंसु. तत्थ मनुस्सा निट्ठुभनट्ठानं दिस्वा जानिंसु – ‘‘अज्ज एको आगतो, अज्ज द्वे’’ति ¶ . एवञ्च चिन्तेसुं – ‘‘किं नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति ¶ , उदाहु अञ्ञमञ्ञम्पि, यदि अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति, हन्द नेसं अञ्ञमञ्ञं खमापेस्सामा’’ति. सब्बे विहारं अगमंसु. तत्थ पञ्ञासाय भिक्खूसु वस्सं उपगतेसु द्वे भिक्खू एकोकासे नाद्दसंसु. ततो तेसु यो चक्खुमा पुरिसो, सो एवमाह – ‘‘न, भो, कलहकारकानं ¶ वसनोकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयपरिभोजनीय’’न्ति, ते ततो निवत्ता. तेपि भिक्खू अन्तोवस्सेयेव विपस्सनं वड्ढेत्वा अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.
एवं काळवल्लिमण्डपवासी महानागत्थेरो विय कलम्बतित्थविहारे वस्सूपगता भिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरन्तो न तुरिततुरितो जवेन गच्छति, जवनपिण्डपातिकधुतङ्गं नाम नत्थि, विसमभूमिभागप्पत्तं पन उदकभरितसकटमिव निच्चलो हुत्वा गच्छति. अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिक्कूलसञ्ञं उपट्ठपेत्वा अक्खब्भञ्जनवणालेपनपुत्तमंसूपमावसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति नेव दवाय न मदाय…पे… भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं विनोदेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं, पुरिमयामं पच्छिमयामञ्च कम्मट्ठानं मनसि करोति. अयं वुच्चति ‘‘हरति च पच्चाहरति चा’’ति. एवमेतं हरणपच्चाहरणं गतपच्चागतवत्तन्ति वुच्चति.
एतं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये पापुणाति. नो चे मज्झिमवये पापुणाति, अथ मरणसमये पापुणाति. नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा पापुणाति. नो चे देवपुत्तो हुत्वा पापुणाति, अथ पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति. नो चे पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति, अथ बुद्धानं सम्मुखीभावे ¶ खिप्पाभिञ्ञो होति सेय्यथापि थेरो बाहियो, महापञ्ञो वा होति सेय्यथापि थेरो सारिपुत्तोति.
अयं पन पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने पब्बजित्वा आरञ्ञिको हुत्वा वीसति ¶ वस्ससहस्सानि एतं गतपच्चागतवत्तं पूरेत्वा कालं कत्वा कामावचरदेवलोके उप्पज्जि. ततो चवित्वा बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. कुसला इत्थियो तदहेव गब्भसण्ठानं जानन्ति. सा च तासं अञ्ञतरा ¶ , तस्मा एसापि तं गब्भपतिट्ठानं रञ्ञो निवेदेसि. धम्मता एसा, यं पुञ्ञवन्ते सत्ते गब्भे उप्पन्ने मातुगामो गब्भपरिहारं लभति. तस्मा राजा तस्सा गब्भपरिहारं अदासि. सा ततो पभुति नाच्चुण्हं किञ्चि अज्झोहरितुं लभति, नातिसीतं नाच्चम्बिलं नातिलोणं नातिकटुकं नातितित्तकं. अच्चुण्हे हि मातरा अज्झोहटे गब्भस्स लोहकुम्भिवासो विय होति, अतिसीते लोकन्तरिकवासो विय, अच्चम्बिललोणकटुकतित्तकेसु भुत्तेसु सत्थेन फालेत्वा अम्बिलादीहि सित्तानि विय दारकस्स अङ्गानि तिब्बवेदनानि होन्ति. अतिचङ्कमनट्ठाननिसज्जसयनतोपि नं निवारेन्ति ‘‘कुच्छिगतस्स सञ्चलनदुक्खं मा अहोसी’’ति. मुदुकत्थरणत्थताय भूमिया चङ्कमनादीनि मत्ताय कातुं लभति, वण्णगन्धादिसम्पन्नं सादुं सप्पायं अन्नपानं भुञ्जितुं लभति. परिग्गहेत्वाव नं चङ्कमापेन्ति निसीदापेन्ति वुट्ठापेन्ति.
सा एवं परिहरियमाना गब्भपरिपाककाले सूतिघरं पविसित्वा पच्चूससमये पुत्तं विजायि पक्कतेलमद्दितमनोसिलापिण्डिसदिसं धञ्ञपुञ्ञलक्खणूपेतं. ततो नं पञ्चमदिवसे अलङ्कतपटियत्तं रञ्ञो दस्सेसुं, राजा तुट्ठो छसट्ठिया धातीहि उपट्ठापेसि. सो सब्बसम्पत्तीहि वड्ढमानो नचिरस्सेव विञ्ञुतं पापुणि. सोळसवस्सुद्देसिकं नं राजा रज्जेन अभिसिञ्चि, विविधनाटकाहि च उपट्ठापेसि. अभिसित्तो राजपुत्तो रज्जं कारेसि नामेन ब्रह्मदत्तो, सकलजम्बुदीपे वीसतिया नगरसहस्सेसु. जम्बुदीपे किर पुब्बे चतुरासीति नगरसतसहस्सानि अहेसुं, तानि परिहायन्तानि सट्ठि अहेसुं, ततो परिहायन्तानि चत्तालीसं, सब्बपरिहायनकाले पन वीसतिसहस्सानि होन्ति. अयञ्च ब्रह्मदत्तो सब्बपरिहायनकाले उप्पज्जि, तेनस्स ¶ वीसति नगरसहस्सानि अहेसुं वीसति पासादसहस्सानि, वीसति हत्थिसहस्सानि, वीसति अस्ससहस्सानि, वीसति रथसहस्सानि, वीसति पत्तिसहस्सानि, वीसति इत्थिसहस्सानि ओरोधा च नाटकित्थियो च, वीसति अमच्चसहस्सानि.
सो महारज्जं कारयमानोयेव कसिणपरिकम्मं कत्वा पञ्च अभिञ्ञायो, अट्ठ समापत्तियो च निब्बत्तेसि. यस्मा पन अभिसित्तरञ्ञा नाम अवस्सं अट्टकरणे निसीदितब्बं, तस्मा एकदिवसं पगेव पातरासं भुञ्जित्वा विनिच्छयट्ठाने निसीदि. तत्थ उच्चासद्दमहासद्दं अकंसु, सो ‘‘अयं सद्दो समापत्तिया उपक्किलेसो’’ति पासादतलं अभिरुहित्वा ‘‘समापत्तिं ¶ अप्पेमी’’ति निसिन्नो नासक्खि अप्पेतुं रज्जविक्खेपेन समापत्ति परिहीना. ततो ¶ चिन्तेसि – ‘‘किं रज्जं वरं, उदाहु समणधम्मो’’ति? ततो ‘‘रज्जसुखं परित्तं अनेकादीनवं, समणधम्मसुखं पन विपुलं अनेकानिसंसं उत्तमपुरिसेहि सेवितञ्चा’’ति ञत्वा अञ्ञतरं अमच्चं आणापेसि ‘‘इमं रज्जं धम्मेन समेन अनुसास, मा खो अधम्मकारं कारेसी’’ति सब्बं तस्स निय्यातेत्वा पासादं अभिरुहित्वा समापत्तिसुखेन वीतिनामेसि, न कोचि उपसङ्कमितुं लभति अञ्ञत्र मुखधोवनदन्तकट्ठदायकभत्तनीहारकादीहि.
ततो अद्धमासमत्ते वीतिक्कन्ते महेसी पुच्छि – ‘‘राजा उय्यानगमनबलदस्सननाटकादीसु कत्थचि न दिस्सति, कुहिं गतो’’ति? तस्सा तमत्थं आरोचेसुं. सा अमच्चस्स पाहेसि – ‘‘रज्जे पटिच्छिते अहम्पि पटिच्छिता होमि, एतु मया सद्धिं संवासं कप्पेतू’’ति. सो उभो कण्णे थकेत्वा ‘‘असवनीयमेत’’न्ति पटिक्खिपि. सा पुनपि द्वत्तिक्खत्तुं पेसेत्वा अनिच्छमानं सन्तज्जापेसि ‘‘यदि न करोसि, ठानापि तं चावेमि. जीवितापि तं वोरोपेमी’’ति. सो भीतो ‘‘मातुगामो नाम दळ्हनिच्छयो, कदाचि एवम्पि कारापेय्या’’ति. एकदिवसं रहो गन्त्वा ताय सद्धिं सिरिसयने संवासं कप्पेसि. सा पुञ्ञवती सुखसम्फस्सा, सो तस्सा सम्फस्सरागेन रत्तो तत्थ अभिक्खणं सङ्कितसङ्कितोव अगमासि. अनुक्कमेन अत्तनो घरसामिको विय निब्बिसङ्को पविसितुमारद्धो.
ततो ¶ राजमनुस्सा तं पवत्तिं रञ्ञो आरोचेसुं. राजा न सद्दहति. दुतियम्पि ततियम्पि आरोचेसुं, ततो राजा निलीनो सयमेव दिस्वा सब्बे अमच्चे सन्निपातापेत्वा आरोचेसि. ते ‘‘अयं राजापराधिको हत्थच्छेदं अरहति, पादच्छेदं अरहती’’ति याव सूले उत्तासनं, ताव सब्बकम्मकारणानि निद्दिसिंसु. राजा ‘‘एतस्स वधबन्धनताळने मय्हं विहिंसा उप्पज्जेय्य, जीविता वोरोपने पाणातिपातो भवेय्य, धनहरणे अदिन्नादानं भवेय्य, अलं एवरूपेहि कतेहि, इमं मम रज्जा निक्कड्ढथा’’ति आह. अमच्चा तं निब्बिसयं अकंसु. सो अत्तनो धनसारञ्च पुत्तदारञ्च गहेत्वा परविसयं अगमासि. तत्थ राजा सुत्वा ‘‘किं आगतोसी’’ति पुच्छि. ‘‘देव, इच्छामि तं उपट्ठातु’’न्ति. सो तं सम्पटिच्छि. अमच्चो कतिपाहच्चयेन लद्धविस्सासो तं राजानं एतदवोच – ‘‘महाराज ¶ , अमक्खिकं मधुं पस्सामि, तं खादन्तो नत्थी’’ति. राजा ‘‘किं एतं उप्पण्डेतुकामो भणती’’ति न सुणाति. सो अन्तरं लभित्वा पुनपि सुट्ठुतरं वण्णेत्वा अवोच. राजा ‘‘किं एत’’न्ति पुच्छि. ‘‘बाराणसिरज्जं, देवा’’ति. राजा ‘‘किं मं नेत्वा मारेतुकामोसी’’ति आह. सो ‘‘मा, देव, एवं अवच, यदि न सद्दहसि, मनुस्से पेसेही’’ति. सो मनुस्से पेसेसि. ते गन्त्वा गोपुरं खणित्वा रञ्ञो सयनघरे उट्ठहिंसु.
राजा ¶ दिस्वा ‘‘किस्स आगतत्था’’ति पुच्छि. ‘‘चोरा मयं, महाराजा’’ति. राजा तेसं धनं दापेत्वा ‘‘मा पुन एवं अकत्था’’ति ओवदित्वा विस्सज्जेसि. ते आगन्त्वा तस्स रञ्ञो आरोचेसुं. सो पुनपि द्वत्तिक्खत्तुं तथेव वीमंसित्वा ‘‘सीलवा राजा’’ति चतुरङ्गिनिं सेनं सन्नय्हित्वा सीमन्तरे एकं नगरं उपगम्म तत्थ अमच्चस्स पाहेसि ‘‘नगरं वा मे देहि, युद्धं वा’’ति. सो ब्रह्मदत्तस्स रञ्ञो तमत्थं आरोचापेसि – ‘‘आणापेतु, देव, ‘किं युज्झामि, उदाहु नगरं देमी’’’ति. राजा ‘‘न युज्झितब्बं, नगरं दत्वा इधागच्छा’’ति पेसेसि. सो तथा अकासि. पटिराजापि तं नगरं गहेत्वा अवसेसनगरेसुपि तथेव दूतं पेसेसि. तेपि अमच्चा तथेव ब्रह्मदत्तस्स आरोचेत्वा तेन ‘‘न युज्झितब्बं, इधागन्तब्ब’’न्ति वुत्ता बाराणसिं आगमंसु.
ततो अमच्चा ब्रह्मदत्तं आहंसु – ‘‘महाराज, तेन सह युज्झमा’’ति. राजा ‘‘मम पाणातिपातो भविस्सती’’ति वारेसि. अमच्चा ¶ ‘‘मयं, महाराज, तं जीवग्गाहं गहेत्वा इधेव आनेस्सामा’’ति नानाउपायेहि राजानं सञ्ञापेत्वा ‘‘एहि, महाराजा’’ति गन्तुमारद्धा. राजा ‘‘सचे सत्तमारणप्पहरणविलुम्पनकम्मं न करोथ, गच्छामी’’ति भणति. अमच्चा ‘‘न, देव, करोम, भयं दस्सेत्वा पलापेमा’’ति चतुरङ्गिनिं सेनं सन्नय्हित्वा घटेसु दीपे पक्खिपित्वा रत्तिं गच्छिंसु. पटिराजा तं दिवसं बाराणसिसमीपे नगरं गहेत्वा इदानि किन्ति रत्तिं सन्नाहं मोचापेत्वा पमत्तो निद्दं ओक्कमि सद्धिं बलकायेन. ततो अमच्चा ब्रह्मदत्तराजानं आदाय पटिरञ्ञो खन्धावारं गन्त्वा सब्बघटेहि दीपे नीहरापेत्वा एकपज्जोतं कत्वा उक्कुट्ठिं अकंसु. पटिरञ्ञो अमच्चो महाबलकायं दिस्वा भीतो अत्तनो राजानं उपसङ्कमित्वा ¶ ‘‘उट्ठेहि अमक्खिकं मधुं खादाही’’ति महासद्दं अकासि. तथा दुतियोपि ततियोपि. पटिराजा तेन सद्देन पटिबुज्झित्वा भयं सन्तासं आपज्जि. उक्कुट्ठिसतानि पवत्तिंसु. सो ‘‘परवचनं सद्दहित्वा अमित्तहत्थं पत्तोम्ही’’ति सब्बरत्तिं तं तं विप्पलपित्वा दुतियदिवसे ‘‘धम्मिको राजा, उपरोधं न करेय्य गन्त्वा खमापेमी’’ति चिन्तेत्वा राजानं उपसङ्कमित्वा जण्णुकेहि पतिट्ठहित्वा ‘‘खम, महाराज, मय्हं अपराध’’न्ति आह. राजा तं ओवदित्वा ‘‘उट्ठेहि, खमामि ते’’ति आह. सो रञ्ञा एवं वुत्तमत्तेयेव परमस्सासप्पत्तो अहोसि. बाराणसिरञ्ञो समीपेयेव जनपदे रज्जं लभि. ते अञ्ञमञ्ञं सहायका अहेसुं.
अथ ब्रह्मदत्तो द्वेपि सेना सम्मोदमाना एकतो ठिता दिस्वा ‘‘ममेवेकस्स चित्तानुरक्खणाय अस्मिं महाजनकाये खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितबिन्दु न उप्पन्नं, अहो साधु, अहो सुट्ठु, सब्बे सत्ता सुखिता होन्तु, अवेरा होन्तु, अब्यापज्जा होन्तू’’ति ¶ मेत्ताझानं उप्पादेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसित्वा पच्चेकबोधिञाणं सच्छिकत्वा सयम्भुतं पापुणि. तं मग्गफलसुखेन सुखितं हत्थिक्खन्धे निसिन्नं अमच्चा पणिपातं कत्वा आहंसु – ‘‘यानकालो, महाराज, विजितबलकायस्स सक्कारो कातब्बो, पराजितबलकायस्स भत्तपरिब्बयो दातब्बो’’ति. सो आह – ‘‘नाहं, भणे, राजा, पच्चेकबुद्धो नामाह’’न्ति. ‘‘किं देवो भणति, न एदिसा पच्चेकबुद्धा होन्ती’’ति. ‘‘कीदिसा, भणे, पच्चेकबुद्धा’’ति? ‘‘पच्चेकबुद्धा नाम द्वङ्गुलकेसमस्सू अट्ठपरिक्खारयुत्ता भवन्ती’’ति. सो दक्खिणहत्थेन ¶ सीसं परामसि, तावदेव गिहिलिङ्गं अन्तरधायि, पब्बजितवेसो पातुरहोसि. द्वङ्गुलकेसमस्सु अट्ठपरिक्खारसमन्नागतो वस्ससतिकत्थेरसदिसो अहोसि. सो चतुत्थज्झानं समापज्जित्वा हत्थिक्खन्धतो वेहासं अब्भुग्गन्त्वा पदुमपुप्फे निसीदि. अमच्चा वन्दित्वा ‘‘किं, भन्ते, कम्मट्ठानं, कथं अधिगतोसी’’ति पुच्छिंसु. सो यतो अस्स मेत्ताझानकम्मट्ठानं अहोसि, तञ्च विपस्सनं विपस्सित्वा अधिगतो, तस्मा तमत्थं दस्सेन्तो उदानगाथञ्च ब्याकरणगाथञ्च इमंयेव गाथं अभासि ‘‘सब्बेसु भूतेसु निधाय दण्ड’’न्ति.
तत्थ सब्बेसूति अनवसेसेसु. भूतेसूति सत्तेसु. अयमेत्थ सङ्खेपो ¶ , वित्थारं पन रतनसुत्तवण्णनायं वक्खाम. निधायाति निक्खिपित्वा. दण्डन्ति कायवचीमनोदण्डं, कायदुच्चरितादीनमेतं अधिवचनं. कायदुच्चरितञ्हि दण्डयतीति दण्डं, बाधेति अनयब्यसनं पापेतीति वुत्तं होति. एवं वचीदुच्चरितं मनोदुच्चरितञ्च. पहरणदण्डो एव वा दण्डो, तं निधायातिपि वुत्तं होति. अविहेठयन्ति अविहेठयन्तो. अञ्ञतरम्पीति यंकिञ्चि एकम्पि. तेसन्ति तेसं सब्बभूतानं. न पुत्तमिच्छेय्याति अत्रजो, खेत्तजो, दिन्नको, अन्तेवासिकोति इमेसु चतूसु पुत्तेसु यंकिञ्चि पुत्तं न इच्छेय्य. कुतो सहायन्ति सहायं पन इच्छेय्याति कुतो एव एतं.
एकोति पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तविगतकिलेसोति एको, एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको. समणसहस्सस्सापि हि मज्झे वत्तमानो गिहिसंयोजनस्स छिन्नत्ता एको, एवं पब्बज्जासङ्खातेन एको. एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको इरियति वत्ततीति एवं अदुतियट्ठेन एको.
‘‘तण्हादुतियो ¶ पुरिसो, दीघमद्धानसंसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
‘‘एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति. (इतिवु. १५, १०५; महानि. १९१; चूळनि.पारायनानुगीतिगाथानिद्देस १०७) –
एवं ¶ तण्हापहानट्ठेन एको. सब्बकिलेसास्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति एवं एकन्तविगतकिलेसोति एको. अनाचरियको हुत्वा सयम्भू सामंयेव पच्चेकसम्बोधिं अभिसम्बुद्धोति एवं एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
चरेति या इमा अट्ठ चरियायो. सेय्यथिदं – पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं छसु अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मापटिपन्नानं चतूसु अरियसच्चेसु मग्गचरिया, अधिगतप्फलानं चतूसु सामञ्ञफलेसु पत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरिया, तत्थ पदेसतो पच्चेकबुद्धबुद्धसावकानन्ति. यथाह – ‘‘चरियाति अट्ठ चरियायो इरियापथचरिया’’ति (पटि. म. १.१९७; ३.२८) वित्थारो. ताहि चरियाहि समन्नागतो भवेय्याति अत्थो. अथ वा या इमा अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खित्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवं पटिपन्नस्स कुसला धम्मा आयतन्तीति ¶ आयतनचरियाय चरति, एवं पटिपन्नो विसेसं अधिगच्छतीति विसेसचरियाय चरतीति (पटि. म. १.१९७; ३.२८) एवं अपरापि अट्ठ चरियायो वुत्ता, ताहिपि समन्नागतो भवेय्याति अत्थो. खग्गविसाणकप्पोति एत्थ खग्गविसाणं नाम खग्गमिगसिङ्गं. कप्प-सद्दस्स अत्थं वित्थारतो मङ्गलसुत्तवण्णनायं पकासयिस्साम, इध पनायं ‘‘सत्थुकप्पेन वत, भो, किर सावकेन सद्धिं मन्तयमाना’’ति एवमादीसु (म. नि. १.२६०) विय पटिभागो वेदितब्बो. खग्गविसाणकप्पोति खग्गविसाणसदिसोति वुत्तं होति. अयं तावेत्थ पदतो अत्थवण्णना.
अधिप्पायानुसन्धितो ¶ पन एवं वेदितब्बो – य्वायं वुत्तप्पकारो दण्डो भूतेसु पवत्तियमानो अहितो होति, तं तेसु अप्पवत्तनेन तप्पटिपक्खभूताय मेत्ताय परहितूपसंहारेन च सब्बेसु भूतेसु निधाय दण्डं, निहितदण्डत्ता एव च यथा अनिहितदण्डा सत्ता भूतानि ¶ दण्डेन वा सत्थेन वा पाणिना वा लेड्डुना वा विहेठयन्ति, तथा अविहेठयं, अञ्ञतरम्पि तेसं इमं मेत्ताकम्मट्ठानमागम्म यदेव तत्थ वेदनागतं सञ्ञासङ्खारविञ्ञाणगतं तञ्च तदनुसारेनेव तदञ्ञञ्च सङ्खारगतं विपस्सित्वा इमं पच्चेकबोधिं अधिगतोम्हीति अयं ताव अधिप्पायो.
अयं पन अनुसन्धि – एवं वुत्ते ते अमच्चा आहंसु – ‘‘इदानि, भन्ते, कुहिं गच्छथा’’ति? ततो तेन ‘‘पुब्बे पच्चेकबुद्धा कत्थ वसन्ती’’ति आवज्जेत्वा ञत्वा ‘‘गन्धमादनपब्बते’’ति वुत्ते पुन आहंसु – ‘‘अम्हे दानि, भन्ते, पजहथ न इच्छथा’’ति. अथ पच्चेकसम्बुद्धो आह ‘‘न पुत्तमिच्छेय्या’’ति सब्बं. तत्राधिप्पायो – अहं इदानि अत्रजादीसु यंकिञ्चि पुत्तम्पि न इच्छेय्यं, कुतो पन तुम्हादिसं सहायं. तस्मा तुम्हेसुपि यो मया सद्धिं गन्तुं मादिसो वा होतुं इच्छति, सो एको चरे खग्गविसाणकप्पो. अथ वा तेहि ‘‘अम्हे दानि, भन्ते, पजहथ न इच्छथा’’ति वुत्ते सो पच्चेकसम्बुद्धो ‘‘न पुत्तमिच्छेय्य कुतो सहाय’’न्ति वत्वा अत्तनो यथावुत्तेनत्थेन एकचरियाय गुणं दिस्वा पमुदितो पीतिसोमनस्सजातो इमं उदानं उदानेसि – ‘‘एको चरे खग्गविसाणकप्पो’’ति. एवं वत्वा पेक्खमानस्सेव महाजनस्स आकासे उप्पतित्वा गन्धमादनं अगमासि.
गन्धमादनो नाम हिमवति चूळकाळपब्बतं महाकाळपब्बतं नागपलिवेठनं चन्दगब्भं सूरियगब्भं सुवण्णपस्सं हिमवन्तपब्बतन्ति सत्त पब्बते अतिक्कम्म होति. तत्थ नन्दमूलकं नाम पब्भारं पच्चेकबुद्धानं वसनोकासो, तिस्सो च गुहायो – सुवण्णगुहा, मणिगुहा, रजतगुहाति ¶ . तत्थ मणिगुहाद्वारे मञ्जूसको नाम रुक्खो योजनं उब्बेधेन, योजनं वित्थारेन. सो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि तानि पुप्फयति, विसेसेन पच्चेकबुद्धागमनदिवसे. तस्सूपरितो सब्बरतनमाळो होति. तत्थ सम्मज्जनकवातो कचवरं छड्डेति, समकरणवातो सब्बरतनमयवालुकं समं करोति, सिञ्चनकवातो अनोतत्तदहतो आनेत्वा उदकं सिञ्चति, सुगन्धकरणवातो हिमवन्ततो सब्बेसं सुगन्धरुक्खानं गन्धे आनेति, ओचिनकवातो पुप्फानि ओचिनित्वा पातेति, सन्थरकवातो सब्बत्थ सन्थरति. सदा सुपञ्ञत्तानेव चेत्थ ¶ आसनानि होन्ति, येसु पच्चेकबुद्धुप्पाददिवसे, उपोसथदिवसे च सब्बे पच्चेकबुद्धा सन्निपतित्वा निसीदन्ति. अयं तत्थ पकति. अयं पच्चेकबुद्धो तत्थ गन्त्वा पञ्ञत्तासने ¶ निसीदति. ततो सचे तस्मिं काले अञ्ञेपि पच्चेकबुद्धा संविज्जन्ति, तेपि तङ्खणेयेव सन्निपतित्वा पञ्ञत्तासनेसु निसीदन्ति. निसीदित्वा च किञ्चिदेव समापत्तिं समापज्जित्वा वुट्ठहन्ति. ततो सङ्घत्थेरो अधुनागतपच्चेकबुद्धं सब्बेसं अनुमोदनत्थाय ‘‘कथमधिगत’’न्ति एवं कम्मट्ठानं पुच्छति, तदापि सो तमेव अत्तनो उदानब्याकरणगाथं भासति. पुन भगवापि आयस्मता आनन्देन पुट्ठो तमेव गाथं भासति. आनन्दोपि सङ्गीतियन्ति एवं एकेका गाथा पच्चेकसम्बोधिअभिसम्बुद्धट्ठाने, मञ्जूसकमाळे, आनन्देन पुच्छितकाले, सङ्गीतियन्ति चतुक्खत्तुं भासिता होतीति.
पठमगाथावण्णना निट्ठिता.
९२. संसग्गजातस्साति गाथा का उप्पत्ति? अयम्पि पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने वीसति वस्ससहस्सानि पुरिमनयेनेव समणधम्मं करोन्तो कसिणपरिकम्मं कत्वा पठमं झानं निब्बत्तेत्वा नामरूपं ववत्थपेत्वा लक्खणसम्मसनं कत्वा अरियमग्गं अनधिगम्म ब्रह्मलोके निब्बत्ति. सो ततो चुतो बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि उप्पज्जित्वा पुरिमनयेनेव वड्ढमानो यतो पभुति ‘‘अयं इत्थी, अयं पुरिसो’’ति विसेसं अञ्ञासि. तदुपादाय इत्थीनं हत्थे न रमति ¶ , उच्छादनन्हापनमण्डनादिमत्तम्पि न सादियति. तं पुरिसा एव पोसेन्ति. थञ्ञपायनकाले धातियो कञ्चुकं पटिमुञ्चित्वा पुरिसवेसेन थञ्ञं पायेन्ति. सो इत्थीनं गन्धं घायित्वा सद्दं वा सुत्वा रोदति, विञ्ञुतं पत्तोपि इत्थियो पस्सितुं न इच्छति. तेन तं अनित्थिगन्धोत्वेव सञ्जानिंसु.
तस्मिं सोळसवस्सुद्देसिके जाते राजा ‘‘कुलवंसं सण्ठपेस्सामी’’ति नानाकुलेहि तस्स अनुरूपा कञ्ञायो आनेत्वा अञ्ञतरं अमच्चं आणापेसि ‘‘कुमारं रमापेही’’ति. अमच्चो उपायेन तं रमापेतुकामो तस्स अविदूरे साणिपाकारं परिक्खिपापेत्वा नाटकानि पयोजापेसि. कुमारो गीतवादितसद्दं सुत्वा ‘‘कस्सेसो सद्दो’’ति आह. अमच्चो ‘‘तवेसो, देव ¶ , नाटकित्थीनं सद्दो, पुञ्ञवन्तानं ईदिसानि नाटकानि होन्ति. अभिरम, देव, महापुञ्ञोसि त्व’’न्ति आह. कुमारो अमच्चं दण्डेन ताळापेत्वा निक्कड्ढापेसि. सो रञ्ञो आरोचेसि. राजा कुमारस्स मातरा सह गन्त्वा कुमारं खमापेत्वा पुन अमच्चं आणापेसि. कुमारो तेहि अतिनिप्पीळियमानो सेट्ठसुवण्णं दत्वा सुवण्णकारे आणापेसि ‘‘सुन्दरं इत्थिरूपं करोथा’’ति. ते विस्सकम्मुना निम्मितसदिसं सब्बालङ्कारविभूसितं इत्थिरूपं करित्वा दस्सेसुं. कुमारो दिस्वा विम्हयेन सीसं चालेत्वा मातापितूनं पेसेसि – ‘‘यदि ईदिसिं ¶ इत्थिं लभिस्सामि, गण्हिस्सामी’’ति. मातापितरो ‘‘अम्हाकं पुत्तो महापुञ्ञो, अवस्सं तेन सह कतपुञ्ञा काचि दारिका लोके उप्पन्ना भविस्सती’’ति तं सुवण्णरूपं रथं आरोपेत्वा अमच्चानं अप्पेसुं – ‘‘गच्छथ, ईदिसिं दारिकं गवेसथा’’ति. ते तं गहेत्वा सोळसमहाजनपदे विचरन्ता तं तं गामं गन्त्वा उदकतित्थादीसु यत्थ यत्थ जनसमूहं पस्सन्ति, तत्थ तत्थ देवतं विय सुवण्णरूपं ठपेत्वा नानापुप्फवत्थालङ्कारेहि पूजं कत्वा वितानं बन्धित्वा एकमन्तं तिट्ठन्ति ‘‘यदि केनचि एवरूपा दिट्ठपुब्बा भविस्सति, सो कथं समुट्ठापेस्सती’’ति? एतेनुपायेन अञ्ञत्र मद्दरट्ठा सब्बजनपदे आहिण्डित्वा तं ‘‘खुद्दकरट्ठ’’न्ति अवमञ्ञमाना तत्थ पठमं अगन्त्वा निवत्तिंसु.
ततो नेसं एतदहोसि – ‘‘मद्दरट्ठम्पि ताव गच्छाम, मा नो बाराणसिं पविट्ठेपि राजा पुन पेसेसी’’ति मद्दरट्ठे सागलनगरं अगमंसु. सागलनगरे च मद्दवो नाम राजा. तस्स धीता सोळसवस्सुद्देसिका अभिरूपा अहोसि. तस्सा वण्णदासियो न्हानोदकत्थाय तित्थं गच्छन्ति. तत्थ अमच्चेहि ठपितं तं सुवण्णरूपं ¶ दूरतोव दिस्वा ‘‘अम्हे उदकत्थाय पेसेत्वा राजपुत्ती सयमेव आगता’’ति भणन्तियो समीपं गन्त्वा ‘‘नायं सामिनी, अम्हाकं सामिनी इतो अभिरूपतरा’’ति आहंसु. अमच्चा तं सुत्वा राजानं उपसङ्कमित्वा अनुरूपेन नयेन दारिकं याचिंसु. सोपि अदासि. ते बाराणसिरञ्ञो पाहेसुं – ‘‘लद्धा, देव, कुमारिका, सामं आगच्छथ, उदाहु अम्हेव आनेमा’’ति. सो ‘‘मयि आगच्छन्ते जनपदपीळा भविस्सति, तुम्हेव नं आनेथा’’ति पेसेसि.
अमच्चापि दारिकं गहेत्वा नगरा निक्खमित्वा कुमारस्स पाहेसुं – ‘‘लद्धा सुवण्णरूपसदिसा कुमारिका’’ति. कुमारो सुत्वाव रागेन अभिभूतो ¶ पठमज्झाना परिहायि. सो दूतपरम्पराय पेसेसि – ‘‘सीघं आनेथ, सीघं आनेथा’’ति. ते सब्बत्थ एकरत्तिवासेन बाराणसिं पत्वा बहिनगरे ठिता रञ्ञो पेसेसुं – ‘‘अज्जेव पविसितब्बं, नो’’ति. राजा ‘‘सेट्ठकुला आनीता दारिका, मङ्गलकिरियं कत्वा महासक्कारेन पवेसेस्साम, उय्यानं ताव नं नेथा’’ति आह. ते तथा अकंसु. सा अच्चन्तसुखुमाला कुमारिका यानुग्घाटेन उब्बाळ्हा अद्धानपरिस्समेन उप्पन्नवातरोगा मिलातमाला विय हुत्वा रत्तिभागे कालमकासि. अमच्चा ‘‘सक्कारा परिभट्ठम्हा’’ति परिदेविंसु. राजा च नागरा च ‘‘कुलवंसो विनट्ठो’’ति परिदेविंसु. सकलनगरं कोलाहलं अहोसि. कुमारस्स सुतमत्तेयेव महासोको उदपादि.
ततो कुमारो सोकस्स मूलं खनितुं आरद्धो. सो एवं चिन्तेसि – ‘‘अयं सोको नाम ¶ न अजातस्स होति, जातस्स पन होति. तस्मा जातिं पटिच्च सोको. जाति पन किं पटिच्चाति? भवं पटिच्च जाती’’ति. एवं पुब्बभावनानुभावेन योनिसो मनसिकरोन्तो अनुलोमपटिलोमं पटिच्चसमुप्पादं दिस्वा पुन अनुलोमञ्च सङ्खारे सम्मसन्तो तत्थेव निसिन्नो पच्चेकसम्बोधिं सच्छाकासि. अमच्चा तं मग्गफलसुखेन सुखितं सन्तिन्द्रियं सन्तमानसं निसिन्नं दिस्वा पणिपातं कत्वा आहंसु – ‘‘मा सोचि, देव, महन्तो जम्बुदीपो, अञ्ञं ततो सुन्दरतरं कञ्ञं आनेस्सामा’’ति. सो आह – ‘‘न सोचामि, निस्सोको पच्चेकबुद्धो अह’’न्ति. इतो परं सब्बं वुत्तपुरिमगाथासदिसमेव ठपेत्वा गाथावण्णनं.
गाथावण्णना पन एवं वेदितब्बा – संसग्गजातस्साति जातसंसग्गस्स. तत्थ दस्सनसवनकायसमुल्लपनसम्भोगसंसग्गवसेन पञ्चविधो संसग्गो. तत्थ अञ्ञमञ्ञं दिस्वा चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो ¶ नाम. तत्थ सीहळदीपे काळदीघवापी गामे पिण्डाय चरन्तं कल्याणविहारवासिदीघभाणकदहरभिक्खुं दिस्वा पटिबद्धचित्ता केनचि उपायेन तं अलभित्वा कालङ्कता कुटुम्बियधीता च तस्सा निवासनचोळखण्डं दिस्वा ‘‘एवरूपं वत्थं धारिनिया नाम सद्धिं संवासं नालभि’’न्ति फलितहदयो कालङ्कतो. सो एव दहरो च निदस्सनं.
परेहि ¶ पन कथियमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुत्वा सोतविञ्ञाणवीथिवसेन उप्पन्नरागो सवनसंसग्गो नाम. तत्रापि गिरिगामवासिकम्मारधीताय पञ्चहि कुमारिकाहि सद्धिं पदुमस्सरं गन्त्वा न्हत्वा मालं आरोपेत्वा उच्चासद्देन गायन्तिया सद्दं सुत्वा आकासेन गच्छन्तो कामरागेन विसेसा परिहायित्वा ब्यसनं पत्तो पञ्चग्गळलेणवासी तिस्सदहरो निदस्सनं.
अञ्ञमञ्ञं अङ्गपरामसनेन उप्पन्नरागो कायसंसग्गो नाम. धम्मभासनदहरभिक्खु च राजधीता चेत्थ निदस्सनं. महाविहारे किर दहरभिक्खु धम्मं भासति. तत्थ महाजनो आगतो, राजापि अग्गमहेसिया राजधीताय च सद्धिं अगमासि. ततो राजधीताय तस्स रूपञ्च सरञ्च आगम्म बलवरागो उप्पन्नो, तस्स दहरस्सापि. तं दिस्वा राजा सल्लक्खेत्वा साणिपाकारेन परिक्खिपापेसि. ते अञ्ञमञ्ञं परामसित्वा आलिङ्गिंसु. पुन साणिपाकारं अपनेत्वा पस्सन्ता द्वेपि कालङ्कतेयेव अद्दसंसूति.
अञ्ञमञ्ञं आलपनसमुल्लपनवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खु भिक्खुनीहि ¶ सद्धिं परिभोगकरणे उप्पन्नरागो सम्भोगसंसग्गो नाम. द्वीसुपि एतेसु पाराजिकप्पत्तो भिक्खु च भिक्खुनी च निदस्सनं. मरिचवट्टिनाममहाविहारमहे किर दुट्ठगामणिअभयराजा महादानं पटियादेत्वा उभतोसङ्घं परिविसति. तत्थ उण्हयागुया दिन्नाय सङ्घनवकसामणेरी अनाधारकस्स सङ्घनवकस्स सामणेरस्स दन्तवलयं दत्वा समुल्लपनमकासि. ते उभोपि उपसम्पज्जित्वा सट्ठिवस्सा हुत्वा परतीरं गता अञ्ञमञ्ञं समुल्लपनेन पुब्बसञ्ञं पटिलभित्वा तावदेव सञ्जातसिनेहा सिक्खापदं वीतिक्कमित्वा पाराजिका अहेसुन्ति. एवं पञ्चविधे संसग्गे येन केनचि संसग्गेन जातसंसग्गस्स भवति स्नेहो, पुरिमरागपच्चयो बलवरागो उप्पज्जति. ततो स्नेहन्वयं दुक्खमिदं पहोति तमेव स्नेहं अनुगच्छन्तं ¶ सन्दिट्ठिकसम्परायिकं सोकपरिदेवादिनानप्पकारकं इदं दुक्खं पहोति पभवति जायति.
अपरे ‘‘आरम्मणे चित्तस्स वोस्सग्गो संसग्गो’’ति भणन्ति. ततो स्नेहो, स्नेहदुक्खमिदन्ति. एवमत्थप्पभेदं इमं अड्ढगाथं वत्वा सो पच्चेकबुद्धो आह – ‘‘स्वायं यमिदं स्नेहन्वयं सोकादिदुक्खं पहोति, तमेव स्नेहं अनुगतस्स दुक्खस्स मूलं खनन्तो पच्चेकबोधिं अधिगतो’’ति.
एवं ¶ वुत्ते ते अमच्चा आहंसु – ‘‘अम्हेहि दानि, भन्ते, किं कत्तब्ब’’न्ति? ततो सो आह – ‘‘तुम्हे वा अञ्ञतरो वा इमम्हा दुक्खा मुच्चितुकामो, सो सब्बोपि आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति. एत्थ च यं तं ‘‘स्नेहन्वयं दुक्खमिदं पहोती’’ति वुत्तं, तदेव सन्धाय ‘‘आदीनवं स्नेहजं पेक्खमानो’’ति इदं वुत्तन्ति वेदितब्बं. अथ वा यथावुत्तेन संसग्गेन ‘संसग्गजातस्स भवति स्नेहो, स्नेहन्वयं दुक्खमिदं पहोति’, एवं यथाभूतं आदीनवं स्नेहजं पेक्खमानो अहमधिगतोति एवं सम्बन्धित्वा चतुत्थपादो पुब्बे वुत्तनयेनेव स्नेहवसेन वुत्तोति वेदितब्बो. ततो परं सब्बं पुरिमगाथाय वुत्तसदिसमेवाति.
संसग्गगाथावण्णना निट्ठिता.
९३. मित्ते सुहज्जेति का उप्पत्ति? अयं पच्चेकबोधिसत्तो पुरिमगाथाय वुत्तनयेनेव उप्पज्जित्वा बाराणसियं रज्जं कारेन्तो पठमज्झानं निब्बत्तेत्वा ‘‘किं समणधम्मो वरो, रज्जं वर’’न्ति वीमंसित्वा अमच्चानं रज्जं निय्यातेत्वा समणधम्मं अकासि. अमच्चा ‘‘धम्मेन समेन करोथा’’ति वुत्तापि लञ्जं गहेत्वा अधम्मेन करोन्ति. ते लञ्जं गहेत्वा सामिके ¶ पराजयन्ता एकदा अञ्ञतरं राजवल्लभं पराजेसुं. सो रञ्ञो भत्तकारकेहि सद्धिं पविसित्वा सब्बं आरोचेसि. राजा दुतियदिवसे सयं विनिच्छयट्ठानं अगमासि. ततो महाजना – ‘‘अमच्चा, देव, सामिके असामिके करोन्ती’’ति उच्चासद्दं करोन्ता महायुद्धं विय अकंसु. अथ राजा विनिच्छयट्ठाना वुट्ठाय पासादं अभिरुहित्वा समापत्तिं अप्पेतुं निसिन्नो. तेन सद्देन विक्खित्तचित्तो न सक्कोति अप्पेतुं. सो ‘‘किं मे रज्जेन, समणधम्मो वर’’न्ति रज्जसुखं पहाय पुन समापत्तिं निब्बत्तेत्वा पुब्बे वुत्तनयेनेव विपस्सित्वा पच्चेकसम्बोधिं सच्छाकासि. कम्मट्ठानञ्च पुच्छितो इमं गाथं अभासि.
तत्थ ¶ मेत्तायनवसेन मित्ता. सुहदयभावेन सुहज्जा. केचि एकन्तहितकामताय मित्ताव होन्ति न सुहज्जा. केचि गमनागमनट्ठाननिसज्जासमुल्लापादीसु, हदयसुखजननेन सुहज्जाव होन्ति, न मित्ता. केचि तदुभयवसेन सुहज्जा चेव मित्ता च होन्ति. ते दुविधा अगारिया ¶ च अनगारिया च. तत्थ अगारिया तिविधा होन्ति उपकारो समानसुखदुक्खो अनुकम्पकोति. अनगारिया विसेसेन अत्थक्खायिनो एव. ते चतूहि अङ्गेहि समन्नागता होन्ति. यथाह –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो. पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति’’ (दी. नि. ३.२६१).
तथा –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो. गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति, आपदासु न विजहति, जीवितंपिस्स अत्थाय परिच्चत्तं होति’’ (दी. नि. ३.२६२).
तथा –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो. अभवेनस्स न नन्दति, भवेनस्स नन्दति, अवण्णं भणमानं निवारेति, वण्णं भणमानं पसंसति’’ (दी. नि. ३.२६४).
तथा ¶ –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्ता सुहदो वेदितब्बो. पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खती’’ति (दी. नि. ३.२६३).
तेस्विध अगारिया अधिप्पेता, अत्थतो पन सब्बेपि युज्जन्ति. ते मित्ते सुहज्जे अनुकम्पमानोति अनुदयमानो, तेसं सुखं उपसंहरितुकामो दुक्खं अपहरितुकामो च.
हापेति अत्थन्ति दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं, तथा अत्तत्थपरत्थउभयत्थवसेनापि तिविधं अत्थं लद्धविनासनेन अलद्धानुप्पादनेनाति द्विधापि हापेति विनासेति. पटिबद्धचित्तोति ‘‘अहं इमं विना न जीवामि, एस मे गति, एस मे परायण’’न्ति एवं अत्तानं नीचे ¶ ठाने ठपेन्तोपि पटिबद्धचित्तो होति. ‘‘इमे मं विना न जीवन्ति, अहं तेसं गति, अहं तेसं परायण’’न्ति एवं अत्तानं उच्चे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इध पन एवं पटिबद्धचित्तो अधिप्पेतो. एतं भयन्ति एतं अत्थहापनभयं, अत्तनो समापत्तिहानिं सन्धायाह. सन्थवेति तिविधो सन्थवो तण्हादिट्ठिमित्तसन्थववसेन. तत्थ अट्ठसतपभेदापि तण्हा तण्हासन्थवो, द्वासट्ठिभेदापि दिट्ठि दिट्ठिसन्थवो, पटिबद्धचित्तताय ¶ मित्तानुकम्पना मित्तसन्थवो. तेसु सो इध अधिप्पेतो. तेन हिस्स समापत्ति परिहीना. तेनाह – ‘‘एतं भयं सन्थवे पेक्खमानो अहं अधिगतो’’ति. सेसं वुत्तसदिसमेवाति.
मित्तसुहज्जगाथावण्णना निट्ठिता.
९४. वंसो विसालोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने तयो पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिराजकुले निब्बत्तो, इतरे द्वे पच्चन्तराजकुलेसु. ते उभोपि कम्मट्ठानं उग्गहेत्वा रज्जं पहाय पब्बजित्वा अनुक्कमेन पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय ‘‘मयं किं कम्मं कत्वा इमं लोकुत्तरसुखं अनुप्पत्ता’’ति आवज्जेत्वा पच्चवेक्खमाना कस्सपबुद्धकाले अत्तनो अत्तनो चरियं अद्दसंसु. ततो ‘‘ततियो कुहि’’न्ति आवज्जेन्ता बाराणसिरज्जं कारेन्तं दिस्वा ¶ तस्स गुणे सरित्वा ‘‘सो पकतियाव अप्पिच्छतादिगुणसमन्नागतो होति, अम्हाकंयेव ओवादको वत्ता वचनक्खमो पापगरही, हन्द, नं आरम्मणं दस्सेत्वा आरोचेमा’’ति ओकासं गवेसन्ता तं एकदिवसं सब्बालङ्कारविभूसितं उय्यानं गच्छन्तं दिस्वा आकासेनागन्त्वा उय्यानद्वारे वेळुगुम्बमूले अट्ठंसु. महाजनो अतित्तो राजदस्सनेन राजानं उल्लोकेति. ततो राजा ‘‘अत्थि नु खो कोचि मम दस्सने ब्यापारं न करोती’’ति ओलोकेन्तो पच्चेकबुद्धे अद्दक्खि. सह दस्सनेनेव चस्स तेसु सिनेहो उप्पज्जि. सो हत्थिक्खन्धा ओरुय्ह सन्तेन आचारेन उपसङ्कमित्वा ‘‘भन्ते, किं नाम तुम्हे’’ति पुच्छि. ते ‘‘मयं, महाराज, असज्जमाना नामा’’ति आहंसु ¶ . ‘‘भन्ते, असज्जमानाति एतस्स को अत्थो’’ति? ‘‘अलग्गनत्थो, महाराजा’’ति. ततो वेळुगुम्बं दस्सेत्वा आहंसु – ‘‘सेय्यथापि, महाराज, इमं वेळुगुम्बं सब्बसो मूलखन्धसाखानुसाखाहि संसिब्बित्वा ठितं असिहत्थो पुरिसो मूले छेत्वा आविञ्छन्तो न सक्कुणेय्य उद्धरितुं, एवमेव त्वं अन्तो च बहि च जटाय जटितो आसत्तविसत्तो तत्थ विलग्गो. सेय्यथापि वा पनस्स वेमज्झगतोपि अयं वंसकळीरो असञ्जातसाखत्ता केनचि अलग्गोव ठितो, सक्का च पन अग्गे वा मूले वा छेत्वा उद्धरितुं, एवमेव मयं कत्थचि असज्जमाना सब्बा दिसा गच्छामा’’ति तावदेव चतुत्थज्झानं ¶ समापज्जित्वा पस्सतो एव रञ्ञो आकासेन नन्दमूलकपब्भारं अगमंसु. ततो राजा चिन्तेसि – ‘‘कदा नु खो अहम्पि एवं असज्जमानो भवेय्य’’न्ति तत्थेव ठितो विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव कम्मट्ठानं पुच्छितो इमं गाथं अभासि.
तत्थ वंसोति वेळु. विसालोति वित्थिण्णो. व-कारो अवधारणत्थो, एव-कारो वा अयं, सन्धिवसेन एत्थ ए-कारो नट्ठा. तस्स परपदेन सम्बन्धो. तं पच्छा योजेस्साम. यथाति पटिभागे. विसत्तोति लग्गो जटितो संसिब्बितो. पुत्तेसु दारेसु चाति पुत्तधीतुभरियासु. या अपेक्खाति या तण्हा यो सिनेहो. वंसक्कळीरोव असज्जमानोति वंसकळीरो विय अलग्गमानो. किं वुत्तं होति? यथा वंसो विसालो विसत्तो एव होति, पुत्तेसु दारेसु च या अपेक्खा, सापि एवं तानि वत्थूनि, संसिब्बित्वा ठितत्ता विसत्ता एव. स्वाहं ताय अपेक्खाय अपेक्खवा विसालो वंसो विय विसत्तोति एवं अपेक्खाय आदीनवं दिस्वा तं अपेक्खं मग्गञाणेन छिन्दन्तो अयं वंसकळीरोव रूपादीसु वा लाभादीसु वा कामभवादीसु वा दिट्ठादीसु वा तण्हामानदिट्ठिवसेन असज्जमानो पच्चेकबोधिं अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बं.
वंसक्कळीरगाथावण्णना निट्ठिता.
९५. मिगो ¶ अरञ्ञम्हीति का उप्पत्ति? एको किर भिक्खु कस्सपस्स भगवतो सासने योगावचरो कालं कत्वा बाराणसियं सेट्ठिकुले उप्पन्नो ¶ अड्ढे महद्धने महाभोगे. सो सुभगो अहोसि, ततो परदारिको हुत्वा कालङ्कतो निरये निब्बत्तो तत्थ पच्चित्वा पक्कावसेसेन सेट्ठिभरियाय कुच्छिम्हि इत्थी हुत्वा पटिसन्धिं गण्हि. निरयतो आगतानं सत्तानं गत्तानि उण्हानि होन्ति. तेन सेट्ठिभरिया डय्हमानेन उदरेन किच्छेन कसिरेन तं गब्भं धारेत्वा कालेन दारिकं विजायि. सा जातदिवसतो पभुति मातापितूनं सेसबन्धुपरिजनानञ्च देस्सा अहोसि. वयप्पत्ता च यम्हि कुले दिन्ना, तत्थापि सामिकसस्सुससुरानं देस्साव अहोसि अप्पिया अमनापा. अथ नक्खत्ते घोसिते सेट्ठिपुत्तो ताय सद्धिं कीळितुं अनिच्छन्तो वेसिं आनेत्वा कीळति. सा तं दासीनं सन्तिका सुत्वा सेट्ठिपुत्तं उपसङ्कमित्वा नानप्पकारेहि अनुनयित्वा च आह – ‘‘अय्यपुत्त, इत्थी नाम सचेपि दसन्नं राजूनं कनिट्ठा होति, चक्कवत्तिनो वा धीता, तथापि सामिकस्स पेसनकरा होति. सामिके अनालपन्ते सूले आरोपिता विय दुक्खं पटिसंवेदेति. सचे अहं अनुग्गहारहा ¶ अनुग्गहेतब्बा, नो चे, विस्सज्जेतब्बा. अत्तनो ञातिकुलं गमिस्सामी’’ति. सेट्ठिपुत्तो – ‘‘होतु, भद्दे, मा सोचि कीळनसज्जा होहि, नक्खत्तं कीळिस्सामा’’ति आह. सेट्ठिधीता तावत्तकेन सल्लापमत्तेन उस्साहजाता ‘‘स्वे नक्खत्तं कीळिस्सामी’’ति बहुं खज्जभोज्जं पटियादेति. सेट्ठिपुत्तो दुतियदिवसे अनारोचेत्वाव कीळनट्ठानं गतो. सा ‘‘इदानि पेसेस्सति, इदानि पेसेस्सती’’ति मग्गं ओलोकेन्ती निसिन्ना उस्सूरं दिस्वा मनुस्से पेसेसि. ते पच्चागन्त्वा ‘‘सेट्ठिपुत्तो गतो’’ति आरोचेसुं. सा तं सब्बं पटियादितं आदाय यानं अभिरुहित्वा उय्यानं गन्तुं आरद्धा.
अथ नन्दमूलकपब्भारे पच्चेकसम्बुद्धो सत्तमे दिवसे निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा ‘‘कत्थ अज्ज भिक्खं चरिस्सामा’’ति आवज्जेन्तो तं सेट्ठिधीतरं दिस्वा ‘‘मयि इमिस्सा सद्धाकारं कारेत्वा तं कम्मं परिक्खयं गमिस्सती’’ति ञत्वा पब्भारसमीपे सट्ठियोजनमनोसिलातले ठत्वा पत्तचीवरमादाय अभिञ्ञापादकं झानं समापज्जित्वा आकासेनागन्त्वा तस्सा पटिपथे ओरुय्ह बाराणसिं अभिमुखो अगमासि. तं दिस्वाव दासियो सेट्ठिधीताय ¶ आरोचेसुं. सा याना ओरुय्ह सक्कच्चं वन्दित्वा पत्तं सब्बरससम्पन्नेन खादनीयेन भोजनीयेन पूरेत्वा पदुमपुप्फेन पटिच्छादेत्वा हेट्ठापि पदुमपुप्फं कत्वा पुप्फकलापं हत्थेन गहेत्वा पच्चेकबुद्धस्स हत्थे पत्तं दत्वा वन्दित्वा पुप्फकलापहत्था पत्थनं अकासि – ‘‘भन्ते, यथा इदं पुप्फं, एवाहं यत्थ यत्थ उपपज्जामि, तत्थ तत्थ महाजनस्स पिया भवेय्यं मनापा’’ति. एवं पत्थेत्वा दुतियम्पि पत्थेसि – ‘‘भन्ते, दुक्खो गब्भवासो ¶ , तं अनुपगम्म पदुमपुप्फे एव पटिसन्धि भवेय्या’’ति. ततियम्पि पत्थेसि – ‘‘भन्ते, जेगुच्छो मातुगामो, चक्कवत्तिधीतापि परवसं गच्छति. तस्मा अहं इत्थिभावं अनुपगम्म पुरिसो भवेय्य’’न्ति. चतुत्थम्पि पत्थेसि – ‘‘भन्ते, इमं संसारदुक्खं अतिक्कम्म परियोसाने तुम्हेहि पत्तं अमतं पापुणेय्य’’न्ति. एवं चतुरो पणिधी कत्वा तं पदुमपुप्फकलापं पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा ‘‘पुप्फसदिसो एव मे गन्धो चेव वण्णो च होतू’’ति इमं पञ्चमं पणिधिं अकासि.
ततो पच्चेकबुद्धो पत्तञ्च पुप्फकलापञ्च गहेत्वा आकासे ठत्वा –
‘‘इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा’’ति. –
इमाय ¶ गाथाय सेट्ठिधीताय अनुमोदनं कत्वा ‘‘सेट्ठिधीता मं गच्छन्तं पस्सतू’’ति अधिट्ठहित्वा आकासेन नन्दमूलकपब्भारं अगमासि. सेट्ठिधीताय तं पस्सन्तिया महती पीति उप्पज्जि. भवन्तरे कतं अकुसलं कम्मं अनोकासताय परिक्खीणं चिञ्चम्बिलधोततम्बलोहभाजनमिव सुद्धा जाता. तावदेवस्सा पतिकुले ञातिकुले च सब्बो जनो तुट्ठो. ‘‘किं करोमा’’ति पियवचनानि च पण्णाकारानि च पेसेसि. सामिकोपि मनुस्से पेसेसि – ‘‘सेट्ठिधीतरं सीघं आनेथ, अहं विस्सरित्वा उय्यानं आगतो’’ति. ततो पभुति च नं उरे विलित्तचन्दनं विय आमुत्तमुत्ताहारं विय पुप्फमाला विय च पियायन्तो परिहरि. सा तत्थ यावतायुकं इस्सरियभोगयुत्तसुखं अनुभवित्वा कालं कत्वा पुरिसभावेन देवलोके पदुमपुप्फे उप्पज्जि. सो देवपुत्तो गच्छन्तोपि पदुमपुप्फगब्भे एव गच्छति, तिट्ठन्तोपि निसीदन्तोपि सयन्तोपि पदुमपुप्फगब्भेयेव सयति. ‘‘महापदुमदेवपुत्तो’’ति च नं वोहरिंसु. एवं ¶ सो तेन इद्धानुभावेन अनुलोमपटिलोमं छ देवलोके एव संसरति.
तेन च समयेन बाराणसिरञ्ञो वीसति इत्थिसहस्सानि होन्ति. तासु एकापि पुत्तं न लभति. अमच्चा राजानं विञ्ञापेसुं – ‘‘देव, कुलवंसानुपालको पुत्तो इच्छितब्बो, अत्रजे अविज्जमाने खेत्तजोपि कुलवंसधरो होती’’ति. अथ राजा ‘‘ठपेत्वा महेसिं अवसेसा इत्थियो सत्ताहं धम्मनाटकं करोथा’’ति यथाकामं बहि चरापेसि, तथापि पुत्तं नालत्थ. पुन अमच्चा आहंसु – ‘‘महाराज, महेसी नाम पुञ्ञेन च पञ्ञाय च सब्बइत्थीनं अग्गा, अप्पेव नाम देवो महेसिया कुच्छिम्हि पुत्तं लभेय्या’’ति. राजा महेसिया ¶ एतमत्थं आरोचेसि. सा आह – ‘‘महाराज, या इत्थी सीलवती सच्चवादिनी, सा पुत्तं लभेय्य, हिरोत्तप्परहिताय कुतो पुत्तो’’ति पासादं अभिरुहित्वा पञ्च सीलानि समादियित्वा पुनप्पुनं आवज्जेसि, सीलवतिया राजधीताय पञ्च सीलानि आवज्जेन्तिया पुत्तपत्थनाचित्ते उप्पन्नमत्ते सक्कस्स आसनं संकम्पि.
अथ सक्को आवज्जेन्तो एतमत्थं विदित्वा – ‘‘सीलवतिया राजधीताय पुत्तवरं देमी’’ति आकासेनागन्त्वा देविया सम्मुखे ठितो ‘‘किं वरेसि, देवी’’ति? ‘‘पुत्तं, महाराजा’’ति. ‘‘दम्मि ते, देवि, पुत्तं, मा चिन्तयी’’ति वत्वा देवलोकं गन्त्वा ‘‘अत्थि नु खो एत्थ खीणायुको’’ति आवज्जेन्तो ‘‘अयं महापदुमो उपरिदेवलोकं गन्तुकामो च भविस्सती’’ति ञत्वा तस्स विमानं गन्त्वा ‘‘तात महापदुम, मनुस्सलोकं गच्छाही’’ति याचि. सो ‘‘मा एवं, महाराज, भण, जेगुच्छितो मनुस्सलोको’’ति ¶ . ‘‘तात, त्वं मनुस्सलोके पुञ्ञं कत्वा इधूपपन्नो, तत्थेव ठत्वा पारमियो पूरेतब्बा, गच्छ, ताता’’ति. ‘‘दुक्खो, महाराज, गब्भवासो, न सक्कोमि तत्थ वसितु’’न्ति. ‘‘तात, ते गब्भवासो नत्थि, तथा हि त्वं कम्ममकासि, यथा पदुमगब्भेयेव निब्बत्तिस्ससि, गच्छ, ताता’’ति पुनप्पुनं वुच्चमानो अधिवासेसि.
सो देवलोका चवित्वा बाराणसिरञ्ञो उय्याने सिलापट्टपोक्खरणियं पदुमगब्भे निब्बत्तो. तञ्च रत्तिं पच्चूससमये महेसी सुपिनन्तेन ¶ वीसतिइत्थिसहस्सपरिवुता उय्यानं गन्त्वा सिलापट्टपोक्खरणियं पदुमगब्भे पुत्तं लद्धा विय अहोसि. सा पभाताय रत्तिया सीलानि रक्खमाना तत्थ गन्त्वा एकं पदुमपुप्फं अद्दस, तं नेव तीरे होति न गम्भीरे. सह दस्सनेनेव चस्सा तत्थ पुत्तसिनेहो उप्पज्जि. सा सयं एव ओतरित्वा तं पुप्फं अग्गहेसि, पुप्फे गहितमत्तेयेव पत्तानि विकसिंसु. तत्थ सुवण्णपटिमं विय दारकं अद्दस, दिस्वाव ‘‘पुत्तो मे लद्धो’’ति सद्दं निच्छारेसि. महाजनो साधुकारसहस्सानि पवत्तेसि. रञ्ञो च पेसेसि. राजा सुत्वा ‘‘कत्थ लद्धो’’ति पुच्छित्वा लद्धोकासं सुत्वा ‘‘उय्यानञ्च पोक्खरणियं पदुमञ्च अम्हाकंयेव, तस्मा अम्हाकं खेत्ते जातत्ता खेत्तजो नामायं पुत्तो’’ति वत्वा नगरं पवेसेत्वा वीसतिसहस्सइत्थियो धातिकिच्चं कारेसि. या या कुमारस्स रुचिं ञत्वा पत्थितं पत्थितं खादनीयं खादापेति, सा सा सहस्सं लभति. सकलबाराणसी चलिता, सब्बो जनो कुमारस्स पण्णाकारसहस्सानि पेसेसि. कुमारो तं तं अतिनेत्वा ‘‘इमं खाद, इमं भुञ्जा’’ति वुच्चमानो भोजनेन उब्बाळ्हो उक्कण्ठितो हुत्वा गोपुरद्वारं गन्त्वा लाखागुळकेन कीळति.
तदा ¶ अञ्ञतरो पच्चेकबुद्धो बाराणसिं निस्साय इसिपतने वसति. सो कालस्सेव वुट्ठाय सेनासनवत्तसरीरपरिकम्ममनसिकारादीनि सब्बकिच्चानि कत्वा पटिसल्लाना वुट्ठितो ‘‘अज्ज कत्थ भिक्खं गहेस्सामी’’ति आवज्जेन्तो कुमारस्स सम्पत्तिं दिस्वा ‘‘एस पुब्बे किं कम्मं करी’’ति वीमंसन्तो ‘‘मादिसस्स पिण्डपातं दत्वा चतस्सो पत्थना पत्थेसि, तत्थ तिस्सो सिद्धा, एका ताव न सिज्झति, तस्स उपायेन आरम्मणं दस्सेमी’’ति भिक्खाचारवसेन कुमारस्स सन्तिकं अगमासि. कुमारो तं दिस्वा ‘‘समण, मा इध आगच्छि, इमे हि तम्पि ‘इमं खाद, इमं भुञ्जा’ति वदेय्यु’’न्ति आह. सो एकवचनेनेव ततो निवत्तित्वा अत्तनो सेनासनं अगमासि. कुमारो परिजनं आह – ‘‘अयं समणो मया वुत्तमत्तोव निवत्तो, कुद्धो नु खो ममा’’ति. सो तेहि ‘‘पब्बजिता नाम न कोधपरायणा होन्ति, परेन पसन्नमनेन यं दिन्नं, तेन यापेन्ती’’ति वुच्चमानेपि ¶ ‘‘दुट्ठो एवरूपो नाम ¶ समणो, खमापेस्सामि न’’न्ति मातापितूनं आरोचेत्वा हत्थिं अभिरुहित्वा महता राजानुभावेन इसिपतनं गन्त्वा मिगयूथं दिस्वा पुच्छि – ‘‘किन्नामेते’’ति? ‘‘एते, सामि, मिगा नामा’’ति. ‘‘एतेसं ‘इमं खादथ, इमं भुञ्जथ, इमं सायथा’ति वत्वा पटिजग्गन्ता अत्थी’’ति? ‘‘नत्थि, सामि, यत्थ तिणोदकं सुलभं तत्थ वसन्ती’’ति.
कुमारो ‘‘यथा इमे अरक्खियमानाव यत्थ इच्छन्ति, तत्थ वसन्ति, कदा नु खो अहम्पि एवं वसेय्य’’न्ति एतं आरम्मणं अग्गहेसि. पच्चेकबुद्धोपि तस्स आगमनं ञत्वा सेनासनमग्गञ्च चङ्कमनञ्च सम्मज्जित्वा मट्ठं कत्वा एकद्वत्तिक्खत्तुं चङ्कमित्वा पदनिक्खेपं दस्सेत्वा दिवाविहारोकासञ्च पण्णसालञ्च सम्मज्जित्वा मट्ठं कत्वा पविसनपदनिक्खेपं दस्सेत्वा निक्खमनपदनिक्खेपं अदस्सेत्वा अञ्ञत्र अगमासि. कुमारो तत्थ गन्त्वा तं पदेसं सम्मज्जित्वा मट्ठकतं दिस्वा ‘‘वसति मञ्ञे एत्थ सो पच्चेकबुद्धो’’ति परिजनेन भासितं सुत्वा आह – ‘‘पातोपि सो समणो दुस्सति, इदानि हत्थिअस्सादीहि अत्तनो ओकासं अक्कन्तं दिस्वा सुट्ठुतरं दुस्सेय्य, इधेव तुम्हे तिट्ठथा’’ति हत्थिक्खन्धा ओरुय्ह एककोव सेनासनं पविट्ठो वत्तसीसेन सुसम्मट्ठोकासे पदनिक्खेपं दिस्वा ‘‘सो दानायं समणो एत्थ चङ्कमन्तो न वणिज्जादिकम्मं चिन्तेसि, अद्धायं अत्तनो हितमेव चिन्तेसि मञ्ञे’’ति पसन्नमानसो चङ्कमं अभिरुहित्वा दूरीकतपुथुवितक्को गन्त्वा पासाणफलके निसीदित्वा सञ्जातएकग्गो हुत्वा पण्णसालं पविसित्वा विपस्सन्तो पच्चेकबोधिञाणं अधिगन्त्वा पुरिमनयेनेव पुरोहितेन कम्मट्ठानं पुच्छितो गगनतले निसिन्नो इमं गाथमभासि.
तत्थ मिगोति द्वे मिगा – एणीमिगो च पसदमिगो च. अपिच सब्बेसं आरञ्ञिकानं ¶ चतुप्पदानं एतं अधिवचनं. इध पन पसदमिगो अधिप्पेतोति वदन्ति. अरञ्ञम्हीति गामञ्च गामूपचारञ्च ठपेत्वा अवसेसं अरञ्ञं, इध पन उय्यानं अधिप्पेतं, तस्मा ‘‘उय्यानम्ही’’ति वुत्तं होति. यथाति पटिभागे. अबद्धोति रज्जुबन्धनादीहि अबद्धो, एतेन विस्सत्थचरियं दीपेति. येनिच्छकं गच्छति वोचरायाति येन येन दिसाभागेन गन्तुमिच्छति, तेन ¶ तेन दिसाभागेन गोचराय गच्छति. वुत्तम्पि चेतं भगवता –
‘‘सेय्यथापि ¶ , भिक्खवे, आरञ्ञको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स, एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्तमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’’ति (म. नि. १.२८७; चूळनि. खग्गविसाणसुत्तनिद्देस १२५) वित्थारो.
सेरितन्ति सच्छन्दवुत्तितं अपरायत्ततं वा, इदं वुत्तं होति – यथा मिगो अरञ्ञम्हि अबद्धो येनिच्छकं गच्छति गोचराय, तथा कदा नु खो अहम्पि तण्हाबन्धनं छिन्दित्वा एवं गच्छेय्यन्ति. विञ्ञू पण्डितो नरो सेरितं पेक्खमानो एको चरेति.
मिगोअरञ्ञगाथावण्णना निट्ठिता.
९६. आमन्तना होतीति का उप्पत्ति? बाराणसिरञ्ञो किर महाउपट्ठानसमये अमच्चा उपसङ्कमिंसु. तेसु एको अमच्चो ‘‘देव, सोतब्बं अत्थी’’ति एकमन्तं गमनं याचि. सो उट्ठायासना अगमासि. पुन एको महाउपट्ठाने निसिन्नं याचि, एको हत्थिक्खन्धे निसिन्नं, एको अस्सपिट्ठियं निसिन्नं, एको सुवण्णरथे निसिन्नं, एको सिविकाय निसीदित्वा उय्यानं गच्छन्तं याचि. राजा ततो ओरोहित्वा अगमासि. अपरो जनपदचारिकं गच्छन्तं याचि, तस्सपि वचनं सुत्वा हत्थिक्खन्धतो ओरुय्ह एकमन्तं अगमासि. एवं सो तेहि निब्बिन्नो हुत्वा पब्बजि. अमच्चा इस्सरियेन वड्ढन्ति. तेसु एको गन्त्वा राजानं आह – ‘‘असुकं नाम, महाराज, जनपदं मय्हं देही’’ति. राजा तं ‘‘इत्थन्नामो भुञ्जती’’ति भणति. सो रञ्ञो वचनं अनादियित्वा ‘‘गच्छामहं तं जनपदं गहेत्वा भुञ्जामी’’ति तत्थ गन्त्वा कलहं कत्वा पुन उभोपि रञ्ञो सन्तिकं आगन्त्वा अञ्ञमञ्ञस्स ¶ दोसं आरोचेन्ति. राजा ‘‘न सक्का इमे तोसेतु’’न्ति तेसं लोभे आदीनवं दिस्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. सो पुरिमनयेन इमं उदानं अभासि.
तस्सत्थो ¶ – सहायमज्झे ठितस्स दिवासेय्यसङ्खाते वासे च, महाउपट्ठानसङ्खाते ठाने च, उय्यानगमनसङ्खाते गमने च, जनपदचारिकसङ्खाताय चारिकाय च, ‘‘इदं मे सुण, इदं मे देही’’तिआदिना नयेन तथा तथा आमन्तना होति, तस्मा अहं तत्थ निब्बिज्जित्वा यायं अरियजनसेविता अनेकानिसंसा एकन्तसुखा, एवं सन्तेपि ¶ लोभाभिभूतेहि सब्बकापुरिसेहि अनभिपत्थिता पब्बज्जा, तं अनभिज्झितं परेसं अवसवत्तनेन भब्बपुग्गलवसेन सेरितञ्च पेक्खमानो विपस्सनं आरभित्वा अनुक्कमेन पच्चेकबोधिं अधिगतोस्मि. सेसं वुत्तनयमेवाति.
आमन्तनागाथावण्णना निट्ठिता.
९७. खिड्डारतीति का उप्पत्ति? बाराणसियं किर एकपुत्तकब्रह्मदत्तो नाम राजा अहोसि. सो तस्स एकपुत्तको पियो अहोसि मनापो पाणसमो, राजा सब्बइरियापथेसु पुत्तकं गहेत्वाव वत्तति. सो एकदिवसं उय्यानं गच्छन्तो तं ठपेत्वा गतो. कुमारोपि तं दिवसंयेव उप्पन्नेन ब्याधिना मतो. अमच्चा ‘‘पुत्तसिनेहेन रञ्ञो हदयम्पि फलेय्या’’ति अनारोचेत्वाव नं झापेसुं. राजा उय्याने सुरामदेन मत्तो पुत्तं नेव सरति, तथा दुतियदिवसेपि न्हानभोजनवेलासु. अथ भुत्तावी निसिन्नो सरित्वा ‘‘पुत्तं मे आनेथा’’ति आह. तस्स अनुरूपेन विधानेन तं पवत्तिं आरोचेसुं. ततो सोकाभिभूतो निसिन्नो एवं योनिसो मनसाकासि – ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति. एवं अनुक्कमेन अनुलोमपटिलोमं पटिच्चसमुप्पादं सम्मसन्तो पच्चेकसम्बोधिं सच्छाकासि. सेसं संसग्गगाथावण्णनायं वुत्तसदिसमेव ठपेत्वा गाथायत्थवण्णनं.
अत्थवण्णना पन – खिड्डाति कीळना. सा दुविधा होति कायिका च वाचसिका च. तत्थ कायिका नाम हत्थीहिपि कीळन्ति, अस्सेहिपि रथेहिपि धनूहिपि थरूहिपीति एवमादि. वाचसिका नाम गीतं सिलोकभणनं मुखभेरिआलम्बरभेरीति एवमादि. रतीति पञ्चकामगुणरति. विपुलन्ति याव अट्ठिमिञ्जं अहच्च ठानेन सकलत्तभावब्यापकं. सेसं पाकटमेव ¶ . अनुसन्धियोजनापि चेत्थ संसग्गगाथाय वुत्तनयेनेव वेदितब्बा, ततो परञ्च सब्बं.
खिड्डारतिगाथावण्णना निट्ठिता.
९८. चातुद्दिसोति ¶ का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने पञ्च पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके निब्बत्ता. ततो चवित्वा तेसं जेट्ठको बाराणसिराजा अहोसि, सेसा पाकतिकराजानो. ते चत्तारोपि कम्मट्ठानं उग्गण्हित्वा रज्जं पहाय पब्बजित्वा अनुक्कमेन ¶ पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय वंसक्कळीरगाथायं वुत्तनयेनेव अत्तनो कम्मञ्च सहायञ्च आवज्जेत्वा ञत्वा बाराणसिरञ्ञो उपायेन आरम्मणं दस्सेतुं ओकासं गवेसन्ति. सो च राजा तिक्खत्तुं रत्तिया उब्बिज्जति, भीतो विस्सरं करोति, महातले धावति. पुरोहितेन कालस्सेव वुट्ठाय सुखसेय्यं पुच्छितोपि ‘‘कुतो मे, आचरिय, सुख’’न्ति सब्बं तं पवत्तिं आरोचेसि. पुरोहितोपि ‘‘अयं रोगो न सक्का येन केनचि उद्धं विरेचनादिना भेसज्जकम्मेन विनेतुं, मय्हं पन खादनूपायो उप्पन्नो’’ति चिन्तेत्वा ‘‘रज्जहानिजीवितन्तरायादीनं पुब्बनिमित्तं एतं, महाराजा’’ति राजानं सुट्ठुतरं उब्बेजेत्वा ‘‘तस्स वूपसमनत्थं एत्तके च एत्तके च हत्थिअस्सरथादयो हिरञ्ञसुवण्णञ्च दक्खिणं दत्वा यञ्ञो यजितब्बो’’ति यञ्ञयजने समादपेसि.
ततो पच्चेकबुद्धा अनेकानि पाणसहस्सानि यञ्ञत्थाय सम्पिण्डियमानानि दिस्वा ‘‘एतस्मिं कम्मे कते दुब्बोधनेय्यो भविस्सति, हन्द नं पटिकच्चेव गन्त्वा पेक्खामा’’ति वंसक्कळीरगाथायं वुत्तनयेन आगन्त्वा पिण्डाय चरमाना राजङ्गणे पटिपाटिया अगमंसु. राजा सीहपञ्जरे ठितो राजङ्गणं ओलोकयमानो ते अद्दक्खि, सह दस्सनेनेव चस्स सिनेहो उप्पज्जि. ततो ते पक्कोसापेत्वा आकासतले पञ्ञत्तासने निसीदापेत्वा सक्कच्चं भोजेत्वा कतभत्तकिच्चे ‘‘के तुम्हे’’ति पुच्छि. ‘‘मयं, महाराज, चातुद्दिसा नामा’’ति. ‘‘भन्ते, चातुद्दिसाति इमस्स को अत्थो’’ति? ‘‘चतूसु दिसासु कत्थचि ¶ कुतोचि भयं वा चित्तुत्रासो वा अम्हाकं नत्थि, महाराजा’’ति. ‘‘भन्ते, तुम्हाकं तं भयं किं कारणा न होती’’ति? ‘‘मयं, महाराज, मेत्तं भावेम, करुणं भावेम, मुदितं भावेम, उपेक्खं भावेम. तेन नो तं भयं न होती’’ति वत्वा उट्ठायासना अत्तनो वसनट्ठानं अगमंसु.
ततो राजा चिन्तेसि – ‘‘इमे समणा ‘मेत्तादिभावनाय भयं न होती’ति भणन्ति, ब्राह्मणा पन अनेकसहस्सपाणवधं वण्णयन्ति, केसं नु खो वचनं सच्च’’न्ति? अथस्स एतदहोसि – ‘‘समणा सुद्धेन असुद्धं धोवन्ति, ब्राह्मणा पन असुद्धेन असुद्धं. न सक्का खो पन असुद्धेन असुद्धं धोवितुं, पब्बजितानं एव वचनं सच्च’’न्ति. सो ‘‘सब्बे सत्ता सुखिता होन्तू’’तिआदिना नयेन मेत्तादयो चत्तारोपि ब्रह्मविहारे भावेत्वा हितफरणेन चित्तेन ¶ अमच्चे आणापेसि – ‘‘सब्बे पाणे मुञ्चथ, सीतानि पानीयानि पिवन्तु, हरितानि तिणानि खादन्तु, सीतो च वातो तेसं उपवायतू’’ति ¶ . ते तथा अकंसु.
ततो राजा ‘‘कल्याणमित्तानं वचनेन पापकम्मतो मुत्तोम्ही’’ति तत्थेव निसिन्नो विपस्सित्वा पच्चेकबोधिं सच्छाकासि. अमच्चेहि च भोजनवेलायं ‘‘भुञ्ज, महाराज, कालो’’ति वुत्ते ‘‘नाहं राजा’’ति पुरिमनयेनेव सब्बं वत्वा इमं उदानब्याकरणगाथं अभासि.
तत्थ चातुद्दिसोति चतूसु दिसासु यथासुखविहारी, ‘‘एकं दिसं फरित्वा विहरती’’तिआदिना वा नयेन ब्रह्मविहारभावनाय फरिता चतस्सो दिसा अस्स सन्तीति चातुद्दिसो. तासु चतूसु दिसासु कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहनतीति अप्पटिघो. सन्तुस्समानोति द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सको च. इतरीतरेनाति उच्चावचेन पच्चयेन. परिस्सयानं सहिता अछम्भीति एत्थ परिस्सयन्ति कायचित्तानि, परिहापेन्ति वा तेसं सम्पत्तिं, तानि वा पटिच्च सयन्तीति परिस्सया, बाहिरानं सीहब्यग्घादीनं अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं एतं अधिवचनं. ते परिस्सये अधिवासनखन्तिया च वीरियादीहि धम्मेहि च सहतीति परिस्सयानं सहिता. थद्धभावकरभयाभावेन अछम्भी. किं वुत्तं होति? यथा ते चत्तारो समणा, एवं इतरीतरेन पच्चयेन सन्तुस्समानो एत्थ पटिपत्तिपदट्ठाने सन्तोसे ठितो चतूसु दिसासु मेत्तादिभावनाय चातुद्दिसो, सत्तसङ्खारेसु ¶ पटिहननभयाभावेन अप्पटिघो च होति. सो चातुद्दिसत्ता वुत्तप्पकारानं परिस्सयानं सहिता, अप्पटिघत्ता अछम्भी च होतीति एवं पटिपत्तिगुणं दिस्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. अथ वा ते समणा विय सन्तुस्समानो इतरीतरेन वुत्तनयेन चातुद्दिसो होतीति ञत्वा एवं चातुद्दिसभावं पत्थयन्तो योनिसो पटिपज्जित्वा अधिगतोम्हि. तस्मा अञ्ञोपि ईदिसं ठानं पत्थयन्तो चातुद्दिसताय परिस्सयानं सहिता अप्पटिघताय च अछम्भी हुत्वा एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयमेवाति.
चातुद्दिसगाथावण्णना निट्ठिता.
९९. दुस्सङ्गहाति का उप्पत्ति? बाराणसिरञ्ञो किर अग्गमहेसी कालमकासि. ततो वीतिवत्तेसु सोकदिवसेसु एकदिवसं अमच्चा ‘‘राजूनं नाम तेसु तेसु किच्चेसु अग्गमहेसी ¶ अवस्सं इच्छितब्बा, साधु देवो अञ्ञम्पि देविं आनेतू’’ति याचिंसु. राजा ‘‘तेन हि, भणे, जानाथा’’ति आह. ते परियेसन्ता सामन्तरज्जे राजा मतो ¶ , तस्स देवी रज्जं अनुसासति, सा च गब्भिनी अहोसि, अमच्चा ‘‘अयं रञ्ञो अनुरूपा’’ति ञत्वा तं याचिंसु. सा ‘‘गब्भिनी नाम मनुस्सानं अमनापा होति. सचे आगमेथ, याव विजायामि, एवं साधु. नो चे, अञ्ञं परियेसथा’’ति आह. ते रञ्ञोपि एतमत्थं आरोचेसुं. राजा ‘‘गब्भिनीपि होतु, आनेथा’’ति आह. ते आनेसुं. राजा तं अभिसिञ्चित्वा सब्बं महेसिया भोगं अदासि, तस्सा परिजनानञ्च नानाविधेहि पण्णाकारेहि सङ्गण्हाति. सा कालेन पुत्तं विजायि. राजा तं अत्तनो पुत्तं विय सब्बिरियापथेसु अङ्के च उरे च कत्वा विहरति. तदा देविया परिजना चिन्तेसुं – ‘‘राजा अतिविय सङ्गण्हाति, कुमारे अतिविस्सासं करोति, हन्द, नं परिभिन्दिस्सामा’’ति.
ततो कुमारं आहंसु – ‘‘त्वं, तात, अम्हाकं रञ्ञो पुत्तो, न इमस्स रञ्ञो पुत्तो. मा एत्थ विस्सासं आपज्जी’’ति. अथ कुमारो ‘‘एहि पुत्ता’’ति रञ्ञा वुच्चमानोपि हत्थेन आकड्ढियमानोपि पुब्बे ¶ विय राजानं न अल्लीयति. राजा ‘‘किं कारण’’न्ति वीमंसन्तो तं पवत्तिं ञत्वा ‘‘एते मया सङ्गहितापि पटिक्कूलवुत्तिनो एवा’’ति निब्बिज्जित्वा रज्जं पहाय पब्बजितो. ‘‘राजा पब्बजितो’’ति अमच्चपरिजनापि बहू पब्बजिंसु. सपरिजनो राजा पब्बजितोपि मनुस्सा पणीते पच्चये उपनेन्ति, राजा पणीते पच्चये यथावुड्ढं दापेसि. तत्थ ये सुन्दरं लभन्ति, ते तुस्सन्ति. इतरे उज्झायन्ति ‘‘मयं परिवेणादीनि सम्मज्जन्ता सब्बकिच्चानि करोन्ति, लूखभत्तं जिण्णवत्थञ्च लभामा’’ति. सो तम्पि ञत्वा ‘‘इमे यथावुड्ढं दीयमानापि उज्झायन्ति, अहो दुस्सङ्गहा परिसा’’ति पत्तचीवरमादाय एकोव अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तत्थ आगतेहि च कम्मट्ठानं पुच्छितो इमं गाथमभासि. सा अत्थतो पाकटा एव. अयं पन योजना – दुस्सङ्गहा पब्बजितापि एके, ये असन्तोसाभिभूता, तथाविधा एव च अथो गहट्ठा घरमावसन्ता. एताहं दुस्सङ्गहभावं जिगुच्छन्तो विपस्सनं आरभित्वा अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.
दुस्सङ्गहगाथावण्णना निट्ठिता.
१००. ओरोपयित्वाति का उप्पत्ति? बाराणसियं किर चातुमासिकब्रह्मदत्तो नाम राजा गिम्हानं पठमे मासे उय्यानं गतो. तत्थ रमणीये भूमिभागे नीलघनपत्तसञ्छन्नं कोविळाररुक्खं ¶ ¶ दिस्वा ‘‘कोविळारमूले मम सयनं पञ्ञापेथा’’ति वत्वा उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेसि. पुन गिम्हानं मज्झिमे मासे उय्यानं गतो, तदा कोविळारो पुप्फितो होति, तदापि तथेव अकासि. पुनपि गिम्हानं पच्छिमे मासे गतो, तदा कोविळारो सञ्छिन्नपत्तो सुक्खरुक्खो विय होति, तदापि राजा अदिस्वाव तं रुक्खं पुब्बपरिचयेन तत्थेव सेय्यं आणापेसि. अमच्चा जानन्तापि रञ्ञो आणत्तिया तत्थ सयनं पञ्ञापेसुं. सो उय्याने कीळित्वा सायन्हसमये तत्थ सेय्यं कप्पेन्तो तं रुक्खं दिस्वा ‘‘अरे, अयं पुब्बे सञ्छन्नपत्तो मणिमयो विय अभिरूपदस्सनो अहोसि, ततो मणिवण्णसाखन्तरे ठपितपवाळङ्कुरसदिसेहि पुप्फेहि ¶ सस्सिरिकदस्सनो अहोसि, मुत्तजालसदिसवालिकाकिण्णो चस्स हेट्ठाभूमिभागो बन्धना पवुत्तपुप्फसञ्छन्नो रत्तकम्बलसन्थतो विय अहोसि. सो नामज्ज सुक्खरुक्खो विय साखामत्तावसेसो ठितो, अहो जराय उपहतो कोविळारो’’ति चिन्तेत्वा ‘‘अनुपादिण्णम्पि ताय जराय हञ्ञति, किमङ्गं पन उपादिण्ण’’न्ति अनिच्चसञ्ञं पटिलभि. तदनुसारेनेव सब्बसङ्खारे दुक्खतो अनत्ततो च विपस्सन्तोव ‘‘अहो वताहम्पि सञ्छिन्नपत्तो कोविळारो विय अपगतगिहिब्यञ्जनो भवेय्य’’न्ति पत्थयमानो अनुपुब्बेन तस्मिं सयनतले दक्खिणेन पस्सेन निपन्नोयेव विपस्सित्वा पच्चेकबोधिं सच्छाकासि. ततो गमनकाले अमच्चेहि ‘‘कालो, देव, गन्तु’’न्ति वुत्ते ‘‘नाहं राजा’’तिआदीनि वत्वा पुरिमनयेनेव इमं गाथमभासि.
तत्थ ओरोपयित्वाति अपनेत्वा. गिहिब्यञ्जनानीति केसमस्सुओदातवत्थालङ्कारमालागन्धविलेपनपुत्तदारदासिदासादीनि. एतानि गिहिभावं ब्यञ्जयन्ति, तस्मा ‘‘गिहिब्यञ्जनानी’’ति वुच्चन्ति. सञ्छिन्नपत्तोति पतितपत्तो. छेत्वानाति मग्गञाणेन छिन्दित्वा. वीरोति मग्गवीरियेन समन्नागतो. गिहिबन्धनानीति कामबन्धनानि. कामा हि गिहीनं बन्धनानि. अयं ताव पदत्थो. अयं पन अधिप्पायो – ‘‘अहो वताहम्पि ओरोपयित्वा गिहिब्यञ्जनानि सञ्छिन्नपत्तो यथा कोविळारो भवेय्य’’न्ति एवं चिन्तयमानो विपस्सनं आरभित्वा अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.
कोविळारगाथावण्णना निट्ठिता.
पठमवग्गो निट्ठितो.
१०१-२. सचे ¶ लभेथाति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने द्वे पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि ¶ गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिरञ्ञो पुत्तो, कनिट्ठो पुरोहितस्स पुत्तो अहोसि. ते एकदिवसंयेव पटिसन्धिं गहेत्वा एकदिवसमेव मातु कुच्छितो निक्खमित्वा सहपंसुकीळका सहायका अहेसुं. पुरोहितपुत्तो पञ्ञवा अहोसि. सो राजपुत्तं आह – ‘‘सम्म, त्वं तव ¶ पितुनो अच्चयेन रज्जं लभिस्ससि, अहं पुरोहितट्ठानं, सुसिक्खितेन च रज्जं अनुसासितुं सक्का, एहि सिप्पं उग्गण्हिस्सामा’’ति. ततो उभोपि यञ्ञोपचिता हुत्वा गामनिगमादीसु भिक्खं चरमाना पच्चन्तजनपदगामं गता. तञ्च गामं पञ्च पच्चेकबुद्धा भिक्खाचारवेलाय पविसिंसु. तत्थ मनुस्सा पच्चेकबुद्धे दिस्वा उस्साहजाता आसनानि पञ्ञापेत्वा पणीतं खादनीयं वा भोजनीयं वा उपनामेत्वा पूजेन्ति. तेसं एतदहोसि – ‘‘अम्हेहि सदिसा उच्चाकुलिका नाम नत्थि, अपि च पनिमे मनुस्सा यदि इच्छन्ति, अम्हाकं भिक्खं देन्ति, यदि निच्छन्ति, न देन्ति, इमेसं पन पब्बजितानं एवरूपं सक्कारं करोन्ति, अद्धा एते किञ्चि सिप्पं जानन्ति, हन्द, नेसं सन्तिके सिप्पं उग्गण्हामा’’ति. ते मनुस्सेसु पटिक्कन्तेसु ओकासं लभित्वा ‘‘यं, भन्ते, तुम्हे सिप्पं जानाथ, तं अम्हेहि सिक्खापेथा’’ति याचिंसु. पच्चेकबुद्धा ‘‘न सक्का अपब्बजितेन सिक्खितु’’न्ति आहंसु. ते पब्बज्जं याचित्वा पब्बजिंसु. ततो नेसं पच्चेकबुद्धा ‘‘एवं वो निवासेतब्बं, एवं पारुपितब्ब’’न्तिआदिना नयेन आभिसमाचारिकं आचिक्खित्वा ‘‘इमस्स सिप्पस्स एकीभावाभिरति निप्फत्ति, तस्मा एकेनेव निसीदितब्बं, एकेन चङ्कमितब्बं, एकेन ठातब्बं, एकेन सयितब्ब’’न्ति पाटियेक्कं पण्णसालं अदंसु, ततो ते अत्तनो अत्तनो पण्णसालं पविसित्वा निसीदिंसु. पुरोहितपुत्तो निसिन्नकालतो पभुति चित्तसमाधानं लद्धा झानं पटिलभि. राजपुत्तो मुहुत्तेनेव उक्कण्ठितो तस्स सन्तिकं आगतो. सो तं दिस्वा ‘‘किं, सम्मा’’ति पुच्छि. ‘‘उक्कण्ठितोम्ही’’ति आह. ‘‘तेन हि इध निसीदा’’ति. सो तत्थ मुहुत्तं निसीदित्वा आह – ‘‘इमस्स किर, सम्म, सिप्पस्स एकीभावाभिरति निप्फत्ती’’ति? पुरोहितपुत्तो ‘‘एवं, सम्म, तेन हि त्वं अत्तनो निसिन्नोकासं एव गच्छ, उग्गण्हिस्सामि इमस्स सिप्पस्स निप्फत्ति’’न्ति आह. सो गन्त्वा पुनपि मुहुत्तकेनेव उक्कण्ठितो पुरिमनयेनेव तिक्खत्तुं आगतो.
ततो नं पुरोहितपुत्तो तथेव उय्योजेत्वा तस्मिं गते चिन्तेसि – ‘‘अयं अत्तनो च कम्मं हापेति मम च, इधाभिक्खणं आगच्छती’’ति. सो पण्णसालतो निक्खम्म अरञ्ञं पविट्ठो. इतरो अत्तनो पण्णसालायेव निसिन्नो पुनपि मुहुत्तकेनेव उक्कण्ठितो तस्स सन्तिकं ¶ ¶ आगन्त्वा ¶ इतो चितो च मग्गन्तोपि तं अदिस्वा चिन्तेसि – ‘‘यो गहट्ठकाले पण्णाकारं आदाय आगतोपि मं दट्ठुं न लभति, सो दानि मयि आगते दस्सनम्पि अदातुकामो अपक्कमि. अहो अरे, चित्त, न लज्जसि, यं मं चतुक्खत्तुं इधानेसि, न सो दानि ते वसे वत्तिस्सामि, अञ्ञदत्थु तंयेव मम वसे वत्तापेस्सामी’’ति अत्तनो सेनासनं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा आकासेन नन्दमूलकपब्भारं अगमासि. इतरोपि अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा तत्थेव अगमासि. ते उभोपि मनोसिलातले निसीदित्वा पाटियेक्कं पाटियेक्कं इमा उदानगाथायो अभासिंसु.
तत्थ निपकन्ति पकतिनिपकं पण्डितं कसिणपरिकम्मादिकुसलं. साधुविहारिन्ति अप्पनाविहारेन वा उपचारेन वा समन्नागतं. धीरन्ति धितिसम्पन्नं. तत्थ निपकत्तेन धितिसम्पदा वुत्ता. इध पन धितिसम्पन्नमेवाति अत्थो. धिति नाम असिथिलपरक्कमता, ‘‘कामं तचो च न्हारु चा’’ति (म. नि. २.१८४; अ. नि. २.५; महानि. १९६) एवं पवत्तवीरियस्सेतं अधिवचनं. अपिच धिक्कतपापोतिपि धीरो. राजाव रट्ठं विजितं पहायाति यथा पकतिराजा ‘‘विजितं रट्ठं अनत्थावह’’न्ति ञत्वा रज्जं पहाय एको चरति, एवं बालसहायं पहाय एको चरे. अथ वा राजाव रट्ठन्ति यथा सुतसोमो राजा रट्ठं विजितं पहाय एको चरि, यथा च महाजनको राजा, एवं एको चरीति अयम्पि तस्स अत्थो. सेसं वुत्तानुसारेन सक्का जानितुन्ति न वित्थारितन्ति.
सहायगाथावण्णना निट्ठिता.
१०३. अद्धा पसंसामाति इमिस्सा गाथाय याव आकासतले पञ्ञत्तासने पच्चेकबुद्धानं निसज्जा, ताव चातुद्दिसगाथाय उप्पत्तिसदिसा एव उप्पत्ति. अयं पन विसेसो – यथा सो राजा रत्तिया तिक्खत्तुं उब्बिज्जि, न तथा अयं, नेवस्स यञ्ञो पच्चुपट्ठितो अहोसि. सो आकासतले पञ्ञत्तेसु आसनेसु पच्चेकबुद्धे निसीदापेत्वा ‘‘के तुम्हे’’ति पुच्छि. ‘‘मयं, महाराज, अनवज्जभोजिनो नामा’’ति. ‘‘भन्ते ¶ , अनवज्जभोजिनोति इमस्स को अत्थो’’ति? ‘‘सुन्दरं वा असुन्दरं वा लद्धा निब्बिकारा भुञ्जाम, महाराजा’’ति. तं सुत्वा रञ्ञो एतदहोसि – ‘‘यंनूनाहं इमे उपपरिक्खेय्यं ‘एदिसा वा नो वा’’’ति? तं दिवसं कणाजकेन बिलङ्गदुतियेन परिविसि. तं पच्चेकबुद्धा अमतं विय निब्बिकारा भुञ्जिंसु. राजा ‘‘इमे ¶ पटिञ्ञातत्ता एकदिवसं निब्बिकारा ¶ होन्ति, पुन स्वे जानिस्सामी’’ति स्वातनाय निमन्तेसि. दुतियदिवसेपि तथेवाकासि. तेपि तथेव परिभुञ्जिंसु. अथ राजा ‘‘सुन्दरं दत्वा वीमंसिस्सामी’’ति पुनपि निमन्तेत्वा द्वे दिवसे महासक्कारं कत्वा पणीतेन अतिविचित्रेन खादनीयेन भोजनीयेन परिविसि. तेपि तथेव निब्बिकारा परिभुञ्जित्वा रञ्ञो मङ्गलं वत्वा पक्कमिंसु. राजा अचिरपक्कन्तेसु तेसु ‘‘अनवज्जभोजिनो एते, अहो वताहम्पि अनवज्जभोजी भवेय्य’’न्ति चिन्तेत्वा महारज्जं पहाय पब्बज्जं समादाय विपस्सनं आरभित्वा पच्चेकबुद्धो हुत्वा मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे अत्तनो आरम्मणं विभावेन्तो इमं गाथमभासि. सा पदत्थतो उत्तानमेव. केवलं पन सहायसम्पदन्ति एत्थ असेखेहि सीलादिक्खन्धेहि सम्पन्ना सहाया एव सहायसम्पदाति वेदितब्बा.
अयं पनेत्थ योजना – या अयं वुत्ता सहायसम्पदा, तं सहायसम्पदं अद्धा पसंसाम, एकंसेनेव थोमेमाति वुत्तं होति. कथं? सेट्ठा समा सेवितब्बा सहायाति. कस्मा? अत्तनो सीलादीहि सेट्ठे सेवमानस्स सीलादयो धम्मा अनुप्पन्ना उप्पज्जन्ति, उप्पन्ना च वुद्धिं विरूळ्हिं वेपुल्लं पापुणन्ति. समे सेवमानस्स अञ्ञमञ्ञं साधारणेन कुक्कुच्चस्स विनोदनेन च लद्धा न परिहायन्ति. एते पन सहायके सेट्ठे च समे च अलद्धा कुहनादिमिच्छाजीवं पहाय धम्मेन समेन उप्पन्नं भोजनं भुञ्जन्तो तत्थ च पटिघानुनयं अनुप्पादेन्तो अनवज्जभोजी हुत्वा अत्थकामो कुलपुत्तो एको चरे खग्गविसाणकप्पो. अहम्पि एवं चरन्तो इमं सम्पत्तिं अधिगतोम्हीति.
अद्धापसंसागाथावण्णना निट्ठिता.
१०४. दिस्वा सुवण्णस्साति का उप्पत्ति? अञ्ञतरो किर बाराणसियं राजा गिम्हसमये दिवासेय्यं उपगतो अहोसि, सन्तिके चस्स ¶ वण्णदासी गोसीतचन्दनं पिसति. तस्सा एकबाहाय एकं सुवण्णवलयं, एकबाहाय द्वे. तानि सङ्घट्टेन्ति, इतरं न सङ्घट्टति. राजा तं दिस्वा ‘‘एवमेव गणवासे सङ्घट्टना, एकवासे असङ्घट्टना’’ति चिन्तेत्वा पुनप्पुनं दासिं ओलोकेसि. तेन च समयेन सब्बालङ्कारविभूसिता देवी तं बीजयन्ती ठिता होति. सा ‘‘वण्णदासिया पटिबद्धचित्तो मञ्ञे राजा’’ति चिन्तेत्वा तं दासिं उट्ठापेत्वा सयमेव पिसितुमारद्धा. अथस्सा च उभोसु बाहासु अनेके सुवण्णवलया, ते सङ्घट्टयन्ता महासद्दं जनयिंसु. राजा ¶ अतिसुट्ठुतरं निब्बिन्दो दक्खिणपस्सेन निपन्नोयेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं अनुत्तरसुखेन सुखितं निपन्नं चन्दनहत्था देवी उपसङ्कमित्वा ‘‘आलिम्पामि ¶ , महाराजा’’ति आह. सो ‘‘अपेहि, मा आलिम्पाही’’ति आह. सा ‘‘किस्स, महाराजा’’ति? सो ‘‘नाहं, राजा’’ति. एवमेतेसं कथासल्लापं सुत्वा अमच्चा उपसङ्कमिंसु, तेहिपि महाराजवादेन आलपितो ‘‘नाहं, भणे, राजा’’ति आह. सेसं पठमगाथाय वुत्तसदिसमेव.
अयं पन गाथावण्णना – तत्थ दिस्वाति ओलोकेत्वा. सुवण्णस्साति कञ्चनस्स. ‘‘वलयानी’’ति पाठसेसो. सावसेसपदत्थो हि अयं अत्थो. पभस्सरानीति पभासनसीलानि, जुतिमन्तानीति वुत्तं होति. सेसं उत्तानपदत्थमेव. अयं पन योजना – दिस्वा भुजस्मिं सुवण्णस्स वलयानि ‘‘गणवासे सति सङ्घट्टना, एकवासे असङ्घट्टना’’ति एवं चिन्तेत्वा विपस्सनं आरभित्वा अधिगतोम्हीति. सेसं सुविञ्ञेय्यमेवाति.
सुवण्णवलयगाथावण्णना निट्ठिता.
१०५. एवं दुतियेनाति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा दहरोव पब्बजितुकामो अमच्चे आणापेसि – ‘‘देविं गहेत्वा रज्जं परिहरथ, अहं पब्बजिस्सामी’’ति. अमच्चा – ‘‘महाराज, अराजकं रज्जं अम्हेहि न सक्का रक्खितुं सामन्तराजानो आगम्म विलुम्पिस्सन्ति, याव एकोपि पुत्तो उप्पज्जति, ताव आगमेही’’ति सञ्ञापेसुं. मुदुचित्तो राजा अधिवासेसि. अथ देवी गब्भं गण्हि. राजा पुन ते आणापेसि – ‘‘देवी गब्भिनी, पुत्तं जातं रज्जे अभिसिञ्चित्वा रज्जं परिहरथ, अहं पब्बजिस्सामी’’ति. अमच्चा ¶ ‘‘दुज्जानं, महाराज, एतं, यं देवी पुत्तं वा विजायिस्सति, धीतरं वाति, ताव विजायनकालं आगमेही’’ति पुनपि राजानं सञ्ञापेसुं. अथ सा पुत्तं विजायि. तदापि राजा तथेव अमच्चे आणापेसि. अमच्चा पुनपि राजानं – ‘‘आगमेहि, महाराज, याव पटिबलो होती’’ति बहूहि कारणेहि सञ्ञापेसुं. ततो कुमारे पटिबले जाते अमच्चे सन्निपातापेत्वा ‘‘पटिबलो दानि अयं, तं रज्जे अभिसिञ्चित्वा पटिपज्जथा’’ति अमच्चानं ओकासं अदत्वा अन्तरापणतो कासायवत्थादयो सब्बपरिक्खारे आहरापेत्वा अन्तेपुरे एव पब्बजित्वा महाजनको विय निक्खमित्वा गतो. सब्बपरिजनो नानप्पकारं परिदेवमानो राजानं अनुबन्धि. सो राजा याव अत्तनो रज्जसीमा, ताव गन्त्वा कत्तरदण्डेन लेखं आकड्ढित्वा – ‘‘अयं लेखा नातिक्कमितब्बा’’ति आह ¶ . महाजनो लेखाय सीसं कत्वा भूमियं निपन्नो परिदेवमानो ‘‘तुय्हं दानि, तात, रञ्ञो आणा, किं करिस्सती’’ति कुमारं लेखं अतिक्कमापेसि. कुमारो ‘‘तात, ताता’’ति धावित्वा ¶ राजानं सम्पापुणि. राजा कुमारं दिस्वा ‘‘एतं महाजनं परिहरन्तो रज्जं कारेसिं, किं दानि एकं दारकं परिहरितुं न सक्खिस्स’’न्ति कुमारं गहेत्वा अरञ्ञं पविट्ठो, तत्थ पुब्बपच्चेकबुद्धेहि वसितपण्णसालं दिस्वा वासं कप्पेसि सद्धिं पुत्तेन.
ततो कुमारो वरसयनादीसु कतपरिचयो तिणसन्थारके वा रज्जुमञ्चके वा सयमानो रोदति. सीतवातादीहि फुट्ठो समानो – ‘‘सीतं तात उण्हं तात मकसा तात डंसन्ति. छातोम्हि तात, पिपासितोम्हि ताता’’ति वदति. राजा तं सञ्ञापेन्तोयेव रत्तिं वीतिनामेसि. दिवापिस्स पिण्डाय चरित्वा भत्तं उपनामेसि, कुमारो मिस्सकभत्तं कङ्गुवरकमुग्गादिबहुलं अच्छादेन्तम्पि तं जिघच्छावसेन भुञ्जमानो कतिपाहच्चयेन उण्हे ठपितपदुमं विय मिलायि. राजा पन पटिसङ्खानबलेन निब्बिकारो भुञ्जति. ततो सो कुमारं सञ्ञापेन्तो आह – ‘‘नगरे, तात, पणीताहारो लब्भति, तत्थ गच्छामा’’ति. कुमारो ‘‘आम, ताता’’ति. ततो नं पुरक्खत्वा आगतमग्गेनेव निवत्ति. कुमारमातापि देवी ‘‘न दानि राजा कुमारं गण्हित्वा अरञ्ञे चिरं वसिस्सति, कतिपाहेनेव निवत्तिस्सती’’ति चिन्तेत्वा रञ्ञा ¶ कत्तरदण्डेन लिखितट्ठानेयेव वतिं कारापेत्वा वासं कप्पेसि. राजा तस्सा वतिया अविदूरे ठत्वा ‘‘एत्थ ते, तात, माता निसिन्ना, गच्छाही’’ति पेसेसि. याव सो तं ठानं पापुणाति, ताव उदिक्खन्तो अट्ठासि – ‘‘मा हेव नं कोचि विहेठेय्या’’ति. कुमारो मातु सन्तिकं धावन्तो अगमासि.
आरक्खपुरिसा कुमारं आगच्छन्तं दिस्वा देविया आरोचेसि. देवी वीसतिनाटकित्थिसहस्सपरिवुता पच्चुग्गन्त्वा पटिग्गहेसि. रञ्ञो च पवत्तिं पुच्छि. ‘‘पच्छतो आगच्छती’’ति सुत्वा मनुस्से पेसेसि. राजापि तावदेव सकवसनट्ठानं अगमासि. मनुस्सा राजानं अदिस्वा निवत्तिंसु. ततो देवी निरासाव हुत्वा पुत्तं गहेत्वा नगरं गन्त्वा रज्जे अभिसिञ्चि. राजापि अत्तनो वसनट्ठाने निसिन्नो विपस्सित्वा पच्चेकबोधिं पत्वा मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे इमं उदानगाथं अभासि. सा अत्थतो उत्ताना एव.
अयं पनेत्थाधिप्पायो – य्वायं एकेन दुतियेन कुमारेन सीतुण्हादीहि निवेदेन्तेन सहवासेन तं सञ्ञापेन्तस्स मम वाचाभिलापो तस्मिं सिनेहवसेन अभिसज्जना वा जाता. सचाहं इमं न परिच्चजामि, ततो आयतिम्पि तथेव हेस्सति, यथा ¶ इदानि, एवं दुतियेन सह ममस्स वाचाभिलापो अभिसज्जना वा. ‘‘उभयम्पेतं अन्तरायकरं विसेसाधिगमस्सा’’ति एतं ¶ भयं आयतिं पेक्खमानो तं छड्डेत्वा योनिसो पटिपज्जित्वा पच्चेकबोधिमधिगतोम्हीति. सेसं वुत्तनयमेवाति.
आयतिभयगाथावण्णना निट्ठिता.
१०६. कामा हि चित्राति का उप्पत्ति? बाराणसियं किर सेट्ठिपुत्तो दहरोव सेट्ठिट्ठानं लभि. तस्स तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. सो सब्बसम्पत्तीहि देवकुमारो विय परिचारेति. अथ सो दहरोव समानो ‘‘पब्बजिस्सामी’’ति मातापितरो आपुच्छि, ते नं निवारेन्ति. सो तथेव निबन्धति. पुनपि नं मातापितरो ‘‘त्वं, तात, सुखुमालो, दुक्करा पब्बज्जा, खुरधाराय उपरि चङ्कमनसदिसा’’ति नानप्पकारेहि निवारेन्ति. सो ¶ तथेव निबन्धति. ते चिन्तेसुं – ‘‘सचायं पब्बजति, अम्हाकं दोमनस्सं होति. सचे नं निवारेम, एतस्स दोमनस्सं होति. अपिच अम्हाकं दोमनस्सं होतु, मा च एतस्सा’’ति अनुजानिंसु. ततो सो सब्बं परिजनं परिदेवमानं अनादियित्वा इसिपतनं गन्त्वा पच्चेकबुद्धानं सन्तिके पब्बजि. तस्स उळारसेनासनं न पापुणाति, मञ्चके तट्टिकं अत्थरित्वा सयि. सो वरसयने कतपरिचयो सब्बरत्तिं अतिदुक्खितो अहोसि. पभाते सरीरपरिकम्मं कत्वा पत्तचीवरमादाय पच्चेकबुद्धेहि सद्धिं पिण्डाय पाविसि. तत्थ वुड्ढा अग्गासनञ्च अग्गपिण्डञ्च लभन्ति, नवका यंकिञ्चिदेव आसनलूखं भोजनञ्च. सो तेन लूखभोजनेनापि अतिदुक्खितो अहोसि. सो कतिपाहंयेव किसो दुब्बण्णो हुत्वा निब्बिज्जि, यथा तं अपरिपक्कगते समणधम्मे. ततो मातापितूनं दूतं पेसेत्वा उप्पब्बजि. सो कतिपाहंयेव बलं गहेत्वा पुनपि पब्बजितुकामो अहोसि, ततो दुतियम्पि पब्बजित्वा पुनपि उप्पब्बजि. ततियवारे पन पब्बजित्वा सम्मा पटिपन्नो विपस्सित्वा पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं वत्वा पुन पच्चेकबुद्धानं मज्झे इममेव ब्याकरणगाथम्पि अभासि.
तत्थ कामाति द्वे कामा वत्थुकामो च किलेसकामो च. तत्थ वत्थुकामो नाम पियरूपादिआरम्मणधम्मो, किलेसकामो नाम सब्बो रागप्पभेदो. इध पन वत्थुकामो अधिप्पेतो. रूपादिअनेकप्पकारवसेन चित्रा. लोकस्सादवसेन मधुरा ¶ . बालपुथुज्जनानं मनं रमापेन्तीति मनोरमा. विरूपरूपेनाति विविधेन रूपेन, अनेकविधेन सभावेनाति वुत्तं होति. ते हि रूपादिवसेन चित्रा, रूपादीसुपि नीलादिवसेन विविधरूपा. एवं तेन तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं, पब्बज्जाय अभिरमितुं न देन्तीति. सेसमेत्थ ¶ पाकटमेव. निगमनम्पि द्वीहि तीहि वा पदेहि योजेत्वा पुरिमगाथासु वुत्तनयेनेव वेदितब्बन्ति.
कामगाथावण्णना निट्ठिता.
१०७. ईती चाति का उप्पत्ति? बाराणसियं किर रञ्ञो गण्डो उदपादि, बाळ्हा वेदना वड्ढन्ति. वेज्जा ‘‘सत्थकम्मेन विना फासु न होती’’ति भणन्ति ¶ . राजा तेसं अभयं दत्वा सत्थकम्मं कारापेसि. ते तं फालेत्वा पुब्बलोहितं नीहरित्वा निवेदनं कत्वा वणं पिलोतिकेन बन्धिंसु. लूखमंसाहारेसु च नं सम्मा ओवदिंसु. राजा लूखभोजनेन किससरीरो अहोसि, गण्डो चस्स मिलायि. सो फासुकसञ्ञी हुत्वा सिनिद्धाहारं भुञ्जि, तेन सञ्जातबलो विसयेयेव पटिसेवि, तस्स गण्डो पुरिमसभावमेव सम्पापुणि. एवं याव तिक्खत्तुं सत्थकम्मं कारापेत्वा वेज्जेहि परिवज्जितो निब्बिन्दित्वा महारज्जं पहाय पब्बजित्वा अरञ्ञं पविसित्वा विपस्सनं आरभित्वा सत्तहि वस्सेहि पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.
तत्थ एतीति ईति, आगन्तुकानं अकुसलभागीनं ब्यसनहेतूनं एतं अधिवचनं. तस्मा कामगुणापि एते अनेकब्यसनावहट्ठेन अनत्थानं सन्निपातट्ठेन च ईति. गण्डोपि असुचिं पग्घरति, उद्धुमातपरिपक्कपरिभिन्नो होति. तस्मा एते किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपरिभिन्नभावतो च गण्डो. उपद्दवतीति उपद्दवो, अनत्थं जनेन्तो अभिभवति अज्झोत्थरतीति अत्थो, रागगण्डादीनमेतमधिवचनं. तस्मा कामगुणापेते अविदितनिब्बानत्थावहहेतुताय सब्बुपद्दवकम्मपरिवत्थुताय च उपद्दवो. यस्मा पनेते किलेसातुरभावं जनेन्ता सीलसङ्खातं आरोग्यं लोलुप्पं वा उप्पादेन्ता पाकतिकमेव आरोग्यं विलुम्पन्ति, तस्मा इमिना आरोग्यविलुम्पनट्ठेन ¶ रोगो. अब्भन्तरमनुपविट्ठट्ठेन पन अन्तोतुदनट्ठेन च दुन्नीहरणीयट्ठेन च सल्लं. दिट्ठधम्मिकसम्परायिकभयावहनतो भयं. मे एतन्ति मेतं. सेसमेत्थ पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.
ईतिगाथावण्णना निट्ठिता.
१०८. सीतञ्चाति का उप्पत्ति? बाराणसियं किर सीतालुकब्रह्मदत्तो नाम राजा अहोसि. सो पब्बजित्वा अरञ्ञे तिणकुटिकाय विहरति. तस्मिञ्च पदेसे सीते सीतं, उण्हे ¶ दण्हमेव होति अब्भोकासत्ता पदेसस्स. गोचरगामे भिक्खा यावदत्थं न लब्भति, पानीयम्पि दुल्लभं, वातातपडंससरीसपापि बाधेन्ति. तस्स एतदहोसि – ‘‘इतो ¶ अड्ढयोजनमत्ते सम्पन्नो पदेसो, तत्थ सब्बेपि एते परिस्सया नत्थि, यंनूनाहं तत्थ गच्छेय्यं, फासुकं विहरन्तेन सक्का सुखमधिगन्तु’’न्ति? तस्स पुन अहोसि – ‘‘पब्बजिता नाम न पच्चयगिद्धा होन्ति, एवरूपञ्च चित्तं अत्तनो वसे वत्तापेन्ति, न चित्तस्स वसे वत्तन्ति, नाहं गमिस्सामी’’ति एवं पच्चवेक्खित्वा न अगमासि. एवं यावततियकं उप्पन्नचित्तं पच्चवेक्खित्वा निवत्तेसि. ततो तत्थेव सत्त वस्सानि वसित्वा सम्मा पटिपज्जमानो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.
तत्थ सीतञ्चाति सीतं दुविधं अब्भन्तरधातुक्खोभपच्चयञ्च बाहिरधातुक्खोभपच्चयञ्च, तथा उण्हम्पि. डंसाति पिङ्गलमक्खिका. सरीसपाति ये केचि दीघजातिका सरन्ता गच्छन्ति. सेसं पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.
सीतालुकगाथावण्णना निट्ठिता.
१०९. नागोवाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा वीसति वस्सानि रज्जं कारेत्वा कालङ्कतो निरये वीसति वस्सानि एव पच्चित्वा, हिमवन्तप्पदेसे हत्थियोनियं उप्पज्जित्वा सञ्जातक्खन्धो पदुमवण्णसकलसरीरो उळारो यूथपति महानागो अहोसि. तस्स ओभग्गोभग्गसाखाभङ्गानि हत्थिछापाव खादन्ति, ओगाहेपि नं हत्थिनियो कद्दमेन विलिम्पिंसु, सब्बं पालिलेय्यकनागस्सेव अहोसि. सो यूथा निब्बिज्जित्वा पक्कामि. ततो नं पदानुसारेन ¶ यूथा अनुबन्धन्ति, एवं यावततियं पक्कन्तम्पि अनुबन्धिंसुयेव. ततो चिन्तेसि ‘‘इदानि मय्हं नत्तको बाराणसियं रज्जं कारेति, यंनूनाहं अत्तनो पुरिमजातिया उय्यानं गच्छेय्यं. तत्र सो मं रक्खिस्सती’’ति. ततो रत्तियं निद्दुपगते यूथे यूथं पहाय तमेव उय्यानं पाविसि. उय्यानपालो दिस्वा रञ्ञो आरोचेसि. राजा ‘‘हत्थिं गहेस्सामी’’ति सेनाय परिवारेसि. हत्थी राजानमेव अभिमुखो गच्छति. राजा ‘‘मं अभिमुखो एती’’ति खुरप्पं सन्नय्हित्वा अट्ठासि. ततो हत्थी ‘‘विज्झेय्यापि मं एसो’’ति मानुसिकाय वाचाय ‘‘ब्रह्मदत्त, मा मं विज्झ, अहं ते अय्यको’’ति आह. राजा ‘‘किं भणसी’’ति सब्बं पुच्छि. हत्थीपि रज्जे च नरके च हत्थियोनियञ्च पवत्तिं सब्बं ¶ आरोचेसि. राजा ‘‘सुन्दरं मा भायि, मा कञ्चि भिंसापेही’’ति हत्थिनो वट्टञ्च आरक्खके च हत्थिभण्डे च उपट्ठापेसि.
अथेकदिवसं ¶ राजा हत्थिक्खन्धवरगतो ‘‘अयं वीसति वस्सानि रज्जं कारेत्वा निरये पच्चित्वा पक्कावसेसेन तिरच्छानयोनियं उप्पन्नो, तत्थापि गणसंवाससङ्घट्टनं असहन्तो इधागतोसि, अहो दुक्खोव गणसंवासो, एकीभावो एव पन सुखो’’ति चिन्तेत्वा तत्थेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं लोकुत्तरसुखेन सुखितं अमच्चा उपसङ्कमित्वा पणिपातं कत्वा ‘‘यानकालो, महाराजा’’ति आहंसु. ततो ‘‘नाहं, राजा’’ति वत्वा पुरिमनयेनेव इमं गाथमभासि. सा पदत्थतो पाकटा एव.
अयं पनेत्थ अधिप्पाययोजना – सा च खो युत्तिवसेनेव, न अनुस्सववसेन. यथा अयं हत्थी अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागच्छतीति वा, सरीरमहन्तताय वा नागो, एवं कुदास्सु नामाहम्पि अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागमनेन, आगुमकरणेन, पुन इत्थत्तं अनागमनेन च गुणसरीरमहन्तताय वा नागो भवेय्यं. यथा चेस यूथानि विवज्जयित्वा एकचरियसुखेन यथाभिरन्तं विहरं अरञ्ञे एको चरे खग्गविसाणकप्पो, कुदास्सु नामाहम्पि एवं गणं विवज्जेत्वा एकविहारसुखेन यथाभिरन्तं विहरं अरञ्ञे अत्तनो यथा यथा सुखं, तथा तथा यत्तकं वा इच्छामि, तत्तकं अरञ्ञे निवासं एको चरे खग्गविसाणकप्पो एको चरेय्यन्ति अत्थो. यथा चेस सुसण्ठितक्खन्धमहन्तताय सञ्जातक्खन्धो, कुदास्सु नामाहम्पि ¶ एवं असेखसीलक्खन्धमहन्तताय सञ्जातक्खन्धो भवेय्यं. यथा चेस पदुमसदिसगत्तताय वा, पदुमकुले उप्पन्नताय वा पदुमी, कुदास्सु नामाहम्पि एवं पदुमसदिसउजुकताय वा, अरियजातिपदुमे उप्पन्नताय वा पदुमी भवेय्यं. यथा चेस थामबलादीहि उळारो, कुदास्सु नामाहम्पि एवं परिसुद्धकायसमाचारतादीहि सीलसमाधिनिब्बेधिकपञ्ञादीहि वा उळारो भवेय्यन्ति. एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति.
नागगाथावण्णना निट्ठिता.
११०. अट्ठानतन्ति ¶ का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरो एव समानो पब्बजितुकामो मातापितरो याचि. मातापितरो नं निवारेन्ति. सो निवारियमानोपि निबन्धतियेव ‘‘पब्बजिस्सामी’’ति. ततो पुब्बे वुत्तसेट्ठिपुत्तं विय सब्बं वत्वा अनुजानिंसु. ‘‘पब्बजित्वा च उय्यानेयेव वसितब्ब’’न्ति पटिजानापेसुं, सो तथा अकासि. तस्स माता पातोव वीसतिसहस्सनाटकित्थिपरिवुता उय्यानं गन्त्वा पुत्तं यागुं पायेत्वा अन्तरा खज्जकादीनि च खादापेत्वा याव मज्झन्हिकसमया तेन सद्धिं समुल्लपित्वा नगरं पविसति. पितापि मज्झन्हिके आगन्त्वा तं भोजेत्वा अत्तनापि भुञ्जित्वा दिवसं तेन सद्धिं ¶ समुल्लपित्वा सायन्हसमयं पटिजग्गनकपुरिसे ठपेत्वा नगरं पविसति. सो एवं रत्तिन्दिवं अविवित्तो विहरति.
तेन खो पन समयेन आदिच्चबन्धु नाम पच्चेकबुद्धो नन्दमूलकपब्भारे विहरति. सो आवज्जेन्तो तं अद्दस – ‘‘अयं कुमारो पब्बजितुं असक्खि, जटं छिन्दितुं न सक्कोती’’ति. ततो परं आवज्जि – ‘‘अत्तनो धम्मताय निब्बिज्जिस्सति नु खो, नो’’ति. अथ ‘‘धम्मताय निब्बिन्दन्तो अतिचिरं भविस्सती’’ति ञत्वा ‘‘तस्स आरम्मणं दस्सेस्सामी’’ति पुरिमनयेनेव मनोसिलातलतो आगन्त्वा उय्याने अट्ठासि. राजपरिसा दिस्वा ‘‘पच्चेकबुद्धो आगतो, महाराजा’’ति आरोचेसि. राजा ‘‘इदानि मे पुत्तो पच्चेकबुद्धेन सद्धिं अनुक्कण्ठितो वसिस्सती’’ति पमुदितमनो हुत्वा पच्चेकबुद्धं सक्कच्चं उपट्ठहित्वा तत्थेव वासं याचित्वा पण्णसालादिवाविहारचङ्कमादिसब्बं कारेत्वा वासेसि. सो तत्थ वसन्तो एकदिवसं ओकासं लभित्वा कुमारं पुच्छि – ‘‘कोसि त्व’’न्ति? ‘‘अहं पब्बजितो’’ति. ‘‘पब्बजिता नाम न ईदिसा होन्ती’’ति. अथ ‘‘भन्ते, कीदिसा होन्ति, किं ¶ मय्हं अननुच्छविक’’न्ति वुत्ते ‘‘त्वं अत्तनो अननुच्छविकं न पेक्खसि, ननु ते माता वीसतिसहस्सित्थीति सद्धिं पुब्बण्हसमये आगच्छन्ती उय्यानं अविवित्तं करोति, पिता चस्स महता बलकायेन सायन्हसमये जग्गनकपरिसा सकलं रत्तिं, पब्बजिता नाम तव सदिसा न होन्ति, ईदिसा पन होन्ती’’ति तत्थ ठितस्सेव इद्धिया हिमवन्ते अञ्ञतरं विहारं दस्सेसि. सो तत्थ पच्चेकबुद्धे आलम्बनफलकं निस्साय ठिते च चङ्कमन्ते च रजनककम्मसूचिकम्मादीनि करोन्ते च दिस्वा आह – ‘‘तुम्हे इध नागच्छथ, पब्बज्जा च तुम्हेहि अनुञ्ञाता’’ति ¶ ? ‘‘आम, पब्बज्जा अनुञ्ञाता, पब्बजितकालतो पट्ठाय समणा नाम अत्तनो निस्सरणं कातुं, पदेसञ्च इच्छितं पत्थितं गन्तुं लभन्ति, एत्तकंव वट्टती’’ति वत्वा आकासे ठत्वा अट्ठान तं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिन्ति इमं उपड्ढुगाथं वत्वा दिस्समानोयेव आकासेन नन्दमूलकपब्भारं अगमासि. एवं गते पच्चेकबुद्धे सो अत्तनो पण्णसालं पविसित्वा निपज्जि. आरक्खपुरिसोपि ‘‘सयितो कुमारो, इदानि कुहिं गमिस्सती’’ति पमत्तो निद्दं ओक्कमि. सो तस्स पमत्तभावं ञत्वा पत्तचीवरमादाय अरञ्ञं पाविसि. तत्र च ठितो विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा पच्चेकबुद्धट्ठानं गतो. तत्र च ‘‘कथमधिगत’’न्ति पुच्छितो आदिच्चबन्धुना वुत्तं उपड्ढगाथं परिपुण्णं कत्वा अभासि.
तस्सत्थो – अट्ठान तन्ति अट्ठानं तं, अकारणं तन्ति वुत्तं होति. अनुनासिकलोपो कतो ‘‘अरियसच्चान ¶ दस्सन’’न्तिआदीसु (खु. पा. ५.११; सु. नि. २७०) विय. सङ्गणिकारतस्साति गणाभिरतस्स. यन्ति कारणवचनमेतं ‘‘यं हिरीयति हिरीयितब्बेना’’तिआदीसु (ध. स. ३०) विय. फस्सयेति अधिगच्छे. सामयिकं विमुत्तिन्ति लोकियसमापत्तिं. सा हि अप्पितप्पितसमये एव पच्चत्थिकेहि विमुच्चनतो ‘‘सामयिका विमुत्ती’’ति वुच्चति. तं सामयिकं विमुत्तिं. अट्ठानं तं, न तं कारणं विज्जति सङ्गणिकारतस्स, येन कारणेन विमुत्तिं फस्सये इति एतं आदिच्चबन्धुस्स पच्चेकबुद्धस्स वचो निसम्म सङ्गणिकारतिं पहाय योनिसो पटिपज्जन्तो अधिगतोम्हीति आह. सेसं वुत्तनयमेवाति.
अट्ठानगाथावण्णना निट्ठिता.
दुतियवग्गो निट्ठितो.
१११. दिट्ठीविसूकानीति ¶ का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा रहोगतो चिन्तेसि – ‘‘यथा सीतादीनं पटिघातकानि उण्हादीनि अत्थि, अत्थि नु खो एवं वट्टपटिघातकं विवट्टं, नो’’ति? सो अमच्चे पुच्छि – ‘‘विवट्टं जानाथा’’ति? ते ‘‘जानाम, महाराजा’’ति आहंसु. राजा ‘‘किं त’’न्ति? ततो ‘‘अन्तवा लोको’’तिआदिना नयेन सस्सतुच्छेदं कथेसुं. राजा ‘‘इमे न जानन्ति, सब्बेपिमे दिट्ठिगतिका’’ति ¶ सयमेव तेसं विलोमतञ्च अयुत्ततञ्च दिस्वा ‘‘वट्टपटिघातकं विवट्टं अत्थि, तं गवेसितब्ब’’न्ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. इमञ्च उदानगाथं अभासि पच्चेकबुद्धानं मज्झे ब्याकरणगाथञ्च.
तस्सत्थो – दिट्ठीविसूकानीति द्वासट्ठिदिट्ठिगतानि. तानि हि मग्गसम्मादिट्ठिया विसूकट्ठेन विज्झनट्ठेन विलोमट्ठेन च विसूकानि, एवं दिट्ठिया विसूकानि, दिट्ठि एव वा विसूकानि दिट्ठिविसूकानि. उपातिवत्तोति दस्सनमग्गेन अतिक्कन्तो. पत्तो नियामन्ति अविनिपातधम्मताय सम्बोधिपरायणताय च नियतभावं अधिगतो, सम्मत्तनियामसङ्खातं वा पठममग्गन्ति. एत्तावता पठममग्गकिच्चनिप्फत्ति च तस्स पटिलाभो च वुत्तो. इदानि पटिलद्धमग्गोति इमिना सेसमग्गपटिलाभं दस्सेति. उप्पन्नञाणोम्हीति उप्पन्नपच्चेकबोधिञाणो अम्हि. एतेन फलं दस्सेति. अनञ्ञनेय्योति अञ्ञेहि इदं सच्चन्ति न नेतब्बो. एतेन सयम्भुतं दस्सेति, पत्ते वा पच्चेकबोधिञाणे ¶ अञ्ञनेय्यताय अभावा सयंवसितं. समथविपस्सनाय वा दिट्ठिविसूकानि उपातिवत्तो, आदिमग्गेन नियामं पत्तो, सेसेहि पटिलद्धमग्गो, फलञाणेन उप्पन्नञाणो, तं सब्बं अत्तनाव अधिगतोति अनञ्ञनेय्योति. सेसं वुत्तनयेनेव वेदितब्बन्ति.
दिट्ठीविसूकगाथावण्णना निट्ठिता.
११२. निल्लोलुपोति का उप्पत्ति? बाराणसिरञ्ञो किर सूदो अन्तरभत्तं पचित्वा उपनामेसि मनुञ्ञदस्सनं सादुरसं ‘‘अप्पेव नाम मे राजा धनमनुप्पादेय्या’’ति. तं रञ्ञो गन्धेनेव भोत्तुकम्यतं जनेसि, मुखे खेळं उप्पादेति. पठमकबळे पन मुखे पक्खित्तमत्ते सत्तरसहरणिसहस्सानि अमतेनेव फुसितानि ¶ अहेसुं. सूदो ‘‘इदानि मे दस्सति, इदानि मे दस्सती’’ति चिन्तेसि. राजापि ‘‘सक्कारारहो सूदो’’ति चिन्तेसि, ‘‘रसं सायित्वा पन सक्करोन्तं मं पापको कित्तिसद्दो अब्भुग्गच्छेय्य ‘लोलो अयं राजा रसगरुको’’’ति न किञ्चि अभणि. एवं याव भोजनपरियोसानं, ताव सूदो ‘‘इदानि दस्सति, इदानि दस्सती’’ति चिन्तेसि. राजापि अवण्णभयेन न किञ्चि अभणि. ततो सूदो ¶ ‘‘नत्थि मञ्ञे इमस्स रञ्ञो जिव्हाविञ्ञाण’’न्ति. दुतियदिवसे असादुरसं उपनामेसि. राजा भुञ्जन्तो ‘‘निग्गहारहो वत, भो, अज्ज सूदो’’ति जानन्तोपि पुब्बे विय पच्चवेक्खित्वा अवण्णभयेन न किञ्चि अभणि. ततो सूदो ‘‘राजा नेव सुन्दरं नासुन्दरं जानाती’’ति चिन्तेत्वा सब्बं परिब्बयं अत्तनाव गहेत्वा किञ्चिदेव पचित्वा रञ्ञो देति. राजा ‘‘अहो वत लोभो, अहं नाम वीसति नगरसहस्सानि भुञ्जन्तो इमस्स लोभेन भत्तमत्तम्पि न लभामी’’ति निब्बिज्जित्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव इमं गाथं अभासि.
तत्थ निल्लोलुपोति अलोलुपो. यो हि रसतण्हाभिभूतो होति, सो भुसं लुप्पति पुनप्पुनं लुप्पति, तेन ‘‘लोलुपो’’ति वुच्चति. तस्मा एस तं पटिक्खिपन्तो ‘‘निल्लोलुपो’’ति आह. निक्कुहोति एत्थ किञ्चापि यस्स तिविधं कुहनवत्थु नत्थि, सो ‘‘निक्कुहो’’ति वुच्चति. इमिस्सा पन गाथाय मनुञ्ञभोजनादीसु विम्हयमनापज्जनतो निक्कुहोति अयमधिप्पायो. निप्पिपासोति एत्थ पातुमिच्छा पिपासा, तस्सा अभावेन निप्पिपासो, सादुरसलोभेन भोत्तुकम्यताविरहितोति अत्थो. निम्मक्खोति एत्थ परगुणविनासनलक्खणो मक्खो, तस्स अभावेन निम्मक्खो. अत्तनो गिहिकाले सूदस्स गुणमक्खनाभावं सन्धायाह. निद्धन्तकसावमोहोति एत्थ रागादयो तयो कायदुच्चरितादीनि च तीणीति छ धम्मा यथासम्भवं अप्पसन्नट्ठेन ¶ सकभावं विजहापेत्वा परभावं गण्हापनट्ठेन कसटट्ठेन च ‘‘कसावा’’ति वेदितब्बा. यथाह –
‘‘तत्थ कतमे तयो कसावा? रागकसावो, दोसकसावो, मोहकसावो. इमे तयो कसावा. तत्थ कतमे अपरेपि तयो कसावा? कायकसावो, वचीकसावो, मनोकसावो’’ति (विभ. ९२४).
तेसु मोहं ठपेत्वा पञ्चन्नं कसावानं तेसञ्च सब्बेसं मूलभूतस्स मोहस्स निद्धन्तत्ता निद्धन्तकसावमोहो. तिण्णं एव वा कायवचीमनोकसावानं मोहस्स च निद्धन्तत्ता निद्धन्तकसावमोहो. इतरेसु निल्लोलुपतादीहि ¶ रागकसावस्स, निम्मक्खताय दोसकसावस्स ¶ निद्धन्तभावो सिद्धो एव. निरासयोति नित्तण्हो. सब्बलोके भवित्वाति सकललोके, तीसु भवेसु द्वादससु वा आयतनेसु भवविभवतण्हाविरहितो हुत्वाति अत्थो. सेसं वुत्तनयेनेव वेदितब्बं. अथ वा तयोपि पादे वत्वा एको चरेति एको चरितुं सक्कुणेय्याति एवम्पेत्थ सम्बन्धो कातब्बो.
निल्लोलुपगाथावण्णना निट्ठिता.
११३. पापं सहायन्ति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा महच्चराजानुभावेन नगरं पदक्खिणं करोन्तो मनुस्से कोट्ठागारतो पुराणधञ्ञादीनि बहिद्धा नीहरन्ते दिस्वा ‘‘किं, भणे, इद’’न्ति अमच्चे पुच्छि. अमच्चा ‘‘इदानि, महाराज, नवधञ्ञादीनि उप्पज्जिस्सन्ति, तेसं ओकासं कातुं इमे मनुस्सा पुराणधञ्ञादीनि छड्डेन्ती’’ति आहंसु. राजा ‘‘किं, भणे, इत्थागारबलकायादीनं वत्तं परिपुण्ण’’न्ति आह. ‘‘आम, महाराज, परिपुण्ण’’न्ति. ‘‘तेन हि, भणे, दानसालं कारेथ, दानं दस्सामि, मा इमानि धञ्ञानि अनुपकारानि विनस्सन्तू’’ति. ततो नं अञ्ञतरो दिट्ठिगतिको अमच्चो ‘‘महाराज, नत्थि दिन्न’’न्ति आरब्भ याव ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’’ति वत्वा निवारेसि. राजा दुतियम्पि ततियम्पि कोट्ठागारे विलुम्पन्ते दिस्वा तथेव आणापेसि. सोपि ततियम्पि नं ‘‘महाराज, दत्तुपञ्ञत्तं यदिदं दान’’न्तिआदीनि वत्वा निवारेसि. सो ‘‘अरे, अहं अत्तनो सन्तकम्पि न लभामि दातुं, किं मे इमेहि पापसहायेही’’ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. तञ्च पापसहायं गरहन्तो इमं उदानगाथमाह.
तस्सायं ¶ सङ्खेपत्थो – य्वायं दसवत्थुकाय पापदिट्ठिया समन्नागतत्ता पापो, परेसम्पि अनत्थं पस्सतीति अनत्थदस्सी, कायदुच्चरितादिम्हि च विसमे निविट्ठो, तं अत्थकामो कुलपुत्तो पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं. सयं न सेवेति अत्तनो वसेन तं न सेवेय्य. यदि पन परस्स वसो होति, किं सक्का कातुन्ति वुत्तं होति. पसुतन्ति पसटं, दिट्ठिवसेन तत्थ तत्थ लग्गन्ति अत्थो. पमत्तन्ति कामगुणेसु वोस्सट्ठचित्तं, कुसलभावनारहितं वा. तं ¶ एवरूपं सहायं न ¶ सेवे न भजे न पयिरुपासे, अञ्ञदत्थु एको चरे खग्गविसाणकप्पोति.
पापसहायगाथावण्णना निट्ठिता.
११४. बहुस्सुतन्ति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने अट्ठ पच्चेकबोधिसत्ता पब्बजित्वा गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्नातिआदि सब्बं अनवज्जभोजीगाथाय वुत्तसदिसमेव. अयं पन विसेसो – पच्चेकबुद्धे निसीदापेत्वा राजा आह – ‘‘के तुम्हे’’ति? ते आहंसु – ‘‘मयं, महाराज, बहुस्सुता नामा’’ति. राजा ‘‘अहं सुतब्रह्मदत्तो नाम, सुतेन तित्तिं न गच्छामि, हन्द, नेसं सन्तिके विचित्रनयधम्मदेसनं सोस्सामी’’ति अत्तमनो दक्खिणोदकं दत्वा परिविसित्वा भत्तकिच्चपरियोसाने सङ्घत्थेरस्स सन्तिके निसीदित्वा ‘‘धम्मकथं, भन्ते, कथेथा’’ति आह. सो ‘‘सुखितो होतु, महाराज, रागक्खयो होतू’’ति वत्वा उट्ठितो. राजा ‘‘अयं न बहुस्सुतो, दुतियो बहुस्सुतो भविस्सति, स्वे तस्स विचित्रधम्मदेसनं सोस्सामी’’ति स्वातनाय निमन्तेसि. एवं याव सब्बेसं पटिपाटि गच्छति, ताव निमन्तेसि, ते सब्बेपि ‘‘दोसक्खयो होतु, मोहक्खयो, गतिक्खयो, भवक्खयो, वट्टक्खयो, उपधिक्खयो, तण्हक्खयो होतू’’ति एवं एकेकपदं विसेसेत्वा सेसं पठमसदिसमेव वत्वा उट्ठहिंसु.
ततो राजा – ‘‘इमे ‘बहुस्सुता मय’न्ति भणन्ति, न च तेसं विचित्रकथा, किमेतेहि वुत्त’’न्ति तेसं वचनत्थं उपपरिक्खितुमारद्धो. अथ ‘‘रागक्खयो होतू’’ति उपपरिक्खन्तो ‘‘रागे खीणे दोसोपि मोहोपि अञ्ञतरञ्ञतरेपि किलेसा खीणा होन्ती’’ति ञत्वा अत्तमनो अहोसि ‘‘निप्परियायबहुस्सुता इमे समणा. यथापि हि पुरिसेन महापथविं वा आकासं वा अङ्गुलिया निद्दिसन्तेन न अङ्गुलिमत्तोव पदेसो निद्दिट्ठो होति. अपि च खो पन सकलपथवी आकासा एव निद्दिट्ठा होन्ति. एवं इमेहि एकेकं अत्थं निद्दिसन्तेहि अपरिमाणा अत्था निद्दिट्ठा होन्ती’’ति. ततो सो ‘‘कुदास्सु नामाहम्पि एवं बहुस्सुतो भविस्सामी’’ति ¶ तथारूपं बहुस्सुतभावं पत्थेन्तो ¶ रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथमभासि.
तत्थायं सङ्खेपत्थो – बहुस्सुतन्ति दुविधो बहुस्सुतो तीसु पिटकेसु अत्थतो निखिलो परियत्तिबहुस्सुतो च, मग्गफलविज्जाभिञ्ञापटिवेधको ¶ पटिवेधबहुस्सुतो च. आगतागमो धम्मधरो. उळारेहि पन कायवचीमनोकम्मेहि समन्नागतो उळारो. युत्तपटिभानो च मुत्तपटिभानो च युत्तमुत्तपटिभानो च पटिभानवा. परियत्तिपरिपुच्छाधिगमवसेन वा तिविधो पटिभानवा वेदितब्बो. यस्स हि परियत्ति पटिभाति, सो परियत्तिपटिभानवा. यस्स अत्थञ्च ञाणञ्च लक्खणञ्च ठानाट्ठानञ्च परिपुच्छन्तस्स परिपुच्छा पटिभाति, सो परिपुच्छापटिभानवा. यस्स मग्गादयो पटिविद्धा होन्ति, सो अधिगमपटिभानवा. तं एवरूपं बहुस्सुतं धम्मधरं भजेथ मित्तं उळारं पटिभानवन्तं. ततो तस्सानुभावेन अत्तत्थपरत्थउभयत्थभेदतो वा दिट्ठधम्मिकसम्परायिकपरमत्थभेदतो वा अनेकप्पकारानि अञ्ञाय अत्थानि, ततो ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदीसु (म. नि. १.१८; सं. नि. २.२०) कङ्खाट्ठानियेसु विनेय्य कङ्खं विचिकिच्छं विनेत्वा विनासेत्वा एवं कतसब्बकिच्चो एको चरे खग्गविसाणकप्पोति.
बहुस्सुतगाथावण्णना निट्ठिता.
११५. खिड्डं रतिन्ति का उप्पत्ति? बाराणसियं किर विभूसकब्रह्मदत्तो नाम राजा पातोव यागुं वा भत्तं वा भुञ्जित्वा नानाविधविभूसनेहि अत्तानं विभूसापेत्वा महाआदासे सकलं सरीरं दिस्वा यं न इच्छति, तं अपनेत्वा अञ्ञेन विभूसनेन विभूसापेति. तस्स एकदिवसं एवं करोन्तस्स भत्तवेला मज्झन्हिका सम्पत्ता. विप्पकतविभूसितोव दुस्सपट्टेन सीसं वेठेत्वा भुञ्जित्वा दिवासेय्यं उपगञ्छि. पुनपि उट्ठहित्वा तथेव करोतो सूरियो ओग्गतो. एवं दुतियदिवसेपि ततियदिवसेपि. अथस्स एवं मण्डनप्पसुतस्स पिट्ठिरोगो उदपादि. तस्स एतदहोसि – ‘‘अहो रे, अहं सब्बथामेन विभूसन्तोपि इमस्मिं कप्पके विभूसने असन्तुट्ठो लोभं उप्पादेसिं, लोभो च नामेस अपायगमनीयो ¶ धम्मो, हन्दाहं लोभं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथमभासि.
तत्थ खिड्डा च रति च पुब्बे वुत्ताव. कामसुखन्ति वत्थुकामसुखं. वत्थुकामापि हि सुखस्स विसयादिभावेन ‘‘सुख’’न्ति वुच्चन्ति. यथाह – ‘‘अत्थि रूपं सुखं सुखानुपतित’’न्ति ¶ (सं. नि. ३.६०). एवमेतं खिड्डं रतिं कामसुखञ्च इमस्मिं ओकासलोके अनलङ्करित्वा अलन्ति अकत्वा, एतं तप्पकन्ति वा सारभूतन्ति ¶ वा एवं अग्गहेत्वा. अनपेक्खमानोति तेन अनलङ्करणेन अनपेक्खणसीलो अपिहालुको नित्तण्हो. विभूसट्ठाना विरतो सच्चवादीति तत्थ विभूता दुविधा – अगारिकविभूसा च अनगारिकविभूसा च. साटकवेठनमालागन्धादिविभूसा अगारिकविभूसा नाम. पत्तमण्डनादिविभूसा अनगारिकविभूसा. विभूसा एव विभूसट्ठानं, तस्मा विभूसट्ठाना तिविधाय विरतिया विरतो. अवितथवचनतो सच्चवादीति एवमत्थो दट्ठब्बो.
विभूसट्ठानगाथावण्णना निट्ठिता.
११६. पुत्तञ्च ¶ दारन्ति का उप्पत्ति? बाराणसियं किर रञ्ञो पुत्तो दहरकालेयेव अभिसित्तो रज्जं कारेसि. सो पठमगाथाय वुत्तपच्चेकबोधिसत्तो विय रज्जसिरिं अनुभवन्तो एकदिवसं चिन्तेसि – ‘‘अहं रज्जं कारेन्तो बहूनं दुक्खं करोमि, किं मे एकभत्तत्थाय इमिना पापेन, हन्द, सुखमुप्पादेमी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ धनानीति मुत्तामणिवेळुरियसङ्खसिलापवाळरजतजातरूपादीनि रतनानि. धञ्ञानीति सालिवीहियवगोधुमकङ्गुवरककुद्रूसकप्पभेदानि सत्त सेसापरण्णानि च. बन्धवानीति ञातिबन्धुगोत्तबन्धुमित्तबन्धुसिप्पबन्धुवसेन चतुब्बिधबन्धवे. यथोधिकानीति सकसकओधिवसेन ठितानियेव. सेसं वुत्तनयमेवाति.
पुत्तदारगाथावण्णना निट्ठिता.
११७. सङ्गो एसोति का उप्पत्ति? बाराणसियं किर पादलोलब्रह्मदत्तो नाम राजा अहोसि. सो पातोव यागुं वा भत्तं वा भुञ्जित्वा तीसु पासादेसु तिविधानि नाटकानि पस्सति. तिविधा नाम नाटका पुब्बराजतो आगतं, अनन्तरराजतो आगतं, अत्तनो काले उट्ठितन्ति. सो एकदिवसं पातोव दहरनाटकपासादं गतो. ता नाटकित्थियो ‘‘राजानं रमापेस्सामा’’ति सक्कस्स देवानमिन्दस्स अच्छरायो विय अतिमनोहरं नच्चगीतवादितं पयोजेसुं. राजा ‘‘अनच्छरियमेतं दहरान’’न्ति असन्तुट्ठो हुत्वा मज्झिमनाटकपासादं गतो, तापि नाटकित्थियो तथेव अकंसु. सो तत्थपि तथेव असन्तुट्ठो हुत्वा महल्लकनाटकपासादं गतो ¶ , तापि तथेव ¶ अकंसु. राजा द्वे तयो राजपरिवट्टे अतीतानं तासं महल्लकभावेन अट्ठिकीळनसदिसं नच्चं दिस्वा गीतञ्च अमधुरं सुत्वा पुनदेव दहरनाटकपासादं, पुन मज्झिमनाटकपासादन्ति एवम्पि विचरित्वा कत्थचि असन्तुट्ठो चिन्तेसि – ‘‘इमा नाटकित्थियो सक्कं देवानमिन्दं अच्छरायो विय मं रमापेतुकामा सब्बथामेन नच्चगीतवादितं पयोजेसुं. स्वाहं कत्थचि असन्तुट्ठो लोभं वड्ढेमि. लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं लोभं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तस्सत्थो – सङ्गो एसोति अत्तनो उपभोगं निद्दिसति. सो हि सज्जन्ति तत्थ पाणिनो कद्दमे पविट्ठो हत्थी वियाति सङ्गो. परित्तमेत्थ सोख्यन्ति एत्थ पञ्चकामगुणूपभोगकाले विपरीतसञ्ञाय उप्पादेतब्बतो कामावचरधम्मपरियापन्नतो वा लामकट्ठेन सोख्यं परित्तं, विज्जुप्पभाय ओभासितनच्चदस्सनसुखं इव इत्तरं, तावकालिकन्ति वुत्तं होति. अप्पस्सादो दुक्खमेवेत्थ भिय्योति एत्थ च य्वायं ‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) वुत्तो, सो यमिदं ‘‘को च, भिक्खवे, कामानं आदीनवो, इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति, यदि मुद्दाय यदि गणनाया’’ति एवमादिना (म. नि. १.१६७) नयेनेत्थ दुक्खं वुत्तं, तं उपनिधाय अप्पो उदकबिन्दुमत्तो होति, अथ खो दुक्खमेव भिय्यो बहु, चतूसु समुद्देसु उदकसदिसं होति. तेन वुत्तं ‘‘अप्पस्सादो दुक्खमेवेत्थ ¶ भिय्यो’’ति. गळो एसोति अस्सादं दस्सेत्वा आकड्ढनवसेन बळिसो विय एसो, यदिदं पञ्चकामगुणा. इति ञत्वा मतिमाति एवं जानित्वा बुद्धिमा पण्डितो पुरिसो सब्बमेतं पहाय एको चरे खग्गविसाणकप्पोति.
सङ्गगाथावण्णना निट्ठिता.
११८. सन्दालयित्वानाति का उप्पत्ति? बाराणसियं किर अनिवत्तब्रह्मदत्तो नाम राजा अहोसि. सो सङ्गामं ओतिण्णो अजिनित्वा अञ्ञं वा किच्चं आरद्धो अनिट्ठपेत्वा न निवत्तति, तस्मा नं एवं ¶ सञ्जानिंसु. सो एकदिवसं उय्यानं गच्छति. तेन च समयेन दवडाहो उट्ठासि. सो अग्गि सुक्खानि चेव हरितानि च तिणादीनि दहन्तो अनिवत्तमानो एव गच्छति. राजा तं दिस्वा तप्पटिभागनिमित्तं उप्पादेसि. ‘‘यथायं दवडाहो, एवमेव एकादसविधो अग्गि सब्बे सत्ते दहन्तो अनिवत्तमानो गच्छति महादुक्खं उप्पादेन्तो, कुदास्सु नामाहम्पि इमस्स दुक्खस्स निवत्तनत्थं अयं अग्गि विय अरियमग्गञाणग्गिना ¶ किलेसे दहन्तो अनिवत्तमानो गच्छेय्य’’न्ति? ततो मुहुत्तं गन्त्वा केवट्टे अद्दस नदियं मच्छे गण्हन्ते. तेसं जालन्तरे पविट्ठो एको महामच्छो जालं भेत्वा पलायि. ते ‘‘मच्छो जालं भेत्वा गतो’’ति सद्दमकंसु. राजा तम्पि वचनं सुत्वा तप्पटिभागनिमित्तं उप्पादेसि – ‘‘कुदास्सु नामाहम्पि अरियमग्गञाणेन तण्हादिट्ठिजालं भेत्वा असज्जमानो गच्छेय्य’’न्ति? सो रज्जं पहाय पब्बजित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि, इमञ्च उदानगाथमभासि.
तस्सा दुतियपादे जालन्ति सुत्तमयं वुच्चति. अम्बूति उदकं, तत्थ चरतीति अम्बुचारी, मच्छस्सेतं अधिवचनं. सलिले अम्बुचारी सलिलम्बुचारी. तस्मिं नदीसलिले जालं भेत्वा गतअम्बुचारीवाति वुत्तं होति. ततियपादे दड्ढन्ति दड्ढट्ठानं वुच्चति. यथा अग्गि दड्ढट्ठानं पुन न निवत्तति, न तत्थ भिय्यो आगच्छति, एवं मग्गञाणग्गिना दड्ढकामगुणट्ठानं अनिवत्तमानो तत्थ भिय्यो अनागच्छन्तोति वुत्तं होति. सेसं वुत्तनयमेवाति.
सन्दालगाथावण्णना निट्ठिता.
११९. ओक्खित्तचक्खूति ¶ का उप्पत्ति? बाराणसियं किर चक्खुलोलब्रह्मदत्तो नाम राजा पादलोलब्रह्मदत्तो विय नाटकदस्सनं अनुयुत्तो होति. अयं पन विसेसो – सो असन्तुट्ठो तत्थ तत्थ गच्छति. अयं तं तं नाटकं दिस्वा अतीव अभिनन्दित्वा नाटकदस्सनपरिवत्तनेन तण्हं वड्ढेन्तो विचरति. सो किर नाटकदस्सनत्थं आगतं अञ्ञतरं कुटुम्बियभरियं दिस्वा रागं उप्पादेसि. ततो संवेगं आपज्जित्वा पुन ‘‘अरे, अहं इमं तण्हं वड्ढेन्तो अपायपरिपूरको भविस्सामि, हन्द, नं निग्गण्हामी’’ति पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि.
तत्थ ¶ ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु, सत्तगीवट्ठिकानि पटिपाटिया ठपेत्वा परिवज्जनगहेतब्बदस्सनत्थं युगमत्तं पेक्खमानोति वुत्तं होति. न तु हनुकट्ठिना हदयट्ठिं सङ्घट्टेन्तो. एवञ्हि ओक्खित्तचक्खुता न समणसारुप्पा होति. न च पादलोलोति एकस्स दुतियो, द्विन्नं ततियोति एवं गणमज्झं पविसितुकामताय कण्डूयमानपादो विय अभवन्तो, दीघचारिकअनिवत्तचारिकविरतो. गुत्तिन्द्रियोति छसु इन्द्रियेसु इध मनिन्द्रियस्स विसुं वुत्तत्ता वुत्तावसेसवसेन च गोपितिन्द्रियो. रक्खितमानसानोति मानसं एव मानसानं, तं रक्खितमस्साति ¶ रक्खितमानसानो. यथा किलेसेहि न विलुप्पति, एवं रक्खितचित्तोति वुत्तं होति. अनवस्सुतोति इमाय पटिपत्तिया तेसु तेसु आरम्मणेसु किलेसअन्वस्सवविरहितो. अपरिडय्हमानोति किलेसग्गीहि अपरिडय्हमानो. बहिद्धा वा अनवस्सुतो, अज्झत्तं अपरिडय्हमानो. सेसं वुत्तनयमेवाति.
ओक्खित्तचक्खुगाथावण्णना निट्ठिता.
१२०. ओहारयित्वाति का उप्पत्ति? बाराणसियं किर अञ्ञोपि चातुमासिकब्रह्मदत्तो नाम राजा चतुमासे चतुमासे उय्यानकीळं गच्छति. सो एकदिवसं गिम्हानं मज्झिममासे उय्यानं पविसन्तो उय्यानद्वारे पत्तसञ्छन्नं पुप्फालङ्कतसाखाविटपं पारिच्छत्तककोविळारं दिस्वा एकं पुप्फं गहेत्वा उय्यानं पाविसि. ततो ‘‘रञ्ञा अग्गपुप्फं गहित’’न्ति अञ्ञतरोपि अमच्चो हत्थिक्खन्धे ठितो एकमेव पुप्फं अग्गहेसि. एतेनेवुपायेन सब्बो ¶ बलकायो अग्गहेसि. पुप्फेहि अनस्सादेन्ता पत्तम्पि गण्हिंसु. सो रुक्खो निप्पत्तपुप्फो खन्धमत्तोव अहोसि. राजा सायन्हसमये उय्याना निक्खमन्तो तं दिस्वा ‘‘किं कतो अयं रुक्खो, ममागमनवेलाय मणिवण्णसाखन्तरेसु पवाळसदिसपुप्फालङ्कतो अहोसि, इदानि निप्पत्तपुप्फो जातो’’ति चिन्तेन्तो तस्सेव अविदूरे अपुप्फितरुक्खं सञ्छन्नपलासं अद्दस. दिस्वा चस्स एतदहोसि – ‘‘अयं रुक्खो पुप्फभरितसाखत्ता बहुजनस्स लोभनीयो अहोसि, तेन मुहुत्तेनेव ¶ ब्यसनं पत्तो. अयं पनञ्ञो अलोभनीयत्ता तथेव ठितो. इदञ्चापि रज्जं पुप्फितरुक्खो विय लोभनीयं, भिक्खुभावो पन अपुप्फितरुक्खो विय अलोभनीयो. तस्मा याव इदम्पि अयं रुक्खो विय न विलुप्पति, ताव अयमञ्ञो सञ्छन्नपत्तो यथा पारिच्छत्तको, एवं कासावेन सञ्छन्नो हुत्वा पब्बजेय्य’’न्ति. सो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ कासायवत्थो अभिनिक्खमित्वाति इमस्स पादस्स गेहा निक्खमित्वा कासायवत्थनिवत्थो हुत्वाति एवमत्थो वेदितब्बो. सेसं वुत्तनयेनेव सक्का विञ्ञातुन्ति न वित्थारितन्ति.
पारिच्छत्तकगाथावण्णना निट्ठिता.
ततियवग्गो निट्ठितो.
१२१. रसेसूति ¶ का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा उय्याने अमच्चपुत्तेहि परिवुतो सिलापट्टपोक्खरणियं कीळति. तस्स सूदो सब्बमंसानं रसं गहेत्वा अतीव सुसङ्खतं अमतकप्पं अन्तरभत्तं पचित्वा उपनामेसि. सो तत्थ गेधमापन्नो कस्सचि किञ्चि अदत्वा अत्तनाव भुञ्जि. उदकं कीळन्तो अतिविकाले निक्खन्तो सीघं सीघं भुञ्जि. येहि सद्धिं पुब्बे भुञ्जति, न तेसं कञ्चि सरि. अथ पच्छा पटिसङ्खानं उप्पादेत्वा ‘‘अहो! मया पापं कतं, य्वायं रसतण्हाभिभूतो सब्बजनं विस्सरित्वा एककोव भुञ्जिं, हन्द, नं रसतण्हं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि.
तत्थ ¶ रसेसूति अम्बिलमधुरतित्तककटुकलोणखारिककसावादिभेदेसु सायनीयेसु. गेधं अकरन्ति गिद्धिं अकरोन्तो, तण्हं अनुप्पादेन्तोति वुत्तं होति. अलोलोति ‘‘इदं सायिस्सामि, इदं सायिस्सामी’’ति एवं रसविसेसेसु अनाकुलो. अनञ्ञपोसीति पोसेतब्बकसद्धिविहारिकादिविरहितो. कायसन्धारणमत्तेन सन्तुट्ठोति वुत्तं होति. यथा वा पुब्बे उय्याने रसेसु गेधकरणसीलो अञ्ञपोसी आसिं, एवं अहुत्वा याय तण्हाय लोलो हुत्वा रसेसु गेधं करोति, तं ¶ तण्हं हित्वा आयतिं तण्हामूलकस्स अञ्ञस्स अत्तभावस्सानिब्बत्तापनेन अनञ्ञपोसीति वुत्तं होति. अथ वा अत्थभञ्जनकट्ठेन किलेसा ‘‘अञ्ञे’’ति वुच्चन्ति, तेसं अपोसनेन अनञ्ञपोसीति अयमेत्थ अत्थो. सपदानचारीति अवोक्कम्मचारी अनुपुब्बचारी, घरपटिपाटिं अछड्डेत्वा अड्ढकुलञ्च दलिद्दकुलञ्च निरन्तरं पिण्डाय पविसमानोति अत्थो. कुले कुले अप्पटिबद्धचित्तोति खत्तियकुलादीसु यत्थ कत्थचि किलेसवसेन अलग्गचित्तो, चन्दोपमो निच्चनवको हुत्वाति अत्थो. सेसं वुत्तनयमेवाति.
रसगेधगाथावण्णना निट्ठिता.
१२२. पहाय पञ्चावरणानीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा पठमज्झानलाभी अहोसि. सो झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं पत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि.
तत्थ पञ्चावरणानीति पञ्च नीवरणानि एव, तानि उरगसुत्ते (सु. नि. १ आदयो) अत्थतो वुत्तानि. तानि पन यस्मा अब्भादयो विय चन्दसूरिये चेतो आवरन्ति, तस्मा ‘‘आवरणानि चेतसो’’ति वुत्तानि. तानि उपचारेन वा अप्पनाय वा पहाय विजहित्वाति अत्थो ¶ . उपक्किलेसेति उपगम्म चित्तं विबाधेन्ते अकुसलधम्मे, वत्थोपमादीसु (म. नि. १.७० आदयो) वुत्ते अभिज्झादयो वा. ब्यपनुज्जाति पनुदित्वा, विपस्सनामग्गेन पजहित्वाति अत्थो. सब्बेति अनवसेसे. एवं समथविपस्सनासम्पन्नो पठममग्गेन दिट्ठिनिस्सयस्स पहीनत्ता अनिस्सितो, सेसमग्गेहि छेत्वा तेधातुकं ¶ सिनेहदोसं, तण्हारागन्ति वुत्तं होति. सिनेहो एव हि गुणपटिपक्खतो सिनेहदोसोति वुत्तो. सेसं वुत्तनयमेवाति.
आवरणगाथावण्णना निट्ठिता.
१२३. विपिट्ठिकत्वानाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा चतुत्थज्झानलाभी अहोसि. सोपि झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि.
तत्थ विपिट्ठिकत्वानाति पिट्ठितो कत्वा, छड्डेत्वा विजहित्वाति अत्थो ¶ . सुखञ्च दुक्खन्ति कायिकं सातासातं. सोमनस्सदोमनस्सन्ति चेतसिकं सातासातं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. समथन्ति चतुत्थज्झानसमाधिं एव. विसुद्धन्ति पञ्चनीवरणवितक्कविचारपीतिसुखसङ्खातेहि नवहि पच्चनीकधम्मेहि विमुत्तत्ता अतिसुद्धं, निद्धन्तसुवण्णमिव विगतूपक्किलेसन्ति अत्थो.
अयं पन योजना – विपिट्ठिकत्वान सुखञ्च दुक्खञ्च पुब्बेव, पठमज्झानूपचारेयेव दुक्खं ततियज्झानूपचारेयेव सुखन्ति अधिप्पायो. पुन आदितो वुत्तं च-कारं परतो नेत्वा ‘‘सोमनस्सं दोमनस्सञ्च विपिट्ठिकत्वान पुब्बेवा’’ति अधिकारो. तेन सोमनस्सं चतुत्थज्झानूपचारे, दोमनस्सञ्च दुतियज्झानूपचारेयेवाति दीपेति. एतानि हि एतेसं परियायतो पहानट्ठानानि. निप्परियायतो पन दुक्खस्स पठमज्झानं, दोमनस्सस्स दुतियज्झानं, सुखस्स ततियज्झानं, सोमनस्सस्स चतुत्थज्झानं पहानट्ठानं. यथाह – ‘‘पठमं झानं उपसम्पज्ज विहरति एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’तिआदिकं (सं. नि. ५.५१०) सब्बं अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. १६५) वुत्तं. यथा पुब्बेवाति तीसु पठमज्झानादीसु दुक्खदोमनस्ससुखानि विपिट्ठिकत्वा एवमेत्थ चतुत्थज्झाने सोमनस्सं विपिट्ठिकत्वा इमाय पटिपदाय लद्धानुपेक्खं समथं विसुद्धं एको चरेति. सेसं वुत्तनयमेवाति.
विपिट्ठिगाथावण्णना निट्ठिता.
१२४. आरद्धवीरियोति ¶ ¶ का उप्पत्ति? अञ्ञतरो किर पच्चन्तराजा सहस्सयोधबलकायो रज्जेन खुद्दको, पञ्ञाय महन्तो अहोसि. सो एकदिवसं ‘‘किञ्चापि अहं खुद्दको रज्जेन, पञ्ञवता पन सक्का सकलजम्बुदीपं गहेतु’’न्ति चिन्तेत्वा सामन्तरञ्ञो दूतं पाहेसि – ‘‘सत्ताहब्भन्तरे मे रज्जं वा देतु युद्धं वा’’ति. ततो सो अत्तनो अमच्चे सन्निपातापेत्वा आह – ‘‘मया तुम्हे अनापुच्छायेव साहसं कम्मं कतं, अमुकस्स रञ्ञो एवं पेसितं, किं कातब्ब’’न्ति? ते आहंसु – ‘‘सक्का, महाराज, सो दूतो निवत्तेतु’’न्ति. ‘‘न सक्का, गतो भविस्सती’’ति. ‘‘यदि एवं विनासितम्हा तया, तेन हि दुक्खं अञ्ञस्स सत्थेन मरितुं, हन्द, मयं अञ्ञमञ्ञं पहरित्वा मराम, अत्तानं पहरित्वा मराम, उब्बन्धाम, विसं खादामा’’ति. एवं एतेसु एकमेको ¶ मरणमेव संवण्णेति. ततो राजा ‘‘किं मे इमेहि, अत्थि, भणे, मय्हं योधा’’ति आह. अथ ‘‘अहं महाराज योधो, अहं महाराज योधो’’ति योधसहस्सं उट्ठहि.
राजा ‘‘एते उपपरिक्खिस्सामी’’ति महन्तं चितकं सज्जापेत्वा आह – ‘‘मया, भणे, इदं साहसं कतं, तं मे अमच्चा पटिक्कोसन्ति, स्वाहं चितकं पविसिस्सामि. को मया सद्धिं पविसिस्सति, केन मय्हं जीवितं परिच्चत्त’’न्ति? एवं वुत्ते पञ्चसता योधा उट्ठहिंसु ‘‘मयं, महाराज, पविसिस्सामा’’ति. ततो राजा इतरे पञ्चसते आह – ‘‘तुम्हे दानि, ताता, किं करिस्सथा’’ति? ते आहंसु – ‘‘नायं, महाराज, पुरिसकारो, इत्थिचरिया एसा, अपिच महाराजेन पटिरञ्ञो दूतो पेसितो, ते मयं तेन रञ्ञा सद्धिं युज्झित्वा मरिस्सामा’’ति. ततो राजा ‘‘परिच्चत्तं तुम्हेहि मम जीवित’’न्ति चतुरङ्गिनिं सेनं सन्नय्हित्वा तेन योधसहस्सेन परिवुतो गन्त्वा रज्जसीमाय निसीदि.
सोपि पटिराजा तं पवत्तिं सुत्वा ‘‘अरे, सो खुद्दकराजा मम दासस्सापि नप्पहोती’’ति दुस्सित्वा सब्बं बलकायं आदाय युज्झितुं निक्खमि. खुद्दकराजा तं अब्भुय्यातं दिस्वा बलकायं आह – ‘‘ताता, तुम्हे न बहुका, सब्बे सम्पिण्डित्वा असिचम्मं गहेत्वा सीघं इमस्स रञ्ञो पुरतो उजुकं एव गच्छथा’’ति. ते तथा अकंसु. अथस्स ¶ सा सेना द्विधा भिन्दित्वा अन्तरमदासि. ते तं राजानं जीवग्गाहं गहेत्वा अत्तनो रञ्ञो ‘‘तं मारेस्सामी’’ति आगच्छन्तस्स अदंसु. पटिराजा तं अभयं याचि. राजा तस्स अभयं दत्वा सपथं कारापेत्वा अत्तनो वसे कत्वा तेन सह अञ्ञं राजानं अब्भुग्गन्त्वा तस्स रज्जसीमाय ठत्वा पेसेसि – ‘‘रज्जं वा मे देतु युद्धं वा’’ति. सो ‘‘अहं एकयुद्धम्पि ¶ न सहामी’’ति रज्जं निय्यादेसि. एतेनुपायेन सब्बे राजानो गहेत्वा अन्ते बाराणसिराजानम्पि अग्गहेसि.
सो एकसतराजपरिवुतो सकलजम्बुदीपरज्जं अनुसासन्तो चिन्तेसि – ‘‘अहं पुब्बे खुद्दको अहोसिं, सोम्हि इदानि अत्तनो ञाणसम्पत्तिया सकलजम्बुदीपमण्डलस्स इस्सरो राजा जातो. तं खो पन मे ञाणं लोकियवीरियसम्पयुत्तं, नेव निब्बिदाय न विरागाय संवत्तति, यंनूनाहं इमिना ञाणेन लोकुत्तरधम्मं गवेसेय्य’’न्ति. ततो बाराणसिरञ्ञो रज्जं दत्वा पुत्तदारञ्च सकजनपदेयेव ठपेत्वा सब्बं पहाय पब्बजित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा अत्तनो वीरियसम्पत्तिं दीपेन्तो इमं उदानगाथं अभासि.
तत्थ आरद्धं वीरियं अस्साति आरद्धवीरियो. एतेन अत्तनो महावीरियतं दस्सेति. परमत्थो वुच्चति निब्बानं, परमत्थस्स पत्ति परमत्थपत्ति, तस्सा परमत्थपत्तिया. एतेन वीरियारम्भेन पत्तब्बं ¶ फलं दस्सेति. अलीनचित्तोति एतेन वीरियूपत्थम्भानं चित्तचेतसिकानं अलीनतं दस्सेति. अकुसीतवुत्तीति एतेन ठानचङ्कमादीसु कायस्स अनवसीदनं दस्सेति. दळ्हनिक्कमोति एतेन ‘‘कामं तचो च न्हारु चा’’ति (म. नि. २.१८४; अ. नि. २.५; महानि. १९६) एवं पवत्तं पदहनवीरियं दस्सेति, यं तं अनुपुब्बसिक्खादीसु पदहन्तो ‘‘कायेन चेव परमत्थसच्चं सच्छिकरोती’’ति वुच्चति. अथ वा एतेन मग्गसम्पयुत्तं वीरियं दस्सेति. तम्पि दळ्हञ्च भावनापारिपूरिगतत्ता, निक्कमो च सब्बसो पटिपक्खा निक्खन्तत्ता, तस्मा तंसमङ्गीपुग्गलोपि दळ्हो निक्कमो अस्साति ‘‘दळ्हनिक्कमो’’ति वुच्चति. थामबलूपपन्नोति मग्गक्खणे कायथामेन च ञाणबलेन च उपपन्नो. अथ वा थामभूतेन बलेन ¶ उपपन्नो, थिरञाणबलूपपन्नोति वुत्तं होति. एतेन तस्स वीरियस्स विपस्सनाञाणसम्पयोगं दीपेन्तो योगपधानभावं साधेति. पुब्बभागमज्झिमउक्कट्ठवीरियवसेन वा तयोपि पादा योजेतब्बा. सेसं वुत्तनयमेवाति.
आरद्धवीरियगाथावण्णना निट्ठिता.
१२५. पटिसल्लानन्ति का उप्पत्ति? इमिस्सा गाथाय आवरणगाथाय विय उप्पत्ति, नत्थि कोचि विसेसो. अत्थवण्णनाय पनस्सा पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लानं, एकमन्तसेविता एकीभावो कायविवेकोति अत्थो. झानन्ति पच्चनीकझापनतो आरम्मणलक्खणूपनिज्झानतो च चित्तविवेको वुच्चति. तत्थ अट्ठ समापत्तियो ¶ नीवरणादिपच्चनीकझापनतो कसिणादिआरम्मणूपनिज्झानतो च ‘‘झान’’न्ति वुच्चति. विपस्सनामग्गफलानि सत्तसञ्ञादिपच्चनीकझापनतो लक्खणूपनिज्झानतो च ‘‘झान’’नि वुच्चति. इध पन आरम्मणूपनिज्झानमेव अधिप्पेतं. एवमेतं पटिसल्लानञ्च झानञ्च अरिञ्चमानो अजहमानो अनिस्सज्जमानो. धम्मेसूति विपस्सनूपगेसु पञ्चक्खन्धादिधम्मेसु. निच्चन्ति सततं समितं अब्बोकिण्णं. अनुधम्मचारीति ते धम्मे आरब्भ पवत्तनेन अनुगतं विपस्सनाधम्मं चरमानो. अथ वा धम्मेसूति एत्थ धम्माति नवलोकुत्तरधम्मा, तेसं धम्मानं अनुलोमो धम्मोति अनुधम्मो, विपस्सनायेतं अधिवचनं. तत्थ ‘‘धम्मानं निच्चं अनुधम्मचारी’’ति वत्तब्बे गाथाबन्धसुखत्थं ¶ विभत्तिब्यत्तयेन ‘‘धम्मेसू’’ति वुत्तं सिया. आदीनवं सम्मसिता भवेसूति ताय अनुधम्मचारितासङ्खाताय विपस्सनाय अनिच्चाकारादिदोसं तीसु भवेसु समनुपस्सन्तो एवं इमाय कायचित्तविवेकसिखापत्तविपस्सनासङ्खाताय पटिपदाय अधिगतोति वत्तब्बो एको चरेति एवं योजना वेदितब्बा.
पटिसल्लानगाथावण्णना निट्ठिता.
१२६. तण्हक्खयन्ति ¶ का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा महच्चराजानुभावेन नगरं पदक्खिणं करोति. तस्स सरीरसोभाय आवज्जितहदया सत्ता पुरतो गच्छन्तापि निवत्तित्वा तमेव उल्लोकेन्ति, पच्छतो गच्छन्तापि, उभोहि पस्सेहि गच्छन्तापि. पकतिया एव हि बुद्धदस्सने पुण्णचन्दसमुद्दराजदस्सने च अतित्तो लोको. अथ अञ्ञतरा कुटुम्बियभरियापि उपरिपासादगता सीहपञ्जरं विवरित्वा ओलोकयमाना अट्ठासि. राजा तं दिस्वा पटिबद्धचित्तो हुत्वा अमच्चं आणापेसि – ‘‘जानाहि ताव, भणे, ‘अयं इत्थी ससामिका वा असामिका वा’’’ति? सो ञत्वा ‘‘ससामिका, देवा’’ति आरोचेसि. अथ राजा चिन्तेसि – ‘‘इमा वीसतिसहस्सनाटकित्थियो देवच्छरायो विय मं एव एकं अभिरमापेन्ति, सो दानाहं एतापि अतुस्सित्वा परस्स इत्थिया तण्हं उप्पादेसिं. सा उप्पन्ना अपायमेव आकड्ढती’’ति तण्हाय आदीनवं दिस्वा ‘‘हन्द, नं निग्गण्हामी’’ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ तण्हक्खयन्ति निब्बानं, एवं दिट्ठादीनवाय वा तण्हाय अप्पवत्तिं. अप्पमत्तोति सातच्चकारी, सक्कच्चकारी. अनेळमूगोति अलालामुखो. अथ वा अनेळो च अमूगो च, पण्डितो ब्यत्तोति वुत्तं होति. हितसुखसम्पापकं सुतमस्स अत्थीति सुतवा, आगमसम्पन्नोति वुत्तं ¶ होति. सतीमाति चिरकतादीनं अनुस्सरिता. सङ्खातधम्मोति धम्मूपपरिक्खाय परिञ्ञातधम्मो. नियतोति अरियमग्गेन नियतभावप्पत्तो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. उप्पटिपाटिया एस पाठो योजेतब्बो. एवमेव तेहि अप्पमादादीहि समन्नागतो नियामसम्पापकेन पधानेन पधानवा, तेन पधानेन सम्पत्तनियामतो नियतो, ततो अरहत्तप्पत्तिया सङ्खातधम्मो. अरहा हि पुन सङ्खातब्बाभावतो ‘‘सङ्खातधम्मो’’ति वुच्चति. यथाह – ‘‘ये ¶ च सङ्खातधम्मासे, ये च सेखा पुथू इधा’’ति (सु. नि. १०४४; चूळनि. अजितमाणवपुच्छानिद्देस ७). सेसं वुत्तनयमेवाति.
तण्हक्खयगाथावण्णना निट्ठिता.
१२७. सीहोवाति ¶ का उप्पत्ति? अञ्ञतरस्स किर बाराणसिरञ्ञो दूरे उय्यानं होति, सो पगेव उट्ठाय उय्यानं गच्छन्तो अन्तरामग्गे याना ओरुय्ह उदकट्ठानं उपगतो ‘‘मुखं धोविस्सामी’’ति. तस्मिञ्च पदेसे सीही सीहपोतकं जनेत्वा गोचराय गता. राजपुरिसो तं दिस्वा ‘‘सीहपोतको, देवा’’ति आरोचेसि. राजा ‘‘सीहो किर कस्सचि न भायती’’ति तं उपपरिक्खितुं भेरिआदीनि आकोटापेसि, सीहपोतको तं सद्दं सुत्वापि तथेव सयि. अथ यावततियं आकोटापेसि. सो ततियवारे सीसं उक्खिपित्वा सब्बं परिसं ओलोकेत्वा तथेव सयि. अथ राजा ‘‘यावस्स माता नागच्छति, ताव गच्छामा’’ति वत्वा गच्छन्तो चिन्तेसि – ‘‘तदहुजातोपि सीहपोतको न सन्तसति न भायति, कुदास्सु नामाहम्पि तण्हादिट्ठिपरितासं छड्डेत्वा न सन्तसेय्यं न भायेय्य’’न्ति? सो तं आरम्मणं गहेत्वा गच्छन्तो पुन केवट्टेहि मच्छे गहेत्वा साखासु बन्धित्वा पसारिते जाले वातं असङ्गंयेव गच्छमानं दिस्वा तस्मिं निमित्तं अग्गहेसि – ‘‘कुदास्सु नामाहम्पि तण्हादिट्ठिमोहजालं फालेत्वा एवं असज्जमानो गच्छेय्य’’न्ति?
अथ उय्यानं गन्त्वा सिलापट्टपोक्खरणिया तीरे निसिन्नो वातब्भाहतानि पदुमानि ओनमित्वा उदकं फुसित्वा वातविगमे पुन यथाठाने ठितानि उदकेन अनुपलित्तानि दिस्वा तस्मिं निमित्तं अग्गहेसि – ‘‘कुदास्सु नामाहम्पि यथा एतानि उदके जातानि उदकेन अनुपलित्तानि तिट्ठन्ति. एवं लोके जातो लोकेन अनुपलित्तो तिट्ठेय्य’’न्ति. सो पुनप्पुनं ‘‘यथा सीहो वातो पदुमानि, एवं असन्तसन्तेन असज्जमानेन अनुपलित्तेन भवितब्ब’’न्ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ ¶ सीहोति चत्तारो सीहा – तिणसीहो, पण्डुसीहो, काळसीहो, केसरसीहोति. तेसं केसरसीहो अग्गमक्खायति. सो इध अधिप्पेतो. वातो पुरत्थिमादिवसेन अनेकविधो. पदुमं रत्तसेतादिवसेन. तेसु यो कोचि वातो यं किञ्चि पदुमञ्च वट्टतियेव. तत्थ यस्मा सन्तासो नाम अत्तसिनेहेन होति, अत्तसिनेहो ¶ च नाम तण्हालेपो, सोपि दिट्ठिसम्पयुत्तेन वा दिट्ठिविप्पयुत्तेन वा लोभेन होति, सोपि ¶ च तण्हायेव. सज्जनं पन तत्थ उपपरिक्खादिविरहितस्स मोहेन होति, मोहो च अविज्जा. तत्थ समथेन तण्हाय पहानं, विपस्सनाय अविज्जाय. तस्मा समथेन अत्तसिनेहं पहाय सीहोव सद्देसु अनिच्चदुक्खादीसु असन्तसन्तो, विपस्सनाय मोहं पहाय वातोव जालम्हि खन्धायतनादीसु असज्जमानो, समथेनेव लोभं लोभसम्पयुत्तदिट्ठिञ्च पहाय, पदुमंव तोयेन सब्बभवभोगलोभेन अलिप्पमानो. एत्थ च समथस्स सीलं पदट्ठानं, समथो समाधिस्स, समाधि विपस्सनायाति एवं द्वीसु धम्मेसु सिद्धेसु तयो खन्धा सिद्धाव होन्ति. तत्थ सीलक्खन्धेन सूरो होति. सो सीहोव सद्देसु आघातवत्थूसु कुज्झितुकामताय न सन्तसति, पञ्ञाक्खन्धेन पटिविद्धसभावो वातोव जालम्हि खन्धादिधम्मभेदे न सज्जति, समाधिक्खन्धेन वीतरागो पदुमंव तोयेन रागेन न लिप्पति. एवं समथविपस्सनाहि सीलसमाधिपञ्ञाक्खन्धेहि च यथासम्भवं तण्हाविज्जानं तिण्णञ्च अकुसलमूलानं पहानवसेन असन्तसन्तो असज्जमानो अलिप्पमानो च वेदितब्बो. सेसं वुत्तनयमेवाति.
सीहादिगाथावण्णना निट्ठिता.
१२८. सीहो यथाति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा पच्चन्तं कुपितं वूपसमेतुं गामानुगामिमग्गं छड्डेत्वा उजुं अटविमग्गं गहेत्वा महतिया सेनाय गच्छति. तेन च समयेन अञ्ञतरस्मिं पब्बतपादे सीहो बालसूरियातपं तप्पमानो निपन्नो होति. तं दिस्वा राजपुरिसा रञ्ञो आरोचेसुं. राजा ‘‘सीहो किर न सन्तसती’’ति भेरिपणवादिसद्दं कारापेसि, सीहो तथेव निपज्जि. दुतियम्पि कारापेसि, सीहो तथेव निपज्जि. ततियम्पि कारापेसि, तदा ‘‘सीहो मम पटिसत्तु अत्थी’’ति चतूहि पादेहि सुप्पतिट्ठितं पतिट्ठहित्वा सीहनादं नदि. तं सुत्वा हत्थारोहादयो हत्थिआदीहि ओरोहित्वा तिणगहनानि पविट्ठा, हत्थिअस्सगणा दिसाविदिसा पलाता. रञ्ञो हत्थीपि राजानं गहेत्वा वनगहनानि पोथयमानो पलायि ¶ . राजा तं सन्धारेतुं असक्कोन्तो रुक्खसाखाय ओलम्बित्वा पथविं पतित्वा एकपदिकमग्गेन गच्छन्तो पच्चेकबुद्धानं वसनट्ठानं पापुणि. तत्थ पच्चेकबुद्धे पुच्छि – ‘‘अपि, भन्ते, सद्दमस्सुत्था’’ति? ‘‘आम, महाराजा’’ति. ‘‘कस्स सद्दं, भन्ते’’ति? ‘‘पठमं ¶ भेरिसङ्खादीनं, पच्छा सीहस्सा’’ति ¶ . ‘‘न भायित्थ, भन्ते’’ति. ‘‘न मयं, महाराज, कस्सचि सद्दस्स भायामा’’ति. ‘‘सक्का पन, भन्ते, मय्हम्पि एदिसं कातु’’न्ति? ‘‘सक्का, महाराज, सचे पब्बजिस्ससी’’ति. ‘‘पब्बजामि, भन्ते’’ति. ततो नं पब्बाजेत्वा पुब्बे वुत्तनयेनेव आभिसमाचारिकं सिक्खापेसुं. सोपि पुब्बे वुत्तनयेनेव विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ सहना च हनना च सीघजवत्ता च सीहो. केसरसीहोव इध अधिप्पेतो. दाठा बलमस्स अत्थीति दाठबली. पसय्ह अभिभुय्याति उभयं चारी-सद्देन सह योजेतब्बं पसय्हचारी अभिभुय्यचारीति. तत्थ पसय्ह निग्गहेत्वा चरणेन पसय्हचारी, अभिभवित्वा सन्तासेत्वा वसीकत्वा चरणेन अभिभुय्यचारी. स्वायं कायबलेन पसय्हचारी, तेजसा अभिभुय्यचारी, तत्थ सचे कोचि वदेय्य – ‘‘किं पसय्ह अभिभुय्य चारी’’ति, ततो मिगानन्ति सामिवचनं उपयोगत्थे कत्वा ‘‘मिगे पसय्ह अभिभुय्य चारी’’ति पटिवत्तब्बं. पन्तानीति दूरानि. सेनासनानीति वसनट्ठानानि. सेसं वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.
दाठबलीगाथावण्णना निट्ठिता.
१२९. मेत्तं उपेक्खन्ति का उप्पत्ति? अञ्ञतरो किर राजा मेत्तादिझानलाभी अहोसि. सो ‘‘झानसुखन्तरायो रज्ज’’न्ति झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ ‘‘सब्बे सत्ता सुखिता भवन्तू’’तिआदिना नयेन हितसुखूपनयनकामता मेत्ता. ‘‘अहो वत इमम्हा दुक्खा मुच्चेय्यु’’न्तिआदिना नयेन अहितदुक्खापनयनकामता करुणा. ‘‘मोदन्ति वत भोन्तो सत्ता, मोदन्ति साधु सुट्ठू’’तिआदिना नयेन हितसुखाविप्पयोगकामता मुदिता. ‘‘पञ्ञायिस्सन्ति सकेन कम्मेना’’ति सुखदुक्खअज्झुपेक्खनता उपेक्खा. गाथाबन्धसुखत्थं पन उप्पटिपाटिया मेत्तं वत्वा उपेक्खा ¶ वुत्ता, मुदिता च पच्छा. विमुत्तिन्ति चतस्सोपि एता अत्तनो पच्चनीकधम्मेहि विमुत्तत्ता विमुत्तियो. तेन वुत्तं – ‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले’’ति.
तत्थ ¶ आसेवमानोति तिस्सो तिकचतुक्कज्झानवसेन, उपेक्खं चतुत्थज्झानवसेन भावयमानो ¶ . कालेति मेत्तं आसेवित्वा ततो वुट्ठाय करुणं, ततो वुट्ठाय मुदितं, ततो इतरतो वा निप्पीतिकज्झानतो वुट्ठाय उपेक्खं आसेवमानो एव ‘‘काले आसेवमानो’’ति वुच्चति, आसेवितुं वा फासुककाले. सब्बेन लोकेन अविरुज्झमानोति दससु दिसासु सब्बेन सत्तलोकेन अविरुज्झमानो. मेत्तादीनञ्हि भावितत्ता सत्ता अप्पटिकूला होन्ति, सत्तेसु च विरोधिभूतो पटिघो वूपसम्मति. तेन वुत्तं – ‘‘सब्बेन लोकेन अविरुज्झमानो’’ति. अयमेत्थ सङ्खेपो, वित्थारो पन मेत्तादिकथा अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. २५१) वुत्ता. सेसं वुत्तसदिसमेवाति.
अप्पमञ्ञागाथावण्णना निट्ठिता.
१३०. रागञ्च दोसञ्चाति का उप्पत्ति? राजगहं किर निस्साय मातङ्गो नाम पच्चेकबुद्धो विहरति सब्बपच्छिमो पच्चेकबुद्धानं. अथ अम्हाकं बोधिसत्ते उप्पन्ने देवतायो बोधिसत्तस्स पूजनत्थाय आगच्छन्तियो तं दिस्वा ‘‘मारिसा, मारिसा, बुद्धो लोके उप्पन्नो’’ति भणिंसु. सो निरोधा वुट्ठहन्तो तं सुत्वा अत्तनो जीवितक्खयं दिस्वा हिमवन्ते महापपातो नाम पब्बतो पच्चेकबुद्धानं परिनिब्बानट्ठानं. तत्थ आकासेन गन्त्वा पुब्बे परिनिब्बुतपच्चेकबुद्धस्स अट्ठिसङ्घातं पपाते पक्खिपित्वा सिलातले निसीदित्वा इमं उदानगाथं अभासि.
तत्थ रागदोसमोहा उरगसुत्ते वुत्ताव. संयोजनानीति दस संयोजनानि, तानि च तेन तेन मग्गेन सन्दालयित्वा. असन्तसं जीवितसङ्खयम्हीति जीवितसङ्खयो वुच्चति चुतिचित्तस्स परिभेदो. तस्मिञ्च जीवितसङ्खये जीवितनिकन्तिया पहीनत्ता असन्तसन्ति. एत्तावता सोपादिसेसं ¶ निब्बानधातुं अत्तनो दस्सेत्वा गाथापरियोसाने अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति.
जीवितसङ्खयगाथावण्णना निट्ठिता.
१३१. भजन्तीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा आदिगाथाय वुत्तप्पकारमेव फीतं रज्जं समनुसासति. तस्स खरो आबाधो उप्पज्जि, दुक्खा वेदना पवत्तन्ति. वीसतिसहस्सित्थियो ¶ तं परिवारेत्वा हत्थपादसम्बाहनादीनि करोन्ति. अमच्चा ‘‘न दानायं राजा जीविस्सति, हन्द, मयं अत्तनो सरणं गवेसामा’’ति चिन्तेत्वा अञ्ञतरस्स ¶ रञ्ञो सन्तिकं गन्त्वा उपट्ठानं याचिंसु. ते तत्थ उपट्ठहन्तियेव, न किञ्चि लभन्ति. राजा आबाधा वुट्ठहित्वा पुच्छि – ‘‘इत्थन्नामो च इत्थन्नामो च कुहि’’न्ति? ततो तं पवत्तिं सुत्वाव सीसं चालेत्वा तुण्ही अहोसि. तेपि अमच्चा ‘‘राजा वुट्ठितो’’ति सुत्वा तत्थ किञ्चि अलभमाना परमेन पारिजुञ्ञेन पीळिता पुनदेव आगन्त्वा राजानं वन्दित्वा एकमन्तं अट्ठंसु. तेन च रञ्ञा ‘‘कुहिं, ताता, तुम्हे गता’’ति वुत्ता आहंसु – ‘‘देवं दुब्बलं दिस्वा आजीविकभयेनम्हा असुकं नाम जनपदं गता’’ति. राजा सीसं चालेत्वा चिन्तेसि – ‘‘यंनूनाहं तमेव आबाधं दस्सेस्सं, किं पुनपि एवं करेय्युं, नो’’ति? सो पुब्बे रोगेन फुट्ठो विय बाळ्हं वेदनं दस्सेन्तो गिलानालयं अकासि. इत्थियो सम्परिवारेत्वा पुब्बसदिसमेव सब्बं अकंसु. तेपि अमच्चा तथेव पुन बहुतरं जनं गहेत्वा पक्कमिंसु. एवं राजा यावततियं सब्बं पुब्बसदिसं अकासि, तेपि तथेव पक्कमिंसु. ततो चतुत्थम्पि ते आगते दिस्वा राजा – ‘‘अहो! इमे दुक्करं अकंसु, ये मं ब्याधितं पहाय अनपेक्खा पक्कमिंसू’’ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि.
तत्थ भजन्तीति सरीरेन अल्लीयन्ता पयिरुपासन्ति. सेवन्तीति अञ्जलिकम्मादीहि किंकारपटिस्साविताय च परिचरन्ति. कारणं अत्थो एतेसन्ति कारणत्था, भजनाय च सेवनाय च नाञ्ञं कारणमत्थि, अत्थो एव नेसं कारणं, अत्थहेतु सेवन्तीति वुत्तं होति. निक्कारणा ¶ दुल्लभा अज्ज मित्ताति ‘‘इतो किञ्चि लच्छामा’’ति एवं अत्तपटिलाभकारणेन निक्कारणा, केवलं –
‘‘उपकारो च यो मित्तो, यो मित्तो सुखदुक्खको;
अत्थक्खायी च यो मित्तो, यो मित्तो अनुकम्पको’’ति. (दी. नि. ३.२६५) –
एवं वुत्तेन अरियेन मित्तभावेन समन्नागता दुल्लभा अज्ज मित्ता. अत्तट्ठपञ्ञाति अत्तनि ठिता एतेसं पञ्ञा. अत्तानमेव ओलोकेति, न अञ्ञन्ति अत्थो. ‘‘अत्तत्थपञ्ञा’’तिपि पाठो, तस्स अत्तनो अत्थमेव ओलोकेति, न परत्थन्ति अत्थो. ‘‘दिट्ठत्थपञ्ञा’’ति अयम्पि किर पोराणपाठो, तस्स सम्पति दिट्ठेयेव अत्थे एतेसं पञ्ञा ¶ , न आयतिन्ति अत्थो. दिट्ठधम्मिकत्थंयेव ओलोकेति, न सम्परायिकत्थन्ति वुत्तं होति. असुचीति असुचिना अनरियेन कायवचीमनोकम्मेन समन्नागता.
खग्गविसाणकप्पोति ¶ खग्गेन रुक्खादयो छिन्दन्तो विय सकसिङ्गेन पब्बतादयो चुण्णविचुण्णं कुरुमानो विचरतीति खग्गविसाणो. विससदिसा आणाति विसाणा. खग्गं वियाति खग्गं. खग्गं विसाणं यस्स मिगस्स सोयं मिगो खग्गविसाणो, तस्स खग्गविसाणस्स कप्पो खग्गविसाणकप्पो. खग्गविसाणसदिसो पच्चेकबुद्धो एको अदुतियो असहायो चरेय्य विहरेय्य वत्तेय्य यपेय्य यापेय्याति अत्थो.
१३२. विसुद्धसीलाति विसेसेन सुद्धसीला, चतुपारिसुद्धिया सुद्धसीला. सुविसुद्धपञ्ञाति सुट्ठु विसुद्धपञ्ञा, रागादिविरहितत्ता परिसुद्धमग्गफलपटिसम्भिदादिपञ्ञा. समाहिताति सं सुट्ठु आहिता, सन्तिके ठपितचित्ता. जागरियानुयुत्ताति जागरणं जागरो, निद्दातिक्कमोति अत्थो. जागरस्स भावो जागरियं, जागरिये अनुयुत्ता जागरियानुयुत्ता. विपस्सकाति ‘‘अनिच्चं दुक्खं अनत्ता’’ति विसेसेन पस्सनसीला, विपस्सनं पट्ठपेत्वा विहरन्तीति अत्थो. धम्मविसेसदस्सीति दसकुसलधम्मानं ¶ चतुसच्चधम्मस्स नवलोकुत्तरधम्मस्स वा विसेसेन पस्सनसीला. मग्गङ्गबोज्झङ्गगतेति सम्मादिट्ठादीहि मग्गङ्गेहि सतिसम्बोज्झङ्गादीहि बोज्झङ्गेहि गते सम्पयुत्ते अरियधम्मे. विजञ्ञाति विसेसेन जञ्ञा, जानन्ताति अत्थो.
१३३. सुञ्ञताप्पणिहितञ्चानिमित्तन्ति अनत्तानुपस्सनावसेन सुञ्ञतविमोक्खञ्च दुक्खानुपस्सनावसेन अप्पणिहितविमोक्खञ्च, अनिच्चानुपस्सनावसेन अनिमित्तविमोक्खञ्च. आसेवयित्वाति वड्ढेत्वा. ये कतसम्भारा धीरा जना जिनसासनम्हि सावकत्तं सावकभावं न वजन्ति न पापुणन्ति, ते धीरा कतसम्भारा सयम्भू सयमेव भूता पच्चेकजिना पच्चेकबुद्धा भवन्ति.
१३४. किं भूता? महन्तधम्मा पूरितमहासम्भारा बहुधम्मकाया अनेकधम्मसभावसरीरा. पुनपि किं भूता? चित्तिस्सरा चित्तगतिका झानसम्पन्नाति अत्थो. सब्बदुक्खोघतिण्णा सकलसंसारओघं तिण्णा अतिक्कन्ता उदग्गचित्ता कोधमानादिकिलेसविरहितत्ता सोमनस्सचित्ता सन्तमनाति अत्थो. परमत्थदस्सी पञ्चक्खन्धद्वादसायतनद्वत्तिंसाकारसच्चपटिच्चसमुप्पादादिवसेन ¶ परमत्थं उत्तमत्थं दस्सनसीला. अचलाभीतट्ठेन सीहोपमा सीहसदिसाति अत्थो. खग्गविसाणकप्पा खग्गविसाणमिगसिङ्गसदिसा गणसङ्गणिकाभावेनाति अत्थो.
१३५. सन्तिन्द्रियाति चक्खुन्द्रियादीनं सकसकारम्मणे अप्पवत्तनतो सन्तसभावइन्द्रिया ¶ . सन्तमनाति सन्तचित्ता, निक्किलेसभावेन सन्तसभावचित्तसङ्कप्पाति अत्थो. समाधीति सुट्ठु एकग्गचित्ता. पच्चन्तसत्तेसु पतिप्पचाराति पच्चन्तजनपदेसु सत्तेसु दयाकरुणादीहि पतिचरणसीला. दीपा परत्थ इध विज्जलन्ताति सकललोकानुग्गहकरणेन परलोके च इधलोके च विज्जलन्ता दीपा पदीपसदिसाति अत्थो. पच्चेकबुद्धा सततं हितामेति इमे पच्चेकबुद्धा सततं सब्बकालं सकललोकहिताय पटिपन्नाति अत्थो.
१३६. पहीनसब्बावरणा ¶ जनिन्दाति ते पच्चेकबुद्धा जनानं इन्दा उत्तमा कामच्छन्दनीवरणादीनं सब्बेसं पञ्चावरणानं पहीनत्ता पहीनसब्बावरणा. घनकञ्चनाभाति रत्तसुवण्णजम्बोनदसुवण्णपभा सदिसआभावन्ताति अत्थो. निस्संसयं लोकसुदक्खिणेय्याति एकन्तेन लोकस्स सुदक्खिणाय अग्गदानस्स पटिग्गहेतुं अरहा युत्ता, निक्किलेसत्ता सुन्दरदानपटिग्गहणारहाति अत्थो. पच्चेकबुद्धा सततप्पितामेति इमे पच्चेकञाणाधिगमा बुद्धा सततं निच्चकालं अप्पिता सुहिता परिपुण्णा, सत्ताहं निराहारापि निरोधसमापत्तिफलसमापत्तिवसेन परिपुण्णाति अत्थो.
१३७. पतिएका विसुं सम्मासम्बुद्धतो विसदिसा अञ्ञे असाधारणबुद्धा पच्चेकबुद्धा. अथ वा –
‘‘उपसग्गा निपाता च, पच्चया च इमे तयो;
नेकेनेकत्थविसया, इति नेरुत्तिकाब्रवु’’न्ति. –
वुत्तत्ता पतिसद्दस्स एकउपसग्गता पति पधानो हुत्वा सामिभूतो अनेकेसं दायकानं अप्पमत्तकम्पि आहारं पटिग्गहेत्वा सग्गमोक्खस्स पापुणनतो. तथा हि अन्नभारस्स भत्तभागं पटिग्गहेत्वापस्सन्तस्सेव भुञ्जित्वा देवताहि साधुकारं दापेत्वा तदहेव तं दुग्गतं सेट्ठिट्ठानं पापेत्वा कोटिसङ्खधनुप्पादनेन च, खदिरङ्गारजातके (जा. अट्ठ. १.१.खदिरङ्गारजातकवण्णना) मारेन निम्मितखदिरङ्गारकूपोपरिउट्ठितपदुमकण्णिकं मद्दित्वा बोधिसत्तेन दिन्नं पिण्डपातं पटिग्गहेत्वा तस्स पस्सन्तस्सेव आकासगमनेन सोमनस्सुप्पादनेन च, पदुमवतीअग्गमहेसीपुत्तानं महाजनकरञ्ञो देविया ¶ आराधनेन गन्धमादनतो आकासेन आगम्म दानपटिग्गहणेन महाजनकबोधिसत्तस्स च देविया च सोमनस्सुप्पादनेन च, तथा अबुद्धुप्पादे छातकभये सकलजम्बुदीपे उप्पन्ने बाराणसिसेट्ठिनो छातकभयं पटिच्च पूरेत्वा रक्खिते सट्ठिसहस्सकोट्ठागारे वीहयो खेपेत्वा भूमियं निखातधञ्ञानि च चाटिसहस्सेसु पूरितधञ्ञानि ¶ च खेपेत्वा सकलपासादभित्तीसु मत्तिकाहि मद्दित्वा लिम्पितधञ्ञानि च खेपेत्वा तदा नाळिमत्तमेवावसिट्ठं ‘‘इदं भुञ्जित्वा अज्ज मरिस्सामा’’ति ¶ चित्तं उप्पादेत्वा सयन्तस्स गन्धमादनतो एको पच्चेकबुद्धो आगन्त्वा गेहद्वारे अट्ठासि. सेट्ठि तं दिस्वा पसादं उप्पादेत्वा जीवितं परिच्चजमानो पच्चेकबुद्धस्स पत्ते ओकिरि. पच्चेकबुद्धो वसनट्ठानं गन्त्वा अत्तनो आनुभावेन पस्सन्तस्सेव सेट्ठिस्स पञ्चपच्चेकबुद्धसतेहि सह परिभुञ्जि. तदा भत्तपचितउक्खलिं, पिदहित्वा ठपेसुं.
निद्दमोक्कन्तस्स सेट्ठिनो छातत्ते उप्पन्ने सो वुट्ठहित्वा भरियं आह – ‘‘भत्ते आचामकभत्तमत्तं ओलोकेही’’ति. सुसिक्खिता सा ‘‘सब्बं दिन्नं ननू’’ति अवत्वा उक्खलिया पिधानं विवरि. सा उक्खलि तङ्खणेव सुमनपुप्फमकुळसदिसस्स सुगन्धसालिभत्तस्स पूरिता अहोसि. सा च सेट्ठि च सन्तुट्ठा सयञ्च सकलगेहवासिनो च सकलनगरवासिनो च भुञ्जिंसु. दब्बिया गहितगहितट्ठानं पुन पूरितं. सकलसट्ठिसहस्सकोट्ठागारेसु सुगन्धसालियो पूरेसुं. सकलजम्बुदीपवासिनो सेट्ठिस्स गेहतोयेव धञ्ञबीजानि गहेत्वा सुखिता जाता. एवमादीसु अनेकसत्तनिकायेसु सुखोतरणपरिपालनसग्गमोक्खपापनेसु पति सामिभूतो बुद्धोति पच्चेकबुद्धो. पच्चेकबुद्धानं सुभासितानीति पच्चेकबुद्धेहि ओवादानुसासनीवसेन सुट्ठु भासितानि कथितानि वचनानि. चरन्ति लोकम्हि सदेवकम्हीति देवलोकसहिते सत्तलोके चरन्ति पवत्तन्तीति अत्थो. सुत्वा तथा ये न करोन्ति बालाति तथारूपं पच्चेकबुद्धानं सुभासितवचनं ये बाला जना न करोन्ति न मनसि करोन्ति, ते बाला दुक्खेसु संसारदुक्खेसु पुनप्पुनं उप्पत्तिवसेन चरन्ति पवत्तन्ति, धावन्तीति अत्थो.
१३८. पच्चेकबुद्धानं सुभासितानीति सुट्ठु भासितानि चतुरापायतो मुच्चनत्थाय भासितानि वचनानि. किं भूतानि? अवस्सवन्तं पग्घन्तं खुद्दं मधुं यथा मधुरवचनानीति अत्थो. ये पटिपत्तियुत्ता पण्डितजनापि पटिपत्तीसु वुत्तानुसारेन पवत्तन्ता तथारूपं मधुरवचनं सुत्वा वचनकरा भवन्ति, ते पण्डितजना ¶ सच्चदसा चतुसच्चदस्सिनो सपञ्ञा पञ्ञासहिता भवन्तीति अत्थो.
१३९. पच्चेकबुद्धेहि ¶ जिनेहि भासिताति किलेसे जिनन्ति जिनिंसूति जिना, तेहि जिनेहि पच्चेकबुद्धेहि वुत्ता भासिता कथिता. कथा उळारा ओजवन्ता पाकटा सन्ति पवत्तन्ति. ता, कथा सक्यसीहेन सक्यराजवंससीहेन गोतमेन तथागतेन अभिनिक्खमित्वा बुद्धभूतेन ¶ नरुत्तमेन नरानं उत्तमेन सेट्ठेन पकासिता पाकटीकता देसिताति सम्बन्धो. किमत्थन्ति आह ‘‘धम्मविजाननत्थ’’न्ति. नवलोकुत्तरधम्मं विसेसेन जानापनत्थन्ति अत्थो.
१४०. लोकानुकम्पाय इमानि तेसन्ति लोकानुकम्पताय लोकस्स अनुकम्पं पटिच्च इमानि वचनानि इमा गाथायो. तेसं पच्चेकबुद्धानं विकुब्बितानि विसेसेन कुब्बितानि भासितानीति अत्थो. संवेगसङ्गमतिवड्ढनत्थन्ति पण्डितानं संवेगवड्ढनत्थञ्च असङ्गवड्ढनत्थं एकीभाववड्ढनत्थञ्च मतिवड्ढनत्थं पञ्ञावड्ढनत्थञ्च सयम्भुसीहेन अनाचरियकेन हुत्वा सयमेव भूतेन जातेन पटिविद्धेन सीहेन अभीतेन गोतमेन सम्मासम्बुद्धेन इमानि वचनानि पकासितानि, इमा गाथायो पकासिता विवरिता उत्तानीकताति अत्थो. इतीति परिसमापनत्थे निपातो.
इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय
पच्चेकबुद्धापदानसंवण्णना समत्ता.
३-१. सारिपुत्तत्थेरअपदानवण्णना
तदनन्तरं ¶ थेरापदानसङ्गहगाथायो संवण्णेतुं ‘‘अथ थेरापदानं सुणाथा’’ति आह. अथ-अपदान-सद्दानमत्थो हेट्ठा वुत्तोव. एत्थ थेर-सद्दो पनायं कालथिरपञ्ञत्तिनामधेय्यजेट्ठादीसु अनेकेसु अत्थेसु वत्तति. तथा हि ‘‘थेरोवस्सिकानि पूतीनि चुण्णकजातानी’’तिआदीसु (दी. नि. २.३७९; म. नि. १.११२) काले, थेरोवस्सिकानि चिरकालं ओवस्सिकानीति अत्थो. ‘‘थेरोपि ताव महा’’इच्चादीसु थिरे थिरसीलोति अत्थो. ‘‘थेरको अयमायस्मा महल्लको’’तिआदीसु पञ्ञत्तियं ¶ , लोकपञ्ञत्तिमत्तोति अत्थो. ‘‘चुन्दत्थेरो फुस्सत्थेरो’’तिआदीसु ¶ नामधेय्ये, एवं कतनामोति अत्थो. ‘‘थेरो चायं कुमारो मम पुत्तेसू’’तिआदीसु जेट्ठे, जेट्ठो कुमारोति अत्थो. इध पनायं काले च थिरे च वत्तति. तस्मा चिरं कालं ठितोति थेरो, थिरतरसीलाचारमद्दवादिगुणाभियुत्तो वा थेरोति वुच्चति. थेरो च थेरो चेति थेरा, थेरानं अपदानं कारणं थेरापदानं, तं थेरापदानं सुणाथाति सम्बन्धो. हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतोतिआदि आयस्मतो सारिपुत्तत्थेरस्स अपदानं, तस्सायस्मतो महामोग्गल्लानत्थेरस्स च वत्थु एवं वेदितब्बं –
अतीते किर इतो कप्पतो सतसहस्सकप्पाधिके एकअसङ्ख्येय्यमत्थके आयस्मा सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा नामेन सरदमाणवो नाम अहोसि. महामोग्गल्लानो गहपतिमहासालकुले निब्बत्तित्वा नामेन सिरिवड्ढनकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळनसहाया अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुलसन्तकं धनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘इमेसं सत्तानं मरणं नाम एकन्तिकं, तस्मा मया एकं पब्बज्जं उपगन्त्वा विमोक्खमग्गो गवेसितब्बो’’ति सहायं उपसङ्कमित्वा ‘‘सम्म, अहं पब्बजितुकामो. किं त्वं पब्बजितुं सक्खिस्ससी’’ति वत्वा तेन ‘‘न सक्खिस्सामी’’ति वुत्ते ‘‘होतु अहमेव पब्बजिस्सामी’’ति रतनकोट्ठागारानि विवरापेत्वा कपणद्धिकादीनं महादानं दत्वा पब्बतपादं गन्त्वा इसिपब्बज्जं पब्बजि. तस्स पब्बजितस्स अनुपब्बज्जं पब्बजिता चतुसत्ततिसहस्समत्ता ब्राह्मणपुत्ता अहेसुं. सो पञ्च अभिञ्ञायो अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि. ते सब्बेपि पञ्चाभिञ्ञा अट्ठ च समापत्तियो निब्बत्तिसुं.
तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को सत्ते ¶ संसारमहोघतो तारेत्वा एकदिवसं सरदतापसस्स च अन्तेवासिकानञ्च सङ्गहं कत्तुकामो एको ¶ अदुतियो पत्तचीवरमादाय आकासेन गन्त्वा ‘‘बुद्धभावं मे जानातू’’ति तापसस्स पस्सन्तस्सेव आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो सत्थु सरीरे महापुरिसलक्खणानि उपधारेत्वा ‘‘सब्बञ्ञुबुद्धोयेवाय’’न्ति निट्ठं गन्त्वा पच्चुग्गमनं कत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. सरदतापसो सत्थु सन्तिके एकमन्तं निसीदि.
तस्मिं समये तस्स अन्तेवासिका चतुसत्ततिसहस्समत्ता जटिला पणीतपणीतानि ¶ ओजवन्तानि फलाफलानि गहेत्वा आगता सत्थारं दिस्वा सञ्जातपसादा अत्तनो आचरियस्स सत्थु च निसिन्नाकारं ओलोकेत्वा ‘‘आचरिय, मयं पुब्बे ‘तुम्हेहि महन्ततरो कोचि नत्थी’ति मञ्ञाम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति आहंसु. किं वदेथ, ताता, सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्ञुबुद्धेन मं तुलं मा करित्थाति. अथ ते तापसा आचरियस्स वचनं सुत्वा ‘‘याव महा वतायं पुरिसुत्तमो’’ति सब्बेव पादेसु निपतित्वा सत्थारं वन्दिंसु.
अथ ते आचरियो आह – ‘‘ताता, सत्थु अनुच्छविको नो देय्यधम्मो नत्थि, सत्था च भिक्खाचरवेलाय इधागतो, हन्द, मयं देय्यधम्मं यथाबलं दस्साम. तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा सत्थरि निसिन्ने सब्बे अन्तेवासिके पक्कोसापेत्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. तावदेव सतसहस्सखीणासवपरिवारा अग्गसावका आगन्त्वा भगवन्तं वन्दित्वा एकमन्तं अट्ठंसु.
ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, सत्थु भिक्खुसङ्घस्स च पुप्फासनेन पूजा कातब्बा, तस्मा पुप्फानि आहरथा’’ति. ते तावदेव इद्धिया वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धस्स योजनप्पमाणं पुप्फासनं पञ्ञापेसुं, उभिन्नं अग्गसावकानं तिगावुतं ¶ , सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं पुप्फासनं अतिरुहथा’’ति आह. निसीदि भगवा पुप्फासने ¶ . सत्थरि निसिन्ने द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सत्था ‘‘तेसं महप्फलं होतू’’ति निरोधं समापज्जि. सत्थु समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि निरोधं समापज्जिंसु. तापसो सत्ताहं निरन्तरं सत्थु पुप्फच्छत्तं धारेन्तो अट्ठासि. इतरे वनमूलफलं परिभुञ्जित्वा सेसकाले अञ्जलिं पग्गय्ह अट्ठंसु. सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठहित्वा अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो सावकपारमीञाणे ठत्वा तेसं पुप्फासनानुमोदनं ¶ अकासि. तस्स देसनावसाने सत्था दुतियं अग्गसावकं अनोमत्थेरं आमन्तेसि – ‘‘त्वम्पि इमेसं धम्मं देसेही’’ति. सोपि तेपिटकं बुद्धवचनं सम्मसित्वा तेसं धम्मं कथेसि. द्विन्नम्पि देसनाय धम्माभिसमयो नाहोसि. अथ सत्था बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनावसाने ठपेत्वा सरदतापसं अवसेसा सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु. सत्था ते ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव अन्तरहिततापसवेसा अट्ठपरिक्खारधरा सट्ठिवस्सिकत्थेरो विय अहेसुं.
सरदतापसो पन ‘‘अहो वताहम्पि अयं निसभत्थेरो विय अनागते एकस्स बुद्धस्स सावको भवेय्य’’न्ति देसनाकाले उप्पन्नपरिवितक्कताय अञ्ञविहितो हुत्वा मग्गफलानि पटिविज्झितुं नासक्खि. अथ सत्थारं वन्दित्वा तथा पणिधानं अकासि. सत्था अनन्तरायेन समिज्झनभावं दिस्वा ‘‘इतो कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावको सारिपुत्तो नाम भविस्सती’’ति ब्याकरित्वा धम्मकथं वत्वा भिक्खुसङ्घपरिवारो आकासं पक्खन्दि. सरदतापसोपि सहायस्स सिरिवड्ढस्स सन्तिकं गन्त्वा ‘‘सम्म, मया अनोमदस्सिस्स भगवतो पादमूले अनागते उप्पज्जनकस्स गोतमसम्मासम्बुद्धस्स अग्गसावकट्ठानं पत्थितं, त्वम्पि तस्स दुतियसावकट्ठानं ¶ पत्थेही’’ति. सिरिवड्ढो तं उपदेसं सुत्वा अत्तनो निवेसनद्वारे अट्ठकरीसमत्तं ठानं समतलं कारेत्वा लाजपञ्चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा भिक्खूनम्पि आसनानि पञ्ञापेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा सरदतापसेन सत्थारं निमन्तापेत्वा सत्ताहं महादानं पवत्तेत्वा बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा दुतियसावकभावाय पणिधानं अकासि. सत्था तस्स अनन्तरायेन समिज्झनभावं दिस्वा वुत्तनयेन ब्याकरित्वा भत्तानुमोदनं कत्वा पक्कामि. सिरिवड्ढो हट्ठपहट्ठो यावजीवं कुसलकम्मं कत्वा दुतियचित्तवारे कामावचरदेवलोके निब्बत्ति. सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.
ततो ¶ पट्ठाय तेसं उभिन्नम्पि अन्तरा कम्मं न कथितं. अम्हाकं पन भगवतो उप्पत्तितो पुरेतरमेव सरदतापसो राजगहस्स अविदूरे उपतिस्सागामे रूपसारिया ब्राह्मणिया कुच्छिम्हि ¶ पटिसन्धिं गण्हि. तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गलिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्मा मोग्गल्लानो मोग्गलिया ब्राह्मणिया पुत्तोति मोग्गल्लानो. मोग्गलिगोत्तेन जातोति वा मोग्गल्लानो. अथ वा मातुकुमारिककाले तस्सा मातापितूहि वुत्तं – ‘‘मा उग्गलि मा उग्गली’’ति वचनमुपादाय ‘‘मुग्गली’’ति नामं. तस्सा मुग्गलिया पुत्तोति मोग्गल्लानो. अथ वा सोतापत्तिमग्गादिमग्गस्स लाभे आदाने पटिविज्झने अलं समत्थोति मोग्गल्लानोति. तानि किर द्वे कुलानि याव सत्तमा कुलपरिवट्टा आबद्धसहायानेव. तेसं द्विन्नं एकदिवसमेव गब्भपरिहारमदंसु. दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो पट्ठपेसुं. नामग्गहणदिवसे रूपसारीब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं करिंसु. इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं करिंसु. ते उभोपि महता परिवारेन वड्ढन्ता वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु.
अथेकदिवसं ¶ ते राजगहे गिरग्गसमज्जं पस्सन्ता महाजनं सन्निपतितं दिस्वा ञाणस्स परिपाकं गतत्ता योनिसो उम्मुज्जन्ता ‘‘सब्बेपिमे ओरं वस्ससताव मच्चुमुखं पविसन्ती’’ति संवेगं पटिलभित्वा ‘‘अम्हेहि मोक्खधम्मो परियेसितब्बो, तञ्च परियेसन्तेहि एका पब्बज्जा लद्धुं वट्टती’’ति निच्छयं कत्वा पञ्चमाणवकसतेहि सद्धिं सञ्चयस्स परिब्बाजकस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो लाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमज्जित्वा तत्थ सारं अदिस्वा ततो निब्बिज्जित्वा तत्थ तत्थ पण्डितसम्मते समणब्राह्मणे पञ्हं पुच्छन्ति, ते तेहि पुट्ठा न सम्पादेन्ति. अञ्ञदत्थु तेयेव तेसं पञ्हं विस्सज्जेन्ति. एवं ते मोक्खं परियेसन्ता कतिकं अकंसु – ‘‘अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति.
तेन च समयेन अम्हाकं सत्थरि पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन उरुवेलकस्सपादिके सहस्सजटिले दमेत्वा राजगहे विहरन्ते एकदिवसं उपतिस्सो परिब्बाजको परिब्बाजकारामं गच्छन्तो आयस्मन्तं अस्सजित्थेरं राजगहे पिण्डाय चरन्तं दिस्वा ‘‘न मया एवरूपो आकप्पसम्पन्नो पब्बजितो दिट्ठपुब्बो, सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सञ्जातपसादो पञ्हं पुच्छितुं आयस्मन्तं उदिक्खन्तो पिट्ठितो पिट्ठितो अनुबन्धि. थेरोपि लद्धपिण्डपातो परिभुञ्जितुं पतिरूपं ओकासं गतो. परिब्बाजको अत्तनो परिब्बाजकपीठं ¶ पञ्ञापेत्वा अदासि. भत्तकिच्चपरियोसाने ¶ चस्स अत्तनो कुण्डिकाय उदकं अदासि. एवं सो आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं पटिसन्थारं कत्वा – ‘‘को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो सम्मासम्बुद्धं अपदिसि. पुन तेन ‘‘किं वादी पनायस्मतो सत्था’’ति पुट्ठो ‘‘इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति अत्तनो नवकभावं पवेदेत्वा सङ्खेपवसेन चस्स सासनधम्मं कथेन्तो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्ने सोतापत्तिमग्गफले पतिट्ठहि. इतरं पदद्वयं सोतापन्नकाले निट्ठासि. गाथापरियोसाने पन सोतापन्नो हुत्वा उपरिविसेसे अपवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा ¶ थेरं आह – ‘‘मा, भन्ते, उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव अलं, कहं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने’’ति. ‘‘भन्ते, तुम्हे पुरतो गच्छथ, अहं मय्हं सहायस्स कतपटिञ्ञं मोचेत्वा तं गहेत्वा आगमिस्सामी’’ति पञ्चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामं अगमासि.
कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘मुखवण्णो न अञ्ञदिवसेसु विय अद्धानेन अमतं अधिगतं भविस्सती’’ति तेनेवस्स विसेसाधिगमं सम्भावेत्वा अमताधिगमं पुच्छि. सोपिस्स ‘‘आवुसो, अमतमधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं नो सत्था’’ति? ‘‘वेळुवने’’ति. ‘‘तेन हि, आवुसो, आयाम, सत्थारं पस्सिस्सामा’’ति. उपतिस्सो सब्बकालम्पि आचरियपूजकोव, तस्मा सञ्चयस्स सत्थु गुणे पकासेत्वा तम्पि सत्थु सन्तिकं नेतुकामो अहोसि. सो लाभासापकतो अन्तेवासिकभावं अनिच्छन्तो ‘‘न सक्कोमि चाटि हुत्वा उदकसिञ्चनं होतु’’न्ति पटिक्खिपि. ते अनेकेहि कारणेहि तं सञ्ञापेतुं असक्कोन्ता अत्तनो ओवादे वत्तमानेहि अड्ढुतेय्यसतेहि अन्तेवासिकेहि सद्धिं वेळुवनं अगमंसु. सत्था ते दूरतोव आगच्छन्ते दिस्वा ‘‘एतं मे सावकयुगं भविस्सति, अग्गं भद्दयुग’’न्ति वत्वा तेसं परिसाय चरियवसेन धम्मं देसेत्वा अरहत्ते पतिट्ठापेत्वा एहिभिक्खुभावेन उपसम्पदं अदासि. यथा तेसं एवं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतमेव. उपरिमग्गत्तयकिच्चं पन न निट्ठासि. कस्मा? सावकपारमीञाणस्स महन्तताय.
तेसु आयस्मा महामोग्गल्लानो पब्बजिततो सत्तमे दिवसे मगधरट्ठे कल्लवालगामे समणधम्मं करोन्तो थिनमिद्धे ओक्कमन्ते सत्थारा ¶ संवेजितो थिनमिद्धं विनोदेत्वा धातुकम्मट्ठानं ¶ सुणन्तो एव उपरिमग्गत्तयं अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पापुणि. आयस्मा सारिपुत्तो पब्बज्जाय अद्धमासं अतिक्कमित्वा सत्थारा सद्धिं राजगहे सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स ¶ वेदनापरिग्गहसुत्तन्ते (म. नि. २.२०१ आदयो) देसियमाने देसनानुसारेन ञाणं पेसेत्वा परस्स वड्ढितं भत्तं भुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पापुणि. इति द्विन्नं अग्गसावकानं सत्थु समीपे एव सावकपारमीञाणं मत्थकं पत्तं.
एवं पत्तसावकपारमीञाणो आयस्मा सारिपुत्तो ‘‘केन कम्मेन अयं सम्पत्ति लद्धा’’ति आवज्जेन्तो तं ञत्वा पीतिसोमनस्सवसेन उदानं उदानेन्तो ‘‘हिमवन्तस्स अविदूरे’’तिआदिमाह. तेन वुत्तं –
‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता’’ति.
तत्थ हिमवन्तस्साति हिमो अस्स अत्थीति हिमवा, तस्स हिमवन्तस्स अविदूरे समीपे, हिमालयपटिबद्धवनेहि अत्थो. लम्बको नाम पब्बतोति एवंनामको पंसुमिस्सकपब्बतो. अस्समो सुकतो मय्हन्ति तस्मिं लम्बके पब्बते मय्हं ममत्थाय कतो अस्समो अरञ्ञवासो आसमन्ततो समोति अस्समो. नत्थि पविट्ठानं समो परिस्समो एत्थाति वा अस्समो, सो इत्थम्भूतो अरञ्ञवासो सुट्ठु कतो, रत्तिट्ठानदिवाट्ठानकुटिमण्डपादिवसेन सुन्दरेनाकारेन कतोति अत्थो. पण्णसालाति उसीरपब्बजादीहि पण्णेहि छादिता निवसनपण्णसालाति अत्थो.
‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;
सुसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं’’.
तत्थ उत्तानकूलाति अगम्भीरा नदी. सुपतित्थाति सुन्दरपतित्था. मनोरमा मनल्लीना मनापा. सुसुद्धपुलिनाकिण्णाति सुट्ठु धवलमुत्तादलसदिसवालुकाकिण्णा गहनीभूताति अत्थो. सा इत्थम्भूता नदिका कुन्नदी ममस्समं मय्हं अस्समस्स अविदूरे समीपे अहोसीति अत्थो. ‘‘अस्सम’’न्ति च सत्तम्यत्थे उपयोगवचनन्ति वेदितब्बं.
‘‘असक्खरा ¶ ¶ अपब्भारा, सादु अप्पटिगन्धिका;
सन्दती नदिका तत्थ, सोभयन्ता ममस्समं’’.
तत्थ ¶ असक्खराति ‘‘पुलिनाकिण्णा’’ति वुत्तत्ता असक्खरा सक्खरविरहिता. अपब्भाराति पब्भारविरहिता, अगम्भीरकूलाति अत्थो. सादु अप्पटिगन्धिकाति सादुरसोदका दुग्गन्धरहिता मय्हं अस्समपदं सोभयन्ती नदिका खुद्दकनदी सन्दति पवत्ततीति अत्थो.
‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;
सन्दति नदिका तत्थ, सोभयन्ता ममस्समं’’.
तत्थ कुम्भीलमच्छा मकरमच्छा च सुसुमारा चण्डमच्छा च कच्छपमच्छा च एत्थ एतिस्सं नदियं कीळन्ता अहेसुन्ति सम्बन्धो. ममस्समं सोभयन्ता नदिका खुद्दकनदी सन्दति पवत्ततीति सम्बन्धो.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
वग्गळा पपतायन्ता, सोभयन्ति ममस्समं’’.
पाठीनमच्छा च पावुसा मच्छा च बलजमच्छा च मुञ्जमच्छा रोहितमच्छा च वग्गळमच्छा च एते सब्बे मच्छजातिका इतो चितो च पपतायन्ता नदिया सद्धिं पवत्तन्ता मम अस्समपदं सोभयन्तीति अत्थो.
‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा;
उभतो अभिलम्बन्ता, सोभयन्ति ममस्समं’’.
तत्थ उभो कूलेसूति तस्सा नदिया उभोसु पस्सेसु धुवपुप्फिनो धुवफलिनो रुक्खा उभतो अभिलम्बन्ता नदिया उभो तीरे हेट्ठा ओनमन्ता मम अस्समं सोभयन्तीति अत्थो.
‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे’’.
तत्थ ¶ अम्बाति मधुपिण्डिअम्बा च सालरुक्खा च तिलकरुक्खा च पाटलिरुक्खा च सिन्दुवारकरुक्खा च एते रुक्खा निच्चकालं पुप्फिता ¶ पुप्फन्ता. दिब्बा गन्धा इव मम अस्समे सुगन्धा सम्पवन्ति समन्ततो पवायन्तीति अत्थो.
‘‘चम्पका ¶ सळला नीपा, नागपुन्नागकेतका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे’’.
तत्थ चम्पकरुक्खा च सळलरुक्खा च सुवण्णवट्टलसदिसपुप्फा नीपरुक्खा च नागरुक्खा च पुन्नागरुक्खा च सुगन्धयन्ता केतकरुक्खा च एते सब्बे रुक्खा दिब्बा गन्धारिव मम अस्समे पुप्फिता फुल्लिता सम्पवन्ति सुगन्धं सुट्ठु पवायन्तीति अत्थो.
असोका च‘‘अधिमुत्ता असोका च, भगिनीमाला च पुप्फिता;
अङ्कोला बिम्बिजाला च, पुप्फिता मम अस्समे’’.
तत्थ पुप्फिता अधिमुत्तकरुक्खा च पुप्फिता असोकरुक्खा च पुप्फिता भगिनीमाला च पुप्फिता अङ्कोला च पुप्फिता बिम्बिजाला च एते रुक्खा मम अस्समे फुल्लिता सोभयन्तीति सम्बन्धो.
‘‘केतका कन्दलि चेव, गोधुका तिणसूलिका;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
तत्थ केतकाति सुगन्धकेतकगच्छा च. कन्दलिरुक्खा च गोधुकरुक्खा च तिणसूलिकगच्छा च एते सब्बे रुक्खजातिका दिब्बगन्धं पवायमाना मम अस्समं सकलं सोभयन्तीति अत्थो.
‘‘कणिकारा कण्णिका च, असना अज्जुना बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
एते कणिकारादयो रुक्खा मम अस्समं सकलं सोभयन्ता दिब्बगन्धं सम्पवायन्तीति सम्बन्धो.
‘‘पुन्नागा ¶ गिरिपुन्नागा, कोविळारा च पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
पुन्नागादयो रुक्खा दिब्बगन्धं पवायमाना मम अस्समं सोभयन्तीति अत्थो.
‘‘उद्दालका ¶ च कुटजा, कदम्बा वकुला बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
उद्दालकादयो ¶ रुक्खा दिब्बगन्धं वायमाना मम अस्समं सोभयन्तीति सम्बन्धो.
‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;
गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते’’.
तत्थ एते आळकादयो गच्छा चन्दनादिसुगन्धगन्धोदकेन वड्ढित्वा सुवण्णफलानि धारेन्ता मम अस्समं सोभयन्तीति अत्थो.
‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;
अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा’’.
तत्थ अञ्ञे पुप्फन्ति पदुमाति मम अस्समस्स अविदूरे तळाके अञ्ञे एकच्चे पदुमा पुप्फन्ति, एकच्चे केसरी पदुमा जायन्ति निब्बत्तन्ति, एकच्चे पदुमा ओपुप्फा विगलितपत्तकेसराति अत्थो.
‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुळालियो;
सिङ्घाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा’’.
तत्थ गब्भं गण्हन्ति पदुमाति तदा तापसेन हुत्वा मम वसनसमये एकच्चे पदुमा तळाकब्भन्तरे मकुळपुप्फादयो गण्हन्ति. मुळालियो पदुममूला निद्धावन्ति इतो कद्दमब्भन्तरतो हत्थिदाठा विय गच्छन्तीति अत्थो. पत्तपुप्फमाकिण्णा गहनीभूता सिङ्घाटियो सोभयन्तीति अत्थो.
‘‘नयिता ¶ अम्बगन्धी च, उत्तली बन्धुजीवका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा’’.
तदा मम वसनसमये तळाकस्स समीपे नयिता च गच्छा अम्बगन्धी च गच्छा उत्तली नाम गच्छा च बन्धुजीवका च एते सब्बे ¶ गच्छा पुप्फिता पुप्फधारिता सुगन्धवाहका तळाकं सोभयन्तीति अत्थो.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
संगुला मग्गुरा चेव, वसन्ति तळाके तदा’’.
तदा ¶ मम वसनसमये निब्भीता पाठीनादयो मच्छा तळाके वसन्तीति सम्बन्धो.
‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा;
ओगुहा अजगरा च, वसन्ति तळाके तदा’’.
तदा मम वसनसमये मम अस्समसमीपे तळाके एते कुम्भीलादयो मच्छा निब्भीता निरूपद्दवा वसन्तीति सम्बन्धो.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
कोकिला सुकसाळिका, उपजीवन्ति तं सरं’’.
तत्थ मम अस्समसमीपे सरं निस्साय पारेवतापक्खी च रविहंसापक्खी च नदीचरा चक्कवाकपक्खी च कोकिलापक्खी च सुकपक्खी च साळिकापक्खी च तं सरं उपनिस्साय जीवन्तीति सम्बन्धो.
‘‘कुकुत्थका कुळीरका, वने पोक्खरसातका;
दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं’’.
तत्थ कुकुत्थकाति एवंनामिका पक्खी च. कुळीरकाति एवंनामिका पक्खी च. वने पोक्खरसातका ¶ पक्खी च दिन्दिभा पक्खी च सुवपोता पक्खी च एते सब्बे पक्खिनो तं मम अस्समसमीपे सरं निस्साय जीवन्तीति सम्बन्धो.
‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका;
पम्मका जीवंजीवा च, उपजीवन्ति तं सरं’’.
सब्बे एते हंसादयो पक्खिनो तं सरं उपनिस्साय जीवन्ति जीविकं पालेन्तीति अत्थो.
‘‘कोसिका ¶ पोट्ठसीसा च, कुररा सेनका बहू;
महाकाळा च सकुणा, उपजीवन्ति तं सरं’’.
तत्थ कोसिका च पक्खी पोट्ठसीसा च पक्खी कुररा च पक्खी सेनका च पक्खी महाकाळा च पक्खी थले बहू पक्खिनो तं सरं तस्स सरस्स समीपे जीवन्ति जीविकं कप्पेन्तीति अत्थो.
‘‘पसदा ¶ च वराहा च, चमरा गण्डका बहू;
रोहिच्चा सुकपोता च, उपजीवन्ति तं सरं’’.
तत्थ पसदादयो एते मिगा तं सरं तस्मिं सरसमीपे, भुम्मत्थे उपयोगवचनं, जीवितं परिपालेन्ता विहरन्तीति अत्थो.
‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका;
तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं’’.
एते सीहादयो चतुप्पदा सरसमीपे उपद्दवरहिता जीवन्तीति सम्बन्धो.
‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;
चेता च लुद्दका चेव, उपजीवन्ति तं सरं’’.
एत्थ ¶ एते एवंनामिका किन्नरादयो सत्ता तस्मिं सरसमीपे वसन्तीति अत्थो.
‘‘तिन्दुकानि पियालानि, मधुकेका सुमारियो;
धुवं फलानि धारेन्ति, अविदूरे ममस्समं’’.
तत्थ एते तिन्दुकादयो रुक्खा धुवं हेमन्तगिम्हवस्सानसङ्खाते कालत्तये मम अस्समतो अविदूरे ठाने मधुरफलानि धारेन्तीति सम्बन्धो.
‘‘कोसम्बा सळला निम्बा, सादुफलसमायुता;
धुवं फलानि धारेन्ति, अविदूरे ममस्समं’’.
तत्थ एते कोसम्बादयो रुक्खा सारफला मधुरफला उत्तमफला समायुता सं सुट्ठु आयुता समङ्गीभूता निच्चं फलधारिनो मम अस्समसमीपे सोभन्तीति अत्थो.
‘‘हरीतका ¶ आमलका, अम्बजम्बुविभीतका;
कोला भल्लातका बिल्ला, फलानि धारयन्ति ते’’.
ते हरीतकादयो रुक्खा मम अस्समसमीपे जाता निच्चं फलानि धारयन्तीति सम्बन्धो.
‘‘आलुवा ¶ च कळम्बा च, बिळालीतक्कळानि च;
जीवका सुतका चेव, बहूका मम अस्समे’’.
एते आलुवादयो मूलफला खुद्दा मधुरसा मम अस्समसमीपे बहू सन्तीति सम्बन्धो.
‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;
अच्छोदका सीतजला, सुपतित्था मनोरमा’’.
तत्थ अस्समस्साविदूरम्हि अस्समस्स समीपे सुनिम्मिता सुट्ठु आरोहनओरोहनक्खमं कत्वा ¶ निम्मिता अच्छोदका विप्पसन्नोदका सीतजला सीतोदका सुपतित्था सुन्दरतित्था मनोरमा सोमनस्सकरा तळाका आसुं अहेसुन्ति अत्थो.
‘‘पदुमुप्पलसञ्छन्ना, पुण्डरीकसमायुता;
मन्दालकेहि सञ्छन्ना, दिब्बगन्धोपवायति’’.
तत्थ पदुमेहि च उप्पलेहि च सञ्छन्ना परिपुण्णा पुण्डरीकेहि समायुता समङ्गीभूता मन्दालकेहि च सञ्छन्ना गहनीभूता तळाका दिब्बगन्धानि उपवायन्ति समन्ततो वायन्तीति अत्थो.
‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;
सुकते अस्समे रम्मे, विहरामि अहं तदा’’.
तत्थ एवं सब्बङ्गसम्पन्नेति अब्बेहि नदिकादिअवयवेहि सम्पन्ने परिपुण्णे पुप्फफलरुक्खेहि गहनीभूते वने सुकते रमणीये अस्समे अरञ्ञावासे तदा तापसभूतकाले अहं विहरामीति अत्थो.
एत्तावता ¶ अस्समसम्पत्तिं दस्सेत्वा इदानि अत्तनो सीलादिगुणसम्पत्तिं दस्सेन्तो –
‘‘सीलवा वतसम्पन्नो, झायी झानरतो सदा;
पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो’’ति. – आह;
तत्थ ¶ सीलवाति झानसम्पयुत्तचतुपारिसुद्धिसीलसदिसेहि पञ्चहि सीलेहि सम्पुण्णोति अत्थो. वतसम्पन्नोति ‘‘इतो पट्ठाय घरावासं पञ्च कामगुणे वा न सेविस्सामी’’ति वतसमादानेन सम्पन्नो. झायीति लक्खणूपनिज्झानआरम्मणूपनिज्झानेहि झायी झायनसीलो. झानरतोति एतेसु झानेसु रतो अल्लीनो सदा सम्पुण्णो. पञ्चाभिञ्ञाबलप्पत्तोति इद्धिविधदिब्बसोतपरचित्तविजाननपुब्बेनिवासानुस्सतिदिब्बचक्खुसङ्खाताहि पञ्चहि अभिञ्ञाहि विसेसपञ्ञाहि बलसम्पन्नो, परिपुण्णोति अत्थो. नामेन सुरुचि नाम तापसो हुत्वा विहरामीति सम्बन्धो.
एत्तकेन ¶ अत्तनो गुणसम्पत्तिं दस्सेत्वा परिससम्पत्तिं दस्सेन्तो –
‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहुं;
सब्बे मं ब्राह्मणा एते, जातिमन्तो यसस्सिनो’’ति. – आदिमाह;
तत्थ एते सब्बे चतुवीसतिसहस्सब्राह्मणा मय्हं सिस्सा जातिमन्तो जातिसम्पन्ना यसस्सिनो परिवारसम्पन्ना मं उपट्ठहुन्ति सम्बन्धो.
‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;
पदका वेय्याकरणा, सधम्मे पारमिं गता’’.
तत्थ लक्खणेति लक्खणसत्थे. सब्बलोकियानं इत्थिपुरिसानं ‘‘इमेहि लक्खणेहि समन्नागता दुक्खिता भवन्ति, इमेहि सुखिता भवन्ती’’ति लक्खणं जानाति. तप्पकासको गन्थो लक्खणं, तस्मिं लक्खणे च. इतिहासेति ‘‘इतिह आस इतिह आसा’’ति वुत्तवचनपटिदीपके गन्थे. लक्खणे च इतिहासे च पारमिं परियोसानं गताति सम्बन्धो. रुक्खपब्बतादीनं नामप्पकासकगन्थं ‘‘निघण्डू’’ति वुच्चति. केटूभेति किरियाकप्पविकप्पानं कवीनं उपकारको गन्थो. निघण्डुया सह वत्ततीति सनिघण्डु, केटुभेन सह वत्ततीति सकेटुभं, तस्मिं सनिघण्डुसकेटुभे वेदत्तये पारमिं गताति ¶ सम्बन्धो. पदकाति नामपदसमासतद्धिताख्यातकितकादिपदेसु छेका ¶ . वेय्याकरणानि चन्दपाणिनीयकलापादिब्याकरणे छेका. सधम्मे पारमिं गताति अत्तनो धम्मे ब्राह्मणधम्मे वेदत्तये पारमिं परियोसानं गता पत्ताति अत्थो.
‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा;
पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता’’.
तत्थ उक्कापातभूमिकम्पादिकेसु उप्पातेसु च सुभनिमित्तासुभनिमित्तेसु च इत्थिलक्खणपुरिसलक्खणमहापुरिसलक्खणेसु च कोविदा छेका. पथविया च भूमिया च सकललोके च अन्तलिक्खे आकासे चाति सब्बत्थ मम सिस्सा सुसिक्खिता.
‘‘अप्पिच्छा ¶ निपका एते, अप्पाहारा अलोलुपा;
लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा’’.
तत्थ अप्पिच्छाति अप्पकेनापि यापेन्ता. निपकाति नेपक्कसङ्खाताय पञ्ञाय समन्नागता. अप्पाहाराति एकाहारा एकभत्तिकाति अत्थो. अलोलुपाति लोलुपतण्हाय अप्पवत्तनका. लाभालाभेनाति लाभेन अलाभेन च सन्तुट्ठा सोमनस्सा एते मम सिस्सा सदा निच्चकालं मं परिवारेन्ति उपट्ठहन्तीति अत्थो.
‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;
आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा’’.
तत्थ झायीति लक्खणूपनिज्झानआरम्मणूपनिज्झानेहि समन्नागता. झायनसीला वा. झानरताति तेसु च झानेसु रता अल्लीना. धीराति धितिसम्पन्ना. सन्तचित्ताति वूपसन्तमना. समाहिताति एकग्गचित्ता. आकिञ्चञ्ञन्ति निप्पलिबोधभावं. पत्थयन्ताति इच्छन्ता. इत्थम्भूता मे सिस्सा सदा मं परिवारेन्तीति सम्बन्धो.
‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;
अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा’’.
तत्थ अभिञ्ञापारमिप्पत्ताति पञ्चसु अभिञ्ञासु पारमिं परियोसानं पत्ता पूरिताति अत्थो. पेत्तिके गोचरे रताति बुद्धानुञ्ञाताय अविञ्ञत्तिया ¶ लद्धे आहारे रताति अत्थो. अन्तलिक्खचराति ¶ अन्तलिक्खेन आकासेन गच्छन्ता आगच्छन्ता चाति अत्थो. धीराति थिरभूता सीहब्यग्घादिपरिस्सये अच्छम्भितसभावाति अत्थो. एवंभूता मम तापसा सदा मं परिवारेन्तीति अत्थो.
‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;
असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा’’.
तत्थ चक्खादीसु छसु द्वारेसु रूपादीसु छसु आरम्मणेसु संवुता पिहिता पटिच्छन्ना, रक्खितगोपितद्वाराति अत्थो. अनेजा नित्तण्हा रक्खितिन्द्रिया गोपितचक्खादिइन्द्रिया असंसट्ठा ञातीहि ¶ गहट्ठेहि अमिस्सीभूताति अत्थो. दुरासदाति दुट्ठु आसदा, आसादेतुं घट्टेतुं असक्कुणेय्या अयोग्गाति अत्थो.
‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;
वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा’’.
तत्थ मम सिस्सा पल्लङ्केन ऊरुबद्धासनेन सेय्यं विहाय निसज्जाय च ठानेन च चङ्कमेन च सकलं रत्तिं विसेसेन अतिनामेन्ति अतिक्कामेन्तीति सम्बन्धो.
‘‘रजनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;
मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा’’.
ते इत्थम्भूता मम सिस्सा तापसा रजनीये रज्जितब्बे वत्थुस्मिं न रज्जन्ति रज्जं न उप्पादेन्ति. दुस्सनीये दुस्सितब्बे दोसं उप्पादेतुं युत्ते वत्थुम्हि न दुस्सरे दोसं न करोन्ति. मोहनीये मोहितुं युत्ते वत्थुम्हि न मुय्हन्ति मोहं न करोन्ति, पञ्ञासम्पयुत्ता भवन्तीति अत्थो.
‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;
पथविं ते पकम्पेन्ति, सारम्भेन दुरासदा’’.
ते मम सिस्सा ‘‘एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होती’’तिआदिकं (पटि. म. १.१०२) इद्धिविकुब्बनं निच्चकालिकं वीमंसमाना वत्तन्तीति ¶ सम्बन्धो. ते मम सिस्सा आकासेपि उदकेपि पथविं निम्मिनित्वा इरियापथं पकम्पेन्तीति अत्थो. सारम्भेन युगग्गाहेन कलहकरणेन न आसादेतब्बाति अत्थो.
‘‘कीळमाना ¶ च ते सिस्सा, कीळन्ति झानकीळितं;
जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा’’.
ते मम सिस्सा कीळमाना पठमज्झानादिकीळं कीळन्ति लळन्ति रमन्तीति अत्थो. जम्बुतो ¶ फलमानेन्तीति हिमवन्तम्हि सतयोजनुब्बेधजम्बुरुक्खतो घटप्पमाणं जम्बुफलं इद्धिया गन्त्वा आनेन्तीति अत्थो.
‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं;
अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा’’.
तेसं मम सिस्सानं अन्तरे अञ्ञे एकच्चे गोयानं अपरगोयानं दीपं गच्छन्ति, एकच्चे पुब्बविदेहकं दीपं गच्छन्ति, एकच्चे उत्तरकुरुं दीपं गच्छन्ति, ते दुरासदा एतेसु ठानेसु एसनाय गवेसनाय पच्चयपरियेसनाय गच्छन्तीति सम्बन्धो.
‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते;
चतुवीससहस्सेहि, छादितं होति अम्बरं’’.
ते मम सिस्सा आकासेन गच्छमाना खारिं तापसपरिक्खारभरितं काजं पुरतो पेसेन्ति पठमं अभिमुखञ्च तं पेसेत्वा सयं तस्स पच्छतो गच्छन्तीति अत्थो. एवं गच्छमानेहि चतुवीससहस्सेहि तापसेहि अम्बरं आकासतलं छादितं पटिच्छन्नं होतीति सम्बन्धो.
‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च;
अस्मेन कोट्टिता केचि, पवत्तफलभोजना’’.
तत्थ केचि एकच्चे मम सिस्सा अग्गिपाकी फलाफलपण्णादयो पचित्वा खादन्ति, एकच्चे अनग्गी अग्गीहि अपचित्वा आमकमेव खादन्ति, एकच्चे दन्तिका दन्तेहियेव तचं उप्पाटेत्वा खादन्ति. एकच्चे उदुक्खलिका उदुक्खलेहि कोट्टेत्वा खादन्ति. एकच्चे अस्मेन कोट्टिता पासाणेन कोट्टेत्वा खादन्ति. एकच्चे सयंपतितफलाहाराति सम्बन्धो.
‘‘उदकोरोहणा ¶ केचि, सायं पातो सुचीरता;
तोयाभिसेचनकरा, मम सिस्सा दुरासदा’’.
दुरासदा मम सिस्सा केचि सुचीरता सुद्धिकामा सायं पातो च उदकोरोहणा उदकपवेसकाति अत्थो. केचि तोयाभिसेचनकरा उदकेन अत्तनि अभिसिञ्चनकराति अत्थो.
‘‘परूळ्हकच्छनखलोमा ¶ ¶ , पङ्कदन्ता रजस्सिरा;
गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा’’.
तत्थ ते दुरासदा मम सिस्सा कच्छेसु उभयकच्छेसु च हत्थपादेसु च परूळ्हा सञ्जाता, दीघनखलोमाति अत्थो. खुरकम्मरहितत्ता अमण्डिता अपसाधिताति अधिप्पायो. पङ्कदन्ताति इट्ठकचुण्णखीरपासाणचुण्णादीहि धवलमकतत्ता मलग्गहितदन्ताति अत्थो. रजस्सिराति तेलमक्खनादिरहितत्ता धूलीहि मक्खितसीसाति अत्थो. गन्धिता सीलगन्धेनाति झानसमाधिसमापत्तीहि सम्पयुत्तसीलेन समङ्गीभूतत्ता लोकियसीलगन्धेन सब्बत्थ सुगन्धीभूताति अत्थो. मम सिस्सा दुरासदाति इमेहि वुत्तप्पकारगुणेहि समन्नागतत्ता आसादेतुं घट्टेतुं असक्कुणेय्या मम सिस्साति सम्बन्धो.
‘‘पातोव सन्निपतित्वा, जटिला उग्गतापना;
लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा’’.
तत्थ पातोव सन्निपतित्वाति सत्तम्यत्थे तोपच्चयो, पातरासकालेयेव मम सन्तिके रासिभूताति अत्थो. उग्गतापना पाकटतपा पत्थटतपा जटिला जटाधारिनो तापसा. लाभालाभं पकित्तेत्वा खुद्दके च महन्ते च लाभे पाकटे कत्वा तदा तस्मिं काले अम्बरे आकासतले गच्छन्तीति सम्बन्धो.
१९२. पुन तेसंयेव गुणे पकासेन्तो एतेसं पक्कमन्तानन्तिआदिमाह. तत्थ आकासे वा थले वा पक्कमन्तानं गच्छन्तानं एतेसं तापसानं वाकचीरजनितो महासद्दो पवत्ततीति अत्थो. मुदिता होन्ति देवताति एवं महासद्दं पवत्तेत्वा गच्छन्तानं अजिनचम्मसद्देन ¶ सन्तुट्ठा ‘‘साधु साधु, अय्या’’ति सोमनस्सजाता देवता मुदिता सन्तुट्ठा होन्तीति सम्बन्धो.
१९३. दिसोदिसन्ति ते इसयो अन्तलिक्खचरा आकासचारिनो दक्खिणादिसानुदिसं पक्कमन्ति गच्छन्तीति सम्बन्धो. सके बलेनुपत्थद्धाति अत्तनो सरीरबलेन वा झानबलेन वा समन्नागता यदिच्छकं यत्थ यत्थ गन्तुकामा, तत्थ तत्थेव गच्छन्तीति सम्बन्धो.
१९४. पुन तेसमेवानुभावं पकासेन्तो पथवीकम्पका एतेतिआदिमाह. तदा एते सब्बत्थ इच्छाचारा पथवीकम्पका मेदनीसञ्चलनजातिका नभचारिनो आकासचारिनो. उग्गतेजाति ¶ उग्गततेजा पत्थटतेजा दुप्पसहा पसय्ह अभिभवित्वा पवत्तितुं असक्कुणेय्याति दुप्पसहा. सागरोव अखोभियाति अञ्ञेहि अखोभियो अनालुळितो सागरो इव समुद्दो विय अञ्ञेहि अखोभिया कम्पेतुं असक्कुणेय्या होन्तीति सम्बन्धो.
१९५. ठानचङ्कमिनो केचीति तेसं मम सिस्सानं अन्तरे एकच्चे इसयो ठानिरियापथचङ्कमनिरियापथसम्पन्ना, एकच्चे इसयो नेसज्जिका ¶ निसज्जिरियापथसम्पन्ना, एकच्चे इसयो पवत्तभोजना सयंपतितपण्णाहारा एवरूपेहि गुणेहि युत्तत्ता दुरासदाति सम्बन्धो.
१९६. ते सब्बे थोमेन्तो मेत्ताविहारिनोतिआदिमाह. तत्थ ‘‘अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता सुखी होन्तू’’तिआदिना सिनेहलक्खणाय मेत्ताय फरित्वा विहरन्ति, अत्तभावं पवत्तेन्तीति मेत्ताविहारिनो एते मम सिस्साति अत्थो. सब्बे ते इसयो सब्बपाणिनं सब्बेसं सत्तानं हितेसी हितगवेसका. अनत्तुक्कंसका अत्तानं न उक्कंसका अमानिनो कस्सचि कञ्चि पुग्गलं न वम्भेन्ति नीचं कत्वा न मञ्ञन्तीति अत्थो.
१९७. ते मम सिस्सा सीलसमाधिसमापत्तिगुणयुत्तत्ता सीहराजा इव अच्छम्भीता निब्भया, गजराजा इव हत्थिराजा विय थामवा सरीरबलझानबलसम्पन्ना ब्यग्घराजा इव, दुरासदा घट्टेतुमसक्कुणेय्या मम सन्तिके आगच्छन्तीति सम्बन्धो.
१९८. ततो ¶ अत्तनो आनुभावस्स दस्सनलेसेन पकासेन्तो विज्जाधरातिआदिमाह. तत्थ मन्तसज्झायादिविज्जाधरा च रुक्खपब्बतादीसु वसन्ता भुम्मदेवता च भूमट्ठथलट्ठा नागा च गन्धब्बदेवा च चण्डा रक्खसा च कुम्भण्डा देवा च दानवा देवा च इच्छितिच्छितनिम्मानसमत्था गरुळा च तं सरं उपजीवन्तीति सम्बन्धो, तस्मिं सरे सरस्स समीपे वसन्तीति अत्थो.
१९९. पुनपि तेसंयेव अत्तनो सिस्सतापसानं गुणे वण्णेन्तो ते जटा खारिभरितातिआदिमाह. तं सब्बं उत्तानत्थमेव. खारिभारन्ति उदञ्चनकमण्डलुआदिकं तापसपरिक्खारं.
२०७. पुनपि अत्तनो गुणे पकासेन्तो उप्पाते सुपिने चापीतिआदिमाह. तत्थ ब्राह्मणसिप्पेसु ¶ निप्फत्तिं गतत्ता नक्खत्तपाठे च छेकत्ता ‘‘इमस्स राजकुमारस्स उप्पन्ननक्खत्तं सुभं असुभ’’न्ति उप्पातलक्खणे च सुपिने च पवत्तिं पुच्छितेन ‘‘इदं सुपिनं सुभं, इदं असुभ’’न्ति सुपिननिप्फत्तिकथने च सब्बेसं इत्थिपुरिसानं हत्थपादलक्खणकथने च सुट्ठु सिक्खितो सकलजम्बुदीपे पवत्तमानं मन्तपदं लक्खणमन्तकोट्ठासं सब्बं अहं तदा मम तापसकाले धारेमीति सम्बन्धो.
२०८. अत्तनो ब्याकरणं बुद्धगुणपुब्बङ्गमं पकासेन्तो अनोमदस्सीतिआदिमाह. तत्थ न ओमकन्ति अनोमं. मंसचक्खुदिब्बचक्खुसमन्तचक्खुधम्मचक्खुबुद्धचक्खूहि ¶ सब्बसत्तानं पस्सनं दस्सनं नाम, अनोमं दस्सनं यस्स भगवतो सो भगवा अनोमदस्सी. भाग्यवन्ततादीहि कारणेहि भगवा लोकस्स जेट्ठसेट्ठत्ता लोकजेट्ठो उसभो निसभो आसभोति तयो गवजेट्ठका. तत्थ गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको निसभो, गवसतसहस्सजेट्ठको आसभो, नरानं आसभो नरासभो पटिविद्धसब्बधम्मो, सम्बुद्धो विवेककामो एकीभावं इच्छन्तो हिमवन्तं हिमालयपब्बतं उपागमीति सम्बन्धो.
२०९. अज्झोगाहेत्वा हिमवन्तन्ति हिमवन्तसमीपं ओगाहेत्वा पविसित्वाति अत्थो. सेसं उत्तानत्थमेव.
२१०-१. जलितं ¶ जलमानं इन्दीवरपुप्फं इव, हुतासनं होमस्स आसनं, आदित्तं आभायुतं अग्गिक्खन्धं इव, गगने आकासे जोतमानं विज्जु इव, सुट्ठु फुल्लं सालराजं इव, निसिन्नं लोकनायकं अद्दसन्ति सम्बन्धो.
२१३. देवानं देवो देवदेवो, तं देवदेवं दिस्वान तस्स लक्खणं द्वत्तिंसमहापुरिसलक्खणसञ्जाननकारणं. ‘‘बुद्धो नु खो न वा बुद्धो’’ति उपधारयिं विचारेसिं. चक्खुमं पञ्चहि चक्खूहि चक्खुमन्तं जिनं केन कारणेन पस्सामीति सम्बन्धो.
२१४. चरणुत्तमे उत्तमपादतले सहस्सारानि चक्कलक्खणानि दिस्सन्ति, अहं तस्स भगवतो तानि लक्खणानि दिस्वा तथागते निट्ठं गच्छिं सन्निट्ठानं अगमासि, निस्सन्देहो आसिन्ति अत्थो. सेसं उत्तानत्थमेव.
२१८. सयम्भू सयमेव भूता. अमितोदय अमितानं अपरिमाणानं गुणानं उदय उट्ठानट्ठान ¶ , इदं पदद्वयं आलपनमेव. इमं लोकं इमं सत्तलोकं सं सुट्ठु उद्धरसि संसारतो उद्धरित्वा निब्बानथलं पापेसीति अत्थो. ते सब्बे सत्ता तव दस्सनं आगम्म आगन्त्वा कङ्खासोतं विचिकिच्छामहोघं तरन्ति अतिक्कमन्तीति सम्बन्धो.
२१९. भगवन्तं थोमेन्तो तापसो तुवं सत्थातिआदिमाह. तत्थ, भन्ते, सब्बञ्ञु तुवं सदेवकस्स लोकस्स सत्था आचरियो उत्तमट्ठेन त्वमेव केतु उच्चो, सकललोके पकासनट्ठेन त्वमेव धजो, लोकत्तये उग्गतत्ता त्वमेव यूपो उस्सापितथम्भसदिसो, पाणिनं सब्बसत्तानं त्वमेव परायणो उत्तमगमनीयट्ठानं त्वमेव ¶ पतिट्ठा पतिट्ठट्ठानं लोकस्स मोहन्धकारविधमनतो त्वमेव दीपो तेलपदीपो विय, द्विपदुत्तमो द्विपदानं देवब्रह्ममनुस्सानं उत्तमो सेट्ठोति सम्बन्धो.
२२०. पुन भगवन्तंयेव थोमेन्तो सक्का समुद्दे उदकन्तिआदिमाह. तत्थ चतुरासीतियोजनसहस्सगम्भीरे समुद्दे उदकं आळ्हकेन ¶ पमेतुं मिनितुं सक्का भवेय्य, भन्ते, सब्बञ्ञु तव ञाणं ‘‘एत्तकं पमाण’’न्ति पमेतवे मिनितुं न त्वेव सक्काति अत्थो.
२२१. तुलमण्डले तुलपञ्जरे ठपेत्वा पथविं मेदनिं धारेतुं सक्का, भन्ते, सब्बञ्ञु तव ञाणं धारेतुं न तु एव सक्काति सम्बन्धो.
२२२. भन्ते, सब्बञ्ञु आकासो सकलन्तलिक्खं रज्जुया वा अङ्गुलेन वा मिनितुं सक्का भवेय्य, तव पन ञाणं ञाणाकासं न तु एव पमेतवे मिनितुं सक्काति अत्थो.
२२३. महासमुद्दे उदकन्ति चतुरासीतियोजनसहस्सगम्भीरे सागरे अखिलं उदकञ्च, चतुनहुताधिकद्वियोजनसतसहस्सबहलं अखिलं पथविञ्च जहे जहेय्य अतिक्कमेय्य समं करेय्य बुद्धस्स ञाणं उपादाय गहेत्वा तुलेय्य समं करेय्य. उपमातो उपमावसेन न युज्जरे न योजेय्युं. ञाणमेव अधिकन्ति अत्थो.
२२४. चक्खुम पञ्चहि चक्खूहि चक्खुमन्त, आलपनमेतं. सह देवेहि पवत्तस्स लोकस्स, भुम्मत्थे सामिवचनं. सदेवके लोकस्मिं अन्तरे येसं यत्तकानं सत्तानं चित्तं पवत्तति. एते तत्तका सचित्तका सत्ता तव ञाणम्हि अन्तोजालगता ञाणजालस्मिं अन्तो पविट्ठाति सम्बन्धो, ञाणजालेन सब्बसत्ते पस्ससीति अत्थो.
२२५. भन्ते ¶ , सब्बञ्ञु सब्बधम्मजाननक, त्वं येन ञाणेन चतुमग्गसम्पयुत्तेन सकलं उत्तमं बोधिं निब्बानं पत्तो अधिगतो असि भवसि, तेन ञाणेन परतित्थिये अञ्ञतित्थिये मद्दसी अभिभवसीति सम्बन्धो.
२२६. तेन तापसेन थोमिताकारं पकासेन्ता धम्मसङ्गाहका थेरा इमा गाथा थवित्वानाति आहंसु. तत्थ इमा गाथाति एत्तकाहि गाथाहि थवित्वान थोमनं कत्वान नामेन सुरुचि नाम तापसो सेसट्ठकथासु (अ. नि. अट्ठ. १.१.१८९-१९०; ध. प. अट्ठ. १.सारिपुत्तत्थेरवत्थु) पन ‘‘सरदमाणवो’’ति आगतो. सो अट्ठकथानयतो पाठोयेव पमाणं, अथ वा सुन्दरा रुचि अज्झासयो निब्बानालयो अस्साति सुरुचि. सरति गच्छति इन्द्रियदमनाय ¶ पवत्ततीति सरदो, इति द्वयम्पि तस्सेव नामं. सो सुरुचितापसो अजिनचम्मं पत्थरित्वान पथवियं निसीदि, अच्चासन्नादयो छ निसज्जदोसे वज्जेत्वा सरदो निसीदीति अत्थो.
२२७. तत्थ निसिन्नो तापसो तस्स भगवतो ञाणमेव थोमेन्तो चुल्लासीतिसहस्सानीतिआदिमाह ¶ . तत्थ चुल्लासीतिसहस्सानीति चतुरासीतिसहस्सानि, गिरिराजा मेरुपब्बतराजा, महण्णवे सागरे अज्झोगाळ्हो अधिओगाळ्हो पविट्ठो, तावदेव तत्तकानि चतुरासीतिसहस्सानि अच्चुग्गतो अतिउग्गतो इदानि पवुच्चतीति सम्बन्धो.
२२८. ताव अच्चुग्गतो तथा अतिउग्गतो नेरु, सो महानेरु आयतो उच्चतो च वित्थारतो च एवं महन्तो नेरुराजा कोटिसतसहस्सियो सङ्खाणुभेदेन चुण्णितो चुण्णविचुण्णं कतो असि.
२२९. भन्ते, सब्बञ्ञु तव ञाणं लक्खे ठपियमानम्हि ञाणे सतं वा सहस्सं वा सतसहस्सं वा एकेकं बिन्दुं कत्वा ठपिते तदेव महानेरुस्स चुण्णं खयं गच्छेय्य, तव ञाणं पमेतवे पमाणं कातुं एव न सक्काति सम्बन्धो.
२३०. सुखुमच्छिकेन सुखुमच्छिद्देन जालेन यो सकलमहासमुद्दे उदकं परिक्खिपे समन्ततो परिक्खं करेय्य, एवं परिक्खिते ये केचि पाणा उदके जाता सब्बे ते अन्तोजालगता सियुं भवेय्युन्ति अत्थो.
२३१. तमुपमेय्यं ¶ दस्सेन्तो तथेव हीतिआदिमाह. तत्थ यथा उदजा पाणा अन्तोजालगता होन्ति, तथेव महावीर महाबोधिअधिगमाय वीरियकर. ये केचि पुथु अनेका तित्थिया मिच्छा तित्थकरा दिट्ठिगहनपक्खन्दा दिट्ठिसङ्खातगहनं पविट्ठा परामासेन सभावतो परतो आमसनलक्खणाय दिट्ठिया मोहिता पिहिता सन्ति.
२३२. तव ¶ सुद्धेन निक्किलेसेन ञाणेन अनावरणदस्सिना सब्बधम्मानं आवरणरहितदस्सनसीलेन एते सब्बे तित्थिया अन्तोजालगता ञाणजालस्सन्तो पवेसिता वा तथेवाति सम्बन्धो. ञाणं ते नातिवत्तरेति तव ञाणं ते तित्थिया नातिक्कमन्तीति अत्थो.
२३३. एवं वुत्तथोमनावसाने भगवतो अत्तनो ब्याकरणारब्भं दस्सेतुं भगवा तम्हि समयेतिआदिमाह. तत्थ यस्मिं समये तापसो भगवन्तं थोमेसि, तस्मिं थोमनाय परियोसानकाले सङ्ख्यातिक्कन्तपरिवारताय महायसो अनोमदस्सी भगवा किलेसमारादीनं जितत्ता जिनो. समाधिम्हा अप्पितसमाधितो वुट्ठहित्वा सकलजम्बुदीपं दिब्बचक्खुना ओलोकेसीति सम्बन्धो.
२३४-५. तस्स अनोमदस्सिस्स भगवतो मुनिनो मोनसङ्खातेन ञाणेन समन्नागतस्स निसभो नाम सावको सन्तचित्तेहि वूपसन्तकिलेसमानसेहि तादीहि इट्ठानिट्ठेसु अकम्पियसभावत्ता, तादिभि खीणासवेहि सुद्धेहि परिसुद्धकायकम्मादियुत्तेहि छळभिञ्ञेहि तादीहि अट्ठहि लोकधम्मेहि अकम्पनसभावेहि सतसहस्सेहि परिवुतो बुद्धस्स चित्तं, अञ्ञाय जानित्वा लोकनायकं उपेसि, तावदेव समीपं अगमासीति सम्बन्धो.
२३६. ते ¶ तथा आगता समाना तत्थ भगवतो समीपे. अन्तलिक्खे आकासे ठिता भगवन्तं पदक्खिणं अकंसु. ते सब्बे पञ्जलिका नमस्समाना आकासतो बुद्धस्स सन्तिके ओतरुं ओरोहिंसूति सम्बन्धो.
२३७. पुन ब्याकरणदानस्स पुब्बभागकारणं पकासेन्तो सितं पातुकरीतिआदिमाह. तं सब्बं उत्तानत्थमेव.
२४१. यो मं पुप्फेनाति यो तापसो मयि चित्तं पसादेत्वा अनेकपुप्फेन मं पूजेसि, ञाणञ्च ¶ मे अनु पुनप्पुनं थवि थोमेसि, तमहन्ति तं तापसं अहं कित्तयिस्सामि पाकटं करिस्सामि, मम भासतो भासन्तस्स वचनं सुणोथ सवनविसयं करोथ मनसि करोथ.
२५०. पच्छिमे ¶ भवसम्पत्तेति ब्याकरणं ददमानो भगवा आह. तत्थ पच्छिमे परियोसानभूते भवे सम्पत्ते सति. मनुस्सत्तं मनुस्सजातिं गमिस्सति, मनुस्सलोके उप्पज्जिस्सतीति अत्थो. रूपसारधनसारवयसारकुलसारभोगसारपुञ्ञसारादीहि सारेहि सारवन्तताय सारी नाम ब्राह्मणी कुच्छिना धारयिस्सति.
२५३. ब्याकरणमूलमारभि अपरिमेय्ये इतो कप्पेति. एत्थ द्विन्नं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमी पूरिता, तथापि गाथाबन्धसुखत्थं अन्तरकप्पानि उपादाय एवं वुत्तन्ति दट्ठब्बं.
२५४. ‘‘सारिपुत्तोति नामेन, हेस्सति अग्गसावको’’ति ब्याकरणमदासि, ब्याकरणं दत्वा तं थोमेन्तो सो भगवा अयं भागीरथीतिआदिमाह. गङ्गा, यमुना, सरभू, मही, अचिरवतीति इमासं पञ्चन्नं गङ्गानं अन्तरे अयं भागीरथी नाम पठममहागङ्गा हिमवन्ता पभाविता हिमवन्ततो आगता अनोतत्तदहतो पभवा, महोदधिं महाउदकक्खन्धं अप्पयन्ति पापुणन्ति, महासमुद्दं महासागरं अप्पेति उपगच्छति यथा, तथा एव अयं सारिपुत्तो सके तीसु विसारदो अत्तनो कुले पवत्तमानेसु तीसु वेदेसु विसारदो अपक्खलितञाणो पत्थटञाणो. पञ्ञाय पारमिं गन्त्वा अत्तनो सावकञाणस्स परियोसानं गन्त्वा, पाणिने सब्बसत्ते तप्पयिस्सति सन्तप्पेस्सति सुहित्तभावं करिस्सतीति अत्थो.
२५७. हिमवन्तमुपादायाति हिमालयपब्बतं आदिं कत्वा महोदधिं महासमुद्दं उदकभारं सागरं परियोसानं कत्वा एत्थन्तरे एतेसं द्विन्नं पब्बतसागरानं मज्झे यं पुलिनं यत्तका वालुकरासि अत्थि, गणनातो गणनवसेन असङ्खियं सङ्ख्यातिक्कन्तं ¶ .
२५८. तम्पि सक्का असेसेनाति तं पुलिनम्पि निसेसेन सङ्खातुं सक्का सक्कुणेय्य भवेय्य, सा गणना यथा होतीति सम्बन्धो. तथा सारिपुत्तस्स पञ्ञाय अन्तो परियोसानं न त्वेव भविस्सतीति अत्थो.
२५९. लक्खे…पे… ¶ ¶ भविस्सतीति लक्खे ञाणलक्खे ञाणस्स एकस्मिं कले ठपियमानम्हि ठपिते सति गङ्गाय वालुका खीये परिक्खयं गच्छेय्याति अत्थो.
२६०. महासमुद्देति चतुरासीतियोजनसहस्सगम्भीरे चतुमहासागरे ऊमियो गावुतादिभेदा तरङ्गरासयो गणनातो असङ्खिया सङ्ख्याविरहिता यथा होन्ति, तथेव सारिपुत्तस्स पञ्ञाय अन्तो परियोसानं न हेस्सति न भविस्सतीति सम्बन्धो.
२६१. सो एवं पञ्ञवा सारिपुत्तो गोतमगोत्तत्ता गोतमं सक्यकुले जेट्ठकं सक्यपुङ्गवं सम्बुद्धं आराधयित्वा वत्तपटिपत्तिसीलाचारादीहि चित्ताराधनं कत्वा पञ्ञाय सावकञाणस्स पारमिं परियोसानं गन्त्वा तस्स भगवतो अग्गसावको हेस्सतीति सम्बन्धो.
२६२. सो एवं अग्गसावकट्ठानं पत्तो सक्यपुत्तेन भगवता इट्ठानिट्ठेसु अकम्पियसभावेन पवत्तितं पाकटं कतं धम्मचक्कं सद्धम्मं अनुवत्तेस्सति अविनस्समानं धारेस्सति. धम्मवुट्ठियो धम्मदेसनासङ्खाता वुट्ठियो वस्सेन्तो देसेन्तो पकासेन्तो विवरन्तो विभजन्तो उत्तानीकरोन्तो पवत्तिस्सतीति अत्थो.
२६३. गोतमो सक्यपुङ्गवो भगवा एतं सब्बं अभिञ्ञाय विसेसेन ञाणेन जानित्वा भिक्खुसङ्घे अरियपुग्गलमज्झे निसीदित्वा अग्गट्ठाने सकलपञ्ञादिगुणगणाभिरमे उच्चट्ठाने ठपेस्सतीति सम्बन्धो.
२६४. एवं सो लद्धब्याकरणो सोमनस्सप्पत्तो पीतिसोमनस्सवसेन उदानं उदानेन्तो अहो मे सुकतं कम्मन्तिआदिमाह. तत्थ अहोति विम्हयत्थे निपातो. अनोमदस्सिस्स भगवतो सत्थुनो गरुनो सुकतं सुट्ठु कतं सद्दहित्वा कतं कम्मं पुञ्ञकोट्ठासं अहो विम्हयं अचिन्तेय्यानुभावन्ति अत्थो. यस्स भगवतो अहं कारं पुञ्ञसम्भारं कत्वा सब्बत्थ सकलगुणगणे पारमिं परियोसानं गतो परमं कोटिं सम्पत्तो, सो भगवा अहो विम्हयोति सम्बन्धो.
२६५. अपरिमेय्येति ¶ सङ्ख्यातिक्कन्तकालस्मिं कतं कुसलकम्मं, मे मय्हं इध इमस्मिं पच्छिमत्तभावे फलं विपाकं दस्सेसि. सुमुत्तो सुट्ठु विमुत्तो छेकेन धनुग्गहेन खित्तो ¶ सरवेगो इव अहं तेन पुञ्ञफलेन किलेसे झापयिं झापेसिन्ति अत्थो.
२६६. अत्तनो ¶ एव वीरियं पकासेन्तो असङ्खतन्तिआदिमाह. तत्थ असङ्खतन्ति न सङ्खतं, पच्चयेहि समागम्म न कतन्ति अत्थो. तं असङ्खतं निब्बानं किलेसकालुस्सियाभावेन अचलं कतसम्भारानं पतिट्ठट्ठेन पदं गवेसन्तो परियेसन्तो सब्बे तित्थिये सकले तित्थकरे दिट्ठुप्पादके पुग्गले विचिनं उपपरिक्खन्तो एसाहं एसो अहं भवे कामभवादिके भवे संसरिं परिब्भमिन्ति सम्बन्धो.
२६७-८. अत्तनो अधिप्पायं पकासेन्तो यथापि ब्याधितो पोसोतिआदिमाह. तत्थ ब्याधितोति ब्याधिना पीळितो पोसो पुरिसो ओसधं परियेसेय्य यथा, तथा अहं असङ्खतं अमतं पदं निब्बानं गवेसन्तो अब्बोकिण्णं अविच्छिन्नं निरन्तरं, पञ्चसतं जातिपञ्चसतेसु अत्तभावेसु इसिपब्बज्जं पब्बजिन्ति सम्बन्धो.
२७१. कुतित्थे सञ्चरिं अहन्ति लामके तित्थे गमनमग्गे अहं सञ्चरिं.
२७२. सारत्थिको पोसो सारगवेसी पुरिसो. कदलिं छेत्वान फालयेति कदलिक्खन्धं छेत्वा द्वेधा फालेय्य. न तत्थ सारं विन्देय्याति फालेत्वा च पन तत्थ कदलिक्खन्धे सारं न विन्देय्य न लभेय्य, सो पुरिसो सारेन रित्तको तुच्छोति सम्बन्धो.
२७३. यथा कदलिक्खन्धो सारेन रित्तो तुच्छो, तथेव तथा एव लोके तित्थिया नानादिट्ठिगतिका बहुज्जना असङ्खतेन निब्बानेन रित्ता तुच्छाति सम्बन्धो. सेति निपातमत्तं.
२७४. पच्छिमभवे परियोसानजातियं ब्रह्मबन्धु ब्राह्मणकुले जातो अहं अहोसिन्ति अत्थो. महाभोगं छड्डेत्वानाति महन्तं भोगक्खन्धं ¶ खेळपिण्डं इव छड्डेत्वा, अनगारियं कसिवाणिज्जादिकम्मविरहितं तापसपब्बज्जं पब्बजिं पटिपज्जिन्ति अत्थो.
पठमभाणवारवण्णना समत्ता.
२७५-७. अज्झायको…पे… मुनिं मोने समाहितन्ति मोनं वुच्चति ञाणं, तेन मोनेन समन्नागतो मुनि, तस्मिं मोने सम्मा आहितं ठपितं समाहितं चित्तन्ति अत्थो. आगुसङ्खातं पापं न करोतीति नागो, अस्सजित्थेरो, तं महानागं सुट्ठु ¶ फुल्लं विकसितपदुमं यथा विरोचमानन्ति अत्थो.
२७८-२८१. दिस्वा मे…पे… ¶ पुच्छितुं अमतं पदन्ति उत्तानत्थमेव.
२८२. वीथिन्तरेति वीथिअन्तरे अनुप्पत्तं सम्पत्तं उपगतं तं थेरं उपगन्त्वान समीपं गन्त्वा अहं पुच्छिन्ति सम्बन्धो.
२८४. कीदिसं ते महावीराति सकलधितिपुरिससासने अरहन्तानमन्तरे पठमं धम्मचक्कपवत्तने, अरहत्तप्पत्तमहावीर, अनुजातपरिवारबहुलताय महायस ते तव बुद्धस्स कीदिसं सासनं धम्मं धम्मदेसनासङ्खातं सासनन्ति सम्बन्धो. सो भद्रमुख, मे मय्हं साधु भद्दकं सासनं कथयस्सु कथेहीति अत्थो.
२८५. ततो कथिताकारं दस्सेन्तो सो मे पुट्ठोतिआदिमाह. तत्थ सोति अस्सजित्थेरो, मे मया पुट्ठो ‘‘सासनं कीदिस’’न्ति कथितो सब्बं कथं कथेसि. सब्बं सासनं सत्थगम्भीरताय गम्भीरं देसनाधम्मपटिवेधगम्भीरताय गम्भीरं परमत्थसच्चविभावितादिवसेन निपुणं पदं निब्बानं तण्हासल्लस्स हन्तारं विनासकरं सब्बस्स संसारदुक्खस्स अपनुदनं खेपनकरं धम्मन्ति सम्बन्धो.
२८६. तेन कथिताकारं दस्सेन्तो ये धम्मातिआदिमाह. हेतुप्पभवा हेतुतो कारणतो उप्पन्ना जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता, ये धम्मा ये सप्पच्चया सभावधम्मा सन्ति संविज्जन्ति उपलभन्तीति ¶ सम्बन्धो. तेसं धम्मानं हेतुं कारणं तथागतो आह कथेसि. तेसञ्च यो निरोधोति तेसं हेतुधम्मानं यो निरोधो निरुज्झनसभावो, एवंवादी महासमणोति सीलसमाधिपञ्ञादिगुणपरिवारमहन्तताय समितपापत्ता विद्धंसितपापत्ता च महासमणो भगवा एवंवादी हेतुवूपसमनादिवदनसीलो कथेताति अत्थो.
२८७. ततो वुत्तधम्मं सुत्वा अत्तना पच्चक्खकतप्पकारं दस्सेन्तो सोहन्तिआदिमाह. तं उत्तानमेव.
२८९. एसेव धम्मो यदितावदेवाति सचेपि इतो उत्तरिं नत्थि, एत्तकमेव इदं सोतापत्तिफलमेव पत्तब्बं. तथा एसो एव धम्मोति अत्थो. पच्चब्यथ पटिविद्धथ तुम्हे असोकं पदं निब्बानं. अम्हेहि नाम इदं पदं बहुकेहि कप्पनहुतेहि अदिट्ठमेव अब्भतीतं.
२९०. य्वाहं ¶ ¶ धम्मं गवेसन्तोति यो अहं धम्मं सन्तिपदं गवेसन्तो परियेसन्तो कुतित्थे कुच्छिततित्थे निन्दितब्बतित्थे सञ्चरिं परिब्भमिन्ति अत्थो. सो मे अत्थो अनुप्पत्तोति सो परियेसितब्बो अत्थो मया अनुप्पत्तो सम्पत्तो, इदानि पन मे मय्हं नप्पमज्जितुं अप्पमादेन भवितुं कालोति अत्थो.
२९१. अहं अस्सजिना थेरेन तोसितो कतसोमनस्सो, अचलं निच्चलं निब्बानपदं, पत्वान पापुणित्वा सहायकं कोलितमाणवं गवेसन्तो परियेसन्तो अस्समपदं अगमासिन्ति अत्थो.
२९२. दूरतोव ममं दिस्वाति अस्समपदतो दूरतोव आगच्छन्तं ममं दिस्वा सुसिक्खितो मे मम सहायो ठाननिसज्जादिइरियापथेहि सम्पन्नो समङ्गीभूतो इदं उपरि वुच्चमानवचनं अब्रवि कथेसीति अत्थो.
२९३. भो सहाय, पसन्नमुखनेत्तासि पसन्नेहि सोभनेहि दद्दल्लमानेहि मुखनेत्तेहि समन्नागतो असि. मुनिभावो इव ते दिस्सति पञ्ञायति. इत्थम्भूतो त्वं अमताधिगतो अमतं निब्बानं अधिगतो असि, कच्चि अच्चुतं निब्बानपदं अधिगतो अधिगच्छीति पुच्छामीति अत्थो.
२९४. सुभानुरूपो ¶ आयासीति सुभस्स पसन्नवण्णस्स अनुरूपो हुत्वा आयासि आगच्छसि. आनेञ्जकारितो वियाति तोमरादीहि कारितो आनेञ्जो हत्थी विय दन्तोव तीहि मासेहि सुसिक्खितो इव बाहितपापत्ता, ब्राह्मण दन्तदमथो सिक्खितसिक्खो निब्बानपदे उपसन्तो असीति पुच्छि.
२९५. तेन पुट्ठो अमतं मयातिआदिमाह. तं उत्तानत्थमेव.
२९९. अपरियोसितसङ्कप्पोति ‘‘अनागते एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति पत्थितपत्थनाय कोटिं अप्पत्तसङ्कप्पोति अत्थो. कुतित्थे अगन्तब्बमग्गे अहं सञ्चरिं परिब्भमिं. भन्ते गोतम, लोकजेट्ठ तव दस्सनं आगम्म पत्वा, मम सङ्कप्पो मय्हं पत्थना पूरितो अरहत्तमग्गाधिगमेन सावकपारमीञाणस्स पापुणनेन परिपुण्णोति अधिप्पायो.
३००. पथवियं ¶ पतिट्ठायाति पथवियं निब्बत्ता समये हेमन्तकाले पुप्फन्ति विकसन्ति, दिब्बगन्धा सुगन्धा सुट्ठु पवन्ति पवायन्ति, सब्बपाणिनं सब्बे देवमनुस्से तोसेन्ति सोमनस्सयुत्ते करोन्ति यथा.
३०१. तथेवाहं महावीराति महावीरियवन्तसक्यकुलपसुतमहापरिवार ते तव सासने पतिट्ठाय अहं पतिट्ठहित्वा ¶ पुप्फितुं अरहत्तमग्गञाणेन विकसितुं समयं कालं एसामि गवेसामि तथेवाति सम्बन्धो.
३०२. विमुत्तिपुप्फन्ति सब्बकिलेसेहि विमुच्चनतो विमोचनतो वा विमुत्ति अरहत्तफलविमुत्तिसङ्खातं पुप्फं एसन्तो गवेसेन्तो, तञ्च खो भवसंसारमोचनं कामभवादिभवेसु संसरणं गमनं भवसंसारं, ततो मोचनं भवसंसारमोचनं. विमुत्तिपुप्फलाभेनाति विमुच्चनं विमुच्चन्ति वा कतसम्भारा एतायाति विमुत्ति, अग्गफलं. पुप्फन्ति विकसन्ति वेनेय्या एतेनाति पुप्फं. विमुत्ति एव पुप्फं विमुत्तिपुप्फं. लभनं लाभो, विमुत्तिपुप्फस्स लाभो विमुत्तिपुप्फलाभो. तेन विमुत्तिपुप्फलाभेन अधिगमनेन सब्बपाणिनं सब्बसत्ते तोसेमि सोमनस्सं पापेमीति अत्थो.
३०३. ‘‘यावता ¶ बुद्धखेत्तम्ही’’तिआदीसु चक्खुम पञ्चहि चक्खूहि चक्खुमन्त यत्तके ठाने रतनसुत्तादीनं परित्तानं आणा आनुभावो पवत्तति, तत्तके सतसहस्सकोटिचक्कवाळसङ्खाते बुद्धखेत्ते ठपेत्वान महामुनिं सम्मासम्बुद्धं वज्जेत्वा अवसेसेसु सत्तेसु अञ्ञो कोचि तव पुत्तस्स तुय्हं पुत्तेन मया पञ्ञाय सदिसो समो नत्थीति सम्बन्धो. सेसं उत्तानमेव.
३०८. पटिपन्नाति चतुमग्गसमङ्गिनो च फलट्ठा अरहत्तफले ठिता च सेखा फलसमङ्गिनो हेट्ठिमेहि तीहि फलेहि समन्नागता च एते अट्ठ अरियभिक्खू, उत्तमत्थं निब्बानं आसीसका गवेसका, तं पञ्ञवन्तं परिवारेन्ति सदा सब्बकालं सेवन्ति भजन्ति पयिरुपासन्तीति अत्थो.
३१०. कायवेदनाचित्तधम्मानुपस्सनासङ्खातानं चतुन्नं सतिपट्ठानानं कुसला छेका सतिसम्बोज्झङ्गादीनं सत्तन्नं सम्बोज्झङ्गानं भावनायवड्ढनाय रता अल्लीना.
. उळुराजाव ¶ तारकराजा इव च सोभसि.
३१५. रुक्खपब्बतरतनसत्तादयो धारेतीति धरणी, धरणियं रुहा सञ्जाता वड्ढिता चाति धरणीरुहा रुक्खा. पथवियं पतिट्ठाय रुहन्ति वड्ढन्ति वुद्धिं विरूळ्हिं आपज्जन्ति. वेपुल्लतं विपुलभावं परिपूरभावं पापुणन्ति, ते रुक्खा कमेन फलं दस्सयन्ति फलधारिनो होन्ति.
३१७-९. पुनपि भगवन्तमेव थोमेन्तो सिन्धु सरस्सतीतिआदिमाह. तत्थ सिन्धुवादि नाम गङ्गा च सरस्सती नाम गङ्गा च नन्दियगङ्गा च चन्दभागागङ्गा च गङ्गा नाम गङ्गा च यमुना नाम गङ्गा च सरभू नाम गङ्गा च मही नाम गङ्गा च. सन्दमानानं गच्छन्तीनं एतासं गङ्गानं सागरोव समुद्दो एव सम्पटिच्छति ¶ पटिग्गण्हाति धारेति. तदा एता सब्बगङ्गा पुरिमं नामं सिन्धुवादिगङ्गात्यादिकं पुरिमं नामपञ्ञत्तिवोहारं जहन्ति छड्डेन्ति सागरोतेव सागरो इति एव ञायति पाकटा भवति यथा. तथेव तथा एव इमे ¶ चतुब्बण्णा खत्तियब्राह्मणवेस्ससुद्दसङ्खाता चत्तारो कुला तवन्तिके तव अन्तिके समीपे पब्बजित्वा पत्तकासायचीवरधारिनो परिचरन्ता पुरिमं नामं खत्तियादिनामधेय्यं पञ्ञत्तिवोहारं जहन्ति चजन्ति, बुद्धपुत्ताति बुद्धस्स ओरसाति ञायरे पाकटा भवेय्युं.
३२०-४. चन्दो चन्दमण्डलो अब्भा महिका रजो धुमो राहूति पञ्चहि उपक्किलेसेहि विरहितत्ता विमलो विगतमलो निम्मलो, आकासधातुया आकासगब्भे गच्छं गच्छन्तो, सब्बे तारकसमूहे आभाय मद्दमानो लोके अतिरोचति दद्दल्लति यथा. तथेव तथा एव त्वं…पे….
३२५-७. उदके जाता उदके संवड्ढा कुमुदा मन्दालका च बहू सङ्खातिक्कन्ता, तोयेन उदकेन कद्दमकललेन च उपलिम्पन्ति अल्लीयन्ति यथा, तथेव बहुका सत्ता अपरिमाणा सत्ता लोके जाता संवड्ढा रागेन च दोसेन च अट्टिता बन्धिता विरूहरे विरुहन्ति. कद्दमे कुमुदं यथा विरुहति सञ्जायति. केसरीति पदुमं.
३२९-३०. रम्मके मासेति कत्तिकमासे ‘‘कोमुदिया चातुमासिनिया’’ति वुत्तत्ता. वारिजा पदुमपुप्फादयो बहू पुप्फा पुप्फन्ति विकसन्ति, तं मासं तं कत्तिकमासं नातिवत्तन्ति वारिजाति सम्बन्धो. समयो पुप्फनाय सोति सो कत्तिकमासो पुप्फनाय विकसनाय समयो कालोति ¶ अत्थो. यथा पुप्फन्ति तथेव त्वं, सक्यपुत्त, पुप्फितो विकसितो असि. पुप्फितो ते विमुत्तियाति ते तुय्हं सिस्सा कतसम्भारा भिक्खू विमुत्तिया अरहत्तफलञाणेन पुप्फितो विकसितो. यथा वारिजं पदुमं पुप्फनसमयं नातिक्कमति, तथा ते सासनं ओवादानुसासनिं नातिवत्तन्ति नातिक्कमन्तीति अत्थो.
३३३-४. यथापि सेलो हिमवाति हिमवा नाम सेलमयपब्बतो. सब्बपाणिनं सब्बेसं ब्याधितानं सत्तानं ओसधो ओसधवन्तो सब्बनागानं सब्बअसुरानं सब्बदेवानञ्च आलयो अगारभूतो यथा, तथेव त्वं, महावीर, सब्बपाणिनं जराब्याधिमरणादीहि पमोचनतो ओसधो विय. यथा सो हिमवा नागादीनं आलयो, तथा ¶ तेविज्जाय च छळभिञ्ञाय च इद्धिया च पारमिं परियोसानं गता पत्ता तुवं निस्साय वसन्तीति सम्बन्धो. हेट्ठा वा उपरि वा उपमाउपमेय्यवसेन गाथानं सम्बन्धनया सुविञ्ञेय्याव.
३४२. आसयानुसयं ञत्वाति एत्थ आसयोति अज्झासयो चरिया, अनुसयोति थामगतकिलेसो. ‘‘अयं रागचरितो, अयं दोसचरितो, अयं मोहचरितो’’तिआदिना ¶ आसयञ्च अनुसयं किलेसपवत्तिञ्च जानित्वाति अत्थो. इन्द्रियानं बलाबलन्ति सद्धिन्द्रियादीनं पञ्चन्नं इन्द्रियानं तिक्खिन्द्रियो मुदिन्द्रियो स्वाकारो द्वाकारो सुविञ्ञापयो दुविञ्ञापयोति एवं बलाबलं जानित्वा. भब्बाभब्बे विदित्वानाति ‘‘मया देसितं धम्मं पटिविज्झितुं अयं पुग्गलो भब्बो समत्थो, अयं पुग्गलो अभब्बो’’ति विदित्वा पच्चक्खं कत्वा, भन्ते, सब्बञ्ञु त्वं चातुद्दीपिकमहामेघो विय धम्मदेसनासीहनादेन अभीतनादेन गज्जसि सकलं चक्कवाळं एकनिन्नादं करोसि.
३४३-४. चक्कवाळपरियन्ताति समन्ता चक्कवाळगब्भं पूरेत्वा परिसा निसिन्ना भवेय्य. ते एवं निसिन्ना नानादिट्ठी अनेकदस्सनगाहिनो विवदमाना द्वेळ्हकजाता विवदन्ति, तं तेसं विमतिच्छेदनाय दुबुद्धिछिन्दनत्थाय सब्बेसं सत्तानं चित्तमञ्ञाय चित्ताचारं ञत्वा ओपम्मकुसलो उपमाउपमेय्येसु दक्खो त्वं, मुनि, एकं पञ्हं कथेन्तोव एकेनेव पञ्हकथनेन सकलचक्कवाळगब्भे निसिन्नानं पाणीनं विमतिं संसयं छिन्दसि निक्कङ्खं करोतीति अत्थो.
३४५. उपदिससदिसेहेवाति एत्थ उदकस्स उपरि दिस्सन्ति पाकटा होन्तीति उपदिसा, सेवाला. उपदिसेहि सदिसा उपदिससदिसा, मनुस्सा. यथा हि उपदिसा सेवाला उदकं अदिस्समानं ¶ कत्वा तस्सुपरि पत्थरित्वा ठिता होन्ति, तथा वसुधा पथवी तेहि उपदिससदिसेहि एव मनुस्सेहि निरन्तरं पत्थरित्वा ठितेहि पूरिता भवेय्य. ते सब्बेव पथविं पूरेत्वा ठिता मनुस्सा पञ्जलिका सिरसि अञ्जलिं पग्गहिता कित्तयुं लोकनायकं लोकनायकस्स बुद्धस्स गुणं कथेय्युं.
३४६. ते ¶ सब्बे देवमनुस्सा कप्पं वा सकलं कप्पं कित्तयन्ता गुणं कथेन्तापि नानावण्णेहि नानप्पकारेहि गुणेहि कित्तयुं. तथापि ते सब्बे परिमेतुं गुणपमाणं कथेतुं न पप्पेय्युं न सम्पापुणेय्युं न सक्कुणेय्युं. अप्पमेय्यो तथागतो सम्मासम्बुद्धो अपरिमेय्यो गुणातिरेको. एतेन गुणमहन्ततं दीपेति.
३४७. सकेन थामेन अत्तनो बलेन हेट्ठा उपमाउपमेय्यवसेन जिनो जितकिलेसो बुद्धो मया कित्तितो थोमितो यथा अहोसि, एवमेव सब्बे देवमनुस्सा कप्पकोटीपि कप्पकोटिसतेपि कित्तेन्ता पकित्तयुं कथेय्युन्ति अत्थो.
३४८. पुनपि गुणानं अप्पमाणतं दीपेतुं सचे हि कोचि देवो वातिआदिमाह. पूरितं परिकड्ढेय्याति महासमुद्दे पूरितउदकं ¶ समन्ततो आकड्ढेय्य. सो पुग्गलो विघातं दुक्खमेव लभेय्य पापुणेय्याति अत्थो.
३५०. वत्तेमि जिनसासनन्ति जिनेन भासितं सकलं पिटकत्तयं वत्तेमि पवत्तेमि रक्खामीति अत्थो. धम्मसेनापतीति धम्मेन पञ्ञाय भगवतो चतुपरिससङ्खाताय परिसाय पति पधानोति धम्मसेनापति. सक्यपुत्तस्स भगवतो सासने अज्ज इमस्मिं वत्तमानकाले चक्कवत्तिरञ्ञो जेट्ठपुत्तो विय सकलं बुद्धसासनं पालेमीति अत्थो.
३५२-३. अत्तनो संसारपरिब्भमं दस्सेन्तो यो कोचि मनुजो भारन्तिआदिमाह. यो कोचि मनुजो मानुसो भारं सीसभारं मत्थके सीसे ठपेत्वा धारेय्य वहेय्य, सदा सब्बकालं सो मनुजो तेन भारेन दुक्खितो पीळितो अतिभूतो अस्स भवेय्य. भारो भरितभारो भरितो अतीव भारितो. तथा तेन पकारेन अहं रागग्गिदोसग्गिमोहग्गिसङ्खातेहि तीहि अग्गीहि डय्हमानो, गिरिं उद्धरितो यथा महामेरुपब्बतं उद्धरित्वा उक्खिपित्वा सीसे ठपितो भवभारेन भवसंसारुप्पत्तिभारेन, भरितो दुक्खितो भवेसु संसरिं परिब्भमिन्ति सम्बन्धो.
३५४. ओरोपितो ¶ ¶ च मे भारोति इदानि पब्बजितकालतो पट्ठाय सो भवभारो मया ओरोपितो निक्खित्तो. भवा उग्घाटिता मयाति सब्बे नव भवा मया विद्धंसिता. सक्यपुत्तस्स भगवतो सासने यं करणीयं कत्तब्बं मग्गपटिपाटिया किलेसविद्धंसनकम्मं अत्थि, तं सब्बं मया कतन्ति अत्थो.
३५५. पुन अत्तनो विसेसं दस्सेन्तो यावता बुद्धखेत्तम्हीतिआदिमाह. तत्थ यावता यत्तके दससहस्सचक्कवाळसङ्खाते बुद्धखेत्ते सक्यपुङ्गवं सक्यकुलजेट्ठकं भगवन्तं ठपेत्वा अवसेससत्तेसु कोचिपि पञ्ञाय मे मया समो नत्थीति दीपेति. तेनाह – ‘‘अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जती’’ति.
३५६. पुन अत्तनो आनुभावं पकासेन्तो समाधिम्हीत्यादिमाह. तं सुविञ्ञेय्यमेव.
३६०. झानविमोक्खानखिप्पपटिलाभीति पठमज्झानादीनं झानानं लोकतो विमुच्चनतो ‘‘विमोक्ख’’न्ति सङ्खं गतानं अट्ठन्नं लोकुत्तरविमोक्खानञ्च खिप्पलाभी सीघं पापुणातीति अत्थो.
३६२. एवं महानुभावस्सापि अत्तनो सब्रह्मचारीसु गारवबहुमानतं पकासेन्तो उद्धतविसोवातिआदिमाह. तत्थ उद्धतविसो उप्पाटितघोरविसो सप्पो इव छिन्नविसाणोव छिन्दितसिङ्गो उसभो इव अहं इदानि निक्खित्तमानदप्पोव छड्डितगोत्तमदादिमानदप्पोव गणं सङ्घस्स सन्तिकं गरुगारवेन आदरबहुमानेन उपेमि उपगच्छामि.
३६३. इदानि ¶ अत्तनो पञ्ञाय महत्ततं पकासेन्तो यदिरूपिनीतिआदिमाह. एवरूपा मे महती पञ्ञा अरूपिनी समाना यदि रूपिनी भवेय्य, तदा मे मम पञ्ञा वसुपतीनं पथविस्सरानं राजूनं समेय्य समा भवेय्याति अधिप्पायो. एवं अत्तनो पञ्ञाय महत्तभावं दस्सेत्वा ततो पुब्बेनिवासानुस्सतिञाणेन पुब्बे कम्मं सरित्वा अनोमदस्सिस्सातिआदिमाह. तत्थ अनोमदस्सिस्स भगवतो मया कताय ञाणथोमनाय फलं एतं मम पञ्ञामहत्तन्ति अत्थो.
३६४. पवत्तितं ¶ धम्मचक्कन्ति एत्थ चक्क-सद्दो पनायं ‘‘चतुचक्कयान’’न्तिआदीसु वाहने वत्तति. ‘‘पवत्तिते च पन भगवता धम्मचक्के’’तिआदीसु (महाव. १७; सं. नि. ५.१०८१) ¶ देसनायं. ‘‘चक्कं वत्तय सब्बपाणिन’’न्तिआदीसु (जा. १.७.१४९) दानमयपुञ्ञकिरियायं. ‘‘चक्कं वत्तेति अहोरत्त’’न्तिआदीसु इरियापथे. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’तिआदीसु (जा. १.१.१०४; १.५.१०३) खुरचक्के ‘‘राजा चक्कवत्ती चक्कानुभावेन वत्तनको’’तिआदीसु (इतिवु. २२; दी. नि. १.२५८) रतनचक्के. इध पनायं देसनायं. तादिना तादिगुणसमन्नागतेन सक्यपुत्तेन गोतमसम्बुद्धेन पवत्तितं देसितं पिटकत्तयसङ्खातं धम्मचक्कं अहं सम्मा अविपरीतेन अनुवत्तेमि अनुगन्त्वा वत्तेमि, देसेमि देसनं करोमि. इदं अनुवत्तनं देसितस्स अनुगन्त्वा पच्छा देसनं पुरिमबुद्धानं कताय ञाणथोमनाय फलन्ति सम्बन्धो.
३६५. ततो सप्पुरिसूपनिस्सययोनिसोमनसिकारादिपुञ्ञफलं दस्सेन्तो मा मे कदाचि पापिच्छोतिआदिमाह. तत्थ पापिच्छो लामकाय इच्छाय समन्नागतो पापचारी पुग्गलो च ठाननिसज्जादीसु वत्तपटिवत्तकरणे कुसीतो च झानसमाधिमग्गभावनादीसु हीनवीरियो च गन्थधुरविपस्सनाधुरविरहितत्ता अप्पस्सुतो च आचरियुपज्झायादीसु आचारविरहितत्ता अनाचारो च पुग्गलो कदाचि काले कत्थचि ठाने मे मया सह समेतो समागतो मा अहु मा भवतूति सम्बन्धो.
३६६. बहुस्सुतोति परियत्तिपटिवेधवसेन दुविधो बहुस्सुतो च पुग्गलो. मेधावीति मेधाय पञ्ञाय समन्नागतो च. सीलेसु सुसमाहितोति चतुपारिसुद्धिसीलमग्गसम्पयुत्तसीलअट्ठङ्गुपोसथसीलादीसु सुट्ठु आहितो ठपितचित्तो च. चेतोसमथानुयुत्तोति चित्तस्स एकीभावमनुयुत्तो च पुग्गलो. अपि मुद्धनि तिट्ठतु एवरूपो पुग्गलो मय्हं मुद्धनि सिरसि अपि तिट्ठतूति अत्थो.
३६७. अत्तनो लद्धफलानिसंसं वत्वा तत्थञ्ञे नियोजेन्तो तं वो वदामि भद्दन्तेतिआदिमाह. तं सुविञ्ञेय्यमेव.
३६८-९. यमहन्ति ¶ ¶ यं अस्सजित्थेरं अहं पठमं आदिम्हि दिस्वा सोतापत्तिमग्गपटिलाभेन सक्कायदिट्ठादीनं किलेसानं पहीनत्ता विमलो मलरहितो अहुं अहोसि, सो अस्सजित्थेरो मे मय्हं आचरियो लोकुत्तरधम्मसिक्खापको अहुं. अहं तस्स सवनाय अनुसासनेन अज्ज धम्मसेनापति अहुं. सब्बत्थ सब्बेसु गुणेसु पारमिं पत्तो परियोसानं पत्तो अनासवो निक्किलेसो विहरामि.
३७०. अत्तनो ¶ आचरिये सगारवं दस्सेन्तो यो मे आचरियोतिआदिमाह. यो अस्सजि नाम थेरो सत्थु सावको मे मय्हं आचरियो आसि अहोसि, सो थेरो यस्सं दिसायं यस्मिं दिसाभागे वसति, अहं तं दिसाभागं उस्सीसम्हि सीसुपरिभागे करोमीति सम्बन्धो.
३७१. ततो अत्तनो ठानन्तरप्पत्तभावं दस्सेन्तो मम कम्मन्तिआदिमाह. गोतमो भगवा सक्यपुङ्गवो सक्यकुलकेतु सब्बञ्ञुतञ्ञाणेन मम पुब्बे कतकम्मं सरित्वान ञत्वा भिक्खुसङ्घमज्झे निसिन्नो अग्गट्ठाने अग्गसावकट्ठाने मं ठपेसीति सम्बन्धो.
३७४. अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदाति इमा चतस्सो पटिसम्भिदा च, तासं भेदो पटिसम्भिदामग्गे (पटि. म. १.७६; विभ. ७१८) वुत्तोयेव. चतुमग्गचतुफलवसेन वा रूपारूपझानवसेन वा अट्ठ विमोक्खा संसारविमुच्चनधम्मा च इद्धिविधादयो छ अभिञ्ञायो च सच्छिकता पच्चक्खं कता. कतं बुद्धस्स सासनन्ति बुद्धस्स अनुसिट्ठि ओवादसङ्खातं सासनं कतं अरहत्तमग्गञाणेन निप्फादितन्ति अत्थो.
इत्थं सुदन्ति एत्थ इत्थन्ति निदस्सनत्थे निपातो, इमिना पकारेनाति अत्थो. तेन सकलसारिपुत्तापदानं निदस्सेति. सुदन्ति पदपूरणे निपातो. आयस्माति गरुगारवाधिवचनं. सारिपुत्तोति मातु नामवसेन कतनामधेय्यो थेरो. इमा गाथायोति इमा सकला ¶ सारिपुत्तत्थेरापदानगाथायो अभासि कथेसि. इतिसद्दो परिसमापनत्थे निपातो, सकलं सारिपुत्तापदानं निट्ठितन्ति अत्थो.
सारिपुत्तत्थेरअपदानवण्णना समत्ता.
३-२. महामोग्गल्लानत्थेरअपदानवण्णना
अनोमदस्सी ¶ भगवात्यादिकं आयस्मतो मोग्गल्लानत्थेरस्स अपदानं. अयञ्च थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स ¶ भगवतो कालेतिआदि सारिपुत्तत्थेरस्स धम्मसेनापतिनो वत्थुम्हि वुत्तमेव. थेरो हि पब्बजितदिवसतो पट्ठाय सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय समणधम्मं करोन्तो थिनमिद्धे ओक्कमन्ते सत्थारा ‘‘मोग्गल्लान, मा तुच्छो तव वायामो’’तिआदिना संवेजितो थिनमिद्धं विनोदेत्वा भगवता वुच्चमानं धातुकम्मट्ठानं सुणन्तो एव विपस्सनापटिपाटिया उपरिमग्गत्तयं अधिगन्त्वा अग्गफलक्खणे सावकञाणस्स मत्थकं पापुणि.
३७५. एवं दुतियसावकभावं पत्वा आयस्मा महामोग्गल्लानत्थेरो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरियं अपदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. तत्थ न ओमं अलामकं दस्सनं पस्सनं अस्साति अनोमदस्सी. तस्स हि द्वत्तिंसमहापुरिसलक्खणपटिमण्डितसरीरत्ता सकलं दिवसं सकलं मासं सकलं संवच्छरं संवच्छरसतसहस्सम्पि पस्सन्तानं देवमनुस्सानं अतित्तिकरं दस्सनन्ति, अनोमं अलामकं निब्बानं दस्सनसीलोति वा ‘‘अनोमदस्सी’’ति लद्धनामो भाग्यवन्ततादीहि कारणेहि भगवा. लोकजेट्ठोति सकलसत्तलोकस्स जेट्ठो पधानो. आसभसदिसत्ता आसभो, नरानं आसभो नरासभो. सो लोकजेट्ठो नरासभो अनोमदस्सी भगवा देवसङ्घपुरक्खतो देवसमूहेहि परिवारितो. हिमवन्तम्हि विहासीति सम्बन्धो.
३७६. यदा ¶ दुतियसावकभावाय दुतियवारे पत्थनं अकासि, तदा नामेन वरुणो नाम अहं नागराजा हुत्वा निब्बत्तो अहोसिन्ति अत्थो. तेन वुत्तं – ‘‘वरुणो नाम नामेन, नागराजा अहं तदा’’ति. कामरूपीति यदिच्छितकामनिम्मानसीलो. विकुब्बामीति विविधं इद्धिविकुब्बनं करोमि. महोदधिनिवासहन्ति मञ्जेरिका नागा, भूमिगता नागा, पब्बतट्ठा नागा, गङ्गावहेय्या नागा, सामुद्दिका नागाति इमेसं नागानं अन्तरे सामुद्दिकनागो अहं महोदधिम्हि समुद्दे निवासिं, वासं कप्पेसिन्ति अत्थो.
३७७. सङ्गणियं गणं हित्वाति निच्चपरिवारभूतं सकपरिवारं नागसमूहं हित्वा विना हुत्वा ¶ . तूरियं पट्ठपेसहन्ति अहं तूरियं पट्ठपेसिं, वज्जापेसिन्ति अत्थो. सम्बुद्धं परिवारेत्वाति अनोमदस्सिसम्बुद्धं समन्ततो सेवमाना अच्छरा नागमाणविका वादेसुं दिब्बवादेहि गीता वाक्यादीहि वादेसुं लद्धानुरूपतो वज्जेसुं तदाति अत्थो.
३७८. वज्जमानेसु तूरेसूति मनुस्सनागतूरियेसु पञ्चङ्गिकेसु वज्जमानेसु ¶ . देवा तूरानि वज्जयुन्ति चातुमहाराजिका देवा दिब्बतूरियानि वज्जिंसु वादेसुन्ति अत्थो. उभिन्नं सद्दं सुत्वानाति उभिन्नं देवमनुस्सानं भेरिसद्दं सुत्वा. तिलोकगरुसमानोपि बुद्धो सम्पबुज्झथ जानाति सुणातीति अत्थो.
३७९. निमन्तेत्वान सम्बुद्धन्ति ससावकसङ्घं सम्बुद्धं स्वातनाय निमन्तेत्वा परिवारेत्वा. सकभवनन्ति अत्तनो नागभवनं उपागमिं. गन्त्वा च आसनं पञ्ञपेत्वानाति रत्तिट्ठानदिवाट्ठानकुटिमण्डपसयननिसीदनट्ठानानि पञ्ञापेत्वा सज्जेत्वाति अत्थो. कालमारोचयिं अहन्ति एवं कतपुब्बविधानो अहं ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति कालं आरोचयिं विञ्ञापेसिं.
३८०. खीणासवसहस्सेहीति तदा सो भगवा अरहन्तसहस्सेहि परिवुतो लोकनायको सब्बा दिसा ओभासेन्तो मे भवनं उपागमि सम्पत्तोति अत्थो.
३८१. अत्तनो ¶ भवनं पविट्ठं भगवन्तं भोजनाकारं दस्सेन्तो उपविट्ठं महावीरन्तिआदिमाह. तं सुविञ्ञेय्यमेव.
३८६. ओक्काककुलसम्भवोति ओक्काकरञ्ञो परम्परागतराजकुले उप्पन्नो सकलजम्बुदीपे पाकटराजकुले उप्पन्नो वा गोत्तेन गोत्तवसेन गोतमो नाम सत्था मनुस्सलोके भविस्सति.
३८८. सो पच्छा पब्बजित्वानाति सो नागराजा पच्छा पच्छिमभवे कुसलमूलेन पुञ्ञसम्भारेन चोदितो उय्योजितो सासने पब्बजित्वा गोतमस्स भगवतो दुतियो अग्गसावको हेस्सतीति ब्याकरणमकासि.
३८९. आरद्धवीरियोति ठाननिसज्जादीसु इरियापथेसु वीरियवा. पहितत्तोति निब्बाने पेसितचित्तो ¶ . इद्धिया पारमिं गतोति ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१८०, १९०) अधिट्ठानिद्धिविकुब्बनिद्धिकम्मविपाकजिद्धिआदीसु पारमिं परियोसानं गतो पत्तो. सब्बासवेति आ समन्ततो सवनतो पवत्तनतो ‘‘आसवा’’ति लद्धनामे कामभवदिट्ठिअविज्जाधम्मे सब्बे परिञ्ञाय समन्ततो अञ्ञाय जानित्वा पजहित्वा अनासवो निक्किलेसो. निब्बायिस्सतीति किलेसखन्धपरिनिब्बानेन निब्बायिस्सतीति सम्बन्धो.
३९०. एवं थेरो अत्तनो पुञ्ञवसेन लद्धब्याकरणं वत्वा पुन पापचरियं पकासेन्तो पापमित्तोपनिस्सायातिआदिमाह. तत्थ पापमित्ते पापके लामके मित्ते उपनिस्साय निस्सये कत्वा तेहि संसग्गो हुत्वाति अत्थो.
तत्रायमनुपुब्बी कथा – एकस्मिं ¶ समये तित्थिया सन्निपतित्वा मन्तेसुं – ‘‘जानाथावुसो, केन कारणेन समणस्स गोतमस्स लाभसक्कारो महा हुत्वा निब्बत्तो’’ति? ‘‘न जानाम’’. ‘‘तुम्हे पन न जानाथा’’ति? ‘‘आम, जानाम’’ – मोग्गल्लानं नाम एकं भिक्खुं निस्साय उप्पन्नो ¶ . सो हि देवलोकं गन्त्वा देवताहि कतकम्मं पुच्छित्वा आगन्त्वा मनुस्सानं कथेसि – ‘‘इदं नाम कत्वा एवरूपं सम्पत्तिं लभन्ती’’ति. निरये निब्बत्तानम्पि कम्मं पुच्छित्वा आगन्त्वा मनुस्सानं कथेसि – ‘‘इदं नाम कत्वा एवरूपं दुक्खं अनुभवन्ती’’ति. मनुस्सा तस्स कथं सुत्वा महन्तं लाभसक्कारं अभिहरन्ति. सचे तं मारेतुं सक्खिस्साम, सो लाभसक्कारो अम्हाकं निब्बत्तिस्सति, अत्थेसो उपायोति सब्बे एकच्छन्दा हुत्वा ‘‘यंकिञ्चि कत्वा तं मारेस्सामा’’ति अत्तनो उपट्ठाके समादपेत्वा कहापणसहस्सं लभित्वा पुरिसघातके चोरे पक्कोसापेत्वा ‘‘महामोग्गल्लानत्थेरो नाम समणस्स गोतमस्स सावको काळसिलायं वसति, तुम्हे तत्थ गन्त्वा तं मारेथा’’ति तेसं तं सहस्सं अदंसु. चोरा धनलाभेन सम्पटिच्छित्वा ‘‘थेरं मारेस्सामा’’ति गन्त्वा तस्स वसनट्ठानं परिवारेसुं. थेरो तेहि परिक्खित्तभावं ञत्वा कुञ्चिकच्छिद्देन निक्खमित्वा पक्कामि. चोरा तं दिवसं थेरं अदिस्वा पुनेकदिवसं तस्स वसनट्ठानं परिक्खिपिंसु. थेरो ञत्वा कण्णिकामण्डलं भिन्दित्वा आकासं पक्खन्दि. एवं ते पठममासेपि, मज्झिममासेपि थेरं गहेतुं नासक्खिंसु. पच्छिममासे पन सम्पत्ते थेरो अत्तना कतकम्मस्स आकड्ढनभावं ञत्वा न अपगच्छि. चोरा तं पहरन्ता तण्डुलकमत्तानि अट्ठीनि करोन्ता भिन्दिंसु. अथ नं ‘‘मतो’’ति सञ्ञाय एकस्मिं गुम्बपिट्ठे खिपित्वा पक्कमिंसु.
थेरो ¶ , ‘‘सत्थारं पस्सित्वा वन्दित्वाव परिनिब्बायिस्सामी’’ति अत्तभावं झानवेठनेन वेठेत्वा आकासेन सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा ‘‘भन्ते, परिनिब्बायिस्सामी’’ति आह. ‘‘परिनिब्बायिस्ससि, मोग्गल्लाना’’ति? ‘‘आम, भन्ते’’ति. ‘‘कत्थ गन्त्वा परिनिब्बायिस्ससी’’ति? ‘‘काळसिलापदेसं, भन्ते’’ति. ‘‘तेन हि, मोग्गल्लान, मय्हं धम्मं कथेत्वा याहि. तादिसस्स हि मे सावकस्स न दानि दस्सनं अत्थी’’ति. सो ‘‘एवं करिस्सामि, भन्ते’’ति सत्थारं वन्दित्वा आकासं उप्पतित्वा सारिपुत्तत्थेरो विय परिनिब्बानदिवसे नानप्पकारा इद्धियो कत्वा धम्मं कथेत्वा सत्थारं वन्दित्वा काळसिलापदेसं गन्त्वा परिनिब्बायि. ‘‘थेरं किर चोरा मारेसु’’न्ति अयं कथा सकलजम्बुदीपे पत्थरि.
राजा ¶ अजातसत्तु चोरे परियेसनत्थाय ¶ चरपुरिसे पयोजेसि. तेसु चोरेसु सुरापाने सुरं पिवन्तेसु मद्देसु एको एकस्स पिट्ठिं पहरित्वा पातेसि. सो तं सन्तज्जेन्तो ‘‘अम्भो दुब्बिनीत त्वं, कस्मा मे पिट्ठिं पहरित्वा पातेसि, किं पन, अरे दुट्ठचोर, तया महामोग्गल्लानत्थेरो पठमं पहतो’’ति आह. ‘‘किं पन त्वं मया पठमं पहतभावं न जानासी’’ति? एवं एतेसं ‘‘मया पहतो, मया पहतो’’ति वदन्तानं सुत्वा ते चरपुरिसा सब्बे ते चोरे गहेत्वा रञ्ञो आरोचेसुं. राजा ते चोरे पक्कोसापेत्वा पुच्छि – ‘‘तुम्हेहि थेरो मारितो’’ति? ‘‘आम, देवा’’ति. ‘‘केहि तुम्हे उय्योजिता’’ति? ‘‘नग्गसमणेहि, देवा’’ति. राजा पञ्चसते नग्गसमणे गाहापेत्वा पञ्चसतेहि चोरेहि सद्धिं राजङ्गणे नाभिपमाणेसु आवाटेसु निखणापेत्वा पलालेहि पटिच्छादेत्वा अग्गिं दापेसि. अथ नेसं झामभावं जानित्वा अयनङ्गलेहि कसापेत्वा सब्बे खण्डाखण्डं कारापेसि. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘महामोग्गल्लानत्थेरो अत्तनो अननुरूपमरणं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नाम, भन्ते’’ति वुत्ते ‘‘मोग्गल्लानस्स, भिक्खवे, इमस्सेव अत्तभावस्स अननुरूपं मरणं, पुब्बे पन तेन कतकम्मस्स अनुरूपमेवा’’ति वत्वा ‘‘किं पनस्स, भन्ते, पुब्बकम्म’’न्ति पुट्ठो तं वित्थारेत्वा कथेसि.
अतीते, भिक्खवे, बाराणसियं एको कुलपुत्तो सयमेव कोट्टनपचनादीनि करोन्तो मातापितरो पटिजग्गि. अथस्स मातापितरो ‘‘तात, त्वं एककोव गेहे च अरञ्ञे च कम्मं करोन्तो किलमसि, एकं ते कुमारिकं आनेस्सामा’’ति वत्वा ‘‘अम्मताता, याव तुम्हे जीवथ, ताव वो सहत्था उपट्ठहिस्सामी’’ति तेन पटिक्खित्तापि पुनप्पुनं याचित्वा कुमारिकं आनेसुं. सा कतिपाहमेव ते उपट्ठहित्वा पच्छा तेसं दस्सनमपि अनिच्छन्ती – ‘‘न सक्का तव ¶ मातापितूहि सद्धिं एकट्ठाने वसितु’’न्ति उज्झायित्वा तस्मिं अत्तनो कथं अग्गण्हन्ते तस्स बहिगतकाले मकचिवाकखण्डानि च यागुफेणके च गहेत्वा तत्थ तत्थ आकिरित्वा तेनागन्त्वा ‘‘किं इद’’न्ति पुट्ठा ‘‘इमेसं ¶ महल्लकअन्धानं एतं कम्मं, सब्बं गेहं किलिट्ठा करोन्ता विचरन्ति, न सक्का एतेहि सद्धिं एकट्ठाने वसितु’’न्ति एवं ताय पुनप्पुनं कथियमानाय एवरूपोपि पूरितपारमी सत्तो मातापितूहि सद्धिं भिज्जि. सो ‘‘होतु, जानिस्सामि नेसं कत्तब्बकम्म’’न्ति ते भोजेत्वा ‘‘अम्मताता, असुकट्ठाने नाम तुम्हाकं ¶ ञातका आगमनं पच्चासीसन्ति, तत्थ गमिस्सामा’’ति ते यानकं आरोपेत्वा आदाय गच्छन्तो अटविमज्झं पत्तकाले ‘‘तात, रस्मियो गण्हथ, गोणा दण्डसञ्ञाय गमिस्सन्ति, इमस्मिं ठाने चोरा वसन्ति, अहं ओतरित्वा चरामी’’ति पितु हत्थे रस्मियो दत्वा ओतरित्वा गच्छन्तो सद्दं परिवत्तेत्वा चोरानं उट्ठितसद्दमकासि. मातापितरो सद्दं सुत्वा ‘‘चोरा उट्ठिता’’ति सञ्ञाय ‘‘तात, चोरा उट्ठिता, महल्लका मयं, त्वं अत्तानमेव रक्खाही’’ति आहंसु. सो मातापितरो विरवन्तेपि चोरसद्दं करोन्तो कोट्टेत्वा मारेत्वा अटवियं खिपित्वा पच्चागमि.
सत्था इदं तस्स पुब्बकम्मं कथेत्वा ‘‘भिक्खवे, मोग्गल्लानो एत्तकं कम्मं कत्वा अनेकवस्ससतसहस्सानि निरये पच्चित्वा ताव पक्कावसेसेन अत्तभावसते एवमेव कोट्टेत्वा संचुण्णो मरणं पत्तो, एवं मोग्गल्लानेन अत्तनो कम्मानुरूपमेव मरणं लद्धं. पञ्चहि चोरसतेहि सद्धिं पञ्चतित्थियसतानिपि मम पुत्तं अप्पदुट्ठं दुस्सेत्वा अनुरूपमेव मरणं लभिंसु. अप्पदुट्ठेसु हि पदुस्सन्तो दसहि कारणेहि अनयब्यसनं पापुणातियेवा’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमा गाथा अभासि –
‘‘यो दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति;
दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति.
‘‘वेदनं फरुसं जानिं, सरीरस्स व भेदनं;
गरुकं वापि आबाधं, चित्तक्खेपं व पापुणे.
‘‘राजतो वा उपसग्गं, अब्भक्खानं व दारुणं;
परिक्खयं व ञातीनं, भोगानं व पभङ्गुनं.
‘‘अथवस्स ¶ ¶ अगारानि, अग्गि डहति पावको;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति. (ध. प. १३७-१४०);
३९३. पविवेकमनुयुत्तोति पकारेन विवेकं एकीभावं अनुयुत्तो योजितो युत्तप्पयुत्तो. समाधिभावनारतोति पठमज्झानादिभावनाय रतो अल्लीनो च. सब्बासवे सकलकिलेसे, परिञ्ञाय जानित्वा पजहित्वा, अनासवो निक्किलेसो विहरामीति सम्बन्धो.
३९४. इदानि ¶ अत्तनो पुञ्ञसम्भारवसेन पुब्बचरितस्स फलं दस्सेन्तो धरणिम्पि सुगम्भीरन्तिआदिमाह.
तत्रायमनुपुब्बीकथा – बुद्धेन चोदितोति सम्मासम्बुद्धेन चोदितो उय्योजितो. भिक्खुसङ्घस्स पेक्खतोति महतो भिक्खुसङ्घस्स पस्सन्तस्स. मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयीति पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सत्थम्भपटिमण्डितं महापासादं अत्तनो पादङ्गुट्ठेन कम्पेसिं. एकस्मिञ्हि समये पुब्बारामे यथावुत्तपासादे भगवति विहरन्ते सम्बहुला नवकतरा भिक्खू उपरिपासादे निसिन्ना सत्थारम्पि अचिन्तेत्वा तिरच्छानकथं कथेतुमारद्धा. तं सुत्वा भगवा ते संवेजेत्वा अत्तनो धम्मदेसनाय भाजनभूते कातुकामो आयस्मन्तं महामोग्गल्लानत्थेरं आमन्तेसि – ‘‘पस्ससि त्वं, मोग्गल्लान, नवे भिक्खू तिरच्छानकथमनुयुत्ते’’ति तं सुत्वा थेरो सत्थु अज्झासयं ञत्वा अभिञ्ञापादकं आपोकसिणारम्मणं चतुत्थज्झानं समापज्जित्वा वुट्ठाय ‘‘पासादस्स पतिट्ठितोकासं उदकं होतू’’ति अधिट्ठाय पासादमत्थके थुपिकं पादङ्गुट्ठेन पहरि, पासादो ओनमित्वा एकेन पस्सेन अट्ठासि. पुनपि पहरि, अपरेनपि पस्सेन अट्ठासि. ते भिक्खू भीता संविग्गा पासादस्स पतनभयेन ततो निक्खमित्वा भगवतो समीपे अट्ठंसु. सत्था तेसं अज्झासयं ओलोकेत्वा धम्मं देसेसि. तं सुत्वा तेसु केचि सोतापत्तिफले पतिट्ठहिंसु, केचि सकदागामिफले, केचि अनागामिफले, केचि अरहत्तफले पतिट्ठहिंसु. स्वायमत्थो पासादकम्पनसुत्तेन दीपेतब्बो.
वेजयन्तपासादन्ति ¶ सो वेजयन्तपासादो तावतिंसभवने योजनसहस्सुब्बेधो अनेकसहस्सनिय्यूहकूटागारपटिमण्डितो देवासुरसङ्गामे असुरे जिनित्वा सक्के देवानमिन्दे नगरमज्झे ठिते उट्ठितो विजयन्तेन निब्बत्तत्ता ‘‘वेजयन्तो’’ति लद्धनामो पासादो, तं सन्धायाह – ‘‘वेजयन्तपासाद’’न्ति, तम्पि अयं थेरो पादङ्गुट्ठेन कम्पेति. एकस्मिञ्हि समये भगवन्तं ¶ पुब्बारामे विहरन्तं सक्को देवराजा उपसङ्कमित्वा तण्हासङ्खयविमुत्तिं पुच्छि. तस्स भगवा विस्सज्जेसि. सो तं सुत्वा अत्तमनो पमुदितो अभिवादेत्वा पदक्खिणं कत्वा अत्तनो देवलोकमेव गतो. अथायस्मा महामोग्गल्लानो एवं चिन्तेसि – ‘‘अयं सक्को भगवन्तं उपसङ्कमित्वा एवरूपं गम्भीरनिब्बानपटिसंयुत्तं पञ्हं पुच्छि, भगवता च पञ्हो विस्सज्जितो, किं नु खो जानित्वा गतो, उदाहु अजानित्वा ¶ . यंनूनाहं देवलोकं गन्त्वा तमत्थं जानेय्य’’न्ति? सो तावदेव तावतिंसभवनं गन्त्वा सक्कं देवानमिन्दं तमत्थं पुच्छि. सक्को दिब्बसम्पत्तिया पमत्तो हुत्वा विक्खेपं अकासि. थेरो तस्स संवेगजननत्थं वेजयन्तपासादं पादङ्गुट्ठेन कम्पेसि. तेन वुत्तं –
‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;
इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता’’ति. (म. नि. १.५१३);
अयं पनत्थो – चूळतण्हासङ्खयविमुत्तिसुत्तेन (म. नि. १.३९० आदयो) दीपेतब्बो. कम्पिताकारो हेट्ठा वुत्तोयेव. ‘‘सक्कं सो परिपुच्छती’’ति (म. नि. १.५१३) यथावुत्तमेव थेरस्स तण्हासङ्खयविमुत्तिपुच्छं सन्धाय वुत्तं. तेनाह – ‘‘अपावुसो, जानासि, तण्हक्खयविमुत्तियो’’ति? तस्स सक्को वियाकासि. इदं थेरेन पासादकम्पने कते संविग्गहदयेन पमादं पहाय योनिसो मनसि करित्वा पञ्हस्स ब्याकतभावं सन्धाय वुत्तं. सत्थारा देसितनियामेनेव हि सो तदा कथेसि. तेनाह – ‘‘पञ्हं पुट्ठो यथातथ’’न्ति (म. नि. १.५१३). तत्थ सक्कं सो परिपुच्छतीति सक्कं देवराजं महामोग्गल्लानत्थेरो सत्थारा देसिताय तण्हासङ्खयविमुत्तिया सम्मदेव गहितभावं पुच्छि. अतीतत्थे हि इदं वत्तमानवचनं. अपावुसो, जानासीति आवुसो, अपि जानासि, किं जानासि? तण्हक्खयविमुत्तियोति (म. नि. १.५१३) तण्हासङ्खयविमुत्तियो सत्थारा तुय्हं देसिता, तथा ‘‘किं ¶ जानासी’’ति पुच्छति. तण्हक्खयविमुत्तियोति वा तण्हासङ्खयविमुत्तिसुत्तस्स देसनं पुच्छति.
ब्रह्मानन्ति महाब्रह्मानं. सुधम्मायाभितो सभन्ति (म. नि. १.५१३) सुधम्माय सभाय. अयं पन ब्रह्मलोके सुधम्मा सभा, न तावतिंसभवने. सुधम्मासभाविरहितो देवलोको नाम नत्थि. ‘‘अज्जापि ते, आवुसो, सा दिट्ठि, या ते दिट्ठि पुरे अहू’’ति इमं ब्रह्मलोकं उपगन्तुं समत्थो नत्थि कोचि समणो वा ब्राह्मणो वा. सत्थु इधागमनतो पुब्बे या तुय्हं दिट्ठि अहोसि, किं अज्जापि इदानिपि सा दिट्ठि न विगताति? पस्ससि वीतिवत्तन्तं ¶ ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके वीतिपतन्तं महाकप्पिनमहाकस्सपादीहि सावकेहि परिवारितस्स तेजोधातुं समापज्जित्वा निसिन्नस्स ससावकस्स भगवतो ओकासं पस्ससीति अत्थो. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय सभाय सन्निपतित्वा सन्निसिन्नस्स ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको, सो इध आगन्तुं सक्कुणेय्या’’ति ¶ चिन्तेन्तस्स ब्रह्मुनो चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मुनो मत्थके आकासे निसिन्नो तेजोधातुं समापज्जित्वा ओभासं मुञ्चन्तो महामोग्गल्लानादीनं आगमनं चिन्तेसि. सह चिन्तनेन तेपि तत्थ गन्त्वा सत्थारं वन्दित्वा सत्थु अज्झासयं ञत्वा तेजोधातुं समापज्जित्वा पच्चेकदिसासु निसीदित्वा ओभासं विस्सज्जेसुं. सकलब्रह्मलोको एकोभासो अहोसि. सत्था ब्रह्मुनो कल्लचित्ततं ञत्वा चतुसच्चपकासनं धम्मं देसेसि. देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु. तं सन्धाय चोदेन्तो अज्जापि ते, आवुसो, सा दिट्ठीति गाथमाह. अयं पनत्थो बकब्रह्मसुत्तेन (सं. नि. १.१७५) दीपेतब्बो. वुत्तं हेतं (सं. नि. १.१७६) –
‘‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘नत्थि समणो वा ब्राह्मणो वा यो इध आगच्छेय्या’ति. अथ खो भगवा तस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य ¶ , पसारितं वा बाहं समिञ्जेय्य; एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो भगवा तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा.
‘‘अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दस खो आयस्मा महामोग्गल्लानो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो पुरत्थिमं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
‘‘अथ ¶ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दस खो आयस्मा महाकस्सपो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकस्सपो दक्खिणं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
‘‘अथ खो आयस्मतो महाकप्पिनस्स एतदहोसि ¶ – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दस खो आयस्मा महाकप्पिनो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके ¶ पातुरहोसि. अथ खो आयस्मा महाकप्पिनो पच्छिमं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.
‘‘अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दस खो आयस्मा अनुरुद्धो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा अनुरुद्धो उत्तरं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो’’.
अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मानं गाथाय अज्झभासि –
‘‘अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;
पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सर’’न्ति.
‘‘न ¶ मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;
पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;
स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो’’ति.
‘‘अथ खो भगवा तं ब्रह्मानं संवेजेत्वा सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव तस्मिं ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसि. अथ खो सो ब्रह्मा अञ्ञतरं ब्रह्मपारिसज्जं आमन्तेसि – ‘एहि त्वं, मारिस, येनायस्मा महामोग्गल्लानो तेनुपसङ्कम, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एवं वदेहि – ‘‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’’ति? ‘एवं, मारिसा’ति खो सो ब्रह्मपारिसज्जो तस्स ब्रह्मुनो पटिस्सुत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं ¶ एतदवोच – ‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो कस्सपो कप्पिनो अनुरुद्धो’ति ¶ ? अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मपारिसज्जं गाथाय अज्झभासि –
‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.
‘‘अथ खो सो ब्रह्मपारिसज्जो आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दित्वा अनुमोदित्वा येन सो ब्रह्मा तेनुपसङ्कमि, उपसङ्कमित्वा तं ब्रह्मानं एतदवोच – ‘आयस्मा मारिस महामोग्गल्लानो एवमाह –
‘‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;
खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’’ति. –
इदमवोच सो ब्रह्मपारिसज्जो. अत्तमनो च सो ब्रह्मा तस्स ब्रह्मपारिसज्जस्स भासितं अभिनन्दीति (सं. नि. १.१७६).
इदं सन्धाय वुत्तं – ‘‘अयं पनत्थो बकब्रह्मसुत्तेन दीपेतब्बो’’ति.
महानेरुनो ¶ कूटन्ति (म. नि. १.५१३) कूटसीसेन सकलमेव सिनेरुपब्बतराजं वदसि. विमोक्खेन अपस्सयीति (म. नि. १.५१३) झानविमोक्खेन निस्सयेन अभिञ्ञायेन पस्सयीति अधिप्पायो. वनन्ति (म. नि. १.५१३) जम्बुदीपं. सो हि वनबाहुल्लताय ‘‘वन’’न्ति वुत्तो. तेनाह ‘‘जम्बुमण्डस्स इस्सरो’’ति. पुब्बविदेहानन्ति (म. नि. १.५१३) पुब्बविदेहट्ठानञ्च पुब्बविदेहन्ति अत्थो. ये च भूमिसया नराति (म. नि. १.५१३) भूमिसया नरा नाम अपरगोयानउत्तरकुरुका च मनुस्सा. ते हि गेहाभावतो ‘‘भूमिसया’’ति वुत्ता. तेपि सब्बे अपस्सयीति सम्बन्धो. अयं पनत्थो नन्दोपनन्ददमनेन दीपेतब्बो – एकस्मिं किर समये अनाथपिण्डिको गहपति भगवतो धम्मदेसनं सुत्वा ‘‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा पक्कामि. तंदिवसञ्च भगवतो पच्चूससमये दससहस्सिलोकधातुं ओलोकेन्तस्स नन्दोपनन्दो नाम ¶ नागराजा ञाणमुखे आपाथं आगच्छि. भगवा ‘‘अयं नागराजा मय्हं ञाणमुखे आपाथं आगच्छति, किं नु खो भविस्सती’’ति आवज्जेन्तो सरणगमनस्स उपनिस्सयं दिस्वा ‘‘अयं मिच्छादिट्ठिको तीसु रतनेसु अप्पसन्नो, को नु खो इमं मिच्छादिट्ठिको विमोचेय्या’’ति आवज्जेन्तो महामोग्गल्लानत्थेरं अद्दस. ततो पभाताय रत्तिया सरीरपटिजग्गनं कत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, पञ्चन्नं भिक्खुसतानं आरोचेहि – ‘तथागतो देवचारिकं गच्छती’’’ति. तंदिवसञ्च नन्दोपनन्दस्स आपानभूमिं सज्जयिंसु. सो दिब्बरतनपल्लङ्के ¶ दिब्बेन सेतच्छत्तेन धारियमानो तिविधनाटकेहि चेव नागपरिसाय च परिवुतो दिब्बभाजनेसु उपट्ठापितअन्नपानं ओलोकयमानो निसिन्नो होति. अथ खो भगवा यथा नागराजा पस्सति, तथा कत्वा तस्स विमानमत्थकेनेव पञ्चहि भिक्खुसतेहि सद्धिं तावतिंसदेवलोकाभिमुखो पायासि.
तेन खो पन समयेन नन्दोपनन्दस्स नागराजस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति ‘‘इमे हि नाम मुण्डसमणका अम्हाकं उपरिभवनेन देवानं तावतिंसानं भवनं पविसन्तिपि निक्खमन्तिपि, न दानि इतो पट्ठाय इमेसं अम्हाकं मत्थके पादपंसुं ओकिरन्तानं गन्तुं दस्सामी’’ति उट्ठाय सिनेरुपादं गन्त्वा तं अत्तभावं विजहित्वा सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा तावतिंसभवनं अवकुज्जेन फणेन परिग्गहेत्वा अदस्सनं गमेसि.
अथ खो आयस्मा रट्ठपालो भगवन्तं एतदवोच – ‘‘पुब्बे, भन्ते, इमस्मिं पदेसे ठितो सिनेरुं पस्सामि, सिनेरुपरिभण्डं पस्सामि, तावतिंसं पस्सामि, वेजयन्तं पस्सामि, वेजयन्तस्स ¶ पासादस्स उपरिधजं पस्सामि. को नु खो, भन्ते, हेतु को पच्चयो, यं एतरहि नेव सिनेरुं पस्सामि…पे… न वेजयन्तस्स पासादस्स उपरिधजं पस्सामी’’ति. ‘‘अयं, रट्ठपाल, नन्दोपनन्दो नाम नागराजा तुम्हाकं कुपितो सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणेन पटिच्छादेत्वा अन्धकारं कत्वा ठितो’’ति. ‘‘दमेमि नं, भन्ते’’ति. न भगवा नं अनुजानि. अथ खो आयस्मा भद्दियो, आयस्मा राहुलोति अनुक्कमेन सब्बेपि भिक्खू उट्ठहिंसु. भगवा अनुजानि.
अवसाने ¶ महामोग्गल्लानत्थेरो – ‘‘अहं, भन्ते, दमेमि न’’न्ति आह. ‘‘दमेहि, मोग्गल्लाना’’ति भगवा अनुजानि. थेरो अत्तभावं विजहित्वा महन्तं नागराजवण्णं अभिनिम्मिनित्वा नन्दोपनन्दं चुद्दसक्खत्तुं भोगेहि परिक्खिपित्वा तस्स फणमत्थके अत्तनो फणं ठपेत्वा सिनेरुना सद्धिं अभिनिप्पीळेसि. नागराजा धूमायि. थेरोपि ‘‘न तुय्हंयेव सरीरे धूमो अत्थि, मय्हम्पि अत्थी’’ति धूमायि. नागराजस्स धूमो थेरं न बाधति, थेरस्स पन धूमो नागराजं बाधति. ततो नागराजा पज्जलि, थेरोपि ‘‘न तुय्हंयेव सरीरे अग्गि अत्थि, मय्हम्पि अत्थी’’ति पज्जलि. नागराजस्स तेजो थेरं न बाधति, थेरस्स पन तेजो नागराजानं बाधति. नागराजा – ‘‘अयं मं सिनेरुना अभिनिप्पीळेत्वा धूमायति चेव पज्जलति चा’’ति चिन्तेत्वा ‘‘भो, तुवं कोसी’’ति पटिपुच्छि. ‘‘अहं खो, नन्द, मोग्गल्लानो’’ति. ‘‘भन्ते, अत्तनो भिक्खुभावेन तिट्ठाही’’ति.
थेरो तं अत्तभावं विजहित्वा तस्स दक्खिणकण्णसोतेन पविसित्वा वामकण्णसोतेन निक्खमि, वामकण्णसोतेन पविसित्वा दक्खिणकण्णसोतेन निक्खमि. तथा दक्खिणनाससोतेन पविसित्वा वामनाससोतेन ¶ निक्खमि, वामनाससोतेन पविसित्वा दक्खिणनाससोतेन निक्खमि. ततो नागराजा मुखं विवरि, थेरो मुखेन पविसित्वा अन्तोकुच्छियं पाचीनेन च पच्छिमेन च चङ्कमति. भगवा – ‘‘मोग्गल्लान, मनसि करोहि, महिद्धिको नागो’’ति आह. थेरो ‘‘मय्हं खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तिट्ठतु, भन्ते, नन्दोपनन्दो, अहं नन्दोपनन्दसदिसानं नागराजानं सतम्पि सहस्सम्पि दमेय्य’’न्तिआदिमाह.
नागराजा चिन्तेसि – ‘‘पविसन्तो ताव मे न दिट्ठो, निक्खमनकाले दानि नं दाठन्तरे पक्खिपित्वा खादिस्सामी’’ति चिन्तेत्वा ‘‘निक्खमथ, भन्ते, मा मं अन्तोकुच्छियं अपरापरं चङ्कमन्तो बाधयित्था’’ति आह. थेरो निक्खमित्वा बहि अट्ठासि. नागराजा ‘‘अयं सो’’ति ¶ दिस्वा नासवातं विस्सज्जि, थेरो चतुत्थज्झानं समापज्जि, लोमकूपम्पिस्स वातो चालेतुं नासक्खि. अवसेसा भिक्खू किर आदितो पट्ठाय सब्बपाटिहारियानि कातुं सक्कुणेय्युं, इमं पन ठानं पत्वा एवं खिप्पनिसन्तिनो ¶ हुत्वा समापज्जितुं न सक्खिस्सन्तीति नेसं भगवा नागराजदमनं नानुजानि.
नागराजा ‘‘अहं इमस्स समणस्स नासवातेन लोमकूपम्पि चालेतुं नासक्खि, महिद्धिको सो समणो’’ति चिन्तेसि. थेरो अत्तभावं विजहित्वा सुपण्णरूपं अभिनिम्मिनित्वा सुपण्णवातं दस्सेन्तो नागराजानं अनुबन्धि. नागराजा तं अत्तभावं विजहित्वा माणवकवण्णं अभिनिम्मिनित्वा ‘‘भन्ते, तुम्हाकं सरणं गच्छामी’’ति वदन्तो थेरस्स पादे वन्दि. थेरो ‘‘सत्था, नन्द, आगतो, एहि गमिस्सामा’’ति नागराजानं दमेत्वा निब्बिसं कत्वा गहेत्वा भगवतो सन्तिकं अगमासि. नागराजा भगवन्तं वन्दित्वा ‘‘भन्ते, तुम्हाकं सरणं गच्छामी’’ति आह. भगवा ‘‘सुखी होहि, नागराजा’’ति वत्वा भिक्खुसङ्घपरिवुतो अनाथपिण्डिकस्स निवेसनं अगमासि.
अनाथपिण्डिको ‘‘किं, भन्ते, अतिदिवा आगतत्था’’ति आह. ‘‘मोग्गल्लानस्स च नन्दोपनन्दस्स च सङ्गामो अहोसी’’ति. ‘‘कस्स पन, भन्ते, जयो, कस्स पराजयो’’ति? ‘‘मोग्गल्लानस्स जयो, नन्दस्स पराजयो’’ति. अनाथपिण्डिको ‘‘अधिवासेतु मे, भन्ते, भगवा सत्ताहं एकपटिपाटिया भत्तं सत्ताहं थेरस्स सक्कारं करिस्सामी’’ति वत्वा सत्ताहं बुद्धप्पमुखानं पञ्चन्नं भिक्खुसतानं महासक्कारं अकासि. तेन वुत्तं – ‘‘नन्दोपनन्ददमनेन दीपेतब्बो’’ति.
एकस्मिञ्हि समये पुब्बारामे विसाखाय महाउपासिकाय कारितसहस्सगब्भपटिमण्डिते पासादे भगवति विहरन्ते…पे… संवेजेसि च देवताति. तेन वुत्तं –
‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;
वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो’’ति.
तत्थ इद्धिया पारमिं गतोति विकुब्बनिद्धिआदिइद्धिया ¶ परियोसानं गतो पत्तो.
३९५. अस्मिमानन्ति अहमस्मि पञ्ञासीलसमाधिसम्पन्नोतिआदि अस्मिमानं न पस्सामि न ¶ अक्खामीति अत्थो. तदेव दीपेन्तो मानो मय्हं न विज्जतीति आह. सामणेरे उपादायाति सामणेरे आदिं ¶ कत्वा सकले भिक्खुसङ्घे गरुचित्तं गारवचित्तं आदरबहुमानं अहं करोमीति अत्थो.
३९६. अपरिमेय्ये इतो कप्पेति इतो अम्हाकं उप्पन्नकप्पतो अन्तरकप्पादीहि अपरिमेय्ये एकअसङ्ख्येय्यस्स उपरि सतसहस्सकप्पमत्थकेति अत्थो. यं कम्ममभिनीहरिन्ति अग्गसावकभावस्स पदं पुञ्ञसम्पत्तिं पूरेसिं. ताहं भूमिमनुप्पत्तोति अहं तं सावकभूमिं अनुप्पत्तो आसवक्खयसङ्खातं निब्बानं पत्तो अस्मि अम्हीति अत्थो.
३९७. अत्थपटिसम्भिदादयो चतस्सो पटिसम्भिदा सोतापत्तिमग्गादयो अट्ठ विमोक्खा इद्धिविधादयो छ अभिञ्ञायो मे मया सच्छिकता पच्चक्खं कता. बुद्धस्स भगवतो ओवादानुसासनीसङ्खातं सासनं मया कतं सीलपटिपत्तिनिप्फादनवसेन परियोसापितन्ति अत्थो.
इत्थन्ति इमिना पकारेन हेट्ठा वुत्तक्कमेन. एवं सो एकस्सेव अनोमदस्सीबुद्धस्स सन्तिके द्विक्खत्तुं ब्याकरणं लभि. कथं? हेट्ठा वुत्तनयेन सेट्ठि हुत्वा तस्स भगवतो सन्तिके लद्धब्याकरणो ततो चुतो सामुद्दिके नागभवने निब्बत्तो तस्सेव भगवतो सन्तिके दीघायुकभावेन उपहारं कत्वा निमन्तेत्वा भोजेत्वा महापूजं अकासि. तदापि भगवा ब्याकरणं कथेसि. सुदन्ति पदपूरणे निपातो. आयस्माति पियवचनं गरुगारवाधिवचनं. महामोग्गल्लानत्थेरो इमा अपदानगाथायो अभासित्थ कथेसि. इतीति परिसमापनत्थे निपातो.
महामोग्गल्लानत्थेरअपदानवण्णना समत्ता.
३-३. महाकस्सपत्थेरअपदानवण्णना
पदुमुत्तरस्स ¶ ¶ भगवतोत्यादिकं आयस्मतो महाकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञसम्भारानि उपचिनन्तो पदुमुत्तरभगवतो काले हंसवतीनगरे वेदेहो नाम असीतिकोटिविभवो कुटुम्बिको अहोसि. सो बुद्धमामको, धम्ममामको, सङ्घमामको, उपासको हुत्वा विहरन्तो एकस्मिं उपोसथदिवसे पातोव ¶ सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि.
तस्मिञ्च खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं निसभो’’ति एतदग्गे ठपेसि. उपासको तं सुत्वा पसन्नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा ‘‘स्वे, भन्ते, मय्हं भिक्खं अधिवासेथा’’ति निमन्तेसि. ‘‘महा खो, उपासक, भिक्खुसङ्घो’’ति. ‘‘कित्तको, भन्ते’’ति? ‘‘अट्ठसट्ठिभिक्खुसतसहस्स’’न्ति. ‘‘भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा मय्हं भिक्खं गण्हथा’’ति. सत्था अधिवासेसि. उपासको सत्थु अधिवासनं ञत्वा गेहं गन्त्वा महादानं सज्जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि. सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्ञत्तासने निसिन्नो दक्खिणोदकावसाने यागुआदीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि. उपासकोपि सत्थु सन्तिके निसीदि.
तस्मिं अन्तरे महानिसभत्थेरो पिण्डाय चरन्तो तमेव वीथिं पटिपज्जि. उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, देथा’’ति आह. थेरो पत्तं अदासि. ‘‘भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्नो’’ति. ‘‘न वट्टिस्सति, उपासका’’ति. सो थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा अदासि. ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘महानिसभत्थेरो, भन्ते, ‘सत्थापि गेहे निसिन्नो’ति वुत्तेपि पविसितुं न इच्छि. अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेकगुणो’’ति? बुद्धानञ्च वण्णमच्छेरं नाम नत्थि, तस्मा सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो भिक्खु न एवं निसीदित्वा भिक्खं ¶ उदिक्खति. मयं गामन्तसेनासने वसाम, सो अरञ्ञेयेव वसति. मयं छन्ने वसाम, सो अब्भोकासेयेव वसती’’ति भगवा ‘‘अयञ्च अयञ्चेतस्स गुणो’’ति महासमुद्दं पूरयमानो विय तस्स गुणं कथेसि.
उपासकोपि ¶ पकतिया जलमानदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्ञाय सम्पत्तिया, यंनूनाहं अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति. सो पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसे महादानं दत्वा सत्तमे दिवसे बुद्धप्पमुखस्स महाभिक्खुसङ्घस्स तिचीवरानि दत्वा सत्थु ¶ पादमूले निपज्जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसे दानं देन्तस्स मेत्तं कायकम्मं मेत्तं वचीकम्मं मेत्तं मनोकम्मं पच्चुपट्ठितं, इमिनाहं न अञ्ञं देवसम्पत्तिं वा सक्कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके महानिसभत्थेरेन पत्तट्ठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स अधिकारो होतू’’ति. सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो, नो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं, अनागते सतसहस्सकप्पावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति ब्याकासि. तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्ञित्थ. सो यावतायुकं दानं दत्वा सीलं समादाय रक्खित्वा नानप्पकारं पुञ्ञकम्मं कत्वा कालंकत्वा सग्गे निब्बत्ति.
ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुतिकप्पे विपस्सिसम्मासम्बुद्धे बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्ञतरस्मिं परिजिण्णब्राह्मणकुले निब्बत्ति. तस्मिञ्च काले विपस्सी भगवा सत्तमे संवच्छरे धम्मं कथेसि, महन्तं कोलाहलं अहोसि. सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेसुं. ब्राह्मणो तं सासनं अस्सोसि. तस्स निवासनसाटको एकोयेव, तथा ब्राह्मणिया. पारुपनं पन द्विन्नम्पि एकमेव. सो सकलनगरे ‘‘एकसाटकब्राह्मणो’’ति पञ्ञायि ¶ . सो ब्राह्मणो केनचिदेव किच्चेन ब्राह्मणानं सन्निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं तं वत्थं पारुपित्वा गच्छति, ब्राह्मणीनं सन्निपाते सति सयं गेहे अच्छति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति. तस्मिं पन दिवसे सो ब्राह्मणिं आह – ‘‘भोति, किं त्वं रत्तिं धम्मं सुणिस्ससि, उदाहु दिवा’’ति? ‘‘सामि, अहं मातुगामो भीरुकजातिका रत्तिं सोतुं न सक्कोमि, दिवा सोस्सामी’’ति तं ब्राह्मणं गेहे ठपेत्वा तं वत्थं पारुपित्वा उपासिकाहि सद्धिं विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना धम्मं सुत्वा उपासिकाहि सद्धिं अगमासि. अथ ब्राह्मणो तं गेहे ठपेत्वा तं वत्थं पारुपित्वा विहारं गतो.
तस्मिञ्च ¶ समये सत्था परिसमज्झे अलङ्कतधम्मासने निसिन्नो चित्तबीजनिं गहेत्वा आकासगङ्गं ओतारेन्तो विय सिनेरुं मन्थं कत्वा सागरं निम्मन्थेन्तो विय च धम्मकथं कथेसि. ब्राह्मणस्स परिसपरियन्तेन ¶ निसिन्नस्स धम्मं सुणन्तस्स पठमयामेयेव सकलसरीरं पूरयमाना पञ्चवण्णा पीति उप्पज्जि. सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि. अथस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्जि. सो ‘‘ब्राह्मणिया तुय्हञ्च एकमेव वत्थं, अञ्ञं किञ्चि पारुपनं नाम नत्थि, अपारुपित्वा बहि विचरितुं न सक्कोमी’’ति सब्बथापि अदातुकामो अहोसि. अथस्स निक्खन्ते पठमे मज्झिमयामेति तथेव पीति उप्पज्जि. सो तथेव चिन्तेत्वा तथेव अदातुकामो अहोसि. अथस्स मज्झिमे यामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्जि. तदा सो मच्छेरं जिनित्वा वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि. ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन अप्फोटेत्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं नदि.
तस्मिं समये बन्धुमा राजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्नो धम्मं सुणाति. रञ्ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति. राजा पुरिसं आणापेसि ‘‘गच्छ, भणे, एतं पुच्छ – ‘किं सो वदती’’’ति? ब्राह्मणो तेनागन्त्वा पुच्छितो ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं ¶ जिनन्ति, न तं अच्छरियं. अहं पन पच्छतो आगच्छन्तस्स कूटगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं जिनित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे जितं मच्छेरं अच्छरिय’’न्ति आह. सो आगन्त्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा ‘‘अम्हे, भणे, दसबलस्स अनुरूपं न जानाम, ब्राह्मणो जानाती’’ति तस्स पसीदित्वा वत्थयुगं पेसेसि. तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘राजा मय्हं तुण्ही निसिन्नस्स पठमं किञ्चि अदत्वा सत्थु गुणे कथेन्तस्स अदासि, सत्थु गुणे पटिच्च इदं उप्पन्नं, सत्थुयेव अनुच्छविक’’न्ति तम्पि वत्थयुगं दसबलस्स अदासि. राजा ‘‘किं ब्राह्मणेन कत’’न्ति पुच्छित्वा ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्न’’न्ति सुत्वा अञ्ञानिपि द्वे वत्थयुगानि पेसेसि, सो तानिपि सत्थु अदासि. पुन राजा ‘अञ्ञानिपि चत्तारी’ति एवं वत्वा याव एवं द्वत्तिंस वत्थयुगानि पेसेसि. अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं, ब्राह्मणिया एकन्ति द्वे वत्थयुगानि गहेत्वा, तिंस युगानि तथागतस्सेव अदासि. ततो पट्ठाय च सो सत्थु विस्सासिको जातो.
अथ तं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनकं ¶ ¶ अत्तनो पारुतं रत्तकम्बलं दत्वा आह – ‘‘इतो पट्ठाय इमं पारुपित्वा धम्मं सुणाही’’ति. सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति चिन्तेत्वा अन्तोगन्धकुटियं तथागतस्स मञ्चस्स उपरि वितानं कत्वा अगमासि. अथेकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि. तस्मिं खणे छब्बण्णा बुद्धरस्मियो कम्बले पटिहञ्ञन्ति, कम्बलो अतिविय विरोचित्थ. राजा उल्लोकेन्तो सञ्जानित्वा आह – ‘‘अम्हाकं, भन्ते, एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्नो’’ति. ‘‘तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन मयं पूजिता’’ति. राजा ‘‘ब्राह्मणो युत्तं अञ्ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि. सोपि ‘‘अट्ठट्ठकं नाम चतुसट्ठि होती’’ति चतुसट्ठिसलाकभत्तानि उपट्ठपेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति.
पुन ¶ ततो चुतो इमस्मिं कप्पे भगवतो कोणागमनस्स भगवतो कस्सपस्स चाति द्विन्नं अन्तरे बाराणसियं कुटुम्बियकुले निब्बत्तो. सो वड्ढिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्ञे जङ्घविहारं विचरति. तस्मिञ्च समये पच्चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुमारद्धो. सो तं दिस्वा ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति आह. ‘‘अनुवातो नप्पहोती’’ति. ‘‘इमिना, भन्ते, करोथा’’ति उत्तरिसाटकं दत्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे काचि हानि मा होतू’’ति पत्थनं अकासि.
घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्चेकबुद्धो पिण्डाय पाविसि. अथस्स भगिनी पच्चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय – ‘‘एवरूपं बालं योजनसते परिवज्जेय्य’’न्ति पत्थनं ठपेसि. सा गेहङ्गणे ठिता सुत्वा ‘‘इमाय दिन्नभत्तं एस मा भुञ्जतू’’ति पत्तं गहेत्वा भत्तं छड्डेत्वा कललस्स पूरेत्वा अदासि. इतरा दिस्वा ‘‘बाले, मं ताव अक्कोस वा पहर वा, एवरूपस्स पन द्वे असङ्ख्येय्यानि पूरितपारमिस्स पच्चेकबुद्धस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह. अथस्स भरियाय पटिसङ्खानं उप्पज्जि. सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा पणीतभत्तस्स चतुमधुरस्स च पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं ¶ पत्तं पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं अकासि. पच्चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि. तेपि द्वे जायम्पतिका यावतायुकं ठत्वा ततो चुता ¶ सग्गे निब्बत्तिंसु. पुन ततो चवित्वा उपासको कस्सपसम्मासम्बुद्धकाले बाराणसियं असीतिकोटिविभवसम्पन्ने कुले निब्बत्ति, इतरापि तादिसस्सेव सेट्ठिनो धीता हुत्वा निब्बत्ति, तस्स वयप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु. तस्सा पुब्बे अनिट्ठविपाकस्स पापकम्मस्स आनुभावेन पतिकुलं पविट्ठमत्ताय उम्मारन्तरतो पट्ठाय सकलं गेहं उग्घाटितवच्चकूपो विय दुग्गन्धं जातं. कुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा ‘‘सेट्ठिकञ्ञाया’’ति सुत्वा ‘‘नीहरथ न’’न्ति तस्सायेव कुलघरं पेसेसि. सा तेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्ति.
तेन ¶ समयेन कस्सपदसबलो परिनिब्बायि. तस्स सतसहसग्घनिकाहि सुवण्णिट्ठकाहि योजनुब्बेधं चेतियं आरभिंसु. तस्मिं चेतिये करियमाने सा सेट्ठिधीता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्ता, किं मे जीवितेना’’ति अत्तनो आभरणभण्डं भञ्जापेत्वा सुवण्णिट्ठकं कारेसि रतनायतं विदत्थिवित्थिण्णं चतुरङ्गुलुब्बेधं. ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलपुप्फहत्थके आदाय चेतियकरणट्ठानं गता. तस्मिञ्च खणे एका इट्ठकापन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति. सेट्ठिधीता वड्ढकिं आह ‘‘इमं मे इट्ठकं एत्थ ठपेथा’’ति. ‘‘अम्म भद्दके, काले आगतासि, सयमेव ठपेही’’ति. सा आरुय्ह तेलेन हरितालमनोसिलापिण्डं योजेत्वा तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलपुप्फहत्थकेहि पूजं कत्वा वन्दित्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा चेतियं वन्दित्वा पदक्खिणं कत्वा गेहं अगमासि.
तस्मिंयेव खणे सा यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि. नगरेपि नक्खत्तं सङ्घुट्ठं होति. सो उपट्ठाके आह ‘‘इध आनीता सेट्ठिधीता कुहि’’न्ति? ‘‘कुलगेहे, सामी’’ति. ‘‘आनेथ नं, नक्खत्तं कीळिस्सामी’’ति. ते गन्त्वा तं वन्दित्वा ठिता. ‘‘किं, ताता, आगतत्था’’ति ताय पुट्ठा तस्सा तं पवत्तिं आचिक्खिंसु. ‘‘ताता, मया आभरणभण्डेहि चेतियं पूजितं, आभरणं मे नत्थी’’ति. ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं. ‘‘आनेथ नं, पिळन्धनं लभिस्सती’’ति. ते तं आनयिंसु. तस्सा सह गेहपवेसनेन सकलगेहं चन्दनगन्धो चेव उप्पलगन्धो ¶ च वायि. सेट्ठिपुत्तो तं पुच्छि – ‘‘भद्दे, तव सरीरतो पठमं दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति, किमेत’’न्ति? सा आदितो पट्ठाय अत्तना कतकम्मं आरोचेसि. सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धसासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्चुकेन ¶ पटिच्छादेत्वा तत्थ तत्थ रथचक्कपमाणेहि सुवण्णपदुमेहि अलङ्करि. तेसं द्वादसहत्था ओलम्बका होन्ति.
सो तत्थ यावतायुकं ठत्वा ततो चुतो सग्गे निब्बत्तित्वा, पुन ततो चवित्वा बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं अमच्चकुले ¶ निब्बत्ति. भरिया पनस्स देवलोकतो चवित्वा राजकुले जेट्ठराजधीता हुत्वा निब्बत्ति. तेसु वयप्पत्तेसु कुमारस्स वसनगामे नक्खत्तं सङ्घुट्ठं. सो मातरं आह – ‘‘अम्म, साटकं मे देहि, नक्खत्तं कीळिस्सामी’’ति. सा धोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलमिद’’न्ति आह. सा अञ्ञं नीहरित्वा अदासि. सो तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘तेन हि लभनट्ठानं गच्छामि, अम्मा’’ति. ‘‘पुत्त, अहं अज्जेव तुय्हं बाराणसिनगररज्जपटिलाभं इच्छामी’’ति. सो मातरं वन्दित्वा ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. सो पन पुञ्ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालङ्कतस्स सत्तमो दिवसो होति.
अमच्चा रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीताव अत्थि, पुत्तो नत्थि, अराजकं रज्जं नस्सिस्सति, को राजा भवितुं अरहती’’ति? ‘‘त्वं होहि, त्वं होही’’ति. पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्जेस्सामा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा पञ्चविधराजककुधभण्डं सेतच्छत्तञ्च तस्मिं ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अगमासि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो गन्त्वा कुमारं पदक्खिणं कत्वा आरुहनसज्जो हुत्वा अट्ठासि. पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सपरित्तदीपवारेसु चतूसु महादीपेसु एस रज्जं कारेतुं युत्तो’’ति वत्वा ‘‘तूरियानि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेति.
अथ कुमारो मुखं विवरित्वा ओलोकेन्तो ‘‘केन कम्मेन आगतत्था’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘राजा वो कह’’न्ति? ‘‘देवत्तं गतो, सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति ¶ ? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति ¶ ? ‘‘धीता अत्थि, देव, पुत्तो नत्थी’’ति. ‘‘तेन हि करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं ¶ कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु. अथस्स कताभिसेकस्स सतसहस्सग्घनकं वत्थं उपनयिंसु. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं, देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सपरिभोगवत्थेसु इतो मुदुतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा’’ति ‘‘सुवण्णभिङ्गारं आहरथ, लभिस्सामि वत्थ’’न्ति सुवण्णभिङ्गारं आहरापेत्वा उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं गहेत्वा पुरत्थिमदिसायं अब्भुक्किरि. घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणपच्छिमउत्तरदिसायन्ति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठअट्ठकं कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो ‘मा सुत्तं कन्तिंसू’ति एवं भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं अभिरुय्ह महासम्पत्तिं अनुभवि.
एवं गच्छन्ते काले देवी रञ्ञो सम्पत्तिं दिस्वा ‘‘अहो वत तपस्सी’’ति कारुञ्ञाकारं दस्सेसि. ‘‘किमिदं, देवी’’ति पुट्ठा ‘‘अतिमहती, देव, ते सम्पत्ति, अतीते बुद्धानं सद्दहित्वा कतकल्याणस्स फलं, इदानि अनागतस्स पच्चयं पुञ्ञं न करोथा’’ति आह. कस्स दस्साम, सीलवन्तो नत्थीति. ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि; तुम्हे, देव, दानं सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. पुनदिवसे राजा पाचीनद्वारे दानं सज्जापेसि. देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्जित्वा ‘‘सचे एतिस्साय दिसाय अरहन्तो अत्थि, स्वे आगन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति आह. तस्सं दिसायं अरहन्तो नाहेसुं, तं सक्कारं कपणयाचकानं अदंसु.
पुनदिवसे दक्खिणद्वारे सज्जेत्वा तथेव दक्खिणेय्यं नालत्थ, पुनदिवसेपि पच्छिमद्वारे तथेव. उत्तरद्वारे सज्जितदिवसेन पन देविया तथेव निमन्तेन्तिया ¶ हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि – ‘‘मारिसा, नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा आकासेनागन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा दिस्वा ¶ गन्त्वा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्ञो आरोचेसुं. राजा सद्धिं देविया गन्त्वा वन्दित्वा पच्चेकबुद्धे पासादं आरोपेत्वा तत्र नेसं दानं दत्वा भत्तकिच्चावसाने ¶ राजा सङ्घत्थेरस्स, देवी सङ्घनवकस्स पादमूले निपतित्वा ‘‘अय्या, भन्ते, पच्चयेहि न किलमिस्सन्ति, मयञ्च पुञ्ञेन न परिहायिस्सामी, अम्हाकं यावजीवं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने पञ्च पण्णसालासतानि, पञ्च चङ्कमनसतानीति सब्बाकारेन निवासनट्ठानानि सम्पादेत्वा तत्थ वसापेसुं.
एवं काले गच्छन्ते रञ्ञो पच्चन्ते कुपिते राजा ‘‘अहं पच्चन्तं वूपसमेतुं गच्छामि, त्वं पच्चेकबुद्धेसु मा पमज्जा’’ति देविं ओवदित्वा गतो. तस्मिं अनागतेयेव पच्चेकबुद्धानं आयुसङ्खारा खीणा. महापदुमपच्चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमनसमये आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. एतेनुपायेन सेसापीति सब्बेव परिनिब्बुता. पुनदिवसे देवी पच्चेकबुद्धानं निसीदनट्ठानानि सज्जेत्वा पुप्फानि विकिरित्वा धूपं वासेत्वा तेसं आगमनं ओलोकेन्ती निसिन्ना आगमनं अदिस्वा पुरिसे पेसेसि – ‘‘गच्छथ, ताता, जानाथ किं अय्यानं अफासुक’’न्ति? ते गन्त्वा महापदुमस्स पण्णसालाय द्वारं विवरित्वा तत्थ तं अपस्सन्ता चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा ‘‘कालो, भन्ते’’ति आहंसु. परिनिब्बुतसरीरं किं कथेस्सति, ते ‘‘निद्दायति मञ्ञे’’ति वत्वा पिट्ठिपादे हत्थेन परामसित्वा पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा दुतियस्स सन्तिकं गन्त्वा तथेव ञत्वा पुन ततियस्साति एवं सब्बेपि परिनिब्बुतभावं ञत्वा राजकुलं आगमिंसु. ‘‘कहं, ताता, पच्चेकबुद्धा’’ति पुट्ठा ‘‘परिनिब्बुता, देवी’’ति आहंसु. देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं ¶ तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्चेकबुद्धानं सरीरकिच्चं कारेत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेसि.
राजा पच्चन्तं वूपसमेत्वा आगतो पच्चुग्गमनं आगतं देविं पुच्छि – ‘‘किं, भद्दे, त्वं पच्चेकबुद्धेसु न पमज्जसि, निरोगा च अय्या’’ति? ‘‘परिनिब्बुता, देवा’’ति. तं सुत्वा राजा चिन्तेसि – ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्जति, अम्हाकं कुतो मोक्खा’’ति? सो नगरं अपविसित्वा उय्यानमेव गन्त्वा जेट्ठपुत्तं पक्कोसापेत्वा तस्स रज्जं निय्यातेत्वा सयं समणपब्बज्जं पब्बजि. देवीपि ‘‘रञ्ञे पब्बजिते अहं किं करिस्सामी’’ति तथेव उय्याने पब्बजि. द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु.
तेसु ¶ तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन ¶ राजगहं पापुणि. सत्थरि तत्थ पटिवसन्ते अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स भरियाय कुच्छिम्हि निब्बत्तो. अयं भद्दकापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स भरियाय कुच्छिम्हि निब्बत्ता. तेसं अनुक्कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे, भद्दाय सोळसमे वये सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा ‘‘तात, त्वं वयप्पत्तो, कुलवंसं पतिट्ठपेतुं युत्तो’’ति अतिविय निप्पीळियिंसु. माणवो आह – ‘‘मय्हं सोतपथे एवरूपं कथं मा कथयित्थ, अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं अच्चयेन निक्खमित्वा पब्बजिस्सामी’’ति. ते कतिपाहं अतिक्कमित्वा पुन कथयिंसु. सोपि पुन पटिक्खिपि. ततो पट्ठाय माता निरन्तरं कथेतियेव.
माणवो ‘‘मातरं सञ्ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सुवण्णकारेहि इत्थिरूपकं कारेत्वा तस्स मज्जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासेत्वा सुवण्णसम्पन्नेहि पुप्फेहि चेव नानालङ्कारेहि च अलङ्कारापेत्वा ‘‘अम्म, एवरूपं आरम्मणं लभन्तो गेहे वसिस्सामि, अलभन्तो न वसिस्सामी’’ति. पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा दिन्नदानो कताभिनीहारो पुब्बे पुञ्ञानि करोन्तो न एककोव अकासि, अद्धा एतेन सह कतपुञ्ञा सुवण्णरूपकपटिभागा भविस्सती’’ति. अट्ठ ब्राह्मणे पक्कोसापेत्वा सब्बभोगेहि ¶ सन्तप्पेत्वा सुवण्णरूपकं रथे आरोपेत्वा ‘‘गच्छथ, ताता, यत्थ अम्हेहि जातिगोत्तभोगादिसमानकुले एवरूपं दारिकं पस्सथ, तत्थ इदमेव सुवण्णरूपकं सच्चाकारं कत्वा देथा’’ति उय्योजेसि.
ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा ‘‘कत्थ लभिस्साम, मद्दरट्ठं नाम इत्थागारं, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमंसु. अत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्तं निसीदिंसु. अथ भद्दाय धाती भद्दं न्हापेत्वा अलङ्करित्वा सयं न्हायितुं उदकतित्थं गन्त्वा सुवण्णरूपकं दिस्वा ‘‘किस्सायं ¶ अविनीता इधागन्त्वा ठिता’’ति पिट्ठिपस्से पहरित्वा सुवण्णरूपकं ञत्वा ‘‘अय्यधीता मेति सञ्ञं उप्पादेसि, अयं पन अय्यधीताय निवासनपटिग्गहितायपि असदिसा’’ति आह. अथ नं ते ब्राह्मणा ‘‘एवरूपा किर ते सामिधीता’’ति पुच्छिंसु. सा ‘‘इमाय सुवण्णपटिमाय सतगुणेन सहस्सगुणेन मय्हं अय्यधीता अभिरूपतरा’’, तथा हि ‘‘अप्पदीपेपि द्वादसहत्थे गब्भे निसिन्ना सरीरोभासेन तमं विधमती’’ति आह. ‘‘तेन हि तस्सा मातापितूनं सन्तिकं गच्छामा’’ति सुवण्णरूपकं रथे आरोपेत्वा तं धातिं अनुगन्त्वा कोसियगोत्तस्स घरद्वारे ठत्वा आगमनं आरोचयिंसु.
ब्राह्मणो ¶ पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ते ‘‘मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतो इमिना नाम कारणेन आगतम्हा’’ति आहंसु. ‘‘साधु, ताता, अम्हेहि समजातिगोत्तविभवो सो ब्राह्मणो, दस्साम दारिक’’न्ति पण्णाकारं गण्हि. ते कपिलब्राह्मणस्स सासनं पहिणिंसु – ‘‘लद्धा नो भद्दा नाम दारिका, कत्तब्बं जानाथा’’ति. तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु ‘‘लद्धा दारिका’’ति. पिप्पलिमाणवो ‘‘अहं ‘न लभिस्सन्ती’ति चिन्तेसिं, इमे ‘लद्धा’ति पेसेन्ति, अनत्थिको हुत्वा पण्णं पेसेस्सामी’’ति रहोगतो पण्णं लिखि ‘‘भद्दा अत्तनो जातिगोत्तभोगानुरूपं पतिं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति. भद्दापि ‘‘असुकस्स किर मं दातुकामा’’ति सुत्वा रहोगता पण्णं लिखि – ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं ¶ दारिकं लभतु, अहं पब्बजिस्सामि, मा पच्छा विप्पटिसारी भवाही’’ति. द्वेपि पण्णानि अन्तरामग्गे समागच्छिंसु. ‘‘इदं कस्स पण्ण’’न्ति? ‘‘पिप्पलिमाणवेन भद्दाय पहित’’न्ति. ‘‘इदं कस्सा’’ति? ‘‘भद्दाय पिप्पलिमाणवस्स पहित’’न्ति च वुत्ते ते द्वेपि वाचेत्वा ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्ञे छड्डेत्वा अञ्ञं तंसमानं पण्णं लिखित्वा इतो एत्तो च पेसेसुं. इति कुमारस्स कुमारिकाय च सदिसं पण्णं लोकस्सादरहितमेवाति अनिच्छमानानम्पि तेसं द्विन्नं समागमो अहोसि.
तंदिवसमेव पिप्पलिमाणवोपि भद्दं एकं पुप्फदामं गण्हापेसि. भद्दापि तानि सयनमज्झे ठपेसि. उभोपि भुत्तसायमासा सयनं आरुहितुं आरभिंसु. तेसु माणवो दक्खिणपस्सेन सयनं आरुहि, भद्दा वामपस्सेन अभिरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि मिलायन्ति, तस्स रागचित्तं उप्पन्नन्ति विजानिस्साम, इमं पुप्फदामं न अल्लीयितब्ब’’न्ति. ते पन अञ्ञमञ्ञं सरीरसम्फस्सभयेन सकलरत्तिं निद्दं अनोक्कमन्ताव वीतिनामेसुं. दिवा पन हसितमत्तम्पि नाकंसु. ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु. महती माणवस्स सम्पत्ति. एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णं एव मगधनाळिया ¶ द्वादसनाळिमत्तं लद्धुं वट्टति. यन्तबद्धानि सट्ठि महातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरप्पमाणा चुद्दसगामा, चुद्दस हत्थानीकानि, चुद्दस अस्सानीकानि, चुद्दस रथानीकानि.
सो एकदिवसं अलङ्कतअस्सं आरुय्ह महाजनपरिवुतो कम्मन्तट्ठानं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि छिन्नट्ठानतो काकादयो सकुणे गण्डुप्पादादिके पाणके उद्धरित्वा खादन्ते दिस्वा ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि. ‘‘गण्डुप्पादे, अय्या’’ति. ‘‘एतेहि कतपापं ¶ कस्स होती’’ति? ‘‘तुम्हाकं, अय्या’’ति. सो चिन्तेसि – ‘‘सचे एतेहि कतपापं मय्हं होति, किं मे करिस्सति सत्तअसीतिकोटिधनं, द्वादसयोजनकम्मन्तो किं करिस्सति, किं यन्तबद्धानि तळाकानि, किं चुद्दस गामानि, सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.
भद्दा ¶ कापिलानी तस्मिं खणे अन्तरवत्थुस्मिं तयो तिलकुम्भे पत्थरित्वा धातीहि परिवुता निसिन्ना काके तिलपाणके खादमाने दिस्वा ‘‘अम्मा, किं इमे खादन्ती’’ति पुच्छि. ‘‘पाणके, अय्ये’’ति. ‘‘अकुसलं कस्स होती’’ति? ‘‘तुम्हाकं, अय्ये’’ति. सा चिन्तेसि – ‘‘मय्हं चतुहत्थं वत्थं नाळिकोदनमत्तञ्च लद्धुं वट्टति, यदि पनेतं एतेहि कतं अकुसलं मय्हं होति, भवसहस्सेनपि वट्टतो सीसं उक्खिपितुं न सक्का, अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.
माणवो आगन्त्वा न्हत्वा पासादं आरुय्ह महारहे पल्लङ्के निसीदि, अथस्स चक्कवत्तिनो अनुच्छविकभोजनं उपनयिंसु. द्वेपि भुञ्जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु. ततो माणवो भद्दं आह – ‘‘भद्दे, इमं घरं आगच्छन्ती कित्तकं धनमाहरसी’’ति? ‘‘पञ्चपण्णास सकटसहस्सानि, अय्या’’ति. ‘‘सब्बं तं, या च इमस्मिं घरे सत्तासीति कोटियो यन्तबद्धानि सट्ठि तळाकानीति एवमादिभेदा सम्पत्ति अत्थि, तं सब्बं तुय्हेव निय्यातेमी’’ति. ‘‘तुम्हे पन कुहिं गच्छथ, अय्या’’ति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘अय्य, अहम्पि तुम्हाकं आगमनं ओलोकयमाना निसिन्ना, अहम्पि पब्बजिस्सामी’’ति. तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहन्ति. ते ‘‘पब्बजिस्सामा’’ति वत्वा अन्तरापणतो कासायरसपीतानि चीवरानि मत्तिकापत्ते च आहरापेत्वा अञ्ञमञ्ञं केसे ओहारेत्वा ‘‘ये लोके अरहन्तो अत्थि, ते उद्दिस्स अम्हाकं पब्बज्जा’’ति पब्बजित्वा थविकासु पत्ते पक्खिपित्वा अंसे लग्गेत्वा पासादतो ओतरिंसु. गेहे दासेसु च कम्मकारेसु च न कोचि सञ्जानि.
अथ ¶ ने ब्राह्मणगामतो निक्खमित्वा दासगामद्वारेन गच्छन्ते आकप्पकुतवसेन दासगामवासिनो सञ्जानिंसु. ते रोदन्ता पादेसु पतित्वा ‘‘किं अम्हे अनाथे करोथ, अय्या’’ति आहंसु. ‘‘मयं, भणे, ‘तयो भवा आदित्तपण्णसाला विया’ति पब्बजिम्ह, सचे तुम्हेसु एकेकं भुजिस्सं करोम, वस्ससतम्पि नप्पहोति. तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्कमिंसु.
थेरो ¶ ¶ पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं भद्दा कापिलानी सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति, ठानं खो पनेतं विज्जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ति, अननुच्छविकं करोन्ती’ति. एवं कोचि पापकेन मनसा पदूसेत्वा अपायपूरको भवेय्य, इमं पहाय मया गन्तुं वट्टती’’ति चित्तं उप्पादेत्वा पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि. भद्दापि आगन्त्वा वन्दित्वा अट्ठासि. अथ नं आह – ‘‘भद्दे, तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ती’ति अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य. इमस्मिं द्वेधापथे त्वं एतं गण्ह, अहं एकेन गमिस्सामी’’ति. ‘‘आम, अय्य, मातुगामो ‘पब्बजितानं पलिबोधो, पब्बजितापि विना न भवन्ती’ति अम्हाकं दोसं दस्सेय्यु’’न्ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह ‘‘सतसहस्सकप्पपमाणे अद्धाने कतो मित्तसन्थवो अज्ज भिज्जति, तुम्हेव दक्खिणा नाम, तुम्हाकं दक्खिणमग्गो वट्टति, मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपज्जि. तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्कवाळसिनेरुपब्बतादयो धारेतुं सक्कोन्तीपि तुम्हाकं गुणे धारेतुं न सक्कोमी’’ति वदन्ती विय विरवमाना अकम्पित्थ. आकासे असनिसद्दो विय पवत्ति, चक्कवाळपब्बतो उन्नादि.
सम्मासम्बुद्धोपि वेळुवनमहाविहारे कुटियं निसिन्नो पथवीकम्पनसद्दं सुत्वा ‘‘किस्स नु खो पथवी कम्पती’’ति आवज्जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता, तेसं वियोगट्ठाने उभिन्नं गुणबलेन अयं पथवीकम्पो जातो, मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव पत्तचीवरमादाय असीतिमहाथेरेसु कञ्चि अनापुच्छा तिगावुतमग्गं पच्चुग्गमनं कत्वा राजगहस्स च नालन्दाय च अन्तरे ¶ बहुपुत्तनिग्रोधमूले पल्लङ्कं आभुजित्वा निसीदि. निसिन्नो पन अञ्ञतरपंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्था बुद्धरंसियो विस्सज्जेन्तो निसीदि. इति तस्मिं खणे पण्णच्छत्तसकटचक्ककूटागारादिप्पमाणा बुद्धरंसियो इतो ¶ चितो च विप्फरन्तियो विधावन्तियो चन्दसहस्ससूरियसहस्सउग्गमनकालं विय कुरुमाना तं वनन्तरं एकोभासं अकंसु. द्वत्तिंसमहापुरिसलक्खणसिरिया समुज्जलतारागणेन विय गगनं, सुपुप्फितकमलकुवलयेन विय सलिलं वनन्तरं विरोचित्थ. निग्रोधरुक्खस्स खन्धो पकतिया सेतो होति, पत्तानि नीलानि पक्कानि रत्तानि. तस्मिं पन दिवसे सब्बो निग्रोधो सुवण्णवण्णोव अहोसि.
महाकस्सपत्थेरो ¶ तं दिस्वा ‘‘अयं अम्हाकं सत्था भविस्सति, इमं अहं उद्दिस्स पब्बजितो’’ति दिट्ठट्ठानतो पट्ठाय ओनतो गन्त्वा तीसु ठानेसु वन्दित्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति (सं. नि. २.१५४) आह. अथ नं भगवा आह – ‘‘कस्सप, सचे त्वं इमं निपच्चकारं महापथविया करेय्यासि, सापि धारेतुं न सक्कुणेय्य. तथागतस्स पन एवं गुणमहन्ततं जानता तया कतो निपच्चकारो मय्हं लोमम्पि चालेतुं न सक्कोति. निसीद, कस्सप, दायज्जं ते दस्सामी’’ति. अथस्स भगवा तीहि ओवादेहि उपसम्पदं अदासि. दत्वा च बहुपुत्तनिग्रोधमूलतो निक्खमित्वा थेरं पच्छासमणं कत्वा मग्गं पटिपज्जि. सत्थु सरीरं द्वत्तिंसमहापुरिसलक्खणविचित्तं, महाकस्सपस्स सत्तमहापुरिसलक्खणपटिमण्डितं, सो कञ्चननावाय पच्छाबद्धो विय सत्थु पदानुपदिकं अनुगञ्छि. सत्था थोकं मग्गं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसज्जाकारं दस्सेसि. थेरो ‘‘सत्था निसीदितुकामो’’ति ञत्वा अत्तनो पटपिलोतिकं सङ्घाटिं चतुग्गुणं कत्वा पञ्ञपेसि.
सत्था तत्थ निसीदित्वा हत्थेन चीवरं परिमज्जन्तो ‘‘मुदुका खो त्यायं, कस्सप, पटपिलोतिका सङ्घाटी’’ति आह (सं. नि. २.१५४). सो ‘‘सत्था मे सङ्घाटिया मुदुभावं कथेसि, पारुपितुकामो भविस्सती’’ति ञत्वा ‘‘पारुपतु, भन्ते, भगवा सङ्घाटि’’न्ति आह. ‘‘किं त्वं पारुपिस्ससि, कस्सपा’’ति? ‘‘तुम्हाकं निवासनं लभन्तो पारुपिस्सामि, भन्ते’’ति. ‘‘किं पन त्वं, कस्सप, इमं परिभोगजिण्णं पंसुकूलं धारेतुं सक्खिस्ससि, मया हि इमस्स पंसुकूलस्स गहितदिवसे उदकपरियन्तं ¶ कत्वा महापथवी कम्पि, इमं बुद्धपरिभोगजिण्णचीवरं ¶ नाम न सक्का परित्तगुणेन धारेतुं, पटिबलेनेविदं पटिपत्तिपूरणसमत्थेन जातिपंसुकूलिकेन धारेतुं वट्टती’’ति वत्वा थेरेन सद्धिं चीवरं परिवत्तेसि.
एवं चीवरं परिवत्तेत्वा थेरस्स चीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं खणे अचेतनापि अयं महापथवी ‘‘दुक्करं, भन्ते, अकत्थ, अत्तनो पारुतचीवरं सावकेन परिवत्तितपुब्बं नाम नाहोसि, अहं तुम्हाकं गुणं धारेतुं न सक्कोमी’’ति वदन्ती विय उदकपरियन्तं कत्वा कम्पि. थेरोपि ‘‘लद्धं मे बुद्धानं परिभोगचीवरं, किं मे इदानि उत्तरि कत्तब्ब’’न्ति उन्नतिं अकत्वा सत्थु सन्तिकेयेव तेरस धुतगुणे समादाय सत्तदिवसमत्तं पुथुज्जनो अहोसि. अट्ठमे दिवसे सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ नं सत्था ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति, अपकस्सेव कायं अपकस्स चित्तं निच्चनवको ¶ कुलेसु अप्पगब्भो’’ति (सं. नि. २.१४६) एवमादिना पसंसित्वा अपरभागे अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१८८, १९१) धुतवादानं अग्गट्ठाने ठपेसि.
३९८. एवं भगवता एतदग्गट्ठाने ठपितो आयस्मा महाकस्सपो महासावकभावं पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेनं पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. तत्थ पदुमुत्तरस्साति तस्स किर भगवतो मातुकुच्छितो निक्खमनकालतो पट्ठाय पादानं निक्खेपनसमये अक्कन्तक्कन्तपादे सतसहस्सपत्ता पदुमा पथविं भिन्दित्वा उट्ठहिंसु. तस्मास्स तं नामं अहोसि. सकलसत्तनिकायेसु एकेकेन सतसतपुञ्ञे कते तस्स पुञ्ञस्स सतगुणपुञ्ञानं कतत्ता भगवतोति अत्थो. लोकजेट्ठस्स तादिनोति सत्तलोकस्स पधानभूतस्स इट्ठानिट्ठेसु अकम्पियभावं पत्तत्ता तादिनो. निब्बुते लोकनाथम्हीति सत्तलोकस्स पटिसरणभूते भगवति खन्धपरिनिब्बानेन परिनिब्बुते, अदस्सनं गतेति अत्थो. पूजं कुब्बन्ति सन्थुनोति सदेवकस्स लोकस्स सासनतो ‘‘सत्था’’ति लद्धनामस्स भगवतो साधुकीळं कीळन्ता पूजं करोन्तीति सम्बन्धो.
३९९. अग्गिं ¶ चिनन्ती जनताति जनसमूहा आळाहनत्थाय अग्गिं चिनन्ता रासिं करोन्ता आसमन्ततो मोदिता सन्तुट्ठा पकारेन मोदिता सन्तुट्ठा पूजं करोन्तीति सम्बन्धो. तेसु ¶ संवेगजातेसूति तेसु जनसमूहेसु संवेगप्पत्तेसु उत्रासं लभन्तेसु मे मय्हं पीति हासो उदपज्जथ पातुभवीति अत्थो.
४००. ञातिमित्ते समानेत्वाति मम बन्धुसहाये समानेत्वा रासिं कत्वा. महावीरो भगवा परिनिब्बुतो अदस्सनं अगमासीति इदं वचनं अब्रविं कथेसिन्ति सम्बन्धो. हन्द पूजं करोमसेति हन्दाति वोस्सग्गत्थे निपातो, तेन कारणेन मयं सब्बे समागता पूजं करोमाति अत्थो. सेति निपातो.
४०१. साधूति ते पटिस्सुत्वाति ते मम ञातिमित्ता साधु इति सुन्दरं भद्दकं इति पटिसुणित्वा मम वचनं सम्पटिछित्वा मे मय्हं भिय्यो अतिरेकं हासं पीतिं जनिंसु उप्पादेसुन्ति अत्थो.
४०२. ततो ¶ अत्तनो कतपुञ्ञसञ्चयं दस्सेन्तो बुद्धस्मिं लोकनाथम्हीतिआदिमाह. सतहत्थं उग्गतं उब्बिद्धं दियड्ढहत्थसतं वित्थतं, विमानं नभसि आकासे उग्गतं अग्घियं, सुकतं सुन्दराकारेन कतं, कत्वा कारेत्वा च पुञ्ञसञ्चयं पुञ्ञरासिं काहासिं अकासिन्ति सम्बन्धो.
४०३. कत्वान अग्घियं तत्थाति तस्मिं चेतियपूजनट्ठाने तालपन्तीहि तालपाळीहि चित्तितं सोभितं अग्घियं कत्वान कारेत्वा च सकं चित्तं अत्तनो चित्तं पसादेत्वा चेतियं पूजयुत्तमन्ति उत्तमं बुद्धधातुनिधापितं चेतियं पूजयिन्ति सम्बन्धो.
४०४. तस्स चेतियस्स महिमं दस्सेन्तो अग्गिक्खन्धोवातिआदिमाह. तत्थ अग्गिक्खन्धोवाति आकासे जलमानो अग्गिक्खन्धोव अग्गिरासि इव तं चेतियं सत्तहि रतनेहि जलति फुल्लितो विकसितपुप्फो सालरुक्खराजा इव आकासे इन्दलट्ठीव इन्दधनु इव च चतुद्दिसा चतूसु दिसासु ओभासति विज्जोततीति सम्बन्धो.
४०५. तत्थ ¶ चित्तं पसादेत्वाति तस्मिं जोतमानधातुगब्भम्हि चित्तं मनं पसादेत्वा सोमनस्सं कत्वा तेन चित्तप्पसादेन बहुं अनेकप्पकारं कुसलं पुञ्ञं कत्वान ‘‘धातुगब्भे च सासने च एत्तकानि पुञ्ञानि मया कतानी’’ति एवं पुञ्ञकम्मं सरित्वान कालंकत्वा तिदसं तावतिंसभवनं सुत्तप्पबुद्धो विय अहं उपपज्जिं जातोति सम्बन्धो.
४०६. अत्तनो उप्पन्नदेवलोके लद्धसम्पत्तिं दस्सेन्तो सहस्सयुत्तन्तिआदिमाह. तत्थ हयवाहिं सिन्धवसहस्सयोजितं दिब्बरथं ¶ अधिट्ठितो. सत्तहि भूमीहि सं सुट्ठु उग्गतं उब्बिद्धं उच्चं मय्हं भवनं विमानं अहोसीति अत्थो.
४०७. तस्मिं विमाने सब्बसोवण्णमया सकलसोवण्णमयानि कूटागारसहस्सानि अहुं अहेसुन्ति अत्थो. सकतेजेन अत्तनो आनुभावेन सब्बा दस दिसा पभासयं ओभासेन्तानि जलन्ति विज्जोतन्तीति सम्बन्धो.
४०८. तस्मिं मय्हं पातुभूतविमाने अञ्ञेपि निय्यूहा पमुखसालायो सन्ति विज्जन्ति. किं भूता? लोहितङ्गमया रत्तमणिमया तदा तेपि निय्यूहा चतस्सो दिसा आभाय पभाय जोतन्तीति सम्बन्धो.
४१०. सब्बे ¶ देवे सकलछदेवलोके देवे अभिभोमि अभिभवामि. कस्स फलन्ति चे? मया कतस्स पुञ्ञकम्मस्स इदं फलन्ति अत्थो.
४११. ततो मनुस्ससम्पत्तिं दस्सेन्तो सट्ठिकप्पसहस्सम्हीतिआदिमाह. तत्थ इतो कप्पतो हेट्ठा सट्ठिसहस्सकप्पमत्थके चातुरन्तो चतुमहादीपवन्तो विजितावी सब्बं पच्चत्थिकं विजितवन्तो अहं उब्बिद्धो नाम चक्कवत्ती राजा हुत्वा पथविं आवसिं रज्जं कारेसिन्ति सम्बन्धो.
४१२-४. तथेव भद्दके कप्पेति पञ्चबुद्धपटिमण्डितत्ता भद्दके नाम कप्पे. तिंसक्खत्तुं तिंसजातिया चतुदीपम्हि इस्सरो पधानो चक्करतनादीहि ¶ सत्तहि रतनेहि सम्पन्नो समङ्गीभूतो सककम्माभिरद्धो अत्तनो कम्मे दस राजधम्मे अभिरद्धो अल्लीनो चक्कवत्ती राजा अम्ही अहोसिन्ति सम्बन्धो. अत्तनो चक्कवत्तिकाले अनुभूतसम्पत्तिं दस्सेन्तो ‘‘तत्थापि भवनं मय्ह’’न्तिआदिमाह. तत्थ तस्मिं चक्कवत्तिरज्जम्हि मय्हं भवनं मम पासादं इन्दलट्ठीव उग्गतं आकासे ठितविज्जोतमाना विज्जुल्लता इव उग्गतं सत्तभूमिकादिभेदेहि उच्चं आयामतो दीघतो च उच्चतो च चतुवीसतियोजनं वित्थारतो द्वादसयोजनं अहोसीति सम्बन्धो. सब्बेसं जनानं मनं अल्लीनभावेन रम्मणं नाम नगरं अहोसीति अत्थो. दळ्हेहि द्वादसहत्थेहि वा तिंसहत्थेहि वा उच्चेहि पाकारतोरणेहि सम्पन्नन्ति दस्सेति.
४१५-२०. तदड्ढकं ततो अड्ढकं अड्ढतियसतयोजनन्ति अत्थो. पक्खित्ता पण्णवीसतीति वीसतिआपणपक्खित्तं निरन्तरं वीथिपरिच्छेदन्ति अत्थो. ब्राह्मञ्ञकुलसम्भूतोति ब्राह्मणकुले सुजातो. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेवाति.
महाकस्सपत्थेरअपदानवण्णना समत्ता.
३-४. अनुरुद्धत्थेरअपदानवण्णना
सुमेधं ¶ ¶ भगवन्ताहन्तिआदिकं आयस्मतो अनुरुद्धत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने कुटुम्बिककुले निब्बत्ति. वयप्पत्तो एकदिवसं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारा एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं दानं पत्थेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे भगवतो भिक्खुसङ्घस्स च उत्तमानि वत्थानि दत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते गोतमस्स सम्मासम्बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भविस्सती’’ति ब्याकासि. सोपि तत्थ पुञ्ञानि करोन्तो सत्थरि परिनिब्बुते सत्तयोजनिके कनकथूपे ¶ बहुकंसपातियो दीपरुक्खेहि दीपकपल्लिकाहि च ‘‘दिब्बचक्खुञाणस्स उपनिस्सयो होतू’’ति उळारं दीपपूजं अकासि. एवं यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुटुम्बिकगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते निट्ठिते योजनिके कनकथूपे बहुकंसपातियो सप्पिमण्डस्स पूरेत्वा मज्झे च एकेकं गुळपिण्डं ठपेत्वा मुखवट्टिया मुखवट्टिं फुसापेन्तो चेतियं परिक्खिपापेसि. अत्तना गहितकंसपातिं सप्पिमण्डस्स पूरेत्वा सहस्सवट्टियो जालापेत्वा सीसे ठपेत्वा सब्बरत्तिं चेतियं अनुपरियायि.
एवं तस्मिम्पि अत्तभावे यावजीवं कुसलं कत्वा देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चुतो अनुप्पन्ने बुद्धे बाराणसियंयेव दुग्गतकुले निब्बत्ति, ‘‘अन्नभारो’’तिस्स नामं अहोसि. सो सुमनसेट्ठिस्स नाम गेहे कम्मं करोन्तो जीवति. एकदिवसं सो उपरिट्ठं नाम पच्चेकबुद्धं निरोधसमापत्तितो वुट्ठाय गन्धमादनपब्बततो आकासेनागन्त्वा बाराणसीनगरद्वारे ओतरित्वा चीवरं पारुपित्वा नगरे पिण्डाय चरन्तं दिस्वा पसन्नमानसो पत्तं गहेत्वा अत्तनो अत्थाय ठपितं भागभत्तं पत्ते पक्खिपित्वा पच्चेकबुद्धस्स दातुकामो आरभि. भरियापिस्स अत्तनो भागभत्तञ्च तत्थेव पक्खिपि. सो तं नेत्वा पच्चेकबुद्धस्स हत्थे ठपेसि. पच्चेकबुद्धो तं गहेत्वा अनुमोदनं कत्वा पक्कामि. तं दिवसं सुमनसेट्ठिस्स छत्ते अधिवत्था देवता – ‘‘अहो दानं, परमदानं, उपरिट्ठे सुप्पतिट्ठित’’न्ति महासद्देन अनुमोदि. तं सुत्वा सुमनसेट्ठि – ‘‘एवं देवताय अनुमोदितं इदमेव उत्तमदान’’न्ति ¶ चिन्तेत्वा तत्थ पत्तिं याचि. अन्नभारो पन तस्स पत्तिं अदासि. तेन पसन्नचित्तो सुमनसेट्ठि तस्स सहस्सं दत्वा ‘‘इतो पट्ठाय तुय्हं सहत्थेन कम्मकरणकिच्चं नत्थि, पतिरूपं गेहं कत्वा निच्चं वसाही’’ति आह.
यस्मा ¶ निरोधसमापत्तितो वुट्ठितस्स पच्चेकबुद्धस्स दिन्नपिण्डपातो तं दिवसमेव उळारविपाको होति, तस्मा सुमनसेट्ठि रञ्ञो सन्तिकं गच्छन्तो तं गहेत्वा अगमासि. राजा पन तं आदरवसेन ओलोकेसि. सेट्ठि – ‘‘महाराज, अयं ओलोकेतब्बयुत्तोयेवा’’ति वत्वा ¶ तदा तेन कतकम्मं अत्तनापिस्स सहस्सदिन्नभावञ्च कथेसि. तं सुत्वा राजा तस्स तुस्सित्वा सहस्सं दत्वा ‘‘असुकस्मिं ठाने गेहं कत्वा वसाही’’ति गेहट्ठानमस्स आणापेसि. तस्स तं ठानं सोधापेन्तस्स महन्ता महन्ता निधिकुम्भियो उट्ठहिंसु. सो ता दिस्वा रञ्ञो आरोचेसि. राजा सब्बं धनं उद्धरापेत्वा रासिकतं दिस्वा – ‘‘एत्तकं धनं इमस्मिं नगरे कस्स गेहे अत्थी’’ति पुच्छि. ‘‘न कस्सचि, देवा’’ति. ‘‘तेन हि अयं अन्नभारो इमस्मिं नगरे महाधनसेट्ठि नाम होतू’’ति तं दिवसमेव तस्स सेट्ठिछत्तं उस्सापेसि.
सो सेट्ठि हुत्वा यावजीवं कल्याणकम्मं कत्वा देवलोके निब्बत्तो, दीघरत्तं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो उप्पज्जनककाले कपिलवत्थुनगरे सुक्कोदनसक्कस्स गेहे पटिसन्धिं गण्हि. तस्स जातस्स अनुरुद्धोति नामं अकंसु. सो महानामसक्कस्स कनिट्ठभाता भगवतो चूळपितु पुत्तो परमसुखुमालो महापुञ्ञो अहोसि. सुवण्णपातियंयेव चस्स भत्तं उप्पज्जि. अथस्स माता एकदिवसं ‘‘मम पुत्तो नत्थीति पदं न जानाति, तं जानापेस्सामी’’ति चिन्तेत्वा एकं सुवण्णपातिं तुच्छकंयेव अञ्ञाय सुवण्णपातिया पिदहित्वा तस्स पेसेसि, अन्तरामग्गे देवता तं, दिब्बपूवेहि पूरेसुं. एवं महापुञ्ञो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु अलङ्कतनाटकित्थीहि परिवुतो देवो विय महासम्पत्तिं अनुभवि.
अम्हाकम्पि बोधिसत्तो तस्मिं समये तुसितपुरा चवित्वा सुद्धोदनमहाराजस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा अनुक्कमेन वुद्धिप्पत्तो एकूनतिंस वस्सानि अगारमज्झे वसित्वा महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन पटिविद्धसब्बञ्ञुतञ्ञाणो बोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा इसिपतने मिगदाये धम्मचक्कं पवत्तेत्वा लोकानुग्गहं करोन्तो राजगहं गन्त्वा वेळुवने विहासि. तदा सुद्धोदनमहाराजा – ‘‘पुत्तो किर मे ¶ राजगहं अनुप्पत्तो; गच्छथ, भणे, मम पुत्तं आनेथा’’ति सहस्ससहस्सपरिवारे दस अमच्चे पेसेसि. ते सब्बे एहिभिक्खुपब्बज्जाय पब्बजिंसु. तेसु उदायित्थेरेन चारिकागमनं आयाचितो भगवा वीसतिसहस्सखीणासवपरिवुतो राजगहतो निक्खमित्वा ¶ कपिलवत्थुपुरं गन्त्वा ञातिसमागमे अनेकानि पाटिहारियानि दस्सेत्वा पाटिहारियविचित्तं धम्मदेसनं कथेत्वा महाजनं अमतपानं पायेत्वा दुतियदिवसे पत्तचीवरमादाय नगरद्वारे ठत्वा ‘‘किं नु खो कुलनगरं आगतानं सब्बबुद्धानं आचिण्ण’’न्ति आवज्जमानो ‘‘सपदानं पिण्डाय चरणं आचिण्ण’’न्ति ञत्वा सपदानं ¶ पिण्डाय चरति. राजा ‘‘पुत्तो ते पिण्डाय चरती’’ति सुत्वा तुरिततुरितो आगन्त्वा अन्तरवीथियं धम्मं सुत्वा अत्तनो निवेसनं पवेसेत्वा महन्तं सक्कारसम्मानं अकासि. भगवा तत्थ कत्तब्बं ञातिसङ्गहं कत्वा राहुलकुमारं पब्बाजेत्वा नचिरस्सेव कपिलवत्थुनगरतो मल्लरट्ठे चारिकं चरमानो अनुपियम्बवनं पापुणि.
तस्मिं समये सुद्धोदनमहाराजा साकियगणं सन्निपातेत्वा आह – ‘‘सचे मम पुत्तो अगारं अज्झावसिस्स, राजा अभविस्स चक्कवत्ती सत्तरतनसम्पन्नो खत्तियगणपरिवारो, नत्तापि मे राहुलकुमारो खत्तियगणेन सद्धिं तं परिवारेत्वा अचरिस्स, तुम्हेपि एतमत्थं जानाथ. इदानि पन मम पुत्तो बुद्धो जातो, खत्तियावास्स परिवारा होन्तु, तुम्हे एकेककुलतो एकेकं दारकं देथा’’ति. एवं वुत्ते एकप्पहारेनेव द्वेअसीतिसहस्सखत्तियकुमारा पब्बजिंसु.
तस्मिं समये महानामो सक्को कुटुम्बसामिको, सो अत्तनो कनिट्ठं अनुरुद्धं सक्कं उपसङ्कमित्वा एतदवोच – ‘‘एतरहि, तात अनुरुद्ध, अभिञ्ञाता अभिञ्ञाता सक्यकुमारा भगवन्तं पब्बजितं अनुपब्बजन्ति, अम्हाकञ्च कुला नत्थि कोचि अगारस्मा अनगारियं पब्बजितो, तेन हि त्वं वा पब्बजाहि, अहं वा पब्बजिस्सामी’’ति. तं सुत्वा अनुरुद्धो घरावासे रुचिं अकत्वा अत्तसत्तमो अगारस्मा अनगारियं पब्बजितो. तस्स पब्बज्जानुक्कमो सङ्घभेदकक्खन्धके (चूळव. ३३० आदयो) आगतोयेव. एवं अनुपियं गन्त्वा पब्बजितेसु पन तेसु तस्मिंयेव अन्तोवस्से भद्दियत्थेरो अरहत्तं पापुणि, अनुरुद्धत्थेरो दिब्बचक्खुं निब्बत्तेसि, देवदत्तो अट्ठ समापत्तियो निब्बत्तेसि, आनन्दत्थेरो सोतापत्तिफले पतिट्ठासि, भगुत्थेरो च किमिलत्थेरो च पच्छा अरहत्तं पापुणिंसु. तेसं सब्बेसम्पि थेरानं ¶ अत्तनो अत्तनो आगतट्ठानेसु पुब्बपत्थनाभिनीहारो आवि भविस्सति. अयं अनुरुद्धत्थेरो धम्मसेनापतिस्स ¶ सन्तिके कम्मट्ठानं गहेत्वा चेतियरट्ठे पाचीनवंसदायं गन्त्वा समणधम्मं करोन्तो सत्त महापुरिसवितक्के वितक्केसि, अट्ठमे किलमति. सत्था ‘‘अनुरुद्धो अट्ठमे महापुरिसवितक्के किलमती’’ति ञत्वा ‘‘तस्स सङ्कप्पं पूरेस्सामी’’ति तत्थ गन्त्वा पञ्ञत्तवरबुद्धासने निसिन्नो अट्ठमं महापुरिसवितक्कं पूरेत्वा चतुपच्चयसन्तोसभावनारामपटिमण्डितं महाअरियवंसपटिपदं कथेत्वा आकासे उप्पतित्वा भेसकलावनमेव गतो.
थेरो तथागते गतमत्तेयेव तेविज्जो महाखीणासवो हुत्वा ‘‘सत्था मय्हं मनं जानित्वा आगन्त्वा अट्ठमं महापुरिसवितक्कं पूरेत्वा अदासि, सो च मे मनोरथो मत्थकं पत्तो’’ति बुद्धानं धम्मदेसनं अत्तनो च पटिवेधधम्मं आरब्भ इमा उदानगाथा अभासि –
‘‘मम ¶ सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
मनोमयेन कायेन, इद्धिया उपसङ्कमि.
‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;
निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. (थेरगा. ९०१-९०३);
अथ नं अपरभागे सत्था जेतवने महाविहारे विहरन्तो ‘‘दिब्बचक्खुकानं भिक्खूनं अनुरुद्धो अग्गो’’ति (अ. नि. १.१९२) अग्गट्ठाने ठपेसि.
४२१. एवं सो भगवतो सन्तिका दिब्बचक्खुकानं अग्गट्ठानं लभित्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सुमेधं भगवन्ताहन्तिआदिमाह. तत्थ सुन्दरा उपट्ठापनपञ्ञा मग्गफलपञ्ञा विपस्सनापञ्ञा चतुपटिसम्भिदादिसङ्खाता मेधा यस्स भगवतो सो सुमेधो, तं सुमेधं भाग्यसम्पन्नत्ता भगवन्तं लोकस्स जेट्ठं सेट्ठं पधानभूतं संसारतो पठमं निग्गतं नरानं आसभं पुरेचारिकं वूपकट्ठं विवेकभूतं गणसङ्गणिकारामतो अपगतं विहरन्तं अहं अद्दसन्ति सम्बन्धो.
४२२. सब्बधम्मानं ¶ सयमेव बुद्धत्ता सम्बुद्धं, उपगन्त्वान समीपं गन्त्वाति अत्थो. अञ्जलिं पग्गहेत्वानाति दसङ्गुलिपुटं मुद्धनि कत्वाति अत्थो. सेसं उत्तानत्थमेव.
४३०. दिवा रत्तिञ्च पस्सामीति तदा देवलोके च मनुस्सलोके च उप्पन्नकाले ¶ मंसचक्खुना समन्ततो योजनं पस्सामीति अत्थो.
४३१. सहस्सलोकं ञाणेनाति पञ्ञाचक्खुना सहस्सचक्कवाळं पस्सामीति अत्थो. सत्थु सासनेति इदानि गोतमस्स भगवतो सासने. दीपदानस्स दीपपूजाय इदं फलं, इमिना फलेन दिब्बचक्खुं अनुप्पत्तो पटिलद्धो उप्पादेसिन्ति अत्थो.
अनुरुद्धत्थेरअपदानवण्णना समत्ता.
३-५. पुण्णमन्ताणिपुत्तत्थेरअपदानवण्णना
अज्झायको ¶ मन्तधरोतिआदिकं आयस्मतो पुण्णस्स मन्ताणिपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तित्वा अनुक्कमेन विञ्ञुतं पत्तो. अपरभागे पदुमुत्तरे भगवति उप्पज्जित्वा बोधनेय्यानं धम्मं देसेन्ते हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते निसीदित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं धम्मकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति चिन्तेत्वा देसनावसाने उट्ठिताय परिसाय सत्थारं उपसङ्कमित्वा निमन्तेत्वा हेट्ठा वुत्तनयेन महासक्कारं कत्वा भगवन्तं एवमाह – ‘‘भन्ते, अहं इमिना अधिकारेन न अञ्ञं सम्पत्तिं पत्थेमि, यथा पनेसो भिक्खु सत्तमदिवसमत्थके तुम्हेहि धम्मकथिकानं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने धम्मकथिकानं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते ¶ कप्पसतसहस्समत्थके गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने पब्बजित्वा त्वं धम्मकथिकानं अग्गो भविस्ससी’’ति ब्याकासि.
सो यावतायुकं कल्याणकम्मं कत्वा ततो चुतो कप्पसतसहस्सं पुञ्ञसम्भारं सम्भरन्तो देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले अञ्ञासिकोण्डञ्ञत्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति. तस्स पुण्णोति नामं अकंसु. सो सत्थरि अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुक्कमेन राजगहं उपनिस्साय विहरन्ते अञ्ञासिकोण्डञ्ञस्स सन्तिके पब्बजित्वा लद्धूपसम्पदो पधानमनुयुञ्जन्तो सब्बं पब्बजितकिच्चं मत्थकं पापेत्वा ‘‘दसबलस्स सन्तिकं गमिस्सामी’’ति मातुलत्थेरेन सद्धिं सत्थु सन्तिकं आगन्त्वा कपिलवत्थुसामन्तायेव ¶ ओहियित्वा योनिसो मनसिकारे कम्मं करोन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.
तस्स ¶ पन पुण्णत्थेरस्स सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं. थेरो ते दसकथावत्थूहि ओवदि. तेपि सब्बे दसकथावत्थूहि ओवदिता तस्स ओवादे ठत्वा अरहत्तं पापुणित्वा अत्तनो पब्बजितकिच्चं मत्थकप्पत्तं ञत्वा उपज्झायं उपसङ्कमित्वा आहंसु – ‘‘भन्ते, मयं पब्बजितकिच्चस्स मत्थकं पत्ता, दसन्नञ्च कथावत्थूनं लाभिनो, समयो दानि नो दसबलं पस्सितु’’न्ति, थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘मय्हं दसकथावत्थुलाभितं सत्था जानाति. अहं धम्मं देसेन्तो दसकथावत्थूनि अमुञ्चित्वाव देसेमि, मयि च गच्छन्ते सब्बेपिमे भिक्खू मं परिवारेत्वा गच्छिस्सन्ति, एवं मे गणेन सद्धिं गन्त्वा अयुत्तं दसबलं पस्सितुं, इमे ताव दसबलं पस्सितुं गच्छन्तू’’ति. अथ ते एवमाह – ‘‘आवुसो, तुम्हे पुरतो गन्त्वा दसबलं पस्सथ, मम वचनेन तथागतस्स पादे वन्दथ, अहम्पि तुम्हाकं गतमग्गेन आगच्छिस्सामी’’ति. तेपि थेरा सब्बे दसबलस्स जातिभूमिरट्ठवासिनो सब्बे खीणासवा सब्बे दसकथावत्थुलाभिनो उपज्झायस्स ओवादं अच्छिन्दित्वा थेरं वन्दित्वा अनुपुब्बेन चारिकं चरन्ता सट्ठियोजनमग्गं ¶ अतिक्कम्म राजगहे वेळुवनमहाविहारं गन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुन्ति भगवा तेहि सद्धिं ‘‘कच्चि, भिक्खवे, खमनीय’’न्तिआदिना नयेन मधुरपटिसन्थारं कत्वा ‘‘कुतो च तुम्हे, भिक्खवे, आगतत्था’’ति पुच्छित्वा पुन तेहि ‘‘जातिभूमितो’’ति वुत्ते ‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता’’’ति (म. नि. १.२५२) दसकथावत्थुलाभिं भिक्खुं पुच्छि. तेपि ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो’’ति आरोचयिंसु.
तेसं कथं सुत्वा आयस्मा सारिपुत्तो थेरं दस्सनकामो अहोसि. अथ सत्था राजगहतो सावत्थिं अगमासि. पुण्णत्थेरोपि दसबलस्स तत्थ आगतभावं सुत्वा ‘‘सत्थारं पस्सिस्सामी’’ति गन्त्वा अन्तोगन्धकुटियंयेव तथागतं सम्पापुणि. सत्था तस्स धम्मं देसेसि. थेरो धम्मं सुत्वा दसबलं वन्दित्वा पटिसल्लानत्थाय अन्धवनं गन्त्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. सारिपुत्तत्थेरोपि तस्सागमनं सुत्वा सीसानुलोकिको गन्त्वा ओकासं सल्लक्खेत्वा तस्मिं रुक्खमूले निसिन्नकं उपसङ्कमित्वा थेरेन सद्धिं सम्मोदित्वा तं विसुद्धिक्कमं ¶ (म. नि. १.२५७) पुच्छि. सोपिस्स पुच्छितपुच्छितं ब्याकरोन्तो रथविनीतूपमाय अतिविय चित्तं आराधेसि. ते अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसु.
४३४. अथ नं सत्था अपरभागे भिक्खुसङ्घस्स मज्झे निसिन्नो थेरं ‘‘एतदग्गं, भिक्खवे ¶ , मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो’’ति (अ. नि. १.१८८, १९६) एतदग्गे ठपेसि. सो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं विभावेन्तो अज्झायकोतिआदिमाह. तत्थ अज्झायकोति अनेकब्राह्मणानं वाचेता सिक्खापेता. मन्तधरोति मन्तानं धारेताति अत्थो, वेदसङ्खातस्स चतुत्थवेदस्स सज्झायनसवनदानानं वसेन धारेताति वुत्तं होति. तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदसङ्खातानं तिण्णं वेदानं ञाणेन धारेतब्बता ‘‘वेदो’’ति लद्धनामेसु तीसु वेदगन्थेसु पारं परियोसानं गतोति अत्थो ¶ . पुरक्खतोम्हि सिस्सेहीति मम निच्चपरिवारभूतेहि सिस्सेहि परिवुतो अहं अम्हि. उपगच्छिं नरुत्तमन्ति नरानं उत्तमं भगवन्तं उपसङ्कमिं, समीपं गतोति अत्थो. सेसं सुविञ्ञेय्यमेव.
४३८. अभिधम्मनयञ्ञूहन्ति अहं तदा तस्स बुद्धस्स काले अभिधम्मनयकोविदोति अत्थो. कथावत्थुविसुद्धियाति कथावत्थुप्पकरणे विसुद्धिया छेको, अप्पिच्छसन्तुट्ठिकथादीसु दससु कथावत्थूसु वा छेको, ताय कथावत्थुविसुद्धिया सब्बेसं यतिजनानं पण्डितानं विञ्ञापेत्वान बोधेत्वान अनासवो निक्किलेसो विहरामि वासं कप्पेमि.
४३९. इतो पञ्चसते कप्पेति इतो पञ्चबुद्धपटिमण्डिततो भद्दकप्पतो पञ्चसते कप्पे सुप्पकासका सुट्ठु पाकटा चक्करतनादि सत्तहि रतनेहि सम्पन्ना जम्बुदीपादिचतुदीपम्हि इस्सरा पधाना चतुरो चत्तारो चक्कवत्तिराजानो अहेसुन्ति अत्थो. सेसं वुत्तनयमेवाति.
पुण्णमन्ताणिपुत्तत्थेरअपदानवण्णना समत्ता.
३-६. उपालित्थेरअपदानवण्णना
नगरे ¶ हंसवतियातिआदिकं आयस्मतो उपालित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्ने ब्राह्मणकुले निब्बत्तो. एकदिवसं सत्थु सन्तिके धम्मकथं सुणन्तो सत्थारं ¶ एकं भिक्खुं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.
सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कप्पकगेहे निब्बत्तो. उपालीतिस्स नामं अकंसु. सो वयप्पत्तो अनुरुद्धादीनं छन्नं खत्तियानं पियसहायो हुत्वा तथागते अनुपियम्बवने विहरन्ते पब्बज्जाय निक्खमन्तेहि छहि खत्तियेहि सद्धिं निक्खमित्वा पब्बजि. तस्स पब्बज्जाविधानं पाळियं (चूळव. ३३० आदयो) आगतमेव. सो पब्बजित्वा उपसम्पन्नो ¶ हुत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा ‘‘मय्हं, भन्ते, अरञ्ञवासं अनुजानाथा’’ति आह. ‘‘भिक्खु अरञ्ञे वसन्तस्स एकमेव धुरं वड्ढिस्सति, मय्हं पन सन्तिके वसन्तस्स विपस्सनाधुरञ्च गन्थधुरञ्च परिपूरेस्सती’’ति. सो सत्थु वचनं सम्पटिच्छित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. सत्थापि नं सयमेव सकलं विनयपिटकं उग्गण्हापेसि. सो अपरभागे भारुकच्छवत्थुं अज्जुकवत्थुं कुमारकस्सपवत्थुन्ति इमानि तीणि वत्थूनि विनिच्छिनि. सत्था एकेकस्मिं विनिच्छये साधुकारं दत्वा तयो विनिच्छये अट्ठुप्पत्तिं कत्वा थेरं विनयधरानं अग्गट्ठाने ठपेसि.
४४१. एवं सो एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो तं पुब्बचरितापदानं पकासेन्तो नगरे हंसवतियातिआदिमाह. तत्थ हंसवतियाति हंसावट्टआकारेन वति पाकारपरिक्खेपो यस्मिं नगरे, तं नगरं हंसवती. अथ वा अनेकसङ्खा हंसा तळाकपोक्खरणीसरपल्ललादीसु निवसन्ता इतो चितो च विधावमाना वसन्ति एत्थाति हंसवती, तस्सा हंसवतिया. सुजातो नाम ब्राह्मणोति सुट्ठु जातोति सुजातो, ‘‘अक्खित्तो अनुपकुट्ठो’’ति वचनतो अगरहितो हुत्वा जातोति अत्थो. असीतिकोटिनिचयोति असीतिकोटिधनरासिको पहूतधनधञ्ञवा असङ्ख्येय्यधनधञ्ञवा ब्राह्मणो सुजातो नाम अहोसिन्ति सम्बन्धो.
४४२. पुनपि ¶ तस्सेव महन्तभावं दस्सेन्तो अज्झायकोतिआदिमाह. तत्थ अज्झायकोति परेसं वेदत्तयादिं वाचेता. मन्तधरोति मन्ता वुच्चति पञ्ञा, अथब्बनवेदब्याकरणादिजाननपञ्ञवाति अत्थो. तिण्णं वेदान पारगूति इरुवेदयजुवेदसामवेदसङ्खातानं ¶ तिण्णं वेदानं परियोसानं पत्तोति अत्थो. लक्खणेति लक्खणसत्थे, बुद्धपच्चेकबुद्धचक्कवत्तिइत्थिपुरिसानं हत्थपादादीसु दिस्समानलक्खणपकासनकगन्थे चाति अत्थो. इतिहासेति ‘‘इतिह आस इतिह आसा’’ति पोराणकथाप्पकासके गन्थे. सधम्मेति सकधम्मे ब्राह्मणधम्मे पारमिं गतो परियोसानं कोटिं गतो पत्तोति अत्थो.
४४३. परिब्बाजाति ये निगण्ठसावका, ते सब्बे नानादिट्ठिका तदा महिया पथवीतले चरन्तीति सम्बन्धो.
४४५. याव ¶ यत्तकं कालं जिनो नुप्पज्जति, ताव तत्तकं कालं बुद्धोति वचनं नत्थीति अत्थो.
४४६. अच्चयेन अहोरत्तन्ति अहो च रत्ति च अहोरत्तं, बहूनं संवच्छरानं अतिक्कमेनाति अत्थो. सेसं सुविञ्ञेय्यमेव.
४५४. मन्ताणिपुत्तोति मन्ताणीनामाय कप्पकधीतुया पुत्तो, मासपुण्णताय दिवसपुण्णताय पुण्णोति लद्धनामोति अत्थो. तस्स सत्थुस्स सावको हेस्सति भविस्सतीति सम्बन्धो.
४५५. एवं कित्तयि सो बुद्धोति सो पदुमुत्तरो भगवा एवं इमिना पकारेन सुनन्दं सुन्दराकारेन सोमनस्सदायकं कित्तयि ब्याकरणमदासीति अत्थो. सब्बं जनं सकलजनसमूहं साधुकं हासयन्तो सोमनस्सं करोन्तो सकं बलं अत्तनो बलं दस्सयन्तो पाकटं करोन्तोति सम्बन्धो.
४५६. ततो अनन्तरं अत्तनो आनुभावं अञ्ञापदेसेन दस्सेन्तो कतञ्जलीतिआदिमाह. तदा तस्मिं बुद्धुप्पादतो पुरिमकाले सुनन्दं तापसं कतञ्जलिपुटा सब्बे जना नमस्सन्तीति सम्बन्धो. बुद्धे कारं करित्वानाति एवं सो सब्बजनपूजितोपि समानो ‘‘पूजितोम्ही’’ति मानं अकत्वा ¶ बुद्धसासने अधिकं किच्चं कत्वा अत्तनो गतिं जातिं सोधेसि परिसुद्धमकासीति अत्थो.
४५७. सुत्वान मुनिनो वचन्ति तस्स सम्मासम्बुद्धस्स वाचं, गाथाबन्धसुखत्थं आ-कारस्स रस्सं कत्वा ‘‘वच’’न्ति वुत्तं. ‘‘अनागतम्हि अद्धाने गोतमो नाम नामेन सत्था लोके भविस्सती’’ति इमं मुनिनो वचनं सुत्वा यथा येन पकारेन गोतमं भगवन्तं पस्सामि, तथा तेन पकारेन कारं अधिककिच्चं पुञ्ञसम्भारं कस्सामि करिस्सामीति मे मय्हं सङ्कप्पो चेतनामनसिकारो अहु अहोसीति सम्बन्धो.
४५८. एवाहं चिन्तयित्वानाति ‘‘अहं कारं करिस्सामी’’ति एवं चिन्तेत्वा. किरियं चिन्तयिं ममाति ‘‘मया कीदिसं पुञ्ञं कत्तब्बं नु खो’’ति किरियं कत्तब्बकिच्चं चिन्तयिन्ति अत्थो. क्याहं कम्मं आचरामीति अहं ¶ कीदिसं पुञ्ञकम्मं आचरामि पूरेमि नु खोति ¶ अत्थो. पुञ्ञक्खेत्ते अनुत्तरेति उत्तरविरहिते सकलपुञ्ञस्स भाजनभूते रतनत्तयेति अत्थो.
४५९. अयञ्च पाठिको भिक्खूति अयं भिक्खु सरभञ्ञवसेन गन्थपाठपठनतो वाचनतो ‘‘पाठिको’’ति लद्धनामो भिक्खु. बुद्धसासने सब्बेसं पाठीनं पाठकवाचकानं अन्तरे विनये च अग्गनिक्खित्तो अग्गो इति ठपितो. तं ठानं तेन भिक्खुना पत्तट्ठानन्तरं अहं पत्थये पत्थेमीति अत्थो.
४६०. ततो परं अत्तनो पुञ्ञकरणूपायं दस्सेन्तो इदं मे अमितं भोगन्तिआदिमाह. मे मय्हं अमितं पमाणविरहितं भोगरासिं अक्खोभं खोभेतुं असक्कुणेय्यं सागरूपमं सागरसदिसं तेन भोगेन तादिसेन धनेन बुद्धस्स आरामं मापयेति सम्बन्धो. सेसं उत्तानत्थमेव.
४७४. भिक्खुसङ्घे निसीदित्वा सम्बुद्धो तेन सुट्ठु मापितं कारितं सङ्घारामं पटिग्गहेत्वा तस्सारामस्सानिसंसदीपकं इदं वचनं अब्रवि कथेसीति सम्बन्धो.
४७५. कथं? यो सोति यो सङ्घारामदायको तापसो सुमापितं कुटिलेणमण्डपपासादहम्मियपाकारादिना सुट्ठु सज्जितं सङ्घारामं बुद्धस्स पादासि प-कारेन सोमनस्ससम्पयुत्तचित्तेन ¶ अदासि. तमहं कित्तयिस्सामीति तं तापसं अहं पाकटं करिस्सामि, उत्तानिं करिस्सामीति अत्थो. सुणाथ मम भासतोति भासन्तस्स मय्हं वचनं सुणाथ, ओहितसोता अविक्खित्तचित्ता मनसि करोथाति अत्थो.
४७६. तेन दिन्नारामस्स फलं दस्सेन्तो हत्थी अस्सा रथा पत्तीतिआदिमाह. तं सुविञ्ञेय्यमेव.
४७७. सङ्घारामस्सिदं फलन्ति इदं आयतिं अनुभवितब्बसम्पत्तिसङ्खातं इट्ठफलं सङ्घारामदानस्स फलं विपाकन्ति अत्थो.
४७८. छळासीतिसहस्सानीति ¶ छसहस्सानि असीतिसहस्सानि समलङ्कता सुट्ठु अलङ्कता सज्जिता नारियो इत्थियो विचित्तवत्थाभरणाति विचित्तेहि अनेकरूपेहि वत्थेहि आभरणेहि च समन्नागता. आमुत्तमणिकुण्डलाति ओलम्बितमुत्ताहारमणिकञ्चितकण्णाति अत्थो.
४७९. तासं इत्थीनं रूपसोभातिसयं वण्णेन्तो आळारपम्हातिआदिमाह. तत्थ आळारानि महन्तानि अक्खीनि मणिगुळसदिसानि यासं इत्थीनं ता आळारपम्हा भमरानमिव मन्दलोचनाति अत्थो. हसुला हासपकति, लीलाविलासाति अत्थो. सुसञ्ञाति सुन्दरसञ्ञितब्बसरीरावयवा. तनुमज्झिमाति खुद्दकउदरपदेसा. सेसं उत्तानमेव.
४८४. तस्स ¶ धम्मेसु दायादोति तस्स गोतमस्स भगवतो धम्मेसु दायादो धम्मकोट्ठासभागी. ओरसोति उरसि जातो, सिथिलधनितादिदसविधब्यञ्जनबुद्धिसम्पन्नं कण्ठतालुओट्ठादिपञ्चट्ठाने घट्टेत्वा देसितधम्मं सुत्वा सोतापत्तिमग्गादिमग्गपटिपाटिया सब्बकिलेसे खेपेत्वा अरहत्ते ठितभावेन उरसि जातपुत्तोति अत्थो. धम्मनिम्मितोति धम्मेन समेन अदण्डेन असत्थेन निम्मितो पाकटो भविस्ससीति अत्थो. उपालि नाम नामेनाति किञ्चापि सो मातु नामेन मन्ताणिपुत्तनामो, अनुरुद्धादीहि पन सह गन्त्वा पब्बजितत्ता खत्तियानं उपसमीपे अल्लीनो युत्तो कायचित्तेहि समङ्गीभूतोति उपालीति नामेन सत्थु सावको हेस्सति भविस्सतीति अत्थो.
४८५. विनये पारमिं पत्वाति विनयपिटके कोटिं परियोसानं पत्वा पापुणित्वा. ठानाट्ठाने च कोविदोति कारणाकारणे च दक्खो छेकोति अत्थो. जिनसासनं धारेन्तोति जिनेन ¶ वुत्तानुसासनिं जिनस्स पिटकत्तयं वाचनसवनचिन्तनधारणादिवसेन धारेन्तो, सल्लक्खेन्तोति अत्थो. विहरिस्सतिनासवोति निक्किलेसो चतूहि इरियापथेहि अपरिपतन्तं अत्तभावं हरिस्सति पवत्तेस्सतीति अत्थो.
४८७. अपरिमेय्युपादायाति ¶ अनेकसतसहस्से आदिं कत्वा. पत्थेमि तव सासनन्ति ‘‘गोतमस्स भगवतो सासने विनयधरानं अग्गो भवेय्य’’न्ति तुय्हं सासनं पत्थेमि इच्छामीति अत्थो. सो मे अत्थोति सो एतदग्गट्ठानन्तरसङ्खातो अत्थो मे मया अनुप्पत्तोति अत्थो. सब्बसंयोजनक्खयोति सब्बेसं संयोजनानं खयो मया अनुप्पत्तोति सम्बन्धो, निब्बानं अधिगतन्ति अत्थो.
४८८. राजदण्डेन तज्जितो पीळितो सूलावुतो सूले आवुतो आवुणितो पोसो पुरिसो सूले सातं मधुरसुखं अविन्दन्तो नानुभवन्तो परिमुत्तिंव परिमोचनमेव इच्छति यथाति सम्बन्धो.
४८९-९०. महावीर वीरानमन्तरे वीरुत्तम अहं भवदण्डेन जातिदण्डेन, तज्जितो पीळितो कम्मसूलावुतो कुसलाकुसलकम्मसूलस्मिं आवुतो सन्तो संविज्जमानो, पिपासावेदनाय पिपासातुरभावेन अट्टितो अभिभूतो दुक्खापितो भवे सातं संसारे मधुरं सुखं न विन्दामि न लभामि. रागग्गिदोसग्गिमोहग्गिसङ्खातेहि, नरकग्गिकप्पुट्ठानग्गिदुक्खग्गिसङ्खातेहि वा तीहि अग्गीहि डय्हन्तो परिमुत्तिं परिमुच्चनुपायं गवेसामि परियेसामि तथेवाति सम्बन्धो. यथा राजदण्डं इतो गतो पत्तो परिमुत्तिं गवेसति, तथा अहं भवदण्डप्पत्तो परिमुत्तिं गवेसामीति सम्बन्धो.
४९१-२. पुन संसारतो मोचनं उपमोपमेय्यवसेन दस्सेन्तो यथा ¶ विसादोतिआदिमाह. तत्थ विसेन सप्पविसेन आ समन्ततो दंसीयित्थ दट्ठो होतीति विसादो, सप्पदट्ठोति अत्थो. अथ वा विसं हलाहलविसं अदति गिलतीति विसादो, विसखादकोति अत्थो. यो पुरिसो विसादो, तेन तादिसेन विसेन परिपीळितो, तस्स विसस्स विघाताय विनासाय उपायनं उपायभूतं अगदं ओसधं गवेसेय्य परियेसेय्य, तं गवेसमानो विसघातकं विसनासकं अगदं ओसधं पस्सेय्य दक्खेय्य. सो तं अत्तनो दिट्ठं ओसधं पिवित्वा विसम्हा विसतो परिमुत्तिया परिमोचनकारणा सुखी अस्स भवेय्य यथाति सम्बन्धो.
४९३. तथेवाहन्ति ¶ यथा येन पकारेन सो नरो विसहतो, सविसेन सप्पेन दट्ठो विसखादको ¶ वा ओसधं पिवित्वा सुखी भवेय्य, तथेव तेन पकारेन अहं अविज्जाय मोहेन सं सुट्ठु पीळितो. सद्धम्मागदमेसहन्ति अहं सद्धम्मसङ्खातं ओसधं एसं परियेसन्तोति अत्थो.
४९४-५. धम्मागदं गवेसन्तोति संसारदुक्खविसस्स विनासाय धम्मोसधं गवेसन्तो. अद्दक्खिं सक्यसासनन्ति सक्यवंसपभवस्स गोतमस्स सासनं सद्दक्खिन्ति अत्थो. अग्गं सब्बोसधानं तन्ति सब्बेसं ओसधानं अन्तरे तं सक्यसासनसङ्खातं धम्मोसधं अग्गं उत्तमन्ति अत्थो. सब्बसल्लविनोदनन्ति रागसल्लादीनं सब्बेसं सल्लानं विनोदनं वूपसमकरं धम्मोसधं धम्मसङ्खातं ओसधं पिवित्वा सब्बं विसं सकलसंसारदुक्खविसं समूहनिं नासेसिन्ति सम्बन्धो. अजरामरन्ति तं दुक्खविसं समूहनित्वा अजरं जराविरहितं अमरं मरणविरहितं सीतिभावं रागपरिळाहादिविरहितत्ता सीतलभूतं निब्बानं अहं फस्सयिं पच्चक्खमकासिन्ति सम्बन्धो.
४९६. पुन किलेसतमस्स उपमं दस्सेन्तो यथा भूतट्टितोतिआदिमाह. तत्थ यथा येन पकारेन भूतट्टितो भूतेन यक्खेन अट्टितो पीळितो पोसो पुरिसो भूतग्गाहेन यक्खग्गाहेन पीळितो दुक्खितो भूतस्मा यक्खग्गाहतो परिमुत्तिया मोचनत्थाय भूतवेज्जं गवेसेय्य.
४९७. तं गवेसमानो च भूतविज्जाय सुट्ठु कोविदं छेकं भूतवेज्जं पस्सेय्य, सो भूतवेज्जो तस्स यक्खग्गहितस्स पुरिसस्स आवेसभूतं विहने विनासेय्य, समूलञ्च मूलेन सह आयतिं अनासेवकं कत्वा विनासये विद्धंसेय्याति सम्बन्धो.
४९८. महावीर वीरुत्तम तमग्गाहेन किलेसन्धकारग्गाहेन पीळितो अहं तथेव तेन पकारेनेव तमतो किलेसन्धकारतो परिमुत्तिया मोचनत्थाय ञाणालोकं पञ्ञाआलोकं गवेसामीति सम्बन्धो.
४९९. अथ ¶ ¶ तदनन्तरं किलेसतमसोधनं किलेसन्धकारनासकं सक्यमुनिं अद्दसन्ति अत्थो. सो सक्यमुनि मे मय्हं तमं अन्धकारं किलेसतिमिरं भूतवेज्जोव भूतकं यक्खग्गहितं इव विनोदेसि दूरी अकासीति सम्बन्धो.
५००. सो अहं एवं विमुत्तो संसारसोतं संसारपवाहं सं सुट्ठु छिन्दिं छेदेसिं, तण्हासोतं तण्हामहोघं निवारयिं निरवसेसं अप्पवत्तिं अकासिन्ति अत्थो. भवं उग्घाटयिं सब्बन्ति ¶ कामभवादिकं सब्बं नवभवं उग्घाटयिं विनासेसिन्ति अत्थो. मूलतो विनासेन्तो भूतवेज्जो इव मूलतो उग्घाटयिन्ति सम्बन्धो.
५०१. ततो निब्बानपरियेसनाय उपमं दस्सेन्तो यथातिआदिमाह. तत्थ गरुं भारियं नागं गिलतीति गरुळो. गरुं वा नागं लाति आददातीति गरुळो, गरुळराजा. अत्तनो भक्खं सकगोचरं पन्नगं पकारेन परहत्थं न गच्छतीति पन्नगोति लद्धनामं नागं गहणत्थाय ओपतति अवपतति, समन्ता समन्ततो योजनसतं सतयोजनप्पमाणं महासरं महासमुद्दं अत्तनो पक्खवातेहि विक्खोभेति आलोळेति यथाति सम्बन्धो.
५०२. सो सुपण्णो विहङ्गमो वेहासगमनसीलो पन्नगं नामं गहेत्वा अधोसीसं ओलम्बेत्वा विहेठयं तत्थ तत्थ विविधेन हेठनेन हेठेन्तो आदाय दळ्हं गहेत्वा येन कामं यत्थ गन्तुकामो, तत्थ पक्कमति गच्छतीति सम्बन्धो.
५०३. भन्ते महावीर, यथा गरुळो बली बलवा पन्नगं गहेत्वा पक्कमति, तथा एव अहं असङ्खतं पच्चयेहि अकतं निब्बानं गवेसन्तो पटिपत्तिपूरणवसेन परियेसन्तो दोसे सकलदियड्ढकिलेससहस्से विक्खालयिं विसेसेन समुच्छेदप्पहानेन सोधेसिं अहन्ति सम्बन्धो.
५०४. यथा गरुळो पन्नगं गहेत्वा भुञ्जित्वा विहरति, तथा अहं धम्मवरं उत्तमधम्मं दिट्ठो पस्सन्तो एतं सन्तिपदं निब्बानपदं अनुत्तरं उत्तरविरहितं मग्गफलेहि आदाय गहेत्वा वळञ्जेत्वा विहरामीति सम्बन्धो.
५०५. इदानि ¶ निब्बानस्स दुल्लभभावं दस्सेन्तो आसावती नाम लतातिआदिमाह. तत्थ सब्बेसं देवानं आसा इच्छा एतिस्सं लतायं अत्थीति आसावती नाम लता, चित्तलतावने अनेकविचित्ताहि लताहि गहनीभूते वने उय्याने जाता निब्बत्ताति अत्थो. तस्सा लताय वस्ससहस्सेन वस्ससहस्सच्चयेन एकं फलं निब्बत्तते एकं फलं गण्हाति.
५०६. तं देवाति तं आसावतिं लतं ताव दूरफलं तत्तकं चिरकालं अतिक्कमित्वा फलं गण्हन्तं संविज्जमानं ¶ देवा तावतिंसदेवता पयिरुपासन्ति भजन्ति, सा आसावती नाम लतुत्तमा लतानं अन्तरे उत्तमलता एवं देवानं पिया अहोसीति सम्बन्धो.
५०७. सतसहस्सुपादायाति ¶ सतसहस्ससंवच्छरं आदिं कत्वा. ताहं परिचरे मुनीति मोनं वुच्चति ञाणं, भन्ते, मुनि ञाणवन्त सब्बञ्ञु, अहं तं भगवन्तं परिचरे पयिरुपासामि. सायंपातं नमस्सामीति सायन्हसमयञ्च पुब्बण्हसमयञ्चाति द्विक्खत्तुं नमस्सामि पणामं करोमि. यथा देवा तावतिंसा देवा विय आसावतीलतं सायंपातञ्च पयिरुपासन्तीति सम्बन्धो.
५०८. अवञ्झा पारिचरियाति यस्मा बुद्धदस्सनहेतु निब्बानप्पत्ति अहोसि, तस्मा बुद्धपारिचरिया वत्तपटिपत्तिकिरिया अवञ्झा अतुच्छा नमस्सना पणामकिरिया च अमोघा अतुच्छा. तथा हि दूरागतं दूरतो संसारद्धानतो आगतम्पि, सन्तं संविज्जमानं खणोयं अयं बुद्धुप्पादक्खणो न विराधयि नातिक्कमि, मं अतिक्कमित्वा न गतोति अत्थो.
५०९. बुद्धदस्सनहेतु निब्बानप्पत्तो अहं आयतिं उप्पज्जनकभवे मम पटिसन्धिं विचिनन्तो उपपरिक्खन्तो न पस्सामीति सम्बन्धो. निरूपधि खन्धूपधिकिलेसूपधीहि विरहितो विप्पमुत्तो सब्बकिलेसेहि विनाभूतो उपसन्तो किलेसपरिळाहाभावेन सन्तमानसो चरामि अहन्ति सम्बन्धो.
५१०. पुन अत्तनो बुद्धदस्सनाय उपमं दस्सेन्तो यथापि पदुमं नामातिआदिमाह. सूरियरंसेन सूरियरंसिसम्फस्सेन यथा पदुमं नाम ¶ अपि पुप्फति विकसति महावीर वीरुत्तम अहं तथा एव बुद्धरंसेन बुद्धेन भगवता देसितधम्मरंसिप्पभावेन पुप्फितोति अत्थो.
५११-१२. पुन बुद्धदस्सनेन निब्बानदस्सनं दीपेन्तो यथा बलाकातिआदिमाह. तत्थ बलाकयोनिम्हि बलाकजातियं सदा सब्बस्मिं काले पुमा पुरिसो यथा न विज्जति. पुमे अविज्जमाने कथं बलाकानं गब्भग्गहणं होतीति चे? मेघेसु गज्जमानेसु सद्दं करोन्तेसु मेघगज्जनं सुत्वा ता बलाकिनियो सदा सब्बकाले गब्भं गण्हन्ति अण्डं धारेन्तीति अत्थो. याव यत्तकं कालं मेघो न गज्जति मेघो सद्दं न करोति, ताव तत्तकं कालं चिरं चिरकालेन गब्भं अण्डं धारेन्ति. यदा यस्मिं काले मेघो पवस्सति पकारेन गज्जित्वा वस्सति वुट्ठिधारं पग्घरति, तदा तस्मिं काले भारतो गब्भधारणतो परिमुच्चन्ति अण्डं पातेन्तीति अत्थो.
५१३. ततो परं उपमेय्यसम्पदं दस्सेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. पदुमुत्तरस्स बुद्धस्स धम्ममेघेन वोहारपरमत्थदेसनासङ्खातमेघेन गज्जतो गज्जन्तस्स देसेन्तस्स ¶ धम्ममेघस्स सद्देन ¶ घोसानुसारेन अहं तदा धम्मगब्भं विवट्टूपनिस्सयं दानसीलादिपुञ्ञसम्भारगब्भं अगण्हिं गहेसिं तथाति सम्बन्धो.
५१४. सतसहस्सुपादाय कप्पसतसहस्सं आदिं कत्वा पुञ्ञगब्भं दानसीलादिपुञ्ञसम्भारं अहं धरेमि पूरेमि. याव धम्ममेघो धम्मदेसना न गज्जति बुद्धेन न देसीयति, ताव अहं भारतो संसारगब्भभारतो नप्पमुच्चामि न मोचेमि न विसुं भवामीति सम्बन्धो.
५१५. भन्ते, सक्यमुनि सक्यवंसप्पभव यदा यस्मिं काले सुद्धोदनमहाराजस्स तव पितु रम्मे रमणीये कपिलवत्थवे कपिलवत्थुनामके नगरे तुवं धम्ममेघेन गज्जति घोसेति, तदा तस्मिं काले अहं भारतो संसारगब्भभारतो परिमुच्चिं मुत्तो अहोसिन्ति सम्बन्धो.
५१६. ततो परं अत्तना अधिगते मग्गफले दस्सेन्तो सुञ्ञतन्तिआदिमाह. तत्थ अत्तअत्तनियादीनं अभावतो सुञ्ञतं विमोक्खञ्च रागदोसमोहसब्बकिलेसनिमित्तानं अभावतो, अनिमित्तं विमोक्खञ्च ¶ तण्हापणिधिस्स अभावतो, अप्पणिहितं विमोक्खञ्च अरियमग्गं अधिगञ्छिं भावेसिन्ति सम्बन्धो. चतुरो च फले सब्बेति चत्तारि सामञ्ञफलानि सब्बानि सच्छि अकासिन्ति अत्थो. धम्मेवं विजटयिं अहन्ति अहं एवं सब्बधम्मे जटं गहनं विजटयिं विद्धंसेसिन्ति अत्थो.
दुतियभाणवारवण्णना समत्ता.
५१७. ततो परं अत्तना अधिगतविसेसमेव दस्सेन्तो अपरिमेय्युपादायातिआदिमाह. तत्थ न परिमेय्योति अपरिमेय्यो, संवच्छरगणनवसेन पमेतुं सङ्खातुं असक्कुणेय्योति अत्थो. तं अपरिमेय्यं कप्पं उपादाय आदिं कत्वा तव सासनं तुय्हं सासनं ‘‘अनागते गोतमस्स भगवतो सासने विनयधरानं अग्गो भवेय्य’’न्ति एवं पत्थेमि. अतीतत्थे वत्तमानवचनं, पत्थेसिन्ति अत्थो. सो मे अत्थोति सो पत्थनासङ्खातो अत्थो मे मया अनुप्पत्तो निप्फादितोति अत्थो. अनुत्तरं सन्तिपदं निब्बानं अनुप्पत्तं अधिगतन्ति सम्बन्धो.
५१८. सो अहं अधिगतत्ता विनये विनयपिटके पारमिं पत्तो परियोसानप्पत्तो. यथापि पाठिको इसीति यथा पदुमुत्तरस्स भगवतो सासने विनयधरानं अग्गो इसि भिक्खु पाठिको पाकटो ¶ अहोसि, तथेवाहन्ति अत्थो. न मे समसमो अत्थीति विनयधारिताय ¶ मे मया समसमो समानो अञ्ञो न अत्थीति अत्थो. सासनं ओवादानुसासनीसङ्खातं सासनं धारेमि पूरेमीति अत्थो.
५१९. पुनपि अत्तनो विसेसं दस्सेन्तो विनये खन्धके चापीतिआदिमाह. तत्थ विनयेति उभतोविभङ्गे. खन्धकेति महावग्गचूळवग्गे. तिकच्छेदे चाति तिकसङ्घादिसेसतिकपाचित्तियादिके च. पञ्चमेति परिवारे च. एत्थ एतस्मिं सकले विनयपिटके मय्हं विमति द्वेळ्हकं नत्थि न संविज्जति. अक्खरेति विनयपिटकपरियापन्ने अ-कारादिके अक्खरे. ब्यञ्जनेति क-कारादिके ब्यञ्जने वा मे विमति संसयो नत्थीति सम्बन्धो.
५२०. निग्गहे ¶ पटिकम्मे चाति पापभिक्खूनं निग्गहे च सापत्तिकानं भिक्खूनं परिवासदानादिके पटिकम्मे च ठानाट्ठाने च कारणे च अकारणे च कोविदो छेकोति अत्थो. ओसारणे च तज्जनीयादिकम्मस्स पटिप्पस्सद्धिवसेन ओसारणे पवेसने च. वुट्ठापने च आपत्तितो वुट्ठापने निरापत्तिकरणे च छेकोति सम्बन्धो. सब्बत्थ पारमिं गतोति सब्बस्मिं विनयकम्मे परियोसानं पत्तो, दक्खो छेकोति अत्थो.
५२१. विनये खन्धके चापीति वुत्तप्पकारे विनये च खन्धके च, पदं सुत्तपदं निक्खिपित्वा पट्ठपेत्वा. उभतो विनिवेठेत्वाति विनयतो खन्धकतो चाति उभयतो निब्बत्तेत्वा विजटेत्वा नयं आहरित्वा. रसतोति किच्चतो. ओसरेय्यं ओसारणं करोमीति अत्थो.
५२२. निरुत्तिया च कुसलोति ‘‘रुक्खो पटो कुम्भो माला चित्त’’न्तिआदीसु वोहारेसु छेको. अत्थानत्थे च कोविदोति अत्थे वड्ढियं अनत्थे हानियञ्च कोविदो दक्खोति अत्थो. अनञ्ञातं मया नत्थीति विनयपिटके सकले वा पिटकत्तये मया अनञ्ञातं अविदितं अपाकटं किञ्चि नत्थीति अत्थो. एकग्गो सत्थु सासनेति बुद्धसासने अहमेव एको विनयधरानं अग्गो सेट्ठो उत्तमोति अत्थो.
५२३. रूपदक्खे अहं अज्जाति अज्ज एतरहि काले सक्यपुत्तस्स भगवतो सासने पावचने अहं रूपदक्खे रूपदस्सने विनयविनिच्छयदस्सने सब्बं कङ्खं सकलं संसयं विनोदेमि विनासेमीति सम्बन्धो. छिन्दामि सब्बसंसयन्ति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिकं (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) ¶ कालत्तयं आरब्भ उप्पन्नं सब्बं सोळसविधं कङ्खं छिन्दामि वूपसमेमि सब्बसो विद्धंसेमीति अत्थो.
५२४. पदं अनुपदञ्चापीति पदं पुब्बपदञ्च अनुपदं परपदञ्च अक्खरं एकेकमक्खरञ्च ब्यञ्जनं सिथिलधनितादिदसविधं ¶ ब्यञ्जनविधानञ्च. निदानेति तेन समयेनातिआदिके निदाने च. परियोसानेति निगमने. सब्बत्थ कोविदोति सब्बेसु छसु ठानेसु छेकोति अत्थो.
५२५. ततो ¶ परं भगवतोयेव गुणे पकासेन्तो यथापि राजा बलवातिआदिमाह. तत्थ यथा बलवा थामबलसम्पन्नो सेनाबलसम्पन्नो वा राजा, परं परेसं पटिराजूनं सेनं निग्गण्हित्वा निस्सेसतो गहेत्वा पलापेत्वा वा, तपे तपेय्य सन्तपेय्य दुक्खापेय्य. विजिनित्वान सङ्गामन्ति सङ्गामं परसेनाय समागमं युद्धं विजिनित्वा विसेसेन जिनित्वा जयं पत्वा. नगरं तत्थ मापयेति तत्थ तस्मिं विजितट्ठाने नगरं पासादहम्मियादिविभूसितं वसनट्ठानं मापये कारापेय्याति अत्थो.
५२६. पाकारं परिखञ्चापीति तत्थ मापितनगरे पाकारं सुधाधवलइट्ठकामयपाकारञ्च कारयेति सम्बन्धो. परिखञ्चापि कद्दमपरिखं, उदकपरिखं, सुक्खपरिखञ्च अपि कारये. एसिकं द्वारकोट्ठकन्ति नगरसोभनत्थं उस्सापितएसिकाथम्भञ्च महन्तं कोट्ठकञ्च चतुभूमकादिद्वारकोट्ठकञ्च कारये. अट्टालके च विविधेति चतुभूमकादिभेदे अतिउच्चअट्टालके च विविधे नानप्पकारके बहू कारये कारापेय्याति सम्बन्धो.
५२७. सिङ्घाटकं चच्चरञ्चाति न केवलं पाकारादयो कारये, सिङ्घाटकं चतुमग्गसन्धिञ्च चच्चरं अन्तरावीथिञ्च कारयेति सम्बन्धो. सुविभत्तन्तरापणन्ति सुट्ठु विभत्तं विभागतो कोट्ठासवन्तं अन्तरापणं अनेकापणसहस्सं कारापेय्याति अत्थो. कारयेय्य सभं तत्थाति तस्मिं मापितनगरे सभं धम्माधिकरणसालं कारये. अत्थानत्थविनिच्छयं वड्ढिञ्च अवड्ढिञ्च विनिच्छयकरणत्थं विनिच्छयसालं कारयेति सम्बन्धो.
५२८. निग्घातत्थं अमित्तानन्ति पटिराजूनं पटिबाहनत्थं. छिद्दाछिद्दञ्च जानितुन्ति दोसञ्च अदोसञ्च जानितुं. बलकायस्स रक्खायाति हत्थिअस्सरथपत्तिसङ्खातस्स बलकायस्स सेनासमूहस्स ¶ आरक्खणत्थाय सो नगरसामिको राजा, सेनापच्चं सेनापतिं सेनानायकं महामत्तं ठपेति ठानन्तरे पतिट्ठपेतीति अत्थो.
५२९. आरक्खत्थाय ¶ भण्डस्साति जातरूपरजतमुत्तामणिआदिराजभण्डस्स आरक्खणत्थाय समन्ततो गोपनत्थाय मे मय्हं भण्डं मा विनस्सीति निधानकुसलं रक्खणे कुसलं छेकं नरं ¶ पुरिसं भण्डरक्खं भण्डरक्खन्तं सो राजा भण्डागारे ठपेतीति सम्बन्धो.
५३०. ममत्तो होति यो रञ्ञोति यो पण्डितो रञ्ञो ममत्तो मामको पक्खपातो होति. वुद्धिं यस्स च इच्छतीति अस्स रञ्ञो वुद्धिञ्च विरूळ्हिं यो इच्छति कामेति, तस्स इत्थम्भूतस्स पण्डितस्स राजा अधिकरणं विनिच्छयाधिपच्चं देति मित्तस्स मित्तभावस्स पटिपज्जितुन्ति सम्बन्धो.
५३१. उप्पातेसूति उक्कापातदिसाडाहादिउप्पातेसु च. निमित्तेसूति मूसिकच्छिन्नादीसु ‘‘इदं निमित्तं सुभं, इदं निमित्तं असुभ’’न्ति एवं निमित्तजाननसत्थेसु च. लक्खणेसु चाति इत्थिपुरिसानं हत्थपादलक्खणजाननसत्थेसु च कोविदं छेकं अज्झायकं अनेकेसं सिस्सानं ब्याकरणवाचकं मन्तधरं वेदत्तयसङ्खातमन्तधारकं पण्डितं सो राजा पोरोहिच्चे पुरोहितट्ठानन्तरे ठपेतीति सम्बन्धो.
५३२. एतेहङ्गेहि सम्पन्नोति एतेहि वुत्तप्पकारेहि अङ्गेहि अवयवेहि सम्पन्नो समङ्गीभूतो सो राजा ‘‘खत्तियो’’ति पवुच्चति कथीयतीति सम्बन्धो. सदा रक्खन्ति राजानन्ति एते सेनापच्चादयो अमच्चा सदा सब्बकालं तं राजानं रक्खन्ति गोपेन्ति. किमिव? चक्कवाकोव दुक्खितं दुक्खप्पत्तं सकञातिं रक्खन्तो चक्कवाको पक्खी इवाति अत्थो.
५३३. तथेव त्वं महावीराति वीरुत्तम, यथा सो राजा सेनापच्चादिअङ्गसम्पन्नो नगरद्वारं थकेत्वा पटिवसति, तथेव तुवं हतामित्तो निहतपच्चत्थिको खत्तियो इव सदेवकस्स लोकस्स सह देवेहि पवत्तमानस्स लोकस्स धम्मराजा धम्मेन समेन राजा दसपारमिताधम्मपरिपूरणेन राजभूतत्ता ‘‘धम्मराजा’’ति पवुच्चति कथीयतीति सम्बन्धो.
५३४. तित्थिये नीहरित्वानाति धम्मराजभावेन पटिपक्खभूते सकलतित्थिये नीहरित्वा निस्सेसेन हरित्वा निब्बिसेवनं कत्वा ससेनकं धारञ्चापि सेनाय सह वसवत्तिमारम्पि नीहरित्वा ¶ . तमन्धकारं विधमित्वाति ¶ तमसङ्खातं मोहन्धकारं विधमित्वा विद्धंसेत्वा. धम्मनगरं सत्ततिंसबोधिपक्खियधम्मसङ्खातं, खन्धायतनधातुपटिच्चसमुप्पादबलबोज्झङ्गगम्भीरनयसमन्तपट्ठानधम्मसङ्खातं वा नगरं अमापयि निम्मिनि पतिट्ठापेसीति अत्थो.
५३५. सीलं पाकारकं तत्थाति तस्मिं पतिट्ठापिते धम्मनगरे चतुपारिसुद्धिसीलं पाकारं. ञाणं ते द्वारकोट्ठकन्ति ते तुय्हं सब्बञ्ञुतञ्ञाणआसयानुसयञाणअनागतंसञाणअतीतंसञाणादिकमेव ञाणं द्वारकोट्ठकन्ति अत्थो. सद्धा ते एसिका वीराति, भन्ते, असिथिलपरक्कम ते तुय्हं दीपङ्करपादमूलतो पभुति सब्बञ्ञुतञ्ञाणकारणा सद्दहनसद्धा उस्सापितअलङ्कारअलङ्कतथम्भोति ¶ अत्थो. द्वारपालो च संवरोति ते तुय्हं छद्वारिकसंवरो रक्खावरणगुत्ति द्वारपालो द्वाररक्खकोति अत्थो.
५३६. सतिपट्ठानमट्टालन्ति ते तुय्हं चतुसतिपट्ठानअट्टालमुण्डच्छदनं. पञ्ञा ते चच्चरं मुनेति, भन्ते, मुने ञाणवन्त ते तुय्हं पाटिहारियादिअनेकविधा पञ्ञा चच्चरं मग्गसमोधानं नगरवीथीति अत्थो. इद्धिपादञ्च सिङ्घाटन्ति तुय्हं छन्दवीरियचित्तवीमंससङ्खाता चत्तारो इद्धिपादा सिङ्घाटं चतुमग्गसन्ति. धम्मवीथि सुमापितन्ति सत्ततिंसबोधिपक्खियधम्मसङ्खाताय वीथिया सुट्ठु मापितं सज्जितं, तं धम्मनगरन्ति अत्थो.
५३७. सुत्तन्तं अभिधम्मञ्चाति तव तुय्हं एत्थ धम्मनगरे सुत्तन्तं अभिधम्मं विनयञ्च केवलं सकलं सुत्तगेय्यादिकं नवङ्गं बुद्धवचनं धम्मसभा धम्माधिकरणसालाति अत्थो.
५३८. सुञ्ञतं अनिमित्तञ्चाति अनत्तानुपस्सनावसेन पटिलद्धं सुञ्ञतविहारञ्च, अनिच्चानुपस्सनावसेन पटिलद्धं अनिमित्तविहारञ्च. विहारञ्चप्पणिहितन्ति दुक्खानुपस्सनावसेन पटिलद्धं अप्पणिहितविहारञ्च. आनेञ्जञ्चाति अचलं अफन्दितं चतुसामञ्ञफलसङ्खातं आनेञ्जविहारञ्च. निरोधो चाति सब्बदुक्खनिरोधं निब्बानञ्च. एसा धम्मकुटी तवाति एसा सब्बनवलोकुत्तरधम्मसङ्खाता तव तुय्हं धम्मकुटि वसनगेहन्ति अत्थो.
५३९. पञ्ञाय ¶ अग्गो निक्खित्तोति पञ्ञावसेन पञ्ञवन्तानं अग्गो. इति भगवता निक्खित्तो ठपितो थेरो पटिभाने च पञ्ञाय कत्तब्बे किच्चे, युत्तमुत्तपटिभाने वा कोविदो छेको नामेन सारिपुत्तोति पाकटो तव तुय्हं धम्मसेनापति तया देसितस्स पिटकत्तयधम्मसमूहस्स धारणतो पति पधानो हुत्वा सेनाकिच्चं करोतीति अत्थो.
५४०. चुतूपपातकुसलोति ¶ भन्ते मुनि, चुतूपपाते चुतिया उपपत्तिया च कुसलो छेको. इद्धिया पारमिं गतोति ‘‘एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होती’’तिआदिना (दी. नि. १.२३८; पटि. म. १.१०२) वुत्ताय इद्धिप्पभेदाय पारमिं परियोसानं गतो पत्तो नामेन कोलितो नाम मोग्गल्लानत्थेरो पोरोहिच्चो तव तुय्हं पुरोहितोति सम्बन्धो.
५४१. पोराणकवंसधरोति भन्ते मुने, ञाणवन्तं पोराणस्स वंसस्स धारको, परम्परजाननको वा उग्गतेजो पाकटतेजो, दुरासदो ¶ आसादेतुं घट्टेतुं दुक्खो असक्कुणेय्योति अत्थो. धुतवादिगुणेनग्गोति तेचीवरिकङ्गादीनि तेरस धुतङ्गानि वदति ओवदतीति धुतवादीगुणेन धुतङ्गगुणेन अग्गो सेट्ठो महाकस्सपत्थेरो तव तुय्हं अक्खदस्सो वोहारकरणे पधानोति अत्थो.
५४२. बहुस्सुतो धम्मधरोति भन्ते मुने, बहूनं चतुरासीतिधम्मक्खन्धसहस्सानं सुतत्ता भगवता भिक्खुसङ्घतो च उग्गहितत्ता बहुस्सुतो अनेकेसं छसतसहस्ससङ्ख्यानं आगमधम्मानं सतिपट्ठानादीनञ्च परमत्थधम्मानं धारणतो धम्मधरो आनन्दो. सब्बपाठी च सासनेति बुद्धसासने सब्बेसं पाठीनं पठन्तानं सज्झायन्तानं भिक्खूनं अग्गो सेट्ठोति सब्बपाठी नामेन आनन्दो नाम थेरो. धम्मारक्खो तवाति तव तुय्हं धम्मस्स पिटकत्तयधम्मभण्डस्स आरक्खो रक्खको पालको, धम्मभण्डागारिकोति अत्थो.
५४३. एते ¶ सब्बे अतिक्कम्माति भगवा भग्यवा सम्मासम्बुद्धो एते सारिपुत्तादयो महानुभावेपि थेरे अतिक्कम्म वज्जेत्वा ममंयेव पमेसि पमाणं अकासि, मनसि अकासीति अत्थो. विनिच्छयं मे पादासीति विनयञ्ञूहि पण्डितेहि देसितं पकासितं विनये विनिच्छयं दोसविचारणं मे मय्हं भगवा पादासि पकारेन अदासि, मय्हमेव भारं अकासीति सम्बन्धो.
५४४. यो कोचि विनये पञ्हन्ति यो कोचि भिक्खु बुद्धसावको विनयनिस्सितं पञ्हं मं पुच्छति, तत्थ तस्मिं पुच्छितपञ्हे मे मय्हं चिन्तना विमति कङ्खा नत्थि. तञ्हेवत्थं तं एव पुच्छितं अत्थं अहं कथेमीति सम्बन्धो.
५४५. यावता बुद्धखेत्तम्हीति यावता यत्तके ठाने बुद्धस्स आणाखेत्ते तं महामुनिं ¶ सम्मासम्बुद्धं ठपेत्वा विनये विनयपिटके विनयविनिच्छयकरणे वा मादिसो मया सदिसो नत्थि, अहमेव अग्गो, भिय्यो ममाधिको कुतो भविस्सतीति सम्बन्धो.
५४६. भिक्खुसङ्घे निसीदित्वा भिक्खुसङ्घमज्झे निसिन्नो गोतमो भगवा एवं गज्जति सीहनादं करोति. कथं? विनये उभतोविभङ्गे, खन्धकेसु महावग्गचूळवग्गेसु, च-सद्देन परिवारे, उपालिस्स उपालिना समो सदिसो नत्थीति एवं गज्जति.
५४७. यावताति यत्तकं बुद्धभणितं बुद्धेन देसितं नवङ्गं सुत्तगेय्यादिसत्थुसासनं सत्थुना पकासितं सब्बं विनयोगधं तं विनये अन्तोपविट्ठं विनयमूलकं इच्चेवं पस्सिनो पस्सन्तस्स.
५४८. मम कम्मं सरित्वानाति गोतमो सक्यपुङ्गवो सक्यवंसप्पधानो, मम कम्मं मय्हं पुब्बपत्थनाकम्मं अतीतंसञाणेन सरित्वान पच्चक्खतो ञत्वा भिक्खुसङ्घमज्झे ¶ गतो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ. नि. १.२१९, २२८) मं एतदग्गे ठाने ठपेसीति सम्बन्धो.
५४९. सतसहस्सुपादायाति सतसहस्सकप्पे आदिं कत्वा यं इमं ठानं अपत्थयिं पत्थेसिं, सो मे अत्थो मया अनुप्पत्तो अधिगतो पटिलद्धो विनये पारमिं गतो कोटिं पत्तोति अत्थो.
५५०. सक्यानं ¶ सक्यवंसराजूनं नन्दिजननो सोमनस्सकारको अहं पुरे पुब्बे कप्पको आसिं अहोसिं, तं जातिं तं कुलं तं योनिं विजहित्वा विसेसेन जहित्वा छड्डेत्वा महेसिनो सम्मासम्बुद्धस्स पुत्तो जातो सक्यपुत्तोति सङ्ख्यं गतो सासनधारणतोति अत्थो.
५५१. ततो परं अत्तनो दासकुले निब्बत्तनापदानं दस्सेन्तो इतो दुतियके कप्पेतिआदिमाह. तत्थ इतो भद्दकप्पतो हेट्ठा दुतिये कप्पे नामेन अञ्जसो नाम खत्तियो एको राजा अनन्ततेजो सङ्ख्यातिक्कन्ततेजो अमितयसो पमाणातिक्कन्तपरिवारो महद्धनो अनेककोटिसतसहस्सधनवा भूमिपालो पथवीपालको रक्खको अहोसीति सम्बन्धो.
५५२. तस्स रञ्ञोति तस्स तादिसस्स राजिनो पुत्तो अहं चन्दनो नाम खत्तियो खत्तियकुमारो अहोसिन्ति सम्बन्धो. सो अहं जातिमदेन च यसमदेन च भोगमदेन च उपत्थद्धो थम्भितो उन्नतोति अत्थो.
५५३. नागसतसहस्सानीति ¶ सतसहस्सहत्थिनो मातङ्गा मातङ्गकुले जाता तिधा पभिन्ना अक्खिकण्णकोससङ्खातेहि तीहि ठानेहि पभिन्ना मदगळिता सब्बालङ्कारभूसिता सब्बेहि हत्थालङ्कारेहि अलङ्कता सदा सब्बकालं मं परिवारेन्तीति सम्बन्धो.
५५४. सबलेहि परेतोहन्ति तदा तस्मिं काले अहं सबलेहि अत्तनो सेनाबलेहि परेतो परिवारितो उय्यानं गन्तुकामको इच्छन्तो सिरिकं नाम नागं हत्थिं आरुय्ह अभिरुहित्वा नगरतो निक्खमिन्ति सम्बन्धो.
५५५. चरणेन च सम्पन्नोति सीलसंवरादिपन्नरसचरणधम्मेन समन्नागतो गुत्तद्वारो पिहितचक्खादिछद्वारो सुसंवुतो सुट्ठु रक्खितकायचित्तो देवलो नाम सम्बुद्धो पच्चेकसम्बुद्धो, मम मय्हं पुरतो सम्मुखे आगच्छि पापुणीति अत्थो.
५५६. पेसेत्वा ¶ सिरिकं नागन्ति तं आगतं पच्चेकबुद्धं दिस्वा अहं सिरिकं नाम नागं अभिमुखं पेसेत्वा बुद्धं आसादयिं घट्टेसिं पदुस्सेसिन्ति अत्थो. ततो सञ्जातकोपो सोति ततो तस्मा मया अतीव पीळेत्वा पेसितत्ता सो हत्थिनागो मयि सञ्जातकोपो ¶ पदं अत्तनो पादं नुद्धरते न उद्धरति, निच्चलोव होतीति अत्थो.
५५७. नागं दुट्ठमनं दिस्वाति दुट्ठमनं कुद्धचित्तं नादं दिस्वा अहं बुद्धे पच्चेकबुद्धे कोपं अकासिं दोसं उप्पादेसिन्ति अत्थो. विहेसयित्वा सम्बुद्धन्ति देवलं पच्चेकसम्बुद्धं विहेसयित्वा विहेठेत्वा अहं उय्यानं अगमासिन्ति सम्बन्धो.
५५८. सातं तत्थ न विन्दामीति तस्मिं आसादने सातं न विन्दामि. आसादननिमित्तं मधुरं सुखं न लभामीति अत्थो. सिरो पज्जलितो यथाति सिरो मम सीसं पज्जलितो यथा पज्जलमानं विय होतीति अत्थो. परिळाहेन डय्हामीति पच्चेकबुद्धे कोपस्स कतत्ता पच्छानुतापपरिळाहेन डय्हामि उण्हचित्तो होमीति अत्थो.
५५९. ससागरन्ताति तेनेव पापकम्मबलेन ससागरन्ता सागरपरियोसाना सकलमहापथवी मे मय्हं आदित्ता विय जलिता विय होति खायतीति अत्थो. पितु सन्तिकुपागम्माति एवं भये उप्पन्ने अहं अत्तनो पितु रञ्ञो सन्तिकं उपागम्म उपगन्त्वा इदं वचनं अब्रविं कथेसिन्ति अत्थो.
५६०. आसीविसंव ¶ कुपितन्ति आसीविसं सब्बं कुपितं कुद्धं इव जलमानं अग्गिक्खन्धं इव मत्तं तिधा पभिन्नं दन्तिं दन्तवन्तं कुञ्जरं उत्तमं हत्थिं इव च आगतं यं पच्चेकबुद्धं सयम्भुं सयमेव बुद्धभूतं अहं आसादयिं घट्टेसिन्ति सम्बन्धो.
५६१. आसादितो मया बुद्धोति सो पच्चेकबुद्धो मया आसादितो घट्टितो घोरो अञ्ञेहि घट्टेतुं असक्कुणेय्यत्ता घोरो, उग्गतपो पाकटतपो जिनो पञ्च मारे जितवा एवंगुणसम्पन्नो ¶ पच्चेकबुद्धो मया घट्टितोति अत्थो. पुरा सब्बे विनस्सामाति तस्मिं पच्चेकबुद्धे कतअनादरेन सब्बे मयं विनस्साम विविधेनाकारेन नस्साम, भस्मा विय भवामाति अत्थो. खमापेस्साम तं मुनिन्ति तं पच्चेकबुद्धं मुनिं याव न विनस्साम, ताव खमापेस्सामाति सम्बन्धो.
५६२. नो चे तं निज्झापेस्सामाति अत्तदन्तं दमितचित्तं समाहितं एकग्गचित्तं तं पच्चेकबुद्धं नो चे निज्झापेस्साम खमापेस्साम. ओरेन सत्तदिवसा सत्तदिवसतो ओरभागे सत्तदिवसे अनतिक्कमित्वा सम्पुण्णं रट्ठं मे सब्बं विधमिस्सति विनस्सिस्सति.
५६३. सुमेखलो कोसियो चाति एते सुमेखलादयो चत्तारो राजानो इसयो आसादयित्वा घट्टेत्वा अनादरं कत्वा सरट्ठका सह रट्ठजनपदवासीहि दुग्गता विनासं गताति अत्थो.
५६४. यदा ¶ कुप्पन्ति इसयोति यदा यस्मिं काले सञ्ञता कायसञ्ञमादीहि सञ्ञता सन्ता ब्रह्मचारिनो उत्तमचारिनो सेट्ठचारिनो इसयो कुप्पन्ति दोमनस्सा भवन्ति, तदा ससागरं सपब्बतं सदेवकं लोकं विनासेन्तीति सम्बन्धो.
५६५. तियोजनसहस्सम्हीति तेसं इसीनं आनुभावं ञत्वा ते खमापेतुं अच्चयं अपराधं देसनत्थाय पकासनत्थाय तियोजनसहस्सप्पमाणे पदेसे पुरिसे सन्निपातयिन्ति सम्बन्धो. सयम्भुं उपसङ्कमिन्ति सयम्भुं पच्चेकबुद्धं उपसङ्कमिं समीपं अगमासिन्ति अत्थो.
५६६. अल्लवत्थाति मया सद्धिं रासिभूता सब्बे जना अल्लवत्था उदकेन तिन्तवत्थउत्तरासङ्गा अल्लसिरा तिन्तकेसा पञ्जलीकता मुद्धनि कतअञ्जलिपुटा बुद्धस्स पच्चेकमुनिनो ¶ पादे पादसमीपे निपतित्वा निपज्जित्वा इदं वचनमब्रवुन्ति ‘‘खमस्सु त्वं, महावीरा’’तिआदिकं वचनं अब्रवुं कथेसुन्ति अत्थो.
५६७. महावीर वीरुत्तम भन्ते पच्चेकबुद्ध, मया तुम्हेसु अञ्ञाणेन कतं अपराधं खमस्सु त्वं विनोदेहि, मा मनसि करोहीति अत्थो ¶ . जनो जनसमूहो तं भगवन्तं अभि विसेसेन याचति. परिळाहं दोसमोहेहि कतचित्तदुक्खपरिळाहं अम्हाकं विनोदेहि तनुं करोहि, नो अम्हाकं रट्ठं सकलरट्ठजनपदवासिनो मा विनासय मा विनासेहीति अत्थो.
५६८. सदेवमानुसा सब्बेति सब्बे मानुसा सदेवा सदानवा पहारादादीहि असुरेहि सह सरक्खसा अयोमयेन कूटेन महामुग्गरेन सदा सब्बकालं मे सिरं मय्हं मत्थकं भिन्देय्युं पदालेय्युं.
५६९. ततो परं बुद्धानं खमितभावञ्च कोपाभावञ्च पकासेन्तो दके अग्गि न सण्ठातीतिआदिमाह. तत्थ यथा उदके अग्गि न सण्ठाति न पतिट्ठाति, यथा बीजं सेले सिलामये पब्बते न विरुहति, यथा अगदे ओसधे किमि पाणको न सण्ठाति. तथा कोपो चित्तप्पकोपो दुम्मनता बुद्धे पटिविद्धसच्चे पच्चेकबुद्धे न जायति न उप्पज्जतीति अत्थो.
५७०. पुनपि बुद्धानं आनुभावं पकासेन्तो यथा च भूमीतिआदिमाह. तत्थ यथा च भूमि पथवी अचला निच्चला, तथा बुद्धो अचलोति अत्थो. यथा सागरो महासमुद्दो अप्पमेय्यो पमेतुं पमाणं गहेतुं असक्कुणेय्यो, तथा बुद्धो अप्पमेय्योति अत्थो. यथा आकासो अफुट्ठाकासो अनन्तको परियोसानरहितो, एवं तथा बुद्धो अक्खोभियो खोभेतुं आलोळेतुं असक्कुणेय्योति अत्थो.
५७१. ततो परं पच्चेकबुद्धस्स खमनवचनं दस्सेन्तो सदा ¶ खन्ता महावीरातिआदिमाह. तत्थ महावीरा उत्तमवीरियवन्ता बुद्धा तपस्सिनो पापानं तपनतो ‘‘तपो’’ति लद्धनामेन वीरियेन समन्नागता खन्ता च खन्तिया च सम्पन्ना खमिता च परेसं अपराधं खमिता सहिता सदा सब्बकालं भवन्तीति सम्बन्धो. खन्तानं खमितानञ्चाति तेसं बुद्धानं खन्तानं खन्तिया युत्तानं खमितानं परापराधखमितानं सहितानञ्च गमनं छन्दादीहि अगतिगमनं न विज्जतीति अत्थो.
५७२. इति ¶ ¶ इदं वचनं वत्वा सम्बुद्धो पच्चेकसम्बुद्धो परिळाहं सत्तानं उप्पन्नदाहं विनोदयं विनोदयन्तो महाजनस्स पुरतो सन्निपतितस्स सराजकस्स महतो जनकायस्स सम्मुखतो तदा तस्मिं काले नभं आकासं अब्भुग्गमि उग्गञ्छीति अत्थो.
५७३. तेन कम्मेनहं धीराति धीर धितिसम्पन्न अहं तेन कम्मेन पच्चेकबुद्धे कतेन अनादरकम्मेन इमस्मिं पच्छिमत्तभवे हीनत्तं लामकभावं राजूनं कप्पककम्मकरणजातिं अज्झुपागतो सम्पत्तोति अत्थो. समतिक्कम्म तं जातिन्ति तं परायत्तजातिं सं सुट्ठु अतिक्कम्म अतिक्कमित्वा. पाविसिं अभयं पुरन्ति भयरहितं निब्बानपुरं निब्बानमहानगरं पाविसिं पविट्ठो आसिन्ति अत्थो.
५७४. तदापि मं महावीराति वीरुत्तम तदापि तस्मिं पच्चेकबुद्धस्स आसादनसमये अपि सयम्भू पच्चेकबुद्धो परिळाहं आसादनहेतु उप्पन्नं कायचित्तदरथं विनोदेसि दूरीअकासि. डय्हमानं ततो एव पच्छानुतापेन कुक्कुच्चेन डय्हमानं सन्तपन्तं मं सुसण्ठितं दोसं दोसतो दस्सने सुट्ठु सण्ठितं दिस्वा खमापयि तं अपराधं अधिवासेसीति सम्बन्धो.
५७५. अज्जापि मं महावीराति वीरुत्तम, अज्जापि तुय्हं समागमकाले अपि, तिहग्गीभि रागग्गिदोसग्गिमोहग्गिसङ्खातेहि वा निरयग्गिपेतग्गिसंसारग्गिसङ्खातेहि वा तीहि अग्गीहि डय्हमानं दुक्खमनुभवन्तं मं भगवा सीतिभावं दोमनस्सविनासेन सन्तकायचित्तसङ्खातं सीतिभावं निब्बानमेव वा अपापयि सम्पापेसि. तयो अग्गी वुत्तप्पकारे ते तयो अग्गी निब्बापेसि वूपसमेसीति सम्बन्धो.
५७६. एवं अत्तनो हीनापदानं भगवतो दस्सेत्वा इदानि अञ्ञेपि तस्स सवने नियोजेत्वा ओवदन्तो ‘‘येसं सोतावधानत्थी’’तिआदिमाह. तत्थ येसं तुम्हाकं सोतावधानं सोतस्स अवधानं ठपनं अत्थि विज्जति, ते तुम्हे भासतो सासन्तस्स मम वचनं ¶ सुणाथ मनसि करोथ. अत्थं तुम्हं पवक्खामीति यथा येन पकारेन मम मया दिट्ठं पदं निब्बानं, तथा तेन पकारेन निब्बानसङ्खातं परमत्थं तुम्हाकं पवक्खामीति सम्बन्धो.
५७७. तं ¶ दस्सेन्तो सयम्भुं तं विमानेत्वातिआदिमाह. तत्थ सयम्भुं सयमेव भूतं अरियाय जातिया जातं सन्तचित्तं समाहितं पच्चेकबुद्धं विमानेत्वा अनादरं कत्वा तेन कम्मेन ¶ कतेनाकुसलेन अज्ज इमस्मिं वत्तमानकाले अहं नीचयोनियं परायत्तजातियं कप्पकजातियं जातो निब्बत्तो अम्हि भवामि.
५७८. मा वो खणं विराधेथाति बुद्धुप्पादक्खणं वो तुम्हे मा विराधेथ गळितं मा करोथ, हि सच्चं खणातीता बुद्धुप्पादक्खणं अतीता अतिक्कन्ता सत्ता सोचरे सोचन्ति, ‘‘मयं अलक्खिका दुम्मेधा भवामा’’ति एवं सोचन्तीति अत्थो. सदत्थे अत्तनो अत्थे वुड्ढियं वायमेय्याथ वीरियं करोथ. वो तुम्हेहि खणो बुद्धुप्पादक्खणो समयो पटिपादितो निप्फादितो पत्तोति अत्थो.
५७९. ततो परं संसारगतानं आदीनवं उपमाउपमेय्यवसेन दस्सेन्तो एकच्चानञ्च वमनन्तिआदिमाह. एकच्चानं केसञ्चि पुग्गलानं वमनं उद्धं उग्गिरणं एकच्चानं विरेचनं अधोपग्घरणं एके एकच्चानं हलाहलं विसं मुच्छाकरणविसं, एकच्चानं पुग्गलानं ओसधं रक्खनुपायं भगवा एवं पटिपाटिया अक्खासीति सम्बन्धो.
५८०. वमनं पटिपन्नानन्ति पटिपन्नानं मग्गसमङ्गीनं वमनं संसारछड्डनं संसारमोचनं भगवा अक्खासीति सम्बन्धो. फलट्ठानं फले ठितानं विरेचनं संसारपग्घरणं अक्खासि. फललाभीनं फलं लभित्वा ठितानं निब्बानओसधं अक्खासि. गवेसीनं मनुस्सदेवनिब्बानसम्पत्तिं गवेसीनं परियेसन्तानं पुञ्ञखेत्तभूतं सङ्घं अक्खासीति सम्बन्धो.
५८१. सासनेन विरुद्धानन्ति सासनस्स पटिपक्खानं हलाहलं कुतूहलं पापं अकुसलं अक्खासीति सम्बन्धो. यथा आसीविसोति अस्सद्धानं कतपापानं पुग्गलानं संसारे दुक्खावहनतो आसीविससदिसं यथा आसीविसो दिट्ठमत्तेन भस्मकरणतो दिट्ठविसो सप्पो अत्तना दट्ठं नरं झापेति डय्हति दुक्खापेति. तं नरं तं अस्सद्धं कतपापं नरं हलाहलविसं एवं झापेति चतूसु अपायेसु डय्हति सोसेसीति सम्बन्धो.
५८२. सकिं ¶ पीतं हलाहलन्ति विसं हलाहलं पीतं सकिं एकवारं ¶ जीवितं उपरुन्धति नासेति. सासनेन सासनम्हि विरज्झित्वा अपराधं कत्वा पुग्गलो कप्पकोटिम्हि कोटिसङ्ख्ये कप्पेपि डय्हति निज्झायतीति अत्थो.
५८३. एवं अस्सद्धानं पुग्गलानं फलविपाकं दस्सेत्वा इदानि बुद्धानं आनुभावं दस्सेन्तो ¶ खन्तियातिआदिमाह. तत्थ यो बुद्धो वमनादीनि अक्खासि, सो बुद्धो खन्तिया खमनेन च अविहिंसाय सत्तानं अविहिंसनेन च मेत्तचित्तवताय च मेत्तचित्तवन्तभावेन च सदेवकं सह देवेहि वत्तमानं लोकं तारेति अतिक्कमापेति निब्बापेति, तस्मा कारणा बुद्धा वो तुम्हेहि अविराधिया विरुज्झितुं न सक्कुणेय्या, बुद्धसासने पटिपज्जेय्याथाति अत्थो.
५८४. लाभे च अलाभे च न सज्जन्ति न भजन्ति न लग्गन्ति. सम्मानने आदरकरणे च विमानने अनादरकरणे च अचला पथवीसदिसा बुद्धा भवन्ति, तस्मा कारणा ते बुद्धा तुम्हेहि न विरोधिया न विरोधेतब्बा विरुज्झितुं असक्कुणेय्याति अत्थो.
५८५. बुद्धानं मज्झत्ततं दस्सेन्तो देवदत्तेतिआदिमाह. तत्थ वधकावधकेसु सब्बेसु सत्तेसु समको सममानसो मुनि बुद्धमुनीति अत्थो.
५८६. एतेसं पटिघो नत्थीति एतेसं बुद्धानं पटिघो चण्डिक्कं दोसचित्ततं नत्थि न संविज्जति. रागोमेसं न विज्जतीति इमेसं बुद्धानं रागोपि रज्जनं अल्लीयनं न विज्जति, न उपलब्भति, तस्मा कारणा, वधकस्स च ओरसस्स चाति सब्बेसं समको समचित्तो बुद्धो होतीति सम्बन्धो.
५८७. पुनपि बुद्धानंयेव आनुभावं दस्सेन्तो पन्थे दिस्वान कासावन्तिआदिमाह. तत्थ मीळ्हमक्खितं गूथसम्मिस्सं कासावं कसावेन रजितं चीवरं इसिद्धजं अरियानं धजं परिक्खारं, पन्थे मग्गे छड्डितं दिस्वान पस्सित्वा अञ्जलिं कत्वा दसङ्गुलिसमोधानं अञ्जलिपुटं सिरसि कत्वा ¶ सिरसा सिरेन वन्दितब्बं इसिद्धजं अरहत्तद्धजं बुद्धपच्चेकबुद्धसावकदीपकं चीवरं नमस्सितब्बं मानेतब्बं पूजेतब्बन्ति अत्थो.
५८८. अब्भतीताति अभि अत्थङ्गता निब्बुता. ये च बुद्धा वत्तमाना इदानि जाता च ये बुद्धा अनागता अजाता अभूता अनिब्बत्ता अपातुभूता च ये बुद्धा. धजेनानेन सुज्झन्तीति अनेन इसिद्धजेन चीवरेन एते बुद्धा सुज्झन्ति विसुद्धा भवन्ति सोभन्ति. तस्मा तेन कारणेन एते बुद्धा नमस्सिया नमस्सितब्बा वन्दितब्बाति अत्थो. ‘‘एतं नमस्सिय’’न्तिपि पाठो, तस्स एतं इसिद्धजं नमस्सितब्बन्ति अत्थो.
५८९. ततो ¶ परं अत्तनो गुणं दस्सेन्तो सत्थुकप्पन्तिआदिमाह. तत्थ सत्थुकप्पं बुद्धसदिसं ¶ सुविनयं सुन्दरविनयं सुन्दराकारेन द्वारत्तयदमनं हदयेन चित्तेन अहं धारेमि सवनधारणादिना पच्चवेक्खामीति अत्थो. विनयं विनयपिटकं नमस्समानो वन्दमानो विनये आदरं कुरुमानो विहरिस्सामि सब्बदा सब्बस्मिं काले वासं कप्पेमीति अत्थो.
५९०. विनयो आसयो मय्हन्ति विनयपिटकं मय्हं ओकासभूतं सवनधारणमनसिकरणउग्गहपरिपुच्छापवत्तनवसेन ओकासभूतं गेहभूतन्ति अत्थो. विनयो ठानचङ्कमन्ति विनयो मय्हं सवनादिकिच्चकरणेन ठितट्ठानञ्च चङ्कमनट्ठानञ्च. कप्पेमि विनये वासन्ति विनयपिटके विनयतन्तिया सवनधारणपवत्तनवसेन वासं सयनं कप्पेमि करोमि. विनयो मम गोचरोति विनयपिटकं मय्हं गोचरो आहारो भोजनं निच्चं धारणमनसिकरणवसेनाति अत्थो.
५९१. विनये पारमिप्पत्तोति सकले विनयपिटके पारमिं परियोसानं पत्तो. समथे चापि कोविदोति पाराजिकादिसत्तापत्तिक्खन्धानं समथे वूपसमे च वुट्ठाने च कोविदो छेको, अधिकरणसमथे वा –
‘‘विवादं अनुवादञ्च, आपत्ताधिकरणं तथा;
किच्चाधिकरणञ्चेव, चतुराधिकरणा मता’’ति. –
वुत्ताधिकरणेसु च –
‘‘सम्मुखा ¶ सतिविनयो, अमूळ्हपटिञ्ञाकरणं;
येभुय्य तस्सपापिय्य, तिणवत्थारको तथा’’ति. –
एवं वुत्तेसु च सत्तसु अधिकरणसमथेसु अतिकोविदो छेकोति अत्थो. उपालि तं महावीराति भन्ते महावीर, चतूसु असङ्ख्येय्येसु कप्पसतसहस्सेसु सब्बञ्ञुतञ्ञाणाधिगमाय वीरियवन्त सत्थुनो देवमनुस्सानं अनुसासकस्स तं तव पादे पादयुगे उपालि भिक्खु वन्दति पणामं करोतीति अत्थो.
५९२. सो अहं पब्बजित्वा सम्बुद्धं नमस्समानो पणामं कुरुमानो धम्मस्स च तेन भगवता देसितस्स नवलोकुत्तरधम्मस्स सुधम्मतं सुन्दरधम्मभावं जानित्वा धम्मञ्च नमस्समानो गामतो गामं पुरतो पुनं नगरतो नगरं विचरिस्सामीति सम्बन्धो.
५९३. किलेसा ¶ झापिता मय्हन्ति मया पटिविद्धअरहत्तमग्गञाणेन मय्हं चित्तसन्तानगता सब्बे दियड्ढसहस्ससङ्खा किलेसा ¶ झापिता सोसिता विसोसिता विद्धंसिता. भवा सब्बे समूहताति कामभवादयो सब्बे नव भवा मया समूहता सं सुट्ठु ऊहता खेपिता विद्धंसिता. सब्बासवा परिक्खीणाति कामासवो, भवासवो, दिट्ठासवो, अविज्जासवोति सब्बे चत्तारो आसवा परिक्खीणा परिसमन्ततो खयं पापिता. इदानि इमस्मिं अरहत्तप्पत्तकाले पुनब्भवो पुनुप्पत्तिसङ्खातो भवो भवनं जाति नत्थीति अत्थो.
५९४. उत्तरि सोमनस्सवसेन उदानं उदानेन्तो स्वागतन्तिआदिमाह. तत्थ बुद्धसेट्ठस्स उत्तमबुद्धस्स सन्तिके समीपे एकनगरे वा मम आगमनं स्वागतं सुट्ठु आगमनं सुन्दरागमनं वत एकन्तेन आसि अहोसीति सम्बन्धो. तिस्सो विज्जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयविज्जा अनुप्पत्ता सम्पत्ता, पच्चक्खं कताति अत्थो. कतं बुद्धस्स सासनन्ति बुद्धेन भगवता देसितं अनुसिट्ठि सासनं कतं निप्फादितं वत्तपटिपत्तिं पूरेत्वा कम्मट्ठानं मनसि करित्वा अरहत्तमग्गञाणाधिगमेन सम्पादितन्ति अत्थो.
५९५. पटिसम्भिदा चतस्सोति अत्थपटिसम्भिदादयो चतस्सो पञ्ञायो सच्छिकता पच्चक्खं कता. विमोक्खापि च अट्ठिमेति चत्तारि ¶ मग्गञाणानि चत्तारि फलञाणानीति इमे अट्ठ विमोक्खा संसारतो मुच्चनूपाया सच्छिकताति सम्बन्धो. छळभिञ्ञा सच्छिकताति –
‘‘इद्धिविधं दिब्बसोतं, चेतोपरियञाणकं;
पुब्बेनिवासञाणञ्च, दिब्बचक्खासवक्खय’’न्ति. –
इमा छ अभिञ्ञा सच्छिकता पच्चक्खं कता. इमेसं ञाणानं सच्छिकरणेन बुद्धस्स सासनं कतन्ति अत्थो.
इत्थन्ति इमिना हेट्ठा वुत्तप्पकारेन. सुदन्ति पदपूरणमत्ते निपातो. आयस्मा उपालि थेरोति थिरसीलादिगुणयुत्तो सावको इमा पुब्बचरितापदानदीपिका गाथायो अभासित्थ कथयित्थाति अत्थो.
उपालित्थेरअपदानवण्णना समत्ता.
३-७. अञ्ञासिकोण्डञ्ञत्थेरअपदानवण्णना
पदुमुत्तरसम्बुद्धन्तिआदिकं ¶ आयस्मतो अञ्ञासिकोण्डञ्ञत्थेरस्स अपदानं. अयं किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं अत्तनो सासने पठमं ¶ पटिविद्धधम्मरत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सतसहस्सभिक्खुपरिवारस्स भगवतो सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा भाविनिं सम्पत्तिं ब्याकासि. सो यावजीवं पुञ्ञानि करोन्तो सत्थरि परिनिब्बुते चेतिये पतिट्ठापियमाने अन्तोचेतिये रतनघरं कारापेसि, चेतियं परिवारेत्वा सहस्सरतनग्घिकानि च कारेसि.
सो एवं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले महाकालो नाम कुटुम्बिको हुत्वा अट्ठकरीसमत्ते खेत्ते सालिगब्भं फालेत्वा गहितसालितण्डुलेहि असम्भिन्नखीरपायासं सम्पादेत्वा तत्थ मधुसप्पिसक्करादयो पक्खिपित्वा बुद्धप्पमुखस्स सङ्घस्स अदासि. सालिगब्भं फालेत्वा गहितगहितट्ठानं ¶ पुन पूरति. पुथुककाले पुथुकग्गं नाम अदासि. लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादिकरणे कलापग्गं, खलग्गं, भण्डग्गं, मिनग्गं कोट्ठग्गन्ति एवं एकसस्से नव वारे अग्गदानं अदासि, तम्पि सस्सं अतिरेकतरं सम्पन्नं अहोसि.
एवं यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा देवेसु च मनुस्सेसु च संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति. तस्स कोण्डञ्ञोति गोत्ततो आगतं नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा लक्खणमन्तेसु च पारं अगमासि. तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरतो चवित्वा कपिलवत्थुपुरे सुद्धोदनमहाराजस्स गेहे निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठुत्तरसतेसु ब्राह्मणेसु उपनीतेसु ये अट्ठ ब्राह्मणा लक्खणपरिग्गहणत्थं महातलं उपनीता. सो तेसु सब्बनवको हुत्वा महापुरिसस्स लक्खणनिप्फत्तिं दिस्वा ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति निट्ठं गन्त्वा महासत्तस्स अभिनिक्खमनं उदिक्खन्तो विचरति.
बोधिसत्तोपि ¶ खो महता परिवारेन वड्ढमानो अनुक्कमेन वुद्धिप्पत्तो ञाणपरिपाकं गन्त्वा एकूनतिंसतिमे वस्से महाभिनिक्खमनं निक्खमन्तो अनोमानदीतीरे पब्बजित्वा अनुक्कमेन उरुवेलं गन्त्वा पधानं पदहि. तदा कोण्डञ्ञो माणवो महासत्तस्स पब्बजितभावं सुत्वा लक्खणपरिग्गाहकब्राह्मणानं पुत्तेहि वप्पमाणवादीहि सद्धिं अत्तपञ्चमो ¶ पब्बजित्वा अनुक्कमेन बोधिसत्तस्स सन्तिकं उपसङ्कमित्वा छब्बस्सानि तं उपट्ठहन्तो तस्स ओळारिकाहारपरिभोगेन निब्बिन्नो अपक्कमित्वा इसिपतनं अगमासि. अथ खो बोधिसत्तो ओळारिकाहारपरिभोगेन लद्धकायबलो वेसाखपुण्णमायं बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा अभिसम्बुद्धो हुत्वा सत्तसत्ताहं बोधिमण्डेयेव वीतिनामेत्वा पञ्चवग्गियानं ञाणपरिपाकं ञत्वा आसाळ्हीपुण्णमायं इसिपतनं गन्त्वा तेसं धम्मचक्कपवत्तनसुत्तन्तं (महाव. १३ आदयो; सं. नि. ५.१०८१) कथेसि. देसनापरियोसाने कोण्डञ्ञत्थेरो ¶ अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. अथ पञ्चमियं पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव. २० आदयो; सं. नि. ३.५९) अरहत्तं सच्छाकासि.
५९६. एवं सो अरहत्तं पत्वा ‘‘किं कम्मं कत्वा अहं लोकुत्तरसुखं अधिगतोम्ही’’ति उपधारेन्तो अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सवसेन पुब्बचरितापदानं उदानवसेन दस्सेन्तो पदुमुत्तरसम्बुद्धन्तिआदिमाह. तस्सत्थो हेट्ठा वुत्तोयेव. लोकजेट्ठं विनायकन्ति सकलस्स सत्तलोकस्स जेट्ठं पधानन्ति अत्थो. विसेसेन वेनेय्यसत्ते संसारसागरस्स परतीरं अमतमहानिब्बानं नेति सम्पापेतीति विनायको, तं विनायकं. बुद्धभूमिमनुप्पत्तन्ति बुद्धस्स भूमि पतिट्ठानट्ठानन्ति बुद्धभूमि, सब्बञ्ञुतञ्ञाणं, तं अनुप्पत्तो पटिविद्धोति बुद्धभूमिमनुप्पत्तो, तं बुद्धभूमिमनुप्पत्तं, सब्बञ्ञुतप्पत्तं बुद्धभूतन्ति अत्थो. पठमं अद्दसं अहन्ति पठमं वेसाखपुण्णमिया रत्तिया पच्चूससमये बुद्धभूतं पदुमुत्तरसम्बुद्धं अहं अद्दक्खिन्ति अत्थो.
५९७. यावता बोधिया मूलेति यत्तका बोधिरुक्खसमीपे यक्खा समागता रासिभूता सम्बुद्धं बुद्धभूतं तं बुद्धं पञ्जलीकता दसङ्गुलिसमोधानं अञ्जलिपुटं सिरसि ठपेत्वा वन्दन्ति नमस्सन्तीति सम्बन्धो.
५९८. सब्बे देवा तुट्ठमनाति बुद्धभूतट्ठानं आगता ते सब्बे देवा तुट्ठचित्ता आकासे सञ्चरन्तीति ¶ सम्बन्धो. अन्धकारतमोनुदोति अतिविय अन्धकारं मोहं नुदो खेपनो अयं बुद्धो अनुप्पत्तोति अत्थो.
५९९. तेसं हासपरेतानन्ति हासेहि पीतिसोमनस्सेहि समन्नागतानं तेसं देवानं महानादो महाघोसो अवत्तथ पवत्तति, सम्मासम्बुद्धसासने ¶ किलेसे संकिलेसे धम्मे झापयिस्सामाति सम्बन्धो.
६००. देवानं गिरमञ्ञायाति वाचाय थुतिवचनेन सह उदीरितं देवानं सद्दं जानित्वा हट्ठो हट्ठेन चित्तेन सोमनस्ससहगतेन चित्तेन आदिभिक्खं पठमं आहारं बुद्धभूतस्स अहं अदासिन्ति सम्बन्धो.
६०२. सत्ताहं ¶ अभिनिक्खम्माति महाभिनिक्खमनं निक्खमित्वा सत्ताहं पधानं कत्वा सब्बञ्ञुतञ्ञाणपदट्ठानं अरहत्तमग्गञाणसङ्खातं बोधिं अज्झगमं अधिगञ्छिं अहन्ति अत्थो. इदं मे पठमं भत्तन्ति इदं भत्तं सरीरयापनं ब्रह्मचारिस्स उत्तमचारिस्स मे मय्हं इमिना देवपुत्तेन पठमं दिन्नं अहोसीति अत्थो.
६०३. तुसिता हि इधागन्त्वाति तुसितभवनतो इध मनुस्सलोके आगन्त्वा यो देवपुत्तो मे मम भिक्खं उपानयि अदासि, तं देवपुत्तं कित्तयिस्सामि कथेस्सामि पाकटं करिस्सामि. भासतो भासन्तस्स मम वचनं सुणाथाति सम्बन्धो. इतो परं अनुत्तानपदमेव वण्णयिस्साम.
६०७. तिदसाति तावतिंसभवना. अगाराति अत्तनो उप्पन्नब्राह्मणगेहतो निक्खमित्वा पब्बजित्वा छ संवच्छरानि दुक्करकारिकं करोन्तेन बोधिसत्तेन सह वसिस्सतीति सम्बन्धो.
६०८. ततो सत्तमके वस्सेति ततो पब्बजितकालतो पट्ठाय सत्तमे संवच्छरे. बुद्धो सच्चं कथेस्सतीति छब्बस्सानि दुक्करकारिकं कत्वा सत्तमसंवच्छरे बुद्धो हुत्वा बाराणसियं इसिपतने मिगदाये धम्मचक्कपवत्तनसुत्तन्तदेसनाय दुक्खसमुदयनिरोधमग्गसच्चसङ्खातं चतुसच्चं कथेस्सतीति अत्थो. कोण्डञ्ञो नाम नामेनाति नामेन गोत्तनामवसेन कोण्डञ्ञो नाम. पठमं सच्छिकाहितीति पञ्चवग्गियानमन्तरे पठमं आदितो एव सोतापत्तिमग्गञाणं सच्छिकाहिति पच्चक्खं करिस्सतीति अत्थो.
६०९. निक्खन्तेनानुपब्बजिन्ति ¶ निक्खन्तेन बोधिसत्तेन सह निक्खमित्वा अनुपब्बजिन्ति अत्थो. तथा अनुपब्बजित्वा मया पधानं वीरियं सुकतं सुट्ठु कतं दळ्हं कत्वा कतन्ति अत्थो. किलेसे झापनत्थायाति किलेसे सोसनत्थाय विद्धंसनत्थाय अनगारियं अगारस्स अहितं कसिवणिज्जादिकम्मविरहितं सासनं पब्बजिं पटिपज्जिन्ति अत्थो.
६१०. अभिगन्त्वान ¶ ¶ सब्बञ्ञूति सब्बं अतीतानागतपच्चुप्पन्नं वा सङ्खारविकारलक्खणनिब्बानपञ्ञत्तिसङ्खातं ञेय्यं वा जानन्तो देवेहि सह वत्तमाने सत्त लोके बुद्धो मिगारञ्ञं मिगदाय विहारं अभिगन्त्वा उपसङ्कमित्वा मे मया सच्छिकतेन इमिना सोतापत्तिमग्गञाणेन अमतभेरिं अमतमहानिब्बानभेरिं अहरि पहरि दस्सेसीति अत्थो.
६११. सो दानीति सो अहं पठमं सोतापन्नो इदानि अरहत्तमग्गञाणेन अमतं सन्तं वूपसन्तसभावं पदं पज्जितब्बं पापुणितब्बं, अनुत्तरं उत्तरविरहितं निब्बानं पत्तो अधिगतोति अत्थो. सब्बासवे परिञ्ञायाति कामासवादयो सब्बे आसवे परिञ्ञाय पहानपरिञ्ञाय पजहित्वा अनासवो निक्किलेसो विहरामि इरियापथविहारेन वासं कप्पेमि. पटिसम्भिदा चतस्सोत्यादयो गाथायो वुत्तत्थायेव.
अथ नं सत्था अपरभागे जेतवनमहाविहारे भिक्खुसङ्घमज्झे पञ्ञत्तवरबुद्धासने निसिन्नो पठमं पटिविद्धधम्मभावं दीपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्ञूनं यदिदं अञ्ञासिकोण्डञ्ञो’’ति (अ. नि. १.१८८) एतदग्गे ठपेसि. सो द्वीहि अग्गसावकेहि अत्तनि करियमानं परमनिपच्चकारं, गामन्तसेनासने आकिण्णविहारञ्च परिहरितुकामो, विवेकाभिरतिया विहरितुकामो च अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं पटिसन्थारकरणम्पि पपञ्चं मञ्ञमानो सत्थारं आपुच्छित्वा हिमवन्तं पविसित्वा छद्दन्तेहि नागेहि उपट्ठियमानो छद्दन्तदहतीरे द्वादस वस्सानि वसि. एवं तत्थ वसन्तं थेरं एकदिवसं सक्को देवराजा उपसङ्कमित्वा वन्दित्वा ठितो एवमाह ‘‘साधु मे, भन्ते, अय्यो धम्मं देसेतू’’ति. थेरो तस्स चतुसच्चगब्भं तिलक्खणाहतं सुञ्ञतापटिसंयुत्तं नानानयविचित्तं अमतोगधं बुद्धलीलाय धम्मं देसेसि. तं सुत्वा सक्को अत्तनो पसादं पवेदेन्तो –
‘‘एस ¶ भिय्यो पसीदामि, सुत्वा धम्मं महारसं;
विरागो देसितो धम्मो, अनुपादाय सब्बसो’’ति. (थेरगा. ६७३) –
थुतिं ¶ अकासि. थेरो छद्दन्तदहतीरे द्वादस वस्सानि वसित्वा उपकट्ठे परिनिब्बाने सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा तत्थेव गन्त्वा परिनिब्बायीति.
अञ्ञासिकोण्डञ्ञत्थेरअपदानवण्णना समत्ता.
३-८. पिण्डोलभारद्वाजत्थेरअपदानवण्णना
पदुमुत्तरो ¶ नाम जिनोतिआदिकं आयस्मतो पिण्डोलभारद्वाजस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले सीहयोनियं निब्बत्तित्वा पब्बतपादे गुहायं विहासि. भगवा तस्स अनुग्गहं कातुं गोचराय पक्कन्तकाले तस्स सयनगुहं पविसित्वा निरोधं समापज्जित्वा निसीदि. सीहो गोचरं गहेत्वा निवत्तो गुहद्वारे ठत्वा भगवन्तं दिस्वा हट्ठतुट्ठो जलजथलजपुप्फेहि पूजं कत्वा चित्तं पसादेन्तो भगवतो आरक्खणत्थाय अञ्ञे वाळमिगे अपनेतुं तीसु वेलासु सीहनादं नदन्तो बुद्धगताय सतिया अट्ठासि. यथा पठमदिवसे, एवं सत्ताहं पूजेसि. भगवा ‘‘सत्ताहच्चयेन निरोधा वुट्ठहित्वा वट्टिस्सति इमस्स एत्तको उपनिस्सयो’’ति तस्स पस्सन्तस्सेव आकासं पक्खन्दित्वा विहारमेव गतो.
सीहो बुद्धवियोगदुक्खं अधिवासेतुं असक्कोन्तो कालं कत्वा हंसवतीनगरे महाभोगकुले निब्बत्तित्वा वयप्पत्तो नगरवासीहि सद्धिं विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा पसन्नो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेत्वा यावजीवं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले कोसम्बियं रञ्ञो उदेनस्स पुरोहितस्स पुत्तो हुत्वा निब्बत्ति. भारद्वाजोतिस्स नामं अहोसि. सो वयप्पतो तयो वेदे उग्गहेत्वा पञ्च माणवकसतानि मन्ते वाचेन्तो महग्घसभावेन अननुरूपाचारत्ता ¶ तेहि परिच्चत्तो राजगहं गन्त्वा भगवतो भिक्खुसङ्घस्स च लाभसक्कारं दिस्वा सासने पब्बजित्वा भोजने अमत्तञ्ञू हुत्वा विहरति. सत्थारा उपायेन मत्तञ्ञुताय पतिट्ठापेन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा भगवतो सम्मुखा ¶ ‘‘यं सावकेहि पत्तब्बं, तं मया अनुप्पत्त’’न्ति, भिक्खुसङ्घे च ‘‘यस्स मग्गे वा फले वा कङ्खा अत्थि, सो मं पुच्छतू’’ति सीहनादं नदि. तेन तं भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सीहनादिकानं यदिदं पिण्डोलभारद्वाजो’’ति (अ. नि. १.१८८, १९५) एतदग्गे ठपेसि.
६१३. एवं एतदग्गं ठानं पत्वा पुब्बे कतपुञ्ञसम्भारं सरित्वा सोमनस्सवसेन अत्तनो पुञ्ञकम्मापदानं विभावेन्तो पदुमुत्तरोतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. पुरतो हिमवन्तस्साति हिमालयपब्बततो पुब्बदिसाभागेति अत्थो. चित्तकूटे ¶ वसी तदाति यदा अहं सीहो मिगराजा हुत्वा हिमवन्तपब्बतसमीपे वसामि, तदा पदुमुत्तरो नाम सत्था अनेकेहि च ओसधेहि, अनेकेहि च रतनेहि चित्तविचित्तताय चित्तकूटे चित्तपब्बतसिखरे वसीति सम्बन्धो.
६१४. अभीतरूपो तत्थासिन्ति अभीतसभावो निब्भयसभावो मिगराजा तत्थ आसिं अहोसिन्ति अत्थो. चतुक्कमोति चतूहि दिसाहि कमो गन्तुं समत्थो. यस्स सद्दं सुणित्वानाति यस्स मिगरञ्ञो सीहनादं सुत्वा बहुज्जना बहुसत्ता विक्खम्भन्ति विसेसेन खम्भन्ति भायन्ति.
६१५. सुफुल्लं पदुमं गय्हाति भगवति पसादेन सुपुप्फितपदुमपुप्फं डंसित्वा. नरासभं नरानं आसभं उत्तमं सेट्ठं सम्बुद्धं उपगच्छिं, समीपं अगमिन्ति अत्थो. वुट्ठितस्स समाधिम्हाति निरोधसमापत्तितो वुट्ठितस्स बुद्धस्स तं पुप्फं अभिरोपयिं पूजेसिन्ति अत्थो.
६१६. चतुद्दिसं नमस्सित्वाति चतूसु दिसासु नमस्सित्वा सकं चित्तं अत्तनो चित्तं पसादेत्वा आदरेन पतिट्ठपेत्वा सीहनादं अभीतनादं अनदिं घोसेसिन्ति अत्थो.
६१७. ततो ¶ बुद्धेन दिन्नब्याकरणं पकासेन्तो पदुमुत्तरोतिआदिमाह. तं उत्तानत्थमेव.
६१८. वदतं सेट्ठोति ‘‘मयं बुद्धा, मयं बुद्धा’’ति वदन्तानं अञ्ञतित्थियानं सेट्ठो उत्तमो बुद्धो आगतोति सम्बन्धो. तस्स आगतस्स भगवतो तं धम्मं सोस्साम सुणिस्सामाति अत्थो.
६१९. तेसं ¶ हासपरेतानन्ति हासेहि सोमनस्सेहि परेतानं अभिभूतानं समन्नागतानं तेसं देवमनुस्सानं. लोकनायकोति लोकस्स नायको सग्गमोक्खसम्पापको मम सद्दं मय्हं सीहनादं पकित्तेसि पकासेसि कथेसि, दीघदस्सी अनागतकालदस्सी महामुनि मुनीनमन्तरे महन्तो मुनि. सेसगाथा सुविञ्ञेय्यमेव.
६२२. नामेन पदुमो नाम चक्कवत्ती हुत्वा चतुसट्ठिया जातिया इस्सरियं इस्सरभावं रज्जं कारयिस्सतीति अत्थो.
६२३. कप्पसतसहस्सम्हीति साम्यत्थे भुम्मवचनं, कप्पसतसहस्सानं परियोसानेति अत्थो.
६२४. पकासिते पावचनेति तेन गोतमेन भगवता पिटकत्तये पकासिते देसितेति अत्थो. ब्रह्मबन्धु भविस्सतीति तदा गोतमस्स भगवतो काले अयं सीहो मिगराजा ब्राह्मणकुले निब्बत्तिस्सतीति अत्थो. ब्रह्मञ्ञा अभिनिक्खम्माति ब्राह्मणकुलतो निक्खमित्वा तस्स भगवतो सासने पब्बजिस्सतीति सम्बन्धो.
६२५. पधानपहितत्तोति वीरियकरणत्थं पेसितचित्तो. उपधिसङ्खातानं ¶ किलेसानं अभावेन निरुपधि. किलेसदरथानं अभावेन उपसन्तो. सब्बासवे सकलासवे परिञ्ञाय पहाय अनासवो निक्किलेसो निब्बायिस्सति खन्धपरिनिब्बानेन निब्बुतो भविस्सतीति अत्थो.
६२६. विजने पन्तसेय्यम्हीति जनसम्बाधरहिते दूरारञ्ञसेनासनेति अत्थो. वाळमिगसमाकुलेति काळसीहादीहि चण्डमिगसङ्गेहि आकुले संकिण्णेति अत्थो. सेसं वुत्तत्थमेवाति.
पिण्डोलभारद्वाजत्थेरअपदानवण्णना समत्ता.
३-९. खदिरवनियत्थेरअपदानवण्णना
गङ्गा ¶ ¶ भागीरथी नामातिआदिकं आयस्मतो खदिरवनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे तित्थनाविककुले निब्बत्तित्वा महागङ्गाय पयागतित्थे तित्थनावाय कम्मं करोन्तो एकदिवसं ससावकसङ्घं भगवन्तं गङ्गातीरं उपगतं दिस्वा पसन्नमानसो नावासङ्घाटं योजेत्वा महन्तेन पूजासक्कारेन परतीरं पापेत्वा अञ्ञतरं भिक्खुं सत्थारा आरञ्ञकानं भिक्खूनं अग्गट्ठाने ठपियमानं दिस्वा तं ठानन्तरं पत्थेत्वा भगवतो भिक्खुसङ्घस्स च महादानं पवत्तेत्वा पणिधानं अकासि. भगवा तस्स पत्थनाय अवञ्झभावं ब्याकासि.
सो ततो पट्ठाय पुञ्ञानि उपचिनन्तो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया नाम ब्राह्मणिया कुच्छिम्हि निब्बत्ति. तं वयप्पत्तं मातापितरो घरबन्धनेन बन्धितुकामा हुत्वा तस्स आरोचेसुं. सो सारिपुत्तत्थेरस्स पब्बजितभावं सुत्वा ‘‘मय्हं जेट्ठभाता अय्यो उपतिस्सो इमं विभवं छड्डेत्वा पब्बजितो, तेन वन्तं खेळपिण्डं कथाहं अनुभविस्सामी’’ति जातसंवेगो पासं अनुपगच्छमानमिगो विय ञातके वञ्चेत्वा हेतुसम्पत्तिया चोदियमानो भिक्खूनं सन्तिकं गन्त्वा धम्मसेनापतिनो कनिट्ठभावं निवेदेत्वा अत्तनो पब्बज्जाय छन्दं आरोचेसि. भिक्खू तं पब्बाजेत्वा परिपुण्णवीसतिवस्सं उपसम्पादेत्वा कम्मट्ठाने नियोजेसुं. सो कम्मट्ठानं गहेत्वा खदिरवनं पविसित्वा विस्समन्तो घटेन्तो वायमन्तो ञाणस्स परिपाकं गतत्ता नचिरस्सेव छळभिञ्ञो अरहा अहोसि. सो अरहा हुत्वा सत्थारं धम्मसेनापतिञ्च वन्दितुं सेनासनं संसामेत्वा पत्तचीवरमादाय निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविसित्वा सत्थारं धम्मसेनापतिञ्च वन्दित्वा कतिपाहं जेतवने विहासि. अथ नं सत्था अरियगणमज्झे ¶ निसिन्नो आरञ्ञकानं भिक्खूनं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं आरञ्ञकानं यदिदं रेवतो’’ति (अ. नि. १.१९८, २०३).
६२८. एवं ¶ एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा पीतिसोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो गङ्गा भागीरथीतिआदिमाह. तत्थ गङ्गाति गायमाना घोसं कुरुमाना गच्छतीति गङ्गा. अथ वा गो वुच्चति पथवी, तस्मिं गता पवत्ताति गङ्गा. अनोतत्तदहं ¶ तिक्खत्तुं पदक्खिणं कत्वा गतट्ठाने आवट्टगङ्गाति च पब्बतमत्थकेन गतट्ठाने बहलगङ्गाति च तिरच्छानपब्बतं विज्झित्वा गतट्ठाने उमङ्गगङ्गाति च ततो बहलपब्बतं पहरित्वा पञ्चयोजनं आकासेन गतट्ठाने आकासगङ्गाति च तस्सा पतितट्ठानं भिन्दित्वा जातं पञ्च योजनं पोक्खरणीकूलं भिन्दित्वा तत्थ पन पञ्चङ्गुलि विय पञ्च धारा हुत्वा गङ्गा यमुना सरभू मही अचिरवतीति पञ्च नामा हुत्वा जम्बुदीपं पञ्च भागं पञ्च कोट्ठासं कत्वा पञ्च भागे पञ्च कोट्ठासे इता गता पवत्ताति भागीरथी. गङ्गा च सा भागीरथी चेति गङ्गाभागीरथी. ‘‘भागीरथी गङ्गा’’ति वत्तब्बे गाथाबन्धसुखत्थं पुब्बचरियवसेन वुत्तन्ति दट्ठब्बं. हिमवन्ता पभाविताति सत्ते हिंसति सीतेन हनति मथेति आलोळेतीति हिमो, हिमो अस्स अत्थीति हिमवा, ततो हिमवन्ततो पट्ठाय पभाविता पवत्ता सन्दमानाति हिमवन्तपभाविता. कुतित्थे नाविको आसिन्ति तस्सा गङ्गाय चण्डसोतसमापन्ने विसमतित्थे केवट्टकुले उप्पन्नो नाविको आसिं अहोसिन्ति अत्थो. ओरिमे च तरिं अहन्ति सम्पत्तसम्पत्तमनुस्से पारिमा तीरा ओरिमं तीरं अहं तरिं तारेसिन्ति अत्थो.
६२९. पदुमुत्तरो नायकोति द्विपदानं उत्तमो सत्ते निब्बानं नायको पापनको पदुमुत्तरबुद्धो मम पुञ्ञसम्पत्तिं निप्फादेन्तो. वसीसतसहस्सेहि खीणासवसतसहस्सेहि गङ्गासोतं तरितुं तित्थं पत्तोति सम्बन्धो.
६३०. बहू नावा समानेत्वाति सम्पत्तं तं सम्मासम्बुद्धं दिस्वा वड्ढकीहि सुट्ठु सङ्खतं कतं निप्फादितं बहू नावायो समानेत्वा द्वे द्वे नावायो एकतो कत्वा तस्सा नावाय उपरि मण्डपछदनं कत्वा नरासभं पदुमुत्तरसम्बुद्धं पटिमानिं पूजेसिन्ति अत्थो.
६३१. आगन्त्वान ¶ च सम्बुद्धोति एवं सङ्घटिताय नावाय तत्थ आगन्त्वान ¶ तञ्च नावकं नावमुत्तमं आरुहीति सम्बन्धो. वारिमज्झे ठितो सत्थाति नावमारूळ्हो सत्था गङ्गाजलमज्झे ठितो समानो इमा सोमनस्सपटिसंयुत्तगाथा अभासथ कथेसीति सम्बन्धो.
६३२. यो सो तारेसि सम्बुद्धन्ति यो सो नाविको गङ्गासोताय सम्बुद्धं अतारेसि. सङ्घञ्चापि अनासवन्ति न केवलमेव सम्बुद्धं तारेसि, अनासवं निक्किलेसं सङ्घञ्चापि तारेसीति अत्थो. तेन चित्तपसादेनाति तेन नावापाजनकाले उप्पन्नेन सोमनस्ससहगतचित्तपसादेन देवलोके छसु कामसग्गेसु रमिस्सति दिब्बसम्पत्तिं अनुभविस्सतीति अत्थो.
६३३. निब्बत्तिस्सति ¶ ते ब्यम्हन्ति देवलोके उप्पन्नस्स ते तुय्हं ब्यम्हं विमानं सुकतं सुट्ठु निब्बत्तं नावसण्ठितं नावासण्ठानं निब्बत्तिस्सति पातुभविस्सतीति अत्थो. आकासे पुप्फछदनन्ति नावाय उपरिमण्डपकतकम्मस्स निस्सन्देन सब्बदा गतगतट्ठाने आकासे पुप्फछदनं धारयिस्सतीति सम्बन्धो.
६३४. अट्ठपञ्ञासकप्पम्हीति इतो पुञ्ञकरणकालतो पट्ठाय अट्ठपण्णासकप्पं अतिक्कमित्वा नामेन तारको नाम चक्कवत्ती खत्तियो चातुरन्तो चतूसु दीपेसु इस्सरो विजितावी जितवन्तो भविस्सतीति सम्बन्धो. सेसगाथा उत्तानत्थाव.
६३७. रेवतो नाम नामेनाति रेवतीनक्खत्तेन जातत्ता ‘‘रेवतो’’ति लद्धनामो ब्रह्मबन्धु ब्राह्मणपुत्तभूतो भविस्सति ब्राह्मणकुले उप्पज्जिस्सतीति अत्थो.
६३९. निब्बायिस्सतिनासवोति निक्किलेसो खन्धपरिनिब्बानेन निब्बायिस्सति.
६४०. वीरियं मे धुरधोरय्हन्ति एवं पदुमुत्तरेन भगवता ब्याकतो अहं कमेन पारमिताकोटिं पत्वा मे मय्हं वीरियं असिथिलवीरियं धुरधोरय्हं धुरवाहं धुराधारं योगेहि खेमस्स निब्भयस्स निब्बानस्स अधिवाहनं ¶ आवहनं अहोसीति अत्थो. धारेमि अन्तिमं देहन्ति इदानाहं सम्मासम्बुद्धसासने परियोसानसरीरं धारेमीति सम्बन्धो.
सो अपरभागे अत्तनो जातगामं गन्त्वा ‘‘चाला, उपचाला, सीसूपचाला’’ति तिस्सन्नं भगिनीनं पुत्ते ‘‘चाला, उपचाला, सीसूपचाला’’ति तयो भागिनेय्ये आनेत्वा पब्बाजेत्वा कम्मट्ठाने नियोजेसि. ते कम्मट्ठानं अनुयुत्ता विहरिंसु.
तस्मिञ्च समये थेरस्स कोचिदेव आबाधो उप्पन्नो, तं सुत्वा सारिपुत्तत्थेरो – ‘‘रेवतस्स गिलानपुच्छनं ¶ अधिगमपुच्छनञ्च करिस्सामी’’ति उपगञ्छि. रेवतत्थेरो धम्मसेनापतिं दूरतोव आगच्छन्तं दिस्वा तेसं सामणेरानं सतुप्पादवसेन ओवदियमानो चालेतिगाथं अभासित्थ. तत्थ चाले उपचाले सीसूपचालेति तेसं आलपनं. चाला, उपचाला, सीसूपचालाति हि इत्थिलिङ्गवसेन लद्धनामा तयो दारका पब्बजितापि तथा वोहरिय्यन्ति. ‘‘चाली, उपचाली, सीसूपचालीति तेसं नामानी’’ति च वदन्ति. यदत्थं ‘‘चाले’’तिआदिना आमन्तनं कतं, तं दस्सेन्तो ‘‘पतिस्सता नु खो विहरथा’’ति वत्वा तत्थ कारणं आह – ‘‘आगतो वो वालं विय वेधी’’ति. पतिस्सताति पतिस्सतिका ¶ . खोति अवधारणे. आगतोति आगञ्छि. वोति तुम्हाकं. वालं विय वेधीति वालवेधि विय. अयञ्हेत्थ सङ्खेपत्थो – तिक्खजवननिब्बेधिकपञ्ञताय वालवेधिरूपो सत्थुकप्पो तुम्हाकं मातुलत्थेरो आगतो, तस्मा समणसञ्ञं उपट्ठपेत्वा सतिसम्पजञ्ञयुत्ता एव हुत्वा विहरथ, यथाधिगते विहारे अप्पमत्ता भवथाति.
तं सुत्वा ते सामणेरा धम्मसेनापतिस्स पच्चुग्गमनादिवत्तं कत्वा उभिन्नं मातुलत्थेरानं पटिसन्थारवेलायं नातिदूरे समाधिं समापज्जित्वा निसीदिंसु. धम्मसेनापति रेवतत्थेरेन सद्धिं पटिसन्थारं कत्वा उट्ठायासना ते सामणेरे उपसङ्कमि. ते तथा कालपरिच्छेदस्स कतत्ता थेरे उपसङ्कमन्ते उट्ठहित्वा वन्दित्वा अट्ठंसु. थेरो – ‘‘कतरकतरविहारेन विहरथा’’ति पुच्छित्वा तेहि ‘‘इमाय इमाया’’ति वुत्ते दारकेपि एवं विनेन्तो – ‘‘मय्हं भातिको सच्चवादी वत ¶ धम्मस्स अनुधम्मचारि’’न्ति थेरं पसंसन्तो पक्कामि. सेसमेत्थ उत्तानत्थमेवाति.
खदिरवनियत्थेरअपदानवण्णना समत्ता.
३-१०. आनन्दत्थेरअपदानवण्णना
आरामद्वारा निक्खम्मातिआदिकं आयस्मतो आनन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सत्थु वेमातिकभाता हुत्वा निब्बत्ति. सुमनोतिस्स नामं अहोसि. पिता पनस्स नन्दराजा नाम. सो अत्तनो पुत्तस्स सुमनकुमारस्स वयप्पत्तस्स हंसवतीनगरतो वीसयोजनसते ठाने भोगनगरं अदासि. सो कदाचि ¶ कदाचि आगन्त्वा सत्थारञ्च पितरञ्च पस्सति. तदा राजा सत्थारञ्च सतसहस्सपरिमाणं भिक्खुसङ्घञ्च सयमेव सक्कच्चं उपट्ठहि, अञ्ञेसं उपट्ठातुं न देति.
तेन समयेन पच्चन्तो कुपितो अहोसि. कुमारो तस्स कुपितभावं रञ्ञो अनारोचेत्वा सयमेव तं वूपसमेसि. तं सुत्वा राजा तुट्ठमानसो ‘‘वरं ते ताव दम्मि, गण्हाही’’ति आह. कुमारो ‘‘सत्थारं भिक्खुसङ्घञ्च तेमासं उपट्ठहन्तो जीवितं अवञ्झं कातुं इच्छामी’’ति आह. ‘‘एतं न सक्का, अञ्ञं वदेही’’ति. ‘‘देव, खत्तियानं द्वे कथा नाम नत्थि, एतं मे देहि, न मय्हं अञ्ञेनत्थो, सचे सत्था अनुजानाति, दिन्नमेवा’’ति. सो ¶ ‘‘सत्थु चित्तं जानिस्सामी’’ति विहारं गतो. तेन च समयेन भगवा गन्धकुटिं पविट्ठो होति. सो भिक्खू उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवन्तं दस्सनाय आगतो, दस्सेथ म’’न्ति. भिक्खू ‘‘सुमनो नाम थेरो सत्थु उपट्ठाको, तस्स सन्तिकं गच्छाही’’ति आहंसु. सो थेरस्स सन्तिकं गन्त्वा ‘‘सत्थारं, भन्ते, दस्सेथा’’ति आह. अथ थेरो तस्स पस्सन्तस्सेव पथवियं निमुज्जित्वा भगवन्तं उपसङ्कमित्वा ‘‘राजपुत्तो, भन्ते, तुम्हाकं दस्सनाय आगतो’’ति आह. ‘‘तेन हि भिक्खु बहि आसनं ¶ पञ्ञपेही’’ति. थेरो पुनपि बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्जित्वा तस्स पस्सन्तस्स बहिपरिवेणे पातुभवित्वा गन्धकुटिपरिवेणे आसनं पञ्ञापेसि. कुमारो तं दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चित्तं उप्पादेसि.
भगवापि गन्धकुटितो निक्खमित्वा पञ्ञत्तासने निसीदि. राजपुत्तो सत्थारं वन्दित्वा पटिसन्थारं कत्वा ‘‘अयं, भन्ते, थेरो तुम्हाकं सासने वल्लभो मञ्ञे’’ति? ‘‘आम, कुमार, वल्लभो’’ति. ‘‘किं कत्वा, भन्ते, एस वल्लभो’’ति? ‘‘दानादीनि पुञ्ञानि कत्वा’’ति. ‘‘भगवा, अहम्पि अयं थेरो विय अनागते बुद्धसासने वल्लभो होतुकामो’’ति सो बुद्धप्पमुखस्स सङ्घस्स सत्ताहं खन्धावारे भत्तं दत्वा सत्तमे दिवसे, ‘‘भन्ते, मया पितु सन्तिका तुम्हाकं तेमासं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथा’’ति वत्वा सत्थु अधिवासनं विदित्वा सपरिवारं भगवन्तं गहेत्वा योजने योजने सत्थु भिक्खुसङ्घस्स च वसनानुच्छविके विहारे कारेत्वा तत्थ तत्थ वसापेन्तो अत्तनो वसनट्ठानसमीपे सतसहस्सेन कीते सोभननामके उय्याने सतसहस्सेन कारितं विहारं पवेसापेत्वा –
‘‘सतसहस्सेन मे कीतं, सतसहस्सेन कारितं;
सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति. –
उदकं ¶ पातेसि. सो वस्सूपनायिकदिवसे सत्थु महादानं पवत्तेत्वा ‘‘इमिना नीहारेन दानं ददेय्याथा’’ति पुत्तदारे अमच्चे च दाने किच्चकरणे च नियोजेत्वा सयं सुमनत्थेरस्स वसनट्ठानसमीपेयेव वसन्तो एवं अत्तनो वसनट्ठाने सत्थारं तेमासं उपट्ठहि. उपकट्ठाय पन पवारणाय गामं पविसित्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सत्थु भिक्खुसङ्घस्स च पादमूले तिचीवरे ठपेत्वा वन्दित्वा ‘‘भन्ते, यदेतं मया खन्धावारतो पट्ठाय पुञ्ञं कतं, न तं सक्कसम्पत्तिआदीनं अत्थाय कतं, अथ खो अहम्पि सुमनत्थेरो विय अनागते एकस्स ¶ बुद्धस्स उपट्ठाको वल्लभो भवेय्य’’न्ति पत्थनं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.
सो ¶ तस्मिं बुद्धुप्पादे वस्ससतसहस्सं पुञ्ञानि कत्वा ततो परम्पि तत्थ तत्थ भवे उळारानि पुञ्ञकम्मानि उपचिनित्वा देवमनुस्सेसु संसरन्तो कस्सपभगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा एकस्स थेरस्स पिण्डाय चरतो पत्तग्गहणत्थं उत्तरसाटकं कत्वा पूजं अकासि. पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठ पच्चेकबुद्धे दिस्वा ते भोजेत्वा अत्तनो मङ्गलुय्याने अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अट्ठ सब्बरतनमयपीठे चेव मणिआधारके च पटियादेत्वा दसवस्ससहस्सानि उपट्ठानं अकासि, एतानि पाकटानि.
कप्पसतसहस्सं पन तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्तित्वा सब्बे ञातके आनन्दिते करोन्तो जातोति आनन्दोत्वेव नामं लभि. सो अनुक्कमेन वयप्पत्तो कताभिनिक्खमने सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्के पठमं कपिलवत्थुं गन्त्वा ततो निक्खमन्ते भगवति तस्स परिवारत्थं पब्बजितुं निक्खमन्तेहि भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि.
तेन च समयेन भगवतो पठमबोधियं वीसतिवस्सानि अनिबद्धा उपट्ठाका अहेसुं. एकदा नागसमालो पत्तचीवरं गहेत्वा विचरति, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो, एकदा मेघियो, ते येभुय्येन सत्थु चित्तं नाराधयिंसु. अथेकदिवसं भगवा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने ¶ भिक्खुसङ्घपरिवुतो निसिन्नो भिक्खू आमन्तेसि – ‘‘अहं, भिक्खवे, इदानि महल्लको एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामी’ति वुत्ते अञ्ञेन मग्गेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं एकं भिक्खुं विजानथा’’ति. तं सुत्वा भिक्खूनं धम्मसंवेगो उदपादि. अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा ‘‘अहं, भन्ते, तुम्हे उपट्ठहिस्सामी’’ति आह. तं भगवा पटिक्खिपि. एतेनुपायेन महामोग्गल्लानं आदिं कत्वा सब्बे महासावका ‘‘अहं उपट्ठहिस्सामि ¶ , अहं उपट्ठहिस्सामी’’ति उट्ठहिंसु ठपेत्वा आयस्मन्तं आनन्दं. तेपि भगवा पटिक्खिपि.
आनन्दो ¶ पन तुण्हीयेव निसीदि. अथ नं भिक्खू आहंसु – ‘‘आवुसो, त्वम्पि सत्थु उपट्ठाकट्ठानं याचाही’’ति. ‘‘याचित्वा लद्धुपट्ठानं नाम कीदिसं होति? सचे रुच्चति, सत्था सयमेव वक्खती’’ति. अथ भगवा – ‘‘न, भिक्खवे, आनन्दो अञ्ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह. ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, सत्थारं उपट्ठाकट्ठानं याचाही’’ति आहंसु. थेरो उट्ठहित्वा ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतं चीवरं न दस्सति, पणीतं पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति आह. ‘‘एत्तके गुणे लभतो सत्थु उपट्ठानं को भारो’’ति उपवादमोचनत्थं इमे चत्तारो पटिक्खेपा, ‘‘सचे, भन्ते, भगवा मया गहितं निमन्तनं गमिस्सति, सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लभामि, यदा मे कङ्खा उप्पज्जति, तावदेव भगवन्तं उपसङ्कमित्वा पुच्छितुं लभामि, सचे भगवा परम्मुखा देसितं धम्मं पुन मय्हं ब्याकरिस्ससि, एवाहं भगवन्तं उपट्ठहिस्सामि’’. ‘‘एत्तकम्पि सत्थु सन्तिके अनुग्गहं न लभती’’ति उपवादमोचनत्थञ्चेव धम्मभण्डागारिकभावपरिपूरणत्थञ्च इमा चतस्सो याचनाति इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि. तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि.
सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलं दुविधेन उदकेन तिविधेन दन्तकट्ठेन हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो – ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा रत्तिभागे महन्तं दण्डदीपिकं गहेत्वा गन्धकुटिपरिवेणं नववारे अनुपरियायति ¶ सत्थरि पक्कोसन्ते पटिवचनदानाय, थिनमिद्धविनोदनत्थं. अथ नं सत्था जेतवने अरियगणमज्झे निसिन्नो अनेकपरियायेन पसंसित्वा बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्च भिक्खूनं अग्गट्ठाने ठपेसि.
एवं ¶ सत्थारा पञ्चसु ठानेसु एतदग्गे ठपितो चतूहि अच्छरियब्भूतधम्मेहि समन्नागतो सत्थु धम्मकोसारक्खो अयं महाथेरो सेखोव समानो सत्थरि परिनिब्बुते हेट्ठा वुत्तनयेन भिक्खूहि समुत्तेजितो देवताय च संवेजितो ‘‘स्वेयेव च दानि धम्मसङ्गीति कातब्बा, न खो पन मेतं पतिरूपं, य्वायं सेखो सकरणीयो असेखेहि थेरेहि सद्धिं धम्मं गायितुं सन्निपातं गन्तु’’न्ति सञ्जातुस्साहो विपस्सनं पट्ठपेत्वा बहुदेव रत्तिं विपस्सनाय कम्मं करोन्तो चङ्कमे वीरियसमतं अलभित्वा ततो विहारं पविसित्वा सयने निसीदित्वा सयितुकामो ¶ कायं आवट्टेसि. अपत्तञ्च सीसं बिम्बोहनं, पादा च भूमितो मुत्तमत्ता, एकस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि, छळभिञ्ञो अहोसि.
६४४. एवं छळभिञ्ञादिगुणपटिमण्डितो उपट्ठाकादिगुणेहि एतदग्गट्ठानं पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं दस्सेन्तो आरामद्वारा निक्खम्मातिआदिमाह. तत्थ आरामद्वाराति सब्बसत्तानं धम्मदेसनत्थाय विहारद्वारतो निक्खमित्वा बहिद्वारसमीपे कतमण्डपमज्झे सुपञ्ञत्तवरबुद्धासने निसिन्नो पदुमुत्तरो नाम महामुनि सम्मासम्बुद्धो. वस्सन्तो अमतं वुट्ठिन्ति धम्मदेसनामहाअमतधाराहि धम्मवस्सं वस्सन्तो. निब्बापेसि महाजनन्ति महाजनस्स चित्तसन्तानगतकिलेसग्गिं निब्बापेसि वूपसमेसि, महाजनं निब्बानामतपानेन सन्तिं सीतिभावं पापेसीति अत्थो.
६४५. सतसहस्सं ते धीराति परिवारसम्पत्तिं दस्सेन्तो आह. छहि अभिञ्ञाहि इद्धिविधादिञाणकोट्ठासेहि समन्नागता अनेकसतसहस्सचक्कवाळेसु खणेन गन्तुं समत्थाहि इद्धीहि समन्नागतत्ता महिद्धिकाते धीरा सतसहस्सखीणासवा छायाव अनपायिनीति कत्थचि अनपगता छाया इव तं सम्बुद्धं पदुमुत्तरं भगवन्तं परिवारेन्ति परिवारेत्वा धम्मं सुणन्तीति अत्थो.
६४६. हत्थिक्खन्धगतो आसिन्ति तदा भगवतो धम्मदेसनासमये अहं हत्थिपिट्ठे निसिन्नो आसिं अहोसिन्ति अत्थो. सेतच्छत्तं ¶ वरुत्तमन्ति पत्थेतब्बं उत्तमं सेतच्छत्तं मम मत्थके धारयन्तो हत्थिपिट्ठे ¶ निसिन्नोति सम्बन्धो. सुचारुरूपं दिस्वानाति सुन्दरं चारुं मनोहररूपवन्तं धम्मं देसियमानं सम्बुद्धं दिस्वा मे मय्हं वित्ति सन्तुट्ठि सोमनस्सं उदपज्जथ उप्पज्जतीति अत्थो.
६४७. ओरुय्ह हत्थिक्खन्धम्हाति तं भगवन्तं निसिन्नं दिस्वा हत्थिपिट्ठितो ओरुय्ह ओरोहित्वा नरासभं नरवसभं उपगच्छिं समीपं गतोति अत्थो. रतनमयछत्तं मेति रतनभूसितं मे मय्हं छत्तं बुद्धसेट्ठस्स मत्थके धारयिन्ति सम्बन्धो.
६४८. मम सङ्कप्पमञ्ञायाति मय्हं पसादेन उप्पन्नं सङ्कप्पं ञत्वा इसीनं अन्तरे महन्तभूतो सो पदुमुत्तरो भगवा. तं कथं ठपयित्वानाति तं अत्तना देसियमानं धम्मकथं ठपेत्वा मम ब्याकरणत्थाय इमा गाथा अभासथ कथेसीति अत्थो.
६४९. कथन्ति ¶ चे? यो सोतिआदिमाह. सोण्णालङ्कारभूसितं छत्तं यो सो राजकुमारो मे मत्थके धारेसीति सम्बन्धो. तमहं कित्तयिस्सामीति तं राजकुमारं अहं कित्तयिस्सामि पाकटं करिस्सामि. सुणोथ मम भासतोति भासन्तस्स मम वचनं सुणोथ ओहितसोता मनसि करोथाति अत्थो.
६५०. इतो गन्त्वा अयं पोसोति अयं राजकुमारो इतो मनुस्सलोकतो चुतो तुसितं गन्त्वा आवसिस्सति तत्थ विहरिस्सति. तत्थ अच्छराहि पुरक्खतो परिवारितो तुसितभवनसम्पत्तिं अनुभोस्सतीति सम्बन्धो.
६५१. चतुत्तिंसक्खत्तुन्ति तुसितभवनतो चवित्वा तावतिंसभवने उप्पन्नो चतुत्तिंसवारे देविन्दो देवरज्जं करिस्सतीति सम्बन्धो. बलाधिपो अट्ठसतन्ति तावतिंसभवनतो चुतो मनुस्सलोके उप्पन्नो बलाधिपो चतुरङ्गिनिया सेनाय अधिपो पधानो अट्ठसतजातीसु पदेसराजा हुत्वा वसुधं अनेकरतनवरं पथविं आवसिस्सति पुथब्यं विहरिस्सतीति अत्थो.
६५२. अट्ठपञ्ञासक्खत्तुन्ति अट्ठपञ्ञासजातीसु चक्कवत्ती राजा भविस्सतीति अत्थो. महिया सकलजम्बुदीपपथविया विपुलं असङ्ख्येय्यं पदेसरज्जं कारयिस्सति.
६५४. सक्यानं ¶ कुलकेतुस्साति सक्यराजूनं कुलस्स धजभूतस्स बुद्धस्स ञातको भविस्सतीति अत्थो.
६५५. आतापीति वीरियवा. निपकोति नेपक्कसङ्खाताय पञ्ञाय समन्नागतो. बाहुसच्चेसु बहुस्सुतभावेसु पिटकत्तयधारणेसु कोविदो ¶ छेको. निवातवुत्ति अनवञ्ञत्तिको अथद्धो कायपागब्बियादिथद्धभावविरहितो सब्बपाठी सकलपिटकत्तयधारी भविस्सतीति सम्बन्धो.
६५६. पधानपहितत्तो सोति सो आनन्दत्थेरो वीरियकरणाय पेसितचित्तो. उपसन्तो निरूपधीति रागूपधिदोसूपधिमोहूपधीहि विरहितो, सोतापत्तिमग्गेन पहातब्बकिलेसानं पहीनत्ता उपसन्तो सन्तकायचित्तो.
६५७. सन्ति आरञ्ञकाति अरञ्ञे भवा महावने जाता. सट्ठिहायनाति सट्ठिवस्सकाले हायनबला ¶ . तिधा पभिन्नाति अक्खिकण्णकोससङ्खातेहि तीहि ठानेहि भिन्नमदा. मातङ्गाति मातङ्गहत्थिकुले जाता. ईसादन्ताति रथीसासदिसदन्ता. उरूळ्हवा राजवाहना. कुञ्जरसङ्खाता नागा हत्थिराजानो सन्ति संविज्जन्ति यथा, तथा सतसहस्ससङ्ख्या खीणासवसङ्खाता पण्डिता महिद्धिका अरहन्तनागा सन्ति, सब्बे ते अरहन्तनागा बुद्धनागराजस्स. न होन्ति पणिधिम्हि तेति ते पणिधिम्हि तादिसा न होन्ति, किं सब्बे ते भयभीता सकभावेन सण्ठातुं असमत्थाति अत्थो. सेसं वुत्तनयत्ता उत्तानत्थमेवाति.
आनन्दत्थेरअपदानवण्णना समत्ता.
एत्तावता पठमा बुद्धवग्गवण्णना समत्ता.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
अपदान-अट्ठकथा
(दुतियो भागो)
थेरापदानं
२. सीहासनियवग्गो
१. सीहासनदायकत्थेरअपदानवण्णना
निब्बुते ¶ ¶ लोकनाथम्हीतिआदिकं आयस्मतो सीहासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुले निब्बत्तो, धरमाने भगवति देवलोके वसित्वा निब्बुते भगवति उप्पन्नत्ता विञ्ञुतं पत्तो भगवतो सारीरिकचेतियं दिस्वा ‘‘अहो मे अलाभा, भगवतो धरमाने काले असम्पत्तो’’ति चिन्तेत्वा चेतिये चित्तं पसादेत्वा सोमनस्सजातो सब्बरतनमयं देवतानिम्मितसदिसं धम्मासने सीहासनं कारेत्वा जीवमानकबुद्धस्स ¶ विय पूजेसि. तस्सुपरि गेहम्पि दिब्बविमानमिव कारेसि, पादट्ठपनपादपीठम्पि कारेसि. एवं यावजीवं दीपधूपपुप्फगन्धादीहि अनेकविधं पूजं कत्वा ततो चुतो देवलोके निब्बत्तो छ कामसग्गे अपरापरं दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिं ¶ अनेकक्खत्तुं अनुभवित्वा सङ्ख्यातिक्कन्तं पदेसरज्जसम्पत्तिञ्च अनुभवित्वा कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं कत्वा एत्थन्तरे देवमनुस्सेसु संसरन्तो ¶ इमस्मिं बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्तं पापुणि.
१. एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सं उप्पादेत्वा पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ लोकस्स नाथो पधानोति लोकनाथो, लोकत्तयसामीति अत्थो. लोकनाथे सिद्धत्थम्हि निब्बुतेति सम्बन्धो. वित्थारिते पावचनेति पावचने पिटकत्तये वित्थारिते पत्थटे पाकटेति अत्थो. बाहुजञ्ञम्हि सासनेति सिक्खत्तयसङ्गहिते बुद्धसासने अनेकसतसहस्सकोटिखीणासवसङ्खातेहि बहुजनेहि ञाते अधिगतेति अत्थो.
२-३. पसन्नचित्तो सुमनोति तदा अहं बुद्धस्स धरमानकाले असम्पत्तो निब्बुते तस्मिं देवलोका चवित्वा मनुस्सलोकं उपपन्नो तस्स भगवतो सारीरिकधातुचेतियं दिस्वा पसन्नचित्तो सद्धासम्पयुत्तमनो सुन्दरमनो ‘‘अहो ममागमनं स्वागमन’’न्ति सञ्जातपसादबहुमानो ‘‘मया निब्बानाधिगमाय एकं पुञ्ञं कातुं वट्टती’’ति चिन्तेत्वा भगवतो चेतियसमीपे भगवन्तं उद्दिस्स हिरञ्ञसुवण्णरतनादीहि अलङ्करित्वाव सीहासनं अकासि. तत्र निसिन्नस्स पादट्ठपनत्थाय पादपीठञ्च कारेसि. सीहासनस्स अतेमनत्थाय तस्सुपरि घरञ्च कारेसि. तेन वुत्तं – ‘‘सीहासनमकासहं…पे… घरं तत्थ अकासह’’न्ति. तेन चित्तप्पसादेनाति धरमानस्स विय भगवतो सीहासनं मया कतं, तेन चित्तप्पसादेन. तुसितं उपपज्जहन्ति तुसितभवने उपपज्जिन्ति अत्थो.
४. आयामेन चतुब्बीसाति तत्रुपपन्नस्स देवभूतस्स सतो मय्हं सुकतं पुञ्ञेन निब्बत्तितं पातुभूतं आयामेन उच्चतो चतुब्बीसयोजनं वित्थारेन तिरियतो चतुद्दसयोजनं तावदेव निब्बत्तिक्खणेयेव आसि अहोसीति अत्थो. सेसं सुविञ्ञेय्यमेव.
९. चतुन्नवुते ¶ ¶ इतो कप्पेति इतो कप्पतो चतुनवुते कप्पे यं कम्मं अकरिं अकासिं, तदा ततो पट्ठाय पुञ्ञबलेन कञ्चि दुग्गतिं नाभिजानामि, न अनुभूतपुब्बा काचि दुग्गतीति अत्थो.
१०. तेसत्ततिम्हितो कप्पेति इतो कप्पतो तेसत्ततिकप्पे. इन्दनामा तयो जनाति इन्दनामका तयो चक्कवत्तिराजानो एकस्मिं कप्पे तीसु जातीसु इन्दो नाम चक्कवत्ती राजा अहोसिन्ति अत्थो. द्वेसत्ततिम्हितो ¶ कप्पेति इतो द्वेसत्ततिकप्पे. सुमननामका तयो जना तिक्खत्तुं चक्कवत्तिराजानो अहेसुं.
११. समसत्ततितो कप्पेति इतो कप्पतो अनूनाधिके सत्ततिमे कप्पे वरुणनामका वरुणो चक्कवत्तीति एवंनामका तयो चक्कवत्तिराजानो चक्करतनसम्पन्ना चतुदीपम्हि इस्सरा अहेसुन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सीहासनदायकत्थेरअपदानवण्णना समत्ता.
२. एकत्थम्भिकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो एकत्थम्भदायकथेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले वनकम्मिको हुत्वा एकस्मिं विभवसम्पन्ने कुले निब्बत्तो. तस्मिं समये सब्बे सद्धा पसन्ना उपासका एकच्छन्दा ‘‘भगवतो उपट्ठानसालं करोमा’’ति दब्बसम्भारत्थाय वनं पविसित्वा तं उपासकं दिस्वा ‘‘अम्हाकं एकं थम्भं देथा’’ति याचिंसु. सो तं पवत्तिं सुत्वा ‘‘तुम्हे मा चिन्तयित्था’’ति ते सब्बे उय्योजेत्वा एकं सारमयं थम्भं गहेत्वा सत्थु दस्सेत्वा तेसंयेव अदासि. सो तेनेव सोमनस्सजातो तदेव मूलं कत्वा अञ्ञानि दानादीनि पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं छसु कामावचरेसु दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च अग्गचक्कवत्तिसम्पत्तिं अनेकवारं अनुभवित्वा असङ्ख्येय्यं पदेसरज्जसम्पत्तिञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे सद्धासम्पन्ने एकस्मिं ¶ कुले निब्बत्तो मातापितूहि सद्धिं भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कम्मट्ठानं गहेत्वा मनसिकरोन्तो नचिरस्सेव अरहा अहोसि.
१३. सो ¶ एवं पत्तअरहत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्सातिआदिमाह. तत्थ सिद्धत्थस्स भगवतो भग्यसम्पन्नस्स सम्मासम्बुद्धस्स. महापूगगणोति महाउपासकसमूहो अहु अहोसीति अत्थो. सरणं गता च ते बुद्धन्ति ‘‘बुद्धं सरण’’न्ति गता भजिंसु जानिंसु वा ते उपासका. तथागतं सद्दहन्ति बुद्धगुणं अत्तनो चित्तसन्ताने ठपेन्तीति अत्थो.
१४. सब्बे सङ्गम्म मन्तेत्वाति सब्बे समागम्म सन्निपतित्वा मन्तेत्वा अञ्ञमञ्ञं सञ्ञापेत्वा एकच्छन्दा हुत्वा माळं उपट्ठानसालं सत्थुनो अत्थाय कुब्बन्ति करोन्तीति अत्थो. दब्बसम्भारेसु एकत्थम्भं अलभन्ता ब्रहावने महावने विचिनन्तीति सम्बन्धो.
१५. तेहं ¶ अरञ्ञे दिस्वानाति अहं ते उपासके अरञ्ञे दिस्वान गणं समूहं उपगम्म समीपं गन्त्वा अञ्जलिं पग्गहेत्वान दसङ्गुलिसमोधानं अञ्जलिं सिरसि कत्वा अहं गणं उपासकसमूहं ‘‘तुम्हे इमं वनं किमत्थं आगतत्था’’ति तदा तस्मिं काले परिपुच्छिन्ति सम्बन्धो.
१६. ते सीलवन्तो उपासका मे मया पुट्ठा ‘‘माळं मयं कत्तुकामा हुत्वा एकत्थम्भो अम्हेहि न लब्भती’’ति वियाकंसु विसेसेन कथयिंसूति सम्बन्धो.
१७. ममं मय्हं एकत्थम्भं देथ, अहं तं दस्सामि सत्थुनो सन्तिकं अहं थम्भं आहरिस्सामि, ते भवन्तो थम्भहरणे अप्पोस्सुक्का उस्साहरहिता भवन्तूति सम्बन्धो.
२४. यं यं योनुपपज्जामीति यं यं योनिं देवत्तं अथ मानुसं उपगच्छामीति अत्थो. भुम्मत्थे वा उपयोगवचनं, यस्मिं यस्मिं देवलोके वा मनुस्सलोके वाति अत्थो. सेसं उत्तानत्थमेवाति.
एकत्थम्भिकत्थेरअपदानवण्णना समत्ता.
३. नन्दत्थेरअपदानवण्णना
पदुमुत्तरस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो नन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे एकस्मिं कुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं इन्द्रियेसु गुत्तद्वारानं अग्गट्ठाने ठपेन्तं दिस्वा सयं तं ठानन्तरं पत्थेन्तो भगवतो भिक्खुसङ्घस्स च पूजासक्कारबहुलं महादानं पवत्तेत्वा ‘‘अहं, भन्ते, अनागते तुम्हादिसस्स बुद्धस्स एवरूपो सावको भवेय्य’’न्ति पणिधानं अकासि.
सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो अत्थदस्सिस्स भगवतो काले धम्मताय नाम नदिया महन्तो कच्छपो हुत्वा निब्बत्तो एकदिवसं सत्थारं नदिं तरितुं तीरे ठितं दिस्वा सयं भगवन्तं तारेतुकामो सत्थु पादमूले निपज्जि. सत्था तस्स अज्झासयं ञत्वा पिट्ठिं अभिरुहि. सो हट्ठतुट्ठो वेगेन सोतं छिन्दन्तो सीघतरं परतीरं पापेसि. भगवा तस्स अनुमोदनं वदन्तो भाविनिं सम्पत्तिं कथेत्वा पक्कामि.
सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो ¶ इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स अग्गमहेसिया महापजापतिगोतमिया कुच्छिम्हि निब्बत्तो, तस्स नामग्गहणदिवसे ञातिसङ्घं नन्दयन्तो जातोति ‘‘नन्दो’’त्वेव नामं अकंसु. तस्स वयप्पत्तकाले भगवा पवत्तितवरधम्मचक्को लोकानुग्गहं करोन्तो अनुक्कमेन कपिलवत्थुं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा दुतियदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मञ्चरे सुचरित’’न्ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले राजानं सकदागामिफले पतिट्ठापेत्वा ततियदिवसे नन्दकुमारस्स अभिसेकगेहपवेसनआवाहमङ्गलेसु वत्तमानेसु पिण्डाय पाविसि. सत्था नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा तस्स हत्थतो पत्तं अग्गहेत्वाव विहारं गतो ¶ , तं पत्तहत्थं विहारं आगतं अनिच्छमानंयेव पब्बाजेत्वा तथापब्बाजितत्तायेव अनभिरतिया पीळितं ञत्वा उपायेन तस्स तं अनभिरतिं विनोदेसि. सो योनिसो पटिसङ्खाय विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. थेरो पुन दिवसे भगवन्तं उपसङ्कमित्वा एवमाह – ‘‘यं मे, भन्ते, भगवा पाटिभोगो पञ्चन्नं अच्छरासतानं पटिलाभाय ¶ ककुटपादानं, मुञ्चामहं, भन्ते, भगवन्तं एतस्मा पटिस्सवा’’ति. भगवापि ‘‘यदेव ते, नन्द, अनुपादाय आसवेहि चित्तं विमुत्तं, तदाहं मुत्तो एतस्मा पटिस्सवा’’ति आह. अथस्स भगवा सविसेसं इन्द्रियेसु गुत्तद्वारतं ञत्वा तं गुणं विभावेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२१९, २३०) इन्द्रियेसु गुत्तद्वारभावेन नं एतदग्गे ठपेसि. थेरो हि ‘‘इन्द्रियासंवरं निस्साय इमं विप्पकारं पत्तो, तमहं सुट्ठु निग्गण्हिस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिं अगमासि.
२७. एवं सो एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. वत्थं खोमं मया दिन्नन्ति खोमरट्ठे जातं वत्थं भगवति चित्तप्पसादेन गारवबहुमानेन मया परमसुखुमं खोमवत्थं दिन्नन्ति अत्थो. सयम्भुस्साति ¶ सयमेव भूतस्स जातस्स अरियाय जातिया निब्बत्तस्स. महेसिनोति महन्ते सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनक्खन्धे एसि गवेसीति महेसि, तस्स महेसिनो सयम्भुस्स चीवरत्थाय खोमवत्थं मया दिन्नन्ति सम्बन्धो.
२८. तं मे बुद्धो वियाकासीति एत्थ तन्ति साम्यत्थे उपयोगवचनं, तस्स वत्थदायकस्स मे दानफलं विसेसेन अकासि कथेसि बुद्धोति अत्थो. जलजुत्तमनामकोति पदुमुत्तरनामको. ‘‘जलरुत्तमनायको’’तिपि पाठो, तस्स जलमानानं देवब्रह्मानं उत्तमनायको पधानोति अत्थो. इमिना वत्थदानेनाति इमिना वत्थदानस्स निस्सन्देन त्वं अनागते हेमवण्णो सुवण्णवण्णो भविस्ससि.
२९. द्वे ¶ सम्पत्तिं अनुभोत्वाति दिब्बमनुस्ससङ्खाता द्वे सम्पत्तियो अनुभवित्वा. कुसलमूलेहि चोदितोति कुसलावयवेहि कुसलकोट्ठासेहि चोदितो पेसितो, ‘‘त्वं इमिना पुञ्ञेन सत्थु कुलं पसवाही’’ति पेसितो वियाति अत्थो. ‘‘गोतमस्स भगवतो कनिट्ठो त्वं भविस्ससी’’ति ब्याकासीति सम्बन्धो.
३०. रागरत्तो सुखसीलोति किलेसकामेहि रत्तो अल्लीनो कायसुखचित्तसुखानुभवनसभावो. कामेसु गेधमायुतोति वत्थुकामेसु गेधसङ्खाताय तण्हाय आयुतो योजितोति अत्थो. बुद्धेन चोदितो सन्तो, तदा त्वन्ति यस्मा कामेसु गेधितो, तदा तस्मा ¶ त्वं अत्तनो भातुकेन गोतमबुद्धेन चोदितो पब्बज्जाय उय्योजितो तस्स सन्तिके पब्बजिस्ससीति सम्बन्धो.
३१. पब्बजित्वान त्वं तत्थाति तस्मिं गोतमस्स भगवतो सासने त्वं पब्बजित्वा कुसलमूलेन मूलभूतेन पुञ्ञसम्भारेन चोदितो भावनायं नियोजितो सब्बासवे सकलासवे परिञ्ञाय जानित्वा पजहित्वा अनामयो निद्दुक्खो निब्बायिस्ससि अदस्सनं पापेस्ससि, अपण्णत्तिकभावं गमिस्ससीति अत्थो.
३२. सतकप्पसहस्सम्हीति इतो कप्पतो पुब्बे सतकप्पाधिके सहस्समे कप्पम्हि चेळनामका चत्तारो चक्कवत्तिराजानो अहेसुन्ति अत्थो. सट्ठि कप्पसहस्सानीति कप्पसहस्सानि सट्ठि च अतिक्कमित्वा हेट्ठा एकस्मिं कप्पे चत्तारो जना उपचेळा नाम चक्कवत्तिराजानो चतूसु जातीसु अहेसुन्ति अत्थो.
३३. पञ्चकप्पसहस्सम्हीति पञ्चकप्पाधिके सहस्समे कप्पम्हि चेळा नाम चत्तारो जना चक्कवत्तिराजानो सत्तहि रतनेहि सम्पन्ना समङ्गीभूता जम्बुदीपअपरगोयानउत्तरकुरुपुब्बविदेहदीपसङ्खाते ¶ चतुदीपम्हि इस्सरा पधाना विसुं अहेसुन्ति अत्थो. सेसं वुत्तनयमेवाति.
नन्दत्थेरअपदानवण्णना समत्ता.
४. चूळपन्थकत्थेरअपदानवण्णना
पदुमुत्तरो ¶ नाम जिनोतिआदिकं आयस्मतो चूळपन्थकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. ५१० आदयो) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा फलसमापत्तिसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठापेतु’’न्ति. सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि ¶ , अनुजानाथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –
‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –
गाथं उग्गण्हन्तो चतूहि मासेहि उग्गहेतुं नासक्खि, गहितम्पि हदये न तिट्ठति. अथ नं महापन्थको, ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकं गाथम्पि गहेतुं न सक्कोसि, पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति सो थेरेन पणामिको द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.
तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि – ‘‘गच्छ, पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथा’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति ¶ तस्स अविदूरट्ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने ¶ तुय्हं पब्बज्जा, एहि इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणपरिपाकत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं कत्वा विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तपत्तस्सेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु.
सत्था एकूनेहि पञ्चभिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं ¶ आरभि. सत्था हत्थेन पत्तं पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पेसेसि – ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पुच्छि – ‘‘को नामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ, भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति एकप्पहारेन भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथेन्तं अय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हाही’’ति आह. सो विहारं गन्त्वा तथा अकासि. तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.
सत्था ¶ तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. कतभत्तकिच्चो भगवा आयस्मन्तं चूळपन्थकं आणापेसि ‘‘अनुमोदनं करोही’’ति. सो पभिन्नपटिसम्भिदो सिनेरुं गहेत्वा ¶ महासमुद्दं मन्थेन्तो विय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि ‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’ति, तथा हि जीवकस्स निवेसने निसिन्नो भगवा ‘एवं चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’ति ञत्वा यथानिसिन्नोयेव अत्तानं दस्सेत्वा, ‘पन्थक, नेवायं पिलोतिका किलिट्ठा रजानुकिण्णा, इतो पन अञ्ञोपि अरियस्स विनये संकिलेसो रजो’ति दस्सेन्तो –
‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो रजो…पे… विगतरजस्स सासने.
‘‘मोहो ¶ रजो…पे… विगतरजस्स सासने’’ति. (महानि. २०९; चूळनि. उदयमाणवपुच्छानिद्देस ७४) –
इमा तिस्सो गाथायो अभासि. गाथापरियोसाने चूळपन्थको सहपटिसम्भिदाहि अरहत्तं पापुणीति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसीदित्वा ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा ‘‘इमं नाम, भन्ते’’ति वुत्ते ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्थरदायज्जं लद्धं, पुब्बे पन लोकियदायज्जं लद्ध’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे नं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि.
३५. एवं सो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा पीतिसोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ पुरिमपदद्वयं वुत्तत्थमेव. गणम्हा वूपकट्ठो ¶ सोति सो पदुमुत्तरो नाम सत्था गणम्हा महता भिक्खुसमूहतो वूपकट्ठो विसुं भूतो विवेकं उपगतो. तदा ¶ मम तापसकाले हिमवन्ते हिमालयपब्बतसमीपे वसि वासं कप्पेसि, चतूहि इरियापथेहि विहासीति अत्थो.
३६. अहम्पि…पे… तदाति यदा सो भगवा हिमवन्तं उपगन्त्वा वसि, तदा अहम्पि हिमवन्तसमीपे कतअस्समे आ समन्ततो कायचित्तपीळासङ्खाता परिस्सया समन्ति एत्थाति अस्समोति लद्धनामे अरञ्ञावासे वसामीति सम्बन्धो. अचिरागतं महावीरन्ति अचिरं आगतं महावीरियवन्तं लोकनायकं पधानं तं भगवन्तं उपेसिन्ति सम्बन्धो, आगतक्खणेयेव उपागमिन्ति अत्थो.
३७. पुप्फच्छत्तं गहेत्वानाति एवं उपगच्छन्तो च पदुमुप्पलपुप्फादीहि छादितं पुप्फमयं छत्तं गहेत्वा नरासभं नरानं सेट्ठं भगवन्तं छादेन्तो उपगच्छिं समीपं गतोस्मीति अत्थो. समाधिं समापज्जन्तन्ति रूपावचरसमाधिज्झानं समापज्जन्तं अप्पेत्वा निसिन्नस्स अन्तरायं अहं अकासिन्ति सम्बन्धो.
३८. उभो हत्थेहि पग्गय्हाति तं सुसज्जितं पुप्फच्छत्तं द्वीहि हत्थेहि उक्खिपित्वा अहं ¶ भगवतो अदासिन्ति सम्बन्धो. पटिग्गहेसीति तं मया दिन्नं पुप्फच्छत्तं पदुमुत्तरो भगवा सम्पटिच्छि, सादरं सादियीति अत्थो.
४१. सतपत्तछत्तं पग्गय्हाति एकेकस्मिं पदुमपुप्फे सतसतपत्तानं वसेन सतपत्तेहि पदुमपुप्फेहि छादितं पुप्फच्छत्तं पकारेन आदरेन गहेत्वा तापसो मम अदासीति अत्थो. तमहं कित्तयिस्सामीति तं तापसं अहं कित्तयिस्सामि पाकटं करिस्सामीति अत्थो. मम भासतो भासमानस्स वचनं सुणोथ मनसि करोथ.
४२. पञ्चवीसतिकप्पानीति इमिना पुप्फच्छत्तदानेन पञ्चवीसतिवारे तावतिंसभवने सक्को हुत्वा देवरज्जं करिस्सतीति सम्बन्धो. चतुत्तिंसतिक्खत्तुञ्चाति चतुत्तिंसतिवारे मनुस्सलोके चक्कवत्ती राजा भविस्सति.
४३. यं ¶ यं योनिन्ति मनुस्सयोनिआदीसु यं यं जातिं संसरति गच्छति उपपज्जति. तत्थ तत्थ योनियं अब्भोकासे सुञ्ञट्ठाने पतिट्ठन्तं निसिन्नं ठितं वा पदुमं धारयिस्सति उपरि छादयिस्सतीति अत्थो.
४५. पकासिते पावचनेति तेन भगवतो सकलपिटकत्तये पकासिते दीपिते मनुस्सत्तं मनुस्सजातिं लभिस्सति उपपज्जिस्सति. मनोमयम्हि कायम्हीति मनेन झानचित्तेन निब्बत्तोति मनोमयो, यथा चित्तं पवत्तति, तथा कायं पवत्तेति चित्तगतिकं करोतीति ¶ अत्थो. तम्हि मनोमये कायम्हि सो तापसो चूळपन्थको नाम हुत्वा उत्तमो अग्गो भविस्सतीति अत्थो. सेसं हेट्ठा वुत्तत्ता उत्तानत्ता च सुविञ्ञेय्यमेव.
५२. सरिं कोकनदं अहन्ति अहं भगवतो निम्मितचोळकं परिमज्जन्तो कोकनदं पदुमं सरिन्ति अत्थो. तत्थ चित्तं विमुच्चि मेति तस्मिं कोकनदे पदुमे मय्हं चित्तं अधिमुच्चि अल्लीनो, ततो अहं अरहत्तं पापुणिन्ति सम्बन्धो.
५३. अहं मनोमयेसु चित्तगतिकेसु कायेसु सब्बत्थ सब्बेसु पारमिं परियोसानं गतो पत्तोति सम्बन्धो. सेसं वुत्तनयमेवाति.
चूळपन्थकत्थेरअपदानवण्णना समत्ता.
५. पिलिन्दवच्छत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो पिलिन्दवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तो हेट्ठा वुत्तनयेन सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापभावेन अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो. परिनिब्बुते भगवति तस्स थूपं पूजेत्वा सङ्घस्स महादानं पवत्तेत्वा ततो चवित्वा देवमनुस्सेसु उभयसम्पत्तियो ¶ अनुभवित्वा अनुप्पन्ने बुद्धे चक्कवत्ती राजा हुत्वा महाजनं पञ्चसीलेसु पतिट्ठापेत्वा सग्गपरायनं अकासि. सो अनुप्पन्नेयेव अम्हाकं भगवति सावत्थियं ब्राह्मणकुले निब्बत्ति, पिलिन्दोतिस्स नामं अकंसु. वच्छोति गोत्तं. सो अपरभागे पिलिन्दवच्छोति पञ्ञायित्थ. संसारे पन संवेगबहुलताय परिब्बाजकपब्बज्जं पब्बजित्वा चूळगन्धारं नाम विज्जं साधेत्वा ताय विज्जाय आकासचारी परचित्तविदू च हुत्वा राजगहे लाभग्गयसग्गपत्तो पटिवसति.
अथ अम्हाकं भगवा अभिसम्बुद्धो हुत्वा अनुक्कमेन राजगहं उपगतो. ततो पट्ठाय बुद्धानुभावेन तस्स सा विज्जा न सम्पज्जति, अत्तनो किच्चं न साधेति. सो चिन्तेसि – ‘‘सुतं खो पनेतं आचरियपाचरियानं भासमानानं ‘यत्थ महागन्धारविज्जा धरति ¶ , तत्थ चूळगन्धारविज्जा न सम्पज्जती’ति समणस्स पन गोतमस्स आगतकालतो पट्ठाय नायं मम विज्जा सम्पज्जति, निस्संसयं समणो गोतमो महागन्धारविज्जं जानाति, यंनूनाहं तं पयिरुपासित्वा तस्स सन्तिके तं विज्जं परियापुणेय्य’’न्ति. सो भगवन्तं उपसङ्कमित्वा एतदवोच – ‘‘अहं, महासमण, तव सन्तिके एकं विज्जं परियापुणितुकामो, ओकासं मे करोही’’ति. ‘‘तेन हि मम सन्तिके पब्बजाही’’ति आह. सो ‘‘विज्जाय परिकम्मं पब्बज्जा’’ति मञ्ञमानो पब्बजि. तस्स भगवा धम्मं कथेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो उपनिस्सयसम्पन्नताय नचिरस्सेव विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि.
५५. या पन पुरिमजातियं तस्सोवादे ठत्वा सग्गे निब्बत्ता देवता, ता कतञ्ञुतं निस्साय तस्मिं सञ्जातबहुमाना सायं पातं थेरं पयिरुपासित्वा गच्छन्ति. तस्मा नं भगवा देवतानं अतिविय पियमनापभावेन अग्गभावे ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं ¶ देवतानं पियमनापानं यदिदं पिलिन्दवच्छो’’ति (अ. नि. १.२०९, २१५). एवं सो पत्तअग्गट्ठानो अत्तनो पुब्बकम्मं अनुस्सरित्वा पीतिसोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह.
तत्थ ¶ कामरूपारूपलोकस्स नाथो पधानोति लोकनाथो. मेधा वुच्चन्ति सब्बञ्ञुतञ्ञाणअनावरणञाणादयो, सुन्दरा, पसट्ठा वा मेधा यस्स सो सुमेधो, अग्गो च सो पुग्गलो चाति अग्गपुग्गलो, तस्मिं सुमेधे लोकनायके अग्गपुग्गले खन्धपरिनिब्बानेन निब्बुते सतीति सम्बन्धो. पसन्नचित्तो सुमनोति सद्धाय पसादितचित्तो सोमनस्सेन सुन्दरमनो अहं तस्स सुमेधस्स भगवतो थूपपूजं चेतियपूजं अकासिन्ति अत्थो.
५६. ये च खीणासवा तत्थाति तस्मिं समागमे ये च खीणासवा पहीनकिलेसा छळभिञ्ञा छहि अभिञ्ञाहि समन्नागता महिद्धिका महन्तेहि इद्धीहि समन्नागता सन्ति, ते सब्बे खीणासवे अहं तत्थ समानेत्वा सुट्ठु आदरेन आनेत्वा सङ्घभत्तं सकलसङ्घस्स दातब्बभत्तं अकासिं तेसं भोजेसिन्ति अत्थो.
५७. उपट्ठाको तदा अहूति तदा मम सङ्घभत्तदानकाले सुमेधस्स भगवतो नामेन सुमेधो नाम उपट्ठाकसावको अहु अहोसीति अत्थो. सो सावको मय्हं पूजासक्कारं अनुमोदित्थ अनुमोदितो आनिसंसं कथेसीति अत्थो.
५८. तेन चित्तप्पसादेनाति तेन थूपपूजाकरणवसेन उप्पन्नेन ¶ चित्तप्पसादेन देवलोके दिब्बविमानं उपपज्जिं उपगतो अस्मीति अत्थो, तत्थ निब्बत्तोम्हीति वुत्तं होति. छळासीतिसहस्सानीति तस्मिं विमाने छ असीतिसहस्सानि देवच्छरायो मे मय्हं चित्तं रमिंसु रमापेसुन्ति सम्बन्धो.
५९. ममेव अनुवत्तन्तीति ता अच्छरायो सब्बकामेहि दिब्बेहि रूपादिवत्थुकामेहि उपट्ठहन्तियो ममं एव अनुवत्तन्ति मम वचनं अनुकरोन्ति सदा निच्चकालन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पिलिन्दवच्छत्थेरअपदानवण्णना समत्ता.
६. राहुलत्थेरअपदानवण्णना
पदुमुत्तरस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो राहुलत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सिक्खाकामानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सेनासनविसोधनविज्जोतनादिकं उळारं पुञ्ञं कत्वा पणिधानं अकासि. सो ततो चवित्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे अम्हाकं बोधिसत्तं पटिच्च यसोधराय देविया कुच्छिम्हि निब्बत्तित्वा राहुलोति लद्धनामो महता खत्तियपरिवारेन वड्ढि. तस्स पब्बज्जाविधानं खन्धके (महाव. १०५) आगतमेव. सो पब्बजित्वा सत्थु सन्तिके अनेकेहि सुत्तपदेहि सुलद्धोवादो परिपक्कञाणो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. अरहा पन हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा अञ्ञं ब्याकरोन्तो –
‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू;
यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.
‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;
अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.
‘‘कामन्धा जालपच्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धुना बन्धा, मच्छाव कुमिना मुखे.
‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;
समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति. (थेरगा. २९५-२९८);
चतस्सो गाथा अभासि. तत्थ ¶ उभयेनेव सम्पन्नोति जातिसम्पदा पटिपत्तिसम्पदाति उभयसम्पत्तियापि सम्पन्नो समन्नागतो. राहुलभद्दोति मं विदूति ‘‘राहुलभद्दो’’ति मं सब्रह्मचारिनो ¶ सञ्जानन्ति. तस्स हि जातसासनं सुत्वा बोधिसत्तेन, ‘‘राहु, जातो, बन्धनं जात’’न्ति वुत्तवचनं उपादाय सुद्धोदनमहाराजा ‘‘राहुलो’’ति नामं ¶ गण्हि. तत्थ आदितो पितरा वुत्तपरियायमेव गहेत्वा आह – ‘‘राहुलभद्दोति मं विदू’’ति. भद्दोति पसंसावचनमेव. अपरभागे सत्था तं सिक्खाकामभावेन अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सिक्खाकामानं यदिदं राहुलो’’ति (अ. नि. १.२०९).
६८. एवं सो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. सत्तभूमिम्हि पासादेति पसादं सोमनस्सं जनेतीति पासादो. उपरूपरि ठिता सत्त भूमियो यस्मिं पासादे सोयं सत्तभूमि, तस्मिं सत्तभूमिम्हि पासादे. आदासं सन्थरिं अहन्ति आदासतलं निप्फादेत्वा लोकजेट्ठस्स भगवतो तादिनो अहं सन्थरं अदासिं, सन्थरित्वा पूजेसिन्ति अत्थो.
६९. खीणासवसहस्सेहीति अरहन्तसहस्सेहि परिकिण्णो परिवुतो. द्विपदिन्दो द्विपदानं इन्दो सामि नरासभो महामुनि गन्धकुटिं तेहि सह उपागमि पाविसीति अत्थो.
७०. विरोचेन्तो गन्धकुटिन्ति तं गन्धकुटिं सोभयमानो देवानं देवो देवदेवो नरानं आसभो नरासभो जेट्ठो सत्था भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथायो अभासथ कथेसीति सम्बन्धो.
७१. येनायं जोतिता सेय्याति येन उपासकेन अयं पासादसङ्खाता सेय्या जोतिता पभासिता पज्जलिता. आदासोव कंसलोहमयं आदासतलं इव सुट्ठु समं कत्वा सन्थता. तं उपासकं कित्तयिस्सामि पाकटं करिस्सामीति अत्थो. सेसं सुविञ्ञेय्यमेव.
८१. अट्ठानमेतं यं तादीति यं येन कारणेन तादी इट्ठानिट्ठेसु अकम्पियसभावत्ता तादी अगारे घरावासे रतिं अल्लीनभावं अज्झगा पापुणि, एतं कारणं अट्ठानं अकारणन्ति अत्थो.
८२. निक्खमित्वा ¶ अगारस्माति घरावासतो निक्खमित्वा तं तिणदलमिव परिच्चजित्वा सुब्बतो सुसिक्खितो पब्बजिस्सति. राहुलो नाम ¶ नामेनाति सुद्धोदनमहाराजेन पेसितं ¶ कुमारस्स जातसासनं सुत्वा पितरा सिद्धत्थेन, ‘‘राहु जातो, बन्धनं जात’’न्ति वुत्तनामत्ता राहुलो नामाति अत्थो. ‘‘यथा चन्दसूरियानं विमानपभाय किलिट्ठकरणेन राहु असुरिन्दो उपेति गच्छति, एवमेवायं मम अभिनिक्खमनपब्बज्जादीनं अन्तरायं करोन्तोरिव जातो’’ति अधिप्पायेन, ‘‘राहु जातोति आहा’’ति दट्ठब्बं. अरहा सो भविस्सतीति सो तादिसो उपनिस्सयसम्पन्नो विपस्सनायं युत्तप्पयुत्तो अरहा खीणासवो भविस्सतीति अत्थो.
८३. किकीव अण्डं रक्खेय्याति अण्डं बीजं रक्खमाना किकी सकुणी इव अप्पमत्तो सीलं रक्खेय्य, चामरी विय वालधिन्ति वालं रक्खमाना कण्डकेसु वाले लग्गन्ते भिन्दनभयेन अनाकड्ढित्वा मरमाना चामरी विय जीवितम्पि परिच्चजित्वा सीलं अभिन्दित्वा रक्खेय्य. निपको सीलसम्पन्नोति नेपक्कं वुच्चति पञ्ञा, तेन नेपक्केन समन्नागतो निपको खण्डछिद्दादिभावं अपापेत्वा रक्खणतो सीलसम्पन्नो भविस्सतीति एवं सो भगवा ब्याकरणमकासि. सो एवं पत्तअरहत्तफलो एकदिवसं विवेकट्ठाने निसिन्नो सोमनस्सवसेन एवं रक्खिं महामुनीतिआदिमाह. तं सुविञ्ञेय्यमेवाति.
राहुलत्थेरअपदानवण्णना समत्ता.
७. उपसेनवङ्गन्तपुत्तत्थेरअपदानवण्णना
पदुमुत्तरं भगवन्तन्तिआदिकं आयस्मतो उपसेनवङ्गन्तपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा ¶ देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे रूपसारी ब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो. सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति (महाव. ७५) गरहितो ‘‘इदानाहं यदि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय ¶ सत्थु ¶ पसादं करिस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. अरहा पन हुत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्ञेपि तदत्थाय समादपेसि, तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि. सो अपरेन समयेन कोसम्बियं कलहे उप्पन्ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्जितुकामेन ‘‘एतरहि खो कलहो उप्पन्नो, भिक्खुसङ्घो च द्विधाभूतो, कथं नु खो मया पटिपज्जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेसि. एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तनो तथा पटिपन्नभावं दीपेन्तो अञ्ञं ब्याकासि.
८६. सो एवं पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरं भगवन्तन्तिआदिमाह. पब्भारम्हि निसीदन्तन्ति पुरतो भारं नमितं ओनमितन्ति पब्भारं विवेककामं वनमज्झे सयंजातपब्बतपब्भारे निसिन्नं नरुत्तमं भगवन्तं अहं उपगच्छिं समीपं गतोति अत्थो.
८७. कणिकारपुप्फ दिस्वाति तथा उपगच्छन्तो तस्मिं पदेसे सुपुप्फितं कणिकारं दिस्वा. वण्टे छेत्वानहं तदाति तस्मिं तथागतस्स दिट्ठकाले तं पुप्फं वण्टे वण्टस्मिं छेत्वान छिन्दित्वान. अलङ्करित्वा छत्तम्हीति तेन पुप्फेन छत्तं छादेत्वा. बुद्धस्स अभिरोपयिन्ति पब्भारे निसिन्नस्स बुद्धस्स मुद्धनि अकासिन्ति अत्थो.
८८. पिण्डपातञ्च ¶ पादासिन्ति तस्मिंयेव निसिन्नस्स भगवतो पिण्डपातं पकारेन अदासिं भोजेसिन्ति अत्थो. परमन्नं सुभोजनन्ति सुन्दरभोजनसङ्खातं परमन्नं उत्तमाहारं. बुद्धेन नवमे तत्थाति तस्मिं विवेकट्ठाने बुद्धेन सह नवमे अट्ठ समणे समितपापे खीणासवभिक्खू भोजेसिन्ति अत्थो.
यं वदन्ति सुमेधोति यं गोतमसम्मासम्बुद्धं भूरिपञ्ञं पथविसमानं पञ्ञं सुमेधं सुन्दरं सब्बञ्ञुतादिपञ्ञवन्तं. सुमेधो इति सुन्दरपञ्ञो इति वदन्ति पण्डिता इतो कप्पतो सतसहस्से कप्पे एसो गोतमो सम्मासम्बुद्धो भविस्सतीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
उपसेनवङ्गन्तपुत्तत्थेरअपदानवण्णना समत्ता.
८. रट्ठपालत्थेरअपदानवण्णना
पदुमुत्तरस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो रट्ठपालत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं वंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपसङ्कमित्वा तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति. तेन समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि.
तेन ¶ खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. सो तं दिस्वा पसन्नमानसो सतसहस्सभिक्खुपरिवुतस्स भगवतो सत्ताहं महादानं दत्वा तं ठानं पत्थेसि. सत्था अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अयं अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियासु सहायकिच्चं अकासि. एवं तत्थ तत्थ भवे बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थकुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनप्पत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते ¶ च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिससम्पत्तिं पच्चनुभोति.
अथ ¶ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो पितरा निमन्तितो स्वातनाय अधिवासेत्वा दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा पलोभनकम्मं कातुं आरद्धे तस्साधिप्पायं विपरिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –
‘‘पस्स ¶ चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.
‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि ¶ मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.
‘‘छिन्नो ¶ पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. (म. नि. २.३०२; थेरगा. ७६९-७७५);
इमा गाथायो अभासि. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनवनुय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासापेथा’’ति. तस्मा थेरो आकासेन अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति, त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजसी’’ति पुच्छि. अथस्स थेरो ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, असरणो लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तना विदितभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –
‘‘पस्सामि ¶ लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;
लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.
‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.
‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.
‘‘कन्दन्ति ¶ नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;
वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.
‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;
न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.
‘‘दायादका ¶ तस्स धनं हरन्ति, सत्तो पन गच्छति येन कम्मं;
न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.
‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.
‘‘अड्ढा ¶ दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;
बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.
‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;
अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.
‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्जपरम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.
‘‘चोरो ¶ यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.
‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.
‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;
एतम्पि दिस्वान पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.
‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;
अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.
‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;
गब्भावोक्कन्तितो दुक्खं, निरयेसु महब्भयं.
‘‘एतमादीनवं ¶ ¶ ञत्वा, संवेगं अलभिं तदा;
सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. (थेरगा. ७७६-७९३) –
इमा गाथा अवोच. एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसि.
९७-८. एवं ¶ सो थेरो पत्तएतदग्गट्ठानो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. वरनागो मया दिन्नोति तस्स भगवतो रूपकाये पसीदित्वा वरो उत्तमो सेट्ठो ईसादन्तो रथीसासदिसदन्तो उरूळ्हवा भारवहो राजारहो वा. सेतच्छत्तोपसोभितोति हत्थिक्खन्धे उस्सापितसेतच्छत्तेन उपसेवितो सोभमानो. पुनपि किं विसिट्ठो वरनागो? सकप्पनो हत्थालङ्कारसहितो. सङ्घारामं बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय आरामं विहारं अकारयिं कारेसिं.
९९. चतुपञ्ञाससहस्सानीति तस्मिं कारापिते विहारब्भन्तरे चतुपञ्ञाससहस्सानि पासादानि च अहं अकारयिं कारेसिन्ति अत्थो. महोघदानं करित्वानाति सब्बपरिक्खारसहितं महोघसदिसं महादानं सज्जेत्वा महेसिनो मुनिनो निय्यादेसिन्ति अत्थो.
१००. अनुमोदि महावीरोति चतुरासङ्ख्येय्यसतसहस्सेसु कप्पेसु अब्बोच्छिन्नउस्साहसङ्खातेन वीरियेन महावीरो सयम्भू सयमेव भूतो जातो लद्धसब्बञ्ञुतञ्ञाणो अग्गो सेट्ठो पुग्गलो अनुमोदि विहारानुमोदनं अकासि. सब्बे जने हासयन्तोति सकलानन्तापरिमाणे देवमनुस्से हासयन्तो सन्तुट्ठे ¶ कुरुमानो अमतनिब्बानपटिसंयुत्तं चतुसच्चधम्मदेसनं देसेसि पकासेसि विवरि विभजि उत्तानी अकासीति अत्थो.
१०१. तं ¶ मे वियाकासीति तं मय्हं कतपुञ्ञं बलं विसेसेन पाकटं अकासि. जलजुत्तमनामकोति जले जातं जलजं पदुमं, पदुमुत्तरनामकोति अत्थो. ‘‘जलनुत्तमनायको’’तिपि पाठो. तत्थ अत्तनो पभाय जलन्तीति जलना, चन्दिमसूरियदेवब्रह्मानो, तेसं जलनानं उत्तमोति जलनुत्तमो. सब्बसत्तानं नायको उत्तमोति नायको, सम्भारवन्ते सत्ते निब्बानं नेति पापेतीति वा नायको, जलनुत्तमो च सो नायको चाति जलनुत्तमनायको. भिक्खुसङ्घे निसीदित्वाति भिक्खुसङ्घस्स मज्झे निसिन्नो इमा गाथा अभासथ पाकटं कत्वा कथेसीति अत्थो. सेसं उत्तानत्थमेवाति.
रट्ठपालत्थेरअपदानवण्णना समत्ता.
९. सोपाकत्थेरअपदानवण्णना
पब्भारं सोधयन्तस्सातिआदिकं आयस्मतो सोपाकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो ¶ काले अञ्ञतरस्स कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति. एकदिवसं सत्थारं दिस्वा बीजपूरफलानि सत्थु उपनेसि, परिभुञ्जि भगवा तस्सानुकम्पं उपादाय. सो भिक्खु सत्थरि सङ्घे च अभिप्पसन्नो सलाकभत्तं पट्ठपेत्वा सङ्घुद्देसवसेन तिण्णं भिक्खूनं यावतायुकं खीरभत्तं अदासि. सो तेहि पुञ्ञेहि अपरापरं देवमनुस्सेसु सम्पत्तियो अनुभवन्तो एकदा मनुस्सयोनियं निब्बत्तो एकस्स पच्चेकबुद्धस्स खीरभत्तं अदासि.
एवं तत्थ तत्थ पुञ्ञानि कत्वा सुगतीसुयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे पुरिमकम्मनिस्सन्देन सावत्थियं अञ्ञतराय दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि. सा तं दसमासे कुच्छिना परिहरित्वा परिपक्के गब्भे विजायनकाले विजायितुं असक्कोन्ती मुच्छं आपज्जित्वा बहुवेलं मता विय निपज्जि. ञातका ‘‘मता’’ति सञ्ञाय सुसानं नेत्वा चितकं आरोपेत्वा ¶ देवतानुभावेन वातवुट्ठिया उट्ठिताय अग्गिं अदत्वा पक्कमिंसु. दारको पच्छिमभविकत्ता देवतानुभावेनेव अरोगो हुत्वा मातुकुच्छितो निक्खमि. माता पन कालमकासि. देवता मनुस्सरूपेनुपगम्म तं गहेत्वा सुसानगोपकस्स गेहे ठपेत्वा कतिपाहं कालं पतिरूपेन आहारेन पोसेसि. ततो परं सुसानगोपको अत्तनो पुत्तं कत्वा वड्ढेसि. सो ¶ तथा वड्ढेन्तो तस्स पुत्तेन सुप्पियेन नाम दारकेन सद्धिं कीळन्तो विचरि. तस्स सुसाने जातसंवड्ढभावतो सोपाकोति समञ्ञा अहोसि.
अथेकदिवसं सत्तवस्सिकं तं भगवा पच्चूसवेलायं ञाणजालं पत्थरित्वा वेनेय्यबन्धवे ओलोकेन्तो ञाणजालस्स अन्तोगतं दिस्वा सुसानट्ठानं अगमासि. दारको पुब्बहेतुना चोदियमानो पसन्नमानसो सत्थारं उपसङ्कमित्वा वन्दित्वा अट्ठासि. सत्था तस्स धम्मं कथेसि. सो धम्मं सुत्वा पब्बज्जं याचित्वा पितरा ‘‘अनुञ्ञातोसी’’ति वुत्तो पितरं सत्थु सन्तिकं आनेसि. तस्स पिता सत्थारं वन्दित्वा ‘‘इमं दारकं पब्बाजेथ, भन्ते’’ति अनुजानि, तं पब्बाजेत्वा भगवा मेत्ताभावनाय नियोजेसि. सो मेत्ताकम्मट्ठानं गहेत्वा सुसाने विहरन्तो नचिरस्सेव मेत्ताझानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. अरहा हुत्वापि अञ्ञेसं सोसानिकभिक्खूनं मेत्ताभावनाविधिं दस्सेन्तो ‘‘यथापि एकपुत्तस्मि’’न्ति (थेरगा. ३३) गाथं अभासि. इदं ¶ वुत्तं होति – यथा एकपुत्तके पिये मनापे माता पिता च कुसली एकन्तहितेसी भवेय्य, एवं पुरत्थिमादिभेदासु सब्बासु दिसासु कामभवादिभेदेसु वा सब्बेसु भवेसु दहरादिभेदासु सब्बासु अवत्थासुपि ठितेसु सब्बेसु सत्तेसु एकन्तहितेसिताय कुसली भवेय्य ‘‘मित्तो, उदासिनो, पच्चत्थिको’’ति सीमं अकत्वा सीमाय सम्भेदवसेन सब्बत्थ एकरसं मेत्तं भावेय्याति इमं पन गाथं वत्वा ‘‘सचे तुम्हे आयस्मन्तो एवं मेत्तं भावेय्याथ, ये ते भगवता ‘सुखं सुपती’तिआदिना (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६) एकादस मेत्तानिसंसा च वुत्ता, एकंसेन तेसं भागिनो भवथा’’ति ओवादं अदासि.
११२. एवं ¶ सो पत्तफलाधिगमो अत्तनो कतपुञ्ञं पच्चवेक्खित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं दस्सेन्तो पब्भारं सोधयन्तस्सातिआदिमाह. तत्थ पब्भारन्ति सिलापब्बतस्स विवेकट्ठानं, तं पब्बजितानुरूपत्ता इट्ठकपाकारं कत्वा द्वारकवाटं योजेत्वा भिक्खूनं वसनत्थाय अदासि, पकारेन भरो पत्थेतब्बोति पब्भारो, तं सोधयन्तस्स मम सन्तिकं सिद्धत्थो नाम भगवा आगच्छि पापुणि.
११३. बुद्धं उपगतं दिस्वाति एवं मम सन्तिकं आगतं दिस्वा तादिनो इट्ठानिट्ठेसु अकम्पियसभावत्ता तादिगुणयुत्तस्स लोकजेट्ठस्स बुद्धस्स सन्थरं तिणपण्णादिसन्थरं कट्ठत्थरं पञ्ञापेत्वा निट्ठापेत्वा पुप्फासनं पुप्फमयं आसनं अहं अदासिं.
११४. पुप्फासने ¶ निसीदित्वाति तस्मिं पञ्ञत्ते पुप्फासने निसीदित्वा लोकनायको सिद्धत्थो भगवा. ममञ्च गतिमञ्ञायाति मय्हं गतिं आयतिं उप्पत्तिट्ठानं अञ्ञाय जानित्वा अनिच्चतं अनिच्चभावं उदाहरि कथेसि.
११५. अनिच्चा वत सङ्खाराति वत एकन्तेन सङ्खारा पच्चयेहि समेच्च समागन्त्वा करीयमाना सब्बे सप्पच्चयधम्मा हुत्वा अभावट्ठेन अनिच्चा. उप्पादवयधम्मिनोति उप्पज्जित्वा विनस्सनसभावा उप्पज्जित्वा पातुभवित्वा एते सङ्खारा निरुज्झन्ति विनस्सन्तीति अत्थो. तेसं वूपसमो सुखोति तेसं सङ्खारानं विसेसेन उपसमो सुखो, तेसं वूपसमकरं निब्बानमेव एकन्तसुखन्ति अत्थो.
११६. इदं वत्वान सब्बञ्ञूति सब्बधम्मजाननको भगवा लोकानं जेट्ठो वुड्ढो नरानं आसभो पधानो वीरो इदं अनिच्चपटिसंयुत्तं ¶ धम्मदेसनं वत्वान कथेत्वा अम्बरे आकासे हंसराजा इव नभं आकासं अब्भुग्गमीति सम्बन्धो.
११७. सकं दिट्ठिं अत्तनो लद्धिं खन्तिं रुचिं अज्झासयं जहित्वान पहाय. भावयानिच्चसञ्ञहन्ति अनिच्चे अनिच्चन्ति पवत्तसञ्ञं अहं भावयिं वड्ढेसिं मनसि अकासिं. तत्थ कालं कतो अहन्ति तत्थ तिस्सं जातियं ततो जातितो अहं कालं कतो मतो.
११८. द्वे ¶ सम्पत्ती अनुभोत्वाति मनुस्ससम्पत्तिदिब्बसम्पत्तिसङ्खाता द्वे सम्पत्तियो अनुभवित्वा. सुक्कमूलेन चोदितोति पुराणकुसलमूलेन, मूलभूतेन कुसलेन वा चोदितो सञ्चोदितो. पच्छिमे भवे सम्पत्तेति परियोसाने भवे सम्पत्ते पापुणिते. सपाकयोनुपागमिन्ति सकं पचितभत्तं सपाकं योनिं उपागमिं. यस्स कुलस्स अत्तनो पचितभत्तं अञ्ञेहि अभुञ्जनीयं, तस्मिं चण्डालकुले निब्बत्तोस्मीति अत्थो. अथ वा सा वुच्चति सुनखो, सुनखोच्छिट्ठभत्तभुञ्जनकचण्डालकुले जातोति अत्थो. सेसं उत्तानत्थमेवाति.
सोपाकत्थेरअपदानवण्णना समत्ता.
१०. सुमङ्गलत्थेरअपदानवण्णना
आहुतिं ¶ यिट्ठुकामोतिआदिकं आयस्मतो सुमङ्गलत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं न्हत्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो अप्फोटेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति, तस्स सुमङ्गलोति नामं अहोसि. सो वयप्पत्तो खुज्जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीविकं कप्पेसि. सो एकदिवसं रञ्ञा पसेनदिना कोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानूपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्कारसम्मानं दिस्वा ‘‘इमे समणा सक्यपुत्तिया सुखुमवत्थनिवत्था सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्य’’न्ति चिन्तेत्वा अञ्ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बजाधिप्पायं निवेदेसि. सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं ¶ आचिक्खि. सो अरञ्ञे ¶ विहरन्तो एककविहारे निब्बिन्नो उक्कण्ठितो हुत्वा विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन सुस्सन्ते खेत्तं कस्सके मनुस्से दिस्वा ‘‘महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्चनुभवन्ती’’ति संवेगं पटिलभि. ञाणस्स परिपाकगतत्ता चस्स यथागहितं कम्मट्ठानं उपट्ठासि. सो अञ्ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसोमनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि.
१२४. एवं सो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो आहुतिं यिट्ठुकामोहन्तिआदिमाह. तत्थ आहुतिन्ति अन्नपानादिअनेकविधं पूजासक्कारूपकरणं. यिट्ठुकामोति यजितुकामो, दानं दातुकामो अहं. पटियादेत्वान भोजनन्ति आहारं पटियादेत्वा निप्फादेत्वा. ब्राह्मणे पटिमानेन्तोति पटिग्गाहके सुद्धपब्बजिते परियेसन्तो. विसाले माळके ठितोति परिसुद्धपण्डरपुलिनतलाभिरामे विपुले माळके ठितो.
१२५-७. अथद्दसासिं सम्बुद्धन्तिआदीसु महायसं महापरिवारं सब्बलोकं सकलसत्तलोकं विनेतानं विसेसेन नेतारं निब्बानसम्पापकं सयम्भुं सयमेव भूतं अनाचरियकं ¶ अग्गपुग्गलं सेट्ठपुग्गलं भगवन्तं भग्यवन्तादिगुणयुत्तं जुतिमन्तं नीलपीतादिपभासम्पन्नं सावकेहि पुरक्खतं परिवारितं आदिच्चमिव सूरियमिव रोचन्तं सोभमानं रथियं वीथियं पटिपन्नकं गच्छन्तं पियदस्सिं नाम सम्बुद्धं अद्दसिन्ति सम्बन्धो. अञ्जलिं पग्गहेत्वानाति बन्धञ्जलिपुटं सिरसि कत्वा सकं चित्तं अत्तनो चित्तं पसादयिं इत्थम्भूतस्स भगवतो गुणे पसादेसिं पसन्नमकासिन्ति अत्थो. मनसाव निमन्तेसिन्ति चित्तेन पवारेसिं. आगच्छतु महामुनीति महितो पूजारहो मुनि भगवा मम निवेसनं आगच्छतु.
१२८. मम सङ्कप्पमञ्ञायाति मय्हं चित्तसङ्कप्पं ञत्वा लोके सत्तलोके अनुत्तरो उत्तरविरहितो सत्था खीणासवसहस्सेहि अरहन्तसहस्सेहि ¶ परिवुतो मम द्वारं मय्हं गेहद्वारं उपागमि सम्पापुणि.
१२९. तस्स सम्पत्तस्स सत्थुनो एवं नमक्कारमकासिं. पुरिसाजञ्ञ पुरिसानं आजञ्ञ, सेट्ठ, मम नमक्कारो ते तुय्हं अत्थु भवतु. पुरिसुत्तम पुरिसानं उत्तम अधिकगुणविसिट्ठ ते तुय्हं मम नमक्कारो अत्थु. पासादं पसादजनकं मम निवेसनं ¶ अभिरुहित्वा सीहासने उत्तमासने निसीदतन्ति आयाचिन्ति अत्थो.
१३०. दन्तो दन्तपरिवारोति सयं द्वारत्तयेन दन्तो तथा दन्ताहि भिक्खुभिक्खुनीउपासकउपासिकासङ्खाताहि चतूहि परिसाहि परिवारितो. तिण्णो तारयतं वरोति सयं तिण्णो संसारतो उत्तिण्णो निक्खन्तो तारयतं तारयन्तानं विसिट्ठपुग्गलानं वरो उत्तमो भगवा ममाराधनेन पासादं अभिरुहित्वा पवरासने उत्तमासने निसीदि निसज्जं कप्पेसि.
१३१. यं मे अत्थि सके गेहेति अत्तनो गेहे यं आमिसं पच्चुपट्ठितं सम्पादितं रासिकतं अत्थि. ताहं बुद्धस्स पादासिन्ति बुद्धस्स बुद्धप्पमुखस्स सङ्घस्स तं आमिसं पादासिं प-कारेन आदरेन वा अदासिन्ति अत्थो. पसन्नो सेहि पाणिभीति अत्तनो द्वीहि हत्थेहि पस्सन्नचित्तो गहेत्वा पादासिन्ति अत्थो.
१३२. पसन्नचित्तो पसादितमनसङ्कप्पो सुमनो सुन्दरमनो. वेदजातो जातवेदो उप्पन्नसोमनस्सो कतञ्जली सिरसि ठपितअञ्जलिपुटो बुद्धसेट्ठं नमस्सामि सेट्ठस्स बुद्धस्स पणामं करोमीति अत्थो. अहो बुद्धस्सुळारताति पटिविद्धचतुसच्चस्स सत्थुनो उळारता महन्तभावो अहो अच्छरियन्ति अत्थो.
१३३. अट्ठन्नं ¶ पयिरूपासतन्ति पयिरुपासन्तानं भुञ्जं भुञ्जन्तानं अट्ठन्नं अरियपुग्गलानं अन्तरे खीणासवा अरहन्तोव बहूति अत्थो. तुय्हेवेसो आनुभावोति एसो आकासचरणउम्मुज्जननिमुज्जनादिआनुभावो तुय्हेव तुय्हं एव आनुभावो, नाञ्ञेसं. सरणं तं उपेमहन्ति तं इत्थम्भूतं तुवं सरणं ताणं लेणं परायनन्ति उपेमि गच्छामि जानामि वाति अत्थो.
१३४. लोकजेट्ठो ¶ नरासभो पियदस्सी भगवा भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथा अभासथ कथेसीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सुमङ्गलत्थेरअपदानवण्णना समत्ता.
दुतियस्स सीहासनवग्गस्स वण्णना समत्ता.
३. सुभूतिवग्गो
१. सुभूतित्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं ¶ आयस्मतो सुभूतित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इतो कप्पसतसहस्समत्थके अनुप्पन्नेयेव पदुमुत्तरे भगवति लोकनाथे हंसवतीनगरे ¶ अञ्ञतरस्स ब्राह्मणमहासालस्स एकपुत्तको हुत्वा निब्बत्ति, तस्स नन्दमाणवोति नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारभूतेहि चतुचत्तालीसाय माणवसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्चाभिञ्ञायो च निब्बत्तेसि. अन्तेवासिकानम्पि कम्मट्ठानं आचिक्खि. तेपि नचिरस्सेव झानलाभिनो अहेसुं.
तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्चूससमये लोकं वोलोकेन्तो नन्दतापसस्स अन्तेवासिकजटिलानं अरहत्तूपनिस्सयं, नन्दतापसस्स च द्वीहङ्गेहि समन्नागतस्स सावकट्ठानन्तरस्स पत्थनं दिस्वा पातोव सरीरपटिजग्गनं कत्वा पुब्बण्हसमये पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो नन्दतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति पस्सन्तस्सेव नन्दतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. नन्दतापसो बुद्धानुभावञ्चेव लक्खणपारिपूरिञ्च दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवटच्छेदो ¶ सब्बञ्ञू बुद्धो होति, अयं पुरिसाजानीयो निस्संसयं बुद्धो’’ति ञत्वा पच्चुग्गमनं कत्वा पञ्चपतिट्ठितेन वन्दित्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. नन्दतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि. तस्मिं समये चतुचत्तालीससहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नाकारं ओलोकेत्वा आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति. नन्दतापसो – ‘‘ताता ¶ , किं वदेथ, तुम्हे सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं उपमेतुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं मा मं उपमित्था’’ति आह. अथ ते तापसा – ‘‘सचे अयं ओरको अभविस्स, न अम्हाकं आचरियो एवं उपमं आहरेय्य. याव महावतायं पुरिसाजानीयो’’ति पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ते आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, भगवा च भिक्खाचारवेलायं इधागतो, तस्मा मयं यथाबलं देय्यधम्मं दस्साम, तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा सहत्थेनेव धोवित्वा सयं ¶ तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. सत्थु चित्तं ञत्वा सतसहस्समत्ता खीणासवा आगन्त्वा सत्थारं वन्दित्वा अट्ठंसु.
अथ नन्दतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सस्सपि आसनं नत्थि. तुम्हेहि अज्ज उळारं भगवतो भिक्खुसङ्घस्स च सक्कारं कातुं वट्टति, पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति आह. अचिन्तेय्यत्ता इद्धिविसयस्स ते मुहुत्तेनेव वण्णगन्धरससम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. अग्गसावकानं तिगावुतं, सेसभिक्खूनं ¶ अड्ढयोजनादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं पञ्ञत्तेसु आसनेसु नन्दतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, अम्हाकं दीघरत्तं हिताय सुखाय इमं पुप्फासनं आरुय्ह निसीदथा’’ति आह. निसीदि भगवा पुप्फासने. एवं निसिन्ने सत्थरि सत्थु आकारं ञत्वा भिक्खू अत्तनो अत्तनो पत्तासने निसीदिंसु. नन्दतापसो महन्तं पुप्फच्छत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘तापसानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापन्नभावं ञत्वा भिक्खूपि समापत्तिं समापज्जिंसु. तथागते सत्ताहं निरोधं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह अट्ठंसु. नन्दतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फच्छत्तं धारेन्तोयेव सत्ताहं पीतिसुखेनेव वीतिनामेसि.
सत्था निरोधतो वुट्ठाय अरणविहारिअङ्गेन दक्खिणेय्यङ्गेन चाति द्वीहि अङ्गेहि समन्नागतं एकं सावकं ‘‘इसिगणस्स पुप्फासनानुमोदनं करोही’’ति आणापेसि. सो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो अत्तनो विसये ठत्वा तेपिटकं बुद्धवचनं सम्मसित्वा ¶ अनुमोदनमकासि. तस्स देसनावसाने सत्था सयं धम्मं देसेसि. सत्थु देसनावसाने सब्बेपि चतुचत्तालीससहस्सतापसा अरहत्तं पापुणिंसु. सत्था – ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सू अन्तरधायिंसु ¶ . अट्ठ परिक्खारा सरीरे पटिमुक्काव अहेसुं. ते सट्ठिवस्सिकत्थेरा विय सत्थारं परिवारयिंसु. नन्दतापसो पन विक्खित्तचित्तताय विसेसं नाधिगञ्छि. तस्स किर अरणविहारित्थेरस्स धम्मं सोतुं आरद्धकालतो पट्ठाय – ‘‘अहो वताहम्पि अनागते एकस्स बुद्धस्स सासने इमिना सावकेन लद्धगुणं लभेय्य’’न्ति चित्तं उदपादि. सो तेन वितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा अञ्जलिं पग्गय्ह सम्मुखे ठितो एवमाह – ‘‘भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामायं तुम्हाकं सासने’’ति? ‘‘अरणविहारिअङ्गेन च दक्खिणेय्यङ्गेन च एतदग्गट्ठानं पत्तो एसो भिक्खू’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फच्छत्तं धारेन्तेन ¶ सक्कारो कतो, तेन अधिकारेन अञ्ञं सम्पत्तिं न पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्नागतो सावको भवेय्य’’न्ति पत्थनं अकासि.
सत्था ‘‘समिज्झिस्सति नु खो इमस्स तापसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्सं अतिक्कमित्वा समिज्झनकभावं दिस्वा, ‘‘तापस, न ते अयं पत्थना मोघं भविस्सति, अनागते कप्पसतसहस्सं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सन्तिके समिज्झिस्सती’’ति धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि. नन्दतापसो याव चक्खुपथं न समतिक्कमति, ताव सत्थु भिक्खुसङ्घस्स च अञ्जलिं पग्गहेत्वा अट्ठासि. सो अपरभागे कालेन कालं सत्थारं उपसङ्कमित्वा धम्मं सुणित्वा अपरिहीनज्झानोव कालं कत्वा ब्रह्मलोके निब्बत्तो. ततो पन चुतो अपरानिपि पञ्च जातिसतानि पब्बजित्वा आरञ्ञकोव अहोसि, कस्सपसम्मासम्बुद्धकालेपि पब्बजित्वा आरञ्ञको हुत्वा गतपच्चागतवत्तं पूरेसि. एतं किर वत्तं अपरिपूरेत्वा महासावकभावं पापुणन्ता नाम नत्थि, गतपच्चागतवत्तं पन आगमट्ठकथासु वुत्तनयेनेव वेदितब्बं. सो वीसतिवस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा कालं कत्वा तावतिंसदेवलोके निब्बत्ति.
एवं सो तावतिंसभवने अपरापरं उप्पज्जनवसेन दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके अनेकसतक्खत्तुं चक्कवत्तिराजा पदेसराजा च हुत्वा उळारं मनुस्ससम्पत्तिं अनुभवित्वा अम्हाकं भगवतो उप्पन्नकाले सावत्थियं सुमनसेट्ठिस्स गेहे अनाथपिण्डिकस्स ¶ कनिट्ठो हुत्वा निब्बत्ति. सुभूतीतिस्स नामं अहोसि.
तेन ¶ च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं गन्त्वा तत्थ वेळुवनपटिग्गहणादिना लोकानुग्गहं करोन्तो राजगहं उपनिस्साय सीतवने विहासि. तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकं भण्डं गहेत्वा अत्तनो सहायस्स राजगहसेट्ठिनो गेहं गन्त्वा बुद्धुप्पादं सुत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय ¶ सत्थारं सावत्थिं आगमनत्थाय याचित्वा ततो पञ्चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्चागेन विहारे पतिट्ठापेत्वा सावत्थियं अट्ठकरीसप्पमाणं जेतस्स कुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि. विहारमहदिवसे अयं सुभूतिकुटुम्बिको अनाथपिण्डिकसेट्ठिना सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि. सो उपसम्पन्नो द्वे मातिका पगुणा कत्वा कम्मट्ठानं कथापेत्वा अरञ्ञे समणधम्मं करोन्तो मेत्ताझानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.
सो धम्मं देसेन्तो यस्मा सत्थारा देसितनियामेन अनोदिस्सकं कत्वा देसेति, तस्मा अरणविहारीनं अग्गो नाम जातो. यस्मा च पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्जित्वा वुट्ठाय भिक्खं पटिग्गण्हाति ‘‘एवं दायकानं महप्फलं भविस्सती’’ति, तस्मा दक्खिणेय्यानं अग्गो नाम जातो. तेन नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं दक्खिणेय्यानञ्च यदिदं सुभूती’’ति (अ. नि. १.१९८, २०१) द्वयङ्गसमन्नागते अग्गट्ठाने ठपेसि. एवमयं महाथेरो अत्तना पूरितपारमीनं फलस्स मत्थकं अरहत्तं पत्वा लोके अभिञ्ञातो अभिलक्खितो हुत्वा बहुजनहिताय जनपदचारिकं चरन्तो अनुपुब्बेन राजगहं अगमासि.
राजा बिम्बिसारो थेरस्स आगमनं सुत्वा उपसङ्कमित्वा वन्दित्वा ‘‘इधेव, भन्ते, वसथ, वसनट्ठानं वो करिस्सामी’’ति वत्वा पक्कन्तो विस्सरि. थेरो सेनासनं अलभन्तो अब्भोकासे वीतिनामेसि. थेरस्सानुभावेन देवो न वस्सति. मनुस्सा अवुट्ठिताय उपद्दुता रञ्ञो निवेसनद्वारे उक्कुट्ठिं अकंसु. राजा ‘‘केन नु खो कारणेन देवो न वस्सती’’ति वीमंसन्तो ‘‘थेरस्स अब्भोकासवासेन मञ्ञे न वस्सती’’ति चिन्तेत्वा तस्स पण्णकुटिं कारापेत्वा ‘‘इमिस्सं, भन्ते, पण्णकुटियं वसथा’’ति वत्वा वन्दित्वा पक्कामि. थेरो कुटिं पविसित्वा तिणसन्थारके पल्लङ्केन निसीदि. तदा देवो थोकं ¶ थोकं फुसायति, न सम्माधारं अनुपवेच्छति. अथ थेरो लोकस्स अवुट्ठिकभयं विधमितुकामो ¶ अत्तनो अज्झत्तिकबाहिरवत्थुकस्स ¶ परिस्सयस्स अभावं पवेदेन्तो ‘‘छन्ना मे कुटिका’’ति (थेरगा. १) गाथमाह. तस्सत्थो थेरगाथायं वुत्तोयेव.
कस्मा पनेते महाथेरा अत्तनो गुणे पकासेन्तीति? इमिना दीघेन अद्धुना अनधिगतपुब्बं परमगम्भीरं अतिविय सन्तं पणीतं अत्तना अधिगतलोकुत्तरधम्मं पच्चवेक्खित्वा पीतिवेगसमुस्साहितउदानदीपनत्थं सासनस्स निय्यानिकभावविभावनत्थञ्च परमप्पिच्छा अरिया अत्तनो गुणे पकासेन्ति. यथा तं लोकनाथो बोधनेय्यानं अज्झासयवसेन ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतुवेसारज्जविसारदो’’तिआदिना (अ. नि. १०.२१; म. नि. १. १४८ अत्थतो समानं) अत्तनो गुणे पकासेति. एवमयं थेरस्स अञ्ञाब्याकरणगाथापि अहोसीति.
१. एवं सो पत्तअरहत्तफलो पत्तएतदग्गट्ठानो च अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तत्थ हिमवन्तस्साति हिमालयपब्बतस्स अविदूरे आसन्ने समीपे पब्बतपादे मनुस्सानं गमनागमनसम्पन्ने सञ्चरणट्ठानेति अत्थो. निसभो नाम पब्बतोति पब्बतानं जेट्ठत्ता नामेन निसभो नाम सेलमयपब्बतो अहोसीति सम्बन्धो. अस्समो सुकतो मय्हन्ति तत्थ पब्बते मय्हं वसनत्थाय अस्समो अरञ्ञावासो सुट्ठु कतो. कुटिरत्तिट्ठानदिवाट्ठानवतिपरिक्खेपादिवसेन सुन्दराकारेन कतोति अत्थो. पण्णसाला सुमापिताति पण्णेहि छादिता साला मय्हं निवासनत्थाय सुट्ठु मापिता निट्ठापिताति अत्थो.
२. कोसियो नाम नामेनाति मातापितूहि कतनामधेय्येन कोसियो नाम. उग्गतापनो पाकटतपो घोरतपो. एकाकियो अञ्ञेसं अभावा अहं एव एको. अदुतियो दुतियतापसरहितो जटिलो जटाधारी तापसो तदा तस्मिं काले निसभे पब्बते वसामि विहरामीति सम्बन्धो.
३. फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदाति तदा तस्मिं निसभपब्बते वसनकाले तिण्डुकादिफलं मुळालादिमूलं, कारपण्णादिपण्णञ्च रुक्खतो ¶ ओचिनित्वा न भुञ्जामीति अत्थो. एवं सति कथं जीवतीति तं दस्सेन्तो पवत्तंव सुपाताहन्ति ¶ आह. तत्थ पवत्तं सयमेव जातं सुपातं अत्तनो धम्मताय पतितं पण्णादिकं निस्साय आहारं कत्वा अहं तावदे तस्मिं काले जीवामि जीविकं कप्पेमीति सम्बन्धो. ‘‘पवत्तपण्डुपण्णानी’’ति ¶ वा पाठो, तस्स सयमेव पतितानि पण्डुपण्णानि रुक्खपत्तानि उपनिस्साय जीवामीति अत्थो.
४. नाहं कोपेमि आजीवन्ति अहं जीवितं चजमानोपि परिच्चागं कुरुमानोपि तण्हावसेन फलमूलादिआहारपरियेसनाय सम्मा आजीवं न कोपेमि न नासेमीति सम्बन्धो. आराधेमि सकं चित्तन्ति सकं चित्तं अत्तनो मनं अप्पिच्छताय सन्तुट्ठिया च आराधेमि पसादेमि. विवज्जेमि अनेसनन्ति वेज्जकम्मदूतकम्मादिवसेन अनेसनं अयुत्तपरियेसनं विवज्जेमि दूरं करोमि.
५. रागूपसंहितं चित्तन्ति यदा यस्मिं काले मम रागेन सम्पयुत्तं चित्तं उप्पज्जति, तदा सयमेव अत्तनायेव पच्चवेक्खामि ञाणेन पटिवेक्खित्वा विनोदेमि. एकग्गो तं दमेमहन्ति अहं एकस्मिं कम्मट्ठानारम्मणे अग्गो समाहितो तं रागचित्तं दमेमि दमनं करोमि.
६. रज्जसे रज्जनीये चाति रज्जनीये अल्लीयितब्बे रूपारम्मणादिवत्थुस्मिं रज्जसे अल्लीनो असि भवसि. दुस्सनीये च दुस्ससेति दूसितब्बे दोसकरणवत्थुस्मिं दूसको असि. मुय्हसे मोहनीये चाति मोहितब्बे मोहकरणवत्थुस्मिं मोय्हसि मूळ्हो असि भवसि. तस्मा तुवं वना वनतो अरञ्ञवासतो निक्खमस्सु अपगच्छाहीति एवं अत्तानं दमेमीति सम्बन्धो.
२४. तिम्बरूसकवण्णाभोति सुवण्णतिम्बरूसकवण्णाभो, जम्बोनदसुवण्णवण्णोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सुभूतित्थेरअपदानवण्णना समत्ता.
२. उपवानत्थेरअपदानवण्णना
पदुमुत्तरो ¶ नाम जिनोतिआदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरसाटकं वेळग्गे लग्गेत्वा आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको ¶ ¶ नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो तं आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. सो तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो हुत्वा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्ञो अहोसि. यदा भगवतो अफासु अहोसि, तदा थेरो उण्होदकं तथारूपं पानकञ्च भेसज्जं भगवतो उपनामेसि. तेनस्स सत्थुनो रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि.
५२. एवं सो पत्तअरहत्तफलो अधिगतएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ सब्बेसं लोकियलोकुत्तरधम्मानं पारगू परियोसानं निब्बानं गतो पत्तो पदुमुत्तरो नाम जिनो जितपञ्चमारो भगवा अग्गिक्खन्धो इव छब्बण्णा बुद्धरंसियो जलित्वा सब्बलोकं धम्मपज्जोतेन ओभासेत्वा सम्बुद्धो सुट्ठु बुद्धो अविज्जानिद्दूपगताय पजाय सवासनाय किलेसनिद्दाय पटिबुद्धो विकसितनेत्तपङ्कजो परिनिब्बुतो खन्धपरिनिब्बानेन निब्बुतो अदस्सनं गतोति सम्बन्धो.
५७. जङ्घाति चेतियकरणकाले उपचिनितब्बानं इट्ठकानं ठपनत्थाय, निबन्धियमानसोपानपन्ति.
८८. सुधोतं ¶ रजकेनाहन्ति वत्थधोवकेन पुरिसेन सुट्ठु धोवितं सुविसुद्धकतं, उत्तरेय्यपटं मम उत्तरसाटकं अहं वेळग्गे लग्गित्वा धजं कत्वा उक्खिपिं, अम्बरे आकासे उस्सापेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
उपवानत्थेरअपदानवण्णना समत्ता.
३. तिसरणगमनियत्थेरअपदानवण्णना
नगरे बन्धुमतियातिआदिकं आयस्मतो तिसरणगमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा अन्धमातापितरो उपट्ठासि. सो एकदिवसं चिन्तेसि – ‘‘अहं मातापितरो उपट्ठहन्तो पब्बजितुं न लभामि, यंनूनाहं तीणि सरणानि ¶ गण्हिस्सामि ¶ , एवं दुग्गतितो मोचेस्सामी’’ति निसभं नाम विपस्सिस्स भगवतो अग्गसावकं उपसङ्कमित्वा तीणि सरणानि गण्हि. सो तानि वस्ससतसहस्सानि रक्खित्वा तेनेव कम्मेन तावतिंसभवने निब्बत्तो, ततो परं देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरे महासालकुले निब्बत्तो विञ्ञुतं पत्तो सत्तवस्सिकोव दारकेहि परिवुतो एकं सङ्घारामं अगमासि. तत्थ एको खीणासवत्थेरो तस्स धम्मं देसेत्वा सरणानि अदासि. सो तानि गहेत्वा पुब्बे अत्तनो रक्खितानि सरणानि सरित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तं अरहत्तप्पत्तं भगवा उपसम्पादेसि.
१०६. सो अरहत्तप्पत्तो उपसम्पन्नो हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ मातु उपट्ठाको अहुन्ति अहं मातापितूनं उपट्ठाको भरको बन्धुमतीनगरे अहोसिन्ति सम्बन्धो.
१०८. तमन्धकारपिहिताति ¶ मोहन्धकारेन पिहिता छादिता. तिविधग्गीहि डय्हरेति रागग्गिदोसग्गिमोहग्गिसङ्खातेहि तीहि अग्गीहि डय्हरे डय्हन्ति सब्बे सत्ताति सम्बन्धो.
११४. अट्ठ हेतू लभामहन्ति अट्ठ कारणानि सुखस्स पच्चयभूतानि कारणानि लभामि अहन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
तिसरणगमनियत्थेरअपदानवण्णना समत्ता.
४. पञ्चसीलसमादानियत्थेरअपदानवण्णना
नगरे चन्दवतियातिआदिकं आयस्मतो पञ्चसीलसमादानियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो पुरिमभवे कताकुसलकम्मानुरूपेन दलिद्दो हुत्वा अप्पन्नपानभोजनो परेसं भतिं कत्वा जीवन्तो संसारे आदीनवं ञत्वा पब्बजितुकामोपि पब्बज्जं अलभमानो अनोमदस्सिस्स भगवतो सावकस्स निसभत्थेरस्स सन्तिके पञ्च सिक्खापदानि समादियि. दीघायुककाले उप्पन्नत्ता वस्ससतसहस्सानि सीलं परिपालेसि. तेन कम्मेन सो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं महाभोगकुले निब्बत्तो. मातापितरो सीलं समादियन्ते दिस्वा अत्तनो सीलं सरित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा पब्बजि.
१३४. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो उदानवसेन पुब्बचरितापदानं पकासेन्तो ¶ नगरे चन्दवतियातिआदिमाह. भतको ¶ आसहं तदाति तदा मम पुञ्ञकरणकाले अहं भतको भतिया कम्मकारको आसिं अहोसिं. परकम्मायने युत्तोति भतिया परेसं कम्मकरणे आयुत्तो योजितो ओकासाभावेन संसारतो मुच्चनत्थाय अहं पब्बज्जं न लभामि.
१३५. महन्धकारपिहिताति महन्तेहि किलेसन्धकारेहि पिहिता संवुता थकिता. तिविधग्गीहि डय्हरेति नरकग्गिपेतग्गिसंसारग्गिसङ्खातेहि तीहि ¶ अग्गीहि डय्हन्ति. अहं पन केन उपायेन केन कारणेन विसंयुत्तो भवेय्यन्ति अत्थो.
१३६. देय्यधम्मो अन्नपानादिदातब्बयुत्तकं वत्थु मय्हं नत्थि, तस्साभावेन अहं वराको दुक्खितो भतको भतिया जीवनको यंनूनाहं पञ्चसीलं रक्खेय्यं परिपूरयन्ति पञ्चसीलं समादियित्वा परिपूरेन्तो यंनून रक्खेय्यं साधुकं भद्दकं सुन्दरं कत्वा परिपालेय्यन्ति अत्थो.
१४८. स्वाहं यसमनुभविन्ति सो अहं देवमनुस्सेसु महन्तं यसं अनुभविं तेसं सीलानं वाहसा आनुभावेनाति अत्थो. कप्पकोटिम्पि तेसं सीलानं फलं कित्तेन्तो एककोट्ठासमेव कित्तये पाकटं करेय्यन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पञ्चसीलसमादानियत्थेरअपदानवण्णना समत्ता.
५. अन्नसंसावकत्थेरअपदानवण्णना
सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो अन्नसंसावकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो पिण्डाय चरन्तं द्वत्तिंसमहापुरिसलक्खणब्यामप्पभामण्डलोपसोभितं भगवन्तं दिस्वा पसन्नमानसो भगवन्तं निमन्तेत्वा गेहं नेत्वा वरअन्नपानेन सन्तप्पेत्वा सम्पवारेत्वा भोजेसि. सो तेनेव चित्तप्पसादेन ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा मनुस्सलोके निब्बत्तित्वा मनुस्ससम्पत्तिं अनुभवित्वा ततो अपरापरं देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो पुब्बे कतपुञ्ञनामवसेन अन्नसंसावकत्थेरोति पाकटनामो अहोसि.
१५५-६. सो ¶ ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो ‘‘एवं मया इमिना पुञ्ञसम्भारानुभावेन पत्तं अरहत्त’’न्ति अत्तनो पुब्बचरितापदानं उदानवसेन पकासेन्तो सुवण्णवण्णन्तिआदिमाह ¶ . तत्थ सुवण्णस्स वण्णो विय वण्णो यस्स भगवतो सोयं सुवण्णवण्णो, तं सुवण्णवण्णं सम्बुद्धं सिद्धत्थन्ति अत्थो. गच्छन्तं अन्तरापणेति वेस्सानं आपणपन्तीनं अन्तरवीथियं गच्छमानं. कञ्चनग्घियसंकासन्ति सुवण्णतोरणसदिसं बात्तिंसवरलक्खणं द्वत्तिंसवरलक्खणेहि सम्पन्नं लोकपज्जोतं सकललोकदीपभूतं अप्पमेय्यं पमाणविरहितं अनोपमं उपमाविरहितं जुतिन्धरं पभाधारं नीलपीतादिछब्बण्णबुद्धरंसियो धारकं सिद्धत्थं दिस्वा परमं उत्तमं पीतिं अलत्थं अलभिन्ति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
अन्नसंसावकत्थेरअपदानवण्णना समत्ता.
६. धूपदायकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो धूपदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो सिद्धत्थे भगवति चित्तं पसादेत्वा तस्स भगवतो गन्धकुटियं चन्दनागरुकाळानुसारिआदिना कतेहि अनेकेहि धूपेहि धूपपूजं अकासि. सो तेन पुञ्ञेन देवेसु च मनुस्सेसु च उभयसम्पत्तियो अनुभवन्तो निब्बत्तनिब्बत्तभवे पूजनीयो हुत्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो पुञ्ञसम्भारानुभावेन सासने पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा कतधूपपूजापुञ्ञत्ता नामेन धूपदायकत्थेरोति सब्बत्थ पाकटो. सो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. सिद्धो परिपुण्णो सब्बञ्ञुतञ्ञाणादिगुणसङ्खातो अत्थो पयोजनं यस्स भगवतो सोयं सिद्धत्थो, तस्स सिद्धत्थस्स भगवतो भग्यादिगुणवन्तस्स लोकजेट्ठस्स सकललोकुत्तमस्स तादिनो इट्ठानिट्ठेसु ¶ तादिसस्स अचलसभावस्साति अत्थो. सेसं उत्तानत्थमेवाति.
धूपदायकत्थेरअपदानवण्णना समत्ता.
७. पुलिनपूजकत्थेरअपदानवण्णना
विपस्सिस्स ¶ भगवतोतिआदिकं आयस्मतो पुलिनपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो सासने पसन्नचित्तो चेतियङ्गणबोधियङ्गणेसु ¶ पुराणवालुकं अपनेत्वा नवं मुत्तादलसदिसपण्डरपुलिनं ओकिरित्वा माळकं अलङ्करि. तेन कम्मेन सो देवलोके निब्बत्तो तत्थ दिब्बेहि रतनेहि विज्जोतमाने अनेकयोजने कनकविमाने दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके सत्तरतनसम्पन्नो चक्कवत्ती राजा हुत्वा मनुस्ससम्पत्तिं अनुभवित्वा अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो सासने पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो अत्तनो कतपुञ्ञनामसदिसेन नामेन पुलिनपूजकत्थेरोति पाकटो.
१६५. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो विपस्सिस्स भगवतोतिआदिमाह. तत्थ विविधं पस्सतीति विपस्सी, विविच्च पस्सतीति वा विपस्सी, विविधे अत्तत्थपरत्थादिभेदे अत्थे पस्सतीति वा विपस्सी, विविधे वोहारपरमत्थादिभेदे पस्सतीति वा विपस्सी, तस्स विपस्सिस्स बोधिया पादपुत्तमे उत्तमे बोधिरुक्खमण्डलमाळके पुराणपुलिनं वालुकं छड्डेत्वा सुद्धं पण्डरं पुलिनं आकिरिं सन्थरिं. सेसं सुविञ्ञेय्यमेवाति.
पुलिनपूजकत्थेरअपदानवण्णना समत्ता.
८. उत्तियत्थेरअपदानवण्णना
चन्दभागानदीतीरेतिआदिकं ¶ आयस्मतो उत्तियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले चन्दभागानदियं सुसुमारो हुत्वा निब्बत्तो नदीतीरं उपगतं भगवन्तं दिस्वा पसन्नचित्तो पारं नेतुकामो तीरसमीपेयेव निपज्जि. भगवा तस्स अनुकम्पाय पिट्ठियं पादे ठपेसि. सो तुट्ठो उदग्गो पीतिवेगेन महुस्साहो हुत्वा सोतं छिन्दन्तो सीघेन जवेन भगवन्तं परतीरं नेसि. भगवा तस्स चित्तप्पसादं ञत्वा ‘‘अयं इतो चुतो देवलोके निब्बत्तिस्सति ¶ , ततो पट्ठाय सुगतीसुयेव संसरन्तो इतो चतुन्नवुतिकप्पे अमतं पापुणिस्सती’’ति ब्याकरित्वा पक्कामि.
सो तथा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, उत्तियोतिस्स नामं अकंसु. सो वयप्पत्तो ‘‘अमतं परियेसिस्सामी’’ति परिब्बाजको हुत्वा एकदिवसं भगवन्तं दिस्वा उपसङ्कमित्वा वन्दित्वा धम्मं सुत्वा पटिलद्धसद्धो हुत्वा सासने पब्बजित्वा सीलदिट्ठीनं अविसोधितत्ता विसेसं निब्बत्तेतुं असक्कोन्तो अञ्ञं भिक्खुं विसेसं निब्बत्तेत्वा अञ्ञं ब्याकरोन्तं दिस्वा सत्थारं उपसङ्कमित्वा सङ्खेपेन ओवादं याचि. सत्थापि तस्स ¶ , ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेही’’तिआदिना (सं. नि. ५.३८२) सङ्खेपेनेव ओवादं अदासि. सो सत्थु ओवादे ठत्वा विपस्सनं आरभि. तस्स आरद्धविपस्सकस्स आबाधो उप्पज्जि. उप्पन्ने आबाधे जातसंवेगो वीरियारम्भवत्थुं ञत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.
१६९. एवं सो कतसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तत्थ चन्दभागानदीतीरेति परिसुद्धपण्डरपुलिनतलेहि च पभासम्पन्नपसन्नमधुरोदकपरिपुण्णताय च चन्दप्पभाकिरणसस्सिरीकाभा नदमाना सद्दं कुरुमाना गच्छतीति चन्दभागानदी, तस्सा चन्दभागानदिया तीरे सुसुमारो अहोसिन्ति सम्बन्धो. तत्थ ¶ सुसुमारोति खुद्दकमच्छगुम्बे खण्डाखण्डिकं करोन्तो मारेतीति सुसुमारो, चण्डमच्छो कुम्भीलोति अत्थो. सभोजनपसुतोहन्ति अहं सभोजने सकगोचरे पसुतो ब्यावटो. नदीतित्थं अगच्छहन्ति भगवतो आगमनकाले अहं नदीतित्थं अगच्छिं पत्तोम्हि.
१७०. सिद्धत्थो तम्हि समयेति तस्मिं मम तित्थगमनकाले सिद्धत्थो भगवा अग्गपुग्गलो सब्बसत्तेसु जेट्ठो सेट्ठो सयम्भू सयमेव भूतो जातो बुद्धभूतो सो भगवा नदिं तरितुकामो नदीतीरं उपागमि.
१७२. पेत्तिकं विसयं मय्हन्ति मय्हं पितुपितामहादीहि परम्परानीतं, यदिदं सम्पत्तसम्पत्तमहानुभावानं तरणन्ति अत्थो.
१७३. मम ¶ उग्गज्जनं सुत्वाति मय्हं उग्गज्जनं आराधनं सुत्वा महामुनि भगवा अभिरुहीति सम्बन्धो. सेसं उत्तानत्थमेवाति.
उत्तियत्थेरअपदानवण्णना समत्ता.
९. एकञ्जलिकत्थेरअपदानवण्णना
सुवण्णवण्णन्तिआदिकं आयस्मतो एकञ्जलिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो पिण्डाय चरन्तं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गहेत्वा अट्ठासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजनीयो हुत्वा उभयसम्पत्तियो अनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले निब्बत्तित्वा सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि. पुब्बे कतपुञ्ञवसेन एकञ्जलिकत्थेरोति पाकटो.
१८०. सो अत्तनो पुब्बकम्मं सरित्वा तं हत्थतले आमलकं विय दिस्वा उदानवसेन पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णन्तिआदिमाह. विपस्सिं सत्थवाहग्गन्ति वाणिजे कन्तारा वहति तारेतीति सत्थवाहो ¶ . वाळकन्तारा चोळकन्तारा दुब्भिक्खकन्तारा निरुदककन्तारा यक्खकन्तारा अप्पभक्खकन्तारा च तारेति उत्तारेति पतारेति नित्तारेति खेमन्तभूमिं पापेतीति अत्थो. को सो? वाणिजजेट्ठको. सत्थवाहसदिसत्ता अयम्पि भगवा सत्थवाहो. तथा हि सो तिविधं बोधिं पत्थयन्ते कतपुञ्ञसम्भारे सत्ते जातिकन्तारा जराकन्तारा ब्याधिकन्तारा मरणकन्तारा सोकपरिदेवदुक्खदोमनस्सुपायासकन्तारा च सब्बस्मा संसारकन्तारा च तारेति उत्तारेति पतारेति नित्तारेति निब्बानथलं पापेतीति अत्थो. सत्थवाहो च सो अग्गो सेट्ठो पधानो चाति सत्थवाहग्गो, तं सत्थवाहग्गं विपस्सिं सम्बुद्धन्ति सम्बन्धो. नरवरं विनायकन्ति नरानं अन्तरे असिथिलपरक्कमोति नरवीरो, तं. विसेसेन कतपुञ्ञसम्भारे सत्ते नेति निब्बानपुरं पापेतीति विनायको, तं.
१८१. अदन्तदमनं तादिन्ति रागदोसमोहादिकिलेससम्पयुत्तत्ता कायवचीमनोद्वारेहि अदन्ते सत्ते दमेतीति अदन्तदमनो, तं. इट्ठानिट्ठेसु अकम्पियतादिगुणयुत्तोति तादी, तं. महावादिं महामतिन्ति सकसमयपरसमयवादीनं अन्तरे अत्तना समधिकपुग्गलविरहितत्ता महावादी ¶ , महती पथविसमाना मेरुसमाना च मति यस्स सो महामति, तं महावादिं महामतिं सम्बुद्धन्ति इमिना तुल्याधिकरणं. सेसं सुविञ्ञेय्यमेवाति.
एकञ्जलिकत्थेरअपदानवण्णना समत्ता.
१०. खोमदायकत्थेरअपदानवण्णना
नगरे बन्धुमतियातिआदिकं आयस्मतो खोमदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वयप्पत्तो सासने अभिप्पसन्नो रतनत्तयमामको विपस्सिस्स भगवतो सन्तिके धम्मं सुत्वा पसन्नमानसो खोमदुस्सेन पूजं अकासि. सो तदेव मूलं कत्वा यावजीवं पुञ्ञानि कत्वा ततो देवलोके निब्बत्तो. छसु ¶ देवेसु अपरापरं दिब्बसुखं ¶ अनुभवित्वा ततो चवित्वा मनुस्सलोके चक्कवत्तिआदिअनेकविधमनुस्ससम्पत्तिं अनुभवित्वा परिपाकगते पुञ्ञसम्भारे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. कतपुञ्ञनामेन खोमदायकत्थेरोति पाकटो.
१८४. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं दस्सेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ बन्धु वुच्चति ञातको, ते बन्धू यस्मिं नगरे अञ्ञमञ्ञं सङ्घटिता वसन्ति, तं नगरं ‘‘बन्धुमती’’ति वुच्चति. रोपेमि बीजसम्पदन्ति दानसीलादिपुञ्ञबीजसम्पत्तिं रोपेमि पट्ठपेमीति अत्थो.
खोमदायकत्थेरअपदानवण्णना समत्ता.
ततियस्स सुभूतिवग्गस्स वण्णना समत्ता.
चतुभाणवारवण्णना निट्ठिता.
४. कुण्डधानवग्गो
१. कुण्डधानत्थेरअपदानवण्णना
सत्ताहं ¶ पटिसल्लीनन्तिआदिकं आयस्मतो कुण्डधानत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो वुत्तनयेन भगवन्तं उपसङ्कमित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा तदनुरूपं पुञ्ञं करोन्तो विचरि. सो एकदिवसं पदुमुत्तरस्स भगवतो निरोधसमापत्तितो वुट्ठाय निसिन्नस्स मनोसिलाचुण्णपिञ्जरं महन्तं कदलिफलकण्णिकं उपनेसि, तं भगवा पटिग्गहेत्वा परिभुञ्जि. सो तेन पुञ्ञकम्मेन एकादसक्खत्तुं देवेसु देवरज्जं कारेसि. चतुवीसतिवारे च राजा अहोसि चक्कवत्ती.
सो ¶ एवं अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपबुद्धकाले भुम्मदेवता हुत्वा निब्बत्ति. दीघायुकबुद्धानञ्च नाम न अन्वद्धमासिको उपोसथो होति. तथा हि विपस्सिस्स भगवतो छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि, कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि, तस्स पातिमोक्खस्स ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति. अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्नं ¶ भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो भेदके सति भिज्जेय्य, न भिज्जेय्या’’ति. तेसं ओकासं ओलोकयमाना तेसं अविदूरे गच्छति.
अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसमीपतो निक्खमति. भुम्मदेवता तस्स थेरस्स पच्छतो पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय बन्धन्ती विय पिट्ठियं पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता ¶ . एकमन्ते ठितो सहायकत्थेरो तं कारणं दिस्वाव दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो, सचाहं एवंविधभावं जानेय्यं, एत्तकं कालं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तंयेव नं ‘‘गण्हाहावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सद्धिं एकमग्गेन न गच्छामी’’ति आह. तं कथं सुत्वा तस्स लज्जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि. ततो नं आह – ‘‘आवुसो, किन्नामेतं वदसि, अहं एत्तकं कालं दुक्कटमत्तम्पि आपत्तिं न जानामि, त्वं पन मं अज्ज ‘पापो’ति वदसि, किं ते दिट्ठन्ति, किं अञ्ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तो’’ति? ‘‘नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामी’’ति तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव भूतत्तं कत्वा गण्हन्तो तेन सद्धिं एकमग्गेन अगन्त्वा अञ्ञेन मग्गेन सत्थु सन्तिकं गतो. इतरोपि भिक्खु अञ्ञेन मग्गेन सत्थु सन्तिकंयेव गतो.
ततो ¶ भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे दिस्वा सञ्जानित्वा ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि. अथ भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा – ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह. ‘‘उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, ‘अहं तेन सद्धिं उपोसथं न करोमी’ति बहि ठितोम्ही’’ति. ‘‘भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु, तुम्हेहि दिट्ठमातुगामो नाम अहं. मया तुम्हाकं वीमंसनत्थाय ¶ ‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’ति भिज्जनाभिज्जनभावं ओलोकेन्तेन तं कम्मं कत’’न्ति. ‘‘को पन त्वं, सप्पुरिसा’’ति? ‘‘अहं एका भुम्मदेवता, भन्ते’’ति. देवपुत्तो कथेन्तोयेव दिब्बानुभावेन ठत्वा थेरस्स पादमूले पतित्वा ‘‘मय्हं, भन्ते, खमथ, थेरस्स एसो दोसो नत्थि, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि. सो थेरो उपोसथं ताव एकट्ठाने अकासि. मित्तसन्थववसेन पन पुन तेन सद्धिं न एकट्ठाने वसि. इमस्स थेरस्स दोसं न कथेसि. अपरभागे चुदितकत्थेरो पन विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि.
भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायतो न मुच्चित्थ. सचे पन कालेन कालं मनुस्सत्तं आगच्छति, अञ्ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति. सो अम्हाकं भगवतो उप्पन्नकाले सावत्थियं ब्राह्मणकुले निब्बत्ति, धानमाणवोतिस्स नामं ¶ अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सासने पब्बजि. तस्स उपसम्पन्नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव पविसति, निक्खमन्ते निक्खमति, विहारं पविसन्तेपि सद्धिं पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्चानुबन्धा पञ्ञायति. थेरो तं न पस्सति. तस्स पन पुरिमकम्मस्स निस्सन्देन सा अञ्ञेसं उपट्ठासि.
गामे ¶ यागुभिक्खं ददमाना इत्थियो, ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति. थेरस्स महती विहेसा होति. विहारगतम्पि नं सामणेरा चेव दहरभिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति. अथस्स तेनेव कारणेन कुण्डधानो थेरोति नामं जातं. सो उट्ठाय समुट्ठाय तेहि करियमानं केळिं सहितुं असक्कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झायो कोण्डो, आचरियो कोण्डो’’ति वदति. अथ नं सत्थु आरोचेसुं – ‘‘कुण्डधानो, भन्ते, दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, धान, दहरसामणेरेहि सद्धिं फरुसवाचं वदसी’’ति पुच्छि. तेन ‘‘सच्चं भगवा’’ति वुत्ते – ‘‘कस्मा एवं वदसी’’ति आह. ‘‘भन्ते, निबद्धं विहेसं सहितुं असक्कोन्तो एवं कथेमी’’ति ¶ . ‘‘त्वं पुब्बे कतकम्मं यावज्जदिवसा जीरापेतुं न सक्कोसि, पुन एवं फरुसवाचं मा वद भिक्खू’’ति वत्वा आह –
‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं;
दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं.
‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा;
एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति. (ध. प. १३३-१३४) –
इमञ्च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्ञोपि कथयिंसु. राजा ‘‘गच्छथ, भणे, नं वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन सद्धिं थेरस्स सन्तिकं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि. तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्नो होति. सापि इत्थी अविदूरे ठाने ठिता विय पञ्ञायति.
राजा ¶ तं दिस्वा ‘‘अत्थि तं कारण’’न्ति तस्सा ठितट्ठानं अगमासि. सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि. राजापि ताय सद्धिं एव पण्णसालायं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा पण्णसालतो निक्खमित्वा थेरं वन्दित्वा एकमन्ते ¶ निसिन्नो ‘‘कच्चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि. थेरो ‘‘वट्टति, महाराजा’’ति आह. ‘‘जानामहं, भन्ते, अय्यस्स कथं, एवरूपेनुपक्किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्चं नत्थि. अहं चतूहि पच्चयेहि उपट्ठहिस्सामि, तुम्हे योनिसोमनसिकारे मा पमज्जित्था’’ति वत्वा निबद्धभिक्खं पट्ठपेसि. थेरो राजानं उपत्थम्भकं लभित्वा भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. ततो पट्ठाय सा इत्थी अन्तरधायि.
तदा महासुभद्दा उग्गनगरे मिच्छादिट्ठिकुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथङ्गं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्ञाय स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु. सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते ¶ आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्ज दूरं भिक्खाचारं गमिस्साम, पुथुज्जनानं अदत्वा अरियानंयेव सलाकं देही’’ति. थेरो भिक्खूनं आरोचेसि – ‘‘आवुसो, सत्था अज्ज दूरं भिक्खाचारं गमिस्सति. पुथुज्जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति. कुण्डधानत्थेरो – ‘‘आहरावुसो, सलाक’’न्ति पठमंयेव हत्थं पसारेसि. आनन्दो ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि. सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह. थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न युत्ता, अथ सत्था पटिबाहेय्य, भविस्सति एत्थ कारण’’न्ति ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि. कुण्डधानो तस्स पुरागमना एव अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था वारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि. सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसि. यस्मा ¶ अयं थेरो राजानं उपत्थम्भं लभित्वा सप्पायाहारपटिलाभेन ¶ समाहितचित्तो विपस्सनाय कम्मं करोन्तो उपनिस्सयसम्पन्नताय छळभिञ्ञो अहोसि. एवंभूतस्सापि इमस्स थेरस्स गुणे अजानन्ता ये पुथुज्जना भिक्खू ‘‘अयं पठमं सलाकं गण्हति, किं नु खो एत’’न्ति विमतिं उप्पादेन्ति. तेसं तं विमतिविधमनत्थं थेरो आकासं अब्भुग्गन्त्वा इद्धिपाटिहारियं दस्सेत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘पञ्च छिन्दे’’ति गाथं अभासि.
१. एवं सो पूरितपुञ्ञसम्भारानुरूपेन अरहा हुत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सत्ताहं पटिसल्लीनन्तिआदिमाह. तत्थ सत्थाहं सत्तदिवसं निरोधसमापत्तिविहारेन पटिसल्लीनं विवेकभूतन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कुण्डधानत्थेरअपदानवण्णना समत्ता.
२. सागतत्थेरअपदानवण्णना
सोभितो नाम नामेनातिआदिकं आयस्मतो सागतत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो ¶ काले एकस्मिं ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो नामेन सोभितो नाम हुत्वा तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो. सो एकदिवसं पदुमुत्तरं भगवन्तं द्वत्तिंसमहापुरिसलक्खणसिरिया सोभमानं उय्यानद्वारेन गच्छन्तं दिस्वा अतीव पसन्नमानसो अनेकेहि उपायेहि अनेकेहि गुणवण्णेहि थोमनं अकासि. भगवा तस्स थोमनं सुत्वा ‘‘अनागते गोतमस्स भगवतो सासने सागतो नाम सावको भविस्सती’’ति ब्याकरणं अदासि. सो ततो पट्ठाय पुञ्ञानि करोन्तो यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो. कप्पसतसहस्सदेवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो. तस्स मातापितरो ¶ सोमनस्सं वड्ढेन्तो सुजातो आगतोति सागतोति नामं करिंसु. सो सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो.
१७. एवं सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो ¶ पुब्बचरितापदानं पकासेन्तो सोभितो नाम नामेनातिआदिमाह. तत्थ तदा पुञ्ञसम्भारस्स परिपूरणसमये नामेन सोभितो नाम ब्राह्मणो अहोसिन्ति सम्बन्धो.
२१. विपथा उद्धरित्वानाति विरुद्धपथा कुमग्गा, उप्पथा वा उद्धरित्वा अपनेत्वा. पथं आचिक्खसेति, भन्ते, सब्बञ्ञु तुवं पथं सप्पुरिसमग्गं निब्बानाधिगमनुपायं आचिक्खसे कथेसि देसेसि विभजि उत्तानिं अकासीति अत्थो. सेसं उत्तानत्थमेवाति.
सागतत्थेरअपदानवण्णना समत्ता.
३. महाकच्चानत्थेरअपदानवण्णना
पदुमुत्तरनाथस्सातिआदिकं आयस्मतो कच्चानत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुलगेहे निब्बत्तेत्वा वुद्धिप्पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपेन्तं ¶ दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो दानादीनि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.
सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेत्वा कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठानं दससहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थरं अकासि. ततो यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु ¶ संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितस्स गेहे निब्बत्ति, तस्स नामग्गहणदिवसे मातापितरो ‘‘अम्हाकं पुत्तो सुवण्णवण्णो अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवोत्वेव नामं करिंसु. सो वुद्धिमन्वाय तयो वेदे उग्गण्हित्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चानोति पञ्ञायित्थ.
राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति ¶ पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेसि. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सहपटिसम्भिदाहि अरहत्ते पतिट्ठासि. अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था ‘‘त्वंयेव भिक्खु तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो.
३१. एवं सो पत्तअरहत्तफलो ‘‘एतदग्गं, भिक्खवे, मम सावकानं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१८८, १९७) एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं पकासेन्तो पदुमुत्तरनाथस्सातिआदिमाह. तत्थ पदुमं नाम चेतियन्ति पदुमेहि छादितत्ता वा पदुमाकारेहि कतत्ता वा भगवतो वसनगन्धकुटिविहारोव पूजनीयभावेन चेतियं, यथा ‘‘गोतमकचेतियं, आळवकचेतिय’’न्ति वुत्ते तेसं यक्खानं निवसनट्ठानं पूजनीयट्ठानत्ता ¶ चेतियन्ति वुच्चति, एवमिदं भगवतो वसनट्ठानं चेतियन्ति वुच्चति, न धातुनिधायकचेतियन्ति वेदितब्बं. न हि अपरिनिब्बुतस्स भगवतो सरीरधातूनं अभावा धातुचेतियं अकरि. सिलासनं कारयित्वाति तस्सा पदुमनामिकाय गन्धकुटिया पुप्फाधारत्थाय हेट्ठा फलिकमयं सिलासनं कारेत्वा. सुवण्णेनाभिलेपयिन्ति तं सिलासनं जम्बोनदसुवण्णेन अभिविसेसेन लेपयिं छादेसिन्ति अत्थो.
३२. रतनामयं ¶ सत्तहि रतनेहि कतं छत्तं पग्गय्ह मुद्धनि धारेत्वा वाळबीजनिञ्च सेतपवरचामरिञ्च पग्गय्ह बुद्धस्स अभिरोपयिं. लोकबन्धुस्स तादिनोति सकललोकबन्धुसदिसस्स तादिगुणसमङ्गिस्स बुद्धस्स धारेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
महाकच्चानत्थेरअपदानवण्णना समत्ता.
४. काळुदायित्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो काळुदायित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ¶ तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारं कत्वा तं ठानन्तरं पत्थेसि.
सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि, बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तं दिवसंयेव नं दुकूलचुम्बटके निपज्जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनहत्थी, अस्सकण्डको, आनन्दो, छन्नो, काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायित्वेव नामं अकंसु. थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.
अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा ¶ पुरिससहस्सपरिवारं एकं ¶ अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तप्पत्तितो पट्ठाय पन अरिया मज्झत्ताव होन्ति. तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति अपरं अमच्चं पुरिससहस्सेहि पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरम्पि पेसेसीति एवं नवहि पुरिससहस्सेहि सद्धिं नव अमच्चे पेसेसि. सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.
अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो उदायि दसबलेन समवयो, सहपंसुकीळिको, मयि च सिनेहो अत्थि, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं इधानेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनवेलायं परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो ¶ अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फिते वनसण्डे हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रथानं.
‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;
पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.
‘‘नेवातिसीतं ¶ ¶ न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.
‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु. (थेरगा. ५२७-५३०);
‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनि. (अ. नि. अट्ठ. १.१.२२५);
‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानप्पती ददन्ति;
पुनप्पुनं दानप्पती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
‘‘वीरो ¶ हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;
मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.
‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.
‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेही’’ति. (थेरगा. ५३१-५३५);
इमा ¶ गाथा अभासि. तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि. अङ्गारानि रत्तपवाळवण्णानि रुक्खानं पुप्फफलानि, तानि एतेसं सन्तीति ¶ अङ्गारिनो, अभिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसम्परिकिण्णा वियाति अत्थो. दानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति भद्दं अन्ते एतस्साति, ‘‘भदन्ते’’ति एकस्स द-कारस्स लोपं कत्वा वुच्चति. गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा, भदन्तेति सत्थु आलपनमेव, पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुगते पटिकम्मे सुखे दुक्खे जीवे’’तिआदीसु विय. इध पन सम्बोधनट्ठे दट्ठब्बं. तेन वुत्तं, ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्देन समानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियं आह. एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमनं दिस्वा वीसतिसहस्सखीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितोव अदिट्ठपुब्बवेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो ‘‘अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, त्वं एवं पन जानाही’’ति दस्सेन्तो –
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३६) –
गाथमाह.
तत्थ ¶ बुद्धस्स पुत्तोम्हीति सब्बञ्ञुबुद्धस्स ओरस्स पुत्तो अम्हि. असय्हसाहिनोति अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स ¶ सहनतो, तत्थ वा साधुकारिभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. अङ्गमङ्गेहि निच्छरणकओभासस्साति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया ¶ तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन. गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.
एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेसि. ‘‘कस्मा, भन्ते, गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं भुञ्जथ, अञ्ञं भगवतो हरिस्सथ. याव च मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतो पिण्डपातं हरथा’’ति वुत्ते थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलराजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनामेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनमग्गे दिवसे दिवसे योजनं गच्छन्तस्स भगवतो राजगेहतोयेव पिण्डपातं आहरित्वा अदासि. अथ नं भगवा ‘‘अयं मय्हं पितुनो सकलनिवेसनं पसादेती’’ति ‘‘एतदग्गं, भिक्खवे, मम सावकानं कुलप्पसादकानं भिक्खूनं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) कुलप्पसादकानं अग्गट्ठाने ठपेसि.
४८-९. एवं सो कतपुञ्ञसम्भारानुरूपेन अरहत्तं पत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं ¶ सरित्वा सोमनस्सवसेन पुब्बचरितापदानं ¶ पकासेन्तो पदुमुत्तरस्स बुद्धस्सातिआदिमाह. अद्धानं पटिपन्नस्साति अपररट्ठं गमनत्थाय दूरमग्गं पटिपज्जन्तस्स. चरतो चारिकं तदाति अन्तोमण्डलं मज्झेमण्डलं बहिमण्डलन्ति तीणि मण्डलानि तदा चारिकं चरतो चरन्तस्स पदुमुत्तरबुद्धस्स भगवतो सुफुल्लं सुट्ठु फुल्लं पबोधितं गय्ह गहेत्वा न केवलमेव पदुमं, उप्पलञ्च मल्लिकं विकसितं अहं गय्ह उभोहि हत्थेहि गहेत्वा पूरेसिन्ति सम्बन्धो. परमन्नं गहेत्वानाति परमं उत्तमं सेट्ठं मधुरं सब्बसुपक्कं सालिओदनं गहेत्वा सत्थुनो अदासिं भोजेसिन्ति अत्थो.
९७. सक्यानं ¶ नन्दिजननोति सक्यराजकुलानं भगवतो ञातीनं आरोहपरिणाहरूपयोब्बनवचनालपनसम्पत्तिया नन्दं तुट्ठिं जनेन्तो उप्पादेन्तो. ञातिबन्धु भविस्सतीति ञातो पाकटो बन्धु भविस्सति. सेसं सुविञ्ञेय्यमेवाति.
काळुदायित्थेरअपदानवण्णना समत्ता.
५. मोघराजत्थेरअपदानवण्णना
अत्थदस्सी तु भगवातिआदिकं आयस्मतो मोघराजत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं लूखचीवरधरानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा तत्थ तत्थ भवे पुञ्ञानि करोन्तो अत्थदस्सिस्स भगवतो काले पुन ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो एकदिवसं अत्थदस्सिं भगवन्तं भिक्खुसङ्घपरिवुतं रथियं गच्छन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा ‘‘यावता रूपिनो सत्था’’तिआदीहि छहि गाथाहि अभित्थवित्वा भाजनं पूरेत्वा मधुं उपनेसि. सत्था तं पटिग्गहेत्वा अनुमोदनं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपभगवतो काले कट्ठवाहनस्स नाम रञ्ञो अमच्चो हुत्वा निब्बत्तो तेन सत्थु आनयनत्थाय ¶ पेसितो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा ततो चुतो एकं बुद्धन्तरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा मोघराजाति लद्धनामो बावरीयब्राह्मणस्स ¶ सन्तिके उग्गहितसिप्पो संवेगजातो तापसपब्बज्जं पब्बजित्वा तापससहस्सपरिवारो अजितादीहि सद्धिं सत्थु सन्तिकं पेसितो तेसं पन्नरसमो हुत्वा पञ्हं पुच्छित्वा विस्सज्जनपरियोसाने अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थलूखं सुत्तलूखं रजनलूखन्ति विसेसेन तिविधेनपि लूखेन समन्नागतं पंसुकूलं धारेसि. तेन नं सत्था लूखचीवरधरानं अग्गट्ठाने ठपेसि.
६४. एवं ¶ सो पणिधानानुरूपेन अरहत्तफलं पत्वा अत्तनो पुब्बसम्भारं दिस्वा पुब्बकम्मापदानं पकासेन्तो अत्थदस्सी तु भगवातिआदिमाह. तं सब्बं उत्तानत्थमेव.
७३. पुटकं पूरयित्वानाति पुटकं वुच्चति वारकं, घटं वा. अनेळकं निद्दोसं मक्खिकण्डविरहितं खुद्दमधुना घटं पूरेत्वा तं उभोहि हत्थेहि पग्गय्ह पकारेन आदरेन गहेत्वा महेसिनो भगवतो उपनेसिन्ति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
मोघराजत्थेरअपदानवण्णना समत्ता.
६. अधिमुत्तत्थेरअपदानवण्णना
निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो अधिमुत्तत्थेरस्स अपदानं (थेरगा. अट्ठ. २.अधिमुत्तत्थेरगाथावण्णना). अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिम्हि लोकनाथे परिनिब्बुते एकस्मिं कुलगेहे निब्बत्तो रतनत्तये पसन्नो भिक्खुसङ्घं निमन्तेत्वा उच्छूहि मण्डपं कारेत्वा महादानं पवत्तेत्वा परियोसाने सन्तिपदं पणिधेसि. सो ततो चुतो देवेसु च मनुस्सेसु च उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सासने पसीदित्वा सद्धाय पतिट्ठितत्ता अधिमुत्तत्थेरोति पाकटो.
८४. एवं ¶ कतसम्भारवसेन अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
अधिमुत्तत्थेरअपदानवण्णना समत्ता.
७. लसुणदायकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं ¶ आयस्मतो लसुणदायकत्थेरस्स अपदानं. एसोपायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो घरावासे आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तं निस्साय वने वसन्तो बहूनि लसुणानि रोपेत्वा तदेव वनमूलफलञ्च खादन्तो विहासि. सो बहूनि लसुणानि काजेनादाय मनुस्सपथं आहरित्वा पसन्नो दानं दत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स भेसज्जत्थाय दत्वा गच्छति. एवं सो यावजीवं पुञ्ञानि कत्वा तेनेव पुञ्ञबलेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तिं अनुभवित्वा कमेन इमस्मिं बुद्धुप्पादे उप्पन्नो पटिलद्धसद्धो पब्बजित्वा विपस्सनं ¶ वड्ढेत्वा नचिरस्सेव अरहत्तं पत्तो पुब्बकम्मवसेन लसुणदायकत्थेरोति पाकटो.
८९. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तत्थ हिमालयपब्बतस्स परियोसाने मनुस्सानं सञ्चरणट्ठाने यदा विपस्सी भगवा उदपादि, तदा अहं तापसो अहोसिन्ति सम्बन्धो. लसुणं उपजीवामीति रत्तलसुणं रोपेत्वा तदेव गोचरं कत्वा जीविकं कप्पेमीति अत्थो. तेन वुत्तं ‘‘लसुणं मय्हभोजन’’न्ति.
९०. खारियो पूरयित्वानाति तापसभाजनानि लसुणेन पूरयित्वा काजेनादाय सङ्घारामं सङ्घस्स वसनट्ठानं हेमन्तादीसु तीसु कालेसु सङ्घस्स चतूहि इरियापथेहि वसनविहारं अगच्छिं अगमासिन्ति अत्थो. हट्ठो हट्ठेन चित्तेनाति अहं सन्तुट्ठो सोमनस्सयुत्तचित्तेन सङ्घस्स लसुणं अदासिन्ति अत्थो.
९१. विपस्सिस्स…पे… ¶ निरतस्सहन्ति नरानं अग्गस्स सेट्ठस्स अस्स विपस्सिस्स भगवतो सासने निरतो निस्सेसेन रतो अहन्ति सम्बन्धो. सङ्घस्स…पे… मोदहन्ति अहं सङ्घस्स लसुणदानं दत्वा सग्गम्हि सुट्ठु अग्गस्मिं देवलोके आयुकप्पं दिब्बसम्पत्तिं अनुभवमानो मोदिं, सन्तुट्ठो भवामीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
लसुणदायकत्थेरअपदानवण्णना समत्ता.
८. आयागदायकत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो आयागदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो परिनिब्बुतकाले एकस्मिं कुलगेहे निब्बत्तो सासने पसन्नो वड्ढकीनं मूलं दत्वा अतिमनोहरं दीघं भोजनसालं कारापेत्वा भिक्खुसङ्घं निमन्तेत्वा पणीतेनाहारेन भोजेत्वा महादानं दत्वा चित्तं पसादेसि. सो यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसुयेव संसरन्तो उभयसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो पटिलद्धसद्धो पब्बजित्वा घटेन्तो वायमन्तो विपस्सनं वड्ढेत्वा न चिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञवसेन आयागत्थेरोति पाकटो.
९४. एवं सो कतपुञ्ञसम्भारवसेन अरहत्तं पत्वा अत्तना पुब्बे कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुतेति वदतं ‘‘मयं बुद्धा’’ति वदन्तानं अन्तरे वरे ¶ उत्तमे सिखिम्हि भगवति परिनिब्बुतेति अत्थो. हट्ठो हट्ठेन चित्तेनाति सद्धताय हट्ठपहट्ठो सोमनस्सयुत्तचित्तताय पहट्ठेन चित्तेन उत्तमं थूपं सेट्ठं चेतियं अवन्दिं पणामयिन्ति अत्थो.
९५. वड्ढकीहि कथापेत्वाति ‘‘भोजनसालाय पमाणं कित्तक’’न्ति पमाणं कथापेत्वाति अत्थो. मूलं दत्वानहं तदाति तदा तस्मिं काले अहं कम्मकरणत्थाय तेसं वड्ढकीनं मूलं दत्वा आयागं ¶ आयतं दीघं भोजनसालं अहं सन्तुट्ठो सोमनस्सचित्तेन कारपेसहं कारापेसिं अहन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
९७. आयागस्स इदं फलन्ति भोजनसालदानस्स इदं विपाकन्ति अत्थो.
आयागदायकत्थेरअपदानवण्णना समत्ता.
९. धम्मचक्किकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो धम्मचक्किकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो महाभोगो, सो रतनत्तये पसन्नो सद्धाजातो धम्मसभायं धम्मासनस्स पिट्ठितो रतनमयं धम्मचक्कं कारेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु निब्बत्तट्ठानेसु सक्कसम्पत्तिं चक्कवत्तिसम्पत्तिञ्च अनुभवित्वा कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे उप्पन्नो विभवसम्पन्नो सञ्जातसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामसदिसनामेन धम्मचक्किकत्थेरोति पाकटो जातो अहोसि.
१०२. सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. सीहासनस्स सम्मुखाति सीहस्स भगवतो निसिन्नस्स सम्मुखा बुद्धासनस्स अभिमुखट्ठानेति अत्थो, धम्मचक्कं मे ठपितन्ति मया धम्मचक्काकारेन उभतो सीहरूपं दस्सेत्वा मज्झे आदाससदिसं कारेत्वा कतं धम्मचक्कं ठपितं पूजितं. किं भूतं? विञ्ञूहि मेधावीहि ‘‘अतीव सुन्दर’’न्ति वण्णितं थोमितं सुकतं धम्मचक्कन्ति सम्बन्धो.
१०३. चारुवण्णोव ¶ सोभामीति सुवण्णवण्णो इव सोभामि विरोचामीति ¶ अत्थो. ‘‘चतुवण्णेहि सोभामी’’तिपि पाठो, तस्स खत्तियब्राह्मणवेस्ससुद्दजातिसङ्खातेहि चतूहि वण्णेहि सोभामि विरोचामीति अत्थो. सयोग्गबलवाहनोति सुवण्णसिविकादीहि योग्गेहि च सेनापतिमहामत्तादीहि सेवकेहि बलेहि च हत्थिअस्सरथसङ्खातेहि वाहनेहि च सहितोति अत्थो. बहुज्जना बहवो मनुस्सा अनुयन्ता ममानुवत्तन्ता निच्चं निच्चकालं परिवारेन्तीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
धम्मचक्किकत्थेरअपदानवण्णना समत्ता.
१०. कप्परुक्खियत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो कप्परुक्खियत्थेरस्स अपदानं (थेरगा. अट्ठ. २.५७६). अयम्पि पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु निब्बानाधिगमूपायभूतानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो महद्धनो महाभोगो ¶ सत्थरि पसन्नो सत्तहि रतनेहि विचित्तं सुवण्णमयं कप्परुक्खं कारेत्वा सिद्धत्थस्स भगवतो चेतियस्स सम्मुखे ठपेत्वा पूजेसि. सो एवरूपं पुञ्ञं कत्वा यावतायुकं ठत्वा ततो चुतो सुगतीसुयेव संसरन्तो कमेन इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्नो धम्मं सुत्वा पटिलद्धसद्धो सत्थु आराधेत्वा पब्बजितो नचिरस्सेव अरहत्तं पत्वा पुब्बे कतकुसलनामेन कप्परुक्खियत्थेरोति पाकटो अहोसि.
१०८. सो एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. थूपसेट्ठस्स सम्मुखाति सेट्ठस्स उत्तमस्स धातुनिहितथूपस्स चेतियस्स सम्मुखट्ठाने विचित्तदुस्से अनेकवण्णेहि विसमेन विसदिसेन चित्तेन मनोहरे चिनपट्टसोमारपट्टादिके दुस्से ¶ . लगेत्वा ओलग्गेत्वा कप्परुक्खं ठपेसिं अहं पतिट्ठपेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कप्परुक्खियत्थेरअपदानवण्णना समत्ता.
चतुत्थवग्गवण्णना समत्ता.
५. उपालिवग्गो
१. भागिनेय्युपालित्थेरअपदानवण्णना
खीणासवसहस्सेहीतिआदिकं ¶ आयस्मतो उपालित्थेरस्स भागिनेय्युपालित्थेरस्स अपदानं. एसो हि थेरो पुरिमबुद्धेसु कताधिकारो ¶ तस्मिं तस्मिं भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय घरावासे आदीनवं दिस्वा गेहं पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी हुत्वा हिमवन्ते वासं कप्पेसि. तस्मिं समये पदुमुत्तरो भगवा विवेककामो हिमवन्तं पाविसि. तापसो भगवन्तं पुण्णचन्दमिव विरोचमानं दूरतोव दिस्वा पसन्नमानसो अजिनचम्मं अंसे कत्वा अञ्जलिं पग्गय्ह वन्दित्वा ठितकोव दसनखसमोधानञ्जलिं सिरसि पतिट्ठपेत्वा अनेकाहि उपमाहि अनेकेहि थुतिवचनेहि भगवन्तं थोमेसि. तं सुत्वा भगवा – ‘‘अयं तापसो अनागते गोतमस्स नाम भगवतो सासने पब्बजित्वा विनये तिखिणपञ्ञानं अग्गो भविस्सती’’ति ब्याकरणमदासि. सो यावतायुकं ठत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. ततो चुतो देवमनुस्सेसु संसरन्तो सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे उपालित्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति. सो कमेन वुद्धिप्पत्तो मातुलस्स उपालित्थेरस सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि. सो अत्तनो आचरियस्स समीपे वसितत्ता विनयपञ्हे तिखिणञाणो अहोसि. अथ भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयपञ्हे तिखिणपञ्ञानं भिक्खूनं यदिदं भागिनेय्युपाली’’ति तं एतदग्गट्ठाने ठपेसि.
१. सो ¶ एवं एतदग्गट्ठानं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो खीणासवसहस्सेहीतिआदिमाह. तत्थ आ समन्ततो यावभवग्गा सवन्ति पवत्तन्तीति आसवा. कामासवादयो चत्तारो आसवा, ते खीणा सोसिता विसोसिता विद्धंसिता येहि तेति खीणासवा, तेयेव सहस्सा खीणासवसहस्सा, तेहि खीणासवसहस्सेहि ¶ . परेतो परिवुतो लोकनायको लोकस्स निब्बानपापनको विवेकं अनुयुत्तो पटिसल्लितुं एकीभवितुं गच्छतेति सम्बन्धो.
२. अजिनेन निवत्थोहन्ति अहं अजिनमिगचम्मेन पटिच्छन्नो, अजिनचम्मवसनोति अत्थो. तिदण्डपरिधारकोति कुण्डिकट्ठपनत्थाय तिदण्डं गहेत्वा धारेन्तोति अत्थो. भिक्खुसङ्घेन परिब्यूळ्हं परिवारितं लोकनायकं अद्दसन्ति सम्बन्धो. सेसं पाकटमेवाति.
भागिनेय्युपालित्थेरअपदानवण्णना समत्ता.
२. सोणकोळिविसत्थेरअपदानवण्णना
अनोमदस्सिस्स ¶ मुनिनोतिआदिकं आयस्मतो कोळिविसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वयप्पत्तो पुत्तदारेहि वड्ढितो विभवसम्पन्नो भगवतो चङ्कमनत्थाय सोभनं चङ्कमं कारेत्वा सुधापरिकम्मं कारेत्वा आदासतलमिव समं विज्जोतमानं कत्वा दीपधूपपुप्फादीहि सज्जेत्वा भगवतो निय्यादेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेनाहारेन पूजेसि. सो एवं यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवलोके निब्बत्तो. तत्थ पाळिया वुत्तनयेन दिब्बसम्पत्तिं अनुभवित्वा अन्तरा ओक्काककुलप्पसुतोति तं सब्बं पाळिया वुत्तानुसारेन वेदितब्बं. पच्छिमभवे पन कोलियराजवंसे जातो वयप्पत्तो कोटिअग्घनकस्स कण्णपिळन्धनस्स धारितत्ता कोटिकण्णोति, कुटिकण्णोति च पाकटो अहोसि. सो भगवति पसन्नो ¶ धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि.
२५. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सिस्स मुनिनोतिआदिमाह. तत्थ अनोमदस्सिस्साति अनोमं अलामकं सुन्दरं दस्सनं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितत्ता ब्यामप्पभामण्डलोपसोभितत्ता आरोहपरिणाहेन समन्नागतत्ता च दस्सनीयं सरीरं यस्स भगवतो सो अनोमदस्सी, तस्स अनोमदस्सिस्स मुनिनोति अत्थो. तादिनोति इट्ठानिट्ठेसु अकम्पियसभावस्स. सुधाय लेपनं कत्वाति ¶ सुधाय अवलित्तं कत्वा दीपधूपपुप्फधजपटाकादीहि च अलङ्कतं चङ्कमं कारयिं अकासिन्ति अत्थो. सेसगाथानं अत्थो पाळिया अनुसारेन सुविञ्ञेय्योव.
३५. परिवारसम्पत्तिधनसम्पत्तिसङ्खातं यसं धारेतीति यसोधरो, सब्बे एते सत्तसत्ततिचक्कवत्तिराजानो यसोधरनामेन एकनामकाति सम्बन्धो.
५२. अङ्गीरसोति अङ्गतो सरीरतो निग्गता रस्मि यस्स सो अङ्गीरसो, छन्ददोसमोहभयागतीहि वा पापाचारवसेन वा चतुरापायं न गच्छतीति नागो, महन्तो पूजितो च सो नागो चेति महानागो. सेसं उत्तानत्थमेवाति.
कोळिविसत्थेरअपदानवण्णना समत्ता.
३. काळिगोधापुत्तभद्दियत्थेरअपदानवण्णना
पदुमुत्तरसम्बुद्धन्तिआदिकं आयस्मतो भद्दियस्स काळिगोधापुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो ¶ पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो पुत्तदारेहि वड्ढितो नगरवासिनो पुञ्ञानि करोन्ते दिस्वा सयम्पि पुञ्ञानि कातुकामो ¶ बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा थूलपटलिकादिअनेकानि महारहानि सयनानि पञ्ञापेत्वा तत्थ निसिन्ने भगवति ससङ्घे पणीतेनाहारेन भोजेत्वा महादानं अदासि. सो एवं यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे काळिगोधाय नाम देविया पुत्तो हुत्वा निब्बत्ति. सो विञ्ञुतं पत्तो आरोहपरिणाहहत्थपादरूपसम्पत्तिया भद्दत्ता च काळिगोधाय देविया पुत्तत्ता च भद्दियो काळिगोधापुत्तोति पाकटो. सत्थरि पसीदित्वा मातापितरो आराधेत्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५४. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरसम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव. मेत्तचित्तन्ति मिज्जति सिनेहति नन्दति सब्बसत्तेति मेत्ता, मेत्ताय सहगतं चित्तं मेत्तचित्तं, तं यस्स भगवतो अत्थीति मेत्तचित्तो, तं मेत्तचित्तं. महामुनिन्ति सकलभिक्खूनं महन्तत्ता महामुनि, तं पदुमुत्तरं सम्बुद्धन्ति ¶ सम्बन्धो. जनता सब्बाति सब्बो जनकायो, सब्बनगरवासिनोति अत्थो. सब्बलोकग्गनायकन्ति सकललोकस्स अग्गं सेट्ठं निब्बानस्स नयनतो पापनतो नायकं पदुमुत्तरसम्बुद्धं जनता उपेति समीपं गच्छतीति सम्बन्धो.
५५. सत्तुकञ्च बद्धकञ्चाति बद्धसत्तुअबद्धसत्तुसङ्खातं आमिसं. अथ वा भत्तपूपखज्जभोज्जयागुआदयो यावकालिकत्ता आमिसं पानभोजनञ्च गहेत्वा पुञ्ञक्खेत्ते अनुत्तरे सत्थुनो ददन्तीति सम्बन्धो.
५८. आसनं बुद्धयुत्तकन्ति बुद्धयोग्गं बुद्धारहं बुद्धानुच्छविकं सत्तरतनमयं आसनन्ति अत्थो. सेसं नयानुयोगेन सुविञ्ञेय्यमेवाति.
काळिगोधापुत्तभद्दियत्थेरअपदानवण्णना समत्ता.
४. सन्निट्ठापकत्थेरअपदानवण्णना
अरञ्ञे ¶ कुटिकं कत्वातिआदिकं आयस्मतो सन्निट्ठापकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरबन्धनेन ¶ बद्धो घरावासे आदीनवं दिस्वा वत्थुकामकिलेसकामे पहाय हिमवन्तस्स अविदूरे पब्बतन्तरे अरञ्ञवासं कप्पेसि. तस्मिं काले पदुमुत्तरो भगवा विवेककामताय तं ठानं पापुणि. अथ सो तापसो भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा निसीदनत्थाय तिणसन्थरं पञ्ञापेत्वा अदासि. तत्थ निसिन्नं भगवन्तं अनेकेहि मधुरेहि तिण्डुकादीहि फलाफलेहि सन्तप्पेसि. सो तेन पुञ्ञकम्मेन ततो चुतो देवेसु च मनुस्सेसु च अपरापरं संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सद्धासम्पन्नो पब्बजितो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि. खुरग्गे अरहत्तफलप्पत्तियं विय निरुस्साहेनेव सन्तिपदसङ्खाते निब्बाने सुट्ठु ठितत्ता सन्निट्ठापकत्थेरोति पाकटो.
७०. अरहा पन हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अरञ्ञे कुटिकं कत्वातिआदिमाह. तत्थ अरञ्ञेति सीहब्यग्घादीनं भयेन मनुस्सा एत्थ ¶ न रज्जन्ति न रमन्ति न अल्लीयन्तीति अरञ्ञं, तस्मिं अरञ्ञे. कुटिकन्ति तिणच्छदनकुटिकं कत्वा पब्बतन्तरे वसामि वासं कप्पेसिन्ति अत्थो. लाभेन च अलाभेन च यसेन च अयसेन च सन्तुट्ठो विहासिन्ति सम्बन्धो.
७२. जलजुत्तमनामकन्ति जले जातं जलजं, पदुमं, जलजं उत्तमं जलजुत्तमं, जलजुत्तमेन समानं नामं यस्स सो जलजुत्तमनामको, तं जलजुत्तमनामकं बुद्धन्ति अत्थो. सेसं पाळिनयानुयोगेन सुविञ्ञेय्यमेवाति.
सन्निट्ठापकत्थेरअपदानवण्णना समत्ता.
५. पञ्चहत्थियत्थेरअपदानवण्णना
सुमेधो ¶ नाम सम्बुद्धोतिआदिकं आयस्मतो पञ्चहत्थियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा रतनत्तये पसन्नो विहासि. तस्मिं समये पञ्चउप्पलहत्थानि आनेसुं. सो तेहि पञ्चउप्पलहत्थेहि वीथियं चरमानं सुमेधं भगवन्तं पूजेसि. तानि गन्त्वा आकासे वितानं हुत्वा छायं कुरुमानानि तथागतेनेव सद्धिं गच्छिंसु. सो तं दिस्वा सोमनस्सजातो पीतिया फुट्ठसरीरो यावजीवं तदेव पुञ्ञं अनुस्सरित्वा ततो चुतो देवलोके निब्बत्तो अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा ¶ विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि. कतकुसलनामेन पञ्चहत्थियत्थेरोति पाकटो.
७७. सो अत्तनो पुब्बकम्मं सरित्वा पच्चक्खतो पञ्ञाय दिट्ठपुब्बचरितापदानं पकासेन्तो सुमेधो नाम सम्बुद्धोतिआदिमाह. तत्थ सुमेधोति सुन्दरा मेधा चतुसच्चपटिवेधपटिसम्भिदादयो पञ्ञा यस्स सो भगवा सुमेधो सम्बुद्धो अन्तरापणे अन्तरवीथियं गच्छतीति सम्बन्धो. ओक्खित्तचक्खूति अधोखित्तचक्खु. मितभाणीति पमाणं ञत्वा भणनसीलो, पमाणं जानित्वा धम्मं देसेसीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पञ्चहत्थियत्थेरअपदानवण्णना समत्ता.
६. पदुमच्छदनियत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो पदुमच्छदनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो परिनिब्बुतस्स विपस्सिस्स भगवतो चितकं पदुमपुप्फेहि पूजेसि. सो तेनेव ¶ चित्तप्पसादेन यावतायुकं ठत्वा ततो सुगतीसुयेव संसरन्तो दिब्बसम्पत्तिं मनुस्ससम्पत्तिञ्चाति द्वे सम्पत्तियो अनेकक्खत्तुं अनुभवित्वा इमस्मिं अम्हाकं सम्मासम्बुद्धकाले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा सासने पब्बजितो घटेन्तो वायमन्तो नचिरस्सेव अरहा अहोसि. तस्स रत्तिट्ठानदिवाट्ठानादीसु तत्थ तत्थ विहरन्तस्स विहारो पदुमपुप्फेहि छादीयति, तेन सो पदुमच्छदनियत्थेरोति पाकटो.
८३. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुतेति खन्धपरिनिब्बानेन परिनिब्बुते सत्थरि, विपस्सिस्स सम्मासम्बुद्धस्स सरीरे चितमानियमाने चितके आरोपिते सुफुल्लं पदुमकलापं अहं गहेत्वा चितकं आरोपयिं पूजेसिन्ति अत्थो. सेसगाथासु हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
पदुमच्छदनियत्थेरअपदानवण्णना समत्ता.
७. सयनदायकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो सयनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ¶ अञ्ञतरस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा हत्थिदण्डसुवण्णादीहि सयनत्थाय मञ्चं कारेत्वा अनग्घेहि विचित्तत्थरणेहि अत्थरित्वा भगवन्तं पूजेसि. सो भगवा तस्सानुकम्पाय पटिग्गहेत्वा अनुभवि. सो तेन पुञ्ञकम्मेन दिब्बमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सासने पसन्नो पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव अरहा अहोसि. पुब्बे कतपुञ्ञनामेन सयनदायकत्थेरोति पाकटो.
८८. सो ¶ एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं सब्बं पाळिनयानुसारेन सुविञ्ञेय्यमेवाति.
सयनदायकत्थेरअपदानवण्णना समत्ता.
८. चङ्कमनदायकत्थेरअपदानवण्णना
अत्थदस्सिस्स ¶ मुनिनोतिआदिकं आयस्मतो चङ्कमनदायकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा उच्चवत्थुकं सुधापरिकम्मकतं रजतरासिसदिसं सोभमानं चङ्कमं कारेत्वा मुत्तदलसदिसं सेतपुलिनं अत्थरित्वा भगवतो अदासि. पटिग्गहेसि भगवा, चङ्कमं पटिग्गहेत्वा च पन सुखं कायचित्तसमाधिं अप्पेत्वा ‘‘अयं अनागते गोतमस्स भगवतो सासने सावको भविस्सती’’ति ब्याकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु अपरापरं संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धासम्पन्नो सासने पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा कतपुञ्ञनामेन चङ्कमनदायकत्थेरोति पाकटो अहोसि.
९३. सो एकदिवसं अत्तना पुब्बे कतपुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सिस्स मुनिनोतिआदिमाह. तत्थ अत्थदस्सिस्साति अत्थं पयोजनं वुद्धिं विरूळ्हिं निब्बानं दक्खति पस्सतीति अत्थदस्सी, अथ वा अत्थं निब्बानं दस्सनसीलो जाननसीलोति अत्थदस्सी, तस्स अत्थदस्सिस्स मुनिनो मोनेन ञाणेन समन्नागतस्स भगवतो मनोरमं मनल्लीनं भावनीयं मनसि कातब्बं चङ्कमं कारेसिन्ति सम्बन्धो. सेसं वुत्तनयानुसारेनेव सुविञ्ञेय्यमेवाति.
चङ्कमनदायकत्थेरअपदानवण्णना समत्ता.
९. सुभद्दत्थेरअपदानवण्णना
पदुमुत्तरो ¶ लोकविदूतिआदिकं आयस्मतो सुभद्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ¶ तत्थ तत्थ भवे निब्बानाधिगमनत्थाय पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने ¶ सद्धासम्पन्ने एकस्मिं कुलगेहे निब्बतो विञ्ञुतं पत्वा घरबन्धनेन बद्धो रतनत्तये पसन्नो परिनिब्बानमञ्चे निपन्नं पदुमुत्तरं भगवन्तं दिस्वा सन्निपतिता दससहस्सचक्कवाळदेवतायो च दिस्वा पसन्नमानसो निग्गुण्डिकेटकनीलकासोकासितादिअनेकेहि सुगन्धपुप्फेहि पूजेसि. सो तेन पुञ्ञकम्मेन यावतायुकं ठत्वा ततो चवित्वा तुसितादीसु दिब्बसम्पत्तियो अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तियो अनुभवित्वा निब्बत्तनिब्बत्तट्ठानेसु च सुगन्धेहि पुप्फेहि पूजितो अहोसि. इमस्मिं पन बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो कामेसु आदीनवं दिस्वापि याव बुद्धस्स भगवतो परिनिब्बानकालो ताव अलद्धबुद्धदस्सनो भगवतो परिनिब्बानमञ्चे निपन्नकालेयेव पब्बजित्वा अरहत्तं पापुणि. पुब्बे कतपुञ्ञनामेन सुभद्दोति पाकटो अहोसि.
१०१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो लोकविदूतिआदिमाह. तं उत्तानत्थमेव. सुणाथ मम भासतो…पे… निब्बायिस्सतिनासवोति इदं परिनिब्बानमञ्चे निपन्नोव पदुमुत्तरो भगवा ब्याकासि.
पञ्चमभाणवारवण्णना समत्ता.
११५. सो अत्तनो पटिपत्तिं दस्सेन्तो पुब्बकम्मेन संयुत्तोतिआदिमाह. एकग्गोति एकग्गचित्तो. सुसमाहितोति सुट्ठु समाहितो, सन्तकायचित्तोति अत्थो. बुद्धस्स ओरसो पुत्तोति बुद्धस्स उरसा हदयेन निग्गतओवादानुसासनिं सुत्वा पत्तअरहत्तफलोति अत्थो. धम्मजोम्हि सुनिम्मितोति धम्मतो कम्मट्ठानधम्मतो जातो अरियाय जातिया सुनिम्मितो सुट्ठु निप्फादितसब्बकिच्चो अम्हि भवामीति अत्थो.
११६. धम्मराजं उपगम्माति धम्मेन सब्बसत्तानं राजानं इस्सरभूतं भगवन्तं उपगन्त्वा समीपं गन्त्वाति अत्थो. अपुच्छिं पञ्हमुत्तमन्ति उत्तमं खन्धायतनधातुसच्चसमुप्पादादिपटिसंयुत्तं पञ्हं अपुच्छिन्ति अत्थो. कथयन्तो ¶ च मे पञ्हन्ति एसो अम्हाकं भगवा मे मय्हं पञ्हं कथयन्तो ब्याकरोन्तो. धम्मसोतं उपानयीति अनुपादिसेसनिब्बानधातुसङ्खातं धम्मसोतं धम्मपवाहं उपानयि पाविसीति अत्थो.
११८. जलजुत्तमनायकोति ¶ पदुमुत्तरनामको म-कारस्स य-कारं कत्वा कतवोहारो. निब्बायि ¶ अनुपादानोति उपादाने पञ्चक्खन्धे अग्गहेत्वा निब्बायि न पञ्ञायि अदस्सनं अगमासि, मनुस्सलोकादीसु कत्थचिपि अपतिट्ठितोति अत्थो. दीपोव तेलसङ्खयाति वट्टितेलानं सङ्खया अभावा पदीपो इव निब्बायीति सम्बन्धो.
११९. सत्तयोजनिकं आसीति तस्स परिनिब्बुतस्स पदुमुत्तरस्स भगवतो रतनमयं थूपं सत्तयोजनुब्बेधं आसि अहोसीति अत्थो. धजं तत्थ अपूजेसिन्ति तत्थ तस्मिं चेतिये सब्बभद्दं सब्बतो भद्दं सब्बसो मनोरमं धजं पूजेसिन्ति अत्थो.
१२०. कस्सपस्स च बुद्धस्साति पदुमुत्तरस्स भगवतो कालतो पट्ठाय आगतस्स देवमनुस्सेसु संसरतो मे मय्हं ओरसो पुत्तो तिस्सो नाम कस्सपस्स सम्मासम्बुद्धस्स अग्गसावको जिनसासने बुद्धसासने दायादो आसि अहोसीति सम्बन्धो.
१२१. तस्स हीनेन मनसाति तस्स मम पुत्तस्स तिस्सस्स अग्गसावकस्स हीनेन लामकेन मनसा चित्तेन अभद्दकं असुन्दरं अयुत्तकं ‘‘अन्तको पच्छिमो’’ति वाचं वचनं अभासिं कथेसिन्ति अत्थो. तेन कम्मविपाकेनाति तेन अरहन्तभक्खानसङ्खातस्स अकुसलकम्मस्स विपाकेन. पच्छिमे अद्दसं जिनन्ति पच्छिमे परियोसाने परिनिब्बानकाले मल्लानं उपवत्तने सालवने परिनिब्बानमञ्चे निपन्नं जिनं जितसब्बमारं अम्हाकं गोतमसम्मासम्बुद्धं अद्दसं अहन्ति अत्थो. ‘‘पच्छा मे आसि भद्दक’’न्तिपि पाठो. तस्स पच्छा तस्स भगवतो अवसानकाले निब्बानासन्नकाले मे मय्हं भद्दकं सुन्दरं चतुसच्चपटिविज्झनं आसि अहोसीति अत्थो.
१२२. पब्बाजेसि महावीरोति महावीरियो सब्बसत्तहितो करुणायुत्तो जितमारो मुनि मल्लानं उपवत्तने सालवने पच्छिमे सयने परिनिब्बानमञ्चे सयितोव मं पब्बाजेसीति सम्बन्धो.
१२३. अज्जेव ¶ दानि पब्बज्जाति अज्ज एव भगवतो परिनिब्बानदिवसेयेव मम पब्बज्जा, तथा अज्ज एव उपसम्पदा, अज्ज एव द्विपदुत्तमस्स सम्मुखा परिनिब्बानं अहोसीति सम्बन्धो. सेसं सुविञ्ञेय्यमेवाति.
सुभद्दत्थेरअपदानवण्णना समत्ता.
१०. चुन्दत्थेरअपदानवण्णना
सिद्धत्थस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो चुन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसीदित्वा सत्तरतनमयं सुवण्णग्घियं कारेत्वा सुमनपुप्फेहि छादेत्वा भगवन्तं पूजेसि. तानि पुप्फानि आकासं समुग्गन्त्वा वितानाकारेन अट्ठंसु. अथ नं भगवा ‘‘अनागते गोतमस्स नाम भगवतो सासने चुन्दो नाम सावको भविस्सती’’ति ब्याकासि. सो तेन पुञ्ञकम्मेन ततो चुतो देवलोके उपपन्नो कमेन छसु कामावचरदेवेसु सुखं अनुभवित्वा मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे ब्राह्मणकुले रूपसारिया पुत्तो सारिपुत्तत्थेरस्स कनिट्ठो हुत्वा निब्बत्ति. तस्स विञ्ञुतं पत्तस्स आरोहपरिणाहरूपवयानं सुन्दरताय सकारस्स चकारं कत्वा चुन्दोति नामं करिंसु. सो वयप्पत्तो घरावासे आदीनवं पब्बज्जाय च आनिसंसं दिस्वा भातुत्थेरस्स सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि.
१२५. सो पत्तअरहत्तफलो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. अग्घियन्तिआदयोपि उत्तानत्थायेव.
१२८. वितिण्णकङ्खो सम्बुद्धोति विसेसेन मग्गाधिगमेन विचिकिच्छाय खेपितत्ता वितिण्णकङ्खो असंसयो सम्बुद्धो. तिण्णोघेहि पुरक्खतोति कामोघादीनं चतुन्नं ओघानं तिण्णत्ता अतिक्कन्तत्ता ओघतिण्णेहि ¶ खीणासवेहि पुरक्खतो परिवारितोति अत्थो. ब्याकरणगाथा उत्तानत्थायेव.
१३९. उपट्ठहिं महावीरन्ति उत्तमत्थस्स निब्बानस्स पत्तिया पापुणनत्थाय कप्पसतसहस्साधिकेसु चतुरासङ्ख्येय्येसु कप्पेसु पारमियो पूरेन्तेन कतवीरियत्ता महावीरं बुद्धं उपट्ठहिं उपट्ठानं अकासिन्ति अत्थो. अञ्ञे च पेसले बहूति न केवलमेव बुद्धं उपट्ठहिं, पेसले पियसीले सीलवन्ते अञ्ञे च बहुअग्गप्पत्ते सावके, मे मय्हं भातरं सारिपुत्तत्थेरञ्च उपट्ठहिन्ति सम्बन्धो.
१४०. भातरं ¶ मे उपट्ठहित्वाति मय्हं भातरं उपट्ठहित्वा वत्तपटिवत्तं कत्वा तस्स परिनिब्बुतकाले भगवतो पठमं परिनिब्बुतत्ता तस्स धातुयो गहेत्वा पत्तम्हि ओकिरित्वा लोकजेट्ठस्स ¶ नरानं आसभस्स बुद्धस्स उपनामेसिं अदासिन्ति अत्थो.
१४१. उभो हत्थेहि पग्गय्हाति तं महा दिन्नं धातुं सो भगवा अत्तनो उभोहि हत्थेहि पकारेन गहेत्वा तं धातुं संसुट्ठु दस्सयन्तो अग्गसावकं सारिपुत्तत्थेरं कित्तयि पकासेसीति अत्थो. सेसं उत्तानत्थमेवाति.
चुन्दत्थेरअपदानवण्णना समत्ता.
पञ्चमवग्गवण्णना समत्ता.
६. बीजनिवग्गो
१. विधूपनदायकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं ¶ आयस्मतो विधूपनदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितपुञ्ञसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो विभवसम्पन्नो सद्धाजातो भगवति पसन्नो गिम्हकाले सुवण्णरजतमुत्तामणिमयं बीजनिं कारेत्वा भगवतो अदासि. सो तेन पुञ्ञकम्मेन देवेसु च मनुस्सेसु च संसरन्तो ¶ द्वे सम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले एकस्मिं कुलगेहे निब्बत्तो घरबन्धनेन बन्धित्वा घरावासे आदीनवं दिस्वा पब्बज्जाय च आनिसंसं दिस्वा सद्धासम्पन्नो सासने पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
१. सो ‘‘केन मया पुञ्ञकम्मेन अयं लोकुत्तरसम्पत्ति लद्धा’’ति अत्तनो पुब्बकम्मं अनुस्सरन्तो तं पच्चक्खतो ञत्वा पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. बीजनिका मया दिन्नाति विसेसेन सन्तापयन्तानं सत्तानं सन्तापं निब्बापेन्ति सीतलं वातं जनेतीति बीजनी, बीजनीयेव बीजनिका, सा सत्तरतनमया विज्जोतमाना बीजनिका मया कारापेत्वा दिन्नाति अत्थो.
विधूपनदायकत्थेरअपदानवण्णना समत्ता.
२. सतरंसित्थेरअपदानवण्णना
उच्चियं सेलमारुय्हातिआदिकं आयस्मतो सतरंसित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो सक्कटब्याकरणे वेदत्तये च पारङ्गतो घरावासं ¶ पहाय अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वासं कप्पेसि. तस्मिं ¶ समये पदुमुत्तरो भगवा विवेककामताय उच्चं एकं पब्बतं आरुय्ह जलितग्गिक्खन्तो विय निसीदि. तं तथानिसिन्नं भगवन्तं दिस्वा तापसो सोमनस्सजातो अञ्जलिं पग्गय्ह अनेकेहि कारणेहि थोमेसि. सो तेन पुञ्ञकम्मेन ततो चुतो छसु कामावचरदेवेसु दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सलोके सतरंसी नाम चक्कवत्ती राजा हुत्वा निब्बत्ति. तम्पि सम्पत्तिं अनेकक्खत्तुं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो पुब्बपुञ्ञसम्भारवसेन ञाणस्स परिपक्कत्ता सत्तवस्सिकोव पब्बजित्वा अरहत्तं पापुणि.
८-९. सो ¶ ‘‘अहं केन कम्मेन सत्तवस्सिकोव सन्तिपदं अनुप्पत्तोस्मी’’ति सरमानो पुब्बकम्मं ञाणेन पच्चक्खतो दिस्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो उच्चियं सेलमारुय्हातिआदिमाह. तत्थ उच्चियन्ति उच्चं सेलमयं पब्बतं आरुय्ह निसीदि पदुमुत्तरोति सम्बन्धो. पब्बतस्साविदूरम्हीति भगवतो निसिन्नस्स पब्बतस्स आसन्नट्ठानेति अत्थो. ब्राह्मणो मन्तपारगूति मन्तसङ्खातस्स वेदत्तयस्स पारं परियोसानं कोटिं गतो एको ब्राह्मणोति अत्थो, अञ्ञं विय अत्तानं निद्दिसति अयं मन्तपारगूति. उपविट्ठं महावीरन्ति तस्मिं पब्बते निसिन्नं वीरवन्तं जिनं, किं विसिट्ठं? देवदेवं सकलछकामावचरब्रह्मदेवानं अतिदेवं नरासभं नरानं आसतं सेट्ठं लोकनायकं सकलसत्तलोकं नयन्तं निब्बानं पापेन्तं अहं अञ्जलिं दसनखसमोधानञ्जलिपुटं सिरसि मुद्धनि पग्गहेत्वान पतिट्ठपेत्वा सन्थविं सुट्ठुं थोमेसिन्ति सम्बन्धो.
१२. अभासथाति ‘‘येनायं अञ्जली दिन्नो…पे… अरहा सो भविस्सती’’ति ब्याकासि. सेसं उत्तानत्थमेवाति.
सतरंसित्थेरअपदानवण्णना समत्ता.
३. सयनदायकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो सयनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो ¶ काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा सुखमनुभवन्तो सत्थु धम्मदेसनं सुत्वा सत्थरि पसन्नो दन्तसुवण्णरजतमुत्तमणिमयं महारहं मञ्चं कारापेत्वा चीनपट्टकम्बलादीनि अत्थरित्वा सयनत्थाय भगवतो अदासि. भगवा तस्स अनुग्गहं करोन्तो तत्थ सयि ¶ . सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो तदनुरूपं आकासगमनसुखसेय्यादिसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तित्वा विञ्ञुतं पापुणित्वा सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा विपस्सन्तो नचिरस्सेव अरहा अहोसि.
२०. सो ¶ अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.
२१. सुखेत्ते बीजसम्पदाति यथा तिणकचवररहिते कद्दमादिसम्पन्ने सुखेत्ते वुत्तबीजानि सादुफलानि निप्फादेन्ति, एवमेव रागदोसादिदियड्ढसहस्सकिलेससङ्खाततिणकचवररहिते सुद्धसन्ताने पुञ्ञक्खेत्ते वुत्तदानानि अप्पानिपि समानानि महप्फलानि होन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सयनदायकत्थेरअपदानवण्णना समत्ता.
४. गन्धोदकियत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो गन्धोदकियत्थेरस्स अपदानं. अयम्पि पुरिममुनिवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो परिनिब्बुते भगवति नगरवासिनो बोधिपूजं कुरुमाने दिस्वा विचित्तघटे चन्दनकप्पुरागरुआदिमिस्सकसुगन्धोदकेन पूरेत्वा बोधिरुक्खं अभिसिञ्चि. तस्मिं खणे देवो महाधाराहि पवस्सि. तदा सो असनिवेगेन कालं कतो. तेनेव पुञ्ञकम्मेन देवलोके निब्बत्ति, तत्थेव ठितो ‘‘अहो बुद्धो, अहो धम्मो’’तिआदिगाथायो अभासि. एवं सो देवमनुस्सेसु सम्पत्तियो अनुभवित्वा सब्बपरिळाहविप्पमुत्तो निब्बत्तनिब्बत्तट्ठाने सीतिभावमुपगतो सुखितो इमस्मिं बुद्धुप्पादे कुलगेहे ¶ निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसन्नो पब्बजित्वा कम्मट्ठानं आरभित्वा विपस्सन्तो नचिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञेन गन्धोदकियत्थेरोति पाकटो अहोसि.
२५. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुतरस्सातिआदिमाह. तं वुत्तत्थमेव. महाबोधिमहो अहूति महाबोधिरुक्खस्स पूजा अहोसीति अत्थो. विचित्तं घटमादायाति अनेकेहि चित्तकम्मसुवण्णकम्मेहि विचित्तं सोभमानं गन्धोदकपुण्णं घटं गहेत्वाति अत्थो ¶ . गन्धोदकमदासहन्ति गन्धोदकं अदासिं, अहं गन्धोदकेन अभिसिञ्चिन्ति अत्थो.
२६. न्हानकाले ¶ च बोधियाति बोधिया पूजाकरणसमयेति अत्थो. सेसं उत्तानत्थमेवाति.
गन्धोदकियत्थेरअपदानवण्णना समत्ता.
५. ओपवय्हत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो ओपवय्हत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरजिनादिच्चे लोके पातुभूते एकस्मिं विभवसम्पन्नकुले निब्बत्तो वुद्धिमन्वाय महद्धनो महाभोगो घरावासं वसमानो सासने पसन्नो सत्थरि पसादबहुमानो आजानीयेन सिन्धवेन पूजं अकासि, पूजेत्वा च पन ‘‘बुद्धादीनं समणानं हत्थिअस्सादयो न कप्पन्ति, कप्पियभण्डं दस्सामी’’ति चिन्तेत्वा तं अग्घापेत्वा तदग्घनकेन कहापणेन कप्पियं कप्पासिककम्बलकोजवादिकं चीवरं कप्पूरतक्कोलादिकं भेसज्जपरिक्खारञ्च अदासि. सो तेन पुञ्ञकम्मेन यावतायुकं ठत्वा ततो चुतो देवेसु च मनुस्सेसु च हत्थिअस्सादिअनेकवाहनसम्पन्नो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्ते पतिट्ठासि, पुब्बे कतपुञ्ञसम्भारवसेन ओपवय्हत्थेरोति पाकटो अहोसि.
३३. सो ‘‘केन नु खो कारणेन इदं मया सन्तिपदं अधिगत’’न्ति उपधारेन्तो पुब्बकम्मं ¶ ञाणेन पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. आजानीयमदासहन्ति आजानीयं उत्तमजातिसिन्धवं अहं अदासिं पूजेसिन्ति अत्थो.
३५. सपत्तभारोति सस्स अत्तनो पत्तानि अट्ठ परिक्खारानि भारानि यस्स सो सपत्तभारो, अट्ठपरिक्खारयुत्तोति अत्थो.
३६. खमनीयमदासहन्ति ¶ खमनीययोग्गं चीवरादिकप्पियपरिक्खारन्ति अत्थो.
४०. चरिमोति परियोसानो कोटिप्पत्तो भवोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
ओपवय्हत्थेरअपदानवण्णना समत्ता.
६. सपरिवारासनत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो सपरिवारासनत्थेरस्स अपदानं. सोपि पुरिमबुद्धेसु कताधिकारो तत्थ ¶ तत्थ भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो सासने पसन्नो दानफलं सद्दहन्तो नानग्गरसभोजनेन भगवतो पिण्डपातं अदासि, दत्वा च पन भोजनसालायं भोजनत्थाय निसिन्नासनं जातिसुमनमल्लिकादीहि अलङ्करि. भगवा च भत्तानुमोदनमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो अनेकविधं सम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा न चिरस्सेव अरहा अहोसि.
४३. सो एवं पत्तसन्तिपदो ‘‘केन नु खो पुञ्ञेन इदं सन्तिपदं अनुप्पत्त’’न्ति ञाणेन उपधारेन्तो पुब्बकम्मं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. पिण्डपातं अदासहन्ति तत्थ तत्थ लद्धानं पिण्डानं कबळं कबळं कत्वा पातब्बतो खादितब्बतो आहारो पिण्डपातो, तं पिण्डपातं भगवतो अदासिं, भगवन्तं भोजेसिन्ति अत्थो.
४४. अकित्तयि ¶ पिण्डपातन्ति मया दिन्नपिण्डपातस्स गुणं आनिसंसं पकासेसीति अत्थो.
४८. संवुतो पातिमोक्खस्मिन्ति पातिमोक्खसंवरसीलेन संवुतो पिहितो पटिच्छन्नोति अत्थो. इन्द्रियेसु च पञ्चसूति चक्खुन्द्रियादीसु पञ्चसु ¶ इन्द्रियेसु रूपादीहि गोपितो इन्द्रियसंवरसीलञ्च गोपितोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सपरिवारासनत्थेरअपदानवण्णना समत्ता.
७. पञ्चदीपकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो पञ्चदीपकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासे वसन्तो भगवतो धम्मं सुत्वा सम्मादिट्ठियं पतिट्ठितो सद्धो पसन्नो महाजनेहि बोधिपूजं कयिरमानं दिस्वा सयम्पि बोधिं परिवारेत्वा दीपं जालेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा सब्बत्थेव उप्पन्नभवे जलमानो जोतिसम्पन्नविमानादीसु वसित्वा इमस्मिं बुद्धुप्पादे एकस्मिं विभवसम्पन्ने कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि, दीपपूजानिस्सन्देन दीपकत्थेरोति पाकटो.
५०. सो ¶ एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं वुत्तत्थमेव. उजुदिट्ठि अहोसहन्ति वङ्कं मिच्छादिट्ठिं छड्डेत्वा उजु अवङ्कं निब्बानाभिमुखं पापुणनसम्मादिट्ठि अहोसिन्ति अत्थो.
५१. पदीपदानं पादासिन्ति एत्थ पकारेन दिब्बति जोततीति पदीपो, तस्स दानं पदीपदानं, तं अदासिं पदीपपूजं अकासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पञ्चदीपकत्थेरअपदानवण्णना समत्ता.
८. धजदायकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं ¶ ¶ आयस्मतो धजदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा सुन्दरेहि अनेकेहि वत्थेहि धजं कारापेत्वा धजपूजं अकासि. सो तेन पुञ्ञकम्मेन उप्पन्नुप्पन्नभवे उच्चकुले निब्बत्तो पूजनियो अहोसि. अपरभागे इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुत्तदारेहि वड्ढित्वा महाभोगो यसवा सद्धाजातो सत्थरि पसन्नो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५७. सो पत्तअरहत्तफलो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तस्सत्थो पुब्बे वुत्तोयेव. हट्ठो हट्ठेन चित्तेनाति सोमनस्ससहगतचित्तयुत्तत्ता हट्ठो परिपुण्णरूपकायो सद्धासम्पयुत्तचित्तताय हट्ठेन चित्तेन सन्तुट्ठेन चित्तेनाति अत्थो. धजमारोपयिं अहन्ति धुनाति कम्पति चलतीति धजं, तं धजं आरोपयिं वेळग्गे लग्गेत्वा पूजेसिन्ति अत्थो.
५८-९. पतितपत्तानि गण्हित्वाति पतितानि बोधिपत्तानि गहेत्वा अहं बहि छड्डेसिन्ति अत्थो. अन्तोसुद्धं बहिसुद्धन्ति अन्तो चित्तसन्ताननामकायतो च बहि चक्खुसोतादिरूपकायतो च सुद्धिं अधि विसेसेन मुत्तं किलेसतो विमुत्तं अनासवं सम्बुद्धं विय सम्मुखा उत्तमं बोधिं अवन्दिं पणाममकासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
धजदायकत्थेरअपदानवण्णना समत्ता.
९. पदुमत्थेरअपदानवण्णना
चतुसच्चं पकासेन्तोतिआदिकं आयस्मतो पदुमत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलसम्भारो पदुमुत्तरमुनिना ¶ धम्मपज्जोते जोतमाने एकस्मिं कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा ¶ भोगसम्पन्नोति पाकटो. सो सत्थरि पसीदित्वा महाजनेन सद्धिं धम्मं सुणन्तो धजेन सह पदुमकलापं गहेत्वा अट्ठासि, सधजं तं पदुमकलापं आकासमुक्खिपिं, तं ¶ अच्छरियं दिस्वा अतिविय सोमनस्सजातो अहोसि. सो यावजीवं कुसलं कत्वा जीवितपरियोसाने सग्गे निब्बत्तो धजमिव छकामावचरे पाकटो पूजितो च दिब्बसम्पत्तिमनुभवित्वा मनुस्सेसु च चक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने सद्धासम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पञ्चवस्सिकोव पब्बजित्वा नचिरस्सेव अरहा हुत्वा कतपुञ्ञनामेन पदुमत्थेरोति पाकटो.
६७. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चतुसच्चं पकासेन्तोतिआदिमाह. तत्थ सच्चन्ति तथं अवितथं अविपरीतं सच्चं, दुक्खसमुदयनिरोधमग्गवसेन चत्तारि सच्चानि समाहटानीति चतुसच्चं, तं चतुसच्चं पकासेन्तो लोके पाकटं करोन्तोति अत्थो. वरधम्मप्पवत्तकोति उत्तमधम्मप्पवत्तको पकासकोति अत्थो. अमतं वुट्ठिन्ति अमतमहानिब्बानवुट्ठिधारं पवस्सन्तो पग्घरन्तो सदेवकं लोकं तेमेन्तो सब्बकिलेसपरिळाहं निब्बापेन्तो धम्मवस्सं वस्सतीति अत्थो.
६८. सधजं पदुमं गय्हाति धजेन सह एकतो कत्वा पदुमं पदुमकलापं गहेत्वाति अत्थो. अड्ढकोसे ठितो अहन्ति उभो उक्खिपित्वा ठितो अहन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पदुमत्थेरअपदानवण्णना समत्ता.
१०. असनबोधियत्थेरअपदानवण्णना
जातिया सत्तवस्सोहन्तिआदिकं आयस्मतो असनबोधियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सुखप्पत्तो सासने पसन्नो ¶ असनबोधितो फलं गहेत्वा ततो वुट्ठितबोधितरुणे गहेत्वा बोधिं रोपेसि, यथा न विनस्सति तथा उदकासिञ्चनादिकम्मेन रक्खित्वा पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो परिपक्कसम्भारत्ता ¶ सत्तवस्सिकोव समानो पब्बजित्वा खुरग्गेयेव अरहत्तं पापुणि, पुराकतपुञ्ञनामेन असनबोधियत्थेरोति पाकटो.
७८. सो ¶ पुब्बसम्भारमनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्तिआदिमाह. तत्थ जातियाति मातुगब्भतो निक्खन्तकालतो पट्ठायाति अत्थो. सत्तवस्सो परिपुण्णसरदो अहं लोकनायकं तिस्सं भगवन्तं अद्दसन्ति सम्बन्धो. पसन्नचित्तो सुमनोति पकारेन पसन्नअनालुळितअविकम्पितचित्तो, सुमनो सुन्दरमनो सोमनस्ससहगतचित्तोति अत्थो.
७९. तिस्सस्साहं भगवतोति तिक्खत्तुं जातोति तिस्सो, सो मातुगब्भतो, मनुस्सजातितो, पञ्चक्खन्धतो च मुत्तो हुत्वा जातो निब्बत्तो बुद्धो जातोति अत्थो. तस्स तिस्सस्स भगवतो तादिनो, लोकजेट्ठस्स असनबोधिं उत्तमं रोपयिन्ति सम्बन्धो.
८०. असनो नामधेय्येनाति नामपञ्ञत्तिया नामसञ्ञाय असनो नाम असनरुक्खो बोधि अहोसीति अत्थो. धरणीरुहपादपोति वल्लिरुक्खपब्बतगङ्गासागरादयो धारेतीति धरणी, का सा? पथवी, तस्सं रुहति पतिट्ठहतीति धरणीरुहो, पादेन पिवतीति पादपो, पादसङ्खातेन मूलेन सिञ्चितोदकं पिवति आपोरसं सिनेहं धारेतीति अत्थो. धरणीरुहो च सो पादपो चाति धरणीरुहपादपो, तं उत्तमं असनं बोधिं पञ्च वस्सानि परिचरिं पोसेसिन्ति अत्थो.
८१. पुप्फितं पादपं दिस्वाति तं मया पोसितं असनबोधिरुक्खं पुप्फितं अच्छरयोग्गभूतपुप्फत्ता अब्भुतं लोमहंसकरणं दिस्वा सकं ¶ कम्मं अत्तनो कम्मं पकित्तेन्तो पकारेन कथयन्तो बुद्धसेट्ठस्स सन्तिकं अगमासिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
असनबोधियत्थेरअपदानवण्णना समत्ता.
छट्ठवग्गवण्णना समत्ता.
७. सकचिन्तनियवग्गो
१. सकचिन्तनियत्थेरअपदानवण्णना
पवनं ¶ काननं दिस्वातिआदिकं आयस्मतो सकचिन्तनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय तस्स भगवतो आयुपरियोसाने उप्पन्नो ¶ धरमानं भगवन्तं अपापुणित्वा परिनिब्बुतकाले इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो विवेकं रमणीयं एकं वनं पत्वा तत्थेवेकाय कन्दराय पुलिनचेतियं कत्वा भगवति सञ्ञं कत्वा सधातुकसञ्ञञ्च कत्वा वनपुप्फेहि पूजेत्वा नमस्समानो परिचरि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो द्वीसु अग्गं अग्गसम्पत्तिं अग्गञ्च चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विभवसम्पन्नो सद्धासम्पन्नो सत्थरि पसीदित्वा पब्बजित्वा अरहा छळभिञ्ञो अहोसि.
१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पवनं काननं दिस्वातिआदिमाह. तत्थ पवनन्ति पकारेन वनं पत्थटं वित्थिण्णं गहनभूतन्ति पवनं. काननं अवकुच्छितं आननं अवहनं सततं सीहब्यग्घयक्खरक्खसमद्दहत्थिअस्ससुपण्णउरगेहि विहङ्गगणसद्दकुक्कुटकोकिलेहि वा बहलन्ति काननं, तं काननसङ्खातं पवनं मनुस्ससद्दविरहितत्ता अप्पसद्दं निस्सद्दन्ति अत्थो. अनाविलन्ति न आविलं उपद्दवरहितन्ति अत्थो. इसीनं अनुचिण्णन्ति बुद्धपच्चेकबुद्धअरहन्तखीणासवसङ्खातानं इसीनं अनुचिण्णं निसेवितन्ति अत्थो. आहुतीनं ¶ पटिग्गहन्ति आहुनं वुच्चति पूजासक्कारं पटिग्गहं गेहसदिसन्ति अत्थो.
२. थूपं कत्वान वेळुनाति वेळुपेसिकाहि चेतियं कत्वाति अत्थो. नानापुप्फं समोकिरिन्ति चम्पकादीहि अनेकेहि पुप्फेहि समोकिरिं पूजेसिन्ति अत्थो. सम्मुखा विय सम्बुद्धन्ति ¶ सजीवमानस्स सम्बुद्धस्स सम्मुखा इव निम्मितं उप्पादितं चेतियं अहं अभि विसेसेन वन्दिं पणाममकासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सकचिन्तनियत्थेरअपदानवण्णना समत्ता.
२. अवोपुप्फियत्थेरअपदानवण्णना
विहारा अभिनिक्खम्मातिआदिकं आयस्मतो अवोपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो धम्मं सुत्वा सोमनस्सप्पत्तो नानापुप्फानि उभोहि हत्थेहि गहेत्वा बुद्धस्स उपरि अब्भुक्किरि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो ¶ सग्गसम्पत्तिञ्च चक्कवत्तिसम्पत्तिञ्च अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बतो वुद्धिप्पत्तो सासने पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि. आ समन्ततो कासति दिप्पतीति आकासो, तस्मिं आकासे पुप्फानं अवकिरितत्ता अवोपुप्फियत्थेरोति पाकटो.
७. एवं पत्तसन्तिपदो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विहारा अभिनिक्खम्मातिआदिमाह. तत्थ विहाराति विसेसेन हरति चतूहि इरियापथेहि अपतन्तं अत्तभावं आहरति पवत्तेति एत्थाति विहारो, तस्मा विहारा अभि विसेसेन निक्खम्म निक्खमित्वा. अब्भुट्ठासि च चङ्कमेति चङ्कमनत्थाय सट्ठिरतने चङ्कमे अभिविसेसेन उट्ठासि, अभिरुहीति अत्थो. चतुसच्चं ¶ पकासेन्तोति तस्मिं चङ्कमे चङ्कमन्तो दुक्खसमुदयनिरोधमग्गसच्चसङ्खातं चतुसच्चं पकासेन्तो पाकटं करोन्तो अमतं पदं निब्बानं देसेन्तो विभजन्तो उत्तानीकरोन्तो तस्मिं चङ्कमेति सम्बन्धो.
८. सिखिस्स गिरमञ्ञाय, बुद्धसेट्ठस्स तादिनोति सेट्ठस्स तादिगुणसमङ्गिस्स सिखिस्स बुद्धस्स गिरं सद्दं घोसं अञ्ञाय जानित्वा. नानापुप्फं गहेत्वानाति नागपुन्नागादिअनेकानि पुप्फानि गहेत्वा आहरित्वा. आकासम्हि समोकिरिन्ति चङ्कमन्तस्स भगवतो मुद्धनि आकासे ओकिरिं पूजेसिं.
९. तेन कम्मेन द्विपदिन्दाति द्विपदानं देवब्रह्ममनुस्सानं इन्द पधानभूत. नरासभ नरानं ¶ आसभभूत. पत्तोम्हि अचलं ठानन्ति तुम्हाकं सन्तिके पब्बजित्वा अचलं ठानं निब्बानं पत्तो अम्हि भवामि. हित्वा जयपराजयन्ति दिब्बमनुस्ससम्पत्तिसङ्खातं जयञ्च चतुरापायदुक्खसङ्खातं पराजयञ्च हित्वा छड्डेत्वा निब्बानं पत्तोस्मीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
अवोपुप्फियत्थेरअपदानवण्णना समत्तो.
३. पच्चागमनियत्थेरअपदानवण्णना
सिन्धुया नदिया तीरेतिआदिकं आयस्मतो पच्चागमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले सिन्धुया गङ्गाय समीपे चक्कवाकयोनियं निब्बत्तो पुब्बसम्भारयुत्तत्ता पाणिनो अखादन्तो सेवालमेव भक्खयन्तो चरति. तस्मिं समये विपस्सिभगवा सत्तानुग्गहं करोन्तो तत्थ अगमासि. तस्मिं खणे सो चक्कवाको विज्जोतमानं ¶ भगवन्तं दिस्वा पसन्नमानसो तुण्डेन सालरुक्खतो सालपुप्फं छिन्दित्वा आगम्म पूजेसि. सो तेनेव चित्तप्पसादेन ततो चुतो देवलोके उप्पन्नो अपरापरं छकामावचरसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके उप्पज्जित्वा चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे ¶ निब्बत्तो विञ्ञुतं पत्तो पुब्बचरितवसेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि, चक्कवाको हुत्वा भगवन्तं दिस्वा कत्थचि गन्त्वा पुप्फमाहरित्वा पूजितत्ता पुब्बपुञ्ञनामेन पच्चागमनियत्थेरोति पाकटो.
१३. अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिन्धुया नदिया तीरेतिआदिमाह. सीति सद्दं कुरुमाना धुनाति कम्पतीति सिन्धु, नदति सद्दं करोन्तो गच्छतीति नदि. चक्कवाको अहं तदाति चक्कं सीघं गच्छन्तं इव उदके वा थले वा आकासे वा सीघं वाति गच्छतीति चक्कवाको. तदा विपस्सिं भगवन्तं दस्सनकाले अहं चक्कवाको अहोसिन्ति अत्थो. सुद्धसेवालभक्खोहन्ति अञ्ञगोचरअमिस्सत्ता सुद्धसेवालमेव खादन्तो अहं वसामि. पापेसु च सुसञ्ञतोति पुब्बवासनावसेन पापकरणे सुट्ठु सञ्ञतो तीहि द्वारेहि सञ्ञतो सुसिक्खितो.
१४. अद्दसं ¶ विरजं बुद्धन्ति रागदोसमोहविरहितत्ता विरजं निक्किलेसं बुद्धं अद्दसं अद्दक्खिं. गच्छन्तं अनिलञ्जसेति अनिलञ्जसे आकासपथे गच्छन्तं बुद्धं. तुण्डेन मय्हं मुखतुण्डेन तालं सालपुप्फं पग्गय्ह पग्गहेत्वा विपस्सिस्साभिरोपयिं विपस्सिस्स भगवतो पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पच्चागमनियत्थेरअपदानवण्णना समत्ता.
४. परप्पसादकत्थेरअपदानवण्णना
उसभं पवरं वीरन्तिआदिकं आयस्मतो परप्पसादकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तो तिण्णं वेदानं पारगू इतिहासपञ्चमानं पदको वेय्याकरणो सनिघण्डुकेटुभानं साक्खरप्पभेदानं लोकायतमहापुरिसलक्खणेसु अनवयो नामेन सेलब्राह्मणोति पाकटो सिद्धत्थं भगवन्तं दिस्वा द्वत्तिंसमहापुरिसलक्खणेहि असीतिअनुब्यञ्जनेहि चाति सयं सोभमानं दिस्वा पसन्नमानसो अनेकेहि कारणेहि ¶ अनेकाहि ¶ उपमाहि थोमनं पकासेसि. सो तेन पुञ्ञकम्मेन देवलोके सक्कमारादयो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदिस्वा पब्बजितो नचिरस्सेव चतुपटिसम्भिदाछळभिञ्ञप्पत्तो महाखीणासवो अहोसि, बुद्धस्स थुतिया सत्तानं सब्बेसं चित्तप्पसादकरणतो परप्पसादकत्थेरोति पाकटो.
२०. एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उसभं पवरं वीरन्तिआदिमाह. तत्थ उसभन्ति वसभो निसभो विसभो आसभोति चत्तारो जेट्ठपुङ्गवा. तत्थ गवसतजेट्ठको वसभो, गवसहस्सजेट्ठको निसभो, गवसतसहस्सजेट्ठको विसभो, गवकोटिसतसहस्सजेट्ठको आसभोति च यस्स कस्सचि थुतिं करोन्ता ब्राह्मणपण्डिता बहुस्सुता अत्तनो अत्तनो पञ्ञावसेन थुतिं करोन्ति, बुद्धानं पन सब्बाकारेन थुतिं कातुं समत्थो एकोपि नत्थि. अप्पमेय्यो हि बुद्धो. वुत्तञ्हेतं –
‘‘बुद्धोपि ¶ बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३) –
आदिकं. अयम्पि ब्राह्मणो मुखारूळ्हवसेन एकपसीदनवसेन ‘‘आसभ’’न्ति वत्तब्बे ‘‘उसभ’’न्तिआदिमाह. वरितब्बो पत्थेतब्बोति वरो. अनेकेसु कप्पसतसहस्सेसु कतवीरियत्ता वीरो. महन्तं सीलक्खन्धादिकं एसति गवेसतीति महेसी, तं महेसिं बुद्धं. विसेसेन किलेसखन्धमारादयो मारे जितवाति विजितावी, तं विजिताविनं सम्बुद्धं. सुवण्णस्स वण्णो इव वण्णो यस्स सम्बुद्धस्स सो सुवण्णवण्णो, तं सुवण्णवण्णं सम्बुद्धं दिस्वा को नाम सत्तो नप्पसीदतीति.
परप्पसादकत्थेरअपदानवण्णना समत्ता.
५. भिसदायकत्थेरअपदानवण्णना
वेस्सभू ¶ नाम नामेनातिआदिकं आयस्मतो भिसदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले हिमवन्तस्मिं हत्थियोनियं निब्बत्तो तस्मिं पटिवसति. तस्मिं समये वेस्सभू भगवा विवेककामो हिमवन्तमगमासि. तं दिस्वा सो हत्थिनागो पसन्नमानसो भिसमुळालं ¶ गहेत्वा भगवन्तं भोजेसि. सो तेन पुञ्ञकम्मेन हत्थियोनितो चुतो देवलोके उप्पज्जित्वा तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सत्तमागतो मनुस्सेसु चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे महाभोगे अञ्ञतरस्मिं कुले निब्बत्तो पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि, सो पुब्बे कतकुसलनामेन भिसदायकत्थेरोति पाकटो.
२९. सो अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं दस्सेन्तो वेस्सभू नाम नामेनातिआदिमाह. तत्थ वेस्सभूति वेस्सं भुनाति अतिक्कमतीति वेस्सभू. अथ वा वेस्से वाणिजकम्मे वा कामरागादिके वा कुसलादिकम्मे वा वत्थुकामकिलेसकामे वा भुनाति अभिभवतीति ¶ वेस्सभू, सो नामेन वेस्सभू नाम भगवा. इसीनं ततियो अहूति कुसलधम्मे एसति गवेसतीति इसि, ‘‘विपस्सी, सिखी, वेस्सभू’’ति वुत्तत्ता ततियो इसि ततियो भगवा अहु अहोसीति अत्थो. काननं वनमोग्गय्हाति काननसङ्खातं वनं ओगय्ह ओगहेत्वा पाविसीति अत्थो.
३०. भिसमुळालं गण्हित्वाति द्विपदचतुप्पदानं छातकं भिसति हिंसति विनासेतीति भिसं, को सो? पदुमकन्दो, भिसञ्च मुळालञ्च भिसमुळालं, तं भिसमुळालं गहेत्वाति अत्थो.
३१. करेन च परामट्ठोति तं मया दिन्नदानं, वेस्सभूवरबुद्धिना उत्तमबुद्धिना वेस्सभुना करेन हत्थतलेन परामट्ठो कतसम्फस्सो अहोसि. सुखाहं नाभिजानामि, समं तेन कुतोत्तरिन्ति तेन सुखेन ¶ समं सुखं नाभिजानामि, ततो उत्तरिं ततो परं ततो अधिकं सुखं कुतोति अत्थो. सेसं नयानुसारेन सुविञ्ञेय्यन्ति.
भिसदायकत्थेरअपदानवण्णना समत्ता.
६. सुचिन्तितत्थेरअपदानवण्णना
गिरिदुग्गचरो आसिन्तिआदिकं आयस्मतो सुचिन्तितत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्तप्पदेसे नेसादकुले उप्पन्नो मिगसूकरादयो वधित्वा खादन्तो विहरति. तदा लोकनाथो लोकानुग्गहं सत्तानुद्दयतञ्च पटिच्च हिमवन्तमगमासि. तदा सो नेसादो भगवन्तं दिस्वा पसन्नमानसो अत्तनो खादनत्थाय आनीतं वरमधुरमंसं अदासि. पटिग्गहेसि भगवा तस्सानुकम्पाय, तं भुञ्जित्वा अनुमोदनं वत्वा पक्कामि. सो तेनेव पुञ्ञेन ¶ तेनेव सोमनस्सेन ततो चुतो सुगतीसु संसरन्तो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
३६. चतुपटिसम्भिदापञ्चाभिञ्ञादिभेदं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो ¶ पुब्बचरितापदानं पकासेन्तो गिरिदुग्गचरो आसिन्तिआदिमाह. गिरति सद्दं करोतीति गिरि, को सो? सिलापंसुमयपब्बतो, दुट्ठु दुक्खेन गमनीयं दुग्गं, गिरीहि दुग्गं गिरिदुग्गं, दुग्गमोति अत्थो. तस्मिं गिरिदुग्गे पब्बतन्तरे चरो चरणसीलो आसिं अहोसिं. अभिजातोव केसरीति अभि विसेसेन जातो निब्बत्तो केसरीव केसरसीहो इव गिरिदुग्गस्मिं चरामीति अत्थो.
४०. गिरिदुग्गं पविसिं अहन्ति अहं तदा तेन मंसदानेन पीतिसोमनस्सजातो पब्बतन्तरं पाविसिं. सेसं उत्तानत्थमेवाति.
सुचिन्तितत्थेरअपदानवण्णना समत्ता.
७. वत्थदायकत्थेरअपदानवण्णना
पक्खिजातो ¶ तदा आसिन्तिआदिकं आयस्मतो वत्थदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले सुपण्णयोनियं निब्बत्तो गन्धमादनपब्बतं गच्छन्तं अत्थदस्सिं भगवन्तं दिस्वा पसन्नमानसो सुपण्णवण्णं विजहित्वा माणवकवण्णं निम्मिनित्वा महग्घं दिब्बवत्थं आदाय भगवन्तं पूजेसि. सोपि भगवा पटिग्गहेत्वा अनुमोदनं वत्वा पक्कामि. सो तेनेव सोमनस्सेन वीतिनामेत्वा यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो तत्थ अपरापरं संसरन्तो पुञ्ञानि अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिन्ति सब्बत्थ महग्घं वत्थाभरणं लद्धं, ततो उप्पन्नुप्पन्नभवे वत्थच्छायाय गतगतट्ठाने वसन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव छळभिञ्ञप्पत्तखीणासवो अहोसि, पुब्बे कतपुञ्ञनामेन वत्थदायकत्थेरोति पाकटो.
४५. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पक्खिजातो तदा आसिन्तिआदिमाह. तत्थ पक्खिजातोति पक्खन्दति उपलवति सकुणो एतेनाति पक्खं, पक्खमस्स अत्थीति पक्खी, पक्खियोनियं जातो निब्बत्तोति अत्थो. सुपण्णोति सुन्दरं पण्णं पत्तं यस्स सो सुपण्णो, वातग्गाहसुवण्णवण्णजलमानपत्तमहाभारोति ¶ ¶ अत्थो. गरुळाधिपोति नागे गण्हनत्थाय गरुं भारं पासाणं गिळन्तीति गरुळा, गरुळानं अधिपो राजाति गरुळाधिपो, विरजं बुद्धं अद्दसाहन्ति सम्बन्धो.
वत्थदायकत्थेरअपदानवण्णना समत्ता.
८. अम्बदायकत्थेरअपदानवण्णना
अनोमदस्सी भगवातिआदिकं आयस्मतो अम्बदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले वानरयोनियं ¶ निब्बत्तो हिमवन्ते कपिराजा हुत्वा पटिवसति. तस्मिं समये अनोमदस्सी भगवा तस्सानुकम्पाय हिमवन्तमगमासि. अथ सो कपिराजा भगवन्तं दिस्वा पसन्नमानसो सुमधुरं अम्बफलं खुद्दमधुना अदासि. अथ भगवा तस्स पस्सन्तस्सेव तं सब्बं परिभुञ्जित्वा अनुमोदनं वत्वा पक्कामि. अथ सो सोमनस्ससम्पन्नहदयो तेनेव पीतिसोमनस्सेन यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं तत्थ दिब्बसुखमनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव छळभिञ्ञप्पत्तो अहोसि. पुब्बपुञ्ञनामेन अम्बदायकत्थेरोति पाकटो.
५३. सो अपरभागे अत्तना कतकुसलबीजं दिस्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. मेत्ताय अफरि लोके, अप्पमाणे निरूपधीति सो भगवा सब्बलोके अप्पमाणे सत्ते ‘‘सुखी होन्तू’’तिआदिना निरुपधि उपधिविरहितं कत्वा मेत्ताय मेत्तचित्तेन अफरि पत्थरि वड्ढेसीति अत्थो.
५४. कपि अहं तदा आसिन्ति तदा तस्सागमनकाले कपिराजा अहोसिन्ति अत्थो.
अम्बदायकत्थेरअपदानवण्णना समत्ता.
९. सुमनत्थेरअपदानवण्णना
सुमनो ¶ नाम नामेनातिआदिकं आयस्मतो सुमनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारस्स कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो भगवति पसन्नमानसो सुमनमालामुट्ठियो गहेत्वा उभोहि ¶ हत्थेहि पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुत्तदारेहि वड्ढित्वा सुमननामेन ¶ पाकटो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
६२. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो सुमनो नाम नामेनातिआदिमाह. सुन्दरं मनं चित्तं यस्स सो सुमनो. सद्धापसादबहुमानेन युत्तो नामेन सुमनो नाम मालाकारो तदा अहं अहोसिं.
६३. सिखिनो लोकबन्धुनोति सिखा मुद्धा कासतीति सिखी. अथ वा सम्पयुत्तसम्पयोगे खादति विद्धंसेतीति सिखी, का सा? अग्गिसिखा, अग्गिसिखा विय सिखाय दिप्पनतो सिखी. यथा अग्गिसिखा जोतति पाकटा होति, सिखी पत्ततिणकट्ठपलासादिके दहति, एवमयम्पि भगवा नीलपीतादिरंसीहि जोतति सकललोकसन्निवासे पाकटो होति. सकसन्तानगतसब्बकिलेसे सोसेति विद्धंसेति झापेतीति वोहारनामं नामकम्मं नामधेय्यं, तस्स सिखिनो. सकललोकस्स बन्धुञातकोति लोकबन्धु, तस्स सिखिनो लोकबन्धुनो भगवतो सुमनपुप्फं अभिरोपयिं पूजेसिन्ति अत्थो.
सुमनत्थेरअपदानवण्णना समत्ता.
१०. पुप्फचङ्कोटियत्थेरअपदानवण्णना
अभीतरूपं सीहं वातिआदिकं आयस्मतो पुप्फचङ्कोटियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो महाविभवसम्पन्नो सत्थरि पसीदित्वा पसन्नाकारं दस्सेन्तो सुवण्णवण्णं अनोजपुप्फमोचिनित्वा चङ्कोटकं पूरेत्वा भगवन्तं पूजेत्वा ‘‘भगवा ¶ , इमस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने सुवण्णवण्णो पूजनीयो हुत्वा निब्बानं पापुणेय्य’’न्ति पत्थनमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु निब्बत्तो सब्बत्थ पूजितो ¶ सुवण्णवण्णो अभिरूपो अहोसि. सो अपरभागे इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
६८-९. सो ¶ पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अभीतरूपं सीहं वातिआदिमाह. तत्थ सीहन्ति द्विपदचतुप्पदादयो सत्ते अभिभवति अज्झोत्थरतीति सीहो, अभीतरूपो अभीतसभावो, तं अभीतरूपं सीहं इव निसिन्नं पूजेसिन्ति सम्बन्धो. पक्खीनं अग्गं गरुळराजं इव पवरं उत्तमं ब्यग्घराजं इव अभि विसेसेन जातं सब्बसीहानं विसेसं केसरसीहं इव तिलोकस्स सरणं सिखिं सम्मासम्बुद्धं. किं भूतं? अनेजं निक्किलेसं खन्धमारादीहि अपराजितं निसिन्नं सिखिन्ति सम्बन्धो. मारणानग्गन्ति सब्बकिलेसानं मारणे सोसने विद्धंसने अग्गं सेट्ठं किलेसे मारेन्तानं पच्चेकबुद्धबुद्धसावकानं विज्जमानानम्पि तेसं अग्गन्ति अत्थो. भिक्खुसङ्घपुरक्खतं परिवारितं परिवारेत्वा निसिन्नं सिखिन्ति सम्बन्धो.
७०. चङ्कोटके ठपेत्वानाति उत्तमं अनोजपुप्फं करण्डके पूरेत्वा सिखीसम्बुद्धं सेट्ठं समोकिरिं पूजेसिन्ति अत्थो.
पुप्फचङ्कोटियत्थेरअपदानवण्णना समत्ता.
सत्तमवग्गवण्णना समत्ता.
८. नागसमालवग्गो
१. नागसमालत्थेरअपदानवण्णना
आपाटलिं ¶ अहं पुप्फन्तिआदिकं आयस्मतो नागसमालत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तथारूपसज्जनसंसग्गस्स ¶ अलाभेन सत्थरि धरमानकाले दस्सनसवनपूजाकम्ममकरित्वा परिनिब्बुतकाले तस्स भगवतो सारीरिकधातुं निदहित्वा कतचेतियम्हि चित्तं पसादेत्वा पाटलिपुप्फं पूजेत्वा सोमनस्सं उप्पादेत्वा यावतायुकं ठत्वा तेनेव सोमनस्सेन ततो कालं कतो तुसितादीसु छसु देवलोकेसु सुखमनुभवित्वा अपरभागे मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो नागरुक्खपल्लवकोमळसदिससरीरत्ता नागसमालोति मातापितूहि कतनामधेय्यो भगवति पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१. सो ¶ पच्छा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो आपाटलिं अहं पुप्फन्तिआदिमाह. तत्थ आपाटलिन्ति आ समन्ततो, आदरेन वा पाटलिपुप्फं गहेत्वा अहं थूपम्हि अभिरोपेसिं पूजेसिन्ति अत्थो. उज्झितं सुमहापथेति सब्बनगरवासीनं वन्दनपूजनत्थाय महापथे नगरमज्झे वीथियं उज्झितं उट्ठापितं, इट्ठककम्मसुधाकम्मादीहि निप्फादितन्ति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेवाति.
नागसमालत्थेरअपदानवण्णना समत्ता.
२. पदसञ्ञकत्थेरअपदानवण्णना
अक्कन्तञ्च पदं दिस्वातिआदिकं आयस्मतो पदसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं सद्धासम्पन्ने उपासकगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो भगवता तस्स अनुकम्पाय दस्सितं पदचेतियं दिस्वा पसन्नो लोमहट्ठजातो वन्दनपूजनादिबहुमानमकासि. सो तेनेव सुखेत्ते सुकतेन पुञ्ञेन ततो चुतो सग्गे निब्बत्तो तत्थ दिब्बसुखमनुभवित्वा अपरभागे मनुस्सेसु जातो मनुस्ससम्पत्तिं सब्बमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्नकुले निब्बत्तो वुद्धिमन्वाय सद्धाजातो ¶ पब्बजित्वा नचिरस्सेव अरहा अहोसि, पुराकतपुञ्ञनामेन पदसञ्ञकत्थेरोति पाकटो.
५. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा पुब्बचरितापदानं पकासेन्तो अक्कन्तञ्च पदं दिस्वातिआदिमाह. तत्थ अक्कन्तन्ति अक्कमितं दस्सितं. सब्बबुद्धानं सब्बदा चतुरङ्गुलोपरियेव गमनं, अयं पन तस्स सद्धासम्पन्नतं ञत्वा ‘‘एसो इमं पस्सतू’’ति पदचेतियं दस्सेसि, तस्मा सो तस्मिं पसीदित्वा वन्दनपूजनादिसक्कारमकासीति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पदसञ्ञकत्थेरअपदानवण्णना समत्ता.
३. बुद्धसञ्ञकत्थेरअपदानवण्णना
दुमग्गे पंसुकूलिकन्तिआदिकं आयस्मतो बुद्धसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे ¶ निब्बत्तो वुद्धिप्पत्तो सद्धाजातो दुमग्गे लग्गितं भगवतो पंसुकूलचीवरं दिस्वा पसन्नमानसो ‘‘अरहद्धज’’न्ति चिन्तेत्वा वन्दनपूजनादिसक्कारमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्ससम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
९. सो पत्तअरहत्ताधिगमो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो दुमग्गे पंसुकूलिकन्तिआदिमाह. तत्थ धुनाति कम्पतीति दुमो. दुहति पूरेति आकासतलन्ति वा दुमो, दुमस्स अग्गो कोटीति दुमग्गो, तस्मिं दुमग्गे. पंसुमिव पटिक्कूलभावं अमनुञ्ञभावं उलति गच्छतीति पंसुकूलं, पंसुकूलमेव पंसुकूलिकं, सत्थुनो ¶ पंसुकूलं दुमग्गे लग्गितं दिस्वा अहं अञ्जलिं पग्गहेत्वा तं पंसुकूलं अवन्दिं पणाममकासिन्ति अत्थो. तन्ति निपातमत्तं. सेसं सब्बत्थ उत्तानत्थमेवाति.
बुद्धसञ्ञकत्थेरअपदानवण्णना समत्ता.
४. भिसालुवदायकत्थेरअपदानवण्णना
काननं ¶ वनमोग्गय्हातिआदिकं आयस्मतो भिसालुवदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले हिमवन्तस्स समीपे अरञ्ञावासे वसन्तो वनमूलफलाहारो विवेकवसेनागतं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पञ्चभिसालुवे अदासि. भगवा तस्स चित्तं पसादेतुं पस्सन्तस्सेव परिभुञ्जि. सो तेन चित्तप्पसादेन कालं कत्वा तुसितादीसु सम्पत्तिमनुभवित्वा पच्छा मनुस्ससम्पत्तिञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विभवसम्पत्तिं पत्तो तं पहाय सासने पब्बजितो नचिरस्सेव अरहत्तं पापुणि.
१३. सो ततो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोग्गय्हातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. वसामि विपिने अहन्ति विवेकवासो अहं वसामीति सम्बन्धो. सेसं उत्तानत्थमेवाति.
भिसालुवदायकत्थेरअपदानवण्णना समत्ता.
छट्ठभाणवारवण्णना निट्ठिता.
५. एकसञ्ञकत्थेरअपदानवण्णना
खण्डो ¶ नामासि नामेनातिआदिकं आयस्मतो एकसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नमानसो तस्स सत्थुनो खण्डं नाम अग्गसावकं भिक्खाय चरमानं दिस्वा सद्दहित्वा पिण्डपातमदासि. सो तेन पुञ्ञकम्मेन ¶ देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि. सो एकदिवसं पिण्डपातस्स सञ्ञं मनसिकरित्वा पटिलद्धविसेसत्ता एकसञ्ञकत्थेरोति पाकटो.
१८. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो खण्डो नामासि नामेनातिआदिमाह. तत्थ तस्स अग्गसावकत्थेरस्स किलेसानं खण्डितत्ता खण्डोति नामं. सेसं सब्बत्थ उत्तानमेवाति.
एकसञ्ञकत्थेरअपदानवण्णना समत्ता.
६. तिणसन्थरदायकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो तिणसन्थरदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो बुद्धुप्पादतो पगेव उप्पन्नत्ता घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे एकं सरं निस्साय पटिवसति. तस्मिं समये तिस्सो भगवा तस्सानुकम्पाय आकासेन अगमासि. अथ खो सो तापसो आकासतो ओरुय्ह ठितं तं भगवन्तं दिस्वा पसन्नमानसो तिणं लायित्वा तिणसन्थरं कत्वा निसीदापेत्वा बहुमानादरेन पञ्चपतिट्ठितेन वन्दित्वा पटिकुटिको हुत्वा पक्कामि. सो यावतायुकं ठत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अनेकविधसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
२२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. महाजातस्सरोति एत्थ पन सरन्ति एत्थ पानीयत्थिका द्विपदचतुप्पदादयो सत्ताति सरं, अथ वा सरन्ति एत्थ नदीकन्दरादयोति सरं, महन्तो ¶ च सो सयमेव जातत्ता सरो चेति महाजातस्सरो. अनोतत्तछद्दन्तदहादयो विय अपाकटनामत्ता ‘‘महाजातस्सरो’’ति वुत्तोति दट्ठब्बो. सतपत्तेहि ¶ सञ्छन्नोति एकेकस्मिं पुप्फे सतसतपत्तानं वसेन सतपत्तो, सतपत्तसेतपदुमेहि ¶ सञ्छन्नो गहनीभूतोति अत्थो. नानासकुणमालयोति अनेके हंसकुक्कुटकुक्कुहदेण्डिभादयो एकतो कुणन्ति सद्दं करोन्तीति सकुणाति लद्धनामानं पक्खीनं आलयो आधारभूतोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
तिणसन्थरदायकत्थेरअपदानवण्णना समत्ता.
७. सूचिदायकत्थेरअपदानवण्णना
तिंसकप्पसहस्सम्हीतिआदिकं आयस्मतो सूचिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय भगवतो चीवरकम्मं कातुं पञ्च सूचियो अदासि. सो तेन पुञ्ञेन देवमनुस्सेसु पुञ्ञमनुभवित्वा विचरन्तो उप्पन्नुप्पन्नभवे तिक्खपञ्ञो हुत्वा पाकटो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजन्तो तिक्खपञ्ञताय खुरग्गेयेव अरहत्तं पापुणि.
३०. सो अपरभागे पुञ्ञं पच्चवेक्खन्तो तं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिंसकप्पसहस्सम्हीतिआदिमाह. अन्तरन्तरं पनेत्थ सुविञ्ञेय्यमेव.
३१. पञ्चसूची मया दिन्नाति एत्थ सूचति छिद्दं करोति विज्झतीति सूचि, पञ्चमत्ता सूची पञ्चसूची मया दिन्नाति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सूचिदायकत्थेरअपदानवण्णना समत्ता.
८. पाटलिपुप्फियत्थेरअपदानवण्णना
सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो पाटलिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं ¶ कुलगेहे सेट्ठिपुत्तो हुत्वा निब्बत्तो वुद्धिप्पत्तो कुसलाकुसलञ्ञू सत्थरि पसीदित्वा पाटलिपुप्फं गहेत्वा सत्थु पूजेसि. सो तेन पुञ्ञेन बहुधा ¶ सुखसम्पत्तियो अनुभवन्तो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३६. सो अपरभागे ¶ अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तत्थ अन्तरापणेति आ समन्ततो हिरञ्ञसुवण्णादिकं भण्डं पणेन्ति विक्किणन्ति पत्थरन्ति एत्थाति आपणं, आपणस्स अन्तरं वीथीति अन्तरापणं, तस्मिं अन्तरापणे. सुवण्णवण्णं कञ्चनग्घियसंकासं द्वत्तिंसवरलक्खणं सम्बुद्धं दिस्वा पाटलिपुप्फं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पाटलिपुप्फियत्थेरअपदानवण्णना समत्ता.
९. ठितञ्जलियत्थेरअपदानवण्णना
मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो ठितञ्जलियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले पुराकतेन एकेन कम्मच्छिद्देन नेसादयोनियं निब्बत्तित्वा विञ्ञुतं पत्तो मिगसूकरादयो मारेत्वा नेसादकम्मेन अरञ्ञे वासं कप्पेसि. तस्मिं समये तिस्सो भगवा तस्सानुकम्पाय हिमवन्तं अगमासि. सो तं द्वत्तिंसवरलक्खणेहि असीतानुब्यञ्जनब्यामप्पभाहि च जलमानं भगवन्तं दिस्वा सोमनस्सजातो पणामं कत्वा गन्त्वा पण्णसन्थरे निसीदि. तस्मिं खणे देवो गज्जन्तो असनि पति, ततो मरणसमये बुद्धमनुस्सरित्वा पुनञ्जलिमकासि. सो तेन पुञ्ञेन सुखेत्ते कतकुसलत्ता अकुसलविपाकं पटिबाहित्वा सग्गे निब्बत्तो कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु मनुस्ससम्पत्तियो च अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुराकतवासनाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
४२. सो ¶ ततो परं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मिगलुद्दोति मिगानं मारणं उपगच्छतीति मिगलुद्दो. मिगन्ति सीघं वातवेगेन गच्छन्ति धावन्तीति मिगा, तेसं मिगानं मारणे लुद्दो दारुणो लोभीति मिगलुद्दो. सो अहं पुरे भगवतो दस्सनसमये मिगलुद्दो आसिं अहोसिन्ति अत्थो ¶ . अरञ्ञे काननेति अरति गच्छति मिगसमूहो एत्थाति अरञ्ञं, अथ वा आ समन्ततो रज्जन्ति तत्थ विवेकाभिरता बुद्धपच्चेकबुद्धादयो ¶ महासारप्पत्ता सप्पुरिसाति अरञ्ञं. का कुच्छिताकारेन वा भयानकाकारेन वा नदन्ति सद्दं करोन्ति, आनन्ति विन्दन्तीति वा काननं, तस्मिं अरञ्ञे कानने मिगलुद्दो पुरे आसिन्ति सम्बन्धो. तत्थ अद्दसं सम्बुद्धन्ति तत्थ तस्मिं अरञ्ञे उपगतं सम्बुद्धं अद्दसं अद्दक्खिन्ति अत्थो. दस्सनं पुरे अहोसि अविदूरे, तस्मा मनोद्वारानुसारेन चक्खुविञ्ञाणं पुरेचारिकं कायविञ्ञाणसमङ्गिं पापेति अप्पेतीति अत्थो.
४४. ततो मे असनीपातोति आ समन्ततो सनन्तो गज्जन्तो पततीति असनि, असनिया पातो पतनं असनीपातो, देवदण्डोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
ठितञ्जलियत्थेरअपदानवण्णना समत्ता.
१०. तिपदुमियत्थेरअपदानवण्णना
पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो तिपदुमियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतियं मालाकारकुलगेहे निब्बत्तो वुद्धिप्पत्तो मालाकारकम्मं कत्वा वसन्तो एकदिवसं अनेकविधानि जलजथलजपुप्फानि गहेत्वा रञ्ञो सन्तिकं गन्तुकामो एवं चिन्तेसि – ‘‘राजा इमानि ताव पुप्फानि दिस्वा पसन्नो सहस्सं वा धनं गामादिकं वा ददेय्य, लोकनाथं पन पूजेत्वा निब्बानामतधनं लभामि, किं मे एतेसु सुन्दर’’न्ति तेन ‘‘भगवन्तं ¶ पूजेत्वा सग्गमोक्खसम्पत्तियो निप्फादेतुं वट्टती’’ति चिन्तेत्वा वण्णवन्तं अतीव रत्तपुप्फत्तयं गहेत्वा पूजेसि. तानि गन्त्वा आकासं छादेत्वा पत्थरित्वा अट्ठंसु. नगरवासिनो अच्छरियब्भुतचित्तजाता चेलुक्खेपसहस्सानि पवत्तयिंसु. तं दिस्वा भगवा अनुमोदनं अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
४८. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो ¶ नाम जिनोतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. सब्बधम्मान पारगूति सब्बेसं नवलोकुत्तरधम्मानं पारं निब्बानं गतो पच्चक्खं कतोति अत्थो. दन्तो दन्तपरिवुतोति सयं कायवाचादीहि ¶ दन्तो एतदग्गे ठपितेहि सावकेहि परिवुतोति अत्थो. सेसं सब्बत्थ सम्बन्धवसेन उत्तानत्थमेवाति.
तिपदुमियत्थेरअपदानवण्णना समत्ता.
अट्ठमवग्गवण्णना समत्ता.
९. तिमिरवग्गो
१. तिमिरपुप्फियत्थेरअपदानवण्णना
चन्दभागानदीतीरेतिआदिकं ¶ आयस्मतो तिमिरपुप्फियत्थेरस्स अपदानं. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा चन्दभागाय नदिया समीपे वसति, विवेककामताय हिमवन्तं गन्त्वा निसिन्नं सिद्धत्थं भगवन्तं दिस्वा वन्दित्वा तस्स गुणं पसीदित्वा तिमिरपुप्फं गहेत्वा पूजेसि. सो तेन पुञ्ञेन देवेसु च मनुस्सेसु च ¶ सम्पत्तिमनुभवन्तो संसरित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. अनुभोतं वजामहन्ति गङ्गाय आसन्ने वसनभावेन सब्बत्थ रम्मभावेन गङ्गातो हेट्ठा सोतानुसारेन अहं वजामि गच्छामि तत्थ तत्थ वसामीति अत्थो. निसिन्नं समणं दिस्वाति समितपापत्ता सोसितपापत्ता समणसङ्खातं सम्मासम्बुद्धं दिस्वाति अत्थो.
२. एवं चिन्तेसहं तदाति अयं भगवा सयं तिण्णो सब्बसत्ते तारयिस्सति संसारतो उत्तारेति सयं कायद्वारादीहि दमितो अयं भगवा परे दमेति.
३. सयं अस्सत्थो अस्सासम्पत्तो, किलेसपरिळाहतो मुत्तो सब्बसत्ते अस्सासेति, सन्तभावं आपापेति. सयं सन्तो सन्तकायचित्तो परेसं सन्तकायचित्तं पापेति. सयं मुत्तो संसारतो मुच्चितो परे संसारतो मोचयिस्सति. सो अयं भगवा सयं निब्बुतो किलेसग्गीहि निब्बुतो परेसम्पि किलेसग्गीहि निब्बापेस्सतीति अहं तदा एवं चिन्तेसिन्ति अत्थो.
४. गहेत्वा तिमिरपुप्फन्ति सकलं वनन्तं नीलकाळरंसीहि अन्धकारं विय कुरुमानं खायतीति ¶ तिमिरं पुप्फं तं गहेत्वा कण्णिकावण्टं गहेत्वा मत्थके सीसस्स उपरि आकासे ओकिरिं पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
तिमिरपुप्फियत्थेरअपदानवण्णना समत्ता.
२. गतसञ्ञकत्थेरअपदानवण्णना
जातिया ¶ सत्तवस्सोहन्तिआदिकं आयस्मतो गतसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं ¶ कुलगेहे निब्बत्तो पुराकतवासनावसेन सद्धाजातो सत्तवस्सिककालेयेव पब्बजितो भगवतो पणामकरणेनेव पाकटो अहोसि. सो एकदिवसं अतीव नीलमणिप्पभानि नङ्गलकसितट्ठाने उट्ठितसत्तपुप्फानि गहेत्वा आकासे पूजेसि. सो यावतायुकं समणधम्मं कत्वा तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्तिआदिमाह. तत्थ जातिया सत्तवस्सोति मातुगब्भतो निक्खन्तकालतो पट्ठाय परिपुण्णसत्तवस्सिकोति अत्थो. पब्बजिं अनगारियन्ति अगारस्स हितं आगारियं कसिवाणिज्जादिकम्मं नत्थि आगारियन्ति अनगारियं, बुद्धसासने पब्बजिं अहन्ति अत्थो.
१२. सुगतानुगतं मग्गन्ति बुद्धेन गतं मग्गं. अथ वा सुगतेन देसितं धम्मानुधम्मपटिपत्तिपूरणवसेन हट्ठमानसो तुट्ठचित्तो पूजेत्वाति सम्बन्धो. सेसं सब्बत्थ उत्तानत्थमेवाति.
गतसञ्ञकत्थेरअपदानवण्णना समत्ता.
३. निपन्नञ्जलिकत्थेरअपदानवण्णना
रुक्खमूले ¶ निसिन्नोहन्तिआदिकं आयस्मतो निपन्नञ्जलिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो पब्बजित्वा रुक्खमूलिकङ्गं पूरयमानो अरञ्ञे विहरति. तस्मिं समये खरो आबाधो उप्पज्जि, तेन पीळितो परमकारुञ्ञप्पत्तो अहोसि. तदा भगवा तस्स कारुञ्ञेन तत्थ अगमासि. अथ सो निपन्नकोव उट्ठितुं असक्कोन्तो सिरसि अञ्जलिं कत्वा भगवतो पणामं अकासि. सो ततो चुतो तुसितभवने उप्पन्नो तत्थ सम्पत्तिमनुभवित्वा एवं छ कामावचरसम्पत्तियो अनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि, पुराकतपुञ्ञवसेन निपन्नञ्जलिकत्थेरोति पाकटो.
१६. सो अपरभागे अत्तनो पुञ्ञसम्पत्तियो ओलोकेत्वा सोमनस्सजातो ¶ पुब्बचरितापदानं पकासेन्तो रुक्खमूले निसिन्नोहन्तिआदिमाह. तत्थ रुहति पटिरुहति उद्धमुद्धं आरोहतीति रुक्खो, तस्स रुक्खस्स मूले समीपेति अत्थो. ब्याधितो परमेन चाति परमेन अधिकेन खरेन कक्खळेन ब्याधिना रोगेन ब्याधितो, ब्याधिना अहं समन्नागतोति अत्थो. परमकारुञ्ञप्पत्तोम्हीति परमं अधिकं कारुञ्ञं दीनभावं दुक्खितभावं पत्तोम्हि अरञ्ञे काननेति सम्बन्धो.
२०. पञ्चेवासुं महासिखाति सिरसि पिळन्धनत्थेन सिखा वुच्चति चूळा. मणीति जोतमानं मकुटं तस्स अत्थीति सिखो, चक्कवत्तिनो एकनामका पञ्चेव चक्कवत्तिनो आसुं अहेसुन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
निपन्नञ्जलिकत्थेरअपदानवण्णना समत्ता.
४. अधोपुप्फियत्थेरअपदानवण्णना
अभिभू नाम सो भिक्खूतिआदिकं आयस्मतो अधोपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो ¶ काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा अपरभागे कामेसु आदीनवं दिस्वा तं पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी इद्धीसु च वसीभावं पत्वा हिमवन्तस्मिं पटिवसति. तस्स सिखिस्स भगवतो अभिभू नाम अग्गसावको विवेकाभिरतो हिमवन्तमगमासि. अथ सो तापसो तं अग्गसावकत्थेरं दिस्वा थेरस्स ठितपब्बतं आरुहन्तो पब्बतस्स हेट्ठातलतो सुगन्धानि वण्णसम्पन्नानि सत्त पुप्फानि गहेत्वा पूजेसि. अथ सो थेरो तस्सानुमोदनमकासि. सोपि तापसो सकस्समं अगमासि. तत्थ एकेन अजगरेन पीळितो अपरभागे अपरिहीनज्झानो ¶ तेनेव उपद्दवेन उपद्दुतो कालं कत्वा ब्रह्मलोकपरायनो हुत्वा ब्रह्मसम्पत्तिं छकामावचरसम्पत्तिञ्च अनुभवित्वा मनुस्सेसु मनुस्ससम्पत्तियो च खेपेत्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो भगवतो धम्मं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा अहोसि. सो अपरभागे अत्तनो कतपुञ्ञनामेन अधोपुप्फियत्थेरोति पाकटो.
२२. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अभिभू नाम सो भिक्खूतिआदिमाह. तत्थ सीलसमाधीहि परे अभिभवतीति अभिभू, खन्धमारादिमारे ¶ अभिभवति अज्झोत्थरतीति वा अभिभू, ससन्तानपरसन्तानगतकिलेसे अभिभवति विहेसेति विद्धंसेतीति वा अभिभू. भिक्खनसीलो याचनसीलोति भिक्खु, छिन्नभिन्नपटधरोति वा भिक्खु. अभिभू नाम अग्गसावको सो भिक्खूति अत्थो, सिखिस्स भगवतो अग्गसावकोति सम्बन्धो.
२७. अजगरो मं पीळेसीति तथारूपं सीलसम्पन्नं झानसम्पन्नं तापसं पुब्बे कतपापेन वेरेन च महन्तो अजगरसप्पो पीळेसि. सो तेनेव उपद्दवेन उपद्दुतो अपरिहीनज्झानो कालं कत्वा ब्रह्मलोकपरायणो आसि. सेसं सब्बत्थ उत्तानमेवाति.
अधोपुप्फियत्थेरअपदानवण्णना समत्ता.
५. रंसिसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो रंसिसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तेसु तेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स ¶ भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अजिनचम्मधरो हिमवन्तम्हि वासं कप्पेसि. तस्मिं समये विपस्सी भगवा हिमवन्तमगमासि. अथ सो तापसो तमुपगतं भगवन्तं दिस्वा तस्स भगवतो ¶ सरीरतो निक्खन्तछब्बण्णबुद्धरंसीसु पसीदित्वा अञ्जलिं पग्गय्ह पञ्चङ्गेन नमक्कारमकासि. सो तेनेव पुञ्ञेन इतो चुतो तुसितादीसु दिब्बसम्पत्तियो अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा तत्थादीनवं दिस्वा गेहं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तत्थ पब्बतेति पकारेन ब्रूहति वड्ढेतीति पब्बतो, हिमो अस्स अत्थीति हिमवन्तो, हिमवन्तो च सो पब्बतो चाति हिमवन्तपब्बतो. हिमवन्तपब्बतेति वत्तब्बे गाथावचनसुखत्थं ‘‘पब्बते हिमवन्तम्ही’’ति वुत्तं. तस्मिं हिमवन्तम्हि पब्बते वासं कप्पेसिं पुरे अहन्ति सम्बन्धो. सेसं सब्बत्थ नयानुसारेन उत्तानमेवाति.
रंसिसञ्ञकत्थेरअपदानवण्णना समत्ता.
६. दुतियरंसिसञ्ञकत्थेरअपदानवण्णना
पब्बते ¶ हिमवन्तम्हीतिआदिकं आयस्मतो दुतियरंसिसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तपब्बते वसन्तो वाकचीरनिवसनो विवेकसुखेन विहरति. तस्मिं समये सो फुस्सं भगवन्तं तं पदेसं सम्पत्तं दिस्वा तस्स सरीरतो निक्खन्तछब्बण्णबुद्धरंसियो इतो चितो विधावन्तियो दण्डदीपिकानिक्खन्तविप्फुरन्तमिव दिस्वा तस्मिं पसन्नो अञ्जलिं पग्गहेत्वा वन्दित्वा चित्तं पसादेत्वा तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ छ कामावचरसम्पत्तियो च अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो ¶ च ¶ अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुब्बवासनावसेन पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३५. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
दुतियरंसिसञ्ञकत्थेरअपदानवण्णना समत्ता.
७. फलदायकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो फलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कतकुसलसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो सुखप्पत्तो तं सब्बं पहाय तापसपब्बज्जं पब्बजित्वा खराजिनचम्मधारी हुत्वा विहरति. तस्मिञ्च समये फुस्सं भगवन्तं तत्थ सम्पत्तं दिस्वा पसन्नमानसो मधुरानि फलानि गहेत्वा भोजेसि. सो तेनेव कुसलेन देवलोकादीसु पुञ्ञसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३९. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
फलदायकत्थेरअपदानवण्णना समत्ता.
८. सद्दसञ्ञकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो सद्दसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ ¶ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे ¶ निब्बत्तो वुद्धिप्पत्तो सद्धाजातो तापसपब्बज्जं पब्बजित्वा हिमवन्तम्हि अरञ्ञावासे वसन्तो अत्तनो अनुकम्पाय उपगतस्स भगवतो धम्मं सुत्वा धम्मेसु ¶ चित्तं पसादेत्वा यावतायुकं ठत्वा अपरभागे कालं कत्वा तुसितादीसु छसु कामावचरसम्पत्तियो च मनुस्सेसु मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.
४३. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
सद्दसञ्ञकत्थेरअपदानवण्णना समत्ता.
९. बोधिसिञ्चकत्थेरअपदानवण्णना
विपस्सिस्स भगवतोतिआदिकं आयस्मतो बोधिसिञ्चकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो सासने पब्बजित्वा वत्तपटिपत्तिया सासनं सोभयन्तो महाजने बोधिपूजं कुरुमाने दिस्वा अनेकानि पुप्फानि सुगन्धोदकानि च गाहापेत्वा पूजेसि. सो तेन पुञ्ञेन देवलोके निब्बत्तो छ कामावचरसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
४६. सो अरहा हुत्वा झानफलसुखेन वीतिनामेत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिस्स भगवतोतिआदिमाह. तत्थ विसेसं परमत्थं निब्बानं पस्सतीति विपस्सी, विसेसेन भब्बाभब्बजने पस्सतीति वा विपस्सी, विपस्सन्तो चतुसच्चं पस्सनदक्खनसीलोति वा विपस्सी, तस्स विपस्सिस्स भगवतो महाबोधिमहो ¶ अहूति सम्बन्धो. तत्रापि महाबोधीति बोधि वुच्चति चतूसु मग्गेसु ञाणं, तमेत्थ निसिन्नो भगवा पटिविज्झतीति कणिकारपादपरुक्खोपि बोधिच्चेव वुच्चति, महितो च सो देवब्रह्मनरासुरेहि बोधि चेति महाबोधि, महतो बुद्धस्स भगवतो बोधीति वा महाबोधि, तस्स महो पूजा अहोसीति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
बोधिसिञ्चकत्थेरअपदानवण्णना समत्ता.
१०. पदुमपुप्फियत्थेरअपदानवण्णना
पोक्खरवनं ¶ ¶ पविट्ठोतिआदिकं आयस्मतो पदुमपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पदुमसम्पन्नं एकं पोक्खरणिं पविसित्वा भिसमुळाले खादन्तो पोक्खरणिया अविदूरे गच्छमानं फुस्सं भगवन्तं दिस्वा पसन्नमानसो ततो पदुमानि ओचिनित्वा आकासे उक्खिपित्वा भगवन्तं पूजेसि, तानि पुप्फानि आकासे वितानं हुत्वा अट्ठंसु. सो भिय्योसोमत्ताय पसन्नमानसो पब्बजित्वा वत्तपटिपत्तिसारो समणधम्मं पूरेत्वा ततो चुतो तुसितभवनमलं कुरुमानो विय तत्थ उप्पज्जित्वा कमेन छ कामावचरसम्पत्तियो च मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५१. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पोक्खरवनं पविट्ठोतिआदिमाह. तत्थ पकारेन नळदण्डपत्तादीहि खरन्तीति पोक्खरा, पोक्खरानं समुट्ठितट्ठेन समूहन्ति पोक्खरवनं, पदुमगच्छसण्डेहि मण्डितं मज्झं पविट्ठो अहन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पदुमपुप्फियत्थेरअपदानवण्णना समत्ता.
नवमवग्गवण्णना समत्ता.
१०. सुधावग्गो
१. सुधापिण्डियत्थेरअपदानवण्णना
पूजारहे ¶ ¶ पूजयतोतिआदिकं आयस्मतो सुधापिण्डियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले भगवति धरमाने पुञ्ञं कातुमसक्कोन्तो परिनिब्बुते भगवति तस्स धातुं निदहित्वा चेतिये करीयमाने सुधापिण्डमदासि. सो तेन पुञ्ञेन चतुन्नवुतिकप्पतो पट्ठाय एत्थन्तरे चतुरापायमदिस्वा देवमनुस्ससम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१-२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पूजारहेतिआदिमाह. तत्थ पूजारहा नाम बुद्धपच्चेकबुद्धअरियसावकाचरियुपज्झायमातापितुगरुआदयो, तेसु पूजारहेसु मालादिपदुमवत्थाभरणचतुपच्चयादीहि ¶ पूजयतो पूजयन्तस्स पुग्गलस्स पुञ्ञकोट्ठासं सहस्ससतसहस्सादिवसेन सङ्ख्यं कातुं केनचि महानुभावेनापि न सक्काति अत्थो. न केवलमेव धरमाने बुद्धादयो पूजयतो, परिनिब्बुतस्सापि भगवतो चेतियपटिमाबोधिआदीसुपि एसेव नयो.
३. तं दीपेतुं चतुन्नमपि दीपानन्तिआदिमाह. तत्थ चतुन्नमपि दीपानन्ति जम्बुदीपअपरगोयानउत्तरकुरुपुब्बविदेहसङ्खातानं चतुन्नं दीपानं तदनुगतानं द्विसहस्सपरित्तदीपानञ्च एकतो कत्वा सकलचक्कवाळगब्भे इस्सरं चक्कवत्तिरज्जं करेय्याति अत्थो. एकिस्सा पूजनायेतन्ति धातुगब्भे चेतिये कताय एकिस्सा पूजाय एतं सकलजम्बुदीपे सत्तरतनादिकं सकलं धनं. कलं नाग्घति सोळसिन्ति चेतिये कतपूजाय सोळसक्खत्तुं विभत्तस्स सोळसमकोट्ठासस्स न अग्घतीति अत्थो.
४. सिद्धत्थस्स…पे… ¶ फलितन्तरेति नरानं अग्गस्स सेट्ठस्स सिद्धत्थस्स भगवतो चेतिये ¶ धातुगब्भम्हि सुधाकम्मे करीयमाने परिच्छेदानं उभिन्नमन्तरे वेमज्झे, अथ वा पुप्फदानट्ठानानं अन्तरे फलन्तिया मया सुधापिण्डो दिन्नो मक्खितोति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
सुधापिण्डियत्थेरअपदानवण्णना समत्ता.
२. सुचिन्तिकत्थेरअपदानवण्णना
तिस्सस्स लोकनाथस्सातिआदिकं आयस्मतो सुचिन्तिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु निब्बानाधिगमाय पुञ्ञं उपचिनित्वा तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा सत्थु निसीदनत्थाय परिसुद्धं सिलिट्ठं कट्ठमयमनग्घपीठमदासि. सो तेन पुञ्ञकम्मेन सुगतिसुखमनुभवित्वा तत्थ तत्थ संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
८. सो पत्तअरहत्तफलो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्स लोकनाथस्सातिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
सुचिन्तिकत्थेरअपदानवण्णना समत्ता.
३. अड्ढचेळकत्थेरअपदानवण्णना
तिस्सस्साहं ¶ भगवतोतिआदिकं आयस्मतो अड्ढचेळकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकेनाकुसलेन कम्मेन दुग्गतकुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धम्मदेसनं ञत्वा पसन्नमानसो चीवरत्थाय अड्ढभागं एकं दुस्समदासि. सो ¶ तेनेव पीतिसोमनस्सेन कालं कत्वा सग्गे निब्बत्तो छ कामावचरसम्पत्तिमनुभवित्वा ततो चुतो मनुस्सेसु मनुस्ससम्पत्तीनं अग्गभूतं चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं अद्धकुले ¶ निब्बत्तो वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१४. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्साहं भगवतोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
अड्ढचेळकत्थेरअपदानवण्णना समत्ता.
४. सूचिदायकत्थेरअपदानवण्णना
कम्मारोहं पुरे आसिन्तिआदिकं आयस्मतो सूचिदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अन्तरन्तरा कुसलबीजानि पूरेन्तो विपस्सिस्स भगवतो काले अन्तरन्तरा कतेन एकेन कम्मच्छिद्देन कम्मारकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो चीवरसिब्बनत्थाय सूचिदानमदासि, तेन पुञ्ञेन दिब्बसम्पत्तिं अनुभवित्वा अपरभागे मनुस्सेसु उप्पन्नो चक्कवत्तादयो सम्पत्तियो च अनुभवन्तो उप्पन्नुप्पन्नभवे तिक्खपञ्ञो वजीरञाणो अहोसि. सो कमेन इमस्मिं बुद्धुप्पादे निब्बत्तो वुद्धिप्पत्तो महद्धनो सद्धाजातो तिक्खपञ्ञो अहोसि. सो एकदिवसं सत्थु धम्मदेसनं सुत्वा धम्मानुसारेन ञाणं पेसेत्वा निसिन्नासनेयेव अरहा अहोसि.
१९. सो अरहा समानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कम्मारोहं पुरे आसिन्तिआदिमाह. तत्थ कम्मारोति अयोकम्मलोहकम्मादिना कम्मेन जीवति रुहति वुद्धिं विरूळ्हिं आपज्जतीति कम्मारो, पुब्बे पुञ्ञकरणकाले कम्मारो आसिं अहोसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सूचिदायकत्थेरअपदानवण्णना समत्ता.
५. गन्धमालियत्थेरअपदानवण्णना
सिद्धत्थस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो गन्धमालियत्थेरस्स अपदान. अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो महद्धनो महाभोगो अहोसि. सो सत्थरि पसीदित्वा चन्दनागरुकप्पूरकस्सतुरादीनि अनेकानि सुगन्धानि वड्ढेत्वा सत्थु गन्धथूपं कारेसि. तस्सुपरि सुमनपुप्फेहि छादेसि, बुद्धञ्च अट्ठङ्गनमक्कारं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
२४. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
गन्धमालियत्थेरअपदानवण्णना समत्ता.
६. तिपुप्फियत्थेरअपदानवण्णना
मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो तिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अन्तरा केनचि अकुसलच्छिद्देन विपस्सिस्स भगवतो काले नेसादकुले निब्बत्तो मिगलुद्दो हुत्वा अरञ्ञे विहरति. तदा विपस्सिस्स भगवतो पाटलिबोधिं सम्पुण्णपत्तपल्लवं हरितवण्णं नीलोभासं मनोरमं दिस्वा तीहि पुप्फेहि पूजेत्वा पुराणपत्तं छड्डेत्वा भगवतो सम्मुखा विय पाटलिमहाबोधिं वन्दि. सो तेन पुञ्ञेन ततो चुतो देवलोके उप्पन्नो तत्थ दिब्बसम्पत्तिं अपरापरं अनुभवित्वा ततो चुतो मनुस्सेसु जातो तत्थ चक्कवत्तिसम्पत्तिआदयो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पटिलद्धसोमनस्सहदयो गेहं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३१. सो ¶ एवं सिद्धिप्पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मरणाय गच्छति पापुणातीति मिगो, अथ वा मगयमानो इहति पवत्ततीति मिगो, मिगानं मारणे लुद्दो लोभी गेधोति मिगलुद्दो, पुरे मय्हं पुञ्ञकरणसमये काननसङ्खाते महाअरञ्ञे मिगलुद्दो आसिन्ति सम्बन्धो. पाटलिं हरितं दिस्वाति तत्थ पकारेन तलेन रत्तवण्णेन भवतीति पाटलि ¶ , पुप्फानं ¶ रत्तवण्णताय पाटलीति वोहारो, पत्तानं हरितताय हरितं नीलवण्णं पाटलिबोधिं दिस्वाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
तिपुप्फियत्थेरअपदानवण्णना समत्ता.
७. मधुपिण्डिकत्थेरअपदानवण्णना
विवने कानने दिस्वातिआदिकं आयस्मतो मधुपिण्डिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले नेसादयोनियं निब्बत्तो महाअरञ्ञे पटिवसति. तदा विवेकाभिरतिया सम्पत्तं सिद्धत्थं भगवन्तं दिस्वा समाधितो वुट्ठितस्स तस्स सुमधुरं मधुमदासि. तत्थ च पसन्नमानसो वन्दित्वा पक्कामि. सो तेनेव पुञ्ञेन सम्पत्तिं अनुभवन्तो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
३७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विवने कानने दिस्वातिआदिमाह. तत्थ विवनेति विसेसेन वनं पत्थटं विवनं, हत्थिअस्सरथसद्देहि भेरिसद्देहि च वत्थुकामकिलेसकामेहि च विगतं ब्यापगतन्ति अत्थो, काननसङ्खाते महाअरञ्ञे विवनेति सम्बन्धो. ओसधिंव विरोचन्तन्ति भववड्ढकिजनानं इच्छितिच्छितं निप्फादेतीति ओसधं. ओजानिब्बत्तिकारणं पटिच्च याय तारकाय उग्गताय उद्धरन्ति गण्हन्तीति सा ओसधि. ओसधितारका ¶ इव विरोचन्तीति वत्तब्बे गाथाबन्धसुखत्थं ‘‘ओसधिंव विरोचन्त’’न्ति च वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.
मधुपिण्डिकत्थेरअपदानवण्णना समत्ता.
८. सेनासनदायकत्थेरअपदानवण्णना
सिद्धत्थस्स भगवतोतिआदिकं आयस्मतो सेनासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो ¶ काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा अत्तनो वसनट्ठानं वनन्तरं सम्पत्तस्स भगवतो पणामं कत्वा पण्णसन्थरं सन्थरित्वा अदासि. भगवतो निसिन्नट्ठानस्स समन्ततो भित्तिपरिच्छेदं कत्वा पुप्फपूजमकासि. सो तेन पुञ्ञेन ¶ देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
४५. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं दस्सेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
सेनासनदायकत्थेरअपदानवण्णना समत्ता.
९. वेय्यावच्चकरत्थेरअपदानवण्णना
विपस्सिस्स भगवतोतिआदिकं आयस्मतो वेय्यावच्चकरत्थेरस्स अपदानं. तस्स उप्पत्तिआदयो हेट्ठा वुत्तनियामेनेव दट्ठब्बा.
वेय्यावच्चकरत्थेरअपदानवण्णना समत्ता.
१०. बुद्धुपट्ठाकत्थेरअपदानवण्णना
विपस्सिस्स ¶ भगवतोतिआदिकं आयस्मतो बुद्धुपट्ठाकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले सङ्खधमककुले निब्बत्तो वुद्धिमन्वाय अत्तनो सिप्पे सङ्खधमने छेको अहोसि, निच्चकालं भगवतो सङ्खं धमेत्वा सङ्खसद्देनेव पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पाकटो महाघोसो महानादी मधुरस्सरो अहोसि, इमस्मिं बुद्धुप्पादे एकस्मिं पाकटकुले निब्बत्तो वुद्धिप्पत्तो मधुरस्सरोति पाकटो, सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि, अपरभागे मधुरस्सरत्थेरोति पाकटो.
५१. सो ¶ एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिस्स भगवतोतिआदिमाह. तं हेट्ठा वुत्तमेव. अहोसिं सङ्खधमकोति सं सुट्ठु खनन्तो गच्छतीति सङ्खो, समुद्दजलपरियन्ते चरमानो गच्छति विचरतीति अत्थो. तं सङ्खं धमति घोसं करोतीति सङ्खधमको, सोहं सङ्खधमकोव अहोसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
बुद्धुपट्ठाकत्थेरअपदानवण्णना समत्ता.
दसमवग्गवण्णना समत्ता.
११. भिक्खदायिवग्गो
१. भिक्खादायकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ ¶ सम्बुद्धन्तिआदिकं आयस्मतो भिक्खादायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय विभवसम्पन्नो सद्धाजातो विहारतो निक्खमित्वा पिण्डाय चरमानं सिद्धत्थं भगवन्तं दिस्वा पसन्नमानसो आहारमदासि. भगवा तं पटिग्गहेत्वा अनुमोदनं वत्वा ¶ पक्कामि. सो तेनेव कुसलेन यावतायुकं ठत्वा आयुपरियोसाने देवलोके निब्बत्तो तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं सब्बं हेट्ठा वुत्तनयमेव. पवरा अभिनिक्खन्तन्ति पकारेन वरितब्बं पत्थेतब्बन्ति पवरं, रम्मभूततो विवेकभूततो सकविहारतो अभि विसेसेन निक्खन्तन्ति अत्थो. वाना निब्बानमागतन्ति वानं वुच्चति तण्हा, ततो निक्खन्तत्ता निब्बानं, वाननामं तण्हं पधानं कत्वा सब्बकिलेसे पहाय निब्बानं पत्तन्ति अत्थो.
२. कटच्छुभिक्खं दत्वानाति करतलेन गहेतब्बा दब्बि कटच्छु, भिक्खीयति आयाचीयतीति भिक्खा, अभि विसेसेन खादितब्बा भक्खितब्बाति वा भिक्खा, कटच्छुना गहेतब्बा भिक्खा कटच्छुभिक्खा, दब्बिया भत्तं दत्वाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
भिक्खादायकत्थेरअपदानवण्णना समत्ता.
२. ञाणसञ्ञिकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ सम्बुद्धन्तिआदिकं आयस्मतो ञाणसञ्ञिकत्थेरस्स अपदानं. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो सद्धम्मस्सवने सादरो सालयो भगवतो धम्मदेसनानुसारेन ञाणं पेसेत्वा घोसपमाणत्ता भगवतो ञाणे पसन्नो पञ्चङ्गअट्ठङ्गनमक्कारवसेन पणामं कत्वा पक्कामि. सो ततो चुतो देवलोकेसु उप्पन्नो तत्थ छ कामावचरे दिब्बसम्पत्तिमनुभवन्तो ततो चवित्वा मनुस्सलोके जातो तत्थग्गभूता चक्कवत्तिसम्पदादयो ¶ अनुभवित्वा इमस्मिं ¶ बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं वुत्तत्थमेव. निसभाजानियं यथाति गवसतसहस्सजेट्ठो निसभो, निसभो च सो आजानियो सेट्ठो उत्तमो चेति निसभाजानियो. यथा निसभाजानियो, तथेव भगवाति अत्थो. लोकविसयसञ्ञातं पञ्ञत्तिवसेन एवं वुत्तं. अनुपमेय्यो हि भगवा. सेसं सब्बत्थ उत्तानत्थमेवाति.
ञाणसञ्ञिकत्थेरअपदानवण्णना समत्ता.
३. उप्पलहत्थियत्थेरअपदानवण्णना
तिवरायं निवासीहन्तिआदिकं आयस्मतो उप्पलहत्थकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कतकुसलो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले मालाकारकुले निब्बत्तो वुद्धिमन्वाय मालाकारकम्मेन अनेकानि पुप्फानि विक्किणन्तो जीवति. अथेकदिवसं पुप्फानि गहेत्वा चरन्तो भगवन्तं रतनग्घिकमिव चरमानं दिस्वा रत्तुप्पलकलापेन पूजेसि. सो ततो चुतो तेनेव पुञ्ञेन सुगतीसु पुञ्ञमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१३. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिवरायं निवासीहन्तिआदिमाह. तत्थ तिवराति तीहि वारेहि कारितं सञ्चरितं पटिच्छन्नं नगरं, तस्सं तिवरायं निवासी, वसनसीलो निवासनट्ठानगेहे वा वसन्तो अहन्ति अत्थो. अहोसिं मालिको तदाति तदा निब्बानत्थाय पुञ्ञसम्भारकरणसमये मालिको मालाकारोव पुप्फानि कयविक्कयं कत्वा जीवन्तो अहोसिन्ति अत्थो.
१४. पुप्फहत्थमदासहन्ति ¶ सिद्धत्थं भगवन्तं दिस्वा उप्पलकलापं अदासिं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
उप्पलहत्थकत्थेरअपदानवण्णना समत्ता.
४. पदपूजकत्थेरअपदानवण्णना
सिद्धत्थस्स ¶ भगवतोतिआदिकं आयस्मतो पदपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो सुमनपुप्फेन पादमूले पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सक्कसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो विपस्सनं वड्ढेत्वा अरहत्तफले पतिट्ठासि.
१९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सिद्धत्थस्स भगवतोतिआदिमाह. जातिपुप्फमदासहन्ति जातिसुमनपुप्फं अदासिं अहन्ति वत्तब्बे गाथाबन्धसुखत्थं सुमनसद्दस्स लोपं कत्वा वुत्तं. तत्थ जातिया निब्बत्तो विकसमानोयेव सुमनं जनानं सोमनस्सं करोतीति सुमनं, पुप्फनट्ठेन विकसनट्ठेन पुप्फं, सुमनञ्च तं पुप्फञ्चाति सुमनपुप्फं, तानि सुमनपुप्फानि सिद्धत्थस्स भगवतो अहं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पदपूजकत्थेरअपदानवण्णना समत्ता.
५. मुट्ठिपुप्फियत्थेरअपदानवण्णना
सुदस्सनो ¶ नाम नामेनातिआदिकं आयस्मतो मुट्ठिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले मालाकारकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पे निप्फत्तिं पत्तो एकदिवसं ¶ भगवन्तं दिस्वा पसन्नमानसो जातिसुमनपुप्फानि उभोहि हत्थेहि भगवतो पादमूले ओकिरित्वा पूजेसि. सो तेन कुसलसम्भारेन देवमनुस्सेसु संसरन्तो उभो सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो पुब्बवासनावसेन सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१४-२५. सो अपरभागे अत्तनो पुब्बकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुदस्सनो नाम नामेनातिआदिमाह. तत्थ सुदस्सनोति आरोहपरिणाहरूपसण्ठानयोब्बञ्ञसोभनेन सुन्दरो दस्सनोति सुदस्सनो, नामेन सुदस्सनो नाम मालाकारो हुत्वा जातिसुमनपुप्फेहि पदुमुत्तरं भगवन्तं पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
मुट्ठिपुप्फियत्थेरअपदानवण्णना समत्ता.
६. उदकपूजकत्थेरअपदानवण्णना
सुवण्णवण्णं ¶ सम्बुद्धन्तिआदिकं आयस्मतो उदकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितकुसलसञ्चयो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि परिपूरियमानो पुदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलाकुसलं जानन्तो पदुमुत्तरस्स भगवतो आकासे गच्छतो निक्खन्तछब्बण्णबुद्धरंसीसु पसन्नो उभोहि हत्थेहि उदकं गहेत्वा पूजेसि. तेन पूजितं उदकं रजतबुब्बुलं विय आकासे अट्ठासि. सो अभिप्पसन्नो तेनेव सोमनस्सेन तुसितादीसु निब्बत्तो दिब्बसम्पत्तियो अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
२९. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तमेव. घतासनंव जलितन्ति घतं वुच्चति सप्पि, घतस्स आसनं आधारन्ति घतासनं, अग्गि, अथ वा तं असति भुञ्जतीति घतासनं ¶ , अग्गियेव. यथा घते आसित्ते अग्गिम्हि अग्गिसिखा अतीव जलति, एवं अग्गिक्खन्धं इव जलमानं भगवन्तन्ति अत्थो. आदित्तंव हुतासनन्ति हुतं वुच्चति पूजासक्कारे, हुतस्स पूजासक्कारस्स आसनन्ति हुतासनं, जलमानं सूरियं इव द्वत्तिंसमहापुरिसलक्खणेहि ब्यामप्पभामण्डलेहि विज्जोतमानं सुवण्णवण्णं सम्बुद्धं अनिलञ्जसे आकासे गच्छन्तं अद्दसन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
उदकपूजकत्थेरअपदानवण्णना समत्ता.
७. नळमालियत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो नळमालियत्थेरस्स अपदानं. एसोपि पुरिमजिनवरेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि कुसलकम्मानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा कामे आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो तत्थागतं भगवन्तं दिस्वा पसन्नो वन्दित्वा तिणसन्थरं सन्थरित्वा तत्थ निसिन्नस्स भगवतो नळमालेहि बीजनिं कत्वा बीजेत्वा अदासि. पटिग्गहेसि भगवा तस्सानुकम्पाय, अनुमोदनञ्च अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उप्पन्नुप्पन्नभवे परिळाहसन्तापविवज्जितो कायचित्तचेतसिकसुखप्पत्तो अनेकसुखमनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३६. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. तं हेट्ठा वुत्तमेव.
३७. नळमालं गहेत्वानाति नळति असारो निस्सारो हुत्वा वेळुवंसतोपि तनुको सल्लहुको जातोति नळो, नळस्स माला ¶ पुप्फं नळमालं, तेन नळमालेन बीजनिं कारेसिन्ति सम्बन्धो ¶ . बीजिस्सति जनिस्सति वातो अनेनाति बीजनी, तं बीजनिं बुद्धस्स उपनामेसिं, पटिग्गहेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
नळमालियत्थेरअपदानवण्णना समत्ता.
सत्तमभाणवारवण्णना समत्ता.
८. आसनुपट्ठाहकत्थेरअपदानवण्णना
काननं वनमोग्गय्हातिआदिकं आयस्मतो आसनुपट्ठाहकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं वसन्तो तत्थ दोसं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो तत्थ सम्पत्तं भगवन्तं दिस्वा पसन्नो सीहासनं अदासि, तत्थ निसिन्नं भगवन्तं मालाकलापं गहेत्वा पूजेत्वा तं पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो निब्बत्तनिब्बत्तभवे उच्चकुलिको विभवसम्पन्नो अहोसि. सो कालन्तरेन इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
४७. सो अरहा समानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोग्गय्हातिआदिमाह. तं सब्बं हेट्ठा वुत्तत्थमेवाति.
आसनुपट्ठाहकत्थेरअपदानवण्णना समत्ता.
९. बिळालिदायकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो बिळालिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे ¶ निब्बत्तो विञ्ञुतं पत्तो घरावासं वसन्तो तत्थादीनवं ¶ दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो अतीव अप्पिच्छसन्तुट्ठो आलुवादीहि यापेन्तो वसति. तदा पदुमुत्तरो भगवा तस्स अनुकम्पाय तं हिमवन्तं अगमासि ¶ . तं दिस्वा पसन्नो वन्दित्वा बिळालियो गहेत्वा पत्ते ओकिरि. तं तथागतो तस्सानुकम्पाय सोमनस्सुप्पादयन्तो परिभुञ्जि. सो तेन कम्मेन ततो चुतो देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तित्वा वुद्धिमन्वाय सत्थरि पसन्नो सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५३. सो अपरभागे अत्तनो कुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. आलुवकरम्भादयो तेसं तेसं कन्दजातीनं नामानेवाति.
बिळालिदायकत्थेरअपदानवण्णना समत्ता.
१०. रेणुपूजकत्थेरअपदानवण्णना
सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो रेणुपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो विञ्ञुतं पत्तो अग्गिक्खन्धं विय विज्जोतमानं भगवन्तं दिस्वा पसन्नमानसो नागपुप्फकेसरं गहेत्वा पूजेसि. अथ भगवा अनुमोदनमकासि.
६२-३. सो तेन पुञ्ञेन ततो चुतो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो सासने पब्बजितो नचिरस्सेव अरहा हुत्वा दिब्बचक्खुना अत्तनो पुब्बकम्मं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव. सतरंसिंव भाणुमन्ति सतमत्ता सतप्पमाणा रंसि पभा यस्स सूरियस्स ¶ सो सतरंसि, गाथाबन्धसुखत्थं सतरंसीति वुत्तं, अनेकसतस्स अनेकसतसहस्सरंसीति अत्थो. भाणु वुच्चति पभा, भाणु पभा यस्स सो भाणुमा, भाणुमसङ्खातं सूरियं इव विपस्सिं भगवन्तं दिस्वा सकेसरं नागपुप्फं गहेत्वा अभिरोपयिं पूजेसिन्ति अत्थो. सेसं उत्तानमेवाति.
रेणुपूजकत्थेरअपदानवण्णना समत्ता.
एकादसमवग्गवण्णना समत्ता.
१२. महापरिवारवग्गो
१. महापरिवारकत्थेरअपदानवण्णना
विपस्सी ¶ ¶ नाम भगवातिआदिकं आयस्मतो महापरिवारकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो उप्पन्नसमये यक्खयोनियं निब्बत्तो अनेकयक्खसतसहस्सपरिवारो एकस्मिं खुद्दकदीपे दिब्बसुखमनुभवन्तो विहरति. तस्मिञ्च दीपे चेतियाभिसोभितो विहारो अत्थि, तत्थ भगवा अगमासि. अथ सो यक्खसेनाधिपति तं भगवन्तं तत्थ गतभावं दिस्वा दिब्बवत्थानि गहेत्वा गन्त्वा भगवन्तं वन्दित्वा दिब्बवत्थेहि पूजेसि, सपरिवारो सरणमगमासि. सो तेन पुञ्ञकम्मेन ततो चुतो देवलोके निब्बत्तित्वा तत्थ छ कामावचरसुखमनुभवित्वा ततो चुतो मनुस्सेसु अग्गचक्कवत्तिआदिसुखमनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
१-२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सी नाम भगवातिआदिमाह. तत्थ विसेसं परमत्थं निब्बानं पस्सतीति विपस्सी, विविधे सतिपट्ठानादयो सत्ततिंसबोधिपक्खियधम्मे पस्सतीति वा विपस्सी, विविधे ¶ अनेकप्पकारे बोधनेय्यसत्ते विसुं विसुं पस्सतीति वा विपस्सी, सो विपस्सी भगवा दीपचेतियं दीपे पूजनीयट्ठानं विहारमगमासीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
महापरिवारकत्थेरअपदानवण्णना समत्ता.
२. सुमङ्गलत्थेरअपदानवण्णना
अत्थदस्सी जिनवरोतिआदिकं आयस्मतो सुमङ्गलत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ¶ तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं तळाकसमीपे रुक्खदेवता हुत्वा निब्बत्ति. तस्मिं समये भगवा विहारतो निक्खमित्वा नहायितुकामो तस्स तळाकस्स तीरं गन्त्वा तत्थ न्हत्वा एकचीवरो जलमानो ब्रह्मा विय सूरियो विय सुवण्णबिम्बं विय अट्ठासि. अथ सो देवपुत्तो सोमनस्सजातो पञ्जलिको थोमनमकासि, अत्तनो दिब्बगीततूरियेहि ¶ उपहारञ्च अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.
११. सो पच्छा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सी जिनवरोतिआदिमाह. तत्थ परमत्थं निब्बानं दक्खति पस्सतीति अत्थदस्सी, अथ वा सब्बसत्तानं चतुरारियसच्चसङ्खातं अत्थपयोजनं दस्सनसीलोति अत्थदस्सी, किलेसे अजिनि जिनाति जिनिस्सतीति जिनो. वरितब्बो पत्थेतब्बो सब्बसत्तेहीति वरो, अत्थदस्सी जिनो च सो वरो चाति अत्थदस्सी जिनवरो. लोकजेट्ठोति लुज्जति पलुज्जतीति लोको, लोकीयति पस्सीयति बुद्धादीहि पारप्पत्तोति वा लोको, लोको च लोको च लोको चाति लोको. एकसेससमासवसेन ‘‘लोका’’ति वत्तब्बे ‘‘लोको’’ति वुत्तो. लोकस्स जेट्ठो लोकजेट्ठो, सो लोकजेट्ठो नरासभोति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सुमङ्गलत्थेरअपदानवण्णना समत्ता.
३. सरणगमनियत्थेरअपदानवण्णना
उभिन्नं ¶ देवराजूनन्त्यादिकं आयस्मतो सरणगमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरे भगवति उप्पन्ने अयं हिमवन्ते देवराजा हुत्वा निब्बत्ति, तस्मिं अपरेन यक्खदेवरञ्ञा सद्धिं सङ्गामत्थाय उपट्ठिते द्वे अनेकयक्खसहस्सपरिवारा फलकावुधादिहत्था सङ्गामत्थाय समुपब्यूळ्हा अहेसुं. तदा पदुमुत्तरो भगवा तेसु सत्तेसु कारुञ्ञं उप्पादेत्वा आकासेन तत्थ गन्त्वा सपरिवारानं द्विन्नं देवराजूनं धम्मं देसेसि. तदा ते सब्बे फलकावुधानि छड्डेत्वा भगवन्तं गारवबहुमानेन वन्दित्वा सरणमगमंसु. तेसं अयं पठमं सरणमगमासि. सो तेन पुञ्ञेन ¶ देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
२०. सो अपरभागे पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उभिन्नं देवराजूनन्तिआदिमाह. तत्थ सुचिलोमखरलोमआळवककुम्भीरकुवेरादयो विय नामगोत्तेन अपाकटा द्वे यक्खराजानो अञ्ञापदेसेन दस्सेन्तो ‘‘उभिन्नं देवराजून’’न्तिआदिमाह. सङ्गामो समुपट्ठितोति ¶ सं सुट्ठु गामो कलहत्थाय उपगमनन्ति सङ्गामो, सो सङ्गामो सं सुट्ठु उपट्ठितो, एकट्ठाने उपगन्त्वा ठितोति अत्थो. अहोसि समुपब्यूळ्होति सं सुट्ठु उपसमीपे रासिभूतोति अत्थो.
२१. संवेजेसि महाजनन्ति तेसं रासिभूतानं यक्खानं आकासे निसिन्नो भगवा चतुसच्चधम्मदेसनाय सं सुट्ठु वेजेसि, आदीनवदस्सनेन गण्हापेसि विञ्ञापेसि बोधेसीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सरणगमनियत्थेरअपदानवण्णना समत्ता.
४. एकासनियत्थेरअपदानवण्णना
वरुणो ¶ नाम नामेनातिआदिकं आयस्मतो एकासनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले वरुणो नाम देवराजा हुत्वा निब्बत्ति. सो भगवन्तं दिस्वा पसन्नमानसो गन्धमालादीहि गीतवादितेहि च उपट्ठयमानो सपरिवारो पूजेसि. ततो अपरभागे भगवति परिनिब्बुते तस्स महाबोधिरुक्खं बुद्धदस्सनं विय सब्बतूरियताळावचरेहि सपरिवारो उपहारमकासि. सो तेन पुञ्ञेन ततो कालङ्कत्वा निम्मानरतिदेवलोके उप्पज्जि. एवं देवसम्पत्तिमनुभवित्वा मनुस्सेसु च मनुस्सभूतो चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३१. सो पच्छा सककम्मं सरित्वा तं तथतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ¶ वरुणो नाम नामेनातिआदिमाह. तत्थ यदा अहं सम्बोधनत्थाय बुद्धं बोधिञ्च पूजेसिं, तदा वरुणो नाम देवराजा अहोसिन्ति सम्बन्धो.
३४. धरणीरुहपादपन्ति एत्थ रुक्खलतापब्बतसत्थरतनादयो धारेतीति धरणी, तस्मिं रुहति पतिट्ठहतीति धरणीरुहो. पादेन पिवतीति पादपो, सिञ्चितसिञ्चितोदकं पादेन मूलेन पिवति रुक्खक्खन्धसाखाविटपेहि आपोरसं पत्थरियतीति अत्थो, तं धरणीरुहपादपं बोधिरुक्खन्ति सम्बन्धो.
३५. सककम्माभिरद्धोति अत्तनो कुसलकम्मेन अभिरद्धो पसन्नो उत्तमे बोधिम्हि पसन्नोति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
एकासनियत्थेरअपदानवण्णना समत्ता.
५. सुवण्णपुप्फियत्थेरअपदानवण्णना
विपस्सी ¶ नाम भगवातिआदिकं आयस्मतो सुवण्णपुप्फियत्थेरस्स ¶ अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं ठाने भूमट्ठकदेवपुत्तो हुत्वा निब्बत्तो तस्स भगवतो धम्मं सुत्वा पसन्नमानसो चतूहि सुवण्णपुप्फेहि पूजेसि. तानि पुप्फानि आकासे सुवण्णवितानं हुत्वा छादेसुं, सुवण्णपभा च बुद्धस्स सरीरपभा च एकतो हुत्वा महाओभासो अहोसि. सो अतिरेकतरं पसन्नो सकभवनं गतोपि सरतियेव. सो तेन पुञ्ञकम्मेन तुसितभवनादिसुगतीसुयेव संसरन्तो दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा सासने उरं दत्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
४०. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो विपस्सी नाम भगवातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.
४४. पामोज्जं जनयित्वानाति बलवपीतिं उप्पादेत्वा ‘‘पामोज्जं आमोदना पमोदना हासो ¶ पहासो वित्ति ओदग्यं अत्तमनता चित्तस्सा’’तिआदीसु (ध. स. ९, ८६; महानि. १) विय अत्तमनता सकभावं उप्पादेत्वाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सुवण्णपुप्फियत्थेरअपदानवण्णना समत्ता.
६. चितकपूजकत्थेरअपदानवण्णना
वसामि राजायतनेतिआदिकं आयस्मतो चितकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ततो परं उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले राजायतनरुक्खदेवता हुत्वा निब्बत्तो अन्तरन्तरा देवताहि सद्धिं धम्मं ¶ सुत्वा पसन्नो भगवति परिनिब्बुते सपरिवारो गन्धदीपधूपपुप्फभेरिआदीनि गाहापेत्वा भगवतो आळहनट्ठानं गन्त्वा दीपादीनि पूजेत्वा अनेकेहि तूरियेहि अनेकेहि वादितेहि तं पूजेसि. ततो पट्ठाय सकभवनं उपविट्ठोपि भगवन्तमेव सरित्वा सम्मुखा विय वन्दति. सो तेनेव पुञ्ञेन तेन चित्तप्पसादेन राजायतनतो कालं कतो तुसितादीसु निब्बत्तो दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो भगवति उप्पन्नचित्तप्पसादो भगवतो सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.
४९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वसामि राजायतनेतिआदिमाह. राजायतनेति ¶ देवराजूनं आयतनं राजायतनं, तस्स रुक्खस्स नामधेय्यो वा. परिनिब्बुते भगवतीति परिसमन्ततो किञ्चि अनवसेसेत्वा खन्धपरिनिब्बानकाले परिनिब्बानसमये परिनिब्बानप्पत्तस्स सिखिनो लोकबन्धुनोति सम्बन्धो.
५०. चितकं अगमासहन्ति चन्दनागरुदेवदारुकप्पूरतक्कोलादिसुगन्धदारूहि चितं रासिगतन्ति चितं, चितमेव चितकं, बुद्धगारवेन चितकं पूजनत्थाय चितकस्स समीपं अहं अगमासिन्ति अत्थो. तत्थ गन्त्वा कतकिच्चं दस्सेन्तो तूरियं तत्थ वादेत्वातिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.
चितकपूजकत्थेरअपदानवण्णना समत्ता.
७. बुद्धसञ्ञकत्थेरअपदानवण्णना
यदा ¶ विपस्सी लोकग्गोतिआदिकं आयस्मतो बुद्धसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं भूमट्ठकविमाने देवपुत्तो हुत्वा निब्बत्ति. तदा विपस्सी भगवा आयुसङ्खारं वोस्सज्जि. अथ सकलदससहस्सिलोकधातु ससागरपब्बता पकम्पित्थ. तदा तस्स देवपुत्तस्स भवनम्पि कम्पित्थ. तस्मिं खणे सो देवपुत्तो ¶ संसयजातो – ‘‘किं नु खो पथवीकम्पाय निब्बत्ती’’ति चिन्तेत्वा बुद्धस्स आयुसङ्खारवोस्सज्जभावं ञत्वा महासोकं दोमनस्सं उप्पादेसि. तदा वेस्सवणो महाराजा आगन्त्वा ‘‘मा चिन्तयित्था’’ति अस्सासेसि. सो देवपुत्तो ततो चुतो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा अहोसि.
५७. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो यदा विपस्सी लोकग्गोतिआदिमाह. आयुसङ्खारमोस्सज्जीति आ समन्ततो युनोति पालेति सत्तेति आयु, आयुस्स सङ्खारो रासिभावो आयुसङ्खारो, तं आयुसङ्खारं ओस्सज्जि परिच्चजि जहासीति अत्थो. तस्मिं आयुसङ्खारवोस्सज्जने. जलमेखलासागरोदकमेखलासहिता सकलदससहस्सचक्कवाळपथवी कम्पित्थाति सम्बन्धो.
५८. ओततं वित्थतं मय्हन्ति मय्हं भवनं ओततं वित्थतं चित्तं विचित्तं सुचि सुपरिसुद्धं चित्तं अनेकेहि ¶ सत्तहि रतनेहि विचित्तं सोभमानं पकम्पित्थ पकारेन कम्पित्थाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
बुद्धसञ्ञकत्थेरअपदानवण्णना समत्ता.
८. मग्गसञ्ञकत्थेरअपदानवण्णना
पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो मग्गसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ततो ओरं तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हिमवन्ते देवपुत्तो हुत्वा निब्बत्तो अरञ्ञं गन्त्वा मग्गमूळ्हानं मग्गं ¶ गवेसन्तानं तस्स सावकानं भोजेत्वा मग्गं आचिक्खि. सो तेन पुञ्ञेन देवमनुस्ससम्पत्तिमनुभवित्वा उप्पन्नुप्पन्नभवे सब्बत्थ अमूळ्हो सञ्ञवा अहोसि. अथ इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासे अनल्लीनो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
६६. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरबुद्धस्सातिआदिमाह. सावका वनचारिनोति भगवतो वुत्तवचनं सम्मा आदरेन सुणन्तीति सावका, अथ वा भगवतो देसनानुसारेन ञाणं पेसेत्वा सद्धम्मं सुणन्तीति सावका. वनचारिनो वने विचरणका सावका विप्पनट्ठा मग्गमूळ्हा महाअरञ्ञे अन्धाव चक्खुविरहिताव अनुसुय्यरे विचरन्तीति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
मग्गसञ्ञकत्थेरअपदानवण्णना समत्ता.
९. पच्चुपट्ठानसञ्ञकत्थेरअपदानवण्णना
अत्थदस्सिम्हि सुगतेतिआदिकं आयस्मतो पच्चुपट्ठानसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले यक्खयोनियं निब्बत्तो भगवति धरमाने दस्सनस्स अलद्धत्ता पच्छा परिनिब्बुते महासोकप्पत्तो विहासि. तदा हिस्स भगवतो सागतो नाम अग्गसावको अनुसासन्तो भगवतो सारीरिकधातुपूजा भगवति धरमाने कतपूजा विय चित्तप्पसादवसा महप्फलं भवती’’ति वत्वा ‘‘थूपं करोही’’ति नियोजितो थूपं कारेसि, तं पूजेत्वा ततो चुतो देवमनुस्सेसु सक्कचक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं ¶ पत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि.
७२. सो अपरभागे अत्तनो पुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सिम्हि सुगतेतिआदिमाह. तं हेट्ठा वुत्तमेव. यक्खयोनिं उपपज्जिन्ति एत्थ पन अत्तनो सकासं सम्पत्तसम्पत्ते खादन्ता यन्ति गच्छन्तीति यक्खा, यक्खानं योनि जातीति यक्खयोनि, यक्खयोनियं निब्बत्तोति अत्थो.
७३. दुल्लद्धं ¶ वत मे आसीति मे मया लद्धयसं दुल्लद्धं, बुद्धभूतस्स सत्थुनो सक्कारं अकतत्ता विराधेत्वा लद्धन्ति अत्थो. दुप्पभातन्ति दुट्ठु ¶ पभातं रत्तिया पभातकरणं, मय्हं न सुट्ठुं पभातन्ति अत्थो. दुरुट्ठितन्ति दुउट्ठितं, सूरियस्स उग्गमनं मय्हं दुउग्गमनन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पच्चुपट्ठानसञ्ञकत्थेरअपदानवण्णना समत्ता.
१०. जातिपूजकत्थेरअपदानवण्णना
जायं तस्स विपस्सिस्सातिआदिकं आयस्मतो जातिपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो नक्खत्तपाठकेहि विपस्सिबोधिसत्तस्स वुत्तलक्खणनिमित्तं सुत्वा ‘‘अयं किर कुमारो बुद्धो हुत्वा सकललोकस्स अग्गो सेट्ठो सुत्वा सब्बसत्ते संसारतो उद्धरिस्सती’’ति सुत्वा तं भगवन्तं कुमारकालेयेव बुद्धस्स विय महापूजमकासि. पच्छा कमेन कुमारकालं राजकुमारकालं रज्जकालन्ति कालत्तयमतिक्कम्म बुद्धे जातेपि महापूजं कत्वा ततो चुतो तुसितादीसु निब्बत्तो दिब्बसुखमनुभवित्वा पच्छा मनुस्सेसु चक्कवत्तादिमनुस्ससुखमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो सत्तट्ठवस्सकालेयेव भगवति पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
८२. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जायं तस्स विपस्सिस्सातिआदिमाह. तं हेट्ठा वुत्तत्थमेव.
८४. नेमित्तानं सुणित्वानाति एत्थ निमित्तं कारणं सुखदुक्खप्पत्तिहेतुं जानन्तीति नेमित्ता, तेसं नेमित्तानं नक्खत्तपाठकानं ¶ वचनं सुणित्वाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
जातिपूजकत्थेरअपदानवण्णना समत्ता.
द्वादसमवग्गवण्णना समत्ता.
१३. सेरेय्यवग्गो
१. सेरेय्यकत्थेरअपदानवण्णना
अज्झायको ¶ ¶ मन्तधरोतिआदिकं आयस्मतो सेरेय्यकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो ततो परेसु अत्तभावसहस्सेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा तिण्णं वेदानं पारं गन्त्वा इतिहासादिसकलब्राह्मणधम्मेसु कोटिप्पत्तो एकस्मिं दिवसे अब्भोकासे सपरिवारो ठितो भगवन्तं दिस्वा पसन्नमानसो सेरेय्यपुप्फं गहेत्वा आकासे खिपन्तो पूजेसि. तानि पुप्फानि आकासे वितानं हुत्वा सत्ताहं ठत्वा पच्छा अन्तरधायिंसु. सो तं अच्छरियं दिस्वा अतीव पसन्नमानसो तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ दिब्बसुखमनुभवित्वा ततो मनुस्ससुखमनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पापुणित्वा पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१. सो अपरभागे पुराकतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह. तं हेट्ठा वुत्तत्थमेव.
३. सेरेय्यकं गहेत्वानाति सिरिसे भवं जातिपुप्फं सेरेय्यं, सेरेय्यमेव सेरेय्यकं, तं सेरेय्यकं गहेत्वानाति सम्बन्धो. भगवति पसन्नो जातिसुमनमकुळचम्पकादीनि पुप्फानि पतिट्ठपेत्वा पूजेतुं कालं नत्थिताय तत्थ सम्पत्तं तं सेरेय्यकं पुप्फं गहेत्वा पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सेरेय्यकत्थेरअपदानवण्णना समत्ता.
२. पुप्फथूपियत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं ¶ आयस्मतो पुप्फथूपियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिबुद्धस्स भगवतो काले ¶ ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पे निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो गेहं पहाय हिमवन्तं पविसित्वा अत्तना सहगतेहि पञ्चसिस्ससहस्सेहि सद्धिं पञ्चाभिञ्ञा अट्ठ ¶ समापत्तियो निब्बत्तेत्वा कुक्कुरनामपब्बतसमीपे पण्णसालं कारेत्वा पटिवसति. तदा बुद्धुप्पादभावं सुत्वा सिस्सेहि सह बुद्धस्स सन्तिकं गन्तुकामो केनचि ब्याधिना पीळितो पण्णसालं पविसित्वा सिस्ससन्तिका बुद्धस्सानुभावं लक्खणञ्च सुत्वा पसन्नमानसो हिमवन्ततो चम्पकासोकतिलककेटकाद्यनेके पुप्फे आहरापेत्वा थूपं कत्वा बुद्धं विय पूजेत्वा कालं कत्वा ब्रह्मलोकूपगो अहोसि. अथ ते सिस्सा तस्स आळहनं कत्वा बुद्धसन्तिकं गन्त्वा तं पवत्तिं आरोचेसुं. अथ भगवा बुद्धचक्खुना ओलोकेत्वा अनागतंसञाणेन पाकटीकरणमकासि. सो अपरभागे इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१०. अथ सो अत्तनो पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. कुक्कुरो नाम पब्बतोति पब्बतस्स सिखरं कुक्कुराकारेन सुनखाकारेन सण्ठितत्ता ‘‘कुक्कुरपब्बतो’’ति सङ्ख्यं गतो, तस्स समीपे पण्णसालं कत्वा पञ्चतापससहस्सेहि सह वसमानोति अत्थो. नयानुसारेन सेसं सब्बं उत्तानत्थमेवाति.
पुप्फथूपियत्थेरअपदानवण्णना समत्ता.
३. पायसदायकत्थेरअपदानवण्णना
सुवण्णवण्णो सम्बुद्धोतिआदिकं आयस्मतो पायसदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले एकस्मिं ¶ विभवसम्पन्ने कुलगेहे निब्बत्तो विञ्ञुतं पत्वा घरावासं वसन्तो हत्थिअस्सधनधञ्ञसत्तरतनादिविभवसम्पन्नो सद्धासम्पन्नो कम्मफलं सद्दहित्वा सहस्समत्ता सुवण्णपातियो कारेत्वा तस्मिं खीरपायससहस्सस्स पूरेत्वा ता सब्बा गाहापेत्वा सिम्बलिवनं अगमासि. तस्मिं समये विपस्सी भगवा छब्बण्णरंसियो विस्सज्जेत्वा आकासे चङ्कमं मापेत्वा चङ्कमति. सो पन सेट्ठि तं अच्छरियं दिस्वा अतीव पसन्नो पातियो ठपेत्वा वन्दित्वा आरोचेसि पटिग्गहणाय. अथ भगवा अनुकम्पं उपादाय पटिग्गहेसि, पटिग्गहेत्वा च पन तस्स ¶ सोमनुस्सुप्पादनत्थं सहस्समत्तेहि भिक्खुसङ्घेहि सद्धिं परिभुञ्जि, तदवसेसं अनेकसहस्सभिक्खू परिभुञ्जिंसु. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे ¶ कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
२६. सो अपरभागे अत्तनो कुसलं पच्चवेक्खमानो तं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णो सम्बुद्धोतिआदिमाह. तं हेट्ठा वुत्तमेव.
२८. चङ्कमं सुसमारूळ्होति चदिनन्तो पदविक्खेपं करोन्तो कमति गच्छतीति चङ्कमं, चङ्कमस्स पदविक्खेपस्स आधारभूतपथविपदेसो चङ्कमं नामाति अत्थो, एतं चङ्कमंसु विसेसेन आरूळ्होति सम्बन्धो. अम्बरे अनिलायनेति वरीयति छादियति अनेनाति वरं, न बरन्ति अम्बरं, सेतवत्थसदिसं आकासन्ति अत्थो. नत्थि निलीयनं गोपनं एत्थाति अनिलं, आ समन्ततो यन्ति गच्छन्ति अनेन इद्धिमन्तोति आयनं, अनिलञ्च तं आयनञ्चेति अनिलायनं, तस्मिं अम्बरे अनिलायने चङ्कमं मापयिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पायसदायकत्थेरअपदानवण्णना समत्ता.
४. गन्धोदकियत्थेरअपदानवण्णना
निसज्ज पासादवरेतिआदिकं आयस्मतो गन्धोदकियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे निब्बानूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सीभगवतो काले सेट्ठिकुले निब्बत्तो ¶ विञ्ञुतं पत्वा महद्धनो महाभोगो दिब्बसुखमनुभवन्तो विय मनुस्ससुखमनुभवन्तो एकस्मिं दिवसे पासादवरे निसिन्नो होति. तदा भगवा सुवण्णमहामेरु विय वीथिया विचरति, तं विचरमानं भगवन्तं दिस्वा पसन्नमानसो गन्त्वा वन्दित्वा सुगन्धोदकेन भगवन्तं ओसिञ्चमानो पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासेन अनल्लीनो सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि.
३५. सो अपरभागे अत्तनो पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निसज्ज पासादवरेतिआदिमाह. तत्थ पासादोति पसादं सोमनस्सं जनेति उप्पादेतीति पासादो ¶ , मालाकम्मचित्तकम्मसुवण्णकम्माद्यनेकविचित्तं दिस्वा तत्थ पविट्ठानं जनानं पसादं जनयतीति अत्थो. पासादो ¶ च सो पत्थेतब्बट्ठेन वरो चाति पासादवरो, तस्मिं पासादवरे निसज्ज निसीदित्वा विपस्सिं जिनवरं अद्दसन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
गन्धोदकियत्थेरअपदानवण्णना समत्ता.
५. सम्मुखाथविकत्थेरअपदानवण्णना
जायमाने विपस्सिम्हीतिआदिकं आयस्मतो सम्मुखाथविकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो सत्तवस्सिककालेयेव सकसिप्पे निप्फत्तिं पत्तो घरावासं सण्ठपेत्वा वसन्तो विपस्सिम्हि बोधिसत्ते उप्पन्ने सब्बबुद्धानं लक्खणानि वेदत्तये दिस्समानानि तानि राजप्पमुखस्स जनकायस्स विपस्सीबोधिसत्तस्स लक्खणञ्च बुद्धभावञ्च ब्याकरित्वा जनानं मानसं निब्बापेसि, अनेकानि च थुतिवचनानि निवेदेसि. सो तेन कुसलकम्मेन छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि. कतकुसलनामेन सम्मुखाथविकत्थेरोति पाकटो.
४१. सो ¶ अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जायमाने विपस्सिम्हीतिआदिमाह. विपस्सिम्हि सम्मासम्बुद्धे जायमाने उप्पज्जमाने मातुकुच्छितो निक्खन्ते अहं पातुभूतं निमित्तं कारणं बुद्धभावस्स हेतुं ब्याकरिं कथेसिं, अनेकानि अच्छरियानि पाकटानि अकासिन्ति अत्थो. सेसं वुत्तनयानुसारेन सुविञ्ञेय्यमेवाति.
सम्मुखाथविकत्थेरअपदानवण्णना समत्ता.
६. कुसुमासनियत्थेरअपदानवण्णना
नगरे धञ्ञवतियातिआदिकं आयस्मतो कुसुमासनियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स ¶ भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो तिण्णं वेदानं पारं गतो ब्राह्मणसिप्पेसु कोटिप्पत्तो सकपरसमयकुसलो मातापितरो पूजेतुकामो पञ्च उप्पलकलापे अत्तनो समीपे ठपेत्वा निसिन्नो भिक्खुसङ्घपरिवुतं विपस्सिं भगवन्तं आगच्छन्तं दिस्वा नीलपीतादिघनबुद्धरस्मियो ¶ च दिस्वा पसन्नमानसो आसनं पञ्ञापेत्वा तत्थ तानि पुप्फानि सन्थरित्वा भगवन्तं तत्थ निसीदापेत्वा सकघरे मातु अत्थाय पटियत्तानि सब्बानि खादनीयभोजनीयानि गहेत्वा सपरिवारं भगवन्तं सहत्थेन सन्तप्पेन्तो भोजेसि. भोजनावसाने एकं उप्पलहत्थं अदासि. तेन सोमनस्सजातो पत्थनं अकासि. भगवापि अनुमोदनं कत्वा पकामि. सो तेन पुञ्ञेन देवमनुस्सेसु द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो भोगयसेहि वड्ढितो कामेसु आदीनवं दिस्वा घरावासं पहाय पब्बजितो नचिरस्सेव अरहा अहोसि.
६५. सो अपरभागे पुब्बे कतकुसलं पुब्बेनिवासञाणेन सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो नगरे धञ्ञवतियातिआदिमाह. धञ्ञानं पुञ्ञवन्तानं खत्तियब्राह्मणगहपतिमहासालानं अनेकेसं कुलानं आकरत्ता धञ्ञवती, अथ वा मुत्तामणिआदिसत्तरतनानं ¶ सत्तविधधञ्ञानं उपभोगपरिभोगानं आकरत्ता धञ्ञवती, अथ वा धञ्ञानं बुद्धपच्चेकबुद्धखीणासवानं वसनट्ठानं आरामविहारादीनं आकरत्ता धञ्ञवती, तस्सा धञ्ञवतिया. नगरन्ति पत्थेन्ति एत्थ उपभोगपरिभोगत्थिका जनाति नगरं, न गच्छतीति वा नगं, राजयुवराजमहामत्तादीनं वसनट्ठानं. नगं राति आददाति गण्हातीति नगरं, राजादीनं वसनट्ठानसमूहभूतं पाकारपरिखादीहि परिक्खित्तं परिच्छिन्नट्ठानं नगरं नामाति अत्थो. नगरे यदा अहं विपस्सिस्स भगवतो सन्तिके ब्याकरणं अलभिं, तदा तस्मिं धञ्ञवतिया नगरे ब्राह्मणो अहोसिन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
कुसुमासनियत्थेरअपदानवण्णना समत्ता.
७. फलदायकत्थेरअपदानवण्णना
अज्झायको मन्तधरोतिआदिकं आयस्मतो फलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा वेदत्तयादिसकसिप्पेसु पारप्पत्तो अनेकेसं ब्राह्मणसहस्सानिं ¶ पामोक्खो आचरियो सकसिप्पानं परियोसानं अदिस्वा तत्थ च सारं अपस्सन्तो ¶ घरावासं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे अस्समं कारेत्वा सह सिस्सेहि वासं कप्पेसि, तस्मिं समये पदुमुत्तरो भगवा भिक्खाय चरमानो तस्सानुकम्पाय तं पदेसं सम्पापुणि. तापसो भगवन्तं दिस्वा पसन्नमानसो अत्तनो अत्थाय पुटके निक्खिपित्वा रुक्खग्गे लग्गितानि मधुरानि पदुमफलानि मधुना सह अदासि. भगवा तस्स सोमनस्सुप्पादनत्थं पस्सन्तस्सेव परिभुञ्जित्वा आकासे ठितो फलदानानिसंसं कथेत्वा पक्कामि.
७५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सत्तवस्सिकोयेव अरहत्तं पत्वा पुब्बे कतकुसलकम्मं ¶ सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह. तत्थ अज्झेति चिन्तेतीति अज्झायि, अज्झायियेव अज्झायको. एत्थ हि अकारो ‘‘पटिसेधे वुद्धितब्भावे…पे… अकारो विरहप्पके’’ति एवं वुत्तेसु दससु अत्थेसु तब्भावे वत्तति. सिस्सानं सवनधारणादिवसेन हितं अज्झेति चिन्तेति सज्झायं करोतीति अज्झायको, चिन्तकोति अत्थो. आचरियस्स सन्तिके उग्गहितं सब्बं मन्तं मनेन धारेति पवत्तेतीति मन्तधरो. तिण्णं वेदान पारगूति वेदं वुच्चति ञाणं, वेदेन वेदितब्बा बुज्झितब्बाति वेदा, इरुवेदयजुवेदसामवेदसङ्खाता तयो गन्था, तेसं वेदानं पारं परियोसानं कोटिं गतो पत्तोति पारगू. सेसं पाकटमेवाति
फलदायकत्थेरअपदानवण्णना समत्ता.
८. ञाणसञ्ञिकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो ञाणसञ्ञिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तस्मिं तस्मिं उप्पन्नुप्पन्ने भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे पब्बतन्तरे पण्णसालं ¶ कारेत्वा पञ्चाभिञ्ञाअट्ठसमापत्तियो निब्बत्तेत्वा ¶ वसन्तो एकदिवसं परिसुद्धं पण्डरं पुलिनतलं दिस्वा ‘‘ईदिसा परिसुद्धा बुद्धा, ईदिसंव परिसुद्धं बुद्धञाण’’न्ति बुद्धञ्च तस्स ञाणञ्च अनुस्सरि थोमेसि च.
८४. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सासने पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो पुब्बे कतपुञ्ञं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ‘‘पब्बते हिमवन्तम्ही’’तिआदिमाह. पुलिनं सोभनं दिस्वाति परिपुण्णकतं विय पुलाकारेन परिसोधिताकारेन पवत्तं ठितन्ति पुलिनं, सोभनं ¶ वालुकं दिस्वा सेट्ठं बुद्धं अनुस्सरिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
ञाणसञ्ञिकत्थेरअपदानवण्णना समत्ता.
९. गण्ठिपुप्फियत्थेरअपदानवण्णना
सुवण्णवण्णो सम्बुद्धोतिआदिकं आयस्मतो गण्ठिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु कतपुञ्ञसञ्चयो विपस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो उपभोगपरिभोगेहि अनूनो एकदिवसं विपस्सिं भगवन्तं सगणं दिस्वा पसन्नमानसो लाजापञ्चमेहि पुप्फेहि पूजेसि. सो तेनेव चित्तप्पसादेन यावतायुकं ठत्वा ततो देवलोके निब्बत्तो दिब्बसम्पत्तिं अनुभवित्वा अपरभागे मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि.
९१. सो एकदिवसं पुब्बे कतपुञ्ञं सरित्वा सोमनस्सजातो ‘‘इमिना कुसलेनाहं निब्बानं पत्तो’’ति पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णो सम्बुद्धोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
गण्ठिपुप्फियत्थेरअपदानवण्णना समत्ता.
१०. पदुमपूजकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं ¶ आयस्मतो पदुमपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पे निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो बुद्धुप्पत्तितो पुरेतरं ¶ उप्पन्नत्ता ओवादानुसासनं अलभित्वा घरावासं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे गोतमकं ¶ नाम पब्बतं निस्साय अस्समं कारेत्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा झानसुखेनेव विहासि. तदा पदुमुत्तरो भगवा बुद्धो हुत्वा सत्ते संसारतो उद्धरन्तो तस्सानुकम्पाय हिमवन्तं अगमासि. तापसो भगवन्तं दिस्वा पसन्नमानसो सकसिस्से समानेत्वा तेहि पदुमपुप्फानि आहरापेत्वा पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
९७. सो अत्तनो पुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. गोतमो नाम पब्बतोति अनेकेसं यक्खदेवतानं आवासभावेन अधिट्ठानवसेन गोतमस्स भवनत्ता गोतमोति पाकटो अहोसि. पवत्तति तिट्ठतीति पब्बतो. नागरुक्खेहि सञ्छन्नोति रुहति तिट्ठतीति रुक्खो. अथ वा पथविं खनन्तो उद्धं रुहतीति रुक्खो, नाना अनेकप्पकारा चम्पककप्पूरनागअगरुचन्दनादयो रुक्खाति नानारुक्खा, तेहि नानारुक्खेहि सञ्छन्नो परिकिण्णो गोतमो पब्बतोति सम्बन्धो. महाभूतगणालयोति भवन्ति जायन्ति उप्पज्जन्ति वड्ढन्ति चाति भूता, महन्ता च ते भूता चाति महाभूता, महाभूतानं गणो समूहोति महाभूतगणो, महाभूतगणस्स आलयो पतिट्ठाति महाभूतगणालयो.
९८. वेमज्झम्हि च तस्सासीति तस्स गोतमस्स पब्बतस्स वेमज्झे अब्भन्तरे अस्समो अभिनिम्मितो निप्फादितो कतोति अत्थो. सेसं उत्तानमेवाति.
पदुमपूजकत्थेरअपदानवण्णना समत्ता.
तेरसमवग्गवण्णना समत्ता.
१४. सोभितवग्गो
१. सोभितत्थेरअपदानवण्णना
पदुमुत्तरो ¶ ¶ नाम जिनोतिआदिकं आयस्मतो सोभितत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा एकदिवसं ¶ सत्थारा धम्मे देसियमाने सोमनस्सेन पसन्नमानसो नानप्पकारेहि थोमेसि. सो तेनेव सोमनस्सेन कालं कत्वा देवेसु निब्बत्तो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च मनुस्ससुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो सत्तवस्सिकोव पब्बजित्वा नचिरस्सेव छळभिञ्ञो अरहा अहोसि.
१. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.
सोभितत्थेरअपदानवण्णना समत्ता.
२. सुदस्सनत्थेरअपदानवण्णना
वित्थताय नदीतीरेतिआदिकं आयस्मतो सुदस्सनत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे कतपुञ्ञूपचयो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो वित्थताय नाम गङ्गाय समीपे पिलक्खुफलितं परियेसन्तो तस्सा तीरे निसिन्नं जलमानअग्गिसिखं इव सिखिं सम्मासम्बुद्धं दिस्वा पसन्नमानसो केतकीपुप्फं वण्टेनेव छिन्दित्वा पूजेन्तो एवमाह – ‘‘भन्ते, येन ञाणेन त्वं एवं महानुभावो सब्बञ्ञुबुद्धो जातो, तं ञाणं अहं पूजेमी’’ति. अथ भगवा अनुमोदनमकासि. सो तेन पुञ्ञेन देवमनुस्सेसु जातो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१०. ¶ सो ¶ अत्तनो कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वित्थताय नदीतीरेतिआदिमाह. तत्थ वित्थतायाति वित्थरति पत्थरति वित्थिण्णा होतीति वित्थता, नदन्ति सद्दं करोन्ति इता गता पवत्ताति नदी, नदिं तरन्ता एतं पत्वा तिण्णा नाम होन्तीति तीरं, तस्सा वित्थताय नदिया तीरे तीरसमीपेति अत्थो. केतकिं पुप्फितं दिस्वाति कुच्छिताकारेन गण्हन्तानं हत्थं कण्डको छिन्दति विज्झतीति केतं, केतस्स एसा केतकीपुप्फं, तं दिस्वा वण्टं छिन्दित्वाति सम्बन्धो.
११. सिखिनो लोकबन्धुनोति सिखी वुच्चति अग्गि, सिखीसदिसा नीलपीतादिभेदा जलमाना छब्बण्णघनरंसियो यस्स सो सिखी, लोकस्स सकललोकत्तयस्स बन्धु ञातकोति लोकबन्धु, तस्स सिखिनो लोकबन्धुनो केतकीपुप्फं ¶ वण्टे छिन्दित्वा पूजेसिन्ति सम्बन्धो. सेसं उत्तानत्थमेवाति.
सुदस्सनत्थेरअपदानवण्णना समत्ता.
३. चन्दनपूजनकत्थेरअपदानवण्णना
चन्दभागानदीतीरेतिआदिकं आयस्मतो चन्दनपूजनकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्ते चन्दभागानदिया समीपे किन्नरयोनियं निब्बत्तो पुप्फभक्खो पुप्फनिवसनो चन्दनअगरुआदीसु गन्धविभूसितो हिमवन्ते भुम्मदेवता विय उय्यानकीळजलकीळादिअनेकसुखं अनुभवन्तो वासं कप्पेसि. तदा अत्थदस्सी भगवा तस्सानुकम्पाय हिमवन्तं गन्त्वा आकासतो ओरुय्ह सङ्घाटिं पञ्ञापेत्वा निसीदि. सो किन्नरो तं भगवन्तं विज्जोतमानं तत्थ निसिन्नं दिस्वा पसन्नमानसो सुगन्धचन्दनेन पूजेसि. तस्स भगवा अनुमोदनं अकासि.
१७. सो तेन पुञ्ञेन तेन सोमनस्सेन यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु चक्कवत्तिरज्जपदेसरज्जसम्पत्तियो अनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तत्थ चन्दं मनं रुचिं अज्झासयं ञत्वा विय जातोति चन्दो. चन्दमण्डलेन पसन्ननिम्मलोदकेन उभोसु पस्सेसु मुत्तादलसदिससन्थरधवलपुलिनतलेन ¶ च समन्नागतत्ता चन्देन भागा सदिसाति चन्दभागा, तस्सा चन्दभागाय नदिया तीरे समीपेति अत्थो. सेसं सब्बं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.
चन्दनपूजनकत्थेरअपदानवण्णना समत्ता.
अट्ठमभाणवारवण्णना समत्ता.
४. पुप्फच्छदनियत्थेरअपदानवण्णना
सुनन्दो नाम नामेनातिआदिकं आयस्मतो पुप्फच्छदनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पेसु निप्फत्तिं पत्तो महाभोगो महायसो दानाभिरतो अहोसि. एकदिवसं सो ‘‘सकलजम्बुदीपे इमे याचका नाम ‘अहं दानं न लद्धोस्मी’ति ¶ वत्तुं मा लभन्तू’’ति महादानं सज्जेसि. तदा पदुमुत्तरो भगवा सपरिवारो आकासेन गच्छति. ब्राह्मणो तं दिस्वा पसन्नचित्तो सकसिस्से पक्कोसापेत्वा पुप्फानि आहरापेत्वा आकासे उक्खिपित्वा पूजेसि. तानि सकलनगरं छादेत्वा सत्त दिवसानि अट्ठंसु.
२६. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो सद्धाजातो पब्बजित्वा खुरग्गेयेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुनन्दो नाम नामेनातिआदिमाह. तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति.
पुप्फच्छदनियत्थेरअपदानवण्णना समत्ता.
५. रहोसञ्ञकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं ¶ आयस्मतो रहोसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो एकस्मिं बुद्धसुञ्ञकाले मज्झिमदेसे ब्राह्मणकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो केवलं उदरं पूरेत्वा कोधमदमानादयो अकुसलेयेव दिस्वा घरावासं पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं ¶ पब्बजित्वा अनेकतापससतपरिवारो वसभपब्बतसमीपे अस्समं मापेत्वा तीणि वस्ससहस्सानि हिमवन्तेयेव वसमानो ‘‘अहं एत्तकानं सिस्सानं आचरियोति सम्मतो गरुट्ठानियो गरुकातब्बो वन्दनीयो, आचरियो मे नत्थी’’ति दोमनस्सप्पत्तो ते सब्बे सिस्से सन्निपातेत्वा बुद्धानं अभावे निब्बानाधिगमाभावं पकासेत्वा सयं एकको रहो विवेकट्ठानेव निसिन्नो बुद्धस्स सम्मुखा निसिन्नो विय बुद्धसञ्ञं मनसि करित्वा बुद्धारम्मणं पीतिं उप्पादेत्वा सालायं पल्लङ्कं आभुजित्वा निसिन्नो कालं कत्वा ब्रह्मलोके निब्बत्ति.
३४. सो तत्थ झानसुखेन चिरं वसित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो कामेसु अनल्लीनो सत्तवस्सिको पब्बजित्वा खुरग्गेयेव अरहत्तं पत्वा छळभिञ्ञो हुत्वा पुब्बेनिवासञाणेन अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. वसभो नाम पब्बतोति हिमवन्तपब्बतं विना सेसपब्बतानं उच्चतरभावेन सेट्ठतरभावेन वसभोति सङ्खं गतो पब्बतोति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
रहोसञ्ञकत्थेरअपदानवण्णना समत्ता.
६. चम्पकपुप्फियत्थेरअपदानवण्णना
कणिकारंव ¶ जोतन्तन्तिआदिकं आयस्मतो चम्पकपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले ब्राह्मणकुले ¶ निब्बत्तो वुद्धिप्पत्तो सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अपस्सन्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा वनन्तरे वसन्तो वेस्सभुं भगवन्तं उद्दिस्स सिस्सेहि आनीतेहि चम्पकपुप्फेहि पूजेसि. भगवा अनुमोदनं अकासि. सो तेनेव कुसलेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पापुणित्वा पुब्बवासनाबलेन घरावासे अनल्लीनो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
४१. सो अपरभागे अत्तनो पुब्बपुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कणिकारंव जोतन्तन्तिआदिमाह. तत्थ कणिकारन्ति सकलपत्तपलासानि परिभज्ज पातेत्वा पुप्फगहणसमये कण्णिकाबद्धो हुत्वा पुप्फमकुळानं गहणतो कण्णिकाकारेन पकतोति कणिकारो, ‘‘कण्णिकारो’’ति वत्तब्बे निरुत्तिनयेन एकस्स पुब्ब ण-कारस्स लोपं कत्वा ‘‘कणिकार’’न्ति ¶ वुत्तन्ति दट्ठब्बं. तं पुप्फितं कणिकाररुक्खं इव जोतन्तं बुद्धं अद्दसन्ति अत्थो. सेसं उत्तानत्थमेवाति.
चम्पकपुप्फियत्थेरअपदानवण्णना समत्ता.
७. अत्थसन्दस्सकत्थेरअपदानवण्णना
विसालमाळे आसीनोतिआदिकं आयस्मतो अत्थसन्दस्सकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु अत्तभावेसु कतपुञ्ञूपचयो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो वुद्धिमन्वाय सकसिप्पेसु निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो गेहं पहाय हिमवन्तं गन्त्वा रमणीये ठाने पण्णसालं कत्वा पटिवसति, तदा सत्तानुकम्पाय हिमवन्तमागतं पदुमुत्तरभगवन्तं दिस्वा पसन्नमानसो पञ्चङ्गसमन्नागतो वन्दित्वा थुतिवचनेहि थोमेसि. सो तेन पुञ्ञेन यावतायुकं कत्वा कालङ्कत्वा ब्रह्मलोकूपगो अहोसि. सो अपरभागे इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरहत्तं पापुणि.
४७. सो ¶ अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विसालमाळे आसीनोतिआदिमाह. तत्थ ¶ विसालमाळेति विसालं पत्थटं वित्थिण्णं महन्तं माळं विसालमाळं, तस्मिं विसालमाळे आसीनो निसिन्नो अहं लोकनायकं अद्दसन्ति सम्बन्धो. तेसं सुविञ्ञेय्यमेवाति.
अत्थसन्दस्सकत्थेरअपदानवण्णना समत्ता.
८. एकपसादनियत्थेरअपदानवण्णना
नारदो इति मे नामन्तिआदिकं आयस्मतो एकपसादनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु कतकुसलो अत्थदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो केसवोति पाकटो हुत्वा विञ्ञुतं पत्वा घरावासं पहाय पब्बजित्वा वसन्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्नमानसो अञ्जलिं पग्गय्ह अतिविय पीतिसोमनस्सजातो पक्कामि. सो यावतायुकं ठत्वा तेनेव सोमनस्सेन कालं कत्वा देवेसु निब्बत्तो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु उप्पन्नो तत्थ सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे अञ्ञतरस्मिं कुलगेहे निब्बत्तो वुद्धिप्पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
५५. सो ¶ अपरभागे अत्तनो कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो नारदो इति मे नामन्तिआदिमाह. तत्थ नारदोति जातिवसेन सुद्धसरीरत्ता नत्थि रजो धूलि मलं एतस्साति नारदो, ज-कारस्स द-कारं कत्वा नारदोति कुलदत्तिकं नामं. केसवोति किसवच्छगोत्ते जातत्ता केसवो नारदकेसवो इति मं जना विदू जानन्तीति अत्थो. सेसं पाकटमेवाति.
एकपसादनियत्थेरअपदानवण्णना समत्ता.
९. सालपुप्फदायकत्थेरअपदानवण्णना
मिगराजा ¶ तदा आसिन्तिआदिकं आयस्मतो सालपुप्फदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कतकुसलसञ्चयो केनचि कम्मच्छिद्देन हिमवन्ते सीहयोनियं निब्बत्तो अनेकसीहपरिवारो विहासि. तदा सिखी भगवा तस्सानुकम्पाय हिमवन्तं अगमासि. सीहो तं उपगतं दिस्वा पसन्नमानसो साखाभङ्गेन सकण्णिकसालपुप्फं गहेत्वा पूजेसि. भगवा तस्स अनुमोदनं अकासि.
६०. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसन्नो पब्बजित्वा अरहत्तं पत्तो अत्तनो पुब्बकम्मं ¶ सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगराजा तदा आसिन्तिआदिमाह. तत्थ मरणं गच्छन्तीति मिगा, अथ वा घासं मग्गन्ति गवेसन्तीति मिगा, मिगानं राजा मिगराजा. सकलचतुप्पदानं राजभावे सतिपि गाथाबन्धसुखत्थं मिगे आदिं कत्वा मिगराजाति वुत्तं. यदा भगवन्तं दिस्वा सपुप्फं सालसाखं भञ्जित्वा पूजेसिं, तदा अहं मिगराजा अहोसिन्ति अत्थो.
६२. सकोसं पुप्फमाहरिन्ति सकण्णिकं सालपुप्फं आहरिं पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
सालपुप्फदायकत्थेरअपदानवण्णना समत्ता.
१०. पियालफलदायकत्थेरअपदानवण्णना
परोधको ¶ तदा आसिन्तिआदिकं आयस्मतो पियालफलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले नेसादकुले निब्बत्तो हिमवन्ते एकस्मिं पब्भारे मिगे वधित्वा जीविकं कप्पेत्वा वसति. तस्मिं काले तत्थ गतं सिखिं भगवन्तं दिस्वा पसन्नमानसो सायं पातं नमस्समानो कञ्चि देय्यधम्मं अपस्सन्तो मधुरानि ¶ पियालफलानि उच्चिनित्वा अदासि. भगवा तानि परिभुञ्जि. सो नेसादो बुद्धारम्मणाय पीतिया निरन्तरं फुट्ठसरीरो पापकम्मे विरत्तचित्तो मूलफलाहारो नचिरस्सेव कालं कत्वा देवलोके निब्बत्ति.
६६. सो तत्थ दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च अनेकविधसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तत्थ अनभिरतो गेहं पहाय सत्थु सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्तो अत्तनो कतफलदानकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परोधको तदा आसिन्तिआदिमाह. तत्थ यदा अहं पियालफलं दत्वा चित्तं पसादेसिं, तदा अहं परोधको आसिन्ति सम्बन्धो. परोधकोति परसत्तरोधको विहेसको. ‘‘पररोधको’’ति वत्तब्बे पुब्बस्स र-कारस्स लोपं कत्वा ‘‘परोधको’’ति वुत्तं.
६९. परिचारिं विनायकन्ति तं निब्बानपापकं सत्थारं, ‘‘भन्ते ¶ , इमं फलं परिभुञ्जथा’’ति पवारिं निमन्तेसिं आराधेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पियालफलदायकत्थेरअपदानवण्णना समत्ता.
चुद्दसमवग्गवण्णना समत्ता.
१५. छत्तवग्गो
१. अतिछत्तियत्थेरअपदानवण्णना
परिनिब्बुते ¶ भगवतीतिआदिकं आयस्मतो अतिछत्तियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो धरमानस्स भगवतो अदिट्ठत्ता परिनिब्बुतकाले ‘‘अहो मम परिहानी’’ति चिन्तेत्वा ‘‘मम जातिं सफलं करिस्सामी’’ति कतसन्निट्ठानो छत्ताधिछत्तं कारेत्वा तस्स भगवतो सरीरधातुं निहितधातुगब्भं पूजेसि. अपरभागे पुप्फच्छत्तं कारेत्वा तमेव धातुगब्भं ¶ पूजेसि. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसन्नो पब्बजित्वा कम्मट्ठानं गहेत्वा वायमन्तो नचिरस्सेव अरहत्तं पापुणि.
१. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परिनिब्बुते भगवतीतिआदिमाह. तत्थ छत्तातिछत्तन्ति छादियति संवरियति आतपादिन्ति छत्तं, छत्तस्स अतिछत्तं छत्तस्स उपरि कतछत्तं छत्तातिछत्तं, छत्तस्स उपरूपरि छत्तन्ति अत्थो. थूपम्हि अभिरोपयिन्ति थूपियति रासिकरीयतीति थूपो, अथ वा थूपति थिरभावेन वुद्धिं विरूळ्हिं वेपुल्लं आपज्जमानो पतिट्ठातीति थूपो, तस्मिं थूपम्हि मया कारितं छत्तं उपरूपरि ठपनवसेन अभि विसेसेन आरोपयिं पूजेसिन्ति अत्थो.
२. पुप्फच्छदनं कत्वानाति विकसितेहि सुगन्धेहि अनेकेहि फुप्फेहि छदनं छत्तुपरि वितानं कत्वा पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
अतिछत्तियत्थेरअपदानवण्णना समत्ता.
२. थम्भारोपकत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो थम्भारोपकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो धम्मदस्सिस्स भगवतो ¶ काले कुलगेहे निब्बत्तो सद्धो पसन्नो परिनिब्बुते भगवति तस्स भगवतो धातुगब्भमाळके थम्भं निखनित्वा धजं आरोपेसि. बहूनि जातिसुमनपुप्फानि गन्थित्वा निस्सेणिया आरोहित्वा पूजेसि.
५. सो यावतायुकं ठत्वा कालं कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो दहरकालतो पभुति पूजनीयो सासने बद्धसद्धो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पत्तो ¶ अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुते लोकनाथम्हीति सकललोकस्स नाथे पधानभूते पटिसरणे च सत्थरि खन्धपरिनिब्बानेन निब्बुते निब्बुतदीपसिखा विय अदस्सनं गतेति अत्थो. धम्मदस्सीनरासभेति चतुसच्चधम्मं पस्सतीति धम्मदस्सी, अथ वा सतिपट्ठानादिके सत्ततिंसबोधिपक्खियधम्मे दस्सनसीलो पस्सनसीलोति धम्मदस्सी, नरानं आसभो पवरो उत्तमोति नरासभो, धम्मदस्सी च सो नरासभो चेति धम्मदस्सीनरासभो, तस्मिं धम्मदस्सीनरासभे. आरोपेसिं धजं थम्भन्ति चेतियमाळके थम्भं निखनित्वा तत्थ धजं आरोपेसिं बन्धित्वा ठपेसिन्ति अत्थो.
६. निस्सेणिं मापयित्वानाति निस्साय तं इणन्ति गच्छन्ति आरोहन्ति उपरीति निस्सेणि, तं निस्सेणिं मापयित्वा कारेत्वा बन्धित्वा थूपसेट्ठं समारुहिन्ति सम्बन्धो. जातिपुप्फं गहेत्वानाति जायमानमेव जनानं सुन्दरं मनं करोतीति जातिसुमनं, जातिसुमनमेव पुप्फं ‘‘जातिसुमनपुप्फ’’न्ति वत्तब्बे गाथाबन्धसुखत्थं सुमनसद्दस्स लोपं कत्वा ‘‘जातिपुप्फ’’न्ति वुत्तं, तं जातिसुमनपुप्फं गहेत्वा गन्थित्वा थूपम्हि आरोपयिं, आरोपेत्वा पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
थम्भारोपकत्थेरअपदानवण्णना समत्ता.
३. वेदिकारकत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो वेदिकारकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा घरावासं सण्ठपेत्वा निब्बुते सत्थरि पसन्नो तस्स चेतिये वलयं कारेसि, सत्तहि रतनेहि परिपूरेत्वा महापूजं कारेसि. सो ¶ तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो अनेकेसु जातिसतसहस्सेसु पूजनीयो महद्धनो महाभोगो उभयसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विभवसम्पन्नो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा अहोसि.
१०. सो ¶ एकदिवसं अत्तनो पुब्बे कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. पियदस्सीनरुत्तमेति पियं सोमनस्साकारं दस्सनं यस्स सो पियदस्सी, आरोहपरिणाहद्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनब्यामप्पभामण्डलेहि साधु महाजनप्पसादं जनयनाकारदस्सनोति अत्थो. नरानं उत्तमोति नरुत्तमो, पियदस्सी च सो नरुत्तमो चेति पियदस्सीनरुत्तमो, तस्मिं पियदस्सीनरुत्तमे निब्बुते धातुगब्भम्हि मुत्तवेदिं अहं अकासिन्ति सम्बन्धो. पुप्फाधारत्थाय परियोसाने वेदिकावलयं अकासिन्ति अत्थो.
११. मणीहि परिवारेत्वाति मणति जोतति पभासतीति मणि, अथ वा जनानं मनं पूरेन्तो सोमनस्सं करोन्तो इतो गतो पवत्तोति मणि, जातिरङ्गमणिवेळुरियमणिआदीहि अनेकेहि मणीहि कतवेदिकावलयं परिवारेत्वा उत्तमं महापूजं अकासिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
वेदिकारकत्थेरअपदानवण्णना समत्ता.
४. सपरिवारियत्थेरअपदानवण्णना
पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो सपरिवारियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो ¶ काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो अहोसि. अथ पदुमुत्तरे भगवति परिनिब्बुते महाजनो तस्स धातुं निदहित्वा महन्तं चेतियं कारेत्वा पूजेसि. तस्मिं काले अयं उपासको तस्सुपरि चन्दनसारेन चेतियघरं करित्वा महापूजं अकासि. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलं कत्वा सद्धाय सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१५-८. सो ¶ अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ ¶ ओमत्तन्ति लामकभावं नीचभावं दुक्खितभावं वा न पस्सामि न जानामि, न दिट्ठपुब्बो मया नीचभावोति अत्थो. सेसं पाकटमेवाति.
सपरिवारियत्थेरअपदानवण्णना समत्ता.
५. उमापुप्फियत्थेरअपदानवण्णना
निब्बुते लोकमहितेतिआदिकं आयस्मतो उमापुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो निब्बुतस्स भगवतो चेतियमहे वत्तमाने इन्दनीलमणिवण्णं उमापुप्फं गहेत्वा पूजेसि. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो दिब्बमानुससम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे बहुलं नीलवण्णो जातिसम्पन्नो विभवसम्पन्नो अहोसि. सो इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सद्धाजातो पब्बजितो नचिरस्सेव अरहत्तं पापुणि.
२१. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकमहितेतिआदि वुत्तं. तत्थ लोकमहितेति लोकेहि महितो पूजितोति लोकमहितो, तस्मिं लोकमहिते सिद्धत्थम्हि भगवति परिनिब्बुतेति सम्बन्धो. आहुतीनंपटिग्गहेति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनंपटिग्गहो, अलुत्तकितन्तसमासो, तस्मिं आहुतीनंपटिग्गहे भगवति परिनिब्बुतेति अत्थो.
२२. उमापुप्फन्ति ¶ उद्धमुद्धं नीलपभं मुञ्चमानं पुप्फति विकसतीति उमापुप्फं, तं उमापुप्फं गहेत्वा चेतिये पूजं अकासिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
उमापुप्फियत्थेरअपदानवण्णना समत्ता.
६. अनुलेपदायकत्थेरअपदानवण्णना
अनोमदस्सीमुनिनोतिआदिकं ¶ आयस्मतो अनुलेपदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो महद्धनो महाभोगो तस्स भगवतो बोधिरुक्खस्स वेदिकावलयं कारेत्वा सुधाकम्मञ्च कारेत्वा वालुकसन्थरणं दद्दळ्हमानं रजतविमानमिव कारेसि. सो तेन पुञ्ञेन सुखप्पत्तो उप्पन्नुप्पन्नभवे रजतविमानरजतगेहरजतपासादेसु ¶ सुखमनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थरि पसन्नो पब्बजित्वा विपस्सनमनुयुत्तो नचिरस्सेव अरहा अहोसि.
२६. सो अपरभागे ‘‘किं नु खो कुसलं कत्वा मया अयं विसेसो अधिगतो’’ति पुब्बेनिवासानुस्सतिञाणेन पटिपाटिया अनुस्सरित्वा पुब्बे कतकुसलं जानित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सीमुनिनोतिआदिमाह. तत्थ अनोमं अलामकं दस्सनं दस्सनीयं सरीरं यस्स सो अनोमदस्सी, द्वत्तिंसमहापुरिसलक्खणअसीतानुब्यञ्जनब्यामप्पभासमुज्जलविराजितसरीरत्ता सुन्दरदस्सनोति अत्थो. सुधाय पिण्डं दत्वानाति बोधिघरे वेदिकावलयं कारेत्वा सकले बोधिघरे सुधालेपनं कत्वाति अत्थो. पाणिकम्मं अकासहन्ति सारकट्ठेन फलकपाणियो कत्वा ताहि पाणीहि मट्ठकम्मं अकासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
अनुलेपदायकत्थेरअपदानवण्णना समत्ता.
७. मग्गदायकत्थेरअपदानवण्णना
उत्तरित्वान नदिकन्तिआदिकं आयस्मतो मग्गदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु ¶ कताधिकारो अनेकेसु भवेसु निब्बानाधिगमत्थाय पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले लोकसम्मते कुले निब्बत्तो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं भगवन्तं एकं नदिं उत्तरित्वा वनन्तरं गच्छन्तं दिस्वा पसन्नमानसो ‘‘इदानि मया भगवतो मग्गं समं कातुं वट्टती’’ति चिन्तेत्वा कुदालञ्च पिटकञ्च ¶ आदाय भगवतो गमनमग्गं समं कत्वा वालुकं ओकिरित्वा भगवतो पादे वन्दित्वा, ‘‘भन्ते, इमिना मग्गालङ्कारकरणेन निब्बत्तनिब्बत्तट्ठाने पूजनीयो भवेय्यं, निब्बानञ्च पापुणेय्य’’न्ति पत्थनं अकासि. भगवा ‘‘यथाधिप्पायं समिज्झतू’’ति अनुमोदनं वत्वा पक्कामि.
३२-३. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो अहोसि. इमस्मिं पन बुद्धुप्पादे पाकटे एकस्मिं कुले निब्बत्तो सत्थरि पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उत्तरित्वान नदिकन्तिआदिमाह. तत्थ नदति सद्दं करोति गच्छतीति नदी, नदीयेव नदिका, तं नदिकं उत्तरित्वा अतिक्कमित्वाति अत्थो. कुदालपिटकमादायाति ¶ कु वुच्चति पथवी, तं विदालने पदालने छिन्दने अलन्ति कुदालं, पिटकं वुच्चति पंसुवालिकादिवाहकं, तालपण्णवेत्तलतादीहि कतभाजनं, कुदालञ्च पिटकञ्च कुदालपिटकं, तं आदाय गहेत्वाति अत्थो. सेसं उत्तानत्थमेवाति.
मग्गदायकत्थेरअपदानवण्णना समत्ता.
८. फलकदायकत्थेरअपदानवण्णना
यानकारो पुरे आसिन्तिआदिकं आयस्मतो फलकदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु अत्तभावेसु कतपुञ्ञसम्भारो सिद्धत्थस्स भगवतो काले वड्ढकिकुले निब्बत्तो रतनत्तये पसन्नो चन्दनेन आलम्बनफलकं कत्वा भगवतो अदासि. भगवा तस्सानुमोदनं अकासि.
३७. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ काले चित्तसुखपीणितो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सञ्जातप्पसादो पब्बजित्वा वायमन्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं ¶ पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ¶ यानकारो पुरे आसिन्तिआदिमाह. तत्थ यानकारोति यन्ति एतेन इच्छितिच्छितट्ठानन्ति यानं, तं करोतीति यानकारो, पुरे बुद्धदस्सनसमये अहं यानकारो आसिं अहोसिन्ति अत्थो. चन्दनं फलकं कत्वाति चन्दति परिळाहं वूपसमेतीति चन्दनं. अथ वा चन्दन्ति सुगन्धवासनत्थं सरीरं विलिम्पन्ति एतेनाति चन्दनं, तं आलम्बनफलकं कत्वा. लोकबन्धुनोति सकललोकस्स बन्धु ञातिभूतोति लोकबन्धु, तस्स लोकबन्धुनो सत्थुस्स अदासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
फलकदायकत्थेरअपदानवण्णना समत्ता.
९. वटंसकियत्थेरअपदानवण्णना
सुमेधो नाम नामेनातिआदिकं आयस्मतो वटंसकियत्थेरस्स अपदानं. अयम्पि पुरिममुनिन्देसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तत्थ आदीनवं दिस्वा गेहं पहाय तापसपब्बज्जं पब्बजित्वा महावने विहासि. तस्मिं समये सुमेधो भगवा विवेककामताय तं वनं सम्पापुणि. अथ सो तापसो भगवन्तं ¶ दिस्वा पसन्नमानसो विकसितं सळलपुप्फं गहेत्वा वटंसकाकारेन गन्थेत्वा भगवतो पादमूले ठपेत्वा पूजेसि. भगवा तस्स चित्तप्पसादत्थाय अनुमोदनमकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले जातो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
४३. सो अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधो नाम नामेनातिआदि वुत्तं. विवेकमनुब्रूहन्तोति जनाकिण्णतं पहाय जनविवेकं चित्तविवेकञ्च अनुब्रूहन्तो वड्ढेन्तो बहुलीकरोन्तो महावनं अज्झोगाहि पाविसीति अत्थो. सेसं उत्तानत्थमेवाति.
वटंसकियत्थेरअपदानवण्णना समत्ता.
१०. पल्लङ्कदायकत्थेरअपदानवण्णना
सुमेधस्स ¶ ¶ भगवतोतिआदिकं आयस्मतो पल्लङ्कदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु निब्बानाधिगमत्थाय कतपुञ्ञूपचयो सुमेधस्स भगवतो काले गहपतिकुले निब्बत्तो वुद्धिमन्वाय महाभोगसम्पन्नो सत्थरि पसीदित्वा धम्मं सुत्वा तस्स सत्थुनो सत्तरतनमयं पल्लङ्कं कारेत्वा महन्तं पूजं अकासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो अहोसि. सो अनुक्कमेन इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा सत्थु धम्मदेसनं सुत्वा पसन्नो पब्बजित्वा नचिरस्सेव अरहत्तं पत्वा पुब्बे कतपुञ्ञनामेन पल्लङ्कदायकत्थेरोति पाकटो अहोसि. हेट्ठा विय उपरिपि पुब्बे कतपुञ्ञनामेन थेरानं नामानि एवमेव वेदितब्बानि.
४७. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधस्स भगवतोतिआदिमाह. पल्लङ्को हि मया दिन्नोति पल्लङ्कं ऊरुबद्धासनं कत्वा यत्थ उपवीसन्ति निसीदन्ति, सो पल्लङ्कोति वुच्चति, सो पल्लङ्को सत्तरतनमयो मया दिन्नो पूजितोति अत्थो. सउत्तरसपच्छदोति सह उत्तरच्छदेन सह पच्छदेन सउत्तरसपच्छदो, उपरिवितानं बन्धित्वा आसनं उत्तमवत्थेहि अच्छादेत्वाति अत्थो. सेसं पाकटमेवाति.
पल्लङ्कदायकत्थेरअपदानवण्णना समत्ता.
पन्नरसमवग्गवण्णना समत्ता.
१६. बन्धुजीवकवग्गो
१. बन्धुजीवकत्थेरअपदानवण्णना
चन्दंव ¶ ¶ विमलं सुद्धन्तिआदिकं आयस्मतो बन्धुजीवकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो ¶ विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा वसन्तो सिखिस्स भगवतो रूपकायसम्पत्तिं दिस्वा पसन्नमानसो बन्धुजीवकपुप्फानि गहेत्वा भगवतो पादमूले पूजेसि. भगवा तस्स चित्तप्पसादवड्ढनत्थाय अनुमोदनमकासि. सो यावतायुतं ठत्वा तेनेव पुञ्ञेन देवलोके निब्बत्तो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्स अम्हाकं सम्मासम्बुद्धस्स उप्पन्नकाले गहपतिकुले निब्बत्तो रूपग्गयसग्गप्पत्तो सत्थु धम्मदेसनं सुत्वा सद्धाजातो गेहं पहाय पब्बजितो अरहत्तं पापुणि.
१. सो पुब्बेनिवासञाणेन पुब्बे कतकुसलकम्मं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दंव विमलं सुद्धन्तिआदिमाह. तत्थ चन्दंव विमलं सुद्धन्ति अब्भा, महिका, धुमो, रजो, राहूति इमेहि उपक्किलेसमलेहि विमुत्तं चन्दं इव दियड्ढसहस्सुपक्किलेसमलानं पहीनत्ता विमलं निक्किलेसत्ता सुद्धं पसन्नं सिखिं सम्बुद्धन्ति सम्बन्धो. किलेसकद्दमानं अभावेन अनाविलं. नन्दीभवसङ्खाताय बलवस्नेहाय परिसमन्ततो खीणत्ता नन्दीभवपरिक्खीणं. तिण्णं लोकेति लोकत्तयतो तिण्णं उत्तिण्णं अतिक्कन्तं. विसत्तिकन्ति विसत्तिकं वुच्चति तण्हा, नित्तण्हन्ति अत्थो.
२. निब्बापयन्तं जनतन्ति धम्मवस्सं वस्सन्तो जनतं जनसमूहं किलेसपरिळाहाभावेन निब्बापयन्तं वूपसमेन्तं. सयं संसारतो तिण्णं, सब्बसत्ते संसारतो तारयन्तं अतिक्कमेन्तं चतुन्नं सच्चानं मुननतो जाननतो मुनिं सिखिं सम्बुद्धन्ति सम्बन्धो. वनस्मिं झायमानन्ति आरम्मणूपनिज्झानलक्खणूपनिज्झानेहि झायन्तं चिन्तेन्तं चित्तेन भावेन्तं वनमज्झेति अत्थो. एकग्गं ¶ एकग्गचित्तं सुसमाहितं सुट्ठु आरम्मणे आहितं ठपितचित्तं सिखिं मुनिं दिस्वाति सम्बन्धो.
३. बन्धुजीवकपुप्फानीति बन्धूनं ञातीनं जीवकं जीवितनिस्सयं हदयमंसलोहितं बन्धुजीवकं हदयमंसलोहितसमानवण्णं पुप्फं बन्धुजीवकपुप्फं गहेत्वा सिखिनो लोकबन्धुनो पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
बन्धुजीवकत्थेरअपदानवण्णना समत्ता.
२. तम्बपुप्फियत्थेरअपदानवण्णना
परकम्मायने ¶ ¶ युत्तोतिआदिकं आयस्मतो तम्बपुप्फियत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले केनचि पुरे कतेन अकुसलकम्मेन दुग्गतकुले निब्बत्तो वुद्धिप्पत्तो परेसं कम्मं कत्वा भतिया जीविकं कप्पेसि. सो एवं दुक्खेन वसन्तो परेसं अपराधं कत्वा मरणभयेन पलायित्वा वनं पाविसि. तत्थ गतट्ठाने पाटलिबोधिं दिस्वा वन्दित्वा सम्मज्जित्वा एकस्मिं रुक्खे तम्बवण्णं पुप्फं दिस्वा तं सब्बं कण्णिके ओचिनित्वा बोधिपूजं अकासि. तत्थ चित्तं पसादेत्वा वन्दित्वा पल्लङ्कमाभुजित्वा निसीदि. तस्मिं खणे ते मनुस्सा पदानुपदिकं अनुबन्धित्वा तत्थ अगमंसु. सो ते दिस्वा बोधिं आवज्जेन्तोव पलायित्वा भयानके गीरिदुग्गपपाते पतित्वा मरि.
७. सो बोधिपूजाय अनुस्सरितत्ता तेनेव पीतिसोमनस्सेन तावतिंसादीसु उपपन्नो छ कामावचरसम्पत्तिं अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने कुले निब्बत्तो वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परकम्मायने युत्तोतिआदिमाह. तत्थ परेसं कम्मानि परकम्मानि, परकम्मानं आयने करणे वाहने धारणे युत्तो योजितो अहोसिन्ति अत्थो. सेसं पाकटमेवाति.
तम्बपुप्फियत्थेरअपदानवण्णना समत्ता.
३. वीथिसम्मज्जकत्थेरअपदानवण्णना
उदेन्तं ¶ सतरंसिं वातिआदिकं आयस्मतो वीथिसम्मज्जकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु जातिसतेसु कतपुञ्ञसञ्चयो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं वसन्तो नगरवासीहि सद्धिं वीथिं सज्जेत्वा नीयमानं भगवन्तं दिस्वा पसन्नमानसो वीथिं समं कत्वा धजं तत्थ उस्सापेसि.
१५. सो ¶ तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो बहुमानहदयो पब्बजित्वा लद्धूपसम्पदो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं अनुस्सरन्तो पच्चक्खतो जानित्वा पुब्बचरितापदानं पकासेन्तो उदेन्तं सतरंसिं वातिआदिमाह. तत्थ ¶ उदेन्तं उग्गच्छन्तं सतरंसिं सतपभं. सतरंसीति देसनासीसमत्तं, अनेकसतसहस्सपभं सूरियं इवाति अत्थो. पीतरंसिंव भाणुमन्ति पीतरंसिं संकुचितपभं भाणुमं पभावन्तं चन्दमण्डलं इव सम्बुद्धं दिस्वाति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
वीथिसम्मज्जकत्थेरअपदानवण्णना समत्ता.
४. कक्कारुपुप्फपूजकत्थेरअपदानवण्णना
देवपुत्तो अहं सन्तोतिआदिकं आयस्मतो कक्कारुपुप्फपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कतपुञ्ञसञ्चयो सिखिस्स भगवतो काले भुम्मट्ठकदेवपुत्तो हुत्वा निब्बत्तो सिखिं सम्मासम्बुद्धं दिस्वा दिब्बकक्कारुपुप्फं गहेत्वा पूजेसि.
२१. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो एकतिंसकप्पब्भन्तरे उभयसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो देवपुत्तो अहं सन्तोतिआदिमाह. तत्थ दिब्बन्ति कीळन्ति पञ्चहि दिब्बेहि कामगुणेहीति देवा, देवानं पुत्तो, देवो एव वा पुत्तो देवपुत्तो, अहं देवपुत्तो ¶ सन्तो विज्जमानो दिब्बं कक्कारुपुप्फं पग्गय्ह पकारेन, गहेत्वा सिखिस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कक्कारुपुप्फपूजकत्थेरअपदानवण्णना समत्ता.
५. मन्दारवपुप्फपूजकत्थेरअपदानवण्णना
देवपुत्तो ¶ अहं सन्तोतिआदिकं आयस्मतो मन्दारवपुप्फपूजकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले भुम्मट्ठकदेवपुत्तो हुत्वा निब्बत्तो सिखिं भगवन्तं दिस्वा पसन्नमानसो दिब्बमन्दारवपुप्फेहि पूजेसि.
२५. सो तेन पुञ्ञेनातिआदिकं सब्बं अनन्तरत्थेरस्स अपदानवण्णनाय वुत्तनयेनेव वेदितब्बन्ति.
मन्दारवपुप्फपूजकत्थेरअपदानवण्णना समत्ता.
६. कदम्बपुप्फियत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो कदम्बपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सम्मासम्बुद्धसुञ्ञे लोके एकस्मिं ¶ कुले निब्बत्तो वुद्धिमन्वाय घरावासं वसन्तो तत्थ आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तसमीपे कुक्कुटे नाम पब्बते अस्समं कत्वा विहासि. सो तत्थ सत्त पच्चेकबुद्धे दिस्वा पसन्नमानसो पुप्फितं कदम्बपुप्फं ओचिनित्वा ते पच्चेकबुद्धे पूजेसि. तेपि ‘‘इच्छितं पत्थित’’न्तिआदिना अनुमोदनं अकंसु.
३०. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ¶ हिमवन्तस्साविदूरेतिआदिमाह. तं वुत्तत्थमेव. कुक्कुटो नाम पब्बतोति तस्स उभोसु पस्सेसु कुक्कुटचूळाकारेन पब्बतकूटानं विज्जमानत्ता कुक्कुटोति सङ्खं गतो. पकारेन तिरो हुत्वा पतिट्ठहतीति पब्बतो. तम्हि पब्बतपादम्हीति तस्मिं पब्बतसमीपे. सत्त बुद्धा वसन्तीति सत्त पच्चेकबुद्धा तस्मिं कुक्कुटपब्बतपादे पण्णसालायं वसन्तीति अत्थो.
३१. दीपराजंव ¶ उग्गतन्ति दीपानं राजा दीपराजा, सब्बेसं दीपानं जलमानानं तारकानं राजा चन्दोति अत्थो. अथ वा सब्बेसु जम्बुदीपपुब्बविदेहअपरगोयानउत्तरकुरुसङ्खातेसु चतूसु दीपेसु द्विसहस्सपरित्तदीपेसु च राजा आलोकफरणतो चन्दो दीपराजाति वुच्चति, तं नभे उग्गतं चन्दं इव पुप्फितं फुल्लितं कदम्बरुक्खं दिस्वा ततो पुप्फं ओचिनित्वा उभोहि हत्थेहि पग्गय्ह पकारेन गहेत्वा सत्त पच्चेकबुद्धे समोकिरिं सुट्ठु ओकिरिं, आदरेन पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कदम्बपुप्फियत्थेरअपदानवण्णना समत्ता.
७. तिणसूलकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो तिणसूलकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमजिनवरेसु कतपुञ्ञसम्भारो उप्पन्नुप्पन्नभवे कुसलानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तो घरावासं सण्ठपेत्वा तत्थ दोसं दिस्वा तं पहाय तापसपब्बज्जं पब्बजित्वा वसन्तो हिमवन्तसमीपे भूतगणे नाम पब्बते वसन्तं एकतं विवेकमनुब्रूहन्तं सिखिं सम्बुद्धं दिस्वा पसन्नमानसो तिणसूलपुप्फं गहेत्वा पादमूले पूजेसि. बुद्धोपि तस्स अनुमोदनं अकासि.
३५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने ¶ एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय सासने पसन्नो पब्बजित्वा उपनिस्सयसम्पन्नत्ता नचिरस्सेव अरहत्तं पापुणित्वा पुब्बकम्मं सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. भूतगणो नाम पब्बतोति भूतगणानं देवयक्खसमूहानं आवासभूतत्ता भवनसदिसत्ता अविरूळ्हभावेन पवत्तत्ता ¶ च भूतगणो नाम पब्बतो, तस्मिं एको अदुतियो जिनो जितमारो बुद्धो वसते दिब्बब्रह्मअरियइरियापथविहारेहि विहरतीति अत्थो.
३६. एकूनसतसहस्सं ¶ , कप्पं न विनिपातिकोति तेन तिणसूलपुप्फपूजाकरणफलेन निरन्तरं एकूनसतसहस्सकप्पानं अविनिपातको चतुरापायविनिमुत्तो सग्गसम्पत्तिभवमेव उपपन्नोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
तिणसूलकत्थेरअपदानवण्णना समत्ता.
८. नागपुप्फियत्थेरअपदानवण्णना
सुवच्छो नाम नामेनातिआदिकं आयस्मतो नागपुप्फियत्थेरस्स अपदानं. अयम्पि थेरो पुरिमजिननिसभेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरभगवतो काले ब्राह्मणकुले निब्बत्तो वुद्धिप्पत्तो वेदत्तयादीसु सकसिप्पेसु निप्फत्तिं पत्वा तत्थ सारं अदिस्वा हिमवन्तं पविसित्वा तापसपब्बज्जं पब्बजित्वा झानसमापत्तिसुखेन वीतिनामेसि. तस्मिं समये पदुमुत्तरो भगवा तस्सानुकम्पाय तत्थ अगमासि. सो तापसो तं भगवन्तं दिस्वा लक्खणसत्थेसु छेकत्ता भगवतो लक्खणरूपसम्पत्तिया पसन्नो वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. आकासतो अनोतिण्णत्ता पूजासक्कारे अकतेयेव आकासेनेव पक्कामि. अथ सो तापसो ससिस्सो नागपुप्फं ओचिनित्वा तेन पुप्फेन भगवतो गतदिसाभागमग्गं पूजेसि.
३९. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवन्तो सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धासम्पन्नो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभयमानो नचिरस्सेव अरहा हुत्वा ‘‘केन नु खो कुसलकम्मेन मया अयं लोकुत्तरसम्पत्ति लद्धा’’ति अतीतकम्मं सरन्तो पुब्बकम्मं पच्चक्खतो ञत्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सुवच्छो नाम नामेनातिआदिमाह. तत्थ वच्छगोत्ते जातत्ता वच्छो, सुन्दरो च सो वच्छो चेति सुवच्छो. नामेन सुवच्छो नाम ब्राह्मणो मन्तपारगू वेदत्तयादिसकलमन्तसत्थे ¶ कोटिप्पत्तोति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
नागपुप्फियत्थेरअपदानवण्णना समत्ता.
९. पुन्नागपुप्फियत्थेरअपदानवण्णना
काननं ¶ ¶ वनमोगय्हातिआदिकं आयस्मतो पुन्नागपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले नेसादकुले निब्बत्तो महावनं पविट्ठो तत्थ सुपुप्फितपुन्नागपुप्फं दिस्वा हेतुसम्पन्नत्ता बुद्धारम्मणपीतिवसेन भगवन्तं सरित्वा तं पुप्फं सह कण्णिकाहि ओचिनित्वा वालुकाहि चेतियं कत्वा पूजेसि.
४६. सो तेन पुञ्ञेन द्वेनवुतिकप्पे निरन्तरं देवमनुस्ससम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तो वुद्धिमन्वाय पुब्बवासनाबलेन सासने पसन्नो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा हुत्वा पुब्बे कतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो काननं वनमोगय्हातिआदिमाह. तं सब्बं हेट्ठा वुत्तत्ता उत्तानत्थमेवाति.
पुन्नागपुप्फियत्थेरअपदानवण्णना समत्ता.
१०. कुमुददायकत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो कुमुददायकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हिमवन्तस्स आसन्ने महन्ते जातस्सरे कुकुत्थो नाम पक्खी हुत्वा निब्बत्तो केनचि अकुसलेन पक्खी समानोपि पुब्बे कतसम्भारेन बुद्धिसम्पन्नो पुञ्ञापुञ्ञेसु छेको सीलवा पाणगोचरतो पटिविरतो अहोसि. तस्मिं समये पदुमुत्तरो भगवा आकासेनागन्त्वा तस्स समीपे चङ्कमति. अथ सो सकुणो भगवन्तं दिस्वा पसन्नचित्तो कुमुदपुप्फं डंसित्वा भगवतो पादमूले पूजेसि. भगवा तस्स सोमनस्सुप्पादनत्थं पटिग्गहेत्वा अनुमोदनमकासि.
५१. सो ¶ तेन पुञ्ञेन देवमनुस्सेसु उभयसम्पत्तिसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्मिं कुले निब्बत्तो वुद्धिमन्वाय महद्धनो महाभोगो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. पदुमुप्पलसञ्छन्नोति ¶ ¶ एत्थ सतपत्तेहि सम्पुण्णो सेतपदुमो च तीणि नीलरत्तसेतुप्पलानि च पदुमुप्पलानि तेहि सञ्छन्नो गहनीभूतो सम्पुण्णो महाजातस्सरो अहूति सम्बन्धो. पुण्डरीकसमोत्थटोति पुण्डरीकेहि रत्तपदुमेहि ओत्थटो सम्पुण्णोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
कुमुददायकत्थेरअपदानवण्णना समत्ता.
सोळसमवग्गवण्णना समत्ता.
१७. सुपारिचरियवग्गो
१. सुपारिचरियत्थेरअपदानवण्णना
पदुमो ¶ नाम नामेनातिआदिकं आयस्मतो सुपारिचरियत्थेरस्स अपदानं. अयम्पि पुरिममुनिपुङ्गवेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यक्खयोनियं निब्बत्तो हिमवति यक्खसमागमं गतो भगवतो देवयक्खगन्धब्बनागानं धम्मदेसनं सुत्वा पसन्नमानसो उभो हत्थे आभुजित्वा अप्फोटेसि नमस्सि च. सो तेन पुञ्ञेन ततो चुतो उपरि देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च चक्कवतिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो अड्ढो महद्धनो महाभोगो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि.
१. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमो नाम नामेनातिआदिमाह. तत्थ ¶ पदुमोति यस्स पादनिक्खेपसमये पथविं भिन्दित्वा पदुमं उग्गन्त्वा पादतलं सम्पटिच्छति, तेन सञ्ञाणेन सो भगवा पदुमोति सङ्खं गतो, इध पदुमुत्तरो भगवा अधिप्पेतो. सो भगवा पवना वसनविहारा अभिनिक्खम्म वनमज्झं पविसित्वा धम्मं देसेतीति सम्बन्धो.
यक्खानं समयोति देवानं समागमो आसि अहोसीति अत्थो. अज्झापेक्खिंसु तावदेति तस्मिं देसनाकाले अधिअपेक्खिंसु, विसेसेन पस्सनसीला अहेसुन्ति अत्थो. सेसं पाकटमेवाति.
सुपारिचरियत्थेरअपदानवण्णना समत्ता.
२. कणवेरपुप्फियत्थेरअपदानवण्णना
सिद्धत्थो ¶ नाम भगवातिआदिकं आयस्मतो कणवेरपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले सुद्दकुले निब्बत्तो वुद्धिमन्वाय ¶ रञ्ञो अन्तेपुरपालको अहोसि. तस्मिं समये सिद्धत्थो भगवा भिक्खुसङ्घपरिवुतो राजवीथिं पटिपज्जि. अथ सो अन्तेपुरपालको चरमानं भगवन्तं दिस्वा पसन्नमानसो हुत्वा कणवेरपुप्फेन भगवन्तं पूजेत्वा नमस्समानो अट्ठासि. सो तेन पुञ्ञेन सुगतिसम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तित्वा वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
७. सो पत्तअग्गफलो पुब्बे कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो सिद्धत्थो नाम भगवातिआदिमाह. तं सब्बं हेट्ठा वुत्तत्ता उत्तानत्थमेवाति.
कणवेरपुप्फियत्थेरअपदानवण्णना समत्ता.
३. खज्जकदायकत्थेरअपदानवण्णना
तिस्सस्स खो भगवतोतिआदिकं आयस्मतो खज्जकदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले ¶ सुद्दकुले निब्बत्तो भगवन्तं दिस्वा पसन्नमानसो अम्बजम्बुआदिमनेकं मधुरफलाफलं नाळिकेरं पूवखज्जकञ्च अदासि. भगवा तस्स पसादवड्ढनत्थाय पस्सन्तस्सेव परिभुञ्जि. सो तेन पुञ्ञेन सुगतिसम्पत्तियोयेव अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सञ्जातसद्धो पसादबहुमानो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभेन्तो सीलालङ्कारपटिमण्डितो नचिरस्सेव अरहत्तं पापुणि.
१३. सो पुब्बकम्मं सरन्तो ‘‘पुब्बे मया सुखेत्ते कुसलं कतं सुन्दर’’न्ति सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्स खो भगवतोतिआदिमाह. तत्थ तिस्सोपि भवसम्पत्तियो ददमानो जातोति मातापितूहि कतनामवसेन तिस्सो. अथ वा तीहि ¶ सरणगमनेहि अस्सासेन्तो ओवदन्तो हेतुसम्पन्नपुग्गले सग्गमोक्खद्वये पतिट्ठापेन्तो बुद्धो जातोति तिस्सो. समापत्तिगुणादीहि भगेहि युत्तोति भगवा, तस्स तिस्सस्स भगवतो पुब्बे अहं फलं अदासिन्ति सम्बन्धो. नाळिकेरञ्च पादासिन्ति नाळिकाकारेन पवत्तं फलं नाळिकेरं, तञ्च फलं अदासिन्ति अत्थो. खज्जकं अभिसम्मतन्ति खादितब्बं खज्जकं अभि विसेसेन मधुसक्करादीहि सम्मिस्सं ¶ कत्वा निप्फादितं सुन्दरं मधुरन्ति सम्मतं ञातं अभिसम्मतं खज्जकञ्च अदासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
खज्जकदायकत्थेरअपदानवण्णना समत्ता.
४. देसपूजकत्थेरअपदानवण्णना
अत्थदस्सी तु भगवातिआदिकं आयस्मतो देसपूजकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो बुद्धमामको धम्ममामको सङ्घमामको अहोसि. तदा अत्थदस्सी भगवा भिक्खुसङ्घपरिवुतो चन्दो विय सूरियो विय च आकासेन गच्छति. सो उपासको भगवतो गतदिसाभागं गन्धमालादीहि पूजेन्तो अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि.
१८. सो ¶ तेन पुञ्ञेन देवलोके निब्बत्तो सग्गसम्पत्तिं अनुभवित्वा मनुस्सेसु च मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो उपभोगपरिभोगसम्पन्नो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो घरावासे अनल्लीनो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सी तु भगवातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. अनिलञ्जसेति ‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायन’’न्ति (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) परियायस्स वुत्तत्ता अनिलस्स वातस्स अञ्जसं गमनमग्गोति अनिलञ्जसं, तस्मिं अनिलञ्जसे, आकासेति अत्थो. सेसं उत्तानत्थमेवाति.
देसपूजकत्थेरअपदानवण्णना समत्ता.
५. कणिकारछत्तियत्थेरअपदानवण्णना
वेस्सभू ¶ नाम सम्बुद्धोतिआदिकं आयस्मतो कणिकारछत्तियत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो अहोसि. तस्मिं समये वेस्सभू भगवा विवेककामो महावनं पविसित्वा निसीदि. अथ सोपि उपासको केनचिदेव करणीयेन तत्थ गन्त्वा भगवन्तं अग्गिक्खन्धं विय जलमानं निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फं ओचिनित्वा छत्तं कत्वा भगवतो निसिन्नट्ठाने वितानं कत्वा पूजेसि, तं भगवतो आनुभावेन सत्ताहं अमिलातं हुत्वा तथेव अट्ठासि. भगवापि फलसमापत्तिं निरोधसमापत्तिञ्च समापज्जित्वा विहासि ¶ , सो तं अच्छरियं दिस्वा सोमनस्सजातो भगवन्तं वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. भगवा समापत्तितो वुट्ठहित्वा विहारमेव अगमासि.
२३. सो तेन पुञ्ञेन देवमनुस्सेसु सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धासम्पन्नो सत्थु ¶ धम्मदेसनं सुत्वा घरावासे अनल्लीनो पब्बजित्वा वत्तपटिपत्तिया जिनसासनं सोभेन्तो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वेस्सभू नाम सम्बुद्धोतिआदिमाह. तत्थ वेस्सभूति वेस्से वेस्सजने भुनाति अभिभवतीति वेस्सभू. अथ वा वेस्से पञ्चविधमारे अभिभुनाति अज्झोत्थरतीति वेस्सभू. सामंयेव बुज्झिता सच्चानीति सम्बुद्धो, नामेन वेस्सभू नाम सम्बुद्धोति अत्थो. दिवाविहाराय मुनीति दिब्बति पकासेति तं तं वत्थुं पाकटं करोतीति दिवा. सूरियुग्गमनतो पट्ठाय याव अत्थङ्गमो, ताव परिच्छिन्नकालो, विहरणं चतूहि इरियापथेहि पवत्तनं विहारो, दिवाय विहारो दिवाविहारो, तस्स दिवाविहाराय लोकजेट्ठो नरासभो बुद्धमुनि महावनं ओगाहित्वा पविसित्वाति अत्थो. सेसं उत्तानत्थमेवाति.
कणिकारछत्तियत्थेरअपदानवण्णना समत्ता.
६. सप्पिदायकत्थेरअपदानवण्णना
फुस्सो ¶ नामाथ भगवातिआदिकं आयस्मतो सप्पिदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले कुलगेहे निब्बत्तो अहोसि. तदा भगवा भिक्खुसङ्घपरिवुतो वीथियं चरमानो तस्स उपासकस्स गेहद्वारं सम्पापुणि. अथ सो उपासको भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा पत्तपूरं सप्पितेलं अदासि, भगवा अनुमोदनं कत्वा पक्कामि. सो तेनेव सोमनस्सेन यावतायुकं ठत्वा ततो चुतो तेन पुञ्ञेन देवलोके उप्पन्नो तत्थ दिब्बसुखं अनुभवित्वा मनुस्सेसु च निब्बत्तो उप्पन्नुप्पन्नभवे सप्पितेलमधुफाणितादिमधुराहारसमङ्गी सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुले निब्बत्तो वुद्धिप्पत्तो सद्धो बुद्धिसम्पन्नो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहा अहोसि.
२८. सो अत्तनो पुब्बकम्मं सरित्वा जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो फुस्सो नामाथ भगवातिआदिमाह. तत्थ फुस्सोति ¶ ¶ फुस्सनक्खत्तयोगेन जातत्ता मातापितूहि कतनामधेय्येन फुस्सो. अथ वा निब्बानं फुसि पस्सि सच्छि अकासीति फुस्सो. अथ वा समतिंसपारमितासत्ततिंसबोधिपक्खियधम्मे सकले च तेपिटके परियत्तिधम्मे फुसि पस्सि अञ्ञासीति फुस्सो. भग्गवा भग्यवा युत्तोतिआदिपुञ्ञकोट्ठाससमङ्गिताय भगवा. आहुतीनं पटिग्गहोति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनं पटिग्गहो. महाजनं निब्बापेन्तो वीरो फुस्सो नाम भगवा वीथियं अथ तदा गच्छतेति सम्बन्धो. सेसं पाकटमेवाति.
सप्पिदायकत्थेरअपदानवण्णना समत्ता.
७. यूथिकापुप्फियत्थेरअपदानवण्णना
चन्दभागानदीतीरेतिआदिकं आयस्मतो यूथिकापुप्फियत्थेरस्स अपदानं. अयम्पि आयस्मा पुरिममुनिन्देसु कताधिकारो अनेकेसु च जातिसतेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्सेव भगवतो काले सुद्दकुले निब्बत्तो वुद्धिप्पत्तो चन्दभागाय नदिया तीरे ¶ केनचिदेव करणीयेन अनुसोतं चरमानो फुस्सं भगवन्तं न्हायितुकामं अग्गिक्खन्धं विय जलमानं दिस्वा सोमनस्सजातो तत्थ जातं यूथिकापुप्फं ओचिनित्वा भगवन्तं पूजेसि. भगवा तस्स अनुमोदनमकासि.
३३. सो तत्थ तेन पुञ्ञकोट्ठासेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो भगवतो धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा वत्तपटिपत्तिया सासनं सोभेन्तो नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो चन्दभागानदीतीरेतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
यूथिकापुप्फियत्थेरअपदानवण्णना समत्ता.
८. दुस्सदायकत्थेरअपदानवण्णना
तिवरायं ¶ पुरे रम्मेतिआदिकं आयस्मतो दुस्सदायकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले राजकुले निब्बत्तो वुद्धिप्पत्तकाले युवराजभावं पत्वा पाकटो एकं जनपदं लभित्वा तत्राधिपतिभूतो सकलजनपदवासिनो दानपियवचनअत्थचरियासमानत्थतासङ्खातेहि चतूहि सङ्गहवत्थूहि सङ्गण्हाति. तस्मिं समये सिद्धत्थो भगवा तं जनपदं सम्पापुणि. अथ सो युवराजा पण्णाकारं ¶ लभित्वा तत्थ सुखुमवत्थेन भगवन्तं पूजेसि. भगवा तं वत्थं हत्थेन परामसित्वा आकासं पक्खन्दि. तम्पि वत्थं भगवन्तमेव अनुबन्धि. अथ सो युवराजा तं अच्छरियं दिस्वा अतीव पसन्नो अञ्जलिं पग्गय्ह अट्ठासि. भगवतो सम्पत्तसम्पत्तट्ठाने सब्बे जना तं अच्छरियं दिस्वा अच्छरियब्भुतचित्ता अञ्जलिं पग्गय्ह अट्ठंसु. भगवा विहारमेव अगमासि. युवराजा तेनेव कुसलकम्मेन ततो चुतो देवलोके उप्पन्नो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा रतनत्तये पसन्नो भगवतो धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा वायमन्तो नचिरस्सेव अरहा अहोसि.
३८. सो ¶ एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिवरायं पुरे रम्मेतिआदिमाह. तत्थ तिवरनामके नगरे रमणीये अहं राजपुत्तो हुत्वा सिद्धत्थं भगवन्तं वत्थेन पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
दुस्सदायकत्थेरअपदानवण्णना समत्ता.
९. समादपकत्थेरअपदानवण्णना
नगरे बन्धुमतियातिआदिकं आयस्मतो समादपकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धानं सन्तिके कतकुसलसम्भारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो ¶ काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा पुञ्ञानि करोन्तो वसमानो सद्धो पसन्नो बहू उपासके सन्निपातेत्वा गणजेट्ठको हुत्वा ‘‘माळकं करिस्सामा’’ति ते सब्बे समादपेत्वा एकं माळकं समं कारेत्वा पण्डरपुलिनं ओकिरित्वा भगवतो निय्यादेसि. सो तेन पुञ्ञेन देवलोके उप्पन्नो छ कामावचरसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो भगवति पसन्नो धम्मं सुत्वा पसन्नमानसो सद्धाजातो पब्बजित्वा सीलसम्पन्नो वत्तसम्पन्नो नचिरस्सेव अरहत्तं पापुणि.
४४. सो अपरभागे अत्तनो कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तत्थ बन्धन्ति ञातिगोत्तादिवसेन एकसम्बन्धा होन्ति सकलनगरवासिनोति बन्धू, बन्धू एतस्मिं विज्जन्तीति बन्धुमती, तस्सा बन्धुमतिया ¶ नाम नगरे महापूगगणो उपासकसमूहो अहोसीति अत्थो. माळं कस्साम सङ्घस्साति एत्थ माति गण्हाति सम्पत्तसम्पत्तजनानं चित्तन्ति माळं, अथ वा सम्पत्तयतिगणानं चित्तस्स विवेककरणे अलन्ति माळं, माळमेव माळकं, भिक्खुसङ्घस्स फासुविहारत्थाय माळकं करिस्सामाति अत्थो. सेसं पाकटमेवाति.
समादपकत्थेरअपदानवण्णना समत्ता.
१०. पञ्चङ्गुलियत्थेरअपदानवण्णना
तिस्सो ¶ नामासि भगवातिआदिकं आयस्मतो पञ्चङ्गुलियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारे तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा विभवसम्पन्नो सद्धो पसन्नो वीथितो विहारं पटिपन्नं भगवन्तं दिस्वा जातिसुमनादिअनेकानि सुगन्धपुप्फानि चन्दनादीनि च विलेपनानि गाहापेत्वा विहारं गतो पुप्फेहि भगवन्तं पूजेत्वा विलेपनेहि भगवतो सरीरे पञ्चङ्गुलिकं कत्वा वन्दित्वा पक्कामि.
५०. सो ¶ तेन पुञ्ञेन देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुले निब्बत्तित्वा वुद्धिमन्वाय सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरन्तो पच्चक्खतो ञत्वा ‘‘इमं नाम कुसलकम्मं कत्वा ईदिसं लोकुत्तरसम्पत्तिं पत्तोम्ही’’ति पुब्बचरितापदानं पकासेन्तो तिस्सो नामासि भगवातिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
पञ्चङ्गुलियत्थेरअपदानवण्णना समत्ता.
सत्तरसमवग्गवण्णना समत्ता.
१८. कुमुदवग्गो
१. कुमुदमालियत्थेरअपदानवण्णना
पब्बते ¶ हिमवन्तम्हीतिआदिकं आयस्मतो कुमुदमालियत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले हिमवन्तपब्बतसमीपे जातस्सरस्स आसन्ने रक्खसो हुत्वा निब्बत्तो अत्थदस्सिं भगवन्तं तत्थ उपगतं दिस्वा पसन्नमानसो कुमुदपुप्फानि ओचिनित्वा भगवन्तं पूजेसि. भगवा अनुमोदनं कत्वा पक्कामि.
१. सो तेन पुञ्ञेन ततो चवित्वा देवलोकं उपपन्नो छ कामावचरसम्पत्तियो ¶ अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो रतनत्तये पसन्नो पब्बजित्वा वायमन्तो ब्रह्मचरियपरियोसानं अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पब्बते हिमवन्तम्हीतिआदिमाह. तत्थ तत्थजो रक्खसो आसिन्ति तस्मिं जातस्सरसमीपे जातो निब्बत्तो रक्खसो पररुधिरमंसखादको निद्दयो घोररूपो भयानकसभावो महाबलो महाथामो कक्खळो यक्खो आसिं अहोसिन्ति अत्थो.
कुमुदं ¶ पुप्फते तत्थाति तस्मिं महासरे सूरियरंसिया अभावे सति सायन्हे मकुळितं कुञ्चिताकारेन निप्पभं अवण्णं होतीति ‘‘कुमुद’’न्ति लद्धनामं पुप्फं पुप्फते विकसतीति अत्थो. चक्कमत्तानि जायरेति तानि पुप्फानि रथचक्कपमाणानि हुत्वा जायन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
कुमुदमालियत्थेरअपदानवण्णना समत्ता.
२. निस्सेणिदायकत्थेरअपदानवण्णना
कोण्डञ्ञस्स ¶ भगवतोतिआदिकं आयस्मतो निस्सेणिदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कोण्डञ्ञस्स भगवतो काले वड्ढकिकुले निब्बत्तो सद्धो पसन्नो भगवतो धम्मदेसनं सुत्वा पसन्नमानसो भगवतो वसनपासादस्सारोहनत्थाय सारकट्ठमयं निस्सेणिं कत्वा उस्सापेत्वा ठपेसि. भगवा तस्स पसादसंवड्ढनत्थाय पस्सन्तस्सेव उपरिपासादं आरुहि. सो अतीव पसन्नो तेनेव पीतिसोमनस्सेन कालं कत्वा देवलोके निब्बत्तो तत्थ दिब्बसम्पत्तिं अनुभवित्वा मनुस्सेसु जायमानो निस्सेणिदाननिस्सन्देन उच्चकुले निब्बत्तो मनुस्ससुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजितो नचिरस्सेव अरहा अहोसि.
९. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो कोण्डञ्ञस्स भगवतोतिआदिमाह. तत्थ कोण्डञ्ञस्साति कुच्छितो हुत्वा डेति पवत्ततीति कोण्डो, लामकसत्तो, कोण्डतो अञ्ञोति कोण्डञ्ञो, अलामको उत्तमपुरिसोति अत्थो. अथ वा ब्राह्मणगोत्तेसु कोण्डञ्ञगोत्ते उप्पन्नत्ता ‘‘कोण्डञ्ञो’’ति ¶ गोत्तवसेन तस्स नामं, तस्स कोण्डञ्ञस्स. सेसं पाकटमेवाति.
निस्सेणिदायकत्थेरअपदानवण्णना समत्ता.
३. रत्तिपुप्फियत्थेरअपदानवण्णना
मिगलुद्दो ¶ पुरे आसिन्तिआदिकं आयस्मतो रत्तिपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले नेसादकुले उप्पन्नो मिगवधाय अरञ्ञे विचरमानो तस्स कारुञ्ञेन अरञ्ञे चरमानं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पुप्फितं रत्तिकं नाम पुप्फं कुटजपुप्फञ्च सह वण्टेन ओचिनित्वा सोमनस्सचित्तेन पूजेसि. भगवा अनुमोदनं कत्वा पक्कामि.
१३. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा कामेसु आदीनवं ¶ दिस्वा पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो अत्तनो पुब्बकम्मं सरित्वा ‘‘नेसादभूतेन मया कतकुसलं सुन्दर’’न्ति सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ मिगानं लुद्दो साहसिको मारकोति मिगलुद्दो, मिगेसु वा लुद्दो लोभीति मिगलुद्दो, नेसादो आसिं पुरेति अत्थो.
१४. रत्तिकं पुप्फितं दिस्वाति पदुमपुप्फादीनि अनेकानि पुप्फानि सूरियरंसिसम्फस्सेन दिवा पुप्फन्ति रत्तियं मकुळितानि होन्ति. जातिसुमनमल्लिकादीनि अनेकानि पुप्फानि पन रत्तियं पुप्फन्ति नो दिवा. तस्मा रत्तियं पुप्फनतो रत्तिपुप्फनामकानि अनेकानि सुगन्धपुप्फानि च कुटजपुप्फानि च गहेत्वा पूजेसिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
रत्तिपुप्फियत्थेरअपदानवण्णना समत्ता.
४. उदपानदायकत्थेरअपदानवण्णना
विपस्सिनो भगवतोतिआदिकं आयस्मतो उदपानदायकत्थेरस्स अपदानं. अयम्पि थेरो पुरिममुनिवरेसु कताधिकारो अनेकेसु भवेसु कतपुञ्ञसञ्चयो विपस्सिस्स भगवतो काले कुलगेहे ¶ निब्बत्तो वुद्धिप्पत्तो ‘‘पानीयदानं मया दातब्बं, तञ्च निरन्तरं कत्वा पवत्तेतुं वट्टती’’ति चिन्तेत्वा एकं कूपं खनापेत्वा उदकसम्पत्तकाले इट्ठकाहि चिनापेत्वा थिरं कत्वा तत्थ उट्ठितेन उदकेन पुण्णं तं उदपानं विपस्सिस्स भगवतो निय्यादेसि. भगवा पानीयदानानिसंसदीपकं अनुमोदनं अकासि ¶ . सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो निब्बत्तनिब्बत्तट्ठाने पोक्खरणीउदपानपानीयादिसम्पन्नो सुखमनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो वुद्धिमन्वाय सद्धो पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१८. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिनो भगवतोतिआदिमाह. तत्थ उदपानो कतो मयाति उदकं पिवन्ति एत्थाति उदपानो, कूपपोक्खरणीतळाकानमेतं अधिवचनं. सो उदपानो कूपो विपस्सिस्स भगवतो अत्थाय कतो खनितोति अत्थो. सेसं उत्तानत्थमेवाति.
उदपानदायकत्थेरअपदानवण्णना समत्ता.
५. सीहासनदायकत्थेरअपदानवण्णना
निब्बुते ¶ लोकनाथम्हीतिआदिकं आयस्मतो सीहासनदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे निब्बानाधिगमत्थाय कतपुञ्ञूपचयो पदुमुत्तरस्स भगवतो काले गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा रतनत्तये पसन्नो तस्मिं भगवति परिनिब्बुते सत्तहि रतनेहि खचितं सीहासनं कारापेत्वा बोधिरुक्खं पूजेसि, बहूहि मालागन्धधूपेहि च पूजेसि.
२१. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं वसन्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो ञातिवग्गं पहाय पब्बजितो नचिरस्सेव अरहा हुत्वा ¶ पुब्बूपचितकुसलसम्भारं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ सीहासनमदासहन्ति सीहरूपहिरञ्ञसुवण्णरतनेहि खचितं आसनं सीहासनं, सीहस्स वा अभीतस्स भगवतो निसिन्नारहं, सीहं वा सेट्ठं उत्तमं आसनन्ति सीहासनं, तं अहं अदासिं, बोधिरुक्खं पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सीहासनदायकत्थेरअपदानवण्णना समत्ता.
६. मग्गदत्तिकत्थेरअपदानवण्णना
अनोमदस्सी भगवातिआदिकं आयस्मतो मग्गदत्तिकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स ¶ भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा वसन्तो अनोमदस्सिं भगवन्तं आकासे चङ्कमन्तं पादुद्धारे पादुद्धारचङ्कमनट्ठाने पुप्फानं विकिरणं अच्छरियञ्च दिस्वा पसन्नमानसो पुप्फानि आकासे उक्खिपि, तानि वितानं हुत्वा अट्ठंसु.
२६. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो सब्बत्थ पूजितो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो कमेन योब्बञ्ञं पापुणित्वा सद्धाजातो पब्बजित्वा वत्तसम्पन्नो ¶ नचिरस्सेव अरहत्तं पत्तो चङ्कमनस्स पूजितत्ता मग्गदत्तिकत्थेरोति पाकटो. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. दिट्ठधम्मसुखत्थायाति इमस्मिं अत्तभावे चङ्कमनेन सरीरसल्लहुकादिसुखं पटिच्चाति अत्थो. अब्भोकासम्हि चङ्कमीति अब्भोकासे अङ्गणट्ठाने चङ्कमि, पदविक्खेपं पदसञ्चारं अकासीति अत्थो.
उद्धते पादे पुप्फानीति चङ्कमन्तेन पादे उद्धते पदुमुप्पलादीनि पुप्फानि पथवितो उग्गन्त्वा चङ्कमे विकिरिंसूति अत्थो. सोभं मुद्धनि तिट्ठरेति बुद्धस्स ¶ मुद्धनि सीसे सोभयमाना तानि तिट्ठन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
मग्गदत्तिकत्थेरअपदानवण्णना समत्ता.
७. एकदीपियत्थेरअपदानवण्णना
पदुमुत्तरस्स मुनिनोतिआदिकं आयस्मतो एकदीपियत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनसेट्ठेसु कतकुसलसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिकुले निब्बत्तो वुद्धिप्पत्तो सद्धो पसन्नो भगवतो सललमहाबोधिम्हि एकपदीपं पूजेसि, थावरं कत्वा निच्चमेकपदीपपूजनत्थाय तेलवट्टं पट्ठपेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ जलमानो पसन्नचक्खुको उभयसुखमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो दीपपूजाय लद्धविसेसाधिगमत्ता एकदीपियत्थेरोति पाकटो.
३०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स मुनिनोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
एकदीपियत्थेरअपदानवण्णना समत्ता.
८. मणिपूजकत्थेरअपदानवण्णना
ओरेन ¶ ¶ हिमवन्तस्सातिआदिकं आयस्मतो मणिपूजकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं कुले निब्बत्तो घरावासं सण्ठपेत्वा तत्थादीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तओरभागे एकिस्सा नदिया समीपे पण्णसालं कारेत्वा वसन्तो विवेककामताय तस्सानुकम्पाय च तत्थ उपगतं पदुमुत्तरं भगवन्तं दिस्वा पसन्नमानसो मणिपल्लङ्कं ¶ भगवतो पूजेसि. भगवा तस्स पसादवड्ढनत्थाय तत्थ निसीदि. सो भिय्योसोमत्ताय पसन्नो निब्बानाधिगमत्थाय पत्थनं अकासि. भगवा अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने कुले निब्बत्तो घरावासं वसन्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
३४. सो एकदिवसं अत्तना कतकुसलं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो ओरेन हिमवन्तस्सातिआदिमाह. तत्थ ओरेनाति हिमवन्तस्स अपरं भागं विहाय ओरेन, भुम्मत्थे करणवचनं, ओरस्मिं दिसाभागेति अत्थो. नदिका सम्पवत्तथाति अपाकटनामधेय्या एका नदी संसुट्ठु पवत्तानी वहानी सन्दमाना अहोसीति अत्थो. तस्सा चानुपखेत्तम्हीति तस्सा नदिया अनुपखेत्तम्हि तीरसमीपेति अत्थो. सयम्भू वसते तदाति यदा अहं मणिपल्लङ्कं पूजेसिं, तदा अनाचरियको हुत्वा सयमेव बुद्धभूतो भगवा वसते विहरतीति अत्थो.
३५. मणिं पग्गय्ह पल्लङ्कन्ति मणिन्ति चित्तं आराधेति सोमनस्सं करोतीति मणि, अथ वा माति पमाणं करोति आभरणन्ति मणि, अथ वा मरन्तापि राजयुवराजादयो तं न परिच्चजन्ति तदत्थाय सङ्गामं करोन्तीति मणि, तं मणिं मणिमयं पल्लङ्कं मनोरमं साधु चित्तं सुट्ठु विचित्तं पग्गय्ह गहेत्वा बुद्धसेट्ठस्स अभिरोपयिं पूजेसिन्ति अत्थो. सेसं सब्बं उत्तानत्थमेवाति.
मणिपूजकत्थेरअपदानवण्णना समत्ता.
९. तिकिच्छकत्थेरअपदानवण्णना
नगरे ¶ बन्धुमतियातिआदिकं आयस्मतो तिकिच्छकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनवरेसु कताधिकारो ¶ तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे वेज्जकुले निब्बत्तो बहुस्सुतो सुसिक्खितो वेज्जकम्मे छेको ¶ बहू रोगिनो तिकिच्छन्तो विपस्सिस्स भगवतो उपट्ठाकस्स असोकनामत्थेरस्स रोगं तिकिच्छि. सो तेन पुञ्ञेन देवमनुस्सेसु अपरापरं सुखं अनुभवन्तो निब्बत्तनिब्बत्तभवे अरोगो दीघायुको सुवण्णवण्णसरीरो अहोसि.
३९. सो इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो वुद्धिमन्वाय सब्बसिप्पेसु निप्फत्तिं पत्तो अरोगो सुखितो विभवसम्पन्नो रतनत्तये पसन्नो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो घरावासं पहाय पब्बजित्वा नचिरस्सेव अरहा हुत्वा पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो नगरे बन्धुमतियातिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
तिकिच्छकत्थेरअपदानवण्णना समत्ता.
१०. सङ्घुपट्ठाकत्थेरअपदानवण्णना
वेस्सभुम्हि भगवतीतिआदिकं आयस्मतो सङ्घुपट्ठाकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कतकुसलसम्भारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले तस्सारामिकस्स पुत्तो हुत्वा निब्बत्तो विञ्ञुतं पत्वा सद्धो पसन्नो विहारेसु आरामिककम्मं करोन्तो सक्कच्चं सङ्घं उपट्ठासि. सो तेनेव कुसलकम्मेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्तो वुद्धिप्पत्तो विभवसम्पन्नो सुखप्पत्तो पाकटो सत्थु धम्मदेसनं सुत्वा सासने पसन्नो पब्बजित्वा वत्तसम्पन्नो सासनं सोभयमानो विपस्सनं वड्ढेन्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्तो छळभिञ्ञो पुब्बे कतकुसलकम्मवसेन सङ्घुपट्ठाकत्थेरोति पाकटो अहोसि.
४५. सो ¶ एकदिवसं ‘‘पुब्बे मया किं नाम कम्मं कत्वा अयं लोकुत्तरसम्पत्ति लद्धा’’ति अत्तनो पुब्बकम्मं सरित्वा पच्चक्खतो जानित्वा सोमनस्सजातो पुब्बचरितापदानं पाकटं करोन्तो वेस्सभुम्हि भगवतीतिआदिमाह. तत्थ अहोसारामिको अहन्ति अहं ¶ वेस्सभुस्स भगवतो सासने आरामिको अहोसिन्ति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेवाति.
सङ्घुपट्ठाकत्थेरअपदानवण्णना समत्ता.
अट्ठारसमवग्गवण्णना समत्ता.
१९. कुटजपुप्फियवग्गो
१-१०. कुटजपुप्फियत्थेरअपदानादिवण्णना
इतो ¶ ¶ परम्पि एकूनवीसतिमवग्गे आगतानं इमेसं कुटजपुप्फियत्थेरादीनं दसन्नं थेरानं अपुब्बं नत्थि. तेसञ्हि थेरानं पुरिमबुद्धानं सन्तिके कतपुञ्ञसम्भारानं वसेन पाकटनामानि चेव निवासनगरादीनि च हेट्ठा वुत्तनयेनेव वेदितब्बानीति तं सब्बं अपदानं सुविञ्ञेय्यमेवाति.
एकूनवीसतिमवग्गवण्णना समत्ता.
२०. तमालपुप्फियवग्गो
१-१०. तमालपुप्फियत्थेरअपदानादिवण्णना
वीसतिमे ¶ वग्गे पठमत्थेरापदानं उत्तानमेव.
६. दुतियत्थेरापदाने यं दायवासिको इसीति इसिपब्बज्जं पब्बजित्वा वने वसनभावेन दायवासिको इसीति सङ्खं गतो, अत्तनो अनुकम्पाय तं वनं उपगतस्स सिद्धत्थस्स सत्थुनो वसनमण्डपच्छादनत्थाय यं तिणं, तं लायति छिन्दतीति अत्थो. दब्बछदनं कत्वा अनेकेहि खुद्दकदण्डकेहि मण्डपं कत्वा तं तिणेन छादेत्वा सिद्धत्थस्स भगवतो अहं अदासिं पूजेसिन्ति अत्थो.
८. सत्ताहं धारयुं तत्थाति तं मण्डपं तत्थ ठिता देवमनुस्सा सत्ताहं निरोधसमापत्तिं समापज्जित्वा निसिन्नस्स सत्थुनो धारयुं धारेसुन्ति अत्थो. सेसं उत्तानत्थमेवाति.
ततियत्थेरस्स ¶ अपदाने खण्डफुल्लियत्थेरोति एत्थ खण्डन्ति कट्ठानं जिण्णत्ता छिन्नभिन्नट्ठानं, फुल्लन्ति कट्ठानं जिण्णट्ठाने कण्णकितमहिच्छत्तकादिपुप्फनं, खण्डञ्च फुल्लञ्च खण्डफुल्लानि, खण्डफुल्लानं पटिसङ्खरणं पुनप्पुनं थिरकरणन्ति खण्डफुल्लपटिसङ्खरणं. इमस्स पन थेरस्स सम्भारपूरणकाले फुस्सस्स भगवतो चेतिये छिन्नभिन्नट्ठाने सुधापिण्डं मक्खेत्वा थिरकरणं खण्डफुल्लपटिसङ्खरणं नाम. तस्मा सो खण्डफुल्लियो थेरोति पाकटो अहोसि. ततियं.
१७. चतुत्थत्थेरस्सापदाने रञ्ञो बद्धचरो अहन्ति रञ्ञो परिचारको कम्मकारको अहोसिन्ति अत्थो.
१९. जलजुत्तमनामिनोति ¶ जले उदके जातं जलजं, किं तं पदुमं, पदुमेन समाननामत्ता ¶ पदुमुत्तरस्स भगवतोति अत्थो. उत्तमपदुमनामस्स भगवतोति वा अत्थो. चतुत्थं.
पञ्चमं उत्तानत्थमेव.
२८. छट्ठे नगरे द्वारवतियाति महाद्वारवातपानकवाटफलकाहि वतिपाकारट्टालगोपुरकद्दमोदकपरिखाहि च सम्पन्नं नगरन्ति द्वारवतीनगरं, द्वारं वतिञ्च पधानं कत्वा नगरस्स उपलक्खितत्ता ‘‘द्वारवती नगर’’न्ति वोहरन्तीति नगरे द्वारवतियाति वुत्तं. मालावच्छो पुप्फारामो मम अहोसीति अत्थो.
३१. ते किसलयाति ते असोकपल्लवा. छट्ठं.
सत्तमट्ठमनवमानि उत्तानत्थानेव. दसमेपि अपुब्बं नत्थीति.
वीसतिमवण्णना समत्ता.
२१-२३. कणिकारपुप्फियादिवग्गो
१-३०. कणिकारपुप्फियत्थेरअपदानादिवण्णना
इतो ¶ परं सब्बत्थ अनुत्तानपदवण्णनं करिस्साम. एकवीसतिमे बावीसतिमे तेवीसतिमे च वग्गे सब्बेसं थेरानं सयंकतेन पुञ्ञेन लद्धनामानि, कतपुञ्ञानञ्च नानत्तं तेसं ब्याकरणदायकानं बुद्धानं नामानि ¶ वसितनगरानि च हेट्ठा वुत्तनयत्ता सब्बानिपि उत्तानानेव. अपदानगाथानमत्थो च नयानुयोगेन सुविञ्ञेय्योयेवाति.
२४. उदकासनवग्गो
१-१०.उदकासनदायकत्थेरअपदानादिवण्णना
चतुवीसतिमे ¶ वग्गे पठमदुतियापदानानि उत्तानानेव.
९. ततियापदाने अरुणवतिया नगरेति आ समन्ततो आलोकं करोन्तो उणति उग्गच्छतीति अरुणो, सो तस्मिं विज्जतीति अरुणवती, तस्मिं नगरे आलोकं करोन्तो सूरियो उग्गच्छतीति अत्थो. सेसनगरेसुपि सूरियुग्गमने विज्जमानेपि विसेसवचनं सब्बचतुप्पदानं ¶ महियं सयनेपि सति महियं सयतीति महिंसोति वचनं विय रूळ्हिवसेन वुत्तन्ति वेदितब्बं. अथ वा पाकारपासादहम्मियादीसु सुवण्णरजतमणिमुत्तादिसत्तरतनपभाहि अरुणुग्गमनं विय पभावती अरुणवती नाम, तस्मिं अरुणवतिया नगरे, पूपिको पूपविक्कयेन जीविकं कप्पेन्तो अहोसिन्ति अत्थो.
१४. चतुत्थापदाने तिवरायं पुरे रम्मेति तीहि पाकारेहि परिवारिता परिक्खित्ताति तिवरा, खज्जभोज्जादिउपभोगवत्थाभरणादिनच्चगीतादीहि रमणीयन्ति रम्मं, तस्मिं तिवरायं पुरे नगरे रम्मे नळकारो अहं अहोसिन्ति सम्बन्धो.
पञ्चमापदानं उत्तानत्थमेव.
२३. छट्ठापदाने वण्णकारो अहं तदाति नीलपीतरत्तादिवण्णवसेन वत्थानि करोति रञ्जेतीति वण्णकारो. वत्थरजको हुत्वा चेतिये वत्थेहि अच्छादनसमये नानावण्णेहि दुस्सानि रञ्जेसिन्ति अत्थो.
२७. सत्तमापदाने पियालं पुप्फितं दिस्वाति सुपुप्फितं पियालरुक्खं दिस्वा. गतमग्गे खिपिं ¶ अहन्ति अहं मिगलुद्दो नेसादो हुत्वा पियालपुप्फं ओचिनित्वा बुद्धस्स गतमग्गे खिपिं पूजेसिन्ति अत्थो.
३०. अट्ठमापदाने ¶ सके सिप्पे अपत्थद्धोति अत्तनो तक्कब्याकरणादिसिप्पस्मिं अपत्थद्धो पतिट्ठितो छेको अहं काननं अगमं गतो सम्बुद्धं यन्तं दिस्वानाति वनन्तरे गच्छन्तं विपस्सिं सम्बुद्धं पस्सित्वा. अम्बयागं अदासहन्ति अहं अम्बदानं अदासिन्ति अत्थो.
३३. नवमापदाने जगती कारिता मय्हन्ति अत्थदस्सिस्स भगवतो सरीरधातुनिधापितचेतिये जगति छिन्नभिन्नआलिन्दपुप्फाधानसङ्खाता जगति मया कारिता कारापिताति अत्थो.
दसमापदानं उत्तानत्थमेवाति.
चतुवीसतिमवग्गवण्णना समत्ता.
२५. तुवरदायकवग्गो
१-१०. तुवरदायकत्थेरअपदानादिवण्णना
१. पञ्चवीसतिमे ¶ ¶ वग्गे पठमापदाने भरित्वा तुवरमादायाति तुवरअट्ठिं मुग्गकलयसदिसं तुवरट्ठिं भज्जित्वा पुप्फेत्वा भाजनेन आदाय सङ्घस्स वनमज्झोगाहकस्स अददिं अदासिन्ति अत्थो.
४-५. दुतियापदाने धनुं अद्वेज्झं कत्वानाति मिगादीनं मारणत्थाय धनुं सन्नय्हित्वा चरमानो केसरं ओगतं दिस्वाति सुपुप्फितं खुद्दकसरं दिस्वा बुद्धस्स अभिरोपेसिन्ति अहं चित्तं पसादेत्वा वनं सम्पत्तस्स तिस्सस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो.
९-१०. ततियापदाने जलकुक्कुटोति जातस्सरे चरमानकुक्कुटो. तुण्डेन केसरिं गय्हाति पदुमपुप्फं मुखतुण्डेन डंसित्वा आकासेन गच्छन्तस्स तिस्सस्स भगवतो अभिरोपेसिं पूजेसिन्ति अत्थो.
१४. चतुत्थापदाने विरवपुप्फमादायाति विविधं रवति सद्दं करोतीति विरवं, सद्दकरणवेलायं विकसनतो ‘‘विरव’’न्ति लद्धनामं पुप्फसमूहं आदाय गहेत्वा सिद्धत्थस्स बुद्धस्स अभिरोपयिं पूजेसिन्ति अत्थो.
१७. पञ्चमापदाने कुटिगोपकोति सेनासनपालको. कालेन कालं धूपेसिन्ति सम्पत्तसम्पत्तकालानुकाले धूपेसिं, धूपेन सुगन्धं अकासिन्ति ¶ अत्थो. सिद्धत्थस्स भगवतो गन्धकुटिकालानुसारिधूपेन धूपेसिं वासेसिन्ति अत्थो.
छट्ठसत्तमापदानानि उत्तानत्थानेव.
२७. अट्ठमापदाने ¶ सत्त सत्तलिपुप्फानीति सत्तलिसङ्खातानि, सत्त पुप्फानि सीसेनादाय वेस्सभुस्स भगवतो अभिरोपेसिं पूजेसिन्ति अत्थो.
३१. नवमापदाने बिम्बिजालकपुप्फानीति रत्तङ्कुरवकपुप्फानि सिद्धत्थस्स भगवतो पूजेसिन्ति अत्थो.
३५. दसमापदाने उद्दालकं गहेत्वानाति जातस्सरे विहङ्गसोब्भे जातं उद्दालकपुप्फं ओचिनित्वा ककुसन्धस्स भगवतो पूजेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पञ्चवीसतिमवग्गवण्णना समत्ता.
२६. थोमकवग्गो
१-१०. थोमकत्थेरअपदानादिवण्णना
छब्बीसतिमे ¶ ¶ वग्गे पठमापदानं उत्तानमेव.
५-६. दुतियापदाने विजहित्वा देववण्णन्ति देवता सरीरं विजहित्वा छड्डेत्वा, मनुस्ससरीरं निम्मिनित्वाति अत्थो. अधिकारं कत्तुकामोति अधिककिरियं पुञ्ञसम्भारं कत्तुकामो देवरो नाम अहं देवराजा भरियाय सह बुद्धसेट्ठस्स सासने सादरताय इध इमस्मिं मनुस्सलोके आगमिं आगतोति अत्थो. तस्स भिक्खा मया दिन्नाति पदुमुत्तरस्स भगवतो यो नामेन देवलो नाम सावको अहोसि, तस्स सावकस्स मया विप्पसन्नेन चेतसा भिक्खा दिन्ना पिण्डपातो दिन्नोति अत्थो.
९-१०. ततियापदाने आनन्दो नाम सम्बुद्धोति आनन्दं तुट्ठिं जननतो आनन्दो नाम पच्चेकबुद्धोति अत्थो. अमनुस्सम्हि काननेति अमनुस्सपरिग्गहे कानने महाअरञ्ञे परिनिब्बायि अनुपादिसेसनिब्बानधातुया ¶ अन्तरधायि, अदस्सनं अगमासीति अत्थो. सरीरं तत्थ झापेसिन्ति अहं देवलोका इधागन्त्वा तस्स भगवतो सरीरं तत्थ अरञ्ञे झापेसिं दहनं अकासिन्ति अत्थो.
चतुत्थपञ्चमापदानानि उत्तानानेव.
२०. छट्ठापदाने अहोसिं चन्दनो नामाति नामेन पण्णत्तिवसेन चन्दनो नाम. सम्बुद्धस्सत्रजोति पच्चेकसम्बुद्धभूततो पुब्बे तस्स अत्रजो पुत्तो अहं. एकोपाहनो मया दिन्नोति एकं उपाहनयुगं मया दिन्नं. बोधिं सम्पज्ज मे तुवन्ति तेन उपाहनयुगेन मे मय्हं सावकबोधिं तुवं सम्पज्ज निप्फादेहीति अत्थो.
२३-२४. सत्तमापदाने ¶ मञ्जरिकं करित्वानाति मञ्जेट्ठिपुप्फं हरितचङ्कोटकं गहेत्वा रथियं वीथिया पटिपज्जिं अहं तथा पटिपन्नोव भिक्खुसङ्घपुरक्खतं भिक्खुसङ्घेन परिवुतं समणानग्गं समणानं भिक्खूनं अग्गं सेट्ठं सम्मासम्बुद्धं अद्दसन्ति सम्बन्धो. बुद्धस्स अभिरोपयिन्ति दिस्वा च पन तं पुप्फं उभोहि हत्थेहि पग्गय्ह उक्खिपित्वा बुद्धस्स फुस्सस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो.
२८-२९. अट्ठमापदाने अलोणपण्णभक्खोम्हीति खीरपण्णादीनि उञ्छाचरियाय आहरित्वा लोणविरहितानि पण्णानि पचित्वा भक्खामि, अलोणपण्णभक्खो ¶ अम्हि भवामीति अत्थो. नियमेसु च संवुतोति नियमसञ्ञितेसु पाणातिपातावेरमणिआदीसु निच्चपञ्चसीलेसु संवुतो पिहितोति अत्थो. पातरासे अनुप्पत्तेति पुरेभत्तकाले अनुप्पत्ते. सिद्धत्थो उपगच्छि मन्ति मम समीपं सिद्धत्थो भगवा उपगञ्छि सम्पापुणि. ताहं बुद्धस्स पादासिन्ति अहं तं अलोणपण्णं तस्स बुद्धस्स अदासिन्ति अत्थो.
नवमापदानं उत्तानमेव.
३७-३८. दसमापदाने सिखिनं सिखिनं यथाति सरीरतो निक्खन्तछब्बण्णरंसीहि ओभासयन्तं जलन्तं सिखीनं सिखीभगवन्तं सिखीनं यथा जलमानअग्गिक्खन्धं विय. अग्गजं पुप्फमादायाति अग्गजनामकं पुप्फं गहेत्वा बुद्धस्स सिखिस्स भगवतो अभिरोपयिं पूजेसिन्ति अत्थो.
छब्बीसतिमवग्गवण्णना समत्ता.
२७. पदुमुक्खिपवग्गो
१-१०. आकासुक्खिपियत्थेरअपदानादिवण्णना
१-२. सत्तवीसतिमे ¶ ¶ वग्गे पठमापदाने जलजग्गे दुवे गय्हाति जले उदके जाते अग्गे उप्पलादयो द्वे पुप्फे गहेत्वा बुद्धस्स समीपं गन्त्वा एकं पुप्फं पादेसु निक्खिपिं पूजेसिं, एकं पुप्फं आकासे खिपिन्ति अत्थो.
दुतियापदानं पाकटमेव.
१०. ततियापदाने बोधिया पादपुत्तमेति उत्तमे बोधिपादपे. अड्ढचन्दं मया दिन्नन्ति तस्मिं बोधिमूले अड्ढचन्दाकारेन मया अनेकपुप्फानि पूजितानीति अत्थो. धरणीरुहपादपेति रुक्खपब्बतरतनादयो धारेतीति धरणी, पथवी, धरणिया रुहति पतिट्ठहतीति धरणीरुहो, पादसङ्खातेन मूलेन उदकं पिवति खन्धविटपादीसु पत्थरियतीति पादपो, धरणीरुहो च सो पादपो चेति धरणीरुहपादपो, तस्मिं धरणीरुहपादपे पुप्फं मया पूजितन्ति अत्थो.
चतुत्थापदानं उत्तानत्थमेव.
१८-१९. पञ्चमापदाने हिमवन्तस्साविदूरेति हिमवन्तस्स आसन्ने. रोमसो नाम पब्बतोति रुक्खलतागुम्बाभावा केवलं दब्बतिणादिसञ्छन्नत्ता रोमसो नाम पब्बतो अहोसि. तम्हि पब्बतपादम्हीति ¶ तस्मिं पब्बतपरियन्ते. समणो भावितिन्द्रियोति समितपापो वूपसन्तकिलेसो समणो वड्ढितइन्द्रियो, रक्खितचक्खुन्द्रियादिइन्द्रियोति अत्थो. अथ वा वड्ढितइन्द्रियो वड्ढितसद्धिन्द्रियादिइन्द्रियोति अत्थो. तस्स समणस्स अहं बिळालिआलुवे गहेत्वा अदासिन्ति अत्थो.
छट्ठसत्तमट्ठमनवमदसमापदानानि उत्तानत्थानेवाति.
सत्तवीसतिमवग्गवण्णना समत्ता.
२८. सुवण्णबिब्बोहनवग्गो
१-१०. सुवण्णबिब्बोहनियत्थेरअपदानादिवण्णना
अट्ठवीसतिमे ¶ वग्गे पठमापदानं उत्तानमेव.
५. दुतियापदाने मनोमयेन कायेनाति यथा चित्तवसेन पवत्तकायेनाति अत्थो.
१०. ततियापदाने ¶ महासमुद्दं निस्सायाति महासागरासन्ने ठितस्स पब्बतस्स अन्तरे पब्बतलेणेति अत्थो. सिद्धत्थो भगवा विवेककामताय वसति पटिवसतीति अत्थो. पच्चुग्गन्त्वानकासहन्ति अहं तस्स भगवतो पटिउग्गन्त्वा समीपं गन्त्वा वन्दनादिपुञ्ञं अकासिन्ति अत्थो. चङ्कोटकमदासहन्ति सिद्धत्थस्स भगवतो अहं पुप्फभरितं चङ्कोटकं कदम्बं अदासिं पूजेसिन्ति अत्थो.
१४. चतुत्थापदाने अकक्कसचित्तस्साथाति अफरुसचित्तस्स, अथ-सद्दो पदपूरणे.
१९. पञ्चमापदाने उदुम्बरे वसन्तस्साति उदुम्बररुक्खमूले रुक्खच्छायाय वसन्तस्स तिस्सस्स भगवतो. नियते पण्णसन्थरेति नियामिते पटिबद्धे पण्णसन्थरे साखाभङ्गासने निसिन्नस्स. वुत्थोकासो मया दिन्नोति विवित्तोकासे मण्डपद्वारादीहि पिहितोकासो मया दिन्नो सम्पादितोति अत्थो.
२४. छट्ठापदाने पोत्थदानं मया दिन्नन्ति पोत्थवट्टिं पोत्थछल्लिं ताळेत्वा कतं साटकं विसमं गोफासुकेन घंसित्वा निम्मितं सुत्तं गहेत्वा कन्तित्वा तेन सुत्तेन निसीदनत्थाय वा भूमत्थरणत्थाय वा साटकं वायापेत्वा तं साटकं मया रतनत्तयस्स दिन्नन्ति अत्थो.
२७. सत्तमापदाने चन्दभागानदीतीरेति चन्दभागाय नाम नदिया तीरतो, निस्सक्के भुम्मवचनं ¶ . अनुसोतन्ति सोतस्स अनु हेट्ठागङ्गं ¶ वजामि गच्छामि अहन्ति अत्थो. सत्त मालुवपुप्फानि, चितमारोपयिं अहन्ति अहं मालुवपुप्फानि सत्त पत्तानि गहेत्वा चितके वालुकरासिम्हि वालुकाहि थूपं कत्वा पूजेसिन्ति अत्थो.
३१-३२. अट्ठमापदाने महासिन्धु सुदस्सनाति सुन्दरदस्सनसुन्दरोदकधवलपुलिनोपसोभितत्ता सुट्ठु मनोहरा महासिन्धु नाम वारिनदी अहोसि. तत्थ तिस्सं सिन्धुवारिनदियं सप्पभासं पभाय सहितं सुदस्सनं सुन्दररूपं परमोपसमे युत्तं उत्तमे उपसमे युत्तं समङ्गीभूतं वीतरागं अहं अद्दसन्ति अत्थो. दिस्वाहं विम्हितासयोति ¶ ‘‘एवरूपं भयानकं हिमवन्तं कथं सम्पत्तो’’ति विम्हितअज्झासयो अच्छरियब्भुतचित्तोति अत्थो. आलुवं तस्स पादासिन्ति तस्स अरहतो अहं पसन्नमानसो आलुवकन्दं पादासिं आदरेन अदासिन्ति अत्थो.
नवमदसमापदानानि उत्तानानेवाति.
अट्ठवीसतिमवग्गवण्णना समत्ता.
२९. पण्णदायकवग्गो
१-१०. पण्णदायकत्थेरअपदानादिवण्णना
१-२. एकूनतिंसतिमे ¶ वग्गे पठमापदाने पण्णभोजनभोजनोति खीरपण्णादिभोजनस्स भुञ्जनत्थाय पण्णसालाय निसिन्नो अम्हि भवामीति अत्थो. उपविट्ठञ्च मं सन्तन्ति पण्णसालायं उपविट्ठं सन्तं विज्जमानं मं. उपागच्छि महाइसीति महन्ते सीलादिखन्धे एसनतो महाइसि. लोकपज्जोतो लोकपदीपो सिद्धत्थो भगवा उपगच्छि, मम समीपं अगमासीति अत्थो. निसिन्नस्स पण्णसन्थरेति उपगन्त्वा पण्णसन्थरे निसिन्नस्स खादनत्थाय सेदितं पण्णं मया दिन्नन्ति सम्बन्धो.
५-७. दुतियापदाने सिनेरुसमसन्तोसो धरणीसमसादिसो सिद्धत्थो भगवाति सम्बन्धो. वुट्ठहित्वा समाधिम्हाति निरोधसमापत्तितो वुट्ठहित्वा विसुं हुत्वाति अत्थो. भिक्खाय ममुपट्ठितोति भिक्खाचारवेलाय ‘‘अज्ज मम यो कोचि किञ्चि दानं ददाति, तस्स महप्फल’’न्ति चिन्तेत्वा निसिन्नस्स मम सन्तिकं समीपं उपट्ठितो समीपमागतोति अत्थो. हरीतकं…पे… फारुसकफलानि चाति एवं सब्बं तं फलं सब्बलोकानुकम्पिनो तस्स सिद्धत्थस्स महेसिस्स मया विप्पसन्नेन चेतसा दिन्नन्ति अत्थो.
११-१२. ततियापदाने ¶ सीहं यथा वनचरन्ति वने चरमानं सीहराजं इव चरमानं सिद्धत्थं भगवन्तन्ति सम्बन्धो. निसभाजानियं यथाति वसभो, निसभो, विसभो, आसभोति चत्तारो गवजेट्ठका. तेसु गवसतस्स जेट्ठको वसभो, गवसहस्सस्स जेट्ठको निसभो, गवसतसहस्सस्स जेट्ठको विसभो, गवकोटिसतसहस्सस्स ¶ जेट्ठको आसभो. इध पन आसभो ‘‘निसभो’’ति वुत्तो, आजानीयं अभीतं निच्चलं उसभराजं इवाति अत्थो. ककुधं विलसन्तंवाति पुप्फपल्लवेहि सोभमानं ककुधरुक्खं इव नरासभं नरानं आसभं उत्तमं आगच्छन्तं सिद्धत्थं भगवन्तं दिस्वा सद्धाय सम्पयुत्तत्ता विप्पसन्नेन चेतसा पच्चुग्गमनं अकासिन्ति अत्थो.
चतुत्थापदानादीनि दसमावसानानि सुविञ्ञेय्यानेवाति.
एकूनतिंसतिमवग्गवण्णना समत्ता.
३०. चितकपूजकवग्गो
१-१०. चितकपूजकत्थेरअपदानादिवण्णना
१-२. तिंसतिमे ¶ वग्गे पठमापदाने आहुतिं यिट्ठुकामोहन्ति पूजासक्कारं कारेतुकामो अहं. नानापुप्फं समानयिन्ति नाना अनेकविधं चम्पकसललादिपुप्फं सं सुट्ठु आनयिं, रासिं अकासिन्ति अत्थो. सिखिनो लोकबन्धुनोति सकललोकत्तयबन्धुस्स ञातकस्स सिखिस्स भगवतो परिनिब्बुतस्स चितकं आळाहनचितकं दारुरासिं जलन्तं आदित्तं दिस्वा तञ्च मया रासीकतं पुप्फं ओकिरिं पूजेसिन्ति अत्थो.
६-७. दुतियापदाने अजिनुत्तरवासनोति अजिनमिगचम्मं उत्तरासङ्गं कत्वा निवासिनो अच्छादनोति अत्थो. अभिञ्ञा पञ्च निब्बत्ताति इद्धिविधादयो पञ्च अभिञ्ञायो पञ्च ञाणानि निब्बत्ता उप्पादिता निप्फादिता. चन्दस्स परिमज्जकोति चन्दमण्डलस्स समन्ततो मज्जको, फुट्ठो अहोसिन्ति अत्थो. विपस्सिं लोकपज्जोतन्ति सकललोकत्तये पदीपसदिसं विपस्सिं भगवन्तं मम सन्तिकं अभिगतं विसेसेन सम्पत्तं आगतं. दिस्वा पारिच्छत्तकपुप्फानीति देवलोकतो पारिच्छत्तकपुप्फानि आहरित्वा विपस्सिस्स सत्थुनो मत्थके छत्ताकारेन अहं धारेसिन्ति अत्थो.
११-१३. ततियापदाने पुत्तो मम पब्बजितोति मय्हं पुत्तो सद्धाय पब्बजितो. कासायवसनो तदाति तस्मिं पब्बजितकाले कासायनिवत्थो ¶ , न बाहिरकपब्बज्जाय पब्बजितोति अत्थो. सो ¶ च बुद्धत्तं सम्पत्तोति सो मय्हं पुत्तो चतूसु बुद्धेसु सावकबुद्धभावं सं सुट्ठु पत्तो, अरहत्तं पत्तोति अत्थो. निब्बुतो लोकपूजितोति सकललोकेहि कतसक्कारो खन्धपरिनिब्बानेन परिनिब्बुतोति अत्थो. विचिनन्तो सकं पुत्तन्ति अहं तस्स गतदेसं पुच्छित्वा सकं पुत्तं विचिनन्तो पच्छतो अगमं, अनुगतो अस्मीति अत्थो. निब्बुतस्स महन्तस्साति महन्तेहि सीलक्खन्धादीहि युत्तत्ता महन्तस्स तस्स मम पुत्तस्स अरहतो आदहनट्ठाने चितकं चितकट्ठानं अहं अगमासिन्ति अत्थो. पग्गय्ह अञ्जलिं तत्थाति तस्मिं आदहनट्ठाने ¶ अञ्जलिं दसङ्गुलिसमोधानं पग्गहेत्वा सिरसि कत्वा अहं चितकं दहनदारुरासिं वन्दित्वा पणामं कत्वा सेतच्छत्तञ्च पग्गय्हाति न केवलमेव वन्दित्वा धवलच्छत्तञ्च पग्गय्ह उक्खिपित्वा अहं आरोपेसिं पतिट्ठपेसिन्ति अत्थो.
१७-१८. चतुत्थापदाने अनुग्गतम्हि आदिच्चेति सूरिये अनुग्गते अनुट्ठिते पच्चूसकालेति अत्थो. पसादो विपुलो अहूति रोगपीळितस्स मय्हं चित्तप्पसादो विपुलो अतिरेको बुद्धानुस्सरणेन अहु अहोसि. महेसिनो बुद्धसेट्ठस्स लोकम्हि पातुभावो पाकटभावो अहोसीति सम्बन्धो. घोसमस्सोसहं तत्थाति तस्मिं पातुभावे सति ‘‘अहं गिलानो बुद्धो उप्पन्नो’’ति घोसं अस्सोसिं. न च पस्सामि तं जिनन्ति तं जितपञ्चमारं सम्मासम्बुद्धं न पस्सामि, बाळ्हगिलानत्ता गन्त्वा पस्सितुं न सक्कोमीति अत्थो. मरणञ्च अनुप्पत्तोति मरणासन्नकालं अनुप्पत्तो, आसन्नमरणो हुत्वाति अत्थो. बुद्धसञ्ञमनुस्सरिन्ति बुद्धोतिनामं अनुस्सरिं, बुद्धारम्मणं मनसि अकासिन्ति अत्थो.
२१-२३. पञ्चमापदाने आरामद्वारा निक्खम्माति आरामद्वारतो सङ्घस्स निक्खमनद्वारमग्गेहि अत्थो. गोसीसं सन्थतं मयाति तस्मिं निक्खमनद्वारमग्गे ‘‘भगवतो भिक्खुसङ्घस्स च पादा मा कद्दमं अक्कमन्तू’’ति अक्कमनत्थाय गोसीसट्ठिं मया सन्थरितन्ति अत्थो. अनुभोमि सकं कम्मन्ति अत्तनो गोसीसअत्थरणकम्मस्स बलेन आजानीया वातजवा सिन्धवा सीघवाहनादीनि विपाकफलानि अनुभोमीति अत्थो. अहो ¶ ¶ कारं परमकारन्ति सुखेत्ते सङ्घे मया सुट्ठु कतं कारं अप्पकम्पि किच्चं महप्फलदानतो परमकारं उत्तमकिच्चं अहो विम्हयन्ति अत्थो. यथा तिणदोसादिविरहितेसु खेत्तेसु वप्पितं सालिबीजं महप्फलं देति, एवमेव रागदोसादिदोसरहिते परिसुद्धकायवचीसमाचारे सङ्घखेत्ते गोसीसअत्थरणकम्मं मया कतं, इदं महप्फलं देतीति वुत्तं होति. न अञ्ञं कलमग्घतीति अञ्ञं बाहिरसासने कतं कम्मं सङ्घे कतस्स कारस्स पूजासक्कारस्स कलं सोळसिं कलं कोट्ठासं न अग्घतीति सम्बन्धो.
छट्ठसत्तमट्ठमनवमदसमापदानानि उत्तानानेवाति.
तिंसतिमवग्गवण्णना समत्ता.
३१. पदुमकेसरवग्गो
१-१०. पदुमकेसरियत्थेरअपदानादिवण्णना
१-२. एकतिंसतिमे ¶ वग्गे पठमापदाने इसिसङ्घे अहं पुब्बेति अहं पुब्बे बोधिसम्भारपूरणकाले इसिसङ्घे पच्चेकबुद्धइसिसमूहे तेसं समीपे हिमवन्तपब्बते मातङ्गहत्थिकुले वारणो चण्डहत्थी अहोसिन्ति सम्बन्धो. मनुस्सादयो वारेतीति वारणो, अथ वा वाचाय रवति कोञ्चनादं नदतीति वारणो. महेसीनं पसादेनाति पच्चेकबुद्धमहेसीनं पसादेन. पच्चेकजिनसेट्ठेसु, धुतरागेसु तादिसूति लोकधम्मेहि निच्चलेसु पच्चेकबुद्धेसु पद्मकेसरं पदुमरेणुं ओकिरिं अवसिञ्चिन्ति सम्बन्धो.
दुतियततियापदानानि उत्तानानि.
१३-१६. चतुत्थापदाने महाबोधिमहो अहूति विपस्सिस्स भगवतो चतुमग्गञाणाधारभावतो ‘‘बोधी’’ति लद्धनामस्स रुक्खस्स पूजा अहोसीति अत्थो. रुक्खट्ठस्सेव सम्बुद्धोति अस्स बोधिपूजासमये सन्निपतितस्स महाजनस्स सम्बुद्धो लोकजेट्ठो नरासभो रुक्खट्ठो इव रुक्खे ठितो विय पञ्ञायतीति अत्थो. भगवा तम्हि समयेति तस्मिं बोधिपूजाकरणकाले भगवा भिक्खुसङ्घपुरक्खतो भिक्खुसङ्घेन परिवुतो. वाचासभिमुदीरयन्ति मुदुसिलिट्ठमधुरउत्तमघोसं उदीरयं कथयन्तो निच्छारेन्तो चतुसच्चं पकासेसि, देसेसीति अत्थो. संखित्तेन ¶ च देसेन्तोति वेनेय्यपुग्गलज्झासयानुरूपेन देसेन्तो संखित्तेन च वित्थारेन च देसयीति अत्थो. विवट्टच्छदोति रागो ¶ छदनं, दोसो छदनं, मोहो छदनं, सब्बकिलेसा छदना’’ति एवं वुत्ता छदना विवटा उग्घाटिता विद्धंसिता अनेनाति विवट्टच्छदो, सम्बुद्धो. तं महाजनं देसनावसेन निब्बापेसि परिळाहं वूपसमेसीति अत्थो. तस्साहं धम्मं सुत्वानाति तस्स भगवतो देसेन्तस्स धम्मं सुत्वा.
२०. पञ्चमापदाने ¶ फलहत्थो अपेक्खवाति विपस्सिं भगवन्तं दिस्वा मधुरानि फलानि गहेत्वा अपेक्खवा अतुरितो सणिकं अस्समं गञ्छिन्ति अत्थो.
छट्ठसत्तमापदानानि उत्तानानेव.
४०. अट्ठमापदाने निट्ठिते नवकम्मे चाति सीमाय नवकम्मे निट्ठं गते सति. अनुलेपमदासहन्ति अनुपच्छा सुधालेपं अदासिं, सुधाय लेपापेसिन्ति अत्थो.
नवमदसमापदानानि उत्तानानियेवाति.
एकतिंसमवग्गवण्णना समत्ता.
३२. आरक्खदायकवग्गो
१-१०. आरक्खदायकत्थेरअपदानादिवण्णना
बात्तिंसतिमवग्गे ¶ पठमदुतियततियापदानानि सुविञ्ञेय्यानेव.
१६. चतुत्थापदाने जलजग्गेहि ओकिरिन्ति जलजेहि उत्तमेहि उप्पलपदुमादीहि पुप्फेहि ओकिरिं पूजेसिन्ति अत्थो.
पञ्चमापदानं उत्तानमेव.
२६-२७. छट्ठापदाने चेतियं उत्तमं नाम, सिखिनो लोकबन्धुनोति सकललोकत्तयस्स बन्धुनो ञातकस्स सिखिस्स भगवतो उत्तमं चेतियं. इरीणे जनसञ्चरविरहिते वने मनुस्सानं कोलाहलविरहिते महाअरञ्ञे अहोसीति सम्बन्धो. अन्धाहिण्डामहं तदाति तस्मिं काले वने मग्गमूळ्हभावेन अन्धो, न चक्खुना ¶ अन्धो, अहं आहिण्डामि मग्गं परियेसामीति अत्थो. पवना निक्खमन्तेनाति महावनतो निक्खमन्तेन मया सीहासनं उत्तमासनं, सीहस्स वा भगवतो आसनं दिट्ठन्ति अत्थो. एकंसं अञ्जलिं कत्वाति एकंसं उत्तरासङ्गं कत्वा सिरसि अञ्जलिं ठपेत्वाति अत्थो. सन्थविं लोकनायकन्ति सकललोकत्तयनयं तं निब्बानं पापेन्तं थोमितं थुतिं अकासिन्ति अत्थो.
३४. सत्तमापदाने ¶ सुदस्सनो महावीरोति सुन्दरदस्सनो द्वत्तिंसमहापुरिसलक्खणसम्पन्नसरीरत्ता मनोहरदस्सनो महावीरियो सिद्धत्थो भगवाति सम्बन्धो. वसतिघरमुत्तमेति उत्तमे विहारे वसतीति अत्थो.
अट्ठमनवमदसमापदानानि उत्तानानेवाति.
बात्तिंसतिमवग्गवण्णना समत्ता.
३३. उमापुप्फियवग्गो
१-१०. उमापुप्फियत्थेरअपदानादिवण्णना
तेत्तिंसतिमे ¶ वग्गे पठमदुतियततियचतुत्थपञ्चमछट्ठापदानानि उत्तानानियेव.
५५. सत्तमापदाने समयं अगमासहन्ति समूहं समागमट्ठानं अहं अगमासिन्ति अत्थो.
६२. अब्बुदनिरब्बुदानीति ‘‘पकोटिसतसहस्सानं सतं अब्बुदं, अब्बुदसतसहस्सानं सतं निरब्बुद’’न्ति वुत्तत्ता आयुना अब्बुदनिरब्बुदानि गतमहाआयुवन्ता मनुजाधिपा चक्कवत्तिनो खत्तिया अट्ठ अट्ठ हुत्वा कप्पानं पञ्चवीससहस्सम्हि आसिंसु अहेसुन्ति अत्थो. अट्ठमनवमदसमापदानानि पाकटानेवाति.
तेत्तिंसतिमवग्गवण्णना समत्ता.
३४-३८. गन्धोदकादिवग्गो
१-५०. गन्धधूपियत्थेरअपदानादिवण्णना
चतुतिंसतिमवग्गपञ्चतिंसतिमवग्गछत्तिंसतिमवग्गसत्ततिंसतिमवग्गअट्ठतिंसतिमवग्गा ¶ ¶ उत्तानत्थायेव.
एकूनचत्तालीसमवग्गेपि पठमापदानादीनि अट्ठमापदानन्तानि उत्तानानेवाति.
३९. अवटफलवग्गो
९. सोणकोटिवीसत्थेरअपदानवण्णना
नवमापदाने ¶ पन विपस्सिनो पावचनेतिआदिकं आयस्मतो सोणस्स कोटिवीसत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले महाविभवे सेट्ठिकुले निब्बत्तो वुद्धिप्पत्तो सेट्ठि हुत्वा उपासकेहि सद्धिं विहारं गन्त्वा सत्थु धम्मदेसनं सुत्वा पसन्नमानसो ¶ भगवतो चङ्कमनट्ठाने सुधाय परिकम्मं कारेत्वा एकञ्च लेणं कारेत्वा नानाविरागवत्थेहि लेणभूमिया सन्थरित्वा उपरि वितानञ्च कत्वा चातुद्दिसस्स सङ्घस्स निय्यादेत्वा सत्ताहं महादानं दत्वा पणिधानं अकासि. सत्था अनुमोदनं अकासि. सो तेन कुसलकम्मेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं कप्पे परिनिब्बुते कस्सपदसबले अनुप्पन्ने अम्हाकं भगवति बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गङ्गातीरे पण्णसालं करित्वा वसन्तं एकं पच्चेकबुद्धं तेमासं चतूहि पच्चयेहि सक्कच्चं उपट्ठहि. पच्चेकबुद्धो वुट्ठवस्सो परिपुण्णपरिक्खारो गन्धमादनमेव अगमासि. सोपि कुलपुत्तो यावजीवं तत्थ पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले चम्पानगरे अग्गसेट्ठिस्स गेहे पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणकालतो पट्ठाय सेट्ठिस्स महाभोगक्खन्धो अभिवड्ढि. तस्स मातुकुच्छितो निक्खमनदिवसे सकलनगरे महालाभसक्कारसम्मानो अहोसि, तस्स पुब्बे पच्चेकबुद्धस्स सतसहस्सग्घनिकरत्तकम्बलपरिच्चागेन सुवण्णवण्णो सुखुमालतरो च अत्तभावो अहोसि, तेनस्स सोणोति नामं अकंसु. सो ¶ महता परिवारेन अभिवड्ढि. तस्स हत्थपादतलानि बन्धुजीवकपुप्फवण्णानि अहेसुं, तेसं सतवारं विहतकप्पासं विय मुदुसम्फस्सो अहोसि. पादतलेसु मणिकुण्डलावट्टवण्णलोमानि जायिंसु. वयप्पत्तस्स तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारापेत्वा नाटकित्थियो उपट्ठापेसुं. सो तत्थ महतिं सम्पत्तिं अनुभवन्तो देवकुमारो विय पटिवसति.
अथ अम्हाकं भगवति सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय विहरन्ते बिम्बिसाररञ्ञा पक्कोसापितो तेहि असीतिया गामिकसहस्सेहि सद्धिं राजगहं आगतो सत्थु ¶ सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा भगवतो सन्तिके पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा जनसंसग्गपरिहरणत्थं ¶ सीतवने विहासि. सो तत्थ वसन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मं कातुं वट्टती’’ति चिन्तेत्वा ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं असक्कोन्तो ‘‘एवं अहं वायमन्तोपि मग्गफलानि निब्बत्तेतुं न सक्कोमि, किं मे पब्बज्जाय, हीनायावत्तित्वा भोगे च भुञ्जामि, पुञ्ञानि च करिस्सामी’’ति चिन्तेसि. अथ सत्था तस्स चित्ताचारं ञत्वा तत्थ गन्त्वा वीणोपमोवादेन (महाव. २४३) ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. सोणोपि खो सत्थु सन्तिका ओवादं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि.
४९. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिनो पावचनेतिआदिमाह. तत्थ विपस्सीति विसेसेन, विविधं वा पस्सतीति विपस्सी. पावचनेति पकारेन वुच्चतीति पावचनं, पिटकत्तयं. तस्स विपस्सिनो तस्मिं पावचनेति अत्थो. लेणन्ति लिनन्ते निलीयन्ते एत्थाति लेणं विहारं. बन्धुमाराजधानियाति बन्धन्ति कुलपरम्पराय वसेन अञ्ञमञ्ञं सम्बज्झन्तीति बन्धू, ञातका. ते एत्थ पटिवसन्तीति बन्धुमा, बन्धु अस्स अत्थीति ¶ वा बन्धुमा. राजूनं वसनट्ठानन्ति राजधानी, बन्धुमा च सा राजधानी चेति बन्धुमाराजधानी, तस्सा बन्धुमाराजधानिया, लेणं मया कतन्ति सम्बन्धो. सेसमेत्थ उत्तानत्थमेवाति.
सोणकोटिवीसत्थेरअपदानवण्णना समत्ता.
१०. पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना
६४. दसमापदाने अनोतत्तसरासन्नेति पब्बतकूटेहि पटिच्छन्नत्ता चन्दिमसूरियानं सन्तापेहि ओतत्तं उण्हं उदकं एत्थ नत्थीति अनोतत्तो. सरन्ति गच्छन्ति पभवन्ति सन्दन्ति एतस्मा महानदियोति सरो. सीहमुखादीहि निक्खन्ता महानदियो तिक्खत्तुं तिक्खत्तुं पदक्खिणं कत्वा निक्खन्तनिक्खन्तदिसाभागेन सरन्ति गच्छन्तीति अत्थो. अनोतत्तो च सो सरो ¶ चाति अनोतत्तसरो ¶ . तस्स आसन्नं समीपट्ठानन्ति अनोतत्तसरासन्नं, तस्मिं अनोतत्तसरासन्ने, समीपेति अत्थो. रमणीयेति देवदानवगन्धब्बकिन्नरोरगबुद्धपच्चेकबुद्धादीहि रमितब्बं अल्लीयितब्बन्ति रमणीयं, तस्मिं रमणीये. सिलातलेति एकग्घनपब्बतसिलातलेति अत्थो. नानारतनपज्जोतेति पदुमरागवेळुरियादिनानाअनेकेहि रतनेहि पज्जोते पकारेन जोतमाने. नानागन्धवनन्तरेति नानप्पकारेहि चन्दनागरुकप्पूरतमालतिलकासोकनागपुन्नागकेतकादीहि अनेकेहि सुगन्धपुप्फेहि गहनीभूतवनन्तरे सिलातलेति सम्बन्धो.
६५. गुणमहन्तताय सङ्ख्यामहन्तताय च महता भिक्खुसङ्घेन, परेतो परिवुतो लोकनायको लोकत्तयसामिसम्मासम्बुद्धो तत्थ सिलासने निसिन्नो अत्तनो पुब्बानि कम्मानि ब्याकरी विसेसेन पाकटमकासीति अत्थो. सेसमेत्थ हेट्ठा बुद्धापदाने (अप. थेर १.१.१ आदयो) वुत्तत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव. बुद्धापदाने अन्तोगधम्पि इधापदाने कुसलाकुसलं कम्मसंसूचकत्ता वग्गसङ्गहवसेन धम्मसङ्गाहकत्थेरा सङ्गायिंसूति.
पुब्बकम्मपिलोतिकबुद्धअपदानवण्णना समत्ता.
एकूनचत्तालीसमवग्गवण्णना समत्ता.
४०. पिलिन्दवच्छवग्गो
१. पिलिन्दवच्छत्थेरअपदानवण्णना
चत्तालीसमवग्गे ¶ ¶ अपदाने नगरे हंसवतियातिआदिकं आयस्मतो पिलिन्दवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे दोवारिककुले निब्बत्तो महद्धनो महाभोगो अहोसि. सो कोटिसन्निचितधनरासिं ओलोकेत्वा रहो निसिन्नो ‘‘इमं सब्बधनं मया सम्मा गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा ‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स सब्बपरिक्खारदानं दातुं वट्टती’’ति सन्निट्ठानं कत्वा छत्तसतसहस्सं आदिं कत्वा सब्बपरिभोगपरिक्खारानिपि सतसहस्सवसेन कारेत्वा पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. एवं सत्ताहं दानं दत्वा परियोसानदिवसे निब्बानाधिगमं पत्थेत्वा यावजीवं पुञ्ञानि कत्वा ¶ जीवितपरियोसाने देवलोके निब्बत्तो छ कामावचरे दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च चक्कवत्तिआदिसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो गोत्तवसेन पिलिन्दवच्छोति पाकटो अहोसि.
१. सो एकदिवसं सत्थु सन्तिके धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा नचिरस्सेव अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो उदानवसेन तं पकासेन्तो नगरे हंसवतियातिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. आसिं दोवारिको अहन्ति अहं हंसवतीनगरे रञ्ञो गेहद्वारे द्वारपालको आसिं अहोसिन्ति अत्थो. अक्खोभं अमितं भोगन्ति रञ्ञो वल्लभत्ता अञ्ञेहि खोभेतुं चालेतुं असक्कुणेय्यं अमितं अपरिमाणभोगं धनं मम घरे सन्निचितं रासीकतं अहोसीति अत्थो.
३. बहू मेधिगता भोगाति अनेका भोगा मे मया अधिगता पत्ता पटिलद्धाति अत्थो ¶ . सत्थवासिआदीनं परिक्खारानं नामानि नयानुयोगेन सुविञ्ञेय्यानि. परिक्खारदानानिसंसानि च सुविञ्ञेय्यानेवाति.
पिलिन्दवच्छत्थेरअपदानवण्णना समत्ता.
दुतियततियचतुत्थपञ्चमापदानानि उत्तानानेवाति.
६. बाकुलत्थेरअपदानवण्णना
छट्ठापदाने ¶ हिमवन्तस्साविदूरेतिआदिकं बाकुलत्थेरस्स अपदानं. अयं किर थेरो अतीते इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स मत्थके अनोमदस्सिस्स भगवतो उप्पत्तितो पुरेतरमेव ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो ‘‘सम्परायिकत्थं गवेसिस्सामी’’ति इसिपब्बज्जं पब्बजित्वा पब्बतपादे विहरन्तो पञ्चाभिञ्ञाअट्ठसमापत्तीनं लाभी हुत्वा विहरन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा सरणेसु पतिट्ठितो सत्थु वाताबाधे उप्पन्ने अरञ्ञतो भेसज्जानि आनेत्वा तं वूपसमेत्वा तं पुञ्ञं आरोग्यत्थाय परिणामेत्वा ततो चुतो ब्रह्मलोके निब्बत्तो एकं असङ्ख्येय्यं देवमनुस्सेसु संसरन्तो पदुमुत्तरबुद्धकाले हंसवतीनगरे एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा ¶ सत्थारं एकं भिक्खुं अप्पाबाधानं अग्गट्ठाने ठपेन्तं दिस्वा सयं तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा यावजीवं कुसलकम्मं उपचिनित्वा सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो उप्पत्तितो पुरेतरमेव बन्धुमतीनगरे ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञालाभी हुत्वा पब्बतपादे वसन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा सरणेसु पतिट्ठाय भिक्खूनं तिणपुप्फकरोगे उप्पन्ने तं वूपसमेत्वा तत्थ यावतायुकं ठत्वा ततो चुतो ब्रह्मलोके निब्बत्तित्वा ततो एकनवुतिकप्पे देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुलगेहे निब्बत्तित्वा घरावासं वसन्तो एकं जिण्णं विनस्समानं महाविहारं दिस्वा तत्थ उपोसथागारादिकं सब्बं आवसथं कारापेत्वा तत्थ भिक्खुसङ्घस्स सब्बं भेसज्जं पटियादेत्वा यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कोसम्बियं सेट्ठिकुले निब्बत्ति.
सो ¶ मातुकुच्छितो निक्खमित्वा धातीहि अरोगभावाय यमुनायं न्हापियमानो तासं हत्थतो मुच्चित्वा मच्छेन गिलितो अहोसि. केवट्टा तं मच्छं जालाय गहेत्वा बाराणसियं सेट्ठिभरियाय विक्किणिंसु. सा तं गहेत्वा फालयमाना पुब्बे कतपुञ्ञफलेन अरोगं ¶ दारकं दिस्वा ‘‘पुत्तो मे लद्धो’’ति गहेत्वा पोसेसि. सो जनकेहि मातापितूहि तं पवत्तिं सुत्वा आगन्त्वा ‘‘अयं अम्हाकं पुत्तो, देथ नो पुत्त’’न्ति अनुयोगे कते रञ्ञा ‘‘उभयेसम्पि साधारणो होतू’’ति द्विन्नं कुलानं दायादभावेन विनिच्छयं कत्वा ठपितत्ता बाकुलोति लद्धनामो वयप्पत्तो महासम्पत्तिं अनुभवन्तो द्वीसु सेट्ठिकुलेसु एकेकस्मिं छमासं छमासं वसति. ते अत्तनो वारे सम्पत्ते नावासङ्घाटं बन्धित्वा तत्रूपरि रतनमण्डपं कारेत्वा पञ्चङ्गिकतूरिये निप्फादेत्वा कुमारं तत्थ निसीदापेत्वा उभयनगरमज्झट्ठानं गङ्गाय आगच्छन्ति, अपरसेट्ठिमनुस्सापि एवमेव सज्जेत्वा तं ठानं गन्त्वा कुमारं तत्थ आरोपेत्वा गच्छन्ति. सो एवं वड्ढमानो आसीतिको हुत्वा उभयसेट्ठिपुत्तोति पाकटो. सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्ताहं वायमन्तो अट्ठमे दिवसे सह पटिसम्भिदाय अरहत्तं ¶ पापुणि.
३८६. सो अरहा हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तस्सत्थो हेट्ठा वुत्तोव. अपदानपाळिअत्थोपि सुविञ्ञेय्योव. सो अरहत्तं पत्वा विमुत्तिसुखेन विहरन्तो सट्ठिवस्ससतायुको हुत्वा परिनिब्बायीति.
बाकुलत्थेरअपदानवण्णना समत्ता.
७. गिरिमानन्दत्थेरअपदानवण्णना
सत्तमापदाने भरिया मे कालङ्कतातिआदिकं आयस्मतो गिरिमानन्दत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तो वयप्पत्तो घरावासं सण्ठपेत्वा वसन्तो अत्तनो भरियाय च पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविसित्वा पवत्तफलभोजनो रुक्खमूले विहासि. तदा सुमेधो भगवा तस्सानुकम्पाय तत्थ गन्त्वा धम्मं देसेत्वा सोकसल्लं अब्बूळ्हेसि ¶ . सो धम्मं सुत्वा पसन्नमानसो सुगन्धपुप्फेहि भगवन्तं पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.
सो ¶ तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयत्थ सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्वा सत्थु राजगहागमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा तं उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतोपि बहुकिच्चत्ता तं न सरि. ‘‘थेरो अब्भोकासेयेव वसती’’ति. देवता थेरस्स तेमनभयेन वस्सधारं वारेसुं. राजा अवस्सनकारणं उपधारेत्वा ञत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन चित्तसमाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.
४१९. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो भरिया मे कालङ्कतातिआदिमाह. तं भगवतो निवेदनञ्च भगवता कतानुसासनञ्च मग्गं फलाधिगमापदानञ्च पाठानुसारेन सुविञ्ञेय्यमेवाति.
गिरिमानन्दत्थेरअपदानवण्णना समत्ता.
अट्ठमनवमदसमापदानानि ¶ उत्तानत्थानेवाति.
चत्तालीसमवग्गवण्णना समत्ता.
४१. मेत्तेय्यवग्गो
१. तिस्समेत्तेय्यत्थेरअपदानवण्णना
१. एकचत्तालीसमे ¶ वग्गे पठमापदाने पब्भारकूटं निस्सायातिआदिकं तिस्समेत्तेय्यत्थेरस्स अपदानं. तत्थ तापसपब्बज्जं पब्बजित्वा पदुमुत्तरस्स भगवतो अजिनचम्मं निसीदनत्थाय दिन्नमेव नानं. सेसं अपदानपाळिया सुविञ्ञेय्यमेवाति.
२. पुण्णकत्थेरअपदानवण्णना
२९. दुतियापदाने ¶ पब्भारकूटं निस्सायातिआदिकं आयस्मतो पुण्णकत्थेरस्स अपदानं. तत्थ हिमवन्ते यक्खसेनापति हुत्वा परिनिब्बुतस्स पच्चेकबुद्धस्स आळहनकरणमेव नानत्तं. सेसं पाठानुसारेन सुविञ्ञेय्यमेव.
४५. ततियापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो मेत्तगुत्थेरस्स अपदानं. तत्थ हिमवन्तसमीपे असोकपब्बते सो तापसो हुत्वा पण्णसालायं वसन्तो सुमेधसम्बुद्धं दिस्वा पत्तं गहेत्वा सप्पिपूरणं विसेसो. सेसं पुञ्ञफलानि च सुविञ्ञेय्यानेव. अपदानगाथानं अत्थो च पाकटोयेव.
७२. चतुत्थापदाने गङ्गा भागीरथी नामातिआदिकं आयस्मतो धोतकत्थेरस्स अपदानं. तत्रापि ब्राह्मणो हुत्वा भागीरथीगङ्गाय तरमाने भिक्खू दिस्वा पसन्नमानसो सेतुं कारापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादितभावोयेव विसेसो. पुञ्ञफलपरिदीपनगाथानं अत्थो नयानुसारेन सुविञ्ञेय्योव.
१००. पञ्चमापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो उपसिवत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा ¶ हिमवन्ते पदुमुत्तरं भगवन्तं दिस्वा तिणसन्थरं सन्थरित्वा तत्थ निसिन्नस्स भगवतो सालपुप्फपूजं अकासीति अयं विसेसो, सेसमुत्तानमेव.
१६१. छट्ठापदाने मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो नन्दकत्थेरस्स अपदानं. अयं किर पदुमुत्तरस्स भगवतो ¶ काले करविकसकुणो हुत्वा मधुरकूजितं करोन्तो सत्थारं पदक्खिणं अकासि. अपरभागे मयूरो हुत्वा अञ्ञतरस्स पच्चेकबुद्धस्स वसनगुहाद्वारे पसन्नमानसो दिवसस्स तिक्खत्तुं मधुरेन वस्सितं वस्सि. एवं तत्थ तत्थ भवे पुञ्ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तो नन्दकोति लद्धनामो सत्थु सन्तिके धम्मं ¶ सुत्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह. तत्थ पच्चेकबुद्धस्स मण्डपं कत्वा पदुमपुप्फेहि छदनमेव विसेसो.
१८३. सत्तमापदाने पब्भारकूटं निस्सायातिआदिकं आयस्मतो हेमकत्थेरस्स अपदानं. तत्थापि इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो पियदस्सिं भगवन्तं उपगतं दिस्वा रतनमयं पीठं अत्थरित्वा अट्ठासि. तत्थ निसिन्नस्स कुम्भमत्तं जम्बुफलं आहरित्वा अदासि. भगवा तस्स चित्तप्पसादत्थाय तं फलं परिभुञ्जि. एत्तकमेव विसेसो.
२२४. अट्ठमापदाने राजासि विजयो नामातिआदिकं आयस्मतो तोदेय्यत्थेरस्स अपदानं. तत्थ राजासि विजयो नामाति दहरकालतो पट्ठाय सब्बसङ्गामेसु जिनतो, चतूहि सङ्गहवत्थूहि जनं रञ्जनतो अल्लीयनतो विजयो नाम राजा अहोसीति अत्थो. केतुमतीपुरुत्तमेति केतु वुच्चन्ति धजपटाका. अथ वा नगरसोभनत्थाय नगरमज्झे उस्सापितरतनतोरणानि, ते केतू निच्चं उस्सापिता सोभयमाना अस्सा अत्थीति केतुमती. पूरेति धनधञ्ञेहि सब्बजनानं मनन्ति पुरं. केतुमती च सा पुरञ्च सेट्ठट्ठेन उत्तमञ्चेति केतुमतीपुरुत्तमं, तस्मिं केतुमतीपुरुत्तमे. सूरो विक्कमसम्पन्नोति अभीतो वीरियसम्पन्नो विजयो नाम राजा अज्झावसीति सम्बन्धो. इत्थं ¶ भूतं पुरञ्च सब्बवत्थुवाहनञ्च छड्डेत्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा वसन्तो सुमेधभगवन्तं दिस्वा सोमनस्सं उप्पादेत्वा चन्दनेन पूजाकरणमेव विसेसो.
२७६. नवमापदाने नगरे हंसवतियातिआदिकं आयस्मतो जतुकण्णित्थेरस्स अपदानं ¶ . तत्थ सेट्ठिपुत्तो हुत्वा सुवण्णपासादे वसनभावो च पञ्चहि कामगुणेहि समङ्गी हुत्वा वसनभावो च सब्बदेसवासीनं सब्बसिप्पविञ्ञूनञ्च आगन्त्वा सेवनभावो च विसेसो.
३३०. दसमापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो उदेनत्थेरस्स अपदानं. तत्थ हिमवन्तसमीपे पदुमपब्बतं निस्साय तापसपब्बज्जं ¶ पब्बजित्वा वसन्तेन पदुमुत्तरस्स भगवतो पदुमपुप्फं गहेत्वा पूजितभावोव विसेसो. सेसं सब्बत्थ उत्तानमेवाति.
एकचत्तालीसमवग्गवण्णना समत्ता.
४२. भद्दालिवग्गो
१-१०. भद्दालित्थेरअपदानादिवण्णना
बाचत्तालीसमवग्गे ¶ पठमापदानञ्च दुतियापदानञ्च ततियापदानञ्च नयानुसारेन सुविञ्ञेय्यमेव.
१०६. चतुत्थापदाने नगरे बन्धुमतियातिआदिकं आयस्मतो मधुमंसदायकत्थेरस्स अपदानं. तत्थ सूकरिकोति सूकरमंसं विक्किणित्वा जीविकं कप्पेन्तो. उक्कोटकं रन्धयित्वाति पिहकपप्फासमंसं पचित्वा मधुमंसम्हि ओकिरिं पक्खिपिं. तेन मंसेन पत्तं पूरेत्वा भिक्खुसङ्घस्स दत्वा तेन पुञ्ञकम्मेन इमस्मिं बुद्धुप्पादे अरहत्तं पापुणिन्ति अत्थो.
नागपल्लवत्थेरस्स पञ्चमापदानम्पि एकदीपियत्थेरस्स छट्ठापदानम्पि उच्छङ्गपुप्फियत्थेरस्स सत्तमापदानम्पि यागुदायकत्थेरस्स अट्ठमापदानम्पि पत्थोदनदायकत्थेरस्स नवमापदानम्पि मञ्चदायकत्थेरस्स दसमापदानम्पि सब्बं सुविञ्ञेय्यमेवाति.
बाचत्तालीसमवग्गवण्णना समत्ता.
४३-४८. सकिंसम्मज्जकादिवग्गो
१-६०. सकिंसम्मज्जकत्थेरअपदानादिवण्णना
तेचत्तालीसमवग्गे ¶ ¶ सब्बथेरापदानानि उत्तानानेव. केवलं थेरानं नामनानत्तं पुञ्ञनानत्तञ्च विसेसो.
चतुचत्तालीसमे वग्गेपि सब्बानि अपदानानि पाकटानेव. केवलं पुञ्ञनानत्तं फलनानत्तञ्च विसेसो.
१. पञ्चचत्तालीसमवग्गे पठमापदाने ककुसन्धो महावीरोतिआदिकं आयस्मतो विभीटकमिञ्जियत्थेरस्स अपदानं.
२. तत्थ ¶ बीजमिञ्जमदासहन्ति विभीटकफलानि फालेत्वा बीजानि मिञ्जानि गहेत्वा मधुसक्कराहि योजेत्वा ककुसन्धस्स भगवतो अदासिन्ति अत्थो. दुतियापदानादीनि सब्बानि सुविञ्ञेय्यानेव, थेरानं नामनानत्तादीनिपि पाठानुसारेन वेदितब्बानि.
१. छचत्तालीसमे वग्गे पठमापदाने जगतिं कारयिं अहन्ति उत्तमबोधिरुक्खस्स समन्ततो आळिन्दं अहं कारयिन्ति अत्थो. सेसानि दुतियापदानादीनि सब्बानिपि उत्तानानेव.
सत्तचत्तालीसमे वग्गे पठमापदानादीनि पाळिअनुसारेन सुविञ्ञेय्यानेव.
अट्ठचत्तालीसमे वग्गे पठमदुतियापदानानि उत्तानानेव.
३०. ततियापदाने कोसियो नाम भगवाति कोसियगोत्ते जातत्ता कोसियो नाम पच्चेकबुद्धोति ¶ अत्थो. चित्तकूटेति चित्तकूटकेलासकूटसानुकूटादीसु अनोतत्तदहं पटिच्छादेत्वा ठितपब्बतकूटेसु नानारतनओसधादीहि विचित्ते चित्तकूटपब्बते सो पच्चेकबुद्धो वसीति अत्थो.
चतुत्थपञ्चमापदानानि उत्तानानेव.
५६. छट्ठापदाने कुसट्ठकमदासहन्ति पक्खिकभत्तउपोसथिकभत्तधुरभत्तसलाकभत्तादीसु कुसपण्णवसेन दातब्बं अट्ठसलाकभत्तं अहं अदासिन्ति अत्थो.
६१. सत्तमापदाने सोभितो नाम सम्बुद्धोति आरोहपरिणाहद्वत्तिंसमहापुरिसलक्खणब्यामप्पभादीहि सोभमानसरीरत्ता सोभितो नाम सम्मासम्बुद्धोति अत्थो.
६६. अट्ठमापदाने ¶ तक्करायं वसी तदाति तं दसपुञ्ञकिरियवत्थुं करोन्ता जना पटिवसन्ति एत्थाति तक्करा, राजधानी. तिस्सं तक्करायं, तदा वसीति अत्थो.
७२. नवमापदाने ¶ पानधिं सुकतं गय्हाति उपाहनयुगं सुन्दराकारेन निप्फादितं गहेत्वाति अत्थो. दसमापदानं सुविञ्ञेय्यमेवाति.
अट्ठचत्तालीसमवग्गवण्णना निट्ठिता.
४९. पंसुकूलवग्गो
१-१०. पंसुकूलसञ्ञकत्थेरअपदानादिवण्णना
एकूनपञ्ञासमवग्गे ¶ पठमापदानं सुविञ्ञेय्यमेव.
१४. दुतियापदाने अधिच्चुप्पत्तिका बुद्धाति अधिच्चेन अकारणेन उप्पत्तिका सयम्भूता, अञ्ञेहि देवब्रह्ममारादीहि उपदेसदायकेहि रहिता सयम्भूञाणेन उप्पन्ना जाता पातुभूताति अत्थो.
१६. ओदुम्बरिकपुप्फं वाति उदुम्बररुक्खे पुप्फं दुल्लभं दुल्लभुप्पत्तिकं इव. चन्दम्हि ससकं यथाति चन्दमण्डले ससलेखाय रूपं दुल्लभं यथा. वायसानं यथा खीरन्ति काकानं निच्चं रत्तिन्दिवं खुद्दापीळितभावेन खीरं दुल्लभं यथा, एवं दुल्लभं लोकनायकं चतुरासङ्ख्येय्यं वा अट्ठासङ्ख्येय्यं वा सोळसासङ्ख्येय्यं वा कप्पसतसहस्सं पारमियो पूरेत्वा बुद्धभावतो दुल्लभो लोकनायकोति अत्थो.
३०. ततियापदाने मधुं भिसेहि सवतीति पोक्खरमधुपदुमकेसरेहि सवति पग्घरति. खीरं सप्पिं मुळालिभीति खीरञ्च सप्पिरसञ्च पदुममुळालेहि सवति पग्घरति. तस्मा तदुभयं मम सन्तकं बुद्धो पटिग्गण्हतूति अत्थो.
चतुत्थपञ्चमछट्ठापदानानि उत्तानानेव.
११९. सत्तमापदाने चत्तालीसदिजापि चाति द्विक्खत्तुं जाताति दिजा. कुमारवये उट्ठितदन्तानं पतितत्ता पुन उट्ठितदन्ता दिजा, ते च दन्ता. ब्याकरणञ्च हेट्ठा निदानकथायं वुत्तमेव.
अट्ठमापदानं उत्तानमेवाति.
१७१. नवमापदाने ¶ तदाहं माणवो आसिन्ति यदा सुमेधपण्डितो दीपङ्करभगवतो सन्तिका ब्याकरणं लभि, तदा अहं मेघो नाम ब्राह्मणमाणवो ¶ हुत्वा सुमेधतापसेन सह इसिपब्बज्जं ¶ पब्बजित्वा सिक्खापदेसु सिक्खितो केनचि पापसहायेन संसट्ठो संसग्गदोसेन पापवितक्कादिवसं गतो मातुघातकम्मवसेन नरके अग्गिजालादिदुक्खमनुभवित्वा ततो चुतो समुद्दे तिमिङ्गलमहामच्छो हुत्वा निब्बत्तो, समुद्दमज्झे गच्छन्तं महानावं गिलितुकामो गतो. दिस्वा मं वाणिजा भीता ‘‘अहो गोतमो भगवा’’ति सद्दमकंसु. अथ महामच्छो पुब्बवासनावसेन बुद्धगारवं उप्पादेत्वा ततो चुतो सावत्थियं विभवसम्पन्ने ब्राह्मणकुले निब्बत्तो सद्धो पसन्नो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा दिवसस्स तिक्खत्तुं उपट्ठानं गन्त्वा सरमानो वन्दति. तदा भगवा ‘‘चिरं धम्मरुची’’ति मं आह.
१८४. अथ सो थेरो ‘‘सुचिरं सतपुञ्ञलक्खण’’न्तिआदीहि गाथाहि थोमेसि. भन्ते, सतपुञ्ञलक्खणधर गोतम. पतिपुब्बेन विसुद्धपच्चयन्ति पुब्बे दीपङ्करपादमूले परिपुण्णपारमीपच्चयसम्भारो सुट्ठु चिरं कालं मया न दिट्ठो असीति अत्थो. अहमज्जसुपेक्खनन्ति अज्ज इमस्मिं दिवसे अहं सुपेक्खनं सुन्दरदस्सनं, सुन्दरदिट्ठं वा निरुपमं विग्गहं उपमारहितसरीरं गोतमं वत एकन्तेन पस्सामि दक्खामीति अत्थो.
१८५-१८६. सुचिरं विहततमो मयाति विसेसेन हततमो विद्धंसितमोहो त्वं मयापि सुट्ठु चिरं थोमितोति अत्थो. सुचिरक्खेन नदी विसोसिताति एसा तण्हानदी सुन्दररक्खेन गोपनेन विसेसेन सोसिता, अभब्बुप्पत्तिकता तयाति अत्थो. सुचिरं अमलं विसोधितन्ति सुट्ठु चिरं दीघेन अद्धुना अमलं निब्बानं विसेसेन सोधितं, सुट्ठु कतं अधिगतं तयाति अत्थो. नयनं ञाणमयं महामुने. चिरकालसमङ्गितोति महामुने महासमण ञाणमयं नयनं दिब्बचक्खुं चिरकालं समधिगतो सम्पत्तो त्वन्ति अत्थो. अविनट्ठो पुनरन्तरन्ति अहं पुन अन्तरं अन्तराभवे मज्झे परिनट्ठो ¶ परिहीनो अहोसिन्ति अत्थो. पुनरज्जसमागतो तयाति अज्ज इमस्मिं काले तया सद्धिं पुनपि समागतो एकीभूतो सह वसामीति अत्थो. न हि नस्सन्ति कतानि गोतमाति गोतम सब्बञ्ञुबुद्ध, तया सद्धिं कतानि समागमादीनि ¶ न हि नस्सन्ति याव खन्धपरिनिब्बाना न विना भविस्सन्तीति अत्थो. सेसं उत्तानमेवाति.
धम्मरुचियत्थेरअपदानवण्णना समत्ता.
दसमापदानं सुविञ्ञेय्यमेवाति.
एकूनपञ्ञासमवग्गवण्णना समत्ता.
५०-५३. किङ्कणिपुप्फादिवग्गो
१-४०. किङ्कणिपुप्फियत्थेरअपदानादिवण्णना
पञ्ञासमवग्गे ¶ च एकपञ्ञासमवग्गे च द्वेपञ्ञासमवग्गे च तेपञ्ञासमवग्गे च सब्बानि अपदानानि उत्तानानेवाति.
५४. कच्चायनवग्गो
१. महाकच्चायनत्थेरअपदानवण्णना
चतुपञ्ञासमवग्गे ¶ पठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो महाकच्चायनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो पणिधानं कत्वा दानादीनि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो एकस्मिं वनसण्डे निसिन्नं भगवन्तं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.
सो तेन पुञ्ञेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलगेहे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकम्मट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा ‘‘इमस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने सरीरं मे सुवण्णवण्णं होतू’’ति ¶ पत्थनं अकासि. ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति, तस्स नामग्गहणदिवसे माता ‘‘मय्हं ¶ पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवोत्वेव नामं अकासि. सो वुद्धिमन्वाय तयो वेदे उग्गण्हित्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. अथ राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, तुम्हे तत्थ गन्त्वा सत्थारं इधानेथा’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो तस्स सत्था धम्मं देसेसि, देसनापरियोसाने सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि.
१. सो एवं पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं ¶ पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुइद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति आरोचेसि. सत्था ‘‘त्वंयेव, कच्चान, तत्थ गच्छ, तयि गते राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव आगतो. अत्तनो पुब्बपत्थनावसेन कच्चायनप्पकरणं महानिरुत्तिप्पकरणं नेत्तिप्पकरणन्ति पकरणत्तयं सङ्घमज्झे ब्याकासि. अथ सन्तुट्ठेन भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो’’ति (अ. नि. १.१८८, १९७) एतदग्गट्ठाने ठपितो अग्गफलसुखेन विहासीति.
महाकच्चायनत्थेरअपदानवण्णना समत्ता.
२. वक्कलित्थेरअपदानवण्णना
दुतियापदाने ¶ इतो सतसहस्सम्हीतिआदिकं आयस्मतो वक्कलित्थेरस्स अपदानं. अयम्पि थेरो पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारा एकं भिक्खुं ¶ सद्धाधिमुत्तानं अग्गट्ठाने ठपितं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायं दिस्वा ब्याकरि.
सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले सावत्थियं ब्राह्मणकुले निब्बत्ति, तस्स वक्कलीति नामं करिंसु. तत्थ कलीति अपराधतिलकाळकादिदोसस्स अधिवचनं. निद्धन्तसुवण्णपिण्डसदिसताय अपगतो ब्यपगतो कलि दोसो अस्साति व-कारागमं कत्वा वक्कलीति वुच्चति. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो, सत्थारं दिस्वा रूपकायसम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थु दस्सनं न लभिस्सामी’’ति ¶ सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनकालं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोयेव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति; यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सती’’ति (सं. नि. ३.८७) आह. सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था, ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे – ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सत्थु सम्मुखे ठातुं असक्कोन्तो – ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटे पब्बते पपातट्ठानं ¶ अभिरुहि? सत्था तस्स तं पवत्तिं ञत्वा – ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेत्वा ओभासं विस्सज्जेन्तो –
‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –
गाथं वत्वा ‘‘एहि, वक्कली’’ति (ध. प. अट्ठ. २.३८१) हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हायनम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ‘‘कुतो गच्छामी’’ति अत्तनो गमनभावं अजानित्वाव सत्थु सम्मुखे ¶ आकासे पक्खन्दित्वा पठमेन पादेन पब्बते ठितोयेव सत्थारा वुत्तगाथायो आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१ वक्कलित्थेरवत्थु) आगतं.
इध पन एवं वेदितब्बं – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति? भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. सो पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव. अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –
‘‘वातरोगाभिनीतो ¶ त्वं, विहरं कानने वने;
पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. (थेरगा. ३५०) –
आह. तं सुत्वा थेरो –
‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.
‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;
बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;
समग्गे सहिते दिस्वा, विहरिस्सामि कानने.
‘‘अनुस्सरन्तो ¶ सम्बुद्धं, अग्गं दन्तं समाहितं;
अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. (थेरगा. ३५१-३५४) –
चतस्सो गाथायो अभासि. तासं अत्थो थेरगाथावण्णनायं (थेरगा. अट्ठ. २.३५१-३५४) वुत्तोयेव. एवं थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.
२८. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तत्थ इतोति ककुसन्धादीनं उप्पन्नभद्दकप्पतो हेट्ठा कप्पसतसहस्समत्थकेति अत्थो.
२९. पदुमाकारवदनोति सुपुप्फितपदुमसस्सिरीकमुखो. पदुमपत्तक्खोति सेतपदुमपुप्फपण्णसदिसअक्खीति अत्थो.
३०. पदुमुत्तरगन्धोवाति पदुमगन्धमुखोति अत्थो.
३१. अन्धानं ¶ नयनूपमोति चक्खुविरहितानं सत्तानं नयनसदिसो, धम्मदेसनाय सब्बसत्तानं ¶ पञ्ञाचक्खादिचक्खुदायकोति अत्थो. सन्तवेसोति सन्तसभावो सन्तइरियापथो. गुणनिधीति गुणानं निधि, सब्बगुणगणानं निधानट्ठानभूतोति अत्थो. करुणामतिआकरोति साधूनं चित्तकम्पनसङ्खाताय करुणाय च अत्थानत्थमिननपरिच्छिन्नमतिया च आकरो आधारभूतो.
३२. ब्रह्मासुरसुरच्चितोति ब्रह्मेहि च असुरेहि च देवेहि च अच्चितो पूजितोति अत्थो.
३३. मधुरेन रुतेन चाति करवीकरुतमधुरेन सद्देन सकलं जनं रञ्जयन्तीति सम्बन्धो. सन्थवी सावकं सकन्ति अत्तनो सावकं मधुरधम्मदेसनाय सन्थवी, थुतिं अकासीति अत्थो.
३४. सद्धाधिमुत्तोति सद्दहनसद्धाय सासने अधिमुत्तो पतिट्ठितोति अत्थो. मम दस्सनलालसोति मय्हं दस्सने ब्यावटो तप्परो.
३५. तं ¶ ठानमभिरोचयिन्ति तं सद्धाधिमुत्तट्ठानन्तरं अभिरोचयिं, इच्छिं पत्थेसिन्ति अत्थो.
४०. पीतमट्ठनिवासनन्ति सिलिट्ठसुवण्णवण्णवत्थे निवत्थन्ति अत्थो. हेमयञ्ञोपचितङ्गन्ति सुवण्णपामङ्गलग्गितगत्तन्ति अत्थो.
४७-४८. नोनीतसुखुमालं मन्ति नवनीतमिव मुदुतलुणहत्थपादं. जातपल्लवकोमलन्ति असोकपल्लवपत्तकोमलमिव मुदुकन्ति अत्थो. पिसाचीभयतज्जिताति तदा एवंभूतं कुमारं मं अञ्ञा पिसाची एका रक्खसी भयेन तज्जेसि भिंसापेसीति अत्थो. तदा महेसिस्स सम्मासम्बुद्धस्स पादमूले मं सायेसुं निपज्जापेसुं. दीनमानसा भीतचित्ता मम मातापितरो इमं दारकं ते ददाम, इमस्स सरणं पतिट्ठा होतु नाथ नायकाति सम्बन्धो.
४९. तदा पटिग्गहि सो मन्ति सो भगवा तदा तस्मिं मम मातुया दिन्नकाले जालिना जालयुत्तेन सङ्खालकेन चक्कलक्खणादीहि ¶ लक्खितेन मुदुकोमलपाणिना मुदुकेन विसुद्धेन हत्थतलेन मं अग्गहेसीति अत्थो.
५२. सब्बपारमिसम्भूतन्ति ¶ सब्बेहि दानपारमितादीहि सम्भूतं जातं. नीलक्खिनयनं वरं पुञ्ञसम्भारजं उत्तमनीलअक्खिवन्तं. सब्बसुभाकिण्णं सब्बेन सुभेन वण्णेन सण्ठानेन आकिण्णं गहनीभूतं रूपं भगवतो हत्थपादसीसादिरूपं दिस्वाति अत्थो, तित्तिं अपत्तो विहरामि अहन्ति सम्बन्धो.
६१. तदा मं चरणन्तगोति तस्मिं मय्हं अरहत्तं पत्तकाले सीलादिपन्नरसन्नं चरणधम्मानं अन्तगो, परियोसानप्पत्तो परिपूरकारीति अत्थो. ‘‘मरणन्तगो’’तिपि पाठो. तस्स मरणस्स अन्तं निब्बानं पत्तोति अत्थो. सद्धाधिमुत्तानं अग्गं पञ्ञपेसीति सम्बन्धो. अथ सत्था भिक्खुसङ्घमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं सद्धाधिमुत्तानं यदिदं, वक्कली’’ति (अ. नि. १.१९८, २०८) मं एतदग्गट्ठाने ठपेसीति वुत्तं होति. सेसं सुविञ्ञेय्यमेवाति.
वक्कलित्थेरअपदानवण्णना समत्ता.
३. महाकप्पिनत्थेरअपदानवण्णना
पदुमुत्तरो ¶ नाम जिनोतिआदिकं आयस्मतो कप्पिनत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु सन्तिके धम्मदेसनं सुणन्तो सत्थारा एकं भिक्खुं ओवादकानं अग्गट्ठाने ठपितं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.
सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो बाराणसितो अविदूरे एकस्मिं पेसकारगामे जेट्ठपेसकारगेहे निब्बत्तो तदा सहस्समत्ता पच्चेकबुद्धा हिमवन्ते अट्ठ मासे वसित्वा वस्सिके चत्तारो मासे जनपदे वसन्ति. ते एकवारं बाराणसिया अविदूरे ओतरित्वा ‘‘सेनासनं करणत्थाय हत्थकम्मं याचथा’’ति रञ्ञो सन्तिकं अट्ठ पच्चेकबुद्धे पहिणिंसु. तदा पन रञ्ञो वप्पमङ्गलं अहोसि. सो ‘‘पच्चेकबुद्धा ¶ किर आगता’’ति सुत्वा निक्खमित्वा आगतकारणं पुच्छित्वा ‘‘अज्ज, भन्ते, ओकासो नत्थि स्वे अम्हाकं वप्पमङ्गलं ¶ , ततियदिवसे करिस्सामा’’ति वत्वा पच्चेकबुद्धे अनिमन्तेत्वाव पाविसि. पच्चेकबुद्धा ‘‘अञ्ञं गामं पविसिस्सामा’’ति पक्कमिंसु.
तस्मिं समये जेट्ठपेसकारस्स भरिया केनचिदेव करणीयेन बाराणसिं गच्छन्ती ते पच्चेकबुद्धे दिस्वा वन्दित्वा, ‘‘किं, भन्ते, अवेलाय अय्या आगता’’ति पुच्छि. ते आदितो पट्ठाय कथेसुं. तं सुत्वा सद्धासम्पन्ना बुद्धिसम्पन्ना इत्थी ‘‘स्वे, भन्ते, अम्हाकं भिक्खं गण्हथा’’ति निमन्तेसि. ‘‘बहुका मयं, भगिनी’’ति. ‘‘कित्तका, भन्ते’’ति? ‘‘सहस्समत्ता, भगिनी’’ति. ‘‘भन्ते, इमस्मिं नो गामे सहस्समत्ता वसिम्हा, एकेको एकेकस्स भिक्खं दस्सति, भिक्खं अधिवासेथ, अहमेव वो वसनट्ठानं कारापेस्सामी’’ति आह. पच्चेकबुद्धा अधिवासेसुं.
सा गामं पविसित्वा उग्घोसेसि – ‘‘अम्मताता, अहं सहस्समत्ते पच्चेकबुद्धे दिस्वा निमन्तेसिं, अय्यानं निसीदनट्ठानं संविदहथ, यागुभत्तादीनि सम्पादेथा’’ति गाममज्झे मण्डपं कारापेत्वा आसनानि पञ्ञापेत्वा पुनदिवसे पच्चेकबुद्धे निसीदापेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा भत्तकिच्चपरियोसाने तस्मिं गामे सब्बा इत्थियो ¶ आदाय ताहि सद्धिं पच्चेकबुद्धे वन्दित्वा तेमासं वसनत्थाय पटिञ्ञं गण्हित्वा पुन गामे उग्घोसेसि – ‘‘अम्मताता, एकेककुलतो एकेकपुरिसो वासिफरसुआदीनि गहेत्वा अरञ्ञं पविसित्वा दब्बसम्भारे आहरित्वा अय्यानं वसनट्ठानं करोतू’’ति. गामवासिनो तस्सायेव वचनं सुत्वा एकेको एकेकं कत्वा सद्धिं रत्तिदिवाट्ठानेहि पण्णसालसहस्सं निट्ठापेत्वा अत्तनो अत्तनो पण्णसालायं उपगतं पच्चेकबुद्धं ‘‘अहं सक्कच्चं उपट्ठहिस्सामि, अहं सक्कच्चं उपट्ठहिस्सामी’’ति वत्वा उपट्ठहिंसु. सा वस्संवुट्ठकाले ‘‘अत्तनो अत्तनो पण्णसालाय वस्संवुट्ठानं पच्चेकबुद्धानं चीवरसाटके सज्जेथा’’ति समादपेत्वा एकेकस्स सहस्स सहस्समूलं चीवरं दापेसि. पच्चेकबुद्धा वुट्ठवस्सा अनुमोदनं कत्वा पक्कमिंसु. गामवासिनोपि इदं पुञ्ञकम्मं कत्वा ततो चुतो तावतिंसदेवलोके निब्बत्तित्वा गणदेवता नाम अहेसुं.
ते तत्थ दिब्बसम्पत्तिं अनुभवित्वा कस्सपसम्मासम्बुद्धकाले कुटुम्बिकगेहेसु निब्बत्तिंसु. पुब्बे जेट्ठकपेसकारो जेट्ठककुटुम्बिकस्स पुत्तो अहोसि. भरियापिस्स एकस्स जेट्ठककुटुम्बिकस्स धीता अहोसि. सेसानं भरियायो सेसकुटुम्बिकानं धीतरो ¶ अहेसुं, ता सब्बापि वयप्पत्ता परकुलं गच्छन्तियो तेसं तेसंयेव गेहानि अगमंसु. अथेकदिवसं विहारे धम्मस्सवने सङ्घुट्ठे ‘‘सत्था धम्मं देसेस्सती’’ति सुत्वा ते सब्बेपि कुटुम्बिका ‘‘धम्मं सोस्सामा’’ति ¶ भरियाहि सद्धिं विहारं अगमंसु. तेसं विहारमज्झं पविट्ठक्खणे वस्सं वस्सि. येसं कुलूपका वा ञातिसामणेरादयो वा अत्थि, ते तेसं परिवेणादीनि पविसिंसु. ते पन तथारूपानं नत्थिताय कत्थचि पविसितुं अविसहन्ता विहारमज्झेयेव अट्ठंसु. अथ ने जेट्ठककुटुम्बिको आह – ‘‘पस्सथ, भो, अम्हाकं विप्पकारं, कुलपुत्तेहि नाम एत्तकेन लज्जितुं युत्त’’न्ति. ‘‘अय्य, किं करोमा’’ति? ‘‘मयं विस्सासिकट्ठानस्स अभावेन इमं विप्पकारं पत्ता, सब्बे धनं संहरित्वा परिवेणं करिस्सामा’’ति. ‘‘साधु, अय्या’’ति जेट्ठको सहस्सं अदासि. सेसा पञ्च पञ्च सतानि. इत्थियो अड्ढतेय्यानि अड्ढतेय्यानि सतानि. ते तं धनं आहरित्वा सहस्सकूटागारपरिवारं सत्थु वसनत्थाय महापरिवेणं नाम ¶ कारापेसुं. नवकम्मस्स महन्तताय धने अप्पहोन्ते पुब्बे दिन्नधनतो पुन उपड्ढूपड्ढं अदंसु. निट्ठिते परिवेणे विहारमहं करोन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं दत्वा वीसतिया भिक्खुसहस्सानं चीवरानि सज्जयिंसु.
जेट्ठककुटुम्बिकस्स पन भरिया अत्तनो पञ्ञाय ठिता अहं तेहि समकं अकत्वा अतिरेकतरं कत्वा ‘‘सत्थारं पूजेस्सामी’’ति अनोजपुप्फवण्णेन सहस्समूलेन साटकेन सद्धिं अनोजपुप्फचङ्कोटकं गहेत्वा सत्थारं अनोजपुप्फेहि पूजेत्वा तं साटकं सत्थु पादमूले ठपेत्वा, ‘‘भन्ते, निब्बत्तनिब्बत्तट्ठाने अनोजपुप्फवण्णंयेव मे सरीरं होतु, अनोजात्वेव च नामं होतू’’ति पत्थनं अकासि. सत्था ‘‘एवं होतू’’ति अनुमोदनं अकासि. ते सब्बेपि यावतायुकं ठत्वा ततो चुता देवलोके निब्बत्तिंसु. ते इमस्मिं बुद्धुप्पादे देवलोका चवित्वा जेट्ठको कुक्कुटवतीनगरे राजकुले निब्बत्तित्वा विञ्ञुतं पत्तो महाकप्पिनराजा नाम अहोसि. सेसा अमच्चकुलेसु निब्बत्तिंसु. जेट्ठकस्स भरिया मद्दरट्ठे साकलनगरे राजकुले निब्बत्ति अनोजपुप्फवण्णमेवस्सा सरीरं अहोसि, तेन अनोजात्वेवस्सा नामं अकंसु, सा वयप्पत्ता महाकप्पिनरञ्ञो गेहं गन्त्वा अनोजादेवीति पाकटा अहोसि.
सेसित्थियोपि अमच्चकुलेसु निब्बत्तित्वा वयप्पत्ता तेसंयेव अमच्चपुत्तानं ¶ गेहानि अगमंसु. ते सब्बेपि रञ्ञो सम्पत्तिसदिसं सम्पत्तिं अनुभविंसु. यदा हि राजा अलङ्कारपटिमण्डितो हत्थिं अभिरुहित्वा विचरति, तदापि ते तथेव विचरन्ति. तस्मिं अस्सेन वा रथेन वा विचरन्ते तेपि तथेव विचरन्ति. एवं ते एकतो हुत्वा कतानं पुञ्ञानं बलेन एकतोव सम्पत्तिं अनुभविंसु. रञ्ञो पन वालो, वालवाहनो, पुप्फो, पुप्फवाहनो, सुपत्तोति पञ्चेव अस्सा होन्ति. तेसु राजा सुपत्तं अस्सं सयं आरोहति, इतरे चत्तारो अस्से अस्सारोहानं सासनाहरणत्थाय अदासि. राजा ते पातोव भोजेत्वा ‘‘गच्छथ ¶ , भणे, द्वे वा तीणि वा योजनानि आहिण्डित्वा बुद्धस्स वा धम्मस्स वा सङ्घस्स वा उप्पन्नभावं सुत्वा मय्हं सुखसासनं ¶ आरोचेथा’’ति पेसेसि. ते चतूहि द्वारेहि निक्खमित्वा द्वे तीणि योजनानि आहिण्डित्वा किञ्चि सासनं अलभित्वाव पच्चागमिंसु.
अथेकदिवसं राजा सुपत्तं आरुहित्वा अमच्चसहस्सपरिवुतो उय्यानं गच्छन्तो किलन्तरूपे पञ्चसतमत्ते वाणिजके नगरं पविसन्ते दिस्वा ‘‘इमे अद्धानकिलन्ता, अद्धो इमेसं सन्तिका एकं भद्दकं सासनं सोस्सामी’’ति ते पक्कोसापेत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘अत्थि, देव, इतो वीसतियोजनसतमत्थके सावत्थि नाम नगरं, ततो आगतम्हा’’ति. ‘‘अत्थि पन वो देसे किञ्चि सासनं उप्पन्न’’न्ति. ‘‘देव, अञ्ञं किञ्चि नत्थि, सम्मासम्बुद्धो उप्पन्नो’’ति. राजा तावदेव बलवपीतिया फुट्ठसरीरो किञ्चि सल्लक्खेतुं असक्कोन्तो मुहुत्तं वीतिनामेत्वा पन, ‘‘ताता, किं वदेथा’’ति पुच्छि. ‘‘बुद्धो, देव, उप्पन्नो’’ति. राजा दुतियम्पि ततियम्पि तथेव वीतिनामेत्वा चतुत्थवारे ‘‘किं वदेथ, ताता’’ति पुच्छित्वा ‘‘बुद्धो उप्पन्नो’’ति वुत्ते, ‘‘ताता, सुखसासनसवनाय सतसहस्सं वो दम्मी’’ति वत्वा ‘‘अपरम्पि किञ्चि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, धम्मो उप्पन्नो’’ति. राजा तम्पि सुत्वा पुरिमनयेनेव तयो वारे वीतिनामेत्वा चतुत्थवारे ‘‘धम्मो उप्पन्नो’’ति वुत्ते – ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा ‘‘अपरम्पि किञ्चि सासनं अत्थि, ताता’’ति पुच्छि. ‘‘अत्थि, देव, सङ्घो उप्पन्नो’’ति. राजा तम्पि सुत्वा तथेव तयो वारे वीतिनामेत्वा चतुत्थवारे ‘‘सङ्घो उप्पन्नो’’ति वुत्ते – ‘‘इधापि वो सतसहस्सं दम्मी’’ति वत्वा अमच्चसहस्सं ओलोकेत्वा, ‘‘ताता, किं करिस्सामा’’ति पुच्छि. ‘‘देव, तुम्हे किं करिस्सथा’’ति? ‘‘अहं, ताता, ‘बुद्धो उप्पन्नो धम्मो उप्पन्नो सङ्घो उप्पन्नो’ति सुत्वा न पुन निवत्तिस्सामि, भगवन्तं उद्दिस्स गन्त्वा तस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘मयम्पि, देव, तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. राजा सुवण्णपट्टे ¶ अक्खरानि लिखापेत्वा वाणिजकानं दत्वा ‘‘इमं अनोजाय नाम देविया देथ, सा तुम्हाकं तीणि सतसहस्सानि दस्सति, एवञ्च पन नं वदेय्याथ ‘रञ्ञा किर ते इस्सरियं विस्सट्ठं, यथासुखं सम्पत्तिं परिभुञ्जाही’ति, सचे पन ‘वो राजा कह’न्ति पुच्छति, ‘सत्थारं उद्दिस्स पब्बजिस्सामी’ति वत्वा गतोति आरोचेय्याथा’’ति आह. अमच्चापि अत्तनो अत्तनो भरियानं तथेव ¶ सासनं पहिणिंसु. राजा वाणिजके उय्योजेत्वा अस्सं अभिरुय्ह अमच्चसहस्सपरिवुतो तंखणञ्ञेव निक्खमि.
सत्थापि तंदिवसं पच्चूसकाले लोकं वोलोकेन्तो महाकप्पिनराजानं सपरिवारं दिस्वा ‘‘अयं ¶ महाकप्पिनो वाणिजकानं सन्तिका तिण्णं रतनानं उप्पन्नभावं सुत्वा तेसं वचनं तीहि सतसहस्सेहि पूजेत्वा रज्जं पहाय अमच्चसहस्सपरिवुतो मं उद्दिस्स पब्बजितुकामो स्वे निक्खमिस्सति, सो सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणिस्सति, पच्चुग्गमनं करिस्सामी’’ति पुनदिवसे चक्कवत्ती विय खुद्दकगामभोजकं राजानं पच्चुग्गच्छन्तो सयमेव पत्तचीवरमादाय वीसयोजनसतं मग्गं पच्चुग्गन्त्वा चन्दभागाय नदिया तीरे निग्रोधरुक्खमूले छब्बण्णबुद्धरस्मियो विस्सज्जेत्वा निसीदि. राजापि आगच्छन्तो एकं नदिं पत्वा ‘‘का नामाय’’न्ति पुच्छि. ‘‘अपरच्छा नाम, देवा’’ति. ‘‘किमस्सा परिमाणं, ताता’’ति? ‘‘गम्भीरतो गावुतं, पुथुलतो द्वे गावुतानि, देवा’’ति. ‘‘अत्थि पनेत्थ नावा वा उळुम्पो वा’’ति? ‘‘नत्थि, देवा’’ति. ‘‘नावादीनि ओलोकेन्ते अम्हे जाति जरं उपनेति, जरा मरणं. अहं निब्बेमतिको हुत्वा तीणि रतनानि उद्दिस्स निक्खन्तो, तेसं मे आनुभावेन ‘इदं उदकं उदकं विय मा होतू’ति रतनत्तयस्स गुणं आवज्जेत्वा ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’’ति बुद्धगुणं अनुस्सरन्तो सपरिवारो अस्ससहस्सेन उदकपिट्ठे पक्खन्दि. सिन्धवा पिट्ठिपासाणे विय पक्खन्दिंसु. खुरानं अग्गट्ठानेव तेमिंसु.
सो तं उत्तरित्वा पुरतो गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘नीलवाहा नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि अड्ढयोजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘स्वाक्खातो भगवता धम्मो’’ति धम्मानुस्सतिं अनुस्सरन्तो पक्खन्दि. तम्पि अतिक्कमित्वा गच्छन्तो अपरम्पि नदिं दिस्वा ‘‘अयं का नामा’’ति पुच्छि. ‘‘चन्दभागा ¶ नाम, देवा’’ति. ‘‘किमस्सा परिमाण’’न्ति? ‘‘गम्भीरतोपि पुथुलतोपि योजनं, देवा’’ति. सेसं पुरिमसदिसमेव. तं पन नदिं दिस्वा ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति सङ्घानुस्सतिं अनुस्सरन्तो ¶ पक्खन्दि. तम्पि नदिं अतिक्कमित्वा गच्छन्तो सत्थु सरीरतो निक्खन्ता छब्बण्णबुद्धरस्मियो निग्रोधरुक्खस्स साखाविटपपलासानि ओभासयमाना दिस्वा चिन्तेसि – ‘‘अयं ओभासो नेव चन्दस्स, न सूरियस्स, न देवमारब्राह्मणसुपण्णनागानं अञ्ञतरस्स, अद्धा अहं सत्थारं उद्दिस्स आगच्छन्तो सम्मासम्बुद्धेन दिट्ठो भविस्सामी’’ति. सो तावदेव अस्सपिट्ठितो ओतरित्वा ओनतसरीरो रस्मियानुसारेन सत्थारं उपसङ्कमित्वा मनोसिलारसे निमुज्जन्तो विय बुद्धरस्मीनं अन्तो पाविसि. सो सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं अनुपुब्बिं कथं कथेसि. देसनापरियोसाने सपरिवारो राजा सोतापत्तिफले पतिट्ठहि.
अथ ¶ सब्बे उट्ठहित्वा पब्बज्जं याचिंसु. सत्था ‘‘आगमिस्सति नु खो इमेसं कुलपुत्तानं इद्धिमयपत्तचीवर’’न्ति उपधारेन्तो ‘‘इमे कुलपुत्ता पच्चेकबुद्धसहस्सानं चीवरसहस्सं अदंसु, कस्सपबुद्धकाले वीसतिया भिक्खुसहस्सानं वीसतिचीवरसहस्सानिपि अदंसु, अनच्छरियं इमेसं कुलपुत्तानं इद्धिमयपत्तचीवरागमन’’न्ति ञत्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ, भिक्खवो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. ते तावदेव अट्ठपरिक्खारधरा वस्ससट्ठिकत्थेरा विय हुत्वा वेहासं अब्भुग्गन्त्वा पच्चोरोहित्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु.
ते पन वाणिजका राजगेहं गन्त्वा देविया रञ्ञा पहितसासनं आरोचेत्वा देविया ‘‘आगच्छन्तू’’ति वुत्ते पविसित्वा एकमन्तं अट्ठंसु. अथ ने देवी पुच्छि – ‘‘ताता, किंकारणा आगतत्था’’ति? ‘‘मयं रञ्ञा तुम्हाकं सन्तिकं पेसिता, तीणि किर नो सतसहस्सानि देथा’’ति. ‘‘बहुं, भणे, भणथ, किं तुम्हेहि रञ्ञो सन्तिके कतं, किस्मिं वो राजा पसन्नो एत्तकं धनं दापेती’’ति? ‘‘देवि, न अञ्ञं किञ्चि कतं, एकं पन सासनं आरोचयिम्हा’’ति. ‘‘सक्का पन, ताता, मय्हम्पि तं आरोचेतु’’न्ति. ‘‘सक्का, देवी’’ति सुवण्णभिङ्गारेन मुखं विक्खालेत्वा ‘‘देवि, बुद्धो लोके उप्पन्नो’’ति. सापि तं सुत्वा पीतिया फुट्ठसरीरा तिक्खत्तुं किञ्चि असल्लक्खेत्वा चतुत्थवारे ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ‘‘किं, ताता, इमस्मिं पदे रञ्ञा दिन्न’’न्ति ¶ ? ‘‘सतसहस्सं, देवी’’ति. ‘‘ताता, अननुच्छविकं रञ्ञा कतं एवरूपं सासनं ¶ सुत्वा तुम्हाकं सतसहस्सददमानेन, अहं वो मम दुग्गतपण्णाकारे तीणि सतसहस्सानि दम्मि. अपरं किञ्चि तुम्हेहि आरोचित’’न्ति? ते इदञ्च इदञ्चाति इतरानिपि द्वे सासनानि आरोचेसुं. देवी पुरिमनयेनेव तयो तयो वारे असल्लक्खेत्वा चतुत्थचतुत्थवारे तीणि तीणि सतसहस्सानि अदासि. एवं ते सब्बानि द्वादससतसहस्सानि लभिंसु.
अथ ने देवी पुच्छि – ‘‘राजा कहं, ताता’’ति? ‘‘देवि, राजा ‘सत्थारं उद्दिस्स पब्बजिस्सामी’ति वत्वा गतो’’ति. ‘‘मय्हं तेन किं सासनं दिन्न’’न्ति? ‘‘सब्बं किर इस्सरियं तुम्हाकं विस्सट्ठं, ‘तुम्हे किर यथासुखं सम्पत्तिं अनुभवथा’’’ति. ‘‘अमच्चा पन कुहिं, ताता’’ति? ‘‘तेपि रञ्ञा सद्धिं ‘पब्बजिस्सामा’ति गता, देवी’’ति. सा तेसं भरियायो पक्कोसापेत्वा, ‘‘अम्मा, तुम्हाकं सामिका रञ्ञा सद्धिं ‘पब्बजिस्सामा’ति गता, तुम्हे किं करिस्सथा’’ति? ‘‘किं पन तेहि अम्हाकं सासनं पहितं, देवी’’ति? ‘‘तेहि किर अत्तनो सम्पत्ति तुम्हाकं विस्सट्ठा ‘तुम्हे किर सम्पत्तिं यथासुखं परिभुञ्जथा’’’ति. ‘‘तुम्हे पन, देवि, किं ¶ करिस्सथा’’ति? ‘‘अम्हाकं सो ताव राजा मग्गे ठितो तीहि सतसहस्सेहि तीणि रतनानि पूजेत्वा खेळपिण्डं विय सम्पत्तिं पहाय ‘पब्बजिस्सामी’ति निक्खन्तो, मयापि तिण्णं रतनानं सासनं सुत्वा तानि नवहि सतसहस्सेहि पूजितानि, न खो पनेसा सम्पत्ति नाम रञ्ञोयेव दुक्खा, मय्हम्पि दुक्खा एव. को रञ्ञा छड्डितखेळपिण्डं जण्णुकेहि भूमियं पतिट्ठहित्वा मुखेन गण्हिस्सति, न मय्हं सम्पत्तिया अत्थो, सत्थारं उद्दिस्स पब्बजिस्सामी’’ति. ‘‘देवि, मयम्पि तुम्हेहि सद्धिं पब्बजिस्सामा’’ति. ‘‘सचे सक्कोथ, साधू’’ति. ‘‘सक्कोम, देवी’’ति. तेन हि ‘‘एथा’’ति रथसहस्सं योजापेत्वा रथं आरुय्ह ताहि सद्धिं निक्खमित्वा अन्तरामग्गे पठमं नदिं दिस्वा यथा रञ्ञा पठमं पुच्छिता, तथेव पुच्छित्वा सब्बं पवत्तिं सुत्वा ‘‘रञ्ञा गतमग्गं ओलोकेथा’’ति वत्वा ‘‘सिन्धवानं पदवलञ्जं न पस्सामा’’ति वुत्ते राजा ‘‘तीणि रतनानि उद्दिस्स निक्खन्तोस्मी’’ति सच्चकिरियं करित्वा तिण्णं रतनानं गुणे अनुस्सरित्वा गतो भविस्सति ¶ , अहम्पि तीणि रतनानि उद्दिस्स निक्खन्ता, तेसं मे आनुभावेन ‘‘इदं उदकं उदकं विय मा होतू’’ति तिण्णं रतनानं गुणे अनुस्सरन्ती रथसहस्सं ¶ पेसेसि. उदकं पिट्ठिपासाणसदिसं अहोसि, चक्कानं अग्गट्ठानेव तेमिंसु. एतेनेव उपायेन इतरा द्वेपि नदियो उत्तरिंसु.
सत्था तासं आगतभावं ञत्वा यथा ता अत्तनो सन्तिके निसिन्ने सामिके भिक्खू न पस्सन्ति, तथा अधिट्ठासि. देवीपि आगच्छन्ती सत्थु सरीरतो निक्खन्ता रस्मियो दिस्वा तथेव चिन्तेत्वा सत्थारं उपसङ्कमित्वा, वन्दित्वा एकमन्तं ठिता पुच्छि – ‘‘भन्ते, महाकप्पिनो राजा तुम्हे उद्दिस्स निक्खमित्वा गतो, कहं नु खो सो, अम्हाकं तं दस्सेथा’’ति. ‘‘निसीदथ ताव, इधेव नं पस्सिस्सथा’’ति. ता सब्बापि हट्ठतुट्ठा ‘‘इधेव किर निसिन्ना सामिके नो पस्सिस्सामा’’ति निसीदिंसु. सत्था अनुपुब्बिं कथं कथेसि. अनोजादेवी देसनापरियोसाने ताहि सद्धिं सोतापत्तिफलं पापुणि. महाकप्पिनो थेरो तासं देसियमानं धम्मदेसनं सुत्वा सपरिवारो सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्मिं खणे सत्था तासं ते भिक्खू दस्सेसि. तासञ्हि आगतक्खणेयेव अत्तनो सामिके कासावधरे मुण्डसीसे दिस्वा चित्तं एकग्गं न भवेय्य, मग्गफलं निब्बत्तेतुं सक्का न भवेय्य. तस्मा अचलसद्धाय पतिट्ठितकालतो पट्ठाय तासं ते भिक्खू अरहत्तप्पत्ते दस्सेसि. तापि ते दिस्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, तुम्हाकं पब्बजितकिच्चं मत्थकप्पत्त’’न्ति वत्वा सत्थारं वन्दित्वा एकमन्तं ठत्वा पब्बज्जं याचिंसु.
एवं वुत्ते सत्था उप्पलवण्णाय थेरिया आगमनं चिन्तेसि. सा सत्थु चिन्तितक्खणेयेव आकासेनागन्त्वा ¶ ता सब्बा इत्थियो गहेत्वा आकासेन भिक्खुनुपस्सयं नेत्वा पब्बाजेसि. ता सब्बा नचिरस्सेव अरहत्तं पापुणिंसु. सत्था भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि. तत्र सुदं आयस्मा महाकप्पिनो रत्तिट्ठानादीसु ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेन्तो विचरति. भिक्खू भगवतो आरोचेसुं – ‘‘भन्ते, महाकप्पिनो ‘अहो सुखं, अहो सुख’न्ति उदानं उदानेन्तो विचरति, अत्तनो रज्जसुखं आरब्भ उदानेति मञ्ञे’’ति. सत्था तं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, कामसुखं आरब्भ उदानं उदानेसी’’ति? ‘‘भगवा मे, भन्ते, तं आरब्भ उदानभावं वा अञ्ञं आरब्भ उदानभावं वा जानाती’’ति. अथ सत्था – ‘‘न, भिक्खवे, मम पुत्तो कामसुखं रज्जसुखं आरब्भ उदानं उदानेति, पुत्तस्स ¶ पन मे धम्मं चरतो धम्मपीति नाम उप्पज्जति, सो अमतमहानिब्बानं ¶ आरब्भ एवं उदानं उदानेसी’’ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘धम्मपीति सुखं सेति, विप्पसन्नेन चेतसा;
अरियप्पवेदिते धम्मे, सदा रमति पण्डितो’’ति. (ध. प. ७९);
अथेकदिवसं सत्था भिक्खू आमन्तेसि – ‘‘कच्चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘अप्पोस्सुक्को, भन्ते, दिट्ठधम्मसुखविहारं अनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति. सत्था थेरं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ब्राह्मण, मा एवं अकासि, अज्ज पट्ठाय उपगतानं भिक्खूनं धम्मं देसेही’’ति. ‘‘साधु, भन्ते’’ति थेरो भगवतो वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि. तेन नं सत्था पटिपाटिया अत्तनो सावके ठानन्तरे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खुओवादकानं यदिदं महाकप्पिनो’’ति (अ. नि. १.२१९, २३१) एतदग्गे ठपेसि.
६६. एवं थेरो पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. उदितो अजटाकासेति सकलाकासे उदितो उट्ठितो पाकटभूतो. सरदम्बरे सरदकाले आकासे रवीव सूरियो इवाति अत्थो.
७०. अक्खदस्सो तदा आसिन्ति तस्मिं पदुमुत्तरस्स भगवतो काले सारदस्सी हितदस्सी आचरियो पाकटो अहोसिन्ति अत्थो.
७१. सावकस्स ¶ कताविनोति तस्स भगवतो मे मनं मम चित्तं, तप्पयन्तस्स तोसयन्तस्स सावकस्स ओवादकस्स गुणं पकासयतो अग्गट्ठाने ठपेन्तस्स कताविनो सातच्चकिच्चयुत्तस्स वचनं सुत्वाति सम्बन्धो.
७३. हंससमभागोति ¶ हंससदिसगामि. हंसदुन्दुभिनिस्सनोति हंसरवो दुन्दुभिभेरिसद्दसदिसवचनो ‘‘एतं महामत्तं पस्सथ, भिक्खवो’’ति आहाति सम्बन्धो.
७४. समुग्गततनूरुहन्ति सुट्ठु उग्गतलोमं उद्धग्गलोमं, उदग्यमनं वा. जीमूतवण्णन्ति मुत्तफलसमानवण्णं सुन्दरसरीरपभन्ति ¶ अत्थो. पीणंसन्ति परिपुण्णं अंसं. पसन्ननयनाननन्ति पसन्नअक्खिपसन्नमुखन्ति अत्थो.
७५. कताविनोति कताधिकारस्स एतदग्गे ठितस्स भिक्खुनो ठानं सो एसो मुदिताय पहट्ठचित्तताय पत्थेतीति सम्बन्धो.
८१. सतसो अनुसासियाति धम्मेन समेन वचनेन कारणवसेन अनुसासित्वाति अत्थो. बाराणसियमासन्नेति बाराणसिया समीपे पेसकारगामे. जातो केनियजातियन्ति तन्तवायजातिया पेसकारकुले जातोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
महाकप्पिनत्थेरअपदानवण्णना समत्ता.
४. दब्बमल्लपुत्तत्थेरअपदानवण्णना
चतुत्थापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो दब्बमल्लपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सेट्ठिपुत्तो हुत्वा जातो विभवसम्पन्नो अहोसि, सत्थरि पसन्नो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा पसन्नमानसो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं दत्वा सत्ताहच्चयेन भगवतो पादमूले निपतित्वा तं ठानं पत्थेसि. भगवापिस्स समिज्झनभावं ञत्वा ब्याकासि. सो यावजीवं कुसलं कत्वा ततो चुतो तुसितादीसु देवेसु दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो ¶ विपस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो असप्पुरिससंसग्गेन तस्स सावकं भिक्खुं अरहाति जानन्तोपि अब्भूतेन अब्भाचिक्खि. तस्सेव सावकानं खीरसलाकभत्तं अदासि. सो यावतायुकं ¶ पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा कस्सपदसबलस्स काले कुलगेहे निब्बत्तो ओसानकाले सासने पब्बजितो परिनिब्बुते भगवति सकललोके कोलाहले जाते सत्त भिक्खवो पब्बजितो पच्चन्तजनपदे वनमज्झे एकं पब्बतं अभिरुहित्वा ‘‘जीवितासा ओरोहन्तु निरालया निसीदन्तू’’ति निस्सेणिं पातेसुं. तेसं ओवाददायको जेट्ठकत्थेरो सत्थाहब्भन्तरे अरहा अहोसि. तदनन्तरत्थेरो अनागामी, इतरे पञ्च परिसुद्धसीला ततो चुता देवलोके निब्बत्ता. तत्थ एकं बुद्धन्तरं दिब्बसुखं अनुभवित्वा ¶ इमस्मिं बुद्धुप्पादे पुक्कुसाति (म. नि. ३.३४२), सभियो (सु. नि. सभियसुत्त), बाहियो (उदा. १०), कुमारकस्सपोति (म. नि. १.२४९) इमे चत्तारो तत्थ तत्थ निब्बत्तिंसु. अयं पन मल्लरट्ठे अनुपियनगरे निब्बत्ति. तस्मिं मातुकुच्छितो अनिक्खन्तेयेव माता कालमकासि, अथेको तस्सा सरीरं झापनत्थाय चितकस्मिं आरोपेत्वा कुमारं दब्बन्तरे पतितं गहेत्वा जग्गापेसि. दब्बे पतितत्ता दब्बो मल्लपुत्तोति पाकटो अहोसि. अपरभागे पुब्बसम्भारवसेन पब्बजि, सो कम्मट्ठानमनुयुत्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि.
अथ नं सत्था मज्झत्तभावेन आनुभावसम्पन्नभावेन च भिक्खूनं सेनासनं पञ्ञापने भत्तुद्देसने च नियोजेसि. सब्बो च भिक्खुसङ्घो तं समन्नेसि. तं विनयखन्धके (चूळव. १८९-१९०) आगतमेव. अपरभागे थेरो एकस्स वरसलाकदायकस्स सलाकभत्तं मेत्तियभूमजकानं भिक्खूनं उद्दिसि. ते हट्ठतुट्ठा ‘‘स्वे मय्हं मुग्गघतमधुमिस्सकभत्तं भुञ्जिस्सामा’’ति उस्साहजाता अहेसुं. सो पन उपासको तेसं वारप्पत्तभावं सुत्वा दासिं आणापेसि – ‘‘ये, जे, भिक्खू स्वे इध आगमिस्सन्ति, ते कणाजकेन बिलङ्गदुतियेन परिविसाही’’ति. सापि तथेव ते भिक्खू आगते कोट्ठकपमुखे निसीदापेत्वा भोजेसि. ते भिक्खू अनत्तमना कोपेन तटतटायन्ता थेरे आघातं बन्धित्वा ‘‘मधुरभत्तदायकं अम्हाकं अमधुरभत्तं दापेतुं एसोव नियोजेसी’’ति दुक्खी दुम्मना निसीदिंसु. अथ ते मेत्तिया नाम भिक्खुनी ‘‘किं, भन्ते, दुम्मना’’ति पुच्छि. ते, ‘‘भगिनि, किं अम्हे दब्बेन ¶ मल्लपुत्तेन विहेठियमाने अज्झुपेक्खसी’’ति आहंसु. ‘‘किं, भन्ते, मया सक्का कातु’’न्ति? ‘‘तस्स दोसं आरोपेही’’ति. सा तत्थ तत्थ थेरस्स अभूतारोपनं अकासि. तं सुत्वा भिक्खू भगवतो आरोचेसुं. अथ भगवा दब्बं मल्लपुत्तं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, दब्ब, मेत्तियाय भिक्खुनिया विप्पकारमकासी’’ति पुच्छि. ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. ‘‘न खो, दब्ब ¶ , दब्बा एवं निब्बेठेन्ति, कारकभावं वा अकारकभावं वा वदेही’’ति. ‘‘अकारको अहं, भन्ते’’ति. भगवा – ‘‘मेत्तियं भिक्खुनिं नासेत्वा ते भिक्खू अनुयुञ्जथा’’ति आह. उपालित्थेरप्पमुखा ¶ भिक्खू तं भिक्खुनिं उप्पब्बाजेत्वा मेत्तियभूमजके भिक्खू अनुयुञ्जित्वा तेहि ‘‘अम्हेहि नियोजिता सा भिक्खुनी’’ति वुत्ते भगवतो एकमत्थं आरोचेसुं. भगवा मेत्तियभूमजकानं भिक्खूनं अमूलकसङ्घादिसेसं पञ्ञपेसि.
तेन च समयेन दब्बत्थेरो भिक्खूनं सेनासनं पञ्ञापेन्तो वेळुवनविहारस्स सामन्ता अट्ठारसमहाविहारे सभागे भिक्खू पेसेन्तो रत्तिभागे अन्धकारे अङ्गुलिया पदीपं जालेत्वा तेनेवालोकेन अनिद्धिमन्ते भिक्खू पेसेसि. एवं थेरस्स सेनासनपञ्ञापनभत्तुद्देसनकिच्चे पाकटे जाते सत्था अरियगणमज्झे दब्बत्थेरं ठानन्तरे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सेनासनपञ्ञापकानं यदिदं दब्बो मल्लपुत्तो’’ति (अ. नि. १.२०९, २१४) एतदग्गे ठपेसि.
१०८. थेरो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तत्थमेव. इतो एकनवुते कप्पे विपस्सी नाम नायको लोके उप्पज्जीति सम्बन्धो.
१२५. दुट्ठचित्तोति दूसितचित्तो असाधुसङ्गमेन अपसन्नचित्तोति अत्थो. उपवदिं सावकं तस्साति तस्स भगवतो खीणासवं सावकं उपवदिं, उपरि अभूतं वचनं आरोपेसिं, अब्भक्खानं अकासिन्ति अत्थो.
१३२. दुन्दुभियोति ¶ दुन्दुं इति सद्दायनतो दुन्दुभिसङ्खाता भेरियो. नादयिंसूति सद्दं करिंसु. समन्ततो असनियोति सब्बदिसाभागतो असने विनासने नियुत्तोति असनियो, देवदण्डा भयावहा फलिंसूति सम्बन्धो.
१३३. उक्का पतिंसु नभसाति आकासतो अग्गिक्खन्धा च पतिंसूति अत्थो. धूमकेतु च दिस्सतीति धूमराजिसहितो अग्गिक्खन्धो च दिस्सति पञ्ञायतीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
दब्बमल्लपुत्तत्थेरअपदानवण्णना समत्ता.
५. कुमारकस्सपत्थेरअपदानवण्णना
पञ्चमापदाने ¶ इतो सतसहस्सम्हीतिआदिकं आयस्मतो कुमारकस्सपत्थेरस्स अपदानं. अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो ¶ पणिधानं कत्वा तदनुरूपानि पुञ्ञानि करोन्तो यावतायुकं ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा कस्सपस्स भगवतो काले कुलगेहे निब्बत्तो तस्स भगवतो सासने पब्बजित्वा समणधम्मं कत्वा सुगतीसुयेव संसरन्तो दिब्बसुखं मानुससुखञ्च अनुभवित्वा इमस्मिं बुद्धुप्पादे राजगहे एकिस्सा सेट्ठिधीताय कुच्छिम्हि निब्बत्तो. सा किर कुमारिकाकालेयेव पब्बजितुकामा मातापितरो याचित्वा पब्बज्जं अलभमाना पतिकुलं गन्त्वा गब्भं गण्हित्वा तं अजानित्वा ‘‘सामिकं आराधेत्वा पब्बज्जं अनुजानापेस्सामी’’ति चिन्तेसि. सा सामिकं आराधेन्ती, अय्यपुत्त –
‘‘सचे इमस्स कायस्स, अन्तो बाहिरको सिया;
दण्डं नून गहेत्वान, काके सोणे निवारये’’ति. (विसुद्धि. १.१२२) –
आदिना सरीरस्स दोसं दस्सेन्ती तं आराधेसि.
सा ¶ सामिकेन अनुञ्ञाता गब्भिनिभावं अजानन्ती देवदत्तपक्खियासु भिक्खुनीसु पब्बजि. तस्सा गब्भिनिभावं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु. सो ‘‘अस्समणी’’ति आह. सा ‘‘नाहं देवदत्तं उद्दिस्स पब्बजिता, भगवन्तं उद्दिस्स पब्बजिता’’ति भगवतो सन्तिकं गन्त्वा दसबलं पुच्छि. सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सराजिकाय परिसाय तं विनिच्छिनन्तो ‘‘पुरे लद्धो गब्भो, अरोगा पब्बज्जा’’ति आह. तं सुत्वा सत्था ‘‘साधु सुविनिच्छितं उपालिना अधिकरण’’न्ति थेरस्स साधुकारं अदासि.
सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि. तं राजा पसेनदि कोसलो ‘‘दारकपरिहरणं भिक्खुनीनं पलिबोधो’’ति धातीनं दापेत्वा पोसापेसि, कस्सपोतिस्स नामं करिंसु ¶ . अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. कुमारकाले पब्बजितत्ता पन भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्सा’’ति ‘‘कुमारकस्सपस्सा’’ति एवं गहितनामत्ता रञ्ञा पोसावनीयपुत्तत्ता च वुद्धकालेपि कुमारकस्सपोत्वेव पञ्ञायित्थ.
सो पब्बजितकालतो पट्ठाय विपस्सनाय कम्मं करोति, बुद्धवचनञ्च उग्गण्हाति. अथ तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामी हुत्वा सुद्धावासे निब्बत्तमहाब्रह्मा ‘‘विपस्सनाय मुखं दस्सेत्वा ¶ मग्गफलुप्पत्तिया उपायं करिस्सामी’’ति पञ्चदसपञ्हे अभिसङ्खरित्वा अन्धवने वसन्तस्स थेरस्स ‘‘इमे पञ्हे सत्थारं पुच्छेय्यासी’’ति आचिक्खि. ततो सो ते पञ्हे भगवन्तं पुच्छि. भगवापिस्स विस्सज्जेसि. थेरो भगवता कथितनियामेनेव ते उग्गण्हित्वा विपस्सनं गब्भं गाहापेत्वा अरहत्तं पापुणि.
१५०. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तत्थ यं हेट्ठा वुत्तनयञ्च उत्तानत्थञ्च, तं सब्बं न वण्णयिस्साम. अनुत्तानपदमेव वण्णयिस्साम.
१६९. आपन्नसत्ता मे माताति मय्हं माता गरुगब्भा गब्भिनी पसुतासन्नगब्भाति अत्थो.
१७३. वम्मिकसदिसं ¶ कायन्ति सरीरं नाम वम्मिकसदिसं यथा वम्मिको इतो चितो च छिद्दावछिद्दो घरगोळिकउपचिकादीनं आसयो, एवमेव अयं कायो नवछिद्दो धुवस्सवोति बुद्धेन भगवता देसितं पकासितं तं सुत्वा मे चित्तं आसवे अग्गहेत्वा असेसेत्वा किलेसतो विमुच्चि, अरहत्ते पतिट्ठासीति अत्थो. अपरभागे तत्थ तत्थ भिक्खूनं विचित्तधम्मकथिकभावं सुत्वा सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो’’ति (अ. नि. १.२०९, २१७) एतदग्गे ठपेसीति.
कुमारकस्सपत्थेरअपदानवण्णना समत्ता.
६. बाहियत्थेरअपदानवण्णना
छट्ठापदाने ¶ इतो सतसहस्सम्हीतिआदिकं आयस्मतो बाहियस्स दारुचीरियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा वेदङ्गेसु अनवयो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो पसन्नमानसो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानं पत्तुकामो सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्ताहस्स अच्चयेन भगवतो पादमूले निपन्नो ‘‘भगवा, भन्ते, इतो सत्तमे दिवसे यं भिक्खुं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेसि, सो विय अहम्पि अनागते एकस्स बुद्धस्स सासने खिप्पाभिञ्ञानं अग्गो भवेय्य’’न्ति पत्थनं अकासि ¶ . भगवा अनागतंसञाणेन ओलोकेत्वा समिज्झनभावं ञत्वा ‘‘अनागते गोतमस्स भगवतो सासने पब्बजित्वा खिप्पाभिञ्ञानं अग्गो भविस्सती’’ति ब्याकासि. सो यावतायुकं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो तत्थ छ कामावचरसम्पत्तियो अनुभवित्वा पुन मनुस्सेसु चक्कवत्तिआदिसम्पत्तियो अनेककप्पकोटिसतेसु अनुभवित्वा कस्सपस्स भगवतो काले एकस्मिं कुले निब्बत्तो, भगवति परिनिब्बुते पब्बजितो यदा सासने ओसक्कमाने सत्त भिक्खू चतुन्नं परिसानं अज्झाचारं ¶ दिस्वा संवेगप्पत्ता अरञ्ञं पविसित्वा ‘‘याव सासनस्स अन्तरधानं न होति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा तत्थ अरञ्ञे एकं पब्बतं दिस्वा ‘‘जीवितसालया निवत्तन्तु, निरालया इमं पब्बतं अभिरुहन्तू’’ति निस्सेणिं बन्धित्वा सब्बे तं पब्बतं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेन अरहत्तं पापुणि. सो अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा मुखं धोवित्वा उत्तरकुरुतो पिण्डपातं आहरित्वा ते भिक्खू आह – ‘‘आवुसो, इमं पिण्डपातं भुञ्जथा’’ति. ते आहंसु – ‘‘किं, भन्ते, अम्हेहि एवं कतिका कता ‘यो पठमं अरहत्तं पापुणाति, तेनाभतं पिण्डपातं अवसेसा परिभुञ्जन्तू’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘तेन हि सचे मयम्पि तुम्हे विय विसेसं निब्बत्तेस्साम, सयं आहरित्वा भुञ्जिस्सामा’’ति न इच्छिंसु.
दुतियदिवसे दुतियत्थेरो अनागामी हुत्वा तथेव पिण्डपातं आहरित्वा इतरे निमन्तेसि. ते एवमाहंसु – ‘‘किं पनावुसो, कतिका कता, ‘महाथेरेन आभतं पिण्डपातं अभुञ्जित्वा अनुथेरेन आभतं भुञ्जिस्सामा’’’ति? ‘‘नो हेतं, आवुसो’’ति. ‘‘एवं सन्ते तुम्हे ¶ विय मयम्पि विसेसं निब्बत्तेत्वा अत्तनो अत्तनो पुरिसकारेन भुञ्जितुं सक्कोन्ता भुञ्जिस्सामा’’ति न इच्छिंसु. तेसु अरहत्तप्पत्तत्थेरो परिनिब्बायि, दुतियो अनागामी ब्रह्मलोके निब्बत्ति, इतरे पञ्च विसेसं निब्बत्तेतुं असक्कोन्ता सुस्सित्वा सत्तमे दिवसे कालं कत्वा देवलोके निब्बत्तिंसु. तत्थ दिब्बसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे ततो चवित्वा मनुस्सेसु निब्बत्तिंसु. तेसु एको पुक्कुसाति राजा अहोसि, एको गन्धाररट्ठे तक्कसिलायं कुमारकस्सपो, एको बाहियो दारुचीरियो, एको दब्बो मल्लपुत्तो, एको सभियो परिब्बाजकोति. तेसु ¶ अयं बाहियो दारुचीरियो सुप्पारकपट्टने वाणिजकुले निब्बत्तो वाणिजकम्मे निप्फत्तिं गतो महद्धनो महाभोगो, सो सुवण्णभूमिं गच्छन्तेहि वाणिजेहि सद्धिं नावमारुय्ह विदेसं गच्छन्तो कतिपाहं गन्त्वा भिन्नाय नावाय सेसेसु मच्छकच्छपभक्खेसु जातेसु एकोयेव अवसिट्ठो एकं फलकं गहेत्वा वायमन्तो सत्तमे दिवसे सुप्पारकपट्टनतीरं ओक्कमि. तस्स निवासनपारुपनं नत्थि, सो अञ्ञं किञ्चि अपस्सन्तो सुक्खकट्ठदण्डके वाकेहि ¶ पलिवेठेत्वा निवासेत्वा पारुपित्वा च देवकुलतो कपालं गहेत्वा सुप्पारकपट्टनं अगमासि. मनुस्सा तं दिस्वा यागुभत्तादीनि दत्वा ‘‘अयं एको अरहा’’ति सम्भावेसुं. सो वत्थेसु उपनीतेसु ‘‘सचाहं निवासेमि, पारुपामि वा, लाभसक्कारो मे परिहायिस्सती’’ति तानि पटिक्खिपित्वा दारुचीरानेव परिहरि.
अथस्स ‘‘अरहा, अरहा’’ति बहूहि सम्भावियमानस्स एवं चेतसो परिवितक्को उदपादि ‘‘ये केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरो’’ति सो तेन नियामेन कुहनकम्मेन जीविकं कप्पेति.
कस्सपदसबलस्स सासने सत्तसु जनेसु पब्बतं आरुय्ह समणधम्मं करोन्तेसु एको अनागामी हुत्वा सुद्धावासब्रह्मलोके निब्बत्तित्वा अत्तनो ब्रह्मसम्पत्तिं ओलोकेन्तो आगतट्ठानं आवज्जेन्तो पब्बतमारुय्ह समणधम्मं करणट्ठानं दिस्वा सेसानं निब्बत्तनट्ठानं आवज्जेन्तो एकस्स परिनिब्बुतभावं इतरेसञ्च पञ्चन्नं कामावचरदेवलोके निब्बत्तभावं ञत्वा ते कालानुकालं आवज्जेसि ‘‘इमस्मिं पन काले कहं नु खो ते’’ति आवज्जेन्तो दारुचीरियं सुप्पारकपट्टनं निस्साय कुहनकम्मेन जीवितं कप्पेन्तं दिस्वा ‘‘नट्ठो वतायं बालो, पुब्बे समणधम्मं करोन्तो अतिउक्कट्ठभावेन अरहतापि आभतं पिण्डपातं अपरिभुञ्जित्वा इदानि उदरहेतु अनारहाव समानो अरहत्तं पटिजानित्वा लोकं वञ्चेन्तो विचरति, दसबलस्स उप्पन्नभावं न जानाति, गच्छामि नं संवेजेत्वा बुद्धुप्पादं जानापेस्सामी’’ति खणेनेव ब्रह्मलोकतो ओतरित्वा सुप्पारकपट्टने रत्तिभागसमनन्तरे दारुचीरियस्स सम्मुखे पातुरहोसि. सो ¶ अत्तनो वसनट्ठाने ओभासं दिस्वा बहि निक्खमित्वा महाब्रह्मानं दिस्वा अञ्जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि. ‘‘अहं तुम्हाकं पोराणकसहायो अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो, अम्हाकं सब्बजेट्ठको अरहा हुत्वा परिनिब्बुतो, तुम्हे पन पञ्चजना ¶ देवलोके निब्बत्ता. स्वाहं दानि तं इमस्मिं ठाने कुहनकम्मेन जीविकं कप्पेन्तं दिस्वा दमितुं आगतो’’ति वत्वा इदं कारणं आह – ‘‘नेव खो त्वं, बाहिय, अरहा नापि अरहत्तमग्गं वा समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो’’ति. अथस्स सत्थु उप्पन्नभावं सावत्थियं वसनभावञ्च ¶ आचिक्खित्वा ‘‘सत्थु सन्तिकं गच्छा’’ति तं उय्योजेत्वा ब्रह्मलोकमेव अगमासि.
बाहियो पन आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं कम्मं मया कतं, अनरहं अरहा अहन्ति चिन्तेसिं, अयञ्च मं ‘न त्वं अरहा, नापि अरहत्तमग्गं वा समापन्नासी’ति वदति, अत्थि नु खो लोके अञ्ञो अरहा’’ति. अथ नं पुच्छि – ‘‘अथ के चरहि सदेवके लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति. अथस्स देवता आचिक्खि – ‘‘अत्थि, बाहिय, उत्तरेसु जनपदेसु सावत्थि नाम नगरं, तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो. सो हि, बाहिय, भगवा अरहा चेव अरहत्ताय च धम्मं देसेसी’’ति. बाहियो रत्तिभागे देवताय कथं सुत्वा संविग्गमानसो तंखणंयेव सुप्पारका निक्खमित्वा एकरत्तिवासेन सावत्थिं अगमासि, गच्छन्तो च पन देवतानुभावेन बुद्धानुभावेन च वीसयोजनसतिकं मग्गं अतिक्कमित्वा सावत्थिं अनुप्पत्तो, तस्मिं खणे सत्था सावत्थियं पिण्डाय पविट्ठो होति. सो जेतवनं पविसित्वा अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू पुच्छि – ‘‘कुहिं एतरहि सत्था’’ति? भिक्खू ‘‘सावत्थियं पिण्डाय पविट्ठो’’ति वत्वा ‘‘त्वं पन कुतो आगतोसी’’ति पुच्छिंसु. ‘‘सुप्पारका आगतोम्ही’’ति. ‘‘कदा निक्खन्तोसी’’ति? ‘‘हिय्यो सायन्हसमये निक्खन्तोम्ही’’ति. ‘‘दूरतोपि आगतो, निसीद ताव पादे धोवित्वा तेलेन मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खिस्सती’’ति आहंसु. ‘‘अहं, भन्ते, सत्थु वा अत्तनो वा जीवितन्तरायं न जानामि, कत्थचि अट्ठत्वा अनिसीदित्वा एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति आह. सो एवं वत्वा तरमानरूपो सावत्थिं पविसित्वा भगवन्तं अनोपमाय बुद्धसिरिया चरन्तं दिस्वा ‘‘चिरस्सं वत मे गोतमो सम्मासम्बुद्धो दिट्ठो’’ति दिट्ठट्ठानतो पट्ठाय ¶ ओनतसरीरो गन्त्वा अन्तरवीथियं पञ्चपतिट्ठितेन वन्दित्वा गोप्फकेसु दळ्हं गहेत्वा एवमाह – ‘‘देसेतु, भन्ते भगवा, धम्मं, देसेतु ¶ सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. अथ नं सत्था ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति पटिक्खिपि.
तं ¶ सुत्वा बाहियो, ‘‘भन्ते, संसारे संसरन्तेन कबळीकाराहारो न अलद्धपुब्बो, तुम्हाकं वा मय्हं वा जीवितन्तरायं न जानामि, देसेतु मे, भन्ते भगवा, धम्मं, देसेतु सुगतो धम्म’’न्ति पुन याचि. सत्था दुतियम्पि तथेव पटिक्खिपि. एवं किरस्स अहोसि – ‘‘इमस्स दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं अज्झोत्थटं होति, बलवपीतिवेगो धम्मं सुत्वापि न सक्खिस्सति पटिविज्झितुं, मज्झत्तुपेक्खाय ताव तिट्ठतु, एकरत्तेनेव वीसयोजनसतिकं मग्गं आगतस्सपि चस्स दरथो बलवा सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपित्वा ततियं याचितो अन्तरवीथियं ठितोव ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं, दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिना (उदा. १०) नयेन अनेकपरियायेन धम्मं देसेसि. सो सत्थु धम्मं सुणन्तोयेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.
१७८. सो अरहत्तं पत्तक्खणेयेव पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो इतो सतसहस्सम्हीतिआदिमाह. तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. अनुत्तानपदवण्णनमेव करिस्साम.
१८१. हसनं पच्चवेक्खणन्ति परिपुण्णसोमनस्सजातं पच्चवेक्खणं, कोमारवण्णं अतिकोमलन्ति अत्थो.
१८२. हेमयञ्ञोपचितङ्गन्ति सुवण्णसुत्तयञ्ञोपचितसुत्तअवयवं सरीरं देहन्ति अत्थो. पलम्बबिम्बतम्बोट्ठन्ति ओलम्बितबिम्बफलसदिसं रत्तवण्णं ओट्ठद्वयसमन्नागतन्ति अत्थो. सेततिण्हसमं दिजन्ति सुनिसिततिखिणअयलोहघंसनेन घंसित्वा समं कतं विय समदन्तन्ति अत्थो.
१८३. पीतिसम्फुल्लिताननन्ति पीतिया सुट्ठु फुल्लितं विकसितं आननं मुखं आदासतलसदिसमुखवन्तन्ति अत्थो.
१८४. खिप्पाभिञ्ञस्स भिक्खुनोति खिप्पं देसनाय समुग्घाटितक्खणेयेव अभिविसेसेन ञातुं समत्थस्स भिक्खुनोति अत्थो.
१८६. सग्गं ¶ ¶ अगं सभवनं यथाति अत्तनो गेहं विय सग्गं लोकं अगमासिन्ति अत्थो.
१९६. न ¶ त्वं उपायमग्गञ्ञूति त्वं निब्बानाधिगमूपायभूतमग्गञ्ञू न अहोसीति अत्थो.
२००. सत्थुनो सदा जिनन्ति सदा सब्बकालं जिनं जिनन्तो पराजितकोपो सत्थुनो सम्मासम्बुद्धस्स विमलाननं आदासतलसदिसमुखं पस्सिस्सामि पस्सितुं निक्खमामीति योजना. दिजे अपुच्छिं कुहिं लोकनन्दनोति कुहिं ठाने लोकपसादकरो सत्थाति दिजे ब्राह्मणे अहं भिक्खू अपुच्छिन्ति अत्थो.
२०१. ससोव खिप्पं मुनिदस्सनुस्सुकोति मुनिदस्सने तथागतदस्सने उस्सुको उस्साहजातो ससो इव खिप्पं पापुणातीति अत्थो.
२०२. तुवटं गन्त्वाति सीघं गन्त्वा. पिण्डत्थं अपिहागिधन्ति पिण्डपातं पटिच्च अपिहं अपगतपिहं अगिधं नित्तण्हं.
२०३. अलोलक्खन्ति इतो चितो च अनोलोकयमानं उत्तमे सावत्थिनगरे पिण्डाय विचरन्तं अदक्खिन्ति सम्बन्धो. सिरीनिलयसङ्कासन्ति सिरिया लक्खणानुब्यञ्जनसोभाय निलयं सङ्कासं जलमानतोरणसदिसं. रविदित्तिहराननन्ति विज्जोतमानसूरियमण्डलं विय विज्जोतमानमुखमण्डलं.
२०४. कुपथे विप्पनट्ठस्साति कुच्छितपथे सोपद्दवमग्गे मूळ्हस्स मिच्छापटिपन्नस्स मे सरणं होहि पतिट्ठा होहि. गोतमाति भगवन्तं गोत्तेन आलपति.
२१८. न तत्थ सुक्का जोतन्तीति सुक्कपभासम्पन्ना जोतमानओसधितारकादयो न जोतन्ति नप्पभासन्ति. सेसं उत्तानत्थमेव. सो एवं पुब्बचरितापदानं पकासेत्वा तावदेव च भगवन्तं पब्बज्जं याचि. ‘‘परिपुण्णं ते पत्तचीवर’’न्ति च पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसाही’’ति वत्वा पक्कामि. सो किर वीसतिवस्ससहस्सानि समणधम्मं करोन्तो ‘‘भिक्खुना नाम अत्तना पच्चये लभित्वा अञ्ञं अनोलोकेत्वा ¶ सयमेव परिभुञ्जितुं वट्टती’’ति वत्वा एकभिक्खुस्सापि पत्तेन वा चीवरेन वा सङ्गहं नाकासि, ‘‘न तेनस्स ¶ इद्धिमयं पत्तचीवरं उप्पज्जिस्सती’’ति ञत्वा भगवा एहिभिक्खुभावेन पब्बज्जं नादासि. तम्पि पत्तचीवरं परियेसमानमेव सङ्कारट्ठानतो चोळक्खण्डानि संकड्ढेन्तं पुब्बवेरिको अमनुस्सो एकिस्सा तरुणवच्छाय गाविया सरीरे अधिमुच्चित्वा वामऊरुम्हि पहरित्वा ¶ जीवितक्खयं पापेसि. सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं निक्खमन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा ‘‘गण्हथ, भिक्खवे, एतं बाहियं दारुचीरियन्ति एकस्मिं गेहद्वारे ठत्वा मञ्चकं आहरापेत्वा इमं सरीरं नगरद्वारतो नीहरित्वा झापेत्वा धातुयो गहेत्वा थूपं करोथा’’ति भिक्खू आणापेसि.
ते भिक्खू धातुं महापथे थूपं कारेत्वा सत्थारं उपसङ्कमित्वा अत्तनो कतकम्मं आरोचेसुं. ततो सङ्घमज्झे कथा उदपादि – ‘‘तथागतो भिक्खुसङ्घेन सरीरझापनकिच्चं कारेसि, धातुयो च गाहापेत्वा चेतियं कारापेसि, कतरमग्गो नु खो तेन समधिगतो, सामणेरो नु खो सो, भिक्खु नु खो’’ति. सत्था तं अट्ठुप्पत्तिं कत्वा ‘‘पतिट्ठितो, भिक्खवे, बाहियो दारुचीरियो अरहत्तो’’ति उपरि धम्मदेसनं वड्ढेति. तस्स परिनिब्बुतभावञ्च आचिक्खित्वा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२०९, २१६) एतदग्गे ठपेसि.
अथ नं भिक्खू पुच्छिंसु – ‘‘तुम्हे, भन्ते, ‘बाहियो दारुचीरियो अरहत्तं पत्तो’ति वदेथ, कदा सो अरहत्तं पत्तो’’ति? ‘‘मम धम्मं सुतकाले, भिक्खवे’’ति. ‘‘कदा पनस्स, भन्ते, तुम्हेहि धम्मो कथितो’’ति? ‘‘भिक्खाय चरन्तेन अन्तरवीथियं ठितेना’’ति. ‘‘अप्पमत्तको, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो; कथं सो तावत्तकेन विसेसं निब्बत्तेसी’’ति? अथ ने सत्था, ‘‘भिक्खवे, मम धम्मं ‘अप्पं’ वा ‘बहुं वा’ति मा चिन्तयित्थ. अनेकानिपि हि अनत्थपदसंहितानि गाथासहस्सानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह –
‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. १०१) –
देसनापरियोसाने ¶ ¶ चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.
बाहियत्थेरअपदानवण्णना समत्ता.
७. महाकोट्ठिकत्थेरअपदानवण्णना
सत्तमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो महाकोट्ठिकत्थेरस्स अपदानं. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले ¶ निब्बत्तित्वा विञ्ञुतं पत्तो मातापितूनं अच्चयेन कुटुम्बं सण्ठपेत्वा घरावासं वसन्तो एकदिवसं पदुमुत्तरस्स भगवतो धम्मदेसनाकाले हंसवतीनगरवासिनो गन्धमालादिहत्थे येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा, सत्थारं एकं भिक्खुं पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘अयं इमस्मिं सासने पटिसम्भिदाप्पत्तानं अग्गो, यंनूनाहम्पि एकस्स बुद्धस्स सासने अयं विय पटिसम्भिदाप्पत्तानं अग्गो भवेय्य’’न्ति चिन्तेत्वा सत्थु देसनापरियोसाने वुट्ठिताय परिसाय भगवन्तं उपसङ्कमित्वा, ‘‘भन्ते, स्वे मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेसि. सत्था अधिवासेसि. सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धस्स च भिक्खुसङ्घस्स च निसज्जट्ठानं गन्धमालादीहि अलङ्करित्वा खादनीयभोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्चयेन सकनिवेसने भिक्खुसतसहस्सपरिवारं सत्थारं विविधयागुखज्जकपरिवारं ससूपब्यञ्जनं गन्धसालिभोजनं भोजापेत्वा भत्तकिच्चपरियोसाने चिन्तेसि – ‘‘महन्तं खो अहं ठानन्तरं पत्थेमि, न पन युत्तं मया एकदिवसमेव दानं दत्वा तं ठानन्तरं पत्थेतुं, अनुपटिपाटिया सत्ताहं दानं दत्वा पत्थेस्सामी’’ति. सो तेनेव नियामेन सत्ताहं महादानं दत्वा भत्तकिच्चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमं तिचीवरप्पहोनकं सुखुमवत्थं बुद्धस्स पादमूले ठपेत्वा भिक्खुसतसहस्सस्स च तिचीवरं दत्वा तथागतं उपसङ्कमित्वा, ‘‘भन्ते, यो सो भिक्खु तुम्हेहि इतो सत्तमे दिवसमत्थके ¶ पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्जनकस्स बुद्धस्स सासने पब्बजित्वा पटिसम्भिदाप्पत्तानं अग्गो भवेय्य’’न्ति सत्थु पादमूले निपज्जित्वा पत्थनं अकासि. सत्था तस्स समिज्झनभावं ञत्वा ‘‘अनागते इतो कप्पसतसहस्समत्थके गोतमो नाम बुद्धो लोके उप्पज्जिस्सति, तस्स सासने तव पत्थना समिज्झिस्सती’’ति ¶ ब्याकासि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चुतो देवसम्पत्तिं अनुभवित्वा अपरापरं देवमनुस्सेसु परिब्भमि.
एवं सो देवमनुस्सेसु संसरन्तो तत्थ तत्थ भवे पुञ्ञञाणसम्भारे सम्भरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले ¶ निब्बत्ति, कोट्ठिकोतिस्स नामं अकंसु. कस्मा मातुया वा अय्यकपय्यकादीनं वा नामं अग्गहेत्वा एवं नामं करिंसूति चे? अत्तनो पञ्ञवन्तताय वेदङ्गेसु सतक्कपरतक्केसु सनिघण्डुकेटुभेसु साक्खरप्पभेदेसु सकलब्याकरणेसु च छेकभावेन च दिट्ठदिट्ठे जने मुखसत्तीहि कोट्ठेन्तो पक्कोट्ठेन्तो वितुदन्तो विचरतीति अन्वत्थनामं करिंसूति वेदितब्बं. सो वयप्पत्तो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पे निप्फत्तिं पत्तो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा पटिसम्भिदासु चिण्णवसी हुत्वा अभीतो महाथेरे उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पटिसम्भिदासुयेव पञ्हं पुच्छि. एवमयं थेरो तत्थ कताधिकारताय तत्थ चिण्णवसीभावेन च पटिसम्भिदाप्पत्तानं अग्गो जातो. अथ नं सत्था महावेदल्लसुत्तं अट्ठुप्पत्तिं कत्वा पटिसम्भिदाप्पत्तानं अग्गट्ठाने ठपेसि, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदाप्पत्तानं यदिदं महाकोट्ठिको’’ति (अ. नि. १.२०९, २१८).
२२१. सो अपरेन समयेन विमुत्तिसुखं पटिसंवेदेन्तो सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.
इत्थं ¶ सुदमायस्मा महाकोट्ठिकोति एत्थ सुदन्ति निदस्सने निपातो. आयस्माति गारवाधिवचनं, यथा तं आयस्मा महामोग्गल्लानोति.
महाकोट्ठिकत्थेरअपदानवण्णना समत्ता.
८. उरुवेलकस्सपत्थेरअपदानवण्णना
अट्ठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उरुवेलकस्सपत्थेरस्स अपदानं. अयम्पि ¶ पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा सत्थारं एकं भिक्खुं महापरिवारानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो महादानं दत्वा पणिधानं अकासि. भगवा चस्स अनन्तरायतं ¶ दिस्वा ‘‘अनागते गोतमबुद्धस्स सासने महापरिवारानं अग्गो भविस्सती’’ति ब्याकासि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्तो, अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयो बुद्धप्पमुखभिक्खुसङ्घं निमन्तेत्वा परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले तयो भातरो हुत्वा निब्बत्ता गोत्तवसेन तयोपि कस्सपाति एवं नामका अहेसुं. ते तयो वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्चमाणवकसतानि परिवारा, मज्झिमस्स तीणि, कनिट्ठस्स द्वे, ते अत्तनो गन्थेसु सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो, मज्झिमो गङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, कनिट्ठो गयासीसे पब्बजितो गयाकस्सपो नाम जातो. एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा ¶ पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसकुलपुत्तप्पमुखे पञ्चपञ्ञासजने सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति (महाव. ३२) विस्सज्जेत्वा तिंसभद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा तत्थ गतनागदमनादीहि अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिवारं विनेत्वा पब्बाजेसि. तस्स पब्बज्जाविधानञ्च इद्धिपाटिहारियकरणञ्च सब्बं नदीकस्सपस्स अपदानट्ठकथायं आवि भविस्सति. तस्स पब्बजितभावं सुत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव ते इद्धिमयपत्तचीवरधरा एहिभिक्खुका अहेसुं. सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय (महाव. ५४) ते सब्बे अरहत्ते पतिट्ठापेसि.
२५१. सो एवं अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानपदमेव ¶ वण्णयिस्साम.
२६८. सो ¶ च सब्बं तमं हन्त्वाति सो फुस्सो भगवा रागदोसमोहादिकिलेसन्धकारं विद्धंसेत्वा. विजटेत्वा महाजटन्ति तण्हामानादीहि दियड्ढसहस्सेहि किलेसगणेहि महाब्याकुलं जटं विजटेत्वा पदालेत्वा फालेत्वाति अत्थो. सदेवकं देवलोकसहितं सकलं लोकसन्निवासंतप्पयन्तो सन्तप्पयन्तो पीणेन्तो अमतं वुट्ठिं महानिब्बानवुट्ठिधारं वस्सते पग्घरापेतीति योजना.
२६९. तदा हि बाराणसियन्ति ‘‘बारस मनुस्सा’’तिआदीसु विय बारस द्वादसरासी हुत्वा पुरा, हिमवन्ततो इसयो च पच्चेकमुनिसङ्खाता इसयो च गन्धमादनतो आकासेनागन्त्वा एत्थ गच्छन्ति ओतरन्ति पविसन्तीति बाराणसी, अथ वा सम्मासम्बुद्धसङ्खातानं अनेकसतसहस्सानं धम्मचक्कपवत्तनत्थाय ओतरट्ठानं नगरं लिङ्गविपल्लासं कत्वा इत्थिलिङ्गवसेन बाराणसीति वुच्चति, तिस्सं बाराणसियं.
२७३. निक्खित्तसत्थं ¶ पच्चन्तन्ति छड्डितसत्थं पातितआवुधं पच्चन्तजनपदं निब्बिसेवनं कत्वा पुनरुपच्चतन्ति पुनरपि तं नगरं उपेच्च उपगम्म सम्पत्ताति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
उरुवेलकस्सपत्थेरअपदानवण्णना समत्ता.
९. राधत्थेरअपदानवण्णना
२९६. नवमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो राधत्थेरस्स अपदानं. तं सब्बं पाठानुसारेन नयानुचिन्तनेन विञ्ञूहि सुविञ्ञेय्यमेव. केवलं पुञ्ञनानत्तमेवाति.
राधत्थेरअपदानवण्णना समत्ता.
दसमं मोघराजत्थेरअपदानं सुविञ्ञेय्यमेवाति.
चतुपञ्ञासमवग्गवण्णना समत्ता.
५५. भद्दियवग्गो
१. लकुण्डकभद्दियत्थेरअपदानवण्णना
पञ्चपञ्ञासमवग्गे ¶ ¶ पठमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो लकुण्डकभद्दियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु धम्मं सुणन्तो निसिन्नो सत्थारं एकं भिक्खुं मञ्जुस्सरानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सप्पिसक्खरादिमधुररससम्मिस्सं महादानं दत्वा ‘‘अहम्पि, भन्ते, अनागते अयं भिक्खु विय एकस्स बुद्धस्स सासने मञ्जुस्सरानं अग्गो भवेय्य’’न्ति पणिधानं अकासि. भगवा तस्स अनन्तरायं दिस्वा ब्याकरित्वा पक्कामि.
सो ¶ यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा फुस्सभगवतो काले चित्रकोकिलो हुत्वा निब्बत्तो राजुय्यानतो मधुरं अम्बफलं तुण्डेनादाय गच्छन्तो सत्थारं दिस्वा पसन्नमानसो ‘‘दस्सामि बुद्धस्सा’’ति चित्तं उप्पादेसि. सत्था तस्स चित्ताचारं ञत्वा पत्तं गहेत्वा निसीदि. कोकिलो दसबलस्स पत्ते अम्बपक्कं ठपेसि. सत्था तस्स सोमनस्सुप्पादनत्थं तस्स पस्सन्तस्सेव तं परिभुञ्जि. अथ सो कोकिलो पसन्नमानसो तेनेव पीतिसुखेन सत्ताहं वीतिनामेसि. तेनेव पुञ्ञकम्मेन उप्पन्नुप्पन्नभवे मञ्जुस्सरो अहोसि. कस्सपसम्मासम्बुद्धकाले वड्ढकिकुले निब्बत्तेत्वा जेट्ठकवड्ढकी हुत्वा पाकटो अहोसि. परिनिब्बुते भगवति तस्स सरीरधातुयो निदहितुं सत्तयोजनप्पमाणे थूपे आरद्धे सो आह – ‘‘योजनावट्टं योजनुब्बेधं करोमा’’ति. ते सब्बे तस्स वचने अट्ठंसु. इति अप्पमाणस्स बुद्धस्स ओरप्पमाणं चेतियं कारेसि, तेन कम्मेन निब्बत्तट्ठाने अञ्ञेहि हीनप्पमाणो अहोसि. सो अम्हाकं भगवतो काले कुलगेहे निब्बत्तित्वा अतिरस्सताय च सुवण्णपटिमा विय सुन्दरसरीरताय च लकुण्डकभद्दियोति पञ्ञायित्थ. सो अपरभागे सत्थु धम्मदेसनं ¶ सुत्वा पटिलद्धसद्धो पब्बजित्वा बहुस्सुतो धम्मकथिको हुत्वा मधुरेन सरेन परेसं धम्मं कथेसि.
अथेकस्मिं उस्सवदिवसे एकेन ब्राह्मणेन सद्धिं रथेन गच्छन्ती एका गणिका थेरं दिस्वा दन्तविदंसकं हसि. थेरो तस्सा दन्तट्ठिके निमित्तं गहेत्वा झानं उप्पादेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अनागामी अहोसि, सो अभिण्हं कायगताय सतिया विहरन्तो एकदिवसं ¶ आयस्मता धम्मसेनापतिना ओवदियमानो अनुसासियमानो अरहत्ते पतिट्ठहि. एकच्चे भिक्खू च सामणेरा च तस्स अरहत्तप्पत्तभावं अजानन्तो कण्णेसु गहेत्वा कड्ढन्ति, सीसे बाहाय हत्थपादादीसु वा गहेत्वा चालेत्वा कीळन्ता विहेठेसुं. अथ भगवा सुत्वा – ‘‘मा, भिक्खवे, मम पुत्तं विहेठेथा’’ति आह. ततो पट्ठाय तं ‘‘अरहा’’ति जानित्वा न विहेठेसुं.
१२. सो ¶ अरहा हुत्वा सञ्जातसोमनस्सो अत्तनो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. मञ्जुनाभिनिकूजहन्ति मधुरेन पेमनियेन सरेन अभिनिकूजिं सद्दं निच्छारेसिं अहन्ति अत्थो. सेसमेत्थ सुविञ्ञेय्यमेवाति.
लकुण्डकभद्दियत्थेरअपदानवण्णना समत्ता.
२. कङ्खारेवतत्थेरअपदानवण्णना
३४. दुतियापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो कङ्खारेवतत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो, तं सब्बं पाठानुसारेन सुविञ्ञेय्यमेवाति.
कङ्खारेवतत्थेरअपदानवण्णना समत्ता.
३. सीवलित्थेरअपदानवण्णना
ततियापदाने ¶ पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो सीवलित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो हेट्ठा वुत्तनयेन विहारं गन्त्वा परिसाय परियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति दसबलं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खसङ्घस्स महादानं दत्वा, ‘‘भन्ते, इमिना अधिकारकम्मेन न अञ्ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अहम्पि तुम्हेहि सो एतदग्गे ठपितभिक्खु विय लाभीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अयं ते पत्थना अनागते गोतमस्स बुद्धस्स सन्तिके समिज्झिस्सती’’ति ब्याकरित्वा पक्कामि. सो कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा विपस्सिस्स ¶ भगवतो ¶ काले बन्धुमतीनगरतो अविदूरे एकस्मिं गामके निब्बत्ति, तस्मिं समये बन्धुमतीनगरवासिनो रञ्ञा सद्धिं साकच्छित्वा दसबलस्स दानं अदंसु.
एकदिवसं सब्बे एकतो हुत्वा दानं देन्ता ‘‘किं नु खो अम्हाकं दानग्गे नत्थी’’ति (अ. नि. अट्ठ. १.१.२०७; थेरगा. अट्ठ. १.५९ सीवलित्थेरगाथावण्णना) ओलोकेन्ता मधुञ्च गुळदधिञ्च नाद्दसंसु. ते ‘‘यतो कुतोचि आहरिस्सामा’’ति जनपदतो नगरपविसनमग्गेसु पुरिसे ठपेसुं. तदा एस कुलपुत्तो अत्तनो गामतो गुळदधिवारकं गहेत्वा ‘‘किञ्चिदेव आहरिस्सामी’’ति नगरं गच्छन्तो ‘‘मुखं धोवित्वा धोतहत्थपादो पविसिस्सामी’’ति फासुकट्ठानं ओलोकेन्तो नङ्गलसीसप्पमाणं निम्मक्खिकदण्डकमधुं दिस्वा ‘‘पुञ्ञेन मे इदं उप्पन्न’’न्ति गहेत्वा नगरं पाविसि. नागरेहि ठपितपुरिसो तं दिस्वा, ‘‘मारिस, कस्स इमं हरसी’’ति पुच्छि. ‘‘न कस्सचि, सामि, विक्कायिकं मे इद’’न्ति. ‘‘तेन हि इमं कहापणं गहेत्वा एतं मधुञ्च गुळदधिञ्च देही’’ति.
सो चिन्तेसि – ‘‘इदं मे न बहुं अग्घति, अयञ्च एकप्पहारेनेव बहुं देति, वीमंसिस्सामी’’ति. ततो नं आह – ‘‘नाहं एककहापणेन देमी’’ति. ‘‘यदि एवं द्वे कहापणे गहेत्वा देही’’ति. ‘‘द्वीहिपि न देमी’’ति. एतेनुपायेन वड्ढेत्वा याव सहस्सं पापुणि, सो चिन्तेसि – ‘‘अतिअञ्छितुं न वट्टति, होतु ताव इमिना कत्तब्बकम्मं पुच्छिस्सामी’’ति ¶ . अथ नं आह – ‘‘न इदं बहुअग्घनकं, त्वं पन बहुं देसि, केन कम्मेन इदं गण्हसी’’ति. ‘‘इध, भो, नगरवासिनो रञ्ञा सद्धिं पटिविरुज्झित्वा विपस्सिसम्मासम्बुद्धस्स दानं देन्ता इदं द्वयं दानग्गे अपस्सन्ता मं परियेसापेन्ति. सचे इदं द्वयं न लभिस्सन्ति, नागरानं पराजयो भविस्सति. तस्मा सहस्सं दत्वा गण्हामी’’ति. ‘‘किं पनेतं नागरानं एव वट्टति, उदाहु अञ्ञेसम्पि दातुं वट्टती’’ति? ‘‘यस्स कस्सचि दातुं अवारितमेत’’न्ति. ‘‘अत्थि पन कोचि नागरानं दाने एकदिवसं सहस्सं दाता’’ति? ‘‘नत्थि, सम्मा’’ति. ‘‘इमेसं मे द्विन्नं सहस्सग्घनकभावं जानासी’’ति? ‘‘आम, जानामी’’ति. ‘‘तेन हि गच्छ, नागरानं आरोचेहि – ‘एको पुरिसो इमानि द्वे मूलेन न देति, तुम्हेहि सद्धिं सहत्थेनेव दातुकामो, तुम्हे इमेसं द्विन्नं कारणा निब्बितक्का होथा’’ति. ‘‘त्वं इमस्मिं दाने जेट्ठकभागस्स ¶ कायसक्खी होही’’ति वत्वा गतो. सो पन कुलपुत्तो गामतो परिब्बयत्थं गहितकहापणेन पञ्चकटुकं गहेत्वा चुण्णं कत्वा ¶ दधितो कञ्चियं वाहेत्वा तत्थ मधुपटलं पीळेत्वा पञ्चकटुकचुण्णेन योजेत्वा पदुमिनिपत्ते पक्खिपित्वा तं संविदहित्वा आदाय दसबलस्स अविदूरे निसीदि. महाजनेहि आहरियमानस्स सक्कारस्स अन्तरे अत्तनो पत्तवारं ओलोकेन्तो ओकासं ञत्वा सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, अयं मे दुग्गतसक्कारो, इमं मे अनुकम्पं पटिच्च पटिग्गण्हथा’’ति. सत्था तस्सानुकम्पं पटिच्च चतुमहाराजेहि दत्तियेन सेलमयपत्तेन तं पटिग्गहेत्वा यथा अट्ठसट्ठिया भिक्खुसतसहस्सस्स दिय्यमानं न खीयति, एवं अधिट्ठासि.
सो कुलपुत्तो निट्ठितभत्तकिच्चं भगवन्तं वन्दित्वा एकमन्तं निसिन्नो आह – ‘‘दिट्ठो मे, भन्ते भगवा, अज्ज बन्धुमतीनगरवासीहि तुम्हाकं सक्कारो आहरियमानो, अहम्पि इमस्स निस्सन्देन निब्बत्तनिब्बत्तभवे लाभग्गयसग्गप्पत्तो भवेय्य’’न्ति. सत्था ‘‘एवं होतु कुलपुत्ता’’ति वत्वा तस्स च नगरवासीनञ्च भत्तानुमोदनं कत्वा पक्कामि. सो कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुप्पवासाय राजधीतुया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणकालतो पट्ठाय सायं पातञ्च पञ्चपण्णाकारसतानि सुप्पवासाय उपनीयन्ति. अथस्स सा पुञ्ञवीमंसनत्थं हत्थेन बीजपच्छिं फुसापेन्ती अट्ठासि. एकेकबीजतो सलाकसतं सलाकसहस्सम्पि निग्गच्छति, एकेककरीसखेत्ततो पण्णासम्पि सट्ठिपि सकटपमाणानि उप्पज्जन्ति. कोट्ठपूरणकालेपिस्सा कोट्ठद्वारं हत्थेन फुसन्तिया राजधीताय पुञ्ञेन गण्हन्तानं गहितगहितं पुन पूरति. परिपुण्णभत्तकुम्भितोपि ‘‘राजधीताय पुञ्ञ’’न्ति वत्वा यस्स कस्सचि देन्ता नं याव न उक्कड्ढन्ति, न ताव भत्तं खीयति. दारके कुच्छिगतेयेव सत्त वस्सानि अतिक्कमिंसु.
गब्भे ¶ पन परिपक्के सत्ताहं महादुक्खं अनुभोसि. सा सामिकं आमन्तेत्वा – ‘‘पुरे मरणा जीवमाना दानं दस्सामी’’ति सत्थु सन्तिकं ¶ पेसेसि – ‘‘गच्छ, सामि, इमं पवत्तिं सत्थु आरोचेत्वा सत्थारं निमन्तेहि, यञ्च सत्था वदति, तं साधुकं उपलक्खेत्वा आगन्त्वा मय्हं कथेही’’ति. सो गन्त्वा तस्सा सासनं सत्थु आरोचेसि – ‘‘सत्थु भन्ते, कोळियधीता पादे वन्दती’’ति. सत्था तस्सा अनुकम्पं पटिच्च – ‘‘सुखिनी होतु सुप्पवासा कोळियधीता अरोगा, अरोगं पुत्तं विजायतू’’ति आह. सो तं सुत्वा भगवन्तं वन्दित्वा अत्तनो गामाभिमुखो ¶ पायासि. तस्स पुरे आगमनायेव सुप्पवासाय कुच्छितो धम्मकरणतो उदकं विय गब्भो निक्खमि, परिवारेत्वा निसिन्नजनो अस्सुमुखो रोदितुं आरद्धो हट्ठतुट्ठोव तस्सा सामिकस्स तुट्ठिसासनं आरोचेतुं अगमासि. सो तेसं इङ्गितं दिस्वा – ‘‘दसबलेन कथितकथा निप्फन्ना भविस्सति मञ्ञे’’ति चिन्तेसि. सो आगन्त्वा सत्थु कथं राजधीताय कथेसि. राजधीता तया निमन्तितं जीवभत्तमेव मङ्गलभत्तं भविस्सति, गच्छ सत्ताहं दसबलं निमन्तेहीति. सो तथा अकासि. सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तयिंसु. सो दारको ञातीनं सन्तत्तचित्तं निब्बापेन्तो सीतलभावं कुरुमानो जातोति, सीवलित्वेव नामं करिंसु. सो सत्त वस्सानि गब्भे वसितत्ता जातकालतो पट्ठाय सब्बकम्मक्खमो अहोसि. धम्मसेनापति सारिपुत्तत्थेरो सत्तमे दिवसे तेन सद्धिं कथासल्लापमकासि. सत्थापि इमं गाथं अभासि –
‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्चगा;
तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१४; सु. नि. ६४३);
अथ नं थेरो एवमाह – ‘‘किं पन तया एवरूपं दुक्खं अनुभवित्वा पब्बजितुं न वट्टती’’ति? ‘‘लभन्तो पब्बजेय्यं, भन्ते’’ति. सुप्पवासा तं थेरेन सद्धिं कथेन्तं दिस्वा – ‘‘किं नु खो मे पुत्तो धम्मसेनापतिना कथेती’’ति थेरं उपसङ्कमित्वा पुच्छि – ‘‘मय्हं पुत्तो तुम्हेहि सद्धिं किं कथेति, भन्ते’’ति? अत्तना अनुभुत्तगब्भवासदुक्खं कथेत्वा – ‘‘तुम्हेहि अनुञ्ञातो पब्बजिस्सामी’’ति वदतीति. ‘‘साधु भन्ते, पब्बाजेथ न’’न्ति. थेरो तं विहारं नेत्वा तचपञ्चककम्मट्ठानं दत्वा पब्बाजेन्तो, ‘‘सीवलि ¶ , तुय्हं अञ्ञेन ओवादेन कम्मं नत्थि, तया सत्त वस्सानि अनुभुत्तदुक्खमेव पच्चवेक्खाही’’ति. ‘‘भन्ते, पब्बज्जायेव तुम्हाकं भारो, यं पन मया सक्का कातुं, तमहं जानिस्सामी’’ति. सो पन पठमकेसवट्टिया ¶ ओरोपितक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय ओरोपितक्खणे सकदागामिफले, ततियाय अनागामिफले पतिट्ठासि. सब्बेसंयेव केसानं ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपुरे अपच्छा अहोसि.
अथ ¶ भिक्खुसङ्घे कथा उदपादि – ‘‘अहो एवं पुञ्ञवापि थेरो सत्तमासाधिकानि सत्त संवच्छरानि मातुगब्भे वसित्वा सत्त दिवसानि मूळ्हगब्भे वसी’’ति. सत्था आगन्त्वा – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा – ‘‘इमाय नामा’’ति वुत्ते – ‘‘न, भिक्खवे, इमिना कुलपुत्तेन इमाय जातिया कतकम्म’’न्ति वत्वा अतीतं आहरित्वा अतीते, भिक्खवे, बुद्धुप्पादतो पुरेतरमेव एस कुलपुत्तो बाराणसियं राजकुले निब्बत्तो, पितु अच्चयेन रज्जे पतिट्ठाय विभवसम्पन्नो पाकटो अहोसि. तदा एको पच्चन्तराजा ‘‘रज्जं गण्हिस्सामी’’ति आगन्त्वा नगरं उपरुन्धित्वा खन्धावारं कारेत्वा विहासि. अथ राजा मातुया सद्धिं समानच्छन्दो हुत्वा सत्ताहं खन्धावारनगरे चतूसु दिसासु द्वारं पिधापेसि, निक्खमन्तानं पविसन्तानञ्च द्वारमूळ्हं अहोसि. अथ मिगदायविहारे पच्चेकबुद्धा उग्घोसेसुं. राजा सुत्वा द्वारं विवरापेसीति. पच्चन्तराजापि पलायि. सो तेन कम्मविपाकेन नरकादीसु दुक्खमनुभवित्वा इमस्मिं बुद्धुप्पादे राजकुले निब्बत्तोपि मातुया सद्धिं इमं एवरूपं दुक्खमनुभवि. तस्स पन पब्बजितकालतो पट्ठाय भिक्खुसङ्घस्स चत्तारो पच्चया यदिच्छकं उप्पज्जन्ति. एवं एत्थ वत्थु समुट्ठितं.
अपरभागे सत्था सावत्थिं अगमासि. थेरो भगवन्तं अभिवादेत्वा, ‘‘भन्ते, मय्हं पुञ्ञबलं वीमंसिस्सामि, पञ्चभिक्खुसतानि देथा’’ति. ‘‘गण्ह, सीवली’’ति. सो पञ्चसते भिक्खू गहेत्वा हिमवन्ताभिमुखं गच्छन्तो अटविमग्गं गच्छति. तस्स पठमं दिट्ठनिग्रोधे अधिवत्था देवता सत्त दिवसानि दानं अदासि. इति सो –
‘‘निग्रोधं पठमं पस्सि, दुतियं पण्डवपब्बतं;
ततियं अचिरवतियं, चतुत्थं वरसागरं.
‘‘पञ्चमं ¶ हिमवन्तं सो, छट्ठं छद्दन्तुपागमि;
सत्तमं गन्धमादनं, अट्ठमं अथ रेवत’’न्ति. (अ. नि. अट्ठ. १.१.२०७; थेरगा. अट्ठ. १.५९ सीवलित्थेरगाथावण्णना) –
सब्बट्ठानेसु ¶ सत्त सत्त दिवसानेव दानं अदंसु. गन्धमादनपब्बते पन नागदत्तदेवराजा सत्तसु दिवसेसु एकदिवसं खीरपिण्डपातं अदासि, एकदिवसं सप्पिपिण्डपातं अदासि. अथ नं ¶ भिक्खुसङ्घो आह – ‘‘आवुसो, इमस्स देवरञ्ञो नेव धेनुयो दुय्हमाना पञ्ञायन्ति, न दधिनिम्मथनं, कुतो ते, देवराज, इदं उप्पज्जती’’ति? ‘‘भन्ते, कस्सपदसबलस्स काले खीरसलाकभत्तदानस्सेतं फल’’न्ति देवराजा आह.
अपरभागे सत्था खदिरवनियरेवतत्थेरस्स पच्चुग्गमनं अकासि. कथं? अथायस्मा सारिपुत्तो सत्थारं आह – ‘‘भन्ते, मय्हं किर कनिट्ठभाता रेवतो पब्बजितो, सो अभिरमेय्य वा न वा, गन्त्वा नं पस्सिस्सामी’’ति. भगवा रेवतस्स आरद्धविपस्सकभावं ञत्वा द्वे वारे पटिक्खिपित्वा ततियवारे याचितो अरहत्तप्पत्तभावं ञत्वा – सारिपुत्त, अहम्पि गमिस्सामि भिक्खूनं आरोचेहीति. थेरो भिक्खू सन्निपातापेत्वा – ‘‘आवुसो, सत्था चारिकं चरितुकामो, गन्तुकामा आगच्छन्तू’’ति सब्बेसंयेव आरोचेसि. दसबलस्स चारिकत्थाय गमनकाले ओहिय्यमानकभिक्खू नाम अप्पका होन्ति, ‘‘सत्थु सुवण्णवण्णं सरीरं पस्सिस्साम, मधुरधम्मकथं वा सुणिस्सामा’’ति येभुय्येन गन्तुकामा बहुतराव होन्ति. इति सत्था महाभिक्खुसङ्घपरिवारो ‘‘रेवतं पस्सिस्सामा’’ति निक्खन्तो.
अथेकस्मिं पदेसे आनन्दत्थेरो द्वेधापथं पत्वा भगवन्तं पुच्छि – ‘‘भन्ते, इमस्मिं ठाने द्वेधापथो, कतरमग्गेन भिक्खुसङ्घो गच्छतू’’ति? ‘‘कतरमग्गो, आनन्द, उजुको’’ति? ‘‘भन्ते, उजुमग्गो तिंसयोजनिको अमनुस्सपथो. परिहारमग्गो पन सट्ठियोजनिको खेमो सुभिक्खो’’ति. ‘‘आनन्द, सीवलि, अम्हेहि सद्धिं आगतो’’ति? ‘‘आम, भन्ते, आगतो’’ति. ‘‘तेन हि सङ्घो उजुमग्गमेव गच्छतु, सीवलिस्स पुञ्ञं वीमंसिस्सामा’’ति. सत्था भिक्खुसङ्घपरिवारो सीवलित्थेरस्स पुञ्ञवीमंसनत्थं तिंसयोजनमग्गं अभिरुहि (अ. नि. अट्ठ. १.१.२०३).
मग्गं ¶ अभिरुहनट्ठानतो पट्ठाय देवसङ्घो योजने योजने ठाने नगरं मापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स वसनत्थाय विहारे पटियादेसि. देवपुत्ता रञ्ञा पेसितकम्मकारा विय हुत्वा यागुखज्जकादीनि गहेत्वा – ‘‘कहं, अय्यो सीवली’’ति पुच्छन्ता गच्छन्ति. थेरो सक्कारसम्मानं गाहापेत्वा सत्थु सन्तिकं गच्छति. सत्था भिक्खुसङ्घेन सद्धिं परिभुञ्जि. इमिनाव नियामेन सत्था सक्कारं अनुभवन्तो देवसिकं योजनपरमं गन्त्वा तिंसयोजनिकं कन्तारं अतिक्कम्म खदिरवनियरेवतत्थेरस्स ¶ वसनट्ठानं पत्तो, थेरो सत्थु आगमनं ञत्वा अत्तनो ¶ वसनट्ठाने बुद्धप्पमुखस्स भिक्खुसङ्घस्स पहोनकविहारे दसबलस्स गन्धकुटिं रत्तिट्ठानदिवाट्ठानानि च इद्धिया मापेत्वा तथागतस्स पच्चुग्गमनं गतो. सत्था अलङ्कतपटियत्तेन मग्गेन विहारं पाविसि. अथ तथागते गन्धकुटिं पविट्ठे भिक्खू वस्सग्गेन पत्तसेनासनानि पविसिंसु. देवता ‘‘अकालो आहारस्सा’’ति अट्ठविधं पानकं आहरिंसु. सत्था सङ्घेन सद्धिं पानकं पिवि. इमिना नियामेनेव तथागतस्स सक्कारसम्मानं अनुभवन्तस्सेव अद्धमासो अतिक्कन्तो.
अथेकच्चे उक्कण्ठितभिक्खू एकस्मिं ठाने निसीदित्वा कथं उप्पादयिंसु – ‘‘दसबलो ‘मय्हं अग्गसावकस्स कनिट्ठभाता’ति वत्वा एवरूपं नवकम्मिकं भिक्खुं पस्सितुं आगतो, इमस्स विहारस्स सन्तिके जेतवनविहारो वा वेळुवनविहारादयो वा किं करिस्सन्ति? अयम्पि भिक्खु एवरूपस्स नवकम्मस्स कारको, किं नाम समणधम्मं करिस्सती’’ति? अथ सत्था चिन्तेसि – ‘‘मयि इध चिरं वसन्ते इदं ठानं आकिण्णं भविस्सति, आरञ्ञका नाम भिक्खू पविवेकत्थिका होन्ति, रेवतस्स फासुविहारो न भविस्सती’’ति. ततो थेरस्स दिवाट्ठानं गतो. थेरोपि एककोव चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्नो सत्थारं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा वन्दि.
अथ नं सत्था पुच्छि – ‘‘रेवत, इदं वाळमिगट्ठानं, चण्डानं हत्थिअस्सादीनं सद्दं सुत्वा किं करोसी’’ति? ‘‘तेसं मे, भन्ते, सद्दं सुणतो अरञ्ञपीति नाम उप्पन्ना’’ति. सत्था इमस्मिं ठाने रेवतत्थेरस्स पञ्चहि गाथासतेहि अरञ्ञानिसंसं नाम कथेत्वा पुनदिवसे अविदूरट्ठाने पिण्डाय ¶ चरित्वा रेवतत्थेरं आमन्तेत्वा येहि भिक्खूहि थेरस्स अवण्णो कथितो, तेसं कत्तरयट्ठिउपाहनतेलनाळिछत्तानं पमुस्सनभावमकासि. ते अत्तनो परिक्खारत्थाय निवत्ता आगतमग्गेनेव गच्छन्तापि तं ठानं सल्लक्खेतुं न सक्कोन्ति. पठमञ्हि ते अलङ्कतपटियत्तेन मग्गेन गन्त्वा, तंदिवसं पन विसममग्गेन गच्छन्ता तस्मिं तस्मिं ठाने उक्कुटिकं निसीदन्ता जण्णुकेहि गच्छन्ति. ते गुम्बे च गच्छे च कण्डके च मद्दन्ता अत्तना वसितसभागट्ठानं गन्त्वा तस्मिं तस्मिं खदिरखाणुके लग्गितं अत्तनो छत्तं सञ्जानन्ति, उपाहनं कत्तरयट्ठिं तेलनाळिञ्च सञ्जानन्ति. ते तस्मिं समये ‘‘इद्धिमा अयं ¶ भिक्खू’’ति ञत्वा अत्तनो परिक्खारमादाय ‘‘दसबलस्स पटियत्तसक्कारो नाम एवरूपो होती’’ति वदन्ता अगमंसु.
पुरतो आगते भिक्खू, विसाखा उपासिका, अत्तनो गेहे निसिन्नकाले पुच्छि – ‘‘मनापं ¶ नु खो, भन्ते, रेवतस्स वसनट्ठान’’न्ति? ‘‘मनापं, उपासिके, नन्दवनचित्तलतावनपटिभागं तं सेनासन’’न्ति. अथ तेसं पच्छतो आगते भिक्खू पुच्छि – ‘‘मनापं, अय्या, रेवतस्स वसनट्ठान’’न्ति? ‘‘मा पुच्छ, उपासिके, कथेतुं अयुत्तट्ठानं, एतं उज्जङ्गलसक्खरपासाणविसमखदिरवनं एव, तत्थ सो भिक्खु वसती’’ति.
विसाखा पुरिमानं पच्छिमानञ्च भिक्खूनं कथं सुत्वा, ‘‘केसं नु खो कथा सच्चा’’ति पच्छाभत्तं गन्धमालं आदाय दसबलस्स उपट्ठानं गन्त्वा वन्दित्वा एकमन्तं निसिन्ना सत्थारं पुच्छि – ‘‘भन्ते, रेवतत्थेरस्स वसनट्ठानं एकच्चे अय्या वण्णेन्ति, एकच्चे निन्दन्ति, किमेतं, भन्ते’’ति? ‘‘विसाखे, रमणियं वा होतु मा वा, यस्मिं ठाने अरियानं चित्तं रमति, तदेव ठानं रमणियं नामा’’ति वत्वा इमं गाथमाह –
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८; थेरगा. ९९१; सं. नि. १.२६१);
अपरभागे भगवा अरियगणमज्झे निसिन्नो थेरं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं लाभीनं यदिदं, सीवली’’ति (अ. नि. १.१९८, २०७) एतदग्गे ठपेसि.
५४. अथायस्मा सीवलित्थेरो अरहत्तं पत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ¶ पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानत्थपदवण्णनमेव करिस्साम.
५५. सीलं तस्स असङ्खेय्यन्ति तस्स पदुमुत्तरस्स भगवतो सीलं असङ्खेय्यं.
‘‘नव कोटिसहस्सानि, असीतिसतकोटियो;
पञ्ञाससतसहस्सानि, छत्तिंसा च पुनापरे.
‘‘एते संवरविनया, सम्बुद्धेन पकासिता;
पेय्यालमुखेन निद्दिट्ठा, सिक्खाविनयसंवरे’’ति. (विसुद्धि. १.२०; पटि. म. अट्ठ. १.१.३७) –
एवं वुत्तसिक्खापदानि भिक्खूनं सावकपञ्ञत्तिवसेन वुत्तानि. भगवतो पन सीलं असङ्खेय्यमेव ¶ संखातुं गणेतुं ¶ असक्कुणेय्यन्ति अत्थो. समाधिवजिरूपमो यथा वजिरं इन्दनीलमणिवेळुरियमणिफलिकमसारगल्लादीनि रतनानि विज्झति छिद्दावछिद्दं करोति, एवमेव पदुमुत्तरस्स भगवतो लोकुत्तरमग्गसमाधि पटिपक्खपच्चनीकधम्मे विज्झति भिन्दति समुच्छिन्दतीति अत्थो. असङ्खेय्यं ञाणवरं तस्स बुद्धस्स चत्तारि सच्चानि सत्ततिंसबोधिपक्खियधम्मे सङ्खतासङ्खतधम्मे च जानितुं पटिविज्झितुं समत्थं सयम्भूञाणसब्बञ्ञुतञ्ञाणादिञाणसमूहं असङ्खेय्यं, अतीतानागतपच्चुप्पन्नादिभेदेन संखाविरहितन्ति अत्थो. विमुत्ति च अनोपमाति संकिलेसेहि विमुत्तत्ता सोतापत्तिफलादिका चतस्सो विमुत्तियो अनुपमा उपमारहिता ‘‘इमा विय भूता’’ति उपमेतुं न सक्काति अत्थो. सेसं उत्तानत्थमेवाति.
सीवलित्थेरअपदानवण्णना समत्ता.
४. वङ्गीसत्थेरअपदानवण्णना
चतुत्थापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो वङ्गीसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तो वुद्धिप्पत्तो धम्मं सोतुं ¶ गच्छन्तेहि नगरवासीहि सद्धिं विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकभिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा मातु परिब्बाजिकाभावेन अपरभागे परिब्बाजकोति पाकटो वङ्गीसोति च लद्धनामो तयो वेदे उग्गण्हित्वा ततो आचरियं आराधेत्वा छवसीसजाननमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा – ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति.
ब्राह्मणा ‘‘अयं अम्हाकं जिविकाय मग्गो’’ति वङ्गीसं गहेत्वा गामनिगमराजधानियो विचरिंसु. वङ्गीसो तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा – ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खाच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो ¶ अत्तनो गतिं कथापेति. तेन तस्मिं महाजनो ¶ अभिप्पसीदति. सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभति. ब्राह्मणा वङ्गीसं आदाय यथारुचि विचरिंसु. वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि. ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु.
वङ्गीसो तेसं वचनं अनादियित्वा, सत्थु सन्तिकं गन्त्वा, पटिसन्थारं कत्वा, एकमन्तं निसीदि. सत्था तं पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानाती’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नामेकं जानामि, तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति. अथ सत्था तस्स एकं निरये निब्बत्तस्स सीसं, एकं मनुस्सेसु, एकं देवेसु, एकं परिनिब्बुतस्स सीसं आहरापेत्वा दस्सेसि. सो पठमसीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह. साधु वङ्गीस, सुट्ठु तया दिट्ठं, ‘‘अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि. ‘‘मनुस्सलोके’’ति. ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति. तिण्णन्नम्पि निब्बत्तट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव ¶ अन्तं न कोटिं पस्सि. अथ नं सत्था ‘‘न सक्कोसि, वङ्गीसा’’ति पुच्छि. ‘‘पस्सथ, भो गोतम, उपपरिक्खामि तावाति पुनप्पुनं परिवत्तेत्वापि बाहिरकमन्तेन खीणासवस्स सीसं जानितुं न सक्कोति. अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्ही अहोसि’’. अथ नं सत्था ‘‘किलमसि, वङ्गीसा’’ति आह. ‘‘आम, भो गोतम, इमस्स निब्बत्तट्ठानं जानितुं न सक्कोमि. सचे तुम्हे जानाथ, कथेथा’’ति. ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरिपि जानामी’’ति वत्वा –
‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०; सु. नि. ६४८-६४९) –
इमा द्वे गाथायो अभासि. सो तेन हि, भो गोतम, तं विज्जं मे देथाति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि. सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह. वङ्गीसो ‘‘यं किञ्चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे उपगन्त्वा आह – ‘‘तुम्हे मयि ¶ पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दमेव भविस्सती’’ति ¶ सो मन्तत्थाय सत्थु सन्तिकं उपसङ्कमित्वा पब्बज्जं याचि. तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति. थेरो सत्थु आणाय तं पब्बाजेत्वा ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च आचिक्खि. सो द्वत्तिंसाकारकम्मट्ठानं सज्झायन्तोव विपस्सनाय कम्मट्ठानं पट्ठपेसि. ब्राह्मणा तं उपसङ्कमित्वा – ‘‘किं, भो वङ्गीस, समणस्स गोतमस्स सन्तिके सिप्पं उग्गहित’’न्ति पुच्छिंसु. ‘‘आम सिक्खितं’’. ‘‘तेन हि एहि गमिस्सामा’’ति. ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे न मय्हं तुम्हेहि कत्तब्बकिच्च’’न्ति. ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्कमिंसु. वङ्गीसो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि.
९६. एवं ¶ थेरो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. अनुत्तानत्थमेव वण्णयिस्साम.
९९. पभाहि अनुरञ्जन्तोति सो पदुमुत्तरो भगवा नीलपीतादिछब्बण्णपभाहि रंसीहि अनुरञ्जन्तो जलन्तो सोभयमानो विज्जोतमानोति अत्थो. वेनेय्यपदुमानि सोति पदुमुत्तरसूरियो अत्तनो वचनसङ्खातेन सूरियरंसिया वेनेय्यजनसङ्खातपदुमानि विसेसेन बोधेन्तो पबोधेन्तो अरहत्तमग्गाधिगमेन फुल्लितानि करोतीति अत्थो.
‘‘अन्तराये च निय्याने, बुद्धत्ते आसवक्खये;
एतेसु चतुट्ठानेसु, बुद्धो सुट्ठु विसारदो’’ति. –
एवं वुत्तचतुवेसारज्जञाणेहि सम्पन्नो समङ्गीभूतो समन्नागतोति अत्थो.
१०५. वागीसो वादिसूदनोति वादीनं पण्डितजनानं ईसो पधानो ‘‘वादीसो’’ति वत्तब्बे द-कारस्स ग-कारं कत्वा एवं वुत्तन्ति दट्ठब्बं. सकत्थपरत्थवादं सूदति पग्घरापेति पाकटं करोतीति वादिसूदनो.
११०. मारमसनाति ¶ खन्धमारादयो पञ्चमारे मसति परामसति विद्धंसेतीति मारमसनो. दिट्ठिसूदनाति वोहारपरमत्थसङ्खातं ¶ दिट्ठिदस्सनं सूदति पग्घरं दीपेतीति दिट्ठिसूदनो.
१११. विस्सामभूमि सन्तानन्ति सकलसंसारसागरे सन्तानं किलमन्तानं सोतापत्तिमग्गादिअधिगमापनेन विस्समभूमि विस्समट्ठानं वूपसमनट्ठानन्ति अत्थो.
१३२. ततोहं विहतारम्भोति ततो पच्चेकबुद्धस्स सरीरदस्सनेन अहं विहतारम्भो विनट्ठसारम्भो, विनट्ठमानो निम्मदो हुत्वा पब्बज्जं सं सुट्ठु याचिं संयाचिं आरोचेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
वङ्गीसत्थेरअपदानवण्णना समत्ता.
५. नन्दकत्थेरअपदानवण्णना
पञ्चमापदाने ¶ पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो नन्दकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारोतिआदि सब्बं पाठानुसारेन सुविञ्ञेय्यमेवाति.
नन्दकत्थेरअपदानवण्णना समत्ता.
६. काळुदायित्थेरअपदानवण्णना
छट्ठापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो काळुदायित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सत्थापि ब्याकासि. सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे देवलोकतो चवित्वा कपिलवत्थुस्मिंयेव अमच्चकुले पटिसन्धिं गण्हि. बोधिसत्तेन सह एकदिवसेयेव ¶ जातो, तंदिवसंयेव नं दुकूलचुम्बटकेन निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी ¶ , आरोहनियहत्थी, कण्डको, छन्नो, काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं करिंसु. थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.
अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो सत्थु धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो ¶ अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. सब्बे तंखणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तप्पत्ततो पट्ठाय अरिया नाम मज्झत्ताव होन्ति, तस्मा रञ्ञा पेसितसासनं दसबलस्स नारोचेसि. राजा नेव गतो आगच्छति, न सासनं सुय्यतीति अपरम्पि अमच्चं पुरिससहस्सपरिवारं पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरम्पीति एतेन नयेन नवपुरिससहस्सपरिवारे नव अमच्चे पेसेसि. सब्बे गन्त्वा अरहत्तं पत्वा तुण्हीभूता अहेसुं.
अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति. अथ तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो गन्त्वा दसबलं इधानेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा रञ्ञा ‘‘पब्बजितोपि मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. सो अरहत्तं पत्वा – ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वस्सन्ते पन उपगते पब्बतेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति गमनकालं आगमेन्तो वस्सन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनवण्णं संवण्णेसि. वुत्तञ्चेतं थेरगाथाय (थेरगा. ५२७-५३०) –
‘‘अङ्गारिनो ¶ ¶ दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं.
‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;
पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.
‘‘नेवातिसीतं ¶ न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.
‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.
‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनि. (अ. नि. अट्ठ. १.१.२२५);
‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
‘‘वीरो हवे सत्तयुगं पुनेति; यस्मिं कुले जायति भूरिपञ्ञो;
मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.
‘‘सुद्धोदनो ¶ नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.
‘‘सा ¶ गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.
‘‘बुद्धस्स ¶ पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३१-५३६);
‘‘अम्बा पनसा कपिट्ठा च, पुप्फपल्लवलङ्कता;
धुवप्फलानि सवन्ति, खुद्दामधुककूपमा;
सेवमानो उभो पस्से, गन्तुकालो महायस्स.
‘‘जम्बू सुमधुरा नीपा, मधुगण्डिदिवप्फला;
ता उभोसु पज्जोतन्ति, गन्तुकालो महायस.
‘‘तिण्डुकानि पियालानि, सोण्णवण्णा मनोरमा;
खुद्दकप्पफला निच्चं, गन्तुकालो महायस.
‘‘कदली पञ्चमोच्चि च, सुपक्कफलभूसिता;
उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.
‘‘मधुप्फलधरा निच्चं, मोररुक्खा मनोरमा;
खुद्दकप्पफला निच्चं, गन्तुकालो महायस.
‘‘हिन्तालतालपन्ती च, रजतक्खन्धोव जोतरे;
सुपक्कफलसञ्छन्ना, खुद्दकप्पा मधुस्सवा;
फलानि तानि खादन्ते, गन्तुकालो महायस.
‘‘उदुम्बरारुणावण्णा ¶ , सदासुमधुरप्फला;
उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.
‘‘इत्थम्भूता ¶ अनेका ते, नानाफलधरा दुमा;
उभोपस्सेसु लम्बन्ति, गन्तुकालो महायस.
‘‘चम्पका सलळा नागा, सुगन्धा मालुतेरिता;
सुपुप्फितग्गा जोतन्ति, सुगन्धेनाभिपूजयुं;
सादरा विनतानेव, गन्तुकालो महायस.
‘‘पुन्नागा गिरिपुन्नागा, पुप्फिता धरणीरुहा;
सुपुप्फितग्गा जोतन्ति, सुगन्धेनाभिपूजयुं;
सादरा विनतुग्गग्गा, गन्तुकालो महायस.
‘‘असोका ¶ कोविळारा च, सोमनस्सकरा वरा;
सुगन्धा कण्णिका बन्धा, रत्तवण्णेहि भूसिता;
सादरा विनतुग्गग्गा, समयो ते महायस.
‘‘कण्णिकारा फुल्लिता निच्चं, सोवण्णरंसिजोतका;
दिब्बगन्धा पवायन्ति, दिसा सब्बानि सोभयं;
सादरा विनतानेव, समयो ते महायस.
‘‘सुपत्ता गन्धसम्पन्ना, केतकी धनुकेतकी;
सुगन्धा सम्पवायन्ति, दिसा सब्बाभिगन्धिनो;
सादरा पूजयन्ताव, समयो ते महायस.
‘‘मल्लिका जातिसुमना, सुगन्धा खुद्दमल्लिका;
दिसा सब्बा पवायन्ति, उभो मग्गे पसोभयं;
सादरा ते पलम्बन्ति, समयो ते महायस.
‘‘सिन्धुवारा सीतगन्धा, सुगन्धा मालुतेरिता;
दिसा सब्बाभिपूजेन्ता, उभो मग्गे पसोभयं;
सादरा विनतुग्गग्गा, समयो ते महायस.
‘‘सीहा ¶ केसरसीहा च, चतुप्पदनिसेविता;
अच्छम्भीता सुरापाने, मिगराजा पतापिनो.
‘‘सीहनादेन पूजेन्ति, सादरा ते मिगाभिभू;
मग्गम्हि उभतो वूळ्हा, समयो ते महायस.
‘‘ब्यग्घा ¶ सिन्धवा नकुला, साधुरूपा भयानका;
आकासे सम्पतन्ताव, निब्भीता येन केनचि;
तेहि ते सादरा नता, समयो ते महायस.
‘‘तिधा पभिन्ना छद्दन्ता, सुरूपा सुस्सरा सुभा;
सत्तप्पतिट्ठितङ्गा ते, उभो मग्गेसु कूजिनो;
सादरा हासमानाव, समयो ते महायस.
‘‘मिगा वराहा पसदा, चित्रासावयवा सुभा;
आरोहपरिणाहेन, सुरूपा अङ्गसंयुता;
उभो मग्गे गायमानाव, समयो ते महायस.
‘‘गोकण्णा ¶ सरभा रुरू, आरोहपरिणाहिनो;
सुरूपा अङ्गसम्पन्ना, सेवमानाव अच्छरुं;
सेवमाना तेहि तदा, समयो ते महायस.
‘‘दीपी अच्छा तरच्छा च, तुदरा वरुणा सदा;
ते दानि सिक्खिता सब्बे, मेत्ताय तव तादिनो;
ते पच्चसेवका अद्धा, समयो ते महायस.
‘‘ससा सिङ्गाला नकुला, कलन्दकाळका बहू;
कस्तुरा सूरा गन्धा ते, केवला गायमानाव.
समयो ते महायस;
‘‘मयूरा ¶ नीलगीवा ते, सुसिखा सुभपक्खिका;
सुपिञ्छा ते सुनादा च, वेळुरियमणिसन्निभा;
नादं करोन्ता पूजेन्ति, कालो ते पितुदस्सने.
‘‘सुवण्णचित्रहंसा च, जवहंसा विहाचरा;
ते सब्बे आसया छुद्धा, जिनदस्सनब्यावटा;
मधुरस्सरेन कूजन्ति, कालो ते पितुदस्सने.
‘‘हंसा कोञ्चा सुनदा ते, चक्कवाका नदीचरा;
बका बलाका रुचिरा, जलकाका सरकुक्कुटा;
सादराभिनादिनो एते, कालो ते पितुदस्सने.
‘‘चित्रा सुरूपा सुस्सरा, साळिका सुवतण्डिका;
रुक्खग्गा सम्पतन्ता ते, उभो मग्गेसु कूजिनो;
तेसु तेसु निकूजन्ति, कालो ते पितुदस्सने.
‘‘कोकिला ¶ सकला चित्रा, सदा मञ्जुस्सरा वरा;
विम्हापिता ते जनतं, सद्धिमित्तादिके सुरा;
सरेहि पूजयन्ताव, कालो ते पितुदस्सने.
‘‘भिङ्का कुररा सारा, पूरिता कानने सदा;
निन्नादयन्ता पवनं, अञ्ञमञ्ञसमङ्गिनो;
गायमाना सरेनेव, कालो ते पितुदस्सने.
‘‘तित्तिरा ¶ सुसरा सारा, सुसरा वनकुक्कुटा;
मञ्जुस्सरा रामणेय्या, कालो ते पितुदस्सने.
‘‘सेतवालुकसञ्छन्ना, सुपतित्था मनोरमा;
मधुरोदकसम्पुण्णा, सरा जोतन्ति ते सदा;
तत्थ न्हत्वा पिवित्वा च, समयो ते ञातिदस्सने.
‘‘कुम्भीरामकराकिण्णा ¶ , वलया मुञ्जरोहिता;
मच्छकच्छपब्याविद्धा, सरा सीतोदका सुभा;
तत्थ न्हत्वा पिवित्वा च, समयो ते ञातिदस्सने.
‘‘नीलुप्पलसमाकिण्णा, तथा रत्तुप्पलेहि च;
कुमुदुप्पलसंकिण्णा, सरा सोभन्तिनेकधा;
तत्थ सीतलका तोया, समयो ते ञातिदस्सने.
‘‘पुण्डरीकेहि सञ्छन्ना, पदुमेहि समोहता;
उभो मग्गेसु सोभन्ति, पोक्खरञ्ञो तहिं तहिं;
तत्थोदकानि न्हायन्ति, समयो ते ञातिदस्सने.
‘‘सेतपुलिनसंकिण्णा, सुपतित्था मनोरमा;
सीतोदकमहोघेहि, सम्पुण्णा ता नदी सुभा;
उभो मग्गेहि सन्दन्ति, समयो ते ञातिदस्सने.
‘‘मग्गस्स उभतोपस्से, गामनिगमसमाकुला;
सद्धा पसन्ना जनता, रतनत्तयमामका;
तेसं सम्पुण्णसङ्कप्पो, समयो ते ञातिदस्सने.
‘‘तेसु तेसु पदेसेसु, देवा मानुस्सका उभो;
गन्धमालाभिपूजेन्ति, समयो ते ञातिदस्सने’’ति.
एवं ¶ थेरो सट्ठिमत्ताहि गाथाहि सत्थु गमनवण्णं संवण्णेसि. अथ खो भगवा ‘‘काळुदायी मम गमनं पत्थेति, पूरेस्सामिस्स सङ्कप्प’’न्ति तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्सखीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन वुत्तप्पकारफलाफले अनुभवन्तो द्विपदचतुप्पदादिसमूहानं सेवनपूजाय पूजियमानो वुत्तप्पकारसुगन्धपुप्फगन्धेहि गन्धियमानो गामनिगमवासीनं सङ्गहं कुरुमानो कपिलवत्थुगामिमग्गं ¶ पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा, रञ्ञा – ‘‘कोसि त्व’’न्ति ¶ पुच्छितो ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिके पेसितं न जानासि, एवं जानाही’’ति वदन्तो –
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३६) – गाथमाह;
तत्थ बुद्धस्स पुत्तोम्हीति सब्बञ्ञुबुद्धस्स उरे वायामजनिताहि धम्मदेसनाहि जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं असक्कुणेय्यत्ता असय्हस्स सकलबोधिसम्भारस्स, महाकरुणाकरस्स च सहनतो ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो आसयानुसयचरिताधिमुत्तिआदिविभागावबोधेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स सहनतो तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो सिद्धत्थोति इमानि द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनुपमस्स इट्ठादीसु तादिलखणसम्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारवसेन त्वं पिता ¶ असि. सक्काति वंसेन राजानं आलपति. धम्मेनाति सभावेन अरियजातिलोकियजातीहि द्विन्नं जातीनं सभावसमोधानेन. गोतमाति गोत्तेन राजानं आलपति. अय्यकोसीति पितामहो अहोसि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.
एवं ¶ पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा पत्ते दिन्ने गमनाकारं दस्सेसि. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति वुत्ते, सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामीति. कहं पन सत्थाति? वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नोति. तुम्हे इमं पिण्डपातं भुञ्जथ, अञ्ञं भगवतो हरथ. याव च मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोयेव पिण्डपातं हरथाति. थेरो भत्तकिच्चं कत्वा रञ्ञो च परिसाय च धम्मं देसेत्वा सत्थु आगमनतो पुरेतरमेव राजनिवेसनं रतनत्तयगुणेसु अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा ¶ पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्थापि तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स भगवतो राजगेहतो भत्तं आहरित्वा अदासि. भगवा कमेन कपिलवत्थुनगरं पत्वा पुनदिवसे राजवीथियं पिण्डाय चरति. तं सुत्वा सुद्धोदनमहाराजा तत्थ गन्त्वा, ‘‘मा एवं कत्तब्बं मञ्ञि, नयिदं राजवंसप्पवेणी’’ति. ‘‘अयं तुम्हाकं, महाराज, वंसो, ईदिसो अम्हाकं पन बुद्धवंसो’’ति वत्वा –
‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.
‘‘धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६८-१६९) –
धम्मं देसेसि. राजा सोतापत्तिफले पतिट्ठहि. ततो राजा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सकमन्दिरे भोजेत्वा सम्पवारेत्वा भोजनावसाने धम्मपालजातकं (जा. १.१०.९२ आदयो) सुत्वा सपरिसो अनागामिफले पतिट्ठहि. अपरभागे सेतच्छत्तस्स हेट्ठा निपन्नोव अरहत्तं पत्वा परिनिब्बायि.
ततो भगवा राहुलमातुया बिम्बादेविया पासादं गन्त्वा तस्सा धम्मं ¶ देसेत्वा सोकं विनोदेत्वा चन्दकिन्नरीजातकदेसनाय (जा. १.१४.१८ आदयो) पसादं जनेत्वा निग्रोधारामं अगमासि. अथ बिम्बादेवी पुत्तं राहुलकुमारं आह – ‘‘गच्छ, तव पितु सन्तकं धनं याचाही’’ति. कुमारो ‘‘दायज्जं ¶ , मे समण, देही’’ति वत्वा भगवन्तं अनुबन्धित्वा, ‘‘सुखा, ते समण, छाया’’ति वदन्तो गच्छति. तं भगवा निग्रोधारामं नेत्वा ‘‘लोकुतरदायज्जं गण्हाही’’ति वत्वा पब्बाजेसि. अथ भगवा अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) थेरं एतदग्गे ठपेसि.
१६५. थेरो पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं ¶ पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिगाथायो अभासि. तत्थ अनुत्तानपदमेव वण्णयिस्साम.
१६६. गुणागुणविदूति गुणञ्च अगुणञ्च गुणागुणं, वण्णावण्णं, कुसलाकुसलं वा तं जानातीति गुणागुणविदू. कतञ्ञूति अञ्ञेहि कतगुणं जानातीति कतञ्ञू, एकदिवसम्पि भत्तदानादिना कतूपकारस्स रज्जम्पि दातुं समत्थत्ता कतञ्ञू. कतवेदीति कतं विन्दति अनुभवति सम्पटिच्छतीति कतवेदी. तित्थे योजेति पाणिनेति सब्बसत्ते निब्बानपवेसनुपाये कुसलपथे मग्गे धम्मदेसनाय योजेति सम्पयोजेति पतिट्ठापेतीति अत्थो. सेसं उत्तानत्थमेव. गमनवण्णनगाथानमत्थो थेरगाथायं वुत्तोयेवाति.
काळुदायित्थेरअपदानवण्णना समत्ता.
७. अभयत्थेरअपदानवण्णना
सत्तमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो अभयत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विपट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे ब्राह्मणकुले निब्बत्तो. सो वुद्धिमन्वाय वेदङ्गपारगो सकपरसमयकुसलो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्नमानसो भगवन्तं गाथाहि थोमेसि. सो तत्थ यावतायुकं ठत्वा पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तो अपरापरं सुगतीसुयेवं ¶ संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुत्तो हुत्वा निब्बत्ति, अभयोत्वेवस्स नामं करिंसु. सो वयप्पत्तो निगण्ठेहि सद्धिं ¶ विस्सासिको हुत्वा चरन्तो एकदिवसं निगण्ठेन नाटपुत्तेन सत्थु वादारोपनत्थाय पेसितो निपुणपञ्हं पुच्छित्वा निपुणब्याकरणं सुत्वा पसन्नो सत्थु सन्तिके पब्बजित्वा कम्मट्ठानानुरूपं ञाणं पेसेत्वा नचिरस्सेव अरहत्तं पापुणि.
१९५. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.
अभयत्थेरअपदानवण्णना समत्ता.
८. लोमसकङ्गियत्थेरअपदानवण्णना
अट्ठमापदाने ¶ इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो लोमसकङ्गियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तो सद्धो पसन्नो अहोसि. अपरो चन्दनो नाम तस्स सहायो चासि. ते द्वेपि सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसा पब्बजित्वा यावजीवं सीलं रक्खित्वा सुपरिसुद्धसीला ततो चुता देवलोके निब्बत्तित्वा एकं बुद्धन्तरं दिब्बसुखं अनुभविंसु. तेसु अयं इमस्मिं बुद्धुप्पादे साकियकुले निब्बत्तित्वा अपरो चन्दनो देवपुत्तो हुत्वा तावतिंसभवने निब्बत्ति. अथ सो सक्यकुलप्पसादकेन काळुदायिना आराधितेन भगवता सक्यराजूनं मानमद्दनाय कतं वेस्सन्तरधम्मदेसनायं (जा. २.२२.१६५५ आदयो) पोक्खरवस्सइद्धिपाटिहारियं दिस्वा पसन्नमानसो पब्बजित्वा मज्झिमनिकाये वुत्तं भद्देकरत्तसुत्तन्तदेसनं सुत्वा अरञ्ञवासं वसन्तो भद्देकरत्तसुत्तन्तदेसनानुसासनं (म. नि. ३.२८६ आदयो) सरित्वा तदनुसारेन ञाणं पेसेत्वा कम्मट्ठानं मनसि करित्वा अरहत्तं पापुणि.
२२५. अरहत्तं ¶ पत्वा अत्तनो पुब्बकम्मं सरित्वा सञ्जातसोमनस्सो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तत्थ कप्पो ताव चतुब्बिधो – सारकप्पो, वरकप्पो, मण्डकप्पो, भद्दकप्पोति. तेसु यस्मिं कप्पे एको बुद्धो उप्पज्जति, अयं सारकप्पो नाम. यस्मिं द्वे वा तयो वा बुद्धा उप्पज्जन्ति, अयं वरकप्पो नाम. यस्मिं चत्तारो बुद्धा उप्पज्जन्ति, अयं मण्डकप्पो नाम. यस्मिं पञ्च बुद्धा उप्पज्जन्ति, अयं भद्दकप्पो नाम. अञ्ञत्थ पन –
‘‘सारकप्पो ¶ मण्डकप्पो, सारमण्डकप्पो तथा;
वरकप्पो भद्दकप्पो, कप्पा पञ्चविधा सियुं.
‘‘एको द्वे तयो चत्तारो, पञ्च बुद्धा यथाक्कमं;
एतेसु पञ्चकप्पेसु, उप्पज्जन्ति विनायका’’ति. –
एवं ¶ पञ्च कप्पा वुत्ता. तेसु अयं कप्पो ‘‘ककुसन्धो कोणागमनो कस्सपो गोतमो मेत्तेय्यो’’ति पञ्चबुद्धपटिमण्डितत्ता भद्दकप्पो नाम जातो.
तस्मा इमस्मिं भद्दकप्पम्हि कस्सपो नायको उप्पज्जीति सम्बन्धो. सेसं उत्तानत्थमेवाति.
लोमसकङ्गियत्थेरअपदानवण्णना समत्ता.
९. वनवच्छत्थेरअपदानवण्णना
नवमापदाने इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो वनवच्छत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सद्धाजातो पब्बजित्वा परिसुद्धं ब्रह्मचरियं चरित्वा ततो चुतो देवलोके निब्बत्तो, ततो चुतो अरञ्ञायतने भिक्खूनं समीपे कपोतयोनियं निब्बत्तो. तेसु मेत्तचित्तो धम्मं सुत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्ति. तस्स मातुकुच्छिगतकालेयेव मातु दोहळो उदपादि वने वसितुं वने विजायितुं ¶ . ततो इच्छानुरूपवसेन वने वसन्तिया गब्भवुट्ठानं अहोसि. गब्भतो निक्खन्तञ्च नं कासावखण्डेन पटिग्गहेसुं. तदा बोधिसत्तस्स उप्पन्नकालो, राजा तं कुमारं आहरापेत्वा सहेव पोसेसि. अथ बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा छब्बसानि दुक्करकारिकं कत्वा बुद्धे जाते सो महाकस्सपस्स सन्तिकं गन्त्वा तस्सोवादे पसन्नो तस्स सन्तिका बुद्धुप्पादभावं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पब्बजित्वा नचिरस्सेव छळभिञ्ञो अरहा अहोसि.
२५१. सो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तत्थ ब्रह्मबन्धु महायसोति एत्थ ब्राह्मणानं बन्धु ञातकोति ब्राह्मणबन्धूति वत्तब्बे गाथाबन्धसुखत्थं ‘‘ब्रह्मबन्धू’’ति ¶ वुत्तन्ति वेदितब्बं. लोकत्तयब्यापकयसत्ता महायसो. सेसं सब्बं सुविञ्ञेय्यमेवाति.
वनवच्छत्थेरअपदानवण्णना समत्ता.
१०. चूळसुगन्धत्थेरअपदानवण्णना
दसमापदाने ¶ इमम्हि भद्दके कप्पेतिआदिकं आयस्मतो सुगन्धत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं विभवसम्पन्ने कुले निब्बत्तो विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुत्वा सब्बदा नमस्समानो महादानं ददमानो मासस्स सत्तक्खत्तुं भगवतो गन्धकुटिया चतुज्जातिगन्धेन विलिम्पेसि. ‘‘मम निब्बत्तनिब्बत्तट्ठाने सरीरतो सुगन्धगन्धो निब्बत्ततू’’ति पत्थनं अकासि. भगवा तं ब्याकासि. सो यावतायुकं ठत्वा पुञ्ञानि करोन्तो ततो चुतो देवलोके निब्बत्तो कामावचरलोकं सरीरगन्धेन सुगन्धं कुरुमानो सुगन्धदेवपुत्तोति पाकटो अहोसि. सो देवलोकसम्पत्तियो अनुभवित्वा ततो चुतो इमस्मिं बुद्धुप्पादे महाभोगकुले ¶ निब्बत्ति, तस्स मातुकुच्छिगतस्सेव मातुया सरीरगन्धेन सकलगेहं सकलनगरञ्च सुगन्धेन एकगन्धं अहोसि, जातक्खणे सकलं सावत्थिनगरं सुगन्धकरण्डको विय अहोसि, तेनस्स सुगन्धोति नामं करिंसु. सो वुद्धिं अगमासि. तदा सत्था सावत्थियं पत्वा जेतवनमहाविहारं पटिग्गहेसि, तं दिस्वा पसन्नमानसो भगवतो सन्तिके पब्बजित्वा नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तस्स उप्पन्नदिवसतो पट्ठाय याव परिनिब्बाना एत्थन्तरे निपन्नट्ठानादीसु सुगन्धमेव वायि. देवापि दिब्बचुण्णदिब्बगन्धपुप्फानि ओकिरन्ति.
२७२. सोपि थेरो अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो इमम्हि भद्दके कप्पेतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यमेव, केवलं पुञ्ञनानत्तं नामनानत्तञ्च विसेसो.
चूळसुगन्धत्थेरअपदानवण्णना समत्ता.
पञ्चपञ्ञासमवग्गवण्णना समत्ता.
५६. यसवग्गो
१. यसत्थेरअपदानवण्णना
छप्पञ्ञासमे ¶ ¶ वग्गे पठमापदाने महासमुद्दं ओग्गय्हातिआदिकं आयस्मतो यसत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले महानुभावो नागराजा हुत्वा बुद्धप्पमुखं भिक्खुसङ्घं अत्तनो भवनं नेत्वा महादानं पवत्तेसि, भगवन्तं महग्घेन तिचीवरेन अच्छादेसि, एकेकञ्च भिक्खुं महग्घेनेव पच्चेकदुस्सयुगेन सब्बेन च समणपरिक्खारेन. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो सिद्धत्थस्स भगवतो काले सेट्ठिपुत्तो हुत्वा महाबोधिमण्डलं सत्तहि रतनेहि पूजेसि. कस्सपस्स भगवतो काले सासने पब्बजित्वा समणधम्मं अकासि. एवं सो सुगतीसुयेव संसरन्तो अम्हाकं भगवतो काले बाराणसियं महाविभवस्स सेट्ठिनो पुत्तो ¶ हुत्वा सुजाताय भगवतो खीरपायासं दिन्नाय सेट्ठिधीताय कुच्छिम्हि निब्बत्ति, यसो नाम नामेन परमसुखुमालो. तस्स तयो पासादा होन्ति – एको हेमन्तिको, एको गिम्हिको, एको वस्सिकोति. सो वस्सिके पासादे वस्सिके चत्तारो मासे निप्पुरिसेहि तूरियेहि परिचारयमानो वसति, हेट्ठापासादं न ओतरति. हेमन्तिके पासादे चत्तारो मासे सुफुसितवातपानकवाटे तत्थेव पटिवसति. गिम्हिके पासादे बहुकवाटवातपानजालाहि सम्पन्ने तत्थेव वसति. हत्थपादानं सुखुमालताय भूमियं निसज्जादिकिच्चं नत्थि. सिम्बलितुलादिपुण्णसभावे अत्थरित्वा तत्थ उपधानानि किच्चानि करोति. एवं देवलोके देवकुमारो विय पञ्चहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स परिचारयमानस्स पटिकच्चेव निद्दा ओक्कमि, परिजनस्सापि निद्दा ओक्कमि, सब्बरत्तियो च तेलपदीपो झायति. अथ खो यसो कुलपुत्तो पटिकच्चेव पबुज्झित्वा अद्दस सकं परिजनं सुपन्तं अञ्ञिस्सा कच्छे वीणं, अञ्ञिस्सा कण्ठे मुदिङ्गं, अञ्ञिस्सा कच्छे आळम्बरं, अञ्ञं विकेसिकं, विक्खेळिकं, अञ्ञा विप्पलपन्तियो हत्थपत्तं सुसानं मञ्ञे, दिस्वानस्स आदीनवो पातुरहोसि, निब्बिदाय चित्तं सण्ठासि. अथ खो यसो कुलपुत्तो उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति.
अथ ¶ खो यसो कुलपुत्तो सुवण्णपादुकायो आरोहित्वा येन निवेसनद्वारं तेनुपसङ्कमि, अमनुस्सा द्वारं विवरिंसु – ‘‘मा यसस्स कुलपुत्तस्स ¶ कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जाया’’ति. अथ खो यसो कुलपुत्तो येन नगरद्वारं तेनुपसङ्कमि, अमनुस्सा द्वारं विवरिंसु – ‘‘मा यसस्स कुलपुत्तस्स कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जाया’’ति. अथ खो यसो कुलपुत्तो येन इसिपतनं मिगदायो तेनुपसङ्कमि.
तेन खो पन समयेन भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय अज्झोकासे चङ्कमति, अद्दसा खो भगवा यसं कुलपुत्तं दूरतोव आगच्छन्तं, दिस्वान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि. अथ खो यसो कुलपुत्तो भगवतो अविदूरे उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति. अथ खो भगवा यसं कुलपुत्तं ¶ एतदवोच – ‘‘इदं खो, यस, अनुपद्दुतं, इदं अनुपस्सट्ठं, एहि, यस, निसीद, धम्मं ते देसेस्सामी’’ति. अथ खो यसो कुलपुत्तो, ‘‘इदं किर अनुपद्दुतं, इदं अनुपस्सट्ठ’’न्ति हट्ठो उदग्गो सुवण्णपादुकाहि ओरोहित्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नस्स खो यसस्स कुलपुत्तस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं, दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि यसं कुलपुत्तं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि दुक्खं समुदयं निरोधं मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव यसस्स कुलपुत्तस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.
अथ खो यसस्स कुलपुत्तस्स माता पासादं अभिरुहित्वा यसं कुलपुत्तं अपस्सन्ती येन सेट्ठि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा सेट्ठिं गहपतिं एतदवोच – ‘‘पुत्तो ते गहपति यसो न दिस्सती’’ति. अथ खो, सेट्ठि गहपति, चतुद्दिसा अस्सदूते उय्योजेत्वा सामंयेव येन इसिपतनं मिगदायो तेनुपसङ्कमि. अद्दसा खो, सेट्ठि गहपति, सुवण्णपादुकानं निक्खेपं, दिस्वान तंयेव अनुगमासि. अद्दसा खो भगवा सेट्ठिं गहपतिं दूरतोव आगच्छन्तं, दिस्वान भगवतो एतदहोसि – ‘‘यंनूनाहं तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेय्यं, यथा सेट्ठि गहपति इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं न पस्सेय्या’’ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेसि. अथ खो सेट्ठि गहपति येन भगवा तेनुपसङ्कमि ¶ ¶ ; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि, भन्ते, भगवा यसं कुलपुत्तं पस्सेय्या’’ति. तेन हि गहपति निसीद, अप्पेव नाम इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं पस्सेय्यासीति. अथ खो सेट्ठि गहपति ‘‘इधेव किराहं निसिन्नो इध निसिन्नं यसं कुलपुत्तं पस्सिस्सामी’’ति हट्ठो उदग्गो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नस्स खो सेट्ठिस्स गहपतिस्स भगवा अनुपुब्बिं कथं कथेसि…पे… अपरप्पच्चयो अत्थु सासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथापि ¶ , भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य ‘चक्खुमन्तो रूपानि दक्खन्ती’ति, एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च, उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सोव लोके पठमं उपासको अहोसि तेवाचिको.
अथ खो यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आयवेहि चित्तं विमुच्चि. अथ खो भगवतो एतदहोसि – ‘‘यसस्स खो कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं, सेय्यथापि पुब्बे अगारिकभूतो, यंनूनाहं तं इद्धाभिसङ्खारं पटिप्पस्सम्भेय्य’’न्ति. अथ खो भगवा तं इद्धाभिसङ्खारं पटिप्पस्सम्भेसि. अद्दसा खो सेट्ठि गहपति यसं कुलपुत्तं निसिन्नं, दिस्वान यसं कुलपुत्तं एतदवोच – ‘‘माता ते तात, यस, परिदेवसोकसमापन्ना, देहि मातुया जीवित’’न्ति. अथ खो यसो कुलपुत्तो भगवन्तं उल्लोकेसि. अथ खो भगवा सेट्ठिं गहपतिं एतदवोच – ‘‘तं किं मञ्ञसि, गहपति, यस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो विदितो सेय्यथापि तया, तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, भब्बो नु खो सो, गहपति, हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यसस्स खो, गहपति, कुलपुत्तस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो विदितो सेय्यथापि तया, तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो, गहपति, यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति. ‘‘लाभा, भन्ते, यसस्स कुलपुत्तस्स, सुलद्धं, भन्ते, यसस्स कुलपुत्तस्स ¶ , यथा यसस्स कुलपुत्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अधिवासेतु मे, भन्ते भगवा, अज्जतनाय भत्तं यसेन कुलपुत्तेन पच्छासमणेना’’ति ¶ . ‘‘अधिवासेसि भगवा तुण्हीभावेन’’. अथ खो सेट्ठि गहपति ¶ , भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो यसो कुलपुत्तो अचिरपक्कन्ते सेट्ठिम्हि गहपतिम्हि भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘एहि भिक्खू’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति, साव तस्स आयस्मतो उपसम्पदा अहोसि.
१. अरहा पन हुत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो महासमुद्दं ओग्गय्हातिआदिमाह. तत्थ समुद्दन्ति अङ्गुलिमुद्दाय सं सुट्ठु दस्सेतब्बतो समुद्दो, अथ वा सं सुट्ठु उदियति खोभियति पसोधियति घोसनं करोन्तो आलुळियतीति समुद्दो, महन्तो च सो समुद्दो चाति महासमुद्दो, तं महासमुद्दं. ओग्गय्हाति अज्झोगाहेत्वा अब्भन्तरं पविसित्वा तस्स महासमुद्दस्स अन्तो पविसित्वा, साम्यत्थे चेतं उपयोगवचनन्ति दट्ठब्बं. भवनं मे सुमापितन्ति एत्थ भवन्ति निब्बत्तन्ति निवसन्ति चतूहि इरियापथेहि वासं कप्पेन्ति एत्थाति भवनं, मय्हं तं भवनं तं विमानं तं पासादं पञ्चपाकारकूटागारेहि सं सुट्ठु मापितं नगरं, अत्तनो बलेन सुट्ठु निम्मितन्ति अत्थो. सुनिम्मिता पोक्खरणीति सुमहन्ता हुत्वा भूता इता गता पवत्ता खणिता कताति पोक्खरणी, मच्छकच्छपपुप्फपुलिनतित्थमधुरोदकादीहि सुट्ठु निब्बत्ता निम्मिताति अत्थो. चक्कवाकूपकूजिताति चक्कवाककुक्कुटहंसादीहि कूजिता घोसिता नादिता सा पोक्खरणीति सम्बन्धो. इतो परं नदीवनद्विपदचतुप्पदपादपपक्खीनं वण्णञ्च सुमेधस्स भगवतो दस्सनञ्च निमन्तेत्वा सुमेधस्स भगवतो दानक्कमञ्च सुविञ्ञेय्यमेव.
लोकाहुतिपटिग्गहन्ति एत्थ लोके आहुति लोकाहुति, कामरूपारूपसङ्खातस्स लोकस्स आहुतिं पूजासक्कारं पटिग्गण्हातीति लोकाहुतिपटिग्गहं, सुमेधं भगवन्तन्ति अत्थो. सेसं ब्याकरणदानञ्च अरहत्तप्पत्तफलञ्च सुविञ्ञेय्यमेवाति.
यसत्थेरअपदानवण्णना समत्ता.
२. नदीकस्सपत्थेरअपदानवण्णना
दुतियापदाने ¶ ¶ ¶ पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो नदीकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो अत्तना रोपितस्स अम्बरुक्खस्स पठमुप्पन्नं मनोसिलावण्णं एकं अम्बफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उरुवेलकस्सपस्स भाता हुत्वा निब्बत्तो वयप्पत्तो निस्सरणज्झासयताय घरावासं अनिच्छन्तो तापसपब्बज्जं पब्बजित्वा तीहि तापससतेहि सद्धिं नेरञ्जराय नदिया तीरे अस्समं मापेत्वा विहरति. नदीतीरे वसनतो कस्सपगोत्तताय च नदीकस्सपोति समञ्ञा अहोसि. तस्स भगवा सपरिसस्स एहिभिक्खुभावेन उपसम्पदं अदासि. सो भगवतो गयासीसे आदित्तपरियाय देसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठासि.
तत्रायं अनुपुब्बिकथा – सत्था यसं कुलपुत्तं पब्बाजेत्वा उरुवेलायं तयो भातिकजटिले दमेतुं येन उरुवेला तदवसरि. तेन खो पन समयेन उरुवेलायं तयो जटिला पटिवसन्ति उरुवेलकस्सपो नदीकस्सपो गयाकस्सपोति, तेसु उरुवेलकस्सपो जटिलो पञ्चन्नं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो, नदीकस्सपो जटिलो तिण्णं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो, गयाकस्सपो जटिलो द्विन्नं जटिलसतानं नायको होति विनायको अग्गो पमुखो पामोक्खो. अथ खो भगवा येन उरुवेलकस्सपस्स जटिलस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘सचे ते, कस्सप, अगरु, वसेय्याम एकरत्तं अग्यागारे’’ति. न खो मे, महासमण, गरु, चण्डेत्थ नागराजा इद्धिमा आसिविसो घोरविसो, सो तं मा विहेठेसीति. दुतियम्पि खो भगवा उरुवेलकस्सपं जटिलं एतदवोच…पे… ततियम्पि…पे… सो तं मा विहेठेसीति. अप्पेव मं न विहेठेय्य, इङ्घ त्वं, कस्सप, अनुजानाहि अग्यागारन्ति ¶ . विहर, महासमण, यथासुखन्ति. अथ खो भगवा अग्यागारं पविसित्वा तिणसन्थारकं पञ्ञपेत्वा निसीदि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा.
अद्दसा खो सो नागो भगवन्तं पविट्ठं, दिस्वा दुम्मनो पधूपायि. अथ खो भगवतो एतदहोसि ¶ – ‘‘यंनूनाहं इमस्स नागस्स अनुपहच्च छविञ्च चम्मञ्च ¶ मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियेय्य’’न्ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरित्वा पधूपायि. अथ खो सो नागो मक्खं असहमानो पज्जलि. भगवापि तेजोधातुं समापज्जित्वा पज्जलि. उभिन्नं सजोतिभूतानं अग्यागारं आदित्तं विय होति सम्पज्जलितं सजोतिभूतं. अथ खो ते जटिला अग्यागारं परिवारेत्वा एवमाहंसु – ‘‘अभिरूपो वत, भो, महासमणो नागेन विहेठियती’’ति. अथ खो भगवा तस्सा रत्तिया अच्चयेन तस्स नागस्स अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियित्वा पत्ते पक्खिपित्वा उरुवेलकस्सपस्स जटिलस्स दस्सेसि – ‘‘अयं ते, कस्सप, नागो परियादिन्नो अस्स तेजसा तेजो’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चण्डस्स नागराजस्स इद्धिमतो आसिविसस्स घोरविसस्स तेजसा तेजं परियादियिस्सति, न त्वेव खो अरहा यथा अह’’न्ति.
‘‘नेरञ्जरायं भगवा, उरुवेलकस्सपं जटिलं अवोच;
सचे ते कस्सप अगरु, विहरेमु अज्जण्हो अग्गिसालम्ही’’ति.
‘‘न खो मे महासमण गरु, फासुकामोव तं निवारेमि;
चण्डेत्थ नागराजा, इद्धिमा आसिविसो घोरविसो;
सो तं मा विहेठेसी’’ति.
‘‘अप्पेव ¶ मं न विहेठेय्य, इङ्घ त्वं कस्सप अनुजानाहि अग्यागारन्ति;
दिन्नन्ति नं विदित्वा, अभीतो पाविसि भयमतीतो.
‘‘दिस्वा इसिं पविट्ठं, अहिनागो दुम्मनो पधूपायि;
सुमनमनसो अधिमनो, मनुस्सनागोपि तत्थ पधूपायि.
‘‘मक्खञ्च असहमानो, अहिनागो पावकोव पज्जलि;
तेजोधातुसुकुसलो, मनुस्सनागोपि तत्थ पज्जलि.
‘‘उभिन्नं ¶ सजोतिभूतानं,
अग्यागारं आदित्तं होति सम्पज्जलितं सजोतिभूतं;
उदिच्छरे जटिला, अभिरूपो वत भो महासमणो;
नागेन विहेठियतीति भणन्ति.
‘‘अथ तस्सा रत्तिया अच्चयेन, हता नागस्स अच्चियो होन्ति;
इद्धिमतो पन ठिता, अनेकवण्णा अच्चियो होन्ति.
‘‘नीला अथ लोहितिका, मञ्जिट्ठा पीतका फलिकवण्णायो;
अङ्गीरसस्स काये, अनेकवण्णा अच्चियो होन्ति.
‘‘पत्तम्हि ओदहित्वा, अहिनागं ब्राह्मणस्स दस्सेसि;
अयं ते कस्सप नागो, परियादिन्नो अस्स तेजसा तेजो’’ति.
अथ ¶ खो उरुवेलकस्सपो जटिलो भगवतो इमिना इद्धिपाटिहारियेन अभिप्पसन्नो भगवन्तं एतदवोच – ‘‘इधेव, महासमण, विहर, अहं ते धुवभत्तेना’’ति.
पठमं पाटिहारियं.
अथ ¶ खो भगवा उरुवेलकस्सपस्स जटिलस्स अस्समस्स अविदूरे अञ्ञतरस्मिं वनसण्डे विहासि. अथ खो चत्तारो महाराजानो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा चतुद्दिसा अट्ठंसु सेय्यथापि महन्ता अग्गिक्खन्धा. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, ते नु खो ते, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं अभिवादेत्वा चतुद्दिसा अट्ठंसु सेय्यथापि महन्ता अग्गिक्खन्धा’’ति. एते खो, कस्सप, चत्तारो महाराजानो येनाहं तेनुपसङ्कमिंसु धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चत्तारोपि महाराजानो उपसङ्कमिस्सन्ति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति ¶ . अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
दुतियं पाटिहारियं.
अथ खो सक्को देवानमिन्दो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, को नु खो सो, महासमण, अभिक्कन्ताय ¶ रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि; उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति. एसो खो, कस्सप, सक्को देवानमिन्दो येनाहं तेनुपसङ्कमि धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम सक्कोपि देवानमिन्दो उपसङ्कमिस्सति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति ¶ . अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
ततियं पाटिहारियं.
अथ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, को नु खो सो, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि; उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति. एसो खो, कस्सप, ब्रह्मा सहम्पति येनाहं तेनुपसङ्कमि धम्मस्सवनायाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ब्रह्मापि सहम्पति उपसङ्कमिस्सति ¶ धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
चतुत्थं पाटिहारियं.
तेन खो पन समयेन उरुवेलकस्सपस्स जटिलस्स महायञ्ञो पच्चुपट्ठितो होति, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं ¶ आदाय अभिक्कमितुकामा होन्ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति, सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति, महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति, अहो नून महासमणो स्वातनाय नागच्छेय्या’’ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स चेतसा चेतोपरिवितक्कमञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासि. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, किं नु खो, महासमण, हिय्यो नागमासि, अपिच मयं तं सराम, ‘किं नु खो महासमणो नागच्छती’ति, खादनीयस्स च भोजनीयस्स ¶ च ते पटिवीसो ठपितो’’ति. ननु ते, कस्सप, एतदहोसि – ‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति, सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति, महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति, अहो नून महासमणो स्वातनाय नागच्छेय्या’’ति, सो खो अहं, कस्सप, तव चेतसा चेतोपरिवितक्कमञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासिन्ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चेतसापि चित्तं पजानिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
पञ्चमं पाटिहारियं.
तेन ¶ खो पन समयेन भगवतो पंसुकूलं उप्पन्नं होति. अथ खो भगवतो एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय ¶ पाणिना पोक्खरणिं खणित्वा भगवन्तं एतदवोच – ‘‘इध, भन्ते भगवा, पंसुकूलं धोवतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं परिमद्दतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं आलम्बित्वा उत्तरेय्य’’न्ति? अथ खो ककुधे अधिवत्था देवता भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – ‘‘इध, भन्ते भगवा, आलम्बित्वा उत्तरतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं विस्सज्जेतू’’ति. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं, किं नु खो, महासमण, नायं पुब्बे इध पोक्खरणी सायं इध पोक्खरणी, नयिमा सिला पुब्बे उपनिक्खित्ता, केनिमा सिला उपनिक्खित्ता, नयिमस्स ककुधस्स पुब्बे साखा ओनता, सायं साखा ओनता’’ति? इध मे, कस्सप, पंसुकूलं उप्पन्नं ¶ अहोसि, तस्स मय्हं, कस्सप, एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय पाणिना पोक्खरणिं खणित्वा मं एतदवोच – ‘‘इध, भन्ते भगवा, पंसुकूलं धोवतू’’ति. सायं, कस्सप, अमनुस्सेन पाणिना खणिता पोक्खरणी. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं परिमद्दतू’’ति? सायं, कस्सप, अमनुस्सेन उपनिक्खित्ता सिला. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं आलम्बित्वा उत्तरेय्य’’न्ति? अथ खो, कस्सप, ककुधे अधिवत्था देवता मम चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – ‘‘इध, भन्ते भगवा, आलम्बित्वा उत्तरतू’’ति? स्वायं आहरहत्थो ककुधो. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय ¶ महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते भगवा, पंसुकूलं विस्सज्जेतू’’ति? सायं, कस्सप, अमनुस्सेन उपनिक्खित्ता सिलाति. अथ खो उरुवेलकस्सपस्स एतदहोसि – ‘‘महिद्धिको महासमणो महानुभावो ¶ , यत्र हि नाम सक्कोपि देवानमिन्दो वेय्यावच्चं करिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. ‘‘गच्छ त्वं, कस्सप, आयामह’’न्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो, अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति? ‘‘इधाहं, कस्सप, तं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, जम्बुफलं वण्णसम्पन्नं गन्धसम्पन्नं रससम्पन्नं, सचे आकङ्खसि परिभुञ्जा’’ति. ‘‘अलं, महासमण, त्वंयेव तं अरहसि, त्वंयेव तं परिभुञ्जा’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा याय जम्बुया ¶ जम्बुदीपो पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. ‘‘गच्छ त्वं, कस्सप, आयामह’’न्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया जम्बुदीपो पञ्ञायति, तस्सा अविदूरे अम्बो…पे… तस्सा अविदूरे आमलकी…पे… ¶ तस्सा अविदूरे हरीतकी…पे… तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो, अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति? ‘‘इधाहं, कस्सप, तं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, पारिच्छत्तकपुप्फं वण्णसम्पन्नं गन्धसम्पन्नं, सचे आकङ्खसि गण्हा’’ति ¶ . ‘‘अलं, महासमण, त्वंयेव तं अरहसि, त्वंयेव तं गण्हा’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.
तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति कट्ठानि फालेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम कट्ठानि फालेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं ¶ जटिलं एतदवोच – ‘‘फालियन्तु, कस्सप, कट्ठानी’’ति. ‘‘फालियन्तु, महासमणा’’ति. सकिदेव पञ्च कट्ठसतानि फालियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम कट्ठानिपि फालियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति अग्गिं उज्जलेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम अग्गिं उज्जलेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘उज्जलियन्तु, कस्सप, अग्गी’’ति. ‘‘उज्जलियन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि उज्जलियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि उज्जलियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
तेन ¶ खो पन समयेन ते जटिला अग्गिं परिचरित्वा न सक्कोन्ति अग्गिं विज्झापेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथा मयं न सक्कोम अग्गिं विज्झापेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘विज्झायन्तु, कस्सप, अग्गी’’ति. ‘‘विज्झायन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि विज्झायिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि विज्झायिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
तेन खो पन समयेन ते जटिला सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये ¶ नज्जा नेरञ्जराय उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जननिमुज्जनम्पि करोन्ति. अथ खो भगवा पञ्चमत्तानि मन्दामुखिसतानि अभिनिम्मिनि यत्थ ते जटिला उत्तरित्वा विसिब्बेसुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो यथयिमा मन्दामुखियो निम्मिता’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ताव बहू मन्दामुखियोपि अभिनिम्मिनिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.
तेन खो पन समयेन महा अकालमेघो पावस्सि, महा उदकवाहको सञ्जायि, यस्मिं पदेसे भगवा विहरति सो पदेसो उदकेन न ओत्थटो होति. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमेय्य’’न्ति. अथ खो भगवा समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमि. अथ खो उरुवेलकस्सपो जटिलो ‘‘माहेव खो महासमणो उदकेन वूळ्हो अहोसी’’ति नावाय सम्बहुलेहि जटिलेहि सद्धिं यस्मिं पदेसे भगवा विहरति, तं पदेसं अगमासि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं ¶ समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमन्तं, दिस्वान भगवन्तं एतदवोच – ‘‘इदं नु त्वं, महासमणा’’ति. ‘‘अयमहमस्मि, कस्सपा’’ति भगवा वेहासं अब्भुग्गन्त्वा नावाय पच्चुट्ठासि. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो ¶ , यत्र हि नाम उदकम्पि न पवाहिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.
अथ खो भगवतो एतदहोसि – ‘‘चिरम्पि खो इमस्स मोघपुरिसस्स एवं भविस्सति ‘महिद्धिको खो महासमणो महानुभावो, न त्वेव च खो अरहा यथा अह’न्ति, यंनूनाहं इमं जटिलं संवेजेय्य’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘नेव च खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गसमापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि अरहत्तमग्गं वा समापन्नो’’ति. अथ खो उरुवेलकस्सपो जटिलो भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘त्वं खोसि, कस्सप, पञ्चन्नं जटिलसतानं नायको विनायको अग्गो पमुखो पामोक्खो, तेपि ताव अपलोकेहि, यथा ते मञ्ञिस्सन्ति, तथा ते करिस्सन्ती’’ति. अथ खो उरुवेलकस्सपो जटिलो येन ते जटिला तेनुपसङ्कमि; उपसङ्कमित्वा ते जटिले एतदवोच – ‘‘इच्छामहं, भो, महासमणे ब्रह्मचरियं चरितुं, यथा भवन्तो मञ्ञन्ति तथा करोन्तू’’ति. ‘‘चिरपटिका मयं, भो, महासमणे अभिप्पसन्ना, सचे भवं ¶ महासमणे ब्रह्मचरियं चरिस्सति, सब्बेव मयं महासमणे ब्रह्मचरियं चरिस्सामा’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
अद्दसा खो नदीकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातुनो उपसग्गो अहोसी’’ति, जटिले पाहेसि – ‘‘गच्छथ मे भातरं जानाथा’’ति, सामञ्च तीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं ¶ उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं ¶ उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
अद्दसा खो गयाकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातूनं उपसग्गो अहोसी’’ति, जटिले पाहेसि – ‘‘गच्छथ मे भातरो जानाथा’’ति, सामञ्च द्वीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ, भिक्खवो’’ति, भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
‘‘भगवतो ¶ अधिट्ठानेन पञ्च कट्ठसतानि न फालियिंसु, फालियिंसु, अग्गी न उज्जलियिंसु, उज्जलियिंसु, न विज्झायिंसु, विज्झायिंसु, पञ्च मन्दामुखिसतानि अभिनिम्मिनि, एतेन नयेन अड्ढुड्ढपाटिहारियसहस्सानि होन्ति.
‘‘अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन गयासीसं तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं सहस्सेन सब्बेहेव पुराणजटिलेहि. तत्र सुदं भगवा गयायं विहरति गयासीसे सद्धिं भिक्खुसहस्सेन. तत्र खो भगवा भिक्खु आमन्तेसि (सं. नि. ४.२८) – ‘सब्बं, भिक्खवे, आदित्तं, किञ्च, भिक्खवे, सब्बं आदित्तं, चक्खु, भिक्खवे, आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं ¶ आदित्तं, चक्खुसम्फस्सो आदित्तो, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि ¶ आदित्तं. केन आदित्तं, रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि? सोतं आदित्तं, सद्दा आदित्ता…पे… घानं आदित्तं, गन्धा आदित्ता…पे… जिव्हा आदित्ता, रसा आदित्ता…पे… कायो आदित्तो, फोट्ठब्बा आदित्ता…पे… मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं, मनोसम्फस्सो आदित्तो, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं, रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’’’न्ति वदामि.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति. सोतस्मिम्पि निब्बिन्दति, सद्देसुपि निब्बिन्दति…पे… घानस्मिम्पि निब्बिन्दति, गन्धेसुपि निब्बिन्दति…पे… जिव्हायपि निब्बिन्दति, रसेसुपि निब्बिन्दति…पे… कायस्मिम्पि निब्बिन्दति, फोट्ठब्बेसुपि निब्बिन्दति…पे… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति ¶ , विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति.
इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसु.
२९. एवं आदित्तपरियायदेसनं सुत्वा सह पटिसम्भिदाहि अरहत्तं सम्पत्तो नदीकस्सपो थेरो सोमनस्सजातो अत्तनो पुब्बचरितापदानं ¶ पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. तत्थ अग्गफलन्ति उत्तमफलं, अत्तना रोपितअम्बरुक्खस्स आदिम्हि गहितफलं वा. सेसं सुविञ्ञेय्यमेवाति.
नदीकस्सपत्थेरअपदानवण्णना समत्ता.
३. गयाकस्सपत्थेरअपदानवण्णना
ततियापदाने ¶ अजिनचम्मवत्थोहन्तिआदिकं आयस्मतो गयाकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसकप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं मापेत्वा वनमूलफलाहारो वसति. तेन च समयेन भगवा एको अदुतियो तस्स अस्समसमीपेनागच्छि, सो भगवन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो वेलं ओलोकेन्तो मनोहरानि कोलफलानि सत्थु उपनेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा द्वीहि तापससतेहि सद्धिं गयाय विहरति. गयाय वसनतो हिस्स कस्सपगोत्तताय च गयाकस्सपोति समञ्ञा अहोसि. सो भगवतो सद्धिं परिसाय एहिभिक्खूपसम्पदं दत्वा नदीकस्सपस्स वुत्तनयेन आदित्तपरियाय देसनाय ओवदियमानो अरहत्ते पतिट्ठासि.
३५. सो अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो अजिनचम्मवत्थोहन्तिआदिमाह ¶ . तत्थ अजिनचम्मवत्थोति तापसपब्बजितत्ता अजिनचम्मनिवासनपावुरणोति अत्थो. खारिभारधरोति तापसकाले तापसपरिक्खारपरिपुण्णकाजधरोति अत्थो. खारिकतापसपरिक्खारे पूरेत्वा. कोलं अहासि अस्समन्ति कोलफलं अस्समे पूरेत्वा अस्समे निसिन्नोति अत्थो. अगोपयिन्ति ¶ पाठे कोलफलं परियेसित्वा अस्समं गोपेसिं रक्खिन्ति अत्थो. सेसं सब्बं उत्तानत्थमेवाति.
गयाकस्सपत्थेरअपदानवण्णना समत्ता.
४. किमिलत्थेरअपदानवण्णना
चतुत्थापदाने निब्बुते ककुसन्धम्हीतिआदिकं आयस्मतो किमिलत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परिनिब्बुते सत्थरि ¶ तस्स धातुयो उद्दिस्स सललमालाहि मण्डपं कारेत्वा पूजं अकासि. सो तेन पुञ्ञकम्मेन तावतिंसेसु उप्पज्जित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सक्यराजकुले निब्बत्तित्वा किमिलोति तस्स नामं अकासि. सो वयप्पत्तो भोगसम्पत्तिया पमत्तो विहरति. तस्स ञाणपरिपाकं ञत्वा संवेगजननत्थं अनुपियायं विहरन्तो सत्था पठमयोब्बने ठितं रमणीयं इत्थिरूपं अभिनिम्मिनित्वा पुरतो दस्सेत्वा पुन अनुक्कमेन यथा जरारोगविपत्तीहि अभिभूता दिस्सति, तथा अकासि. तं दिस्वा किमिलकुमारो अतिविय संवेगजातो अत्तनो संवेगं पकासेन्तो भगवतो पाकटं कत्वा लद्धानुसासनो अरहत्तं पापुणि.
४२. सो अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो निब्बुते ककुसन्धम्हीतिआदिमाह. ब्राह्मणम्हि वुसीमतीति पञ्चहि वसिताहि वसिप्पत्तम्हि भगवति. ब्राह्मणस्स सब्बगुणगणेहि मण्डितत्ता अभिवूळ्हीतत्ता ब्राह्मणम्हि ककुसन्धे भगवति परिनिब्बुतेति अत्थो. सेसं सब्बं उत्तानमेवाति.
किमिलत्थेरअपदानवण्णना समत्ता.
५. वज्जिपुत्तत्थेरअपदानवण्णना
सहस्सरंसी ¶ ¶ भगवातिआदिकं आयस्मतो वज्जिपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुतिकप्पे एकं पच्चेकबुद्धं भिक्खाय गच्छन्तं दिस्वा पसन्नमानसो कदलिफलानि अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुमारो हुत्वा निब्बत्ति, वज्जिराजपुत्तत्ता वज्जिपुत्तोत्वेवस्स समञ्ञा. सो दहरो हुत्वा हत्थिसिप्पादिसिक्खनकालेपि हेतुसम्पन्नताय निस्सरणज्झासयोव हुत्वा विचरन्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं कत्वा नचिरस्सेव छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा अपरभागे अचिरपरिनिब्बुते सत्थरि धम्मं सङ्गायितुं सङ्केतं कत्वा महाथेरेसु तत्थ तत्थ विहरन्तेसु एकदिवसं आयस्मन्तं आनन्दं सेखंयेव समानं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा तस्स उपरिमग्गाधिगमाय उस्साहं जनेन्तो –
‘‘रुक्खमूलगहनं ¶ पसक्किय, निब्बानं हदयस्मिं ओपिय;
झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति. (थेरगा. ११९) – गाथं अभासि;
तत्थ रुक्खमूलगहनन्ति रुक्खमूलभूतं गहनं, गहनञ्हि अत्थि, न रुक्खमूलं, रुक्खमूलञ्च अत्थि, न गहनं, तेसु रुक्खमूलग्गहणेन ठानस्स छायाय सम्पन्नताय वातातपपरिस्सयाभावं दीपेति, गहनग्गहणेन निवातभावेन वातपरिस्सयाभावं जनसम्बाधाभावञ्च दस्सेति, तदुभयेन च भावनायोग्यतं. पसक्कियाति उपगन्त्वा. निब्बानं हदयस्मिं ओपियाति ‘‘एवं मया पटिपज्जित्वा निब्बानं अधिगन्तब्ब’’न्ति निब्बुतिं हदये ठपेत्वा चित्ते कत्वा. झायाति तिलक्खणूपनिज्झानेन झाय, विपस्सनाभावनासहितं मग्गभावनं भावेहि. गोतमाति धम्मभण्डागारिकं गोत्तेनालपति. मा च पमादोति अधिकुसलेसु धम्मेसु मा पमादं आपज्जि. इदानि यादिसो ¶ थेरस्स पमादो, तं पटिक्खेपवसेन दस्सेन्तो ‘‘किं ते बिळिबिळिका करिस्सती’’ति आह. तत्थ बिळिबिळिकाति बिळिबिळिकिरिया, बिळिबिळितिसद्दपवत्ति यथा निरत्थका, एवं बिळिबिळिकासदिसा जनपञ्ञत्ति. किं ते करिस्सतीति कीदिसं अत्थं तुय्हं साधेस्सति, तस्मा जनपञ्ञत्तिं पहाय सदत्थपसुतो होहीति ओवादं अदासि.
तं ¶ सुत्वा अञ्ञेहि वुत्तेन विस्सगन्धवायनवचनेन संवेगजातो बहुदेव रत्तिं चङ्कमेन वीतिनामेन्तो विपस्सनं उस्सुक्कापेत्वा सेनासनं पविसित्वा मञ्चके निसिन्नमत्तोव ‘‘किञ्चि सयामी’’ति सीसं बिम्बोहनमसम्पत्तं पादं भूमितो उग्गतं सरीरस्स आकासगतक्खणेयेव अरहत्तं पापुणि.
४९. वज्जिपुत्तत्थेरो अपरभागे सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो सहस्सरंसी भगवातिआदिमाह. तत्थ सहस्सरंसीति एत्थ ‘‘अनेकसतसहस्सरंसी’’ति वत्तब्बे गाथाबन्धसुखत्थं ‘‘सहस्सरंसी’’ति वुत्तन्ति वेदितब्बं. सेसं सुविञ्ञेय्यमेवाति.
वज्जिपुत्तत्थेरअपदानवण्णना समत्ता.
६. उत्तरत्थेरअपदानवण्णना
छट्ठापदाने सुमेधो नाम सम्बुद्धोतिआदिकं आयस्मतो उत्तरसामणेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ¶ तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन विचरति. तेन च समयेन सत्था तस्सेव अनुग्गण्हनत्थं वनन्तरे अञ्ञतरस्मिं रुक्खमूले निसीदि छब्बण्णबुद्धरंसियो विस्सज्जेन्तो. सो अन्तलिक्खेन गच्छन्तो भगवन्तं दिस्वा पसन्नमानसो आकासतो ओरुय्ह सुविसुद्धेहि विपुलेहि कणिकारपुप्फेहि भगवन्तं पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भिय्योसोमत्ताय पसन्नचित्तो हुत्वा अपरभागे कालं कत्वा तावतिंसेसु निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालस्स पुत्तो हुत्वा ¶ निब्बत्ति, उत्तरोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गन्त्वा जातिया रूपेन विज्जाय वयेन सीलाचारेन च लोकस्स सम्भावनीयो जातो.
तस्स तं सम्पत्तिं दिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि. सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेन कालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्नो हुत्वा थेरं उपट्ठहति.
तेन ¶ च समयेन थेरस्स अञ्ञतरो आबाधो उप्पन्नो, तस्स भेसज्जत्थाय उत्तरो सामणेरो पातोव पत्तचीवरमादाय विहारतो निक्खन्तो अन्तरामग्गे तळाकस्स समीपे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति. अथ अञ्ञतरो उमङ्गचोरो कतकम्मो आरक्खपुरिसेहि अनुबद्धो अग्गमग्गेन नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डितं सामणेरस्स पत्ते पक्खिपित्वा पलायि. सामणेरोपि पत्तसमीपं उपगतो. चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा ‘‘अयं चोरो, इमिना चोरियं कत’’न्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुं. वस्सकारो च तदा रञ्ञो विनिच्छये नियुत्तो हुत्वा छेज्जभेज्जं अनुसासति, सो ‘‘पुब्बे मम वचनं नादियि, सुद्धपासण्डियेसु पब्बजी’’ति (थेरगा. अट्ठ. १.उत्तरत्थेरगाथावण्णना) कम्मं असोधेत्वा घातुकामत्ताव जीवन्तमेव तं सूले उत्तासेसि.
अथस्स भगवा ञाणपरिपाकं ओलोकेत्वा तं ठानं गन्त्वा विप्फुरन्तहत्थनखमणिमयूखसम्भिन्नसिताभताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधारं विय जालागुण्ठितमुदुतलुनदीघङ्गुलिहत्थं उत्तरस्स सीसे ठपेत्वा ‘‘उत्तर, इदं ते पुरिमकम्मस्स ¶ फलं उप्पन्नं, तत्थ तया पच्चवेक्खणबलेन अधिवासना कातब्बा’’ति वत्वा अज्झासयानुरूपं धम्मं देसेसि. उत्तरो अमताभिसेकसदिसेन सत्थु हत्थसम्फस्सेन सञ्जातप्पसादसोमनस्सताय उळारपीतिपामोज्जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु च देसनाविलासेन तावदेव मग्गपटिपाटिया सब्बे किलेसे खेपेत्वा छळभिञ्ञो ¶ अहोसि. छळभिञ्ञो पन हुत्वा सूलतो उट्ठहित्वा परानुद्दयाय आकासे ठत्वा पाटिहारियं दस्सेसि. महाजनो अच्छरियब्भुतचित्तजातो अहोसि. तावदेवस्स वणो संरूळ्हि, सो भिक्खूहि, ‘‘आवुसो, तादिसदुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्जितुं असक्खी’’ति पुट्ठो, ‘‘पगेव मे, आवुसो, संसारे आदीनवो, सङ्खारानञ्च सभावो सुदिट्ठो, एवाहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तु’’न्ति आह. ‘‘पुब्बजातिया दहरकाले मक्खिकं गहेत्वा निम्बसूलकं गहेत्वा सूलारोपनकीळं पटिच्च एवं अनेकजातिसतेसु सूलारोपनदुक्खमनुभवित्वा इमाय परियोसानजातिया एवरूपं दुक्खमनुभूत’’न्ति आह.
५५. अथ अपरभागे पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुमेधो नाम सम्बुद्धोतिआदिमाह. तत्थ अनुत्तानपदवण्णनमेव करिस्साम.
५७. विज्जाधरो तदा आसिन्ति बाहिरकमन्तादिविज्जासिद्धिया आकासगामिसमत्थो हुत्वा चरणवसेन तं विज्जं रक्खित्वा अविनासेत्वा परिहरणवसेन विज्जाधरयोनि आसिं अहोसिन्ति ¶ अत्थो. अन्तलिक्खचरो अहन्ति अन्तं परियोसानं कोटिं लिखते संकरिस्सतीति अन्तलिक्खं. अथ वा अन्तं परियोसानं लिख्यते ओलोकियते एतेनाति अन्तलिक्खं, तस्मिं अन्तलिक्खे, आकासे चरणसीलो अहन्ति अत्थो. तिसूलं सुकतं गय्हाति तिखिणं सूलं, अग्गं आवुधं. तिसूलं सुन्दरं कतं, कोट्टनघंसनमद्दनपहरणवसेन सुट्ठु कतं सूलावुधं गय्ह गहेत्वा अम्बरतो गच्छामीति अत्थो. सेसं सब्बं हेट्ठा वुत्तनयत्ताव नयानुयोगेन सुविञ्ञेय्यमेवाति.
उत्तरत्थेरअपदानवण्णना समत्ता.
७. अपरउत्तरत्थेरअपदानवण्णना
सत्तमापदाने ¶ निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो अपरस्स उत्तरत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इतो चतुन्नवुतिकप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो विञ्ञुतं पत्वा सासने लद्धप्पसादो हुत्वा उपासकत्तं निवेदेसि. सो सत्थरि परिनिब्बुते अत्तनो ञातके सन्निपातेत्वा बहुपूजासक्कारं संहरित्वा धातुपूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते ब्राह्मणकुले निब्बत्तित्वा उत्तरोति लद्धनामो वयप्पत्तो केनचिदेव करणीयेन सावत्थिं गतो कण्डम्बमूले कतं यमकपाटिहारियं दिस्वा पसीदित्वा पुन काळकारामसुत्तदेसनाय अभिवड्ढमानसद्धो पब्बजित्वा सत्थारा सद्धिं राजगहं गन्त्वा उपसम्पदं लभित्वा तथेव चरन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. छळभिञ्ञो पन हुत्वा सत्थरि सावत्थियं विहरन्ते बुद्धुपट्ठानत्थं राजगहतो सावत्थिं उपगतो भिक्खूहि – ‘‘किं, आवुसो, पब्बज्जाकिच्चं तया मत्थकं पापित’’न्ति पुट्ठो अञ्ञं ब्याकासि.
९३. अरहत्तं पन पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
अपरउत्तरत्थेरअपदानवण्णना समत्ता.
८. भद्दजित्थेरअपदानवण्णना
अट्ठमापदाने ¶ ओगय्हाहं पोक्खरणिन्तिआदिकं आयस्मतो भद्दजित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणानं विज्जासिप्पेसु पारं गन्त्वा कामे पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं ¶ कारेत्वा वसन्तो एकदिवसं सत्थारं आकासेन गच्छन्तं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं दिस्वा आकासतो ओतरि. ओतिण्णस्स पन भगवतो मधुञ्च भिसमुळालञ्च सप्पिखीरञ्च उपनामेसि, तस्स तं भगवा अनुकम्मं उपादाय पटिग्गहेत्वा अनुमोदनं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन तुसितेसु निब्बत्तो तत्थ यावतायुकं ठत्वा ततो चुतो अपरापरं सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो काले महद्धनो सेट्ठि हुत्वा अट्ठसट्ठिभिक्खुसतसहस्सं भोजेत्वा तिचीवरेन अच्छादेसि.
एवं बहुं कुसलं ¶ कत्वा देवलोके निब्बत्ति. तत्थ यावतायुकं ठत्वा ततो चवित्वा मनुस्सलोकेसु उप्पन्नो बुद्धसुञ्ञे लोके पञ्च पच्चेकबुद्धसतानि चतूहि पच्चयेहि उपट्ठहित्वा ततो चुतो राजकुले निब्बत्तित्वा रज्जं अनुसासन्तो अत्तनो पुत्तं पच्चेकबोधिं अधिगन्त्वा ठितं उपट्ठहित्वा तस्स परिनिब्बुतस्स धातुयो गहेत्वा चेतियं कत्वा पूजेसि. एवं तत्थ तत्थ तानि तानि पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे भद्दियनगरे असीतिकोटिविभवस्स भद्दियसेट्ठिस्स एकपुत्तको हुत्वा निब्बत्ति, भद्दजीतिस्स नामं अहोसि. तस्स किर इस्सरियभोगपरिवारसम्पत्ति चरिमभवे बोधिसत्तस्स विय अहोसि.
तदा सत्था सावत्थियं वसित्वा भद्दजिकुमारं सङ्गण्हनत्थाय महता भिक्खुसङ्घेन सद्धिं भद्दियनगरं गन्त्वा जातियावने वसि तस्स ञाणपरिपाकं आगमयमानो. सोपि उपरिपासादे निसिन्नो सीहपञ्जरं विवरित्वा ओलोकेन्तो भगवतो सन्तिके धम्मं सोतुं गच्छन्तं महाजनं दिस्वा, ‘‘कत्थायं महाजनो गच्छती’’ति पुच्छित्वा तं कारणं सुत्वा सयम्पि महता परिवारेन सत्थु सन्तिकं गन्त्वा धम्मं सुणन्तो सब्बाभरणपटिमण्डितोव सब्बकिलेसे खेपेत्वा अरहत्तं पापुणि. अरहत्ते पन तेन अधिगते सत्था भद्दियसेट्ठिं आमन्तेसि – ‘‘तव पुत्तो अलङ्कतपटियत्तो धम्मं सुणन्तो अरहत्ते पतिट्ठासि, तेनस्स इदानेव पब्बजितुं युत्तं, नो चे पब्बजिस्सति, परिनिब्बायिस्सती’’ति. सेट्ठि ‘‘न मय्हं पुत्तस्स दहरस्सेव सतो परिनिब्बानेन किच्चं ¶ अत्थि, पब्बाजेथ न’’न्ति आह. तं सत्था पब्बाजेत्वा उपसम्पादेत्वा तत्थ सत्ताहं वसित्वा कोटिगामं पापुणि, सो च गामो गङ्गातीरे अहोसि ¶ . कोटिगामवासिनो च बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसुं. भद्दजित्थेरो सत्थारा अनुमोदनाय आरद्धमत्ताय बहिगामं गन्त्वा ‘‘गङ्गातीरे मग्गसमीपे सत्थु आगतकाले वुट्ठहिस्सामी’’ति कालपरिच्छेदं कत्वा अञ्ञतरस्मिं रुक्खमूले समापत्तिं समापज्जित्वा निसीदि. महाथेरेसु आगच्छन्तेसुपि अवुट्ठहित्वा सत्थु आगतकालेयेव वुट्ठासि. पुथुज्जना भिक्खू – ‘‘अयं अधुना पब्बजितो, महाथेरेसु आगच्छन्तेसु मानथद्धो हुत्वा न वुट्ठासी’’ति उज्झायिंसु.
कोटिगामवासिनो सत्थु भिक्खुसङ्घस्स च बहू नावासङ्घाटे बन्धिंसु. सत्था ‘‘भद्दजिस्सानुभावं पकासेमी’’ति नावाय ठत्वा ‘‘कहं भद्दजी’’ति पुच्छि. भद्दजित्थेरो – ‘‘सोहं, भन्ते’’ति सत्थारं उपसङ्कमित्वा अञ्जलिं कत्वा अट्ठासि. सत्था ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति. सो उप्पतित्वा सत्थु ठितनावायं अट्ठासि. सत्था गङ्गाय मज्झे गतकाले, ‘‘भद्दजि, तया महापनादकाले अज्झावुट्ठरतनपासादो ¶ कह’’न्ति आह. ‘‘इमस्मिं ठाने निमुग्गो, भन्ते’’ति. ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति. तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलन्तरेन सन्निरुज्झित्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति, उप्पतन्तो च पञ्ञासयोजनानि उक्खिपि. अथस्स पुरिमभवे ञातका पासादगतेन लोभेन मच्छकच्छपमण्डूका हुत्वा निब्बत्ता तस्मिं पासादे उट्ठहन्ते परिवत्तित्वा पतिंसु. सत्था ते सम्पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह. थेरो सत्थु वचनेन पासादं विस्सज्जेसि. पासादो यथाठानेयेव पतिट्ठहि. सत्था पारङ्गतो भिक्खूहि – ‘‘कदा, भन्ते, भद्दजित्थेरेन अयं पासादो अज्झावुट्ठो’’ति पुट्ठो महापनादजातकं (जा. १.३.४० आदयो) कथेत्वा बहुजनं धम्मामतं पायेसि.
९८. थेरो पन अरहत्तं पत्तो पुब्बसम्भारं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेतुं ओगय्हाहं पोक्खरणिन्तिआदिमाह. तत्थ ओगय्हाहं पोक्खरणिन्ति पुथुनानाअनेकमहोघेहि खणितत्ता ‘‘पोक्खरणी’’ति लद्धनामं जलासयं ओगय्ह ओगहेत्वा पविसित्वा अज्झोगाहेत्वा घासहेतुखादनत्थाय तत्थ पोक्खरणियं पविसित्वा ¶ भिसं पदुमपुण्डरीकमूलं उद्धरामीति अत्थो. सेसं हेट्ठा वुत्तनयत्ता उत्तानपदत्थत्ता च नयानुसारेन सुविञ्ञेय्यमेवाति.
भद्दजित्थेरअपदानवण्णना समत्ता.
९. सिवकत्थेरअपदानवण्णना
नवमापदाने ¶ एसनाय चरन्तस्सातिआदिकं आयस्मतो सिवकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय चरन्तं दिस्वा पसन्नमानसो पत्तं आदाय कुम्मासस्स पूरेत्वा अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुलगेहे निब्बत्तित्वा सिवकोतिस्स नामं अहोसि. सो वयप्पत्तो विज्जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय कामे पहाय तापसपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं ¶ पापुणि.
११७. अरहत्तं पत्वा सोमनस्सजातो अत्तनो पुब्बचरितापदानं पकासेन्तो एसनाय चरन्तस्सातिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.
सिवकत्थेरअपदानवण्णना समत्ता.
१०. उपवानत्थेरअपदानवण्णना
दसमापदाने पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयं किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो केनचि कम्मच्छिद्देन पदुमुत्तरस्स भगवतो काले दल्लिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळयक्खकुम्भण्डगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते ¶ तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो छळभिञ्ञो अहोसि. अथायस्मा उपवानो भगवतो उपट्ठाको अहोसि ¶ . तेन च समयेन भगवतो वाताबाधो उप्पज्जि. थेरस्स गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति. सो थेरं चतूहि पच्चयेहि पवारेसि. अथायस्मा उपवानो निवासेत्वा पत्तचीवरं गहेत्वा तस्स ब्राह्मणस्स निवेसनं उपगञ्छि. ब्राह्मणो ‘‘केनचि मञ्ञे पयोजनेन थेरो आगतो भविस्सती’’ति ञत्वा ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह. थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –
‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि;
सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.
‘‘पूजितो पूजनेय्यानं, सक्करेय्यान सक्कतो;
अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति. (थेरगा. १८५-१८६) –
गाथाद्वयं अभासि.
तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्करेय्यानं सक्कातब्बेहि बिम्बिसारकोसलराजादीहि सक्कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि ¶ आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्ञू मुनि मय्हं सत्था देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो. सचे ¶ , ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति.
तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातहरञ्च भेसज्जं भगवतो उपनामेसि. तेन च सत्थु रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि.
१२२. अथायस्मा उपवानो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ पदुमुत्तरोतिआदीनि पुब्बे वुत्तत्थानेव.
१२३. महाजना समागम्माति सकलजम्बुदीपवासिनो रासिभूताति अत्थो. चितकं कत्वाति योजनुब्बेधं चन्दनरासिचितकं कत्वा भगवतो सरीरं तत्थ अभिरोपयिंसूति सम्बन्धो.
१२४. सरीरकिच्चं ¶ कत्वानाति आदहनाति अग्गिना दहनकिच्चं कत्वाति अत्थो.
१२७-२८. जङ्घा मणिमया आसीति मनुस्सेहि कतथूपे जङ्घा पुप्फवाहत्थं चरितट्ठानं मणिमया इन्दनीलमणिना कताति अत्थो. मयम्पीति सब्बे देवा थूपं करिस्सामाति अत्थो.
१२९. धातु आवेणिका नत्थीति देवमनुस्सेहि विसुं विसुं चेतियं कातुं आवेणिका विसुं धातु नत्थि, तं दस्सेन्तो सरीरं एकपिण्डितन्ति आह. अधिट्ठानबलेन सकलसरीरधातु एकघनसिलामयपटिमा विय एकमेव अहोसीति अत्थो. इमम्हि बुद्धथूपम्हीति सकलजम्बुदीपवासीहि कतम्हि इमम्हि सुवण्णथूपम्हि मयं सब्बे समागन्त्वा कञ्चुकथूपं करिस्सामाति अत्थो.
१३३. इन्दनीलं महानीलन्ति इन्दीवरपुप्फवण्णाभं मणि इन्दनीलमणि. ततो अधिकवण्णता महामणि इन्दनीलमणयो च महानीलमणयो च जोतिरसमणिजातिरङ्गमणयो च एकतो सन्निपातेत्वा रासी कत्वा सुवण्णथूपे कञ्चुकथूपं कत्वा अछादयुन्ति सम्बन्धो.
१४४. पच्चेकं ¶ बुद्धसेट्ठस्साति बुद्धुत्तमस्स पति एकं विसुं उपरिछदनेन थूपं अकंसूति अत्थो.
१४७. कुम्भण्डा गुय्हका ¶ तथाति कुम्भमत्तानि अण्डानि येसं देवानं ते कुम्भण्डा, पटिच्छादेत्वा निगुहित्वा पटिच्छादनतो गरुळा गुय्हका नाम जाता, ते कुम्भण्डा गुय्हकापि थूपं अकंसूति अत्थो.
१५१. अतिभोन्ति न तस्साभाति तस्स चेतियस्स पभं चन्दसूरियतारकानं पभा न अतिभोन्ति, न अज्झोत्थरन्तीति अत्थो.
१५८. अहम्पि कारं कस्सामीति तादिनो लोकनाथस्स थूपस्मिं अहम्पि कारं पुञ्ञकिरियं कुसलकम्मं धजपटाकपूजं करिस्सामीति अत्थो.
उपवानत्थेरअपदानवण्णना समत्ता.
११. रट्ठपालत्थेरअपदानवण्णना
एकादसमापदाने ¶ पदुमुत्तरस्स भगवतोतिआदिकं आयस्मतो रट्ठपालत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले तस्स उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं अय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं देति. सो अभिञ्ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्चे उय्योजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवो हुत्वा निब्बत्ति. सो तत्थ देवलोके देवरज्जं करोन्तो यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तो हुत्वा निब्बत्ति. तेन च समयेन पदुमुत्तरो नाम भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्तं निब्बानमहानगरसङ्खातखेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि ¶ सद्धिं विहारं गतो सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि.
तेन च समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि, तं दिस्वा पसन्नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो महता सक्कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायेन ¶ इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियाय सहायकिच्चं अकासि. एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिगेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनं पत्तो मातापितूहि पतिरूपेन दारेन संयोजेत्वा महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्चनुभोति. अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके ¶ धम्मं सुत्वा पटिलद्धसद्धो सत्तवारे भत्तच्छेदे कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.
१७९-१८०. अथायस्मा अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. सुनागो सो मया दिन्नोति तदा महाधनसेट्ठि हुत्वा सब्बं सापतेय्यं दानमुखे विस्सज्जनसमये सत्तप्पतिट्ठो सुन्दरो नागो ¶ हत्थिराजा मया दिन्नो अहोसि. तं दस्सेन्तो ईसादन्तोतिआदिमाह. ईसादन्तो रथईसप्पमाणदन्तो, सो मया दिन्नो हत्थिनागो. उरूळ्हवाति राजावहनयोग्गसमत्थो, राजारहो वा. सेतच्छत्तोति अलङ्कारत्थाय उपट्ठहनसेतच्छत्तसहितोति अत्थो. पसोभितोति आरोहपरिणाहवा रूपसोभाहि सम्पन्नोति अत्थो. सकप्पनो सहत्थिपोति हत्थिअलङ्कारसहितो हत्थिगोपकसहितोति अत्थो. इत्थम्भूतो हत्थिनागो पदुमुत्तरस्स भगवतो मया दिन्नोति अत्थो.
१८१. मया भत्तं कारेत्वानाति मया कारापितविहारे वसन्तानं कोटिसङ्खानं भिक्खूनं निच्चभत्तं पट्ठपेत्वा महेसिनो निय्यादेसिन्ति सम्बन्धो.
१८३. जलजुत्तमनामकोति ¶ जलतो जातो जलजो, किं तं? पदुमं, पदुमेन समाननामत्ता उत्तमत्ता च पदुमुत्तरो नाम भगवाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.
रट्ठपालत्थेरअपदानवण्णना समत्ता.
छप्पञ्ञासममहावग्गवण्णना समत्ता.
इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय
एत्तावता बुद्धपच्चेकबुद्धसावकत्थेरापदान-अट्ठकथा समत्ता.
निगमनकथा
सीहळदीपके ¶ ¶ अप्पिच्छतादिगुणवन्तानं थेरवंसप्पदीपानं आनन्दत्थेरादीनं सब्बसत्तानं तण्हामानदिट्ठादयो छेदननिग्गहविवेचनाद्यत्थं सत्तहि मासेहि अतिविय आराधनेन लद्धकोसल्लेन बोधिसम्भारं गवेसन्तेन सतिधितिगतिवीरियपरक्कमन्तेन महासमन्तगुणसोभनेन तिपिटकधरेन पण्डितेन आभतं इमं अपदान-अट्ठकथं सब्बो सदेवलोको जानातूति.
अनेन लोभादिमला पजानं, चक्खादिरोगा विविधा च दुक्खा;
कलहादिभया दुक्खिता जाता, चोरादयोनत्थकरा च लोके.
नस्सन्तु मे पञ्च वेरा च पापा, नस्सन्तु गिम्हे यथा वुट्ठिवाता;
अट्ठङ्गिकमग्गवरेन पत्वा, निब्बानपुरं पटिपादयामि.
सब्बदिट्ठिञ्च मद्दन्तो, रागदोसादिपापके;
संसारवट्टं छिन्दित्वा, उपेमि सग्गमोक्खके.
आणाखेत्तम्हि ¶ सब्बत्थ, अवीचिम्हि भवग्गतो;
सब्बे धम्मानुयायन्तु, तयो लोका उतुपि चाति.
अपदान-अट्ठकथा समत्ता.