📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
चरियापिटक-अट्ठकथा
गन्थारम्भकथा
चरिया ¶ ¶ ¶ सब्बलोकस्स, हिता यस्स महेसिनो;
अचिन्तेय्यानुभावं तं, वन्दे लोकग्गनायकं.
विज्जाचरणसम्पन्ना, येन नीयन्ति लोकतो;
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.
वन्दनाजनितं ¶ पुञ्ञं, इति यं रतनत्तये;
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.
इमस्मिं भद्दकप्पस्मिं, सम्भता या सुदुक्करा;
उक्कंसपारमिप्पत्ता, दानपारमितादयो.
तासं सम्बोधिचरियानं, आनुभावविभावनं;
सक्केसु निग्रोधारामे, वसन्तेन महेसिना.
यं धम्मसेनापतिनो, सब्बसावककेतुनो;
लोकनाथेन चरिया-पिटकं नाम देसितं.
यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो;
धम्मसङ्गाहका सत्थु, हेतुसम्पत्तिदीपनं.
तस्स ¶ सम्बोधिसम्भार-विभागनययोगतो;
किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.
सह संवण्णनं यस्मा, धरते सत्थु सासनं;
पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.
तस्मा तं अवलम्बित्वा, ओगाहित्वा च सब्बसो;
जातकानुपनिस्साय, पोराणट्ठकथानयं.
निस्सितं ¶ वाचनामग्गं, सुविसुद्धमनाकुलं;
महाविहारवासीनं, निपुणत्थविनिच्छयं.
नीतनेय्यत्थभेदा च, पारमी परिदीपयं;
करिस्सामि तं चरिया-पिटकस्सत्थवण्णनं.
इति ¶ आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;
विभजन्तस्स तस्सत्थं, निसामयथ साधवोति.
तत्थ चरियापिटकन्ति केनट्ठेन चरियापिटकं? अतीतासु जातीसु सत्थु चरियानुभावप्पकासिनी परियत्तीति कत्वा, परियत्तिअत्थो हि अयं पिटकसद्दो, ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) विय. अथ वा यस्मा सा परियत्ति तस्सेव सत्थु पुरिमजातीसु चरियानं आनुभावप्पकासनेन भाजनभूता, तस्मापि ‘‘चरियापिटक’’न्ति वुच्चति, भाजनत्थोपि हि पिटकसद्दो निद्दिट्ठो ‘‘अथ पुरिसो आगच्छेय्य, कुदालपिटकं आदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) विय. तं पनेतं चरियापिटकं विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं. दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं. सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु गाथासङ्गहं.
‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –
एवं ¶ धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. वग्गतो अकित्तिवग्गो, हत्थिनागवग्गो, युधञ्जयवग्गोति वग्गत्तयसङ्गहं. चरियतो अकित्तिवग्गे दस, हत्थिनागवग्गे दस, युधञ्जयवग्गे पञ्चदसाति पञ्चतिंसचरियासङ्गहं. तीसु वग्गेसु अकित्तिवग्गो आदि, चरियासु अकित्तिचरिया. तस्सापि –
‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;
एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचन’’न्ति. –
अयं गाथा आदि. तस्स इतो पभुति अनुक्कमेन अत्थसंवण्णना होति.
गन्थारम्भकथा निट्ठिता.
निदानकथा
सा ¶ पनायं अत्थसंवण्णना यस्मा दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति इमानि तीणि निदानानि ¶ दस्सेत्वा वुच्चमाना सुणन्तेहि समुदागमतो पट्ठाय सुट्ठु विञ्ञाता नाम होति. तस्मा तेसं निदानानं अयं विभागो वेदितब्बो.
दीपङ्करदसबलस्स पादमूलस्मिञ्हि कताभिनीहारस्स महाबोधिसत्तस्स याव तुसितभवने निब्बत्ति, ताव पवत्तो कथामग्गो दूरेनिदानं नाम. तुसितभवनतो पट्ठाय याव बोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्ति, ताव पवत्तो कथामग्गो अविदूरेनिदानं नाम. महाबोधिमण्डतो पन पट्ठाय याव पच्चुप्पन्नवत्थु, ताव पवत्तो कथामग्गो सन्तिकेनिदानं नाम. इमेसु तीसु निदानेसु यस्मा दूरेनिदानअविदूरेनिदानानि सब्बसाधारणानि, तस्मा तानि जातकट्ठकथायं (जा. अट्ठ. १.दूरेनिदानकथा) वित्थारितनयेनेव वित्थारतो वेदितब्बानि. सन्तिकेनिदाने पन अत्थि विसेसोति तिण्णम्पि निदानानं अयमादितो पट्ठाय सङ्खेपकथा.
दीपङ्करस्स ¶ भगवतो पादमूले कताभिनीहारो बोधिसत्तभूतो लोकनाथो अत्तनो अभिनीहारानुरूपं समत्तिंसपारमियो पूरेत्वा, सब्बञ्ञुतञ्ञाणसम्भारं मत्थकं पापेत्वा, तुसितभवने निब्बत्तो बुद्धभावाय उप्पत्तिकालं आगमयमानो, तत्थ यावतायुकं ठत्वा ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा अनन्तेन परिहारेन महन्तेन सिरिसोभग्गेन वड्ढमानो अनुक्कमेन योब्बनं पत्वा एकूनतिंसे वयस्मिं कतमहाभिनिक्खमनो, छब्बस्सानि महापधानं पदहित्वा, वेसाखपुण्णमायं बोधिरुक्खमूले निसिन्नो सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा पुरिमयामे पुब्बेनिवासं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्छिमयामे दियड्ढकिलेससहस्सं खेपेत्वा, अनुत्तरं सम्मासम्बोधिमभिसम्बुज्झि.
ततो तत्थेव सत्तसत्ताहे वीतिनामेत्वा, आसाळ्हिपुण्णमायं बाराणसिं गन्त्वा इसिपतने मिगदाये अञ्ञासिकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मामतं पायेन्तो, धम्मचक्कं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) पवत्तेत्वा, यसादिके वेनेय्ये अरहत्ते पतिट्ठापेत्वा, ते सब्बेव सट्ठि अरहन्ते लोकानुग्गहाय विस्सज्जेत्वा, उरुवेलं गच्छन्तो कप्पासिकवनसण्डे तिंस भद्दवग्गिये सोतापत्तिफलादीसु पतिट्ठापेत्वा, उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि ¶ दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले ¶ विनेत्वा, तेहि परिवुतो राजगहनगरूपचारे लट्ठिवनुय्याने निसिन्नो बिम्बिसारप्पमुखे द्वादसनहुते ब्राह्मणगहपतिके सासने ओतारेत्वा, मगधराजेन कारिते वेळुवनविहारे विहरति.
अथेवं भगवति वेळुवने विहरन्ते सारिपुत्तमोग्गल्लानेसु अग्गसावकट्ठाने ठपितेसु सावकसन्निपाते जाते, सुद्धोदनमहाराजा ‘‘पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं निस्साय वेळुवने विहरती’’ति सुत्वा दसपुरिससहस्सपरिवारे, अनुक्कमेन दस अमच्चे पेसेसि ‘‘पुत्तं मे इधानेत्वा दस्सेथा’’ति. तेसु राजगहं गन्त्वा सत्थु धम्मदेसनाय अरहत्ते पतिट्ठितेसु काळुदायित्थेरेन रञ्ञो अधिप्पाये आरोचिते भगवा वीसतिसहस्सखीणासवपरिवुतो राजगहतो निक्खमित्वा सट्ठियोजनं ¶ कपिलवत्थुं द्वीहि मासेहि सम्पापुणि. सक्यराजानो ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा निग्रोधारामं भगवतो च भिक्खुसङ्घस्स च वसनयोग्गं कारेत्वा, गन्धपुप्फादिहत्था पच्चुग्गमनं कत्वा, सत्थारं निग्रोधारामं पवेसेसुं. तत्र भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया मानत्थद्धा सत्थु पणिपातं नाकंसु. भगवा तेसं अज्झासयं ओलोकेत्वा मानं भञ्जित्वा ते धम्मदेसनाय भाजने कातुं अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय, कण्डम्बरुक्खमूले कतपाटिहारियसदिसं यमकपाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा ‘‘अयं लोके अग्गपुग्गलो’’ति वन्दि. रञ्ञा पन वन्दिते ते ठातुं नाम न सक्कोन्ति, सब्बेपि साकिया वन्दिंसु.
तदा किर भगवा यमकपाटिहारियं करोन्तो लोकविवरणपाटिहारियम्पि अकासि – यस्मिं वत्तमाने मनुस्सा मनुस्सलोके यथाठिता यथानिसिन्नाव चातुमहाराजिकतो पट्ठाय याव अकनिट्ठभवना सब्बे देवे तत्थ तत्थ अत्तनो भवने कीळन्ते दिब्बानुभावेन जोतन्ते महतिं दिब्बसम्पत्तिं अनुभवन्ते सन्तानि समापत्तिसुखानि ¶ अनुभवन्ते अञ्ञमञ्ञं धम्मं साकच्छन्ते च बुद्धानुभावेन अत्तनो मंसचक्खुनाव पस्सन्ति. तथा हेट्ठापथवियं अट्ठसु महानिरयेसु, सोळससु च उस्सदनिरयेसु, लोकन्तरनिरये चाति तत्थ तत्थ महादुक्खं अनुभवमाने सत्ते पस्सन्ति. दससहस्सिलोकधातुयं देवा महच्चदेवानुभावेन तथागतं उपसङ्कमित्वा अच्छरियब्भुतचित्तजाता पञ्जलिका नमस्समाना पयिरुपासन्ति, बुद्धगुणपटिसंयुत्ता गाथायो उदाहरन्ता थोमेन्ति अप्फोटेन्ति हसन्ति पीतिसोमनस्सं पवेदेन्ति. यं सन्धाय वुत्तं –
‘‘भुम्मा ¶ महाराजिका तावतिंसा, यामा च देवा तुसिता च निम्मिता;
परनिम्मिता येपि च ब्रह्मकायिका, आनन्दिता विपुलमकंसु घोस’’न्ति. (बु. वं. १.६)
तदा ¶ हि दसबलो ‘‘अतुलं अत्तनो बुद्धबलं दस्सेस्सामी’’ति महाकरुणाय समुस्साहितो आकासे दससहस्सचक्कवाळसमागमे चङ्कमं मापेत्वा, द्वादसयोजनवित्थते सब्बरतनमये चङ्कमे ठितो यथावुत्तं देवमनुस्सनयनविहङ्गानं एकनिपातभूतमच्छरियं अनञ्ञसाधारणं बुद्धानं समाधिञाणानुभावदीपनं पाटिहारियं दस्सेत्वा, पुन तस्मिं चङ्कमे चङ्कमन्तो वेनेय्यानं अज्झासयानुरूपं अचिन्तेय्यानुभावाय अनोपमाय बुद्धलीळाय धम्मं देसेसि. तेन वुत्तं –
‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं कीदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च कीदिसं, बुद्धबलं लोकहितस्स कीदिसं.
‘‘न हेते जानन्ति सदेवमानुसा, बुद्धो अयं एदिसको नरुत्तमो;
इद्धिबलं पञ्ञाबलञ्च एदिसं, बुद्धबलं लोकहितस्स एदिसं.
‘‘हन्दाहं दस्सयिस्सामि, बुद्धबलमनुत्तरं;
चङ्कमं मापयिस्सामि, नभे रतनमण्डित’’न्ति. (बु. वं. १.३-५);
एवं तथागते अत्तनो बुद्धानुभावदीपनं पाटिहारियं ¶ दस्सेत्वा धम्मं देसेन्ते आयस्मा धम्मसेनापति सारिपुत्तो राजगहे गिज्झकूटपब्बते ठितो दिब्बचक्खुना पस्सित्वा, तेन बुद्धानुभावसन्दस्सनेन अच्छरियब्भुतचित्तजातो ‘‘हन्दाहं भिय्योसोमत्ताय बुद्धानुभावं लोकस्स पाकटं करिस्सामी’’ति सञ्जातपरिवितक्को अत्तनो परिवारभूतानं पञ्चन्नं भिक्खुसतानं तमत्थं आरोचेत्वा इद्धिया आकासेन तावदेव आगन्त्वा सपरिवारो भगवन्तं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलमञ्जलिं सिरसि पग्गय्ह तथागतस्स महाभिनीहारं पारमिपरिपूरणञ्च पुच्छि. भगवा तं कायसक्खिं कत्वा तत्थ सन्निपतितमनुस्सानञ्चेव दससहस्सचक्कवाळदेवब्रह्मानञ्च अत्तनो बुद्धानुभावं परिदीपयन्तो बुद्धवंसं देसेसि. तेन वुत्तं –
‘‘सारिपुत्तो ¶ ¶ महापञ्ञो, समाधिज्झानकोविदो;
पञ्ञाय पारमिप्पत्तो, पुच्छति लोकनायकं.
‘‘कीदिसो ते महावीर, अभिनीहारो नरुत्तम;
कम्हि काले तया धीर, पत्थिता बोधिमुत्तमा.
‘‘दानं सीलञ्च नेक्खम्मं, पञ्ञा वीरियञ्च कीदिसं;
खन्ति सच्चमधिट्ठानं, मेत्तुपेक्खा च कीदिसा.
‘‘दस पारमी तया धीर, कीदिसी लोकनायक;
कथं उपपारमी पुण्णा, परमत्थपारमी कथं.
‘‘तस्स पुट्ठो वियाकासि, करवीकमधुरगिरो;
निब्बापयन्तो हदयं, हासयन्तो सदेवक’’न्ति. (बु. वं. १.७४-७८);
एवं भगवता बुद्धवंसे देसिते आयस्मा धम्मसेनापति ‘‘अहो बुद्धानं हेतुसम्पदा, अहो समुदागमसम्पत्ति, अहो महाभिनीहारसमिज्झना, दुक्करं वत भगवता कतं एत्तकं कालं एवं पारमियो पूरेन्तेन, एवंविधस्स बोधिसम्भारसम्भरणस्स अनुच्छविकमेव चेतं फलं, यदिदं सब्बञ्ञुता बलेसु च वसीभावो एवंमहिद्धिकता एवंमहानुभावता’’ति बुद्धगुणारम्मणं ञाणं पेसेसि. सो अनञ्ञसाधारणं भगवतो सीलं समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं हिरिओत्तप्पं ¶ सद्धावीरियं सतिसम्पजञ्ञं सीलविसुद्धि दिट्ठिविसुद्धि समथविपस्सना तीणि कुसलमूलानि तीणि सुचरितानि तयो सम्मावितक्का तिस्सो अनवज्जसञ्ञायो तिस्सो धातुयो चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा चत्तारो अरियमग्गा चत्तारि अरियफलानि चतस्सो पटिसम्भिदा चतुयोनिपरिच्छेदकञाणानि चत्तारो अरियवंसा चत्तारि वेसारज्जञाणानि पञ्च पधानियङ्गानि पञ्चङ्गिको सम्मासमाधि पञ्चिन्द्रियानि पञ्च बलानि पञ्च निस्सरणिया धातुयो पञ्च विमुत्तायतनञाणानि पञ्च विमुत्तिपरिपाचनीया धम्मा छ सारणीया धम्मा छ अनुस्सतिट्ठानानि छ गारवा छ निस्सरणिया धातुयो छ सततविहारा छ अनुत्तरियानि छ निब्बेधभागिया सञ्ञा छ अभिञ्ञा ¶ छ असाधारणञाणानि सत्त अपरिहानिया धम्मा सत्त अरियधनानि सत्त बोज्झङ्गा सत्त सप्पुरिसधम्मा सत्त निद्दसवत्थूनि सत्त सञ्ञा सत्त दक्खिणेय्यपुग्गलदेसना सत्त खीणासवबलदेसना ¶ अट्ठ पञ्ञापटिलाभहेतुदेसना अट्ठ सम्मत्तानि अट्ठ लोकधम्मातिक्कमा अट्ठ आरम्भवत्थूनि अट्ठ अक्खणदेसना अट्ठ महापुरिसवितक्का अट्ठ अभिभायतनदेसना अट्ठ विमोक्खा नव योनिसोमनसिकारमूलका धम्मा नव पारिसुद्धिपधानियङ्गानि नव सत्तावासदेसना नव आघातप्पटिविनया नव पञ्ञा नव नानत्तदेसना नव अनुपुब्बविहारा दस नाथकरणा धम्मा दस कसिणायतनानि दस कुसलकम्मपथा दस सम्मत्तानि दस अरियवासा दस असेक्खा धम्मा दस रतनानि दस तथागतबलानि एकादस मेत्तानिसंसा द्वादस धम्मचक्काकारा तेरस धुतङ्गगुणा चुद्दस बुद्धञाणानि पञ्चदस विमुत्तिपरिपाचनीया धम्मा सोळसविधा आनापानस्सती सोळस अपरम्परिया धम्मा अट्ठारस बुद्धधम्मा एकूनवीसति पच्चवेक्खणञाणानि चतुचत्तालीस ञाणवत्थूनि पञ्ञास उदयब्बयञाणानि परोपण्णास कुसलधम्मा सत्तसत्तति ञाणवत्थूनि चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारितमहावजिरञाणं अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादिके अचिन्तेय्यानुभावे बुद्धगुणे धम्मन्वयतो अनुगच्छन्तो अनुस्सरन्तो नेव अन्तं, न पमाणं पस्सि. थेरो हि अत्तनोपि नाम गुणानं अन्तं वा पमाणं वा आवज्जेन्तो न ¶ पस्सति, सो भगवतो गुणानं पमाणं किं पस्सिस्सति? यस्स यस्स हि पञ्ञा महती ञाणं विसदं, सो सो बुद्धगुणे महन्ततो सद्दहति, इति थेरो भगवतो गुणानं पमाणं वा परिच्छेदं वा अपस्सन्तो ‘‘मादिसस्स नाम सावकपारमिञाणे ठितस्स बुद्धगुणा ञाणेन परिच्छिन्दितुं न सक्का, पगेव इतरेसं. अहो अचिन्तेय्या अपरिमेय्यभेदा महानुभावा सब्बञ्ञुगुणा, केवलं पनेते एकस्स बुद्धञाणस्सेव सब्बसो गोचरा, नाञ्ञेसं. कथेतुं पन सम्मासम्बुद्धेहिपि वित्थारतो न सक्कायेवा’’ति निट्ठमगमासि. वुत्तञ्हेतं –
‘‘बुद्धोपि ¶ बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; उदा. अट्ठ. ५३);
एवं बुद्धानं गुणमहन्ततं निस्साय उप्पन्नबलवपीतिसोमनस्सो पुन चिन्तेसि – ‘‘एवरूपानं नाम बुद्धगुणानं हेतुभूता बुद्धकारका धम्मा पारमियो अहो महानुभावा. कतमासु नु खो जातीसु पारमिता परिपाचिता, कथं वा परिपाकं गता, हन्दाहं इममत्थं पुच्छन्तो एवम्पि समुदागमतो पट्ठाय बुद्धानुभावं इमस्स सदेवकस्स लोकस्स पाकटतरं करिस्सामी’’ति. सो एवं चिन्तेत्वा भगवन्तं इमं पञ्हं अपुच्छि – ‘‘कतमासु नु खो, भन्ते ¶ , जातीसु इमे बुद्धकारका धम्मा परिपाचिता, कथं वा परिपाकं गता’’ति? अथस्स भगवा तस्मिं रतनचङ्कमे तिसन्धिपल्लङ्कं आभुजित्वा युगन्धरपब्बते बालसूरियो विय विरोचमानो निसिन्नो ‘‘सारिपुत्त, मय्हं बुद्धकारका धम्मा समादानतो पट्ठाय निरन्तरं सक्कच्चकारिताय वीरियूपत्थम्भेन च सब्बेसु कप्पेसु भवतो भवं जातितो जातिं परिपच्चन्तायेव अहेसुं, इमस्मिं पन भद्दकप्पे इमासु जातीसु ते परिपक्का जाता’’ति दस्सेन्तो ‘‘कप्पे च सतसहस्से’’तिआदिना चरियापिटकं बुद्धापदानियन्ति दुतियाभिधानं धम्मपरियायं अभासि. अपरे पन ‘‘रतनचङ्कमे चङ्कमन्तो देवातिदेवो देवब्रह्मादीहि पूजियमानो निग्रोधारामे ओतरित्वा वीसतिसहस्सखीणासवपरिवुतो ¶ पञ्ञत्तवरबुद्धासने निसिन्नो भगवा वुत्तनयेनेव आयस्मता सारिपुत्तेन पुच्छितो चरियापिटकं देसेसी’’ति वदन्ति. एत्तावता दूरेनिदानअविदूरेनिदानानि सङ्खेपतो दस्सेत्वा चरियापिटकस्स सन्तिकेनिदानं वित्थारतो निद्दिट्ठन्ति वेदितब्बं. दूरेनिदानं पन असङ्ख्येय्यविभावनायं आवि भविस्सतीति.
१. इदानि ‘‘कप्पे च सतसहस्से’’तिआदिनयप्पवत्ताय चरियापिटकपाळिया अत्थसंवण्णना होति. तत्रायं ¶ कप्प-सद्दो सउपसग्गो अनुपसग्गो ¶ च वितक्कविधानपटिभागपञ्ञत्तिकालपरमायुसमणवोहारसमन्तभावाभिसद्दहन- छेदनविनियोगविनयकिरियालेसन्तरकप्पतण्हादिट्ठिअसङ्ख्येय्यकप्पमहाकप्पादीसु दिस्सति. तथा हेस ‘‘नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो’’तिआदीसु (म. नि. ३.१३७) वितक्के आगतो. ‘‘चीवरे विकप्पं आपज्जेय्या’’तिआदीसु (पारा. ६४२) विधाने, अधिकविधानं आपज्जेय्याति अत्थो. ‘‘सत्थुकप्पेन वत किर, भो, सावकेन सद्धिं मन्तयमाना न जानिम्हा’’तिआदीसु (म. नि. १.२६०) पटिभागे. सत्थुसदिसेनाति अयञ्हि तत्थ अत्थो. ‘‘इधायस्मा, कप्पो’’तिआदीसु (सु. नि. १०९८) पञ्ञत्तियं. ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) काले. ‘‘आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’तिआदीसु (दी. नि. २.१७८; उदा. ५१) परमायुम्हि. आयुकप्पो हि इध कप्पोति अधिप्पेतो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्तिआदीसु (चूळव. २५०) समणवोहारे. ‘‘केवलकप्पं जेतवनं ओभासेत्वा’’तिआदीसु (खु. पा. ५.१; सु. नि. मङ्गलसुत्त) समन्तभावे. ‘‘सद्धा सद्दहना ओकप्पना अभिप्पसादो’’तिआदीसु (ध. स. १२) अभिसद्दहने, सद्धायन्ति अत्थो. ‘‘अलङ्कतो कप्पितकेसमस्सू’’तिआदीसु (वि. व. १०९४; जा. २.२२.१३६८) छेदने. ‘‘एवमेव इतो दिन्नं, पेतानं उपकप्पती’’तिआदीसु (खु. पा. ७.७; पे. व. २०) विनियोगे. ‘‘कप्पकतेन अकप्पकतं संसिब्बितं ¶ होती’’तिआदीसु (पाचि. ३७१) विनयकिरियायं. ‘‘अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामी’’तिआदीसु लेसे. ‘‘आपायिको नेरयिको कप्पट्ठो सङ्घभेदको…पे… कप्पं निरयम्हि पच्चती’’ति (इतिवु. १८; चूळव. ३५४; कथा. ६५७, ८६२) च आदीसु अन्तरकप्पे.
‘‘न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;
न ¶ ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादी’’ति. –
आदीसु (सु. नि. ८०९) तण्हादिट्ठीसु. तथा हि वुत्तं निद्देसे ‘‘कप्पाति उद्दानतो द्वे कप्पा तण्हाकप्पो दिट्ठिकप्पो’’ति (महानि. २८). ‘‘अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे’’तिआदीसु ¶ (दी. नि. १.२४४; म. नि. १.६८) असङ्ख्येय्यकप्पे. ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानी’’तिआदीसु (अ. नि. ४.१५६) महाकप्पे. इधापि महाकप्पेयेव दट्ठब्बो (दी. नि. अट्ठ. १.२९; ३.२७५; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. २.३.१२८; खु. पा. अट्ठ. ५.एवमिच्चादिपाठवण्णना).
तत्रायं पदसिद्धि – कप्पीयतीति कप्पो, एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानीति वा संवच्छरवसेन गणेतुं असक्कुणेय्यत्ता केवलं सासपरासिउपमादीहि कप्पेतब्बो परिकप्पेतब्बपरिमाणोति अत्थो. वुत्तञ्हेतं –
‘‘कीव दीघो नु खो, भन्ते, कप्पोति? दीघो खो, भिक्खु, कप्पो, सो न सुकरो सङ्खातुं ‘एत्तकानि वस्सानी’ति वा ‘एत्तकानि वस्ससतानी’ति वा ‘एत्तकानि वस्ससहस्सानी’ति वा ‘एत्तकानि वस्ससतसहस्सानी’ति वा. सक्का पन, भन्ते, उपमं कातुन्ति? ‘सक्का, भिक्खू’ति भगवा अवोच. सेय्यथापि, भिक्खु, योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन महासासपरासि. ततो वस्ससतस्स वस्ससहस्सस्स अच्चयेन एकमेकं सासपं उद्धरेय्य, खिप्पतरं खो सो, भिक्खु, महासासपरासि इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव कप्पो, एवं दीघो खो, भिक्खु, कप्पो’’ति (सं. नि. २.१२८).
स्वायं ¶ महाकप्पो संवट्टादिवसेन चतुअसङ्ख्येय्यकप्पसङ्गहो. वुत्तम्पि चेतं –
‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो, संवट्टट्ठायी, विवट्टो, विवट्टट्ठायी’’ति (अ. नि. ४.१५६).
तत्थ तयो संवट्टा – तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा – आभस्सरा, सुभकिण्हा, वेहप्फलाति. यदा हि कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसति. वित्थारतो पन कोटिसतसहस्सचक्कवाळं विनस्सति, यं बुद्धानं ¶ आणाक्खेत्तन्ति वुच्चति. तेसु तीसु संवट्टेसु यथाक्कमं कप्पविनासकमहामेघतो याव जालाय वा उदकस्स वा वातस्स वा उपच्छेदो इदं एकं ¶ असङ्ख्येय्यं संवट्टो नाम. कप्पविनासकजालादिपच्छेदतो याव कोटिसतसहस्सचक्कवाळपरिपूरको सम्पत्तिमहामेघो उट्ठहति, इदं दुतियं असङ्ख्येय्यं संवट्टट्ठायी नाम.
सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियं असङ्ख्येय्यं विवट्टो नाम. चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थं असङ्ख्येय्यं विवट्टट्ठायी नाम. इमेसु चतुसट्ठिअन्तरकप्पसङ्गहं विवट्टट्ठायी. तेन समानकालपरिच्छेदा विवट्टादयो वेदितब्बा. ‘‘वीसतिअन्तरकप्पसङ्गह’’न्ति एके. इति इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. तेन वुत्तं ‘‘स्वायं महाकप्पो संवट्टादिवसेन चतुअसङ्ख्येय्यकप्पसङ्गहो’’ति.
कप्पेति च अच्चन्तसंयोगवसेन उपयोगबहुवचनं. सतसहस्सेति कप्पसद्दसम्बन्धेन चायं पुल्लिङ्गनिद्देसो, इधापि अच्चन्तसंयोगवसेनेव बहुवचनं. समानाधिकरणञ्हेतं पदद्वयं. चतुरो च असङ्खियेति एत्थापि एसेव नयो. कस्स पन असङ्खियेति अञ्ञस्स अवुत्तत्ता कप्पस्स च वुत्तत्ता पकरणतो कप्पानन्ति अयमत्थो विञ्ञायतेव. न हि वुत्तं वज्जेत्वा अवुत्तस्स कस्सचि गहणं युत्तन्ति. च-सद्दो सम्पिण्डनत्थो, महाकप्पानं चतुरो असङ्ख्येय्ये सतसहस्से च महाकप्पेति अयञ्हेत्थ अत्थो. असङ्खियेति एत्थ सङ्खातुं न सक्काति असङ्खिया, गणनं अतिक्कन्ताति अत्थो. ‘‘असङ्ख्येय्यन्ति एको गणनविसेसो’’ति एके. ते हि एकतो पट्ठाय महाबलक्खपरियोसानानि एकूनसट्ठिट्ठानानि वज्जेत्वा दसमहाबलक्खानि असङ्ख्येय्यं नाम, सट्ठिमट्ठानन्तरन्ति वदन्ति. तं न युज्जति, सङ्ख्याठानन्तरं नाम गणनविसेसो, तस्स असङ्ख्येय्यभावाभावतो ¶ एकं ठानन्तरं असङ्ख्येय्यञ्चाति विरुद्धमेतं. ननु च असङ्ख्यभावेन असङ्ख्येय्यत्तेपि तस्स चतुब्बिधभावो न युज्जतीति? नो न युज्जति. चतूसु ठानेसु असङ्ख्येय्यभावस्स इच्छितत्ता. तत्रायमादितो पट्ठाय विभावना –
अतीते किर एकस्मिं कप्पे तण्हङ्करो मेधङ्करो सरणङ्करो ¶ दीपङ्करोति चत्तारो सम्मासम्बुद्धा अनुक्कमेन लोके उप्पज्जिंसु. तेसु दीपङ्करस्स भगवतो काले अमरवती नाम नगरं अहोसि. तत्थ ¶ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिभरिते सारगब्भे विवरित्वा ‘‘एत्तकं ते, कुमार, मातुसन्तकं, एत्तकं ते पितुसन्तकं, एत्तकं ते अय्यकपय्यकान’’न्ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा ‘‘एतं धनं पटिपज्जाही’’ति आह. सुमेधपण्डितो चिन्तेसि – ‘‘इमं एवं बहुं धनं संहरित्वा मय्हं मातापितादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’’ति. सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा हिमवन्तप्पदेसं गन्त्वा तापसपब्बज्जं पब्बजित्वा सत्ताहेनेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा समापत्तिविहारेहि विहरति.
तस्मिञ्च काले दीपङ्करदसबलो परमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो रम्मवतीनगरं नाम पत्वा तस्स अविदूरे सुदस्सनमहाविहारे पटिवसति. रम्मवतीनगरवासिनो ‘‘सत्था किर अम्हाकं नगरं पत्वा सुदस्सनमहाविहारे पटिवसती’’ति सुत्वा गन्धमालादिहत्था सत्थारं उपसङ्कमित्वा वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं निसिन्ना धम्मदेसनं सुत्वा स्वातनाय निमन्तेत्वा उट्ठायासना पक्कमिंसु. ते पुनदिवसे महादानं सज्जेत्वा नगरं अलङ्करित्वा दसबलस्स आगमनमग्गं हट्ठतुट्ठा सोधेन्ति.
तस्मिञ्च काले सुमेधतापसो आकासेन गच्छन्तो ¶ ते हट्ठतुट्ठे मनुस्से दिस्वा ‘‘अम्भो, कस्स तुम्हे इमं मग्गं सोधेथा’’ति पुच्छि? तेहि ‘‘सम्मासम्बुद्धस्स आगमनमग्गं सोधेमा’’ति वुत्ते अतीतेसु बुद्धेसु कताधिकारत्ता ‘‘बुद्धो’’ति वचनं सुत्वा उप्पन्नपीतिसोमनस्सो ¶ तावदेव आकासतो ओरुय्ह ‘‘मय्हम्पि ओकासं देथ, अहम्पि सोधेस्सामी’’ति ¶ तेहि दस्सितं ओकासं ‘‘किञ्चापि अहं इमं इद्धिया सत्तरतनविचित्तं कत्वा अलङ्करितुं पहोमि, अज्ज पन मया कायवेय्यावच्चं कातुं वट्टति, कायारहं पुञ्ञं गण्हिस्सामी’’ति चिन्तेत्वा तिणकचवरादयो नीहरित्वा पंसुं आहरित्वा समं करोन्तो सोधेति. अनिट्ठितेयेव पन तस्स पदेसस्स सोधने दीपङ्करो भगवा महानुभावानं छळभिञ्ञानं खीणासवानं चतूहि सतसहस्सेहि परिवुतो तं मग्गं पटिपज्जि. सुमेधपण्डितो ‘‘सम्मासम्बुद्धो बुद्धसावका च मा चिक्खल्लं अक्कमन्तू’’ति अत्तनो वाकचीरञ्च चम्मखण्डञ्च जटाकलापञ्च पसारेत्वा सयञ्च येन भगवा तेन सीसं कत्वा अवकुज्जो निपज्जि. एवञ्च चिन्तेसि – ‘‘सचाहं इच्छिस्सामि, इमस्स भगवतो सावको हुत्वा अज्जेव किलेसे घातेस्सामि. किं मय्हं एककेनेव संसारमहोघतो नित्थरणेन? यंनूनाहम्पि एवरूपो सम्मासम्बुद्धो हुत्वा सदेवकं लोकं संसारमहण्णवतो तारेय्य’’न्ति. इति सो अट्ठङ्गसमन्नागतमहाभिनीहारवसेन चित्तं पणिधेसि. अथ भगवा आगन्त्वा तस्स उस्सीसके ठत्वा चित्ताचारं समिज्झनभावञ्चस्स ञत्वा ‘‘अयं इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम सम्मासम्बुद्धो भविस्सती’’ति सब्बं इमं भगवतो पवत्तिं ब्याकरित्वा पक्कामि.
ततो अपरेपि कोण्डञ्ञभगवन्तं आदिं कत्वा अनुक्कमेन उप्पन्ना याव कस्सपदसबलपरियोसाना सम्मासम्बुद्धा महासत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरिंसु. इति अम्हाकं बोधिसत्तस्स पारमियो पूरेन्तस्सेव चतुवीसति सम्मासम्बुद्धा उप्पन्ना. यस्मिं पन कप्पे दीपङ्करदसबलो उदपादि, तस्मिं अञ्ञेपि तयो बुद्धा अहेसुं. तेसं सन्तिके बोधिसत्तस्स ब्याकरणं नाहोसि, तस्मा ते इध ¶ न गहिता. पोराणट्ठकथायं पन तम्हा कप्पा पट्ठाय सब्बबुद्धे दस्सेतुं इदं वुत्तं –
‘‘तण्हङ्करो मेधङ्करो, अथोपि सरणङ्करो;
दीपङ्करो च सम्बुद्धो, कोण्डञ्ञो द्विपदुत्तमो.
‘‘मङ्गलो च सुमनो च, रेवतो सोभितो मुनि;
अनोमदस्सी पदुमो, नारदो पदुमुत्तरो.
‘‘सुमेधो ¶ ¶ च सुजातो च, पियदस्सी महायसो;
अत्थदस्सी धम्मदस्सी, सिद्धत्थो लोकनायको.
‘‘तिस्सो फुस्सो च सम्बुद्धो, विपस्सी सिखि वेस्सभू;
ककुसन्धो कोणागमनो, कस्सपो चापि नायको.
‘‘एते अहेसुं सम्बुद्धा, वीतरागा समाहिता;
सतरंसीव उप्पन्ना, महातमविनोदना;
जलित्वा अग्गिक्खन्धाव, निब्बुता ते ससावका’’ति. (जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा);
तत्थ दीपङ्करदसबलस्स च कोण्डञ्ञदसबलस्स च अन्तरे महाकप्पानं एकं असङ्ख्येय्यं बुद्धसुञ्ञो लोको अहोसि, तथा भगवतो कोण्डञ्ञस्स च भगवतो मङ्गलस्स च अन्तरे, तथा भगवतो सोभितस्स च भगवतो अनोमदस्सिस्स च अन्तरे, तथा भगवतो नारदस्स च भगवतो पदुमुत्तरस्स च अन्तरे. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २८.३, ४, ६, ९) –
‘‘दीपङ्करस्स भगवतो, कोण्डञ्ञस्स च सत्थुनो;
एतेसं अन्तरा कप्पा, गणनातो असङ्खिया.
‘‘कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.
‘‘सोभितस्स अपरेन, अनोमदस्सी महायसो;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया.
‘‘नारदस्स भगवतो, पदुमुत्तरस्स सत्थुनो;
तेसम्पि अन्तरा कप्पा, गणनातो असङ्खिया’’ति.
एवं गणनातीतताय असङ्ख्येय्यत्तेपि चतूसु ठानेसु महाकप्पानं गणनातिक्कमेन ‘‘चतुरो च असङ्खिये’’ति वुत्तं, न सङ्ख्याविसेसेनाति वेदितब्बं. यस्मा पन पदुमुत्तरदसबलस्स च सुमेधदसबलस्स च अन्तरे तिंसकप्पसहस्सानि, सुजातदसबलस्स च पियदस्सीदसबलस्स च अन्तरे नवसहस्साधिकानं कप्पानं सट्ठिसहस्सानि द्वासीतुत्तरानि अट्ठ च ¶ सतानि, धम्मदस्सीदसबलस्स च सिद्धत्थदसबलस्स च अन्तरे वीसति कप्पा, सिद्धत्थदसबलस्स ¶ च तिस्सदसबलस्स च अन्तरे एको कप्पो ¶ , भगवतो विपस्सिस्स च भगवतो सिखिस्स च अन्तरे सट्ठि कप्पा, भगवतो च वेस्सभुस्स भगवतो च ककुसन्धस्स अन्तरे तिंस कप्पा, इति पदुमुत्तरदसबलस्स उप्पन्नकप्पतो पट्ठाय हेट्ठा तेसं तेसं बुद्धानं उप्पन्नकप्पेहि इमिना च भद्दकप्पेन सद्धिं सतसहस्समहाकप्पा. ते सन्धाय वुत्तं ‘‘कप्पे च सतसहस्से’’ति. इमस्मिं पनत्थे वित्थारियमाने सब्बं बुद्धवंसपाळिं आहरित्वा संवण्णेतब्बं होतीति अतिवित्थारभीरुकस्स महाजनस्स चित्तं अनुरक्खन्ता न वित्थारयिम्ह. अत्थिकेहि बुद्धवंसतो (बु. वं. १.१ आदयो) गहेतब्बो. योपि चेत्थ वत्तब्बो कथामग्गो, सोपि अट्ठसालिनिया (ध. स. अट्ठ. सुमेधकथा) धम्मसङ्गहवण्णनाय जातकट्ठकथाय (जा. अट्ठ. १.दूरेनिदानकथा) च वुत्तनयेनेव वेदितब्बो.
एत्थन्तरेति एत्थ अन्तरसद्दो –
‘‘नदीतीरेसु सण्ठाने, सभासु रथियासु च;
जना सङ्गम्म मन्तेन्ति, मञ्च तञ्च किमन्तर’’न्ति. (सं. नि. १.२२८) –
आदीसु कारणे आगतो. ‘‘अद्दसा खो मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे, विज्जुनिच्छरणक्खणेति अत्थो. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्तिआदीसु (म. नि. १.२८५; महाव. ११) विवरे. ‘‘न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा’’तिआदीसु (महाव. ६६) वेमज्झे. इधापि वेमज्झेयेव दट्ठब्बो (दी. नि. अट्ठ. १.१; अ. नि. अट्ठ. २.४.३६), तस्मा एतस्मिं अन्तरे वेमज्झेति अत्थो. इदं वुत्तं होति – यस्मिं महाकप्पे अम्हाकं भगवा सुमेधपण्डितो हुत्वा दीपङ्करस्स भगवतो पादमूले –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता’’ति. (बु. वं. २.५९) –
एवं ¶ वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं महाभिनीहारं अकासि, समत्तिंस पारमियो पविचिनि समादियि, सब्बेपि बुद्धकारके धम्मे सम्पादेतुं ¶ आरभि, यम्हि चेतस्मिं भद्दकप्पे सब्बसो पूरितपारमी हुत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि. इमेसं द्विन्नं महाकप्पानं अन्तरे यथावुत्तपरिच्छेदे कालविसेसेति. कथं ¶ पनेतं विञ्ञायतीति? ‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये’’ति इदञ्हि महाकप्पानं परिच्छेदतो अपरिच्छेदतो च सङ्ख्यादस्सनं. सा खो पनायं सङ्ख्या सङ्ख्येय्यस्स आदिपरियोसानग्गहणं विना न सम्भवतीति यत्थ बोधिसम्भारानमारम्भो यत्थ च ते परियोसिता तदुभयम्पि अवधिभावेन ‘‘एत्थन्तरे’’ति एत्थ अत्थतो दस्सितन्ति विञ्ञायति. अवधि च पनायं अभिविधिवसेन वेदितब्बो, न मरियादावसेन, आरम्भोसानकप्पानं एकदेसेन अन्तोगधत्ता. ननु च निप्पदेसेन तेसं अपरियादानतो अभिविधि च इध न सम्भवतीति? न इदमेवं तदेकदेसेपि तब्बोहारतो. यो हि तदेकदेसभूतो कप्पो, सो निप्पदेसतो परियादिन्नोति.
यं चरितं, सब्बं तं बोधिपाचनन्ति एत्थ चरितन्ति चरिया, समत्तिंसपारमिसङ्गहा दानसीलादिपटिपत्ति, ञातत्थचरियालोकत्थचरियाबुद्धत्थचरियानं तदन्तोगधत्ता. तथा या चिमा अट्ठ चरिया, सेय्यथिदं – पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मा पटिपन्नानं चतूसु अरियमग्गेसु मग्गचरिया, अधिगतफलानं चतूसु सामञ्ञफलेसु पत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरियाति. तत्थ पदेसतो द्विन्नं बोधिसत्तानं पच्चेकबुद्धबुद्धसावकानञ्च लोकत्थचरिया, महाबोधिसत्तानं पन सम्मासम्बुद्धानञ्च निप्पदेसतो. वुत्तञ्हेतं निद्देसे (चूळनि. खग्गविसाणसुत्तनिद्देस १२१; पटि. म. १.१९७) ‘‘चरियाति अट्ठ चरियायो इरियापथचरिया आयतनचरिया’’ति वित्थारो. ‘‘अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खिपन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवम्पि पटिपन्नस्स कुसला धम्मा आयतन्तीति आयतनचरियाय चरति, एवम्पि पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरती’’ति या ¶ इमा अपरापि अट्ठ चरिया वुत्ता, तासं सब्बासं पारमितास्वेव समोरोधो वेदितब्बो. तेन वुत्तं ‘‘चरितन्ति चरिया, समत्तिंसपारमिसङ्गहा ¶ दानसीलादिपटिपत्ती’’ति. हेतुचरियाय एव पन इधाधिप्पेतत्ता मग्गचरियापत्तिचरियानं इध अनवरोधो वेदितब्बो. तेन वुत्तं ‘‘सब्बं तं बोधिपाचन’’न्ति.
तत्थ ¶ सब्ब-सद्दो सब्बसब्बं आयतनसब्बं सक्कायसब्बं पदेससब्बन्ति चतूसु अत्थेसु दिस्सति. तथा हि ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) सब्बसब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि तं सुणाथ, किञ्च, भिक्खवे, सब्बं चक्खुञ्चेव रूपा च…पे… मनो चेव धम्मा चा’’ति (सं. नि. ४.२३) एत्थ आयतनसब्बस्मिं. ‘‘सब्बं सब्बतो सञ्जानाती’’तिआदीसु (म. नि. १.६) सक्कायसब्बस्मिं. ‘‘सब्बेसम्पि वो, सारिपुत्त, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. इधापि पदेससब्बस्मिं एव वेदितब्बो, बोधिसम्भारभूतस्स चरितस्स अधिप्पेतत्ता.
बोधीति रुक्खोपि अरियमग्गोपि निब्बानम्पि सब्बञ्ञुतञ्ञाणम्पि. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च गयं अन्तरा च बोधि’’न्ति (म. नि. १.२८५; महाव. ११) च आगतट्ठाने बुज्झति एत्थाति रुक्खो बोधि. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने चत्तारि अरियसच्चानि बुज्झति एतेनाति अरियमग्गो बोधि. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने बुज्झति एतस्मिं निमित्तभूतेति निब्बानं बोधि. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बे धम्मे सब्बाकारेन बुज्झति एतेनाति सब्बञ्ञुतञ्ञाणं बोधि. इधापि सब्बञ्ञुतञ्ञाणं अधिप्पेतं. अरहत्तमग्गसब्बञ्ञुतञ्ञाणानि वा इध बोधीति वेदितब्बानि (पारा. अट्ठ. १.११), महाबोधिया अधिप्पेतत्ता भगवतो. आसवक्खयञाणपदट्ठानञ्हि सब्बञ्ञुतञ्ञाणं सब्बञ्ञुतञ्ञाणपदट्ठानञ्च आसवक्खयञाणं ‘‘महाबोधी’’ति वुच्चति. एत्थायं सङ्खेपत्थो – यथावुत्तकालपरिच्छेदे यं मम दानासीलादिपटिपत्तिसङ्खातं चरितं, तं सब्बं अनवसेसं महाबोधिया पाचनं साधकं निब्बत्तकन्ति. एतेन बोधिसम्भारानं निरन्तरभावनं दस्सेति. अथ वा ¶ सब्बन्ति एत्थन्तरे यथावुत्तकालपरिच्छेदे यं चरितं, तं सब्बं सकलमेव अनवसेसं बोधिसम्भारभूतमेव. एतेन सब्बसम्भारभावनं दस्सेति.
तस्सो हि बोधिसम्भारेसु ¶ भावना सब्बसम्भारभावना निरन्तरभावना चिरकालभावना सक्कच्चभावना चाति. तासु ‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये’’ति इमिना चिरकालभावना वुत्ता. यो चेत्थ अच्चन्तसंयोगो, तेन पठमे अत्थविकप्पे सब्बग्गहणेन च निरन्तरभावना, दुतिये अत्थविकप्पे सब्बं चरित’’न्ति इमिना सब्बसम्भारभावना, बोधिपाचन’’न्ति ¶ इमिना सक्कच्चभावना वुत्ता होति, यथा तं चरितं सम्मासम्बोधिं पाचेति एवंभूतभावदीपनतो. तथा हि तं ‘‘बोधिपाचन’’न्ति वत्तब्बतं अरहति, न अञ्ञथाति. कथं पनेत्थ बोधिचरियाय निरन्तरभावो वेदितब्बो? यदि चित्तनिरन्तरताय तं न युज्जति, न हि महाबोधिसत्तानं महाभिनीहारतो उद्धं बोधिसम्भारसम्भरणचित्ततो अञ्ञं चित्तं नप्पवत्ततीति सक्का वत्तुं. अथ किरियमयचित्तप्पवत्तिं सन्धाय वुच्चेय्य, एवम्पि न युज्जति, न हि सब्बानि तेसं किरियमयचित्तानि बोधिसम्भारसम्भरणवसेनेव पवत्तन्ति. एतेनेव पयोगनिरन्तरतापि पटिक्खित्ताति दट्ठब्बा. जातिनिरन्तरताय पन निरन्तरभावना वेदितब्बा. यस्सञ्हि जातियं महाबोधिसत्तेन महापणिधानं निब्बत्तितं, ततो पट्ठाय याव चरिमत्तभावा न सा नाम जाति उपलब्भति, या सब्बेन सब्बं बोधिसम्भारसम्भता न सिया अन्तमसो दानपारमिमत्तं उपादाय. अयञ्हि नियतिपत्थितानं बोधिसत्तानं धम्मता. याव च ते कम्मादीसु वसीभावं न पापुणन्ति, ताव सप्पदेसम्पि सम्भारेसु पयोगमापज्जन्ति. यदा पन सब्बसो कम्मादीसु वसीभावप्पत्ता होन्ति, अथ ततो पट्ठाय निप्पदेसतो एव बोधिसम्भारेसु समीहनं सातच्चकिरिया च सम्पज्जति. सक्कच्चकारिता पन सब्बकालं होति, एवं येन येन बोधिसत्तानं तत्थ तत्थ यथाधिप्पायं समिज्झनं सम्पज्जतीति. एवमेताय गाथाय बोधिसम्भारेसु सब्बसम्भारभावना चिरकालभावना निरन्तरभावना सक्कच्चभावना चाति चतस्सोपि भावना पकासिताति वेदितब्बा.
तत्र यस्मा बोधिसत्तचरितं बोधिसम्भारा बोधिचरिया अग्गयानं पारमियोति अत्थतो एकं, ब्यञ्जनमेव नानं, यस्मा च परतो विभागेन ¶ वक्खमानानं ¶ दानपारमिआदीनं चरितन्ति इदं अविसेसवचनं, तस्मा सब्बबोधिसम्भारेसु कोसल्लजननत्थं पारमियो इध संवण्णेतब्बा. ता परतो पकिण्णककथायं सब्बाकारेन संवण्णयिस्साम.
२. इति भगवा अत्तनो बोधिसत्तभूमियं चरितं आरम्भतो पट्ठाय याव परियोसाना महाबोधिया परिपाचनमेवाति अविसेसतो दस्सेत्वा इदानि तस्स परमुक्कंसगमनेन अतिसयतो बोधिपरिपाचनभावं दस्सेतुं इमस्मिं भद्दकप्पे कतिपया पुब्बचरिया विभागतो विभावेन्तो ‘‘अतीतकप्पे’’तिआदिमाह.
तत्थ अतीतकप्पेति इतो पुरिमे पुरिमतरे वा सब्बस्मिं अतिक्कन्ते यथावुत्तपरिच्छेदे महाकप्पे, कप्पानं सतसहस्साधिकेसु चतूसु असङ्ख्येय्येसूति अत्थो. चरितन्ति चिण्णं दानादिपटिपत्तिं. ठपयित्वाति मुञ्चित्वा अग्गहेत्वा, अवत्वाति अत्थो. भवाभवेति भवे च अभवे ¶ च, ‘‘इतिभवाभवकथ’’न्ति (दी. नि. १.१७) एत्थ हि वुद्धिहानियो भवाभवाति वुत्ता. ‘‘इतिभवाभवतञ्च वीतिवत्तो’’ति (उदा. २०) एत्थ सम्पत्तिविपत्तिवुद्धिहानिसस्सतुच्छेदपुञ्ञपापानिभवाभवाति अधिप्पेतानि. ‘‘इतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति (अ. नि. ४.९; इतिवु. १०५) एत्थ पन पणीतपणीततरानि सप्पिनवनीतादिभेसज्जानि भवाभवाति अधिप्पेतानि. सम्पत्तिभवेसु पणीततरा पणीततमा भवाभवातिपि वदन्ति एव, तस्मा इधापि सो एव अत्थो वेदितब्बो, खुद्दके चेव महन्ते च भवस्मिन्ति वुत्तं होति. इमम्हि कप्पेति इमस्मिं भद्दकप्पे. पवक्खिस्सन्ति कथयिस्सं. सुणोहीति धम्मसेनापतिं सवने नियोजेति. मेति मम सन्तिके, मम भासतोति अत्थो.
निदानकथा निट्ठिता.
१. अकित्तिवग्गो
१. अकित्तिचरियावण्णना
३. एवं ¶ ¶ भगवा आयस्मतो सारिपुत्तत्थेरस्स सदेवमनुस्साय च परिसाय अत्तनो पुब्बचरियाय सवने उस्साहं जनेत्वा इदानि तं पुब्बचरितं भवन्तरपटिच्छन्नं हत्थतले आमलकं विय पच्चक्खं करोन्तो ‘‘यदा अहं ब्रहारञ्ञे’’तिआदिमाह.
तत्थ यदाति यस्मिं काले. ब्रहारञ्ञेति महाअरञ्ञे, अरञ्ञानियं, महन्ते वनेति अत्थो. सुञ्ञेति जनविवित्ते. विपिनकाननेति विपिनभूते कानने, पदद्वयेनापि तस्स अरञ्ञस्स गहनभावमेव दीपेति, सब्बमेतं कारदीपं ¶ सन्धाय वुत्तं. अज्झोगाहेत्वाति अनुपविसित्वा. विहरामीति दिब्बब्रह्मअरियआनेञ्जविहारेहि समुप्पादितसुखविसेसेन इरियापथविहारेन सरीरदुक्खं विच्छिन्दित्वा हरामि अत्तभावं पवत्तेमि. अकित्ति नाम तापसोति एवंनामको तापसो हुत्वा यदा अहं तस्मिं अरञ्ञे विहरामीति अत्थो. सत्था तदा अत्तनो अकित्तितापसभावं धम्मसेनापतिस्स वदति. तत्रायं अनुपुब्बिकथा –
अतीते किर इमस्मिंयेव भद्दकप्पे बाराणसियं ब्रह्मदत्ते नाम राजिनि रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालस्स कुले निब्बत्ति, ‘‘अकित्ती’’तिस्स नामं करिंसु. तस्स पदसा गमनकाले भगिनीपि जायि. ‘‘यसवती’’तिस्सा नामं करिंसु. सो सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गहेत्वा पच्चागमासि. अथस्स मातापितरो कालमकंसु. सो तेसं पेतकिच्चानि कारेत्वा कतिपयदिवसातिक्कमेन रतनावलोकनं आयुत्तकपुरिसेहि कारयमानो ‘‘एत्तकं मत्तिकं, एत्तकं पेत्तिकं, एत्तकं पितामह’’न्ति सुत्वा संविग्गमानसो हुत्वा ‘‘इदं धनमेव पञ्ञायति, न धनस्स संहारका, सब्बे इमं धनं पहायेव गता, अहं पन नं आदाय गमिस्सामी’’ति राजानं आपुच्छित्वा भेरिं चरापेसि – ‘‘धनेन अत्थिका अकित्तिपण्डितस्स गेहं आगच्छन्तू’’ति.
सो ¶ ¶ सत्ताहं महादानं पवत्तेत्वा धने अखीयमाने ‘‘किं मे इमाय धनकीळाय, अत्थिका गण्हिस्सन्ती’’ति निवेसनद्वारं विवरित्वा हिरञ्ञसुवण्णादिभरिते सारगब्भे विवरापेत्वा ‘‘दिन्नंयेव हरन्तू’’ति गेहं पहाय ञातिपरिवट्टस्स परिदेवन्तस्स भगिनिं गहेत्वा बाराणसितो निक्खमित्वा ¶ नदिं उत्तरित्वा द्वे तीणि योजनानि गन्त्वा पब्बजित्वा रमणीये भूमिभागे पण्णसालं करित्वा वसति. येन पन द्वारेन तदा निक्खमि, तं अकित्तिद्वारं नाम जातं. येन तित्थेन नदिं ओतिण्णो, तं अकित्तितित्थं नाम जातं. तस्स पब्बजितभावं सुत्वा बहू मनुस्सा गामनिगमराजधानिवासिनो तस्स गुणेहि आकड्ढियमानहदया अनुपब्बजिंसु. महापरिवारो अहोसि, महालाभसक्कारो निब्बत्ति, बुद्धुप्पादो विय अहोसि. अथ महासत्तो ‘‘अयं लाभसक्कारो महा, परिवारोपि महन्तो, कायविवेकमत्तम्पि इध न लभति, मया एकाकिना विहरितुं वट्टती’’ति चिन्तेत्वा परमप्पिच्छभावतो विवेकनिन्नताय च कस्सचि अजानापेत्वा एककोव निक्खमित्वा अनुपुब्बेन दमिळरट्ठं पत्वा कावीरपट्टनसमीपे उय्याने विहरन्तो झानाभिञ्ञायो निब्बत्तेसि. तत्रापिस्स महालाभसक्कारो उप्पज्जि. सो तं जिगुच्छन्तो छड्डेत्वा आकासेन गन्त्वा कारदीपे ओतरि. तदा कारदीपो अहिदीपो नाम. सो तत्थ महन्तं काररुक्खं उपनिस्साय पण्णसालं मापेत्वा वासं कप्पेसि. अप्पिच्छताय पन कत्थचि अगन्त्वा तस्स रुक्खस्स फलकाले फलानि खादन्तो फले असति पत्तानि उदकसित्तानि खादन्तो झानसमापत्तीहि वीतिनामेसि.
तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं इमम्हा ठाना चावेतुकामो’’ति आवज्जेन्तो पण्डितं दिस्वा ‘‘किमत्थं नु खो अयं तापसो एवं दुक्करं तपं चरति, सक्कत्तं नु खो पत्थेति, उदाहु अञ्ञं, वीमंसिस्सामि नं. अयञ्हि सुविसुद्धकायवचीमनोसमाचारो जीविते निरपेक्खो उदकसित्तानि कारपत्तानि खादति, सचे सक्कत्तं पत्थेति अत्तनो सित्तानि कारपत्तानि मय्हं दस्सति, नो चे, न दस्सती’’ति ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि ¶ . बोधिसत्तोपि कारपत्तानि सेदेत्वा ‘‘सीतलीभूतानि खादिस्सामी’’ति पण्णसालद्वारे निसीदि. अथस्स पुरतो सक्को ब्राह्मणरूपेन ¶ भिक्खाय अत्थिको हुत्वा अट्ठासि. महासत्तो तं दिस्वा ‘‘लाभा वत मे, सुलद्धं वत मे, चिरस्सं वत मे याचको दिट्ठो’’ति सोमनस्सप्पत्तो हुत्वा ‘‘अज्ज मम मनोरथं मत्थकं पापेत्वा दानं दस्सामी’’ति पक्कभाजनेनेव आदाय गन्त्वा दानपारमिं आवज्जेत्वा अत्तनो असेसेत्वाव तस्स भिक्खाभाजने पक्खिपि. सक्को तं गहेत्वा थोकं गन्त्वा अन्तरधायि. महासत्तोपि तस्स दत्वा पुन परियेट्ठिं अनापज्जित्वा तेनेव पीतिसुखेन वीतिनामेसि.
दुतियदिवसे ¶ पन कारपत्तानि पचित्वा ‘‘हिय्यो दक्खिणेय्यं अलभिं, अज्ज नु खो कथ’’न्ति पण्णसालद्वारे निसीदि. सक्कोपि तथेव आगमि. महासत्तो पुनपि तथेव दत्वा वीतिनामेसि. ततियदिवसे च तथेव दत्वा ‘‘अहो वत मे लाभा, बहुं वत पुञ्ञं पसवामि, सचाहं दक्खिणेय्यं लभेय्यं, एवमेव मासम्पि द्वेमासम्पि दानं ददेय्य’’न्ति चिन्तेसि. तीसुपि दिवसेसु ‘‘तेन दानेन न लाभसक्कारसिलोकं न चक्कवत्तिसम्पत्तिं न सक्कसम्पत्तिं न ब्रह्मसम्पत्तिं न सावकबोधिं न पच्चेकबोधिं पत्थेमि, अपि च इदं मे दानं सब्बञ्ञुतञ्ञाणस्स पच्चयो होतू’’ति यथाधिकारं चित्तं ठपेसि. तेन वुत्तं –
‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाभिभू;
धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.
‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;
मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.
‘‘तस्स दत्वानहं पण्णं, निकुज्जित्वान भाजनं;
पुनेसनं जहित्वान, पाविसिं पण्णसालकं.
‘‘दुतियम्पि ततियम्पि, उपगञ्छि ममन्तिकं;
अकम्पितो अनोलग्गो, एवमेवमदासहं.
‘‘न मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;
पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.
‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;
अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.
‘‘न ¶ ¶ तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;
सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.
तत्थ तदाति यदा अहं अकित्तिनामको तापसो हुत्वा तस्मिं दीपे कारारञ्ञे विहरामि, तदा ¶ . मन्ति मम. तपतेजेनाति सीलपारमितानुभावेन. सीलञ्हि दुच्चरितसंकिलेसस्स तपनतो ‘‘तपो’’ति वुच्चति, नेक्खम्मवीरियपारमितानुभावेन वा. तापि हि तण्हासंकिलेसस्स कोसज्जस्स च तपनतो ‘‘तपो’’ति वुच्चति, उक्कंसगता च ता बोधिसत्तस्स इमस्मिं अत्तभावेति. खन्तिसंवरस्स चापि परमुक्कंसगमनतो ‘‘खन्तिपारमितानुभावेना’’तिपि वत्तुं वट्टतेव. ‘‘खन्ती परमं तपो’’ति (दी. नि. २.९०; ध. प. १८४) हि वुत्तं. सन्तत्तोति यथावुत्तगुणानुभावजनितेन धम्मतासिद्धेन पण्डुकम्बलसिलासनस्स उण्हाकारेन सन्तापितो. तिदिवाभिभूति देवलोकाधिपति, सक्कोति अत्थो. पण्णसालाय समीपे गहितम्पि कारपण्णं पण्णसालाय अरञ्ञमज्झगतत्ता ‘‘पवना आभत’’न्ति वुत्तं.
अतेलञ्च अलोणिकन्ति देय्यधम्मस्स अनुळारभावेपि अज्झासयसम्पत्तिया दानधम्मस्स महाजुतिकभावं दस्सेतुं वुत्तं. मम द्वारेति मय्हं पण्णसालाय द्वारे. सकटाहेन आकिरिन्ति इमिना अत्तनो किञ्चिपि असेसेत्वा दिन्नभावं दस्सेति.
पुनेसनं जहित्वानाति ‘‘एकदिवसं द्विक्खत्तुं घासेसनं न सल्लेख’’न्ति चिन्तेत्वा दानपीतिया तित्तो विय हुत्वा तस्मिं दिवसे पुन आहारपरियेट्ठिं अकत्वा.
अकम्पितोति सुदूरविक्खम्भितत्ता मच्छरियेन अचलितो दानज्झासयतो चलनमत्तम्पि अकारितो. अनोलग्गोति लोभवसेन ईसकम्पि अलग्गो. ततियम्पीति पि-सद्देन दुतियम्पीति इमं सम्पिण्डेति. एवमेवमदासहन्ति यथा पठमं, एवमेवं दुतियम्पि, ततियम्पि अदासिं अहं.
न मे तप्पच्चयाति गाथाय वुत्तमेवत्थं पाकटं करोति. तत्थ तप्पच्चयाति दानपच्चया तीसु दिवसेसु छिन्नाहारताय सरीरस्मिं येन वेवण्णियेन भवितब्बं, तम्पि मे सरीरस्मिं विवण्णियं दानपच्चयायेव नत्थि ¶ . कस्मा? दानविसयेन पीतिसुखेन दानविसयाय एव च रतिया. वीतिनामेमि तं दिवन्ति तं सकलं तिमत्तदिवसं वीतिनामेमि, न केवलञ्च तीणि एव दिवसानि, अथ खो मासद्विमासमत्तम्पि कालं, एवमेव दातुं पहोमीति दस्सेतुं ¶ ‘‘यदि मासम्पी’’तिआदि वुत्तं. अनोलीनोति अलीनचित्तो, दाने असङ्कुचितचित्तोति अत्थो.
तस्साति ब्राह्मणरूपेन आगतस्स सक्कस्स. यसन्ति कित्तिं, परिवारसम्पत्तिं वा. लाभञ्चाति देवमनुस्सेसु चक्कवत्तिआदिभावेन लद्धब्बं लाभं वा न पत्थयिं. अथ खो सब्बञ्ञुतं सम्मासम्बोधिं पत्थयानो आकङ्खमानो तानि तीसु दिवसेसु अनेकवारं उप्पन्नानि दानमयानि ¶ पुञ्ञकम्मानि दानस्स वा परिवारभूतानि कायसुचरितादीनि पुञ्ञकम्मानि आचरिं अकासिन्ति.
इति भगवा तस्मिं अत्तभावे अत्तनो सुदुक्करं पुञ्ञचरितमत्तमेव इध महाथेरस्स पकासेसि. जातकदेसनायं पन चतुत्थदिवसे सक्कस्स उपसङ्कमित्वा बोधिसत्तस्स अज्झासयजाननं वरेन उपनिमन्तना बोधिसत्तस्स वरसम्पटिच्छनसीसेन धम्मदेसना देय्यधम्मदक्खिणेय्यानं पुन सक्कस्स अनागमनस्स च आकङ्खमानता च पकासिता. वुत्तञ्हेतं –
‘‘अकित्तिं दिस्वान सम्मन्तं, सक्को भूतपती ब्रवि;
किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनि.
‘‘दुक्खो पुनब्भवो सक्क, सरीरस्स च भेदनं;
सम्मोहमरणं दुक्खं, तस्मा सम्मामि, वासव.
‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
येन पुत्ते च दारे च, धनधञ्ञं पियानि च;
लद्धा नरा न तप्पन्ति, सो लोभो न मयी वसे.
एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
खेत्तं वत्थुं हिरञ्ञञ्च, गवास्सं दासपोरिसं;
येन जातेन जीयन्ति, सो दोसो न मयी वसे.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
बालं न पस्से न सुणे, न च बालेन संवसे;
बालेनल्लापसल्लापं, न करे न च रोचये.
‘‘किं ¶ नु ते अकरं बालो, वद कस्सप कारणं;
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.
‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति, साधु तस्स अदस्सनं.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
धीरं पस्से सुणे धीरं, धीरेन सह संवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
‘‘किं नु ते अकरं धीरो, वद कस्सप कारणं;
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.
‘‘नयं नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
ततो रत्या विवसाने, सूरियुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.
‘‘ददतो ¶ मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, एतं सक्क वरं वरे.
‘‘एतस्मिं ते सुलपिते…पे… मनसिच्छसि.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
न मं पुन उपेय्यासि, एतं सक्क वरं वरे.
‘‘बहूहि वतचरियाहि, नरा च अथ नारियो;
दस्सनं अभिकङ्खन्ति, किं नु मे दस्सने भयं.
‘‘तं तादिसं देववण्णं, सब्बकामसमिद्धिनं;
दिस्वा तपो पमज्जेय्यं, एतं ते दस्सने भय’’न्ति. (जा. १.१३.८३-१०३);
अथ सक्को ‘‘साधु, भन्ते, न ते इतो पट्ठाय सन्तिकं आगमिस्सामी’’ति तं अभिवादेत्वा पक्कामि. महासत्तो यावजीवं तत्थेव वसन्तो आयुपरियोसाने ब्रह्मलोके निब्बत्ति.
अनुरुद्धत्थेरो तदा सक्को अहोसि, लोकनाथो अकित्तिपण्डितो.
तस्स महाभिनिक्खमनसदिसं निक्खन्तत्ता नेक्खम्मपारमी. सुविसुद्धसीलाचारताय सीलपारमी. कामवितक्कादीनं ¶ सुट्ठु विक्खम्भितत्ता वीरियपारमी. खन्तिसंवरस्स परमुक्कंसगमनतो खन्तिपारमी. पटिञ्ञानुरूपं पटिपत्तिया सच्चपारमी. सब्बत्थ अचलसमादानाधिट्ठानेन अधिट्ठानपारमी. सब्बसत्तेसु हितज्झासयेन मेत्तापारमी. सत्तसङ्खारकतविप्पकारेसु मज्झत्तभावप्पत्तिया उपेक्खापारमी. तासं उपकारानुपकारे धम्मे जानित्वा अनुपकारे धम्मे पहाय उपकारधम्मेसु पवत्तापनपुरेचरा सहजाता च उपायकोसल्लभूता अतिसल्लेखवुत्तिसाधनी च पञ्ञा पञ्ञापारमीति इमापि दस पारमियो लब्भन्ति.
दानज्झासयस्स ¶ पन अतिउळारभावेन दानमुखेन देसना पवत्ता. तस्मा सब्बत्थ समका महाकरुणा, द्वेपि पुञ्ञञाणसम्भारा, कायसुचरितादीनि तीणि बोधिसत्तसुचरितानि, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि, उस्साहादयो चतस्सो बुद्धभूमियो, सद्धादयो पञ्च महाबोधिपरिपाचनीया धम्मा, अलोभज्झासयादयो छ बोधिसत्तानं अज्झासया, तिण्णो तारेस्सामीतिआदयो सत्त पटिञ्ञा धम्मा, अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सातिआदयो (दी. नि. ३.३५८; अ. नि. ८.३०) अट्ठ महापुरिसवितक्का (दी. नि. ३.३५८), नव योनिसोमनसिकारमूलका धम्मा, दानज्झासयादयो दस महापुरिसज्झासया, दानसीलादयो दस पुञ्ञकिरियवत्थूनीति एवमादयो ये अनेकसतअनेकसहस्सप्पभेदा बोधिसम्भारभूता ¶ महाबोधिसत्तगुणा. ते सब्बेपि यथारहं इध निद्धारेत्वा वत्तब्बा.
अपि चेत्थ महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, निक्खमित्वा पब्बजितस्स बहुजनसम्मतस्स सतो परमप्पिच्छभावेन कुलेसु गणेसु च अलग्गता, अच्चन्तमेव लाभसक्कारसिलोकजिगुच्छा, पविवेकाभिरति, कायजीवितनिरपेक्खो परिच्चागो, अनाहारस्सेव सतो दिवसत्तयम्पि दानपीतिया परितुट्ठस्स निब्बिकारसरीरयापनं, मासद्विमासमत्तम्पि कालं याचके सति आहारं तथेव दत्वा ‘‘दानगतेनेव पीतिसुखेन सरीरं यापेस्सामी’’ति परिच्चागे अनोलीनवुत्तिसाधको उळारो दानज्झासयो, दानं दत्वा पुन ¶ आहारपरियेट्ठिया अकरणहेतुभूता परमसल्लेखवुत्तीति एवमादयो महासत्तस्स गुणानुभावा वेदितब्बा. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो;
महाकारुणिका धीरा, सब्बलोकेकबन्धवा.
‘‘अचिन्तेय्यानुभावा च, सदा सद्धम्मगोचरा;
बोधिसत्ता महासत्ता, सुचिसल्लेखवुत्तिनो.
‘‘महावातसमुद्धत-वीचिमालो महोदधि;
अपि लङ्घेय्य वेलन्तं, बोधिसत्ता न धम्मतं.
‘‘लोके ¶ सञ्जातवद्धापि, न ते भावितभाविनो;
लिम्पन्ति लोकधम्मेहि, तोयेन पदुमं यथा.
‘‘येसं वे अत्तनि स्नेहो, निहीयति यथा यथा;
सत्तेसु करुणास्नेहो, वड्ढतेव तथा तथा.
‘‘यथा चित्तं वसे होति, न च चित्तवसानुगा;
तथा कम्मं वसे होति, न च कम्मवसानुगा.
‘‘दोसेहि नाभिभूयन्ति, समुग्घातेन्ति वा न ते;
चरन्ता बोधिपरियेट्ठिं, पुरिसाजानिया बुधा.
‘‘तेसु ¶ चित्तप्पसादोपि, दुक्खतो परिमोचये;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
अकित्तिचरियावण्णना निट्ठिता.
२. सङ्खब्राह्मणचरियावण्णना
११-१२. दुतियस्मिं पुनापरन्ति पुन अपरं, न केवलमिदं अकित्तिचरियमेव, अथ खो पुन अपरं अञ्ञं सङ्खचरियम्पि पवक्खिस्सं, सुणोहीति अधिप्पायो. इतो परेसुपि एसेव नयो. सङ्खसव्हयोति सङ्खनामो. महासमुद्दं तरितुकामोति सुवण्णभूमिं गन्तुं नावाय महासमुद्दं तरितुकामो. उपगच्छामि पट्टनन्ति तामलित्तिपट्टनं उद्दिस्स गच्छामि. सयम्भुञाणेन पच्चेकबोधिया अधिगतत्ता सयमेव भूतन्ति सयम्भुं. किलेसमारादीसु केनचिपि न पराजितन्ति अपराजितं, तिण्णं मारानं मत्थकं मद्दित्वा ठितन्ति अत्थो. तत्ताय कठिनभूमियाति घम्मसन्तापेन सन्तत्ताय सक्खरवालुकानिचितत्ता खराय कक्खळाय भूमिया ¶ .
१३. तन्ति तं पच्चेकबुद्धं. इममत्थन्ति इमं इदानि वक्खमानं ‘‘इदं खेत्त’’न्तिआदिकं ¶ अत्थं. विचिन्तयिन्ति तदा सङ्खब्राह्मणभूतो चिन्तेसिन्ति सत्था वदति. तत्रायं अनुपुब्बिकथा –
अतीते अयं बाराणसी मोळिनी नाम अहोसि. मोळिनीनगरे ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सङ्खो नाम ब्राह्मणो हुत्वा अड्ढो महद्धनो चतूसु नगरद्वारेसु नगरमज्झे अत्तनो निवेसनद्वारेति छसु ठानेसु छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेन्तो कपणद्धिकादीनं महादानं पवत्तेसि. सो एकदिवसं चिन्तेसि – ‘‘अहं गेहे धने खीणे दानं दातुं न सक्खिस्सामि, अपरिक्खीणेयेव धने नावाय सुवण्णभूमिं गन्त्वा धनं आहरिस्सामी’’ति. सो नावं भण्डस्स पूरापेत्वा पुत्तदारं आमन्तेत्वा ‘‘यावाहं आगच्छिस्सामि, ताव मे दानं अनुपच्छिन्दन्ता पवत्तेय्याथा’’ति वत्वा दासकम्मकरपरिवुतो उपाहनं आरुय्ह छत्तेन धारियमानेन पट्टनगामाभिमुखो पायासि.
तस्मिं ¶ खणे गन्धमादने एको पच्चेकबुद्धो सत्ताहं निरोधसमापत्तिं समापज्जित्वा निरोधसमापत्तितो वुट्ठाय लोकं वोलोकेन्तो तं धनाहरणत्थं गच्छन्तं दिस्वा ‘‘महापुरिसो धनं आहरितुं गच्छति, भविस्सति नु खो अस्स महासमुद्दे अन्तरायो, नो’’ति आवज्जेत्वा ‘‘भविस्सती’’ति ञत्वा ‘‘एस मं दिस्वा छत्तञ्च उपाहनञ्च मय्हं दत्वा उपाहनदाननिस्सन्देन समुद्दे भिन्नाय नावाय पतिट्ठं लभिस्सति, करिस्सामिस्स अनुग्गह’’न्ति आकासेन गन्त्वा तस्स अविदूरे ओतरित्वा मज्झन्हिकसमये चण्डवातातपेन अङ्गारसन्थतसदिसं उण्हवालुकं मद्दन्तो तस्स अभिमुखं आगञ्छि. सो तं दिस्वाव हट्ठतुट्ठो ‘‘पुञ्ञक्खेत्तं मे आगतं, अज्ज मया एत्थ बीजं रोपेतुं वट्टती’’ति चिन्तेसि. तेन वुत्तं ‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयि’’न्तिआदि.
तत्थ इदं खेत्तन्तिआदि चिन्तिताकारदस्सनं. खेत्तन्ति ¶ खित्तं बीजं महप्फलभावकरणेन तायतीति खेत्तं, पुब्बण्णापरण्णविरुहनभूमि. इध पन खेत्तं वियाति खेत्तं, अग्गदक्खिणेय्यो पच्चेकबुद्धो. तेनेवाह ‘‘पुञ्ञकामस्स जन्तुनो’’ति.
१४. महागमन्ति विपुलफलागमं, सस्ससम्पत्तिदायकन्ति अत्थो. बीजं न रोपेतीति बीजं न वपति.
खेत्तवरुत्तमन्ति खेत्तवरेसुपि उत्तमं. सीलादिगुणसम्पन्ना हि विसेसतो अरियसावका ¶ खेत्तवरा, ततोपि अग्गभूतो पच्चेकबुद्धो खेत्तवरुत्तमो. कारन्ति सक्कारं. यदि न करोमीति सम्बन्धो. इदं वुत्तं होति – इदमीदिसं अनुत्तरं पुञ्ञक्खेत्तं लभित्वा तत्थ पूजासक्कारं यदि न करोमि, पुञ्ञेन अत्थिको नामाहं न भवेय्यन्ति.
१६-१७. यथा अमच्चोतिआदीनं द्विन्नं गाथानं अयं सङ्खेपत्थो – यथा नाम यो कोचि रञ्ञा मुद्दाधिकारे ठपितो लञ्छनधरो अमच्चपुरिसो सेनापति वा सो अन्तेपुरे जने बहिद्धा च बलकायादीसु रञ्ञो यथानुसिट्ठं न पटिपज्जति न तेसं धनधञ्ञं देति, तं तं कत्तब्बं वत्तं परिहापेति. सो मुद्दितो परिहायति मुद्दाधिकारलद्धविभवतो ¶ परिधंसति, एवमेव अहम्पि पुञ्ञकम्मस्स रतो लद्धब्बपुञ्ञफलसङ्खातं पुञ्ञकामो दक्खिणाय विपुलफलभावकरणेन विपुलं दिस्वान तं दक्खिणं उळारं दक्खिणेय्यं लभित्वा तस्स दानं यदि न ददामि पुञ्ञतो आयतिं पुञ्ञफलतो च परिधंसामि. तस्मा इध मया पुञ्ञं कातब्बमेवाति.
एवं पन चिन्तेत्वा महापुरिसो दूरतोव उपाहना ओरोहित्वा वेगेन उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं रुक्खमूलं उपगच्छथा’’ति वत्वा तस्मिं रुक्खमूलं उपसङ्कमन्ते तत्थ वालुकं उस्सापेत्वा उत्तरासङ्गं पञ्ञापेत्वा पच्चेकबुद्धे तत्थ निसिन्ने वन्दित्वा वासितपरिस्सावितेन उदकेन तस्स पादे धोवित्वा, गन्धतेलेन मक्खेत्वा, अत्तनो उपाहनं पुञ्छित्वा, गन्धतेलेन मक्खेत्वा, तस्स पादे पटिमुञ्चित्वा ‘‘भन्ते, इमं उपाहनं आरुय्ह, इमं छत्तं मत्थके कत्वा गच्छथा’’ति छत्तुपाहनं अदासि. सोपिस्स अनुग्गहत्थाय तं गहेत्वा पसादसंवड्ढनत्थं पस्सन्तस्सेव वेहासं उप्पतित्वा गन्धमादनं अगमासि. तेन वुत्तं –
‘‘एवाहं ¶ चिन्तयित्वान, ओरोहित्वा उपाहना;
तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहन’’न्ति.
बोधिसत्तो तं दिस्वा अतिविय पसन्नचित्तो पट्टनं गन्त्वा नावं अभिरुहि. अथस्स महासमुद्दं तरन्तस्स सत्तमे दिवसे नावा विवरमदासि. उदकं उस्सिञ्चितुं नासक्खिंसु. महाजनो मरणभयभीतो अत्तनो अत्तनो देवता नमस्सित्वा महाविरवं विरवि. बोधिसत्तो एकं उपट्ठाकं गहेत्वा सकलसरीरं तेलेन मक्खेत्वा सप्पिना सद्धिं सक्खरचुण्णानि यावदत्थं खादित्वा तम्पि खादापेत्वा तेन सद्धिं कूपकयट्ठिमत्थकं आरुय्ह ‘‘इमाय दिसाय अम्हाकं नगर’’न्ति दिसं ववत्थपेत्वा मच्छकच्छपपरिपन्थतो अत्तानं सच्चाधिट्ठानेन पमोचेन्तो तेन सद्धिं उसभमत्तट्ठानं अतिक्कमित्वा पतित्वा समुद्दं तरितुं आरभि. महाजनो पन तत्थेव विनासं ¶ पापुणि. तस्स तरन्तस्सेव सत्त दिवसा गता. सो तस्मिम्पि काले लोणोदकेन मुखं विक्खालेत्वा उपोसथिको अहोसियेव.
तदा ¶ पन ईदिसानं पुरिसविसेसानं रक्खणत्थाय चतूहि लोकपालेहि ठपिता मणिमेखला नाम देवधीता अत्तनो इस्सरियेन सत्ताहं पमज्जित्वा सत्तमे दिवसे तं दिस्वा ‘‘सचायं इध मरिस्स, अतिविय गारय्हा अभविस्स’’न्ति संविग्गहदया सुवण्णपातिया दिब्बभोजनस्स पूरेत्वा वेगेनागन्त्वा ‘‘ब्राह्मण, इदं दिब्बभोजनं भुञ्जा’’ति आह. सो तं उल्लोकेत्वा ‘‘नाहं भुञ्जामि, उपोसथिकोम्ही’’ति पटिक्खिपित्वा तं पुच्छन्तो –
‘‘यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि;
पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नू’’ति. (जा. १.१०.४२) –
आह. सा तस्स पटिवचनं देन्ती –
‘‘देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे;
अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि.
‘‘इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख;
सब्बस्स ¶ त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थित’’न्ति. (जा. १.१०.४३-४४) –
इमा गाथा अभासि. तं सुत्वा महासत्तो ‘‘अयं देवधीता समुद्दपिट्ठे मय्हं ‘इदञ्चिदञ्च दम्मी’ति वदति, यञ्चेसा मय्हं देति, तम्पि मम पुञ्ञेनेव, तं पन पुञ्ञं अयं देवधीता जानाति नु खो, उदाहु न जानाति, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा पुच्छन्तो इमं गाथमाह –
‘‘यं किञ्चि यिट्ठञ्च हुतञ्च मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते;
सुस्सोणि सुब्भूरु विलग्गमज्झे, किस्स मे कम्मस्स अयं विपाको’’ति. (जा. १.१०.४५);
तत्थ ¶ ¶ यिट्ठन्ति दानवसेन यजितं. हुतन्ति आहुनपाहुनवसेन दिन्नं. सब्बस्स नो इस्सरा त्वन्ति अम्हाकं पुञ्ञकम्मस्स सब्बस्स त्वं इस्सरा, ‘‘अयं इमस्स विपाको, अयं इमस्सा’’ति ब्याकरितुं समत्था. सुस्सोणीति सुन्दरजघने. सुब्भूरूति सुन्दरेहि भमुकेहि ऊरूहि च समन्नागते. विलग्गमज्झेति विलग्गतनुमज्झे. किस्स मेति मया कतकम्मेसु कतरकम्मस्स अयं विपाको, येनाहं अप्पतिट्ठे महासमुद्दे अज्ज पतिट्ठं लभामीति.
तं सुत्वा देवधीता ‘‘अयं ब्राह्मणो ‘यं अत्तना कुसलकम्मं कतं, तं कम्मं न जानाती’ति सञ्ञाय पुच्छति मञ्ञे, कथेस्सामि न’’न्ति नावाभिरुहनदिवसे पच्चेकबुद्धस्स छत्तुपाहनदानपुञ्ञमेव तस्स कारणन्ति कथेन्ती –
‘‘घम्मे पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तं;
पटिपादयी सङ्ख उपाहनानि, सा दक्खिणा कामदुहा तवज्जा’’ति. (जा. १.१०.४६) –
गाथमाह.
तत्थ एकभिक्खुन्ति एकं पच्चेकबुद्धं सन्धायाह. उग्घट्टपादन्ति उण्हवालुकाय घट्टपादं, विबाधितपादन्ति ¶ अत्थो. तसितन्ति पिपासितं. पटिपादयीति पटिपादेसि योजेसि. कामदुहाति सब्बकामदायिका.
तं सुत्वा महासत्तो ‘‘एवरूपेपि नाम अप्पतिट्ठे महासमुद्दे मया दिन्नं छत्तुपाहनदानं मम सब्बकामददं जातं अहो सुदिन्न’’न्ति तुट्ठचित्तो –
‘‘सा होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता;
अञ्ञस्स यानस्स न हेत्थ भूमि, अज्जेव मं मोळिनिं पापयस्सू’’ति. (जा. १.१०.४७) –
गाथमाह.
तत्थ ¶ ¶ फलकूपपन्नाति महानावताय बहूहि फलकेहि उपेता. उदकप्पवेसनाभावेन अनवस्सुता. सम्मा गहेत्वा गमनकवातेन एरकवातयुत्ता.
देवधीता तस्स वचनं सुत्वा तुट्ठहट्ठा दीघतो अट्ठउसभं वित्थारतो चतुउसभं गम्भीरतो वीसतियट्ठिकं सत्तरतनमयं नावं मापेत्वा कूपफियारित्तयुत्तानि इन्दनीलरजतसुवण्णमयादीनि निम्मिनित्वा सत्तन्नं रतनानं पूरेत्वा ब्राह्मणं आलिङ्गेत्वा नावं आरोपेसि, उपट्ठाकं पनस्स न ओलोकेसि. ब्राह्मणो अत्तना कतकल्याणतो तस्स पत्तिं अदासि, सो अनुमोदि. अथ देवधीता तम्पि आलिङ्गेत्वा नावाय पतिट्ठापेत्वा तं नावं मोळिनीनगरं नेत्वा ब्राह्मणस्स घरे धनं पतिट्ठापेत्वा अत्तनो वसनट्ठानमेव अगमासि. तेनाह भगवा –
‘‘सा तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा;
आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्म’’न्ति. (जा. १.१०.४८);
महापुरिसस्स हि चित्तसम्पत्तिया पच्चेकबुद्धस्स च निरोधतो वुट्ठितभावेन सत्तसु चेतनासु आदिचेतना दिट्ठधम्मवेदनीया अतिउळारफला च जाता. इदम्पि तस्स दानस्स ¶ अप्पमत्तफलन्ति दट्ठब्बं. अपरिमाणफलञ्हि तं दानं बोधिसम्भारभूतं. तेन वुत्तं –
‘‘तेनेवाहं सतगुणतो, सुखुमालो सुखेधितो;
अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.
तत्थ तेनाति ततो पच्चेकबुद्धतो, सतगुणतोति सतगुणेन अहं तदा सङ्खभूतो सुखुमालो, तस्मा सुखेधितो सुखसंवड्ढो, अपि च एवं सन्तेपि दानं परिपूरेन्तो, एवं मय्हं दानपारमी परिपूरेतूति तस्स पच्चेकबुद्धस्स अत्तनो सरीरदुक्खं अनपेक्खित्वा छत्तुपाहनं अदासिन्ति अत्तनो दानज्झासयस्स उळारभावं सत्था पवेदेसि.
बोधिसत्तोपि ¶ यावजीवं अमितधनगेहं अज्झावसन्तो भिय्योसोमत्ताय दानानि दत्वा सीलानि रक्खित्वा आयुपरियोसाने सपरिसो देवनगरं पूरेसि.
तदा देवधीता उप्पलवण्णा अहोसि, पुरिसो आनन्दत्थेरो, लोकनाथो सङ्खब्राह्मणो.
तस्स ¶ सुविसुद्धनिच्चसीलउपोसथसीलादिवसेन सीलपारमी दानसीलादीनं पटिपक्खतो निक्खन्तत्ता कुसलधम्मवसेन नेक्खम्मपारमी, दानादिनिप्फादनत्थं अब्भुस्सहनवसेन तथा महासमुद्दतरणवायामवसेन च वीरियपारमी, तदत्थं अधिवासनखन्तिवसेन खन्तिपारमी, पटिञ्ञानुरूपप्पटिपत्तिया सच्चपारमी, सब्बत्थ अचलसमादानाधिट्ठानवसेन अधिट्ठानपारमी, सब्बसत्तेसु हितज्झासयवसेन मेत्तापारमी, सत्तसङ्खारकतविप्पकारेसु मज्झत्तभावप्पत्तिया उपेक्खापारमी, सब्बपारमीनं उपकारानुपकारे धम्मे जानित्वा अनुपकारे धम्मे पहाय उपकारधम्मेसु पवत्तापनपुरेचरा सहजाता च उपायकोसल्लभूता पञ्ञा पञ्ञापारमीति इमापि पारमियो लब्भन्ति.
दानज्झासयस्स पन अतिउळारभावेन दानपारमीवसेन देसना पवत्ता. यस्मा चेत्थ दस पारमियो लब्भन्ति, तस्मा हेट्ठा वुत्ता महाकरुणादयो बोधिसत्तगुणा इधापि यथारहं निद्धारेतब्बा. तथा अत्तनो भोगसुखं अनपेक्खित्वा महाकरुणाय ‘‘दानपारमिं पूरेस्सामी’’ति दानसम्भारसंहरणत्थं समुद्दतरणं, तत्थ च समुद्दपतितस्सपि उपोसथाधिट्ठानं, सीलखण्डभयेन देवधीतायपि उपगताय आहारानाहरणन्ति एवमादयो महासत्तस्स गुणा वेदितब्बा. इदानि वक्खमानेसु सेसचरितेसु इमिनाव नयेन गुणनिद्धारणं वेदितब्बं ¶ . तत्थ तत्थ विसेसमत्तमेव वक्खाम. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे…;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
सङ्खब्राह्मणचरियावण्णना निट्ठिता.
३. कुरुराजचरियावण्णना
ततिये ¶ इन्दपत्थे पुरुत्तमेति इन्दपत्थनामके कुरुरट्ठस्स पुरवरे उत्तमनगरे. राजाति धम्मेन समेन चतूहि सङ्गहवत्थूहि परिसं रञ्जेतीति राजा. कुसले दसहुपागतोति कुसलेहि ¶ दसहि समन्नागतो, दानादीहि दसहि पुञ्ञकिरियवत्थूहि, दसहि कुसलकम्मपथेहि वा युत्तोति अत्थो.
२१. कलिङ्गरट्ठविसयाति कलिङ्गरट्ठसङ्खातविसया. ब्राह्मणा उपगञ्छु मन्ति कलिङ्गराजेन उय्योजिता अट्ठ ब्राह्मणा मं उपसङ्कमिंसु. उपसङ्कमित्वा च पन आयाचुं मं हत्थिनागन्ति हत्थिभूतं महानागं मं आयाचिंसु. धञ्ञन्ति धनायितब्बसिरिसोभग्गप्पत्तं लक्खणसम्पन्नं. मङ्गलसम्मतन्ति ताययेव लक्खणसम्पत्तिया मङ्गलं अभिवुड्ढिकारणन्ति अभिसम्मतं जनेहि.
२२. अवुट्ठिकोति वस्सरहितो. दुब्भिक्खोति दुल्लभभोजनो. छातको महाति महती जिघच्छाबाधा वत्ततीति अत्थो. ददाहीति देहि. नीलन्ति नीलवण्णं. अञ्जनसव्हयन्ति अञ्जनसद्देन अव्हातब्बं, अञ्जननामकन्ति अत्थो. इदं वुत्तं होति – अम्हाकं कलिङ्गरट्ठं अवुट्ठिकं, तेन इदानि महादुब्भिक्खं तत्थ महन्तं छातकभयं उप्पन्नं, तस्स वूपसमत्थाय इमं अञ्जनगिरिसङ्कासं तुय्हं अञ्जननामकं मङ्गलहत्थिं देहि, इमस्मिञ्हि तत्थ नीते देवो वस्सिस्सति, तेन तं सब्बभयं वूपसम्मिस्सतीति. तत्रायं अनुपुब्बिकथा –
अतीते कुरुरट्ठे इन्दपत्थनगरे बोधिसत्तो कुरुराजस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गहेत्वा अनुपुब्बेन विञ्ञुतं पत्तो, तक्कसिलं गन्त्वा योगविहितानि सिप्पायतनानि विज्जाट्ठानानि च उग्गहेत्वा पच्चागतो पितरा उपरज्जे ठपितो, अपरभागे पितु अच्चयेन रज्जं पत्वा दस राजधम्मे ¶ अकोपेन्तो धम्मेन रज्जं कारेसि धनञ्जयो नाम नामेन. सो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सं धनं विस्सज्जेन्तो सकलजम्बुदीपं उन्नङ्गलं कत्वा दानं अदासि. तस्स दानज्झासयता दानाभिरति सकलजम्बुदीपं पत्थरि.
तस्मिं ¶ काले कलिङ्गरट्ठे दुब्भिक्खभयं छातकभयं रोगभयन्ति तीणि भयानि उप्पज्जिंसु. सकलरट्ठवासिनो दन्तपुरं गन्त्वा राजभवनद्वारे उक्कुट्ठिमकंसु ‘‘देवं वस्सापेहि देवा’’ति. राजा तं सुत्वा ‘‘किंकारणा एते विरवन्ती’’ति अमच्चे पुच्छि. अमच्चा रञ्ञो तमत्थं आरोचेसुं. राजा पोराणकराजानो देवे अवस्सन्ते किं करोन्तीति. ‘‘देवो वस्सतू’’ति दानं दत्वा उपोसथं अधिट्ठाय समादिन्नसीला सिरिगब्भं पविसित्वा दब्बसन्थरे सत्ताहं निपज्जन्तीति. तं सुत्वा तथा अकासि. देवो न वस्सि, एवं राजा अहं मया कत्तब्बकिच्चं अकासिं, देवो न वस्सति, किन्ति करोमाति. देव, इन्दपत्थनगरे धनञ्जयस्स नाम कुरुराजस्स मङ्गलहत्थिम्हि आनीते देवो वस्सिस्सतीति ¶ . सो राजा बलवाहनसम्पन्नो दुप्पसहो, कथमस्स हत्थिं आनेस्सामाति. महाराज, तेन सद्धिं युद्धकिच्चं नत्थि, दानज्झासयो सो राजा दानाभिरतो याचितो समानो अलङ्कतसीसम्पि छिन्दित्वा पसादसम्पन्नानि अक्खीनिपि उप्पाटेत्वा सकलरज्जम्पि निय्यातेत्वा ददेय्य, हत्थिम्हि वत्तब्बमेव नत्थि, अवस्सं याचितो समानो दस्सतीति. के पन याचितुं समत्थाति? ब्राह्मणा, महाराजाति. राजा अट्ठ ब्राह्मणे पक्कोसापेत्वा सक्कारसम्मानं कत्वा परिब्बयं दत्वा हत्थियाचनत्थं पेसेसि. ते सब्बत्थ एकरत्तिवासेन तुरितगमनं गन्त्वा कतिपाहं नगरद्वारे दानसालासु भुञ्जन्ता सरीरं सन्तप्पेत्वा रञ्ञो दानग्गं आगमनपथे कालं आगमयमाना पाचीनद्वारे अट्ठंसु.
बोधिसत्तोपि पातोव न्हातानुलित्तो सब्बालङ्कारप्पटिमण्डितो अलङ्कतवरवारणखन्धगतो महन्तेन राजानुभावेन दानसालं गन्त्वा ओतरित्वा सत्तट्ठजनानं सहत्थेन दानं दत्वा ‘‘इमिनाव नीहारेन देथा’’ति वत्वा हत्थिं अभिरुहित्वा ¶ दक्खिणद्वारं अगमासि. ब्राह्मणा पाचीनद्वारे आरक्खस्स बलवताय ओकासं अलभित्वा दक्खिणद्वारं गन्त्वा राजानं आगच्छन्तं उल्लोकयमाना द्वारतो नातिदूरे उन्नतट्ठाने ठिता सम्पत्तं राजानं हत्थे उक्खिपित्वा जयापेसुं. राजा वजिरङ्कुसेन वारणं निवत्तेत्वा तेसं सन्तिकं गन्त्वा ते ब्राह्मणे ‘‘किं इच्छथा’’ति पुच्छि. ब्राह्मणा ‘‘कलिङ्गरट्ठं दुब्भिक्खभयेन छातकभयेन रोगभयेन च उपद्दुतं. सो उपद्दवो इमस्मिं तव मङ्गलहत्थिम्हि नीते ¶ वूपसम्मिस्सति. तस्मा इमं अञ्जनवण्णं नागं अम्हाकं देही’’ति आहंसु. तमत्थं पकासेन्तो सत्था आह ‘‘कलिङ्गरट्ठविसया…पे… अञ्जनसव्हय’’न्ति. तस्सत्थो वुत्तो एव.
अथ बोधिसत्तो ‘‘न मेतं पतिरूपं, यं मे याचकानं मनोरथविघातो सिया, मय्हञ्च समादानभेदो सिया’’ति हत्थिक्खन्धतो ओतरित्वा ‘‘सचे अनलङ्कतट्ठानं अत्थि, अलङ्करित्वा दस्सामी’’ति समन्ततो ओलोकेत्वा अनलङ्कतट्ठानं अदिस्वा सोण्डाय नं गहेत्वा ब्राह्मणानं हत्थेसु ठपेत्वा रतनभिङ्गारेन पुप्फगन्धवासितं उदकं पातेत्वा अदासि. तेन वुत्तं –
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गजं.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गज’’न्ति.
तत्थ ¶ याचकमनुप्पत्तेति याचके अनुप्पत्ते. अनुच्छवोति अनुच्छविको पतिरूपो. मा मे भिज्जि समादानन्ति सब्बञ्ञुतञ्ञाणत्थाय सब्बस्स याचकस्स सब्बं अनवज्जं इच्छितं ददन्तो दानपारमिं पूरेस्सामीति यं मय्हं समादानं, तं मा भिज्जि. तस्मा दस्सामि विपुलं गजन्ति महन्तं इमं मङ्गलहत्थिं दस्सामीति. अदन्ति अदासिं.
तस्मिं पन हत्थिम्हि दिन्ने अमच्चा बोधिसत्तं एतदवोचुं – ‘‘कस्मा, महाराज, मङ्गलहत्थिं ददत्थ, ननु अञ्ञो हत्थी दातब्बो, रञ्ञा नाम एवरूपो ओपवय्हो मङ्गलहत्थी इस्सरियं अभिविजयञ्च आकङ्खन्तेन न दातब्बो’’ति ¶ . महासत्तो यं मं याचका याचन्ति, तदेव मया दातब्बं, सचे पन मं रज्जं याचेय्युं, रज्जम्पि तेसं ददेय्यं, मय्हं रज्जतोपि जीविततोपि सब्बञ्ञुतञ्ञाणमेव पियतरं, तस्मा तं हत्थिं अदासिन्ति आह. तेन वुत्तं ‘‘तस्स नागे पदिन्नम्ही’’तिआदि. तत्थ तस्साति तस्स तेन, तस्मिं नागे हत्थिम्हि दिन्ने.
२६. मङ्गलसम्पन्नन्ति मङ्गलगुणेहि समन्नागतं. सङ्गामविजयुत्तमन्ति सङ्गामविजया उत्तमं, सङ्गामविजये वा उत्तमं पधानं पवरं नागं. किं ते रज्जं ¶ करिस्सतीति तस्मिं नागे अपगते तव रज्जं किं करिस्सति, रज्जकिच्चं न करिस्सति, रज्जम्पि अपगतमेवाति दस्सेति.
२७. रज्जम्पि मे ददे सब्बन्ति तिट्ठतु नागो तिरच्छानगतो, इदं मे सब्बं कुरुरट्ठम्पि याचकानं ददेय्यं. सरीरं दज्जमत्तनोति रज्जेपि वा किं वत्तब्बं, अत्तनो सरीरम्पि याचकानं ददेय्यं, सब्बोपि हि मे अज्झत्तिकबाहिरो परिग्गहो लोकहितत्थमेव मया परिच्चत्तो. यस्मा सब्बञ्ञुतं पियं मय्हं सब्बञ्ञुता च दानपारमिं आदिं कत्वा सब्बपारमियो अपूरेन्तेन न सक्का लद्धुं, तस्मा नागं अदासिं अहन्ति दस्सेति.
एवम्पि तस्मिं नागे आनीते कलिङ्गरट्ठे देवो न वस्सतेव. कलिङ्गराजा ‘‘इदानिपि न वस्सति, किं नु खो कारण’’न्ति पुच्छित्वा ‘‘कुरुराजा गरुधम्मे रक्खति, तेनस्स रट्ठे अन्वद्धमासं अनुदसाहं देवो वस्सति, रञ्ञो गुणानुभावो एस, न इमस्स तिरच्छानगतस्सा’’ति जानित्वा ‘‘मयम्पि गरुधम्मे रक्खिस्साम, गच्छथ धनञ्चयकोरब्यस्स सन्तिके ते सुवण्णपट्टे लिखापेत्वा आनेथा’’ति अमच्चे पेसेसि. गरुधम्मा वुच्चन्ति पञ्च सीलानि, तानि बोधिसत्तो सुपरिसुद्धानि कत्वा रक्खति, यथा च बोधिसत्तो. एवमस्स माता ¶ अग्गमहेसी, कनिट्ठभाता उपराजा, पुरोहितो ब्राह्मणो, रज्जुग्गाहको अमच्चो, सारथि सेट्ठि, दोणमापको दोवारिको, नगरसोभिनी वण्णदासीति. तेन वुत्तं –
‘‘राजा माता महेसी च, उपराजा पुरोहितो;
रज्जुग्गाहो सारथी सेट्ठि, दोणो दोवारिको तथा;
गणिका ते एकादस, गरुधम्मे पतिट्ठिता’’ति.
ते ¶ अमच्चा बोधिसत्तं उपसङ्कमित्वा वन्दित्वा तमत्थं आरोचेसुं. महासत्तो ‘‘मय्हं गरुधम्मे कुक्कुच्चं अत्थि, माता पन मे सुरक्खितं रक्खति, तस्सा सन्तिके गण्हथा’’ति वत्वा तेहि ‘‘महाराज, कुक्कुच्चं नाम सिक्खाकामस्स सल्लेखवुत्तिनो होति, देथ नो’’ति याचितो ‘‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भणितब्बं, मज्जं न पातब्ब’’न्ति सुवण्णपट्टे लिखापेत्वा ‘‘एवं सन्तेपि मातु सन्तिके गण्हथा’’ति आह.
दूता ¶ राजानं वन्दित्वा तस्सा सन्तिकं गन्त्वा ‘‘देवि, तुम्हे किर गरुधम्मं रक्खथ, तं नो देथा’’ति वदिंसु. बोधिसत्तस्स मातापि तथेव अत्तनो कुक्कुच्चस्स अत्थिभावं वत्वाव तेहि याचिता अदासि. तथा महेसिआदयोपि. ते सब्बेसम्पि सन्तिके सुवण्णपट्टे गरुधम्मे लिखापेत्वा दन्तपुरं गन्त्वा कलिङ्गरञ्ञो दत्वा तं पवत्तिं आरोचेसुं. सोपि राजा तस्मिं धम्मे वत्तमानो पञ्च सीलानि पूरेसि. ततो सकलकलिङ्गरट्ठे देवो वस्सि. तीणि भयानि वूपसन्तानि. रट्ठं खेमं सुभिक्खं अहोसि. बोधिसत्तो यावजीवं दानादीनि पुञ्ञानि कत्वा सपरिसो सग्गपुरं पूरेसि.
तदा गणिकादयो उप्पलवण्णादयो अहेसुं. वुत्तञ्हेतं –
‘‘गणिका उप्पलवण्णा, पुण्णो दोवारिको तदा;
रज्जुग्गाहो च कच्चानो, दोणमापको च कोलितो.
‘‘सारिपुत्तो तदा सेट्ठि, अनुरुद्धो च सारथि;
ब्राह्मणो कस्सपो थेरो, उपराजानन्दपण्डितो.
‘‘महेसी ¶ राहुलमाता, मायादेवी जनेत्तिका;
कुरुराजा बोधिसत्तो, एवं धारेथ जातक’’न्ति. (ध. प. अट्ठ. २.३६१ हंसघातकभिक्खुवत्थु);
इधापि नेक्खम्मपारमिआदयो सेसधम्मा च वुत्तनयेनेव निद्धारेतब्बाति.
कुरुराजचरियावण्णना निट्ठिता.
४. महासुदस्सनचरियावण्णना
२८. चतुत्थे ¶ कुसावतिम्हि नगरेति कुसावतीनामके नगरे, यस्मिं ठाने एतरहि कुसिनारा निविट्ठा. महीपतीति खत्तियो, नामेन महासुदस्सनो नाम. चक्कवत्तीति चक्करतनं वत्तेति चतूहि वा सम्पत्तिचक्केहि वत्तति, तेहि च परं पवत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. अथ वा चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च समन्नागतेन, परेहि अनभिभवनीयस्स अनतिक्कमनीयस्स आणासङ्खातस्स चक्कस्स वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. परिणायकरतनपुब्बङ्गमेन ¶ हत्थिरतनादिपमुखेन महाबलकायेन पुञ्ञानुभावनिब्बत्तेन कायबलेन च समन्नागतत्ता महब्बलो. यदा आसिन्ति सम्बन्धो. तत्रायं अनुपुब्बिकथा –
अतीते किर महापुरिसो सुदस्सनत्तभावतो ततिये अत्तभावे गहपतिकुले निब्बत्तो धरमानकस्स बुद्धस्स सासने एकं थेरं अरञ्ञवासं वसन्तं अत्तनो कम्मेन अरञ्ञं पविट्ठो रुक्खमूले निसिन्नं दिस्वा ‘‘इध मया अय्यस्स पण्णसालं कातुं वट्टती’’ति चिन्तेत्वा अत्तनो कम्मं पहाय दब्बसम्भारं छिन्दित्वा निवासयोग्गं पण्णसालं कत्वा द्वारं योजेत्वा कट्ठत्थरणं कत्वा ‘‘करिस्सति नु खो परिभोगं, न नु खो करिस्सती’’ति एकमन्ते निसीदि. थेरो अन्तोगामतो आगन्त्वा पण्णसालं पविसित्वा कट्ठत्थरणे निसीदि. महासत्तोपि नं उपसङ्कमित्वा ‘‘फासुका, भन्ते, पण्णसाला’’ति पुच्छि. फासुका, भद्दमुख, पब्बजितसारुप्पाति. वसिस्सथ, भन्ते, इधाति? आम, उपासकाति. सो अधिवासनाकारेनेव ‘‘वसिस्सती’’ति ञत्वा ‘‘निबद्धं मय्हं घरद्वारं आगन्तब्ब’’न्ति पटिजानापेत्वा निच्चं अत्तनो ¶ घरेयेव भत्तविस्सग्गं कारापेसि. सो पण्णसालायं कटसारकं पत्थरित्वा मञ्चपीठं पञ्ञपेसि, अपस्सेनं निक्खिपि, पादकठलिकं ठपेसि, पोक्खरणिं खणि, चङ्कमं कत्वा वालुकं ओकिरि, परिस्सयविनोदनत्थं पण्णसालं कण्टकवतिया परिक्खिपि, तथा पोक्खरणिं चङ्कमञ्च. तेसं अन्तोवतिपरियन्ते तालपन्तियो रोपेसि. एवमादिना ¶ आवासं निट्ठापेत्वा थेरस्स तिचीवरं आदिं कत्वा सब्बं समणपरिक्खारं अदासि. थेरस्स हि तदा बोधिसत्तेन तिचीवरपिण्डपातपत्तथालकपरिस्सावनधमकरणपरिभोगभाजनछत्तुपाहनउदकतुम्बसूचिकत्तर- यट्ठिआरकण्टकपिप्फलिनखच्छेदनपदीपेय्यादि पब्बजितानं परिभोगजातं अदिन्नं नाम नाहोसि. सो पञ्च सीलानि रक्खन्तो उपोसथं करोन्तो यावजीवं थेरं उपट्ठहि. थेरो तत्थेव वसन्तो अरहत्तं पत्वा परिनिब्बायि.
२९. बोधिसत्तोपि यावतायुकं पुञ्ञं कत्वा देवलोके निब्बत्तित्वा ततो चुतो मनुस्सलोकं आगच्छन्तो कुसावतिया राजधानिया निब्बत्तित्वा महासुदस्सनो नाम राजा अहोसि चक्कवत्ती. तस्सिस्सरियानुभावो ‘‘भूतपुब्बं, आनन्द, राजा महासुदस्सनो नाम अहोसि खत्तियो ¶ मुद्धावसित्तो’’तिआदिना (दी. नि. २.२४२) नयेन सुत्ते आगतो एव. तस्स किर चतुरासीति नगरसहस्सानि कुसावतीराजधानिप्पमुखानि, चतुरासीति पासादसहस्सानि धम्मपासादप्पमुखानि, चतुरासीति कूटागारसहस्सानि महाब्यूहकूटागारप्पमुखानि, तानि सब्बानि तस्स थेरस्स कताय एकिस्सा पण्णसालाय निस्सन्देन निब्बत्तानि, चतुरासीति पल्लङ्कसहस्सानि नागसहस्सानि अस्ससहस्सानि रथसहस्सानि तस्स दिन्नस्स मञ्चपीठस्स, चतुरासीति मणिसहस्सानि तस्स दिन्नस्स पदीपस्स, चतुरासीति पोक्खरणिसहस्सानि एकपोक्खरणिया, चतुरासीति इत्थिसहस्सानि पुत्तसहस्सानि गहपतिसहस्सानि च पत्तथालकादिपरिभोगारहस्स पब्बजितपरिक्खारदानस्स, चतुरासीति धेनुसहस्सानि पञ्चगोरसदानस्स, चतुरासीति वत्थकोट्ठसहस्सानि निवासनपारुपनदानस्स, चतुरासीति थालिपाकसहस्सानि भोजनदानस्स निस्सन्देन निब्बत्तानि. सो सत्तहि रतनेहि चतूहि इद्धीहि च समन्नागतो राजाधिराजा हुत्वा सकलं सागरपरियन्तं पथविमण्डलं धम्मेन अभिविजिय अज्झावसन्तो अनेकसतेसु ठानेसु दानसालायो कारेत्वा महादानं पट्ठपेसि. दिवसस्स तिक्खत्तुं नगरे भेरिं चरापेसि ‘‘यो यं इच्छति, सो दानसालासु आगन्त्वा तं गण्हातू’’ति. तेन वुत्तं ‘‘तत्थाहं दिवसे तिक्खत्तुं, घोसापेमि तहिं तहि’’न्तिआदि.
तत्थ तत्थाति तस्मिं नगरे. ‘‘तदाह’’न्तिपि पाठो, तस्स तदा अहं, महासुदस्सनकालेति ¶ अत्थो. तहिं तहिन्ति तस्मिं तस्मिं ठाने, तस्स तस्स पाकारस्स अन्तो च बहि चाति ¶ अत्थो. को किं इच्छतीति ब्राह्मणादीसु यो कोचि सत्तो अन्नादीसु देय्यधम्मेसु यं किञ्चि इच्छति. पत्थेतीति तस्सेव वेवचनं. कस्स किं दीयतु धनन्ति अनेकवारं परियायन्तरेहि च दानघोसनाय पवत्तितभावदस्सनत्थं वुत्तं, एतेन दानपारमिया सरूपं दस्सेति. देय्यधम्मपटिग्गाहकविकप्परहिता हि बोधिसत्तानं दानपारमीति.
३०. इदानि दानघोसनाय तस्स तस्स देय्यधम्मस्स अनुच्छविकपुग्गलपरिकित्तनं दस्सेतुं ‘‘को छातको’’तिआदि वुत्तं.
तत्थ ¶ छातकोति जिघच्छितो. तसितोति पिपासितो. को मालं को विलेपनन्तिपि ‘‘इच्छती’’ति पदं आनेत्वा योजेतब्बं. नग्गोति वत्थविकलो, वत्थेन अत्थिकोति अधिप्पायो. परिदहिस्सतीति निवासिस्सति.
३१. को पथे छत्तमादेतीति को पथिको पथे मग्गे अत्तनो वस्सवातातपरक्खणत्थं छत्तं गण्हाति, छत्तेन अत्थिकोति अत्थो. कोपाहना मुदू सुभाति दस्सनीयताय सुभा सुखसम्फस्सताय मुदू उपाहना अत्तनो पादानं चक्खूनञ्च रक्खणत्थं. को आदेतीति को ताहि अत्थिकोति अधिप्पायो. सायञ्च पातो चाति एत्थ च-सद्देन मज्झन्हिके चाति आहरित्वा वत्तब्बं. ‘‘दिवसे तिक्खत्तुं घोसापेमी’’ति हि वुत्तं.
३२. न तं दससु ठानेसूति तं दानं न दससु ठानेसु पटियत्तन्ति योजना. नपि ठानसतेसु वा पटियत्तं, अपि च खो अनेकसतेसु ठानेसु पटियत्तं. याचके धनन्ति याचके उद्दिस्स धनं पटियत्तं उपक्खटं. द्वादसयोजनायामे हि नगरे सत्तयोजनवित्थते सत्तसु पाकारन्तरेसु सत्त तालपन्तिपरिक्खेपा, तासु तालपन्तीसु चतुरासीति पोक्खरणिसहस्सानि पाटियेक्कं पोक्खरणितीरे महादानं पट्ठपितं. वुत्तञ्हेतं भगवता –
‘‘पट्ठपेसि खो, आनन्द, राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं अन्नं अन्नत्थिकस्स, पानं पानत्थिकस्स, वत्थं वत्थत्थिकस्स, यानं यानत्थिकस्स, सयनं सयनत्थिकस्स, इत्थिं इत्थित्थिकस्स, हिरञ्ञं हिरञ्ञत्थिकस्स, सुवण्णं सुवण्णत्थिकस्सा’’ति (दी. नि. २.२५४).
३३. तत्थायं ¶ दानस्स पवत्तिताकारो – महापुरिसो हि इत्थीनञ्च पुरिसानञ्च अनुच्छविके अलङ्कारे कारेत्वा इत्थिमत्तमेव तत्थ परिचारवसेन सेसञ्च सब्बं परिच्चागवसेन ¶ ठपेत्वा ‘‘राजा महासुदस्सनो दानं देति, तं यथासुखं परिभुञ्जथा’’ति भेरिं चरापेसि. महाजना पोक्खरणितीरं गन्त्वा न्हत्वा वत्थादीनि निवासेत्वा महासम्पत्तिं अनुभवित्वा येसं तादिसानि अत्थि, ते पहाय गच्छन्ति ¶ . येसं नत्थि, ते गहेत्वा गच्छन्ति. ये हत्थियानादीसुपि निसीदित्वा यथासुखं विचरित्वा वरसयनेसुपि सयित्वा सम्पत्तिं अनुभवित्वा इत्थीहिपि सद्धिं सम्पत्तिं अनुभवित्वा सत्तविधरतनपसाधनानि पसाधेत्वा सम्पत्तिं अनुभवित्वा यं यं अत्थिका, तं तं गहेत्वा गच्छन्ति, अनत्थिका ओहाय गच्छन्ति. तम्पि दानं उट्ठाय समुट्ठाय देवसिकं दीयतेव. तदा जम्बुदीपवासीनं अञ्ञं कम्मं नत्थि, दानं परिभुञ्जन्ता सम्पत्तिं अनुभवन्ता विचरन्ति. न तस्स दानस्स कालपरिच्छेदो अहोसि. रत्तिञ्चापि दिवापि यदा यदा अत्थिका आगच्छन्ति, तदा तदा दीयतेव. एवं महापुरिसो यावजीवं सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तेसि. तेन वुत्तं ‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको’’तिआदि.
तत्थ दिवा वा यदि वा रत्तिं, यदि एतीति एतेनस्स यथाकालं दानं दस्सेति. याचकानञ्हि लाभासाय उपसङ्कमनकालो एव बोधिसत्तानं दानस्स कालो नाम. वनिब्बकोति याचको. लद्धा यदिच्छकं भोगन्ति एतेन यथाभिरुचितं दानं. यो यो हि याचको यं यं देय्यधम्मं इच्छति, तस्स तस्स तंतदेव बोधिसत्तो देति. न तस्स महग्घदुल्लभादिभावं अत्तनो उपरोधं चिन्तेसि. पूरहत्थोव गच्छतीति एतेन यावदिच्छकं दानं दस्सेति, यत्तकञ्हि याचका इच्छन्ति, तत्तकं अपरिहापेत्वाव महासत्तो देति उळारज्झासयताय च महिद्धिकताय च.
३४. ‘‘यावजीविक’’न्ति एतेन दानस्स कालपरियन्ताभावं दस्सेति. समादानतो पट्ठाय हि महासत्ता यावपारिपूरि वेमज्झे न कालपरिच्छेदं करोन्ति, बोधिसम्भारसम्भरणे सङ्कोचाभावेन अन्तरन्तरा अवोसानापत्तितो मरणेनपि अनुपच्छेदो एव, ततो परम्पि तथेव पटिपज्जनतो, ‘‘यावजीविक’’न्ति पन महासुदस्सनचरितस्स वसेन वुत्तं. नपाहं देस्सं धनं दम्मीति इदं धनं नाम मय्हं ¶ न देस्सं अमनापन्ति एवरूपं महादानं देन्तो गेहतो च धनं नीहरापेमि. नपि नत्थि निचयो मयीति मम समीपे धननिचयो धनसङ्गहो नापि नत्थि, सल्लेखवुत्तिसमणो विय असङ्गहोपि न होमीति अत्थो. इदं येन अज्झासयेन तस्सिदं महादानं पवत्तितं, तं दस्सेतुं वुत्तं.
३५. इदानि ¶ ¶ तं उपमाय विभावेतुं ‘‘यथापि आतुरो नामा’’तिआदिमाह. तत्थिदं उपमासंसन्दनेन सद्धिं अत्थदस्सनं – यथा नाम आतुरो रोगाभिभूतो पुरिसो रोगतो अत्तानं परिमोचेतुकामो धनेन हिरञ्ञसुवण्णादिना वेज्जं तिकिच्छकं तप्पेत्वा आराधेत्वा यथाविधि पटिपज्जन्तो ततो रोगतो विमुच्चति.
३६. तथेव एवमेव अहम्पि अट्टभूतं सकललोकं किलेसरोगतो सकलसंसारदुक्खरोगतो च परिमोचेतुकामो तस्स ततो परिमोचनस्स अयं सब्बसापतेय्यपरिच्चागो दानपारमिउपायोति जानमानो बुज्झमानो असेसतो देय्यधम्मस्स पटिग्गाहकानञ्च वसेन अनवसेसतो महादानस्स वसेन सत्तानं अज्झासयं परिपूरेतुं अत्तनो च न मय्हं दानपारमी परिपुण्णा, तस्मा ऊनमनन्ति पवत्तं ऊनं मनं पूरयितुं पवत्तयितुं वनिब्बके याचके अदासिं तं दानं एवरूपं महादानं ददामि, तञ्च खो तस्मिं दानधम्मे तस्स च फले निरालयो अनपेक्खो अपच्चासो किञ्चिपि अपच्चासीसमानो केवलं सम्बोधिमनुपत्तिया सब्बञ्ञुतञ्ञाणमेव अधिगन्तुं देमीति.
एवं महासत्तो महादानं पवत्तेन्तो अत्तनो पुञ्ञानुभावनिब्बत्तं धम्मपासादं अभिरुय्ह महाब्यूहकूटागारद्वारे एव कामवितक्कादयो निवत्तेत्वा तत्थ सोवण्णमये राजपल्लङ्के निसिन्नो झानाभिञ्ञायो निब्बत्तेत्वा ततो निक्खमित्वा सोवण्णमयं कूटागारं पविसित्वा तत्थ रजतमये पल्लङ्के निसिन्नो चत्तारो ब्रह्मविहारे भावेत्वा चतुरासीति वस्ससहस्सानि झानसमापत्तीहि वीतिनामेत्वा मरणसमये दस्सनाय उपगतानं सुभद्दादेवीपमुखानं चतुरासीतिया इत्थागारसहस्सानं अमच्चपारिसज्जादीनञ्च –
‘‘अनिच्चा ¶ वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३) –
इमाय गाथाय ओवदित्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि.
तदा सुभद्दादेवी राहुलमाता अहोसि, परिणायकरतनं राहुलो, सेसपरिसा बुद्धपरिसा, महासुदस्सनो पन लोकनाथो.
इधापि ¶ ¶ दस पारमियो सरूपतो लब्भन्ति एव, दानज्झासयस्स पन उळारताय दानपारमी एव पाळियं आगता. सेसधम्मा हेट्ठा वुत्तनया एव. तथा उळारे सत्तरतनसमुज्जले चतुदीपिस्सरियेपि ठितस्स तादिसं भोगसुखं अनलङ्करित्वा कामवितक्कादयो दूरतो विक्खम्भेत्वा तथारूपे महादाने पवत्तेन्तस्सेव चतुरासीति वस्ससहस्सानि समापत्तीहि वीतिनामेत्वा अनिच्चतादिपटिसंयुत्तं धम्मकथं कत्वापि विपस्सनाय अनुस्सुक्कनं सब्बत्थ अनिस्सङ्गताति एवमादयो गुणानुभावा निद्धारेतब्बाति.
महासुदस्सनचरियावण्णना निट्ठिता.
५. महागोविन्दचरियावण्णना
पञ्चमे सत्तराजपुरोहितोति सत्तभूआदीनं सत्तन्नं राजूनं सब्बकिच्चानुसासकपुरोहितो. पूजितो नरदेवेहीति तेहि एव अञ्ञेहि च जम्बुदीपे सब्बेहेव खत्तियेहि चतुपच्चयपूजाय सक्कारसम्मानेन च पूजितो. महागोविन्दब्राह्मणोति महानुभावताय गोविन्दस्साभिसेकेन अभिसित्तताय च ‘‘महागोविन्दो’’ति सङ्खं गतो ब्राह्मणो, अभिसित्तकालतो पट्ठाय हि बोधिसत्तस्स अयं समञ्ञा जाता, नामेन पन जोतिपालो नाम. तस्स किर जातदिवसे सब्बावुधानि जोतिंसु. राजापि पच्चूससमये अत्तनो मङ्गलावुधं पज्जलितं दिस्वा भीतो अत्तनो पुरोहितं बोधिसत्तस्स पितरं उपट्ठानं आगतं पुच्छित्वा ‘‘मा भायि, महाराज, मय्हं पुत्तो जातो, तस्सानुभावेन न केवलं राजगेहेयेव, सकलनगरेपि आवुधानि पज्जलिंसु, न ¶ तं निस्साय तुय्हं अन्तरायो अत्थि, सकलजम्बुदीपे पन पञ्ञाय तेन समो न भविस्सति, तस्सेतं पुब्बनिमित्त’’न्ति पुरोहितेन समस्सासितो तुट्ठचित्तो ‘‘कुमारस्स खीरमूलं होतू’’ति सहस्सं दत्वा ‘‘वयप्पत्तकाले मय्हं दस्सेथा’’ति आह. सो वुद्धिप्पत्तो अपरभागे अलमत्थदस्सो सत्तन्नं राजूनं सब्बकिच्चानुसासको हुत्वा पब्बजित्वा च सत्ते दिट्ठधम्मिकसम्परायिकेहि अनत्थेहि पालेत्वा अत्थेहि नियोजेसि. इति जोतितत्ता पालनसमत्थताय ¶ च ‘‘जोतिपालो’’तिस्स नामं अकंसु. तेन वुत्तं ‘‘नामेन जोतिपालो नामा’’ति (दी. नि. २.३०४).
तत्थ बोधिसत्तो दिसम्पतिस्स नाम रञ्ञो पुरोहितस्स गोविन्दब्राह्मणस्स पुत्तो हुत्वा अत्तनो पितु तस्स च रञ्ञो अच्चयेन तस्स पुत्तो रेणु, सहाया चस्स सत्तभू, ब्रह्मदत्तो, वेस्सभू ¶ , भरतो, द्वे च धतरट्ठाति इमे सत्त राजानो यथा अञ्ञमञ्ञं न विवदन्ति. एवं रज्जे पतिट्ठापेत्वा तेसं अत्थधम्मे अनुसासन्तो जम्बुदीपतले सब्बेसं राजूनं अञ्ञेसञ्च ब्राह्मणानं देवनागगहपतिकानं सक्कतो गरुकतो मानितो पूजितो अपचितो उत्तमं गारवट्ठानं पत्तो अहोसि. तस्स अत्थधम्मेसु कुसलताय ‘‘महागोविन्दो’’त्वेव समञ्ञा उदपादि. यथाह ‘‘गोविन्दो वत, भो ब्राह्मणो, महागोविन्दो वत, भो ब्राह्मणो’’ति (दी. नि. २.३०५). तेन वुत्तं –
‘‘पुनापरं यदा होमि, सत्तराजपुरोहितो;
पूजितो नरदेवेहि, महागोविन्दब्राह्मणो’’ति.
अथ बोधिसत्तस्स पुञ्ञानुभावसमुस्साहितेहि राजूहि तेसं अनुयुत्तेहि खत्तियेहि ब्राह्मणगहपतिकेहि नेगमजानपदेहि च उपरूपरि उपनीतो समन्ततो महोघो विय अज्झोत्थरमानो अपरिमेय्यो उळारो लाभसक्कारो उप्पज्जि, यथा तं अपरिमाणासु जातीसु उपचितविपुलपुञ्ञसञ्चयस्स उळाराभिजातस्स परिसुद्धसीलाचारस्स पेसलस्स परियोदातसब्बसिप्पस्स सब्बसत्तेसु पुत्तसदिसमहाकरुणाविप्फारसिनिद्धमुदुहदयस्स. सो चिन्तेसि – ‘‘एतरहि खो मय्हं महालाभसक्कारो, यंनूनाहं इमिना सब्बसत्ते सन्तप्पेत्वा दानपारमिं परिपूरेय्य’’न्ति. सो नगरस्स मज्झे चतूसु द्वारेसु अत्तनो निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं अपरिमितधनपरिच्चागेन महादानं ¶ पवत्तेसि. यं यं उपायनं आनीयति, यञ्च अत्तनो अत्थाय अभिसङ्खरीयति, सब्बं तं दानसालासु एव पेसेसि. एवं दिवसे दिवसे महापरिच्चागं करोन्तस्स चस्स चित्तस्स तित्ति वा सन्तोसो वा नाहोसि, कुतो पन सङ्कोचो. दानग्गञ्चस्स लाभासाय आगच्छन्तेहि देय्यधम्मं गहेत्वा गच्छन्तेहि च महासत्तस्स च गुणविसेसे कित्तयन्तेहि महाजनकायेहि अन्तोनगरं बहिनगरञ्च ¶ समन्ततो एकोघभूतं कप्पवुट्ठानमहावायुसङ्घट्टपरिब्भमितं विय महासमुद्दं एककोलाहलं एकनिन्नादं अहोसि. तेन वुत्तं –
‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;
तेन देमि महादानं, अक्खोभं सागरूपम’’न्ति.
तत्थ तदाहन्ति यदा सत्तराजपुरोहितो महागोविन्दब्राह्मणो होमि, तदा अहं. सत्तरज्जेसूति रेणुआदीनं सत्तन्नं राजूनं रज्जेसु. अक्खोभन्ति अब्भन्तरेहि च बाहिरेहि च पच्चत्थिकेहि ¶ अप्पटिसेधनीयताय केनचि अक्खोभनीयं. ‘‘अच्चुब्भ’’न्तिपि पाठो. अतिपुण्णदानज्झासयस्स देय्यधम्मस्स च उळारभावेन विपुलभावेन च अतिविय परिपुण्णन्ति अत्थो. सागरूपमन्ति सागरसदिसं, यथा सागरे उदकं सकलेनपि लोकेन हरन्तेन खेपेतुं न सक्का, एवं तस्स दानग्गे देय्यधम्मन्ति.
३९. ओसानगाथाय वरं धनन्ति उत्तमं इच्छितं वा धनं. सेसं वुत्तनयमेव.
एवं महासत्तो पठमकप्पिकमहामेघो विय महावस्सं अविभागेन महन्तं दानवस्सं वस्सापेन्तो दानब्यावटो हुत्वापि सेसं सत्तन्नं राजूनं अत्थधम्मे अप्पमत्तो अनुसासति. सत्त च ब्राह्मणमहासाले विज्जासिप्पं सिक्खापेति, सत्त च न्हातकसतानि मन्ते वाचेति. तस्स अपरेन समयेन एवं कल्याणो कित्तिसद्दो अब्भुग्गतो ‘‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’’ति (दी. नि. २.३१२). सो चिन्तेसि – ‘‘एतरहि खो मय्हं अयं अभूतो कित्तिसद्दो अब्भुग्गतो ‘ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति, यंनूनाहं इमं भूतं एव करेय्य’’न्ति. सो ‘‘ते सत्त राजानो सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि अत्तनो पुत्तदारञ्च आपुच्छित्वा ब्रह्मानं ¶ पस्सेय्य’’न्ति चित्तं पणिधाय वस्सिके चत्तारो मासे ब्रह्मविहारभावनमनुयुञ्जि. तस्स चेतसा चेतोपरिवितक्कमञ्ञाय ब्रह्मा सनङ्कुमारो पुरतो पातुरहोसि. तं दिस्वा महापुरिसो पुच्छि –
‘‘वण्णवा ¶ यसवा सिरिमा, को नु त्वमसि मारिस;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति. (दी. नि. २.३१८);
तस्स ब्रह्मा अत्तानं जानापेन्तो –
‘‘मं वे कुमारं जानन्ति, ब्रह्मलोके सनन्तनं;
सब्बे जानन्ति मं देवा, एवं गोविन्द जानाही’’ति. (दी. नि. २.३१८) –
वत्वा तेन –
‘‘आसनं ¶ उदकं पज्जं, मधुसाकञ्च ब्रह्मुनो;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भव’’न्ति. (दी. नि. २.३१८) –
उपनीतं अतिथिसक्कारं अनत्थिकोपि ब्रह्मा तस्स चित्तसम्पहंसनत्थं विस्सासकरणत्थञ्च सम्पटिच्छन्तो ‘‘पटिग्गण्हाम ते अग्घं, यं, त्वं गोविन्द, भाससी’’ति. वत्वा ओकासदानत्थं –
‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च;
कतावकासो पुच्छस्सु, यंकिञ्चि अभिपत्थित’’न्ति. (दी. नि. २.३१८) –
ओकासमकासि.
अथ नं महापुरिसो सम्परायिकं एव अत्थं –
‘‘पुच्छामि ब्रह्मानं सनङ्कुमारं, कङ्खी अकङ्खिं परवेदियेसु;
कत्थट्ठितो किम्हि च सिक्खमानो, पप्पोति मच्चो अमतं ब्रह्मलोक’’न्ति. (दी. नि. २.३१९) –
पुच्छि.
तस्स ब्रह्मा ब्याकरोन्तो –
‘‘हित्वा ममत्तं मनुजेसु ब्रह्मे, एकोदिभूतो करुणेधिमुत्तो;
निरामगन्धो विरतो मेथुनस्मा, एत्थट्ठितो एत्थ च सिक्खमानो;
पप्पोति मच्चो अमतं ब्रह्मलोक’’न्ति. (दी. नि. २.३१९) –
ब्रह्मलोकगामिमग्गं कथेसि.
तत्थ ¶ ¶ मं वे कुमारं जानन्तीति वे एकंसेन मं ‘‘कुमारो’’ति जानन्ति. ब्रह्मलोकेति सेट्ठलोके. सनन्तनन्ति चिरतनं पोराणं. एवं, गोविन्द, जानाहीति, गोविन्द, एवं मं धारेहि.
आसनन्ति ¶ इदं भोतो ब्रह्मुनो निसीदनत्थाय आसनं पञ्ञत्तं. इदं उदकं परिभोजनीयं पादानं धोवनत्थं पानीयं पिपासहरणत्थाय. इदं पज्जं परिस्समविनोदनत्थं पादब्भञ्जनतेलं. इदं मधुसाकं अतक्कं अलोणिकं अधूपनं उदकेन सेदितं साकं सन्धाय वदति. तदा हि बोधिसत्तस्स तं चतुमासं ब्रह्मचरियं अभिसल्लेखवुत्तिपरमुक्कट्ठं अहोसि. तस्सिमे सब्बे अग्घे कत्वा पुच्छाम, तयिदं अग्घं कुरुतु पटिग्गण्हातु नो भवं इदं अग्घन्ति वुत्तं होति. इति महापुरिसो ब्रह्मुनो नेसं अपरिभुञ्जनं जानन्तोपि वत्तसीसे ठत्वा अत्तनो आचिण्णं अतिथिपूजनं दस्सेन्तो एवमाह. ब्रह्मापिस्स अधिप्पायं जानन्तो ‘‘पटिग्गण्हाम ते अग्घं, यं त्वं, गोविन्द, भाससी’’ति आह.
तत्थ तस्स ते आसने मयं निसिन्ना नाम होम, पादोदकेन पादा धोता नाम होन्तु, पानीयं पीता नाम होम, पादब्भञ्जनेन पादा मक्खिता नाम होन्तु, उदकसाकम्पि परिभुत्तं नाम होतूति अत्थो.
कङ्खी अकङ्खिं परवेदियेसूति अहं सविचिकिच्छो परेन सयं अभिसङ्खतत्ता परस्स पाकटेसु परवेदियेसु पञ्हेसु निब्बिचिकिच्छं.
हित्वा ममत्तन्ति ‘‘इदं मम, इदं ममा’’ति पवत्तनकं उपकरणतण्हं चजित्वा. मनुजेसूति सत्तेसु. ब्रह्मेति बोधिसत्तं आलपति. एकोदिभूतोति एको उदेति पवत्ततीति एकोदिभूतो एकीभूतो, एकेन कायविवेकं दस्सेति. अथ वा एको उदेतीति एकोदि, समाधि. तं भूतो पत्तोति एकोदिभूतो, उपचारप्पनासमाधीहि समाहितोति अत्थो. एतं एकोदिभावं करुणाब्रह्मविहारवसेन दस्सेन्तो ‘‘करुणेधिमुत्तो’’ति आह. करुणज्झाने अधिमुत्तो, तं झानं निब्बत्तेत्वाति अत्थो. निरामगन्धोति किलेससङ्खातविस्सगन्धरहितो. एत्थट्ठितोति एतेसु धम्मेसु ठितो, एते धम्मे सम्पादेत्वा. एत्थ च सिक्खमानोति एतेसु धम्मेसु सिक्खमानो ¶ , एतं ब्रह्मविहारभावनं भावेन्तोति अत्थो. अयमेत्थ सङ्खेपो, वित्थारो पन पाळियं (दी. नि. २.२९३ आदयो) आगतोयेवाति.
अथ महापुरिसो तस्स ब्रह्मुनो वचनं सुत्वा आमगन्धे जिगुच्छन्तो ‘‘इदानेवाहं पब्बजिस्सामी’’ति आह. ब्रह्मापि ¶ ‘‘साधु, महापुरिस, पब्बजस्सु. एवं सति मय्हम्पि तव सन्तिके आगमनं स्वागमनमेव भविस्सति, त्वं, तात, सकलजम्बुदीपे अग्गपुरिसो पठमवये ठितो, एवं महन्तं नाम सम्पत्तिं इस्सरियञ्च पहाय पब्बजनं नाम गन्धहत्थिनो अयोबन्धनं छिन्दित्वा ¶ वनगमनं विय अतिउळारं, बुद्धतन्ति नामेसा’’ति महाबोधिसत्तस्स दळ्हीकम्मं कत्वा ब्रह्मलोकमेव गतो. महासत्तोपि ‘‘मम इतो निक्खमित्वा पब्बजनं नाम न युत्तं, अहं राजकुलानं अत्थं अनुसासामि, तस्मा तेसं आरोचेत्वा सचे तेपि पब्बजन्ति सुन्दरमेव, नो चे पुरोहितट्ठानं निय्यातेत्वा पब्बजिस्सामी’’ति चिन्तेत्वा रेणुस्स ताव रञ्ञो आरोचेत्वा तेन भिय्योसोमत्ताय कामेहि निमन्तियमानो अत्तनो संवेगहेतुं एकन्तेन पब्बजितुकामतञ्चस्स निवेदेत्वा तेन ‘‘यदि एवं अहम्पि पब्बजिस्सामी’’ति वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा एतेनेव नयेन सत्तभूआदयो छ खत्तिये, सत्त च ब्राह्मणमहासाले, सत्त च न्हातकसतानि, अत्तनो भरियायो च आपुच्छित्वा सत्ताहमत्तमेव तेसं चित्तानुरक्खणत्थं ठत्वा महाभिनिक्खमनसदिसं निक्खमित्वा पब्बजि.
तस्स ते सत्तराजानो आदिं कत्वा सब्बेव अनुपब्बजिंसु. सा अहोसि महती परिसा. अनेकयोजनवित्थाराय परिसाय परिवुतो महापुरिसो धम्मं देसेन्तो गामनिगमजनपदराजधानीसु चारिकं चरति, महाजनं पुञ्ञे पतिट्ठापेति. गतगतट्ठाने बुद्धकोलाहलं विय होति. मनुस्सा ‘‘गोविन्दपण्डितो किर आगच्छती’’ति सुत्वा पुरेतरमेव मण्डपं कारेत्वा तं अलङ्कारापेत्वा पच्चुग्गन्त्वा मण्डपं पवेसेत्वा नानग्गरसभोजनेन पतिमानेन्ति. महालाभसक्कारो महोघो विय अज्झोत्थरन्तो उप्पज्जि. महापुरिसो महाजनं पुञ्ञे पतिट्ठापेसि सीलसम्पदाय इन्द्रियसंवरे भोजने मत्तञ्ञुताय जागरियानुयोगे कसिणपरिकम्मे झानेसु अभिञ्ञासु अट्ठसमापत्तीसु ब्रह्मविहारेसूति. बुद्धुप्पादकालो विय अहोसि.
बोधिसत्तो ¶ यावतायुकं पारमियो पूरेन्तो समापत्तिसुखेन वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति. तस्स तं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितं चिरं दीघमद्धानं पवत्तित्थ. तस्स ¶ ये सासनं सब्बेन सब्बं आजानिंसु, ते कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपज्जिंसु. ये न आजानिंसु, ते अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जिंसु. अप्पेकच्चे निम्मानरतीनं…पे… तुसितानं यामानं तावतिंसानं चातुमहाराजिकानं देवानं सहब्यतं उपपज्जिंसु. ये सब्बनिहीना, ते गन्धब्बकायं परिपूरेसुं. इति महाजनो येभुय्येन ब्रह्मलोकूपगो सग्गूपगो च अहोसि. तस्मा देवब्रह्मलोका परिपूरिंसु. चत्तारो अपाया सुञ्ञा विय अहेसुं.
इधापि ¶ अकित्तिजातके (जा. १.१३.८३ आदयो) विय बोधिसम्भारनिद्धारणा वेदितब्बा – तदा सत्त राजानो महाथेरा अहेसुं, सेसपरिसा बुद्धपरिसा, महागोविन्दो लोकनाथो. तथा रेणुआदीनं सत्तन्नं राजूनं अञ्ञमञ्ञाविरोधेन यथा सकरज्जे पतिट्ठापनं, तथा महति सत्तविधे रज्जे तेसं अत्थधम्मानुसासने अप्पमादो, ‘‘ब्रह्मुनापि साकच्छं समापज्जती’’ति पवत्तसम्भावनं यथाभूतं कातुं चत्तारो मासे परमुक्कंसगतो ब्रह्मचरियवासो. तेन ब्रह्मुनो अत्तनि समापज्जनं, ब्रह्मुनो ओवादे ठत्वा सत्तहि राजूहि सकलेन च लोकेन उपनीतं लाभसक्कारं खेळपिण्डं विय छड्डेत्वा अपरिमाणाय खत्तियब्राह्मणादिपरिसाय अनुपब्बज्जानिमित्ताय पब्बज्जाय अनुट्ठानं, बुद्धानं सासनस्स विय अत्तनो सासनस्स चिरकालानुप्पबन्धोति एवमादयो गुणानुभावा विभावेतब्बाति.
महागोविन्दचरियावण्णना निट्ठिता.
६. निमिराजचरियावण्णना
४०. छट्ठे मिथिलायं पुरुत्तमेति मिथिलानामके विदेहानं उत्तमनगरे. निमि नाम महाराजाति नेमिं घटेन्तो विय उप्पन्नो ‘‘निमी’’ति लद्धनामो, महन्तेहि दानसीलादिगुणविसेसेहि महता च ¶ राजानुभावेन समन्नागतत्ता महन्तो राजाति महाराजा. पण्डितो कुसलत्थिकोति अत्तनो च परेसञ्च पुञ्ञत्थिको.
अतीते किर विदेहरट्ठे मिथिलानगरे अम्हाकं बोधिसत्तो ¶ मघदेवो नाम राजा अहोसि. सो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळित्वा चतुरासीति वस्सहस्सानि उपरज्जं कारेत्वा चतुरासीति वस्ससहस्सानि रज्जं कारेन्तो ‘‘यदा मे सिरस्मिं पलितानि पस्सेय्यासि, तदा मे आरोचेय्यासी’’ति कप्पकस्स वत्वा अपरभागे तेन पलितानि दिस्वा आरोचिते सुवण्णसण्डासेन उद्धरापेत्वा हत्थे पतिट्ठापेत्वा पलितं ओलोकेत्वा ‘‘पातुभूतो खो मय्हं देवदूतो’’ति संवेगजातो ‘‘इदानि मया पब्बजितुं वट्टती’’ति चिन्तेत्वा सतसहस्सुट्ठानकं गामवरं कप्पकस्स दत्वा जेट्ठकुमारं पक्कोसापेत्वा तस्स –
‘‘उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममा’’ति. (जा. १.१.९) –
वत्वा ¶ साधुकं रज्जे समनुसासित्वा यदिपि अत्तनो अञ्ञानिपि चतुरासीति वस्ससहस्सानि आयु अत्थि, एवं सन्तेपि मच्चुनो सन्तिके ठितं विय अत्तानं मञ्ञमानो संविग्गहदयो पब्बज्जं रोचेति. तेन वुत्तं –
‘‘सिरस्मिं पलितं दिस्वा, मघदेवो दिसम्पति;
संवेगं अलभी धीरो, पब्बज्जं समरोचयी’’ति. (म. नि. अट्ठ. २.३०९);
सो पुत्तं ‘‘इमिनाव नीहारेन वत्तेय्यासि यथा मया पटिपन्नं, मा खो त्वं अन्तिमपुरिसो अहोसी’’ति ओवदित्वा नगरा निक्खम्म भिक्खुपब्बज्जं पब्बजित्वा चतुरासीति वस्ससहस्सानि झानसमापत्तीहि वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि. पुत्तोपिस्स बहूनि वस्ससहस्सानि धम्मेन रज्जं कारेत्वा तेनेव उपायेन पब्बजित्वा ब्रह्मलोकपरायनो अहोसि. तथा तस्स पुत्तो, तथा तस्स पुत्तोति एवं द्वीहि ऊनानि चतुरासीति खत्तियसहस्सानि सीसे पलितं दिस्वाव पब्बजितानि. अथ बोधिसत्तो ब्रह्मलोके ठितोव ‘‘पवत्तति नु खो मया मनुस्सलोके कतं कल्याणं न पवत्तती’’ति आवज्जेन्तो अद्दस ¶ ‘‘एत्तकं अद्धानं पवत्तं, इदानि नप्पवत्तिस्सती’’ति. सो ‘‘न खो पनाहं मय्हं पवेणिया उच्छिज्जितुं दस्सामी’’ति अत्तनो वंसे जातरञ्ञो एव अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा अत्तनो वंसस्स नेमिं घटेन्तो विय निब्बत्तो. तेन वुत्तं ‘‘नेमिं घटेन्तो विय उप्पन्नोति ¶ निमीति लद्धनामो’’ति.
तस्स हि नामग्गहणदिवसे पितरा आनीता लक्खणपाठका. लक्खणानि ओलोकेत्वा ‘‘महाराज, अयं कुमारो तुम्हाकं वंसं पग्गण्हाति, पितुपितामहेहिपि महानुभावो महापुञ्ञो’’ति ब्याकरिंसु. तं सुत्वा राजा यथावुत्तेनत्थेन ‘‘निमी’’तिस्स नामं अकासि, सो दहरकालतो पट्ठाय सीले उपोसथकम्मे च युत्तप्पयुत्तो अहोसि. अथस्स पिता पुरिमनयेनेव पलितं दिस्वा कप्पकस्स गामवरं दत्वा पुत्तं रज्जे समनुसासित्वा नगरा निक्खम्म पब्बजित्वा झानानि निब्बत्तेत्वा ब्रह्मलोकपरायनो अहोसि.
निमिराजा पन दानज्झासयताय चतूसु नगरद्वारेसु नगरमज्झे चाति पञ्च दानसालायो कारेत्वा महादानं पवत्तेसि. एकेकाय दानसालाय सतसहस्सं सतसहस्सं कत्वा देवसिकं पञ्चसतसहस्सानि परिच्चजि, पञ्च सीलानि रक्खि, पक्खदिवसेसु उपोसथकम्मं समादियि ¶ , महाजनम्पि दानादीसु पुञ्ञेसु समादपेसि, सग्गमग्गं आचिक्खि, निरयभयेन तज्जेसि, पापतो निवारेसि. तस्स ओवादे ठत्वा महाजनो दानादीनि पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्ति, देवलोको परिपूरि, निरयो तुच्छो विय अहोसि. तदा पन अत्तनो दानज्झासयस्स उळारभावं सविसेसं दानपारमिया पूरितभावञ्च पवेदेन्तो सत्था –
‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;
तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिन’’न्ति. – आदिमाह;
तत्थ तदाति तस्मिं निमिराजकाले. मापयित्वानाति कारापेत्वा. चतुस्सालन्ति चतूसु दिसासु सम्बन्धसालं. चतुम्मुखन्ति चतूसु दिसासु चतूहि द्वारेहि युत्तं. दानसालाय हि महन्तभावतो देय्यधम्मस्स याचकजनस्स च बहुभावतो न सक्का एकेनेव द्वारेन ¶ दानधम्मं परियन्तं कातुं देय्यधम्मञ्च परियोसापेतुन्ति सालाय चतूसु दिसासु चत्तारि महाद्वारानि कारापेसि. तत्थ द्वारतो पट्ठाय याव कोणा देय्यधम्मो रासिकतो तिट्ठति. अरुणुग्गं आदिं कत्वा याव पकतिया संवेसनकालो, ताव दानं पवत्तेति. इतरस्मिम्पि काले अनेकसता पदीपा झायन्ति. यदा यदा अत्थिका आगच्छन्ति, तदा तदा दीयतेव. तञ्च दानं न कपणद्धिकवनिब्बकयाचकानञ्ञेव ¶ , अथ खो अड्ढानं महाभोगानम्पि उपकप्पनवसेन महासुदस्सनदानसदिसं उळारतरपणीततरानं देय्यधम्मानं परिच्चजनतो सब्बेपि सकलजम्बुदीपवासिनो मनुस्सा पटिग्गहेसुञ्चेव परिभुञ्जिंसु च. सकलजम्बुदीपञ्हि उन्नङ्गलं कत्वा महापुरिसो तदा महादानं पवत्तेसि. यथा च मनुस्सानं, एवं मिगपक्खिके आदिं कत्वा तिरच्छानगतानम्पि दानसालाय बहि एकमन्ते तेसं उपकप्पनवसेन दानं पवत्तेसि. तेन वुत्तं – ‘‘तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिन’’न्ति. न केवलञ्च तिरच्छानानमेव, पेतानम्पि दिवसे दिवसे पत्तिं दापेसि. यथा च एकिस्सा दानसालाय, एवं पञ्चसुपि दानसालासु दानं पवत्तित्थ. पाळियं पन ‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुख’’न्ति एकं विय वुत्तं, तं नगरमज्झे दानसालं सन्धाय वुत्तं.
४२. इदानि तत्थ देय्यधम्मं एकदेसेन दस्सेन्तो ‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजन’’न्ति आह.
तत्थ अच्छादनन्ति खोमसुखुमादिनानाविधनिवासनपारुपनं. सयनन्ति मञ्चपल्लङ्कादिञ्चेव गोनकचित्तकादिञ्च अनेकविधं सयितब्बकं, आसनम्पि चेत्थ सयनग्गहणेनेव ¶ गहितन्ति दट्ठब्बं. अन्नं पानञ्च भोजनन्ति तेसं तेसं सत्तानं यथाभिरुचितं नानग्गरसं अन्नञ्चेव पानञ्च अवसिट्ठं नानाविधभोजनविकतिञ्च. अब्बोच्छिन्नं करित्वानाति आरम्भतो पट्ठाय याव आयुपरियोसाना अहोरत्तं अविच्छिन्नं कत्वा.
४३-४. इदानि तस्स दानस्स सम्मासम्बोधिं आरब्भ दानपारमिभावेन पवत्तितभावं दस्सेन्तो यथा तदा अत्तनो अज्झासयो पवत्तो, तं उपमाय दस्सेतुं ‘‘यथापि सेवको’’तिआदिमाह. तस्सत्थो – यथा नाम सेवकपुरिसो अत्तनो सामिकं कालानुकालं सेवनवसेन ¶ उपगतो लद्धब्बधनहेतु कायेन वाचाय मनसा सब्बथापि कायवचीमनोकम्मेहि यथा सो आराधितो होति, एवं आराधनीयं आराधनमेव एसति गवेसति, तथा अहम्पि बोधिसत्तभूतो सदेवकस्स लोकस्स सामिभूतं अनुत्तरं बुद्धभावं सेवेतुकामो तस्स आराधनत्थं सब्बभवे सब्बस्मिं ¶ निब्बत्तनिब्बत्तभवे दानपारमिपरिपूरणवसेन दानेन सब्बसत्ते सन्तप्पेत्वा बोधिसङ्खाततो अरियमग्गञाणतो जातत्ता ‘‘बोधिज’’न्ति लद्धनामं सब्बञ्ञुतञ्ञाणं परतो सब्बथा नानूपायेहि एसिस्सामि गवेसिस्सामि, तं उत्तमं बोधिं सम्मासम्बोधिं जीवितपरिच्चागादिं यंकिञ्चि कत्वा इच्छामि अभिपत्थेमीति.
एवमिध दानज्झासयस्स उळारभावं दस्सेतुं दानपारमिवसेनेव देसना कता. जातकदेसनायं पनस्स सीलपारमिआदीनम्पि परिपूरणं विभावितमेव, तथा हिस्स हेट्ठा वुत्तनयेनेव सीलादिगुणेहि अत्तानं अलङ्करित्वा महाजनं तत्थ पतिट्ठपेन्तस्स ओवादे ठत्वा निब्बत्तदेवता सुधम्मायं देवसभायं सन्निपतिता ‘‘अहो अम्हाकं निमिराजानं निस्साय मयं इमं सम्पत्तिं पत्ता, एवरूपापि नाम अनुप्पन्ने बुद्धे महाजनस्स बुद्धकिच्चं साधयमाना अच्छरियमनुस्सा लोके उप्पज्जन्ती’’ति महापुरिसस्स गुणे वण्णेन्ता अभित्थविंसु. तेन वुत्तं –
‘‘अच्छेरं वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;
यदा अहु निमिराजा, पण्डितो कुसलत्थिको’’ति. (जा. २.२२.४२१) –
आदि.
तं सुत्वा सक्कं देवानमिन्दं आदिं कत्वा सब्बे देवा बोधिसत्तं दट्ठुकामा अहेसुं. अथेकदिवसं ¶ महापुरिसस्स उपोसथिकस्स उपरिपासादवरगतस्स पच्छिमयामे पल्लङ्कं आभुजित्वा निसिन्नस्स एवं चेतसो परिवितक्को उदपादि ‘‘दानं नु खो वरं, उदाहु ब्रह्मचरिय’’न्ति. सो तं अत्तनो कङ्खं छिन्दितुं नासक्खि. तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को तं कारणं आवज्जेन्तो बोधिसत्तं तथा वितक्केन्तं दिस्वा ‘‘हन्दस्स वितक्कं छिन्दिस्सामी’’ति आगन्त्वा पुरतो ठितो तेन ‘‘कोसि त्व’’न्ति पुट्ठो अत्तनो देवराजभावं आरोचेत्वा ¶ ‘‘किं, महाराज, चिन्तेसी’’ति वुत्ते तमत्थं आरोचेसि. सक्को ब्रह्मचरियमेव उत्तमं कत्वा दस्सेन्तो –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
‘‘न ¶ हेते सुलभा काया, याचयोगेन केनचि;
ये काये उपपज्जन्ति, अनगारा तपस्सिनो’’ति. (जा. २.२२.४२९-४३०) –
आह.
तत्थ पुथुतित्थायतनेसु मेथुनविरतिमत्तं हीनं ब्रह्मचरियं नाम, तेन खत्तियकुले उपपज्जति. झानस्स उपचारमत्तं मज्झिमं नाम, तेन देवत्तं उपपज्जति. अट्ठसमापत्तिनिब्बत्तनं पन उत्तमं नाम, तेन ब्रह्मलोके निब्बत्तति. तञ्हि बाहिरका ‘‘निब्बान’’न्ति कथेन्ति. तेनाह ‘‘विसुज्झती’’ति. सासने पन परिसुद्धसीलस्स भिक्खुनो अञ्ञतरं देवनिकायं पत्थेन्तस्स ब्रह्मचरियचेतना हीनताय हीनं नाम, तेन यथापत्थिते देवलोके निब्बत्तति. परिसुद्धसीलस्स अट्ठसमापत्तिनिब्बत्तनं मज्झिमं नाम, तेन ब्रह्मलोके निब्बत्तति. परिसुद्धसीलस्स पन विपस्सनं वड्ढेत्वा अरहत्तप्पत्ति उत्तमं नाम, तेन विसुज्झतीति. इति सक्को ‘‘महाराज, दानतो ब्रह्मचरियवासोव सतगुणेन सहस्सगुणेन सतसहस्सगुणेन महप्फलो’’ति वण्णेसि. कायाति ब्रह्मगणा. याचयोगेनाति याचनयुत्तेन. ‘‘याजयोगेना’’तिपि पाळि, यजनयुत्तेन, दानयुत्तेनाति अत्थो. तपस्सिनोति तपनिस्सितका. इमायपि गाथाय ब्रह्मचरियवासस्सेव महानुभावतं दीपेति. एवञ्च पन वत्वा ‘‘किञ्चापि, महाराज, दानतो ब्रह्मचरियमेव महप्फलं, द्वेपि पनेते महापुरिसकत्तब्बाव ¶ . द्वीसुपि अप्पमत्तो हुत्वा दानञ्च देहि सीलञ्च रक्खाही’’ति वत्वा तं ओवदित्वा सकट्ठानमेव गतो.
अथ नं देवगणो ‘‘महाराज, कुहिं गतत्था’’ति आह. सक्को ‘‘मिथिलायं निमिरञ्ञो कङ्ख छिन्दितु’’न्ति तमत्थं पकासेत्वा बोधिसत्तस्स गुणे वित्थारतो वण्णेसि. तं सुत्वा देवा ‘‘महाराज, मय्हं निमिराजानं दट्ठुकामम्हा, साधु नं पक्कोसापेही’’ति वदिंसु. सक्को ‘‘साधू’’ति सम्पटिच्छित्वा मातलिं आमन्तेसि – ‘‘गच्छ निमिराजानं वेजयन्तं आरोपेत्वा आनेही’’ति ¶ . सो ‘‘साधू’’ति सम्पटिच्छित्वा रथेन गन्त्वा तत्थ महासत्तं आरोपेत्वा तेन याचितो यथाकम्मं पापकम्मीनं पुञ्ञकम्मीनञ्च ठानानि आचिक्खन्तो अनुक्कमेन देवलोकं नेसि ¶ . देवापि खो ‘‘निमिराजा आगतो’’ति सुत्वा दिब्बगन्धवासपुप्फहत्था याव चित्तकूटद्वारकोट्ठका पच्चुग्गन्त्वा महासत्तं दिब्बगन्धादीहि पूजेन्ता सुधम्मं देवसभं आनयिंसु. राजा रथा ओतरित्वा देवसभं पविसित्वा सक्केन सद्धिं एकासने निसीदित्वा तेन दिब्बेहि कामेहि निमन्तियमानो ‘‘अलं, महाराज, मय्हं इमेहि याचितकूपमेहि कामेही’’ति पटिक्खिपित्वा अनेकपरियायेन धम्मं देसेत्वा मनुस्सगणनाय सत्ताहमेव ठत्वा ‘‘गच्छामहं मनुस्सलोकं, तत्थ दानादीनि पुञ्ञानि करिस्सामी’’ति आह. सक्को ‘‘निमिराजानं मिथिलं नेही’’ति मातलिं आणापेसि. सो तं वेजयन्तरथं आरोपेत्वा पाचीनदिसाभागेन मिथिलं पापुणि. महाजनो दिब्बरथं दिस्वा रञ्ञो पच्चुग्गमनं अकासि. मातलि सीहपञ्जरे महासत्तं ओतारेत्वा आपुच्छित्वा सकट्ठानमेव गतो. महाजनोपि राजानं परिवारेत्वा ‘‘कीदिसो, देव, देवलोको’’ति पुच्छि. राजा देवलोकसम्पत्तिं वण्णेत्वा ‘‘तुम्हेपि दानादीनि पुञ्ञानि करोथ, एवं तस्मिं देवलोके उप्पज्जिस्सथा’’ति धम्मं देसेसि. सो अपरभागे पुब्बे वुत्तनयेन पलितं दिस्वा पुत्तस्स रज्जं पटिच्छापेत्वा कामे पहाय पब्बजित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.
तदा सक्को अनुरुद्धो अहोसि. मातलि आनन्दो. चतुरासीति राजसहस्सानि बुद्धपरिसा. निमिराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव बोधिसम्भारा निद्धारेतब्बा. तथा ब्रह्मलोकसम्पत्तिं पहाय पुब्बे अत्तना पवत्तितं कल्याणवत्तं अनुप्पबन्धेस्सामीति महाकरुणाय मनुस्सलोके निब्बत्तनं, उळारो दानज्झासयो, तदनुरूपा दानादीसु पटिपत्ति, महाजनस्स च तत्थ पतिट्ठापनं, याव देवमनुस्सानं पत्थटयसता, सक्कस्स देवराजस्स उपसङ्कमने अतिविम्हयता, तेन दिब्बसम्पत्तिया निमन्तियमानोपि ¶ तं अनलङ्करित्वा पुञ्ञसम्भारपरिब्रूहनत्थं पुन मनुस्सवासूपगमनं, लाभसम्पत्तीसु सब्बत्थ अलग्गभावोति एवमादयो गुणानुभावा निद्धारेतब्बाति.
निमिराजचरियावण्णना निट्ठिता.
७. चन्दकुमारचरियावण्णना
४५. सत्तमे ¶ ¶ एकराजस्स अत्रजोति एकराजस्स नाम कासिरञ्ञो ओरसपुत्तो. नगरे पुप्फवतियाति पुप्फवतिनामके नगरे. चन्दसव्हयोति चन्दसद्देन अव्हातब्बो, चन्दनामोति अत्थो.
अतीते किर अयं बाराणसी पुप्फवती नाम अहोसि. तत्थ वसवत्तिरञ्ञो पुत्तो एकराजा नाम रज्जं कारेसि. बोधिसत्तो तस्स गोतमिया नाम अग्गमहेसिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. ‘‘चन्दकुमारो’’तिस्स नाममकंसु. तस्स पदसा गमनकाले अपरोपि पुत्तो उप्पन्नो, तस्स ‘‘सूरियकुमारो’’ति नाममकंसु. तस्स पदसा गमनकाले एका धीता उप्पन्ना, ‘‘सेला’’तिस्सा नाममकंसु. वेमातिका च नेसं भद्दसेनो सूरो चाति द्वे भातरो अहेसुं. बोधिसत्तो अनुपुब्बेन वुद्धिप्पत्तो सिप्पेसु च विज्जाट्ठानेसु च पारं अगमासि. तस्स राजा अनुच्छविकं चन्दं नाम राजधीतरं आनेत्वा उपरज्जं अदासि. बोधिसत्तस्स एको पुत्तो उप्पन्नो, तस्स ‘‘वासुलो’’ति नाममकंसु. तस्स पन रञ्ञो खण्डहालो नाम पुरोहितो, तं राजा विनिच्छये ठपेसि. सो लञ्जवित्तको हुत्वा लञ्जं गहेत्वा अस्सामिके सामिके करोति, सामिके च अस्सामिके करोति. अथेकदिवसं अट्टपराजितो एको पुरिसो विनिच्छयट्ठाने उपक्कोसेन्तो निक्खमित्वा राजूपट्ठानं गच्छन्तं बोधिसत्तं दिस्वा तस्स पादेसु निपतित्वा ‘‘सामि खण्डहालो विनिच्छये विलोपं खादति, अहं तेन लञ्जं गहेत्वा पराजयं पापितो’’ति अट्टस्सरमकासि. बोधिसत्तो ‘‘मा भायी’’ति तं अस्सासेत्वा विनिच्छयं नेत्वा सामिकमेव सामिकं अकासि. महाजनो महासद्देन साधुकारमदासि.
राजा ‘‘बोधिसत्तेन किर अट्टो सुविनिच्छितो’’ति सुत्वा तं आमन्तेत्वा ‘‘तात, इतो पट्ठाय ¶ त्वमेव अट्टकरणे विनिच्छयं विनिच्छिनाही’’ति विनिच्छयं बोधिसत्तस्स अदासि. खण्डहालस्स आयो पच्छिज्जि. सो ततो पट्ठाय बोधिसत्ते आघातं बन्धित्वा ¶ ओतारापेक्खो विचरि. सो पन राजा मुधप्पसन्नो. सो एकदिवसं सुपिनन्तेन देवलोकं पस्सित्वा तत्थ गन्तुकामो हुत्वा ‘‘पुरोहितं ¶ ब्रह्मलोकगामिमग्गं आचिक्खा’’ति आह. सो ‘‘अतिदानं ददन्तो सब्बचतुक्केन यञ्ञं यजस्सू’’ति वत्वा रञ्ञा ‘‘किं अतिदान’’न्ति पुट्ठो ‘‘अत्तनो पियपुत्ता पियभरिया पियधीतरो महाविभवसेट्ठिनो मङ्गलहत्थिअस्सादयोति एते चत्तारो चत्तारो कत्वा द्विपदचतुप्पदे यञ्ञत्थाय परिच्चजित्वा तेसं गललोहितेन यजनं अतिदानं नामा’’ति सञ्ञापेसि. इति सो ‘‘सग्गमग्गं आचिक्खिस्सामी’’ति निरयमग्गं आचिक्खि.
राजापि तस्मिं पण्डितसञ्ञी हुत्वा ‘‘तेन वुत्तविधि सग्गमग्गो’’ति सञ्ञाय तं पटिपज्जितुकामो महन्तं यञ्ञावाटं कारापेत्वा तत्थ बोधिसत्तादिके चत्तारो राजकुमारे आदिं कत्वा खण्डहालेन वुत्तं सब्बं द्विपदचतुप्पदं यञ्ञपसुतट्ठाने नेथाति आणापेसि. सब्बञ्च यञ्ञसम्भारं उपक्खटं अहोसि. तं सुत्वा महाजनो महन्तं कोलाहलं अकासि. राजा विप्पटिसारी हुत्वा खण्डहालेन उपत्थम्भितो पुनपि तथा तं आणापेसि. बोधिसत्तो ‘‘खण्डहालेन विनिच्छयट्ठानं अलभन्तेन मयि आघातं बन्धित्वा ममेव मरणं इच्छन्तेन महाजनस्स अनयब्यसनं उप्पादित’’न्ति जानित्वा नानाविधेहि उपायेहि राजानं ततो दुग्गहितग्गाहतो विवेचेतुं वायमित्वापि नासक्खि. महाजनो परिदेवि, महन्तं कारुञ्ञमकासि. महाजनस्स परिदेवन्तस्सेव यञ्ञावाटे सब्बकम्मानि निट्ठापेसि. राजपुत्तं नेत्वा गीवाय नामेत्वा निसीदापेसुं. खण्डहालो सुवण्णपातिं उपनामेत्वा खग्गं आदाय ‘‘तस्स गीवं छिन्दिस्सामी’’ति अट्ठासि. तं दिस्वा चन्दा नाम राजपुत्तस्स देवी ‘‘अञ्ञं मे पटिसरणं नत्थि, अत्तनो सच्चबलेन सामिकस्स सोत्थिं करिस्सामी’’ति अञ्जलिं पग्गय्ह परिसाय अन्तरे विचरन्ती ‘‘इदं एकन्तेनेव पापकम्मं, यं खण्डहालो सग्गमग्गोति करोति. इमिना मय्हं सच्चवचनेन मम सामिकस्स सोत्थि होतु.
‘‘या देवता इध लोके, सब्बा ता सरणं गता;
अनाथं तायथ ममं, यथाहं पतिमा सिय’’न्ति. –
सच्चकिरियमकासि. सक्को ¶ देवराजा तस्सा परिदेवनसद्दं सुत्वा तं पवत्तिं ञत्वा जलितं अयोकूटं आदाय आगन्त्वा राजानं तासेत्वा ¶ सब्बे विस्सज्जापेसि. सक्कोपि तदा अत्तनो दिब्बरूपं दस्सेत्वा सम्पज्जलितं सजोतिभूतं वजिरं परिब्भमन्तो ‘‘अरे, पापराज काळकण्णि, कदा तया पाणातिपातेन सुगतिगमनं दिट्ठपुब्बं, चन्दकुमारं सब्बञ्च इमं जनं बन्धनतो ¶ मोचेहि, नो चे मोचेस्ससि, एत्थेव ते इमस्स च दुट्ठब्राह्मणस्स सीसं फालेस्सामी’’ति आकासे अट्ठासि. तं अच्छरियं दिस्वा राजा ब्राह्मणो च सीघं सब्बे बन्धना मोचेसुं.
अथ महाजनो एककोलाहलं कत्वा सहसा यञ्ञावाटं अज्झोत्थरित्वा खण्डहालस्स एकेकं लेड्डुप्पहारं देन्तो तत्थेव नं जीवितक्खयं पापेत्वा राजानम्पि मारेतुं आरभि. बोधिसत्तो पुरेतरमेव पितरं पलिस्सजित्वा ठितो मारेतुं न अदासि. महाजनो ‘‘जीवितं तावस्स पापरञ्ञो देम, छत्तं पनस्स न दस्साम, नगरे वासं वा न दस्साम, तं चण्डालं कत्वा बहिनगरे वासापेस्सामा’’ति राजवेसं हारेत्वा कासावं निवासापेत्वा हलिद्दिपिलोतिकाय सीसं वेठेत्वा चण्डालं कत्वा चण्डालगामं पहिणिंसु. ये पन तं पसुघातयञ्ञं यजिंसु चेव यजापेसुञ्च अनुमोदिंसु च, सब्बे ते निरयपरायना अहेसुं. तेनाह भगवा –
‘‘सब्बे पतिट्ठा निरयं, यथा तं पापकं करित्वान;
न हि पापकम्मं कत्वा, लब्भा सुगतिं इतो गन्तु’’न्ति. (जा. २.२२.११४३);
अथ सब्बापि राजपरिसा नागरा चेव जानपदा च समागन्त्वा बोधिसत्तं रज्जे अभिसिञ्चिंसु. सो धम्मेन रज्जं अनुसासन्तो तं अत्तनो महाजनस्स च अकारणेनेव उप्पन्नं अनयब्यसनं अनुस्सरित्वा संवेगजातो पुञ्ञकिरियासु भिय्योसोमत्ताय उस्साहजातो महादानं पवत्तेसि, सीलानि रक्खि, उपोसथकम्मं समादियि. तेन वुत्तं –
‘‘तदाहं यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;
संवेगं जनयित्वान, महादानं पवत्तयि’’न्ति. – आदि;
तत्थ ¶ ¶ यजना मुत्तोति खण्डहालेन विहितयञ्ञविधितो वुत्तनयेन घातेतब्बतो मुत्तो. निक्खन्तो यञ्ञवाटतोति अभिसेककरणत्थाय उस्साहजातेन महाजनेन सद्धिं ततो यञ्ञभूमितो निग्गतो. संवेगं जनयित्वानाति एवं ‘‘बहुअन्तरायो लोकसन्निवासो’’ति अतिविय संवेगं उप्पादेत्वा. महादानं पवत्तयिन्ति छ दानसालायो कारापेत्वा महता धनपरिच्चागेन वेस्सन्तरदानसदिसं ¶ महादानमदासिं. एतेन अभिसेककरणतो पट्ठाय तस्स महादानस्स पवत्तितभावं दस्सेति.
४७. दक्खिणेय्ये अदत्वानाति दक्खिणारहे पुग्गले देय्यधम्मं अपरिच्चजित्वा. अपि छप्पञ्च रत्तियोति अप्पेकदा छपि पञ्चपि रत्तियो अत्तनो पिवनखादनभुञ्जनानि न करोमीति दस्सेति.
तदा किर बोधिसत्तो सकलजम्बुदीपं उन्नङ्गलं कत्वा महामेघो विय अभिवस्सन्तो महादानं पवत्तेसि. तत्थ किञ्चापि दानसालासु अन्नपानादिउळारुळारपणीतपणीतमेव याचकानं यथारुचितं दिवसे दिवसे दीयति, तथापि अत्तनो सज्जितं आहारं राजारहभोजनम्पि याचकानं अदत्वा न भुञ्जति, तं सन्धाय वुत्तं ‘‘नाहं पिवामी’’तिआदि.
४८. इदानि तथा याचकानं दाने कारणं दस्सेन्तो उपमं ताव आहरति ‘‘यथापि वाणिजो नामा’’तिआदिना. तस्सत्थो – यथा नाम वाणिजो भण्डट्ठानं गन्त्वा अप्पेन पाभतेन बहुं भण्डं विक्किणित्वा विपुलं भण्डसन्निचयं कत्वा देसकालं जानन्तो यत्थस्स लाभो उदयो महा होति, तत्थ देसे काले वा तं भण्डं हरति उपनेति विक्किणाति.
४९. सकभुत्तापीति सकभुत्ततोपि अत्तना परिभुत्ततोपि. ‘‘सकपरिभुत्तापी’’तिपि पाठो. परेति परस्मिं पटिग्गाहकपुग्गले. सतभागोति अनेकसतभागो आयतिं भविस्सति. इदं वुत्तं होति – यथा वाणिजेन कीतभण्डं तत्थेव अविक्किणित्वा तथारूपे देसे काले च विक्किणियमानं बहुं उदयं विपुलं फलं होति, तथेव अत्तनो सन्तकं अत्तना अनुपभुञ्जित्वा परस्मिं पटिग्गाहकपुग्गले दिन्नं महप्फलं अनेकसतभागो भविस्सति, तस्मा अत्तना ¶ अभुञ्जित्वापि परस्स दातब्बमेवाति. वुत्तञ्हेतं भगवता – ‘‘तिरच्छानगते दानं दत्वा सतगुणा ¶ दक्खिणा पाटिकङ्खितब्बा. पुथुज्जनदुस्सीले दानं दत्वा सहस्सगुणा’’ति (म. नि. ३.३७९) वित्थारो. अपरम्पि वुत्तं ‘‘एवं चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाकं, यथाहं जानामि, न अदत्वा भुञ्जेय्युं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य. योपि नेसं अस्स चरिमो आलोपो चरिमं कबळं, ततोपि न असंविभजित्वा भुञ्जेय्यु’’न्तिआदि (इतिवु. २६).
५०. एतमत्थवसं ञत्वाति एतं दानस्स महप्फलभावसङ्खातञ्चेव सम्मासम्बोधिया पच्चयभावसङ्खातञ्च ¶ अत्थवसं कारणं जानित्वा. न पटिक्कमामि दानतोति दानपारमितो ईसकम्पि न निवत्तामि अभिक्कमामि एव. किमत्थं? सम्बोधिमनुपत्तियाति सम्बोधिं सब्बञ्ञुतञ्ञाणं अनुप्पत्तिया अनुप्पत्तियत्थं, अधिगन्तुन्ति अत्थो.
तदा बोधिसत्तो महाजनेन पितरि चण्डालगामं पवेसिते दातब्बयुत्तकं परिब्बयं दापेसि निवासनानि पारुपनानि च. सोपि नगरं पविसितुं अलभन्तो बोधिसत्ते उय्यानकीळादिअत्थं बहिगते उपसङ्कमति, पुत्तसञ्ञाय पन न वन्दति, न अञ्जलिकम्मं करोति, ‘‘चिरं जीव, सामी’’ति वदति. बोधिसत्तोपि दिट्ठदिवसे अतिरेकसम्मानं करोति. सो एवं धम्मेन रज्जं कारेत्वा आयुपरियोसाने सपरिसो देवलोकं पूरेसि.
तदा खण्डहालो देवदत्तो अहोसि, गोतमी देवी महामाया, चन्दा राजधीता राहुलमाता, वासुलो राहुलो, सेला उप्पलवण्णा, सूरो महाकस्सपो, भद्दसेनो महामोग्गल्लानो, सूरियकुमारो सारिपुत्तो, चन्दराजा लोकनाथो.
तस्स इधापि पुब्बे वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तदा खण्डहालस्स कक्खळफरुसभावं जानन्तोपि अज्झुपेक्खित्वा धम्मेन समेन अट्टस्स विनिच्छयो, अत्तानं मारेतुकामस्सेव खण्डहालस्स तथा यञ्ञविधानं जानित्वापि तस्स उपरि चित्तप्पकोपाभावो, अत्तनो परिसं गहेत्वा पितु सत्तु भवितुं समत्थोपि ‘‘मादिसस्स नाम गरूहि विरोधो न युत्तो’’ति अत्तानं पुरिसपसुं कत्वा घातापेतुकामस्स पितु आणायं अवट्ठानं, कोसिया असिं गहेत्वा सीसं ¶ छिन्दितुं उपक्कमन्ते ¶ पुरोहिते अत्तनो पितरि पुत्ते सब्बसत्तेसु च मेत्ताफरणेन समचित्तता, महाजने पितरं मारेतुं उपक्कमन्ते सयं पलिस्सजित्वा तस्स जीवितदानञ्च, दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं ददतोपि दानेन अतित्तभावो, महाजनेन चण्डालेसु वासापितस्स पितु दातब्बयुत्तकं दत्वा पोसनं, महाजनं पुञ्ञकिरियासु पतिट्ठापनन्ति एवमादयो गुणानुभावा निद्धारेतब्बाति.
चन्दकुमारचरियावण्णना निट्ठिता.
८. सिविराजचरियावण्णना
५१. अट्ठमे ¶ अरिट्ठसव्हये नगरेति अरिट्ठपुरनामके नगरे. सिवि नामासि खत्तियोति सिवीति गोत्ततो एवंनामको राजा अहोसि.
अतीते किर सिविरट्ठे अरिट्ठपुरनगरे सिविराजे रज्जं कारेन्ते महासत्तो तस्स पुत्तो हुत्वा निब्बत्ति. ‘‘सिविकुमारो’’तिस्स नाममकंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा उग्गहितसिप्पो आगन्त्वा पितु सिप्पं दस्सेत्वा उपरज्जं लभित्वा अपरभागे पितु अच्चयेन राजा हुत्वा अगतिगमनं पहाय दस राजधम्मे अकोपेत्वा रज्जं कारेन्तो नगरस्स चतूसु द्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सपरिच्चागेन महादानं पवत्तेसि. अट्ठमीचातुद्दसीपन्नरसीसु सयं दानसालं गन्त्वा दानग्गं ओलोकेति.
सो एकदा पुण्णमदिवसे पातोव समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो अत्तना दिन्नदानं आवज्जेन्तो बाहिरवत्थुं अत्तना अदिन्नं नाम अदिस्वा ‘‘न मे बाहिरकदानं तथा चित्तं तोसेति, यथा अज्झत्तिकदानं, अहो वत मम दानसालं गतकाले कोचि याचको बाहिरवत्थुं अयाचित्वा ¶ अज्झत्तिकमेव याचेय्य, सचे हि मे कोचि सरीरे मंसं वा लोहितं वा सीसं वा हदयमंसं वा अक्खीनि वा उपड्ढसरीरं वा सकलमेव वा अत्तभावं दासभावेन याचेय्य, तंतदेवस्स ¶ अधिप्पायं पूरेन्तो दातुं सक्कोमी’’ति चिन्तेसि. पाळियं पन अक्खीनं एव वसेन आगता. तेन वुत्तं –
‘‘निसज्ज पासादवरे, एवं चिन्तेसहं तदा’’.
‘‘यंकिञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’’ति.
तत्थ मानुसं दानन्ति पकतिमनुस्सेहि दातब्बदानं अन्नपानादि. एवं पन महासत्तस्स उळारे दानज्झासये उप्पन्ने सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो तस्स कारणं आवज्जेन्तो बोधिसत्तस्स अज्झासयं दिस्वा ‘‘सिविराजा अज्ज सम्पत्तयाचका चक्खूनि चे याचन्ति, चक्खूनि उप्पाटेत्वा नेसं दस्सामीति चिन्तेसी’’ति सक्को देवपरिसाय ¶ वत्वा ‘‘सो सक्खिस्सति नु खो तं दातुं, उदाहु नोति वीमंसिस्सामि ताव न’’न्ति बोधिसत्ते सोळसहि गन्धोदकघटेहि न्हत्वा सब्बालङ्कारेहि पटिमण्डिते अलङ्कतहत्थिक्खन्धवरगते दानग्गं गच्छन्ते जराजिण्णो अन्धब्राह्मणो विय हुत्वा तस्स चक्खुपथे एकस्मिं उन्नतप्पदेसे उभो हत्थे पसारेत्वा राजानं जयापेत्वा ठितो बोधिसत्तेन तदभिमुखं वारणं पेसेत्वा ‘‘ब्राह्मण, किं इच्छसी’’ति पुच्छितो ‘‘तव दानज्झासयं निस्साय समुग्गतेन कित्तिघोसेन सकललोकसन्निवासो निरन्तरं फुटो, अहञ्च अन्धो, तस्मा तं याचामी’’ति उपचारवसेन एकं चक्खुं याचि. तेन वुत्तं –
‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;
निसिन्नो देवपरिसाय, इदं वचनमब्रवि.
‘‘निसज्ज पासादवरे, सिविराजा महिद्धिको;
चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.
‘‘तथं नु वितथं नेतं, हन्द वीमंसयामि तं;
मुहुत्तं आगमेय्याथ, याव जानामि तं मनं.
‘‘पवेधमानो पलितसिरो, वलिगत्तो जरातुरो;
अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.
‘‘सो ¶ तदा पग्गहेत्वान, वामं दक्खिणबाहु च;
सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.
‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;
तव दानरता कित्ति, उग्गता देवमानुसे.
‘‘‘उभोपि नेत्ता नयना, अन्धा उपहता मम;
एकं मे नयनं देहि, त्वम्पि एकेन यापया’’’ति.
तत्थ चिन्तेन्तो विविधं दानन्ति अत्तना दिन्नं विविधं दानं चिन्तेन्तो, आवज्जेन्तो दानं वा अत्तना दिन्नं विविधं बाहिरं देय्यधम्मं चिन्तेन्तो. अदेय्यं सो न पस्सतीति बाहिरं विय अज्झत्तिकवत्थुम्पि अदेय्यं दातुं असक्कुणेय्यं न पस्सति, ‘‘चक्खूनिपि उप्पाटेत्वा दस्सामी’’ति चिन्तेसीति ¶ अधिप्पायो. तथं नु वितथं नेतन्ति एतं अज्झत्तिकवत्थुनोपि ¶ अदेय्यस्स अदस्सनं देय्यभावेनेव दस्सनं चिन्तनं सच्चं नु खो, उदाहु, असच्चन्ति अत्थो. सो तदा पग्गहेत्वान, वामं दक्खिणबाहु चाति वामबाहुं दक्खिणबाहुञ्च तदा पग्गहेत्वा, उभो बाहू उक्खिपित्वाति अत्थो. रट्ठवड्ढनाति रट्ठवड्ढीकर. त्वम्पि एकेन यापयाति एकेन चक्खुना समविसमं पस्सन्तो सकं अत्तभावं त्वं यापेहि, अहम्पि भवतो लद्धेन एकेन यापेमीति दस्सेति.
तं सुत्वा महासत्तो तुट्ठमानसो ‘‘इदानेवाहं पासादे निसिन्नो एवं चिन्तेत्वा आगतो, अयञ्च मे चित्तं ञत्वा विय चक्खुं याचति, अहो वत मे लाभा, अज्ज मे मनोरथो मत्थकं पापुणिस्सति, अदिन्नपुब्बं वत दानं दस्सामी’’ति उस्साहजातो अहोसि. तमत्थं पकासेन्तो सत्था आह –
‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;
कतञ्जली वेदजातो, इदं वचनमब्रविं.
‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;
त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.
‘‘‘अहो ¶ मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;
अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके’’’ति.
तत्थ तस्साति तस्स ब्राह्मणरूपधरस्स सक्कस्स. हट्ठोति तुट्ठो. संविग्गमानसोति मम चित्तं जानित्वा विय इमिना ब्राह्मणेन चक्खु याचितं, एत्तकं कालं एवं अचिन्तेत्वा पमज्जितो वतम्हीति संविग्गचित्तो. वेदजातोति जातपीतिपामोज्जो. अब्रविन्ति अभासिं. मानसन्ति मनसि भवं मानसं, दानज्झासयो, ‘‘चक्खुं दस्सामी’’ति उप्पन्नदानज्झासयोति अत्थो. सङ्कप्पोति मनोरथो. परिपूरितोति परिपुण्णो.
अथ बोधिसत्तो चिन्तेसि – ‘‘अयं ब्राह्मणो मम चित्ताचारं ञत्वा विय दुच्चजम्पि चक्खुं मं याचति, सिया नु खो कायचि देवताय अनुसिट्ठो भविस्सति, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा तं ब्राह्मणं पुच्छि. तेनाह भगवा जातकदेसनायं –
‘‘केनानुसिट्ठो ¶ इधमागतोसि, वनिब्बक चक्खुपथानि याचितुं;
सुदुच्चजं ¶ याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन दुच्चज’’न्ति.(जा. १.१५.५३);
तं सुत्वा ब्राह्मणरूपधरो सक्को आह –
‘‘यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;
तेनानुसिट्ठो इधमागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.
‘‘वनिब्बतो मय्हं वनिं अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;
ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चज’’न्ति. (जा. १.१५.५४-५५);
महासत्तो आह –
‘‘येन अत्थेन आगच्छि, यमत्थमभिपत्थयं;
ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.
‘‘एकं ¶ ते याचमानस्स, उभयानि ददामहं;
स चक्खुमा गच्छ जनस्स पेक्खतो,
यदिच्छसे त्वं तद ते समिज्झतू’’ति. (जा. १.१५.५६-५७);
तत्थ वनिब्बकाति तं आलपति. चक्खुपथानीति दस्सनस्स पथभावतो चक्खूनमेवेतं नामं. यमाहूति यं लोके ‘‘दुच्चज’’न्ति कथेन्ति. वनिब्बतोति याचन्तस्स. वनिन्ति याचनं. ते तेति ते तव तस्स अन्धस्स सङ्कप्पा. स चक्खुमाति सो त्वं मम चक्खूहि चक्खुमा हुत्वा. तद ते समिज्झतूति यं त्वं मम सन्तिका इच्छसि, तं ते समिज्झतूति.
राजा एत्तकं कथेत्वा ‘‘अयं ब्राह्मणो सक्केन अनुसिट्ठो इधागतोस्मीति भणति, नून इमस्स इमिना उपायेन चक्खु सम्पज्जिस्सती’’ति ञत्वा ‘‘इधेव मया चक्खूनि उप्पाटेत्वा दातुं असारुप्प’’न्ति चिन्तेत्वा ब्राह्मणं आदाय अन्तेपुरं गन्त्वा राजासने निसीदित्वा सिवकं नाम वेज्जं पक्कोसापेसि. अथ ‘‘अम्हाकं किर राजा अक्खीनि उप्पाटेत्वा ब्राह्मणस्स दातुकामो’’ति सकलनगरे एककोलाहलं ¶ अहोसि. अथ नं रञ्ञो ञातिसेनापतिआदयो राजवल्लभा ¶ अमच्चा पारिसज्जा नागरा ओरोधा च सब्बे सन्निपतित्वा नानाउपायेहि निवारेसुं. राजापि ने अनुवारेसि तेनाह –
‘‘मा नो देव अदा चक्खुं, मा नो सब्बे पराकरि;
धनं देहि महाराज, मुत्ता वेळुरिया बहू.
‘‘युत्ते देव रथे देहि, आजानीये चलङ्कते;
नागे देहि महाराज, हेमकप्पनवाससे.
‘‘यथा तं सिवयो सब्बे, सयोग्गा सरथा सदा;
समन्ता परिकिरेय्युं, एवं देहि रथेसभा’’ति. (जा. १.१५.५८-६०);
अथ राजा तिस्सो गाथा अभासि –
‘‘यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
भूम्यं सो पतितं पासं, गीवायं पटिमुञ्चति.
‘‘यो ¶ वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
पापा पापतरो होति, सम्पत्तो यमसाधनं.
‘‘यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;
स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो’’ति. (जा. १.१५.६१-६३);
तत्थ मा नो, देवाति नोति निपातमत्तं. देव, मा चक्खुं अदासि. मा नो सब्बे पराकरीति अम्हे सब्बे मा परिच्चजि. अक्खीसु हि दिन्नेसु त्वं रज्जं न करिस्ससि, एवं तया मयं परिच्चत्ता नाम भविस्सामाति अधिप्पायेन एवमाहंसु. परिकिरेय्युन्ति परिवारेय्युं. एवं देहीति यथा तं अविकलचक्खुं सिवयो चिरं परिवारेय्युं, एवं देहि धनमेवस्स देहि, मा अक्खीनि, अक्खीसु हि दिन्नेसु न तं सिवयो परिवारेस्सन्तीति दस्सेति.
पटिमुञ्चतीति पटिपवेसेति. पापा पापतरो होतीति लामका लामकतरो नाम होति. सम्पत्तो यमसाधनन्ति यमस्स आणापवत्तिट्ठानं उस्सदनिरयं एस पत्तो नाम होति. यञ्हि याचेति ¶ यं वत्थुं याचको याचति, दायकोपि तदेव ददेय्य, न अयाचितं, अयञ्च ब्राह्मणो चक्खुं मं याचति, न मुत्तादिकं धनं, तं दस्सामीति वदति.
अथ ¶ नं ‘‘आयुआदीसु किं पत्थेत्वा चक्खूनि देसि देवा’’ति पुच्छिंसु. महापुरिसो ‘‘नाहं दिट्ठधम्मिकं सम्परायिकं वा सम्पत्तिं पत्थेत्वा देमि, अपि च बोधिसत्तानं आचिण्णसमाचिण्णो पोराणकमग्गो एस, यदिदं दानपारमिपूरणं नामा’’ति आह. तेन वुत्तं –
‘‘आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;
कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतु.
‘‘न वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;
सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो ममा’’ति. (जा. १.१५.६४-६५);
तत्थ ¶ परलोकहेतूति, महाराज, कथं नाम तुम्हादिसो पण्डितपुरिसो सक्कसम्पत्तिसदिसं सन्दिट्ठिकं इस्सरियं पहाय परलोकहेतु चक्खूनि ददेय्याति.
न वाहन्ति न वे अहं. यससाति दिब्बस्स वा मानुसस्स वा इस्सरियस्स कारणा, अपिच सतं बोधिसत्तानं धम्मो बुद्धकारको चरितो आचरितो आचिण्णो पुरातनो इच्चेव इमिना कारणेन दानेयेव ईदिसो मम मनो निरतोति.
एवञ्च पन वत्वा राजा अमच्चे सञ्ञापेत्वा सिवकं वेज्जं आणापेसि – ‘‘एहि, सिवक, मम उभोपि अक्खीनि इमस्स ब्राह्मणस्स दातुं सीघं उप्पाटेत्वा हत्थे पतिट्ठपेही’’ति. तेन वुत्तं –
‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;
उभोपि नयनं देहि, उप्पाटेत्वा वनिब्बके.
‘‘ततो सो चोदितो मय्हं, सिवको वचनंकरो;
उद्धरित्वान पादासि, तालमिञ्जंव याचके’’ति.
तत्थ ¶ उट्ठेहीति उट्ठानवीरियं करोहि. इमस्मिं मम चक्खुदाने सहायकिच्चं करोहीति दस्सेति. मा दन्तयीति मा चिरायि. अयञ्हि अतिदुल्लभो चिरकालं पत्थितो मया उत्तमो दानक्खणो पटिलद्धो, सो मा विरज्झीति अधिप्पायो. मा पवेधयीति ‘‘अम्हाकं रञ्ञो चक्खूनि उप्पाटेमी’’ति चित्तुत्रासवसेन मा वेधयि सरीरकम्पं मा आपज्जि. उभोपि ¶ नयनन्ति उभोपि नयने. वनिब्बकेति याचकस्स मय्हन्ति मया. उद्धरित्वान पादासीति सो वेज्जो रञ्ञो अक्खिकूपतो उभोपि अक्खीनि उप्पाटेत्वा रञ्ञो हत्थे अदासि.
देन्तो च न सत्थकेन उद्धरित्वा अदासि. सो हि चिन्तेसि – ‘‘अयुत्तं मादिसस्स सुसिक्खितवेज्जस्स रञ्ञो अक्खीसु सत्थपातन’’न्ति भेसज्जानि घंसेत्वा भेसज्जचुण्णेन नीलुप्पलं परिभावेत्वा दक्खिणक्खिं उपसिङ्घापेसि, अक्खि परिवत्ति, दुक्खा वेदना उप्पज्जि. सो परिभावेत्वा पुनपि उपसिङ्घापेसि, अक्खि अक्खिकूपतो मुच्चि, बलवतरा वेदना उदपादि, ततियवारे खरतरं परिभावेत्वा उपनामेसि, अक्खि ओसधबलेन परिब्भमित्वा अक्खिकूपतो निक्खमित्वा न्हारुसुत्तकेन ओलम्बमानं अट्ठासि, अधिमत्ता ¶ वेदना उदपादि, लोहितं पग्घरि, निवत्थसाटकापि लोहितेन तेमिंसु. ओरोधा च अमच्चा च रञ्ञो पादमूले पतित्वा ‘‘देव, अक्खीनि मा देहि, देव, अक्खीनि मा देही’’ति महापरिदेवं परिदेविंसु.
राजा वेदनं अधिवासेत्वा ‘‘तात, मा पपञ्चं करी’’ति आह. सो ‘‘साधु, देवा’’ति वामहत्थेन अक्खिं धारेत्वा दक्खिणहत्थेन सत्थकं आदाय अक्खिसुत्तकं छिन्दित्वा अक्खिं गहेत्वा महासत्तस्स हत्थे ठपेसि. सो वामक्खिना दक्खिणक्खिं ओलोकेत्वा परिच्चागपीतिया अभिभुय्यमानं दुक्खवेदनं वेदेन्तो ‘‘एहि, ब्राह्मणा’’ति ब्राह्मणं पक्कोसापेत्वा ‘‘मम इतो चक्खुतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन समन्तचक्खुमेव पियतरं, तस्स मे इदं अक्खिदानं पच्चयो होतू’’ति ब्राह्मणस्स अक्खिं अदासि. सो तं उक्खिपित्वा अत्तनो अक्खिम्हि ठपेसि, तं तस्सानुभावेन विकसितनीलुप्पलं विय हुत्वा उपट्ठासि. महासत्तो वामक्खिना तस्स तं अक्खिं दिस्वा ‘‘अहो सुदिन्नं मया अक्खी’’ति अन्तोसमुग्गताय पीतिया निरन्तरं फुटसरीरो हुत्वा अपरम्पि अदासि. सक्कोपि तं ¶ तथेव कत्वा राजनिवेसना निक्खमित्वा महाजनस्स ओलोकेन्तस्सेव नगरा निक्खमित्वा देवलोकमेव गतो.
रञ्ञो नचिरस्सेव अक्खीनि आवाटभावं अप्पत्तानि कम्बलगेण्डुकं विय उग्गतेन मंसपिण्डेन पूरेत्वा चित्तकम्मरूपस्स विय रुहिंसु, वेदना पच्छिज्जि. अथ महासत्तो कतिपाहं पासादे वसित्वा ‘‘किं अन्धस्स रज्जेनाति अमच्चानं रज्जं निय्यातेत्वा उय्यानं गन्त्वा पब्बजित्वा समणधम्मं ¶ करिस्सामी’’ति चिन्तेत्वा अमच्चानं तमत्थं आरोचेत्वा ‘‘मुखधोवनादिदायको एको पुरिसो मय्हं सन्तिके होतु, सरीरकिच्चट्ठानेसुपि मे रज्जुकं बन्धथा’’ति वत्वा सिविकाय गन्त्वा पोक्खरणितीरे राजपल्लङ्के निसीदि. अमच्चापि वन्दित्वा पटिक्कमिंसु. बोधिसत्तोपि अत्तनो दानं आवज्जेसि. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सक्को तं दिस्वा ‘‘महाराजस्स वरं दत्वा चक्खुं पटिपाकतिकं करिस्सामी’’ति बोधिसत्तस्स समीपं गन्त्वा पदसद्दमकासि. महासत्तेन च ‘‘को एसो’’ति वुत्ते –
‘‘सक्कोहमस्मि ¶ देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसी’’ति. (जा. १.१५.७१) –
वत्वा तेन –
‘‘पहूतं मे धनं सक्क, बलं कोसो चनप्पको;
अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चती’’ति. (जा. १.१५.७२) –
वुत्ते अथ नं सक्को आह – ‘‘सिविराज, किं पन त्वं मरितुकामो हुत्वा मरणं रोचेसि, उदाहु अन्धभावेना’’ति. अन्धभावेन, देवाति. ‘‘महाराज, दानं नाम न केवलं सम्परायत्थमेव दिय्यति, दिट्ठधम्मत्थायपि पच्चयो होति, तस्मा तव दानपुञ्ञमेव निस्साय सच्चकिरियं करोहि, तस्स बलेनेव ते चक्खु उप्पज्जिस्सती’’ति वुत्ते ‘‘तेन हि मया महादानं सुदिन्न’’न्ति वत्वा सच्चकिरियं करोन्तो –
‘‘ये ¶ मं याचितुमायन्ति, नानागोत्ता वनिब्बका;
योपि मं याचते तत्थ, सोपि मे मनसो पियो;
एतेन सच्चवज्जेन, चक्खु मे उपपज्जथा’’ति. (जा. १.१५.७४) –
आह.
तत्थ ये मन्ति ये मं याचितुमागच्छन्ति, तेसुपि आगतेसु यो इमं नाम देहीति वाचं निच्छारेन्तो ¶ मं याचते, सोपि मे मनसो पियो. एतेनाति सचे मय्हं सब्बेपि याचका पिया, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन एकं चक्खु उपपज्जथ उप्पज्जतूति.
अथस्स वचनसमनन्तरमेव पठमं चक्खु उदपादि. ततो दुतियस्स उप्पज्जनत्थाय –
‘‘यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;
तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो.
‘‘भिय्यो मं आविसी पीति, सोमनस्सञ्चनप्पकं;
एतेन सच्चवज्जेन, दुतियं मे उपपज्जथा’’ति. (जा. १.१५.७५-७६) –
आह.
तत्थ यं मन्ति यो मं. सोति सो चक्खुयाचको ब्राह्मणो. आगाति आगतो. वनिब्बतोति याचन्तस्स. मं आविसीति ब्राह्मणस्स ¶ चक्खूनि दत्वा अन्धकालेपि तथारूपं वेदनं अगणेत्वा ‘‘अहो सुदिन्नं मे दान’’न्ति पच्चवेक्खन्तं मं भिय्यो अतिरेकतरा पीति आविसि. सोमनस्सञ्चनप्पकन्ति अपरिमाणं सोमनस्सं उप्पज्जि. एतेनाति सचे तदा मम अनप्पकं पीतिसोमनस्सं उप्पन्नं, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन दुतियम्पि चक्खु उपपज्जतूति.
तंखणञ्ञेव दुतियम्पि चक्खु उदपादि. तानि पनस्स चक्खूनि नेव पाकतिकानि, न दिब्बानि. सक्कब्राह्मणस्स हि दिन्नं चक्खुं पुन पाकतिकं कातुं न सक्का, उपहतचक्खुनो च दिब्बचक्खु नाम नुप्पज्जति, वुत्तनयेन पनस्स आदिमज्झपरियोसानेसु अविपरीतं अत्तनो दानपीतिं उपादाय पीतिफरणवसेन निब्बत्तानि ‘‘सच्चपारमिताचक्खूनी’’ति वुत्तानि. तेन वुत्तं –
‘‘ददमानस्स ¶ देन्तस्स, दिन्नदानस्स मे सतो;
चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा’’ति.
तत्थ ददमानस्साति चक्खूनि दातुं वेज्जेन उप्पाटेन्तस्स. देन्तस्साति उप्पाटितानि तानि सक्कब्राह्मणस्स ¶ हत्थे ठपेन्तस्स. दिन्नदानस्साति चक्खुदानं दिन्नवतो. चित्तस्स अञ्ञथाति दानज्झासयस्स अञ्ञथाभावो. बोधियायेव कारणाति तञ्च सब्बञ्ञुतञ्ञाणस्सेव हेतूति अत्थो.
६६. सब्बञ्ञुतञ्ञाणस्स सुदुल्लभताय एवं सुदुक्करं मया कतन्ति न चक्खूनं न अत्तभावस्सपि अप्पियतायाति दस्सेन्तो ‘‘न मे देस्सा’’ति ओसानगाथमाह. तत्थ अत्ता न मे न देस्सियोति पठमो न-कारो निपातमत्तो. अत्ता न मे कुज्झितब्बो, न अप्पियोति अत्थो. ‘‘अत्तानं मे न देस्सिय’’न्तिपि पाठो. तस्सत्थो – मे अत्तानं अहं न देस्सियं न कुज्झेय्यं न कुज्झितुं अरहामि न सो मया कुज्झितब्बोति. ‘‘अत्तापि मे न देस्सियो’’तिपि पठन्ति. अदासहन्ति अदासिं अहं. ‘‘अदासिह’’न्तिपि पाठो.
तदा पन बोधिसत्तस्स सच्चकिरियाय चक्खूसु उप्पन्नेसु सक्कानुभावेन सब्बा राजपरिसा सन्निपतिताव अहोसि. अथस्स सक्को महाजनमज्झे आकासे ठत्वा –
‘‘धम्मेन ¶ भासिता गाथा, सिवीनं रट्ठवड्ढन;
एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.
‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्तु ते’’ति. (जा. १.१५.७७-७८) –
इमाहि गाथाहि थुतिं कत्वा देवलोकमेव गतो. बोधिसत्तोपि महाजनपरिवुतो महन्तेन सक्कारेन नगरं पविसित्वा राजगेहद्वारे सुसज्जिते महामण्डपे समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो चक्खुपटिलाभेन तुट्ठहट्ठपमुदितानं दट्ठुं आगतानं नागरानं जानपदानं राजपरिसाय च धम्मं देसेन्तो –
‘‘को नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;
तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.
‘‘तिरोकुट्टं ¶ तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.
‘‘न ¶ चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;
दत्वान मानुसं चक्खुं, लद्धं मे चक्खु अमानुसं.
‘‘एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;
दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठान’’न्ति. (जा. १.१५.७९-८२) –
इमा गाथा अभासि. तत्थ धम्मेन भासिताति, महाराज, इमा ते गाथा धम्मेन सभावेनेव भासिता. दिब्बानीति दिब्बानुभावयुत्तानि. पटिदिस्सरेति पटिदिस्सन्ति. तिरोकुट्टन्ति परकुट्टं. तिरोसेलन्ति परसेलं. समतिग्गय्हाति अतिक्कमित्वा. समन्ता दसदिसा योजनसतं रूपदस्सनं अनुभोन्तु साधेन्तु.
को नीधाति को नु इध. अपि विसिट्ठन्ति उत्तमम्पि समानं. न चागमत्ताति चागप्पमाणतो अञ्ञं वरं नाम नत्थि. इध जीवितेति इमस्मिं ¶ जीवलोके. ‘‘इध जीवत’’न्तिपि पठन्ति. इमस्मिं लोके जीवमानानन्ति अत्थो. अमानुसन्ति दिब्बचक्खु मया लद्धं, इमिना कारणेन वेदितब्बमेतं ‘‘चागतो उत्तमं नाम नत्थी’’ति. एतम्पि दिस्वाति एतं मया लद्धं दिब्बचक्खुं दिस्वापि.
इति इमाहि चतूहि गाथाहि न केवलं तस्मिंयेव खणे, अथ खो अन्वद्धमासम्पि उपोसथे महाजनं सन्निपातेत्वा धम्मं देसेसि. तं सुत्वा महाजनो दानादीनि पुञ्ञानि कत्वा देवलोकपरायनो अहोसि.
तदा वेज्जो आनन्दत्थेरो अहोसि, सक्को अनुरुद्धत्थेरो, सेसपरिसा बुद्धपरिसा, सिविराजा लोकनाथो.
तस्स इधापि वुत्तनयेनेव यथारहं पारमियो निद्धारेतब्बा. तथा दिवसे दिवसे यथा अदिन्नपुब्बं बाहिरदेय्यधम्मवत्थु न होति, एवं अपरिमितं महादानं पवत्तेन्तस्स तेन अपरितुट्ठस्स कथं नु खो अहं अज्झत्तिकवत्थुकं दानं ददेय्यं, कदा नु खो मं कोचि आगन्त्वा ¶ अज्झत्तिकं देय्यधम्मं याचेय्य, सचे हि कोचि याचको मे हदयमंसस्स नामं गण्हेय्य, कणयेन नं नीहरित्वा पसन्नउदकतो सनाळं पदुमं उद्धरन्तो विय लोहितबिन्दुं पग्घरन्तं ¶ हदयं नीहरित्वा दस्सामि. सचे सरीरमंसस्स नामं गण्हेय्य, अवलेखनेन तालगुळपटलं उप्पाटेन्तो विय सरीरमंसं उप्पाटेत्वा दस्सामि. सचे लोहितस्स नामं गण्हेय्य, असिना विज्झित्वा यन्तमुखे वा पतित्वा उपनीतं भाजनं पूरेत्वा लोहितं दस्सामि. सचे पन कोचि ‘‘गेहे मे कम्मं नप्पवत्तति, तत्थ मे दासकम्मं करोही’’ति वदेय्य, राजवेसं अपनेत्वा तस्स अत्तानं सावेत्वा दासकम्मं करिस्सामि. सचे वा पन कोचि अक्खीनं नामं गण्हेय्य, तालमिञ्जं नीहरन्तो विय अक्खीनि उप्पाटेत्वा तस्स दस्सामीति एवं अनञ्ञसाधारणवसीभावप्पत्तानं महाबोधिसत्तानंयेव आवेणिका उळारतरा परिवितक्कुप्पत्ति, चक्खुयाचकं लभित्वा अमच्चपारिसज्जादीहि निवारियमानस्सापि तेसं वचनं अनादियित्वा अत्तनो परिवितक्कानुरूपं पटिपत्तिया च परमा पीतिपटिसंवेदना, तस्सा पीतिमनताय अवितथभावं निस्साय सक्कस्स पुरतो सच्चकिरियाकरणं, तेन च अत्तनो चक्खूनं पटिपाकतिकभावो, तेसञ्च दिब्बानुभावताति एवमादयो महासत्तस्स गुणानुभावा वेदितब्बाति.
सिविराजचरियावण्णना निट्ठिता.
९. वेस्सन्तरचरियावण्णना
६७. नवमे ¶ या मे अहोसि जनिकाति एत्थ मेति वेस्सन्तरभूतं अत्तानं सन्धाय सत्था वदति. तेनेवाह – ‘‘फुस्सती नाम खत्तिया’’ति. तदा हिस्स माता ‘‘फुस्सती’’ति एवंनामिका खत्तियानी अहोसि. सा अतीतासु जातीसूति सा ततो अनन्तरातीतजातियं. एकत्थे हि एतं बहुवचनं. सक्कस्स महेसी पिया अहोसीति सम्बन्धो. अथ वा या मे अहोसि जनिका इमस्मिं चरिमत्तभावे, सा अतीतासु जातीसु फुस्सती नाम, तत्थ अतीताय जातिया खत्तिया, यत्थाहं तस्सा कुच्छिम्हि वेस्सन्तरो ¶ हुत्वा निब्बत्तिं, ततो अनन्तरातीताय सक्कस्स महेसी पिया अहोसीति. तत्रायं अनुपुब्बिकथा –
इतो हि एकनवुते कप्पे विपस्सी नाम सत्था लोके उदपादि. तस्मिं बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते बन्धुमा राजा केनचि रञ्ञा पेसितं महग्घं चन्दनसारं अत्तनो ¶ जेट्ठधीताय अदासि. सा तेन सुखुमं चन्दनचुण्णं कारेत्वा समुग्गं पूरेत्वा विहारं गन्त्वा सत्थु सुवण्णवण्णं सरीरं पूजेत्वा सेसचुण्णानि गन्धकुटियं विकिरित्वा ‘‘भन्ते, अनागते तुम्हादिसस्स बुद्धस्स माता भवेय्य’’न्ति पत्थनं अकासि. सा ततो चुता तस्सा चन्दनचुण्णपूजाय फलेन रत्तचन्दनपरिप्फोसितेन विय सरीरेन देवेसु च मनुस्सेसु च संसरन्ती तावतिंसभवने सक्कस्स देवरञ्ञो अग्गमहेसी हुत्वा निब्बत्ति. अथस्सा आयुपरियोसाने पुब्बनिमित्तेसु उप्पन्नेसु सक्को देवराजा तस्सा परिक्खीणायुकतं ञत्वा तस्सा अनुकम्पाय ‘‘भद्दे, फुस्सति दस ते वरे दम्मि, ते गण्हस्सू’’ति आह. तेन वुत्तं –
‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;
‘ददामि ते दस वरे, वर भद्दे यदिच्छसी’’’ति.
तत्थ वराति वरस्सु वरं गण्ह. भद्दे, यदिच्छसीति, भद्दे, फुस्सति यं इच्छसि यं तव पियं, तं दसहि कोट्ठासेहि ‘‘वरं वरस्सु पटिग्गण्हाही’’ति वदति.
६९. पुनिदमब्रवीति पुन इदं सा अत्तनो चवनधम्मतं अजानन्ती ‘‘किं नु मे अपराधत्थी’’तिआदिकं अभासि. सा हि पमत्ता हुत्वा अत्तनो आयुक्खयं ¶ अजानन्ती अयं ‘‘वरं गण्हा’’ति वदन्तो ‘‘कत्थचि मम उप्पज्जनं इच्छती’’ति ञत्वा एवमाह. तत्थ अपराधत्थीति अपराधो अत्थि. किं नु देस्सा अहं तवाति किं कारणं अहं तव देस्सा कुज्झितब्बा अप्पिया जाता. रम्मा चावेसि मं ठानाति रमणीया इमस्मा ठाना चावेसि. वातोव धरणीरुहन्ति येन बलवा मालुतो विय रुक्खं उम्मूलेन्तो इमम्हा देवलोका चावेतुकामोसि किं नु कारणन्ति तं पुच्छति.
७०. तस्सिदन्ति तस्सा इदं. न चेव ते कतं पापन्ति न चेव तया किञ्चि पापं कतं येन ते अपराधो ¶ सिया. न च मे त्वंसि अप्पियाति मम त्वं न चापि अप्पिया, येन देस्सा नाम मम अप्पियाति अधिप्पायो.
७१. इदानि येन अधिप्पायेन वरे दातुकामो, तं दस्सेन्तो ‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सती’’ति वत्वा वरे गण्हापेन्तो ‘‘पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’’ति आह.
तत्थ वरुत्तमेति वरेसु उत्तमे अग्गवरे.
७२. दिन्नवराति ¶ ‘‘वरे दस्सामी’’ति पटिञ्ञादानवसेन दिन्नवरा. तुट्ठहट्ठाति इच्छितलाभपरितोसेन तुट्ठा चेव तस्स च सिखाप्पत्तिदस्सनेन हासवसेन हट्ठा च. पमोदिताति बलवपामोज्जेन पमुदिता. ममं अब्भन्तरं कत्वाति तेसु वरेसु मं अब्भन्तरं करित्वा. दस वरे वरीति सा अत्तनो खीणायुकभावं ञत्वा सक्केन वरदानत्थं कतोकासा सकलजम्बुदीपतलं ओलोकेन्ती अत्तनो अनुच्छविकं सिविरञ्ञो निवेसनं दिस्वा तत्थ तस्स अग्गमहेसिभावो नीलनेत्तता नीलभमुकता फुस्सतीतिनामं गुणविसेसयुत्तपुत्तपटिलाभो अनुन्नतकुच्छिभावो अलम्बत्थनता अपलितभावो सुखुमच्छविता वज्झजनानं मोचनसमत्थता चाति इमे दस वरे गण्हि.
इति सा दस वरे गहेत्वा ततो चुता मद्दरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति. जायमाना च सा चन्दनचुण्णपरिप्फोसितेन विय सरीरेन जाता. तेनस्सा नामग्गहणदिवसे ‘‘फुस्सती’’ त्वेव नामं करिंसु. सा महन्तेन परिवारेन वड्ढित्वा सोळसवस्सकाले उत्तमरूपधरा ¶ अहोसि. अथ नं जेतुत्तरनगरे सिविमहाराजा पुत्तस्स सञ्जयकुमारस्सत्थाय आनेत्वा सेतच्छत्तं उस्सापेत्वा तं सोळसन्नं इत्थिसहस्सानं जेट्ठकं कत्वा अग्गमहेसिट्ठाने ठपेसि. तेन वुत्तं –
‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;
जेतुत्तरम्हि नगरे, सञ्जयेन समागमी’’ति.
सा सञ्जयरञ्ञो पिया अहोसि मनापा. अथ सक्को आवज्जेन्तो ‘‘मया फुस्सतिया दिन्नवरेसु नव वरा समिद्धा’’ति दिस्वा ‘‘पुत्तवरो न समिद्धो, तम्पिस्सा समिज्झापेस्सामी’’ति चिन्तेत्वा बोधिसत्तं तदा तावतिंसदेवलोके खीणायुकं दिस्वा तस्स सन्तिकं गन्त्वा ‘‘मारिस, तया मनुस्सलोके ¶ सिविसञ्जयरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हितुं वट्टती’’ति तस्स चेव अञ्ञेसञ्च चवनधम्मानं सट्ठिसहस्सानं देवपुत्तानं पटिञ्ञं गहेत्वा सकट्ठानमेव गतो. महासत्तोपि ततो चवित्वा तत्थुप्पन्नो. सेसा देवपुत्तापि सट्ठिसहस्सानं अमच्चानं गेहेसु निब्बत्तिंसु. महासत्ते कुच्छिगते फुस्सतिदेवी चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेत्वा दानं दातुं दोहळिनी अहोसि. राजा तस्सा दोहळं सुत्वा नेमित्तके ब्राह्मणे पक्कोसापेत्वा पुच्छित्वा ‘‘महाराज, देविया कुच्छिम्हि दानाभिरतो उळारो सत्तो उप्पन्नो, दानेन तित्तिं न पापुणिस्सती’’ति सुत्वा तुट्ठमानसो वुत्तप्पकारं दानं पट्ठपेसि. समणब्राह्मणजिण्णातुरकपणद्धिकवनिब्बकयाचके ¶ सन्तप्पेसि. बोधिसत्तस्स पटिसन्धिग्गहणतो पट्ठाय रञ्ञो आयस्स पमाणं नाहोसि. तस्स पुञ्ञानुभावेन सकलजम्बुदीपे राजानो पण्णाकारं पहिणन्ति. तेन वुत्तं –
‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;
मम तेजेन मे माता, तदा दानरता अहु.
‘‘अधने ¶ आतुरे जिण्णे, याचके अद्धिके जने;
समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने’’ति;
तत्थ मम तेजेनाति मम दानज्झासयानुभावेन. खीणेति भोगादीहि परिक्खीणे पारिजुञ्ञप्पत्ते. अकिञ्चनेति अपरिग्गहे. सब्बत्थ विसये भुम्मं. अधनादयो हि दानधम्मस्स पवत्तिया विसयो.
देवी महन्तेन परिहारेन गब्भं धारेन्ती दसमासे परिपुण्णे नगरं दट्ठुकामा हुत्वा रञ्ञो आरोचेसि. राजा देवनगरं विय नगरं अलङ्कारापेत्वा देविं रथवरं आरोपेत्वा नगरं पदक्खिणं कारेसि. तस्सा वेस्सवीथिया मज्झप्पत्तकाले कम्मजवाता चलिंसु. अमच्चा रञ्ञो आरोचेसुं. सो वेस्सवीथियंयेवस्सा सूतिघरं कारेत्वा ¶ आरक्खं गण्हापेसि. सा तत्थ पुत्तं विजायि. तेनाह –
‘‘दसमासे धारयित्वान, करोन्ते पुरं पदक्खिणं;
वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.
७७. ‘‘न मय्हं मत्तिकं नामं, नापि पेत्तिकसम्भवं.
जातेत्थ वेस्सवीथियं, तस्मा वेस्सन्तरो अहू’’ति.
तत्थ करोन्ते पुरं पदक्खिणन्ति देविं गहेत्वा सञ्जयमहाराजे नगरं पदक्खिणं कुरुमाने. वेस्सानन्ति वाणिजानं.
न मत्तिकं नामन्ति न मातुआगतं मातामहादीनं नामं. पेत्तिकसम्भवन्ति पितु इदन्ति पेत्तिकं ¶ , सम्भवति एतस्माति सम्भवो, तं पेत्तिकं सम्भवो एतस्साति पेत्तिकसम्भवं, नामं. मातापितुसम्बन्धवसेन न कतन्ति दस्सेति. जातेत्थाति जातो एत्थ. ‘‘जातोम्ही’’तिपि पाठो. तस्मा वेस्सन्तरो अहूति यस्मा तदा वेस्सवीथियं जातो, तस्मा वेस्सन्तरो नाम अहोसि, वेस्सन्तरोति नामं अकंसूति अत्थो.
महासत्तो मातु कुच्छितो निक्खमन्तो विसदो हुत्वा अक्खीनि उम्मीलेत्वाव निक्खमि. निक्खन्तमत्ते एव मातु हत्थं पसारेत्वा ‘‘अम्म, दानं दस्सामि, अत्थि किञ्ची’’ति आह. अथस्स माता ‘‘तात, यथाज्झासयं दानं देही’’ति हत्थसमीपे सहस्सत्थविकं ठपेसि. बोधिसत्तो हि उम्मङ्गजातके ¶ (जा. २.२२.५९० आदयो) इमस्मिं जातके पच्छिमत्तभावेति तीसु ठानेसु जातमत्तोव कथेसि. राजा महासत्तस्स अतिदीघादिदोसविवज्जिता मधुरखीरा चतुसट्ठिधातियो उपट्ठापेसि. तेन सद्धिं जातानं सट्ठिया दारकसहस्सानम्पि धातियो दापेसि. सो सट्ठिदारकसहस्सेहि सद्धिं महन्तेन परिवारेन वड्ढति. तस्स राजा सतसहस्सग्घनकं कुमारपिळन्धनं कारापेत्वा अदासि. सो चतुपञ्चवस्सिककाले तं ओमुञ्चित्वा धातीनं दत्वा पुन ताहि दीयमानं न गण्हाति. तं ¶ सुत्वा राजा ‘‘मम पुत्तेन दिन्नं सुदिन्न’’न्ति वत्वा अपरम्पि कारेसि. तम्पि देति. दारककालेयेव धातीनं नववारे पिळन्धनं अदासि.
अट्ठवस्सिककाले पन सयनपीठे निसिन्नो चिन्तेसि – ‘‘अहं बाहिरकदानं देमि, न तं मं परितोसेति, अज्झत्तिकदानं दातुकामोम्हि. सचे हि मं कोचि हदयं याचेय्य, हदयं नीहरित्वा ददेय्यं. सचे अक्खीनि याचेय्य, अक्खीनि उप्पाटेत्वा ददेय्यं. सचे सकलसरीरे मंसं रुधिरम्पि वा याचेय्य, सकलसरीरतो मंसं छिन्दित्वा रुधिरम्पि असिना विज्झित्वा ददेय्यं. अथापि कोचि ‘दासो मे होही’ति वदेय्य, अत्तानं तस्स सावेत्वा ददेय्य’’न्ति. तस्सेवं सभावं सरसं चिन्तेन्तस्स चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी उदकपरियन्तं कत्वा कम्पि. सिनेरुपब्बतराजा ओनमित्वा जेतुत्तरनगराभिमुखो अट्ठासि. तेन वुत्तं –
‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;
तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.
‘‘हदयं ¶ ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;
ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं.
‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;
अकम्पि तत्थ पथवी, सिनेरुवनवटंसका’’ति.
तत्थ सावेत्वाति ‘‘अज्ज पट्ठाय अहं इमस्स दासो’’ति दासभावं सावेत्वा. यदि कोचि याचये ममन्ति कोचि मं यदि याचेय्य. सभावं चिन्तयन्तस्साति अविपरीतं अत्तनो यथाभूतं सभावं अतित्तिमं ¶ यथाज्झासयं चिन्तेन्तस्स मम, मयि चिन्तेन्तेति अत्थो. अकम्पितन्ति कम्पितरहितं. असण्ठितन्ति सङ्कोचरहितं. येन हि लोभादिना अबोधिसत्तानं चक्खादिदाने चित्तुत्राससङ्खातं कम्पितं सङ्कोचसङ्खातं सण्ठितञ्च सिया, तेन विनाति अत्थो. अकम्पीति अचलि. सिनेरुवनवटंसकाति सिनेरुम्हि उट्ठितनन्दनवनफारुसकवनमिस्सकवनचित्तलतावनादिकप्पकतरुवनं सिनेरुवनं. अथ वा सिनेरु च जम्बुदीपादीसु रमणीयवनञ्च सिनेरुवनं ¶ , तं वनं वटंसकं एतिस्साति सिनेरुवनवटंसका.
एवञ्च पथविकम्पने वत्तमाने मधुरगम्भीरदेवो गज्जन्तो खणिकवस्सं वस्सि, विज्जुलता निच्छरिंसु, महासमुद्दो उब्भिज्जि, सक्को देवराजा अप्फोटेसि, महाब्रह्मा साधुकारमदासि, याव ब्रह्मलोका एककोलाहलं अहोसि. महासत्तो सोळसवस्सकालेयेव सब्बसिप्पानं निप्फत्तिं पापुणि. तस्स पिता रज्जं दातुकामो मातरा सद्धिं मन्तेत्वा मद्दराजकुलतो मातुलधीतरं मद्दिं नाम राजकञ्ञं आनेत्वा सोळसन्नं इत्थिसहस्सानं जेट्ठकं अग्गमहेसिं कत्वा महासत्तं रज्जे अभिसिञ्चि. महासत्तो रज्जे पतिट्ठितकालतो पट्ठाय देवसिकं छसतसहस्सानि विस्सज्जेत्वा महादानं पवत्तेन्तो अन्वद्धमासं दानं ओलोकेतुं उपसङ्कमति. अपरभागे मद्दिदेवी पुत्तं विजायि. तं कञ्चनजालेन सम्पटिच्छिंसु, तेनस्स ‘‘जालिकुमारो’’त्वेव नामं करिंसु. तस्स पदसा गमनकाले सा धीतरं विजायि. तं कण्हाजिनेन सम्पटिच्छिंसु, तेनस्सा ‘‘कण्हाजिना’’त्वेव नामं करिंसु. तेन वुत्तं –
‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;
पच्चयं नागमारुय्ह, दानं दातुं उपागमि’’न्ति.
तत्थ अन्वद्धमासेति अनुअद्धमासे, अद्धमासे अद्धमासेति अत्थो. पुण्णमासेति पुण्णमासियं, मासपरिपूरिया ¶ चन्दपरिपूरिया च समन्नागते पन्नरसे दानं दातुं उपागमिन्ति सम्बन्धो. तत्रायं योजना – पच्चयं नागमारुय्ह अद्धमासे अद्धमासे दानं दातुं दानसालं उपागमिं, एवं उपगच्छन्तो च यदा एकस्मिं पन्नरसे पुण्णमासिउपोसथे दानं दातुं उपागमिं, तदा कलिङ्गरट्ठविसया ब्राह्मणा उपगञ्छु ¶ मन्ति तत्थ पच्चयं नागन्ति पच्चयनामकं मङ्गलहत्थिं. बोधिसत्तस्स हि जातदिवसे एका आकासचारिनी करेणुका अभिमङ्गलसम्मतं सब्बसेतहत्थिपोतकं आनेत्वा मङ्गलहत्थिट्ठाने ठपेत्वा पक्कामि. तस्स महासत्तं ¶ पच्चयं कत्वा लद्धत्ता ‘‘पच्चयो’’त्वेव नामं करिंसु. तं पच्चयनामकं ओपवय्हं हत्थिनागं आरुय्ह दानं दातुं उपागमिन्ति. तेन वुत्तं –
‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;
अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, सब्बसेतं गजुत्तम’’न्ति.
तत्थ ‘‘कलिङ्गरट्ठविसया’’तिआदिगाथा हेट्ठा कुरुराजचरितेपि (चरिया. १.२१-२२) आगता एव, तस्मा तासं अत्थो कथामग्गो च तत्थ वुत्तनयेनेव वेदितब्बो. इध पन मङ्गलहत्थिनो सेतत्ता ‘‘सब्बसेतं गजुत्तम’’न्ति वुत्तं. बोधिसत्तो हत्थिक्खन्धवरगतो –
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;
सन्तं नप्पटिगूहामि, दाने मे रमते मनो’’ति. –
अत्तनो दानाभिरतिं पवेदेन्तो –
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गज’’न्ति. (चरिया. १.२३) –
पटिजानित्वा हत्थिक्खन्धतो ओरुय्ह अनलङ्कतट्ठानं ओलोकनत्थं अनुपरियायित्वा अनलङ्कतट्ठानं अदिस्वा कुसुममिस्सगन्धोदकभरितं सुवण्णभिङ्गारं गहेत्वा ‘‘भोन्तो इतो एथा’’ति ¶ अलङ्कतरजतदामसदिसं हत्थिसोण्डं तेसं हत्थे ठपेत्वा उदकं पातेत्वा अलङ्कतवारणं अदासि. तेन वुत्तं –
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गज’’न्ति. (चरिया. १.२४);
तत्थ ¶ सन्तन्ति विज्जमानं देय्यधम्मं. नप्पटिगूहामीति न पटिच्छादेमि. यो हि अत्तनो सन्तकं ‘‘मय्हमेव होतू’’ति चिन्तेति, याचितो वा पटिक्खिपति, सो याचकानं अभिमुखे ठितम्पि अत्थतो पटिच्छादेति नाम. महासत्तो पन अत्तनो सीसं आदिं कत्वा अज्झत्तिकदानं दातुकामोव, कथं बाहिरं पटिक्खिपति, तस्मा आह ‘‘सन्तं नप्पटिगूहामी’’ति. तेनेवाह ‘‘दाने मे रमते मनो’’ति. सेसं हेट्ठा वुत्तत्थमेव.
तस्स पन हत्थिनो चतूसु पादेसु अलङ्कारा चत्तारि सतसहस्सानि ¶ अग्घन्ति, उभोसु पस्सेसु अलङ्कारा द्वे सतसहस्सानि, हेट्ठा उदरे कम्बलं सतसहस्सं, पिट्ठियं मुत्ताजालं मणिजालं कञ्चनजालन्ति तीणि जालानि तीणि सतसहस्सानि, उभो कण्णालङ्कारा द्वे सतसहस्सानि, पिट्ठियं अत्थतकम्बलं सतसहस्सं, कुम्भालङ्कारो सतसहस्सं, तयो वटंसका तीणि सतसहस्सानि, कण्णचूळालङ्कारो सतसहस्सं, द्विन्नं दन्तानं अलङ्कारा द्वे सतसहस्सानि, सोण्डाय सोवत्थिकालङ्कारो सतसहस्सं, नङ्गुट्ठालङ्कारो सतसहस्सं, आरोहणनिस्सेणि सतसहस्सं, भुञ्जनकटाहं सतसहस्सं, ठपेत्वा अनग्घभण्डं इदं ताव एत्तकं चतुवीसति सतसहस्सानि अग्घति. छत्तपिण्डियं पन मणि, चूळामणि, मुत्ताहारे मणि, अङ्कुसे मणि, हत्थिकण्ठवेठनमुत्ताहारे मणि, हत्थिकुम्भे मणीति इमानि छ अनग्घानि, हत्थीपि अनग्घो एवाति हत्थिना सद्धिं सत्त अनग्घानि, तानि सब्बानि ब्राह्मणानं अदासि. तथा हत्थिनो परिचारकानि पञ्च कुलसतानि हत्थिमेण्डहत्थिगोपकेहि सद्धिं अदासि. सह दानेन पनस्स हेट्ठा वुत्तनयेनेव भूमिकम्पादयो अहेसुं. तेन वुत्तं –
‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
जातकेपि (जा. २.२२.१६७३) वुत्तं –
‘‘तदासि ¶ यं भिंसनकं, तदासि लोमहंसनं;
हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथा’’ति.
८८. तस्स ¶ नागस्स दानेनाति छहि अनग्घेहि सद्धिं चतुवीसतिसतसहस्सग्घनिकअलङ्कारभण्डसहितस्स तस्स मङ्गलहत्थिस्स परिच्चागेन. सिवयोति सिविराजकुमारा चेव सिविरट्ठवासिनो च. ‘‘सिवयो’’ति च देसनासीसमेतं. तत्थ हि अमच्चा पारिसज्जा ब्राह्मणगहपतिका नेगमजानपदा नागरा सकलरट्ठवासिनो च सञ्जयमहाराजं फुस्सतिदेविं मद्दिदेविञ्च ठपेत्वा सब्बे एव. कुद्धाति देवतावत्तनेन बोधिसत्तस्स कुद्धा. समागताति सन्निपतिता. ते ¶ किर ब्राह्मणा हत्थिं लभित्वा तं अभिरुहित्वा महाद्वारेन पविसित्वा नगरमज्झेन पायिंसु. महाजनेन च ‘‘अम्भो ब्राह्मणा, अम्हाकं हत्थी कुतो अभिरुळ्हो’’ति वुत्ते ‘‘वेस्सन्तरमहाराजेन नो हत्थी दिन्नो, के तुम्हे’’ति हत्थविकारादीहि घट्टेन्ता अगमंसु. अथ अमच्चे आदिं कत्वा महाजना राजद्वारे सन्निपतित्वा ‘‘रञ्ञा नाम ब्राह्मणानं धनं वा धञ्ञं वा खेत्तं वा वत्थु वा दासिदासपरिचारिका वा दातब्बा सिया, कथञ्हि नामायं वेस्सन्तरमहाराजा राजारहं मङ्गलहत्थिं दस्सति, न इदानि एवं रज्जं विनासेतुं दस्सामा’’ति उज्झायित्वा सञ्जयमहाराजस्स तमत्थं आरोचेत्वा तेन अनुनीयमाना अननुयन्ता अगमंसु. केवलं पन –
‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;
पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’ति. (जा. २.२२.१६८७) –
वदिंसु. तेन वुत्तं –
‘‘पब्बाजेसुं सका रट्ठा, वङ्कं गच्छतु पब्बत’’न्ति.
तत्थ पब्बाजेसुन्ति रज्जतो बहि वासत्थाय उस्सुक्कमकंसु; –
राजापि ‘‘महा खो अयं पटिपक्खो, हन्द मम पुत्तो कतिपाहं रज्जतो बहि वसतू’’ति चिन्तेत्वा –
‘‘एसो ¶ चे सिवीनं छन्दो, छन्दं नप्पनुदामसे;
इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.
‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति;
समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु न’’न्ति. (जा. २.२२.१६८८-१६८९) –
वत्वा ¶ पुत्तस्स सन्तिके कत्तारं पेसेसि ‘‘इमं पवत्तिं मम पुत्तस्स आरोचेही’’ति. सो तथा अकासि.
महासत्तोपि तं सुत्वा –
‘‘किस्मिं मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;
तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति म’’न्ति. (जा. २.२२.१७०१) –
कारणं पुच्छि. तेन ‘‘तुम्हाकं हत्थिदानेना’’ति वुत्ते सोमनस्सप्पत्तो हुत्वा –
‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;
हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.
‘‘दक्खिणं ¶ वापहं बाहुं, दिस्वा याचकमागते;
ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.
‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;
नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’ति. (जा. २.२२.१७०३-१७०५) –
वत्वा ‘‘नागरा मे एकदिवसं दानं दातुं ओकासं देन्तु, स्वे दानं दत्वा ततियदिवसे गमिस्सामी’’ति वत्वा कत्तारं तेसं सन्तिके पेसेत्वा ‘‘अहं स्वे सत्तसतकं नाम महादानं दस्सामि ¶ , सत्तहत्थिसतानि सत्तअस्ससतानि सत्तरथसतानि सत्तइत्थिसतानि सत्तदाससतानि सत्तदासिसतानि सत्तधेनुसतानि पटियादेहि, नानप्पकारञ्च अन्नपानादिं सब्बं दातब्बयुत्तकं उपट्ठपेही’’ति सब्बकम्मिकं अमच्चं आणापेत्वा एककोव मद्दिदेविया वसनट्ठानं गन्त्वा ‘‘भद्दे मद्दि, अनुगामिकनिधिं निदहमाना, सीलवन्तेसु ददेय्यासी’’ति तम्पि दाने नियोजेत्वा तस्सा अत्तनो गमनकारणं आचिक्खित्वा ‘‘अहं वनं वसनत्थाय गमिस्सामि, त्वं इधेव अनुक्कण्ठिता वसाही’’ति आह. सा ‘‘नाहं, महाराज, तुम्हेहि विना एकदिवसम्पि वसिस्सामी’’ति आह.
दुतियदिवसे सत्तसतकं महादानं पवत्तेसि. तस्स सत्तसतकं दानं देन्तस्सेव सायं अहोसि. अलङ्कतरथेन मातापितूनं वसनट्ठानं गन्त्वा ‘‘अहं स्वे गमिस्सामी’’ति ते आपुच्छित्वा अकामकानं तेसं अस्सुमुखानं रोदन्तानंयेव वन्दित्वा पदक्खिणं कत्वा ततो निक्खमित्वा ¶ तं दिवसं अत्तनो निवेसने वसित्वा पुनदिवसे ‘‘गमिस्सामी’’ति पासादतो ओतरि. मद्दिदेवी सस्सुससुरेहि नानानयेहि याचित्वा निवत्तियमानापि तेसं वचनं अनादियित्वा ते वन्दित्वा पदक्खिणं कत्वा सेसित्थियो अपलोकेत्वा द्वे पुत्ते आदाय वेस्सन्तरस्स पठमतरं गन्त्वा रथे अट्ठासि.
महापुरिसो रथं अभिरुहित्वा रथे ठितो महाजनं आपुच्छित्वा ‘‘अप्पमत्ता दानादीनि पुञ्ञानि करोथा’’ति ओवादमस्स दत्वा नगरतो निक्खमि. बोधिसत्तस्स माता ‘‘पुत्तो मे दानवित्तको दानं देतू’’ति आभरणेहि सद्धिं सत्तरतनपूरानि सकटानि उभोसु पस्सेसु पेसेसि. सोपि अत्तनो कायारुळ्हमेव आभरणभण्डं सम्पत्तयाचकानं ¶ अट्ठारस वारे दत्वा सेसं सब्बमदासि. नगरा निक्खमित्वाव निवत्तित्वा ओलोकेतुकामो अहोसि. अथस्स पुञ्ञानुभावेन रथप्पमाणे ठाने महापथवी भिज्जित्वा परिवत्तित्वा रथं नगराभिमुखं अकासि. सो मातापितूनं वसनट्ठानं ओलोकेसि. तेन कारुञ्ञेन पथविकम्पो अहोसि. तेन वुत्तं ‘‘तेसं निच्छुभमानान’’न्तिआदि.
८९-९०. तत्थ निच्छुभमानानन्ति तेसु सिवीसु निक्कड्ढन्तेसु, पब्बाजेन्तेसूति अत्थो. तेसं वा निक्खमन्तानं. महादानं पवत्तेतुन्ति सत्तसतकमहादानं दातुं. आयाचिस्सन्ति याचिं. सावयित्वाति घोसापेत्वा. कण्णभेरिन्ति युगलमहाभेरिं. ददामहन्ति ददामि अहं.
९१. अथेत्थाति अथेवं दाने दीयमाने एतस्मिं दानग्गे. तुमूलोति एककोलाहलीभूतो. भेरवोति ¶ भयावहो. महासत्तञ्हि ठपेत्वा अञ्ञेसं सो भयं जनेति, तस्स भयजननाकारं दस्सेतुं. ‘‘दानेनिम’’न्तिआदि वुत्तं. इमं वेस्सन्तरमहाराजानं दानेन हेतुना सिवयो रट्ठतो नीहरन्ति पब्बाजेन्ति, तथापि पुन च एवरूपं दानं देति अयन्ति.
९२-९४. इदानि तं दानं दस्सेतुं ‘‘हत्थि’’न्ति गाथमाह. तत्थ गवन्ति धेनुं. चतुवाहिं रथं दत्वाति वहन्तीति वाहिनो, अस्सा, चतुरो आजञ्ञसिन्धवे ¶ रथञ्च ब्राह्मणानं दत्वाति अत्थो. महासत्तो हि तथा नगरतो निक्खमन्तो सहजाते सट्ठिसहस्से अमच्चे सेसजनञ्च अस्सुपुण्णमुखं अनुबद्धन्तं निवत्तेत्वा रथं पाजेन्तो मद्दिं आह – ‘‘सचे, भद्दे, पच्छतो याचका आगच्छन्ति, उपधारेय्यासी’’ति. सा ओलोकेन्ती निसीदि. अथस्स सत्तसतकमहादानं गमनकाले कतदानञ्च सम्पापुणितुं असक्कोन्ता चत्तारो ब्राह्मणा आगन्त्वा ‘‘वेस्सन्तरो कुहि’’न्ति पुच्छित्वा ‘‘दानं दत्वा रथेन गतो’’ति वुत्ते ‘‘अस्से याचिस्सामा’’ति अनुबन्धिंसु. मद्दी ते आगच्छन्ते दिस्वा ‘‘याचका, देवा’’ति आरोचेसि. महासत्तो रथं ठपेसि. ते आगन्त्वा अस्से याचिंसु. महासत्तो अस्से अदासि. ते ते गहेत्वा गता. अस्सेसु ¶ पन दिन्नेसु रथधुरं आकासेयेव अट्ठासि. अथ चत्तारो देवपुत्ता रोहितमिगवण्णेनागन्त्वा रथधुरं सम्पटिच्छित्वा अगमंसु. महासत्तो तेसं देवपुत्तभावं ञत्वा –
‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;
मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति म’’न्ति. (जा. २.२२.१८६४) –
मद्दिया आह.
तत्थ चित्तरूपंवाति अच्छरियरूपं विय. दक्खिणस्साति सुसिक्खितअस्सा विय मं वहन्ति.
अथ नं एवं गच्छन्तं अपरो ब्राह्मणो आगन्त्वा रथं याचि. महासत्तो पुत्तदारं ओतारेत्वा रथं अदासि. रथे पन दिन्ने देवपुत्ता अन्तरधायिंसु. ततो पट्ठाय पन सब्बेपि पत्तिकाव अहेसुं. अथ महासत्तो ‘‘मद्दि, त्वं कण्हाजिनं गण्हाहि, अहं जालिकुमारं गण्हामी’’ति उभोपि द्वे दारके अङ्केनादाय अञ्ञमञ्ञं पियसल्लापा पटिपथं आगच्छन्ते मनुस्से वङ्कपब्बतस्स मग्गं पुच्छन्ता सयमेव ओनतेसु फलरुक्खेसु फलानि दारकानं ददन्ता अत्थकामाहि ¶ देवताहि मग्गस्स सङ्खिपितत्ता तदहेव चेतरट्ठं सम्पापुणिंसु. तेन वुत्तं ‘‘चतुवाहिं रथं दत्वा’’तिआदि.
तत्थ ठत्वा चातुम्महापथेति अत्तनो गमनमग्गेन पस्सतो आगतेन तेन ब्राह्मणेन आगतमग्गेन च विनिविज्झित्वा गतट्ठानत्ता चतुक्कसङ्खाते ¶ चतुमहापथे ठत्वा तस्स ब्राह्मणस्स रथं दत्वा. एकाकियोति अमच्चसेवकादिसहायाभावेन एकको. तेनेवाह ‘‘अदुतियो’’ति. मद्दिदेविं इदमब्रवीति मद्दिदेविं इदं अभासि.
९६-९९. पदुमं पुण्डरीकंवाति पदुमं विय, पुण्डरीकं विय च. कण्हाजिनग्गहीति कण्हाजिनं अग्गहेसि. अभिजाताति जातिसम्पन्ना. विसमं समन्ति विसमं समञ्च भूमिप्पदेसं. एन्तीति आगच्छन्ति. अनुमग्गे पटिप्पथेति अनुमग्गे वा पटिपथे वाति वा-सद्दस्स लोपो दट्ठब्बो. करुणन्ति भावनपुंसकनिद्देसो, करुणायितत्तन्ति अत्थो. दुक्खं ते पटिवेदेन्तीति इमे एवं सुखुमाला पदसा गच्छन्ति, दूरेव इतो वङ्कपब्बतोति ते तदा अम्हेसु कारुञ्ञवसेन अत्तना दुक्खं पटिलभन्ति, तथा अत्तनो ¶ उप्पन्नदुक्खं पटिवेदेन्ति वाति अत्थो.
१००-१. पवनेति महावने. फलिनेति फलवन्ते. उब्बिद्धाति उद्धं उग्गता उच्चा. उपगच्छन्ति दारकेति यथा फलानि दारकानं हत्थूपगय्हकानि होन्ति, एवं रुक्खा सयमेव साखाहि ओनमित्वा दारके उपेन्ति.
१०२. अच्छरियन्ति अच्छरायोग्गं, अच्छरं पहरितुं युत्तं. अभूतपुब्बं भूतन्ति अब्भुतं. लोमानं हंसनसमत्थताय लोमहंसनं. साहुकारन्ति साधुकारं, अयमेव वा पाठो. इत्थिरतनभावेन सब्बेहि अङ्गेहि अवयवेहि सोभतीति सब्बङ्गसोभना.
१०३-४. अच्छेरं वताति अच्छरियं वत. वेस्सन्तरस्स तेजेनाति वेस्सन्तरस्स पुञ्ञानुभावेन. सङ्खिपिंसु पथं यक्खाति देवता महासत्तस्स पुञ्ञतेजेन चोदिता तं मग्गं परिक्खयं पापेसुं, अप्पकं अकंसु, तं पन दारकेसु करुणाय कतं विय कत्वा वुत्तं ‘‘अनुकम्पाय दारके’’ति. जेतुत्तरनगरतो हि सुवण्णगिरितालो नाम पब्बतो पञ्च योजनानि, ततो कोन्तिमारा नाम नदी पञ्च योजनानि, ततो मारञ्जनागिरि नाम पब्बतो पञ्च योजनानि, ततो दण्डब्राह्मणगामो नाम पञ्च योजनानि, ततो मातुलनगरं दस ¶ योजनानि, इति तं रट्ठं जेतुत्तरनगरतो तिंस योजनानि होति. देवता ¶ बोधिसत्तस्स पुञ्ञतेजेन चोदिता मग्गं परिक्खयं पापेसुं. तं सब्बं एकाहेनेव अतिक्कमिंसु. तेन वुत्तं ‘‘निक्खन्तदिवसेनेव, चेतरट्ठमुपागमु’’न्ति.
एवं महासत्तो सायन्हसमयं चेतरट्ठे मातुलनगरं पत्वा तस्स नगरस्स द्वारसमीपे सालायं निसीदि. अथस्स मद्दिदेवी पादेसु रजं पुञ्छित्वा पादे सम्बाहित्वा ‘‘वेस्सन्तरस्स आगतभावं जानापेस्सामी’’ति सालतो निक्खमित्वा तस्स चक्खुपथे सालद्वारे अट्ठासि. नगरं पविसन्तियो च निक्खमन्तियो च इत्थियो तं दिस्वा परिवारेसुं. महाजनो तञ्च वेस्सन्तरञ्च पुत्ते चस्स तथा आगते दिस्वा राजूनं आचिक्खि. सट्ठिसहस्सा राजानो रोदन्ता परिदेवन्ता तस्स सन्तिकं आगन्त्वा मग्गपरिस्समं विनोदेत्वा ¶ तथा आगमनकारणं पुच्छिंसु.
महासत्तो हत्थिदानं आदिं कत्वा सब्बं कथेसि. तं सुत्वा ते अत्तनो रज्जेन निमन्तयिंसु. महापुरिसो ‘‘मया तुम्हाकं रज्जं पटिग्गहितमेव होतु, राजा पन मं रट्ठा पब्बाजेति, तस्मा वङ्कपब्बतमेव गमिस्सामी’’ति वत्वा तेहि नानप्पकारं तत्थ वासं याचियमानोपि तं अनलङ्करित्वा तेहि गहितारक्खो तं रत्तिं सालायमेव वसित्वा पुनदिवसे पातोव नानग्गरसभोजनं भुञ्जित्वा तेहि परिवुतो निक्खमित्वा पन्नरसयोजनमग्गं गन्त्वा वनद्वारे ठत्वा ते निवत्तेत्वा पुरतो पन्नरसयोजनमग्गं तेहि आचिक्खितनियामेनेव अगमासि. तेन वुत्तं –
‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;
सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.
‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;
ते ततो निक्खमित्वान, वङ्कं अगमु पब्बत’’न्ति.
तत्थ तत्थ वत्तेत्वा सल्लापन्ति तत्थ तेहि राजूहि समागमेहि सद्धिं पटिसम्मोदमाना कथं पवत्तेत्वा. चेतपुत्तेहीति चेतराजपुत्तेहि. ते ततो निक्खमित्वानाति ते राजानो ततो वनद्वारट्ठाने निवत्तेत्वा. वङ्कं अगमु पब्बतन्ति अम्हे चत्तारो जना वङ्कपब्बतं उद्दिस्स अगमम्हा.
अथ ¶ महासत्तो तेहि आचिक्खितमग्गेन गच्छन्तो गन्धमादनपब्बतं पत्वा तं दिवसं तत्थ ¶ वसित्वा ततो उत्तरदिसाभिमुखो वेपुल्लपब्बतपादेन गन्त्वा केतुमतीनदीतीरे निसीदित्वा वनचरकेन दिन्नं मधुमंसं खादित्वा तस्स सुवण्णसूचिं दत्वा न्हत्वा पिवित्वा पटिप्पस्सद्धदरथो नदिं उत्तरित्वा सानुपब्बतसिखरे ठितस्स निग्रोधस्स मूले थोकं निसीदित्वा उट्ठाय गच्छन्तो नालिकपब्बतं परिहरन्तो मुचलिन्दसरं गन्त्वा सरतीरेन पुब्बुत्तरकण्णं पत्वा एकपदिकमग्गेनेव वनघटं पविसित्वा तं अतिक्कम्म गिरिविदुग्गानं नदीपभवानं पुरतो चतुरस्सपोक्खरणिं पापुणि.
१०७. तस्मिं ¶ खणे सक्को आवज्जेन्तो ‘‘महासत्तो हिमवन्तं पविट्ठो, वसनट्ठानं लद्धुं वट्टती’’ति चिन्तेत्वा विस्सकम्मं पेसेसि – ‘‘गच्छ वङ्कपब्बतकुच्छिम्हि रमणीये ठाने अस्समपदं मापेही’’ति. सो तत्थ द्वे पण्णसालायो द्वे चङ्कमे द्वे च रत्तिट्ठानदिवाट्ठानानि मापेत्वा तेसु तेसु ठानेसु नानापुप्फविचित्ते रुक्खे फलिते रुक्खे पुप्फगच्छे कदलिवनादीनि च दस्सेत्वा सब्बे पब्बजितपरिक्खारे पटियादेत्वा ‘‘येकेचि पब्बजितुकामा, ते गण्हन्तू’’ति अक्खरानि लिखित्वा अमनुस्से च भेरवसद्दे मिगपक्खिनो च पटिक्कमापेत्वा सकट्ठानमेव गतो.
महासत्तो एकपदिकमग्गं दिस्वा ‘‘पब्बजितानं वसनट्ठानं भविस्सती’’ति मद्दिञ्च पुत्ते च तत्थेव ठपेत्वा अस्समपदं पविसित्वा अक्खरानि ओलोकेत्वा ‘‘सक्केन दिन्नोस्मी’’ति पण्णसालद्वारं विवरित्वा पविट्ठो खग्गञ्च धनुञ्च अपनेत्वा साटके ओमुञ्चित्वा इसिवेसं गहेत्वा कत्तरदण्डं आदाय निक्खमित्वा पच्चेकबुद्धसदिसेन उपसमेन दारकानं सन्तिकं अगमासि. मद्दिदेवीपि महासत्तं दिस्वा पादेसु पतित्वा रोदित्वा तेनेव सद्धिं अस्समं पविसित्वा अत्तनो पण्णसालं गन्त्वा इसिवेसं गण्हि. पच्छा पुत्तेपि तापसकुमारके करिंसु. बोधिसत्तो मद्दिं वरं याचि ‘‘मयं इतो पट्ठाय पब्बजिता नाम, इत्थी च नाम ब्रह्मचरियस्स मलं, मा दानि अकाले मम सन्तिकं आगच्छा’’ति. सा ‘‘साधू’’ति सम्पटिच्छित्वा महासत्तम्पि वरं याचि ‘‘देव, तुम्हे पुत्ते गहेत्वा इधेव होथ, अहं फलाफलं आहरिस्सामी’’ति. सा ततो पट्ठाय अरञ्ञतो फलाफलानि आहरित्वा तयो जने पटिजग्गि. इति चत्तारो खत्तिया वङ्कपब्बतकुच्छियं सत्तमासमत्तं वसिंसु. तेन वुत्तं ‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं महिद्धिक’’न्तिआदि.
तत्थ ¶ आमन्तयित्वाति पक्कोसापेत्वा. महिद्धिकन्ति महतिया देविद्धिया समन्नागतं. अस्समं सुकतन्ति अस्समपदं सुकतं कत्वा. रम्मं वेस्सन्तरस्स वसनानुच्छविकं पण्णसालं. सुमापयाति सुट्ठु मापय. आणापेसीति वचनसेसो. सुमापयीति सम्मा मापेसि.
१११. असुञ्ञोति ¶ यथा सो अस्समो असुञ्ञो होति, एवं तस्स असुञ्ञभावकरणेन ¶ असुञ्ञो होमि. ‘‘असुञ्ञे’’ति वा पाठो, मम वसनेनेव असुञ्ञे अस्समे दारके अनुरक्खन्तो वसामि तत्थ तिट्ठामि. बोधिसत्तस्स मेत्तानुभावेन समन्ता तियोजने सब्बे तिरच्छानापि मेत्तं पटिलभिंसु.
एवं तेसु तत्थ वसन्तेसु कलिङ्गरट्ठवासी जूजको नाम ब्राह्मणो अमित्ततापनाय नाम भरियाय ‘‘नाहं ते निच्चं धञ्ञकोट्टनउदकाहरणयागुभत्तपचनादीनि कातुं सक्कोमि, परिचारकं मे दासं वा दासिं वा आनेही’’ति वुत्ते ‘‘कुतोहं ते भोति दुग्गतो दासं वा दासिं वा लभिस्सामी’’ति वत्वा ताय ‘‘एस वेस्सन्तरो राजा वङ्कपब्बते वसति. तस्स पुत्ते मय्हं परिचारके याचित्वा आनेही’’ति वुत्ते किलेसवसेन तस्सा पटिबद्धचित्तताय तस्सा वचनं अतिक्कमितुं असक्कोन्तो पाथेय्यं पटियादापेत्वा अनुक्कमेन जेतुत्तरनगरं पत्वा ‘‘कुहिं वेस्सन्तरमहाराजा’’ति पुच्छि.
महाजनो ‘‘इमेसं याचकानं अतिदानेन अम्हाकं राजा रट्ठा पब्बाजितो, एवं अम्हाकं राजानं नासेत्वा पुनपि इधेव आगच्छती’’ति लेड्डुदण्डादिहत्थो उपक्कोसन्तो ब्राह्मणं अनुबन्धि. सो देवताविग्गहितो हुत्वा ततो निक्खमित्वा वङ्कपब्बतगामिमग्गं अभिरुळ्हो अनुक्कमेन वनद्वारं पत्वा महावनं अज्झोगाहेत्वा मग्गमूळ्हो हुत्वा विचरन्तो तेहि राजूहि बोधिसत्तस्स आरक्खणत्थाय ठपितेन चेतपुत्तेन समागञ्छि. तेन ‘‘कहं, भो ब्राह्मण, गच्छसी’’ति पुट्ठो ‘‘वेस्सन्तरमहाराजस्स सन्तिक’’न्ति वुत्ते ‘‘अद्धा अयं ब्राह्मणो तस्स पुत्ते वा देविं वा याचितुं गच्छती’’ति चिन्तेत्वा ‘‘मा खो, त्वं ब्राह्मण, तत्थ गञ्छि, सचे गच्छसि, एत्थेव ते सीसं छिन्दित्वा मय्हं सुनखानं घासं करिस्सामी’’ति तेन सन्तज्जितो मरणभयभीतो ‘‘अहमस्स पितरा पेसितो दूतो, ‘तं आनेस्सामी’ति आगतो’’ति मुसावादं अभासि. तं सुत्वा चेतपुत्तो तुट्ठहट्ठो ब्राह्मणस्स ¶ सक्कारसम्मानं कत्वा वङ्कपब्बतगामिमग्गं आचिक्खि. सो ततो परं गच्छन्तो अन्तरामग्गे अच्चुतेन नाम तापसेन सद्धिं समागन्त्वा तम्पि मग्गं पुच्छित्वा तेनापि मग्गे आचिक्खिते तेन आचिक्खितसञ्ञाय मग्गं गच्छन्तो अनुक्कमेन बोधिसत्तस्स अस्समपदट्ठानसमीपं गन्त्वा मद्दिदेविया फलाफलत्थं ¶ गतकाले बोधिसत्तं उपसङ्कमित्वा उभो दारके याचि. तेन वुत्तं –
‘‘पवने वसमानस्स, अद्धिको मं उपागमि;
अयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो’’ति.
एवं ¶ ब्राह्मणेन दारकेसु याचितेसु महासत्तो ‘‘चिरस्सं वत मे याचको अधिगतो, अज्जाहं अनवसेसतो दानपारमिं पूरेस्सामी’’ति अधिप्पायेन सोमनस्सजातो पसारितहत्थे सहस्सत्थविकं ठपेन्तो विय ब्राह्मणस्स चित्तं परितोसेन्तो सकलञ्च तं पब्बतकुच्छिं उन्नादेन्तो ‘‘ददामि तव मय्हं पुत्तके, अपि च मद्दिदेवी पन पातोव फलाफलत्थाय वनं गन्त्वा सायं आगमिस्सति, ताय आगताय ते पुत्तके दस्सेत्वा त्वञ्च मूलफलाफलं खादित्वा एकरत्तिं वसित्वा विगतपरिस्समो पातोव गमिस्ससी’’ति आह. ब्राह्मणो ‘‘कामञ्चेस उळारज्झासयताय पुत्तके ददाति, माता पन वच्छगिद्धा आगन्त्वा दानस्स अन्तरायम्पि करेय्य, यंनूनाहं इमं निप्पीळेत्वा दारके गहेत्वा अज्जेव गच्छेय्य’’न्ति चिन्तेत्वा ‘‘पुत्ता चे ते मय्हं दिन्ना, किं दानि मातरं दस्सेत्वा पेसितेहि, दारके गहेत्वा अज्जेव गमिस्सामी’’ति आह. ‘‘सचे, त्वं ब्राह्मण, राजपुत्तिं मातरं दट्ठुं न इच्छसि, इमे दारके गहेत्वा जेतुत्तरनगरं गच्छ, तत्थ सञ्जयमहाराजा दारके गहेत्वा महन्तं ते धनं दस्सति, तेन दासदासियो गण्हिस्ससि, सुखञ्च जीविस्ससि, अञ्ञथा इमे सुखुमाला राजदारका, किं ते वेय्यावच्चं करिस्सन्ती’’ति आह.
ब्राह्मणो ‘‘एवम्पि मया न सक्का कातुं, राजदण्डतो भायामि, मय्हमेव गामं नेस्सामी’’ति आह. इमं तेसं कथासल्लापं सुत्वा दारका ‘‘पिता नो खो अम्हे ब्राह्मणस्स दातुकामो’’ति पक्कमित्वा पोक्खरणिं गन्त्वा पदुमिनिगच्छे निलीयिंसु. ब्राह्मणो ते अदिस्वाव ‘‘त्वं ¶ ‘दारके ददामी’ति वत्वा ते अपक्कमापेसि, एसो ते साधुभावो’’ति आह. अथ महासत्तो सहसाव उट्ठहित्वा दारके गवेसन्तो पदुमिनिगच्छे निलीने दिस्वा ‘‘एथ, ताता, मा मय्हं दानपारमिया अन्तरायं अकत्थ, मम दानज्झासयं मत्थकं पापेथ, अयञ्च ब्राह्मणो तुम्हे गहेत्वा तुम्हाकं अय्यकस्स सञ्जयमहाराजस्स सन्तिकं गमिस्सति ¶ , तात जालि, त्वं भुजिस्सो होतुकामो ब्राह्मणस्स निक्खसहस्सं दत्वा भुजिस्सो भवेय्यासि, कण्हाजिने त्वं दाससतं दासिसतं हत्थिसतं अस्ससतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा भुजिस्सा भवेय्यासी’’ति कुमारे अग्घापेत्वा समस्सासेत्वा गहेत्वा अस्समपदं गन्त्वा कमण्डलुना उदकं गहेत्वा सब्बञ्ञुतञ्ञाणस्स पच्चयं कत्वा ब्राह्मणस्स हत्थे उदकं पातेत्वा अतिविय पीतिसोमनस्सजातो हुत्वा पथविं उन्नादेन्तो पियपुत्तदानं अदासि. इधापि पुब्बे वुत्तनयेनेव पथविकम्पादयो अहेसुं. तेन वुत्तं –
‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;
उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.
‘‘सके ¶ पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
अथ ब्राह्मणो दारके अगन्तुकामे लताय हत्थेसु बन्धित्वा आकड्ढि. तेसं बन्धट्ठाने छविं छिन्दित्वा लोहितं पग्घरि. सो लतादण्डेन पहरन्तो आकड्ढि. ते पितरं ओलोकेत्वा.
‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;
मा नो त्वं तात अददा, याव अम्मापि एतु नो;
तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा’’ति. (जा. २.२२.२१२६) –
वत्वा पुनपि अयं एवरूपो घोरदस्सनो कुरूरकम्मन्तो –
‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;
गामा अरञ्ञमागम्म, धनं तं तात याचति;
नीयमाने पिसाचेन, किं नु तात उदिक्खसी’’ति. (जा. २.२२.२१३०-२१३१) –
आदीनि वदन्ता परिदेविंसु. तत्थ धनन्ति पुत्तधनं.
जूजको ¶ दारके तथा परिदेवन्तेयेव पोथेन्तोव गहेत्वा पक्कामि. महासत्तस्स दारकानं करुणं परिदेवितेन तस्स च ब्राह्मणस्स अकारुञ्ञभावेन बलवसोको उप्पज्जि, विप्पटिसारो च उदपादि. सो तङ्खणञ्ञेव बोधिसत्तानं पवेणिं अनुस्सरि. ‘‘सब्बेव हि बोधिसत्ता पञ्च महापरिच्चागे परिच्चजित्वा बुद्धा भविस्सन्ति, अहम्पि ¶ तेसं अब्भन्तरो, पुत्तदानञ्च महापरिच्चागानं अञ्ञतरं, तस्मा वेस्सन्तर दानं दत्वा पच्छानुतापो न ते अनुच्छविको’’ति अत्तानं परिभासेत्वा ‘‘दिन्नकालतो पट्ठाय मम ते न किञ्चि होन्ती’’ति अत्तानं उपत्थम्भेत्वा दळ्हसमादानं अधिट्ठाय पण्णसालद्वारे पासाणफलके कञ्चनपटिमा विय निसीदि.
अथ मद्दिदेवी अरञ्ञतो फलाफलं गहेत्वा निवत्तन्ती ‘‘मा महासत्तस्स दानन्तरायो होतू’’ति ¶ वाळमिगरूपधराहि देवताहि उपरुद्धमग्गा तेसु अपगतेसु चिरेन अस्समं पत्वा ‘‘अज्ज मे दुस्सुपिनं दिट्ठं, दुन्निमित्तानि च उप्पन्नानि, किं नु खो भविस्सती’’ति चिन्तेन्ती अस्समं पविसित्वा पुत्तके अपस्सन्ती बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘देव, न खो अम्हाकं पुत्तके पस्सामि, कुहिं ते गता’’ति आह. सो तुण्ही अहोसि. सा पुत्तके उपधारेन्ती तहिं तहिं उपधावित्वा गवेसन्ती अदिस्वा पुनपि गन्त्वा पुच्छि. बोधिसत्तो ‘‘कक्खळकथाय नं पुत्तसोकं जहापेस्सामी’’ति चिन्तेत्वा –
‘‘नून मद्दी वरारोहा, राजपुत्ती यसस्सिनी;
पातो गतासि उञ्छाय, किमिदं सायमागता’’ति. (जा. २.२२.२२२५) –
वत्वा ताय चिरायनकारणे कथिते पुनपि दारके सन्धाय न किञ्चि आह. सा पुत्तसोकेन ते उपधारेन्ती पुनपि वातवेगेन वनानि विचरि. ताय एकरत्तियं विचरितट्ठानं परिग्गण्हन्तं पन्नरसयोजनमत्तं अहोसि. अथ विभाताय रत्तिया महासत्तस्स सन्तिकं गन्त्वा ठिता दारकानं अदस्सनेन बलवसोकाभिभूता तस्स पादमूले छिन्नकदली विय भूमियं विसञ्ञी हुत्वा पति. सो ‘‘मता’’ति सञ्ञाय कम्पमानो उप्पन्नबलवसोकोपि सतिं पच्चुपट्ठपेत्वा ‘‘जानिस्सामि ताव जीवति, न जीवती’’ति सत्तमासे कायसंसग्गं अनापन्नपुब्बोपि ¶ अञ्ञस्स अभावेन तस्सा सीसं उक्खिपित्वा ऊरूसु ठपेत्वा उदकेन परिप्फोसित्वा उरञ्च मुखञ्च हदयञ्च परिमज्जि. मद्दीपि खो थोकं वीतिनामेत्वा सतिं पटिलभित्वा हिरोत्तप्पं पच्चुपट्ठपेत्वा ‘‘देव, दारका ते कुहिं गता’’ति पुच्छि. सो आह – ‘‘देवि, एकस्स मे ब्राह्मणस्स मं याचित्वा आगतस्स दासत्थाय दिन्ना’’ति वत्वा ताय ‘‘कस्मा, देव, पुत्ते ब्राह्मणस्स ¶ दत्वा मम सब्बरत्तिं परिदेवित्वा विचरन्तिया नाचिक्खी’’ति वुत्ते ‘‘पठममेव वुत्ते तव चित्तदुक्खं बहु भविस्सति, इदानि पन सरीरदुक्खेन तनुकं भविस्सती’’ति वत्वा –
‘‘मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;
लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे’’ति. (जा. २.२२.२२६०) –
सो समस्सासेत्वा पुन –
‘‘पुत्ते ¶ पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;
दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;
अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तम’’न्ति. (जा. २.२२.२२६१) –
वत्वा अत्तनो पुत्तदानं तं अनुमोदापेसि.
सापि –
‘‘अनुमोदामि ते देव, पुत्तके दानमुत्तमं;
दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भवा’’ति. (जा. २.२२.२२६२) –
वत्वा अनुमोदि.
एवं तेसु अञ्ञमञ्ञं सम्मोदनीयं कथं कथेन्तेसु सक्को चिन्तेसि – ‘‘महापुरिसो हिय्यो जूजकस्स पथविं उन्नादेत्वा दारके अदासि. इदानि नं कोचि हीनपुरिसो उपसङ्कमित्वा मद्दिदेविं याचित्वा गहेत्वा गच्छेय्य, ततो राजा निप्पच्चयो भवेय्य, हन्दाहं ब्राह्मणवण्णेन नं उपसङ्कमित्वा मद्दिं याचित्वा पारमिकूटं गाहापेत्वा कस्सचि अविस्सज्जियं कत्वा पुन नं तस्सेव दत्वा आगमिस्सामी’’ति. सो सूरियुग्गमनवेलायं ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि. तं दिस्वा महापुरिसो ‘‘अतिथि नो आगतो’’ति पीतिसोमनस्सजातो तेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘ब्राह्मण, केनत्थेन इधागतोसी’’ति ¶ पुच्छि. अथ नं सक्को मद्दिदेविं याचि. तेन वुत्तं –
‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;
अयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बत’’न्ति.
तत्थ पुनदेवाति दारके दिन्नदिवसतो पच्छा एव. तदनन्तरमेवाति अत्थो. ओरुय्हाति देवलोकतो ओतरित्वा. ब्राह्मणसन्निभोति ब्राह्मणसमानवण्णो.
अथ ¶ महासत्तो ‘‘हिय्यो मे द्वेपि दारके ब्राह्मणस्स दिन्ना, अहम्पि अरञ्ञे एककोव, कथं ते मद्दिं सीलवन्तिं ¶ पतिब्बतं दस्सामी’’ति अवत्वाव पसारितहत्थे अनग्घरतनं ठपेन्तो विय असज्जित्वा अबज्झित्वा अनोलीनमानसो ‘‘अज्ज मे दानपारमी मत्थकं पापुणिस्सती’’ति हट्ठतुट्ठो गिरिं उन्नादेन्तो विय –
‘‘ददामि न विकम्पामि, यं मं याचसि ब्राह्मण;
सन्तं नप्पटिगूहामि, दाने मे रमती मनो’’ति. (जा. २.२२.२२७८) –
वत्वा सीघमेव कमण्डलुना उदकं आहरित्वा ब्राह्मणस्स हत्थे उदकं पातेत्वा भरियमदासि. तेन वुत्तं –
‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;
पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासह’’न्ति.
तत्थ उदकञ्जलीति उदकं अञ्जलिं, ‘‘उदक’’न्ति च करणत्थे पच्चत्तवचनं, उदकेन तस्स ब्राह्मणस्स अञ्जलिं पसारितहत्थतलं पूरेत्वाति अत्थो. पसन्नमनसङ्कप्पोति ‘‘अद्धा इमिना परिच्चागेन दानपारमिं मत्थकं पापेत्वा सम्मासम्बोधिं अधिगमिस्सामी’’ति उपन्नसद्धापसादेन पसन्नचित्तसङ्कप्पो. तङ्खणञ्ञेव हेट्ठा वुत्तप्पकारानि सब्बपाटिहारियानि पातुरहेसुं. ‘‘इदानिस्स न दूरे सम्मासम्बोधी’’ति देवगणा ब्रह्मगणा अतिविय पीतिसोमनस्सजाता अहेसुं. तेन वुत्तं –
‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
ततो ¶ पन दीयमानाय मद्दिया देविया रुण्णं वा दुम्मुखं वा भाकुटिमत्तं वा नाहोसि, एवं चस्सा अहोसि ‘‘यं देवो इच्छति, तं करोतू’’ति.
‘‘कोमारी ¶ यस्साहं भरिया, सामिको मम इस्सरो;
यस्सिच्छे तस्स मं दज्जा, विक्किणेय्य हनेय्य वा’’ति. (जा. २.२२.२२८२) –
आह.
महापुरिसोपि ‘‘अम्भो, ब्राह्मण, मद्दितो मे सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव पियतरं, इदं मे दानं सब्बञ्ञुतञ्ञाणप्पटिवेधस्स पच्चयो होतू’’ति वत्वा अदासि. तेन वुत्तं –
‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
न ¶ मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासह’’न्ति.
तत्थ चजमानो न चिन्तेसिन्ति परिच्चजन्तो सन्तापवसेन न चिन्तेसिं, विस्सट्ठो हुत्वा परिच्चजिन्ति अत्थो.
एत्थाह – कस्मा पनायं महापुरिसो अत्तनो पुत्तदारे जातिसम्पन्ने खत्तिये परस्स दासभावेन परिच्चजि, न हि येसं केसञ्चिपि भुजिस्सानं अभुजिस्सभावकरणं साधुधम्मोति? वुच्चते – अनुधम्मभावतो. अयञ्हि बुद्धकारके धम्मे अनुगतधम्मता, यदिदं सब्बस्स अत्तनियस्स ममन्ति परिग्गहितवत्थुनो अनवसेसपरिच्चागो, न हि देय्यधम्मपटिग्गाहकविकप्परहितं दानपारमिं परिपूरेतुं उस्सुक्कमापन्नानं बोधिसत्तानं ममन्ति परिग्गहितवत्थुं याचन्तस्स याचकस्स न परिच्चजितुं युत्तं, पोराणोपि चायमनुधम्मो. सब्बेसञ्हि बोधिसत्तानं अयं आचिण्णसमाचिण्णधम्मो कुलवंसो कुलप्पवेणी, यदिदं सब्बस्स परिच्चागो. तत्थ च विसेसतो पियतरवत्थुपरिच्चागो, न हि केचि बोधिसत्ता वंसानुगतं रज्जिस्सरियादिधनपरिच्चागं, अत्तनो सीसनयनादिअङ्गपरिच्चागं, पियजीवितपरिच्चागं, कुलवंसपतिट्ठापकपियपुत्तपरिच्चागं, मनापचारिनीपियभरियापरिच्चागन्ति ¶ इमे पञ्च महापरिच्चागे अपरिच्चजित्वा बुद्धा नाम भूतपुब्बा अत्थि. तथा हि मङ्गले भगवति बोधिसत्तभूते ¶ बोधिपरियेसनं चरमाने च चरिमत्तभावतो ततिये अत्तभावे सपुत्तदारे एकस्मिं पब्बते वसन्ते खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि.
महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठितो महासत्तस्स पस्सन्तस्सेव मुळालकलापं विय द्वे दारके खादि. अग्गिजालं विय लोहितधारं उग्गिरमानं यक्खस्स मुखं ओलोकेन्तस्स महापुरिसस्स ‘‘वञ्चेसि वत मं यक्खो’’ति उप्पज्जनकचित्तुप्पादस्स ओकासं अदेन्तस्स उपायकोसल्लस्स सुभावितत्ता अतीतधम्मानं ¶ अप्पटिसन्धिसभावतो अनिच्चादिवसेन सङ्खारानं सुपरिमद्दितभावतो च एवं इत्तरट्ठितिकेन पभङ्गुना असारेन सङ्खारकलापेन ‘‘पूरिता वत मे दानपारमी, महन्तं वत मे अत्थं साधेत्वा इदं अधिगत’’न्ति सोमनस्समेव उप्पज्जि. सो इदं अनञ्ञसाधारणं तस्मिं खणे अत्तनो चित्ताचारं ञत्वा ‘‘इमस्स निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनमकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि (ध. स. अट्ठ. निदानकथा). एवं अञ्ञेपि बोधिसत्ता अत्तनो पियतरं पुत्तदारं परिच्चजित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झिंसु.
अपि च यथा नाम कोचि पुरिसो कस्सचि सन्तिके गामं वा जनपदं वा केणिया गहेत्वा कम्मं करोन्तो अत्तनो अन्तेवासिकानं वा पमादेन पूतिभूतं धनं धारेय्य, तमेनं सो गाहापेत्वा बन्धनागारं पवेसेय्य. तस्स एवमस्स ‘‘अहं खो इमस्स रञ्ञो कम्मं करोन्तो एत्तकं नाम धनं धारेमि, तेनाहं रञ्ञा बन्धनागारे पवेसितो, सचाहं इधेव होमि, अत्तानञ्च जीयेय्य, पुत्तदारकम्मकरपोरिसा च मे जीविकापगता महन्तं अनयब्यसनं आपज्जेय्युं. यंनूनाहं रञ्ञो आरोचेत्वा अत्तनो पुत्तं वा कनिट्ठभातरं वा इध ठपेत्वा निक्खमेय्यं ¶ . एवाहं इतो बन्धनतो मुत्तो नचिरस्सेव यथामित्तं यथासन्दिट्ठं धनं संहरित्वा रञ्ञो दत्वा तम्पि बन्धनतो मोचेमि, अप्पमत्तोव हुत्वा उट्ठानबलेन अत्तनो सम्पत्तिं पटिपाकतिकं करिस्सामी’’ति. सो तथा करेय्य. एवं सम्पदमिदं दट्ठब्बं.
तत्रिदं ओपम्मसंसन्दनं – राजा विय कम्मं, बन्धनागारो विय संसारो, रञ्ञा बन्धनागारे ठपितपुरिसो विय कम्मवसेन संसारचारके ठितो महापुरिसो, तस्स बन्धनागारे ठितपुरिसस्स तत्थ पुत्तस्स वा भातुनो वा पराधीनभावकरणेन तेसं अत्तनो च दुक्खप्पमोचनं ¶ विय महापुरिसस्स अत्तनो पुत्तादिके परेसं दत्वा सब्बञ्ञुतञ्ञाणप्पटिलाभेन सब्बसत्तानं वट्टदुक्खप्पमोचनं, तस्स विगतदुक्खस्स तेहि सद्धिं यथाधिप्पेतसम्पत्तियं पतिट्ठानं विय महापुरिसस्स अरहत्तमग्गेन ¶ अपगतवट्टदुक्खस्स बुद्धभावेन दसबलादिसब्बञ्ञुतञ्ञाणसम्पत्तिसमन्नागमो अत्तनो वचनकारकानं विज्जत्तयादिसम्पत्तिसमन्नागमो चाति एवं अनवज्जसभावो एव महापुरिसानं पुत्तदारपरिच्चागो. एतेनेव नयेन नेसं अङ्गजीवितपरिच्चागे या चोदना, सापि विसोधिताति वेदितब्बाति.
एवं पन महासत्तेन मद्दिदेविया दिन्नाय सक्को अच्छरियब्भुतचित्तजातो हुत्वा –
‘‘सब्बे जिता ते पच्चूहा, ये दिब्बा ये च मानुसा;
निन्नादिता ते पथवी, सद्दो ते तिदिवं गतो. (जा. २.२२.२२८३-२२८४);
‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायना’’ति. (जा. २.२२.२२८६-२२८७) –
आदिना नयेन महापुरिसस्स दानानुमोदनवसेन थुतिं अकासि.
तत्थ पच्चूहाति पच्चत्थिका. दिब्बाति दिब्बयसपटिबाहका. मानुसाति मनुस्सयसपटिबाहका. के पन तेति? मच्छरियधम्मा, ते सब्बे पुत्तदारं देन्तेन महासत्तेन जिताति दस्सेति. दुद्ददन्ति पुत्तदारादिदुद्ददं ददमानानं ¶ तमेव दुक्करं कुब्बतं तुम्हादिसानं कम्मं अञ्ञे सावकपच्चेकबोधिसत्ता नानुकुब्बन्ति, पगेव असन्तो मच्छरिनो. तस्मा सतं धम्मो दुरन्नयो साधूनं महाबोधिसत्तानं पटिपत्तिधम्मो अञ्ञेहि दुरनुगमो.
एवं सक्को महापुरिसस्स अनुमोदनवसेन थुतिं कत्वा मद्दिदेविं निय्यातेन्तो –
‘‘ददामि ¶ भोतो भरियं, मद्दिं सब्बङ्गसोभनं;
त्वञ्चेव मद्दिया छन्नो, मद्दी च पतिनो तवा’’ति. (जा. २.२२.२२८९) –
वत्वा तं मद्दिं पटिदत्वा दिब्बत्तभावेन जलन्तो तरुणसूरियो विय आकासे ठत्वा अत्तानं आचिक्खन्तो –
‘‘सक्कोहमस्मि ¶ देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजिसि, वरे अट्ठ ददामि ते’’ति. (जा. २.२२.२२९२) –
वत्वा वरेहि निमन्तेसि. महासत्तोपि ‘‘पिता मं पुनदेव रज्जे पतिट्ठापेतु, वज्झप्पत्तं वधतो मोचेय्यं, सब्बसत्तानं अवस्सयो भवेय्यं, परदारं न गच्छेय्यं, इत्थीनं वसं न गच्छेय्यं, पुत्तो मे दीघायुको सिया, अन्नपानादिदेय्यधम्मो बहुको सिया, तञ्च अपरिक्खयं पसन्नचित्तो ददेय्यं, एवं महादानानि पवत्तेत्वा देवलोकं गन्त्वा ततो इधागतो सब्बञ्ञुतं पापुणेय्य’’न्ति इमे अट्ठ वरे याचि. सक्को ‘‘नचिरस्सेव पिता सञ्जयमहाराजा इधेव आगन्त्वा तं गहेत्वा रज्जे पतिट्ठापेस्सति, इतरो च सब्बो ते मनोरथो मत्थकं पापुणिस्सति, मा चिन्तयि, अप्पमत्तो होही’’ति ओवदित्वा सकट्ठानमेव गतो. बोधिसत्तो च मद्दिदेवी च सम्मोदमाना सक्कदत्तिये अस्समे वसिंसु.
जूजकेपि कुमारे गहेत्वा गच्छन्ते देवता आरक्खमकंसु. दिवसे दिवसे एका देवधीता रत्तिभागे आगन्त्वा मद्दिवण्णेन कुमारे पटिजग्गि. सो देवताविग्गहितो हुत्वा ‘‘कलिङ्गरट्ठं गमिस्सामी’’ति अड्ढमासेन जेतुत्तरनगरमेव सम्पापुणि. राजा विनिच्छये निसिन्नो ब्राह्मणेन सद्धिं दारके राजङ्गणेन गच्छन्ते दिस्वा सञ्जानित्वा ब्राह्मणेन ¶ सद्धिं ते पक्कोसापेत्वा तं पवत्तिं सुत्वा बोधिसत्तेन कथितनियामेनेव धनं दत्वा कुमारे किणित्वा न्हापेत्वा भोजेत्वा सब्बालङ्कारपटिमण्डिते कत्वा राजा दारकं फुस्सतिदेवी दारिकं उच्छङ्गे कत्वा बोधिसत्तस्स राजपुत्तिया च पवत्तिं सुणिंसु.
तं सुत्वा राजा ‘‘भूनहच्चं वत मया कत’’न्ति संविग्गमानसो तावदेव द्वादसअक्खोभनीपरिमाणं सेनं सन्नय्हित्वा वङ्कपब्बताभिमुखो पायासि सद्धिं फुस्सतिदेविया चेव ¶ दारकेहि च. अनुक्कमेन गन्त्वा पुत्तेन च सुणिसाय च समागञ्छि. वेस्सन्तरो पियपुत्ते दिस्वा सोकं सन्धारेतुं असक्कोन्तो विसञ्ञी हुत्वा तत्थेव पति, तथा मद्दी मातापितरो सहजाता सट्ठिसहस्सा च अमच्चा. तं कारुञ्ञं पस्सन्तेसु एकोपि सकभावेन सन्धारेतुं ¶ नासक्खि, सकलं अस्समपदं युगन्धरवातपमद्दितं विय सालवनं अहोसि. सक्को देवराजा तेसं विसञ्ञिभावविनोदनत्थं पोक्खरवस्सं वस्सापेसि, तेमेतुकामा तेमेन्ति, पोक्खरे पतितवस्सं विय विनिवत्तित्वा उदकं गच्छति. सब्बे सञ्ञं पटिलभिंसु. तदापि पथविकम्पादयो हेट्ठा वुत्तप्पकारा अच्छरिया पातुरहेसुं. तेन वुत्तं –
‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;
करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.
‘‘हिरोत्तप्पेन गरुना, उभिन्नं उपसङ्कमि;
तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.
तत्थ करुणं परिदेवन्तेति मातापितरो आदिं कत्वा सब्बस्मिं आगतजने करुणं परिदेवमाने. सल्लपन्ते सुखं दुखन्ति सुखदुक्खं पुच्छित्वा पटिसन्थारवसेन आलापसल्लापं करोन्ते. हिरोत्तप्पेन गरुना उभिन्नन्ति इमे सिवीनं वचनं गहेत्वा अदूसकं धम्मे ठितं मं पब्बाजयिंसूति चित्तप्पकोपं अकत्वा उभोसु एतेसु मातापितूसु धम्मगारवसमुस्सितेन हिरोत्तप्पेनेव यथारूपे उपसङ्कमि. तेन मे धम्मतेजेन तदापि पथवी कम्पि.
अथ ¶ सञ्जयमहाराजा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा तङ्खणञ्ञेव केसमस्सुकम्मादीनि कारापेत्वा न्हापेत्वा सब्बाभरणविभूसितं देवराजानमिव विरोचमानं सह मद्दिदेविया रज्जे अभिसिञ्चित्वा तावदेव च ततो पट्ठाय द्वादसअक्खोभनीपरिमाणाय चतुरङ्गिनिया सेनाय च पुत्तं परिवारयित्वा वङ्कपब्बततो याव जेतुत्तरनगरा सट्ठियोजनमग्गं अलङ्कारापेत्वा द्वीहि मासेहि सुखेनेव नगरं पवेसेसि. महाजनो उळारं पीतिसोमनस्सं पटिसंवेदेसि. चेलुक्खेपादयो पवत्तिंसु. नगरे च नन्दिभेरिं चरापेसुं. अन्तमसो बिळारे उपादाय सब्बेसं बन्धने ठितानं बन्धनमोक्खो अहोसि. सो नगरं पविट्ठदिवसेयेव पच्चूसकाले चिन्तेसि – ‘‘स्वे विभाताय रत्तिया ममागतभावं सुत्वा याचका आगमिस्सन्ति, तेसाहं किं दस्सामी’’ति. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो ¶ तं कारणं ञत्वा ¶ तावदेव राजनिवेसनस्स पुरिमवत्थुं पच्छिमवत्थुञ्च कटिप्पमाणं पूरेन्तो घनमेघो विय सत्तरतनवस्सं वस्सापेसि. सकलनगरे जण्णुप्पमाणं वस्सापेसीति. तेन वुत्तं –
‘‘पुनापरं ब्रहारञ्ञा, निक्खमित्वा सञातिभि;
पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.
‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.
एवं सत्तरतनवस्से वुट्ठे पुनदिवसे महासत्तो ‘‘येसं कुलानं पुरिमपच्छिमवत्थूसु वुट्ठधनं, तेसञ्ञेव होतू’’ति दापेत्वा अवसेसं आहरापेत्वा अत्तनो गेहवत्थुस्मिं धनेन सद्धिं कोट्ठागारेसु ओकिरापेत्वा महादानं पवत्तेसि. अचेतनायं पथवीति चेतनारहिता अयं महाभूता पथवी, देवता पन चेतनासहिता. अविञ्ञाय सुखं दुखन्ति अचेतनत्ता एव सुखं दुक्खं अजानित्वा. सतिपि सुखदुक्खपच्चयसंयोगे ¶ तं नानुभवन्ती. सापि दानबला मय्हन्ति एवंभूतापि सा महापथवी मम दानपुञ्ञानुभावहेतु. सत्तक्खत्तुं पकम्पथाति अट्ठवस्सिककाले हदयमंसादीनिपि याचकानं ददेय्यन्ति दानज्झासयुप्पादे मङ्गलहत्थिदाने पब्बाजनकाले पवत्तितमहादाने पुत्तदाने भरियादाने वङ्कपब्बते ञातिसमागमे नगरं पविट्ठदिवसे रतनवस्सकालेति इमेसु ठानेसु सत्तवारं अकम्पित्थ. एवं एकस्मिंयेव अत्तभावे सत्तक्खत्तुं महापथविकम्पनादिअच्छरियपातुभावहेतुभूतानि यावतायुकं महादानानि पवत्तेत्वा महासत्तो आयुपरियोसाने तुसितपुरे उप्पज्जि. तेनाह भगवा –
‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जथा’’ति. (जा. २.२२.२४४०);
तदा जूजको देवदत्तो अहोसि, अमित्ततापना चिञ्चमाणविका ¶ , चेतपुत्तो छन्नो, अच्चुततापसो ¶ सारिपुत्तो, सक्को अनुरुद्धो, मद्दी राहुलमाता, जालिकुमारो राहुलो, कण्हाजिना उप्पलवण्णा, मातापितरो महाराजकुलानि, सेसपरिसा बुद्धपरिसा, वेस्सन्तरो राजा लोकनाथो.
इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा महासत्ते कुच्छिगते मातु देवसिकं छसतसहस्सानि विस्सज्जेत्वा दानं दातुकामतादोहळो, तथा दीयमानेपि धनस्स परिक्खयाभावो, जातक्खणे एव हत्थं पसारेत्वा ‘‘दानं दस्सामि, अत्थि किञ्ची’’ति वाचानिच्छारणं, चतुपञ्चवस्सिककाले अत्तनो अलङ्कारस्स धातीनं हत्थगतस्स पुन अग्गहेतुकामता, अट्ठवस्सिककाले हदयमंसादिकस्स अत्तनो सरीरावयवस्स दातुकामताति एवमादिका सत्तक्खत्तुं महापथविकम्पनादिअनेकच्छरियपातुभावहेतुभूता इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति –
‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे…;
तेसु चित्तप्पसादोपि, दुक्खतो परिमोचये;
पगेवानुकिरिया तेसं, धम्मस्स अनुधम्मतो’’ति.
वेस्सन्तरचरियावण्णना निट्ठिता.
१०. ससपण्डितचरियावण्णना
१२५-६. दसमे ¶ यदा होमि, ससकोति अहं, सारिपुत्त, बोधिपरियेसनं चरमानो यदा ससपण्डितो होमि. बोधिसत्ता हि कम्मवसिप्पत्तापि तादिसानं तिरच्छानानं अनुग्गण्हनत्थं तिरच्छानयोनियं निब्बत्तन्ति. पवनचारकोति महावनचारी. दब्बादितिणानि रुक्खगच्छेसु पण्णानि यंकिञ्चि साकं रुक्खतो पतितफलानि च भक्खो एतस्साति तिणपण्णसाकफलभक्खो. परहेठनविवज्जितोति परपीळाविरहितो. सुत्तपोतो चाति उद्दपोतो च. अहं तदाति यदाहं ससको होमि, तदा एते मक्कटादयो तयो सहाये ओवदामि.
१२७. किरिये कल्याणपापकेति कुसले चेव अकुसले च कम्मे. पापानीति अनुसासनाकारदस्सनं. तत्थ पापानि ¶ परिवज्जेथाति पाणातिपातो…पे… मिच्छादिट्ठीति इमानि पापानि परिवज्जेथ. कल्याणे अभिनिविस्सथाति दानं सीलं…पे… दिट्ठुजुकम्मन्ति इदं ¶ कल्याणं, इमस्मिं कल्याणे अत्तनो कायवाचाचित्तानि अभिमुखभावेन निविस्सथ, इमं कल्याणपटिपत्तिं पटिपज्जथाति अत्थो.
एवं महासत्तो तिरच्छानयोनियं निब्बत्तोपि ञाणसम्पन्नताय कल्याणमित्तो हुत्वा तेसं तिण्णं जनानं कालेन कालं उपगतानं ओवादवसेन धम्मं देसेसि. ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो वसनट्ठानं पविसित्वा वसन्ति. एवं काले गच्छन्ते बोधिसत्तो आकासं ओलोकेत्वा चन्दपारिपूरिं दिस्वा ‘‘उपोसथकम्मं करोथा’’ति ओवदि. तेनाह –
‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.
‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथ’’न्ति.
तत्थ चन्दं दिस्वा न पूरितन्ति जुण्हपक्खचातुद्दसियं ईसकं अपरिपुण्णभावेन चन्दं न परिपूरितं दिस्वा ततो विभाताय रत्तिया अरुणुग्गमनवेलायमेव उपोसथम्हि दिवसे पन्नरसे एतेसं मक्कटादीनं मय्हं ¶ सहायानं दिवसो अज्जुपोसथो. तस्मा ‘‘दानानि पटियादेथा’’तिआदिना तत्थ उपोसथदिवसे पटिपत्तिविधानं आचिक्खिन्ति योजेतब्बं. तत्थ दानानीति देय्यधम्मे. पटियादेथाति यथासत्ति यथाबलं सज्जेथ. दातवेति दातुं. उपवस्सथाति उपोसथकम्मं करोथ, उपोसथसीलानि रक्खथ, सीले पतिट्ठाय दिन्नदानं महप्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथाति दस्सेति.
ते ‘‘साधू’’ति बोधिसत्तस्स ओवादं सिरसा सम्पटिच्छित्वा उपोसथङ्गानि अधिट्ठहिंसु. तेसु उद्दपोतो पातोव ‘‘गोचरं परियेसिस्सामी’’ति नदीतीरं गतो. अथेको बाळिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नदीतीरे वालुकाय पटिच्छादेत्वा मच्छे गण्हन्तो नदिया अधो सोतं ¶ भस्सि. उद्दो मच्छगन्धं घायित्वा वालुकं वियूहित्वा मच्छे दिस्वा नीहरित्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो वल्लियं डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. सिङ्गालोपि गोचरं परियेसन्तो एकस्स खेत्तगोपकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिस्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं ¶ घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवायं पवेसेत्वा मंससूले च गोधञ्च मुखेन डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. मक्कटोपि वनसण्डं पविसित्वा अम्बपिण्डं आहरित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. तिण्णम्पि ‘‘अहो इध नून याचको आगच्छेय्या’’ति चित्तं उप्पज्जि. तेन वुत्तं –
‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलं;
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसु’’न्ति.
बोधिसत्तो पन ‘‘वेलायमेव निक्खमित्वा दब्बादितिणानि खादिस्सामी’’ति अत्तनो वसनगुम्बेयेव निसिन्नो चिन्तेसि – ‘‘मम सन्तिकं आगतानं याचकानं तिणानि खादितुं न सक्का, तिलतण्डुलादयोपि मय्हं ¶ नत्थि, सचे मे सन्तिकं याचको आगमिस्सति, अहं तिणेन यापेमि, अत्तनो सरीरमंसं दस्सामी’’ति. तेनाह भगवा –
‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;
यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.
‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;
अहं तिणेन यापेमि, न सक्का तिण दातवे.
‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सती’’ति.
तत्थ ¶ दानं दक्खिणनुच्छवन्ति दक्खिणाभावेन अनुच्छविकं दानं दक्खिणेय्यस्स दातब्बं देय्यधम्मं चिन्तेसिं. यदिहं लभेति यदि अहं किञ्चि दक्खिणेय्यं अज्ज लभेय्यं. किं मे दानं भविस्सतीति किं मम दातब्बं भविस्सति. न सक्का तिण दातवेति यदि दक्खिणेय्यस्स दातुं तिलमुग्गादिकं मय्हं नत्थि, यं पन मम आहारभूतं, तं न सक्का तिणं दक्खिणेय्यस्स दातुं. दज्जाहं सकमत्तानन्ति किं वा मय्हं एताय देय्यधम्मचिन्ताय, ननु इदमेव मय्हं अनवज्जं अपराधीनताय सुलभं परेसञ्च परिभोगारहं सरीरं सचे कोचि दक्खिणेय्यो ¶ मम सन्तिकं आगच्छति, तयिदं सकमत्तानं तस्स दज्जामहं. एवं सन्ते न सो तुच्छो मम सन्तिकं आगतो अरित्तहत्थो हुत्वा गमिस्सतीति.
एवं महापुरिसस्स यथाभूतसभावं परिवितक्केन्तस्स परिवितक्कानुभावेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो इमं कारणं दिस्वा ‘‘ससराजं वीमंसिस्सामी’’ति पठमं उद्दस्स वसनट्ठानं गन्त्वा ब्राह्मणवेसेन अट्ठासि. तेन ‘‘किमत्थं, ब्राह्मण, ठितोसी’’ति च वुत्ते सचे कञ्चि आहारं लभेय्यं, उपोसथिको हुत्वा समणधम्मं करेय्यन्ति. सो ‘‘साधूति ते आहारं दस्सामी’’ति आह. तेन वुत्तं –
‘‘सत्त मे रोहिता मच्छा, उदका थलमुब्भता;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६१);
ब्राह्मणो ¶ ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति तथेव सिङ्गालस्स मक्कटस्स च सन्तिकं गन्त्वा तेहिपि अत्तनो विज्जमानेहि देय्यधम्मेहि निमन्तितो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति आह. तेन वुत्तं –
‘‘दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;
मंससूला च द्वे गोधा, एकञ्च दधिवारकं;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.
‘‘अम्बपक्कं दकं सीतं, सीतच्छाया मनोरमा;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६२-६३);
तत्थ दुस्साति अमुस्स. रत्तिभत्तं अपाभतन्ति रत्तिभोजनतो अपनीतं. मंससूला च द्वे गोधाति अङ्गारपक्कानि ¶ द्वे मंससूलानि एका च गोधा. दधिवारकन्ति दधिवारको.
१३४. अथ ब्राह्मणो ससपण्डितस्स सन्तिकं गतो. तेनापि ‘‘किमत्थमागतोसी’’ति वुत्ते तथेवाह. तेन वुत्तं ‘‘मम सङ्कप्पमञ्ञाया’’तिआदि.
तत्थ ¶ मम सङ्कप्पमञ्ञायाति पुब्बे वुत्तप्पकारं परिवितक्कं जानित्वा. ब्राह्मणवण्णिनाति ब्राह्मणरूपवता अत्तभावेन. आसयन्ति वसनगुम्बं.
१३५-७. सन्तुट्ठोति समं सब्बभागेनेव तुट्ठो. घासहेतूति आहारहेतु. अदिन्नपुब्बन्ति येहि केहिचि अबोधिसत्तेहि अदिन्नपुब्बं. दानवरन्ति उत्तमदानं. ‘‘अज्ज दस्सामि ते अह’’न्ति वत्वा तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनन्ति तं पाणातिपाततो अपनेत्वा इदानि तस्स परिभोगयोग्गं अत्तानं कत्वा दातुं ‘‘एहि अग्गिं पदीपेही’’तिआदिमाह.
तत्थ अहं पचिस्समत्तानन्ति तया कते अङ्गारगब्भे अहमेव पतित्वा अत्तानं पचिस्सं. पक्कं त्वं भक्खयिस्ससीति तथा पन पक्कं त्वं खादिस्ससि.
१३८-९. नानाकट्ठे ¶ समानयीति सो ब्राह्मणवेसधारी सक्को नानादारूनि समानेन्तो विय अहोसि. महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकन्ति वीतच्चिकं विगतधूमं अङ्गारभरितब्भन्तरं समन्ततो जलमानं मम सरीरस्स निमुज्जनप्पहोनकं तङ्खणञ्ञेव महन्तं चितकं अकासि, सहसा इद्धिया अभिनिम्मिनीति अधिप्पायो. तेनाह ‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महाभवे’’ति.
तत्थ सोति सो अग्गिक्खन्धो सीघं महन्तो यथा भवेय्य, तथा पदीपेसि. फोटेत्वा रजगते गत्तेति ‘‘सचे लोमन्तरेसु पाणका अत्थि, ते मा मरिंसू’’ति पंसुगते मम गत्ते तिक्खत्तुं विधुनित्वा. एकमन्तं उपाविसिन्ति न ताव कट्ठानि आदित्तानीति तेसं आदीपनं उदिक्खन्तो थोकं एकमन्तं निसीदिं.
१४०. यदा महाकट्ठपुञ्जो, आदित्तो धमधमायतीति यदा पन सो दारुरासि समन्ततो आदित्तो वायुवेगसमुद्धटानं जालसिखानं वसेन ‘‘धमधमा’’ति एवं करोति. तदुप्पतित्वा पतति, मज्झे जालसिखन्तरेति तदा तस्मिं काले ‘‘मम सरीरस्स झापनसमत्थो अयं अङ्गाररासी’’ति चिन्तेत्वा उप्पतित्वा उल्लङ्घित्वा जालसिखानं ¶ अब्भन्तरभूते तस्स अङ्गाररासिस्स मज्झे पदुमपुञ्जे राजहंसो विय पमुदितचित्तो सकलसरीरं दानमुखे दत्वा पतति.
१४१-२. पविट्ठं यस्स कस्सचीति यथा घम्मकाले सीतलं उदकं येन केनचि पविट्ठं तस्स ¶ दरथपरिळाहं वूपसमेति, अस्सादं पीतिञ्च उप्पादेति. तथेव जलितं अग्गिन्ति एवं तथा पज्जलितं अङ्गाररासि तदा मम पविट्ठस्स उसुममत्तम्पि नाहोसि. अञ्ञदत्थु दानपीतिया सब्बदरथपरिळाहवूपसमो एव अहोसि. चिरस्सं वत मे छविचम्मादिको सब्बो सरीरावयवो दानमुखे जुहितब्बतं उपगतो अभिपत्थितो मनोरथो मत्थकं पत्तोति. तेन वुत्तं –
‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.
तत्थ हदयबन्धनन्ति हदयमंसपेसि. तञ्हि हदयवत्थुं बन्धित्वा विय ठितत्ता ‘‘हदयबन्धन’’न्ति वुत्तं. अथ वा हदयबन्धनन्ति हदयञ्च बन्धनञ्च, हदयमंसञ्चेव ¶ तं बन्धित्वा विय ठितयकनमंसञ्चाति अत्थो. केवलं सकलं कायन्ति अनवसेसं सब्बं सरीरं.
एवं तस्मिं अग्गिम्हि अत्तनो सरीरे लोमकूपमत्तम्पि उण्हं कातुं असक्कोन्तो बोधिसत्तोपि हिमगब्भं पविट्ठो विय हुत्वा ब्राह्मणरूपधरं सक्कं एवमाह – ‘‘ब्राह्मण, तया कतो अग्गि अतिसीतलो, किं नामेत’’न्ति? पण्डित, नाहं ब्राह्मणो, सक्कोहमस्मि, तव वीमंसनत्थं आगतो एवमकासिन्ति. ‘‘सक्क, त्वं ताव तिट्ठतु, सकलोपि चे लोको मं दानेन वीमंसेय्य, नेव मे अदातुकामतं कथञ्चिपि उप्पादेय्य पस्सेथ न’’न्ति बोधिसत्तो सीहनादं नदि.
अथ नं सक्को ‘‘ससपण्डित, तव गुणा सकलकप्पम्पि पाकटा होन्तू’’ति पब्बतं पीळेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं आलिखित्वा बोधिसत्तं तस्मिं ¶ वनसण्डे तत्थेव वनगुम्बे तरुणदब्बतिणपीठे निपज्जापेत्वा अत्तनो देवलोकमेव गतो. तेपि चत्तारो पण्डिता समग्गा सम्मोदमाना निच्चसीलं उपोसथसीलञ्च पूरेत्वा यथारहं पुञ्ञानि कत्वा यथाकम्मं गता.
तदा उद्दो आयस्मा आनन्दो अहोसि, सिङ्गालो महामोग्गल्लानो, मक्कटो सारिपुत्तो, ससपण्डितो पन लोकनाथो.
तस्स इधापि सीलादिपारमियो हेट्ठा वुत्तनयेनेव यथारहं निद्धारेतब्बा. तथा सतिपि तिरच्छानुपपत्तियं कुसलादिधम्मे कुसलादितो यथाभूतावबोधो, तेसु अणुमत्तम्पि वज्जं भयतो दिस्वा ¶ सुट्ठु अकुसलतो ओरमणं, सम्मदेव च कुसलधम्मेसु अत्तनो पतिट्ठापनं, परेसञ्च ‘‘इमे नाम पापधम्मा ते एवं गहिता एवं परामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया’’ति आदीनवं दस्सेत्वा ततो विरमणे नियोजनं, इदं दानं नाम, इदं सीलं नाम, इदं उपोसथकम्मं नाम, एत्थ पतिट्ठितानं देवमनुस्ससम्पत्तियो हत्थगता एवातिआदिना पुञ्ञकम्मेसु आनिसंसं दस्सेत्वा पतिट्ठापनं, अत्तनो सरीरजीवितनिरपेक्खं, परेसं सत्तानं अनुग्गण्हनं, उळारो च दानज्झासयोति एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति – ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
ससपण्डितचरियावण्णना निट्ठिता.
इदानि ¶ ‘‘अकित्तिब्राह्मणो’’तिआदिना यथावुत्ते दसपि चरियाविसेसे उदानेत्वा निगमेति. तत्थ अहमेव तदा आसिं, यो ते दानवरे अदाति यो तानि उत्तमदानानि अदासि, सो अकित्तिब्राहणादिको अहमेव तदा तस्मिं काले अहोसिं, न अञ्ञोति. इति तेसु अत्तभावेसु सतिपि सीलादिपारमीनं यथारहं पूरितभावे अत्तनो पन तदा दानज्झासयस्स अतिविय उळारभावं सन्धाय दानपारमिवसेनेव देसनं आरोपेसि. एते दानपरिक्खारा, एते दानस्स पारमीति ये इमे ¶ अकित्तिजातकादीसु (जा. १.१३.८३ आदयो) अनेकाकारवोकारा मया पवत्तिता देय्यधम्मपरिच्चागा मम सरीरावयवपुत्तदारपरिच्चागा परमकोटिका, किञ्चापि ते करुणूपायकोसल्लपरिग्गहितत्ता सब्बञ्ञुतञ्ञाणमेव उद्दिस्स पवत्तितत्ता दानस्स परमुक्कंसगमनेन दानपारमी एव, तथापि मम दानस्स परमत्थपारमिभूतस्स परिक्खरणतोसन्तानस्स परिभावनावसेन अभिसङ्खरणतो एते दानपरिक्खारा नाम. यस्स पनेते परिक्खारा, तं दस्सेतुं ‘‘जीवितं याचके दत्वा, इमं पारमि पूरयि’’न्ति वुत्तं. एत्थ हि ठपेत्वा ससपण्डितचरियं सेसासु नवसु चरियासु यथारहं दानपारमिदानउपपारमियो वेदितब्बा, ससपण्डितचरिये (चरिया. १.१२५ आदयो) पन दानपरमत्थपारमी. तेन वुत्तं –
‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.तस्सुद्दान);
किञ्चापि हि महापुरिसस्स यथावुत्ते अकित्तिब्राह्मणादिकाले अञ्ञस्मिञ्च महाजनकमहासुतसोमादिकाले ¶ दानपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि, तथापि एकन्तेनेव ससपण्डितकाले दानपारमिया परमत्थपारमिभावो विभावेतब्बोति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
दसविधचरियासङ्गहस्स विसेसतो
दानपारमिविभावनस्स
पठमवग्गस्स अत्थवण्णना निट्ठिता.
२. हत्थिनागवग्गो
१. मातुपोसकचरियावण्णना
१. दुतियवग्गस्स ¶ ¶ ¶ पठमे कुञ्जरोति हत्थी. मातुपोसकोति अन्धाय जराजिण्णाय मातुया पटिजग्गनको. महियाति भूमियं. गुणेनाति सीलगुणेन, तदा मम सदिसो नत्थि.
बोधिसत्तो हि तदा हिमवन्तप्पदेसे हत्थियोनियं निब्बत्ति. सो सब्बसेतो अभिरूपो लक्खणसम्पन्नो महाहत्थी अनेकहत्थिसतसहस्सपरिवारो अहोसि. माता पनस्स अन्धा. सो मधुरफलाफलानि हत्थीनं हत्थेसु दत्वा मातु पेसेति. हत्थिनो तस्सा अदत्वा सयं खादन्ति. सो परिग्गण्हन्तो तं पवत्तिं ञत्वा ‘‘यूथं पहाय मातरमेव पोसेस्सामी’’ति रत्तिभागे अञ्ञेसं हत्थीनं अजानन्तानं मातरं गहेत्वा चण्डोरणपब्बतपादं गन्त्वा एकं नळिनिं उपनिस्साय ठिताय पब्बतगुहाय मातरं ठपेत्वा पोसेसि.
२-३. पवने दिस्वा वनचरोति एको वनचरको पुरिसो तस्मिं महावने विचरन्तो मं दिस्वा. रञ्ञो मं पटिवेदयीति बाराणसिरञ्ञो मं आरोचेसि.
सो हि मग्गमूळ्हो दिसं ववत्थपेतुं असक्कोन्तो महन्तेन सद्देन परिदेवि. बोधिसत्तोपि तस्स सद्दं सुत्वा ‘‘अयं पुरिसो अनाथो, न खो पनेतं पतिरूपं, यं एस मयि ठिते इध विनस्सेय्या’’ति तस्स सन्तिकं गन्त्वा तं ¶ भयेन पलायन्तं दिस्वा ‘‘अम्भो पुरिस, नत्थि ते मं निस्साय भयं, मा पलायि, कस्मा त्वं परिदेवन्तो विचरसी’’ति पुच्छित्वा ‘‘सामि, अहं मग्गमूळ्हो अज्ज मे सत्तमो दिवसो’’ति वुत्ते ‘‘भो पुरिस, मा भायि, अहं तं मनुस्सपथे ठपेस्सामी’’ति तं अत्तनो पिट्ठियं निसीदापेत्वा अरञ्ञतो नीहरित्वा निवत्ति. सोपि पापो ‘‘नगरं गन्त्वा रञ्ञो आरोचेस्सामी’’ति रुक्खसञ्ञं पब्बतसञ्ञञ्च करोन्तोव निक्खमित्वा बाराणसिं अगमासि. तस्मिं काले रञ्ञो मङ्गलहत्थी मतो ¶ . सो पुरिसो राजानं उपसङ्कमित्वा महापुरिसस्स अत्तनो दिट्ठभावं आरोचेसि. तेन वुत्तं ‘‘तवानुच्छवो, महाराज, गजो वसति कानने’’तिआदि.
तत्थ ¶ तवानुच्छवोति तव ओपवय्हं कातुं अनुच्छविको युत्तो. न तस्स परिक्खायत्थोति तस्स गहणे गमनुपच्छेदनत्थं समन्ततो खणितब्बपरिक्खाय वा करेणुया कण्णपुटेन अत्तानं पटिच्छादेत्वा खित्तपासरज्जुया बन्धितब्बआळकसङ्खातआलानेन वा यत्थ पविट्ठो कत्थचि गन्तुं न सक्कोति, तादिसवञ्चनकासुया वा अत्थो पयोजनं नत्थि. सहगहितेति गहणसमकालं एव. एहितीति आगमिस्सति.
राजा इमं मग्गदेसकं कत्वा अरञ्ञं गन्त्वा ‘‘इमिना वुत्तं हत्थिनागं आनेही’’ति हत्थाचरियं सह परिवारेन पेसेसि. सो तेन सद्धिं गन्त्वा बोधिसत्तं नळिनिं पविसित्वा गोचरं गण्हन्तं पस्सि. तेन वुत्तं –
‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;
पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.
‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;
भिसमुळालं उद्धरन्तं, यापनत्थाय मातुया’’ति.
तत्थ छेकाचरियन्ति हत्थिबन्धनादिविधिम्हि कुसलं हत्थाचरियं. सुसिक्खितन्ति हत्थीनं सिक्खापनविज्जाय निट्ठङ्गमनेन सुट्ठु सिक्खितं.
६. विञ्ञाय मे सीलगुणन्ति ‘‘भद्दो अयं हत्थाजानीयो न मन्दो, न चण्डो, न वोमिस्ससीलो वा’’ति मम सीलगुणं जानित्वा. कथं? लक्खणं ¶ उपधारयीति सुसिक्खितहत्थिसिप्पत्ता मम लक्खणं समन्ततो उपधारेसि. तेन सो एहि पुत्ताति वत्वान, मम सोण्डाय अग्गहि.
७. बोधिसत्तो हत्थाचरियं दिस्वा – ‘‘इदं भयं मय्हं एतस्स पुरिसस्स सन्तिका उप्पन्नं, अहं खो पन महाबलो हत्थिसहस्सम्पि विद्धंसेतुं समत्थो, पहोमि कुज्झित्वा सरट्ठकं सेनावाहनं नासेतुं, सचे पन कुज्झिस्सामि, सीलं मे भिज्जिस्सति, तस्मा सत्तीहि कोट्टियमानोपि ¶ न कुज्झिस्सामी’’ति चित्तं अधिट्ठाय सीसं ओनामेत्वा निच्चलोव अट्ठासि. तेनाह भगवा ‘‘यं मे तदा पाकतिकं, सरीरानुगतं बल’’न्तिआदि.
तत्थ ¶ पाकतिकन्ति सभावसिद्धं. सरीरानुगतन्ति सरीरमेव अनुगतं कायबलं, न उपायकुसलतासङ्खातञाणानुगतन्ति अधिप्पायो. अज्ज नागसहस्सानन्ति अज्जकाले अनेकेसं हत्थिसहस्सानं समुदितानं. बलेन समसादिसन्ति तेसं सरीरबलेन समसममेव हुत्वा सदिसं, न उपमामत्तेन. मङ्गलहत्थिकुले हि तदा बोधिसत्तो उप्पन्नोति.
८. यदिहं तेसं पकुप्पेय्यन्ति मं गहणाय उपगतानं तेसं अहं यदि कुज्झेय्यं, तेसं जीवितमद्दने पटिबलो भवेय्यं. न केवलं तेसञ्ञेव, अथ खो याव रज्जम्पि मानुसन्ति यतो रज्जतो तेसं आगतानं मनुस्सानं सब्बम्पि रज्जं पोथेत्वा चुण्णविचुण्णं करेय्यं.
९. अपि चाहं सीलरक्खायाति एवं समत्थोपि च अहं अत्तनि पतिट्ठिताय सीलरक्खाय सीलगुत्तिया गुत्तो बन्धो विय. न करोमि चित्ते अञ्ञथत्तन्ति तस्स सीलस्स अञ्ञथत्तभूतं तेसं सत्तानं पोथनादिविधिं मय्हं चित्ते न करोमि, तत्थ चित्तम्पि न उप्पादेमि. पक्खिपन्तं ममाळकेति आलानत्थम्भे पक्खिपन्तं, ‘‘दिस्वापी’’ति वचनसेसो. कस्माति चे, सीलपारमिपूरिया ईदिसेसु ठानेसु सीलं अखण्डेन्तस्स मे नचिरस्सेव सीलपारमी परिपूरेस्सतीति सीलपारमिपरिपूरणत्थं तस्स अञ्ञथत्तं चित्ते न करोमीति योजना.
१०. ‘‘यदि ते म’’न्ति गाथायपि सीलरक्खाय दळ्हं कत्वा सीलस्स ¶ अधिट्ठितभावमेव दस्सेति. तत्थ कोट्टेय्युन्ति भिन्देय्युं. सीलखण्डभया ममाति मम सीलस्स खण्डनभयेन.
एवं पन चिन्तेत्वा बोधिसत्ते निच्चले ठिते हत्थाचरियो पदुमसरं ओतरित्वा तस्स लक्खणसम्पत्तिं दिस्वा ‘‘एहि पुत्ता’’ति रजतदामसदिसाय सोण्डाय गहेत्वा सत्तमे दिवसे बाराणसिं पापुणि. सो अन्तरामग्गे वत्तमानोव रञ्ञो सासनं पेसेसि. राजा नगरं अलङ्कारापेसि. हत्थाचरियो बोधिसत्तं कतगन्धपरिभण्डं अलङ्कतपटियत्तं हत्थिसालं नेत्वा विचित्रसाणिया परिक्खिपापेत्वा रञ्ञो आरोचेसि. राजा नानग्गरसभोजनं आदाय गन्त्वा बोधिसत्तस्स ¶ दापेसि. सो ‘‘मातरं विना गोचरं न गण्हिस्सामी’’ति पिण्डं न गण्हि. याचितोपि अग्गहेत्वा –
‘‘सा ¶ नूनसा कपणिका, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. –
आह. तं सुत्वा राजा –
‘‘का नु ते सा महानाग, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. – पुच्छित्वा –
‘‘माता मे सा महाराज, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति. –
वुत्ते अज्ज सत्तमो दिवसो ‘‘माता मे गोचरं न लभित्था’’ति वदतो इमस्स गोचरं अगण्हन्तस्स. तस्मा –
‘‘मुञ्चथेतं महानागं, योयं भरति मातरं;
समेतु मातरा नागो, सह सब्बेहि ञातिभी’’ति. – वत्वा मुञ्चापेसि –
‘‘मुत्तो च बन्धना नागो, मुत्तदामाय कुञ्जरो;
मुहुत्तं अस्सासयित्वा, अगमा येन पब्बतो’’ति.
तत्थ कपणिकाति वराका. खाणुं पादेन घट्टेतीति अन्धताय पुत्तवियोगदुक्खेन च परिदेवमाना तत्थ तत्थ रुक्खकळिङ्गरे पादेन घट्टेति. चण्डोरणं पतीति चण्डोरणपब्बताभिमुखी, तस्मिं पब्बतपादे परिब्भममानाति अत्थो. अगमा येन पब्बतोति सो हत्थिनागो ¶ बन्धना मुत्तो थोकं विस्समित्वा रञ्ञो दसराजधम्मगाथाहि धम्मं देसेत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति ओवादं दत्वा महाजनेन गन्धमालादीहि पूजियमानो नगरा निक्खमित्वा तदहेव मातरा समागन्त्वा सब्बं पवत्तिं आचिक्खि. सा तुट्ठमानसा –
‘‘चिरं ¶ जीवतु सो राजा, कासीनं रट्ठवड्ढनो;
यो मे पुत्तं पमोचेसि, सदा वुद्धापचायिक’’न्ति. (जा. १.११.१२) –
रञ्ञो अनुमोदनं अकासि. राजा बोधिसत्तस्स गुणे पसीदित्वा नळिनिया अविदूरे गामं मापेत्वा बोधिसत्तस्स मातु चस्स निबद्धं वत्तं पट्ठपेसि ¶ . अपरभागे बोधिसत्तो मातरि मताय तस्सा सरीरपरिहारं कत्वा कुरण्डकअस्समपदं नाम गतो. तस्मिं पन ठाने हिमवन्ततो ओतरित्वा पञ्चसता इसयो वसिंसु. तं वत्तं तेसं दत्वा राजा बोधिसत्तस्स समानरूपं सिलापटिमं कारेत्वा महासक्कारं पवत्तेसि. जम्बुदीपवासिनो अनुसंवच्छरं सन्निपतित्वा हत्थिमहं नाम करिंसु.
तदा राजा आनन्दो अहोसि, हत्थिनी महामाया, वनचरको देवदत्तो, मातुपोसकहत्थिनागो लोकनाथो.
इधापि दानपारमिआदयो यथारहं निद्धारेतब्बा. सीलपारमी पन अतिसयवतीति सा एव देसनं आरुळ्हा. तथा तिरच्छानयोनियं उप्पन्नोपि ब्रह्मपुब्बदेवपुब्बाचरियआहुनेय्यादिभावेन सब्बञ्ञुबुद्धेनपि पसत्थभावानुरूपं मातुया गरुचित्तं उपट्ठपेत्वा ‘‘माता नामेसा पुत्तस्स बहूपकारा, तस्मा मातुपट्ठानं नाम पण्डितेन पञ्ञत्त’’न्ति मनसि कत्वा अनेकेसं हत्थिसहस्सानं इस्सराधिपति महानुभावो यूथपति हुत्वा तेहि अनुवत्तियमानो एककविहारे अन्तरायं अगणेत्वा यूथं पहाय एकको हुत्वा उपकारिखेत्तं पूजेस्सामीति मातुपोसनं, मग्गमूळ्हपुरिसं दिस्वा अनुकम्पाय तं गहेत्वा मनुस्सगोचरसम्पापनं, तेन च कतापराधसहनं ¶ , हत्थाचरियप्पमुखानं अत्तानं बन्धितुं आगतपुरिसानं समत्थोपि समानो सन्तासनमत्तेनपि तेसं पीळना भविस्सति, मय्हञ्च सीलस्स खण्डादिभावोति तथा अकत्वा सुदन्तेन ओपवय्हो विय सुखेनेव गहणूपगमनं, मातरं विना न कञ्चि अज्झोहरिस्सामीति सत्ताहम्पि अनाहारता, इमिनापाहं बन्धापितोति चित्तं अनुप्पादेत्वा राजानं मेत्ताय फरणं, तस्स च नानानयेहि धम्मदेसनाति एवमादयो इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेन वुत्तं – ‘‘एवं अच्छरिया एते, अब्भुता च महेसिनो…पे… धम्मस्स अनुधम्मतो’’ति.
मातुपोसकचरियावण्णना निट्ठिता.
२. भूरिदत्तचरियावण्णना
११. दुतिये ¶ ¶ भूरिदत्तोति भूरिसमदत्तो. दत्तोति हि तदा बोधिसत्तस्स मातापितूहि कतं नामं. यस्मा पनेसो नागभवने विरूपक्खमहाराजभवने तावतिंसभवने च उप्पन्ने पञ्हे सम्मदेव विनिच्छिनाति, एकदिवसञ्च विरूपक्खमहाराजे नागपरिसाय सद्धिं तिदसपुरं गन्त्वा सक्कं परिवारेत्वा निसिन्ने देवानमन्तरे पञ्हो समुट्ठासि. तं कोचि कथेतुं नासक्खि. सक्केन पन अनुञ्ञातो पल्लङ्कवरगतो हुत्वा महासत्तोव कथेसि. अथ नं देवराजा दिब्बगन्धपुप्फेहि पूजेत्वा ‘‘दत्त, त्वं पथविसमाय विपुलाय पञ्ञाय समन्नागतो इतो पट्ठाय भूरिदत्तो नामा’’ति आह. भूरीति हि पथविया नामं, तस्मा भूरिसमताय भूते अत्थे रमतीति च भूरिसङ्खाताय महतिया पञ्ञाय समन्नागतत्ता महासत्तो ‘‘भूरिदत्तो’’ति पञ्ञायित्थ. महतिया पन नागिद्धिया समन्नागतत्ता महिद्धिको चाति.
अतीते हि इमस्मिंयेव कप्पे बाराणसिरञ्ञो पुत्तो पितरा रट्ठतो पब्बाजितो वने वसन्तो अञ्ञतराय नागमाणविकाय ¶ संवासं कप्पेसि. तेसं संवासमन्वाय द्वे दारका जायिंसु – पुत्तो च धीता च. पुत्तस्स ‘‘सागरब्रह्मदत्तो’’ति नामं करिंसु धीताय ‘‘समुद्दजा’’ति. सो अपरभागे पितु अच्चयेन बाराणसिं गन्त्वा रज्जं कारेसि. अथ धतरट्ठो नाम नागराजा पञ्चयोजनसतिके नागभवने नागरज्जं कारेन्तो तं अभूतवादिकेन चित्तचूळेन नाम कच्छपेन ‘‘बाराणसिराजा अत्तनो धीतरं तुय्हं दातुकामो, सा खो पन राजधीता समुद्दजा नाम अभिरूपा दस्सनीया पासादिका चा’’ति कथितं सुत्वा धतरट्ठो चत्तारो नागमाणवके पेसेत्वा तं दातुं अनिच्छन्तं नागविभिंसिकाय भिंसापेत्वा ‘‘दम्मी’’ति वुत्ते महन्तं पण्णाकारं पेसेत्वा महतिया नागिद्धिया महन्तेन परिवारेन तस्स धीतरं नागभवनं नेत्वा अग्गमहेसिट्ठाने ठपेसि.
सा अपरभागे धतरट्ठं पटिच्च सुदस्सनो, दत्तो, सुभोगो, अरिट्ठोति चत्तारो पुत्ते पटिलभि. तेसु दत्तो बोधिसत्तो, सो पुब्बे वुत्तनयेनेव सक्केन तुट्ठचित्तेन ‘‘भूरिदत्तो’’ति गहितनामत्ता ‘‘भूरिदत्तो’’त्वेव ¶ पञ्ञायित्थ. अथ नेसं पिता योजनसतिकं योजनसतिकं रज्जं भाजेत्वा अदासि. महन्तो यसो अहोसि. सोळससोळसनागकञ्ञासहस्सानि परिवारयिंसु. पितुपि एकयोजनसतमेव रज्जं अहोसि. तयो पुत्ता मासे मासे मातापितरो पस्सितुं आगच्छन्ति, बोधिसत्तो पन अन्वद्धमासं आगच्छति.
सो ¶ एकदिवसं विरूपक्खमहाराजेन सद्धिं सक्कस्स उपट्ठानं गतो वेजयन्तपासादं सुधम्मदेवसभं पारिच्छत्तककोविळारं पण्डुकम्बलसिलासनं देवच्छरापरिवारं अतिमनोहरं सक्कसम्पत्तिं दिस्वा ‘‘एत्तकमत्तम्पि नागत्तभावे ठितस्स दुल्लभं, कुतो सम्मासम्बोधी’’ति नागत्तभावं जिगुच्छित्वा ‘‘नागभवनं गन्त्वा उपोसथवासं वसित्वा सीलमेव पग्गण्हिस्सामि, तं बोधिपरिपाचनं होति, इमस्मिं देवलोके उप्पत्तिकारणं भविस्सती’’ति चिन्तेत्वा नागभवनं गन्त्वा मातापितरो आह – ‘‘अम्मताता, अहं उपोसथकम्मं करिस्सामी’’ति. तेहि ‘‘इधेव उपोसथं उपवसाहि, बहिगतानं नागानं महन्तं भय’’न्ति ¶ वुत्ते एकवारं तथा कत्वा नागकञ्ञाहि उपद्दुतो पुनवारे मातापितूनं अनारोचेत्वा अत्तनो भरियं आमन्तेत्वा ‘‘भद्दे, अहं मनुस्सलोकं गन्त्वा यमुनातीरे महानिग्रोधरुक्खो अत्थि तस्स अविदूरे वम्मिकमत्थके भोगे आभुजित्वा चतुरङ्गसमन्नागतं उपोसथं अधिट्ठाय निपज्जित्वा ‘‘उपोसथकम्मं करिस्सामी’’ति नागभवनतो निक्खमित्वा तथा करोति. तेन वुत्तं ‘‘विरूपक्खेन महारञ्ञा, देवलोकमगञ्छह’’न्तिआदि.
तत्थ विरूपक्खेन महारञ्ञाति विरूपक्खेन नाम नागाधिपतिमहाराजेन. देवलोकन्ति तावतिंसदेवलोकं. अगञ्छहन्ति अगञ्छिं, उपसङ्कमिं अहं.
१२. तत्थाति तस्मिं देवलोके. पस्सिं त्वाहन्ति अद्दक्खिं अहं तु-सद्दो निपातमत्तो. एकन्तं सुखसमप्पितेति एकन्तं अच्चन्तमेव सुखेन समङ्गीभूते. वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, छ फस्सायतनिका नाम सग्गा. यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ति ¶ (म. नि. ३.२५५) च. तंसग्गगमनत्थायाति तस्मिं सग्गस्मिं उप्पत्तिवसेन गमनत्थाय. सीलब्बतन्ति सीलसङ्खातं वतं. अथ वा सीलब्बतन्ति उपोसथसीलञ्चेव ‘‘मम चम्मं चम्मत्थिका हरन्तू’’तिआदिना अत्तनो सरीरावयवपरिच्चागसमादियनसङ्खातं वतञ्च.
१३. सरीरकिच्चन्ति मुखधोवनादिसरीरपटिजग्गनं. भुत्वा यापनमत्तकन्ति इन्द्रियानि निब्बिसेवनानि कातुं सरीरट्ठितिमत्तकं आहारं आहरित्वा. चतुरो अङ्गेति चत्तारि अङ्गानि. अधिट्ठायाति अधिट्ठहित्वा. सेमीति सयामि.
१४. छवियातिआदि तेसं चतुन्नं अङ्गानं दस्सनं. तत्थ च छविचम्मानं विस्सज्जनं एकं अङ्गं, सेसानि एकेकमेव, मंसग्गहणेनेव चेत्थ रुधिरम्पि सङ्गहितन्ति दट्ठब्बं. एतेनाति एतेहि ¶ . हरातु सोति यस्स एतेहि छविआदीहि करणीयं अत्थि, तस्स मया दिन्नमेवेतं. सब्बं सो हरतूति अत्तनो अत्तभावे अनपेक्खपवारणं पवारेति.
एवं ¶ महासत्तस्स इमिना नियामेनेव अन्वद्धमासं उपोसथकम्मं करोन्तस्स दीघो अद्धा वीतिवत्तो. एवं गच्छन्ते काले एकदिवसं अञ्ञतरो नेसादब्राह्मणो सोमदत्तेन नाम अत्तनो पुत्तेन सह तं ठानं पत्वा अरुणुग्गमनसमये नागकञ्ञाहि परिवारियमानं महासत्तं दिस्वा तस्स सन्तिकं अगमासि. तावदेव नागकञ्ञायो पथवियं निमुज्जित्वा नागभवनमेव गता. ब्राह्मणो महासत्तं पुच्छि – ‘‘को नु खो त्वं, मारिस, देवो वा यक्खो वा नागो वा’’ति? बोधिसत्तो यथाभूतं अत्तानं आवि कत्वा सचायं इतो गच्छेय्य, इध मे वासं महाजनस्स पाकटं करेय्य, तेन मे उपोसथवासस्स अन्तरायोपि सिया. यंनूनाहं इतो इमं नागभवनं नेत्वा महतिया सम्पत्तिया योजेय्यं. एवायं तत्थेव अभिरमिस्सति, तेन मे उपोसथकम्मं अद्धनियं सियाति. अथ नं आह – ‘‘ब्राह्मण, महन्तं ते यसं दस्सामि, रमणीयं नागभवनं, एहि तत्थ गच्छामा’’ति. सामि, पुत्तो मे अत्थि, तस्मिं आगच्छन्ते आगमिस्सामीति. गच्छ, ब्राह्मण, पुत्तं आनेहीति. ब्राह्मणो गन्त्वा पुत्तस्स तमत्थं आरोचेत्वा तं आनेसि. महासत्तो ते उभोपि आदाय अत्तनो आनुभावेन नागभवनं ¶ आनेसि. तेसं तत्थ दिब्बो अत्तभावो पातुभवि. अथ तेसं महासत्तो दिब्बसम्पत्तिं दत्वा चत्तारि चत्तारि नागकञ्ञासतानि अदासि. ते महतिं सम्पत्तिं अनुभविंसु.
बोधिसत्तोपि अप्पमत्तो उपोसथकम्मं करोति. अन्वद्धमासं मातापितूनं उपट्ठानं गन्त्वा धम्मकथं कथेत्वा ततो च ब्राह्मणस्स सन्तिकं गन्त्वा आरोग्यं पुच्छित्वा ‘‘येन ते अत्थो, तं वदेय्यासी’’ति आपुच्छित्वा ‘‘अनुक्कण्ठमानो अभिरमा’’ति वत्वा सोमदत्तेनपि सद्धिं पटिसन्थारं कत्वा अत्तनो निवेसनं गच्छति. ब्राह्मणो संवच्छरं तत्थ वसित्वा मन्दपुञ्ञताय उक्कण्ठित्वा अनिच्छमानम्पि पुत्तं गहेत्वा बोधिसत्तं आपुच्छित्वा तेन दीयमानं बहुं धनं सब्बकामददं मणिरतनम्पि अलक्खिकताय अग्गहेत्वा ‘‘मनुस्सलोकं गन्त्वा पब्बजिस्सामी’’ति आह. महासत्तो नागमाणवके आणापेत्वा तं सपुत्तकं मनुस्सलोकं पापेसि. ते उभोपि दिब्बाभरणानि दिब्बवत्थानि च ओमुञ्चित्वा न्हायितुं ¶ एकं पोक्खरणिं ओतरिंसु, तस्मिं खणे तानि अन्तरधायित्वा नागभवनमेव अगमंसु. अथ पठमनिवत्थकासावपिलोतिकाव सरीरे पटिमुञ्चि, धनुसरसत्तियो गहेत्वा अरञ्ञं गन्त्वा मिगे वधित्वा पुरिमनियामेनेव जीविकं कप्पेसुं.
तेन ¶ च समयेन अञ्ञतरो तापसो सुपण्णराजतो लद्धं अलम्पायनमन्तं तस्स अनुच्छविकानि ओसधानि मन्तूपचारञ्च अत्तानं उपट्ठहन्तस्स अञ्ञतरस्स ब्राह्मणस्स अदासि. सो ‘‘लद्धो मे जीविकूपायो’’ति कतिपाहं वसित्वा तापसं आपुच्छित्वा पक्कमन्तो अनुपुब्बेन यमुनातीरं पत्वा तं मन्तं सज्झायन्तो महामग्गेन गच्छति. तदा बोधिसत्तस्स भवनतो तस्स परिचारिका नागमाणविका तं सब्बकामददं मणिरतनं आदाय यमुनातीरे वालुकारासिमत्थके ठपेत्वा तस्सोभासेन रत्तियं कीळित्वा अरुणुग्गमने तस्स ब्राह्मणस्स मन्तसद्दं सुत्वा ‘‘सुपण्णो’’ति सञ्ञाय भयतज्जिता मणिरतनं अग्गहेत्वा पथवियं निमुज्जित्वा नागभवनं अगमंसु.
ब्राह्मणो तं मणिरतनं आदाय पायासि. तस्मिं खणे सो नेसादब्राह्मणो पुत्तेन सद्धिं मिगवधाय अरञ्ञं गच्छन्तो तस्स हत्थे ¶ तं मणिरतनं दिस्वा ‘‘इदं भूरिदत्तस्स सब्बकामददं मणिरतन’’न्ति सञ्जानित्वा तं गण्हितुकामो तेन सद्धिं अल्लापसल्लापं कत्वा मन्तवादिभावं जानित्वा एवमाह – ‘‘सचे मे त्वं इमं मणिरतनं दस्ससि, एवाहं ते महानुभावं नागं दस्सेस्सामि, यं त्वं गहेत्वा गामनिगमराजधानियो चरन्तो बहुधनं लच्छसी’’ति. ‘‘तेन हि दस्सेत्वा गण्हाही’’ति वुत्ते तं आदाय बोधिसत्तं उपोसथकरणट्ठाने वम्मिकमत्थके भोगे आभुजित्वा निपन्नं अविदूरे ठितो हत्थं पसारेत्वा दस्सेसि.
महासत्तो तं नेसादं दिस्वा ‘‘अयं उपोसथस्स मे अन्तरायं करेय्याति नागभवनं नेत्वा महासम्पत्तियं पतिट्ठापितोपि न इच्छि. ततो अपक्कमित्वा सयं गन्तुकामो मया दीयमानम्पि मणिरतनं गण्हितुं न इच्छि. इदानि पन अहिगुण्डिकं गहेत्वा आगच्छति. सचाहं ¶ इमस्स मित्तदुब्भिनो कुज्झेय्यं, सीलं मे खण्डं भविस्सति. मया खो पन पठमंयेव चतुरङ्गसमन्नागतो उपोसथो अधिट्ठितो, सो यथाधिट्ठितोव होतु. अलम्पायनो मं छिन्दतु वा मा वा, नेवस्स कुज्झिस्सामी’’ति चिन्तेत्वा अक्खीनि निम्मीलेत्वा अधिट्ठानपारमिं पुरेचारिकं कत्वा भोगन्तरे सीसं पक्खिपित्वा निच्चलोव हुत्वा निपज्जि. नेसादब्राह्मणोपि ‘‘भो अलम्पायन, इमं नागं गण्ह, मणिं मे देही’’ति आह. अलम्पायनो नागं दिस्वा तुट्ठो मणिं किस्मिञ्चि अगणेत्वा ‘‘गण्ह, ब्राह्मणा’’ति हत्थे खिपि. सो तस्स हत्थतो भस्सित्वा पथवियं पतितमत्तोव पथविं पविसित्वा नागभवनमेव गतो. नेसादब्राह्मणो मणिरतनतो भूरिदत्तेन सद्धिं मित्तभावतो च परिहायित्वा निप्पच्चयोव पक्कन्तो.
१५. अलम्पायनोपि महानुभावेहि ओसधेहि अत्तनो सरीरं मक्खेत्वा थोकं खादित्वा खेळं ¶ अत्तनो कायस्मिं परिभावेत्वा दिब्बमन्तं जप्पन्तो बोधिसत्तं उपसङ्कमित्वा नङ्गुट्ठे गहेत्वा आकड्ढित्वा सीसे दळ्हं गण्हन्तो मुखमस्स विवरित्वा ओसधं खादित्वा मुखे सहखेळं ओसिञ्चि. सुचिजातिको महासत्तो सीलभेदभयेन अकुज्झित्वा अक्खीनि न उम्मीलेसि. अथ नं ओसधमन्तबलेन नङ्गुट्ठे गहेत्वा हेट्ठा सीसं कत्वा सञ्चालेत्वा गहितगोचरं छड्डापेत्वा भूमियं दीघसो निपज्जापेत्वा ¶ मसूरकं मद्दन्तो विय हत्थेहि परिमद्दि. अट्ठीनि चुण्णियमानानि विय अहेसुं.
पुन नङ्गुट्ठे गहेत्वा दुस्सं पोथेन्तो विय पोथेसि. महासत्तो एवरूपं ¶ दुक्खं अनुभोन्तोपि नेव कुज्झित्थ. अञ्ञदत्थु अत्तनो सीलमेव आवज्जेसि. इति सो महासत्तं दुब्बलं कत्वा वल्लीहि पेळं सज्जेत्वा महासत्तं तत्थ पक्खिपि. सरीरं पनस्स महन्तं तत्थ न पविसति. अथ नं पण्हिया कोट्टेन्तो पवेसेत्वा पेळं आदाय एकं गामं गन्त्वा गाममज्झे ओतारेत्वा ‘‘नागस्स नच्चं दट्ठुकामा आगच्छन्तू’’ति सद्दमकासि. सकलगामवासिनो सन्निपतिंसु. तस्मिं खणे अलम्पायनो ‘‘निक्खम महानागा’’ति आह. महासत्तो चिन्तेसि – ‘‘अज्ज मया परिसं तोसेन्तेन कीळितुं वट्टति, एवं अलम्पायनो बहुधनं लभित्वा तुट्ठो मं विस्सज्जेस्सति, यं यं एस मं कारेति, तं तं करिस्सामी’’ति.
अथ नं सो पेळतो निक्खमन्तं ‘‘महा होही’’ति आह, सो महा अहोसि. ‘‘खुद्दको वट्टो विफणो एकफणो द्विफणो याव सहस्सफणो उच्चो नीचो दिस्समानकायो अदिस्समानकायो दिस्समानउपड्ढकायो नीलो पीतो लोहितो ओदातो मञ्जिट्ठो होहि, धूमं विस्सज्जेहि, जालसिखं उदकञ्च विस्सज्जेही’’ति वुत्ते तेन वुत्तं तं तं आकारं निम्मिनित्वा नच्चं दस्सेसि. तं दिस्वा मनुस्सा अच्छरियब्भुतचित्तजाता बहुं हिरञ्ञसुवण्णवत्थालङ्कारादिं अदंसु. इति तस्मिं गामे सतसहस्समत्तं लभि. सो किञ्चापि महासत्तं गण्हन्तो ‘‘सहस्सं लभित्वा तं विस्सज्जेस्सामी’’ति आह. तं पन धनं लभित्वा ‘‘गामकेपि ताव मया एत्तकं धनं लद्धं, नगरे किर बहुधनं लभिस्सामी’’ति धनलोभेन न मुञ्चि.
सो तस्मिं गामे कुटुम्बं सण्ठपेत्वा रतनमयं पेळं कारेत्वा तत्थ महासत्तं पक्खिपित्वा सुखयानकं आरुय्ह महन्तेन परिवारेन ¶ गामनिगमराजधानीसु तं कीळापेत्वा बाराणसिं पापुणि, नागराजस्स मधुलाजं देति, अबद्धसत्तुञ्च देति. सो गोचरं न गण्हि अविस्सज्जनभयेन. गोचरं अगण्हन्तम्पि च नं चत्तारो नगरद्वारे आदिं कत्वा तत्थ तत्थ मासमत्तं कीळापेसि. तेन वुत्तं ‘‘संसितो अकतञ्ञुना’’तिआदि.
तत्थ ¶ ¶ संसितोति एसो नागो अमुकस्स निग्रोधरुक्खस्स समीपे वम्मिकमत्थके सयितोति एवं ठानं दस्सेत्वा कथितो. अकतञ्ञुनाति अत्तना कतं उपकारं अजानन्तेन मित्तदुब्भिना नेसादब्राह्मणेनाति अधिप्पायो. अलम्पायनोति अलम्पायनविज्जापरिजप्पनेन ‘‘अलम्पायनो’’ति एवं लद्धनामो अहितुण्डिकब्राह्मणो. ममग्गहीति मं अग्गहेसि. कीळेति मं तहिं तहिन्ति तत्थ तत्थ गामनिगमराजधानीसु अत्तनो जीविकत्थं मं कीळापेति.
१७. तिणतोपि लहुको ममाति अत्तनो जीवितपरिच्चागो तिणसलाकपरिच्चागतोपि लहुको हुत्वा मम उपट्ठातीति अत्थो. पथवीउप्पतनं वियाति सीलवीतिक्कमो पन चतुनहुताधिकद्वियोजनसतसहस्सबहलाय महापथविया परिवत्तनं विय ततोपि तं भारियतरं हुत्वा मय्हं उपट्ठातीति दस्सेति.
१८. निरन्तरं जातिसतन्ति मम जातीनं अनेकसतम्पि अनेकसतासुपि जातीसु निरन्तरमेव सीलस्स अवीतिक्कमनहेतु. मम जीवितं चजेय्यं चजितुं सक्कोमि. नेव सीलं पभिन्देय्यन्ति सीलं पन समादिन्नं एकम्पि नेव भिन्देय्यं न विनासेय्यं. चतुद्दीपान हेतूति चक्कवत्तिरज्जसिरियापि कारणाति दस्सेति.
१९. इदानि यदत्थं अत्तनो जीवितम्पि परिच्चजित्वा तदा सीलमेव रक्खितं, ताय च सीलरक्खाय तथा अनत्थकारकेसु नेसादअलम्पायनब्राह्मणेसु चित्तस्स अञ्ञथत्तं ¶ न कतं, तं दस्सेतुं ‘‘अपि चा’’ति ओसानगाथमाह. तं हेट्ठा वुत्तत्थमेव.
एवं पन महासत्ते अहितुण्डिकहत्थगते तस्स माता दुस्सुपिनं दिस्वा पुत्तञ्च तत्थ अपस्सन्ती सोकाभिभूता अहोसि. अथस्सा जेट्ठपुत्तो सुदस्सनो तं पवत्तिं सुत्वा सुभोगं ‘‘हिमवन्तं गन्त्वा पञ्चसु महानदीसु सत्तसु महासरेसु भूरिदत्तं उपधारेत्वा एही’’ति पहिणि. काणारिट्ठं ‘‘देवलोकं गन्त्वा सचे देवताहि धम्मं सोतुकामाहि भूरिदत्तो तत्थ नीतो, ततो नं आनेही’’ति पहिणि. सयं पन ‘‘मनुस्सलोके गवेसिस्सामी’’ति तापसवेसेन नागभवनतो ¶ निक्खमि. अच्चिमुखी नामस्स वेमातिका भगिनी बोधिसत्ते अधिमत्तसिनेहा तं अनुबन्धि. तं मण्डूकच्छापिं कत्वा जटन्तरे पक्खिपित्वा महासत्तस्स उपोसथकरणट्ठानं आदिं कत्वा सब्बत्थ गवेसन्तो अनुक्कमेन बाराणसिं पत्वा राजद्वारं अगमासि. तदा अलम्पायनो राजङ्गणे महाजनस्स मज्झे रञ्ञो भूरिदत्तस्स कीळं दस्सेतुं पेळं विवरित्वा ‘‘एहि महानागा’’ति सञ्ञमदासि.
महासत्तो ¶ सीसं नीहरित्वा ओलोकेन्तो जेट्ठभातिकं दिस्वा पेळतो निक्खम्म तदभिमुखो पायासि. महाजनो भीतो पटिक्कमि. सो गन्त्वा तं अभिवादेत्वा निवत्तित्वा पेळमेव पाविसि. अलम्पायनो ‘‘इमिना अयं तापसो दट्ठो’’ति सञ्ञाय ‘‘मा भायि, मा भायी’’ति आह. सुदस्सनो ‘‘अयं नागो मय्हं किं करिस्सति, मया सदिसो अहितुण्डिको नाम नत्थी’’ति तेन वादप्पटिवादं समुट्ठापेत्वा ‘‘त्वं इमं नागं गहेत्वा गज्जसि, अहं तं इमाय मण्डूकच्छापिया इच्छन्तो नासयिस्सामी’’ति भगिनिं पक्कोसित्वा हत्थं पसारेसि. सा तस्स सद्दं सुत्वा जटन्तरे निपन्ना तिक्खत्तुं मण्डूकवस्सितं वस्सित्वा निक्खमित्वा अंसकूटे निसीदित्वा उप्पतित्वा तस्स हत्थतले तीणि विसबिन्दूनि पातेत्वा पुन तस्स जटन्तरमेव पाविसि.
सुदस्सनो विसबिन्दुं दस्सेत्वा ‘‘इदं बिन्दुं सचे पथवियं पातेस्सति, ओसधितिणवनप्पतयो सब्बे नस्सिस्सन्ति. सचे आकासे खिपिस्सति, सत्तवस्सानि देवो न वस्सिस्सति. सचे उदके पातेस्सति, यावता तत्थ उदकजाता पाणा सब्बे मरेय्यु’’न्ति ¶ वत्वा राजानं सद्दहापेतुं तयो आवाटे खणापेत्वा एकं नानाभेसज्जानं पूरेसि, दुतियं गोमयस्स, ततियं दिब्बोसधानञ्चेव पूरेत्वा मज्झे आवाटे विसबिन्दुं पक्खिपि. तङ्खणञ्ञेव धूमायित्वा जाला उट्ठहि. सा गन्त्वा गोमयावाटं गण्हि. ततोपि जाला उट्ठाय दिब्बोसधपुण्णं गहेत्वा दिब्बोसधानि झापेत्वा निब्बायि. अलम्पायनं तत्थ आवाटस्स अविदूरे ठितं उसुमा फरित्वा सरीरच्छविं उप्पाटेत्वा गता. सेतकुट्ठी अहोसि. सो भयतज्जितो ‘‘नागराजानं विस्सज्जेमी’’ति तिक्खत्तुं वाचं निच्छारेसि. तं सुत्वा बोधिसत्तो रतनपेळाय निक्खमित्वा सब्बालङ्कारपटिमण्डितं ¶ अत्तभावं मापेत्वा देवलीळाय ठितो. सुदस्सनो च अच्चिमुखी च तथेव अट्ठंसु.
ततो सुदस्सनो अत्तनो भागिनेय्यभावं रञ्ञो आरोचेसि. तं सुत्वा राजा ते आलिङ्गित्वा सीसे चुम्बित्वा अन्तेपुरं नेत्वा महन्तं सक्कारसम्मानं कत्वा भूरिदत्तेन सद्धिं पटिसन्थारं करोन्तो ‘‘तात, एवं महानुभावं तं अलम्पायनो कथं गण्ही’’ति पुच्छि. सो सब्बं वित्थारेन कथेत्वा ‘‘महाराज, रञ्ञा नाम इमिना नियामेन रज्जं कारेतुं वट्टती’’ति मातुलस्स धम्मं देसेसि. अथ सुदस्सनो ‘‘मातुल, मम माता भूरिदत्तं अपस्सन्ती किलमति, न सक्का अम्हेहि इध पपञ्चं कातु’’न्ति मातुलं आपुच्छित्वा भूरिदत्तअच्चिमुखीहि सद्धिं नागभवनमेव गतो.
अथ ¶ तत्थ महापुरिसो गिलानसेय्याय निपन्नो गिलानपुच्छनत्थं आगताय महतिया नागपरिसाय वेदे च यञ्ञे च ब्राह्मणे च सम्भावेत्वा काणारिट्ठे कथेन्ते तं वादं भिन्दित्वा नानानयेहि धम्मं देसेत्वा सीलसम्पदाय ¶ दिट्ठिसम्पदाय च पतिट्ठापेत्वा यावजीवं सीलानि रक्खित्वा उपोसथकम्मं कत्वा आयुपरियोसाने सग्गपुरं पूरेसि.
तदा मातापितरो महाराजकुलानि अहेसुं. नेसादब्राह्मणो देवदत्तो, सोमदत्तो आनन्दो, अच्चिमुखी उप्पलवण्णा, सुदस्सनो सारिपुत्तो, सुभोगो महामोग्गल्लानो, काणारिट्ठो सुनक्खत्तो, भूरिदत्तो लोकनाथो.
तस्स इधापि सेसपारमियो हेट्ठा वुत्तनयेनेव निद्धारेतब्बा. इधापि योजनसतिके अत्तनो नागभवनट्ठाने सोळसहि नागकञ्ञासहस्सेहि चित्तरूपं विय परिचारियमानो देवलोकसम्पत्तिसदिसे नागलोकिस्सरिये ठितोपि इस्सरियमदं अकत्वा अन्वद्धमासं मातापितुउपट्ठानं, कुले जेट्ठापचायनं, सकलाय नागपरिसाय चातुमहाराजिकपरिसाय तावतिंसपरिसाय च समुट्ठितपञ्हानं तंतंपरिसमज्झे कुमुदनालकलापं विय सुनिसितसत्थेन अत्तनो पञ्ञासत्थेन तावदेव पच्छिन्दित्वा तेसं चित्तानुकूलधम्मदेसना, वुत्तप्पकारं भोगसम्पत्तिं पहाय अत्तनो सरीरजीवितनिरपेक्खं चतुरङ्गसमन्नागतं उपोसथाधिट्ठानं, तत्थ च पटिञ्ञाय विसंवादनभयेन ¶ अहितुण्डिकहत्थगमनं, तस्मिञ्च मुखे विसमिस्सखेळपातनं नङ्गुट्ठे गहेत्वा आविञ्छनं कड्ढनं भूमियं घंसनं मद्दनं पोथनन्ति एवमादिं नानप्पकारविप्पकारं करोन्तेपि एवरूपं महादुक्खं अनुभवतोपि कुज्झित्वा ओलोकनमत्तेन तं छारिकं कातुं समत्थस्सापि सीलपारमिं आवज्जित्वा सीलखण्डनभयेन ईसकम्पि चित्तस्स विकाराभावो, धनं लभापेमीति वा तस्स चित्तानुवत्तनं, सुभोगेन पुनानीतस्स अकतञ्ञुनो मित्तदुब्भिस्स नेसादब्राह्मणस्स सीलं अनधिट्ठहित्वापि अकुज्झनं, काणारिट्ठेन कथितं मिच्छावादं भिन्दित्वा अनेकपरियायेन धम्मं भासित्वा नागपरिसाय सीलेसु सम्मादिट्ठियञ्च पतिट्ठापनन्ति एवमादयो बोधिसत्तस्स गुणानुभावा विभावेतब्बा. तेनेतं ¶ वुच्चति – ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
भूरिदत्तचरियावण्णना निट्ठिता.
३. चम्पेय्यनागचरियावण्णना
२०. ततिये ¶ चम्पेय्यकोति अङ्गमगधरट्ठानं अन्तरे चम्पा नाम नदी, तस्सा हेट्ठा नागभवनम्पि अविदूरभवत्ता चम्पा नाम, तत्थ जातो नागराजा चम्पेय्यको. तदापि धम्मिको आसिन्ति तस्मिं चम्पेय्यनागराजकालेपि अहं धम्मचारी अहोसिं.
बोधिसत्तो हि तदा चम्पानागभवने निब्बत्तित्वा चम्पेय्यो नाम नागराजा अहोसि, महिद्धिको महानुभावो. सो तत्थ नागरज्जं कारेन्तो देवराजभोगसम्पत्तिसदिसइस्सरियसम्पत्तिं अनुभवन्तो पारमिपूरणस्स अनोकासभावतो ‘‘किं मे इमाय तिरच्छानयोनिया, उपोसथवासं वसित्वा इतो मुच्चित्वा सम्मदेव पारमियो पूरेस्सामी’’ति ततो पट्ठाय अत्तनो पासादेयेव उपोसथकम्मं करोति. अलङ्कतनागमाणविका तस्स सन्तिकं आगच्छन्ति. सो ‘‘इध मे सीलस्स अन्तरायो भविस्सती’’ति पासादतो निक्खमित्वा उय्याने निसीदति. तत्रापि ता आगच्छन्ति. सो चिन्तेसि – ‘‘इध मे सीलस्स संकिलेसो भविस्सति, इतो नागभवनतो निक्खमित्वा मनुस्सलोकं ¶ गन्त्वा उपोसथवासं वसिस्सामी’’ति. सो ततो पट्ठाय उपोसथदिवसेसु नागभवना निक्खमित्वा एकस्स पच्चन्तगामस्स अविदूरे मग्गसमीपे वम्मिकमत्थके ‘‘मम चम्मादीहि अत्थिका चम्मादीनि गण्हन्तु, कीळासप्पं वा कातुकामा कीळासप्पं करोन्तू’’ति सरीरं दानमुखे विस्सज्जेत्वा भोगे ¶ आभुजित्वा निपन्नो उपोसथवासं वसति चातुद्दसियं पञ्चदसियञ्च, पाटिपदे नागभवनं गच्छति. तस्सेवं उपोसथं करोन्तस्स दीघो अद्धा वीतिवत्तो.
अथ बोधिसत्तो सुमनाय नाम अत्तनो अग्गमहेसिया ‘‘देव, त्वं मनुस्सलोकं गन्त्वा उपोसथं उपवससि, सो च सासङ्को सप्पटिभयो’’ति वुत्तो मङ्गलपोक्खरणितीरे ठत्वा ‘‘सचे मं, भद्दे, कोचि पहरित्वा किलमेस्सति, इमिस्सा पोक्खरणिया उदकं आविलं भविस्सति. सचे सुपण्णो गण्हिस्सति, उदकं पक्कुथिस्सति. सचे अहितुण्डिको गण्हिस्सति, उदकं लोहितवण्णं भविस्सती’’ति तीणि निमित्तानि तस्सा आचिक्खित्वा चातुद्दसीउपोसथं अधिट्ठाय नागभवना निक्खमित्वा तत्थ गन्त्वा वम्मिकमत्थके निपज्जि सरीरसोभाय वम्मिकं सोभयमानो. सरीरञ्हिस्स रजतदामं विय सेतं अहोसि, मत्थको रत्तकम्बलगेण्डुको विय, सरीरं नङ्गलसीसप्पमाणं भूरिदत्तकाले (जा. २.२२.७८४ आदयो) पन ऊरुप्पमाणं, सङ्खपालकाले (जा. २.१७.१४३ आदयो) एकदोणिकनावप्पमाणं.
तदा ¶ एको बाराणसिमाणवो तक्कसिलं गन्त्वा अलम्पायनमन्तं उग्गण्हित्वा तेन मग्गेन अत्तनो गामं गच्छन्तो महासत्तं दिस्वा ‘‘किं मे तुच्छहत्थेन गामं गन्तुं, इमं नागं गहेत्वा गामनिगमराजधानीसु कीळापेन्तो धनं उप्पादेत्वाव गमिस्सामी’’ति चिन्तेत्वा दिब्बोसधानि गहेत्वा दिब्बमन्तं परिवत्तेत्वा तस्स सन्तिकं अगमासि. दिब्बमन्तं सुतकालतो पट्ठाय महासत्तस्स कण्णेसु तत्तसलाकापवेसनकालो विय अहोसि, मत्थके सिखरेन अभिमन्थियमानो विय. सो ‘‘को नु खो एसो’’ति भोगन्तरतो सीसं उक्खिपित्वा ओलोकेन्तो अहितुण्डिकं दिस्वा चिन्तेसि – ‘‘मम विसं उग्गतेजं, सचाहं कुज्झित्वा ¶ नासावातं विस्सज्जेस्सामि, एतस्स सरीरं भुसमुट्ठि विय विप्पकिरिस्सति, अथ मे सीलं खण्डं भविस्सति, न नं ओलोकेस्सामी’’ति. सो अक्खीनि निम्मीलेत्वा सीसं भोगन्तरे ठपेसि. अहितुण्डिकब्राह्मणो ¶ ओसधं खादित्वा मन्तं परिवत्तेत्वा खेळं महासत्तस्स सरीरे ओसिञ्चि. ओसधानञ्च मन्तस्स च आनुभावेन खेळेन फुट्ठफुट्ठट्ठाने फोटानं उट्ठानकालो विय अहोसि.
अथ सो नङ्गुट्ठे गहेत्वा आकड्ढित्वा दीघसो निपज्जापेत्वा अजपदेन दण्डेन उप्पीळेत्वा दुब्बलं कत्वा सीसं दळ्हं गहेत्वा निप्पीळेसि. महासत्तो मुखं विवरि. अथस्स मुखे खेळं ओसिञ्चित्वा ओसधमन्तबलेन दन्ते भिन्दि. मुखं लोहितस्स पूरि. महासत्तो अत्तनो सीलभेदभयेन एवरूपं दुक्खं अधिवासेन्तो अक्खीनि उम्मीलेत्वा ओलोकनमत्तम्पि नाकासि. सोपि ‘‘नागराजानं दुब्बलं करिस्सामी’’ति नङ्गुट्ठतो पट्ठाय अट्ठीनि संचुण्णयमानो विय सकलसरीरं मद्दित्वा पट्टकवेठनं नाम वेठेसि, तन्तमज्जितं नाम मज्जि, नङ्गुट्ठे गहेत्वा दुस्सपोथनं नाम पोथेसि. महासत्तस्स सकलसरीरं लोहितमक्खितं अहोसि, सो महावेदनं अधिवासेसि.
अथस्स दुब्बलभावं ञत्वा वल्लीहि पेळं करित्वा तत्थ नं पक्खिपित्वा पच्चन्तगामं नेत्वा महाजनस्स मज्झे कीळापेसि. नीलादीसु वण्णेसु वट्टचतुरस्सादीसु सण्ठानेसु अणुंथूलादीसु पमाणेसु यं यं ब्राह्मणो इच्छति, महासत्तो तं तदेव कत्वा नच्चति, फणसतम्पि फणसहस्सम्पि करोतियेव. महाजनो पसीदित्वा बहुधनमदासि. एकदिवसमेव कहापणसहस्सञ्चेव सहस्सग्घनिके च परिक्खारे लभि. ब्राह्मणो ¶ आदितोव ‘‘सहस्सं लभित्वा विस्सज्जेस्सामी’’ति चिन्तेसि. तं पन धनं लभित्वा ‘‘पच्चन्तगामेयेव ताव मे एत्तकं धनं लद्धं, राजराजमहामत्तानं दस्सिते कीव बहुं धनं लभिस्सामी’’ति सकटञ्च सुखयानकञ्च गहेत्वा सकटे परिक्खारे ठपेत्वा सुखयानके निसिन्नो ‘‘महन्तेन परिवारेन महासत्तं ¶ गामनिगमराजधानीसु कीळापेन्तो बाराणसियं उग्गसेनरञ्ञो सन्तिके कीळापेत्वा विस्सज्जेस्सामी’’ति अगमासि. सो मण्डूके मारेत्वा नागरञ्ञो देति. नागराजा ‘‘पुनप्पुनं मं निस्साय मारेस्सती’’ति न खादति. अथस्स मधुलाजे अदासि. तेपि ‘‘सचाहं गोचरं गण्हिस्सामि, अन्तोपेळायमेव मरणं भविस्सती’’ति न खादति.
२१. ब्राह्मणो ¶ मासमत्तेन बाराणसिं पत्वा द्वारगामके तं कीळापेन्तो बहुधनं लभि. राजापि नं पक्कोसापेत्वा ‘‘अम्हाकम्पि कीळापेही’’ति आह. ‘‘साधु, देव, स्वे पन्नरसे तुम्हाकं कीळापेस्सामी’’ति आह. राजा ‘‘स्वे नागराजा राजङ्गणे नच्चिस्सति, महाजनो सन्निपतित्वा पस्सतू’’ति भेरिं चरापेत्वा पुनदिवसे राजङ्गणं अलङ्कारापेत्वा ब्राह्मणं पक्कोसापेसि. सो रतनपेळाय महासत्तं नेत्वा विचित्तत्थरे पेळं ठपेत्वा निसीदि. राजापि पासादा ओरुय्ह महाजनपरिवुतो राजासने निसीदि. ब्राह्मणो महासत्तं नीहरित्वा नच्चापेसि. महासत्तो तेन चिन्तितचिन्तिताकारं दस्सेसि. महाजनो सकभावेन सन्धारेतुं न सक्कोति. चेलुक्खेपसहस्सानि पवत्तन्ति. बोधिसत्तस्स उपरि रतनवस्सं वस्सि. तेन वुत्तं ‘‘तदापि मं धम्मचारि’’न्तिआदि.
तत्थ तदापीति यदाहं चम्पेय्यको नागराजा होमि, तदापि. धम्मचारिन्ति दसकुसलकम्मपथधम्मं ¶ एव चरति, न अणुमत्तम्पि अधम्मन्ति धम्मचारी. उपवुट्ठउपोसथन्ति अट्ठङ्गसमन्नागतस्स अरियुपोसथसीलस्स रक्खणवसेन उपवसितउपोसथं. राजद्वारम्हि कीळतीति बाराणसियं उग्गसेनरञ्ञो गेहद्वारे कीळापेति.
२२. यं यं सो वण्णं चिन्तयीति सो अहितुण्डिकब्राह्मणो ‘‘यं यं नीलादिवण्णं होतू’’ति चिन्तेसि. तेन वुत्तं ‘‘नीलं व पीतलोहित’’न्ति. तत्थ नीलं वाति वा-सद्दो अनियमत्थो, गाथासुखत्थं रस्सं कत्वा वुत्तो, तेन वासद्देन वुत्तावसिट्ठं ओदातादिवण्णविसेसञ्चेव वट्टादिसण्ठानविसेसञ्च अणुंथूलादिपमाणविसेसञ्च सङ्गण्हाति. तस्स चित्तानुवत्तन्तोति तस्स अहितुण्डिकस्स चित्तं अनुवत्तन्तो. चिन्तितसन्निभोति तेन चिन्तितचिन्तिताकारेन पेक्खजनस्स उपट्ठहामीति दस्सेति.
२३. न केवलञ्च तेन चिन्तिताकारदस्सनं एव मय्हं आनुभावो. अपि च थलं करेय्यमुदकं, उदकम्पि थलं करेति थलं महापथविं गहेत्वा उदकं, उदकम्पि गहेत्वा पथविं कातुं ¶ सक्कुणेय्यं एवं महानुभावो च. यदिहं तस्स कुप्पेय्यन्ति तस्स अहितुण्डिकस्स अहं यदि कुज्झेय्यं. खणेन छारिकं करेति कोधुप्पादक्खणे एव भस्मं करेय्यं.
२४. एवं ¶ भगवा तदा अत्तनो उप्पज्जनकानत्थपटिबाहने समत्थतं दस्सेत्वा इदानि येन अधिप्पायेन तं पटिबाहनं न कतं, तं दस्सेतुं ‘‘यदि चित्तवसी हेस्स’’न्तिआदिमाह.
तस्सत्थो – ‘‘अयं अहितुण्डिको मं अतिविय बाधति, न मे आनुभावं जानाति, हन्दस्स मे आनुभावं दस्सेस्सामी’’ति कुज्झित्वा ओलोकनमत्तेनापि यदि चित्तवसी अभविस्सं, अथ सो भुसमुट्ठि विय विप्पकिरिस्सति. अहं यथासमादिन्नतो परिहायिस्सामि सीलतो. तथा च सति सीलेन परिहीनस्स खण्डितसीलस्स य्वायं मया दीपङ्करदसबलस्स पादमूलतो पट्ठाय अभिपत्थितो ¶ , उत्तमत्थो बुद्धभावो सो न सिज्झति.
२५. कामं भिज्जतुयं कायोति अयं चातुमहाभूतिको ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो कायो किञ्चापि भिज्जतु विनस्सतु, इधेव इमस्मिं एव ठाने महावाते खित्तभुसमुट्ठि विय विप्पकिरीयतु, नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं वियाति सीलं पन उत्तमत्थसिद्धिया हेतुभूतं इमस्मिं कळेवरे भुसमुट्ठि विय विप्पकिरन्तेपि नेव भिन्देय्यं, कायजीवितेसु निरपेक्खो हुत्वा सीलपारमिंयेव पूरेमीति चिन्तेत्वा तं तादिसं दुक्खं तदा अधिवासेसिन्ति दस्सेति.
अथ महासत्तस्स पन अहितुण्डिकहत्थगतस्स मासो परिपूरि, एत्तकं कालं निराहारोव अहोसि. सुमना ‘‘अतिचिरायति मे सामिको, को नु खो पवत्ती’’ति पोक्खरणिं ओलोकेन्ती लोहितवण्णं उदकं दिस्वा ‘‘अहितुण्डिकेन गहितो भविस्सती’’ति ञत्वा नागभवना निक्खमित्वा वम्मिकसन्तिकं गन्त्वा महासत्तस्स गहितट्ठानं किलमितट्ठानञ्च दिस्वा रोदित्वा कन्दित्वा पच्चन्तगामं गन्त्वा पुच्छित्वा तं पवत्तिं सुत्वा बाराणसिं गन्त्वा राजद्वारे आकासे रोदमाना अट्ठासि. महासत्तो नच्चन्तोव आकासं उल्लोकेन्तो तं दिस्वा लज्जितो पेळं पविसित्वा निपज्जि.
राजा तस्स पेळं पविट्ठकाले ‘‘किं नु खो कारण’’न्ति इतो चितो च ओलोकेन्तो तं आकासे ठितं दिस्वा ‘‘का नु त्व’’न्ति पुच्छित्वा तस्सा नागकञ्ञाभावं सुत्वा ‘‘निस्संसयं खो नागराजा इमं दिस्वा ¶ लज्जितो पेळं पविट्ठो, अयञ्च यथादस्सितो इद्धानुभावो नागराजस्सेव ¶ , न अहितुण्डिकस्सा’’ति निट्ठं गन्त्वा ‘‘एवं महानुभावो अयं नागराजा, कथं नाम इमस्स हत्थं गतो’’ति पुच्छित्वा ‘‘अयं धम्मचारी सीलवा नागराजा, चातुद्दसीपन्नरसीसु उपोसथं उपवसन्तो अत्तनो सरीरं दानमुखे निय्यातेत्वा महामग्गसमीपे वम्मिकमत्थके निपज्जति, तत्थायमेतेन गहितो, इमस्स देवच्छरापटिभागा अनेकसहस्सा इत्थियो, देवलोकसम्पत्तिसदिसा नागभवनसम्पत्ति, अयं महिद्धिको ¶ महानुभावो सकलपथविं परिवत्तेतुं समत्थो, केवलं ‘सीलं मे भिज्जिस्सती’ति एवरूपं विप्पकारं दुक्खञ्च अनुभोती’’ति च सुत्वा संवेगप्पत्तो तावदेव तस्स अहितुण्डिकस्स ब्राह्मणस्स बहुं धनं महन्तञ्च यसं इस्सरियञ्च दत्वा – ‘‘हन्द, भो, इमं नागराजानं विस्सज्जेही’’ति विस्सज्जापेसि.
महासत्तो नागवण्णं अन्तरधापेत्वा माणवकवण्णेन देवकुमारो विय अट्ठासि. सुमनापि आकासतो ओतरित्वा तस्स सन्तिके अट्ठासि. नागराजा रञ्ञो अञ्जलिं कत्वा ‘‘एहि, महाराज, मय्हं निवेसनं पस्सितुं आगच्छाही’’ति याचि. तेनाह भगवा –
‘‘मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;
‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसन’’न्ति.
अथ राजा तस्स नागभवनगमनं अनुजानि. महासत्तो तं सपरिसं गहेत्वा नागभवनं नेत्वा अत्तनो इस्सरियसम्पत्तिं दस्सेत्वा कतिपाहं तत्थ वसापेत्वा भेरिं चरापेसि – ‘‘सब्बा राजपरिसा यावदिच्छकं हिरञ्ञसुवण्णादिकं धनं गण्हतू’’ति. रञ्ञो च अनेकेहि सकटसतेहि धनं पेसेसि. ‘‘महाराज, रञ्ञा नाम दानं दातब्बं, सीलं रक्खितब्बं, धम्मिका रक्खावरणगुत्ति सब्बत्थ संविदहितब्बा’’ति दसहि राजधम्मकथाहि ओवदित्वा विस्सज्जेसि. राजा महन्तेन यसेन नागभवना निक्खमित्वा बाराणसिमेव गतो. ततो पट्ठाय किर जम्बुदीपतले हिरञ्ञसुवण्णं जातं. महासत्तो सीलानि रक्खित्वा अन्वद्धमासं उपोसथकम्मं कत्वा सपरिसो सग्गपुरं पूरेसि.
तदा अहितुण्डिको ¶ देवदत्तो अहोसि, सुमना राहुलमाता, उग्गसेनो सारिपुत्तत्थेरो, चम्पेय्यको नागराजा लोकनाथो.
तस्स ¶ इधापि यथारहं सेसपारमियो निद्धारेतब्बा. इध बोधिसत्तस्स अच्छरियानुभावा हेट्ठा वुत्तनया एवाति.
चम्पेय्यनागचरियावण्णना निट्ठिता.
४. चूळबोधिचरियावण्णना
२६. चतुत्थे ¶ चूळबोधीति महाबोधिपरिब्बाजकत्तभावं उपादाय इध ‘‘चूळबोधी’’ति समञ्ञा आरोपिता, न पन इमस्मिं एव जातके (जा. १.१०.४९ आदयो) अत्तनो जेट्ठभातिकादिनो महाबोधिस्स सम्भवतोति दट्ठब्बं. सुसीलवाति सुट्ठु सीलवा, सम्पन्नसीलोति अत्थो. भवं दिस्वान भयतोति कामादिभवं भायितब्बभावेन पस्सित्वा. नेक्खम्मन्ति एत्थ च-सद्दस्स लोपो दट्ठब्बो, तेन ‘‘दिस्वाना’’ति पदं आकड्ढीयति. इदं वुत्तं होति – जातिजराब्याधिमरणं अपायदुक्खं अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति इमेसं अट्ठन्नं संवेगवत्थूनं पच्चवेक्खणेन सब्बम्पि कामादिभेदं भवं संसारभयतो उपट्ठहमानं दिस्वा निब्बानं तस्स उपायभूता समथविपस्सना तदुपायभूता च पब्बज्जाति इदं तिविधम्पि नेक्खम्मं अनुस्सवादिसिद्धेन ञाणचक्खुना तप्पटिपक्खतो दिस्वा तापसपब्बज्जूपगमनेन अनेकादीनवाकुला गहट्ठभावा अभिनिक्खमित्वा गतोति.
२७. दुतियिकाति पोराणदुतियिका, गिहिकाले पजापतिभूता. कनकसन्निभाति कञ्चनसन्निभत्तचा. वट्टे अनपेक्खाति संसारे निरालया. नेक्खम्मं अभिनिक्खमीति नेक्खम्मत्थाय गेहतो निक्खमि, पब्बजीति अत्थो.
२८. आलयन्ति सत्ता एतेनाति आलयो, तण्हा, तदभावेन निरालया. ततो एव ञातीसु तण्हाबन्धनस्स छिन्नत्ता छिन्नबन्धु. एवं गिहिबन्धनाभावं दस्सेत्वा इदानि पब्बजितानम्पि केसञ्चि यं होति बन्धनं ¶ , तस्सापि अभावं दस्सेतुं ‘‘अनपेक्खा कुले गणे’’ति वुत्तं. तत्थ कुलेति उपट्ठाककुले. गणेति तापसगणे, सेसा ब्रह्मचारिनोति वुच्चन्ति. उपागमुन्ति उभोपि मयं उपागमिम्हा.
२९. तत्थाति ¶ बाराणसिसामन्ते. निपकाति पञ्ञवन्तो. निराकुलेति जनसञ्चाररहितत्ता जनेहि अनाकुले, अप्पसद्देति मिगपक्खीनं उट्ठापनतो तेसं वस्सितसद्देनापि विरहितत्ता अप्पसद्दे. राजुय्याने वसामुभोति ¶ बाराणसिरञ्ञो उय्याने मयं उभो जना तदा वसाम.
तत्रायं अनुपुब्बिकथा – अतीते इमस्मिं एव भद्दकप्पे बोधिसत्तो ब्रह्मलोकतो चवित्वा अञ्ञतरस्मिं कासिगामे एकस्स महाविभवस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स नामग्गहणसमये ‘‘बोधिकुमारो’’ति नामं करिंसु. वयप्पत्तकाले पनस्स तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागतस्स अनिच्छमानकस्सेव मातापितरो समजातिकं कुलकुमारिकं आनेसुं. सापि ब्रह्मलोकचुताव उत्तमरूपधरा देवच्छरापटिभागा. तेसं अनिच्छमानानं एव अञ्ञमञ्ञं आवाहविवाहं करिंसु. उभिन्नम्पि पन नेसं किलेसमुदाचारो न भूतपुब्बो, सारागवसेन अञ्ञमञ्ञं ओलोकनम्पि नाहोसि, का पन कथा इतरसंसग्गे. एवं परिसुद्धसीला अहेसुं.
अपरभागे महासत्तो मातापितूसु कालंकतेसु तेसं सरीरकिच्चं कत्वा तं पक्कोसापेत्वा ‘‘भद्दे, त्वं इमं असीतिकोटिधनं गहेत्वा सुखेन जीवाही’’ति आह. ‘‘त्वं पन अय्यपुत्ता’’ति? ‘‘मय्हं धनेन किच्चं नत्थि, पब्बजिस्सामी’’ति. ‘‘किं पन पब्बज्जा इत्थीनम्पि न वट्टती’’ति? ‘‘वट्टति, भद्दे’’ति. ‘‘तेन हि मय्हम्पि धनेन किच्चं नत्थि, अहम्पि पब्बजिस्सामी’’ति. ते उभोपि सब्बं विभवं परिच्चजित्वा महादानं दत्वा निक्खमित्वा अरञ्ञं पविसित्वा पब्बजित्वा उञ्छाचरियाय फलाफलेहि यापेन्ता पब्बज्जासुखेनेव दस संवच्छरानि वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्ता अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसिंसु. तेन वुत्तं ‘‘राजुय्याने वसामुभो’’ति.
३०. अथेकदिवसं ¶ राजा उय्यानकीळं गतो. उय्यानस्स एकपस्से पब्बज्जासुखेन वीतिनामेन्तानं तेसं समीपट्ठानं गन्त्वा परमपासादिकं उत्तमरूपधरं ¶ परिब्बाजिकं ओलोकेन्तो किलेसवसेन पटिबद्धचित्तो हुत्वा बोधिसत्तं ‘‘अयं ते परिब्बाजिका किं होती’’ति पुच्छि. तेन ‘‘न च किञ्चि होति, केवलं एकपब्बज्जाय पब्बजिता, अपि च खो पन गिहिकाले पादपरिचारिका अहोसी’’ति वुत्ते राजा ‘‘अयं किरेतस्स न किञ्चि होति, अपि च खो पनस्स गिहिकाले पादपरिचारिका अहोसि, यंनूनाहं इमं अन्तेपुरं पवेसेय्यं, तेनेवस्स इमिस्सा ¶ पटिपत्तिं जानिस्सामी’’ति अन्धबालो तत्थ अत्तनो पटिबद्धचित्तं निवारेतुं असक्कोन्तो अञ्ञतरं पुरिसं आणापेसि ‘‘इमं परिब्बाजिकं राजनिवेसनं नेही’’ति.
सो तस्स पटिस्सुणित्वा ‘‘अधम्मो लोके वत्तती’’तिआदीनि वत्वा परिदेवमानं एव तं आदाय पायासि. बोधिसत्तो तस्सा परिदेवनसद्दं सुत्वा एकवारं ओलोकेत्वा पुन न ओलोकेसि. ‘‘सचे पनाहं वारेस्सामि, तेसु चित्तं पदोसेत्वा मय्हं सीलस्स अन्तरायो भविस्सती’’ति सीलपारमिंयेव आवज्जेन्तो निसीदि. तेन वुत्तं ‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणि’’न्तिआदि.
तत्थ तुय्हेसा का कस्स भरियाति तुय्हं तव एसा का, किं भरिया, उदाहु भगिनी वा समाना कस्स अञ्ञस्स भरिया.
३१. न मय्हं भरिया एसाति कामञ्चेसा मय्हं गिहिकाले भरिया अहोसि, पब्बजितकालतो पट्ठाय न मय्हं भरिया एसा, नापि अहं एतिस्सा सामिको, केवलं पन सहधम्मा एकसासनी, अहम्पि परिब्बाजको अयम्पि परिब्बाजिकाति समानधम्मा परिब्बाजकसासनेन एकसासनी, सब्रह्मचारिनीति अत्थो.
३२. तिस्सा सारत्तगधितोति कामरागेन सारत्तो हुत्वा पटिबद्धो. गाहापेत्वान चेटकेति चेटकेहि गण्हापेत्वा चेटके वा अत्तनो राजपुरिसे आणापेत्वा तं परिब्बाजिकं गण्हापेत्वा. निप्पीळयन्तो बलसाति तं अनिच्छमानं एव आकड्ढनपरिकड्ढनादिना निप्पीळयन्तो बाधेन्तो, तथापि अगच्छन्तिं बलसा बलक्कारेन राजपुरिसेहि गण्हापेत्वा अत्तनो अन्तेपुरं पवेसेसि.
३३. ओदपत्तकियाति उदकपत्तं आमसित्वा गहितभरिया ओदपत्तिका नाम, इदं वचनं पुराणदुतियिकाभावेन उपलक्खणमत्तं ¶ दट्ठब्बं ¶ , सा पनस्स ब्राह्मणविवाहवसेन मातापितूहि सम्पटिपादिता, ‘‘ओदपत्तकिया’’ति च भावेनभावलक्खणे भुम्मं. सहजाति पब्बज्जाजातिवसेन सहजाता, तेनेवाह ‘‘एकसासनी’’ति. ‘‘एकसासनी’’ति च इदं भुम्मत्थे पच्चत्तं, एकसासनियाति अत्थो. नयन्तियाति नीयन्तिया. कोपो मे उपपज्जथाति अयं ते गिहिकाले भरिया ब्राह्मणी सीलवती, पब्बजितकाले च सब्रह्मचारिनीभावतो सहजाता भगिनी, सा तुय्हं पुरतो बलक्कारेन आकड्ढित्वा नीयति. ‘‘बोधिब्राह्मण, किं ते पुरिसभाव’’न्ति ¶ पुरिसमानेन उस्साहितो चिरकालसयितो वम्मिकबिलतो केनचि पुरिसेन घट्टितो ‘‘सुसू’’ति फणं करोन्तो आसिविसो विय मे चित्ततो कोपो सहसा वुट्ठासि.
३४-५. सहकोपे समुप्पन्नेति कोपुप्पत्तिया सह, तस्स उप्पत्तिसमनन्तरमेवाति अत्थो. सीलब्बतमनुस्सरिन्ति अत्तनो सीलपारमिं आवज्जेसिं. तत्थेव कोपं निग्गण्हिन्ति तस्मिं एव आसने यथानिसिन्नोव तं कोपं निवारेसिं. नादासिं वड्ढितूपरीति ततो एकवारुप्पत्तितो उपरि उद्धं वड्ढितुं न अदासिं. इदं वुत्तं होति – कोपे उप्पन्नमत्ते एव ‘‘ननु त्वं, बोधिपरिब्बाजक, सब्बपारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पटिविज्झितुकामो, तस्स ते किमिदं सीलमत्तेपि उपक्खलनं, तयिदं गुन्नं खुरमत्तोदके ओसीदन्तस्स महासमुद्दस्स परतीरं गण्हितुकामता विय होती’’ति अत्तानं परिभासित्वा पटिसङ्खानबलेन तस्मिं एव खणे कोपं निग्गहेत्वा पुन उप्पज्जनवसेनस्स वड्ढितुं न अदासिन्ति. तेनेवाह ‘‘यदि नं ब्राह्मणि’’न्तिआदि.
तस्सत्थो – तं परिब्बाजिकं ब्राह्मणिं सो राजा वा अञ्ञो वा कोचि तिण्हायपि निसिताय सत्तिया कोट्टेय्य, खण्डाखण्डिकं यदि छिन्देय्य, एवं सन्तेपि सीलं अत्तनो सीलपारमिं नेव भिन्देय्यं. कस्मा? बोधिया एव कारणा, सब्बत्थ अखण्डितसीलेनेव सक्का सम्मासम्बोधिं पापुणितुं, न इतरेनाति.
३६. न ¶ मे सा ब्राह्मणी देस्साति सा ब्राह्मणी जातिया गोत्तेन कुलप्पदेसेन आचारसम्पत्तिया चिरपरिचयेन पब्बज्जादिगुणसम्पत्तिया चाति सब्बप्पकारेन ¶ न मे देस्सा न अप्पिया, एतिस्सा मम अप्पियभावो कोचि नत्थि. नपि मे बलं न विज्जतीति मय्हम्पि बलं न न विज्जति, अत्थि एव. अहं नागबलो थामसम्पन्नो, इच्छमानो सहसा वुट्ठहित्वा तं आकड्ढन्ते पुरिसे निप्पोथेत्वा तं गहेत्वा यथिच्छितट्ठानं गन्तुं समत्थोति दस्सेति. सब्बञ्ञुतं पियं मय्हन्ति ततो परिब्बाजिकतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव मय्हं पियं. तस्मा सीलानुरक्खिस्सन्ति तेन कारणेन सीलमेव अनुरक्खिस्सं.
अथ सो राजा उय्याने पपञ्चं अकत्वाव सीघतरं गन्त्वा तं परिब्बाजिकं पक्कोसापेत्वा महन्तेन यसेन निमन्तेसि. सा यसस्स अगुणं पब्बज्जाय गुणं अत्तनो बोधिसत्तस्स च महन्तं भोगक्खन्धं पहाय संवेगेन पब्बजितभावञ्च कथेसि. राजा केनचि परियायेन ¶ तस्सा मनं अलभन्तो चिन्तेसि – ‘‘अयं परिब्बाजिका सीलवती कल्याणधम्मा, सोपि परिब्बाजको इमाय आकड्ढित्वा नीयमानाय न किञ्चि विप्पकारं दस्सेसि, सब्बत्थ निरपेक्खचित्तो, न खो पन मेतं पतिरूपं, यं एवरूपेसु गुणवन्तेसु विप्पकारो, यंनूनाहं इमं परिब्बाजिकं गहेत्वा उय्यानं गन्त्वा इमं, तञ्च परिब्बाजकं खमापेय्य’’न्ति? एवं पन चिन्तेत्वा ‘‘परिब्बाजिकं उय्यानं आनेथा’’ति पुरिसे आणापेत्वा सयं पठमतरं गन्त्वा बोधिसत्तं उपसङ्कमित्वा पुच्छि – ‘‘भो पब्बजित, किं मया ताय परिब्बाजिकाय नीयमानाय कोपो ते उप्पज्जित्था’’ति. महासत्तो आह –
‘‘उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो;
रजंव विपुला वुट्ठि, खिप्पमेव निवारयि’’न्ति. (जा. १.१०.५२);
तं सुत्वा राजा ‘‘किं नु खो एस कोपमेव सन्धाय वदति, उदाहु अञ्ञं किञ्चि सिप्पादिक’’न्ति चिन्तेत्वा पुन पुच्छि –
‘‘किं ¶ ते उप्पज्जि नो मुच्चि, किं ते नो मुच्चि जीवतो;
रजंव विपुला वुट्ठि, कतमं तं निवारयी’’ति. (जा. १.१०.५३);
तत्थ ¶ उप्पज्जीति एकवारं उप्पज्जि, न पुन उप्पज्जि. न मुच्चित्थाति कायवचीविकारुप्पादनवसेन पन न मुच्चित्थ, न नं बहि पवत्तितुं विस्सज्जेसिन्ति अत्थो. रजंव विपुला वुट्ठीति यथा नाम गिम्हानं पच्छिमे मासे उप्पन्नं रजं विपुला अकालवुट्ठिधारा ठानसो निवारेति, एवं तं वूपसमेन्तो निवारयिं, निवारेसिन्ति अत्थो.
अथस्स महापुरिसो नानप्पकारेन कोधे आदीनवं पकासेन्तो –
‘‘यम्हि जाते न पस्सति, अजाते साधु पस्सति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘यस्मिञ्च ¶ जायमानम्हि, सदत्थं नावबुज्झति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
‘‘येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थं;
स भीमसेनो बलवा पमद्दी, कोधो महाराजा न मे अमुच्चथ.
‘‘कट्ठस्मिं मन्थमानस्मिं, पावको नाम जायति;
तमेव कट्ठं डहति, यस्मा सो जायते गिनि.
‘‘एवं मन्दस्स पोसस्स, बालस्स अविजानतो;
सारम्भा जायते कोधो, सपि तेनेव डय्हति.
‘‘अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति;
निहीयति तस्स यसो, काळपक्खेव चन्दिमा.
‘‘अनिन्धो धूमकेतूव, कोधो यस्सूपसम्मति;
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा’’ति. (जा. १.१०.५४-६१) –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ ¶ न पस्सतीति अत्तत्थम्पि न पस्सति, पगेव परत्थं. साधु पस्सतीति अत्तत्थं परत्थं उभयत्थञ्च ¶ सम्मदेव पस्सति. दुम्मेधगोचरोति निप्पञ्ञानं विसयभूतो, निप्पञ्ञो वा गोचरो आहारो इन्धनं एतस्साति दुम्मेधगोचरो. दुक्खमेसिनोति दुक्खं इच्छन्ता. सदत्थन्ति अत्तनो अत्थं वुड्ढिं. परक्करेति अपनेय्य विनासेय्य. सभीमसेनोति सो भीमाय भयजननिया महतिया किलेससेनाय समन्नागतो. पमद्दीति बलवभावेन सत्ते पमद्दनसीलो. न मे अमुच्चथाति मम सन्तिका मोक्खं न लभि, अब्भन्तरे एव दमितो, निब्बिसेवनो कतोति अत्थो. खीरं विय वा मुहुत्तं दधिभावेन चित्तेन पतिट्ठहित्थातिपि अत्थो.
मन्थमानस्मिन्ति अरणिसहिते मथियमाने. ‘‘मथमानस्मि’’न्तिपि पाठो. यस्माति यतो कट्ठा ¶ . गिनीति अग्गि. बालस्स अविजानतोति बालस्स अजानन्तस्स. सारम्भा जायतेति करणुत्तरियकरणलक्खणा सारम्भा अरणिमन्थनतो विय पावको कोधो जायते. सपि तेनेवाति सोपि बालो तेनेव कोधेन कट्ठं विय अग्गिना डय्हति. अनिन्धो धूमकेतूवाति अनिन्धनो अग्गि विय. तस्साति तस्स अधिवासनखन्तिया समन्नागतस्स पुग्गलस्स सुक्कपक्खे चन्दो विय लद्धो, यसो अपरापरं आपूरतीति.
राजा महासत्तस्स धम्मकथं सुत्वा महापुरिसं परिब्बाजिकम्पि राजगेहतो आगतं खमापेत्वा ‘‘तुम्हे पब्बज्जासुखं अनुभवन्ता इधेव उय्याने वसथ, अहं वो धम्मिकं रक्खावरणगुत्तिं करिस्सामी’’ति वत्वा वन्दित्वा पक्कामि. ते उभोपि तत्थेव वसिंसु. अपरभागे परिब्बाजिका कालमकासि. बोधिसत्तो हिमवन्तं पविसित्वा झानाभिञ्ञायो निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि.
तदा परिब्बाजिका राहुलमाता अहोसि, राजा आनन्दत्थेरो, बोधिपरिब्बाजको लोकनाथो.
तस्स इधापि यथारहं सेसपारमियो निद्धारेतब्बा. तथा महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं ¶ पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, तथा निक्खमित्वा पब्बजितस्स बहुजनसम्मतस्स सतो परमप्पिच्छताय कुलेसु च गणेसु च अलग्गता, अच्चन्तमेव लाभसक्कारजिगुच्छाय ¶ पविवेकाभिरति, अतिसयवती च अभिसल्लेखवुत्ति, तथारूपाय सीलवतिया कल्याणधम्माय परिब्बाजिकाय अननुञ्ञाता अत्तनो पुरतो बलक्कारेन परामसियमानाय सीलपारमिं आवज्जेत्वा विकारानापत्ति, कतापराधे च तस्मिं राजिनि उपगते हितचित्ततं मेत्तचित्ततं उपट्ठपेत्वा दिट्ठधम्मिकसम्परायिकेहि समनुसासनन्ति एवमादयो इध महापुरिसस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
चूळबोधिचरियावण्णना निट्ठिता.
५. महिंसराजचरियावण्णना
३७. पञ्चमे ¶ महिंसो पवनचारकोति महावनचारी वनमहिंसो यदा होमीति योजना. पवड्ढकायोति वयसम्पत्तिया अङ्गपच्चङ्गानञ्च थूलभावेन अभिवड्ढकायो. बलवाति महाबलो थामसम्पन्नो. महन्तोति विपुलसरीरो. हत्थिकलभप्पमाणो किर तदा बोधिसत्तस्स कायो होति. भीमदस्सनोति महासरीरताय वनमहिंसजातिताय च सीलं अजानन्तानं भयं जननतो भयानकदस्सनो.
३८. पब्भारेति ओलम्बकसिलाकुच्छियं. दकासयेति जलासयसमीपे. होतेत्थ ठानन्ति एत्थ महावने यो कोचि पदेसो वनमहिंसानं तिट्ठनट्ठानं होति. तहिं तहिन्ति तत्थ तत्थ.
३९. विचरन्तोति विहारफासुकं वीमंसितुं विचरन्तो. ठानं अद्दस भद्दकन्ति एवं विचरन्तो तस्मिं महारञ्ञे भद्दकं मय्हं फासुकं रुक्खमूलट्ठानं अद्दक्खिं. दिस्वा च तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च गोचरं गहेत्वा दिवा तं ¶ रुक्खमूलट्ठानं गन्त्वा ठानसयनेहि वीतिनामेमीति दस्सेति.
४०. तदा किर बोधिसत्तो हिमवन्तप्पदेसे महिंसयोनियं निब्बत्तित्वा वयप्पत्तो थामसम्पन्नो महासरीरो हत्थिकलभप्पमाणो पब्बतपादपब्भारगिरिदुग्गवनघटादीसु ¶ विचरन्तो एकं फासुकं महारुक्खमूलं दिस्वा गोचरं गहेत्वा दिवा तत्थ वसति. अथेको लोलमक्कटो रुक्खा ओतरित्वा महासत्तस्स पिट्ठिं अभिरुहित्वा उच्चारपस्सावं कत्वा सिङ्गेसु गण्हित्वा ओलम्बन्तो नङ्गुट्ठे गहेत्वा दोलायन्तो कीळि. बोधिसत्तो खन्तिमेत्तानुद्दयसम्पदाय तं तस्स अनाचारं न मनसाकासि. मक्कटो पुनप्पुनं तथेव करोति. तेन वुत्तं ‘‘अथेत्थ कपि मागन्त्वा’’तिआदि.
तत्थ कपि मागन्त्वाति कपि आगन्त्वा, म-कारो पदसन्धिकरो. पापोति लामको. अनरियोति अनये इरियनेन अये च न इरियनेन अनरियो, निहीनाचारोति अत्थो. लहूति लोलो. खन्धेति खन्धप्पदेसे. मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं ओस्सज्जति. तन्ति तं मं, तदा महिंसभूतं मं.
४१. सकिम्पि ¶ दिवसन्ति एकदिवसम्पि दूसेति मं सब्बकालम्पि. तेनाह ‘‘दूसेति मं सब्बकाल’’न्ति. न केवलञ्च दुतियततियचतुत्थदिवसमत्तं, अथ खो सब्बकालम्पि मं पस्सावादीहि दूसेति. यदा यदा मुत्तादीनि कातुकामो, तदा तदा मय्हमेव उपरि करोतीति दस्सेति. उपद्दुतोति बाधितो, तेन सिङ्गेसु ओलम्बनादिना मुत्तादिअसुचिमक्खणेन तस्स च अपहरणत्थं अनेकवारं सिङ्गकोटीहि वालग्गेन च अनेकवारं कद्दमपंसुमिस्सकं उदकं सिञ्चित्वा धोवनेन च निप्पीळितो होमीति अत्थो.
४२. यक्खोति तस्मिं रुक्खे अधिवत्था देवता. मं इदमब्रवीति रुक्खक्खन्धे ठत्वा ‘‘महिंसराज, कस्मा इमस्स दुट्ठमक्कटस्स अवमानं सहसी’’ति इममत्थं पकासेन्तो नासेहेतं छवं पापं ¶ , सिङ्गेहि च खुरेहि चाति इदं वचनं मं अभासि.
४३. एवं वुत्ते तदा यक्खेति तदा तस्मिं काले तस्मिं यक्खे एवं वुत्ते सति. अहं तं इदमब्रविन्ति अहं तं यक्खं इदं इदानि वक्खमानं अब्रविं अभासिं. कुणपेनाति किलेसासुचिपग्घरणेन सुचिजातिकानं साधूनं परमजिगुच्छनीयताय अतिदुग्गन्धवायनेन च कुणपसदिसताय कुणपेन. पापेनाति पाणातिपातपापेन. अनरियेनाति अनरियानं ¶ असाधूनं मागविकनेसादादीनं हीनपुरिसानं धम्मत्ता अनरियेन, किं केन कारणेन, त्वं देवते मं मक्खेसि, अयुत्तं तया वुत्तं मं पापे नियोजेन्तियाति दस्सेति.
४४. इदानि तस्मिं पापधम्मे आदीनवं पकासेन्तो ‘‘यदिह’’न्तिआदिमाह. तस्सत्थो – भद्दे देवते, अहं तस्स यदि कुज्झेय्यं, ततोपि लामकतरो भवेय्यं. येन हि अधम्मचरणेन सो बालमक्कटो निहीनो नाम जातो, सचे पनाहं ततोपि बलवतरं पापधम्मं चरेय्यं, ननु तेन ततो पापतरो भवेय्यं, अट्ठानञ्चेतं यदिहं इधलोकपरलोकं तदुत्तरि च जानित्वा ठितो एकन्तेनेव परहिताय पटिपन्नो एवरूपं पापधम्मं चरेय्यन्ति. किञ्च भिय्यो – सीलञ्च मे पभिज्जेय्याति अहञ्चेव खो पन एवरूपं पापं करेय्यं, मय्हं सीलपारमी खण्डिता सिया. विञ्ञू च गरहेय्यु मन्ति पण्डिता च देवमनुस्सा मं गरहेय्युं ‘‘पस्सथ, भो, अयं बोधिसत्तो बोधिपरियेसनं चरमानो एवरूपं पापं अकासी’’ति.
४५. हीळिता जीविता वापीति वा-सद्दो अवधारणे. एवं विञ्ञूहि हीळिता गरहिता जीवितापि परिसुद्धेन परिसुद्धसीलेन हुत्वा मतं वा मरणमेव वरं उत्तमं सेय्यो. क्याहं जीवितहेतुपि ¶ , काहामि परहेठनन्ति एवं जानन्तो च अहं मय्हं जीवितनिमित्तम्पि परसत्तविहिंसनं किं काहामि किं करिस्सामि, एतस्स करणे कारणं नत्थीति अत्थो.
अयं पन अञ्ञेपि मं विय मञ्ञमानो एवं ¶ अनाचारं करिस्सति, ततो येसं चण्डमहिंसानं एवं करिस्सति, ते एव एतं वधिस्सन्ति, सा एतस्स अञ्ञेहि मारणा मय्हं दुक्खतो च पाणातिपाततो च मुत्ति भविस्सतीति आह. तेन वुत्तं –
‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;
तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सती’’ति.
तत्थ ममेवायन्ति मं विय अयं. अञ्ञेपीति अञ्ञेसम्पि. सेसं वुत्तत्थमेव.
४७. हीनमज्झिमउक्कट्ठेति ¶ हीने च मज्झिमे च उक्कट्ठे च निमित्तभूते. सहन्तो अवमानितन्ति विभागं अकत्वा तेहि पवत्तितं अवमानं परिभवं सहन्तो खमन्तो. एवं लभति सप्पञ्ञोति एवं हीनादीसु विभागं अकत्वा खन्तिमेत्तानुद्दयं उपट्ठपेत्वा तदपराधं सहन्तो सीलादिपारमियो ब्रूहेत्वा मनसा यथापत्थितं यथिच्छितं सब्बञ्ञुतञ्ञाणं लभति पटिविज्झति, तस्स तं न दूरेति.
एवं महासत्तो अत्तनो अज्झासयं पकासेन्तो देवताय धम्मं देसेसि. सो कतिपाहच्चयेन अञ्ञत्थ गतो. अञ्ञो चण्डमहिंसो निवासफासुताय तं ठानं गन्त्वा अट्ठासि. दुट्ठमक्कटो ‘‘सो एव अय’’न्ति सञ्ञाय तस्स पिट्ठिं अभिरुहित्वा तथेव अनाचारं अकासि. अथ नं सो विधुनन्तो भूमियं पातेत्वा सिङ्गेन हदये विज्झित्वा पादेहि मद्दित्वा सञ्चुण्णेसि.
तदा सीलवा महिंसराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा हत्थिनाग- (चरिया. २.१ आदयो) भूरिदत्त- (चरिया. २.११ आदयो) चम्पेय्यनागराज- (चरिया. २.२० आदयो) चरियासु विय इध महासत्तस्स गुणानुभावा वेदितब्बा.
महिंसराजचरियावण्णना निट्ठिता.
६. रुरुमिगराजचरियावण्णना
४८. छट्ठे ¶ ¶ सुतत्तकनकसन्निभोति यथा सुट्ठु अपगतसब्बकाळको होति, एवं अग्गिम्हि पक्खिपित्वा सुतत्तकनकसन्निभो. मिगराजा रुरु नामाति जातिसिद्धेन नामेन रुरु नाम मिगराजा, जातितो रुरु, मिगानञ्च राजाति अत्थो. परमसीलसमाहितोति उत्तमसीलसमाहितो, विसुद्धसीलो चेव समाहितचित्तो च, विसुद्धसीले वा सम्मा आहितचित्तोति एवमेत्थ अत्थो वेदितब्बो.
तदा बोधिसत्तो रुरुमिगयोनियं निब्बत्ति. तस्स सरीरच्छवि सुट्ठु तापेत्वा मज्जितकञ्चनपट्टवण्णो अहोसि, हत्थपादा लाखारसपरिकम्मकता विय, नङ्गुट्ठं चमरीनङ्गुट्ठं विय, सिङ्गानि रजतदामवण्णानि अक्खीनि सुमज्जितमणिगुळिका ¶ विय, मुखं ओदहित्वा ठपितरत्तकम्बलगेण्डुका विय. सो जनसंसग्गं पहाय विवेकवासं वसितुकामो परिवारं छड्डेत्वा एककोव गङ्गानिवत्तने रमणीये सालमिस्सके सुपुप्फितपवने वसति. तेन वुत्तं –
‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;
तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे’’ति.
तत्थ रम्मे पदेसेति मुत्तातलसदिसवालुकाचुण्णपण्डरेहि भूमिभागेहि सिनिद्धहरिततिणसञ्चरितेहि वनत्थलेहि चित्तत्थरणेहि विय नानावण्णविचित्तेहि सिलातलेहि मणिक्खन्धनिम्मलसलिलेहि जलासयेहि च समन्नागतत्ता येभुय्येन च इन्दगोपकवण्णाय रत्ताय सुखसम्फस्साय तिणजातिया सञ्छन्नत्ता रम्मे अरञ्ञप्पदेसे. रम्मणीयेति पुप्फफलपल्लवालङ्कतविपुलसाखाविनद्धेहि नानाविधदिजगणूपकूजितेहि विविधतरुलतावनविराजितेहि येभुय्येन अम्बसालवनसण्डमण्डितेहि वनगहनेहि उपसोभितत्ता तत्थ पविट्ठस्स जनस्स रतिजननट्ठेन रमणीये. वुत्तम्पि चेतं रुरुमिगराजजातके –
‘‘एतस्मिं ¶ वनसण्डस्मिं, अम्बा साला च पुप्फिता;
इन्दगोपकसञ्छन्नो, एत्थेसो तिट्ठते मिगो’’ति. (जा. १.१३.११९);
विवित्तेति जनवासविरहेन सुञ्ञे. अमनुस्सकेति सञ्चरणमनुस्सानम्पि तत्थ अभावेन मनुस्सरहिते ¶ . मनोरमेति यथावुत्तगुणसम्पत्तिया विसेसतो पविवेककामानं मनो रमेतीति मनोरमे.
५०. अथ उपरिगङ्गायाति एत्थ अथाति अधिकारे निपातो, तेन मयि तत्थ तथा वसन्ते इदं अधिकारन्तरं उप्पन्नन्ति दीपेति. उपरिगङ्गायाति गङ्गाय नदिया उपरिसोते. धनिकेहि परिपीळितोति इणं गहेत्वा तं दातुं असक्कोन्तो इणायिकेहि चोदियमानो.
एको किर बाराणसिसेट्ठि अत्तनो पुत्तं ‘‘अयं सिप्पं उग्गण्हन्तो किलमिस्सती’’ति किञ्चि सिप्पं न उग्गण्हापेसि. गीतवादितनच्चखादनभोजनतो उद्धं न किञ्चि अञ्ञासि. तं वयप्पत्तं पतिरूपेन दारेन संयोजेत्वा धनं निय्यातेत्वा मातापितरो कालमकंसु. सो तेसं अच्चयेन ¶ इत्थिधुत्तसुराधुत्तादिपरिवुतो नानाब्यसनमुखेहि सब्बं धनं विद्धंसेत्वा तत्थ तत्थ इणं आदाय तम्पि दातुं असक्कोन्तो धनिकेहि चोदियमानो ‘‘किं मय्हं जीवितेन, तेनेवम्हि अत्तभावेन अञ्ञो विय जातो, मरणं मे सेय्यो’’ति चिन्तेत्वा इणायिके आह – ‘‘तुम्हाकं इणपण्णानि गहेत्वा आगच्छथ, गङ्गातीरे मे निहितं कुलसन्तकं धनं अत्थि, तं वो दस्सामी’’ति. ते तेन सद्धिं अगमंसु. सो ‘‘इध धनं, एत्थ धन’’न्ति निधिट्ठानं आचिक्खन्तो विय ‘‘एवं मे इणमोक्खो भविस्सती’’ति पलायित्वा गङ्गायं पति. सो चण्डसोतेन वुय्हन्तो कारुञ्ञरवं रवि. तेन वुत्तं ‘‘अथ उपरिगङ्गाया’’तिआदि.
तत्थ जीवामि वा मरामि वाति इमस्मिं गङ्गासोते पतितो जीवामि वा मरामि वा, जीवितं वा मे एत्थ होतु मरणं वा, उभयथापि इणायिकपीळा न होतीति अधिप्पायो.
५१. मज्झे गङ्गाय ¶ गच्छतीति सो पुरिसो रत्तिन्दिवं गङ्गाय वुय्हमानो जीवितपेमस्स विज्जमानत्ता मरणं अप्पत्तो मरणभयतज्जितो हुत्वा करुणं रवं रवन्तो गङ्गाय मज्झे महोदकेन गच्छति.
५२. अथ महापुरिसो अड्ढरत्तसमये तस्स तं करुणं परिदेवन्तस्स परिदेवितसद्दं सुत्वा ‘‘मनुस्ससद्दो सूयति, मा मयि इध धरन्ते मरतु, जीवितमस्स दस्सामी’’ति चिन्तेत्वा सयनगुम्बा वुट्ठाय नदीतीरं गन्त्वा ‘‘अम्भो पुरिस, मा भायि, जीवितं ते दस्सामी’’ति वत्वा अस्सासेत्वा सोतं छिन्दन्तो गन्त्वा तं पिट्ठियं आरोपेत्वा तीरं पापेत्वा अत्तनो वसनट्ठानं नेत्वा परिस्समं विनोदेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन तं आह – ‘‘अम्भो पुरिस ¶ , अहं तं बाराणसिगामिमग्गं पापेस्सामि, त्वं ‘असुकट्ठाने नाम कञ्चनमिगो वसती’ति मा कस्सचि आरोचेही’’ति. सो ‘‘साधु, सामी’’ति सम्पटिच्छि. महासत्तो तं अत्तनो पिट्ठिं आरोपेत्वा बाराणसिमग्गे ओतारेत्वा निवत्ति. तेन वुत्तं – ‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो’’तिआदि.
तत्थ कोसि त्वं नरोति त्वं को मनुस्सो असि, कुतो इध वुय्हमानो आगतोसीति अत्थो.
५३. अत्तनो ¶ करणन्ति अत्तनो किरियं. धनिकेहि भीतोति इणायिकेहि उब्बिग्गो. तसितोति उत्रस्तो.
५४. तस्स कत्वान कारुञ्ञं, चजित्वा मम जीवितन्ति कारुञ्ञं कत्वा महाकरुणाय समुस्साहितो मम जीवितं तस्स पुरिसस्स परिच्चजित्वा. पविसित्वा नीहरिं तस्साति नदिं पविसित्वा सोतं छिन्दन्तो उजुकमेव गन्त्वा मम पिट्ठिं आरोपेत्वा ततो तं नीहरिं. तस्साति उपयोगत्थे सामिवचनं. ‘‘तत्था’’तिपि पाळि, तत्थ नदियन्ति अत्थो. अन्धकारम्हि रत्तियाति रत्तिया अन्धकारसमये, काळपक्खरत्तियन्ति अत्थो.
५५. अस्सत्थकालमञ्ञायाति परिस्समं अपनेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन किलमथस्स ¶ विगतकालं जानित्वा. एकं तं वरं याचामीति अहं तं एकं वरं याचामि, मय्हं एकं वरं देहीति अत्थो. किं तं वरन्ति चे? आह – मा मं कस्सचि पावदाति ‘‘असुकट्ठाने सुवण्णमिगो वसती’’ति कस्सचि रञ्ञो वा राजमहामत्तस्स वा मं मा पावद.
अथ तस्मिं पुरिसे बाराणसिं पविट्ठदिवसेयेव सो राजा ‘‘अहं, देव, सुवण्णवण्णं मिगं मय्हं धम्मं देसेन्तं सुपिनेन अद्दसं, अहञ्हि सच्चसुपिना, अद्धा सो विज्जति, तस्मा कञ्चनमिगस्स धम्मं सोतुकामा लभिस्सामि चे जीविस्सामि, नो चे मे जीवितं नत्थी’’ति अग्गमहेसिया वुत्तो तं अस्सासेत्वा ‘‘सचे मनुस्सलोके अत्थि, लभिस्ससी’’ति वत्वा ब्राह्मणे पक्कोसापेत्वा ‘‘सुवण्णमिगा नाम होन्ती’’ति पुच्छित्वा ‘‘आम, देव, होन्ती’’ति सुत्वा सहस्सत्थविकं सुवण्णचङ्कोटके ठपेत्वा तं हत्थिक्खन्धं आरोपेत्वा नगरे भेरिं चरापेसि – ‘‘यो सुवण्णमिगं ¶ आचिक्खिस्सति, तस्स हत्थिना सद्धिं इमं दस्सामी’’ति. ततो उत्तरिम्पि दातुकामो हुत्वा –
‘‘तस्स गामवरं दम्मि, नारियो च अलङ्कता;
यो मेतं मिगमक्खाति, मिगानं मिगमुत्तम’’न्ति. (जा. १.१३.११७) –
गाथं सुवण्णपट्टे लिखापेत्वा सकलनगरे वाचापेसि. अथ सो सेट्ठिपुत्तो तं गाथं सुत्वा राजपुरिसानं सन्तिकं गन्त्वा ‘‘रञ्ञो एवरूपं मिगं ¶ आचिक्खिस्सामि, मं राजानं दस्सेथा’’ति आह. राजपुरिसा तं रञ्ञो सन्तिकं नेत्वा तमत्थं आरोचेसुं. राजा ‘‘सच्चं, भो, अद्दसा’’ति पुच्छि. सो ‘‘सच्चं, देव, मया सद्धिं आगच्छतु, अहं तं दस्सेस्सामी’’ति आह. राजा तमेव पुरिसं मग्गदेसकं कत्वा महन्तेन परिवारेन तं ठानं गन्त्वा तेन मित्तदुब्भिना पुरिसेन दस्सितं पदेसं ¶ आवुधहत्थे पुरिसे समन्ततोव परिवारेत्वा ‘‘उक्कुट्ठिं करोथा’’ति वत्वा सयं कतिपयेहि जनेहि सद्धिं एकमन्ते अट्ठासि. सोपि पुरिसो अविदूरे अट्ठासि. महासत्तो सद्दं सुत्वा ‘‘महतो बलकायस्स सद्दो, अद्धा तम्हा मे पुरिसा भयेन उप्पन्नेन भवितब्ब’’न्ति ञत्वा उट्ठाय सकलपरिसं ओलोकेत्वा ‘‘रञ्ञो ठितट्ठानेयेव मे सोत्थि भविस्सती’’ति राजाभिमुखो पायासि. राजा तं आगच्छन्तं दिस्वा ‘‘नागबलो अवत्थरन्तो आगच्छेय्या’’ति सरं सन्नय्हित्वा ‘‘इमं मिगं सन्तासेत्वा सचे पलायति, विज्झित्वा दुब्बलं कत्वा गण्हिस्सामी’’ति बोधिसत्ताभिमुखो अहोसि. महासत्तो –
‘‘आगमेहि महाराज, मा मं विज्झि रथेसभ;
को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो’’ति. (जा. १.१३.१२१) –
गाथं अभासि. राजा तस्स मधुरकथाय बज्झित्वा सरं पटिसंहरित्वा गारवेन अट्ठासि. महासत्तोपि राजानं उपसङ्कमित्वा मधुरपटिसन्थारं अकासि. महाजनोपि सब्बावुधानि अपनेत्वा आगन्त्वा राजानं परिवारेसि. तेन वुत्तं –
‘‘नगरं गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;
राजानं सो गहेत्वान, उपगञ्छि ममन्तिक’’न्ति.
तस्सत्थो ¶ – यो मित्तदुब्भी पापपुरिसो जीवितं परिच्चजित्वा तथा मया पाणसंसयतो मोचितो बाराणसिनगरं गन्त्वा अत्तना लद्धब्बधननिमित्तं रञ्ञो मं आचिक्खि, आचिक्खित्वा सो रञ्ञो गाहापेतुं मग्गदेसको हुत्वा राजानं गहेत्वा मम सन्तिकमुपागमीति.
महासत्तो सुवण्णकिङ्किणिकं चालेन्तो विय मधुरस्सरेन राजानं पुन पुच्छि – ‘‘को नु ते इदमक्खासि, एत्थेसो ¶ तिट्ठते मिगो’’ति. तस्मिं खणे सो पापपुरिसो थोकं पटिक्कमित्वा सोतपथे अट्ठासि ¶ . राजा ‘‘इमिना मे त्वं दस्सितो’’ति तं पुरिसं निद्दिसि. ततो बोधिसत्तो –
‘‘सच्चं किरेव माहंसु, नरा एकच्चिया इध;
कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो’’ति. (जा. १.१३.१२३) –
गाथमाह. तं सुत्वा राजा संवेगजातो –
‘‘किं नु रुरु गरहसि मिगानं, किं पक्खीनं किं पन मानुसानं;
भयञ्हि मं विन्दतिनप्परूपं, सुत्वान तं मानुसिं भासमान’’न्ति. (जा. १.१३.१२४) –
गाथमाह. ततो महापुरिसो ‘‘महाराज, न मिगं न पक्खिं गरहामि, मनुस्सं पन गरहामी’’ति दस्सेन्तो –
‘‘यमुद्धरिं वाहने वुय्हमानं, महोदके सलिले सीघसोते;
ततोनिदानं भयमागतं मम, दुक्खो हवे राज असब्भि सङ्गमो’’ति. (जा. १.१३.१२५) –
आह.
तत्थ निप्लवितन्ति उद्धरितं, एकच्चियोति एकच्चो मित्तदुब्भी पापपुरिसो उदके पतन्तोपि ¶ उत्तारितो नत्वेव सेय्यो. कट्ठञ्हि नानप्पकारेन उपकाराय संवत्तति, मित्तदुब्भी पन विनासाय, तस्मा ततो कट्ठमेव वरतरन्ति. मिगानन्ति रुरुमिगराज, मिगानं किं अञ्ञतरं गरहसि, उदाहु पक्खीनं मनुस्सानन्ति पुच्छति. भयञ्हि मं विन्दतिनप्परूपन्ति महन्तं भयं मं पटिलभति, अत्तनो सन्तकं विय करोतीति अत्थो.
वाहनेति पतितपतिते वहितुं समत्थे गङ्गावहे. महोदके ¶ सलिलेति महोदकीभूते सलिले. उभयेनापि गङ्गावहस्स बहूदकतं दस्सेति. ततो निदानन्ति, महाराज, यो मय्हं तया दस्सितो पुरिसो, एसो मया गङ्गाय वुय्हमानो अड्ढरत्तसमये करुणं परिदेवन्तो ततो उत्तारितो, ततोनिदानं इदं मय्हं भयमागतं, असप्पुरिसेहि समागमो नाम दुक्खोति.
तं ¶ सुत्वा राजा तस्स कुज्झित्वा ‘‘एवं बहूपकारस्स नाम गुणं न जानाति, दुक्खं उप्पादेति, विज्झित्वा नं जीवितक्खयं पापेस्सामी’’ति सरं सन्नय्हि. तेन वुत्तं –
‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;
राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;
इधेव घातयिस्सामि, मित्तदुब्भिं अनरिय’’न्ति.
तत्थ यावता करणन्ति यं तस्स मया कतं उपकारकरणं, तं सब्बं. पकप्पयीति सन्नय्हि. मित्तदुब्भिन्ति अत्तनो मित्तेसु उपकारीसु दुब्भनसीलं.
ततो महासत्तो ‘‘एस बालो मं निस्साय मा नस्सी’’ति चिन्तेत्वा ‘‘महाराज, वधो नामेस बालस्स वा पण्डितस्स वा न साधूहि पसंसितो, अञ्ञदत्थु गरहितो एव, तस्मा मा इमं घातेहि, अयं यथारुचि गच्छतु, यञ्चेव तस्स ‘दस्सामी’ति तया पटिञ्ञातं, तम्पि अहापेत्वाव देही’’ति आह. ‘‘अहञ्च ते यं इच्छितं, तं करिस्सामि, अत्तानं तुय्हं दम्मी’’ति आह. तेन वुत्तं –
‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;
तिट्ठतेसो महाराज, कामकारो भवामि ते’’ति.
तत्थ निम्मिनिन्ति तं मित्तदुब्भिं पापपुग्गलं अनुरक्खन्तो मम अत्तनो अत्तभावेन तं परिवत्तेसिं ¶ , अत्तानं रञ्ञो निय्यातेत्वा राजहत्थतो पत्तं तस्स मरणं निवारेसिन्ति अत्थो. तिट्ठतेसोतिआदि विनिमयाकारदस्सनं ¶ .
५९. इदानि यदत्थं सो अत्तविनिमयो कतो, तं दस्सेतुं ओसानगाथमाह. तस्सत्थो – तदा मं निस्साय तं मित्तदुब्भिं पुरिसं तस्मिं रञ्ञे जीविता वोरोपेतुकामे अहं अत्तानं रञ्ञो परिच्चजन्तो मम सीलमेव अनुरक्खिं, जीवितं पन नारक्खिं. यं पनाहमेव अत्तनो जीवितनिरपेक्खं सीलवा आसिं, तं सम्मासम्बोधिया एव कारणाति.
अथ राजा बोधिसत्तेन अत्तनो जीवितं परिच्चजित्वा तस्स पुरिसस्स मरणे निवारेन्ते तुट्ठमानसो ‘‘गच्छ, भो, मिगराजस्स अनुग्गहेन मम हत्थतो ¶ मरणा मुत्तो’’ति वत्वा यथापटिञ्ञाय तञ्चस्स धनं दापेसि. महासत्तस्स यथारुचियाव अनुजानित्वा तं नगरं नेत्वा नगरञ्च बोधिसत्तञ्च अलङ्कारापेत्वा देविया धम्मं देसापेसि. महासत्तो देविं आदिं कत्वा रञ्ञो च राजपरिसाय च मधुराय मनुस्सभासाय धम्मं देसेत्वा राजानं दसहि राजधम्मेहि ओवदित्वा महाजनं अनुसासित्वा अरञ्ञं पविसित्वा मिगगणपरिवुतो वासं कप्पेसि. राजापि महासत्तस्स ओवादे ठत्वा सब्बसत्तानं अभयं दत्वा दानादीनि पुञ्ञानि कत्वा सुगतिपरायनो अहोसि.
तदा सेट्ठिपुत्तो देवदत्तो अहोसि, राजा आनन्दो, रुरुमिगराजा लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा इधापि पविवेकारामताय जनसंसग्गं अनिच्छतो यूथं पहाय एककविहारो, अड्ढरत्तसमये नदिया वुय्हमानस्स करुणं परिदेवन्तस्स पुरिसस्स अट्टस्सरं सुत्वा सयितट्ठानतो वुट्ठाय नदीतीरं गन्त्वा महागङ्गाय महति उदकोघे वत्तमाने अत्तनो जीवितं परिच्चजित्वा ओतरित्वा सोतं पच्छिन्दित्वा तं पुरिसं अत्तनो पिट्ठियं आरोपेत्वा तीरं पापेत्वा समस्सासेत्वा फलाफलादीनि दत्वा परिस्समविनोदनं, पुन तं अत्तनो पिट्ठिं आरोपेत्वा अरञ्ञतो नीहरित्वा महामग्गे ओतारणं, सरं सन्नय्हित्वा विज्झिस्सामीति अभिमुखे ठितस्स रञ्ञो निब्भयेन हुत्वा पटिमुखमेव गन्त्वा पठमतरं मनुस्सभासाय आलपित्वा मधुरपटिसन्थारकरणं, मित्तदुब्भी पापपुरिसं ¶ हन्तुकामं राजानं धम्मकथं कत्वा पुनपि अत्तनो जीवितं परिच्चजित्वा मरणतो पमोचनं, तस्स च रञ्ञो यथापटिञ्ञं धनदापनं, रञ्ञा अत्तनो वरे दीयमाने तेन सब्बसत्तानं अभयदापनं, राजानञ्च देविञ्च पमुखं कत्वा महाजनस्स धम्मं देसेत्वा दानादीसु ¶ पुञ्ञेसु तेसं पतिट्ठापनं, लद्धाभयानं मिगानं ओवादं दत्वा मनुस्सानं सस्सखादनतो निवारणं, पण्णसञ्ञाय च तस्स यावज्जकाला थावरकरणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
रुरुमिगराजचरियावण्णना निट्ठिता.
७. मातङ्गचरियावण्णना
६०. सत्तमे ¶ जटिलोति जटावन्तो, जटाबन्धकेसोति अत्थो. उग्गतापनोति मनच्छट्ठानं इन्द्रियानं तापनतो निग्गण्हनतो तपसङ्खातं उग्गतापनं एतस्साति उग्गतापनो, घोरतपो परमधितिन्द्रियोति अत्थो. अथ वा नानप्पकारे दिट्ठधम्मिकादिभेदे अनत्थे उग्गिरणतो बहि छड्डापनतो घोरभीमभयानकट्ठेन वा ‘‘उग्गा’’ति लद्धनामे किलेसे वीरियातपेन सन्तापनतो उग्गे तापेतीति उग्गतापनो. मातङ्गो नाम नामेनाति नामेन मातङ्गो नाम. मातङ्गकुले निब्बत्तिया जातिया आगतं हिस्स एतं नामं. सीलवाति सीलसम्पन्नो सुपरिसुद्धसीलो. सुसमाहितोति उपचारप्पनासमाधीहि सुट्ठु समाहितो, झानसमापत्तिलाभीति अत्थो.
तदा हि बोधिसत्तो चण्डालयोनियं निब्बत्तित्वा रूपेन दुद्दसिको बहिनगरे चण्डालगामे वसति. ‘‘मातङ्गपण्डितो’’ति पकासनामो. अथेकदिवसं तस्मिं नगरे नक्खत्ते घोसिते येभुय्येन नागरा नक्खत्तं कीळन्ति. अञ्ञतरापि ब्राह्मणमहासालकञ्ञा सोळसपन्नरसवस्सुद्देसिका देवकञ्ञा विय रूपेन दस्सनीया पासादिका ‘‘अत्तनो ¶ विभवानुरूपं नक्खत्तं कीळिस्सामी’’ति पहूतखज्जभोज्जादीनि सकटेसु आरोपेत्वा सब्बसेतं वळवारथमारुय्ह महता परिवारेन उय्यानभूमिं गच्छति. दिट्ठमङ्गलिका नामेसा, सा किर दुस्सण्ठितं रूपं ‘‘अवमङ्गल’’न्ति तं दट्ठुं न इच्छति, तेनस्सा ‘‘दिट्ठमङ्गलिका’’त्वेव समञ्ञा उदपादि.
तदा बोधिसत्तो कालस्सेव उट्ठाय पटपिलोतिकं निवासेत्वा जज्जरितमुखभागं वेणुदण्डं गहेत्वा भाजनहत्थो नगरं पविसति मनुस्से दिस्वा दूरतोव तेसं दूरीकरणत्थं तेन वेणुदण्डेन सञ्ञं करोन्तो. अथ दिट्ठमङ्गलिका ‘‘उस्सरथ उस्सरथा’’ति उस्सारणं करोन्तेहि अत्तनो पुरिसेहि नीयमाना नगरद्वारमज्झे मातङ्गं दिस्वा ‘‘को एसो’’ति आह. ‘‘अय्ये, मातङ्गचण्डालो’’ति ¶ च वुत्ते ‘‘ईदिसं दिस्वा गतानं कुतो वुड्ढी’’ति यानं निवत्तापेसि. मनुस्सा ‘‘यं मयं उय्यानं गन्त्वा बहुं खज्जभोज्जादिं लभेय्याम, तस्स नो मातङ्गेन ¶ अन्तरायो कतो’’ति कुपिता ‘‘गण्हथ, चण्डाल’’न्ति लेड्डूहि पहरित्वा विसञ्ञीभूतं पातेत्वा अगमंसु.
सो न चिरेनेव सतिं पटिलभित्वा वुट्ठाय मनुस्से पुच्छि – ‘‘किं, अय्या, द्वारं नाम सब्बसाधारणं, उदाहु ब्राह्मणानं एव कत’’न्ति? ‘‘सब्बेसं साधारण’’न्ति. ‘‘एवं सब्बसाधारणद्वारे एकमन्तं अपक्कमन्तं मं दिट्ठमङ्गलिकाय मनुस्सा इमं अनयब्यसनं पापेसु’’न्ति रथिकाय मनुस्सानं आरोचेत्वा ‘‘हन्दाहं इमिस्सा मानं भिन्दिस्सामी’’ति तस्सा निवेसनद्वारं गन्त्वा ‘‘अहं दिट्ठमङ्गलिकं अलद्धा न वुट्ठहिस्सामी’’ति निपज्जि. दिट्ठमङ्गलिकाय पिता ‘‘घरद्वारे मातङ्गो निपन्नो’’ति सुत्वा ‘‘तस्स काकणिकं देथ, तेलेन सरीरं मक्खेत्वा गच्छतू’’ति आह. सो ‘‘दिट्ठमङ्गलिकं अलद्धा न उट्ठहिस्सामि’’च्चेव आह. ततो ब्राह्मणेन – ‘‘द्वे काकणिके देथ, मासकं पादं कहापणं द्वे तीणि याव कहापणसतं कहापणसहस्सं देथा’’ति वुत्तेपि न सम्पटिच्छति एव. एवं तेसं मन्तेन्तानं एव सूरियो अत्थङ्गतो.
अथ दिट्ठमङ्गलिकाय माता पासादा ओरुय्ह साणिपाकारं परिक्खिपापेत्वा तस्स सन्तिकं गन्त्वा ‘‘तात, मातङ्ग ¶ , दिट्ठमङ्गलिकाय अपराधं खम, द्वे सहस्सानि गण्हाहि याव सतसहस्सं गण्हाही’’ति वुत्तेपि न सम्पटिच्छि, निपज्जि एव. तस्सेवं छ दिवसे निपज्जित्वा सत्तमे दिवसे सम्पत्ते समन्ता सामन्तघरा पटिविसकघरा च मनुस्सा उट्ठहित्वा ‘‘तुम्हे मातङ्गं वा उट्ठापेथ, दारिकं वा देथ, मा अम्हे नासयित्था’’ति आहंसु. तदा किर अयं तस्मिं देसे देसधम्मो ‘‘यस्स घरद्वारे एवं निपज्जित्वा चण्डालो मरति, तेन घरेन सद्धिं सत्तसत्तघरवासिनो चण्डाला होन्ती’’ति.
ततो दिट्ठमङ्गलिकाय मातापितरो दिट्ठमङ्गलिकं पटपिलोतिकं निवासापेत्वा चण्डालानुच्छविकं परिक्खारं दत्वा परिदेवमानं एव तस्स सन्तिकं नेत्वा ‘‘हन्द, दानि दारिकं उट्ठाय गण्हाही’’ति अदंसु. सा पस्से ठत्वा ‘‘उट्ठाही’’ति आह. सो ‘‘अहं अतिविय किलन्तो, हत्थे गहेत्वा मं उट्ठापेही’’ति आह. सा तथा अकासि. मातङ्गो ‘‘मयं अन्तोनगरे वसितुं न लभाम, एहि, बहिनगरे चण्डालगामं गमिस्सामा’’ति तं अपस्साय अत्तनो गेहं अगमासि. ‘‘तस्सा पिट्ठिं अभिरुहित्वा’’ति जातकभाणका वदन्ति.
एवं ¶ ¶ पन गेहं गन्त्वा जातिसम्भेदवीतिक्कमं अकत्वाव कतिपाहं गेहे वसित्वा बलं गहेत्वा चिन्तेसि – ‘‘अहं इमं ब्राह्मणमहासालकञ्ञं मय्हं चण्डालगेहे वासापेसिं, हन्द, दानि तं लाभग्गयसग्गप्पत्तं करिस्सामी’’ति. सो अरञ्ञं पविसित्वा पब्बजित्वा सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्चाभिञ्ञायो निब्बत्तेत्वा इद्धिया चण्डालगामद्वारे ओतरित्वा गेहद्वारे ठितो दिट्ठमङ्गलिकं पक्कोसापेत्वा ‘‘सामि, किस्स मं अनाथं कत्वा पब्बजितोसी’’ति परिदेवमानं ‘‘त्वं, भद्दे, मा चिन्तयि, तव पोराणकयसतो इदानि महन्ततरं यसं करिस्सामि, त्वं पन ‘महाब्रह्मा मे सामिको ¶ , न मातङ्गो, सो ब्रह्मलोकं गतो, इतो सत्तमे दिवसे पुण्णमाय चन्दमण्डलं भिन्दित्वा आगमिस्सती’ति परिसासु वदेय्यासी’’ति वत्वा हिमवन्तमेव गतो.
दिट्ठमङ्गलिकापि बाराणसियं महाजनमज्झे तेसु तेसु ठानेसु तथा कथेसि. अथ पुण्णमदिवसे बोधिसत्तो चन्दमण्डलस्स गगनमज्झे ठितकाले ब्रह्मत्तभावं मापेत्वा चन्दमण्डलं भिन्दित्वा द्वादसयोजनिकं बाराणसिं सकलं कासिरट्ठञ्च एकोभासं कत्वा आकासतो ओतरित्वा बाराणसिया उपरि तिक्खत्तुं परिब्भमित्वा महाजनेन गन्धमालादीहि पूजियमानो चण्डालगामाभिमुखो अहोसि. ब्रह्मभत्ता सन्निपतित्वा तं चण्डालगामकं गन्त्वा दिट्ठमङ्गलिकाय गेहं सुद्धवत्थगन्धमालादीहि देवविमानं विय अलङ्करिंसु. दिट्ठमङ्गलिका च तदा उतुनी होति. महासत्तो तत्थ गन्त्वा दिट्ठमङ्गलिकं अङ्गुट्ठेन नाभियं परामसित्वा ‘‘भद्दे, गब्भो ते पतिट्ठितो, त्वं पुत्तं विजायिस्ससि, त्वम्पि पुत्तोपि ते लाभग्गयसग्गप्पत्ता भविस्सथ, तव सीसधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, न्हानोदकं पन ते अमतोदकं भविस्सति, ये नं सीसे आसिञ्चिस्सन्ति, ते सब्बरोगेहि मुच्चिस्सन्ति, काळकण्णिया च परिमुच्चिस्सन्ति, तव पादपिट्ठे सीसं ठपेत्वा वन्दन्ता सहस्सं दस्सन्ति, कथासवनट्ठाने ठत्वा वन्दन्ता सतं दस्सन्ति, चक्खुपथे ठत्वा वन्दन्ता एकेकं कहापणं दत्वा वन्दिस्सन्ति, अप्पमत्ता होही’’ति तं ओवदित्वा गेहा निक्खम्म महाजनस्स पस्सन्तस्सेव चन्दमण्डलं पाविसि.
ब्रह्मभत्ता ¶ सन्निपतित्वा दिट्ठमङ्गलिकं महन्तेन ¶ सक्कारेन नगरं पवेसेत्वा महन्तेन सिरिसोभग्गेन तत्थ वसापेसुं. देवविमानसदिसञ्चस्सा निवेसनं कारेसुं. तत्थ नेत्वा उळारं लाभसक्कारं उपनामेसुं. पुत्तलाभादि सब्बो बोधिसत्तेन वुत्तसदिसोव अहोसि. सोळससहस्सा ब्राह्मणा दिट्ठमङ्गलिकाय पुत्तेन सह निबद्धं भुञ्जन्ति, सहस्समत्ता नं परिवारेन्ति, अनेकसहस्सानं दानं दीयति. अथ महासत्तो ‘‘अयं अट्ठाने अभिप्पसन्नो, हन्दस्स ¶ दक्खिणेय्ये जानापेस्सामी’’ति भिक्खाय चरन्तो तस्सा गेहं गन्त्वा तेन सद्धिं सल्लपित्वा अगमासि. अथ कुमारो गाथमाह –
‘‘कुतो नु आगच्छसि दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, को रे तुवं होसि अदक्खिणेय्यो’’ति. (जा. १.१५.१);
तेन वुत्तं अनाचारं असहमाना देवता तस्स तेसञ्च सोळससहस्सानं ब्राह्मणानं मुखं विपरिवत्तेसुं. तं दिस्वा दिट्ठमङ्गलिका महासत्तं उपसङ्कमित्वा तमत्थं आरोचेसि. बोधिसत्तो ‘‘तस्स अनाचारं असहन्तेहि यक्खेहि सो विप्पकारो कतो, अपि च खो पन इमं उच्छिट्ठपिण्डकं तेसं मुखे आसिञ्चित्वा तं विप्पकारं वूपसमेही’’ति आह. सापि तथा कत्वा तं वूपसमेसि. अथ दिट्ठमङ्गलिका पुत्तं आह – ‘‘तात, इमस्मिं लोके दक्खिणेय्या नाम मातङ्गपण्डितसदिसा भवन्ति, न इमे ब्राह्मणा विय जातिमत्तेन, मन्तसज्झायनमत्तेन वा मानत्थद्धा’’ति वत्वा ये तदा सीलादिगुणविसेसयुत्ता झानसमापत्तिलाभिनो चेव पच्चेकबुद्धा च, तत्थेवस्स पसादं उप्पादेसीति.
तदा वेत्तवतीनगरे जातिमन्तो नाम एको ब्राह्मणो पब्बजित्वापि जातिं निस्साय महन्तं मानमकासि. महासत्तो ‘‘तस्स मानं भिन्दिस्सामी’’ति तं ठानं गन्त्वा तस्सासन्ने उपरिसोते वासं कप्पेसि. तेन वुत्तं –
‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;
अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो’’ति.
अथ ¶ ¶ महासत्तो एकदिवसं दन्तकट्ठं खादित्वा ‘‘इदं जातिमन्तस्स जटासु लग्गतू’’ति अधिट्ठाय नदियं पातेसि. तं तस्स उदकं आचमेन्तस्स जटासु लग्गि, सो तं दिस्वा ‘‘नस्स वसला’’ति वत्वा ‘‘कुतोयं काळकण्णी आगतो, उपधारेस्सामि न’’न्ति उद्धंसोतं गच्छन्तो महासत्तं दिस्वा ‘‘किंजातिकोसी’’ति पुच्छि. ‘‘चण्डालोस्मी’’ति. ‘‘तया नदियं दन्तकट्ठं पातित’’न्ति? ‘‘आम, मया’’ति. ‘‘नस्स, वसल, चण्डाल, काळकण्णि, मा इध वसि, हेट्ठासोते वसा’’ति वत्वा हेट्ठासोते वसन्तेनपि पातिते दन्तकट्ठे पटिसोतं आगन्त्वा ¶ जटासु लग्गन्ते ‘‘नस्स, वसल, सचे इध वसिस्ससि, सत्तमे दिवसे सत्तधा ते मुद्धा फलिस्सती’’ति आह. तेन वुत्तं –
‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;
तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालन’’न्ति.
तत्थ विचरन्तो अनुकूलम्हीति उच्छिट्ठदन्तकट्ठे अत्तनो जटासु लग्गे तस्स आगमनगवेसनवसेन गङ्गाय तीरे अनुविचरन्तो. उद्धं मे अस्समद्दसाति अत्तनो वसनट्ठानतो उपरिसोते मम अस्समं पण्णसालं अद्दक्खि. तत्थ मं परिभासेत्वाति मम अस्समं आगन्त्वा जातिं सुत्वा ततोव पटिक्कमित्वा सवनूपचारे ठत्वा ‘‘नस्स, वसल चण्डाल, काळकण्णि मा इध वसी’’तिआदीनि वत्वा भयेन सन्तज्जेत्वा. अभिसपि मुद्धफालनन्ति ‘‘सचे जीवितुकामोसि, एत्तोव सीघं पलायस्सू’’ति वत्वा ‘‘सचे न पक्कमिस्सति, इतो ते सत्तमे दिवसे सत्तधा मुद्धा फलतू’’ति मे अभिसपं अदासि.
किं पन तस्स अभिसपेन मुद्धा फलतीति? न फलति, कुहको पन सो, एवमयं मरणभयतज्जितो सुदूरं पक्कमिस्सतीति सञ्ञाय सन्तासनत्थं तथा आह.
६३. यदिहं तस्स पकुप्पेय्यन्ति तस्स मानत्थद्धस्स कूटजटिलस्स अहं यदि कुज्झेय्यं. यदि सीलं न गोपयेति सीलं यदि न रक्खेय्यं, इदं सीलं नाम जीवितनिरपेक्खं सम्मदेव रक्खितब्बन्ति यदि न चिन्तेय्यन्ति अत्थो. ओलोकेत्वानहं तस्स, करेय्यं छारिकं वियाति सचाहं तदा तस्स अप्पतीतो अभविस्सं ¶ . मम चित्ताचारं ञत्वा मयि अभिप्पसन्ना देवता खणेनेव तं भस्ममुट्ठिं विय विद्धंसेय्युन्ति अधिप्पायो. सत्था पन ¶ तदा अत्तनो अप्पतीतभावे सति देवताहि साधेतब्बं तस्स अनत्थं अत्तना कत्तब्बं विय कत्वा देसेसि ‘‘करेय्यं छारिकं विया’’ति.
वितण्डवादी पनाह – ‘‘बोधिसत्तोव तं जटिलं इच्छमानो इद्धिया छारिकं करेय्य, एवञ्हि सति इमिस्सा पाळिया अत्थो उजुकमेव नीतो होती’’ति. सो एवमस्स वचनीयो – ‘‘त्वं इद्धिया परूपघातं वदसि, इद्धि नामेसा अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगप्पच्चया इज्झनट्ठेन ¶ इद्धीति दसविधा. तत्थ ‘‘कतरं इद्धिं वदेसी’’ति? ‘‘भावनामय’’न्ति. ‘‘किं पन भावनामयाय परूपघातकम्मं होती’’ति? आम, एकच्चे आचरिया ‘‘एकवारं होती’’ति वदन्ति, यथा हि परं पहरितुकामेन उदकभरिते घटे खित्ते परोपि पहरीयति, घटोपि भिज्जति, एवमेव भावनामयाय इद्धिया एकवारं परूपघातकम्मं होति, ततो पट्ठाय पन सा नस्सति.
अथ सो ‘‘भावनामयाय इद्धिया नेव एकवारं न द्वेवारं परूपघातकम्मं होती’’ति वत्वा पुच्छितब्बो ‘‘किं भावनामया इद्धि कुसला अकुसला अब्याकता, सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सवितक्कसविचारा अवितक्कविचारमत्ता अवितक्कअविचारा, कामावचरा रूपावचरा अरूपावचरा’’ति? जानन्तो ‘‘भावनामया इद्धि कुसला अब्याकता वा अदुक्खमसुखवेदनिया अवितक्कअविचारा रूपावचरा चा’’ति वक्खति. सो वत्तब्बो ‘‘पाणातिपातचेतना कुसलादीसु कतरं कोट्ठासं भजती’’ति? जानन्तो वक्खति ‘‘पाणातिपातचेतना अकुसलाव दुक्खवेदनाव सवितक्कसविचाराव कामावचरावा’’ति. एवं सन्ते ‘‘तव पञ्हो नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन न वितक्कत्तिकेन न भूमन्तरेना’’ति पाळिया विरोधं ¶ दस्सेत्वा सञ्ञापेतब्बो. यदि पन सो ‘‘पुन चपरं, भिक्खवे, इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसानुपेक्खिता होति ‘अहो वत यं तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खमेय्या’ति. एवम्पि, भिक्खवे, कुलुम्पस्स उपघातो होती’’ति ¶ सङ्गीतिं अनारुळ्हं कुलुम्पसुत्तं उदाहरेय्य. तस्सापि ‘‘त्वं अत्थं न जानासि. इद्धिमा चेतोवसिप्पत्तोति हि एत्थ न भावनामया इद्धि अधिप्पेता, आथब्बनिका इद्धि अधिप्पेता. सा हि एत्थ लब्भमाना लब्भतीति भावनामयाय इद्धिया परूपघातो न सम्भवतियेवा’’ति सञ्ञापेतब्बो. नो चे सञ्ञत्तिं उपेति, कम्मं कत्वा उय्योजेतब्बो. तस्मा यथावुत्तनयेनेवेत्थ गाथाय अत्थो वेदितब्बो.
तथा पन तेन अभिसपितो महासत्तो ‘‘सचाहं एतस्स कुज्झिस्सामि, सीलं मे अरक्खितं भविस्सति, उपायेनेवस्स मानं भिन्दिस्सामि, सा चस्स रक्खा भविस्सती’’ति सत्तमे दिवसे सूरियुग्गमनं वारेसि. मनुस्सा सूरियस्स अनुग्गमनेन उब्बाळ्हा जातिमन्ततापसं उपसङ्कमित्वा ‘‘भन्ते, तुम्हे सूरियस्स उग्गन्तुं न देथा’’ति पुच्छिंसु. सो ‘‘न मेतं कम्मं, गङ्गातीरे पन एको चण्डालतापसो वसति, तस्सेतं कम्मं सिया’’ति आह ¶ . मनुस्सा महासत्तं उपसङ्कमित्वा ‘‘भन्ते, तुम्हे सूरियस्स उग्गन्तुं न देथा’’ति पुच्छिंसु. ‘‘आमावुसो’’ति. ‘‘किंकारणा’’ति? ‘‘तुम्हाकं कुलूपकतापसो मं निरपराधं अभिसपि, तस्मिं आगन्त्वा खमापनत्थं मम पादेसु पतिते सूरियं विस्सज्जेस्सामी’’ति. ते गन्त्वा तं आकड्ढन्ता आनेत्वा महासत्तस्स पादमूले निपज्जापेत्वा खमापेत्वा ‘‘सूरियं विस्सज्जेथ, भन्ते’’ति आहंसु. ‘‘न सक्का विस्सज्जेतुं, सचाहं विस्सज्जेस्सामि, इमस्स सत्तधा मुद्धा फलिस्सती’’ति. ‘‘अथ, भन्ते, किं करोमा’’ति. महासत्तो ‘‘मत्तिकापिण्डं आहरथा’’ति आहरापेत्वा ‘‘इमं तापसस्स सीसे ठपेत्वा तापसं ओतारेत्वा उदके ठपेथ, यदा सूरियो दिस्सति, तदा तापसो उदके निमुज्जतू’’ति वत्वा सूरियं विस्सज्जेसि. सूरियरस्मीहि फुट्ठमत्तेव मत्तिकापिण्डो सत्तधा भिज्जि. तापसो उदके निमुज्जि. तेन वुत्तं –
‘‘यं ¶ सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;
तस्सेव मत्थके निपति, योगेन तं पमोचयि’’न्ति.
तत्थ यं सो तदा मं अभिसपीति सो जातिमन्तजटिलो यं मुद्धफालनं सन्धाय तदा मं अभिसपि, मय्हं सपं अदासि. तस्सेव मत्थके ¶ निपतीति तं मय्हं उपरि तेन इच्छितं तस्सेव पन उपरि निपति निपतनभावेन अट्ठासि. एवञ्हेतं होति यथा तं अप्पदुट्ठस्स पदुस्सतो. वुत्तञ्हेतं भगवता – ‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति…पे… पटिवातंव खित्तो’’ति (ध. प. १२५; सु. नि. ६६७; जा. १.५.९४). योगेन तं पमोचयिन्ति तं तस्स भासितं मत्थकफालनं उपायेन ततो पमोचेसिं, तं वा जटिलं ततो पमोचेसिं, येन उपायेन तं न होति, तथा अकासिन्ति अत्थो.
यञ्हि तेन पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मं अभिसपसङ्खातं फरुसवचनं पयुत्तं, तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेसि, सत्तमे दिवसे विपच्चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपज्जि अहोसिकम्मभावतो. अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता. तत्थ यं सत्तमे दिवसे बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयमेत्थ योगोति अधिप्पेतो उपायो. तेन हि उब्बाळ्हा मनुस्सा बोधिसत्तस्स सन्तिके तापसं आनेत्वा खमापेसुं. सोपि च महासत्तस्स ¶ गुणे जानित्वा तस्मिं चित्तं पसादेसीति वेदितब्बं. यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं, तस्स च सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थं, अञ्ञथा हि इमे पब्बजितापि समाना चित्तस्स वसे वत्तन्ति, न पन चित्तं अत्तनो वसे वत्तापेन्तीति महासत्तम्पि ¶ तेन सदिसं कत्वा गण्हेय्युं. तदस्स नेसं दीघरत्तं अहिताय दुक्खायाति.
६५. इदानि यदत्थं तदा तस्मिं तापसे चित्तं अदूसेत्वा सुपरिसुद्धं सीलमेव रक्खितं, तं दस्सेतुं ‘‘अनुरक्खिं मम सील’’न्ति ओसानगाथमाह. तं हेट्ठा वुत्तत्थमेव.
तदा मण्डब्यो उदेनो, मातङ्गो लोकनाथो.
इधापि सेसपारमियो निद्धारेतब्बा. तथा निहीनजातिकस्स सतो यथाधिप्पायं दिट्ठमङ्गलिकाय माननिग्गहो, पब्बजित्वा ‘‘दिट्ठमङ्गलिकाय अवस्सयो ¶ भविस्सामी’’ति उप्पन्नचित्तो अरञ्ञं गन्त्वा पब्बजित्वा सत्तदिवसब्भन्तरेयेव यथाधिप्पायं झानाभिञ्ञानिब्बत्तनं, ततो आगन्त्वा दिट्ठमङ्गलिकाय लाभग्गयसग्गप्पत्तिया उपायसम्पादनं, मण्डब्यकुमारस्स माननिग्गहो, जातिमन्ततापसस्स माननिग्गहो, तस्स च अजानन्तस्सेव भाविनो जीवितन्तरायस्स अपनयनं, महापराधस्सापि तस्स अकुज्झित्वा अत्तनो सीलानुरक्खणं, अच्छरियब्भुतपाटिहारियकरणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बा.
मातङ्गचरियावण्णना निट्ठिता.
८. धम्मदेवपुत्तचरियावण्णना
६६. अट्ठमे महापक्खोति महापरिवारो. महिद्धिकोति महतिया देविद्धिया समन्नागतो. धम्मो नाम महायक्खोति नामेन धम्मो नाम महानुभावो देवपुत्तो. सब्बलोकानुकम्पकोति विभागं अकत्वा महाकरुणाय सब्बलोकं अनुग्गण्हनको.
महासत्तो हि तदा कामावचरदेवलोके धम्मो नाम देवपुत्तो हुत्वा निब्बत्ति. सो दिब्बालङ्कारपटिमण्डितो ¶ दिब्बरथमभिरुय्ह अच्छरागणपरिवुतो मनुस्सेसु सायमासं भुञ्जित्वा अत्तनो अत्तनो घरद्वारेसु सुखकथाय ¶ निसिन्नेसु पुण्णमुपोसथदिवसे गामनिगमराजधानीसु आकासे ठत्वा ‘‘पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विरमित्वा तिविधसुचरितधम्मं पूरेथ, मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो भवथ, सग्गपरायना हुत्वा महन्तं यसं अनुभविस्सथा’’ति मनुस्से दसकुसलकम्मपथे समादपेन्तो जम्बुदीपं पदक्खिणं करोति. तेन वुत्तं –
‘‘दसकुसलकम्मपथे, समादपेन्तो महाजनं;
चरामि गामनिगमं, समित्तो सपरिज्जनो’’ति.
तत्थ समित्तोति धम्मिकेहि धम्मवादीहि सहायेहि ससहायो.
तेन ¶ च समयेन अधम्मो नामेको देवपुत्तो कामावचरदेवलोके निब्बत्ति. ‘‘सो पाणं हनथ, अदिन्नं आदियथा’’तिआदिना नयेन सत्ते अकुसलकम्मपथे समादपेन्तो महतिया परिसाय परिवुतो जम्बुदीपं वामं करोति. तेन वुत्तं –
‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो’’ति.
तत्थ पापोति पापधम्मेहि समन्नागतो. कदरियोति थद्धमच्छरी. यक्खोति देवपुत्तो. दीपेन्तो दस पापकेति सब्बलोके गोचरं नाम सत्तानं उपभोगपरिभोगाय जातं. तस्मा सत्ते वधित्वा यंकिञ्चि कत्वा च अत्ता पीणेतब्बो, इन्द्रियानि सन्तप्पेतब्बानीतिआदिना नयेन पाणातिपातादिके दस लामकधम्मे कत्तब्बे कत्वा पकासेन्तो. सोपेत्थाति सोपि अधम्मो देवपुत्तो इमस्मिं जम्बुदीपे. महियाति भूमिया आसन्ने, मनुस्सानं दस्सनसवनूपचारेति अत्थो.
६९. तत्थ ये सत्ता साधुकम्मिका धम्मगरुनो, ते धम्मं देवपुत्तं तथा आगच्छन्तमेव दिस्वा आसना वुट्ठाय गन्धमालादीहि पूजेन्ता याव चक्खुपथसमतिक्कमना ताव अभित्थवन्ति ¶ , पञ्जलिका नमस्समाना तिट्ठन्ति, तस्स वचनं सुत्वा अप्पमत्ता सक्कच्चं पुञ्ञानि करोन्ति. ये पन सत्ता पापसमाचारा कुरूरकम्मन्ता, ते अधम्मस्स वचनं सुत्वा अब्भनुमोदन्ति ¶ , भिय्योसोमत्ताय पापानि समाचरन्ति. एवं ते तदा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा चेव उजुविपच्चनीककिरिया च हुत्वा लोके विचरन्ति. तेनाह भगवा ‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मय’’न्ति.
एवं पन गच्छन्ते काले अथेकदिवसं तेसं रथा आकासे सम्मुखा अहेसुं. अथ नेसं परिसा ‘‘तुम्हे कस्स, तुम्हे कस्सा’’ति पुच्छित्वा ‘‘मयं धम्मस्स, मयं अधम्मस्सा’’ति वत्वा मग्गा ओक्कमित्वा द्विधा जाता. धम्मस्स पन अधम्मस्स च रथा अभिमुखा हुत्वा ईसाय ईसं आहच्च अट्ठंसु. ‘‘तव रथं ओक्कमापेत्वा मय्हं मग्गं देहि, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति अञ्ञमञ्ञं मग्गदापनत्थं विवादं अकंसु. परिसा ¶ च नेसं आवुधानि अभिहरित्वा युद्धसज्जा अहेसुं. यं सन्धाय वुत्तं –
‘‘धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो’’.
‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो’’ति.
तत्थ धुरे धुरन्ति एकस्स रथीसाय इतरस्स रथीसं घट्टयन्ता. समिम्हाति समागता सम्मुखीभूता. पुन उभोति वचनं उभोपि मयं अञ्ञमञ्ञस्स पच्चनीका हुत्वा लोके विचरन्ता एकदिवसं पटिमुखं आगच्छन्ता द्वीसु परिसासु उभोसु पस्सेसु मग्गतो ओक्कन्तासु सह रथेन मयं उभो एव समागताति दस्सनत्थं वुत्तं. भेस्माति भयजनको. कल्याणपापकस्स चाति कल्याणस्स च पापकस्स च. महायुद्धो उपट्ठितोति महासङ्गामो ¶ पच्चुपट्ठितो आसि.
अञ्ञमञ्ञस्स हि परिसाय च युज्झितुकामता जाता. तत्थ हि धम्मो अधम्मं आह – ‘‘सम्म, त्वं अधम्मो, अहं धम्मो, मग्गो मय्हं अनुच्छविको, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति. इतरो ‘‘अहं दळ्हयानो बलवा असन्तासी, तस्मा मग्गं न देमि, युद्धं पन करिस्सामि, यो युद्धे जिनिस्सति, तस्स मग्गो होतू’’ति आह. तेनेवाह –
‘‘यसोकरो ¶ पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानं;
मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्गं.
‘‘अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि;
स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं.
‘‘धम्मो ¶ हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके;
जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा.
‘‘न याचनाय नपि पातिरूपा, न अरहता तेहं ददेय्य मग्गं;
युद्धञ्च नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो.
‘‘सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो;
गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि.
‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहं;
सचे अधम्मो हञ्छति धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं.
‘‘सचे ¶ तुवं युद्धबलो अधम्म, न तुय्हं वुड्ढा च गरू च अत्थि;
मग्गञ्च ते दम्मि पियाप्पियेन, वाचा दुरुत्तानिपि ते खमामी’’ति. (जा. १.११.२६-३२);
इमा हि तेसं वचनपटिवचनकथा.
तत्थ यसोकरोति धम्मे नियोजनवसेन देवमनुस्सानं यसदायको. दुतियपदेपि एसेव नयो. सदात्थुतोति सदा थुतो निच्चप्पसत्थो. स किस्स हेतुम्हि तवज्ज दज्जन्ति सोम्हि अहं अधम्मो अधम्मयानरथं अभिरुळ्हो अभीतो बलवा, किंकारणा अज्ज, भो धम्म, कस्सचि अदिन्नपुब्बं मग्गं तुय्हं दम्मि. पातुरहोसीति पठमकप्पिककाले इमस्मिं लोके दसकुसलकम्मपथधम्मो पुब्बे पातुरहोसि, पच्छा अधम्मो. जेट्ठो चाति पुरे निब्बत्तभावेन अहं जेट्ठो च सेट्ठो च पोराणको च, त्वं पन कनिट्ठो, तस्मा ‘‘मग्गा उय्याही’’ति वदति.
नपि ¶ ¶ पातिरूपाति अहञ्हि भोतो नेव याचनाय न पटिरूपवचनेन न मग्गारहताय मग्गं ददेय्यं. अनुविसटोति अहं चतस्सो दिसा चतस्सो अनुदिसाति सब्बा दिसा अत्तनो गुणेन पत्थटो पञ्ञातो. लोहेनाति अयोमुट्ठिकेन. हञ्छतीति हनिस्सति. युद्धबलो अधम्माति सचे तुवं युद्धबलो असि अधम्म. वुड्ढा च गरू चाति यदि तुय्हं इमे वुड्ढा इमे गरू पण्डिताति एतं नत्थि. पियाप्पियेनाति पियेन विय अप्पियेन, अप्पियेनपि ददन्तो (जा. अट्ठ. ४.११.३२) पियेन विय ते मग्गं ददामीति अत्थो.
७१. महासत्तो हि तदा चिन्तेसि – ‘‘सचाहं इमं पापपुग्गलं सब्बलोकस्स अहिताय पटिपन्नं एवं मया विलोमग्गाहं गहेत्वा ठितं अच्छरं पहरित्वा ‘अनाचार मा इध तिट्ठ, सीघं पटिक्कम विनस्सा’ति वदेय्यं, सो तङ्खणञ्ञेव मम धम्मतेजेन भुसमुट्ठि विय विकिरेय्य, न खो पन मेतं पतिरूपं, स्वाहं सब्बलोकं ¶ अनुकम्पन्तो ‘लोकत्थचरियं मत्थकं पापेस्सामी’ति पटिपज्जामि, अयं खो पन पापो आयतिं महादुक्खभागी, स्वायं मया विसेसतो अनुकम्पितब्बो, तस्मास्स मग्गं दस्सामि, एवं मे सीलं सुविसुद्धं अखण्डितं भविस्सती’’ति. एवं पन चिन्तेत्वा बोधिसत्ते ‘‘सचे तुवं युद्धबलो’’ति गाथं वत्वा थोकं मग्गतो ओक्कन्तमत्ते एव अधम्मो रथे ठातुं असक्कोन्तो अवंसिरो पथवियं पतित्वा पथविया विवरे दिन्ने गन्त्वा अवीचिम्हि एव निब्बत्ति. तेन वुत्तं ‘‘यदिहं तस्स कुप्पेय्य’’न्तिआदि.
तत्थ यदिहं तस्स कुप्पेय्यन्ति तस्स अधम्मस्स यदि अहं कुज्झेय्यं. यदि भिन्दे तपोगुणन्ति तेनेवस्स कुज्झनेन मय्हं तपोगुणं सीलसंवरं यदि विनासेय्यं. सहपरिजनं तस्साति सपरिजनं तं अधम्मं. रजभूतन्ति रजमिव भूतं, रजभावं पत्तं अहं करेय्यं.
७२. अपिचाहन्ति एत्थ अहन्ति निपातमत्तं. सीलरक्खायाति सीलरक्खणत्थं. निब्बापेत्वानाति पटिकच्चेव खन्तिमेत्तानुद्दयस्स उपट्ठापितत्ता तस्मिं अधम्मे उप्पज्जनककोधस्स अनुप्पादनेनेव दोसपरिळाहवूपसमनेन मानसं वूपसमेत्वा. सह जनेनोक्कमित्वाति मय्हं परिजनेन सद्धिं मग्गा ओक्कमित्वा तस्स पापस्स अधम्मस्स अहं मग्गं अदासिं.
७३. सह ¶ पथतो ओक्कन्तेति वुत्तनयेन चित्तस्स वूपसमं कत्वा ‘‘मग्गं ते दम्मी’’ति च वत्वा थोकं मग्गतो सह ओक्कमनेन. पापयक्खस्साति अधम्मदेवपुत्तस्स. तावदेति तङ्खणं ¶ एव महापथवी विवरमदासि. जातकट्ठकथायं पन ‘‘मग्गञ्च ते दम्मी’’ति गाथाय कथितक्खणेयेवाति वुत्तं.
एवं तस्मिं भूमियं पतिते चतुनहुताधिकद्वियोजनसतसहस्सबहला सकलं वरावरं धारेन्तीपि महापथवी ‘‘नाहमिमं पापपुरिसं धारेमी’’ति कथेन्ती विय तेन ठितट्ठाने द्विधा भिज्जि. महासत्तो पन तस्मिं निपतित्वा अवीचिम्हि निब्बत्ते रथधुरे यथाठितोव सपरिजनो महता देवानुभावेन गमनमग्गेनेव गन्त्वा अत्तनो भवनं पाविसि. तेनाह भगवा –
‘‘खन्तीबलो ¶ युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व भूम्या;
पायासि वित्तो अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो’’ति. (जा. १.११.३४);
तदा अधम्मो देवदत्तो अहोसि, तस्स परिसा देवदत्तपरिसा, धम्मो लोकनाथो, तस्स परिसा बुद्धपरिसा.
इधापि हेट्ठा वुत्तनयेनेव सेसपारमियो यथारहं निद्धारेतब्बा. तथा इधापि दिब्बेहि आयुवण्णयससुखआधिपतेय्येहि दिब्बेहेव उळारेहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स अनेकसहस्ससङ्खाहि अच्छराहि सब्बकालं परिचारियमानस्स महति पमादट्ठाने ठितस्स सतो ईसकम्पि पमादं अनापज्जित्वा ‘‘लोकत्थचरियं मत्थकं पापेस्सामी’’ति मासे मासे पुण्णमियं धम्मं दीपेन्तो सपरिजनो मनुस्सपथे विचरित्वा महाकरुणाय सब्बसत्ते अधम्मतो विवेचेत्वा धम्मे नियोजनं, अधम्मेन समागतोपि तेन कतं अनाचारं अगणेत्वा तत्थ चित्तं अकोपेत्वा खन्तिमेत्तानुद्दयमेव पच्चुपट्ठपेत्वा अखण्डं सुविसुद्धञ्च कत्वा अत्तनो सीलस्स रक्खणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
धम्मदेवपुत्तचरियावण्णना निट्ठिता.
९. अलीनसत्तुचरियावण्णना
७४. नवमे ¶ पञ्चालरट्ठेति एवंनामके जनपदे. नगरवरे, कपिलायन्ति ‘‘कपिला’’ति एवंलद्धनामे ¶ उत्तमनगरे. ‘‘नगरवरे’’ति वत्वा पुन ‘‘पुरुत्तमे’’ति वचनं तस्मिं काले जम्बुदीपे सब्बनगरानं तस्स नगरस्स अग्गनगरभावदस्सनत्थं. जयद्दिसो नामाति रञ्ञा अत्तनो पच्चत्थिके जिते जातो, अत्तनो वा पच्चामित्तभूतं यक्खिनीसङ्खातं जयद्दिसं जितोति एवंलद्धनामो. सीलगुणमुपागतोति आचारसीलञ्चेव उस्साहसम्पत्तियादिराजगुणञ्च ¶ उपागतो, तेन समन्नागतोति अत्थो.
७५. तस्स रञ्ञोति जयद्दिसराजस्स, अहं पुत्तो अहोसिन्ति वचनसेसो. सुतधम्मोति यावता राजपुत्तेन सोतब्बधम्मो नाम, तस्स सब्बस्स सुतत्ता सुतधम्मो, बहुस्सुतोति अत्थो. अथ वा सुतधम्मोति विस्सुतधम्मो, धम्मचरियाय समचरियाय पकासो पञ्ञातो, लोके पत्थटकित्तिधम्मोति अत्थो. अलीनसत्तोति एवंनामो. गुणवाति उळारेहि महापुरिसगुणेहि समन्नागतो. अनुरक्खपरिजनो सदाति सद्धादिगुणविसेसयोगतो चतूहि सङ्गहवत्थूहि सम्मदेव सङ्गहणतो च सब्बकालं सम्भत्तपरिवारजनो.
७६. पिता मे मिगवं गन्त्वा, पोरिसादं उपागमीति मय्हं पिता जयद्दिसराजा मिगवं चरन्तो अरञ्ञमज्झं गन्त्वा पोरिसादं मनुस्सखादकं यक्खिनिपुत्तं उपगञ्छि, तेन समागमि.
जयद्दिसराजा किर एकदिवसं ‘‘मिगवं गमिस्सामी’’ति तदनुरूपेन महता परिवारेन कपिलनगरतो निक्खमि. तं निक्खन्तमत्तमेव तक्कसिलावासी नन्दो नाम ब्राह्मणो चतस्सो सतारहा गाथा नाम कथेतुं आदाय उपसङ्कमित्वा अत्तनो आगमनकारणं रञ्ञो आरोचेसि. राजा ‘‘निवत्तित्वा सुणिस्सामी’’ति तस्स वसनगेहं परिब्बयञ्च दापेत्वा अरञ्ञं पविट्ठो ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो गीवा’’ति वत्वा मिगे परियेसन्तो विचरति. अथेको पसदमिगो महाजनस्स पदसद्देन आसयतो निक्खमित्वा रञ्ञो अभिमुखो गन्त्वा ¶ पलायि. अमच्चा परिहासं करिंसु. राजा तं अनुबन्धित्वा तियोजनमत्थके तं परिक्खीणजवं ठितं विज्झित्वा पातेसि. पतितं खग्गेन द्विधा कत्वा अनत्थिकोपि ‘‘मंसेन मिगं गहेतुं नासक्खी’’ति वचनमोचनत्थं काजे कत्वा आगच्छन्तो एकस्स निग्रोधस्स मूले दब्बतिणेसु निसीदित्वा थोकं विस्समित्वा ¶ गन्तुं आरभि.
तेन च समयेन तस्सेव रञ्ञो जेट्ठभाता जातदिवसे एव एकाय यक्खिनिया खादितुं गहितो आरक्खमनुस्सेहि अनुबद्धाय ताय निद्धमनमग्गेन गच्छन्तिया उरे ठपितो मातुसञ्ञाय ¶ मुखेन थनग्गहणेन पुत्तसिनेहं उप्पादेत्वा संवड्ढियमानो तदाहारोपयोगिताय मनुस्समंसं खादन्तो अनुक्कमेन वुद्धिप्पत्तो अत्तानं अन्तरधापनत्थं यक्खिनिया दिन्नओसधमूलानुभावेन अन्तरहितो हुत्वा मनुस्समंसं खादित्वा जीवन्तो ताय यक्खिनिया मताय तं ओसधमूलं अत्तनो पमादेन नासेत्वा दिस्समानरूपोव मनुस्समंसं खादन्तो नग्गो उब्बिग्गविरूपदस्सनो राजपुरिसेहि पस्सित्वा अनुबद्धो पलायित्वा अरञ्ञं पविसित्वा तस्स निग्रोधस्स मूले वासं कप्पेन्तो राजानं दिस्वा ‘‘भक्खोसि मे’’ति हत्थे अग्गहेसि. तेन वुत्तं ‘‘सो मे पितुमग्गहेसि, भक्खोसि मम मा चली’’तिआदि.
तत्थ सो मे पितुमग्गहेसीति सो पोरिसादो मम पितरं जयद्दिसराजानं अत्तनो निसिन्नरुक्खसमीपमागतं ‘‘मम भक्खो त्वं आगतोसि, हत्थपरिप्फन्दनादिवसेन मा चलि, चलन्तम्पि अहं तं खादिस्सामी’’ति हत्थे अग्गहेसि.
७७. तस्साति तस्स यक्खिनिपुत्तस्स. तसितवेधितोति चित्तुत्रासेन तसितो सरीरपरिकम्पेन वेधितो. ऊरुक्खम्भोति उभिन्नं ऊरूनं थद्धभावो, येन सो ततो पलायितुं नासक्खि.
मिगवं गहेत्वा मुञ्चस्सूति एत्थ मिगवन्ति मिगववसेन लद्धत्ता तं मिगमंसं ‘‘मिगव’’न्ति आह, इमं मिगमंसं गहेत्वा मं मुञ्चस्सूति अत्थो. सो हि राजा नं यक्खिनिपुत्तं दिस्वा भीतो ऊरुक्खम्भं पत्वा खाणुको विय अट्ठासि. सो वेगेन गन्त्वा तं हत्थे गहेत्वा ‘‘भक्खोसि मे आगतोसी’’ति आह. अथ नं राजा सतिं पच्चुपट्ठपेत्वा ‘‘सचे आहारत्थिको, इमं ते मंसं ददामि, तं गहेत्वा खाद, मं मुञ्चाही’’ति आह ¶ . तं सुत्वा पोरिसादो ‘‘किमिदं मय्हमेव सन्तकं ¶ दत्वा मया वोहारं करोसि, ननु इमं मंसञ्च त्वञ्च मम हत्थगतकालतो पट्ठाय मय्हमेव सन्तकं, तस्मा तं पठमं खादित्वा पच्छा मंसं खादिस्सामी’’ति आह.
अथ राजा ‘‘मंसनिक्कयेनायं न मं मुञ्चति, मया च मिगवं आगच्छन्तेन तस्स ब्राह्मणस्स ‘आगन्त्वा ते धनं दस्सामी’ति पटिञ्ञा कता. सचायं यक्खो अनुजानिस्सति, सच्चं अनुरक्खन्तो गेहं गन्त्वा तं पटिञ्ञं मोचेत्वा पुन इमस्स यक्खस्स भत्तत्थं आगच्छेय्य’’न्ति चिन्तेत्वा तस्स तमत्थं आरोचेसि. तं सुत्वा पोरिसादो ‘‘सचे त्वं सच्चं अनुरक्खन्तो गन्तुकामोसि, गन्त्वा तस्स ब्राह्मणस्स दातब्बं धनं दत्वा सच्चं अनुरक्खन्तो सीघं ¶ पुन आगच्छेय्यासी’’ति वत्वा राजानं विस्सज्जेसि. सो तेन विस्सट्ठो ‘‘त्वं मा चिन्तयि, अहं पातोव आगमिस्सामी’’ति वत्वा मग्गनिमित्तानि सल्लक्खेन्तो अत्तनो बलकायं उपगन्त्वा तेन परिवुतो नगरं पविसित्वा नन्दब्राह्मणं पक्कोसापेत्वा महारहे आसने निसीदापेत्वा ता गाथा सुत्वा चत्तारि सहस्सानि दत्वा यानं आरोपेत्वा ‘‘इमं तक्कसिलमेव नेथा’’ति मनुस्से दत्वा ब्राह्मणं उय्योजेत्वा दुतियदिवसे पोरिसादस्स सन्तिकं गन्तुकामो पुत्तं रज्जे पतिट्ठपेतुं अनुसासनिञ्च देन्तो तमत्थं आरोचेसि. तेन वुत्तं –
‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;
ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.
‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;
कतं मे पोरिसादेन, मम आगमनं पुना’’ति.
तत्थ आगमनं पुनाति पुन आगमनं पटिञ्ञातस्स पोरिसादस्स सङ्गरं कत्वा. ब्राह्मणस्स धनं दत्वाति तक्कसिलतो आगतस्स नन्दनामस्स ब्राह्मणस्स ता गाथा सुत्वा चतुसहस्सपरिमाणं धनं दत्वा. पिता आमन्तयी ममन्ति मम पिता जयद्दिसराजा मं आमन्तेसि.
कथं ¶ आमन्तेसीति चे? आह ‘‘रज्ज’’न्तिआदि. तस्सत्थो – पुत्त, त्वं इमं कुलसन्तकं रज्जं पटिपज्ज, यथाहं धम्मेन समेन रज्जं कारेमि, एवं त्वम्पि छत्तं उस्सापेत्वा रज्जं कारेहि. त्वं इदं पुरं रक्खन्तो रज्जञ्च कारेन्तो मा पमादमापज्जि, असुकस्मिं ¶ ठाने निग्रोधरुक्खमूले पोरिसादेन यक्खेन कतमेतं मया सङ्गरं मम पुन तस्स सन्तिकं आगमनं उद्दिस्स, केवलं तस्स ब्राह्मणस्स धनदानत्थं इधागतो सच्चं अनुरक्खन्तो, तस्मा तत्थाहं गमिस्सामीति.
तं सुत्वा महासत्तो ‘‘मा खो त्वं, महाराज, तत्थ अगमासि, अहं तत्थ गमिस्सामि. सचे पन त्वं, तात, गमिस्ससियेव, अहम्पि तया सद्धिं गमिस्सामियेवा’’ति. ‘‘एवं सन्ते मयं उभोपि न भविस्साम, तस्मा अहमेव तत्थ गमिस्सामी’’ति नानप्पकारेन वारेन्तं राजानं सञ्ञापेत्वा मातापितरो वन्दित्वा पितु अत्थाय अत्तानं परिच्चजित्वा सोत्थिभावाय पितरि सासितवादं पयुञ्जमाने मातुभगिनिभरियासु च सच्चकिरियं करोन्तीसु आवुधं गहेत्वा नगरतो ¶ निक्खमित्वा अस्सुपुण्णमुखं महाजनं अनुबन्धन्तं आपुच्छित्वा पितरा अक्खातनयेन यक्खवासमग्गं पटिपज्जि. यक्खिनिपुत्तोपि ‘‘खत्तिया नाम बहुमाया, को जानाति किं भविस्सती’’ति रुक्खं अभिरुहित्वा रञ्ञो आगमनं ओलोकेन्तो निसिन्नो कुमारं आगच्छन्तं दिस्वा ‘‘पितरं निवत्तेत्वा पुत्तो आगतो भविस्सति, नत्थि मे भय’’न्ति ओतरित्वा तस्स पिट्ठिं दस्सेत्वाव निसीदि. महासत्तो आगन्त्वा तस्स पुरतो अट्ठासि. तेन वुत्तं –
‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;
निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमि’’न्ति.
८१. ससत्थहत्थूपगतन्ति ससत्थहत्थं उपगतं आवुधपाणिं मं अत्तनो सन्तिकं उपगतं दिस्वा. कदाचि सो तसिस्सतीति सो यक्खो अपि तसेय्य. तेन भिज्जिस्सति सीलन्ति तेन तस्स तासुप्पादनेन मय्हं सीलं विनस्सति संकिलिस्सति. परितासं कते मयीति मयि तस्स परितासं कते सति.
८२. सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिन्ति यथा च सीलभेदभयेन निहितसत्थो तस्स सन्तिकं अगमासि, एवं मय्हं सीलखण्डभया ¶ एव तस्स पोरिसादस्स देस्सं अनिट्ठम्पि न ब्याहरिं, केवलं पन मेत्तचित्तेन हितवादी इदं इदानि वक्खमानं वचनं अभासिं.
महासत्तो ¶ च गन्त्वा पुरतो ठितो. यक्खिनिपुत्तो तं वीमंसितुकामो ‘‘कोसि त्वं, कुतो आगतो, किं मं न जानासि ‘लुद्दो मनुस्समंसखादको’ति, कस्मा च इधागतोसी’’ति पुच्छि. कुमारो ‘‘अहं जयद्दिसरञ्ञो पुत्तो, त्वं पोरिसादकोति जानामि, पितु जीवितं रक्खितुं इधागतो, तस्मा तं मुञ्च, मं खादा’’ति आह. पुन यक्खिनिपुत्तो मुखाकारेनेव ‘‘तं तस्स पुत्तोति अहं जानामि, दुक्करं पन तया कतं एवं आगच्छन्तेना’’ति आह. कुमारो ‘‘न इदं दुक्करं, यं पितु अत्थे जीवितपरिच्चजनं, मातापितुहेतु हि एवरूपं पुञ्ञं कत्वा एकन्तेनेव सग्गे पमोदति, अहञ्च ‘अमरणधम्मो नाम कोचि सत्तो नत्थी’ति जानामि, अत्तना च किञ्चि कतं पापं नाम न सरामि, तस्मा मरणतोपि मे भयं नत्थि, इदं सरीरं मया ते निस्सट्ठं, अग्गिं जालेत्वा खादा’’ति आह. तेन वुत्तं –
‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;
त्वं पक्ककालमञ्ञाय, भक्खय मं पितामहा’’ति.
तं ¶ सुत्वा यक्खिनिपुत्तो ‘‘न सक्का इमस्स मंसं खादितुं, उपायेन इमं पलापेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि अरञ्ञं पविसित्वा सारदारूनि आहरित्वा निद्धूमे अङ्गारे करोहि, तत्थ ते मंसं पचित्वा खादिस्सामी’’ति आह. महासत्तो तथा कत्वा तस्स आरोचेसि. सो तं ओलोकेन्तो ‘‘अयं पुरिससीहो मरणतोपि भयं नत्थि, एवं निब्भयो नाम न मया दिट्ठपुब्बो’’ति लोमहंसजातो कुमारं ओलोकेसि. कुमारो किस्स मं ओलोकेसि, न यथावुत्तं करोसीति. यक्खिनिपुत्तो महासत्तं ‘‘सत्तधा तस्स मुद्धा फलेय्य, यो तं खादेय्या’’ति आह. ‘‘सचे मं न खादितुकामोसि, अथ कस्मा अग्गिं कारेसी’’ति? ‘‘तव परिग्गण्हनत्थ’’न्ति. ‘‘त्वं इदानि मं कथं परिग्गण्हिस्ससि, स्वाहं तिरच्छानयोनियं निब्बत्तोपि सक्कस्स देवरञ्ञो अत्तानं परिग्गण्हितुं न अदासि’’न्ति इममत्थं दस्सेन्तो –
‘‘इदञ्हि ¶ ¶ सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे;
तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो कामदुहज्ज यक्खा’’ति.(जा. १.१६.९३) –
गाथमाह.
तत्थ ससो अवासेसि सके सरीरेति अत्तनो सरीरहेतु इमं सरीरं खादित्वा इध वसाति एवं सके सरीरे अत्तनो सरीरं देन्तो तं ब्राह्मणरूपं सक्कं तत्थ वासेसि. ससत्थुतोति ‘‘ससी’’ति एवं सससद्देन थुतो. कामदुहोति कामवड्ढनो. यक्खाति देव.
एवं महासत्तो चन्दे ससलक्खणं कप्पट्ठियं पाटिहारियं सक्खिं कत्वा अत्तनो सक्केनपि परिग्गण्हितुं असक्कुणेय्यतं अभासि. तं सुत्वा पोरिसादो अच्छरियब्भुतचित्तजातो –
‘‘चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा;
एवं तुवं पोरिसादा पमुत्तो, विरोच कपिले महानुभाव;
आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो’’ति. (जा. १.१६.९४) –
गाथं वत्वा ‘‘गच्छ महावीरा’’ति कुमारं विस्सज्जेसि. सोपि तं निब्बिसेवनं कत्वा पञ्च सीलानि ¶ दत्वा ‘‘यक्खो नु खो एस, नो’’ति वीमंसन्तो ‘‘यक्खानं अक्खीनि रत्तानि होन्ति अनिमिसानि च, छाया च न पञ्ञायति, असम्भीतो होति, न इमस्स तथा. तस्मा नायं यक्खो मनुस्सो एसो, मय्हं किर पितु तयो भातरो यक्खिनिया गहिता, तेसु ताय द्वे खादिता भविस्सन्ति, एको पुत्तसिनेहेन पटिजग्गितो भविस्सति. इमिना तेन भवितब्ब’’न्ति नयग्गाहेन अनुमानेन सब्बञ्ञुतञ्ञाणेन विय अविपरीततो निट्ठं गन्त्वा ‘‘मय्हं पितु आचिक्खित्वा रज्जे पतिट्ठापेस्सामी’’ति चिन्तेत्वा ‘‘न त्वं यक्खो, पितु मे जेट्ठभातिकोसि, एहि मया सद्धिं गन्त्वा कुलसन्तकं रज्जं पटिपज्जाही’’ति आह. तेन ¶ वुत्तं ‘‘त्वं पितामहा’’ति, त्वं मम महापिताति ¶ अत्थो. इतरेन ‘‘नाहं मनुस्सो’’ति वुत्ते तेन सद्धातब्बस्स दिब्बचक्खुकतापसस्स सन्तिकं नेसि. तापसेन ‘‘किं करोन्ता पिता पुत्ता अरञ्ञे विचरथा’’ति पितुभावे कथिते पोरिसादो सद्दहित्वा ‘‘गच्छ, तात, त्वं, न मे रज्जेन अत्थो, पब्बजिस्सामह’’न्ति तापसस्स सन्तिके इसिपब्बज्जं पब्बजि. तेन वुत्तं –
‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;
पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.
तत्थ सीलवतं हेतूति सीलवन्तानं मम पितूनं हेतु. अथ वा सीलवतं हेतूति सीलवतहेतु, मय्हं सीलवतसमादाननिमित्तं तस्स अभिज्जनत्थं. तस्साति तं पोरिसादं.
अथ महासत्तो अत्तनो महापितरं पब्बजितं वन्दित्वा नगरस्स समीपं गन्त्वा ‘‘कुमारो किर आगतो’’ति सुत्वा हट्ठतुट्ठेन रञ्ञा नागरेहि नेगमजानपदेहि च पच्चुग्गतो राजानं वन्दित्वा सब्बं पवत्तिं आरोचेसि. तं सुत्वा राजा तङ्खणञ्ञेव भेरिं चरापेत्वा महन्तेन परिवारेन तस्स सन्तिकं गन्त्वा ‘‘एहि, भातिक, रज्जं पटिपज्जाही’’ति आह. ‘‘अलं, महाराजा’’ति. ‘‘तेन हि मय्हं उय्याने वसा’’ति. ‘‘न आगच्छामी’’ति. राजा तस्स अस्समस्स अविदूरे गामं निवेसेत्वा भिक्खं पट्ठपेसि. सो चूळकम्मासदम्मनिगमो नाम जातो.
तदा मातापितरो महाराजकुलानि अहेसुं, तापसो सारिपुत्तो, पोरिसादो अङ्गुलिमालो, कनिट्ठा उप्पलवण्णा, अग्गमहेसी राहुलमाता, अलीनसत्तुकुमारो लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा पितरा निवारियमानो अत्तनो जीवितं परिच्चजित्वा पितु जीवितरक्खणत्थं ‘‘पोरिसादस्स सन्तिकं गमिस्सामी’’ति ¶ निच्छयो, तस्स च सन्तासपरिहरणत्थं निहितसत्थस्स गमनं, ‘‘अत्तनो सीलखण्डनं मा होतू’’ति तेन पियवाचाय समुदाचारो, तेन च नानानयेहि परिग्गण्हियमानस्स मरणसन्तासाभावो, पितु अत्थे मय्हं सरीरं सफलं करिस्सामीति हट्ठतुट्ठभावो, सक्केनापि परिग्गण्हितुं असक्कुणेय्यस्स ससजातियम्पि परिच्चागत्थं ¶ अत्तनो जीवितनिरपेक्खभावस्स जाननं, तेन ¶ समागमेपि ओस्सट्ठेपि चित्तस्स विकाराभावो, तस्स च मनुस्सभावमहापितुभावानं अविपरीततो जाननं, ञातमत्ते च तं कुलसन्तके रज्जे पतिट्ठापेतुकामता, धम्मदेसनाय संवेजेत्वा सीलेसु पतिट्ठापनन्ति. एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बाति.
अलीनसत्तुचरियावण्णना निट्ठिता.
१०. सङ्खपालचरियावण्णना
८५. दसमे सङ्खपालोतिआदीसु अयं सङ्खेपत्थो – देवभोगसम्पत्तिसदिसाय महतिया नागिद्धिया समन्नागतत्ता महिद्धिको. हेट्ठा द्वे, उपरि द्वेति चतस्सो दाठा आवुधा एतस्साति दाठावुधो. उग्गतेजविसताय घोरविसो. नागयोनिसिद्धाहि द्वीहि जिव्हाहि समन्नागतोति द्विजिव्हो. महानुभावानम्पि उरेन गमनतो ‘‘उरगा’’ति लद्धनामानं नागानं अधिपतिभावतो उरगाधिभू.
८६. द्विन्नं मग्गानं विनिविज्झित्वा सन्धिभावेन गतट्ठानसङ्खाते चतुप्पथे. अपरापरं महाजनसञ्चरणट्ठानभूते महामग्गे. ततो एव महाजनसमाकिण्णभावेन नानाजनसमाकुले. इदानि वक्खमानानं चतुन्नं अङ्गानं वसेन चतुरो अङ्गे. अधिट्ठाय अधिट्ठहित्वा, चित्ते ठपेत्वा. यदाहं सङ्खपालो नाम यथावुत्तरूपो नागराजा होमि, तदा हेट्ठा वुत्तप्पकारे ठाने वासं उपोसथवासवसेन निवासं अकप्पयिं कप्पेसिं.
महासत्तो हि दानसीलादिपुञ्ञपसुतो हुत्वा बोधिपरियेसनवसेन अपरापरं देवमनुस्सगतीसु संसरन्तो कदाचि देवभोगसदिससम्पत्तिके नागभवने निब्बत्तित्वा सङ्खपालो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो गच्छन्ते काले ताय सम्पत्तिया विप्पटिसारी हुत्वा मनुस्सयोनिं पत्थेन्तो उपोसथवासं वसि. अथस्स नागभवने ¶ वसन्तस्स उपोसथवासो ¶ न सम्पज्जति, सीलं संकिलिस्सति, तेन सो नागभवना निक्खमित्वा कण्हवण्णाय नदिया अविदूरे महामग्गस्स च एकपदिकमग्गस्स च अन्तरे एकं वम्मिकं परिक्खिपित्वा ¶ उपोसथं अधिट्ठाय चातुद्दसपन्नरसेसु समादिन्नसीलो ‘‘मम चम्मादीनि अत्थिका गण्हन्तू’’ति अत्तानं दानमुखे विस्सज्जेत्वा निपज्जति, पाटिपदे नागभवनं गच्छति. तेन वुत्तं ‘‘पुनापरं यदा होमि, सङ्खपालो’’तिआदि. तस्सत्थो वुत्तो एव.
८७. यं पनेत्थ छविया चम्मेनातिआदिकं ‘‘चतुरो अङ्गे अधिट्ठाया’’ति वुत्तं चतुरङ्गाधिट्ठानदस्सनं. छविचम्मानि हि इध एकमङ्गं. एवं उपोसथवासं वसन्तस्स महासत्तस्स दीघो अद्धा वीतिवत्तो.
अथेकदिवसं तस्मिं तथा सीलं समादियित्वा निपन्ने सोळस भोजपुत्ता ‘‘मंसं आहरिस्सामा’’ति आवुधहत्था अरञ्ञे चरन्ता किञ्चि अलभित्वा निक्खमन्ता तं वम्मिकमत्थके निपन्नं दिस्वा ‘‘मयं अज्ज गोधापोतकम्पि न लभिम्हा, इमं नागराजानं वधित्वा खादिस्सामा’’ति चिन्तेत्वा ‘‘महा खो पनेस गय्हमानो पलायेय्याति यथानिपन्नकंयेव नं भोगेसु सूलेहि विज्झित्वा दुब्बलं कत्वा गण्हिस्सामा’’ति सूलानि आदाय उपसङ्कमिंसु. बोधिसत्तस्सापि सरीरं महन्तं एकदोणिकनावप्पमाणं वट्टेत्वा ठपितसुमनपुप्फदामं विय जिञ्जुकफलसदिसेहि अक्खीहि जयसुमनपुप्फसदिसेन च सीसेन समन्नागतं अतिविय सोभति. सो तेसं सोळसन्नं जनानं पदसद्देन भोगन्तरतो सीसं नीहरित्वा रत्तक्खीनि उम्मीलेत्वा ते सूलहत्थे ¶ आगच्छन्ते दिस्वा ‘‘अज्ज मय्हं मनोरथो मत्थकं पापुणिस्सती’’ति अत्तानं दानमुखे निय्यातेत्वा ‘‘इमे मम सरीरं सत्तीहि कोट्टेत्वा छिद्दावछिद्दं करोन्ते न ओलोकेस्सामी’’ति अत्तनो सीलखण्डभयेन दळ्हं अधिट्ठानं अधिट्ठहित्वा सीसं भोगन्तरे एव पवेसेत्वा निपज्जि.
अथ नं ते उपगन्त्वा नङ्गुट्ठे गहेत्वा आकड्ढन्ता भूमियं पातेत्वा तिखिणसूलेहि अट्ठसु ठानेसु विज्झित्वा सकण्टका काळवेत्तयट्ठियो पहारमुखेहि पवेसेत्वा अट्ठसु ठानेसु काजेहि आदाय महामग्गं पटिपज्जिंसु. महासत्तो सूलेहि विज्झनतो पट्ठाय एकट्ठानेपि अक्खीनि उम्मीलेत्वा ते न ओलोकेसि. तस्स अट्ठहि काजेहि आदाय नीयमानस्स सीसं ओलम्बित्वा भूमिं पहरति ¶ . अथ नं ‘‘सीसमस्स ओलम्बती’’ति महामग्गे निपज्जापेत्वा सुखुमेन सूलेन नासापुटे विज्झित्वा रज्जुकं पवेसेत्वा सीसं उक्खिपित्वा काजकोटियं लग्गेत्वा पुनपि उक्खिपित्वा मग्गं पटिपज्जिंसु. तेन वुत्तं –
‘‘अद्दसंसु ¶ भोजपुत्ता, खरा लुद्दा अकारुणा;
उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.
‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;
काजे आरोपयित्वान, भोजपुत्ता हरिंसु म’’न्ति.
तत्थ भोजपुत्ताति लुद्दपुत्ता. खराति कक्खळा, फरुसकायवचीकम्मन्ता. लुद्दाति दारुणा, घोरमानसा. अकारुणाति निक्करुणा. दण्डमुग्गरपाणिनोति चतुरस्सदण्डहत्था. नासाय विनिविज्झित्वाति रज्जुकं पवेसेतुं सुखुमेन सूलेन नासापुटे विज्झित्वा. नङ्गुट्ठे पिट्ठिकण्टकेति नङ्गुट्ठप्पदेसे तत्थ तत्थ पिट्ठिकण्टकसमीपे च विनिविज्झित्वाति सम्बन्धो. काजे आरोपयित्वानाति अट्ठसु ठानेसु विनिविज्झित्वा बद्धेसु अट्ठसु वेत्तलतामण्डलेसु ¶ एकेकस्मिं ओविज्झितं एकेकं काजं द्वे द्वे भोजपुत्ता अत्तनो अत्तनो खन्धं आरोपेत्वा.
९०. ससागरन्तं पथविन्ति समुद्दपरियन्तं महापथविं. सकाननं सपब्बतन्ति सद्धिं काननेहि पब्बतेहि चाति सकाननं सपब्बतञ्च. नासावातेन झापयेति सचाहं इच्छमानो इच्छन्तो कुज्झित्वा नासावातं विस्सज्जेय्यं, समुद्दपरियन्तं सकाननं सपब्बतं इमं महापथविं झापेय्यं, सह नासावातविस्सज्जनेन छारिकं करेय्यं, एतादिसो तदा मय्हं आनुभावो.
९१. एवं सन्तेपि सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि. भोजपुत्ते न कुप्पामीति दुब्बलभावकरणत्थं वेत्तलतापवेसनत्थञ्च सारदारूहि तच्छेत्वा कतेहि तिखिणसूलेहि अट्ठसु ठानेसु विज्झन्तेपि दुब्बलभावकरणत्थं तिखिणाहि सत्तीहि तहिं तहिं कोट्टयन्तेपि भोजपुत्तानं लुद्दानं न कुप्पामि. एसा मे सीलपारमीति एवं महानुभावस्स तथा अधिट्ठहन्तस्स या मे मय्हं सीलखण्डभयेन तेसं ¶ अकुज्झना, एसा एकन्तेनेव जीवितनिरपेक्खभावेन पवत्ता मय्हं सीलपारमी, सीलवसेन परमत्थपारमीति अत्थो.
तथा पन बोधिसत्ते तेहि नीयमाने मिथिलनगरवासी आळारो नाम कुटुम्बिको पञ्चसकटसतानि आदाय सुखयानके निसीदित्वा गच्छन्तो ते भोजपुत्ते महासत्तं हरन्ते दिस्वा कारुञ्ञं उप्पादेत्वा ते लुद्दे पुच्छि – ‘‘किस्सायं नागो नीयति, नेत्वा चिमं किं करिस्सथा’’ति? ते ‘‘इमस्स नागस्स मंसं सादुञ्च मुदुञ्च थूलञ्च पचित्वा खादिस्सामा’’ति आहंसु. अथ सो तेसं सोळसवाहगोणे पसतं पसतं सुवण्णमासके सब्बेसं निवासनपारुपनानि ¶ भरियानम्पि तेसं वत्थाभरणानि दत्वा ‘‘सम्मा, अयं महानुभावो नागराजा, अत्तनो सीलगुणेन तुम्हाकं न दुब्भि, इमं किलमन्तेहि बहुं तुम्हेहि अपुञ्ञं पसुतं, विस्सज्जेथा’’ति आह. ते ‘‘अयं अम्हाकं मनापो भक्खो, बहू च नो उरगा भुत्तपुब्बा, तथापि तव वचनं अम्हेहि पूजेतब्बं, तस्मा ¶ इमं नागं विस्सज्जेस्सामा’’ति विस्सज्जेत्वा महासत्तं भूमियं निपज्जापेत्वा अत्तनो कक्खळताय ता कण्टकाचिता आवुता काळवेत्तलता कोटियं गहेत्वा आकड्ढितुं आरभिंसु.
अथ सो नागराजानं किलमन्तं दिस्वा अकिलमेन्तोव असिना लता छिन्दित्वा दारकानं कण्णवेधतो पटिहरणनियामेन अदुक्खापेन्तो सणिकं नीहरि. तस्मिं काले ते भोजपुत्ता यं बन्धनं तस्स नत्थुतो पवेसेत्वा पटिमुक्कं, तं बन्धनं सणिकं मोचयिंसु. महासत्तो मुहुत्तं पाचीनाभिमुखो गन्त्वा अस्सुपुण्णेहि नेत्तेहि आळारं ओलोकेसि. लुद्दा थोकं गन्त्वा ‘‘उरगो दुब्बलो, मतकाले गहेत्वाव नं गमिस्सामा’’ति निलीयिंसु. आळारो महासत्तस्स अञ्जलिं पग्गय्ह ‘‘गच्छेव खो त्वं, महानाग, मा तं लुद्दा पुन गहेसु’’न्ति वदन्तो थोकं तं नागं अनुगन्त्वा निवत्ति.
बोधिसत्तो नागभवनं गन्त्वा तत्थ पपञ्चं अकत्वा महन्तेन परिवारेन निक्खमित्वा आळारं उपसङ्कमित्वा नागभवनस्स वण्णं कथेत्वा तं तत्थ नेत्वा तीहि कञ्ञासतेहि सद्धिं महन्तमस्स यसं दत्वा दिब्बेहि कामेहि सन्तप्पेसि. आळारो नागभवने एकवस्सं वसित्वा दिब्बे ¶ कामे परिभुञ्जित्वा ‘‘इच्छामहं, सम्म, पब्बजितु’’न्ति नागराजस्स कथेत्वा पब्बजितपरिक्खारे गहेत्वा ततो निक्खमित्वा हिमवन्तप्पदेसं गन्त्वा पब्बजित्वा तत्थ चिरं वसित्वा अपरभागे चारिकं चरन्तो बाराणसिं पत्वा बाराणसिरञ्ञा समागतो तेन आचारसम्पत्तिं निस्साय पसन्नेन ‘‘त्वं उळारभोगा मञ्ञे कुला पब्बजितो, केन नु खो कारणेन पब्बजितोसी’’ति पुट्ठो अत्तनो पब्बज्जाकारणं कथेन्तो लुद्दानं हत्थतो बोधिसत्तस्स विस्सज्जापनं आदिं कत्वा सब्बं पवत्तिं रञ्ञो आचिक्खित्वा –
‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;
आदीनवं ¶ कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि, राज.
‘‘दुमप्फलानीव ¶ पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’ति. (जा. २.१७.१९१-१९२) –
इमाहि गाथाहि धम्मं देसेसि.
तं सुत्वा राजा –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानी’’ति. (जा. २.१७.१९३) –
आह.
अथस्स तापसो –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति. (जा. २.१७.१९४) –
एवं ¶ धम्मं देसेत्वा तत्थेव चत्तारो वस्सानमासे वसित्वा पुन हिमवन्तं गन्त्वा यावजीवं चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि. बोधिसत्तोपि यावजीवं उपोसथवासं वसित्वा सग्गपुरं पूरेसि. सोपि राजा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
तदा आळारो सारिपुत्तत्थेरो अहोसि, बाराणसिराजा आनन्दत्थेरो, सङ्खपालनागराजा लोकनाथो.
तस्स सरीरपरिच्चागो दानपारमी, तथारूपेनपि विसतेजेन समन्नागतस्स तथारूपायपि पीळाय सति सीलस्स अभिन्नता सीलपारमी, देवभोगसम्पत्तिसदिसं भोगं पहाय नागभवनतो निक्खमित्वा समणधम्मकरणं नेक्खम्मपारमी, ‘‘दानादिअत्थं इदञ्चिदञ्च कातुं वट्टती’’ति ¶ संविदहनं पञ्ञापारमी, कामवितक्कविनोदनं अधिवासनवीरियञ्च वीरियपारमी, अधिवासनखन्ति खन्तिपारमी, सच्चसमादानं सच्चपारमी, अचलसमादानाधिट्ठानं ¶ अधिट्ठानपारमी, भोजपुत्ते उपादाय सब्बसत्तेसु मेत्तानुद्दयभावो मेत्तापारमी, वेदनाय सत्तसङ्खारकतविप्पकारेसु च मज्झत्तभावो उपेक्खापारमीति एवं दस पारमियो लब्भन्ति. सीलपारमी पन अतिसयवतीति कत्वा सा एव देसनं आरुळ्हा. तथा इध बोधिसत्तस्स गुणानुभावा ‘‘योजनसतिके नागभवनट्ठाने’’तिआदिना भूरिदत्तचरियायं (चरिया. २.११ आदयो) वुत्तनयेनेव यथारहं विभावेतब्बाति.
सङ्खपालचरियावण्णना निट्ठिता.
एतेति ये हत्थिनागचरियादयो इमस्मिं वग्गे निद्दिट्ठा अनन्तरगाथाय च ‘‘हत्थिनागो भूरिदत्तो’’तिआदिना उद्दानवसेन सङ्गहेत्वा दस्सिता नव चरिया, ते सब्बे विसेसतो सीलपारमिपूरणवसेन पवत्तिया सीलं बलं एतेसन्ति सीलबला. सीलस्स परमत्थपारमिभूतस्स परिक्खरणतो सन्तानस्स च परिभावनावसेन अभिसङ्खरणतो परिक्खारा. उक्कंसगताय सीलपरमत्थपारमिया असम्पुण्णत्ता पदेसो एतेसं अत्थि, न निप्पदेसोति पदेसिका सप्पदेसा. कस्माति चे? आह ‘‘जीवितं परिरक्खित्वा, सीलानि अनुरक्खिस’’न्ति, यस्मा एतेसु हत्थिनागचरियादीसु (चरिया. २.१ आदयो) अहं अत्तनो जीवितं एकदेसेन ¶ परिरक्खित्वाव सीलानि अनुरक्खिं, जीवितं न सब्बथा परिच्चजिं, एकन्तेनेव पन सङ्खपालस्स मे सतो सब्बकालम्पि जीवितं यस्स कस्सचि निय्यत्तं, सङ्खपालनागराजस्स पन मे महानुभावस्स उग्गविसतेजस्स सतो समानस्स सब्बकालम्पि तेहि लुद्देहि समागमे ततो पुब्बेपि पच्छापि सतो एवं पुग्गलविभागं अकत्वा यस्स कस्सचि सीलानुरक्खणत्थमेव जीवितं एकंसेनेव निय्यत्तं नीयातितं दानमुखे निस्सट्ठं, तस्मा सा सीलपारमीति यस्मा चेतदेवं, तस्मा तेन कारणेन सा परमत्थपारमिभावं पत्ता मय्हं सीलपारमीति दस्सेतीति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
दसविधचरियासङ्गहस्स विसेसतो
सीलपारमिविभावनस्स
दुतियवग्गस्स अत्थवण्णना निट्ठिता.
३. युधञ्जयवग्गो
१. युधञ्जयचरियावण्णना
१. ततियवग्गस्स ¶ ¶ ¶ पठमे अमितयसोति अपरिमितपरिवारविभवो. राजपुत्तो युधञ्जयोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो नामेन युधञ्जयो नाम.
अयञ्हि बाराणसी उदयजातके (जा. १.११.३७ आदयो) सुरुन्धननगरं नाम जाता. चूळसुतसोमजातके (जा. २.१७.१९५ आदयो) सुदस्सनं नाम, सोणनन्दजातके (जा. २.२०.९२ आदयो) ब्रह्मवड्ढनं नाम, खण्डहालजातके(जा. २.२२.९८२ आदयो) पुप्फवती नाम, इमस्मिं पन युधञ्जयजातके (जा. १.११.७३ आदयो) रम्मनगरं नाम अहोसि, एवमस्स कदाचि नामं परिवत्तति. तेन वुत्तं – ‘‘राजपुत्तोति रम्मनगरे सब्बदत्तस्स नाम रञ्ञो पुत्तो’’ति. तस्स पन रञ्ञो पुत्तसहस्सं अहोसि. बोधिसत्तो जेट्ठपुत्तो, तस्स राजा उपरज्जं अदासि. सो हेट्ठा वुत्तनयेनेव दिवसे दिवसे महादानं पवत्तेसि. एवं गच्छन्ते काले बोधिसत्तो एकदिवसं पातोव रथवरं अभिरुहित्वा महन्तेन सिरिविभवेन उय्यानकीळं गच्छन्तो रुक्खग्गतिणग्गसाखग्गमक्कटकसुत्तजालादीसु मुत्ताजालाकारेन लग्गे उस्सावबिन्दू दिस्वा ‘‘सम्म सारथि, किं नामेत’’न्ति पुच्छित्वा ‘‘एते, देव, हिमसमये पतनकउस्सावबिन्दू नामा’’ति सुत्वा दिवसभागं उय्याने कीळित्वा सायन्हकाले पच्चागच्छन्तो ते अदिस्वा ‘‘सम्म सारथि, कहं ते उस्सावबिन्दू, न ते इदानि पस्सामी’’ति पुच्छित्वा ‘‘देव, सूरिये उग्गच्छन्ते ¶ सब्बे भिज्जित्वा विलयं गच्छन्ती’’ति सुत्वा ‘‘यथा इमे उप्पज्जित्वा भिज्जन्ति, एवं इमेसं सत्तानं जीवितसङ्खारापि तिणग्गे उस्सावबिन्दुसदिसाव, तस्मा मया ब्याधिजरामरणेहि अपीळितेनेव मातापितरो आपुच्छित्वा पब्बजितुं वट्टती’’ति उस्सावबिन्दुमेव आरम्मणं कत्वा आदित्ते विय तयो भवे पस्सन्तो अत्तनो गेहं आगन्त्वा अलङ्कतपटियत्ताय विनिच्छयसालाय निसिन्नस्स पितु सन्तिकमेव गन्त्वा पितरं वन्दित्वा एकमन्तं ठितो पब्बज्जं याचि. तेन वुत्तं –
‘‘उस्सावबिन्दुं ¶ ¶ सूरियातपे, पतितं दिस्वान संविजिं.
‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;
मातापितू च वन्दित्वा, पब्बज्जमनुयाचह’’न्ति.
तत्थ सूरियातपेति सूरियातपहेतु, सूरियरस्मिसम्फस्सनिमित्तं. ‘‘सूरियातपेना’’तिपि पाठो. पतितं दिस्वानाति विनट्ठं पस्सित्वा, पुब्बे रुक्खग्गादीसु मुत्ताजालादिआकारेन लग्गं हुत्वा दिस्समानं सूरियरस्मिसम्फस्सेन विनट्ठं पञ्ञाचक्खुना ओलोकेत्वा. संविजिन्ति यथा एतानि, एवं सत्तानं जीवितानिपि लहुं लहुं भिज्जमानसभावानीति अनिच्चतामनसिकारवसेन संवेगमापज्जिं.
तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिन्ति तञ्ञेव उस्सावबिन्दूनं अनिच्चतं अधिपतिं मुखं पुब्बङ्गमं पुरेचारिकं कत्वा तथेव सब्बसङ्खारानं इत्तरट्ठितिकतं परित्तकालतं मनसिकरोन्तो एकवारं उप्पन्नं संवेगं पुनप्पुनं उप्पादनेन अनुवड्ढेसिं. पब्बज्जमनुयाचहन्ति ‘‘तिणग्गे उस्सावबिन्दू विय न चिरट्ठितिके सत्तानं जीविते मया ब्याधिजरामरणेहि अनभिभूतेनेव पब्बजित्वा यत्थ एतानि न सन्ति, तं अमतं महानिब्बानं गवेसितब्ब’’न्ति चिन्तेत्वा मातापितरो उपसङ्कमित्वा वन्दित्वा ‘‘पब्बज्जं मे अनुजानाथा’’ति ते अहं पब्बज्जं याचिं. एवं महासत्तेन पब्बज्जाय याचिताय सकलनगरे महन्तं कोलाहलमहोसि – ‘‘उपराजा किर युधञ्जयो पब्बजितुकामो’’ति ¶ .
तेन च समयेन कासिरट्ठवासिनो राजानं दट्ठुं आगन्त्वा रम्मके पटिवसन्ति. ते सब्बेपि सन्निपतिंसु. इति सपरिसो राजा नेगमा चेव जानपदा च बोधिसत्तस्स माता देवी च सब्बे च ओरोधा महासत्तं ‘‘मा खो त्वं, तात कुमार, पब्बजी’’ति निवारेसुं. तत्थ राजा ‘‘सचे ते कामेहि ऊनं, अहं ते परिपूरयामि, अज्जेव रज्जं पटिपज्जाही’’ति आह. तस्स महासत्तो –
‘‘मा मं देव निवारेहि, पब्बजन्तं रथेसभ;
माहं कामेहि सम्मत्तो, जराय वसमन्वगू’’ति. (जा. १.११.७७) –
अत्तनो ¶ पब्बज्जाछन्दमेव वत्वा तं सुत्वा सद्धिं ओरोधेहि मातुया करुणं परिदेवन्तिया –
‘‘उस्सावोव ¶ तिणग्गम्हि, सूरियुग्गमनं पति;
एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति. (जा. १.११.७९) –
अत्तनो पब्बज्जाकारणं कथेत्वा नानप्पकारं तेहि याचियमानोपि अभिसंवड्ढमानसंवेगत्ता अनोसक्कितमानसो पियतरे महति ञातिपरिवट्टे उळारे राजिस्सरिये च निरपेक्खचित्तो पब्बजि. तेन वुत्तं –
‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;
अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं.
‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;
करुणं परिदेवन्ते, अनपेक्खो परिच्चजि’’न्ति.
तत्थ पञ्जलिकाति पग्गहितअञ्जलिका. सनेगमा सरट्ठकाति नेगमेहि चेव रट्ठवासीहि च सद्धिं सब्बे राजपुरिसा ‘‘मा खो, त्वं देव, पब्बजी’’ति मं याचन्ति. मातापितरो पन अज्जेव पुत्त पटिपज्ज, गामनिगमराजधानिअभिवुद्धिया वेपुल्लप्पत्तिया च, इद्धं विभवसारसम्पत्तिया सस्सादिनिप्फत्तिया च, फीतं इमं महामहिं अनुसास, छत्तं उस्सापेत्वा रज्जं कारेहीति याचन्ति. एवं पन सह रञ्ञाति सराजके, तथा सहोरोधे सनेगमे सरट्ठके महाजने यथा सुणन्तानम्पि पगेव पस्सन्तानं महन्तं कारुञ्ञं होति, एवं करुणं परिदेवन्ते तत्थ तत्थ अनपेक्खो अलग्गचित्तो ‘‘अहं तदा पब्बजि’’न्ति दस्सेति.
५-६. इदानि ¶ यदत्थं चक्कवत्तिसिरिसदिसं रज्जसिरिं पियतरे ञातिबन्धवे पहाय सिनिद्धं परिग्गहपरिजनं लोकाभिमतं महन्तं यसञ्च निरपेक्खो परिच्चजिन्ति दस्सेतुं द्वे गाथा अभासि.
तत्थ केवलन्ति अनवसेसं इत्थागारं समुद्दपरियन्तञ्च पथविं पब्बज्जाधिप्पायेन चजमानो एवं मे सम्मासम्बोधि सक्का अधिगन्तुन्ति बोधियायेव कारणा न किञ्चि चिन्तेसिं, न तत्थ ईसकं लग्गं जनेसिन्ति अत्थो. तस्माति यस्मा मातापितरो तञ्च महायसं रज्जञ्च मे न देस्सं ¶ , पियमेव, ततो पन सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणमेव मय्हं पियतरं, तस्मा मातादीहि सद्धिं रज्जं अहं तदा परिच्चजिन्ति.
तदेतं ¶ सब्बं परिच्चजित्वा पब्बज्जाय महासत्ते निक्खमन्ते तस्स कनिट्ठभाता युधिट्ठिलकुमारो नाम पितरं वन्दित्वा पब्बज्जं अनुजानापेत्वा बोधिसत्तं अनुबन्धि. ते उभोपि नगरा निक्खम्म महाजनं निवत्तेत्वा हिमवन्तं पविसित्वा मनोरमे ठाने अस्समपदं कत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा वनमूलफलादीहि यावजीवं यापेत्वा ब्रह्मलोकपरायना अहेसुं. तेनाह भगवा –
‘‘उभो कुमारा पब्बजिता, युधञ्जयो युधिट्ठिलो;
पहाय मातापितरो, सङ्गं छेत्वान मच्चुनो’’ति. (जा. १.११.८३);
तत्थ सङ्गं छेत्वान मच्चुनोति मच्चुमारस्स सहकारिकारणभूतत्ता सन्तकं रागदोसमोहसङ्गं विक्खम्भनवसेन छिन्दित्वा उभोपि पब्बजिताति.
तदा मातापितरो महाराजकुलानि अहेसुं, युधिट्ठिलकुमारो आनन्दत्थेरो, युधञ्जयो लोकनाथो.
तस्स पब्बज्जतो पुब्बे पवत्तितमहादानानि चेव रज्जादिपरिच्चागो च दानपारमी, कायवचीसंवरो सीलपारमी, पब्बज्जा च झानाधिगमो च नेक्खम्मपारमी, अनिच्चतो मनसिकारं आदिं कत्वा अभिञ्ञाधिगमपरियोसाना पञ्ञा दानादीनं उपकारानुपकारधम्मपरिग्गण्हनपञ्ञा च पञ्ञापारमी, सब्बत्थ तदत्थसाधनं वीरियं वीरियपारमी ¶ , ञाणखन्ति अधिवासनखन्ति च खन्तिपारमी, पटिञ्ञाय अविसंवादनं सच्चपारमी, सब्बत्थ अचलसमादानाधिट्ठानं अधिट्ठानपारमी, सब्बसत्तेसु हितचित्तताय मेत्ताब्रह्मविहारवसेन च मेत्तापारमी, सत्तसङ्खारकतविप्पकारउपेक्खनवसेन उपेक्खाब्रह्मविहारवसेन च उपेक्खापारमीति दस पारमियो लब्भन्ति. विसेसतो पन नेक्खम्मपारमीति वेदितब्बा. तथा अकित्तिचरियायं विय इधापि महापुरिसस्स अच्छरियगुणा यथारहं निद्धारेतब्बा. तेन वुच्चति ‘‘एवं अच्छरिया हेते, अब्भुता च महेसिनो…पे… धम्मस्स अनुधम्मतो’’ति.
युधञ्जयचरियावण्णना निट्ठिता.
२. सोमनस्सचरियावण्णना
७. दुतिये ¶ ¶ इन्दपत्थे पुरुत्तमेति एवंनामके नगरवरे. कामितोति मातापितुआदीहि ‘‘अहो वत एको पुत्तो उप्पज्जेय्या’’ति एवं चिरकाले पत्थितो. दयितोति पियायितो. सोमनस्सोति विस्सुतोति ‘‘सोमनस्सो’’ति एवं पकासनामो.
८. सीलवाति दसकुसलकम्मपथसीलेन चेव आचारसीलेन च समन्नागतो. गुणसम्पन्नोति सद्धाबाहुसच्चादिगुणेहि उपेतो, परिपुण्णो वा. कल्याणपटिभानवाति तंतंइतिकत्तब्बसाधनेन उपायकोसल्लसङ्खातेन च सुन्दरेन पटिभानेन समन्नागतो. वुड्ढापचायीति मातापितरो कुले जेट्ठाति एवं ये जातिवुड्ढा, ये च सीलादिगुणेहि वुड्ढा, तेसं अपचायनसीलो. हिरीमाति पापजिगुच्छनलक्खणाय हिरिया समन्नागतो. सङ्गहेसु च कोविदोति दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि यथारहं सत्तानं सङ्गण्हनेसु कुसलो. एवरूपो रेणुस्स नाम कुरुराजस्स पुत्तो सोमनस्सोति विस्सुतो यदा होमीति सम्बन्धो.
९. तस्स रञ्ञो पतिकरोति तेन कुरुराजेन पति अभिक्खणं उपकत्तब्बभावेन पतिकरो वल्लभो. कुहकतापसोति असन्तगुणसम्भावनलक्खणेन कोहञ्ञेन ¶ जीवितकप्पनको एको तापसो, तस्स रञ्ञो सक्कातब्बो अहोसि. आरामन्ति फलारामं, यत्थ एळालुकलाबुकुम्भण्डतिपुसादिवल्लिफलानि चेव तण्डुलेय्यकादिसाकञ्च रोपीयति. मालावच्छन्ति जातिअतिमुत्तकादिपुप्फगच्छं, तेन पुप्फारामं दस्सेति. एत्थ च आरामं कत्वा तत्थ मालावच्छञ्च यथावुत्तफलवच्छञ्च रोपेत्वा ततो लद्धधनं संहरित्वा ठपेन्तो जीवतीति अत्थो वेदितब्बो.
तत्रायं अनुपुब्बिकथा – तदा महारक्खितो नाम तापसो पञ्चसततापसपरिवारो हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्तो इन्दपत्थनगरं पत्वा राजुय्याने वसित्वा सपरिसो पिण्डाय ¶ चरन्तो राजद्वारं पापुणि. राजा इसिगणं दिस्वा इरियापथे पसन्नो अलङ्कतमहातले निसीदापेत्वा पणीतेनाहारेन परिविसित्वा ‘‘भन्ते, इमं वस्सारत्तं मम उय्यानेयेव वसथा’’ति वत्वा तेहि सद्धिं उय्यानं गन्त्वा वसनट्ठानानि कारेत्वा पब्बजितपरिक्खारे दत्वा निक्खमि. ततो पट्ठाय सब्बेपि ते राजनिवेसने भुञ्जन्ति.
राजा ¶ पन अपुत्तको पुत्ते पत्थेति, पुत्ता नुप्पज्जन्ति. वस्सारत्तच्चयेन महारक्खितो ‘‘हिमवन्तं गमिस्सामा’’ति राजानं आपुच्छित्वा रञ्ञा कतसक्कारसम्मानो निक्खमित्वा अन्तरामग्गे मज्झन्हिकसमये मग्गा ओक्कम्म एकस्स सन्दच्छायस्स रुक्खस्स हेट्ठा सपरिसो निसीदि. तापसा कथं समुट्ठापेसुं – ‘‘राजा अपुत्तको, साधु वतस्स सचे राजपुत्तं लभेय्या’’ति. महारक्खितो तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति उपधारेन्तो ‘‘भविस्सती’’ति ञत्वा ‘‘मा तुम्हे चिन्तयित्थ, अज्ज पच्चूसकाले एको ¶ देवपुत्तो चवित्वा रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तिस्सती’’ति आह.
तं सुत्वा एको कूटजटिलो ‘‘इदानि राजकुलूपको भविस्सामी’’ति चिन्तेत्वा तापसानं गमनकाले गिलानालयं कत्वा निपज्जित्वा ‘‘एहि गच्छामा’’ति वुत्ते ‘‘न सक्कोमी’’ति आह. महारक्खितो तस्स निपन्नकारणं ञत्वा ‘‘यदा सक्कोसि, तदा आगच्छेय्यासी’’ति इसिगणं आदाय हिमवन्तमेव गतो. कुहको निवत्तित्वा वेगेन गन्त्वा राजद्वारे ठत्वा ‘‘महारक्खितस्स उपट्ठाकतापसो आगतो’’ति रञ्ञो आरोचापेत्वा रञ्ञा वेगेन पक्कोसापितो पासादं अभिरुय्ह पञ्ञत्ते आसने निसीदि. राजा तं वन्दित्वा एकमन्तं निसिन्नो इसीनं आरोग्यं पुच्छित्वा ‘‘भन्ते, अतिखिप्पं निवत्तित्थ, केनत्थेन आगतत्था’’ति आह.
महाराज, इसिगणो सुखनिसिन्नो ‘‘साधु वतस्स सचे रञ्ञो वंसानुरक्खको पुत्तो उप्पज्जेय्या’’ति कथं समुट्ठापेसि. अहं तं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति दिब्बचक्खुना ओलोकेन्तो ‘‘महिद्धिको देवपुत्तो चवित्वा अग्गमहेसिया सुधम्माय कुच्छिम्हि निब्बत्तिस्सती’’ति दिस्वा ‘‘अजानन्ता गब्भं नासेय्युं, आचिक्खिस्सामि ¶ ताव न’’न्ति तुम्हाकं कथनत्थाय आगतो, कथितं वो मया, गच्छामह’’न्ति. राजा ‘‘भन्ते, न सक्का गन्तु’’न्ति हट्ठतुट्ठो पसन्नचित्तो कुहकतापसं उय्यानं नेत्वा वसनट्ठानं संविदहित्वा अदासि. सो ततो पट्ठाय राजकुले भुञ्जन्तो वसति, ‘‘दिब्बचक्खुको’’त्वेवस्स नामं अहोसि.
तदा बोधिसत्तो तावतिंसभवनतो चवित्वा तत्थ पटिसन्धिं गण्हि, जातस्स च नामग्गहणदिवसे ‘‘सोमनस्सो’’ति ¶ नामं करिंसु. सो कुमारपरिहारेन वड्ढति. कुहकतापसोपि उय्यानस्स एकपस्से नानप्पकारं सूपेय्यसाकञ्च फलवल्लिआदयो च रोपेत्वा पण्णिकानं हत्थे विक्किणन्तो धनं संहरति. अथ बोधिसत्तस्स सत्तवस्सिककाले रञ्ञो पच्चन्तो ¶ कुपितो. सो ‘‘तात, दिब्बचक्खुतापसे मा पमज्जा’’ति कुमारं पटिच्छापेत्वा पच्चन्तं वूपसमेतुं गतो.
१०-१३. अथेकदिवसं कुमारो ‘‘जटिलं पस्सिस्सामी’’ति उय्यानं गन्त्वा कूटजटिलं एकं गन्धिककासावं निवासेत्वा एकं पारुपित्वा उभोहि हत्थेहि द्वे घटे गहेत्वा साकवत्थुस्मिं उदकं सिञ्चन्तं दिस्वा ‘‘अयं कूटजटिलो अत्तनो समणधम्मं अकत्वा पण्णिककम्मं करोती’’ति ञत्वा ‘‘किं करोसि पण्णिकगहपतिका’’ति तं लज्जापेत्वा अवन्दित्वा एव निक्खमि.
कूटजटिलो ‘‘अयं इदानेव एवरूपो, पच्छा ‘को जानाति किं करिस्सती’ति इदानेव नं नासेतुं वट्टती’’ति चिन्तेत्वा रञ्ञो आगमनकाले पासाणफलकं एकमन्तं खिपित्वा पानीयघटं भिन्दित्वा पण्णसालाय तिणानि विकिरित्वा सरीरं तेलेन मक्खेत्वा पण्णसालं पविसित्वा ससीसं पारुपित्वा महादुक्खप्पत्तो विय मञ्चे निपज्जि. राजा आगन्त्वा नगरं पदक्खिणं कत्वा निवेसनं अपविसित्वाव ‘‘मम सामिकं दिब्बचक्खुकं पस्सिस्सामी’’ति पण्णसालद्वारं गन्त्वा तं विप्पकारं दिस्वा ‘‘किं नु खो एत’’न्ति अन्तो पविसित्वा तं निपन्नकं दिस्वा पादे परिमज्जन्तो पुच्छि – ‘‘केन, त्वं भन्ते, एवं विहेठितो, कमज्ज यमलोकं नेमि, तं मे सीघं आचिक्खा’’ति.
तं ¶ सुत्वा कूटजटिलो नित्थुनन्तो उट्ठाय दिट्ठो, ¶ महाराज, त्वं मे, पस्सित्वा तयि विस्सासेन अहं इमं विप्पकारं पत्तो, तव पुत्तेनम्हि एवं विहेठितोति. तं सुत्वा राजा चोरघातके आणापेसि – ‘‘गच्छथ कुमारस्स सीसं छिन्दित्वा सरीरञ्चस्स खण्डाखण्डिकं छिन्दित्वा रथिया रथियं विकिरथा’’ति. ते मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं कुमारं आकड्ढिंसु – ‘‘रञ्ञा ते वधो आणत्तो’’ति. कुमारो मरणभयतज्जितो मातु अङ्कतो वुट्ठाय – ‘‘रञ्ञो मं दस्सेथ, सन्ति राजकिच्चानी’’ति आह. ते कुमारस्स वचनं सुत्वा मारेतुं अविसहन्ता गोणं विय रज्जुया परिकड्ढन्ता नेत्वा रञ्ञो दस्सेसुं. तेन वुत्तं ‘‘तमहं दिस्वान कुहक’’न्तिआदि.
तत्थ थुसरासिंव अतण्डुलन्ति तण्डुलकणेहि विरहितं थुसरासिं विय, दुमंव रुक्खं विय, अन्तो महासुसिरं. कदलिंव असारकं सीलादिसाररहितं तापसं अहं दिस्वा नत्थि इमस्स सतं साधूनं झानादिधम्मो. कस्मा? सामञ्ञा समणभावा सीलमत्ततोपि अपगतो परिहीनो ¶ अयं, तथा हि अयं हिरीसुक्कधम्मजहितो पजहितहिरिसङ्खातसुक्कधम्मो. जीवितवुत्तिकारणाति ‘‘केवलं जीवितस्सेव हेतु अयं तापसलिङ्गेन चरती’’ति चिन्तेसिन्ति दस्सेति. परन्तिहीति परन्तो पच्चन्तो निवासभूतो एतेसं अत्थीति परन्तिनो, सीमन्तरिकवासिनो. तेहि परन्तीहि अटविकेहि पच्चन्तदेसो खोभितो अहोसि. तं पच्चन्तकोपं निसेधेतुं वूपसमेतुं गच्छन्तो मम पिता कुरुराजा ‘‘तात सोमनस्सकुमार, मय्हं सामिकं उग्गतापनं घोरतपं परमसन्तिन्द्रियं जटिलं मा पमज्जि. सो हि अम्हाकं सब्बकामददो, तस्मा यदिच्छकं चित्तरुचियं तस्स चित्तानुकूलं पवत्तेहि अनुवत्तेही’’ति तदा मं अनुसासीति दस्सेति.
१४. तमहं गन्त्वानुपट्ठानन्ति पितु वचनं अनतिक्कन्तो तं कूटतापसं उपट्ठानत्थं गन्त्वा तं साकवत्थुस्मिं उदकं आसिञ्चन्तं दिस्वा ‘‘पण्णिको अय’’न्ति च ञत्वा कच्चि ते, गहपति, कुसलन्ति, गहपति, ¶ ते सरीरस्स कच्चि कुसलं कुसलमेव, तथा हि साकवत्थुस्मिं उदकं आसिञ्चसि. किं वा तव हिरञ्ञं वा सुवण्णं वा आहरीयतु, तथा हि पण्णिकवुत्तिं अनुतिट्ठसीति इदं वचनं अभासिं.
१५. तेन ¶ सो कुपितो आसीति तेन मया वुत्तगहपतिवादेन सो माननिस्सितो मानं अल्लीनो कुहको मय्हं कुपितो कुद्धो अहोसि. कुद्धो च समानो ‘‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’’ति आह.
तत्थ तुवं अज्जाति, त्वं अज्ज, इदानियेव रञ्ञो आगतकालेति अत्थो.
१६. निसेधयित्वा पच्चन्तन्ति पच्चन्तं वूपसमेत्वा नगरं अपविट्ठो तङ्खणञ्ञेव उय्यानं गन्त्वा कुहकं कुहकतापसं कच्चि ते, भन्ते, खमनीयं, सम्मानो ते पवत्तितोति कुमारेन ते सम्मानो पवत्तितो अहोसि.
१७. कुमारो यथा नासियोति यथा कुमारो नासियो नासेतब्बो घातापेतब्बो, तथा सो पापो तस्स रञ्ञो आचिक्खि. आणापेसीति मय्हं सामिके इमस्मिं दिब्बचक्खुतापसे सति किं मम न निप्फज्जति, तस्मा पुत्तेन मे अत्थो नत्थि, ततोपि अयमेव सेय्योति चिन्तेत्वा आणापेसि.
१८. किन्ति ¶ ? सीसं तत्थेव छिन्दित्वाति यस्मिं ठाने तं कुमारं पस्सथ, तत्थेव तस्स सीसं छिन्दित्वा सरीरञ्चस्स कत्वान चतुखण्डिकं चतुरो खण्डे कत्वा रथिया रथियं नीयन्ता वीथितो वीथिं विक्खिपन्ता दस्सेथ. कस्मा? सा गति जटिलहीळिताति येहि अयं जटिलो हीळितो, तेसं जटिलहीळितानं सा गति सा निप्फत्ति सो विपाकोति. जटिलहीळिताति वा जटिलहीळनहेतु सा तस्स निप्फत्तीति एवञ्चेत्थ अत्थो दट्ठब्बो.
१९. तत्थाति तस्स रञ्ञो आणायं, तस्मिं वा तापसस्स परिभवे. कारणिकाति घातका, चोरघातकाति अत्थो. चण्डाति कुरूरा. लुद्दाति सुदारुणा. अकारुणाति तस्सेव वेवचनं कतं. ‘‘अकरुणा’’तिपि पाळि, निक्करुणाति अत्थो. मातु अङ्के निसिन्नस्साति मम मातु सुधम्माय देविया उच्छङ्गे निसिन्नस्स. ‘‘निसिन्नस्सा’’ति अनादरे सामिवचनं. आकड्ढित्वा नयन्ति मन्ति मातरा अलङ्करित्वा अत्तनो अङ्के ¶ निसीदापितं ¶ मं राजाणाय ते चोरघातका गोणं विय रज्जुया आकड्ढित्वा आघातनं नयन्ति. कुमारे पन नीयमाने दासिगणपरिवुता सद्धिं ओरोधेहि सुधम्मा देवी नागरापि ‘‘मयं निरपराधं कुमारं मारेतुं न दस्सामा’’ति तेन सद्धिंयेव अगमंसु.
२०. बन्धतं गाळ्हबन्धनन्ति गाळ्हबन्धनं बन्धन्तानं तेसं कारणिकपुरिसानं. राजकिरियानि अत्थि मेति मया रञ्ञो वत्तब्बानि राजकिच्चानि अत्थि. तस्मा रञ्ञो दस्सेथ मं खिप्पन्ति तेसं अहं एवं वचनं अवचं.
२१. रञ्ञो दस्सयिंसु, पापस्स पापसेविनोति अत्तना पापसीलस्स लामकाचारस्स कूटतापसस्स सेवनतो पापसेविनो रञ्ञो मं दस्सयिंसु. दिस्वान तं सञ्ञापेसिन्ति तं मम पितरं कुरुराजानं पस्सित्वा ‘‘कस्मा मं, देव, मारापेसी’’ति वत्वा तेन ‘‘कस्मा च पन त्वं मय्हं सामिकं दिब्बचक्खुतापसं गहपतिवादेन समुदाचरि. इदञ्चिदञ्च विप्पकारं करी’’ति वुत्ते ‘‘देव, गहपतिञ्ञेव ‘गहपती’ति वदन्तस्स को मय्हं दोसो’’ति वत्वा तस्स नानाविधानि मालावच्छानि रोपेत्वा पुप्फपण्णफलाफलादीनं विक्किणनं हत्थतो चस्स तानि देवसिकं विक्किणन्तेहि मालाकारपण्णिकेहि सद्दहापेत्वा ‘‘मालावत्थुपण्णवत्थूनि उपधारेथा’’ति वत्वा पण्णसालञ्चस्स पविसित्वा पुप्फादिविक्कियलद्धं कहापणकभण्डिकं अत्तनो पुरिसेहि नीहरापेत्वा राजानं सञ्ञापेसिं तस्स कूटतापसभावं जानापेसिं. ममञ्च वसमानयिन्ति तेन सञ्ञापनेन ‘‘सच्चं खो पन कुमारो वदति, अयं कूटतापसो पुब्बे अप्पिच्छो विय हुत्वा इदानि ¶ महापरिग्गहो जातो’’ति यथा तस्मिं निब्बिन्नो मम वसे वत्तति, एवं राजानं मम वसमानेसिं.
ततो महासत्तो ‘‘एवरूपस्स बालस्स रञ्ञो सन्तिके वसनतो हिमवन्तं पविसित्वा पब्बजितुं युत्त’’न्ति चिन्तेत्वा राजानं आपुच्छि – ‘‘न मे, महाराज, इध वासेन अत्थो, अनुजानाथ मं पब्बजिस्सामी’’ति. राजा ‘‘तात, मया अनुपधारेत्वाव ते वधो आणत्तो, खम मय्हं अपराध’’न्ति महासत्तं खमापेत्वा ‘‘अज्जेव इमं रज्जं पटिपज्जाही’’ति आह. कुमारो ‘‘देव, किमत्थि मानुसकेसु ¶ भोगेसु, अहं पुब्बे दीघरत्तं ¶ दिब्बभोगसम्पत्तियो अनुभविं, न तत्थापि मे सङ्गो, पब्बजिस्सामेवाहं, न तादिसस्स बालस्स परनेय्यबुद्धिनो सन्तिके वसामी’’ति वत्वा तं ओवदन्तो –
‘‘अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितं;
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.
‘‘निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितं;
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढति.
‘‘निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.
‘‘अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके;
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि तानि.
‘‘आगच्छुं ¶ दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
मातुञ्च अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.
‘‘कटुकञ्हि ¶ सम्बाधं सुकिच्छं पत्तो, मधुरम्पियं जीवितं लद्ध राज;
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मी’’ति. (जा. १.१५.२२७-२३४) –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ ¶ अनिसम्माति अनुपधारेत्वा. अनवत्थायाति अववत्थपेत्वा. वेभङ्गोति विपत्ति. विपाकोति निप्फत्ति. असञ्ञतोति असंवुतो दुस्सीलो. पणयेय्याति पट्ठपेय्य. वेगाति वेगेन सहसा. सम्मापणीधी चाति सम्मापणिधिना, योनिसो ठपितेन चित्तेन कता नरस्स अत्था पच्छा अनानुतप्पा भवन्तीति अत्थो. विभज्जाति इमानि कातुं युत्तानि, इमानि अयुत्तानीति एवं पञ्ञाय विभजित्वा. कम्मायतनानीति कम्मानि. बुद्धानुमतानीति पण्डितेहि अनुमतानि अनवज्जानि होन्ति. कटुकन्ति दुक्खं असातं, सम्बाधं सुकिच्छं मरणभयं पत्तोम्हि. लद्धाति अत्तनो ञाणबलेन जीवितं लभित्वा. पब्बज्जमेवाभिमनोति पब्बज्जाभिमुखचित्तो एवाहमस्मि.
एवं महासत्तेन धम्मे देसिते राजा देविं आमन्तेसि – ‘‘देवि, त्वं पुत्तं निवत्तेही’’ति. देवीपि कुमारस्स पब्बज्जमेव रोचेसि. महासत्तो मातापितरो वन्दित्वा ‘‘सचे मय्हं दोसो अत्थि, तं खमथा’’ति खमापेत्वा महाजनं आपुच्छित्वा हिमवन्ताभिमुखो अगमासि. गते च पन महासत्ते महाजनो कूटजटिलं पोथेत्वा जीवितक्खयं पापेसि. बोधिसत्तोपि सनागरेहि अमच्चपारिसज्जादीहि राजपुरिसेहि अस्सुमुखेहि अनुबन्धियमानो ते निवत्तेसि. मनुस्सेसु निवत्तेसु मनुस्सवण्णेनागन्त्वा देवताहि नीतो सत्त पब्बतराजियो अतिक्कमित्वा हिमवन्ते विस्सकम्मुना निम्मिताय पण्णसालाय इसिपब्बज्जं पब्बजि. तेन वुत्तं –
‘‘सो मं तत्थ खमापेसि, महारज्जं अदासि मे;
सोहं तमं दालयित्वा, पब्बजिं अनगारिय’’न्ति.
तत्थ ¶ तमं दालयित्वाति कामादीनवदस्सनस्स पटिपक्खभूतं सम्मोहतमं विधमित्वा. पब्बजिन्ति उपागच्छिं. अनगारियन्ति पब्बज्जं.
२३. इदानि ¶ यदत्थं तदा तं राजिस्सरियं परिच्चत्तं, तं दस्सेतुं ‘‘न मे देस्स’’न्ति ओसानगाथमाह. तस्सत्थो वुत्तनयोव.
एवं पन महासत्ते पब्बजिते याव सोळसवस्सकाला राजकुले ¶ परिचारिकवेसेन देवतायेव नं उपट्ठहिंसु. सो तत्थ झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.
तदा कुहको देवदत्तो अहोसि, माता महामाया, महारक्खिततापसो सारिपुत्तत्थेरो, सोमनस्सकुमारो लोकनाथो.
तस्स युधञ्जयचरियायं (चरिया. ३.१ आदयो) वुत्तनयेनेव दस पारमियो निद्धारेतब्बा. इधापि नेक्खम्मपारमी अतिसयवतीति सा एव देसनं आरुळ्हा. तथा सत्तवस्सिककाले एव राजकिच्चेसु समत्थता, तस्स तापसस्स कूटजटिलभावपरिग्गण्हनं, तेन पयुत्तेन रञ्ञा वधे आणत्ते सन्तासाभावो, रञ्ञो सन्तिकं गन्त्वा नानानयेहि तस्स सदोसतं अत्तनो च निरपराधतं महाजनस्स मज्झे पकासेत्वा रञ्ञो च परनेय्यबुद्धितं बालभावञ्च पट्ठपेत्वा तेन खमापितेपि तस्स सन्तिके वासतो रज्जिस्सरियतो च संवेगमापज्जित्वा नानप्पकारं याचियमानेनपि हत्थगतं रज्जसिरिं खेळपिण्डं विय छड्डेत्वा कत्थचि अलग्गचित्तेन हुत्वा पब्बजनं, पब्बजित्वा पविवेकारामेन हुत्वा नचिरस्सेव अप्पकसिरेन झानाभिञ्ञानिब्बत्तनन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
सोमनस्सचरियावण्णना निट्ठिता.
३. अयोघरचरियावण्णना
२४. ततिये अयोघरम्हि संवड्ढोति अमनुस्सउपद्दवपरिवज्जनत्थं चतुरस्ससालवसेन कते महति सब्बअयोमये गेहे संवड्ढो. नामेनासि अयोघरोति अयोघरे जातसंवड्ढभावेनेव ‘‘अयोघरकुमारो’’ति नामेन पाकटो अहोसि.
२५-६. तदा ¶ ¶ हि कासिरञ्ञो अग्गमहेसिया पुरिमत्तभावे सपत्ति ‘‘तव जातं जातं पजं खादेय्य’’न्ति पत्थनं पट्ठपेत्वा ¶ यक्खिनियोनियं निब्बत्ता ओकासं लभित्वा तस्सा विजातकाले द्वे वारे पुत्ते खादि. ततियवारे पन बोधिसत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि. राजा ‘‘देविया जातं जातं पजं एका यक्खिनी खादति, किं नु खो कातब्ब’’न्ति मनुस्सेहि सम्मन्तेत्वा ‘‘अमनुस्सा नाम अयोघरस्स भायन्ति, अयोघरं कातुं वट्टती’’ति वुत्ते कम्मारे आणापेत्वा थम्भे आदिं कत्वा अयोमयेहेव सब्बगेहसम्भारेहि चतुरस्ससालं महन्तं अयोघरं निट्ठापेत्वा परिपक्कगब्भं देविं तत्थ वासेसि. सा तत्थ धञ्ञपुञ्ञलक्खणं पुत्तं विजायि. ‘‘अयोघरकुमारो’’त्वेवस्स नामं करिंसु. तं धातीनं दत्वा महन्तं आरक्खं संविदहित्वा राजा देविं अन्तेपुरं आनेसि. यक्खिनीपि उदकवारं गन्त्वा वेस्सवणस्स उदकं वहन्ती जीवितक्खयं पत्ता.
महासत्तो अयोघरेयेव वड्ढित्वा विञ्ञुतं पत्तो, तत्थेव सब्बसिप्पानि उग्गण्हि. राजा पुत्तं सोळसवस्सुद्देसिकं विदित्वा ‘‘रज्जमस्स दस्सामी’’ति अमच्चे आणापेसि – ‘‘पुत्तं मे आनेथा’’ति. ते ‘‘साधु, देवा’’ति नगरं अलङ्कारापेत्वा सब्बालङ्कारविभूसितं मङ्गलवारणं आदाय तत्थ गन्त्वा कुमारं अलङ्करित्वा हत्थिक्खन्धे निसीदापेत्वा नगरं पदक्खिणं कारेत्वा रञ्ञो दस्सेसुं. महासत्तो राजानं वन्दित्वा अट्ठासि. राजा तस्स सरीरसोभं ओलोकेत्वा बलवसिनेहेन तं आलिङ्गित्वा ‘‘अज्जेव मे पुत्तं अभिसिञ्चथा’’ति अमच्चे आणापेसि. महासत्तो पितरं वन्दित्वा ‘‘न मय्हं रज्जेन अत्थो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाथा’’ति आह. तेन वुत्तं ‘‘दुक्खेन जीवितो लद्धो’’तिआदि.
तत्थ दुक्खेनाति, तात, तव भातिका द्वे एकाय यक्खिनिया खादिता, तुय्हं पन ततो अमनुस्सभयतो निवारणत्थं कतेन दुक्खेन महता आयासेन जीवितो लद्धो. संपीळे पतिपोसितोति नानाविधाय अमनुस्सरक्खाय ¶ सम्बाधे अयोघरे विजायनकालतो पट्ठाय याव सोळसवस्सुप्पत्तिया सम्बाधे संवड्ढितोति अत्थो. अज्जेव, पुत्त, पटिपज्ज, केवलं वसुधं इमन्ति कञ्चनमालालङ्कतस्स सेतच्छत्तस्स हेट्ठा रतनरासिम्हि ठपेत्वा तीहि सङ्खेहि अभिसिञ्चियमानो ¶ इमं कुलसन्तकं केवलं सकलं समुद्दपरियन्तं ततोयेव सह रट्ठेहीति सरट्ठकं सह निगमेहि महागामेहीति सनिगमं अपरिमितेन परिवारजनेन सद्धिं सजनं इमं वसुधं महापथविं अज्जेव, पुत्त, पटिपज्ज, रज्जं कारेहीति अत्थो. वन्दित्वा खत्तियं. अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविन्ति खत्तियं कासिराजानं मम पितरं वन्दित्वा तस्स अञ्जलिं पणामेत्वा इदं वचनं अभासिं.
२७. ये ¶ केचि महिया सत्ताति इमिस्सा महापथविया ये केचि सत्ता नाम. हीनमुक्कट्ठमज्झिमाति लामका चेव उत्तमा च, उभिन्नं वेमज्झे भवत्ता मज्झिमा च. सके गेहेति सब्बे ते सके गेहे. सकञातिभीति सकेहि ञातीहि सम्मोदमाना विस्सट्ठा अनुक्कण्ठिता यथाविभवं वड्ढन्ति.
२८. इदं लोके उत्तरियन्ति इदं पन इमस्मिं लोके असदिसं, मय्हं एव आवेणिकं. किं पन तं संपीळे मम पोसनन्ति सम्बाधे मम संवड्ढनं. तथा हि अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरियेति चन्दसूरियानं पभारहिते अयोघरे संवड्ढोम्हीति संवड्ढो अम्हि.
२९. पूतिकुणपसम्पुण्णाति पूतिगन्धनानप्पकारकुणपसम्पुण्णा गूथनिरयसदिसा. मातु कुच्छितो जीवितसंसये वत्तमाने कथं मुच्चित्वा निक्खमित्वा. ततो घोरतरेति ततोपि गब्भवासतो दारुणतरे, अविस्सट्ठवासेन दुक्खे. पक्खित्तयोघरेति पक्खित्तो अयोघरे, बन्धनागारे ठपितो विय अहोसिन्ति दस्सेति.
३०. यदिहन्ति एत्थ यदीति निपातमत्तं. तादिसन्ति यादिसं पुब्बे वुत्तं, तादिसं परमदारुणं दुक्खं पत्वा अहं रज्जेसु यदि रज्जामि यदि रमिस्सामि, एवं सन्ते पापानं लामकानं निहीनपुरिसानं उत्तमो निहीनतमो सियं ¶ .
३१. उक्कण्ठितोम्हि कायेनाति अपरिमुत्तगब्भवासादिना पूतिकायेन उक्कण्ठितो निब्बिन्नो अम्हि. रज्जेनम्हि अनत्थिकोति रज्जेनपि अनत्थिको अम्हि. यक्खिनिया हत्थतो मुत्तोपि हि नाहं अजरामरो, किं ¶ मे रज्जेन, रज्जञ्हि नाम सब्बेसं अनत्थानं सन्निपातट्ठानं, तत्थ ठितकालतो पट्ठाय दुन्निक्खमं होति, तस्मा तं अनुपगन्त्वा निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दियेति यत्थ ठितं मं महासेनो मच्चुराजा न मद्दिये न ओत्थरेय्य न अभिभवेय्य, तं निब्बुतिं अमतमहानिब्बानं परियेसिस्सामीति.
३२. एवाहं चिन्तयित्वानाति एवं इमिना वुत्तप्पकारेन नानप्पकारं संसारे आदीनवं पच्चवेक्खणेन निब्बाने आनिसंसदस्सनेन च योनिसो चिन्तेत्वा. विरवन्ते महाजनेति मया विप्पयोगदुक्खासहनेन विरवन्ते परिदेवन्ते मातापितुप्पमुखे महन्ते जने. नागोव बन्धनं छेत्वाति यथा नाम महाबलो हत्थिनागो दुब्बलतरं रज्जुबन्धनं सुखेनेव छिन्दति, एवमेव ञातिसङ्गादिभेदस्स ¶ तस्मिं जने तण्हाबन्धनस्स छिन्दनेन बन्धनं छेत्वा काननसङ्खातं महावनं पब्बज्जूपगमनवसेन पाविसिं. ओसानगाथा वुत्तत्था एव.
तत्थ च महासत्तो अत्तनो पब्बज्जाधिप्पायं जानित्वा ‘‘तात, किंकारणा पब्बजसी’’ति रञ्ञा वुत्तो ‘‘देव, अहं मातुकुच्छिम्हि दस मासे गूथनिरये विय वसित्वा मातु कुच्छितो निक्खन्तो यक्खिनिया भयेन सोळसवस्सानि बन्धनागारे वसन्तो बहि ओलोकेतुम्पि न लभिं, उस्सदनिरये पक्खित्तो विय अहोसिं, यक्खिनितो मुत्तोपि अजरामरो न होमि, मच्चु नामेस न सक्का केनचि जिनितुं, भवे उक्कण्ठितोम्हि, याव मे ब्याधिजरामरणानि नागच्छन्ति, तावदेव पब्बजित्वा धम्मं चरिस्सामि, अलं मे रज्जेन, अनुजानाहि मं, देव, पब्बजितु’’न्ति वत्वा –
‘‘यमेकरत्तिं ¶ पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३) –
आदिना चतुवीसतिया गाथाहि पितु धम्मं देसेत्वा ‘‘महाराज, तुम्हाकं रज्जं तुम्हाकमेव होतु, न मय्हं इमिना अत्थो, तुम्हेहि सद्धिं कथेन्तेयेव ब्याधिजरामरणानि आगच्छेय्युं, तिट्ठथ तुम्हे’’ति वत्वा अयदामं छिन्दित्वा मत्तहत्थी विय, कञ्चनपञ्जरं भिन्दित्वा सीहपोतको विय, कामे पहाय मातापितरो वन्दित्वा निक्खमि. अथस्स पिता ‘‘अयं नाम कुमारो पब्बजितुकामो, किमङ्गं पनाहं, ममापि रज्जेन अत्थो नत्थी’’ति ¶ रज्जं पहाय तेन सद्धिं एव निक्खमि. तस्मिं निक्खमन्ते देवीपि अमच्चापि ब्राह्मणगहपतिकादयोपीति सकलनगरवासिनो भोगे छड्डेत्वा निक्खमिंसु. समागमो महा अहोसि, परिसा द्वादसयोजनिका जाता, ते आदाय महासत्तो हिमवन्तं पाविसि.
सक्को देवराजा तस्स निक्खन्तभावं ञत्वा विस्सकम्मं पेसेत्वा द्वादसयोजनायामं सत्तयोजनवित्थारं अस्समपदं कारेसि, सब्बे च पब्बजितपरिक्खारे पटियादापेसि. इध महासत्तस्स पब्बज्जा च ओवाददानञ्च ब्रह्मलोकपरायनता च परिसाय सम्मा पटिपत्ति च सब्बा महागोविन्दचरियायं (चरिया. १.३७ आदयो) वुत्तनयेनेव वेदितब्बा.
तदा ¶ मातापितरो महाराजकुलानि अहेसुं, परिसा बुद्धपरिसा, अयोघरपण्डितो लोकनाथो.
तस्स सेसपारमिनिद्धारणा आनुभावविभावना च हेट्ठा वुत्तनयेनेव वेदितब्बाति.
अयोघरचरियावण्णना निट्ठिता.
४. भिसचरियावण्णना
चतुत्थे ¶ यदा होमि, कासीनं पुरवरुत्तमेति ‘‘कासी’’ति बहुवचनवसेन लद्धवोहारस्स रट्ठस्स नगरवरे बाराणसियं यस्मिं काले जातसंवड्ढो हुत्वा वसामीति अत्थो. भगिनी च भातरो सत्त, निब्बत्ता सोत्तिये कुलेति उपकञ्चनादयो छ अहञ्चाति भातरो सत्त सब्बकनिट्ठा कञ्चनदेवी नाम भगिनी चाति सब्बे मयं अट्ठ जना मन्तज्झेननिरतताय सोत्तिये उदितोदिते महति ब्राह्मणकुले तदा निब्बत्ता जाताति अत्थो.
बोधिसत्तो हि तदा बाराणसियं असीतिकोटिविभवस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स ‘‘कञ्चनकुमारो’’ति नामं करिंसु. अथस्स पदसा विचरणकाले अपरो पुत्तो विजायि. ‘‘उपकञ्चनकुमारो’’तिस्स नामं करिंसु. ततो पट्ठाय महासत्तं ‘‘महाकञ्चनकुमारो’’ति ¶ समुदाचरन्ति. एवं पटिपाटिया सत्त पुत्ता अहेसुं. सब्बकनिट्ठा पन एका धीता. तस्सा ‘‘कञ्चनदेवी’’ति नामं करिंसु. महासत्तो वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गहेत्वा पच्चागञ्छि.
अथ नं मातापितरो घरावासेन बन्धितुकामा ‘‘अत्तनो समानजातिकुलतो ते दारिकं आनेस्सामा’’ति वदिंसु. सो ‘‘अम्म, तात, न मय्हं घरावासेन अत्थो. मय्हञ्हि सब्बो लोकसन्निवासो आदित्तो विय सप्पटिभयो, बन्धनागारं विय पलिबुद्धनं, उक्कारभूमि विय जिगुच्छो हुत्वा उपट्ठाति, न मे चित्तं कामेसु रज्जति, अञ्ञे वो पुत्ता अत्थि, ते ¶ घरावासेन निमन्तेथा’’ति वत्वा पुनप्पुनं याचितोपि सहायेहि याचापितोपि न इच्छि, अथ नं ¶ सहाया ‘‘सम्म, किं पन त्वं पत्थयन्तो कामे परिभुञ्जितुं न इच्छसी’’ति पुच्छिंसु. सो तेसं अत्तनो नेक्खम्मज्झासयं आरोचेसि. तेन वुत्तं ‘‘एतेसं पुब्बजो आसि’’न्तिआदि.
तत्थ एतेसं पुब्बजो आसिन्ति एतेसं उपकञ्चनकादीनं सत्तन्नं जेट्ठभातिको अहं तदा अहोसिं. हिरीसुक्कमुपागतोति सुक्कविपाकत्ता सन्तानस्स विसोधनतो च सुक्कं पापजिगुच्छनलक्खणं हिरिं भुसं आगतो, अतिविय पापं जिगुच्छन्तो आसिन्ति अत्थो. भवं दिस्वान भयतो, नेक्खम्माभिरतो अहन्ति कामभवादीनं वसेन सब्बं भवं पक्खन्दितुं आगच्छन्तं चण्डहत्थिं विय, हिंसितुं आगच्छन्तं उक्खित्तासिकं वधकं विय, सीहं विय, यक्खं विय, रक्खसं विय, घोरविसं विय, आसिविसं विय, आदित्तं अङ्गारं विय, सप्पटिभयं भयानकभावतो पस्सित्वा ततो मुच्चनत्थञ्च पब्बज्जाभिरतो पब्बजित्वा ‘‘कथं नु खो धम्मचरियं सम्मापटिपत्तिं पूरेय्यं, झानसमापत्तियो च निब्बत्तेय्य’’न्ति पब्बज्जाकुसलधम्मपठमज्झानादिअभिरतो तदा अहं आसिन्ति अत्थो.
३६. पहिताति मातापितूहि पेसिता. एकमानसाति समानज्झासया पुब्बे मया एकच्छन्दा मनापचारिनो मातापितूहि पहितत्ता पन मम पटिक्कूलं अमनापं वदन्ता. कामेहि मं निमन्तेन्तीति महापितूहि वा एकमानसा कामेहि मं निमन्तेन्ति. कुलवंसं धारेहीति घरावासं सण्ठपेन्तो अत्तनो कुलवंसं धारेहि पतिट्ठपेहीति कामेहि मं निमन्तेसुन्ति अत्थो.
३७. यं ¶ तेसं वचनं वुत्तन्ति तेसं मम पियसहायानं यं वचनं वुत्तं. गिहिधम्मे सुखावहन्ति गिहिभावे सति गहट्ठभावे ठितस्स पुरिसस्स ञायानुगतत्ता दिट्ठधम्मिकस्स सम्परायिकस्स च सुखस्स आवहनतो सुखावहं. तं मे अहोसि कठिनन्ति तं तेसं मय्हं सहायानं मातापितूनञ्च वचनं एकन्तेनेव नेक्खम्माभिरतत्ता अमनापभावेन मे कठिनं फरुसं दिवसं सन्तत्तफालसदिसं उभोपि कण्णे झापेन्तं विय ¶ अहोसि.
३८. ते मं तदा उक्खिपन्तन्ति ते मय्हं सहाया मातापितूहि अत्तनो च उपनिमन्तनवसेन अनेकवारं उपनीयमाने कामे उद्धमुद्धं खिपन्तं छड्डेन्तं पटिक्खिपन्तं मं पुच्छिंसु. पत्थितं ममाति इतो विसुद्धतरं किं नु खो इमिना पत्थितन्ति मया अभिपत्थितं मम तं पत्थनं पुच्छिंसु – ‘‘किं त्वं पत्थयसे, सम्म, यदि कामे न भुञ्जसी’’ति.
३९. अत्थकामोति ¶ अत्तनो अत्थकामो, पापभीरूति अत्थो. ‘‘अत्तकामो’’तिपि पाळि. हितेसिनन्ति मय्हं हितेसीनं पियसहायानं. केचि ‘‘अत्थकामहितेसिन’’न्ति पठन्ति, तं न सुन्दरं.
४०. पितु मातु च सावयुन्ति ते मय्हं सहाया अनिवत्तनीयं मम पब्बज्जाछन्दं विदित्वा पब्बजितुकामतादीपकं मय्हं वचनं पितु मातु च सावेसुं. ‘‘यग्घे, अम्मताता, जानाथ, एकन्तेनेव महाकञ्चनकुमारो पब्बजिस्सति, न सो सक्का केनचि उपायेन कामेसु उपनेतु’’न्ति अवोचुं. मातापिता एवमाहूति तदा मय्हं मातापितरो मम सहायेहि वुत्तं मम वचनं सुत्वा एवमाहंसु – ‘‘सब्बेव पब्बजाम, भो’’ति, यदि महाकञ्चनकुमारस्स नेक्खम्मं अभिरुचितं, यं तस्स अभिरुचितं, तदम्हाकम्पि अभिरुचितमेव, तस्मा सब्बेव पब्बजाम, भोति. ‘‘भो’’ति तेसं ब्राह्मणानं आलपनं. ‘‘पब्बजाम खो’’तिपि पाठो, पब्बजाम एवाति अत्थो. महासत्तस्स हि पब्बज्जाछन्दं विदित्वा उपकञ्चनादयो छ भातरो भगिनी च कञ्चनदेवी पब्बजितुकामाव अहेसुं, तेन तेपि मातापितूहि घरावासेन निमन्तियमाना न इच्छिंसुयेव. तस्मा एवमाहंसु ‘‘सब्बेव पब्बजाम, भो’’ति.
एवञ्च ¶ पन वत्वा महासत्तं मातापितरो पक्कोसित्वा अत्तनोपि अधिप्पायं तस्स आचिक्खित्वा ‘‘तात, यदि पब्बजितुकामोसि, असीतिकोटिधनं तव सन्तकं यथासुखं विस्सज्जेही’’ति आहंसु. अथ नं महापुरिसो कपणद्धिकादीनं विस्सज्जेत्वा महाभिनिक्खमनं निक्खमित्वा हिमवन्तं पाविसि. तेन सद्धिं मातापितरो छ भातरो च भगिनी च एको दासो एका दासी एको च सहायो घरावासं पहाय अगमंसु. तेन वुत्तं –
‘‘उभो ¶ माता पिता मय्हं, भगिनी च सत्त भातरो;
अमितधनं छड्डयित्वा, पविसिम्हा महावन’’न्ति.
जातकट्ठकथायं (जा. अट्ठ. ४.१४.७७ भिसजातकवण्णना) पन ‘‘मातापितूसु कालंकतेसु तेसं कत्तब्बकिच्चं कत्वा महासत्तो महाभिनिक्खमनं निक्खमी’’ति वुत्तं.
एवं हिमवन्तं पविसित्वा च ते बोधिसत्तप्पमुखा एकं पदुमसरं निस्साय रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा वनमूलफलाहारा यापयिंसु. तेसु उपकञ्चनादयो अट्ठ जना वारेन फलाफलं आहरित्वा एकस्मिं पासाणफलके अत्तनो इतरेसञ्च कोट्ठासे कत्वा घण्टिसञ्ञं ¶ दत्वा अत्तनो कोट्ठासं आदाय वसनट्ठानं पविसन्ति. सेसापि घण्टिसञ्ञाय पण्णसालतो निक्खमित्वा अत्तनो अत्तनो पापुणनकोट्ठासं आदाय वसनट्ठानं गन्त्वा परिभुञ्जित्वा समणधम्मं करोन्ति.
अपरभागे भिसानि आहरित्वा तथेव खादन्ति. तत्थ ते घोरतपा परमधितिन्द्रिया कसिणपरिकम्मं करोन्ता विहरिंसु. अथ नेसं सीलतेजेन सक्कस्स भवनं कम्पि. सक्को तं कारणं ञत्वा ‘‘इमे इसयो वीमंसिस्सामी’’ति अत्तनो आनुभावेन महासत्तस्स कोट्ठासे तयो दिवसे अन्तरधापेसि. महासत्तो पठमदिवसे कोट्ठासं अदिस्वा ‘‘मम कोट्ठासो पमुट्ठो भविस्सती’’ति चिन्तेसि. दुतियदिवसे ‘‘मम दोसेन भवितब्बं, पणामनवसेन मम कोट्ठासं न ठपितं मञ्ञे’’ति चिन्तेसि. ततियदिवसे ‘‘तं कारणं सुत्वा खमापेस्सामी’’ति सायन्हसमये घण्टिसञ्ञं दत्वा ताय सञ्ञाय सब्बेसु सन्निपतितेसु तमत्थं आरोचेत्वा तीसुपि दिवसेसु ¶ तेहि जेट्ठकोट्ठासस्स ठपितभावं सुत्वा ‘‘तुम्हेहि मय्हं कोट्ठासो ठपितो, मया पन न लद्धो, किं नु खो कारण’’न्ति ¶ आह. तं सुत्वा सब्बेव संवेगप्पत्ता अहेसुं.
तस्मिं अस्समे रुक्खदेवतापि अत्तनो भवनतो ओतरित्वा तेसं सन्तिके निसीदि. मनुस्सानं हत्थतो पलायित्वा अरञ्ञं पविट्ठो एको वारणो अहितुण्डिकहत्थतो पलायित्वा मुत्तो सप्पकीळापनको एको वानरो च तेहि इसीहि कतपरिचया तदा तेसं सन्तिकं गन्त्वा एकमन्तं अट्ठंसु. सक्कोपि ‘‘इसिगणं परिग्गण्हिस्सामी’’ति अदिस्समानकायो तत्थेव अट्ठासि. तस्मिञ्च खणे बोधिसत्तस्स कनिट्ठो उपकञ्चनतापसो उट्ठाय बोधिसत्तं वन्दित्वा सेसानं अपचितिं दस्सेत्वा ‘‘अहं सञ्ञं पट्ठपेत्वा अत्तानञ्ञेव सोधेतुं लभामी’’ति पुच्छित्वा ‘‘आम, लभसी’’ति वुत्ते इसिगणमज्झे ठत्वा सपथं करोन्तो –
‘‘अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासी’’ति. (जा. १.१४.७८) –
इमं गाथं अभासि. इमञ्हि सो ‘‘यत्तकानि पियवत्थूनि होन्ति, तेहि विप्पयोगे तत्तकानि दुक्खानि उप्पज्जन्ती’’ति वत्थुकामे गरहन्तो आह.
तं ¶ सुत्वा इसिगणो ‘‘मारिस, मा कथय, अतिभारियो ते सपथो’’ति कण्णे पिदहि. बोधिसत्तोपि ‘‘अतिभारियो ते सपथो, न, त्वं तात, गण्हसि, तव पत्तासने निसीदा’’ति आह. सेसापि सपथं करोन्ता यथाक्कमं –
‘‘मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;
कामेसु ¶ तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि.
‘‘पहूतधञ्ञो ¶ कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो खत्तियो होतु पसय्हकारी, राजाभिराजा बलवा यसस्सी;
सचातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.
‘‘अज्झायकं सब्बसमन्तवेदं, तपस्सिनं मञ्ञतु सब्बलोको;
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.
‘‘चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;
सो राजतो ब्यसनमालत्थ किञ्चि, भिसानि ते ब्राह्मण यो अहासि.
‘‘तं एकराजा पथविं विजेत्वा, इत्थीसहस्सस्स ठपेतु अग्गे;
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.
‘‘इसीनञ्हि ¶ सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;
चरातु ¶ लाभेन विकत्थमाना, भिसानि ते ब्राहण या अहासि.
‘‘आवासिको ¶ होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं;
आलोकसन्धिं दिवसं करोतु, भिसानि ते ब्राह्मण यो अहासि.
‘‘सो बज्झतं पाससतेहि छम्हि, रम्मा वना नीयतु राजधानिं;
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.
‘‘अलक्कमाली तिपुकण्णपिट्ठो, लट्ठीहतो सप्पमुखं उपेतु;
सकच्छबन्धो विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासी’’ति. (जा. १.१४.७९-९०) –
इमा गाथायो अवोचुं.
तत्थ तिब्बन्ति वत्थुकामकिलेसकामेसु बहलं अपेक्खं करोतु. कसिमाति सम्पन्नकसिकम्मो. पुत्ते गिही धनिमा सब्बकामेति पुत्ते लभतु, गिही होतु, सत्तविधेन धनेन धनिमा होतु, रूपादिभेदे सब्बकामे लभतु. वयं अपस्सन्ति महल्लककालेपि अपब्बजित्वा अत्तनो वयं अपस्सन्तो पञ्चकामगुणसमिद्धं घरमेव आवसतु. राजाभिराजाति राजूनं अन्तरे अतिराजा. अवीतरागोति पुरोहितट्ठानतण्हाय सतण्हो. तपस्सिनन्ति तपसीलं, सीलसम्पन्नोति नं मञ्ञतु. चतुस्सदन्ति आकिण्णमनुस्सताय मनुस्सेहि पहूतधञ्ञताय धञ्ञेन सुलभदारुताय दारूहि सम्पन्नोदकताय उदकेनाति चतूहि उस्सन्नं. वासवेनाति वासवेन दिन्नं विय अचलं, वासवतो लद्धवरानुभावेनेव राजानं आराधेत्वा तेन दिन्नन्तिपि अत्थो. अवीतरागोति अविगतरागो कद्दमे सूकरो विय कामपङ्के निमुग्गोव होतु.
गामणीति ¶ गामजेट्ठको. तन्ति तं इत्थिं. एकराजाति अग्गराजा. इत्थीसहस्सस्साति वचनमट्ठताय वुत्तं. सोळसन्नं इत्थिसहस्सानं अग्गट्ठाने ¶ ठपेतूति अत्थो. सीमन्तिनीनन्ति सीमन्तधरानं, इत्थीनन्ति अत्थो. सब्बसमागतानन्ति सब्बेसं सन्निपतितानं मज्झे निसीदित्वा. अविकम्पमानाति अनोसक्कमाना सादुरसं भुञ्जतूति अत्थो. चरातु लाभेन विकत्थमानाति लाभहेतु सिङ्गारवेसं गहेत्वा लाभं उप्पादेतुं चरतु. आवासिकोति आवासजग्गनको. गजङ्गलायन्ति एवंनामके नगरे. तत्थ किर दब्बसम्भारा सुलभा. आलोकसन्धिं दिवसन्ति एकदिवसेन एकमेव वातपानं करोतु. सो किर देवपुत्तो कस्सपबुद्धकाले गजङ्गलनगरं निस्साय ¶ योजनिके महाविहारे आवासिको सङ्घत्थेरो हुत्वा जिण्णे विहारे नवकम्मानि करोन्तोव महादुक्खं अनुभवि, तं सन्धायाह.
पाससतेहीति बहूहि पासेहि. छम्हीति चतूसु पादेसु गीवाय कटिभागे चाति छसु ठानेसु. तुत्तेहीति द्विकण्टकाहि दीघलट्ठीहि. पाचनेहीति रस्सपाचनेहि, अङ्कुसकेहि वा. अलक्कमालीति अहितुण्डिकेन कण्ठे परिक्खिपित्वा ठपिताय अलक्कमालाय समन्नागतो. तिपुकण्णपिट्ठोति तिपुपिळन्धनेन पिळन्धितपिट्ठिकण्णो कण्णपिट्ठो. लट्ठिहतोति सप्पकीळापनं सिक्खापयमानो लट्ठिया हतो हुत्वा. सब्बं ते कामभोगं घरावासं अत्तना अत्तना अनुभूतदुक्खञ्च जिगुच्छन्ता तथा तथा सपथं करोन्ता एवमाहंसु.
अथ बोधिसत्तो ‘‘सब्बेहि इमेहि सपथो कतो, मयापि कातुं वट्टती’’ति सपथं करोन्तो –
‘‘यो वे अनट्ठंव नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च;
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चि देवा’’ति. (जा. १.१४.९१) –
इमं गाथमाह.
तत्थ भोन्तोति भवन्तो. सङ्कतीति आसङ्कति. कञ्चीति अञ्ञतरं.
अथ ¶ सक्को ‘‘सब्बेपिमे कामेसु निरपेक्खा’’ति जानित्वा संविग्गमानसो न इमेसु केनचिपि भिसानि नीतानि, नापि तया अनट्ठं नट्ठन्ति वुत्तं, अपिच अहं तुम्हे वीमंसितुकामो अन्तरधापेसिन्ति दस्सेन्तो –
‘‘वीमंसमानो ¶ इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानी’’ति. (जा. १.१४.९५) –
ओसानगाथमाह.
तं ¶ सुत्वा बोधिसत्तो –
‘‘न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया;
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराजा’’ति. (जा. १.१४.९६) –
सक्कं तज्जेसि.
अथ नं सक्को –
‘‘आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती’’ति. (जा. १.१४.९७) –
खमापेसि.
महासत्तो सक्कस्स देवरञ्ञो खमित्वा सयं इसिगणं खमापेन्तो –
‘‘सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानी’’ति. (जा. १.१४.९८) –
आह.
तत्थ ¶ न ते नटाति, देवराज, मयं तव नटा वा कीळितब्बयुत्तका वा न होम. नापि तव ञातका, सहाया हस्सं कातब्बा. अथ त्वं किस्मिं वुपत्थम्भाति किं उपत्थम्भकं कत्वा, किं निस्साय इसीहि सद्धिं कीळसीति अत्थो. एसा पतिट्ठाति एसा तव पादच्छाया अज्ज मम खलितस्स अपराधस्स पतिट्ठा होतु. सुवासितन्ति आयस्मन्तानं इसीनं एकरत्तिम्पि इमस्मिं अरञ्ञे वसितं सुवसितमेव. किंकारणा? यं वासवं भूतपतिं अद्दसाम. सचे हि मयं नगरे अवसिम्हा, न इमं अद्दसाम. भोन्तोति भवन्तो. सब्बेपि सुमना भवन्तु तुस्सन्तु, सक्कस्स देवरञ्ञो खमन्तु, किंकारणा? यं ब्राह्मणो पच्चुपादी भिसानि ¶ यस्मा तुम्हाकं आचरियो भिसानि अलभीति. सक्को ¶ इसिगणं वन्दित्वा देवलोकं गतो. इसिगणोपि झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.
तदा उपकञ्चनादयो छ भातरो सारिपुत्तमोग्गल्लानमहाकस्सपअनुरुद्धपुण्णआनन्दत्थेरा, भगिनी उप्पलवण्णा, दासी खुज्जुत्तरा, दासो चित्तो गहपति, रुक्खदेवता सातागिरो, वारणो पालिलेय्यनागो, वानरो मधुवासिट्ठो, सक्को काळुदायी, महाकञ्चनतापसो लोकनाथो.
तस्स इधापि हेट्ठा वुत्तनयेनेव दस पारमियो निद्धारेतब्बा. तथा अच्चन्तमेव कामेसु अनपेक्खतादयो गुणानुभावा विभावेतब्बाति.
भिसचरियावण्णना निट्ठिता.
५. सोणपण्डितचरियावण्णना
४२. पञ्चमे नगरे ब्रह्मवड्ढनेति ब्रह्मवड्ढननामके नगरे. कुलवरेति अग्गकुले. सेट्ठेति पासंसतमे. महासालेति महासारे. अजायहन्ति अजायिं अहं. इदं वुत्तं होति – तस्मिं काले ‘‘ब्रह्मवड्ढन’’न्ति लद्धनामे बाराणसिनगरे यदा होमि भवामि पटिवसामि, तदा अभिजातसम्पत्तिया उदितोदितभावेन अग्गे विज्जावतसम्पत्तिया सेट्ठे असीतिकोटिविभवताय महासाले ब्राह्मणकुले अहं उप्पज्जिन्ति.
तदा ¶ हि महासत्तो ब्रह्मलोकतो चवित्वा ब्रह्मवड्ढननगरे असीतिकोटिविभवस्स अञ्ञतरस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स नामग्गहणदिवसे ‘‘सोणकुमारो’’ति नामं करिंसु. तस्स पदसा गमनकाले अञ्ञोपि सत्तो ब्रह्मलोका चवित्वा बोधिसत्तस्स मातुया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स जातस्स ‘‘नन्दकुमारो’’ति नामं करिंसु. तेसं उग्गहितवेदानं सब्बसिप्पनिप्फत्तिप्पत्तानं वयप्पत्तानं रूपसम्पदं दिस्वा तुट्ठहट्ठा मातापितरो ‘‘घरबन्धनेन बन्धिस्सामा’’ति पठमं सोणकुमारं आहंसु – ‘‘तात, ते पतिरूपकुलतो दारिकं ¶ आनेस्साम, त्वं कुटुम्बं पटिपज्जाही’’ति.
महासत्तो ¶ ‘‘अलं मय्हं घरावासेन, अहं यावजीवं तुम्हे पटिजग्गित्वा तुम्हाकं अच्चयेन पब्बजिस्सामी’’ति आह. महासत्तस्स हि तदा तयोपि भवा आदित्तं अगारं विय अङ्गारकासु विय च उपट्ठहिंसु. विसेसतो पनेस नेक्खम्मज्झासयो नेक्खम्माधिमुत्तो अहोसि. तस्स अधिप्पायं अजानन्ता ते पुनप्पुनं कथेन्तापि तस्स चित्तं अलभित्वा नन्दकुमारं आमन्तेत्वा ‘‘तात, तेन हि त्वं कुटुम्बं पटिपज्जाही’’ति वत्वा तेनापि ‘‘नाहं मम भातरा छड्डितखेळं सीसेन उक्खिपामि, अहम्पि तुम्हाकं अच्चयेन भातरा सद्धिं पब्बजिस्सामी’’ति वुत्ते ‘‘इमे एवं तरुणा कामे जहन्ति, किमङ्गं पन मयन्ति सब्बेव पब्बजिस्सामा’’ति चिन्तेत्वा ‘‘तात, किं वो अम्हाकं अच्चयेन पब्बज्जाय, सब्बे सहेव पब्बजामा’’ति वत्वा ञातीनं दातब्बयुत्तकं दत्वा दासजनं भुजिस्सं कत्वा रञ्ञो आरोचेत्वा सब्बं धनं विस्सज्जेत्वा महादानं पवत्तेत्वा चत्तारोपि जना ब्रह्मवड्ढननगरा निक्खमित्वा हिमवन्तप्पदेसे पदुमपुण्डरीकमण्डितं महासरं निस्साय रमणीये वनसण्डे अस्समं मापेत्वा पब्बजित्वा तत्थ वसिंसु. तेन वुत्तं –
‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटं;
चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय.
‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा;
कदाहं गेहा निक्खम्म, पविसिस्सामि काननं.
‘‘तदापि मं निमन्तिंसु, कामभोगेहि ञातयो;
तेसम्पि छन्दमाचिक्खिं, मा निमन्तेथ तेहि मं.
‘‘यो ¶ मे कनिट्ठको भाता, नन्दो नामासि पण्डितो;
सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि.
‘‘अहं ¶ सोणो च नन्दो च, उभो मातापिता मम;
तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति.
तत्थ तदापीति यदा अहं ब्रह्मवड्ढननगरे सोणो नाम ब्राह्मणकुमारो अहोसिं, तदापि. लोकं दिस्वानाति सकलम्पि सत्तलोकं पञ्ञाचक्खुना पस्सित्वा. अन्धीभूतन्ति पञ्ञाचक्खुविरहेन ¶ अन्धजातं अन्धभावं पत्तं. तमोत्थटन्ति अविज्जन्धकारेन अभिभूतं. चित्तं भवतो पतिकुटतीति जातिआदिसंवेगवत्थुपच्चवेक्खणेन कामादिभवतो मम चित्तं सङ्कुटति सन्निलीयति न विसरति. तुत्तवेगहतं वियाति तुत्तं वुच्चति अयोकण्टकसीसो दीघदण्डो, यो पतोदोति वुच्चति. तेन वेगसा अभिहतो यथा हत्थाजानीयो संवेगप्पत्तो होति, एवं मम चित्तं तदा कामादीनवपच्चवेक्खणेन संवेगप्पत्तन्ति दस्सेति.
दिस्वान विविधं पापन्ति गेहं आवसन्तेहि घरावासनिमित्तं छन्ददोसादिवसेन करीयमानं नानाविधं पाणातिपातादिपापकम्मञ्चेव तन्निमित्तञ्च नेसं लामकभावं पस्सित्वा. एवं चिन्तेसहं तदाति ‘‘कदा नु खो अहं महाहत्थी विय अयबन्धनं घरबन्धनं छिन्दित्वा गेहतो निक्खमनवसेन वनं पविसिस्सामी’’ति एवं तदा सोणकुमारकाले चिन्तेसिं अहं. तदापि मं निमन्तिंसूति न केवलं अयोघरपण्डितादिकालेयेव, अथ खो तदापि तस्मिं सोणकुमारकालेपि मं मातापितुआदयो ञातयो कामभोगिनो कामज्झासया ‘‘एहि, तात, इमं असीतिकोटिधनं विभवं पटिपज्ज, कुलवंसं पतिट्ठापेही’’ति उळारेहि भोगेहि निमन्तयिंसु. तेसम्पि छन्दमाचिक्खिन्ति तेसम्पि मम ञातीनं तेहि कामभोगेहि मा मं निमन्तयित्थाति अत्तनो छन्दम्पि आचिक्खिं, पब्बज्जाय निन्नज्झासयम्पि कथेसिं, यथाज्झासयं पटिपज्जथाति अधिप्पायो.
सोपि मं अनु सिक्खन्तोति ‘‘इमे कामा नाम अप्पस्सादा बहुदुक्खा बहूपायासा’’तिआदिना (म. नि. १.२३४; २.४३-४५; पाचि.४१७) नयेन नानप्पकारं कामेसु आदीनवं पच्चवेक्खित्वा यथाहं सीलादीनि सिक्खन्तो पब्बज्जं रोचेसिं. सोपि नन्दपण्डितो ¶ तथेव तस्स नेक्खम्मेन मं अनुसिक्खन्तो पब्बज्जं समरोचयीति. अहं सोणो च नन्दो चाति तस्मिं काले सोणनामको अहं मय्हं कनिट्ठभाता नन्दो चाति. उभो मातापिता ¶ ममाति ‘‘इमे नाम पुत्तका एवं तरुणकालेपि कामे जहन्ति, किमङ्गं पन मय’’न्ति उप्पन्नसंवेगा मातापितरो च. भोगे छड्डेत्वाति असीतिकोटिविभवसमिद्धे महा भोगे अनपेक्खचित्ता खेळपिण्डं विय परिच्चजित्वा मयं चत्तारोपि जना हिमवन्तप्पदेसे महावनं नेक्खम्मज्झासयेन पविसिम्हाति अत्थो.
पविसित्वा च ते तत्थ रमणीये भूमिभागे अस्समं मापेत्वा तापसपब्बज्जाय पब्बजित्वा तत्थ वसिंसु. ते उभोपि भातरो मातापितरो पटिजग्गिंसु. तेसु नन्दपण्डितो ‘‘मया आभतफलाफलानेव मातापितरो खादापेस्सामी’’ति हिय्यो च पुरिमगोचरगहितट्ठानतो च ¶ यानि तानि अवसेसानि फलाफलानि पातोव आनेत्वा मातापितरो खादापेति. ते तानि खादित्वा मुखं विक्खालेत्वा उपोसथिका होन्ति. सोणपण्डितो पन दूरं गन्त्वा मधुरमधुरानि सुपक्कानि आहरित्वा उपनामेति. अथ नं ते ‘‘तात, कनिट्ठेन आभतानि मयं खादित्वा उपोसथिका जाता, इदानि नो अत्थो नत्थी’’ति वदन्ति. इति तस्स फलाफलानि परिभोगं न लभन्ति विनस्सन्ति, पुनदिवसादीसुपि तथेवाति, एवं सो पञ्चाभिञ्ञताय दूरम्पि गन्त्वा आहरति, ते पन न खादन्ति.
अथ महासत्तो चिन्तेसि – ‘‘मातापितरो सुखुमाला, नन्दो च यानि तानि अपक्कानि दुप्पक्कानि फलाफलानि आहरित्वा खादापेति, एवं सन्ते इमे न चिरं पवत्तिस्सन्ति, वारेस्सामि न’’न्ति. अथ नं आमन्तेत्वा ‘‘नन्द, इतो पट्ठाय फलाफलं आहरित्वा ममागमनं पतिमानेहि, उभो एकतोव खादापेस्सामा’’ति आह. एवं वुत्तेपि अत्तनो पुञ्ञं पच्चासीसन्तो न तस्स वचनमकासि. महासत्तो तं उपट्ठानं आगतं ‘‘न त्वं पण्डितानं वचनं करोसि, अहं जेट्ठो, मातापितरो च ममेव भारो, अहमेव ने पटिजग्गिस्सामि, त्वं ¶ इतो अञ्ञत्थ याही’’ति तस्स अच्छरं पहरि.
सो तेन पणामितो तत्थ ठातुं असक्कोन्तो तं वन्दित्वा मातापितूनं तमत्थं आरोचेत्वा अत्तनो पण्णसालं पविसित्वा कसिणं ¶ ओलोकेत्वा तंदिवसमेव अट्ठ च समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा चिन्तेसि – ‘‘किं नु खो अहं सिनेरुपादतो रतनवालुकं आहरित्वा मम भातु पण्णसालापरिवेणं आकिरित्वा खमापेस्सामि, उदाहु अनोतत्ततो उदकं आहरित्वा खमापेस्सामि? अथ वा मे भाता देवतावसेन खमेय्य, चत्तारो महाराजानो सक्कञ्च देवराजानं आनेत्वा खमापेस्सामि, एवं पन न सोभिस्सति, अयं खो मनोजो ब्रह्मवड्ढनराजा सकलजम्बुदीपे अग्गराजा, तं आदिं कत्वा सब्बे राजानो आनेत्वा खमापेस्सामि, एवं सन्ते मम भातु गुणो सकलजम्बुदीपं अवत्थरित्वा गमिस्सति, चन्दो विय सूरियो विय च पञ्ञायिस्सती’’ति.
सो तावदेव इद्धिया गन्त्वा ब्रह्मवड्ढननगरे तस्स रञ्ञो निवेसनद्वारे ओतरित्वा ‘‘एको तापसो तुम्हे दट्ठुकामो’’ति रञ्ञो आरोचापेत्वा तेन कतोकासो तस्स सन्तिकं गन्त्वा ‘‘अहं अत्तनो बलेन सकलजम्बुदीपे रज्जं गहेत्वा तव दस्सामी’’ति. ‘‘कथं पन तुम्हे, भन्ते, सकलजम्बुदीपे रज्जं गहेत्वा दस्सथा’’ति? ‘‘महाराज, कस्सचि वधच्छेदं अकत्वा अत्तनो इद्धियाव गहेत्वा दस्सामी’’ति महतिया सेनाय सद्धिं तं आदाय कोसलरट्ठं ¶ गन्त्वा नगरस्स अविदूरे खन्धावारं निवेसेत्वा ‘‘युद्धं वा नो देतु, वसे वा वत्ततू’’ति कोसलरञ्ञो दूतं पाहेसि. तेन कुज्झित्वा युद्धसज्जेन हुत्वा निक्खन्तेन सद्धिं युद्धे आरद्धे अत्तनो इद्धानुभावेन यथा द्विन्नं सेनानं पीळनं न होति, एवं कत्वा यथा च कोसलराजा तस्स वसे वत्तति, एवं वचनपटिवचनहरणेहि संविदहि. एतेनुपायेन सकलजम्बुदीपे राजानो तस्स वसे वत्तापेसि.
सो तेन परितुट्ठो नन्दपण्डितं आह – ‘‘भन्ते, तुम्हेहि यथा मय्हं पटिञ्ञातं, तथा कतं, बहूपकारा मे तुम्हे, किमहं ¶ तुम्हाकं करिस्सामि, अहञ्हि ते सकलजम्बुदीपे उपड्ढरज्जम्पि दातुं इच्छामि, किमङ्गं पन हत्थिअस्सरथमणिमुत्तापवाळरजतसुवण्णदासिदासपरिजनपरिच्छेद’’न्ति? तं सुत्वा नन्दपण्डितो ‘‘न मे ते, महाराज, रज्जेन अत्थो, नापि हत्थियानादीहि, अपि च खो ते रट्ठे असुकस्मिं नाम अस्समे मम मातापितरो पब्बजित्वा वसन्ति. त्याहं उपट्ठहन्तो एकस्मिं ¶ अपराधे मम जेट्ठभातिकेन सोणपण्डितेन नाम महेसिना पणामितो, स्वाहं तं आदाय तस्स सन्तिकं गन्त्वा खमापेस्सामि, तस्स मे त्वं खमापने सहायो होही’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा चतुवीसतिअक्खोभनी परिमाणाय सेनाय परिवुतो एकसतराजूहि सद्धिं नन्दपण्डितं पुरक्खत्वा तं अस्समपदं पत्वा चतुरङ्गुलप्पदेसं मुञ्चित्वा आकासे ठितेन काजेन अनोतत्ततो उदकं आहरित्वा पानीयं पटिसामेत्वा परिवेणं सम्मज्जित्वा मातापितूनं आसन्नप्पदेसे निसिन्नं झानरतिसमप्पितं महासत्तं उपसङ्कमित्वा नन्दपण्डितो नं खमापेसि. महासत्तो नन्दपण्डितं मातरं पटिच्छापेत्वा अत्तना यावजीवं पितरं पटिजग्गि. तेसं पन राजूनं –
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
मातरं परिचरित्वान, लब्भमेतं विजानता.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
पितरं परिचरित्वान, लब्भमेतं विजानतो.
‘‘दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
‘‘एते ¶ च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ मानं पूजं वा, पिता वा पुत्तकारणा.
‘‘यस्मा च सङ्गहा एते, सम्मपेक्खन्ति पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते.
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन ¶ अथ पानेन, वत्थेन सयनेन च;
उच्छादनेन न्हापनेन, पादानं धोवनेन च.
‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. (जा. २.२०.१७६-१८३) –
बुद्धलीळाय ¶ धम्मं देसेसि, तं सुत्वा सब्बेपि ते राजानो सबलकाया पसीदिंसु. अथ ने पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘दानादीसु अप्पमत्ता होथा’’ति ओवदित्वा विस्सज्जेसि. ते सब्बेपि धम्मेन रज्जं कारेत्वा आयुपरियोसाने देवनगरं पूरयिंसु. बोधिसत्तो ‘‘इतो पट्ठाय मातरं पटिजग्गाही’’ति मातरं नन्दपण्डितं पटिच्छापेत्वा अत्तना यावजीवं पितरं पटिजग्गि. ते उभोपि आयुपरियोसाने ब्रह्मलोकपरायना अहेसुं.
तदा मातापितरो महाराजकुलानि, नन्दपण्डितो आनन्दत्थेरो, मनोजो राजा सारिपुत्तत्थेरो, एकसतराजानो असीतिमहाथेरा चेव अञ्ञतरथेरा च, चतुवीसतिअक्खोभनीपरिसा बुद्धपरिसा, सोणपण्डितो लोकनाथो.
तस्स किञ्चापि सातिसया नेक्खम्मपारमी, तथापि हेट्ठा वुत्तनयेनेव सेसपारमियो च निद्धारेतब्बा. तथा अच्चन्तमेव कामेसु अनपेक्खता, मातापितूसु तिब्बो सगारवसप्पतिस्सभावो ¶ , मातापितुउपट्ठानेन अतित्ति, सतिपि नेसं उपट्ठाने सब्बकालं समापत्तिविहारेहि वीतिनामनन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
सोणपण्डितचरियावण्णना निट्ठिता.
नेक्खम्मपारमी निट्ठिता.
६. तेमियचरियावण्णना
४८. छट्ठे कासिराजस्स अत्रजोति कासिरञ्ञो अत्रजो पुत्तो यदा होमि, तदा मूगपक्खोति नामेन, तेमियोति वदन्ति मन्ति तेमियोति नामेन मूगपक्खवताधिट्ठानेन ‘‘मूगपक्खो’’ति मातापितरो आदिं कत्वा सब्बेव मं वदन्तीति सम्बन्धो. महासत्तस्स हि जातदिवसे सकलकासिरट्ठे ¶ देवो वस्सि, यस्मा च सो रञ्ञो चेव अमच्चादीनञ्च हदयं उळारेन पीतिसिनेहेन तेमयमानो उप्पन्नो, तस्मा ‘‘तेमियकुमारो’’ति नामं अहोसि.
४९. सोळसित्थिसहस्सानन्ति ¶ सोळसन्नं कासिरञ्ञो इत्थागारसहस्सानं. न विज्जति पुमोति पुत्तो न लब्भति. न केवलञ्च पुत्तो एव, धीतापिस्स नत्थि एव. अहोरत्तानं अच्चयेन, निब्बत्तो अहमेककोति अपुत्तकस्सेव तस्स रञ्ञो बहूनं संवच्छरानं अतीतत्ता अनेकेसं अहोरत्तानं अपगमनेन सक्कदत्तियो अहमेककोव बोधिपरियेसनं चरमानो, तदा तस्स पुत्तो हुत्वा उप्पन्नोति सत्था वदति.
तत्रायं अनुपुब्बिकथा – अतीते बाराणसियं कासिराजा रज्जं कारेसि. तस्स सोळससहस्सा इत्थियो अहेसुं. तासु एकापि पुत्तं वा धीतरं वा न लभति. नागरा ‘‘अम्हाकं रञ्ञो वंसानुरक्खको एकोपि पुत्तो नत्थी’’ति विप्पटिसारी जाता सन्निपतित्वा राजानं ‘‘पुत्तं पत्थेही’’ति आहंसु. राजा सोळससहस्सा इत्थियो ‘‘पुत्तं पत्थेथा’’ति आणापेसि. ता चन्दादीनं उपट्ठानादीनि कत्वा पत्थेन्तियोपि न लभिंसु. अग्गमहेसी पनस्स मद्दराजधीता चन्दादेवी नाम सीलसम्पन्ना अहोसि. राजा ‘‘त्वम्पि पुत्तं पत्थेही’’ति आह. सा पुण्णमदिवसे उपोसथिका हुत्वा अत्तनो सीलं आवज्जेत्वा ‘‘सचाहं अखण्डसीला, इमिना मे सच्चेन पुत्तो उप्पज्जतू’’ति सच्चकिरियमकासि. तस्सा सीलतेजेन सक्कस्स आसनं ¶ उण्हाकारं दस्सेसि. सक्को आवज्जेन्तो तं कारणं ञत्वा ‘‘चन्दादेविया पुत्तपटिलाभस्स उपायं करिस्सामी’’ति तस्सा अनुच्छविकं पुत्तं उपधारेन्तो बोधिसत्तं तावतिंसभवने निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चवित्वा उपरिदेवलोके उप्पज्जितुकामं दिस्वा तस्स सन्तिकं गन्त्वा ‘‘सम्म, तयि मनुस्सलोके उप्पन्ने पारमियो च ते पूरेस्सन्ति, महाजनस्स च वुड्ढि भविस्सति, अयं कासिरञ्ञो चन्दा नाम अग्गमहेसी पुत्तं पत्थेति, तस्सा ¶ कुच्छियं उप्पज्जाही’’ति आह.
सो ‘‘साधू’’ति पटिस्सुणित्वा तस्सा कुच्छियं पटिसन्धिं गण्हि. तस्स सहाया पञ्चसता देवपुत्ता खीणायुका देवलोका चवित्वा तस्सेव रञ्ञो अमच्चभरियानं कुच्छीसु पटिसन्धिं गण्हिंसु. देवी गब्भस्स पतिट्ठितभावं ञत्वा रञ्ञो आरोचेसि. राजा गब्भपरिहारं दापेसि. सा परिपुण्णगब्भा धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि. तंदिवसमेव अमच्चगेहेसु ¶ पञ्चकुमारसतानि विजायिंसु. उभयम्पि सुत्वा राजा ‘‘मम पुत्तस्स परिवारा एते’’ति पञ्चन्नं दारकसतानं पञ्चधातिसतानि पेसेत्वा कुमारपसाधनानि च पेसेसि. महासत्तस्स पन अतिदीघादिदोसविवज्जिता अलम्बत्थना मधुरथञ्ञा चतुसट्ठिधातियो दत्वा महन्तं सक्कारं कत्वा चन्दादेवियापि वरं अदासि. सा गहितकं कत्वा ठपेसि. दारको महता परिवारेन वड्ढति. अथ नं एकमासिकं अलङ्करित्वा रञ्ञो सन्तिकं आनयिंसु. राजा पियपुत्तं ओलोकेत्वा आलिङ्गित्वा अङ्के निसीदापेत्वा रमयमानो निसीदि.
५०. तस्मिं खणे चत्तारो चोरा आनीता. राजा तेसु एकस्स सकण्टकाहि कसाहि पहारसहस्सं आणापेसि, एकस्स सङ्खलिकाय बन्धित्वा बन्धनागारप्पवेसनं, एकस्स सरीरे सत्तिप्पहारदानं, एकस्स सूलारोपनं. महासत्तो पितु कथं सुत्वा संवेगप्पत्तो हुत्वा ‘‘अहो मम पिता रज्जं निस्साय भारियं निरयगामिकम्मं करोती’’ति चिन्तेसि. पुनदिवसे नं सेतच्छत्तस्स हेट्ठा अलङ्कतसिरिसयने निपज्जापेसुं.
सो थोकं निद्दायित्वा पटिबुद्धो अक्खीनि उम्मीलेत्वा सेतच्छत्तं ओलोकेन्तो महन्तं सिरिविभवं पस्सि. अथस्स पकतियापि संवेगप्पत्तस्स अतिरेकतरं भयं उप्पज्जि. सो ‘‘कुतो नु खो अहं इमं राजगेहं आगतो’’ति उपधारेन्तो जातिस्सरञाणेन देवलोकतो आगतभावं ञत्वा ततो परं ओलोकेन्तो उस्सदनिरये पक्कभावं ¶ पस्सि. ततो परं ओलोकेन्तो तस्मिंयेव नगरे राजभावं पस्सि. अथ सो ‘‘अहं वीसतिवस्सानि रज्जं कारेत्वा ¶ असीतिवस्ससहस्सानि उस्सदनिरये पच्चिं, इदानि पुनपि इमस्मिं चोरगेहे निब्बत्तोस्मि, पितापि मे हिय्यो चतूसु चोरेसु आनीतेसु तथारूपं फरुसं निरयसंवत्तनिकं कथं कथेसि. न मे इमिना अविदितविपुलानत्थावहेन रज्जेन अत्थो, कथं नु खो इमम्हा चोरगेहा मुच्चेय्य’’न्ति चिन्तेन्तो निपज्जि. अथ नं एका देवधीता ‘‘तात तेमियकुमार, मा भायि, तीणि अङ्गानि अधिट्ठहित्वा तव सोत्थि भविस्सती’’ति समस्सासेसि. तं सुत्वा महासत्तो रज्जसङ्खाता ¶ अनत्थतो मुच्चितुकामो सोळससंवच्छरानि तीणि अङ्गानि अचलाधिट्ठानवसेन अधिट्ठहि. तेन वुत्तं ‘‘किच्छालद्धं पियं पुत्त’’न्तिआदि.
तत्थ किच्छालद्धन्ति किच्छेन कसिरेन चिरकालपत्थनाय लद्धं. अभिजातन्ति जातिसम्पन्नं. कायजुतिया चेव ञाणजुतिया च समन्नागतत्ता जुतिन्धरं. सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिताति पिता मे कासिराजा ‘‘मा नं कुमारं रजो वा उस्सावो वा’’ति जातकालतो पट्ठाय सेतच्छत्तस्स हेट्ठा सिरिसयने सयापेत्वा महन्तेन परिवारेन मं पोसेति.
५१. निद्दायमानो सयनवरे पबुज्झित्वा अहं ओलोकेन्तो पण्डरं सेतच्छत्तं अद्दसं. येनाहं निरयं गतोति येन सेतच्छत्तेन ततो ततिये अत्तभावे अहं निरयं गतो, सेतच्छत्तसीसेन रज्जं वदति.
५२. सह दिट्ठस्स मे छत्तन्ति तं सेतच्छत्तं दिट्ठस्स दिट्ठवतो मे सह तेन दस्सनेन, दस्सनसमकालमेवाति अत्थो. तासो उप्पज्जि भेरवोति सुपरिविदितादीनवत्ता भयानको चित्तुत्रासो उदपादि. विनिच्छयं समापन्नो, कथाहं इमं मुञ्चिस्सन्ति कथं नु खो अहं इमं रज्जं काळकण्णिं मुञ्चेय्यन्ति एवं विचारणं आपज्जिं.
५३. पुब्बसालोहिता मय्हन्ति पुब्बे एकस्मिं अत्तभावे मम मातुभूतपुब्बा तस्मिं छत्ते अधिवत्था देवता मय्हं अत्थकामिनी हितेसिनी. सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयीति सा देवता मं तथा ¶ चेतोदुक्खेन दुक्खितं दिस्वा मूगपक्खबधिरभावसङ्खातेसु तीसु रज्जदुक्खतो निक्खमनकारणेसु योजेसि.
५४. पण्डिच्चयन्ति पण्डिच्चं, अयमेव वा पाठो. मा विभावयाति मा पकासेहि. बालमतोति बालोति ञातो. सब्बोति सकलो अन्तोजनो चेव बहिजनो च. ओचिनायतूति नीहरथेतं ¶ काळकण्णिन्ति अवजानातु. एवं तव अत्थो भविस्सतीति एवं यथावुत्तनयेन अवजानितब्बभावे सति तुय्हं गेहतो निक्खमनेन हितं पारमिपरिपूरणं भविस्सति.
५५. तेतं ¶ वचनन्ति ते एतं तीणि अङ्गानि अधिट्ठाहीति वचनं. अत्थकामासि मे अम्माति अम्म देवते, मम अत्थकामा असि. हितकामाति तस्सेव परियायवचनं. अत्थोति वा एत्थ सुखं वेदितब्बं. हितन्ति तस्स कारणभूतं पुञ्ञं.
५६. सागरेव थलं लभिन्ति चोरगेहे वताहं जातो, अहु मे महावतानत्थोति सोकसागरे ओसीदन्तो तस्सा देवताय अहं वचनं सुत्वा सागरे ओसीदन्तो विय थलं पतिट्ठं अलभिं, रज्जकुलतो निक्खमनोपायं अलभिन्ति अत्थो. तयो अङ्गे अधिट्ठहिन्ति याव गेहतो निक्खमिं, ताव तीणि अङ्गानि कारणानि अधिट्ठहिं.
५७. इदानि तानि सरूपतो दस्सेतुं ‘‘मूगो अहोसि’’न्ति गाथमाह. तत्थ पक्खोति पीठसप्पि. सेसं सुविञ्ञेय्यमेव.
एवं पन महासत्ते देवताय दिन्ननये ठत्वा जातवस्सतो पट्ठाय मूगादिभावेन अत्तानं दस्सेन्ते मातापितरो धातिआदयो च ‘‘मूगानं हनुपरियोसानं नाम एवरूपं न होति, बधिरानं कण्णसोतं नाम एवरूपं न होति, पीठसप्पीनं हत्थपादा नाम एवरूपा न होन्ति, भवितब्बमेत्थ कारणेन, वीमंसिस्साम न’’न्ति चिन्तेत्वा ‘‘खीरेन ताव वीमंसिस्सामा’’ति सकलदिवसं खीरं न देन्ति. सो सुस्सन्तोपि खीरत्थाय सद्दं न करोति.
अथस्स माता ‘‘पुत्तो मे छातो, खीरमस्स देथा’’ति खीरं दापेसि. एवं अन्तरन्तरा खीरं अदत्वा एकसंवच्छरं वीमंसन्तापि अन्तरं न पस्सिंसु. ततो ‘‘कुमारका नाम पूवखज्जकं पियायन्ति, फलाफलं पियायन्ति, कीळनभण्डकं पियायन्ति, भोजनं पियायन्ती’’ति तानि तानि पलोभनीयानि उपनेत्वा वीमंसनवसेन पलोभेन्ता याव पञ्चवस्सकाला अन्तरं न पस्सिंसु. अथ नं ‘‘दारका नाम ¶ अग्गितो भायन्ति, मत्तहत्थितो भायन्ति, सप्पतो भायन्ति, उक्खित्तासिकपुरिसतो भायन्ति, तेहि वीमंसिस्सामा’’ति यथा तेहिस्स अनत्थो न जायति, तथा पुरिममेव संविदहित्वा अतिभयानकाकारेन उपगच्छन्ते कारेसुं.
महासत्तो ¶ ¶ निरयभयं आवज्जेत्वा ‘‘इतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन निरयो भायितब्बो’’ति निच्चलोव होति. एवम्पि वीमंसित्वा अन्तरं न पस्सन्ता पुन ‘‘दारका नाम समज्जत्थिका होन्ती’’ति समज्जं कारेत्वापि महासत्तं साणिया परिक्खिपित्वा अजानन्तस्सेव चतूसु पस्सेसु सङ्खसद्देहि भेरिसद्देहि च सहसा एकनिन्नादं कारेत्वापि अन्धकारे घटेहि दीपं उपनेत्वा सहसा आलोकं दस्सेत्वापि सकलसरीरं फाणितेन मक्खेत्वा बहुमक्खिके ठाने निपज्जापेत्वापि न्हापनादीनि अकत्वा उच्चारपस्सावमत्थके निपन्नं अज्झुपेक्खित्वापि तत्थ च पलिपन्नं सयमानं परिहासेहि अक्कोसनेहि च घट्टेत्वापि हेट्ठामञ्चे अग्गिकपल्लं कत्वा उण्हसन्तापेन पीळेत्वापीति एवं नानाविधेहि उपायेहि वीमंसन्तापिस्स अन्तरं न पस्सिंसु.
महासत्तो हि सब्बत्थ निरयभयमेव आवज्जेत्वा अधिट्ठानं अविकोपेन्तो निच्चलोव अहोसि. एवं पन्नरसवस्सानि वीमंसित्वा अथ सोळसवस्सकाले ‘‘पीठसप्पिनो वा होन्तु मूगबधिरा वा रजनीयेसु अरज्जन्ता दुस्सनीयेसु अदुस्सन्ता नाम नत्थीति नाटकानिस्स पच्चुपट्ठपेत्वा वीमंसिस्सामा’’ति कुमारं गन्धोदकेन न्हापेत्वा देवपुत्तं विय अलङ्करित्वा देवविमानकप्पं पुप्फगन्धदामादीहि एकामोदपमोदं पासादं आरोपेत्वा उत्तमरूपधरा भावविलाससम्पन्ना देवच्छरापटिभागा इत्थियो उपट्ठपेसुं – ‘‘गच्छथ नच्चादीहि कुमारं अभिरमापेथा’’ति. ता उपगन्त्वा तथा कातुं वायमिंसु. सो बुद्धिसम्पन्नताय ‘‘इमा मे सरीरसम्फस्सं मा विन्दिंसू’’ति अस्सासपस्सासे निरुन्धि. ता तस्स सरीरसम्फस्सं अविन्दन्तियो ‘‘थद्धसरीरो एस, नायं मनुस्सो, यक्खो भविस्सती’’ति पक्कमिंसु.
एवं सोळस वस्सानि सोळसहि महावीमंसाहि अनेकाहि च खुद्दकवीमंसाहि परिग्गण्हितुं असक्कुणित्वा मातापितरो ‘‘तात, तेमियकुमार, मयं तव अमूगादिभावं जानाम, न हि तेसं एवरूपानि मुखकण्णसोतपादानि होन्ति, त्वं अम्हेहि ¶ पत्थेत्वा लद्धपुत्तको, मा नो नासेहि, सकलजम्बुदीपे राजूनं सन्तिका गरहतो मोचेही’’ति सह विसुं विसुञ्च अनेकवारं याचिंसु. सो तेहि एवं याचियमानोपि असुणन्तो विय हुत्वा निपज्जि.
५८. अथ ¶ राजा महासत्तस्स उभो पादे कण्णसोते जिव्हं उभो च हत्थे कुसलेहि पुरिसेहि वीमंसापेत्वा ‘‘यदिपि अपीठसप्पिआदीनं वियस्स पादादयो, तथापि अयं पीठसप्पि मूगबधिरो मञ्ञे, ईदिसे काळकण्णिपुरिसे इमस्मिं गेहे वसन्ते तयो अन्तराया पञ्ञायन्ति ¶ जीवितस्स वा छत्तस्स वा महेसिया वा’’ति लक्खणपाठकेहि इदानि कथितं. जातदिवसे पन ‘‘तुम्हाकं दोमनस्सपरिहरणत्थं ‘धञ्ञपुञ्ञलक्खणो’ति वुत्त’’न्ति अमच्चेहि आरोचितं सुत्वा अन्तरायभयेन भीतो ‘‘गच्छथ नं अवमङ्गलरथे निपज्जापेत्वा पच्छिमद्वारेन नीहरापेत्वा आमकसुसाने निखणथा’’ति आणापेसि. तं सुत्वा महासत्तो हट्ठो उदग्गो अहोसि – ‘‘चिरस्सं वत मे मनोरथो मत्थकं पापुणिस्सती’’ति. तेन वुत्तं ‘‘ततो मे हत्थपादे चा’’तिआदि.
तत्थ मद्दियाति मद्दनवसेन वीमंसित्वा. अनूनतन्ति हत्थादीहि अविकलतं. निन्दिसुन्ति ‘‘एवं अनूनावयवोपि समानो मूगादि विय दिस्समानो ‘‘रज्जं कारेतुं अभब्बो, काळकण्णिपुरिसो अय’’न्ति गरहिंसु. ‘‘निद्दिसु’’न्तिपि पाठो, वदिंसूति अत्थो.
५९. छड्डनं अनुमोदिसुन्ति राजदस्सनत्थं आगता सब्बेपि जनपदवासिनो सेनापतिपुरोहितप्पमुखा राजपुरिसा ते सब्बेपि एकमना समानचित्ता हुत्वा अन्तरायपरिहरणत्थं रञ्ञा आणत्ता भूमियं निखणनवसेन मम छड्डनं मुखसङ्कोचं अकत्वा अभिमुखभावेन साधु सुट्ठु इदं कत्तब्बमेवाति अनुमोदिंसु.
६०. सो मे अत्थो समिज्झथाति यस्सत्थाय यदत्थं ततो मूगादिभावाधिट्ठानवसेन दुक्करचरणं चिण्णं चरितं, सो अत्थो मम समिज्झति. तेसं मम मातापितुआदीनं मतिं अधिप्पायं सुत्वा सो अहं मम अधिप्पायसमिज्झनेन हट्ठो अनुपधारेत्वा भूमियं निखणनानुजाननेन संविग्गमानसोव अहोसिन्ति वचनसेसेन सम्बन्धो वेदितब्बो.
६१. एवं ¶ कुमारस्स भूमियं निखणने रञ्ञा आणत्ते चन्दादेवी तं पवत्तिं सुत्वा राजानं उपसङ्कमित्वा, ‘‘देव, तुम्हेहि मय्हं वरो दिन्नो, मया ¶ च गहितकं कत्वा ठपितो, तं मे इदानि देथा’’ति. ‘‘गण्ह, देवी’’ति. ‘‘पुत्तस्स मे रज्जं देथा’’ति. ‘‘पुत्तो ते काळकण्णी, न सक्का दातु’’न्ति. ‘‘तेन हि, देव, यावजीवं अदेन्तो सत्त वस्सानि देथा’’ति. ‘‘तम्पि न सक्का’’ति. ‘‘छ वस्सानि, पञ्चचत्तारितीणिद्वेएकं वस्सं, सत्त मासे, छपञ्चचत्तारोतयोद्वेएकं मासंअद्धमासंसत्ताहं देथा’’ति. साधु गण्हाति.
सा पुत्तं अलङ्कारापेत्वा ‘‘तेमियकुमारस्स इदं रज्ज’’न्ति नगरे भेरिं चरापेत्वा नगरं अलङ्कारापेत्वा पुत्तं हत्थिक्खन्धं आरोपेत्वा सेतच्छत्तं मत्थके कारापेत्वा नगरं पदक्खिणं कत्वा ¶ आगतं अलङ्कतसिरिसयने निपज्जापेत्वा सब्बरत्तिं याचि – ‘‘तात तेमिय, तं निस्साय सोळस वस्सानि निद्दं अलभित्वा रोदमानाय मे अक्खीनि उप्पक्कानि, सोकेन हदयं भिज्जति विय, तव अपीठसप्पिआदिभावं जानामि, मा मं अनाथं करी’’ति. इमिना नियामेन छ दिवसे याचि. छट्ठे दिवसे राजा सुनन्दं नाम सारथिं पक्कोसापेत्वा ‘‘स्वे पातोव अवमङ्गलरथेन कुमारं नीहरित्वा आमकसुसाने भूमियं निखणित्वा पथविवड्ढनककम्मं कत्वा एही’’ति आह. तं सुत्वा देवी ‘‘तात, कासिराजा तं स्वे आमकसुसाने निखणितुं आणापेसि. स्वे मरणं पापुणिस्सती’’ति आह.
महासत्तो तं सुत्वा ‘‘तेमिय, सोळस वस्सानि तया कतो वायामो मत्थकं पत्तो’’ति हट्ठो उदग्गो अहोसि. मातुया पनस्स हदयं भिज्जनाकारं विय अहोसि. अथ तस्सा रत्तिया अच्चयेन पातोव सारथि रथं आदाय द्वारे ठपेत्वा सिरिगब्भं पविसित्वा ‘‘देवि, मा मय्हं कुज्झि, रञ्ञो आणा’’ति पुत्तं आलिङ्गित्वा निपन्नं देविं पिट्ठिहत्थेन अपनेत्वा कुमारं उक्खिपित्वा पासादा ओतरि. देवी उरं पहरित्वा महासद्देन परिदेवित्वा महातले ओहीयि.
अथ नं महासत्तो ओलोकेत्वा ‘‘मयि अकथेन्ते मातु सोको बलवा भविस्सती’’ति कथेतुकामो हुत्वापि ‘‘सचे कथेस्सामि सोळस वस्सानि कतो ¶ वायामो मोघो भविस्सति, अकथेन्तो पनाहं अत्तनो च मातापितूनञ्च पच्चयो भविस्सामी’’ति अधिवासेसि. सारथि ‘‘महासत्तं रथं आरोपेत्वा पच्छिमद्वाराभिमुखं ¶ रथं पेसेस्सामी’’ति पाचीनद्वाराभिमुखं पेसेसि. रथो नगरा निक्खमित्वा देवतानुभावेन तियोजनट्ठानं गतो. महासत्तो सुट्ठुतरं तुट्ठचित्तो अहोसि. तत्थ वनघटं सारथिस्स आमकसुसानं विय उपट्ठासि. सो ‘‘इदं ठानं सुन्दर’’न्ति रथं ओक्कमापेत्वा मग्गपस्से ठपेत्वा रथा ओरुय्ह महासत्तस्स आभरणभण्डं ओमुञ्चित्वा भण्डिकं कत्वा ठपेत्वा कुदालं आदाय अविदूरे आवाटं खणितुं आरभि. तेन वुत्तं ‘‘न्हापेत्वा अनुलिम्पित्वा’’तिआदि.
तत्थ न्हापेत्वाति सोळसहि गन्धोदकघटेहि न्हापेत्वा. अनुलिम्पित्वाति सुरभिविलेपनेन विलिम्पेत्वा. वेठेत्वा राजवेठनन्ति कासिराजूनं पवेणियागतं राजमकुटं सीसे पटिमुञ्चित्वा. अभिसिञ्चित्वाति तस्मिं राजकुले राजाभिसेकनियामेन अभिसिञ्चित्वा. छत्तेन कारेसुं पुरं पदक्खिणन्ति सेतच्छत्तेन धारियमानेन मं नगरं पदक्खिणं कारेसुं.
६२. सत्ताहं धारयित्वानाति मय्हं मातु चन्दादेविया वरलाभनवसेन लद्धं सत्ताहं मम सेतच्छत्तं ¶ धारयित्वा. उग्गते रविमण्डलेति ततो पुनदिवसे सूरियमण्डले उग्गतमत्ते अवमङ्गलरथेन मं नगरतो नीहरित्वा भूमियं निखणनत्थं सारथि सुनन्दो वनमुपगच्छि.
६३. सज्जस्सन्ति सन्नद्धो अस्सं, युगे योजितस्सं मे रथं मग्गतो उक्कमापनवसेन एकोकासे कत्वा. हत्थमुच्चितोति मुच्चितहत्थो, रथपाचनतो मुत्तहत्थोति अत्थो. अथ वा हत्थमुच्चितोति हत्थमुत्तो मम हत्थतो मुच्चित्वाति अत्थो. कासुन्ति आवाटं. निखातुन्ति निखणितुं.
६४-५. इदानि यदत्थं मया सोळस वस्सानि मूगवतादिअधिट्ठानेन दुक्करचरिया ¶ अधिट्ठिता, तं दस्सेतुं ‘‘अधिट्ठितमधिट्ठान’’न्ति गाथाद्वयमाह.
तत्थ तज्जेन्तो विविधकारणाति द्विमासिककालतो पट्ठाय याव सोळससंवच्छरा थञ्ञपटिसेधनादीहि विविधेहि नानप्पकारेहि कारणेहि तज्जयन्तो भयविद्धंसनवसेन विहेठियमानो. सेसं सुविञ्ञेय्यमेव.
अथ ¶ महासत्तो सुनन्दे कासुं खणन्ते ‘‘अयं मे वायामकालो’’ति उट्ठाय अत्तनो हत्थपादे सम्बाहित्वा रथा ओतरितुं मे बलं अत्थीति ञत्वा चित्तं उप्पादेसि. तावदेवस्स पादपतिट्ठानट्ठानं वातपुण्णभस्तचम्मं विय उग्गन्त्वा रथस्स पच्छिमन्तं आहच्च अट्ठासि. सो ओतरित्वा कतिपये वारे अपरापरं चङ्कमित्वा ‘‘योजनसतम्पि गन्तुं मे बलं अत्थी’’ति ञत्वा रथं पच्छिमन्ते गहेत्वा कुमारकानं कीळनयानकं विय उक्खिपित्वा ‘‘सचे सारथि मया सद्धिं पटिविरुज्झेय्य, अत्थि मे पटिविरुज्झितुं बल’’न्ति सल्लक्खेत्वा पसाधनत्थाय चित्तं उप्पादेसि. तङ्खणञ्ञेव सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को तं कारणं ञत्वा विस्सकम्मं आणापेसि – ‘‘गच्छ कासिराजपुत्तं अलङ्करोही’’ति. सो ‘‘साधू’’ति वत्वा दिब्बेहि च मानुसेहि च अलङ्कारेहि सक्कं विय तं अलङ्करि. सो देवराजलीळाय सारथिस्स खणनोकासं गन्त्वा आवाटतीरे ठत्वा –
‘‘किन्नु सन्तरमानोव, कासुं खणसि सारथि;
पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससी’’ति. (जा. २.२२.३) –
आह.
तेन ¶ उद्धं अनोलोकेत्वाव –
‘‘रञ्ञो मूगो च पक्खो च, पुत्तो जातो अचेतसो;
सोम्हि रञ्ञा समज्झिट्ठो, पुत्तं मे निखणं वने’’ति. (जा. २.२२.४) –
वुत्ते महासत्तो –
‘‘न ¶ बधिरो न मूगोस्मि, न पक्खो न च वीकलो;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.
‘‘ऊरू बाहुञ्च मे पस्स, भासितञ्च सुणोहि मे;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’ति. (जा. २.२२.५-६) –
वत्वा पुन तेन आवाटखणनं पहाय उद्धं ओलोकेत्वा तस्स रूपसम्पत्तिं दिस्वा ‘‘मनुस्सो वा देवो वा’’ति अजानन्तेन –
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (जा. २.२२.७) –
वुत्ते –
‘‘नम्हि ¶ देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
कासिरञ्ञो अहं पुत्तो, यं कासुया निखञ्ञसि.
‘‘तस्स रञ्ञो अहं पुत्तो, यं त्वं सम्मूपजीवसि;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.
‘‘यस्स ¶ रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
‘‘यथा रुक्खो तथा राजा, यथा साखा तथा अहं;
यथा छायूपगो पोसो, एवं त्वमसि सारथि;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’ति. (जा. २.२२.८-११) –
आदिना नयेन धम्मं देसेत्वा तेन निवत्तनत्थं याचितो अनिवत्तनकारणं पब्बज्जाछन्दं तस्स च हेतु निरयभयादिकं अतीतभवे अत्तनो पवत्तिं वित्थारेन कथेत्वा ताय धम्मकथाय ताय च पटिपत्तिया तस्मिम्पि पब्बजितुकामे जाते रञ्ञो इमं –
‘‘रथं निय्यातयित्वान, अनणो एहि सारथि;
अनणस्स हि पब्बज्जा, एतं इसीहि वण्णित’’न्ति. (जा. २.२२.४४) –
वत्वा तं विस्सज्जेसि.
सो रथं आभरणानि च गहेत्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेसि. राजा तावदेव ‘‘महासत्तस्स सन्तिकं ¶ गमिस्सामी’’ति नगरतो निग्गच्छि सद्धिं चतुरङ्गिनिया सेनाय इत्थागारेहि नागरजानपदेहि च. महासत्तोपि खो सारथिं उय्योजेत्वा पब्बजितुकामो जातो. तस्स चित्तं ञत्वा सक्को विस्सकम्मं पेसेसि – ‘‘तेमियपण्डितो पब्बजितुकामो, तस्स अस्समपदं पब्बजितपरिक्खारे च मापेही’’ति. सो गन्त्वा तियोजनिके वनसण्डे अस्समं मापेत्वा रत्तिट्ठानदिवाट्ठानचङ्कमनपोक्खरणीफलरुक्खसम्पन्नं कत्वा सब्बे च पब्बजितपरिक्खारे मापेत्वा सकट्ठानमेव गतो. बोधिसत्तो तं दिस्वा सक्कदत्तियभावं ञत्वा पण्णसालं पविसित्वा वत्थानि अपनेत्वा तापसवेसं ¶ गहेत्वा कट्ठत्थरे निसिन्नो अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वा पब्बज्जासुखेन अस्समे निसीदि.
कासिराजापि सारथिना दस्सितमग्गेन गन्त्वा अस्समं पविसित्वा महासत्तेन सह समागन्त्वा कतपटिसन्थारो रज्जेन निमन्तेसि. तेमियपण्डितो तं पटिक्खिपित्वा अनेकाकारवोकारं ¶ अनिच्चतादिपटिसंयुत्ताय च कामादीनवपटिसंयुत्ताय च धम्मिया कथाय राजानं संवेजेसि. सो संविग्गमानसो घरावासे उक्कण्ठितो पब्बजितुकामो हुत्वा अमच्चे इत्थागारे च पुच्छि. तेपि पब्बजितुकामा अहेसुं. अथ राजा चन्दादेविं आदिं कत्वा सोळस सहस्से ओरोधे च अमच्चादिके च पब्बजितुकामे ञत्वा नगरे भेरिं चरापेसि – ‘‘ये मम पुत्तस्स सन्तिके पब्बजितुकामा, ते पब्बजन्तू’’ति. सुवण्णकोट्ठागारादीनि च विवरापेत्वा विस्सज्जापेसि. नागरा च यथापसारितेयेव आपणे विवटद्वारानेव गेहानि च पहाय रञ्ञो सन्तिकं अगमंसु. राजा महाजनेन सद्धिं महासत्तस्स सन्तिके पब्बजि. सक्कदत्तियं तियोजनिकं अस्समपदं परिपूरि.
सामन्तराजानो ‘‘कासिराजा पब्बजितो’’ति सुत्वा ‘‘बाराणसिरज्जं गहेस्सामा’’ति नगरं पविसित्वा देवनगरसदिसं नगरं सत्तरतनभरितं देवविमानकप्पं राजनिवेसनञ्च दिस्वा ‘‘इमं धनं निस्साय भयेन भवितब्ब’’न्ति तावदेव निक्खमित्वा पायासुं. तेसं आगमनं सुत्वा महासत्तो वनन्तं गन्त्वा आकासे निसीदित्वा ¶ धम्मं देसेसि. ते सब्बे सद्धिं परिसाय तस्स सन्तिके पब्बजिंसु. एवं अपरेपि अपरेपीति महासमागमो अहोसि. सब्बे फलाफलानि परिभुञ्जित्वा समणधम्मं करोन्ति. यो कामादिवितक्कं वितक्केति, तस्स चित्तं ञत्वा महासत्तो तत्थ गन्त्वा आकासे निसीदित्वा धम्मं देसेति.
सो धम्मस्सवनसप्पायं लभित्वा समापत्तियो अभिञ्ञायो च निब्बत्तेति. एवं अपरोपि अपरोपीति सब्बेपि जीवितपरियोसाने ब्रह्मलोकपरायना अहेसुं. तिरच्छानगतापि महासत्ते इसिगणेपि चित्तं पसादेत्वा छसु कामसग्गेसु निब्बत्तिंसु. महासत्तस्स ब्रह्मचरियं चिरं दीघमद्धानं पवत्तित्थ. तदा छत्ते अधिवत्था देवता उप्पलवण्णा अहोसि, सारथि सारिपुत्तत्थेरो, मातापितरो महाराजकुलानि, परिसा बुद्धपरिसा, तेमियपण्डितो लोकनाथो.
तस्स ¶ अधिट्ठानपारमी इध मत्थकं पत्ता, सेसपारमियोपि यथारहं निद्धारेतब्बा. तथा मासजातकालतो पट्ठाय निरयभयं पापभीरुता रज्जजिगुच्छा नेक्खम्मनिमित्तं मूगादिभावाधिट्ठानं तत्थ च विरोधिप्पच्चयसमोधानेपि निच्चलभावोति एवमादयो गुणानुभावा विभावेतब्बाति.
तेमियचरियावण्णना निट्ठिता.
अधिट्ठानपारमी निट्ठिता.
७. कपिराजचरियावण्णना
६७. सत्तमे ¶ यदा अहं कपि आसिन्ति यस्मिं काले अहं कपियोनियं निब्बत्तित्वा वुद्धिमन्वाय नागबलो थामसम्पन्नो अस्सपोतकप्पमाणो महासरीरो कपि होमि. नदीकूले दरीसयेति एकिस्सा नदिया तीरे एकस्मिं दरीभागे यदा वासं कप्पेमीति अत्थो.
तदा किर बोधिसत्तो यूथपरिहरणं अकत्वा एकचरो हुत्वा विहासि. तस्सा पन नदिया वेमज्झे एको दीपको नानप्पकारेहि अम्बपनसादीहि फलरुक्खेहि सम्पन्नो. बोधिसत्तो ¶ थामजवसम्पन्नताय नदिया ओरिमतीरतो उप्पतित्वा दीपकस्स पन नदिया च मज्झे एको पिट्ठिपासाणो अत्थि, तस्मिं पतति. ततो उप्पतित्वा तस्मिं दीपके पतति. सो तत्थ नानप्पकारानि फलाफलानि खादित्वा सायं तेनेव उपायेन पच्चागन्त्वा अत्तनो वसनट्ठाने वसित्वा पुनदिवसेपि तथेव करोति. इमिना नियामेन वासं कप्पेसि.
तस्मिं पन काले एको कुम्भीलो सपजापतिको तस्सं नदियं वसति. तस्स भरिया बोधिसत्तं अपरापरं गच्छन्तं दिस्वा तस्स हदयमंसे दोहळं उप्पादेत्वा कुम्भीलं आह – ‘‘मय्हं खो, अय्यपुत्त, इमस्स वानरस्स हदयमंसे दोहळो उप्पन्नो’’ति. सो ‘‘साधु, भद्दे, लच्छसी’’ति वत्वा ‘‘अज्ज तं सायं दीपकतो आगच्छन्तमेव गण्हिस्सामी’’ति गन्त्वा पिट्ठिपासाणे निपज्जि. बोधिसत्तो तं दिवसं गोचरं चरित्वा ¶ सायन्हसमये दीपके ठितोव पासाणं ओलोकेत्वा ‘‘अयं पासाणो इदानि उच्चतरो खायति, किं नु खो कारण’’न्ति चिन्तेसि. महासत्तस्स हि उदकप्पमाणञ्च पासाणप्पमाणञ्च सुववत्थापितमेव होति. तेनस्स एतदहोसि – ‘‘अज्ज इमिस्सा नदिया उदकं नेव हायति, अथ च पनायं पासाणो महा हुत्वा पञ्ञायति, कच्चि नु खो एत्थ मय्हं गहणत्थाय कुम्भीलो निपन्नो’’ति?
सो ‘‘वीमंसिस्सामि ताव न’’न्ति तत्थेव ठत्वा पासाणेन सद्धिं कथेन्तो विय ‘‘भो, पासाणा’’ति वत्वा पटिवचनं अलभन्तो यावततियं ‘‘भो, पासाणा’’ति आह. पासाणो पटिवचनं न देति. पुनपि बोधिसत्तो ‘‘किं, भो पासाण, अज्ज मय्हं पटिवचनं न देसी’’ति ¶ आह. कुम्भीलो ‘‘अद्धा अयं पासाणो अञ्ञेसु दिवसेसु वानरिन्दस्स पटिवचनं देति मञ्ञे, अज्ज पन मया ओत्थरितत्ता न देति, हन्दाहं दस्सामिस्स पटिवचन’’न्ति चिन्तेत्वा ‘‘किं वानरिन्दा’’ति आह. ‘‘कोसि त्व’’न्ति? ‘‘अहं कुम्भीलो’’ति ¶ . ‘‘किमत्थं एत्थ निपन्नोसी’’ति? ‘‘तव हदयं पत्थयमानो’’ति. बोधिसत्तो चिन्तेसि – ‘‘अञ्ञो मे गमनमग्गो नत्थि, पटिरुद्धं वत मे गमन’’न्ति. तेन वुत्तं –
‘‘पीळितो सुसुमारेन, गमनं न लभामहं’’.
‘‘यम्होकासे अहं ठत्वा, ओरा पारं पतामहं;
तत्थच्छि सत्तुवधको, कुम्भीलो लुद्ददस्सनो’’ति.
तत्थ ‘‘पीळितो सुसुमारेना’’ति अद्धगाथाय वुत्तमेवत्थं. ‘‘यम्होकासे’’ति गाथाय पाकटं करोति. तत्थ यम्होकासेति यस्मिं नदीमज्झे ठितपिट्ठिपासाणसङ्खाते पदेसे ठत्वा. ओराति दीपकसङ्खाता ओरतीरा. पारन्ति तदा मम वसनट्ठानभूतं नदिया परतीरं. पतामहन्ति उप्पतित्वा पतामि अहं. तत्थच्छीति तस्मिं पिट्ठिपासाणप्पदेसे सत्तुभूतो वधको एकन्तेनेव घातको पच्चत्थिको लुद्ददस्सनो घोररूपो भयानकदस्सनो निसीदि.
अथ महासत्तो चिन्तेसि – ‘‘अञ्ञो मे गमनमग्गो नत्थि, अज्ज मया कुम्भीलो वञ्चेतब्बो, एवञ्हि अयञ्च महता पापतो मया परिमोचितो सिया, मय्हञ्च जीवितं लद्ध’’न्ति. सो कुम्भीलं आह – ‘‘सम्म, कुम्भील, अहं तुय्हं उपरि पतिस्सामी’’ति. कुम्भीलो ¶ ‘‘वानरिन्द, पपञ्चं अकत्वा इतो आगच्छाही’’ति आह. महासत्तो ‘‘अहं आगच्छामि, त्वं पन अत्तनो मुखं विवरित्वा मं तव सन्तिकं आगतकाले गण्हाही’’ति अवोच. कुम्भीलानञ्च मुखे विवटे अक्खीनि निम्मीलन्ति. सो तं कारणं असल्लक्खेन्तो मुखं विवरि. अथस्स अक्खीनि निम्मीलिंसु. सो मुखं विवरित्वा ¶ सब्बसो निम्मीलितक्खी हुत्वा निपज्जि. महासत्तो तस्स तथाभावं ञत्वा दीपकतो उप्पतितो गन्त्वा कुम्भीलस्स मत्थकं अक्कमित्वा ततो उप्पतन्तो विज्जुलता विय विज्जोतमानो परतीरे अट्ठासि. तेन वुत्तं –
‘‘सो मं असंसि एहीति, अहम्पेमीति तं वदिं;
तस्स मत्थकमक्कम्म, परकूले पतिट्ठहि’’न्ति.
तत्थ असंसीति अभासि. अहम्पेमीति अहम्पि आगच्छामीति तं कथेसिं.
यस्मा ¶ पन तं दीपकं अम्बजम्बुपनसादिफलरुक्खसण्डमण्डितं रमणीयं निवासयोग्गञ्च, ‘‘आगच्छामी’’ति पन पटिञ्ञाय दिन्नत्ता सच्चं अनुरक्खन्तो महासत्तोपि ‘‘आगमिस्सामेवा’’ति तथा अकासि. तेन वुत्तं –
‘‘न तस्स अलिकं भणितं, यथा वाचं अकासह’’न्ति.
यस्मा चेतं सच्चानुरक्खणं अत्तनो जीवितं परिच्चजित्वा कतं, तस्मा आह –
‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
कुम्भीलो पन तं अच्छरियं दिस्वा ‘‘इमिना वानरिन्देन अतिअच्छेरकं कत’’न्ति चिन्तेत्वा ‘‘भो वानरिन्द, इमस्मिं लोके चतूहि धम्मेहि समन्नागतो पुग्गलो अमित्ते अभिभवति, ते सब्बेपि तुय्हं अब्भन्तरे अत्थि मञ्ञे’’ति आह –
‘‘यस्सेते चतुरो धम्मा, वानरिन्द, यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति. (जा. १.२.१४७);
तत्थ यस्साति यस्स कस्सचि पुग्गलस्स. एतेति इदानि वत्तब्बे पच्चक्खतो दस्सेति. चतुरो धम्माति चत्तारो गुणा. सच्चन्ति वचीसच्चं, ‘‘मम ¶ सन्तिकं आगमिस्सामी’’ति वत्वा मुसावादं अकत्वा आगतो एवाति एतं ते वचीसच्चं. धम्मोति विचारणपञ्ञा, ‘‘एवं कते इदं नाम भविस्सती’’ति पवत्ता ते एसा विचारणपञ्ञा. धितीति अब्बोच्छिन्नं वीरियं वुच्चति, एतम्पि ते अत्थि. चागोति अत्तपरिच्चागो, त्वं अत्तानं परिच्चजित्वा मम सन्तिकं आगतो, यं पनाहं गण्हितुं नासक्खिं, मय्हमेवेस दोसो ¶ . दिट्ठन्ति पच्चामित्तं. सो अतिवत्ततीति यस्स पुग्गलस्स यथा तव एवं एते चत्तारो धम्मा अत्थि, सो यथा मं त्वं अज्ज अतिक्कन्तो, तथेव अत्तनो पच्चामित्तं अतिक्कमति अभिभवतीति.
एवं कुम्भीलो बोधिसत्तं पसंसित्वा अत्तनो वसनट्ठानं गतो. तदा कुम्भीलो देवदत्तो अहोसि, तस्स भरिया चिञ्चमाणविका, कपिराजा पन लोकनाथो.
तस्स ¶ इधापि हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा. तथा उदकस्स पासाणस्स च पमाणववत्थानेन इदानि पासाणो उच्चतरो खायतीति परिग्गण्हनवसेन पासाणस्स उपरि सुसुमारस्स निपन्नभावजाननं, पासाणेन कथनापदेसेन तस्सत्थस्स निच्छयगमनं, सुसुमारस्स उपरि अक्कमित्वा सहसा परतीरे पतिट्ठानवसेन सीघकारिताय तस्स महता पापतो परिमोचनं, अत्तनो जीवितरक्खणं, सच्चवाचानुरक्खणञ्चाति एवमादयो गुणानुभावा विभावेतब्बाति.
कपिराजचरियावण्णना निट्ठिता.
८. सच्चतापसचरियावण्णना
अट्ठमे तापसो सच्चसव्हयोति सच्चसद्देन अव्हातब्बो सच्चनामको तापसो यदा यस्मिं काले होमि, तदा. सच्चेन लोकं पालेसिन्ति अत्तनो अविसंवादिभावेन सत्तलोकं जम्बुदीपे तत्थ तत्थ सत्तनिकायं पापतो नानाविधा अनत्थतो च रक्खिं. समग्गं जनमकासहन्ति तत्थ तत्थ कलहविग्गहविवादापन्नं महाजनं कलहे आदीनवं दस्सेत्वा सामग्गियं आनिसंसकथनेन समग्गं अविवदमानं सम्मोदमानं अहमकासिं.
तदा ¶ हि बोधिसत्तो बाराणसियं अञ्ञतरस्मिं ब्राह्मणमहासालकुले निब्बत्ति. तस्स ‘‘सच्चो’’ति नामं करिंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गण्हित्वा नचिरस्सेव सब्बसिप्पानं निप्फत्तिं पत्तो. आचरियेन अनुञ्ञातो बाराणसिं पच्चागन्त्वा मातापितरो वन्दित्वा तेहि अभिनन्दियमानो तेसं चित्तानुरक्खणत्थं ¶ कतिपाहं तेसं सन्तिके वसि. अथ नं मातापितरो पतिरूपेन दारेन संयोजेतुकामा सब्बं विभवजातं आचिक्खित्वा घरावासेन निमन्तेसुं.
महासत्तो नेक्खम्मज्झासयो अत्तनो नेक्खम्मपारमिं परिब्रूहेतुकामो घरावासे आदीनवं पब्बज्जाय आनिसंसञ्च नानप्पकारतो कथेत्वा मातापितूनं अस्सुमुखानं रोदमानानं अपरिमाणं भोगक्खन्धं अनन्तं यसं महन्तञ्च ञातिपरिवट्टं पहाय महानागोव अयसङ्खलिकं घरबन्धनं छिन्दन्तो निक्खमित्वा हिमवन्तप्पदेसं पविसित्वा इसिपब्बज्जं पब्बजित्वा वनमूलफलाफलेहि ¶ यापेन्तो नचिरस्सेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वा झानकीळं कीळयमानो समापत्तिविहारेन विहरति.
सो एकदिवसं दिब्बचक्खुना लोकं ओलोकेन्तो अद्दस सकलजम्बुदीपे मनुस्से येभुय्येन पाणातिपातादिदसअकुसलकम्मपथपसुते कामनिदानं कामाधिकरणं अञ्ञमञ्ञं विवादापन्ने. दिस्वा एवं चिन्तेसि – ‘‘न खो पन मेतं पतिरूपं, यदिदं इमे सत्ते एवं पापपसुते विवादापन्ने च दिस्वा अज्झुपेक्खणं. अहञ्हि ‘सत्ते संसारपङ्कतो उद्धरित्वा निब्बानथले पतिट्ठपेस्सामी’ति महासम्बोधियानं पटिपन्नो, तस्मा तं पटिञ्ञं अविसंवादेन्तो यंनूनाहं मनुस्सपथं गन्त्वा ते ते सत्ते पापतो ओरमापेय्यं, विवादञ्च नेसं वूपसमेय्य’’न्ति.
एवं पन चिन्तेत्वा महासत्तो महाकरुणाय समुस्साहितो सन्तं समापत्तिसुखं पहाय इद्धिया तत्थ तत्थ गन्त्वा तेसं चित्तानुकूलं धम्मं देसेन्तो कलहविग्गहविवादापन्ने सत्ते दिट्ठधम्मिकञ्च सम्परायिकञ्च विरोधे आदीनवं दस्सेत्वा अञ्ञमञ्ञं समग्गे सहिते अकासि. अनेकाकारवोकारञ्च पापे आदीनवं विभावेन्तो ततो सत्ते विवेचेत्वा एकच्चे दससु कुसलकम्मपथधम्मेसु पतिट्ठापेसि. एकच्चे पब्बाजेत्वा ¶ सीलसंवरे इन्द्रियगुत्तियं सतिसम्पजञ्ञे पविवेकवासे झानाभिञ्ञासु च यथारहं पतिट्ठापेसि. तेन वुत्तं –
‘‘पुनापरं ¶ यदा होमि, तापसो सच्चसव्हयो;
सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति.
इधापि महापुरिसस्स हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा. तथा गुणानुभावा च विभावेतब्बाति.
सच्चतापसचरियावण्णना निट्ठिता.
९. वट्टपोतकचरियावण्णना
७२. नवमे मगधे वट्टपोतकोतिआदीसु अयं सङ्खेपत्थो – मगधरट्ठे अञ्ञतरस्मिं अरञ्ञप्पदेसे ¶ वट्टकयोनियं निब्बत्तित्वा अण्डकोसं पदालेत्वा अचिरनिक्खन्तताय तरुणो मंसपेसिभूतो, ततो एव अजातपक्खो वट्टकच्छापको यदा अहं कुलावकेयेव होमि.
७३. मुखतुण्डकेनाहरित्वाति मय्हं माता अत्तनो मुखतुण्डकेन कालेन कालं गोचरं आहरित्वा मं पोसेति. तस्सा फस्सेन जीवामीति परिसेदनत्थञ्चेव परिभावनत्थञ्च सम्मदेव कालेन कालं ममं अधिसयनवसेन फुसन्तिया तस्सा मम मातुया सरीरसम्फस्सेन जीवामि विहरामि अत्तभावं पवत्तेमि. नत्थि मे कायिकं बलन्ति मय्हं पन अतितरुणताय कायसन्निस्सितं बलं नत्थि.
७४. संवच्छरेति संवच्छरे संवच्छरे. गिम्हसमयेति गिम्हकाले. सुक्खरुक्खसाखानं अञ्ञमञ्ञं सङ्घट्टनसमुप्पन्नेन अग्गिना तस्मिं पदेसे दवडाहो पदिप्पति पज्जलति, सो तथा पदीपितो. उपगच्छति अम्हाकन्ति मय्हं मातापितूनञ्चाति अम्हाकं वसनट्ठानप्पदेसं अत्तनो पतिट्ठानस्स असुद्धस्सापि सुद्धभावकरणेन पावनतो पावकोति च गतमग्गे इन्धनस्स भस्मभावावहनतो कण्हवत्तनीति च लद्धनामो अग्गि वनरुक्खगच्छे दहन्तो कालेन कालं उपगच्छति.
७५. एवं ¶ उपगमनतो तदापि सद्दायन्तोति ‘‘धमधम’’इति एवं सद्दं करोन्तो, अनुरवदस्सनञ्हेतं दावग्गिनो. महासिखीति पब्बतकूटसदिसानं इन्धनानं वसेन महतियो ¶ सिखा एतस्साति महासिखी. अनुपुब्बेन अनुक्कमेन तं अरञ्ञप्पदेसं झापेन्तो दहन्तो अग्गि मम समीपट्ठानं उपागमि.
७६. अग्गिवेगभयाति वेगेन आगच्छतो अग्गिनो भयेन भीता. तसिताति चित्तुत्राससमुट्ठितेन कायस्स छम्भितत्तेन च उत्रासा. मातापिताति मातापितरो. अत्तानं परिमोचयुन्ति अग्गिना अनुपद्दुतट्ठानगमनेन अत्तनो सोत्थिभावमकंसु. महासत्तो हि तदा महागेण्डुकप्पमाणो महासरीरो अहोसि. तं मातापितरो केनचि उपायेन गहेत्वा गन्तुं असक्कुणन्ता अत्तसिनेहेन च अभिभुय्यमाना पुत्तसिनेहं छड्डेत्वा पलायिंसु.
७७. पादे पक्खे पजहामीति अत्तनो उभो पादे उभो पक्खे च भूमियं आकासे च गमनसज्जे करोन्तो पसारेमि इरियामि वायमामि. ‘‘पटीहामी’’तिपि पाठो, वेहासगमनयोग्गे कातुं ईहामीति अत्थो. ‘‘पतीहामी’’तिपि पठन्ति. तस्सत्थो – पादे पक्खे च ¶ पति विसुं ईहामि, गमनत्थं वायमामि, तं पन वायामकरणत्थमेव. कस्मा? यस्मा नत्थि मे कायिकं बलं. सोहं अगतिको तत्थाति सो अहं एवंभूतो पादपक्खवेकल्लेन गमनविरहितो मातापितूनं अपगमनेन वा अप्पटिसरणो, तत्थ दावग्गिउपद्दुते वने, तस्मिं वा कुलावके ठितोव एवं इदानि वत्तब्बाकारेन तदा चिन्तेसिं. दुतियञ्चेत्थ अहन्ति निपातमत्तं दट्ठब्बं.
इदानि तदा अत्तनो चिन्तिताकारं दस्सेतुं ‘‘येसाह’’न्तिआदिमाह;
तत्थ येसाहं उपधावेय्यं, भीतो तसितवेधितोति मरणभयेन भीतो ततो एव चित्तुत्रासेन तसितो सरीरकम्पनेन वेधितो येसमहं पक्खन्तरं एतरहि दावग्गिउपद्दुतो जलदुग्गं विय मञ्ञमानो पविसितुं उपधावेय्यं ते मम मातापितरो मं एककं एव ओहाय जहित्वा पक्कन्ता. कथं मे अज्ज कातवेति कथं नु खो मया अज्ज कातब्बं, पटिपज्जितब्बन्ति अत्थो.
एवं ¶ महासत्तो इतिकत्तब्बतासम्मूळ्हो हुत्वा ठितो पुन चिन्तेसि – ‘‘इमस्मिं लोके सीलगुणो नाम अत्थि, सच्चगुणो नाम अत्थि, अतीते पारमियो पूरेत्वा बोधितले निसीदित्वा अभिसम्बुद्धा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना सच्चानुदयकारुञ्ञखन्तिसमन्नागता ¶ सब्बसत्तेसु समप्पवत्तमेत्ताभावना सब्बञ्ञुबुद्धा नाम अत्थि, तेहि च पटिविद्धो एकन्तनिय्यानगुणो धम्मो अत्थि, मयि चापि एकं सच्चं अत्थि. संविज्जमानो एको सभावधम्मो पञ्ञायति, तस्मा अतीतबुद्धे चेव तेहि पटिविद्धगुणे च आवज्जेत्वा मयि विज्जमानं सच्चं सभावधम्मं गहेत्वा सच्चकिरियं कत्वा अग्गिं पटिक्कमापेत्वा अज्ज मया अत्तनो चेव इध वासीनं सेसपाणीनञ्च सोत्थिभावं कातुं वट्टती’’ति. एवं पन चिन्तेत्वा महासत्तो अत्तनो आनुभावे ठत्वा यथाचिन्तितं पटिपज्जि. तेन वुत्तं –
‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;
तेन सच्चेन काहामि, सच्चकिरियमुत्तमं.
‘‘आवज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;
सच्चबलमवस्साय, सच्चकिरियमकासह’’न्ति.
८१. तत्थ ¶ महासत्तो अतीते परिनिब्बुतानं बुद्धानं गुणे आवज्जेत्वा अत्तनि विज्जमानं सच्चसभावं आरब्भ यं गाथं वत्वा तदा सच्चकिरियमकासि, तं दस्सेतुं ‘‘सन्ति पक्खा’’तिआदि वुत्तं.
तत्थ सन्ति पक्खा अपतनाति मय्हं पक्खा नाम अत्थि उपलब्भन्ति, नो च खो सक्का एतेहि उप्पतितुं आकासेन गन्तुन्ति अपतना. सन्ति पादा अवञ्चनाति पादापि मे अत्थि, तेहि पन वञ्चितुं पदवारगमनेन गन्तुं न सक्काति अवञ्चना. मातापिता च निक्खन्ताति ये मं अञ्ञत्थ नेय्युं, तेपि मरणभयेन मम मातापितरो निक्खन्ता. जातवेदाति अग्गिं आलपति. सो हि जातोव वेदियति, धूमजालुट्ठानेन पञ्ञायति, तस्मा ‘‘जातवेदो’’ति वुच्चति. पटिक्कमाति पटिगच्छ निवत्ताति जातवेदं आणापेति.
इति ¶ महासत्तो ‘‘सचे मय्हं पक्खानं अत्थिभावो, ते च पसारेत्वा आकासे अपतनभावो, पादानं अत्थिभावो, ते च उक्खिपित्वा अवञ्चनभावो, मातापितूनं मं कुलावकेयेव छड्डेत्वा पलातभावो च सच्चसभावभूतो ¶ एव, जातवेद, एतेन सच्चेन त्वं इतो पटिक्कमा’’ति कुलावके निपन्नोव सच्चकिरियं अकासि. तस्स सह सच्चकिरियाय सोळसकरीसमत्ते ठाने जातवेदो पटिक्कमि. पटिक्कमन्तो च न झायमानोव अरञ्ञं गतो, उदके पन ओपिलापितउक्का विय तत्थेव निब्बायि. तेन वुत्तं –
‘‘सह सच्चे कते मय्हं, महापज्जलितो सिखी;
वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी’’ति.
सा पनेसा बोधिसत्तस्स वट्टकयोनियं तस्मिं समये बुद्धगुणानं आवज्जनपुब्बिका सच्चकिरिया अनञ्ञसाधारणाति आह ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति. तेनेव हि तस्स ठानस्स सकलेपि इमस्मिं कप्पे अग्गिना अनभिभवनीयत्ता तं कप्पट्ठियपाटिहारियं नाम जातं.
एवं महासत्तो सच्चकिरियवसेन अत्तनो तत्थ वासीनं सत्तानञ्च सोत्थिं कत्वा जीवितपरियोसाने यथाकम्मं गतो.
तदा मातापितरो एतरहि मातापितरो अहेसुं, वट्टकराजा पन लोकनाथो.
तस्स ¶ हेट्ठा वुत्तनयेनेव सेसपारमियोपि यथारहं निद्धारेतब्बा. तथा दावग्गिम्हि तथा भेरवाकारेन अवत्थरित्वा आगच्छन्ते तस्मिं वये एकको हुत्वापि सारदं अनापज्जित्वा सच्चादिधम्मगुणे बुद्धगुणे च अनुस्सरित्वा अत्तनो एव आनुभावं निस्साय सच्चकिरियाय तत्थ वासीनम्पि सत्तानं सोत्थिभावापादनादयो आनुभावा विभावेतब्बा.
वट्टपोतकचरियावण्णना निट्ठिता.
१०. मच्छराजचरियावण्णना
८३. दसमे ¶ यदा होमि, मच्छराजा महासरेति अतीते मच्छयोनियं निब्बत्तित्वा कोसलरट्ठे सावत्थियं जेतवने पोक्खरणिट्ठाने ¶ वल्लिगहनपरिक्खित्ते एकस्मिं महासरे मच्छानं चतूहि सङ्गहवत्थूहि रञ्जनतो यदा अहं राजा होमि, मच्छगणपरिवुतो तत्थ पटिवसामि तदा. उण्हेति उण्हकाले गिम्हसमये. सूरियसन्तापेति आदिच्चसन्तापेन. सरे उदक खीयथाति तस्मिं सरे उदकं खीयित्थ छिज्जित्थ. तस्मिञ्हि रट्ठे तदा देवो न वस्सि, सस्सानि मिलायिंसु, वापिआदीसु उदकं परिक्खयं परियादानं अगमासि, मच्छकच्छपा कललगहनं पविसिंसु. तस्मिम्पि सरे मच्छा कद्दमगहनं पविसित्वा तस्मिं तस्मिं ठाने निलीयिंसु.
८४. ततोति ततो उदकपरिक्खयतो अपरभागे. कुललसेनकाति कुललाचेव सेना च. भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदियाति तत्थ तत्थ कललपिट्ठे उपनिसीदित्वा कललगहनं पविसित्वा निपन्ने मच्छे काका वा इतरे वा दिवा चेव रत्तिञ्च कणयग्गसदिसेहि तुण्डेहि कोट्टेत्वा कोट्टेत्वा नीहरित्वा विप्फन्दमाने भक्खयन्ति.
८५. अथ महासत्तो मच्छानं तं ब्यसनं दिस्वा महाकरुणाय समुस्साहितहदयो ‘‘ठपेत्वा मं इमे मम ञातके इमस्मा दुक्खा मोचेतुं समत्थो नाम अञ्ञो नत्थि, केन नु खो अहं उपायेन ते इतो दुक्खतो मोचेय्य’’न्ति चिन्तेन्तो ‘‘यंनूनाहं पुब्बकेहि महेसीहि आचिण्णसमाचिण्णं मयि च संविज्जमानं सच्चधम्मं निस्साय सच्चकिरियं कत्वा देवं वस्सापेत्वा मम ञातिसङ्घस्स जीवितदानं ददेय्यं, तेन च सकलस्सापि आहारूपजीविनो सत्तलोकस्स महाउपकारो सम्पादितो मया’’ति निच्छयं कत्वा देवं वस्सापेतुं सच्चकिरियं अकासि. तेन वुत्तं ‘‘एवं चिन्तेसह’’न्तिआदि.
तत्थ ¶ सह ञातीहि पीळितोति मय्हं ञातीहि सद्धिं तेन उदकपरिक्खयेन पीळितो. सहाति वा निपातमत्तं. महाकारुणिकताय तेन ब्यसनेन दुक्खितेहि ञातीहि कारणभूतेहि पीळितो, ञातिसङ्घदुक्खदुक्खितोति अत्थो.
८६. धम्मत्थन्ति ¶ धम्मभूतं अत्थं, धम्मतो वा अनपेतं अत्थं. किं तं? सच्चं. अद्दसपस्सयन्ति मय्हं ञातीनञ्च अपस्सयं अद्दसं. अतिक्खयन्ति महाविनासं.
८७. सद्धम्मन्ति सतं साधूनं बुद्धादीनं ¶ एकस्सापि पाणिनो अहिंसनसङ्खातं धम्मं. अनुस्सरित्वा. परमत्थं विचिन्तयन्ति तं खो पन परमत्थं सच्चं अविपरीतसभावं कत्वा चिन्तयन्तो. यं लोके धुवसस्सतन्ति यदेतं बुद्धपच्चेकबुद्धसावकानं एकस्सापि पाणिनो अहिंसनं, तं सब्बकालं तथभावेन धुवं सस्सतं विचिन्तयं सच्चकिरियं अकासिन्ति सम्बन्धो.
८८. इदानि तं धम्मं महासत्तो अत्तनि विज्जमानं गहेत्वा सच्चवचनं पयोजेतुकामो कालवण्णं कद्दमं द्विधा वियूहित्वा अञ्जनरुक्खसारघटिकवण्णमहासरीरो सुधोतलोहितकमणिसदिसानि अक्खीनि उम्मीलेत्वा आकासं उल्लोकेन्तो ‘‘यतो सरामि अत्तान’’न्ति गाथमाह.
तत्थ यतो सरामि अत्तानन्ति यतो पट्ठाय अहं अत्तभावसङ्खातं अत्तानं सरामि अनुस्सरामि. यतो पत्तोस्मि विञ्ञुतन्ति यतो पट्ठाय तासु तासु इतिकत्तब्बतासु विञ्ञुतं विजाननभावं पत्तोस्मि, उद्धं आरोहनवसेन इतो याव मय्हं कायवचीकम्मानं अनुस्सरणसमत्थता विञ्ञुतप्पत्ति एव, एत्थन्तरे समानजातिकानं खादनट्ठाने निब्बत्तोपि तण्डुलकणप्पमाणम्पि मच्छं मया न खादितपुब्बं, अञ्ञम्पि कञ्चि पाणं सञ्चिच्च हिंसितं बाधितं नाभिजानामि, पगेव जीविता वोरोपितं.
८९. एतेन सच्चवज्जेनाति ‘‘यदेतं मया कस्सचि पाणस्स अहिंसनं वुत्तं, सचे एतं सच्चं तथं अविपरीतं, एतेन सच्चवचनेन पज्जुन्नो मेघो अभिवस्सतु, ञातिसङ्घं मे दुक्खा पमोचेतू’’ति वत्वा पुन अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं देवराजानं आलपन्तो ‘‘अभित्थनया’’ति गाथमाह.
तत्थ अभित्थनय पज्जुन्नाति पज्जुन्नो वुच्चति मेघो, अयं पन मेघवसेन लद्धनामं वस्सवलाहकदेवराजानं ¶ आलपति. अयं हिस्स अधिप्पायो ¶ – देवो नाम अनभित्थनयन्तो विज्जुलता अनिच्छारेन्तो पवस्सन्तोपि न सोभति, तस्मा त्वं अभित्थनयन्तो विज्जुलता निच्छारेन्तो वस्सापेहीति. निधिं काकस्स नासयाति काका कललं पविसित्वा ठिते मच्छे तुण्डेन कोट्टेत्वा नीहरित्वा खादन्ति ¶ , तस्मा तेसं अन्तोकलले मच्छा ‘‘निधी’’ति वुच्चन्ति. तं काकसङ्घस्स निधिं देवं वस्सापेन्तो उदकेन पटिच्छादेत्वा नासेहि. काकं सोकाय रन्धेहीति काकसङ्घो इमस्मिं महासरे उदकेन पुण्णे मच्छे अलभमानो सोचिस्सति, तं काकगणं त्वं इमं कद्दमं पूरेन्तो सोकाय रन्धेहि, सोकस्सत्थाय पन वस्सापयथ, यथा अन्तोनिज्झानलक्खणं सोकं पापुणाति, एवं करोहीति अत्थो. मच्छे सोका पमोचयाति मम ञातके सब्बेव मच्छे इमम्हा मरणसोका पमोचेहि. ‘‘मञ्च सोका पमोचया’’ति (जा. १.१.७५) जातके पठन्ति. तत्थ च-कारो सम्पिण्डनत्थो, मञ्च मम ञातके चाति सब्बेव मरणसोका पमोचेहि (जा. अट्ठ. १.१.७५). मच्छानञ्हि अनुदकभावेन पच्चत्थिकानं घासभावं गच्छामाति महामरणसोको, महासत्तस्स पन तेसं अनयब्यसनं पटिच्च करुणायतो करुणापतिरूपमुखेन सोकसम्भवो वेदितब्बो.
एवं बोधिसत्तो अत्तनो परिचारिकचेटकं आणापेन्तो विय पज्जुन्नं आलपित्वा सकले कोसलरट्ठे महावस्सं वस्सापेसि. महासत्तस्स हि सीलतेजेन सच्चकिरियाय समकालमेव सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो’’ति आवज्जेन्तो तं कारणं ञत्वा वस्सवलाहकदेवराजानं पक्कोसापेत्वा ‘‘तात, महापुरिसो मच्छराजा ञातीनं मरणसोकेन वस्सापनं इच्छति, सकलं कोसलरट्ठं एकमेघं कत्वा वस्सापेही’’ति आह.
सो ‘‘साधू’’ति सम्पटिच्छित्वा एकं वलाहकं निवासेत्वा एकं पारुपित्वा मेघगीतं गायन्तो पाचीनलोकधातुअभिमुखो पक्खन्दि. पाचीनदिसाभागे खलमण्डलमत्तं एकं मेघमण्डलं उट्ठाय सतपटलं सहस्सपटलं हुत्वा अभित्थनयन्तं विज्जुलता निच्छारेन्तं अधोमुखठपितउदककुम्भाकारेन विस्सन्दमानं सकलं कोसलरट्ठं महोघेन ¶ अज्झोत्थरि. देवो अच्छिन्नधारं वस्सन्तो मुहुत्तेनेव तं महासरं पूरेसि. मच्छा मरणभयतो मुच्चिंसु. काकादयो ¶ अपतिट्ठा अहेसुं. न केवलं मच्छा एव, मनुस्सापि विविधसस्सानि सम्पादेन्ता चतुप्पदादयोपीति सब्बेपि वस्सूपजीविनो कायिकचेतसिकदुक्खतो मुच्चिंसु. तेन वुत्तं –
‘‘सह कते सच्चवरे, पज्जुन्नो अभिगज्जिय;
थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथा’’ति.
तत्थ ¶ खणेन अभिवस्सथाति अदन्धायित्वा सच्चकिरियखणेनेव अभिवस्सि.
९१. कत्वा वीरियमुत्तमन्ति देवे अवस्सन्ते किं कातब्बन्ति कोसज्जं अनापज्जित्वा ञातत्थचरियासम्पादनमुखेन महतो सत्तनिकायस्स हितसुखनिप्फादनं उत्तमं वीरियं कत्वा. सच्चतेजबलस्सितो मम सच्चानुभावबलसन्निस्सितो हुत्वा तदा महामेघं वस्सापेसिं. यस्मा चेतदेवं, तस्मा ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति महामच्छराजकाले अत्तनो सच्चपारमिया अनञ्ञसाधारणभावं दस्सेसि धम्मराजा.
एवं महासत्तो महाकरुणाय समुस्साहितहदयो सकलरट्ठे महावस्सं वस्सापनवसेन महाजनं मरणदुक्खतो मोचेत्वा जीवितपरियोसाने यथाकम्मं गतो.
तदा पज्जुन्नो आनन्दत्थेरो अहोसि, मच्छगणा बुद्धपरिसा, मच्छराजा लोकनाथो.
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि निद्धारेतब्बा. तथा अत्तनो समानजातिकानं खादनट्ठाने मच्छयोनियं निब्बत्तित्वा तण्डुलकणमत्तम्पि मच्छं आदिं कत्वा कस्सचिपि पाणिनो अखादनं, तिट्ठतु खादनं एकसत्तस्सपि अविहेठनं, तथा सच्चकरणेन देवस्स वस्सापनं, उदके परिक्खीणे कललगहने निमुज्जनवसेन अत्तना अनुभवमानं दुक्खं वीरभावेन अगणेत्वा ञातिसङ्घस्सेव तं दुक्खं अत्तनो हदये कत्वा असहन्तस्स सब्बभावेन करुणायना, तथा च पटिपत्तीति एवमादयो गुणानुभावा विभावेतब्बाति.
मच्छराजचरियावण्णना निट्ठिता.
११. कण्हदीपायनचरियावण्णना
९२. एकादसमे ¶ ¶ कण्हदीपायनो इसीति एवंनामको तापसो. बोधिसत्तो हि तदा दीपायनो नाम अत्तनो सहायं मण्डब्यतापसं सूले उत्तासितं उपसङ्कमित्वा तस्स सीलगुणेन तं अविजहन्तो तियामरत्तिं सूलं निस्साय ठितो तस्स सरीरतो पग्घरित्वा पतितपतितेहि लोहितबिन्दूहि सुक्खेहि काळवण्णसरीरताय ‘‘कण्हदीपायनो’’ति पाकटो अहोसि. परोपञ्ञासवस्सानीति साधिकानि पञ्ञासवस्सानि, अच्चन्तसंयोगे उपयोगवचनं. अनभिरतो चरिं ¶ अहन्ति पन्तसेनासनेसु चेव अधिकुसलधम्मेसु च अनभिरतिवासं वसन्तो अहं ब्रह्मचरियं अचरिं. पब्बजित्वा सत्ताहमेव हि तदा महासत्तो अभिरतो ब्रह्मचरियं चरि. ततो परं अनभिरतिवासं वसि.
कस्मा पन महापुरिसो अनेकसतसहस्सेसु अत्तभावेसु नेक्खम्मज्झासयो ब्रह्मचरियवासं अभिरमित्वा इध तं नाभिरमि? पुथुज्जनभावस्स चञ्चलभावतो. कस्मा च पुन न अगारं अज्झावसीति? पठमं नेक्खम्मज्झासयेन कामेसु दोसं दिस्वा पब्बजि. अथस्स अयोनिसोमनसिकारेन अनभिरति उप्पज्जि. सो तं विनोदेतुमसक्कोन्तोपि कम्मञ्च फलञ्च सद्दहित्वा ताव महन्तं विभवं पहाय अगारस्मा निक्खमन्तो यं पजहि, पुन तदत्थमेव निवत्तो, ‘‘एळमूगो चपलो वतायं कण्हदीपायनो’’ति इमं अपवादं जिगुच्छन्तो अत्तनो हिरोत्तप्पभेदभयेन. अपि च पब्बज्जापुञ्ञं नामेतं विञ्ञूहि बुद्धादीहि पसत्थं, तेहि च अनुट्ठितं, तस्मापि सहापि दुक्खेन सहापि दोमनस्सेन अस्सुमुखो रोदमानोपि ब्रह्मचरियवासं वसि, न तं विस्सज्जेसि. वुत्तञ्चेतं –
‘‘सद्धाय निक्खम्म पुन निवत्तो, सो एळमूगो चपलो वतायं;
एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियं;
विञ्ञुप्पसत्थञ्च ¶ सतञ्च ठानं, एवम्पहं पुञ्ञकरो भवामी’’ति. (जा. १.१०.६६);
९३. न ¶ कोचि एतं जानातीति एतं मम अनभिरतिमनं ब्रह्मचरियवासे अभिरतिविरहितचित्तं कोचि मनुस्सभूतो न जानाति. कस्मा? अहञ्हि कस्सचि नाचिक्खिं मम मानसे चित्ते अरति चरति पवत्ततीति कस्सचिपि न कथेसिं, तस्मा न कोचि मनुस्सभूतो एतं जानातीति.
‘‘सब्रह्मचारी ¶ मण्डब्यो, सहायो मे महाइसि;
पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि.
.
सब्रह्मचारीति तापसपब्बज्जाय समानसिक्खताय सब्रह्मचारी. मण्डब्योति एवंनामको. सहायोति गिहिकाले पब्बजितकाले च दळ्हमित्तताय पियसहायो. महाइसीति महानुभावो इसि. पुब्बकम्मसमायुत्तो, सूलमारोपनं लभीति कतोकासेन अत्तनो पुब्बकम्मेन युत्तो सूलारोपनं लभि, सूलं उत्तासितोति.
तत्रायं ¶ अनुपुब्बिकथा – अतीते वंसरट्ठे कोसम्बियं कोसम्बिको नाम राजा रज्जं कारेसि. तदा बोधिसत्तो अञ्ञतरस्मिं निगमे असीतिकोटिविभवस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति, नामेन दीपायनो नाम. तादिसस्सेव ब्राह्मणमहासालस्स पुत्तो ब्राह्मणकुमारो तस्स पियसहायो अहोसि, नामेन मण्डब्यो नाम. ते उभोपि अपरभागे मातापितूनं अच्चयेन कामेसु दोसं दिस्वा महादानं पवत्तेत्वा कामे पहाय ञातिमित्तपरिजनस्स रोदन्तस्स परिदेवन्तस्स निक्खमित्वा हिमवन्तप्पदेसे अस्समं कत्वा पब्बजित्वा उञ्छाचरियाय वनमूलफलाहारेन यापेन्तो परोपण्णासवस्सानि वसिंसु, कामच्छन्दं विक्खम्भेतुं नासक्खिंसु, ते झानमत्तम्पि न निब्बत्तेसुं.
ते लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्ता ¶ कासिरट्ठं सम्पापुणिंसु. तत्रेकस्मिं निगमे दीपायनस्स गिहिसहायो मण्डब्यो नाम पटिवसति. ते उभोपि तस्स सन्तिकं उपसङ्कमिंसु. सो ते दिस्वा अत्तमनो पण्णसालं कारेत्वा चतूहि पच्चयेहि उपट्ठहि. ते तत्थ तीणि चत्तारि वस्सानि वसित्वा तं आपुच्छित्वा चारिकं चरन्ता बाराणसिसमीपे अतिमुत्तकसुसाने वसिंसु. तत्थ दीपायनो ¶ यथाभिरन्तं विहरित्वा पुन तस्मिं निगमे मण्डब्यस्स अत्तनो सहायस्स सन्तिकं गतो. मण्डब्यतापसो तत्थेव वसि.
अथेकदिवसं एको चोरो अन्तोनगरे चोरिकं कत्वा धनसारं आदाय निक्खन्तो पटिबुद्धेहि गेहसामिकेहि नगरारक्खकमनुस्सेहि च अनुबद्धो निद्धमनेन निक्खमित्वा वेगेन सुसानं पविसित्वा तापसस्स पण्णसालद्वारे भण्डिकं छड्डेत्वा पलायि. मनुस्सा भण्डिकं दिस्वा ‘‘अरे दुट्ठजटिल, रत्तिं, चोरिकं कत्वा दिवा तापसवेसेन चरसी’’ति तज्जेत्वा पोथेत्वा तं आदाय रञ्ञो दस्सयिंसु. राजा अनुपपरिक्खित्वाव ‘‘सूले उत्तासेथा’’ति आह. तं सुसानं नेत्वा खदिरसूले आरोपयिंसु. तापसस्स सरीरे सूलं न पविसति. ततो निम्बसूलं आहरिंसु, तम्पि न पविसति. ततो अयसूलं आहरिंसु, तम्पि न पविसति. तापसो ‘‘किं नु खो मे पुब्बकम्म’’न्ति चिन्तेसि. तस्स जातिस्सरञाणं उप्पज्जि. तेन पुब्बकम्मं अद्दस – सो किर पुरिमत्तभावे वड्ढकीपुत्तो हुत्वा पितु रुक्खतच्छनट्ठानं गन्त्वा एकं मक्खिकं गहेत्वा कोविळारसकलिकाय सूलेन विय विज्झि. तस्स तं पापं इमस्मिं ठाने ओकासं लभि. सो ‘‘न सक्का इतो पापतो मुच्चितु’’न्ति ञत्वा राजपुरिसे आह – ‘‘सचे मं सूले उत्तासेतुकामत्थ, कोविळारसूलं आहरथा’’ति. ते तथा कत्वा तं सूले उत्तासेत्वा आरक्खं दत्वा पक्कमिंसु.
तदा ¶ कण्हदीपायनो ‘‘चिरदिट्ठो मे सहायो’’ति मण्डब्यस्स सन्तिकं आगच्छन्तो तं पवत्तिं सुत्वा तं ठानं गन्त्वा एकमन्तं ठितो ‘‘किं, सम्म, कारकोसी’’ति पुच्छित्वा ‘‘अकारकोम्ही’’ति वुत्ते ‘‘अत्तनो मनोपदोसं रक्खितुं सक्खि न सक्खी’’ति पुच्छि. ‘‘सम्म, येहि अहं गहितो, नेव तेसं न रञ्ञो उपरि मय्हं मनोपदोसो ¶ अत्थी’’ति. ‘‘एवं सन्ते तादिसस्स सीलवतो छाया मय्हं सुखा’’ति वत्वा कण्हदीपायनो सूलं निस्साय निसीदि. आरक्खकपुरिसा तं पवत्तिं रञ्ञो आरोचेसुं. राजा ‘‘अनिसामेत्वा मे कत’’न्ति वेगेन तत्थ गन्त्वा ‘‘कस्मा, भन्ते, त्वं सूलं निस्साय निसिन्नोसी’’ति दीपायनं पुच्छि. ‘‘महाराज, इमं तापसं रक्खन्तो निसिन्नोस्मी’’ति. ‘‘किं पन त्वं इमस्स कारकभावं ञत्वा एवं करोसी’’ति. सो कम्मस्स अविसोधितभावं आचिक्खि. अथस्स दीपायनो ‘‘रञ्ञा नाम निसम्मकारिना भवितब्बं.
‘‘अलसो ¶ गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधू’’ति. (जा. १.४.१२७; १.५.४; १.१०.१५३; १.१५.२२९) –
आदीनि वत्वा धम्मं देसेसि.
राजा मण्डब्यतापसस्स निद्दोसभावं ञत्वा ‘‘सूलं हरथा’’ति आणापेसि. सूलं हरन्ता हरितुं नासक्खिंसु. मण्डब्यो आह – ‘‘महाराज, अहं पुब्बे कतकम्मदोसेन एवरूपं अयसं पत्तो, मम सरीरतो सूलं हरितुं न सक्का, सचेपि मय्हं जीवितं दातुकामो, ककचेन इमं सूलं चम्मसमं कत्वा छिन्दापेही’’ति. राजा तथा कारेसि. सूलं अन्तोयेव अहोसि, न कञ्चि पीळं जनेसि. तदा किर सुखुमं सकलिकहीरं गहेत्वा मक्खिकाय वच्चमग्गं पवेसेसि, तं तस्स अन्तो एव अहोसि. सो तेन कारणेन अमरित्वा, अत्तनो आयुक्खयेनेव मरि, तस्मा अयम्पि न मतोति. राजा तापसे वन्दित्वा खमापेत्वा उभोपि उय्यानेयेव वसापेन्तो पटिजग्गि. ततो पट्ठाय सो आणिमण्डब्यो नाम जातो. सो राजानं उपनिस्साय तत्थेव वसि. दीपायनो पन तस्स वणं फासुकं करित्वा अत्तनो गिहिसहायमण्डब्येन कारितं पण्णसालमेव गतो. तेन वुत्तं –
‘‘तमहं ¶ उपट्ठहित्वान, आरोग्यमनुपापयिं;
आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्सम’’न्ति.
तत्थ आपुच्छित्वानाति मय्हं सहायं मण्डब्यतापसं आपुच्छित्वा. यं मय्हं सकमस्समन्ति यं तं मय्हं गिहिसहायेन मण्डब्यब्राह्मणेन कारितं सकं मम सन्तकं अस्समपदं पण्णसाला, तं उपागञ्छिं.
९६. तं पन पण्णसालं पविसन्तं दिस्वा सहायस्स आरोचेसुं. सो सुत्वाव तुट्ठचित्तो सपुत्तदारो बहुगन्धमालफाणितादीनि आदाय पण्णसालं ¶ गन्त्वा दीपायनं वन्दित्वा पादे धोवित्वा पानकं पायेत्वा आणिमण्डब्यस्स पवत्तिं सुणन्तो निसीदि. अथस्स पुत्तो यञ्ञदत्तकुमारो नाम चङ्कमनकोटियं गेण्डुकेन कीळि. तत्थ चेकस्मिं वम्मिके आसिविसो वसति. कुमारेन भूमियं पहतगेण्डुको गन्त्वा वम्मिकबिले आसिविसस्स मत्थके पति. कुमारो अजानन्तो बिले हत्थं पवेसेसि.
अथ नं कुद्धो आसिविसो हत्थे डंसि. सो विसवेगेन मुच्छितो तत्थेव पति. अथस्स मातापितरो सप्पेन दट्ठभावं ञत्वा कुमारं उक्खिपित्वा तापसस्स पादमूले निपज्जापेत्वा ‘‘भन्ते, ओसधेन वा मन्तेन वा पुत्तकं नो नीरोगं करोथा’’ति आहंसु. सो ‘‘अहं ओसधं न जानामि, नाहं वेज्जकम्मं करिस्सामि, पब्बजितोम्ही’’ति. ‘‘तेन हि, भन्ते, इमस्मिं कुमारके मेत्तं कत्वा सच्चकिरियं करोथा’’ति. तापसो ‘‘साधु सच्चकिरियं करिस्सामी’’ति वत्वा यञ्ञदत्तस्स सीसे हत्थं ठपेत्वा सच्चकिरियं ¶ अकासि. तेन वुत्तं ‘‘सहायो ब्राह्मणो मय्ह’’न्तिआदि.
तत्थ आगञ्छुं पाहुनागतन्ति अतिथिअभिगमनं अभिगमिंसु.
९७. वट्टमनुक्खिपन्ति खिपनवट्टसण्ठानताय ‘‘वट्ट’’न्ति लद्धनामं गेण्डुकं अनुक्खिपन्तो, गेण्डुककीळं कीळन्तोति अत्थो. आसिविसमकोपयीति भूमियं पटिहतो हुत्वा वम्मिकबिलगतेन गेण्डुकेन तत्थ ठितं कण्हसप्पं सीसे पहरित्वा रोसेसि.
९८. वट्टगतं मग्गं, अन्वेसन्तोति तेन वट्टेन गतं मग्गं गवेसन्तो. आसिविसस्स हत्थेन, उत्तमङ्गं परामसीति वम्मिकबिलं पवेसितेन अत्तनो हत्थेन आसीविसस्स सीसं फुसि.
९९. विसबलस्सितोति ¶ विसबलनिस्सितो अत्तनो विसवेगं निस्साय उप्पज्जनकसप्पो. अडंसि दारकं खणेति तस्मिं परामसितक्खणे एव तं ब्राह्मणकुमारं डंसि.
१००. सहदट्ठोति डंसेन सहेव, दट्ठसमकालमेव. आसिविसेनाति घोरविसेन. तेनाति तेन दारकस्स विसवेगेन मुच्छितस्स ¶ भूमियं पतनेन अहं दुक्खितो अहोसिं. मम वाहसि तं दुक्खन्ति तं दारकस्स मातापितूनञ्च दुक्खं मम वाहसि, मय्हं सरीरे विय मम करुणाय वाहेसि.
१०१. त्याहन्ति ते तस्स दारकस्स मातापितरो अहं ‘‘मा सोचथ, मा परिदेवथा’’तिआदिना नयेन समस्सासेत्वा. सोकसल्लितेति सोकसल्लवन्ते. अग्गन्ति सेट्ठं ततो एव वरं उत्तमं सच्चकिरियं अकासिं.
१०२. इदानि तं सच्चकिरियं सरूपेन दस्सेतुं ‘‘सत्ताहमेवा’’ति गाथमाह.
तत्थ सत्ताहमेवाति पब्बजितदिवसतो पट्ठाय सत्त अहानि एव. पसन्नचित्तोति कम्मफलसद्धाय पसन्नमानसो. पुञ्ञत्थिकोति पुञ्ञेन अत्थिको, धम्मच्छन्दयुत्तो. अथापरं यं चरितन्ति अथ तस्मा सत्ताहा उत्तरि यं मम ब्रह्मचरियचरणं.
१०३. अकामकोवाहीति पब्बज्जं अनिच्छन्तो एव. एतेन सच्चेन सुवत्थि होतूति सचे अतिरेकपञ्ञासवस्सानि अनभिरतिवासं वसन्तेन मया कस्सचि अजानापितभावो सच्चो, एतेन सच्चेन यञ्ञदत्तकुमारस्स सोत्थि होतु, जीवितं पटिलभतूति.
एवं ¶ पन महासत्तेन सच्चकिरियाय कताय यञ्ञदत्तस्स सरीरतो विसं भस्सित्वा पथविं पाविसि. कुमारो अक्खीनि उम्मीलेत्वा मातापितरो ओलोकेत्वा ‘‘अम्म, ताता’’ति वत्वा वुट्ठासि. तेन वुत्तं –
‘‘सह सच्चे कते मय्हं, विसवेगेन वेधितो;
अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो’’ति.
तस्सत्थो – मम सच्चकरणेन सह समानकालमेव ततो पुब्बे विसवेगेन वेधितो कम्पितो ¶ विसञ्ञिभावेन अबुज्झित्वा ठितो विगतविसत्ता पटिलद्धसञ्ञो सहसा वुट्ठासि. सो माणवो कुमारो विसवेगाभावेन अरोगो च अहोसीति.
इदानि सत्था तस्सा अत्तनो सच्चकिरियाय परमत्थपारमिभावं दस्सेन्तो ‘‘सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति आह. तं उत्तानत्थमेव ¶ . जातकट्ठकथायं (जा. अट्ठ. ४.१०.६२) पन ‘‘महासत्तस्स सच्चकिरियाय कुमारस्स थनप्पदेसतो उद्धं विसं भस्सित्वा विगतं. दारकस्स पितु सच्चकिरियाय कटितो उद्धं, मातु सच्चकिरियाय अवसिट्ठसरीरतो विसं भस्सित्वा विगत’’न्ति आगतं. तथा हि वुत्तं –
‘‘यस्मा दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले;
न चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च;
अकामको वापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु;
हतं विसं जीवतु यञ्ञदत्तो.
‘‘आसीविसो तात पहूततेजो, यो तं अदंसी पतरा उदिच्च;
तस्मिञ्च मे अप्पियताय अज्ज, पितरि च ते नत्थि कोचि विसेसो;
एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो’’ति.
तत्थ वासकालेति वसनत्थाय गेहं आगतकाले. न चापि ¶ मे अप्पियतं अवेदुन्ति बहुस्सुतापि समणब्राह्मणा अयं नेव दानं अभिनन्दति, न अम्हेति इमं मम अप्पियभावं नेव जानिंसु. अहञ्हि ते पियचक्खूहियेव ओलोकेमीति दीपेति. एतेन सच्चेनाति सचे अहं ददमानोपि विपाकं असद्दहित्वा अत्तनो अनिच्छाय देमि, अनिच्छभावञ्च मे परे न जानन्ति, एतेन सच्चेन सुवत्थि होतूति अत्थो. इतरगाथाय, ताताति पुत्तं आलपति. पहूततेजोति बलवविसो. पतराति पदरा, अयमेव वा पाठो. उदिच्चाति उद्धं गन्त्वा, वम्मिकबिलतो उट्ठहित्वाति अत्थो. इदं वुत्तं होति – तात यञ्ञदत्त, तस्मिञ्च आसिविसे तव च पितरि अप्पियभावेन मय्हं कोचि विसेसो नत्थि, तञ्च पन अप्पियभावं ठपेत्वा अज्ज मया न कोचि जानापितपुब्बो, सचे एतं सच्चं, एतेन सच्चेन सुवत्थि होतूति.
एवं ¶ बोधिसत्तो कुमारे अरोगे जाते तस्स पितरं ‘‘दानं ददन्तेन नाम कम्मञ्च फलञ्च ¶ सद्दहित्वा दातब्ब’’न्ति कम्मफलसद्धाय निवेसेत्वा सयं अनभिरतिं विनोदेत्वा झानाभिञ्ञायो उप्पादेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो अहोसि.
तदा मण्डब्यो आनन्दत्थेरो अहोसि, तस्स भरिया विसाखा, पुत्तो राहुलत्थेरो, आणिमण्डब्यो सारिपुत्तत्थेरो, कण्हदीपायनो लोकनाथो.
तस्स इध पाळिया आरुळ्हा सच्चपारमी, सेसा च पारमियो हेट्ठा वुत्तनयेनेव निद्धारेतब्बा. तथा अनवसेसमहाभोगपरिच्चागादयो गुणानुभावा विभावेतब्बाति.
कण्हदीपायनचरियावण्णना निट्ठिता.
१२. महासुतसोमचरियावण्णना
१०५. द्वादसमे सुतसोमो महीपतीति एवंनामो खत्तियो. महासत्तो हि तदा कुरुरट्ठे इन्दपत्थनगरे कोरब्यस्स रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति. तं सुतवित्तताय चन्दसमानसोम्मवरवण्णताय च ‘‘सुतसोमो’’ति सञ्जानिंसु. तं वयप्पत्तं सब्बसिप्पनिप्फत्तिप्पत्तं मातापितरो ¶ रज्जे अभिसिञ्चिंसु. गहितो पोरिसादेनाति पुरिसानं मनुस्सानं अदनतो खादनतो ‘‘पोरिसादो’’ति लद्धनामेन बाराणसिरञ्ञा देवताबलिकम्मत्थं गहितो.
बाराणसिराजा हि तदा मंसं विना अभुञ्जन्तो अञ्ञं मंसं अलभन्तेन भत्तकारकेन मनुस्समंसं खादापितो रसतण्हाय बद्धो हुत्वा मनुस्से घातेत्वा मनुस्समंसं खादन्तो ‘‘पोरिसादो’’ति लद्धनामो अमच्चपारिसज्जप्पमुखेहि नागरेहि नेगमजानपदेहि च उस्साहितेन काळहत्थिना नाम अत्तनो सेनापतिना ‘‘देव, यदि रज्जेन अत्थिको मनुस्समंसखादनतो विरमाही’’ति वुत्तो ‘‘रज्जं पजहन्तोपि मनुस्समंसखादनतो न ओरमिस्सामी’’ति वत्वा तेहि रट्ठा पब्बाजितो ¶ अरञ्ञं पविसित्वा एकस्मिं निग्रोधरुक्खमूले वसन्तो खाणुप्पहारेन पादे जातस्स वणस्स फासुभावाय ‘‘सकलजम्बुदीपे एकसतखत्तियानं गललोहितेन बलिकम्मं करिस्सामी’’ति देवताय आयाचनं कत्वा सत्ताहं अनाहारताय वणे फासुके जाते ‘‘देवतानुभावेन मे सोत्थि अहोसी’’ति सञ्ञाय ‘‘देवताय बलिकम्मत्थं राजानो ¶ आनेस्सामी’’ति गच्छन्तो अतीतभवे सहायभूतेन यक्खेन समागन्त्वा तेन दिन्नमन्तबलेन अधिकतरथामजवपरक्कमससम्पन्नो हुत्वा सत्ताहब्भन्तरेयेव सतराजानो आनेत्वा अत्तनो वसननिग्रोधरुक्खे ओलम्बेत्वा बलिकम्मकरणसज्जो अहोसि.
अथ तस्मिं रुक्खे अधिवत्था देवता तं बलिकम्मं अनिच्छन्ती ‘‘उपायेन नं निसेधेस्सामी’’ति पब्बजितरूपेन तस्स अत्तानं दस्सेत्वा तेन अनुबद्धो तियोजनं गन्त्वा पुन अत्तनो दिब्बरूपमेव दस्सेत्वा ‘‘त्वं मुसावादी तया ‘सकलजम्बुदीपे राजानो आनेत्वा बलिकम्मं करिस्सामी’ति पटिस्सुतं. इदानि ये वा ते वा दुब्बलराजानो आनेसि. जम्बुदीपे जेट्ठकं सुतसोमराजानं सचे नानेस्ससि, न मे ते बलिकम्मेन अत्थो’’ति आह.
सो ‘‘दिट्ठा मे अत्तनो देवता’’ति तुसित्वा ‘‘सामि, मा चिन्तयि, अहं अज्जेव सुतसोमं आनेस्सामी’’ति वत्वा वेगेन मिगाजिनउय्यानं गन्त्वा असंविहिताय आरक्खाय पोक्खरणिं ओतरित्वा पदुमिनिपत्तेन सीसं पटिच्छादेत्वा अट्ठासि. तस्मिं ¶ अन्तोउय्यानगतेयेव बलवपच्चूसे समन्ता तियोजनं आरक्खं गण्हिंसु. महासत्तो पातोव अलङ्कतहत्थिक्खन्धवरगतो चतुरङ्गिनिया सेनाय नगरतो निक्खमि. तदा तक्कसिलतो नन्दो नाम ब्राह्मणो चतस्सो सतारहगाथायो गहेत्वा वीसयोजनसतं मग्गं अतिक्कम्म तं नगरं पत्तो राजानं पाचीनद्वारेन निक्खमन्तं दिस्वा हत्थं उक्खिपित्वा ‘‘जयतु भवं, महाराजा’’ति वत्वा जयापेसि.
राजा हत्थिना तं उपसङ्कमित्वा ‘‘कुतो नु, त्वं ब्राह्मण, आगच्छसि, किमिच्छसि, किं ते दज्ज’’न्ति आह. ब्राह्मणो ‘‘तुम्हे ‘सुतवित्तका’ति सुत्वा चतस्सो सतारहगाथायो आदाय तुम्हाकं देसेतुं आगतोम्ही’’ति आह. महासत्तो तुट्ठमानसो हुत्वा ‘‘अहं उय्यानं ¶ गन्त्वा न्हायित्वा आगन्त्वा सोस्सामि, त्वं मा उक्कण्ठी’’ति वत्वा ‘‘गच्छथ ब्राह्मणस्स असुकगेहे निवासं घासच्छादनञ्च संविदहथा’’ति आणापेत्वा उय्यानं पविसित्वा महन्तं आरक्खं संविधाय ओळारिकानि आभरणानि ओमुञ्चित्वा मस्सुकम्मं कारेत्वा उब्बट्टितसरीरो पोक्खरणिया राजविभवेन न्हायित्वा पच्चुत्तरित्वा उदकग्गहणसाटके निवासेत्वा अट्ठासि.
अथस्स गन्धमालालङ्कारे उपहरिंसु. पोरिसादो ‘‘अलङ्कतकाले राजा भारिको भविस्सति, सल्लहुककालेयेव नं गण्हिस्सामी’’ति नदन्तो खग्गं परिवत्तेन्तो ‘‘अहमस्मि पोरिसादो’’ति नामं सावेत्वा उदका निक्खमि. तस्स सद्दं सुत्वा हत्थारोहादयो हत्थिआदितो भस्सिंसु. बलकायो दूरे ठितो ततोव पलायि. इतरो अत्तनो आवुधानि छड्डेत्वा उरेन निपज्जि. पोरिसादो ¶ राजानं उक्खिपित्वा खन्धे निसीदापेत्वा सम्मुखट्ठानेयेव अट्ठारसहत्थं पाकारं लङ्घित्वा पुरतो पगलितमदमत्तवरवारणे कुम्भे अक्कमित्वा पब्बतकूटानि विय पातेन्तो वातजवानिपि अस्सरतनानि पिट्ठियं अक्कमित्वा पातेन्तो रथसीसे अक्कमित्वा पातेन्तो भमरिकं भमन्तो विय नीलकानि निग्रोधपत्तानि मद्दन्तो विय एकवेगेनेव तियोजनमग्गं गन्त्वा कञ्चि अनुबन्धन्तं ¶ अदिस्वा सणिकं गच्छन्तो सुतसोमस्स केसेहि उदकबिन्दूनि अत्तनो उपरि पतन्तानि ‘‘अस्सुबिन्दूनी’’ति सञ्ञाय ‘‘किमिदं सुतसोमोपि मरणं अनुसोचन्तो रोदती’’ति आह.
महासत्तो ‘‘नाहं मरणतो अनुसोचामि, कुतो रोदना, अपि च खो सङ्गरं कत्वा सच्चापनं नाम पण्डितानं आचिण्णं, तं न निप्फज्जती’’ति अनुसोचामि. कस्सपदसबलेन देसिता चतस्सो सतारहगाथायो आदाय तक्कसिलतो आगतस्स ब्राह्मणस्स आगन्तुकवत्तं कारेत्वा ‘‘न्हायित्वा आगन्त्वा सुणिस्सामि, याव ममागमना आगमेही’’ति सङ्गरं कत्वा उय्यानं गतो, त्वञ्च ता गाथायो सोतुं अदत्वा मं गण्हीति. तेन वुत्तं –
‘‘गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरि’’न्ति.
तत्थ ब्राह्मणे सङ्गरं सरिन्ति नन्दब्राह्मणे अत्तना कतं पटिञ्ञं अनुस्सरिं.
१०६. आवुणित्वा ¶ करत्तलेति तत्थ तत्थ उय्यानादीसु गन्त्वा अत्तनो बलेन आनीतानं एकसतखत्तियानं हत्थतले छिद्दं कत्वा रुक्खे लम्बनत्थं रज्जुं पटिमुञ्चित्वा. एतेसं पमिलापेत्वाति एते एकसतखत्तिये जीवग्गाहं गहेत्वा उद्धंपादे अधोसिरे कत्वा पण्हिया सीसं पहरन्तो भमणवसेन हत्थतले आवुणित्वा रुक्खे आलम्बनवसेन सब्बसो आहारूपच्छेदेन च सब्बथा पमिलापेत्वा विसोसेत्वा खेदापेत्वाति अत्थो. यञ्ञत्थेति बलिकम्मत्थे साधेतब्बे. उपनयी ममन्ति मं उपनेसि.
१०७. तथा उपनीयमानो पन महासत्तो पोरिसादेन ‘‘किं त्वं मरणतो भायसी’’ति वुत्ते ‘‘नाहं मरणतो भायामि, तस्स पन ब्राह्मणस्स मया कतो सङ्गरो न परिमोचितो’’ति अनुसोचामि. ‘‘सचे मं विस्सज्जेस्ससि, तं धम्मं सुत्वा तस्स च सक्कारसम्मानं कत्वा पुन आगमिस्सामी’’ति. ‘‘नाहमिदं सद्दहामि, यं त्वं मया विस्सज्जितो गन्त्वा पुन मम हत्थं आगमिस्सासी’’ति. ‘‘सम्म पोरिसाद, मया सद्धिं एकाचरियकुले सिक्खितो सहायो हुत्वा ¶ ‘अहं जीवितहेतुपि न मुसा कथेमी’ति किं न सद्दहसी’’ति? किञ्चापि मे एतेन वाचामत्तकेन –
‘‘असिञ्च ¶ सत्तिञ्च परामसामि, सपथम्पि ते सम्म अहं करोमि;
तया पमुत्तो अनणो भवित्वा, सच्चानुरक्खी पुनरावजिस्स’’न्ति. (जा. २.२१.४०७) –
महासत्तेन इमाय गाथाय वुत्ताय पोरिसादो ‘‘अयं सुतसोमो ‘खत्तियेहि अकत्तब्बं सपथं करोमी’ति वदति, गन्त्वा अनागच्छन्तोपि मम हत्थतो न मुच्चिस्सती’’ति चिन्तेत्वा –
‘‘यो ते कतो सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;
तं सङ्गरं ब्राह्मण सप्पदाय, सच्चानुरक्खी पुनरावजस्सू’’ति. (जा. २.२१.४०८) –
विस्सज्जेसि.
महासत्तो ¶ राहुमुखा मुत्तो चन्दो विय नागबलो थामसम्पन्नो खिप्पमेव तं नगरं सम्पापुणि. सेनापिस्स ‘‘सुतसोमराजा पण्डितो, पोरिसादं दमेत्वा सीहमुखा पमुत्तमत्तवरवारणो विय आगमिस्सती’’ति च ‘‘राजानं पोरिसादस्स दत्वा आगता’’ति गरहभयेन च बहिनगरेयेव निविट्ठा तं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा वन्दित्वा ‘‘कच्चित्थ, महाराज, पोरिसादेन न किलमितो’’ति पटिसन्थारं कत्वा ‘‘पोरिसादेन मय्हं मातापितूहिपि दुक्करं कतं, तथारूपो नाम चण्डो साहसिको ममं सद्दहित्वा मं विस्सज्जेसी’’ति वुत्ते राजानं अलङ्करित्वा हत्थिक्खन्धं आरोपेत्वा परिवारेत्वा नगरं पाविसि. तं दिस्वा सब्बे नागरा तुसिंसु.
सोपि धम्मसोण्डताय मातापितरोपि अनुपसङ्कमित्वा निवेसनं गन्त्वा ब्राह्मणं पक्कोसापेत्वा तस्स महन्तं सक्कारसम्मानं कत्वा धम्मगरुताय सयं नीचासने निसीदित्वा ‘‘तुम्हेहि मय्हं आभता सतारहगाथा सुणोमि आचरिया’’ति आह. ब्राह्मणो महासत्तेन याचितकाले गन्धेहि हत्थे उब्बट्टेत्वा पसिब्बकतो मनोरमं पोत्थकं नीहरित्वा उभोहि हत्थेहि गहेत्वा ‘‘तेन हि ¶ , महाराज, सुणोही’’ति पोत्थकं वाचेन्तो गाथा अभासि –
‘‘सकिदेव ¶ सुतसोम, सब्भि होति समागमो;
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो.
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.
‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति. (जा. २.२१.४११-४१४, ४४५-४४८);
ता ¶ सुत्वा महासत्तो ‘‘सफलं मे आगमन’’न्ति तुट्ठचित्तो ‘‘इमा गाथा नेव सावकभासिता, न इसिभासिता, न कविभासिता, न देवभासिता, सब्बञ्ञुनाव भासिता. किं नु खो अग्घ’’न्ति चिन्तेन्तो ‘‘इमं सकलम्पि चक्कवाळं याव ब्रह्मलोका सत्तरतनपुण्णं कत्वा दिन्नेपि नेव अनुच्छविकं कतं नाम होति, अहं खो पनस्स तियोजनसतिके कुरुरट्ठे सत्तयोजनिके इन्दपत्थनगरे रज्जं दातुं पहोमि. रज्जं कातुं पनस्स भाग्यं नत्थि, तथा हिस्स अङ्गलक्खणानुसारेन अप्पानुभावता दिस्सति, तस्मा दिन्नम्पि रज्जं न इमस्मिं तिट्ठती’’ति चिन्तेत्वा ‘‘आचरिय, तुम्हे अञ्ञेसं खत्तियानं इमा गाथायो देसेत्वा किं लभथा’’ति पुच्छि. ‘‘एकेकाय सतं सतं, महाराज, तेनेव सतारहगाथा नाम जाता’’ति. अथस्स महासत्तो ‘‘त्वं आचरिय, अत्तना गहेत्वा विचरणभण्डस्स अग्घं न जानासी’’ति.
‘‘सहस्सिया ¶ इमा गाथा, नयिमा गाथा सतारहा;
चत्तारि त्वं सहस्सानि, खिप्पं गण्हाहि ब्राह्मणा’’ति. (जा. २.२१.४१५);
चत्तारि सहस्सानि दापेत्वा एकञ्च सुखयानकं दत्वा महता सक्कारसम्मानेनेव तं उय्योजेत्वा मातापितरो वन्दित्वा ‘‘अहं ब्राह्मणेन आभतं सद्धम्मरतनं पूजेत्वा तस्स च सक्कारसम्मानं कत्वा आगमिस्सामीति पोरिसादस्स पटिञ्ञं दत्वा आगतो. तत्थ यं ब्राह्मणस्स ¶ कत्तब्बं पटिपज्जितब्बं तं कतं, इदानि पोरिसादस्स सन्तिकं गमिस्सामी’’ति वुत्वा ‘‘तेन हि, तात सुतसोम, किं नामेतं कथेसि, चतुरङ्गिनिया सेनाय चोरं गण्हिस्साम, मा गच्छ चोरस्स सन्तिक’’न्ति याचिंसु. सोळससहस्सा नाटकित्थियो सेसपरिजनापि ‘‘अम्हे अनाथे कत्वा कुहिं गच्छसि देवा’’ति परिदेविंसु. ‘‘पुनपि किर राजा चोरस्स सन्तिकं गमिस्सती’’ति एककोलाहलं अहोसि.
महासत्तो ‘‘पटिञ्ञाय सच्चापनं नाम साधूनं सप्पुरिसानं आचिण्णं, सोपि ममं सद्दहित्वा विस्सज्जेसि, तस्मा गमिस्सामियेवा’’ति मातापितरो वन्दित्वा सेसजनं अनुसासेत्वा अस्सुमुखेन नानप्पकारं परिदेवन्तेन इत्थागारादिना जनेन अनुगतो नगरा निक्खम्म तं जनं निवत्तेतुं मग्गे दण्डकेन तिरियं लेखं कत्वा ‘‘इमं मम लेखं मा अतिक्कमिंसू’’ति ¶ वत्वा अगमासि. महाजनो तेजवतो महासत्तस्स आणं अतिक्कमितुं असक्कोन्तो महासद्देन कन्दित्वा रोदित्वा निवत्ति. बोधिसत्तो आगतमग्गेनेव तस्स सन्तिकं अगमासि. तेन वुत्तं ‘‘अपुच्छि मं पोरिसादो’’तिआदि.
तत्थ किं त्वं इच्छसि निसज्जन्ति त्वं अत्तनो नगरं गन्तुं मम हत्थतो निस्सज्जनं किं इच्छसि, त्वं ‘‘मया तक्कसिलादीसु चिरपरिचितो सच्चवादी चा’’ति वदसि, तस्मा यथा मति ते काहामि, यथारुचि ते करिस्सामि. यदि मे त्वं पुनेहिसीति सचे पुन त्वं एकंसेनेव मम सन्तिकं आगमिस्ससि.
१०८. पण्हे आगमनं ममाति पगेव मम आगमनं तस्स ¶ पोरिसादस्स पटिस्सुणित्वा पातोव आगमिस्सामीति पटिस्सवं कत्वा. रज्जं निय्यातयिं तदाति तदा पोरिसादस्स सन्तिकं गन्तुकामो ‘‘इदं वो रज्जं पटिपज्जथा’’ति मातापितूनं तियोजनसतिकं रज्जं निय्यातेसिं.
१०९. कस्मा पन रज्जं निय्यातयिन्ति? अनुस्सरित्वा सतं धम्मन्ति यस्मा पन पटिञ्ञाय सच्चापनं नाम सतं साधूनं महाबोधिसत्तानं पवेणी कुलवंसो, तस्मा तं सच्चपारमिताधम्मं पुब्बकं पोराणं जिनेहि बुद्धादीहि सेवितं अनुस्सरित्वा सच्चं अनुरक्खन्तो तस्स ब्राह्मणस्स धनं दत्वा अत्तनो जीवितं परिच्चजित्वा पोरिसादं उपागमिं.
११०. नत्थि मे संसयो तत्थाति तस्मिं पोरिसादस्स सन्तिकं गमने ‘‘अयं मं किं नु ¶ खो घातेस्सति, उदाहु नो’’ति मय्हं संसयो नत्थि. ‘‘चण्डो साहसिको मया सद्धिं एकसतखत्तिये देवताय बलिकम्मकरणसज्जो एकन्तेनेव घातेस्सती’’ति जानन्तो एव केवलं सच्चवाचं अनुरक्खन्तो अत्तनो जीवितं परिच्चजित्वा तं उपागमिं. यस्मा चेतदेवं, तस्मा सच्चेन मे समो नत्थि, एसा मे परमत्थभावप्पत्ता सच्चपारमीति.
उपागते पन महासत्ते विकसितपुण्डरीकपदुमसस्सिरिकमस्स मुखं दिस्वा ‘‘अयं विगतमरणभयो हुत्वा आगतो, किस्स नु खो एस आनुभावो’’ति चिन्तेन्तो ‘‘तस्स मञ्ञे धम्मस्स सुतत्ता अयं एवं तेजवा ¶ निब्भयो च जातो, अहम्पि तं सुत्वा तेजवा निब्भयो च भविस्सामी’’ति सन्निट्ठानं कत्वा पोरिसादो महासत्तं आह – ‘‘सुणोम सतारहगाथायो यासं सवनत्थं त्वं अत्तनो नगरं गतो’’ति.
तं सुत्वा बोधिसत्तो ‘‘अयं पोरिसादो पापधम्मो, इमं थोकं निग्गहेत्वा लज्जापेत्वा कथेस्सामी’’ति –
‘‘अधम्मिकस्स लुद्दस्स, निच्चं लोहितपाणिनो;
नत्थि सच्चं कुतो धम्मो, किं सुतेन करिस्ससी’’ति. (जा. २.२१.४२७) –
वत्वा पुन तेन सुट्ठुतरं सञ्जातसवनादरेन –
‘‘सुत्वा धम्मं विजानन्ति, नरा कल्याणपापकं;
अपि गाथा सुणित्वान, धम्मे मे रमते मनो’’ति. (जा. २.२१.४४४) –
वुत्ते ¶ ‘‘अयं अतिविय सञ्जातादरो सोतुकामो, हन्दस्स कथेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि सम्म, साधुकं सुणोहि मनसिकरोही’’ति वत्वा नन्दब्राह्मणेन कथितनियामेनेव गाथानं सक्कच्चं थुतिं कत्वा छकामावचरदेवलोके एककोलाहलं कत्वा देवतासु साधुकारं ददमानासु महासत्तो पोरिसादस्स –
‘‘सकिदेव ¶ महाराज, सब्भि होति समागमो;
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो.
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.
‘‘जीरन्ति वे राजरथा सुचित्ता, अत्थो सरीरम्पि जरं उपेति;
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.
‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति. (जा. २.२१.४११-४१४) –
धम्मं ¶ कथेसि. तस्स तेन सुकथितत्ता चेव अत्तनो च पुञ्ञानुभावेन गाथा सुणन्तस्सेव सकलसरीरं पञ्चवण्णाय पीतिया परिपूरि. सो बोधिसत्ते मुदुचित्तो हुत्वा ‘‘सम्म सुतसोम, दातब्बयुत्तकं हिरञ्ञादिं न पस्सामि, एकेकाय गाथाय एकेकं वरं दस्सामी’’ति आह. अथ नं महासत्तो ‘‘त्वं अत्तनोपि हितानि अजानन्तो परस्स किं नाम वरं दस्ससी’’ति अपसादेत्वा पुन तेन ‘‘वरं गण्हथा’’ति याचितो सब्बपठमं ‘‘अहं चिरकालं तं अरोगं पस्सेय्य’’न्ति वरं याचि. सो ‘‘अयं इदानि मे वधित्वा मंसं खादितुकामस्स महानत्थकरस्स मय्हमेव जीवितमिच्छती’’ति तुट्ठमानसो वञ्चेत्वा वरस्स गहितभावं अजानन्तो अदासि. महासत्तो हि उपायकुसलताय तस्स चिरं जीवितुकामतापदेसेन अत्तनो जीवितं याचि. अथ ‘‘परोसतं खत्तियानं जीवितं देही’’ति दुतियं वरं, तेसं सके रट्ठे पटिपादनं ततियं वरं, मनुस्समंसखादनतो विरमणं चतुत्थं वरं याचि. सो ¶ तीणि वरानि दत्वा चतुत्थं वरं अदातुकामो ‘‘अञ्ञं वरं गण्हाही’’ति वत्वापि महासत्तेन निप्पीळियमानो तम्पि अदासियेव.
अथ बोधिसत्तो पोरिसादं निब्बिसेवनं कत्वा तेनेव राजानो मोचापेत्वा भूमियं निपज्जापेत्वा दारकानं कण्णतो सुत्तवट्टि विय सणिकं रज्जुयो नीहरित्वा पोरिसादेन एकं तचं आहरापेत्वा पासाणेन घंसित्वा सच्चकिरियं कत्वा तेसं हत्थतलानि मक्खेसि. तङ्खणं एव फासुकं अहोसि. द्वीहतीहं तत्थेव वसित्वा ते अरोगे कारेत्वा तेहि सद्धिं अभिज्जनकसभावं ¶ मित्तसन्थवं कारेत्वा तेहि सद्धिं तं बाराणसिं नेत्वा रज्जे पतिट्ठापेत्वा ‘‘अप्पमत्ता होथा’’ति ते राजानो अत्तनो अत्तनो नगरं पेसेत्वा इन्दपत्थनगरतो आगताय अत्तनो चतुरङ्गिनिया सेनाय परिवुतो अत्तनो नगरं गतो तुट्ठपमुदितेन नागरजनेन सम्परिवारियमानो अन्तेपुरं पविसित्वा मातापितरो वन्दित्वा महातलं अभिरुहि.
अथ महासत्तो छ दानसालायो कारेत्वा देवसिकं महादानानि पवत्तेन्तो सीलानि परिपूरेन्तो उपोसथं उपवसन्तो पारमियो अनुब्रूहेसि. तेपि राजानो महासत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने सग्गपुरं पूरयिंसु.
तदा पोरिसादो ¶ अङ्गुलिमालत्थेरो अहोसि, काळहत्थिअमच्चो सारिपुत्तत्थेरो, नन्दब्राह्मणो आनन्दत्थेरो, रुक्खदेवता महाकस्सपत्थेरो, राजानो बुद्धपरिसा, मातापितरो महाराजकुलानि, सुतसोममहाराजा लोकनाथो.
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियोपि निद्धारेतब्बा. तथा अलीनसत्तुचरियावण्णनाय (चरिया अट्ठ. २.७४ आदयो) विय महासत्तस्स गुणानुभावा विभावेतब्बाति.
महासुतसोमचरियावण्णना निट्ठिता.
सच्चपारमी निट्ठिता.
१३. सुवण्णसामचरियावण्णना
१११. तेरसमे ¶ सामो यदा वने आसिन्ति हिमवन्तस्मिं मिगसम्मताय नाम नदिया तीरे महति अरञ्ञे सामो नाम तापसकुमारो यदा अहोसि. सक्केन अभिनिम्मितोति सक्कस्स देवानमिन्दस्स उपदेससम्पत्तिया जातत्ता सक्केन निब्बत्तितो जनितो. तत्रायं अनुपुब्बिकथा – अतीते बाराणसितो अविदूरे नदिया तीरे एको नेसादगामो अहोसि. तत्थ जेट्ठनेसादस्स पुत्तो जातो. तस्स ‘‘दुकूलो’’ति नाममकंसु. तस्सा एव नदिया परतीरेपि एको नेसादगामो अहोसि. तत्थ जेट्ठनेसादस्स धीता जाता. तस्सा ‘‘पारिका’’ति नाममकंसु. ते उभोपि ब्रह्मलोकतो आगता सुद्धसत्ता. तेसं वयप्पत्तानं अनिच्छमानानंयेव आवाहविवाहं ¶ करिंसु. ते उभोपि किलेससमुद्दं अनोतरित्वा ब्रह्मानो विय एकतो वसिंसु. न च किञ्चि नेसादकम्मं करोन्ति.
अथ दुकूलं मातापितरो ‘‘तात, त्वं नेसादकम्मं न करोसि, नेव घरावासं इच्छसि, किं नाम करिस्ससी’’ति आहंसु. सो ‘‘तुम्हेसु अनुजानन्तेसु पब्बजिस्सामी’’ति आह. ‘‘तेन हि पब्बजाही’’ति. द्वेपि जना हिमवन्तं पविसित्वा यस्मिं ठाने मिगसम्मता नाम नदी हिमवन्ततो ओतरित्वा गङ्गं पत्ता, तं ठानं गन्त्वा गङ्गं पहाय मिगसम्मताभिमुखा अभिरुहिंसु. तदा ¶ सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को तं कारणं ञत्वा विस्सकम्मुना तस्मिं ठाने अस्समं मापेसि. ते तत्थ गन्त्वा पब्बजित्वा सक्कदत्तिये अस्समे कामावचरमेत्तं भावेत्वा पटिवसिंसु. सक्कोपि तेसं उपट्ठानं आगच्छति.
सो एकदिवसं ‘‘तेसं चक्खू परिहायिस्सन्ती’’ति ञत्वा उपसङ्कमित्वा ‘‘भन्ते, वो चक्खूनं अन्तरायो पञ्ञायति, पटिजग्गनकं पुत्तं लद्धुं वट्टति, जानामि तुम्हाकं सुद्धचित्ततं, तस्मा पारिकाय उतुनिकाले नाभिं हत्थेन परामसेय्याथ ¶ , एवं वो पुत्तो जायिस्सति, सो वो उपट्ठहिस्सती’’ति वत्वा पक्कामि. दुकूलपण्डितो तं कारणं पारिकाय आचिक्खित्वा तस्सा उतुनिकाले नाभिं परामसि. तदा बोधिसत्तो देवलोका चवित्वा तस्सा कुच्छिम्हि पटिसन्धिं गण्हि, सा दसमासच्चयेन सुवण्णवण्णं पुत्तं विजायि. तेनेवस्स ‘‘सुवण्णसामो’’ति नामं करिंसु. तं अपरभागे वड्ढित्वा सोळसवस्सुद्देसिकम्पि मातापितरो रक्खन्ता अस्समे निसीदापेत्वा सयमेव वनमूलफलाफलत्थाय गच्छन्ति.
अथेकदिवसं वने फलाफलं आदाय निवत्तित्वा अस्समपदतो अविदूरे मेघे उट्ठिते रुक्खमूलं पविसित्वा वम्मिकमत्थके ठितानं सरीरतो सेदगन्धमिस्सके उदके तस्मिं वम्मिकबिले ठितस्स आसिविसस्स नासापुटं पविट्ठे आसिविसो कुज्झित्वा नासावातेन पहरि. द्वे अन्धा हुत्वा परिदेवमाना विरविंसु. अथ महासत्तो ‘‘मम मातापितरो अतिचिरायन्ति, का नु खो तेसं पवत्ती’’ति पटिमग्गं गन्त्वा सद्दमकासि. ते तस्स सद्दं सञ्जानित्वा पटिसद्दं कत्वा पुत्तसिनेहेन ‘‘तात साम, इध परिपन्थो अत्थि, मा आगमी’’ति वत्वा सद्दानुसारेन सयमेव समागमिंसु. सो ‘‘केन वो कारणेन चक्खूनि विनट्ठानी’’ति पुच्छित्वा ‘‘तात, मयं न जानाम, देवे वस्सन्ते रुक्खमूले वम्मिकमत्थके ठिता, अथ न पस्सामा’’ति वुत्तमत्ते एव अञ्ञासि ‘‘तत्थ आसिविसेन भवितब्बं, तेन कुद्धेन नासावातो विस्सट्ठो भविस्सती’’ति.
अथ ¶ ‘‘मा चिन्तयित्थ, अहं वो पटिजग्गिस्सामी’’ति मातापितरो अस्समं नेत्वा तेसं रत्तिट्ठानदिवाट्ठानादिसञ्चरणट्ठाने रज्जुके बन्धि. ततो पट्ठाय ते अस्समे ठपेत्वा वनमूलफलाफलानि आहरति, पातोव वसनट्ठानं सम्मज्जति, पानीयं आहरति, परिभोजनीयं उपट्ठापेति, दन्तकट्ठमुखोदकानि ¶ दत्वा मधुरफलाफलं देति. तेहि मुखे विक्खालिते सयं परिभुञ्जित्वा मातापितरो वन्दित्वा तेसं अविदूरेयेव अच्छति – ‘‘किं नु खो इमे आणापेन्ती’’ति. विसेसेन च मेत्तं बहुलमकासि, तेनस्स सत्ता अप्पटिक्कूला अहेसुं ¶ . यथा चस्स सत्ता, एवं सत्तानं सो बोधिसत्तो अप्पटिक्कूलो. एवं सो दिवसे दिवसे फलाफलत्थाय अरञ्ञं गच्छन्तोपि आगच्छन्तोपि मिगगणपरिवुतो एव अहोसि. सीहब्यग्घादिविपक्खसत्तापि तेन सद्धिं अतिविय विस्सत्था, मेत्तानुभावेन पनस्स वसनट्ठाने अञ्ञमञ्ञं तिरच्छानगता मुदुचित्ततं पटिलभिंसु. इति सो सब्बत्थ मेत्तानुभावेन अभीरू अनुत्रासी ब्रह्मा विय अवेरो विहासि. तेन वुत्तं ‘‘पवने सीहब्यग्घे च, मेत्तायमुपनामयि’’न्तिआदि.
तत्थ मेत्तायमुपनामयिन्ति म-कारो पदसन्धिकरो, मेत्ताभावनाय कुरूरकम्मन्ते सीहब्यग्घेपि फरि, पगेव सेससत्तेति अधिप्पायो. अथ वा मेत्ता अयति पवत्तति एतेनाति मेत्तायो, मेत्ताभावना. तं मेत्तायं उपनामयिं सत्तेसु अनोधिसो उपनेसिं. ‘‘सीहब्यग्घेही’’तिपि पाठो. तस्सत्थो – न केवलमहमेव, अथ खो पवने सीहब्यग्घेहि, यस्मिं महावने तदा अहं विहरामि, तत्थ सीहब्यग्घेहि सद्धिं अहं सत्तेसु मेत्तं उपनामेसिं. सीहब्यग्घापि हि तदा ममानुभावेन सत्तेसु मेत्तचित्ततं पटिलभिंसु, पगेव इतरे सत्ताति दस्सेति.
११२. पसदमिगवराहेहीति पसदमिगेहि चेव वनसूकरेहि च. परिवारेत्वाति एतेहि अत्तानं परिवारितं कत्वा तस्मिं अरञ्ञे वसिं.
११३. इदानि तदा अत्तनो मेत्ताभावनाय लद्धं आनिसंसं मत्थकप्पत्तिञ्चस्स दस्सेतुं ‘‘न मं कोचि उत्तसती’’ति ओसानगाथमाह. तस्सत्थो – ससबिळारादिको भीरुकजातिकोपि कोचि सत्तो मं न उत्तसति न उब्बिज्जेति. अहम्पि कस्सचि सीहब्यग्घादितिरच्छानतो यक्खादिअमनुस्सतो लुद्दलोहितपाणिमनुस्सतोति कुतोचिपि न भायामि. कस्मा? यस्मा मेत्ताबलेनुपत्थद्धो चिरकालं भाविताय मेत्तापारमितायानुभावेन उपत्थम्भितो तस्मिं पवने महाअरञ्ञे तदा रमामि अभिरमामीति. सेसं सुविञ्ञेय्यमेव.
एवं ¶ ¶ पन महासत्तो सब्बसत्ते मेत्तायन्तो मातापितरो च साधुकं पटिजग्गन्तो एकदिवसं अरञ्ञतो मधुरफलाफलं आहरित्वा अस्समे ठपेत्वा मातापितरो वन्दित्वा ‘‘पानीयं ¶ आदाय आगमिस्सामी’’ति मिगगणपरिवुतो द्वे मिगे एकतो कत्वा तेसं पिट्ठियं पानीयघटं ठपेत्वा हत्थेन गहेत्वा नदीतित्थं अगमासि. तस्मिं समये बाराणसियं पीळियक्खो नाम राजा रज्जं कारेसि. सो मिगमंसलोभेन मातरं रज्जं पटिच्छापेत्वा सन्नद्धपञ्चावुधो हिमवन्तं पविसित्वा मिगे वधित्वा मंसं खादित्वा चरन्तो मिगसम्मतं नदिं पत्वा अनुपुब्बेन सामस्स पानीयगहणतित्थं पत्तो. मिगपदवलञ्जं दिस्वा गच्छन्तो तं तथा गच्छन्तं दिस्वा ‘‘मया एत्तकं कालं एवं विचरन्तो मनुस्सो न दिट्ठपुब्बो, देवो नु खो एस नागो नु खो, सचाहं उपसङ्कमित्वा पुच्छिस्सामि, सहसा पक्कमेय्याति. यंनूनाहं एतं विज्झित्वा दुब्बलं कत्वा पुच्छेय्य’’न्ति चिन्तेत्वा महासत्तं न्हत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसं करित्वा पानीयघटं पूरेत्वा उक्खिपित्वा वामंसकूटे ठपनकाले ‘‘इदानि तं विज्झितुं समयो’’ति विसपीतेन सरेन दक्खिणपस्से विज्झि. सरो वामपस्सेन निक्खमि. तस्स विद्धभावं ञत्वा मिगगणो भीतो पलायि.
सामपण्डितो पन विद्धोपि पानीयघटं यथा वा तथा वा अनवसुम्भेत्वा सतिं पच्चुपट्ठापेत्वा सणिकं ओतारेत्वा वालुकं ब्यूहित्वा ठपेत्वा दिसं ववत्थपेत्वा मातापितूनं वसनट्ठानदिसाभागेन सीसं कत्वा निपज्जित्वा मुखेन लोहितं छड्डेत्वा ‘‘मम कोचि वेरी नाम नत्थि, ममपि कत्थचि वेरं नाम नत्थी’’ति वत्वा इमं गाथमाह –
‘‘को नु मं उसुना विज्झि, पमत्तं उदहारकं;
खत्तियो ब्राह्मणो वेस्सो, को मं विद्धा निलीयती’’ति. (जा. २.२२.२९६);
तं ¶ सुत्वा राजा ‘‘अयं मया विज्झित्वा पथवियं पातितोपि नेव मं अक्कोसति न परिभासति, मम हदयमंसं सम्बाहन्तो विय पियवचनेन समुदाचरति, गमिस्सामिस्स सन्तिक’’न्ति चिन्तेत्वा उपसङ्कमित्वा अत्तानं अत्तना च विद्धभावं आविकत्वा ‘‘को वा त्वं कस्स वा पुत्तो’’ति महासत्तं पुच्छि.
सो ¶ ‘‘सामो नामाहं दुकूलपण्डितस्स नाम नेसादइसिनो पुत्तो, किस्स पन मं विज्झी’’ति आह. सो पठमं ‘‘मिगसञ्ञाया’’ति मुसावादं वत्वा ‘‘अहं इमं निरपराधं अकारणेन ¶ विज्झि’’न्ति अनुसोचित्वा यथाभूतं आविकत्वा तस्स मातापितूनं वसनट्ठानं पुच्छित्वा तत्थ गन्त्वा तेसं अत्तानं आविकत्वा तेहि कतपटिसन्थारो ‘‘सामो मया विद्धो’’ति वत्वा ते परिदेवन्ते सोकसमापन्ने ‘‘यं सामेन कत्तब्बं परिचारिककम्मं, तं कत्वा अहं वो उपट्ठहिस्सामी’’ति समस्सासेत्वा सामस्स सन्तिकं आनेसि. ते तत्थ गन्त्वा नानप्पकारं परिदेवित्वा तस्स उरे हत्थं ठपेत्वा ‘‘पुत्तस्स मे सरीरे उसुमा वत्ततेव, विसवेगेन विसञ्ञितं आपन्नो भविस्सतीति निब्बिसभावत्थाय सच्चकिरियं करिस्सामा’’ति चिन्तेत्वा –
‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतू’’ति. (जा. २.२२.३८८) –
मातरा,
‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव मातुच्च ते;
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतू’’ति. (जा. २.२२.३९६) –
पितरा,
‘‘पब्बत्याहं गन्धमादने, चिररत्तनिवासिनी;
न मे पियतरो कोचि, अञ्ञो सामेन विज्जति;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतू’’ति. (जा. २.२२.३९८) –
देवताय च सच्चकिरियाय कताय महासत्तो खिप्पं वुट्ठासि. पदुमपत्तपलासे उदकबिन्दु विय विनिवट्टेत्वा आबाधो विगतो. विद्धट्ठानं अरोगं पाकतिकमेव अहोसि. मातापितूनं चक्खूनि उप्पज्जिंसु. इति ¶ महासत्तस्स अरोगता, मातापितूनञ्च चक्खुपटिलाभो, अरुणुग्गमनं, तेसं चतुन्नम्पि अस्समेयेव अवट्ठानन्ति सब्बं एकक्खणेयेव अहोसि.
अथ ¶ महासत्तो रञ्ञा सद्धिं पटिसन्थारं कत्वा ‘‘धम्मं चर, महाराजा’’तिआदिना (जा. २.२२.४११-४१२) धम्मं देसेत्वा उत्तरिम्पि ओवदित्वा पञ्च सीलानि अदासि ¶ . सो तस्स ओवादं सिरसा पटिग्गहेत्वा वन्दित्वा बाराणसिं गन्त्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायनो अहोसि. बोधिसत्तोपि सद्धिं मातापितूहि अभिञ्ञासमापत्तियो निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकूपगो अहोसि.
तदा राजा आनन्दत्थेरो अहोसि, देवधीता उप्पलवण्णा, सक्को अनुरुद्धो, पिता महाकस्सपत्थेरो, माता भद्दकापिलानी, सामपण्डितो लोकनाथो.
तस्स हेट्ठा वुत्तनयेनेव सेसपारमियो निद्धारेतब्बा. तथा विसपीतेन सल्लेन दक्खिणपस्सेन पविसित्वा वामपस्सतो विनिविज्झनवसेन विद्धोपि किञ्चि कायविकारं अकत्वा उदकघटस्स भूमियं निक्खिपनं, वधके अञ्ञातेपि ञाते विय चित्तविकाराभावो, पियवचनेन समुदाचारो, मातापितुउपट्ठानपुञ्ञतो मय्हं परिहानीति अनुसोचनमत्तं, अरोगे जाते रञ्ञो कारुञ्ञं मेत्तञ्च उपट्ठापेत्वा धम्मदेसना, ओवाददानन्ति एवमादयो गुणानुभावा विभावेतब्बाति.
सुवण्णसामचरियावण्णना निट्ठिता.
१४. एकराजचरियावण्णना
११४. चुद्दसमे एकराजाति विस्सुतोति एकराजाति इमिना अन्वत्थनामेन जम्बुदीपतले पाकटो.
महासत्तो हि तदा बाराणसिरञ्ञो पुत्तो हुत्वा निब्बत्ति. वयप्पत्तो सब्बसिप्पनिप्फत्तिं पत्तो हुत्वा पितु अच्चयेन रज्जं कारेन्तो कुसलसीलाचारसद्धासुतादिअनञ्ञसाधारणगुणविसेसयोगेन ¶ पारमिपरिभावनेन च जम्बुदीपतले अदुतियत्ता पधानभावेन च ‘‘एकराजा’’ति पकासनामो अहोसि. परमं सीलं अधिट्ठायाति सुपरिसुद्धकायिकवाचसिकसंवरसङ्खातञ्चेव सुपरिसुद्धमनोसमाचारसङ्खातञ्च परमं उत्तमं दसकुसलकम्मपथसीलं ¶ समादानवसेन च अवीतिक्कमनवसेन च अधिट्ठहित्वा अनुट्ठहित्वा. पसासामि महामहिन्ति तियोजनसतिके कासिरट्ठे महतिं महिं अनुसासामि रज्जं कारेमि.
११५. दसकुसलकम्मपथेति ¶ पाणातिपातावेरमणि याव सम्मादिट्ठीति एतस्मिं दसविधे कुसलकम्मपथे, एते वा अनवसेसतो समादाय वत्तामि. चतूहि सङ्गहवत्थूहीति दानं पियवचनं अत्थचरिया समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि सङ्गण्हनकारणेहि यदा एकराजाति विस्सुतो होमि, तदा यथारहं महाजनं सङ्गण्हामीति सम्बन्धो.
११६. एवन्ति दसकुसलकम्मपथसीलपरिपूरणं चतूहि सङ्गहवत्थूहि महाजनसङ्गण्हनन्ति यथावुत्तेन इमिना आकारेन अप्पमत्तस्स. इधलोके परत्थ चाति इमस्मिं लोके यं अप्पमज्जनं, तत्थ दिट्ठधम्मिके अत्थे, परलोके यं अप्पमज्जनं तत्थ सम्परायिके अत्थे अप्पमत्तस्स मे सतोति अत्थो. दब्बसेनोति एवंनामको कोसलराजा. उपगन्त्वाति चतुरङ्गिनिं सेनं सन्नय्हित्वा अब्भुय्यानवसेन मम रज्जं उपगन्त्वा. अच्छिन्दन्तो पुरं ममाति मम बाराणसिनगरं बलक्कारेन गण्हन्तो.
तत्रायं अनुपुब्बिकथा – महासत्तो हि तदा नगरस्स चतूसु द्वारेसु चतस्सो मज्झे एकं निवेसनद्वारे एकन्ति छ दानसालायो कारेत्वा कपणद्धिकादीनं दानं देति, सीलं रक्खति, उपोसथकम्मं करोति, खन्तिमेत्तानुद्दयसम्पन्नो अङ्के निसिन्नं पुत्तं परितोसयमानो विय सब्बसत्ते परितोसयमानो धम्मेन रज्जं कारेति. तस्सेको अमच्चो अन्तेपुरं पदुस्सित्वा अपरभागे पाकटोव जातो. अमच्चा रञ्ञो आरोचेसुं. राजा परिग्गण्हन्तो तं अत्तना पच्चक्खतो ञत्वा तं अमच्चं पक्कोसापेत्वा ‘‘अन्धबाल, अयुत्तं ते कतं, न त्वं मम विजिते वसितुं अरहसि, अत्तनो धनञ्च ¶ पुत्तदारञ्च गहेत्वा अञ्ञत्थ याही’’ति रट्ठा पब्बाजेसि.
सो कोसलजनपदं गन्त्वा दब्बसेनं नाम कोसलराजानं उपट्ठहन्तो अनुक्कमेन तस्स विस्सासिको हुत्वा एकदिवसं तं राजानं आह – ‘‘देव, बाराणसिरज्जं निम्मक्खिकमधुपटलसदिसं, अतिमुदुको राजा, सुखेनेव तं रज्जं गण्हितुं सक्कोसी’’ति. दब्बसेनो बाराणसिरञ्ञो महानुभावताय तस्स वचनं असद्दहन्तो मनुस्से पेसेत्वा ¶ कासिरट्ठे गामघातादीनि कारेत्वा तेसं चोरानं बोधिसत्तेन धनं दत्वा विस्सज्जितभावं सुत्वा ‘‘अतिविय धम्मिको राजा’’ति ञत्वा ‘‘बाराणसिरज्जं गण्हिस्सामी’’ति बलवाहनं आदाय निय्यासि ¶ . अथ बाराणसिरञ्ञो महायोधा ‘‘कोसलराजा आगच्छती’’ति सुत्वा ‘‘अम्हाकं रज्जसीमं अनोक्कमन्तमेव नं पोथेत्वा गण्हामा’’ति अत्तनो रञ्ञो वदिंसु.
बोधिसत्तो ‘‘ताता, मं निस्साय अञ्ञेसं किलमनकिच्चं नत्थि, रज्जत्थिका रज्जं गण्हन्तु, मा गमित्था’’ति निवारेसि. कोसलराजा जनपदमज्झं पाविसि. महायोधा पुनपि रञ्ञो तथेव वदिंसु. राजा पुरिमनयेनेव निवारेसि. दब्बसेनो बहिनगरे ठत्वा ‘‘रज्जं वा देतु युद्धं वा’’ति एकराजस्स सासनं पेसेसि. एकराजा ‘‘नत्थि मया युद्धं, रज्जं गण्हातू’’ति पटिसासनं पेसेसि. पुनपि महायोधा ‘‘देव, न मयं कोसलरञ्ञो नगरं पविसितुं देम, बहिनगरेयेव नं पोथेत्वा गण्हामा’’ति आहंसु. राजा पुरिमनयेनेव निवारेत्वा नगरद्वारानि अवापुरापेत्वा महातले पल्लङ्कमज्झे निसीदि. दब्बसेनो महन्तेन बलवाहनेन नगरं पविसित्वा एकम्पि पटिसत्तुं अपस्सन्तो सब्बरज्जं हत्थगतं कत्वा राजनिवेसनं गन्त्वा महातलं आरुय्ह निरपराधं बोधिसत्तं गण्हापेत्वा आवाटे निखणापेसि. तेन वुत्तं –
‘‘दब्बसेनो उपगन्त्वा, अच्छिन्दन्तो पुरं मम.
‘‘राजूपजीवे निगमे, सबलट्ठे सरट्ठके;
सब्बं हत्थगतं कत्वा, कासुया निखणी मम’’न्ति.
तत्थ राजूपजीवेति अमच्चपारिसज्जब्राह्मणगहपतिआदिके राजानं उपनिस्साय जीवन्ते. निगमेति नेगमे. सबलट्ठेति सेनापरियापन्नताय बले तिट्ठन्तीति बलट्ठा, हत्थारोहादयो, बलट्ठेहि सहाति सबलट्ठे. सरट्ठकेति ¶ सजनपदे, राजूपजीवे निगमे च अञ्ञञ्च सब्बं हत्थगतं कत्वा. कासुया निखणी ममन्ति सबलवाहनं सकलं मम रज्जं गहेत्वा मम्पि गलप्पमाणे आवाटे निखणापेसि. जातकेपि –
‘‘अनुत्तरे ¶ कामगुणे समिद्धे, भुत्वान पुब्बे वसि एकराजा;
सो दानि दुग्गे नरकम्हि खित्तो, नप्पज्जहे वण्णबलं पुराण’’न्ति. (जा. १.४.९) –
आवाटे ¶ खित्तभावो आगतो. जातकट्ठकथायं (जा. अट्ठ. ३.४.९) पन ‘‘सिक्काय पक्खिपापेत्वा उत्तरुम्मारे हेट्ठासीसकं ओलम्बेसी’’ति वुत्तं.
महासत्तो चोरराजानं आरब्भ मेत्तं भावेत्वा कसिणपरिकम्मं कत्वा झानाभिञ्ञायो निब्बत्तेत्वा कासुतो उग्गन्त्वा आकासे पल्लङ्केन निसीदि. तेन वुत्तं –
‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम;
अच्छिन्दित्वान गहितं, पियपुत्तंव पस्सह’’न्ति.
तत्थ अमच्चमण्डलन्ति तस्मिं तस्मिं राजकिच्चे रञ्ञा अमा सह वत्तन्तीति अमच्चा, सद्धिं वा तेसं मण्डलं समूहं. फीतन्ति बलवाहनेन नगरजनपदादीहि समिद्धं रज्जं. इत्थागारदासिदासपरिजनेहि चेव वत्थाभरणादिउपभोगूपकरणेहि च समिद्धं मम अन्तेपुरञ्च अच्छिन्दित्वा गहितकं गण्हन्तं अमित्तराजानं याय अत्तनो पियपुत्तंव पस्सिं अहं, ताय एवंभूताय मेत्ताय मे समो सकललोके नत्थि, तस्मा एवंभूता एसा मे मेत्तापारमी परमत्थपारमिभावं पत्ताति अधिप्पायो.
एवं पन महासत्ते तं चोरराजानं आरब्भ मेत्तं फरित्वा आकासे पल्लङ्केन निसिन्ने तस्स सरीरे दाहो उप्पज्जि. सो ‘‘डय्हामि डय्हामी’’ति भूमियं अपरापरं परिवत्तति. ‘‘किमेत’’न्ति वुत्ते, महाराज, तुम्हे निरपराधं धम्मिकराजानं आवाटे निखणापयित्थाति. ‘‘तेन हि वेगेन गन्त्वा तं उद्धरथा’’ति आह. पुरिसा गन्त्वा तं राजानं आकासे पल्लङ्केन निसिन्नं दिस्वा आगन्त्वा ¶ दब्बसेनस्स आरोचेसुं. सो वेगेन गन्त्वा वन्दित्वा खमापेत्वा ‘‘तुम्हाकं रज्जं तुम्हेव कारेथ, अहं वो चोरे पटिबाहेस्सामी’’ति वत्वा तस्स दुट्ठामच्चस्स राजाणं कारेत्वा पक्कामि. बोधिसत्तोपि रज्जं अमच्चानं निय्यातेत्वा इसिपब्बज्जं पब्बजित्वा महाजनं सीलादिगुणेसु पतिट्ठापेत्वा आयुपरियोसाने ब्रह्मलोकपरायनो ¶ अहोसि.
तदा दब्बसेनो आनन्दत्थेरो अहोसि, एकराजा लोकनाथो.
तस्स दिवसे दिवसे छसु दानसालासु छसतसहस्सविस्सज्जनेन पच्चत्थिकरञ्ञो सकलरज्जपरिच्चागेन च दानपारमी, निच्चसीलउपोसथकम्मवसेन पब्बजितस्स अनवसेससीलसंवरवसेन च सीलपारमी, पब्बज्जावसेन झानाधिगमवसेन च नेक्खम्मपारमी, सत्तानं ¶ हिताहितविचारणवसेन दानसीलादिसंविदहनवसेन च पञ्ञापारमी, दानादिपुञ्ञसम्भारस्स अब्भुस्सहनवसेन कामवितक्कादिविनोदनवसेन च वीरियपारमी, दुट्ठामच्चस्स दब्बसेनरञ्ञो च अपराधसहनवसेन खन्तिपारमी, यथापटिञ्ञं दानादिना अविसंवादनवसेन च सच्चपारमी, दानादीनं अचलसमादानाधिट्ठानवसेन अधिट्ठानपारमी, पच्चत्थिकेपि एकन्तेन हितूपसंहारवसेन मेत्ताझाननिब्बत्तनेन च मेत्तापारमी, दुट्ठामच्चेन दब्बसेनेन च कतापराधे हितेसीहि अत्तनो अमच्चादीहि निब्बत्तिते उपकारे च अज्झुपेक्खणेन रज्जसुखप्पत्तकाले पच्चत्थिकरञ्ञा नरके खित्तकाले समानचित्तताय च उपेक्खापारमी वेदितब्बा. वुत्तञ्हेतं –
‘‘पनुज्ज दुक्खेन सुखं जनिन्द, सुखेन वा दुक्खमसय्हसाहि;
उभयत्थ सन्तो अभिनिब्बुतत्ता, सुखे च दुक्खे च भवन्ति तुल्या’’ति. (जा. १.४.१२);
यस्मा पनेत्थ मेत्तापारमी अतिसयवती, तस्मा तदत्थदीपनत्थं सा एव पाळि आरुळ्हा. तथा इध महासत्तस्स सब्बसत्तेसु ओरसपुत्ते विय समानुकम्पतादयो गुणविसेसा निद्धारेतब्बाति.
एकराजचरियावण्णना निट्ठिता.
मेत्तापारमी निट्ठिता.
१५. महालोमहंसचरियावण्णना
११९. पन्नरसमे ¶ ¶ ‘‘सुसाने सेय्यं कप्पेमी’’ति एत्थायं अनुपुब्बिकथा –
महासत्तो हि तदा महति उळारभोगे कुले निब्बत्तित्वा वुद्धिमन्वाय दिसापामोक्खस्स आचरियस्स सन्तिके गरुवासं वसन्तो सब्बसिप्पानं निप्फत्तिं पत्वा कुलघरं आगन्त्वा मातापितूनं अच्चयेन ञातकेहि ‘‘कुटुम्बं सण्ठपेही’’ति याचियमानोपि अनिच्चतामनसिकारमुखेन सब्बभवेसु अभिवड्ढमानसंवेगो काये च असुभसञ्ञं पटिलभित्वा घरावासपलिबोधाधिभूतं ¶ किलेसगहनं अनोगाहेत्वाव चिरकालसम्परिचितं नेक्खम्मज्झासयं उपब्रूहयमानो महन्तं भोगक्खन्धं पहाय पब्बजितुकामो हुत्वा पुन चिन्तेसि – ‘‘सचाहं पब्बजिस्सामि, गुणसम्भावनापाकटो भविस्सामी’’ति.
सो लाभसक्कारं जिगुच्छन्तो पब्बज्जं अनुपगन्त्वा ‘‘पहोमि चाहं लाभालाभादीसु निब्बिकारो होतु’’न्ति अत्तानं तक्केन्तो ‘‘विसेसतो परपरिभवसहनादिपटिपदं पूरेन्तो उपेक्खापारमिं मत्थकं पापेस्सामी’’ति निवत्थवत्थेनेव गेहतो निक्खमित्वा परमसल्लेखवुत्तिकोपि अबलबलो अमन्दमन्दो विय परेसं अचित्तकरूपेन हीळितपरिभूतो हुत्वा गामनिगमराजधानीसु एकरत्तिवासेनेव विचरति. यत्थ पन महन्तं परिभवं पटिलभति, तत्थ चिरम्पि वसति. सो निवत्थवत्थे जिण्णे पिलोतिकखण्डेन तस्मिम्पि जिण्णे केनचि दिन्नं अग्गण्हन्तो हिरिकोपीनपटिच्छादनमत्तेनेव चरति. एवं गच्छन्ते काले एकं निगमगामं अगमासि.
तत्थ गामदारका धुत्तजातिका वेधवेरा केचि राजवल्लभानं पुत्तनत्तुदासादयो च उद्धता उन्नळा चपला मुखरा विकिण्णवाचा कालेन कालं कीळाबहुला विचरन्ति. दुग्गते महल्लके पुरिसे च इत्थियो च गच्छन्ते दिस्वा भस्मपुटेन पिट्ठियं आकिरन्ति, केतकीपण्णं कच्छन्तरे ओलम्बेन्ति, तेन विप्पकारेन परिवत्तेत्वा ओलोकेन्ते ¶ यथावज्जकीळितं दस्सेत्वा उपहसन्ति. महापुरिसो तस्मिं निगमे ते एवं विचरन्ते धुत्तदारके दिस्वा ‘‘लद्धो वत दानि मे उपेक्खापारमिया परिपूरणूपायो’’ति ¶ चिन्तेत्वा तत्थ विहासि. तं ते धुत्तदारका पस्सित्वा विप्पकारं कातुं आरभन्ति.
महासत्तो तं असहन्तो विय च तेहि भायन्तो विय च उट्ठहित्वा गच्छति. ते तं अनुबन्धन्ति. सो तेहि अनुबन्धियमानो ‘‘एत्थ नत्थि कोचि पटिवत्ता’’ति सुसानं गन्त्वा अट्ठिकं सीसूपधानं कत्वा सयति. धुत्तदारकापि तत्थ गन्त्वा ओट्ठुभनादिकं नानप्पकारं विप्पकारं कत्वा पक्कमन्ति. एवं ते दिवसे दिवसे करोन्ति एव. ये पन विञ्ञू पुरिसा, ते एवं करोन्ते पस्सन्ति. ते ते पटिबाहित्वा ‘‘अयं महानुभावो तपस्सी महायोगी’’ति च ञत्वा उळारं सक्कारसम्मानं करोन्ति. महासत्तो पन सब्बत्थ एकसदिसोव होति मज्झत्तभूतो. तेन वुत्तं ‘‘सुसाने सेय्यं कप्पेमी’’तिआदि.
तत्थ सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायाति आमकसुसाने छड्डितकळेवरतो सोणसिङ्गालादीहि तहिं तहिं विक्खित्तेसु अट्ठिकेसु एकं अट्ठिकं सीसूपधानं कत्वा सुचिम्हि च ¶ असुचिम्हि च समानचित्तताय तस्मिं सुसाने सेय्यं कप्पेमि, सयामीति अत्थो. गामण्डलाति गामदारका. रूपं दस्सेन्तिनप्पकन्ति यथावज्जकीळिताय ओट्ठुभनउपहसनउम्मिहनादीहि कण्णसोते सलाकप्पवेसनादीहि च अतिकक्खळं अनप्पकं नानप्पकारं रूपं विकारं करोन्ति.
१२०. अपरेति तेसु एव गामदारकेसु एकच्चे. उपायनानूपनेन्तीति ‘‘अयं इमेसु परिभववसेन एवरूपं विप्पकारं करोन्तेसु न किञ्चि विकारं दस्सेति, सम्मानने नु खो कीदिसो’’ति परिग्गण्हन्ता विविधं बहुं गन्धमालं भोजनं अञ्ञानि च उपायनानि पण्णाकारानि उपनेन्ति उपहरन्ति. अपरेहि वा तेहि अनाचारगामदारकेहि अञ्ञे विञ्ञू मनुस्सा ‘‘अयं इमेसं एवं विविधम्पि विप्पकारं करोन्तानं न कुप्पति, अञ्ञदत्थु खन्तिमेत्तानुद्दयंयेव तेसु उपट्ठपेति, अहो अच्छरियपुरिसो’’ति हट्ठा ‘‘बहु वतिमेहि एतस्मिं विप्पटिपज्जन्तेहि ¶ अपुञ्ञं पसुत’’न्ति संविग्गमानसाव हुत्वा बहुं गन्धमालं विविधं भोजनं अञ्ञानि च उपायनानि उपनेन्ति उपहरन्ति.
१२१. ये ¶ मे दुक्खं उपहरन्तीति ये गामदारका मय्हं सरीरदुक्खं उपहरन्ति उपनेन्ति. ‘‘उपदहन्ती’’तिपि पाठो, उप्पादेन्तीति अत्थो. ये च देन्ति सुखं ममाति ये च विञ्ञू मनुस्सा मम मय्हं सुखं देन्ति, मालागन्धभोजनादिसुखूपकरणेहि मम सुखं उपहरन्ति. सब्बेसं समको होमीति कत्थचिपि विकारानुप्पत्तिया समानचित्तताय विविधानम्पि तेसं जनानं समको एकसदिसो होमि भवामि. दया कोपो न विज्जतीति यस्मा मय्हं उपकारके मेत्तचित्ततासङ्खाता दया, अपकारके मनोपदोससङ्खातो कोपोपि न विज्जति, तस्मा सब्बेसं समको होमीति दस्सेति.
१२२. इदानि भगवा तदा उपकारीसु अपकारीसु च सत्तेसु समुपचितञाणसम्भारस्स अत्तनो समानचित्तता विकाराभावो या च लोकधम्मेसु अनुपलित्तता अहोसि, तं दस्सेतुं ‘‘सुखदुक्खे तुलाभूतो’’ति ओसानगाथमाह.
तत्थ सुखदुक्खेति सुखे च दुक्खे च. तुलाभूतोति समकं गहिततुला विय ओनतिउन्नतिअपनतिं वज्जेत्वा मज्झत्तभूतो, सुखदुक्खग्गहणेनेव चेत्थ तंनिमित्तभावतो लाभालाभापि गहिताति वेदितब्बं. यसेसूति कित्तीसु. अयसेसूति निन्दासु. सब्बत्थाति सब्बेसु सुखादीसु लोकधम्मेसु. इति भगवा तदा सब्बसत्तेसु सब्बलोकधम्मेसु च अनञ्ञसाधारणं ¶ अत्तनो मज्झत्तभावं कित्तेत्वा तेन तस्मिं अत्तभावे अत्तनो उपेक्खापारमिया सिखाप्पत्तभावं विभावेन्तो ‘‘एसा मे उपेक्खापारमी’’ति देसनं निट्ठापेसि.
इधापि महासत्तस्स पठमं दानपारमी नाम विसेसतो सब्बविभवपरिच्चागो ‘‘ये केचि इमं सरीरं गहेत्वा यंकिञ्चि अत्तनो इच्छितं करोन्तू’’ति अनपेक्खभावेन अत्तनो अत्तभावपरिच्चागो च दानपारमी, हीनादिकस्स सब्बस्स अकत्तब्बस्स अकरणं सीलपारमी, कामस्सादविमुखस्स गेहतो निक्खन्तस्स सतो काये असुभसञ्ञानुब्रूहना नेक्खम्मपारमी, सम्बोधिसम्भारानं उपकारधम्मपरिग्गहणे तप्पटिपक्खप्पहाने च कोसल्लं अविपरीततो धम्मसभावचिन्तना च पञ्ञापारमी ¶ , कामवितक्कादिविनोदनं दुक्खाधिवासनवीरियञ्च वीरियपारमी, सब्बापि अधिवासनखन्ति खन्तिपारमी, वचीसच्चं समादानाविसंवादनेन विरतिसच्चञ्च सच्चपारमी ¶ , अनवज्जधम्मे अचलसमादानाधिट्ठानं अधिट्ठानपारमी, अनोधिसो सब्बसत्तेसु मेत्तानुद्दयभावो मेत्तापारमी, उपेक्खापारमी पनस्स यथावुत्तवसेनेव वेदितब्बाति दस पारमियो लब्भन्ति. उपेक्खापारमी चेत्थ अतिसयवतीति कत्वा सायेव देसनं आरुळ्हा. तथा इध महासत्तस्स महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं पहाय महाभिनिक्खमनसदिसं गेहतो निक्खमनं, तथा निक्खमित्वा लाभसक्कारं जिगुच्छतो परेसं सम्भावनं परिहरितुकामस्स पब्बज्जालिङ्गं अग्गहेत्वा चित्तेनेव अनवसेसं पब्बज्जागुणे अधिट्ठहित्वा परमसुखविहारो, परमप्पिच्छता, पविवेकाभिरति, उपेक्खणाधिप्पायेन अत्तनो कायजीवितनिरपेक्खा, परेहि अत्तनो उपरि कतविप्पकाराधिवासनं, उक्कंसगतसल्लेखवुत्ति, बोधिसम्भारपटिपक्खानं किलेसानं तनुभावेन खीणासवानं विय परेसं उपकारापकारेसु निब्बिकारभावहेतुभूतेन सब्बत्थ मज्झत्तभावेन समुट्ठापितो लोकधम्मेहि अनुपलेपो, सब्बपारमीनं मुद्धभूताय उपेक्खापारमिया सिखाप्पत्तीति एवमादयो गुणानुभावा विभावेतब्बाति.
महालोमहंसचरियावण्णना निट्ठिता.
उपेक्खापारमी निट्ठिता.
ततियवग्गस्स अत्थवण्णना निट्ठिता.
उद्दानगाथावण्णना
‘‘युधञ्जयो’’तिआदिका ¶ उद्दानगाथा. तत्थ भिसेनाति भिसापदेसेन महाकञ्चनचरियं (चरिया. ३.३४ आदयो) दस्सेति. सोणनन्दोति इमिना सोणपण्डितचरियं (चरिया. ३.४२ आदयो ) दस्सेति. तथा मूगपक्खोति मूगपक्खापदेसेन तेमियपण्डितचरियं (चरिया. ३.४८ आदयो) दस्सेति. उपेक्खापारमिसीसेन महालोमहंसचरियं (चरिया. ३.११९ आदयो) दस्सेति. आसि इति वुट्ठं महेसिनाति यथा, सारिपुत्त, तुय्हं एतरहि देसितं, इति एवं इमिना विधानेन महन्तानं दानपारमिआदीनं बोधिसम्भारानं एसनतो महेसिना तदा बोधिसत्तभूतेन ¶ मया वुट्ठं चिण्णं चरितं पटिपन्नं आसि अहोसीति अत्थो ¶ . इदानि पारमिपरिपूरणवसेन चिरकालप्पवत्तितं इध वुत्तं अवुत्तञ्च अत्तनो दुक्करकिरियं एकज्झं कत्वा यदत्थं सा पवत्तिता, तञ्च सङ्खेपेनेव दस्सेतुं ‘‘एवं बहुब्बिध’’न्ति गाथमाह.
तत्थ एवन्ति इमिना वुत्तनयेन. बहुब्बिधं दुक्खन्ति अकित्तिपण्डितादिकाले कारपण्णादिआहारताय तञ्च याचकस्स दत्वा आहारूपच्छेदादिना च बहुविधं नानप्पकारं दुक्खं. तथा कुरुराजादिकाले सक्कसम्पत्तिसदिसा सम्पत्ती च बहुब्बिधा. भवाभवेति खुद्दके चेव महन्ते च भवे. भवाभवे वा वुद्धिहानियो अनुभवित्वा बहुविधेहि दुक्खेहि अविहञ्ञमानो बहुविधाहि च सम्पत्तीहि अनाकड्ढियमानो पारमिपरिपूरणपसुतो एव हुत्वा तदनुरूपं पटिपत्तिं पटिपन्नो उत्तमं अनुत्तरं सम्मासम्बोधिं सब्बञ्ञुतं पत्तो, अधिगतोस्मीति अत्थो.
इदानि यासं पारमीनं परिपूरणत्थं एसा दुक्करचरिया चिरं पवत्तिता, तासं अनवसेसतो परिपुण्णभावं तेन च पत्तब्बफलस्स अत्तना अधिगतभावं दस्सेतुं ‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो’’तिआदि वुत्तं.
तत्थ दत्वा दातब्बकं दानन्ति तदा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झितुं अग्गयानपटिपदं पटिपन्नेन महाबोधिसत्तेन दातब्बं देय्यधम्मं बाहिरं रज्जादिं अब्भन्तरं अत्तपरिच्चागोति पञ्च महापरिच्चागपरियोसानं दानपारमिदानउपपारमिदानपरमत्थपारमिप्पभेदं ¶ दानं अनवसेसतो सम्पादेत्वाति अत्थो. तत्थ अकित्तिब्राह्मणकाले (चरिया. १.१ आदयो; जा. १.१३.८३ आदयो) सङ्खब्राह्मणकालेति (चरिया. १.११ आदयो; जा. १.१०.३९ आदयो) एवमादीसु इध आगतेसु अनागतेसु च विसय्हसेट्ठिकाले (जा. १.४.१५७ आदयो) वेलामकालेति (अ. नि. ९.२०) एवमादीसुपि दानपारमिया महापुरिसस्स पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितकाले –
‘‘भिक्खाय ¶ उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १. तस्सुद्दान) –
एवं ¶ अत्तपरिच्चागं करोन्तस्स दानपारमी परमत्थपारमी नाम जाता. इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा.
सीलं पूरेत्वा असेसतोति तथा अनवसेसतो कायिको संवरो, वाचसिको संवरो, कायिकवाचसिको संवरो, इन्द्रियसंवरो, भोजने मत्तञ्ञुता, सुविसुद्धाजीवताति एवमादिकं बोधिसत्तसीलं सम्पादेन्तेन सीलपारमिसीलउपपारमिसीलपरमत्थपारमिप्पभेदं पूरेतब्बं सब्बं सीलं पूरेत्वा सम्मदेव सम्पादेत्वा. इधापि सीलवनागराजकाले (चरिया. २.१ आदयो; जा. १.१.७२) चम्पेय्यनागराजकालेति (चरिया. २.२० आदयो; जा. १.१५.२४० आदयो) एवमादीसु इध आगतेसु, अनागतेसु च महाकपिकाले (चरिया. ३.६७ आदयो; जा. १.७.८३ आदयो; १.१६.१७८ आदयो) छद्दन्तकालेति (जा. १.१६.९७ आदयो) एवमादीसु महासत्तस्स सीलपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालकाले –
‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमी परमत्थपारमी नाम जाता. इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा.
नेक्खम्मे ¶ पारमिं गन्त्वाति तथा तिविधेपि महाभिनिक्खमने पारमिं परमुक्कंसं गन्त्वा. तत्थ युधञ्जयकाले (चरिया. ३.१ आदयो; जा. १.११.७३ आदयो) सोमनस्सकुमारकालेति (चरिया. ३.७ आदयो; जा. १.१५.२११ आदयो) एवमादीसु इध आगतेसु, अनागतेसु च हत्थिपालकुमारकाले (जा. १.१५.३३७ आदयो) मघदेवकालेति (म. नि. २.३०८ आदयो; जा. १.१.९) एवमादीसु महारज्जं पहाय नेक्खम्मपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमकाले –
‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा);
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमी परमत्थपारमी नाम जाता. इतरेसु पन यथारहं पारमिउपपारमियो वेदितब्बा.
पण्डिते ¶ परिपुच्छित्वाति किं कुसलं किं अकुसलं किं सावज्जं किं अनवज्जन्तिआदिना कुसलादिधम्मविभागं कम्मकम्मफलविभागं सत्तानं उपकारावहं अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानादिं ¶ पण्डिते सप्पञ्ञे परिपुच्छित्वा. एतेन पञ्ञापारमिं दस्सेति. तत्थ विधुरपण्डितकाले (जा. २.२२.१३४६ आदयो) महागोविन्दपण्डितकाले (दी. नि. २.२९३ आदयो; चरिया १.३७ आदयो) कुदालपण्डितकाले (जा. १.१.७०) अरकपण्डितकाले (जा. १.२.३७ आदयो) बोधिपरिब्बाजककाले महोसधपण्डितकालेति (जा. २.२२.५९० आदयो) एवमादीसु पञ्ञापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सेनकपण्डितकाले –
‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानक्कथा) –
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमी परमत्थपारमी नाम जाता. वीरियं कत्वान उत्तमन्ति ¶ सम्मासम्बोधिं पापेतुं समत्थताय उत्तमं पधानं वीरियन्ति विविधम्पि वीरियपारमिं कत्वा उप्पादेत्वा. तत्थ महासीलवराजकाले (जा. १.१.५१) पञ्चावुधकुमारकाले (जा. १.१.५५) महावानरिन्दकालेति (जा. १.१.५७) एवमादीसु वीरियपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनककाले –
‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –
एवं महासमुद्दं तरन्तस्स वीरियपारमी परमत्थपारमी नाम जाता.
खन्तिया पारमिं गन्त्वाति अधिवासनखन्तिआदि खन्तिपरमुक्कंसभावं पापेन्तो खन्तिया पारमिं परमकोटिं गन्त्वा, खन्तिपारमिं सम्पादेत्वाति अत्थो. तत्थ महाकपिकाले (चरिया. ३.६७ आदयो; जा. १.७.८३ आदयो) महिंसराजकाले (जा. १.३.८२ आदयो) रुरुमिगराजकाले (जा. १.१३.११७ आदयो) धम्मदेवपुत्तकालेति (जा. १.११.२६ आदयो) एवमादीसु खन्तिपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स खन्तिवादिकाले –
‘‘अचेतनं ¶ व कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –
एवं अचेतनभावेन विय महादुक्खं अनुभवन्तस्स खन्तिपारमी परमत्थपारमी नाम जाता.
कत्वा दळ्हमधिट्ठानन्ति कुसलसमादानाधिट्ठानं तस्स तस्स पारमिसमादानस्स तदुपकारकसमादानस्स च अधिट्ठानं दळ्हतरं असिथिलं कत्वा, तं तं वतसमादानं ¶ अनिवत्तिभावेन अधिट्ठहित्वाति अत्थो. तत्थ जोतिपालकाले (म. नि. २.२८२ आदयो) सरभङ्गकाले (जा. २.१७.५० आदयो) नेमिकालेति (चरिया. १.४० आदयो; जा.२.२२.४२१ आदयो) एवमादीसु ¶ अधिट्ठानपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स तेमियकुमारकाले –
‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. (चरिया. ३.६५) –
एवं जीवितं परिच्चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमी परमत्थपारमी नाम जाता.
सच्चवाचानुरक्खियाति सच्चवाचं अनुरक्खित्वा जीवितन्तरायेपि अनरियवोहारं गूथं विय जिगुच्छन्तो परिहरित्वा सब्बसो अविसंवादिभावं रक्खित्वा. तत्थ कपिराजकाले (चरिया. ३.६७ आदयो) सच्चतापसकाले मच्छराजकालेति एवमादीसु सच्चपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महासुतसोमकाले –
‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –
एवं जीवितं चजित्वा सच्चं अनुरक्खन्तस्स सच्चपारमी परमत्थपारमी नाम जाता.
मेत्ताय ¶ पारमिं गन्त्वाति सब्बसत्तेसु अनोधिसो हितूपसंहारलक्खणाय मेत्ताय पारमिं परमुक्कंसतं पत्वा. तत्थ चूळधम्मपालकाले (जा. १.५.४४ आदयो) महासीलवराजकाले (जा. १.१.५१) सामपण्डितकालेति (चरिया. ३.१११ आदयो; जा. २.२२.२९६ आदयो) एवमादीसु मेत्तापारमिया पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सुवण्णसामकाले –
‘‘न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमी परमत्थपारमी नाम जाता.
सम्माननावमाननेति सक्कच्चं पूजासक्कारादिना सम्मानने ओट्ठुभनादिना अवमानने च ¶ सब्बत्थ लोकधम्मे समको समचित्तो निब्बिकारो हुत्वा उत्तमं अनुत्तरं लब्बञ्ञुतं अधिगतोस्मीति अत्थो. तत्थ महावानरिन्दकाले (जा. १.१.५७) कासिराजकाले खेमब्राह्मणकाले अट्ठिसेनपरिब्बाजककालेति (जा. १.७.५४ आदयो) एवमादीसु उपेक्खापारमिया पूरितत्तभावानं ¶ परिमाणं नाम नत्थि. एकन्तेन पनस्स महालोमहंसकाले –
‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पक’’न्ति. (चरिया. ३.११९) –
एवं गामदारकेसु ओट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तन्तस्स उपेक्खापारमी परमत्थपारमी नाम जाता. इति भगवा –
‘‘एवं बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा;
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तम’’न्ति. –
सम्मासम्बोधिं अधिगन्तुं इमस्मिं भद्दकप्पे अत्तना कतं दुक्करचरियं सङ्खेपेनेव वत्वा पुन –
‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;
नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘पण्डिते ¶ परिपुच्छित्वा, वीरियं कत्वान मुत्तमं;
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय;
मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
‘‘लाभालाभे यसायसे, सम्माननावमानने;
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तम’’न्ति. –
अत्तना सम्मदेव परिपूरिता दस पारमियो दस्सेति.
पकिण्णककथा
इमस्मिं ¶ ¶ पन ठाने ठत्वा महाबोधियानपटिपत्तियं उस्साहजातानं कुलपुत्तानं बोधिसम्भारेसु नानप्पकारकोसल्लत्थं सब्बपारमीसु पकिण्णककथा कथेतब्बा.
तत्रिदं पञ्हकम्मं – का पनेता पारमियो? केनट्ठेन पारमियो? कतिविधा चेता? को तासं कमो? कानि लक्खणरसपच्चुपट्ठानपदट्ठानानि? को पच्चयो? को संकिलेसो? किं वोदानं? को पटिपक्खो? का पटिपत्ति? को विभागो? को सङ्गहो? को सम्पादनूपायो? कित्तकेन कालेन सम्पादनं? को आनिसंसो? किं चेतासं फलन्ति?
तत्रिदं विस्सज्जनं – का पनेता पारमियोति? तण्हामानदिट्ठीहि ¶ अनुपहता करुणूपायकोसल्लपरिग्गहिता दानादयो गुणा पारमियो.
केनट्ठेन पारमियोति? दानसीलादिगुणविसेसयोगेन सत्तुत्तमताय परमा महासत्ता बोधिसत्ता, तेसं भावो कम्मं वा पारमी, दानादिकिरिया. अथ वा परतीति परमो, दानादिगुणानं पूरको पालको चाति बोधिसत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिकिरियाव. अथ वा परं सत्तं अत्तनि मवति बन्धति गुणविसेसयोगेन, परं वा अधिकतरं मज्जति सुज्झति संकिलेसमलतो, परं वा सेट्ठं निब्बानं विसेसेन मयति गच्छति, परं वा लोकं पमाणभूतेन ञाणविसेसेन इधलोकं विय मुनाति परिच्छिन्दति, परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपति, परं वा अत्तभूततो धम्मकायतो अञ्ञं पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो. परमस्स अयन्तिआदि वुत्तनयेन योजेतब्बं. पारे वा निब्बाने मज्जति सुज्झति सत्ते च सोधेति, तत्थ वा सत्ते मवति बन्धति योजेति, तं वा मयति गच्छति गमेति च, मुनाति वा तं याथावतो ¶ , तत्थ वा सत्ते मिनोति पक्खिपति, किलेसारयो ¶ वा सत्तानं तत्थ मिनाति हिंसतीति पारमी, महापुरिसो. तस्स भावो कम्मं वा पारमिता, दानादिकिरियाव. इमिना नयेन पारमीसद्दत्थो वेदितब्बो.
कतिविधाति? सङ्खेपतो दसविधा. ता पन पाळियं सरूपतो आगतायेव. यथाह –
‘‘विचिनन्तो तदा दक्खिं, पठमं दानपारमिं;
पुब्बकेहि महेसीहि, अनुचिण्णं महापथ’’न्ति. (बु. वं. २.११६) –
आदि. यथा चाह – ‘‘कति नु खो, भन्ते, बुद्धकारका धम्मा? दस खो, सारिपुत्त, बुद्धकारका धम्मा. कतमे दस? दानं खो, सारिपुत्त, बुद्धकारको धम्मो, सीलं, नेक्खम्मं, पञ्ञा, वीरियं, खन्ति, सच्चं, अधिट्ठानं, मेत्ता, उपेक्खा बुद्धकारको धम्मो. इमे खो, सारिपुत्त, दस बुद्धकारका धम्मा’’ति. इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था –
‘‘दानं ¶ सीलञ्च नेक्खम्मं, पञ्ञा वीरियेन पञ्चमं;
खन्ति सच्चमधिट्ठानं, मेत्तुपेक्खाति ते दसा’’ति. (बु. वं. १.७६ थोकं विसदिसं);
केचि पन ‘‘छब्बिधा’’ति वदन्ति. तं एतासं सङ्गहवसेन वुत्तं. सो पन सङ्गहो परतो आवि भविस्सति.
को तासं कमोति? एत्थ कमोति देसनाक्कमो, सो च पठमसमादानहेतुको, समादानं पविचयहेतुकं, इति यथा आदिम्हि पविचिता समादिन्ना च, तथा देसिता. तत्थ दानं सीलस्स बहूपकारं सुकरञ्चाति तं आदिम्हि वुत्तं. दानं सीलपरिग्गहितं महप्फलं होति महानिसंसन्ति दानानन्तरं सीलं वुत्तं. सीलं नेक्खम्मपरिग्गहितं, नेक्खम्मं पञ्ञापरिग्गहितं, पञ्ञा वीरियपरिग्गहिता, वीरियं खन्तिपरिग्गहितं, खन्ति सच्चपरिग्गहिता, सच्चं अधिट्ठानपरिग्गहितं, अधिट्ठानं मेत्तापरिग्गहितं, मेत्ता ¶ उपेक्खापरिग्गहिता महप्फला होति महानिसंसाति मेत्तानन्तरमुपेक्खा वुत्ता. उपेक्खा पन करुणापरिग्गहिता करुणा च उपेक्खापरिग्गहिताति वेदितब्बा. ‘‘कथं पन महाकारुणिका बोधिसत्ता सत्तेसु उपेक्खका होन्ती’’ति? ‘‘उपेक्खितब्बयुत्तेसु कञ्चि कालं उपेक्खका होन्ति ¶ , न पन सब्बत्थ सब्बदा चा’’ति केचि. अपरे पन – ‘‘न सत्तेसु उपेक्खका, सत्तकतेसु पन विप्पकारेसु उपेक्खका होन्ती’’ति.
अपरो नयो – पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता अप्पफलत्ता सुकरत्ता च आदिम्हि दानं वुत्तं. सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियधम्मं वत्वा अकिरियधम्मवचनतो भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानस्स अनन्तरं सीलं वुत्तं. नेक्खम्मेन सीलसम्पत्तिसिद्धितो कायवचीसुचरितं वत्वा मनोसुचरितवचनतो विसुद्धसीलस्स सुखेनेव झानसमिज्झनतो कम्मापराधप्पहानेन पयोगसुद्धिं वत्वा किलेसापराधप्पहानेन आसयसुद्धिवचनतो वीतिक्कमप्पहानेन चित्तस्स परियुट्ठानप्पहानवचनतो च सीलस्स ¶ अनन्तरं नेक्खम्मं वुत्तं. पञ्ञाय नेक्खम्मस्स सिद्धिपरिसुद्धितो झानाभावेन पञ्ञाभाववचनतो ‘‘समाधिपदट्ठाना हि पञ्ञा, पञ्ञापच्चुपट्ठानो च समाधि’’. समथनिमित्तं वत्वा उपेक्खानिमित्तवचनतो परहितज्झानेन परहितकरणूपायकोसल्लवचनतो च नेक्खम्मस्स अनन्तरं पञ्ञा वुत्ता. वीरियारम्भेन पञ्ञाकिच्चसिद्धितो सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा सत्तहिताय आरम्भस्स अच्छरियतावचनतो उपेक्खानिमित्तं वत्वा पग्गहनिमित्तवचनतो निसम्मकारितं वत्वा उट्ठानवचनतो च ‘‘निसम्मकारिनो हि उट्ठानं फलविसेसमावहती’’ति पञ्ञाय अनन्तरं वीरियं वुत्तं.
वीरियेन तितिक्खासिद्धितो ‘‘वीरियवा हि आरद्धवीरियत्ता सत्तसङ्खारेहि उपनीतं दुक्खं अभिभुय्य विहरति’’. वीरियस्स तितिक्खालङ्कारभावतो ‘‘वीरियवतो हि तितिक्खा सोभति’’. पग्गहनिमित्तं वत्वा समथनिमित्तवचनतो अच्चारम्भेन उद्धच्चदोसप्पहानवचनतो ‘‘धम्मनिज्झानक्खन्तिया हि उद्धच्चदोसो पहीयति’’. वीरियवतो सातच्चकरणवचनतो ‘‘खन्तिबहुलो हि अनुद्धतो सातच्चकारी होति’’. अप्पमादवतो ¶ परहितकिरियारम्भे पच्चुपकारतण्हाभाववचनतो ‘‘याथावतो धम्मनिज्झाने हि सति तण्हा न होति’’. परहितारम्भे परमेपि परकतदुक्खसहनतावचनतो च वीरियस्स अनन्तरं खन्ति वुत्ता. सच्चेन खन्तिया चिराधिट्ठानतो अपकारिनो अपकारखन्तिं वत्वा तदुपकारकरणे अविसंवादवचनतो खन्तिया अपवादवाचाविकम्पनेन भूतवादिताय अविजहनवचनतो सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा तदुपब्रूहितञाणसच्चवचनतो च खन्तिया अनन्तरं सच्चं वुत्तं.
अधिट्ठानेन ¶ सच्चसिद्धितो ‘‘अचलाधिट्ठानस्स हि विरति सिज्झति’’. अविसंवादितं वत्वा तत्थ अचलभाववचनतो ‘‘सच्चसन्धो हि दानादीसु पटिञ्ञानुरूपं निच्चलोव ¶ पवत्तति’’. ञाणसच्चं वत्वा सम्भारेसु पवत्तिनिट्ठापनवचनतो ‘‘यथाभूतञाणवा हि बोधिसम्भारे अधिट्ठाति, ते च निट्ठापेति पटिपक्खेहि अकम्पियभावतो’’ति सच्चस्स अनन्तरं अधिट्ठानं वुत्तं. मेत्ताय परहितकरणसमादानाधिट्ठानसिद्धितो अधिट्ठानं वत्वा हितूपसंहारवचनतो ‘‘बोधिसम्भारे हि अधितिट्ठमानो मेत्ताविहारी होति’’. अचलाधिट्ठानस्स समादानाविकोपनेन समादानसम्भवतो च अधिट्ठानस्स अनन्तरं मेत्ता वुत्ता. उपेक्खाय मेत्ताविसुद्धितो सत्तेसु हितूपसंहारं वत्वा तदपराधेसु उदासीनतावचनतो मेत्ताभावनं वत्वा तन्निस्सन्दभावनावचनतो हितकामसत्तेपि उपेक्खकोति अच्छरियगुणतावचनतो च मेत्ताय अनन्तरं उपेक्खा वुत्ताति एवमेतासं कमो वेदितब्बो.
कानि लक्खणरसपच्चुपट्ठानपदट्ठानानीति एत्थ अविसेसेन ताव सब्बापि पारमियो परानुग्गहलक्खणा, परेसं उपकारकरणरसा, अविकम्पनरसा वा, हितेसितापच्चुपट्ठाना, बुद्धत्तपच्चुपट्ठाना वा, महाकरुणापदट्ठाना, करुणूपायकोसल्लपदट्ठाना वा.
विसेसेन पन यस्मा करुणूपायकोसल्लपरिग्गहिता अत्तूपकरणपरिच्चागचेतना दानपारमिता, करुणूपायकोसल्लपरिग्गहितं कायवचीसुचरितं अत्थतो अकत्तब्बविरतिकत्तब्बकरणचेतनादयो च सीलपारमिता. करुणूपायकोसल्लपरिग्गहितो आदीनवदस्सनपुब्बङ्गमो कामभवेहि निक्खमनचित्तुप्पादो नेक्खम्मपारमिता, करुणूपायकोसल्लपरिग्गहितो धम्मानं सामञ्ञविसेसलक्खणावबोधो पञ्ञापारमिता ¶ . करुणूपायकोसल्लपरिग्गहितो कायचित्तेहि परहितारम्भो वीरियपारमिता, करुणूपायकोसल्लपरिग्गहितं सत्तसङ्खारापराधसहनं अदोसप्पधानो तदाकारप्पवत्तचित्तुप्पादो खन्तिपारमिता, करुणूपायकोसल्लपरिग्गहितं विरतिचेतनादिभेदं अविसंवादनं सच्चपारमिता, करुणूपायकोसल्लपरिग्गहितं अचलसमादानाधिट्ठानं तदाकारप्पवत्तो चित्तुप्पादो अधिट्ठानपारमिता, करुणूपायकोसल्लपरिग्गहितो लोकस्स हितसुखूपसंहारो ¶ अत्थतो अब्यापादो मेत्तापारमिता, करुणूपायकोसल्लपरिग्गहिता अनुनयपटिघविद्धंसनी इट्ठानिट्ठेसु सत्तसङ्खारेसु समप्पवत्ति उपेक्खापारमिता.
तस्मा परिच्चागलक्खणा दानपारमी, देय्यधम्मे लोभविद्धंसनरसा, अनासत्तिपच्चुपट्ठाना, भवविभवसम्पत्तिपच्चुपट्ठाना वा, परिच्चजितब्बवत्थुपदट्ठाना. सीलनलक्खणा ¶ सीलपारमी, समाधानलक्खणा पतिट्ठानलक्खणा चाति वुत्तं होति. दुस्सील्यविद्धंसनरसा, अनवज्जरसा वा, सोचेय्यपच्चुपट्ठाना, हिरोत्तप्पपदट्ठाना. कामतो च भवतो च निक्खमनलक्खणा नेक्खम्मपारमी, तदादीनवविभावनरसा, ततो एव विमुखभावपच्चुपट्ठाना, संवेगपदट्ठाना. यथासभावपटिवेधलक्खणा पञ्ञापारमी, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसिको विय, समाधिपदट्ठाना, चतुसच्चपदट्ठाना वा. उस्साहलक्खणा वीरियपारमी, उपत्थम्भनरसा, असंसीदनपच्चुपट्ठाना, वीरियारम्भवत्थुपदट्ठाना, संवेगपदट्ठाना वा. खमनलक्खणा खन्तिपारमी, इट्ठानिट्ठसहनरसा, अधिवासनपच्चुपट्ठाना, अविरोधपच्चुपट्ठाना वा, यथाभूतदस्सनपदट्ठाना. अविसंवादनलक्खणा सच्चपारमी, यथासभावविभावनरसा, साधुतापच्चुपट्ठाना, सोरच्चपदट्ठाना. बोधिसम्भारेसु अधिट्ठानलक्खणा अधिट्ठानपारमी, तेसं पटिपक्खाभिभवनरसा, तत्थ अचलतापच्चुपट्ठाना, बोधिसम्भारपदट्ठाना. हिताकारप्पवत्तिलक्खणा मेत्तापारमी, हितूपसंहाररसा, आघातविनयनरसा वा, सोम्मभावपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खापारमी, समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, कम्मस्सकतापच्चवेक्खणपदट्ठाना.
एत्थ ¶ च करुणूपायकोसल्लपरिग्गहितता दानादीनं परिच्चागादिलक्खणस्स विसेसनभावेन वत्तब्बा. करुणूपायकोसल्लपरिग्गहितानि हि दानादीनि बोधिसत्तसन्ताने पवत्तानि दानादिपारमियो नाम होन्ति.
को ¶ पच्चयोति? अभिनीहारो ताव पारमीनं पच्चयो. यो हि अयं –
‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –
एवं वुत्तो अट्ठधम्मसमोधानसम्पादितो ‘‘तिण्णो तारेय्यं मुत्तो मोचेय्यं दन्तो दमेय्यं सन्तो समेय्यं अस्सत्थो अस्सासेय्यं परिनिब्बुतो परिनिब्बापेय्यं सुद्धो सोधेय्यं बुद्धो बोधेय्य’’न्तिआदिनयप्पवत्तो अभिनीहारो. सो अविसेसेन सब्बपारमीनं पच्चयो. तप्पवत्तिया ¶ हि उद्धं पारमीनं पविचयुपट्ठानसमादानाधिट्ठाननिप्फत्तियो महापुरिसानं सम्भवन्ति.
तत्थ मनुस्सत्तन्ति मनुस्सत्तभावो. मनुस्सत्तभावेयेव हि ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, न नागसुपण्णादिजातीसु ठितस्स. कस्माति चे? बुद्धभावस्स अननुच्छविकभावतो.
लिङ्गसम्पत्तीति मनुस्सत्तभावे ठितस्सापि पुरिसस्सेव पत्थना समिज्झति, न इत्थिया न पण्डकनपुंसकउभतोब्यञ्जनकानं वा समिज्झति. कस्माति चे? यथावुत्तकारणतो लक्खणपारिपूरिया अभावतो च. वुत्तञ्चेतं – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं इत्थी अरहं अस्स सम्मासम्बुद्धो’’ति (अ. नि. १.२७९; विभ. ८०९) वित्थारो. तस्मा मनुस्सजातिकस्सापि इत्थिलिङ्गे ठितस्स पण्डकादीनं वा पत्थना न समिज्झति.
हेतूति उपनिस्सयसम्पत्ति. मनुस्सपुरिसस्सापि हि उपनिस्सयसम्पन्नस्सेव हेतुसम्पत्तिया पत्थना समिज्झति, न इतरस्स.
सत्थारदस्सनन्ति ¶ सत्थुसम्मुखीभावो. धरमानकबुद्धस्सेव हि सन्तिके पत्थेन्तस्स पत्थना समिज्झति, परिनिब्बुते पन भगवति चेतियस्स सन्तिके वा बोधिमूले वा पटिमाय वा पच्चेकबुद्धबुद्धसावकानं वा सन्तिके पत्थना न समिज्झति. कस्मा? अधिकारस्स बलवभावाभावतो. बुद्धानं एव पन सन्तिके पत्थना समिज्झति, अज्झासयस्स उळारभावेन तदधिकारस्स बलवभावापत्तितो.
पब्बज्जाति बुद्धस्स भगवतो सन्तिके पत्थेन्तस्सापि कम्मकिरियवादीसु तापसेसु वा ¶ भिक्खूसु वा पब्बजितस्सेव पत्थना समिज्झति, नो गिहिलिङ्गे ठितस्स. कस्मा? बुद्धभावस्स अननुच्छविकभावतो. पब्बजिता एव हि महाबोधिसत्ता सम्मासम्बोधिं अधिगच्छन्ति, न गहट्ठभूता, तस्मा पणिधानकाले च पब्बज्जालिङ्गं एव हि युत्तरूपं किञ्च गुणसम्पत्तिअधिट्ठानभावतो.
गुणसम्पत्तीति अभिञ्ञादिगुणसम्पदा. पब्बजितस्सापि हि अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञस्सेव पत्थना समिज्झति, न यथावुत्तगुणसम्पत्तिया विरहितस्स. कस्मा? पारमिपविचयस्स ¶ असमत्थभावतो, उपनिस्सयसम्पत्तिया अभिञ्ञासम्पत्तिया च समन्नागतत्ता महापुरिसा कताभिनीहारा सयमेव पारमी पविचेतुं समत्था होन्ति.
अधिकारोति अधिको उपकारो. यथावुत्तगुणसम्पन्नोपि हि यो अत्तनो जीवितम्पि बुद्धानं परिच्चजित्वा तस्मिं काले अधिकं उपकारं करोति, तस्सेव अभिनीहारो समिज्झति, न इतरस्स.
छन्दताति कत्तुकामताकुसलच्छन्दो. यस्स हि यथावुत्तधम्मसमन्नागतस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो महती पत्थना महती कत्तुकामता अत्थि, तस्सेव समिज्झति, न इतरस्स.
तत्रिदं छन्दमहन्तताय ओपम्मं – यो सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेनेव उत्तरित्वा पारं गन्तुं समत्थो, सो बुद्धत्तं ¶ पापुणातीति सुत्वा तं दुक्करतो अदहन्तो ‘‘अहं तं उत्तरित्वा पारं गमिस्सामी’’ति छन्दजातो होति, न तत्थ सङ्कोचं आपज्जति. तथा यो सकलचक्कवाळं वीतच्चिकानं विगतधूमानं अङ्गारानं पूरं पादेहि अक्कमन्तो अतिक्कमित्वा परभागं पापुणितुं समत्थो…पे… न तत्थ सङ्कोचं आपज्जति. तथा यो सकलचक्कवाळं सत्तिसूलेहि सुनिसितफलेहि निरन्तरं आकिण्णं पादेहि अक्कमन्तो अतिक्कमित्वा…पे… न तत्थ सङ्कोचं आपज्जति. तथा यो सकलचक्कवाळं निरन्तरं घनवेळुगुम्बसञ्छन्नं कण्टकलतावनगहनं विनिविज्झित्वा परभागं गन्तुं समत्थो…पे… न तत्थ सङ्कोचं आपज्जति. तथा यो ‘‘चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च कप्पे निरये पच्चित्वा बुद्धत्तं ¶ पत्तब्ब’’न्ति सुत्वा तं दुक्करतो अदहन्तो ‘‘अहं तत्थ पच्चित्वा बुद्धत्तं पापुणिस्सामी’’ति छन्दजातो होति, न तत्थ सङ्कोचं आपज्जतीति एवमादिना नयेन एत्थ छन्दस्स महन्तभावो वेदितब्बो.
एवं अट्ठङ्गसमन्नागतो पनायं अभिनीहारो अत्थतो तेसं अट्ठन्नं अङ्गानं समोधानेन तथापवत्तो चित्तुप्पादोति वेदितब्बो. सो सम्मदेव सम्मासम्बोधिया पणिधानलक्खणो. ‘‘अहो वताहं अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झेय्यं, सब्बसत्तानं हितसुखं निप्फादेय्य’’न्ति एवमादिपत्थनारसो, बोधिसम्भारहेतुभावपच्चुपट्ठानो, महाकरुणापदट्ठानो, उपनिस्सयसम्पत्तिपदट्ठानो वा. अचिन्तेय्यं बुद्धभूमिं अपरिमाणं सत्तलोकहितञ्च आरब्भ पवत्तिया ¶ सब्बबुद्धकारकधम्ममूलभूतो परमभद्दको परमकल्याणो अपरिमेय्यप्पभावो पुञ्ञविसेसोति दट्ठब्बो.
यस्स च उप्पत्तिया सहेव महापुरिसो महाबोधियानपटिपत्तिं ओतिण्णो नाम होति नियतभावसमधिगमनतो ततो अनिवत्तनसभावत्ता बोधिसत्तोति समञ्ञं पटिलभति, सब्बभावेन सम्मासम्बोधियं समासत्तमानसता बोधिसम्भारसिक्खासमत्थता चस्स सन्तिट्ठति. यथावुत्ताभिनीहारसमिज्झनेन हि महापुरिसा सब्बञ्ञुतञ्ञाणाधिगमनपुब्बलिङ्गेन सयम्भुञाणेन सम्मदेव सब्बपारमियो पविचिनित्वा समादाय अनुक्कमेन परिपूरेन्ति. तथा कतमहाभिनीहारो हि सुमेधपण्डितो पटिपज्जि. यथाह –
‘‘हन्द ¶ बुद्धकरे धम्मे, विचिनामि इतो चितो;
उद्धं अधो दस दिसा, यावता धम्मधातुया;
विचिनन्तो तदा दक्खिं, पठमं दानपारमि’’न्ति. (बु. वं. २.११५-११६) –
वित्थारो. तस्स च अभिनीहारस्स चत्तारो पच्चया चत्तारो हेतू चत्तारि च बलानि वेदितब्बानि.
तत्थ कतमे चत्तारो पच्चया? इध महापुरिसो पस्सति तथागतं महता बुद्धानुभावेन अच्छरियब्भुतं पाटिहारियं करोन्तं. तस्स तं निस्साय तं आरम्मणं कत्वा महाबोधियं चित्तं सन्तिट्ठति – ‘‘महानुभावा वतायं धम्मधातु, यस्सा सुप्पटिविद्धत्ता भगवा एवं अच्छरियब्भुतधम्मो अचिन्तेय्यानुभावो चा’’ति ¶ . सो तमेव महानुभावदस्सनं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति. अयं पठमो पच्चयो महाभिनीहाराय.
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, अपि च खो सुणाति ‘‘एदिसो च एदिसो च भगवा’’ति. सो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति. अयं दुतियो पच्चयो महाभिनीहाराय.
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, नपि तं परतो सुणाति, अपि ¶ च खो तथागतस्स धम्मं देसेन्तस्स ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो’’तिआदिना (सं. नि. २.२१-२२) बुद्धानुभावपटिसंयुत्तं धम्मं सुणाति. सो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति. अयं ततियो पच्चयो महाभिनीहाराय.
न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, नपि तं परतो सुणाति, नपि तथागतस्स धम्मं सुणाति, अपि च खो उळारज्झासयो कल्याणाधिमुत्तिको ‘‘अहमेतं बुद्धवंसं बुद्धतन्तिं बुद्धपवेणिं बुद्धधम्मतं परिपालेस्सामी’’ति यावदेव धम्मं एव सक्करोन्तो गरुकरोन्तो मानेन्तो पूजेन्तो धम्मं अपचायमानो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति. अयं चतुत्थो पच्चयो महाभिनीहाराय.
तत्थ ¶ कतमे चत्तारो हेतू महाभिनीहाराय? इध महापुरिसो पकतिया उपनिस्सयसम्पन्नोव होति पुरिमकेसु बुद्धेसु कताधिकारो. अयं पठमो हेतु महाभिनीहाराय. पुन चपरं महापुरिसो पकतिया करुणाज्झासयो होति करुणाधिमुत्तो सत्तानं दुक्खं अपनेतुकामो अपि च अत्तनो कायजीवितं परिच्चजित्वा. अयं दुतियो हेतु महाभिनीहाराय. पुन चपरं महापुरिसो सकलतोपि वट्टदुक्खतो सत्तहिताय च दुक्करचरियतो सुचिरम्पि कालं घटेन्तो वायमन्तो अनिब्बिन्नो होति अनुत्रासी याव इच्छितत्थनिप्फत्ति. अयं ततियो हेतु महाभिनीहाराय. पुन चपरं महापुरिसो कल्याणमित्तसन्निस्सितो होति, यो ¶ अहिततो निवारेति, हिते पतिट्ठपेति. अयं चतुत्थो हेतु महाभिनीहाराय.
तत्रायं महापुरिसस्स उपनिस्सयसम्पदा – एकन्तेनेवस्स यथा अज्झासयो सम्बोधिनिन्नो होति सम्बोधिपोणो सम्बोधिपब्भारो, तथा सत्तानं हितचरिया. यतो चानेन पुरिमबुद्धानं सन्तिके सम्बोधिया पणिधानं कतं होति मनसा वाचाय च ‘‘अहम्पि एदिसो सम्मासम्बुद्धो हुत्वा सम्मदेव सत्तानं हितसुखं निप्फादेय्य’’न्ति. एवं सम्पन्नूपनिस्सयस्स पनस्स इमानि उपनिस्सयसम्पत्तिया लिङ्गानि भवन्ति येहि समन्नागतस्स सावकबोधिसत्तेहि च पच्चेकबोधिसत्तेहि च महाविसेसो महन्तं नानाकरणं पञ्ञायति इन्द्रियतो पटिपत्तितो कोसल्लतो च. इध उपनिस्सयसम्पन्नो महापुरिसो यथा विसदिन्द्रियो होति विसदञाणो, न तथा इतरे. परहिताय पटिपन्नो होति, न अत्तहिताय. तथा हि सो यथा बहुजनहिताय बहुजनसुखाय ¶ लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं पटिपज्जति, न तथा इतरे. तत्थ च कोसल्लं आवहति ठानुप्पत्तिकपटिभानेन ठानाठानकुसलताय च.
तथा महापुरिसो पकतिया दानज्झासयो होति दानाभिरतो, सति देय्यधम्मे देति एव, न दानतो सङ्कोचं आपज्जति, सततं समितं संविभागसीलो होति, पमुदितोव देति आदरजातो, न उदासीनचित्तो, महन्तम्पि दानं दत्वा न च दानेन सन्तुट्ठो होति, पगेव अप्पं, परेसञ्च उस्साहं जनेन्तो दाने वण्णं भासति, दानपटिसंयुत्तं धम्मकथं करोति, अञ्ञे च परेसं देन्ते दिस्वा अत्तमनो ¶ होति, भयट्ठानेसु च परेसं अभयं देतीति एवमादीनि दानज्झासयस्स महापुरिसस्स दानपारमिया लिङ्गानि.
तथा पाणातिपातादीहि पापधम्मेहि हिरीयति ओत्तप्पति, सत्तानं अविहेठनजातिको होति सोरतो सुखसीलो असठो अमायावी उजुजातिको सुवचो सोवचस्सकरणीयेहि धम्मेहि समन्नागतो ¶ मुदुजातिको अत्थद्धो अनतिमानी, परसन्तकं नादियति अन्तमसो तिणसलाकं उपादाय, अत्तनो हत्थे निक्खित्तं इणं वा गहेत्वा परं न विसंवादेति, परस्मिं वा अत्तनो सन्तके ब्यामूळ्हे विस्सरिते वा तं सञ्ञापेत्वा पटिपादेति यथा तं न परहत्थगतं होति, अलोलुप्पो होति, परपरिग्गहेसु पापकं चित्तम्पि न उप्पादेति, इत्थिब्यसनादीनि दूरतो परिवज्जेति, सच्चवादी सच्चसन्धो भिन्नानं सन्धाता सहितानं अनुप्पदाता, पियवादी मिहितपुब्बङ्गमो पुब्बभासी अत्थवादी धम्मवादी अनभिज्झालु अब्यापन्नचित्तो अविपरीतदस्सनो, कम्मस्सकतञाणेन सच्चानुलोमिकञाणेन कतञ्ञू कतवेदी वुद्धापचायी सुविसुद्धाजीवो धम्मकामो परेपि धम्मे समादपेता सब्बेन सब्बं अकिच्चतो सत्ते निवारेता किच्चेसु पतिट्ठपेता अत्तना च तत्थ किच्चे योगं आपज्जिता, कत्वा वा पन सयं अकत्तब्बं सीघञ्ञेव ततो पटिविरतो होतीति एवमादीनि सीलज्झासयस्स महापुरिसस्स सीलपारमिया लिङ्गानि.
तथा मन्दकिलेसो होति मन्दनीवरणो, पविवेकज्झासयो अविक्खेपबहुलो, न तस्स पापका वितक्का चित्तं अन्वास्सवन्ति, विवेकगतस्स चस्स अप्पकसिरेनेव चित्तं समाधियति, अमित्तपक्खेपि तुवटं मेत्तचित्तता सन्तिट्ठति, पगेव इतरस्मिं, सतिमा च होति चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता, मेधावी च होति धम्मोजपञ्ञाय समन्नागतो, निपको च होति तासु तासु इतिकत्तब्बतासु, आरद्धवीरियो च होति सत्तानं हितकिरियासु, खन्तिबलसमन्नागतो च होति सब्बसहो, अचलाधिट्ठानो च होति दळ्हसमादानो ¶ , अज्झुपेक्खको च होति उपेक्खाठानीयेसु धम्मेसूति एवमादीनि महापुरिसस्स नेक्खम्मज्झासयादीनं वसेन नेक्खम्मपारमिआदीनं लिङ्गानि वेदितब्बानि.
एवमेतेहि ¶ बोधिसम्भारलिङ्गेहि समन्नागतस्स महापुरिसस्स यं वुत्तं ‘‘महाभिनीहाराय कल्याणमित्तसन्निस्सयो हेतू’’ति. तत्रिदं सङ्खेपतो कल्याणमित्तलक्खणं – इध कल्याणमित्तो सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो ¶ समाधिसम्पन्नो पञ्ञासम्पन्नो. तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं कम्मफलञ्च, तेन सम्मासम्बोधिया हेतुभूतं सत्तेसु हितेसितं न परिच्चजति, सीलसम्पत्तिया सत्तानं पियो होति मनापो गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया सत्तानं हितसुखावहं गम्भीरं धम्मकथं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया आरद्धवीरियो होति सत्तानं हितपटिपत्तियं, सतिसम्पत्तिया उपट्ठितसति होति अनवज्जधम्मेसु, समाधिसम्पत्तिया अविक्खित्तो होति समाहितचित्तो, पञ्ञासम्पत्तिया अविपरीतं पजानाति, सो सतिया कुसलाकुसलानं धम्मानं गतियो समन्वेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन अहिता सत्ते निसेधेत्वा हिते नियोजेति. तेनाह –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’ति. (अ. नि. ७.३७; नेत्ति. ११३) –
एवं गुणसमन्नागतञ्च कल्याणमित्तं उपनिस्साय महापुरिसो अत्तनो उपनिस्सयसम्पत्तिं सम्मदेव परियोदपेति. सुविसुद्धासयपयोगो च हुत्वा चतूहि बलेहि समन्नागतो न चिरेनेव अट्ठङ्गे समोधानेत्वा महाभिनीहारं करोन्तो बोधिसत्तभावे पतिट्ठहति अनिवत्तिधम्मो नियतो सम्बोधिपरायनो.
तस्सिमानि चत्तारि बलानि. अज्झत्तिकबलं या सम्मासम्बोधियं अत्तसन्निस्सया धम्मगारवेन अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो अत्ताधिपति लज्जापस्सयो अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति. बाहिरबलं या सम्मासम्बोधियं परसन्निस्सया अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो ¶ लोकाधिपति मानापस्सयो अभिनीहारसम्पन्नो ¶ च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति. उपनिस्सयबलं ¶ या सम्मासम्बोधियं उपनिस्सयसम्पत्तिया अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो तिक्खिन्द्रियो विसदधातुको सतिसन्निस्सयो अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति. पयोगबलं या सम्मासम्बोधियं तज्जा पयोगसम्पदा सक्कच्चकारिता सातच्चकारिता, याय महापुरिसो विसुद्धपयोगो निरन्तरकारी अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति.
एवमयं चतूहि पच्चयेहि चतूहि हेतूहि चतूहि च बलेहि सम्पन्नसमुदागमो अट्ठङ्गसमोधानसम्पादितो अभिनीहारो पारमीनं पच्चयो मूलकारणभावतो. यस्स च पवत्तिया महापुरिसे चत्तारो अच्छरिया अब्भुता धम्मा पतिट्ठहन्ति, सब्बसत्तनिकायं अत्तनो ओरसपुत्तं विय पियचित्तेन परिग्गण्हाति. न चस्स चित्तं पुत्तसंकिलेसवसेन संकिलिस्सति. सत्तानं हितसुखावहो चस्स अज्झासयो पयोगो च होति. अत्तनो च बुद्धकारकधम्मा उपरूपरि वड्ढन्ति परिपच्चन्ति च. यतो च महापुरिसो उळारतमेन पुञ्ञाभिसन्देन कुसलाभिसन्देन पवत्तिया पच्चयेन सुखस्साहारेन समन्नागतो सत्तानं दक्खिणेय्यो उत्तमगारवट्ठानं असदिसं पुञ्ञक्खेत्तञ्च होति. एवमनेकगुणो अनेकानिसंसो महाभिनीहारो पारमीनं पच्चयोति वेदितब्बो.
यथा च अभिनीहारो, एवं महाकरुणा उपायकोसल्लञ्च. तत्थ उपायकोसल्लं नाम दानादीनं बोधिसम्भारभावस्स निमित्तभूता पञ्ञा, याहि महाकरुणूपायकोसल्लताहि महापुरिसानं अत्तसुखनिरपेक्खता निरन्तरं परहितकरणपसुतता सुदुक्करेहिपि महाबोधिसत्तचरितेहि विसादाभावो पसादसम्बुद्धिदस्सनसवनानुस्सरणकालेसुपि सत्तानं हितसुखप्पटिलाभहेतुभावो च सम्पज्जति. तथा हिस्स पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकम्मसिद्धि, पञ्ञाय सयं तरति, करुणाय परे तारेति, पञ्ञाय परदुक्खं परिजानाति, करुणाय परदुक्खपतिकारं आरभति, पञ्ञाय च दुक्खे निब्बिन्दति, करुणाय ¶ दुक्खं सम्पटिच्छति, तथा पञ्ञाय निब्बानाभिमुखो होति, करुणाय वट्टं पापुणाति, तथा करुणाय संसाराभिमुखो होति, पञ्ञाय तत्र नाभिरमति, पञ्ञाय च सब्बत्थ विरज्जति, करुणानुगतत्ता न च न सब्बेसं अनुग्गहाय पवत्तो, करुणाय सब्बेपि अनुकम्पति, पञ्ञानुगतत्ता ¶ न च न सब्बत्थ विरत्तचित्तो, पञ्ञाय च अहंकारममंकाराभावो, करुणाय आलसियदीनताभावो, तथा पञ्ञाकरुणाहि यथाक्कमं अत्तपरनाथता धीरवीरभावो, अनत्तन्तपअपरन्तपता, अत्तहितपरहितनिप्फत्ति, निब्भयाभिंसनकभावो, धम्माधिपतिलोकाधिपतिता, कतञ्ञुपुब्बकारिभावो, मोहतण्हाविगमो, विज्जाचरणसिद्धि, बलवेसारज्जनिप्फत्तीति ¶ सब्बस्सापि पारमिताफलस्स विसेसेन उपायभावतो पञ्ञाकरुणा पारमीनं पच्चयो. इदञ्च द्वयं पारमीनं विय पणिधानस्सापि पच्चयो.
तथा उस्साहउम्मङ्गअवत्थानहितचरिया च पारमीनं पच्चयाति वेदितब्बा, या बुद्धभावस्स उप्पत्तिट्ठानताय बुद्धभूमियोति वुच्चन्ति. तत्थ उस्साहो नाम बोधिसम्भारानं अब्भुस्सहनवीरियं. उम्मङ्गो नाम बोधिसम्भारेसु उपायकोसल्लभूता पञ्ञा. अवत्थानं नाम अधिट्ठानं अचलाधिट्ठानता. हितचरिया नाम मेत्ताभावना करुणाभावना च.
तथा नेक्खम्मपविवेकअलोभादोसामोहनिस्सरणप्पभेदा छ अज्झासया. नेक्खम्मज्झासया हि बोधिसत्ता होन्ति कामेसु घरावासे च दोसदस्साविनो, तथा पविवेकज्झासया सङ्गणिकाय दोसदस्साविनो, अलोभज्झासया लोभे दोसदस्साविनो, अदोसज्झासया दोसे दोसदस्साविनो, अमोहज्झासया मोहे दोसदस्साविनो, निस्सरणज्झासया सब्बभवेसु दोसदस्साविनोति. तस्मा एते बोधिसत्तानं छ अज्झासया दानादीनं पारमीनं पच्चयाति वेदितब्बा. न हि लोभादीसु आदीनवदस्सनेन अलोभादीनं अधिकभावेन च विना दानादिपारमियो सम्भवन्ति, अलोभादीनञ्हि अधिकभावेन परिच्चागादिनिन्नचित्तता अलोभज्झासयादिताति वेदितब्बा.
यथा ¶ चेते एवं दानज्झासयतादयोपि बोधिया चरन्तानं बोधिसत्तानं दानादिपारमीनं पच्चयो. दानज्झासयताय हि बोधिसत्ता तप्पटिपक्खे मच्छेरे दोसदस्साविनो हुत्वा सम्मदेव दानपारमिं परिपूरेन्ति. सीलज्झासयताय दुस्सील्ये दोसदस्साविनो हुत्वा सम्मदेव सीलपारमिं परिपूरेन्ति. नेक्खम्मज्झासयताय कामेसु घरावासे च ¶ , यथाभूतञाणज्झासयताय अञ्ञाणे विचिकिच्छाय च, वीरियज्झासयताय कोसज्जे, खन्तियज्झासयताय अक्खन्तियं, सच्चज्झासयताय विसंवादे, अधिट्ठानज्झासयताय अनधिट्ठाने, मेत्ताज्झासयताय ब्यापादे, उपेक्खाज्झासयताय लोकधम्मेसु आदीनवदस्साविनो हुत्वा सम्मदेव नेक्खम्मादिपारमियो परिपूरेन्ति. दानज्झासयतादयो दानादिपारमीनं निप्फत्तिकारणत्ता पच्चयो.
तथा अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयो. तत्थायं पच्चवेक्खणाविधिखेत्तवत्थुहिरञ्ञसुवण्णगोमहिंसदासिदासपुत्तदारादिपरिग्गहब्यासत्तचित्तानं सत्तानं खेत्तादीनं वत्थुकामभावेन बहुपत्थनीयभावतो राजचोरादिसाधारणभावतो ¶ विवादाधिट्ठानतो सपत्तकरणतो निस्सारतो पटिलाभपरिपालनेसु परविहेठनहेतुतो विनासनिमित्तञ्च सोकादिअनेकविहितब्यसनावहतो तदासत्तिनिदानञ्च मच्छेरमलपरियुट्ठितचित्तानं अपायूपपत्तिहेतुभावतोति एवं विविधविपुलानत्थावहानि परिग्गहवत्थूनि नाम. तेसं परिच्चागोयेव एको सोत्थिभावोति परिच्चागे अप्पमादो करणीयो.
अपि च याचको याचमानो अत्तनो गुय्हस्स आचिक्खनतो ‘‘मय्हं विस्सासिको’’ति च, ‘‘पहाय गमनीयमत्तनो सन्तकं गहेत्वा परलोकं याहीति मय्हं उपदेसको’’ति च, ‘‘आदित्ते विय अगारे मरणग्गिना आदित्ते लोके ततो मय्हं सन्तकस्स अपवाहकसहायो’’ति च, ‘‘अपवाहितस्स चस्स अझापननिक्खेपट्ठानभूतो’’ति च दानसङ्खाते कल्याणकम्मस्मिं सहायभावतो सब्बसम्पत्तीनं अग्गभूताय परमदुल्लभाय बुद्धभूमिया सम्पत्तिहेतुभावतो च ‘‘परमो कल्याणमित्तो’’ति च पच्चवेक्खितब्बं.
तथा ¶ ‘‘उळारे कम्मनि अनेनाहं सम्भावितो, तस्मा सा सम्भावना अवितथा कातब्बा’’ति च, ‘‘एकन्तभेदिताय जीवितस्स अयाचितेनापि मया दातब्बं, पगेव याचितेना’’ति च, ‘‘उळारज्झासयेहि गवेसित्वापि दातब्बतो सयमेवागतो मम पुञ्ञेना’’ति च ‘‘याचकस्स दानापदेसेन मय्हमेवायमनुग्गहो’’ति च, ‘‘अहं विय अयं सब्बोपि लोको मया अनुग्गहेतब्बो’’ति च, ‘‘असति याचके कथं ¶ मय्हं दानपारमी पूरेय्या’’ति च, ‘‘याचकानमेव चत्थाय मया सब्बो परिग्गहेतब्बो’’ति च, ‘‘मं अयाचित्वाव मम सन्तकं याचका कदा सयमेव गण्हेय्यु’’न्ति च, ‘‘कथमहं याचकानं पियो चस्सं मनापो’’ति च, ‘‘कथं वा ते मय्हं पिया चस्सु मनापा’’ति च, ‘‘कथं वाहं ददमानो दत्वापि च अत्तमनो चस्सं पमुदितो पीतिसोमनस्सजातो’’ति च, ‘‘कथं वा मे याचका भवेय्युं उळारो च दानज्झासयो’’ति च, ‘‘कथं वाहमयाचितो एव याचकानं हदयमञ्ञाय ददेय्य’’न्ति च, ‘‘सति धने याचके च अपरिच्चागो महती मय्हं वञ्चना’’ति च, ‘‘कथं वाहं अत्तनो अङ्गानि जीवितं वापि याचकानं परिच्चजेय्य’’न्ति च परिच्चागनिन्नता उपट्ठपेतब्बा. अपि च ‘‘अत्थो नामायं निरपेक्खं दायकमनुगच्छति, यथा तं निरपेक्खं खेपकं किटको’’ति च अत्थे निरपेक्खताय चित्तं उप्पादेतब्बं.
याचमानो पन यदि पियपुग्गलो होति, ‘‘पियो मं याचती’’ति सोमनस्सं उप्पादेतब्बं. अथ उदासीनपुग्गलो होति, ‘‘अयं मं याचमानो अद्धा इमिना परिच्चागेन मित्तो ¶ होती’’ति सोमनस्सं उप्पादेतब्बं. ददन्तोपि हि याचकानं पियो होतीति. अथ पन वेरी पुग्गलो याचति, ‘‘पच्चत्थिको मं याचति, अयं मं याचमानो अद्धा इमिना परिच्चागेन वेरी पियो मित्तो होती’’ति विसेसेन सोमनस्सं उप्पादेतब्बं. एवं पियपुग्गले विय मज्झत्तवेरिपुग्गलेसुपि मेत्तापुब्बङ्गमं करुणं उपट्ठपेत्वाव दातब्बं.
सचे पनस्स चिरकालपरिभावितत्ता लोभस्स देय्यधम्मविसया लोभधम्मा उप्पज्जेय्युं, तेन बोधिसत्तपटिञ्ञेन इति पटिसञ्चिक्खितब्बं ‘‘ननु तया सप्पुरिससम्बोधाय अभिनीहारं करोन्तेन सब्बसत्तानं उपकारत्थाय अयं कायो निस्सट्ठो तप्परिच्चागमयञ्च पुञ्ञं, तत्थ नाम ¶ ते बाहिरेपि वत्थुस्मिं अभिसङ्गप्पवत्ति हत्थिसिनानसदिसी होति, तस्मा तया न कत्थचि सङ्गो उप्पादेतब्बो. सेय्यथापि नाम महतो भेसज्जरुक्खस्स तिट्ठतो मूलं मूलत्थिका हरन्ति, पपटिकं तचं खन्धं विटपं सारं साखं पलासं पुप्फं फलं फलत्थिका हरन्ति, न तस्स रुक्खस्स ‘मय्हं सन्तकं एते हरन्ती’ति वितक्कसमुदाचारो ¶ होति, एवमेव सब्बलोकहिताय उस्सुक्कमापज्जन्तेन मया महादुक्खे अकतञ्ञुके निच्चासुचिम्हि काये परेसं उपकाराय विनियुज्जमाने अणुमत्तोपि मिच्छावितक्को न उप्पादेतब्बो. को वा एत्थ विसेसो अज्झत्तिकबाहिरेसु महाभूतेसु एकन्तभेदनविकिरणविद्धंसनधम्मेसु, केवलं पन सम्मोहविजम्भितमेतं, यदिदं एतं मम एसोहमस्मि एसो मे अत्ताति अभिनिवेसो. तस्मा बाहिरेसु विय अज्झत्तिकेसुपि करचरणनयनादीसु मंसादीसु च अनपेक्खेन हुत्वा ‘तं तदत्थिका हरन्तू’ति निस्सट्ठचित्तेन भवितब्ब’’न्ति.
एवं पटिसञ्चिक्खतो चस्स सम्बोधाय पहितत्तस्स कायजीवितेसु निरपेक्खस्स अप्पकसिरेनेव कायवचीमनोकम्मानि सुविसुद्धानि होन्ति. सो सुविसुद्धकायवचीमनोकम्मन्तो विसुद्धाजीवो ञायपटिपत्तियं ठितो अपायुपायकोसल्लसमन्नागमेन भिय्योसोमत्ताय देय्यधम्मपरिच्चागेन अभयदानसद्धम्मदानेहि च सब्बसत्ते अनुग्गण्हितुं समत्थो होतीति अयं ताव दानपारमियं पच्चवेक्खणानयो.
सीलपारमियं पन एवं पच्चवेक्खितब्बं – इदञ्हि सीलं नाम गङ्गोदकादीहि विसोधेतुं असक्कुणेय्यस्स दोसमलस्स विक्खालनजलं, हरिचन्दनादीहि विनेतुं असक्कुणेय्यस्स रागादिपरिळाहस्स विनयनं, हारमकुटकुण्डलादीहि पचुरजनालङ्कारेहि असाधारणो साधूनं अलङ्कारविसेसो, सब्बदिसावायनतो अकित्तिमो सब्बकालानुरूपो च सुरभिगन्धो, खत्तियमहासालादीहि देवताहि च वन्दनीयादिभावावहनतो परमो वसीकरणमन्तो, चातुमहाराजिकादिदेवलोकारोहणसोपानपन्ति ¶ , झानाभिञ्ञानं अधिगमूपायो, निब्बानमहानगरस्स सम्पापकमग्गो, सावकबोधिपच्चेकबोधिसम्मासम्बोधीनं पतिट्ठानभूमि, यं यं वा पनिच्छितं पत्थितं, तस्स तस्स समिज्झनूपायभावतो चिन्तामणिकप्परुक्खादिके च अतिसेति.
वुत्तञ्चेतं ¶ भगवता – ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधिविसुद्धत्ता’’ति (दी. नि. ३.३३७; अ. नि. ८.३५). अपरम्पि वुत्तं – ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स ¶ परिपूरकारी’’तिआदि (म. नि. १.६५). तथा ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानी’’ति (अ. नि. ११.१). ‘‘पञ्चिमे, गहपतयो, आनिसंसा सीलवतो सीलसम्पदाया’’तिआदिसुत्तानञ्च (दी. नि. २.१५०; ३.३१६; अ. नि. ५.२१३; महाव. २८५) वसेन सीलस्स गुणा पच्चवेक्खितब्बा. तथा अग्गिक्खन्धोपमसुत्तादीनं (अ. नि. ७.७२) वसेन सीलविरहे आदीनवा. पीतिसोमनस्सनिमित्ततो अत्तानुवादपरापवाददण्डदुग्गतिभयाभावतो विञ्ञूहि पासंसभावतो अविप्पटिसारहेतुतो सोत्थिट्ठानतो अतिजनसापतेय्याधिपतेय्यायुरूपट्ठानबन्धुमित्तसम्पत्तीनं अतिसयनतो च सीलं पच्चवेक्खितब्बं. सीलवतो हि अत्तनो सीलसम्पदाहेतु महन्तं पीतिसोमनस्सं उप्पज्जति – ‘‘कतं वत मया कुसलं, कतं कल्याणं, कतं भीरुत्ताण’’न्ति.
तथा सीलवतो अत्ता न उपवदति, न परे विञ्ञू, दण्डदुग्गतिभयानं सम्भवो एव नत्थि. ‘‘सीलवा पुरिसपुग्गलो कल्याणधम्मो’’ति विञ्ञूनं पासंसो होति. तथा सीलवतो य्वायं ‘‘कतं वत मया पापं, कतं लुद्दकं, कतं किब्बिस’’न्ति दुस्सीलस्स विप्पटिसारो उप्पज्जति, सो न होति. सीलञ्च नामेतं अप्पमादाधिट्ठानतो भोगब्यसनादिपरिहारमुखेन महतो अत्थस्स साधनतो मङ्गलभावतो च परमं सोत्थिट्ठानं, निहीनजच्चोपि सीलवा खत्तियमहासालादीनं पूजनीयो होतीति कुलसम्पत्तिं अतिसेति सीलसम्पदा, ‘‘तं किं मञ्ञसि, महाराज? इध ते अस्स दासो कम्मकरो’’तिआदिवचनञ्चेत्थ (दी. नि. १.१८६) साधकं. चोरादीहि असाधारणतो परलोकानुगमनतो महप्फलभावतो समथादिगुणाधिट्ठानतो च बाहिरधनं अतिसेति सीलं. परमस्स चित्तिस्सरियस्स अधिट्ठानभावतो खत्तियादीनं इस्सरियं अतिसेति सीलं. सीलनिमित्तञ्हि तंतंसत्तनिकायेसु सत्तानं इस्सरियं, वस्ससतदीघप्पमाणतो जीविततो एकाहम्पि सीलवतो जीवितस्स विसिट्ठतावचनतो सति च जीविते सिक्खानिक्खिपनस्स मरणतावचनतो सीलं जीविततो विसिट्ठतरं ¶ ¶ . वेरीनम्पि मनुञ्ञभावावहनतो जरारोगविपत्तीहि अनभिभवनीयतो च रूपसम्पत्तिं अतिसेति सीलं. पासादहम्मियादिट्ठानविसेसे राजयुवराजसेनापतिआदिट्ठानविसेसे च अतिसेति सीलं सुखविसेसाधिट्ठानभावतो. सभावसिनिद्धे सन्तिकावचरेपि बन्धुजने मित्तजने च अतिसेति एकन्तहितसम्पादनतो ¶ परलोकानुगमनतो च ‘‘न तं मातापिता कयिरा’’तिआदिवचनञ्चेत्थ (ध. प. ४३) साधकं. तथा हत्थिअस्सरथपत्तिबलकायेहि मन्तागदसोत्थानप्पयोगेहि च दुरारक्खं अत्तानं आरक्खाभावेन सीलमेव विसिट्ठतरं अत्ताधीनतो अपराधीनतो महाविसयतो च. तेनेवाह – ‘‘धम्मो हवे रक्खति धम्मचारि’’न्तिआदि (जा. १.१०.१०२). एवमनेकगुणसमन्नागतं सीलन्ति पच्चवेक्खन्तस्स अपरिपुण्णा चेव सीलसम्पदा पारिपूरिं गच्छति अपरिसुद्धा च पारिसुद्धिं.
सचे पनस्स दीघरत्तं परिचयेन सीलपटिपक्खा धम्मा दोसादयो अन्तरन्तरा उप्पज्जेय्युं, तेन बोधिसत्तपटिञ्ञेन एवं पटिसञ्चिक्खितब्बं – ननु तया सम्बोधाय पणिधानं कतं, सीलविकलेन च न सक्का लोकियापि सम्पत्तियो पापुणितुं, पगेव लोकुत्तरा, सब्बसम्पत्तीनं पन अग्गभूताय सम्मासम्बोधिया अधिट्ठानभूतेन सीलेन परमुक्कंसगतेन भवितब्बं, तस्मा ‘‘किकीव अण्ड’’न्तिआदिना (विसुद्धि. १.१९; दी. नि. अट्ठ. १.७) वुत्तनयेन सम्मा सीलं रक्खन्तेन सुट्ठुतरं तया पेसलेन भवितब्बं.
अपि च तया धम्मदेसनाय यानत्तये सत्तानं अवतारणपरिपाचनानि कातब्बानि, सीलविकलस्स च वचनं न पच्चेतब्बं होति, असप्पायाहारविचारस्स विय वेज्जस्स तिकिच्छनं, तस्मा कथाहं सद्धेय्यो हुत्वा सत्तानं अवतारणपरिपाचनानि करेय्यन्ति सभावपरिसुद्धसीलेन भवितब्बं. किञ्च झानादिगुणविसेसयोगेन मे सत्तानं उपकारकरणसमत्थता पञ्ञापारमिआदिपरिपूरणञ्च, झानादयो च गुणा सीलपारिसुद्धिं विना न सम्भवन्तीति सम्मदेव सीलं परिसोधेतब्बं.
तथा ‘‘सम्बाधो घरावासो रजोपथो’’तिआदिना (दी. नि. १.१९१; सं. नि. २.१५४; म. नि. १.२९१; २.१०) घरावासे, ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदिना (म. नि. १.२३४; पाचि. १७५) ‘‘मातापि पुत्तेन विवदती’’तिआदिना ¶ (म. नि. १.१७८) च कामेसु, ‘‘सेय्यथापि पुरिसो इणं आदाय कम्मन्ते पयोजेय्या’’तिआदिना (दी. नि. १.२१८) कामच्छन्दादीसु आदीनवदस्सनपुब्बङ्गमा वुत्तविपरियायेन ‘‘अब्भोकासो पब्बज्जा’’तिआदिना (दी. नि. १.१९१; सं. नि. २.१५४) पब्बज्जादीसु ¶ आनिसंसपटिसङ्खावसेन नेक्खम्मपारमियं पच्चवेक्खणा वेदितब्बा. अयमेत्थ सङ्खेपो, वित्थारो पन दुक्खक्खन्ध- (म. नि. १.१६३ आदयो) आसिविसोपमसुत्ता- (सं. नि. ४.२३८) दिवसेन वेदितब्बो.
तथा ¶ ‘‘पञ्ञाय विना दानादयो धम्मा न विसुज्झन्ति, यथासकं ब्यापारसमत्था च न होन्ती’’ति पञ्ञागुणा मनसिकातब्बा. यथेव हि जीवितेन विना सरीरयन्तं न सोभति, न च अत्तनो किरियासु पटिपत्तिसमत्थं होति, यथा च चक्खादीनि इन्द्रियानि विञ्ञाणेन विना यथासकं विसयेसु किच्चं कातुं नप्पहोन्ति, एवं सद्धादीनि इन्द्रियानि पञ्ञाय विना सकिच्चपटिपत्तियं असमत्थानीति परिच्चागादिपटिपत्तियं पञ्ञा पधानकारणं. उम्मीलितपञ्ञाचक्खुका हि महाबोधिसत्ता अत्तनो अङ्गपच्चङ्गानिपि दत्वा अनत्तुक्कंसका अपरवम्भका च होन्ति, भेसज्जरुक्खा विय विकप्परहिता कालत्तयेपि सोमनस्सजाता. पञ्ञावसेन हि उपायकोसल्लयोगतो परिच्चागो परहितप्पवत्तिया दानपारमिभावं उपेति. अत्तत्थञ्हि दानं वड्ढिसदिसं होति.
तथा पञ्ञाय अभावेन तण्हादिसंकिलेसावियोगतो सीलस्स विसुद्धि एव न सम्भवति, कुतो सब्बञ्ञुगुणाधिट्ठानभावो. पञ्ञवा एव च घरावासे कामगुणेसु संसारे च आदीनवं पब्बज्जाय झानसमापत्तियं निब्बाने च आनिसंसं सुट्ठु सल्लक्खेन्तो पब्बजित्वा झानसमापत्तियो निब्बत्तेत्वा निब्बानाभिमुखो परे च तत्थ पतिट्ठापेति. वीरियञ्च पञ्ञाविरहितं यथिच्छितमत्थं न साधेति दुरारम्भभावतो. वरमेव हि अनारम्भो दुरारम्भतो, पञ्ञासहितेन पन वीरियेन न किञ्चि दुरधिगमं उपायपटिपत्तितो. तथा पञ्ञवा एव परापकारादीनं अधिवासकजातिको होति, न दुप्पञ्ञो. पञ्ञाविरहितस्स च परेहि उपनीता अपकारा खन्तिया पटिपक्खमेव अनुब्रूहेन्ति, पञ्ञवतो पन ते खन्तिसम्पत्तिया परिब्रूहनवसेन अस्सा थिरभावाय संवत्तन्ति. पञ्ञवा एव तीणिपि सच्चानि ¶ नेसं कारणानि पटिपक्खे च यथाभूतं जानित्वा परेसं अविसंवादको होति.
तथा पञ्ञाबलेन अत्तानं उपत्थम्भेत्वा धितिसम्पदाय सब्बपारमीसु अचलसमादानाधिट्ठानो होति. पञ्ञवा एव च पियमज्झत्तवेरिविभागं अकत्वा सब्बत्थ हितूपसंहारकुसलो होति. तथा पञ्ञावसेन लाभालाभादिलोकधम्मसन्निपाते निब्बिकारताय मज्झत्तो होति. एवं सब्बासं पारमीनं पञ्ञाव पारिसुद्धिहेतूति पञ्ञागुणा पच्चवेक्खितब्बा. अपि च पञ्ञाय विना न ¶ दस्सनसम्पत्ति, अन्तरेन च दिट्ठिसम्पदं न सीलसम्पदा ¶ , सीलदिट्ठिसम्पदाविरहितस्स न समाधिसम्पदा, असमाहितेन च न सक्का अत्तहितमत्तम्पि साधेतुं, पगेव उक्कंसगतं परहितन्ति परहिताय पटिपन्नेन ‘‘ननु तया सक्कच्चं पञ्ञाय परिवुद्धियं आयोगो करणीयो’’ति बोधिसत्तेन अत्ता ओवदितब्बो. पञ्ञानुभावेन हि महासत्तो चतुरधिट्ठानाधिट्ठितो चतूहि सङ्गहवत्थूहि लोकं अनुग्गण्हन्तो सत्ते निय्यानमग्गे अवतारेति, इन्द्रियानि च नेसं परिपाचेति.
तथा पञ्ञाबलेन खन्धायतनादीसु पविचयबहुलोपवत्तिनिवत्तियो याथावतो परिजानन्तो दानादयो गुणे विसेसनिब्बेधभागियभावं नयन्तो बोधिसत्तसिक्खाय परिपूरकारी होतीति एवमादिना अनेकाकारवोकारे पञ्ञागुणे ववत्थपेत्वा पञ्ञापारमी अनुब्रूहेतब्बा.
तथा दिस्समानानिपि लोकियानि कम्मानि निहीनवीरियेन पापुणितुं असक्कुणेय्यानि, अगणितखेदेन पन आरद्धवीरियेन दुरधिगमं नाम नत्थि. निहीनवीरियो हि ‘‘संसारमहोघतो सब्बसत्ते सन्तारेस्सामी’’ति आरभितुमेव न सक्कुणाति. मज्झिमो आरभित्वा अन्तरा वोसानमापज्जति. उक्कट्ठवीरियो पन अत्तसुखनिरपेक्खो आरम्भपारमिमधिगच्छतीति वीरियसम्पत्ति पच्चवेक्खितब्बा. अपि च ‘‘यस्स अत्तनो एव संसारपङ्कतो समुद्धरणत्थमारम्भो, तस्सापि न वीरियस्स सिथिलभावे मनोरथानं मत्थकप्पत्ति सक्का सम्भावेतुं, पगेव सदेवकस्स लोकस्स समुद्धरणत्थं कताभिनीहारेना’’ति ¶ च ‘‘रागादीनं दोसगणानं मत्तमहागजानं विय दुन्निवारभावतो तन्निदानानञ्च कम्मसमादानानं उक्खित्तासिकवधकसदिसभावतो तन्निमित्तानञ्च दुग्गतीनं सब्बदा विवटमुखभावतो, तत्थ नियोजकानञ्च पापमित्तानं सदा सन्निहितभावतो तदोवादकारिताय च बालस्स पुथुज्जनभावस्स सतिसम्भवे युत्तं सयमेव संसारदुक्खतो निस्सरितुन्ति मिच्छावितक्का वीरियानुभावेन दूरीभवन्ती’’ति च ‘‘यदि पन सम्बोधि अत्ताधीनेन वीरियेन सक्का समधिगन्तुं, किमेत्थ दुक्कर’’न्ति च एवमादिना नयेन वीरियगुणा पच्चवेक्खितब्बा.
तथा ¶ खन्ति नामायं निरवसेसगुणपटिपक्खस्स कोधस्स विधमनतो गुणसम्पादने साधूनमप्पटिहतमायुधं, पराभिभवसमत्थानं अलङ्कारो, समणब्राह्मणानं बलसम्पदा, कोधग्गिविनयनउदकधारा, कल्याणस्स कित्तिसद्दस्स सञ्जातिदेसो, पापपुग्गलानं वचीविसवूपसमकरो मन्तागदो, संवरे ठितानं परमा धीरपकति, गम्भीरासयताय सागरो, दोसमहासागरस्स वेला, अपायद्वारस्स पिदहनकवाटं, देवब्रह्मलोकानं आरोहणसोपानं, सब्बगुणानं अधिवासनभूमि, उत्तमा कायवचीमनोविसुद्धीति मनसिकातब्बं.
अपि ¶ च ‘‘एते सत्ता खन्तिसम्पत्तिया अभावतो इधलोके तप्पन्ति, परलोके च तपनीयधम्मानुयोगतो’’ति च ‘‘यदिपि परापकारनिमित्तं दुक्खं उप्पज्जति, तस्स पन दुक्खस्स खेत्तभूतो अत्तभावो बीजभूतञ्च कम्मं मयाव अभिसङ्खत’’न्ति च ‘‘तस्स च दुक्खस्स आणण्यकारणमेत’’न्ति च ‘‘अपकारके असति कथं मय्हं खन्तिसम्पदा सम्भवती’’ति च ‘‘यदिपायं एतरहि अपकारको, अयं नाम पुब्बे अनेन मय्हं उपकारो कतो’’ति च ‘‘अपकारो एव वा खन्तिनिमित्तताय उपकारो’’ति च ‘‘सब्बेपिमे सत्ता मय्हं पुत्तसदिसा, पुत्तकतापराधेसु च को कुज्झिस्सती’’ति च ‘‘येन कोधपिसाचावेसेन अयं मय्हं अपरज्झति, स्वायं कोधभूतावेसो मया विनेतब्बो’’ति च, ‘‘येन अपकारेन इदं मय्हं दुक्खं उप्पन्नं, तस्स अहम्पि निमित्त’’न्ति च, ‘‘येहि धम्मेहि अपकारो कतो, यत्थ च कतो, सब्बेपि ते तस्मिं एव खणे निरुद्धा कस्सिदानि केन कोपो कातब्बो’’ति ¶ च, ‘‘अनत्तताय सब्बधम्मानं को कस्स अपरज्झती’’ति च पच्चवेक्खन्तेन खन्तिसम्पदा अनुब्रूहेतब्बा.
यदि पनस्स दीघरत्तं परिचयेन परापकारनिमित्तको कोधो चित्तं परियादाय तिट्ठेय्य, तेन इति पटिसञ्चिक्खितब्बं – ‘‘खन्ति नामेसा परापकारस्स पटिपक्खपटिपत्तीनं पच्चुपकारकारण’’न्ति च ‘‘अपकारो च मय्हं दुक्खूपनिसा सद्धाति दुक्खुप्पादनेन सद्धाय सब्बलोके ¶ अनभिरतिसञ्ञाय च पच्चयो’’ति च, ‘‘इन्द्रियपकति हेसा यदिदं इट्ठानिट्ठविसयसमायोगो. तत्थ अनिट्ठविसयसमायोगो मय्हं न सियाति तं कुतेत्थ लब्भा’’ति च ‘‘कोधवसिको सत्तो कोधेन उम्मत्तो विक्खित्तचित्तो, तत्थ किं पच्चपकारेना’’ति च ‘‘सब्बेपिमे सत्ता सम्मासम्बुद्धेन ओरसपुत्ता विय परिपालिता, तस्मा न तत्थ मया चित्तकोपो कातब्बो’’ति च, ‘‘अपराधके च सति गुणे गुणवति मया कोपो न कातब्बो’’ति च, ‘‘असति गुणे विसेसेन करुणायितब्बो’’ति च ‘‘कोपेन च मय्हं गुणयसा निहीयन्ती’’ति च, ‘‘कुज्झनेन मय्हं दुब्बण्णदुक्खसेय्यादयो सपत्तकन्ता आगच्छन्ती’’ति च, ‘‘कोधो च नामायं सब्बाहितकारको सब्बहितविनासको बलवा पच्चत्थिको’’ति च, ‘‘सति च खन्तिया न कोचि पच्चत्थिको’’ति च, ‘‘अपराधकेन अपराधनिमित्तं यं आयतिं लद्धब्बं दुक्खं सति च खन्तिया मय्हं तदभावो’’ति च, ‘‘चिन्तनेन कुज्झन्तेन च मया पच्चत्थिकोयेव अनुवत्तितो होती’’ति च, ‘‘कोधे च मया खन्तिया अभिभूते तस्स दासभूतो पच्चत्थिको सम्मदेव अभिभूतो होती’’ति च, ‘‘कोधनिमित्तं खन्तिगुणपरिच्चागो मय्हं न युत्तो’’ति च, ‘‘सति च कोधे गुणविरोधपच्चनीकधम्मे कथं मे सीलादिधम्मा पारिपूरिं गच्छेय्युं, असति च तेसु कथाहं सत्तानं ¶ उपकारबहुलो पटिञ्ञानुरूपं उत्तमं सम्पत्तिं पापुणिस्सामी’’ति च, ‘‘खन्तिया च सति बहिद्धा विक्खेपाभावतो समाहितस्स सब्बे सङ्खारा अनिच्चतो दुक्खतो सब्बे धम्मा अनत्ततो निब्बानञ्च असङ्खतामतसन्तपणीततादिभावतो निज्झानं खमन्ति बुद्धधम्मा च अचिन्तेय्यापरिमेय्यप्पभावा’’ति.
ततो च अनुलोमियं खन्तियं ठितो केवला इमे अत्तत्तनियभावरहिता धम्ममत्ता यथासकं पच्चयेहि उप्पज्जन्ति वयन्ति, न कुतोचि आगच्छन्ति, न कुहिञ्चि गच्छन्ति, न च कत्थचि पतिट्ठिता, न चेत्थ कोचि कस्सचि ब्यापारोति ¶ अहंकारममंकारानधिट्ठानता निज्झानं खमति, येन बोधिसत्तो बोधिया नियतो अनावत्तिधम्मो होतीति एवमादिना खन्तिपारमिया पच्चवेक्खणा वेदितब्बा.
तथा सच्चेन विना सीलादीनं असम्भवतो पटिञ्ञानुरूपं पटिपत्तिया अभावतो च, सच्चधम्मातिक्कमे च सब्बपापधम्मानं समोसरणतो असच्चसन्धस्स अपच्चयिकभावतो ¶ आयतिञ्च अनादेय्यवचनतावहनतो सम्पन्नसच्चस्स च, सब्बगुणाधिट्ठानभावतो सच्चाधिट्ठानेन सब्बबोधिसम्भारानं पारिसुद्धिपारिपूरिसामत्थियतो सभावधम्माविसंवादनेन सब्बबोधिसम्भारकिच्चकरणतो बोधिसत्तपटिपत्तिया च, परिनिप्फत्तितोतिआदिना सच्चपारमिया सम्पत्तियो पच्चवेक्खितब्बा.
तथा दानादीसु दळ्हसमादानं तंपटिपक्खसन्निपाते च नेसं अचलाधिट्ठानं तत्थ च धीरवीरभावं विना न दानादिसम्भारा सम्बोधिनिमित्ता सम्भवन्तीतिआदिना अधिट्ठाने गुणा पच्चवेक्खितब्बा.
तथा ‘‘अत्तहितमत्ते अवतिट्ठन्तेनापि सत्तेसु हितचित्ततं विना न सक्का इधलोकपरलोकसम्पत्तियो पापुणितुं, पगेव सब्बसत्ते निब्बानसम्पत्तियं पतिट्ठापेतुकामेना’’ति च, ‘‘पच्छा सब्बसत्तानं लोकुत्तरसम्पत्तिं आकङ्खन्तेन इदानि लोकियसम्पत्तिआकङ्खा युत्तरूपा’’ति च, ‘‘इदानि आसयमत्तेन परेसं हितसुखूपसंहारं कातुं असक्कोन्तो कदा पयोगेन तं साधेस्सामी’’ति च, ‘‘इदानि मया हितसुखूपसंहारेन संवड्ढिता पच्छा धम्मसंविभागसहाया मय्हं भविस्सन्ती’’ति च, ‘‘एतेहि विना न मय्हं बोधिसम्भारा सम्भवन्ति, तस्मा सब्बबुद्धगुणविभूतिनिप्फत्तिकारणत्ता मय्हं एते परमं पुञ्ञक्खेत्तं अनुत्तरं कुसलायतनं उत्तमं गारवट्ठान’’न्ति च, सविसेसं सत्तेसु सब्बेसु हितज्झासयता पच्चुपट्ठपेतब्बा ¶ , किञ्च करुणाधिट्ठानतोपि सब्बसत्तेसु मेत्ता अनुब्रूहेतब्बा. विमरियादीकतेन हि चेतसा सत्तेसु हितसुखूपसंहारनिरतस्स तेसं अहितदुक्खापनयनकामता बलवती उप्पज्जति दळ्हमूला. करुणा च सब्बेसं बुद्धकारकधम्मानं आदि चरणं पतिट्ठा मूलं मुखं पमुखन्ति एवमादिना मेत्ताय गुणा पच्चवेक्खितब्बा.
तथा ‘‘उपेक्खाय अभावे सत्तेहि कता विप्पकारा चित्तस्स विकारं उप्पादेय्युं, सति च चित्तविकारे दानादीनं सम्भारानं सम्भवो एव नत्थी’’ति ¶ च, ‘‘मेत्तासिनेहेन सिनेहिते चित्ते उपेक्खाय विना सम्भारानं पारिसुद्धि न होती’’ति ¶ च, ‘‘अनुपेक्खको सम्भारेसु पुञ्ञसम्भारं तब्बिपाकञ्च सत्तहितत्थं परिणामेतुं न सक्कोती’’ति च, ‘‘उपेक्खाय अभावे देय्यधम्मपटिग्गाहकानं विभागं अकत्वा परिच्चजितुं न सक्कोती’’ति च, ‘‘उपेक्खारहितेन जीवितपरिक्खारानं जीवितस्स च अन्तरायं अमनसिकरित्वा सीलविसोधनं कातुं न सक्कोती’’ति च, तथा उपेक्खावसेन अरतिरतिसहस्सेव नेक्खम्मबलसिद्धितो उपपत्तितो इक्खणवसेन सब्बसम्भारकिच्चनिप्फत्तितो अच्चारद्धस्स वीरियस्स अनुपेक्खणे पधानकिच्चाकरणतो उपेक्खतो एव तितिक्खानिज्झानसम्भवतो उपेक्खावसेन सत्तसङ्खारानं अविसंवादनतो लोकधम्मानं अज्झुपेक्खणेन समादिन्नधम्मेसु अचलाधिट्ठानसिद्धितो परापकारादीसु अनाभोगवसेनेव मेत्ताविहारनिप्फत्तितोति सब्बबोधिसम्भारानं समादानाधिट्ठानपारिपूरिनिप्फत्तियो उपेक्खानुभावेन सम्पज्जन्तीति एवमादिना नयेन उपेक्खापारमी पच्चवेक्खितब्बा. एवं अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयोति दट्ठब्बं.
तथा सपरिक्खारा पञ्चदस चरणधम्मा पञ्च च अभिञ्ञायो. तत्थ चरणधम्मा नाम सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि झानानि च. तेसु सीलादीनं चतुन्नं तेरसापि धुतधम्मा अप्पिच्छतादयो च परिक्खारा. सद्धम्मेसु सद्धाय बुद्धधम्मसङ्घसीलचागदेवतूपसमानुस्सतिलूखपुग्गलपरिवज्जन- सिनिद्धपुग्गलसेवनपसादनीयधम्मपच्चवेक्खणतदधिमुत्तता परिक्खारो. हिरोत्तप्पानं अकुसलादीनवपच्चवेक्खणअपायादीनवपच्चवेक्खणकुसलधम्मूपत्थम्भन- भावपच्चवेक्खणहिरोत्तप्परहितपुग्गलपरिवज्जनहिरोत्तप्पसम्पन्नपुग्गलसेनतदधिमुत्तता. बाहुसच्चस्स पुब्बयोगपरिपुच्छक- भावसद्धम्माभियोगअनवज्जविज्जाट्ठानादिपरिचयपरिपक्किन्द्रियताकिलेसदूरीभावअप्पस्सुत- परिवज्जनबहुस्सुतसेवनतदधिमुत्तता. वीरियस्स अपायभयपच्चवेक्खण- ¶ गमनवीथिपच्चवेक्खणधम्ममहत्तपच्चवेक्खणथिनमिद्धविनोदनकुसीतपुग्गलपरिवज्जन- आरद्धवीरियपुग्गलसेवनसम्मप्पधानपच्चवेक्खणतदधिमुत्तता ¶ . सतिया सतिसम्पजञ्ञमुट्ठस्सतिपुग्गलपरिवज्जनउपट्ठितस्सतिपुग्गलसेवनतदधिमुत्तता. ¶ पञ्ञाय परिपुच्छकभारवत्थुविसदकिरियाइन्द्रियसमत्तपटिपादनदुप्पञ्ञपुग्गल- परिवज्जनपञ्ञवन्तपुग्गलसेवनगम्भीरञाणचरियपच्चवेक्खणतदधिमुत्तता. चतुन्नं झानानं सीलादिचतुक्कं अट्ठतिंसाय आरम्मणेसु पुब्बभागभावना आवज्जनादिवसीभावकरणञ्च परिक्खारो. तत्थ सीलादीहि पयोगसुद्धिया सत्तानं अभयदाने आसयसुद्धिया आमिसदाने उभयसुद्धिया धम्मदाने समत्थो होतीतिआदिना चरणादीनं दानादिसम्भारानं पच्चयभावो यथारहं निद्धारेतब्बो. अतिवित्थारभयेन न निद्धारयिम्हाति. एवं सम्पत्तिचक्कादयोपि दानादीनं पच्चयोति वेदितब्बा.
को संकिलेसोति? अविसेसेन तण्हादीहि परामट्ठभावो पारमीनं संकिलेसो, विसेसेन पन देय्यधम्मपटिग्गाहकविकप्पा दानपारमिया संकिलेसो. सत्तकालविकप्पा सीलपारमिया, कामभवतदुपसमेसु अभिरतिअनभिरतिविकप्पा नेक्खम्मपारमिया, अहं ममाति विकप्पा पञ्ञापारमिया, लीनुद्धच्चविकप्पा वीरियपारमिया, अत्तपरविकप्पा खन्तिपारमिया, अदिट्ठादीसु दिट्ठादिविकप्पा सच्चपारमिया, बोधिसम्भारतब्बिपक्खेसु दोसगुणविकप्पा अधिट्ठानपारमिया, हिताहितविकप्पा मेत्तापारमिया, इट्ठानिट्ठविकप्पा उपेक्खापारमिया संकिलेसोति दट्ठब्बं.
किं वोदानन्ति? तण्हादीहि अनुपघातो यथावुत्तविकप्पविरहो च एतासं वोदानन्ति वेदितब्बं. अनुपहता हि तण्हामानदिट्ठिकोधूपनाहमक्खपळासइस्सामच्छरिय- मायासाठेय्यथम्भसारम्भमदप्पमादादीहि किलेसेहि देय्यधम्मपटिग्गाहकविकप्पादिरहिता च दानादिपारमियो परिसुद्धा पभस्सरा भवन्तीति.
को पटिपक्खोति? अविसेसेन सब्बेपि संकिलेसा सब्बेपि ¶ अकुसला धम्मा एतासं पटिपक्खो, विसेसेन पन पुब्बे वुत्ता मच्छेरादयोति वेदितब्बा. अपि च देय्यधम्मपटिग्गाहकदानफलेसु अलोभादोसामोहगुणयोगतो लोभदोसमोहपटिपक्खं दानं, कायादिदोसवङ्कापगमतो लोभादिपटिपक्खं सीलं, कामसुखपरूपघातअत्तकिलमथपरिवज्जनतो दोसत्तयपटिपक्खं नेक्खम्मं, लोभादीनं अन्धीकरणतो ञाणस्स च अनन्धीकरणतो लोभादिपटिपक्खा पञ्ञा ¶ , अलीनानुद्धतञायारम्भवसेन लोभादिपटिपक्खं वीरियं, इट्ठानिट्ठसुञ्ञतानं खमनतो लोभादिपटिपक्खा खन्ति, सतिपि परेसं उपकारे अपकारे च यथाभूतप्पवत्तिया ¶ लोभादिपटिपक्खं सच्चं, लोकधम्मे अभिभुय्य यथासमादिन्नेसु सम्भारेसु अचलनतो लोभादिपटिपक्खं अधिट्ठानं, नीवरणविवेकतो लोभादिपटिपक्खा मेत्ता, इट्ठानिट्ठेसु अनुनयपटिघविद्धंसनतो समप्पवत्तितो च लोभादिपटिपक्खा उपेक्खाति दट्ठब्बं.
का पटिपत्तीति? दानपारमिया ताव सुखूपकरणसरीरजीवितपरिच्चागेन भयापनुदनेन धम्मोपदेसेन च बहुधा सत्तानं अनुग्गहकरणं पटिपत्ति. तत्थ आमिसदानं अभयदानं धम्मदानन्ति दातब्बवत्थुवसेन तिविधं दानं. तेसु बोधिसत्तस्स दातब्बवत्थु अज्झत्तिकं बाहिरन्ति दुविधं. तत्थ बाहिरं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यन्ति दसविधं. अन्नादीनं खादनीयभोजनीयादिविभागेन अनेकविधं. तथा रूपारम्मणं याव धम्मारम्मणन्ति आरम्मणतो छब्बिधं. रूपारम्मणादीनञ्च नीलादिविभागेन अनेकविधं. तथा मणिकनकरजतमुत्तापवाळादि, खेत्तवत्थुआरामादि, दासिदासगोमहिंसादि नानाविधवित्तूपकरणवसेन अनेकविधं.
तत्थ महापुरिसो बाहिरं वत्थुं देन्तो ‘‘यो येन अत्थिको, तं तस्स देति, देन्तो च तस्स अत्थिको’’ति सयमेव जानन्तो अयाचितोपि देति पगेव याचितो. मुत्तचागो देति, नो अमुत्तचागो, परियत्तं देति, नो अपरियत्तं सति देय्यधम्मे. न पच्चुपकारसन्निस्सितो ¶ देति. असति देय्यधम्मे हि परियत्ते संविभागारहं संविभजति. न च देति परूपघातावहं सत्थविसमज्जादिकं, नापि कीळनकं यं अनत्थूपसंहितं पमादावहञ्च. न च गिलानस्स याचकस्स पानभोजनादिअसप्पायं पमाणरहितं वा देति, पमाणयुत्तं पन सप्पायमेव देति.
तथा याचितो गहट्ठानं गहट्ठानुच्छविकं देति, पब्बजितानं पब्बजितानुच्छविकं देति, मातापितरो ञातिसालोहिता मित्तामच्चा पुत्तदारदासकम्मकराति एतेसु कस्सचि पीळं अजनेन्तो देति, न च उळारं देय्यधम्मं पटिजानित्वा लूखं देति, न च लाभसक्कारसिलोकसन्निस्सितो देति, न च पच्चुपकारसन्निस्सितो देति, न च फलपाटिकङ्खी देति ¶ अञ्ञत्र सम्मासम्बोधिया, न च याचके देय्यधम्मं वा जिगुच्छन्तो देति, न च असञ्ञतानं याचकानं अक्कोसकरोसकानम्पि अपविद्धं दानं देति, अञ्ञदत्थु पसन्नचित्तो अनुकम्पन्तो सक्कच्चमेव देति, न च कोतूहलमङ्गलिको हुत्वा देति, कम्मफलमेव पन सद्दहन्तो देति, नपि याचके पयिरुपासनादीहि परिकिलेसेत्वा देति, अपरिकिलेसन्तो एव पन देति, न च परेसं वञ्चनाधिप्पायो भेदनाधिप्पायो वा दानं देति, असंकिलिट्ठचित्तो एव देति, नपि फरुसवाचो भाकुटिमुखो दानं देति, पियवादी पन पुब्बभासी मितवचनो हुत्वा देति ¶ , यस्मिञ्च देय्यधम्मे उळारमनुञ्ञताय वा चिरपरिचयेन वा गेधसभावताय वा लोभधम्मो अधिमत्तो होति, जानन्तो बोधिसत्तो तं खिप्पमेव पटिविनोदेत्वा याचके परियेसित्वापि देति, यञ्च देय्यवत्थु परित्तं याचकोपि पच्चुपट्ठितो, तं अचिन्तेत्वापि अत्तानं बाधेत्वा देन्तो याचकं सम्मानेति यथा तं अकित्तिपण्डितो. न च महापुरिसो अत्तनो पुत्तदारदासकम्मकरपोरिसे याचितो ते असञ्ञापिते दोमनस्सप्पत्ते याचकानं देति, सम्मदेव पन सञ्ञापिते सोमनस्सप्पत्ते देति. देन्तो च यक्खरक्खसपिसाचादीनं वा मनुस्सानं कुरूरकम्मन्तानं वा जानन्तो न देति, तथा रज्जम्पि तादिसानं न देति. ये लोकस्स अहिताय दुक्खाय अनत्थाय पटिपज्जन्ति, ये पन धम्मिका धम्मेन लोकं पालेन्ति, तेसं देति. एवं ताव बाहिरदाने पटिपत्ति वेदितब्बा.
अज्झत्तिकदानं ¶ पन द्वीहि आकारेहि वेदितब्बं. कथं? यथा नाम कोचि पुरिसो घासच्छादनहेतु अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति दासब्यं, एवमेव महापुरिसो सम्बोधिहेतु निरामिसचित्तो सत्तानं अनुत्तरं हितसुखं इच्छन्तो अत्तनो दानपारमिं परिपूरेतुकामो अत्तानं परस्स निस्सज्जति, विधेय्यभावं उपगच्छति यथाकामकरणीयतं. करचरणनयनादिअङ्गपच्चङ्गं तेन तेन अत्थिकानं अकम्पितो अनोलीनो अनुप्पदेति, न तत्थ सज्जति न सङ्कोचं आपज्जति यथा तं बाहिरवत्थुस्मिं, तथा हि महापुरिसो द्वीहि आकारेहि बाहिरवत्थुं परिच्चजति यथासुखं परिभोगाय वा याचकानं तेसं मनोरथं परिपूरेन्तो, अत्तनो वसीभावाय वा, तत्थ ¶ सब्बेन सब्बं मुत्तचागो, एवमहं निस्सङ्गभावनाय सम्बोधिं पापुणिस्सामीति. एवं अज्झत्तिकवत्थुस्मिन्ति वेदितब्बं.
तत्थ यं अज्झत्तिकवत्थु दीयमानं याचकस्स एकन्तेनेव हिताय संवत्तति, तं देति, न इतरं. न च महापुरिसो मारस्स मारकायिकानं देवतानं वा विहिंसाधिप्पायानं अत्तनो अत्तभावं अङ्गपच्चङ्गानि वा जानमानो देति ‘‘मा तेसं अनत्थो अहोसी’’ति. यथा च मारकायिकानं, एवं तेहि अन्वाविट्ठानम्पि न देति, नपि उम्मत्तकानं. इतरेसं पन याचियमानो समनन्तरमेव देति, तादिसाय याचनाय दुल्लभभावतो तादिसस्स च दानस्स दुक्करभावतो.
अभयदानं पन राजतो चोरतो अग्गितो उदकतो वेरिपुग्गलतो सीहब्यग्घादिवाळमिगतो नागयक्खरक्खसपिसाचादितो सत्तानं भये पच्चुपट्ठिते ततो परित्ताणभावेन वेदितब्बं.
धम्मदानं ¶ पन असंकिलिट्ठचित्तस्स अविपरीता धम्मदेसना, ओपायिको हितस्स उपदेसो दिट्ठधम्मिकसम्परायिकपरमत्थवसेन येन सासने अनोतिण्णानं अवतारणं ओतिण्णानं परिपाचनं. तत्थायं नयो – सङ्खेपतो ताव दानकथा सीलकथा सग्गकथा कामानं आदीनवो संकिलेसो च नेक्खम्मे आनिसंसो. वित्थारतो पन सावकबोधियं अधिमुत्तचित्तानं सरणगमनं सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सत्त सद्धम्मा अट्ठतिंसाय आरम्मणेसु कम्मकरणवसेन समथानुयोगो ¶ रूपकायादीसु विपस्सनाभिनिवेसेसु यथारहं अभिनिवेसमुखेन विपस्सनानुयोगो, तथा विसुद्धिपटिपदा सम्मत्तगहणं तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदा सावकबोधीति एतेसं गुणसंकित्तनवसेन यथारहं तत्थ तत्थ पतिट्ठापना परियोदपना च. तथा पच्चेकबोधियं सम्मासम्बोधियञ्च अधिमुत्तानं सत्तानं यथारहं दानादिपारमीनं सभावरसलक्खणादिसंकित्तनमुखेन तीसुपि अवत्थासु तेसं बुद्धानं महानुभावताविभावनेन यानद्वये पतिट्ठापना परियोदपना च. एवं महापुरिसो सत्तानं धम्मदानं देति.
तथा ¶ महापुरिसो सत्तानं आमिसदानं देन्तो ‘‘इमिनाहं दानेन सत्तानं आयुवण्णसुखबलपटिभानादिसम्पत्तिञ्च रमणीयं अग्गफलसम्पत्तिञ्च निप्फादेय्य’’न्ति अन्नदानं देति, तथा सत्तानं कामकिलेसपिपासावूपसमाय पानं देति, तथा सुवण्णवण्णताय हिरोत्तप्पालङ्कारस्स च निप्फत्तिया वत्थानि देति, तथा इद्धिविधस्स चेव निब्बानसुखस्स च निप्फत्तिया यानं देति, तथा सीलगन्धनिप्फत्तिया गन्धं देति, तथा बुद्धगुणसोभानिप्फत्तिया मालाविलेपनं देति, बोधिमण्डासननिप्फत्तिया आसनं देति, तथागतसेय्यानिप्फत्तिया सेय्यं देति, सरणभावनिप्फत्तिया आवसथं देति, पञ्चचक्खुपटिलाभाय पदीपेय्यं देति, ब्यामप्पभानिप्फत्तिया रूपदानं देति, ब्रह्मस्सरनिप्फत्तिया सद्ददानं देति, सब्बलोकस्स पियभावाय रसदानं देति, बुद्धसुखुमालभावाय फोट्ठब्बदानं देति, अजरामरभावाय भेसज्जदानं देति, किलेसदासब्यविमोचनत्थं दासानं भुजिस्सतादानं देति, सद्धम्माभिरतिया अनवज्जखिड्डारतिहेतुदानं देति, सब्बेपि सत्ते अरियाय जातिया अत्तनो पुत्तभावूपनयनाय पुत्तदानं देति, सकलस्सपि लोकस्स पतिभावूपगमनाय दारदानं देति, सुभलक्खणसम्पत्तिया सुवण्णमणिमुत्तापवाळादिदानं, अनुब्यञ्जनसम्पत्तिया नानाविधविभूसनदानं, सद्धम्मकोसाधिगमाय वित्तकोसदानं, धम्मराजभावाय रज्जदानं, झानादिसम्पत्तिया आरामुय्यानतळाकवनदानं, चक्कङ्कितेहि पादेहि बोधिमण्डूपसङ्कमनाय चरणदानं, चतुरोघनित्थरणाय सत्तानं सद्धम्महत्थदानत्थं हत्थदानं, सद्धिन्द्रियादिपटिलाभाय ¶ कण्णनासादिदानं, समन्तचक्खुपटिलाभाय चक्खुदानं, ‘‘दस्सनसवनानुस्सरणपारिचरियादीसु सब्बकालं ¶ सब्बसत्तानं हितसुखावहो, सब्बलोकेन च उपजीवितब्बो मे कायो भवेय्या’’ति मंसलोहितादिदानं, ‘‘सब्बलोकुत्तमो भवेय्य’’न्ति उत्तमङ्गदानं देति.
एवं ददन्तो च न अनेसनाय देति, न च परोपघातेन, न भयेन, न लज्जाय, न दक्खिणेय्यरोसनेन, न पणीते सति लूखं, न अत्तुक्कंसनेन, न परवम्भनेन, न फलाभिसङ्खाय, न याचकजिगुच्छाय, न अचित्तीकारेन देति, अथ खो सक्कच्चं देति, सहत्थेन देति, कालेन देति, चित्तीकत्वा देति, अविभागेन देति. तीसु कालेसु सोमनस्सितो देति, ततो ¶ एव च दत्वा न पच्छानुतापी होति. न पटिग्गाहकवसेन मानावमानं करोति, पटिग्गाहकानं पियसमुदाचारो होति वदञ्ञू याचयोगो सपरिवारदायको. अन्नदानञ्हि देन्तो ‘‘तं सपरिवारं कत्वा दस्सामी’’ति वत्थादीहि सद्धिं देति. तथा वत्थदानं देन्तो ‘‘तं सपरिवारं कत्वा दस्सामी’’ति अन्नादीहि सद्धिं देति. यानदानादीसुपि एसेव नयो.
तथा रूपदानं देन्तो इतरारम्मणानिपि तस्स परिवारं कत्वा देति, एवं सेसेसुपि. तत्थ रूपदानं नाम नीलपीतलोहितओदातादिवण्णासु पुप्फवत्थधातूसु अञ्ञतरं लभित्वा रूपवसेन आभुजित्वा ‘‘रूपदानं दस्सामि, रूपदानं मय्ह’’न्ति चिन्तेत्वा तादिसे दक्खिणेय्ये दानं पतिट्ठापेति सवत्थुकं कत्वा. एतं रूपदानं नाम.
सद्ददानं पन भेरिसद्दादिवसेन वेदितब्बं. तत्थ सद्दं कन्दमूलानि विय उप्पाटेत्वा नीलुप्पलहत्थकं विय च हत्थे ठपेत्वा दातुं न सक्का, सवत्थुकं पन कत्वा देन्तो सद्ददानं देति नाम. तस्मा यदा ‘‘सद्ददानं दस्सामी’’ति भेरिमुदिङ्गादीसु अञ्ञतरेन तूरियेन तिण्णं रतनानं उपहारं करोति कारेति च, ‘‘सद्ददानं मे’’ति भेरिआदीनि ठपेति ठपापेति च. धम्मकथिकानं पन सरभेसज्जं तेलफाणितादिं देति, धम्मस्सवनं घोसेति, सरभञ्ञं भणति, धम्मकथं कथेति, उपनिसिन्नककथं ¶ अनुमोदनकथञ्च करोति कारेति च, तदा सद्ददानं नाम होति.
तथा गन्धदानं मूलगन्धादीसु अञ्ञतरं रजनीयं गन्धवत्थुं पिंसितमेव वा गन्धं यंकिञ्चि लभित्वा गन्धवसेन आभुजित्वा ‘‘गन्धदानं दस्सामि, गन्धदानं मय्ह’’न्ति बुद्धरतनादीनं पूजं करोति कारेति च, गन्धपूजनत्थाय अगरुचन्दनादिके गन्धवत्थुके परिच्चजति. इदं गन्धदानं.
तथा ¶ मूलरसादीसु यंकिञ्चि रजनीयं रसवत्थुं लभित्वा रसवसेन आभुजित्वा ‘‘रसदानं दस्सामि, रसदानं मय्ह’’न्ति दक्खिणेय्यानं देति, रसवत्थुमेव वा धञ्ञगवादिकं परिच्चजति. इदं रसदानं.
तथा फोट्ठब्बदानं मञ्चपीठादिवसेन अत्थरणपावुरणादिवसेन च वेदितब्बं. यदा हि मञ्चपीठभिसिबिम्बोहनादिकं निवासनपारुपनादिकं वा सुखसम्फस्सं ¶ रजनीयं अनवज्जं फोट्ठब्बवत्थुं लभित्वा फोट्ठब्बवसेन आभुजित्वा ‘‘फोट्ठब्बदानं दस्सामि, फोट्ठब्बदानं मय्ह’’न्ति दक्खिणेय्यानं देति. यथावुत्तं फोट्ठब्बवत्थुं लभित्वा परिच्चजति, इदं फोट्ठब्बदानं.
धम्मदानं पन धम्मारम्मणस्स अधिप्पेतत्ता ओजपानजीवितवसेन वेदितब्बं. ओजादीसु हि अञ्ञतरं रजनीयं वत्थुं लभित्वा धम्मारम्मणवसेन आभुजित्वा ‘‘धम्मदानं दस्सामि, धम्मदानं मय्ह’’न्ति सप्पिनवनीतादिओजदानं देति. अम्बपानादिअट्ठविधपानदानं देति, जीवितदानन्ति आभुजित्वा सलाकभत्तपक्खिकभत्तादीनि देति, अफासुकभावेन अभिभूतानं ब्याधितानं वेज्जे पच्चुपट्ठापेति, जालं फालापेति, कुमिनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनेन बद्धानं सत्तानं बन्धनमोक्खं कारेति, माघातभेरिं चरापेति, अञ्ञानि च सत्तानं जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति कारापेति च. इदं धम्मदानं नाम.
सब्बमेतं यथावुत्तं दानसम्पदं सकललोकहितसुखाय परिणामेति. अत्तनो च सम्मासम्बोधिया अकुप्पाय विमुत्तिया अपरिक्खयस्स छन्दस्स अपरिक्खयस्स वीरियस्स अपरिक्खयस्स समाधिस्स अपरिक्खयस्स पटिभानस्स अपरिक्खयस्स ञाणस्स अपरिक्खयाय विमुत्तिया परिणामेति ¶ . इमञ्च दानपारमिं पटिपज्जन्तेन महासत्तेन जीविते अनिच्चसञ्ञा पच्चुपट्ठापेतब्बा तथा भोगेसु, बहुसाधारणता च नेसं मनसिकातब्बा, सत्तेसु च महाकरुणा सततं समितं पच्चुपट्ठापेतब्बा. एवञ्हि भोगे गहेतब्बसारं गण्हन्तो आदित्ततो विय अगारतो सब्बं सापतेय्यं अत्तानञ्च बहि नीहरन्तो न किञ्चि सेसेति, न कत्थचि विभागं करोति, अञ्ञदत्थु निरपेक्खो निस्सज्जति एव. अयं ताव दानपारमिया पटिपत्तिक्कमो.
सीलपारमिया पन अयं पटिपत्तिक्कमो – यस्मा सब्बञ्ञुसीलालङ्कारेहि सत्ते अलङ्करितुकामेन महापुरिसेन आदितो अत्तनो एव ताव सीलं विसोधेतब्बं. तत्थ च चतूहि आकारेहि ¶ सीलं विसुज्झति – अज्झासयविसुद्धितो, समादानतो, अवीतिक्कमनतो, सति च वीतिक्कमे पुन पटिपाकतिककरणतो. विसुद्धासयताय हि एकच्चो ¶ अत्ताधिपति हुत्वा पापजिगुच्छनसभावो अज्झत्तं हिरिधम्मं पच्चुपट्ठापेत्वा सुपरिसुद्धसमाचारो होति. तथा परतो समादाने सति एकच्चो लोकाधिपति हुत्वा पापतो उत्तसन्तो ओत्तप्पधम्मं पच्चुपट्ठापेत्वा सुपरिसुद्धसमाचारो होति. इति उभयथापि एते अवीतिक्कमनतो सीले पतिट्ठहन्ति. अथ पन कदाचि सतिसम्मोसेन सीलस्स खण्डादिभावो सिया. ताययेव यथावुत्ताय हिरोत्तप्पसम्पत्तिया खिप्पमेव नं वुट्ठानादिना पटिपाकतिकं करोति.
तयिदं सीलं वारित्तं, चारित्तन्ति दुविधं. तत्थायं बोधिसत्तस्स वारित्तसीले पटिपत्तिक्कमो – सब्बसत्तेसु तथा दयापन्नचित्तेन भवितब्बं, यथा सुपिनन्तेनपि न आघातो उप्पज्जेय्य. परूपकारनिरतताय परसन्तको अलगद्दो विय न परामसितब्बो. सचे पब्बजितो होति, अब्रह्मचरियतोपि आराचारी होति सत्तविधमेथुनसंयोगविरहितो, पगेव परदारगमनतो. सचे पन अपब्बजितो गहट्ठो समानो परेसं दारेसु सदा पापकं चित्तम्पि न उप्पादेति. कथेन्तो च सच्चं हितं पियं वचनं परिमितमेव च कालेन धम्मिं कथं भासिता होति, सब्बत्थ अनभिज्झालु अब्यापन्नचित्तो अविपरीतदस्सनो कम्मस्सकतञाणेन च समन्नागतो सम्मग्गतेसु सम्मापटिपन्नेसु निविट्ठसद्धो ¶ होति निविट्ठपेमो.
इति चतुरापायवट्टदुक्खानं पथभूतेहि अकुसलकम्मपथेहि अकुसलधम्मेहि च ओरमित्वा सग्गमोक्खानं पथभूतेसु कुसलकम्मपथेसु पतिट्ठितस्स महापुरिसस्स परिसुद्धासयपयोगताय यथाभिपत्थिता सत्तानं हितसुखूपसंहिता मनोरथा सीघं सीघं अभिनिप्फज्जन्ति, पारमियो परिपूरेन्ति. एवंभूतो हि अयं. तत्थ हिंसानिवत्तिया सब्बसत्तानं अभयदानं देति, अप्पकसिरेनेव मेत्ताभावनं सम्पादेति, एकादस मेत्तानिसंसे अधिगच्छति, अप्पाबाधो होति अप्पातङ्को, दीघायुको सुखबहुलो लक्खणविसेसे पापुणाति, दोसवासनञ्च समुच्छिन्दति.
तथा अदिन्नादाननिवत्तिया चोरादीहि असाधारणे भोगे अधिगच्छति. परेहि अनासङ्कनीयो पियो मनापो विस्ससनीयो विभवसम्पत्तीसु अलग्गचित्तो परिच्चागसीलो लोभवासनञ्च समुच्छिन्दति.
अब्रह्मचरियनिवत्तिया ¶ अलोलो होति सन्तकायचित्तो, सत्तानं पियो होति मनापो अपरिसङ्कनीयो ¶ , कल्याणो चस्स कित्तिसद्दो अब्भुग्गच्छति, अलग्गचित्तो होति मातुगामेसु अलुद्धासयो, नेक्खम्मबहुलो लक्खणविसेसे अधिगच्छति, लोभवासनञ्च समुच्छिन्दति.
मुसावादनिवत्तिया सत्तानं पमाणभूतो होति पच्चयिको थेतो आदेय्यवचनो, देवतानं पियो मनापो, सुरभिगन्धमुखो आरक्खितकायवचीसमाचारो, लक्खणविसेसे च अधिगच्छति, किलेसवासनञ्च समुच्छिन्दति.
पेसुञ्ञनिवत्तिया परूपक्कमेहिपि अभेज्जकायो होति अभेज्जपरिवारो, सद्धम्मेसु च अभेज्जनकसद्धो, दळ्हमित्तो भवन्तरपरिचितानं विय सत्तानं एकन्तपियो असंकिलेसबहुलो.
फरुसवाचानिवत्तिया सत्तानं पियो होति मनापो सुखसीलो मधुरवचनो सम्भावनीयो, अट्ठङ्गसमन्नागतो चस्स सरो निब्बत्तति.
सम्फप्पलापनिवत्तिया सत्तानं पियो होति मनापो गरु भावनीयो च आदेय्यवचनो परिमितालापो. महेसक्खो च होति महानुभावो, ठानुप्पत्तिकेन पटिभानेन पञ्हानं ब्याकरणकुसलो, बुद्धभूमियञ्च एकाय एव वाचाय अनेकभासानं सत्तानं अनेकेसं पञ्हानं ब्याकरणसमत्थो होति.
अनभिज्झालुताय इच्छितलाभी होति, उळारेसु च भोगेसु रुचिं पटिलभति, खत्तियमहासालादीनं ¶ सम्मतो होति, पच्चत्थिकेहि अनभिभवनीयो, इन्द्रियवेकल्लं न पापुणाति, अप्पटिपुग्गलो च होति.
अब्यापादेन पियदस्सनो होति, सत्तानं सम्भावनीयो परहिताभिनन्दिताय च सत्ते अप्पकसिरेनेव पसादेति, अलूखसभावो च होति मेत्ताविहारी, महेसक्खो च होति महानुभावो.
मिच्छादस्सनाभावेन कल्याणे सहाये पटिलभति, सीसच्छेदम्पि पापुणन्तो पापकम्मं न करोति, कम्मस्सकतादस्सनतो अकोतूहलमङ्गलिको च होति, सद्धम्मे चस्स सद्धा पतिट्ठिता होति मूलजाता, सद्दहति च तथागतानं बोधिं, समयन्तरेसु नाभिरमति उक्कारट्ठाने ¶ विय राजहंसो ¶ , लक्खणत्तयपरिजाननकुसलो होति, अन्ते च अनावरणञाणलाभी, याव बोधिं न पापुणाति, ताव तस्मिं तस्मिं सत्तनिकाये उक्कट्ठुक्कट्ठो च होति, उळारुळारा सम्पत्तियो पापुणाति. इति हिदं सीलं नाम सब्बसम्पत्तीनं अधिट्ठानं, सब्बबुद्धगुणानं पभवभूमि, सब्बबुद्धकारकधम्मानं आदि चरणं मुखं पमुखन्ति बहुमाननं उप्पादेत्वा कायवचीसंयमे इन्द्रियदमने आजीवविसुद्धियं पच्चयपरिभोगेसु च सतिसम्पजञ्ञबलेन अप्पमत्तेन लाभसक्कारसिलोकं मित्तमुखपच्चत्थिकं विय सल्लक्खेत्वा ‘‘किकीव अण्ड’’न्तिआदिना (विसुद्धि. १.१९; दी. नि. अट्ठ. १.७) वुत्तनयेन सक्कच्चं सीलं सम्पादेतब्बं. अयं ताव वारित्तसीले पटिपत्तिक्कमो.
चारित्तसीले पन पटिपत्ति एवं वेदितब्बा – इध बोधिसत्तो कल्याणमित्तानं गरुट्ठानियानं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कालेन कालं कत्ता होति, तथा तेसं कालेन कालं उपट्ठानं कत्ता होति, गिलानानं कायवेय्यावटिकं. सुभासितपदानि सुत्वा साधुकारं कत्ता होति, गुणवन्तानं गुणे वण्णेता परेसं अपकारे खन्ता, उपकारे अनुस्सरिता, पुञ्ञानि अनुमोदिता, अत्तनो पुञ्ञानि सम्मासम्बोधिया परिणामेता, सब्बकालं अप्पमादविहारी कुसलेसु धम्मेसु, सति च अच्चये अच्चयतो दिस्वा तादिसानं सहधम्मिकानं यथाभूतं आविकत्ता, उत्तरि च सम्मापटिपत्तिं सम्मदेव परिपूरेता.
तथा अत्तनो अनुरूपासु अत्थूपसंहितासु सत्तानं इतिकत्तब्बतासु दक्खो अनलसो सहायभावं उपगच्छति. उप्पन्नेसु च सत्तानं ब्याधिआदिदुक्खेसु यथारहं ¶ पतिकारविधायको. ञातिभोगादिब्यसनपतितेसु सोकापनोदनो उल्लुम्पनसभावावट्ठितो हुत्वा निग्गहारहानं धम्मेनेव निग्गण्हनको यावदेव अकुसला वुट्ठापेत्वा कुसले पतिट्ठापनाय. पग्गहारहानं धम्मेनेव पग्गण्हनको. यानि पुरिमकानं महाबोधिसत्तानं उळारतमानि परमदुक्करानि अचिन्तेय्यानुभावानि सत्तानं एकन्तहितसुखावहानि चरितानि, येहि नेसं बोधिसम्भारा सम्मदेव परिपाकं अगमंसु, तानि सुत्वा अनुब्बिग्गो अनुत्रासो तेपि ¶ महापुरिसा मनुस्सा एव, कमेन पन सिक्खापारिपूरिया भावितत्तभावा तादिसाय उळारतमाय आनुभावसम्पत्तिया बोधिसम्भारेसु उक्कंसपारमिप्पत्ता अहेसुं, तस्मा मयापि सीलादिसिक्खासु सम्मदेव तथा पटिपज्जितब्बं, याय पटिपत्तिया अहम्पि अनुक्कमेन सिक्खं परिपूरेत्वा एकन्ततो तं पदं अनुपापुणिस्सामीति सद्धापुरेचारिकं वीरियं अविस्सज्जेन्तो सम्मदेव सीलेसु परिपूरकारी होति.
तथा ¶ पटिच्छन्नकल्याणो होति विवटापराधो, अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो दुक्खसहो अपरितस्सनजातिको अनुद्धतो अनुन्नळो अचपलो अमुखरो अविकिण्णवाचो सन्तिन्द्रियो सन्तमानसो कुहनादिमिच्छाजीवरहितो आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु आरद्धवीरियो पहितत्तो काये च जीविते च निरपेक्खो, अप्पमत्तकम्पि काये जीविते वा अपेक्खं नाधिवासेति पजहति विनोदेति, पगेव अधिमत्तं. सब्बेपि दुस्सील्यहेतुभूते कोधूपनाहादिके उपक्किलेसे पजहति विनोदेति. अप्पमत्तकेन च विसेसाधिगमेन अपरितुट्ठो होति, न सङ्कोचं आपज्जति, उपरूपरि विसेसाधिगमाय वायमति.
येन यथालद्धा सम्पत्ति हानभागिया वा ठितिभागिया वा न होति, तथा महापुरिसो अन्धानं परिणायको होति, मग्गं आचिक्खति, बधिरानं हत्थमुद्दाय सञ्ञं देति, अत्थमनुग्गाहेति, तथा मूगानं. पीठसप्पिकानं पीठं देति यानं देति वाहेति वा. अस्सद्धानं सद्धापटिलाभाय वायमति, कुसीतानं उस्साहजननाय, मुट्ठस्सतीनं सतिसमायोगाय, विब्भन्तचित्तानं समाधिसम्पदाय, दुप्पञ्ञानं पञ्ञाधिगमाय वायमति. कामच्छन्दपरियुट्ठितानं ¶ कामच्छन्दपटिविनोदनाय वायमति. ब्यापादथिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छापरियुट्ठितानं विचिकिच्छाविनोदनाय वायमति. कामवितक्कादिअपकतानं कामवितक्कादिमिच्छावितक्कविनोदनाय वायमति. पुब्बकारीनं सत्तानं कतञ्ञुतं निस्साय पुब्बभासी पियवादी सङ्गाहको सदिसेन अधिकेन वा पच्चुपकारेन सम्मानेता होति.
आपदासु ¶ सहायकिच्चं अनुतिट्ठति. तेसं तेसञ्च सत्तानं पकतिसभावञ्च परिजानित्वा येहि यथा संवसितब्बं होति, तेहि तथा संवसति. येसु च यथा पटिपज्जितब्बं होति, तेसु तथा पटिपज्जति. तञ्च खो अकुसलतो वुट्ठापेत्वा कुसले पतिट्ठापनवसेन, न अञ्ञथा. परचित्तानुरक्खणा हि बोधिसत्तानं यावदेव कुसलाभिवड्ढिया. तथा हितज्झासयेनापि परो न हिंसितब्बो, न भण्डितब्बो, न मङ्कुभावमापादेतब्बो, न परस्स कुक्कुच्चं उप्पादेतब्बं, न निग्गहट्ठाने न चोदेतब्बो, न नीचतरं पटिपन्नस्स अत्ता उच्चतरे ठपेतब्बो, न च परेसु सब्बेन सब्बं असेविना भवितब्बं, न अतिसेविना भवितब्बं, न अकालसेविना.
सेवितब्बयुत्ते पन सत्ते देसकालानुरूपं सेवति. न च परेसं पुरतो पिये विगरहति, अप्पिये ¶ वा पसंसति. न अविस्सट्ठविस्सासी होति. न धम्मिकं उपनिमन्तनं पटिक्खिपति. न सञ्ञत्तिं उपगच्छति, नाधिकं पटिग्गण्हाति. सद्धासम्पन्ने सद्धानिसंसकथाय सम्पहंसति. सीलसुतचागपञ्ञासम्पन्ने पञ्ञासम्पन्नकथाय सम्पहंसति. सचे पन बोधिसत्तो अभिञ्ञाबलप्पत्तो होति, पमादापन्ने सत्ते अभिञ्ञाबलेन यथारहं निरयादिके दस्सेन्तो संवेजेत्वा अस्सद्धादिके सद्धादीसु पतिट्ठापेति. सासने ओतारेति. सद्धादिगुणसम्पन्ने परिपाचेति. एवमयं महापुरिसस्स चारित्तभूतो अपरिमाणो पुञ्ञाभिसन्दो कुसलाभिसन्दो उपरूपरि अभिवड्ढतीति वेदितब्बं.
अपि च या सा ‘‘किं सीलं केनट्ठेन सील’’न्तिआदिना पुच्छं कत्वा ‘‘पाणातिपातादीहि विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा सील’’न्तिआदिना नयेन नानप्पकारतो सीलस्स वित्थारकथा विसुद्धिमग्गे (विसुद्धि. १.६ आदयो) वुत्ता, सा सब्बापि इध आहरित्वा वत्तब्बा. केवलञ्हि ¶ तत्थ सावकबोधिसत्तवसेन सीलकथा आगता, इध महाबोधिसत्तवसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बाति अयमेव विसेसो. यतो इदं सीलं महापुरिसो यथा न अत्तनो दुग्गतियं परिक्किलेसविमुत्तिया सुगतियम्पि, न रज्जसम्पत्तिया, न चक्कवत्ति, न देव, न सक्क, न मार, न ब्रह्मसम्पत्तिया परिणामेति, तथा न अत्तनो तेविज्जताय, न छळभिञ्ञताय ¶ , न चतुप्पटिसम्भिदाधिगमाय, न सावकबोधिया, न पच्चेकबोधिया, परिणामेति, अथ खो सब्बञ्ञुभावेन सब्बसत्तानं अनुत्तरसीलालङ्कारसम्पादनत्थमेव परिणामेतीति. अयं सीलपारमिया पटिपत्तिक्कमो.
तथा यस्मा करुणूपायकोसल्लपरिग्गहिता आदीनवदस्सनपुब्बङ्गमा कामेहि च भवेहि च निक्खमनवसेन पवत्ता कुसलचित्तुप्पत्ति नेक्खम्मपारमी, तस्मा सकलसंकिलेसनिवासनट्ठानताय पुत्तदारादीहि महासम्बाधताय कसिवाणिज्जादिनानाविधकम्मन्ताधिट्ठानब्याकुलताय च घरावासस्स नेक्खम्मसुखादीनं अनोकासतं, कामानञ्च सत्थधारालग्गमधुबिन्दु विय च अवलिय्हमाना परित्तस्सादा विपुलानत्थानुबन्धाति च, विज्जुलतोभासेन गहेतब्बनच्चं विय परित्तकालूपलब्भा, उम्मत्तकालङ्कारो विय विपरीतसञ्ञाय अनुभवितब्बा, करीसावच्छादना विय पतिकारभूता, उदकतेमितङ्गुलिया तनूदकपानं विय अतित्तिकरा, छातज्झत्तभोजनं विय साबाधा, बळिसामिसं विय ब्यसनसन्निपातकारणं, अग्गिसन्तापो विय कालत्तयेपि दुक्खुप्पत्तिहेतुभूता, मक्कटलेपो विय बन्धनिमित्तं, घातकावच्छादना विय अनत्थच्छादना, सपत्तगामवासो विय भयट्ठानभूता, पच्चत्थिकपोसको ¶ विय किलेसमारादीनं आमिसभूता, छणसम्पत्तियो विय विपरिणामदुक्खा, कोटरग्गि विय अन्तोदाहका, पुराणकूपावलम्बीबीरणमधुपिण्डं विय अनेकादीनवा, लोणूदकपानं विय पिपासाहेतुभूता, सुरामेरयं विय नीचजनसेविता, अप्पस्सादताय अट्ठिकङ्कलूपमातिआदिना ¶ (म. नि. १.२३४; २.४२; पाचि. ४१७; महानि. ३; चूळनि. खग्गविसाणसुत्तनिद्देस १४७) च नयेन आदीनवं सल्लक्खेत्वा तब्बिपरियायेन नेक्खम्मे आनिसंसं पस्सन्तेन नेक्खम्मपविवेकउपसमसुखादीसु निन्नपोणपब्भारचित्तेन नेक्खम्मपारमियं पटिपज्जितब्बं. यस्मा पन नेक्खम्मं पब्बज्जामूलकं, तस्मा पब्बज्जा ताव अनुट्ठातब्बा. पब्बज्जमनुतिट्ठन्तेन च महासत्तेन असति बुद्धुप्पादे कम्मवादीनं किरियवादीनं तापसपरिब्बाजकानं पब्बज्जा अनुट्ठातब्बा.
उप्पन्नेसु पन सम्मासम्बुद्धेसु तेसं सासने एव पब्बजितब्बं. पब्बजित्वा च यथावुत्ते सीले पतिट्ठितेन तस्सा एव हि सीलपारमिया वोदापनत्थं धुतगुणा समादातब्बा. समादिन्नधुतधम्मा हि महापुरिसा सम्मदेव ते ¶ परिहरन्ता अप्पिच्छासन्तुट्ठासल्लेखपविवेकअसंसग्गवीरियारम्भसुभरतादि- गुणसलिलविक्खालितकिलेसमलताय अनवज्जसीलवतगुणपरिसुद्धसब्बसमाचारा पोराणे अरियवंसत्तये पतिट्ठिता चतुत्थं भावनारामतासङ्खातं अरियवंसं अधिगन्तुं चत्तारीसाय आरम्मणेसु यथारहं उपचारप्पनाभेदं झानं उपसम्पज्ज विहरन्ति. एवं हिस्स सम्मदेव नेक्खम्मपारमी परिपूरिता होति.
इमस्मिं पन ठाने तेरसहि धुतधम्मेहि सद्धिं दस कसिणानि, दस असुभानि, दसानुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, एका सञ्ञा, एकं ववत्थानन्ति चत्तारीसाय समाधिभावनाय कम्मट्ठानानि भावनाविधानञ्च वित्थारतो वत्तब्बानि. तं पनेतं सब्बं यस्मा विसुद्धिमग्गे (विसुद्धि. १.२२ आदयो, ४७, ५५) सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं. केवलञ्हि तत्थ सावकबोधिसत्तस्स वसेन वुत्तं, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बन्ति अयमेव विसेसोति. एवमेत्थ नेक्खम्मपारमिया पटिपत्तिक्कमो वेदितब्बो.
तथा पञ्ञापारमिं सम्पादेतुकामेन यस्मा पञ्ञा आलोको विय अन्धकारेन मोहेन सह न वत्तति, तस्मा मोहकारणानि ताव बोधिसत्तेन परिवज्जेतब्बानि. तत्थिमानि ¶ मोहकारणानि – अरति तन्दि विजम्भिता आलसियं गणसङ्गणिकारामता निद्दासीलता अनिच्छयसीलता ञाणस्मिं अकुतूहलता मिच्छाधिमानो अपरिपुच्छकता कायस्स न सम्मापरिहारो ¶ असमाहितचित्तता दुप्पञ्ञानं पुग्गलानं सेवना पञ्ञवन्तानं अपयिरुपासना अत्तपरिभवो मिच्छाविकप्पो विपरीताभिनिवेसो कायदळ्हिबहुलता असंवेगसीलता पञ्च नीवरणानि. सङ्खेपतो ये वा पन धम्मे आसेवतो अनुप्पन्ना पञ्ञा नुप्पज्जति, उप्पन्ना परिहायति. इति इमानि सम्मोहकारणानि परिवज्जेन्तेन बाहुसच्चे झानादीसु च योगो करणीयो.
तत्थायं बाहुसच्चस्स विसयविभागो – पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो चत्तारि सच्चानि बावीसतिन्द्रियानि द्वादसपदिको पटिच्चसमुप्पादो तथा सतिपट्ठानादयो कुसलादिधम्मप्पकारभेदा च, यानि च लोके अनवज्जानि विज्जाट्ठानानि, ये च सत्तानं हितसुखविधानयोग्गा ¶ ब्याकरणविसेसा, इति एवं पकारं सकलमेव सुतविसयं उपायकोसल्लपुब्बङ्गमाय पञ्ञाय सतिया वीरियेन च साधुकं उग्गहणसवनधारणपरिचयपरिपुच्छाहि ओगाहेत्वा तत्थ च परेसं पतिट्ठापनेन सुतमया पञ्ञा निब्बत्तेतब्बा.
तथा सत्तानं इतिकत्तब्बतासु ठानुप्पत्तिकपटिभानभूता आयापायउपायकोसल्लभूता च पञ्ञा हितेसितं निस्साय तत्थ तत्थ यथारहं पवत्तेतब्बा. तथा खन्धादीनं सभावधम्मानं आकारपरिवितक्कनमुखेन ते निज्झानं खमापेन्तेन चिन्तामया पञ्ञा निब्बत्तेतब्बा. खन्धादीनंयेव पन सलक्खणसामञ्ञलक्खणपरिग्गहणवसेन लोकियपरिञ्ञा निब्बत्तेन्तेन पुब्बभागभावनापञ्ञा सम्पादेतब्बा. एवञ्हि नामरूपमत्तमिदं यथारहं पच्चयेहि उप्पज्जति चेव निरुज्झति च, न एत्थ कोचि कत्ता वा कारेता वा, हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति अज्झत्तिकधम्मे बाहिरकधम्मे च निब्बिसेसं परिजानन्तो तत्थ आसङ्गं पजहन्तो परे च तत्थ तं जहापेन्तो केवलं करुणावसेनेव याव न बुद्धगुणा ¶ हत्थतलं आगच्छन्ति, ताव यानत्तये सत्ते अवतारणपरिपाचनेहि पतिट्ठपेन्तो झानविमोक्खसमाधिसमापत्तियो अभिञ्ञायो च लोकिया वसीभावं पापेन्तो पञ्ञाय मत्थकं पापुणाति.
तत्थ या इमा इद्धिविधञाणं दिब्बसोतधातुञाणं चेतोपरियञाणं पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुञाणं यथाकम्मुपगञाणं अनागतंसञाणन्ति सपरिभण्डा पञ्चलोकियअभिञ्ञासङ्खाता भावनापञ्ञा, या च खन्धायतनधातुइन्द्रियसच्चपटिच्चसमुप्पादादिभेदेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा सीलविसुद्धिचित्तविसुद्धीति ¶ मूलभूतासु इमासु द्वीसु विसुद्धीसु पतिट्ठाय दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिमग्गामग्गञाणदस्सनविसुद्धि- पटिपदाञाणदस्सनविसुद्धिञाणदस्सनविसुद्धीति सरीरभूता इमा पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बा लोकियलोकुत्तरभेदा भावनापञ्ञा, तासं सम्पादनविधानं यस्मा ‘‘तत्थ एकोपि हुत्वा बहुधा होतीतिआदिकं इद्धिविकुब्बनं कातुकामेन आदिकम्मिकेन योगिना’’तिआदिना ‘‘खन्धाति रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो’’तिआदिना च विसयविभागेन सद्धिं ¶ विसुद्धिमग्गे (विसुद्धि. २.४३० आदयो) सब्बाकारतो वित्थारेत्वा वुत्तं, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं. केवलञ्हि तत्थ सावकबोधिसत्तस्स वसेन पञ्ञा आगता, इध महाबोधिसत्तस्स वसेन करुणूपायकोसल्लपुब्बङ्गमं कत्वा वत्तब्बा, ञाणदस्सनविसुद्धिं अपापेत्वा पटिपदाञाणदस्सनविसुद्धियंयेव विपस्सना ठपेतब्बाति अयमेव विसेसो. एवमेत्थ पञ्ञापारमिया पटिपत्तिक्कमो वेदितब्बो.
तथा यस्मा सम्मासम्बोधिया कताभिनीहारेन महासत्तेन पारमिपरिपूरणत्थं सब्बकालं युत्तप्पयुत्तेन भवितब्बं आबद्धपरिकरणेन, तस्मा कालेन कालं ‘‘को नु खो अज्ज मया पुञ्ञसम्भारो ञाणसम्भारो वा उपचितो, किं वा मया परहितं कत’’न्ति दिवसे दिवसे पच्चवेक्खन्तेन सत्तहितत्थं उस्साहो करणीयो. सब्बेसम्पि सत्तानं उपकाराय अत्तनो परिग्गहभूतं वत्थु काये जीविते च निरपेक्खचित्तेन ओस्सजितब्बं. यं किञ्चि कम्मं करोति कायेन वाचाय वा, तं सब्बं सम्बोधियं ¶ निन्नचित्तेनेव कातब्बं, बोधिया परिणामेतब्बं. उळारेहि इत्तरेहि च कामेहि विनिवत्तचित्तेनेव भवितब्बं. सब्बासुपि इतिकत्तब्बतासु उपायकोसल्लं पच्चुपट्ठापेत्वाव पटिपज्जितब्बं.
तस्मिं तस्मिं सत्तहिते आरद्धवीरियेन भवितब्बं इट्ठानिट्ठादिसब्बसहेन अविसंवादिना. सब्बेपि सत्ता अनोधिसो मेत्ताय करुणाय च फरितब्बा. या काचि सत्तानं दुक्खुप्पत्ति, सब्बा सा अत्तनि पाटिकङ्खितब्बा. सब्बेसञ्च सत्तानं पुञ्ञं अब्भनुमोदितब्बं. बुद्धानं महन्तता महानुभावता अभिण्हं पच्चवेक्खितब्बा. यञ्च किञ्चि कम्मं करोति कायेन वाचाय वा, तं सब्बं बोधिनिन्नचित्तपुब्बङ्गमं कातब्बं. इमिना हि उपायेन दानादीसु युत्तप्पयुत्तस्स थामवतो दळ्हपरक्कमस्स महासत्तस्स बोधिसत्तस्स अपरिमेय्यो पुञ्ञसम्भारो ञाणसम्भारो च दिवसे दिवसे उपचीयति.
अपि च सत्तानं परिभोगत्थं परिपालनत्थञ्च अत्तनो सरीरं जीवितञ्च परिच्चजित्वा खुप्पिपासासीतुण्हवातातपादिदुक्खपतिकारो ¶ परियेसितब्बो उपनेतब्बो च. यञ्च यथावुत्तदुक्खपतिकारजं सुखं अत्तना पटिलभति, तथा रमणीयेसु आरामुय्यानपासादतळाकादीसु अरञ्ञायतनेसु च कायचित्तसन्तापाभावेन अभिनिब्बुतत्ता अत्तना ¶ सुखं पटिलभति, यञ्च सुणाति बुद्धानुबुद्धपच्चेकबुद्धा महाबोधिसत्ता च नेक्खम्मपटिपत्तियं ठिता दिट्ठधम्मसुखविहारभूतं ईदिसं नाम झानसमापत्तिसुखं अनुभवन्तीति, तं सब्बं सब्बसत्तेसु अनोधिसो उपसंहरतीति. अयं ताव नयो असमाहितभूमियं पतिट्ठितस्स.
समाहितभूमियं पन पतिट्ठितो अत्तना यथानुभूतं विसेसाधिगमनिब्बत्तं पीतिं पस्सद्धिं सुखं समाधिं यथाभूतञाणञ्च सत्तेसु अधिमुच्चन्तो उपसंहरति परिणामेति. तथा महति संसारदुक्खे तस्स च निमित्तभूते किलेसाभिसङ्खारदुक्खे निमुग्गं सत्तनिकायं दिस्वा तत्रापि छेदनभेदनफालनपिंसनग्गिसन्तापादिजनिता दुक्खा तिब्बा खरा कटुका वेदना निरन्तरं चिरकालं वेदियन्ते नारके, अञ्ञमञ्ञं कुज्झनसन्तापनविहेठनहिंसनपराधीनतादीहि महादुक्खं अनुभवन्ते तिरच्छानगते, जोतिमालाकुलसरीरे खुप्पिपासावातातपादीहि डय्हमाने ¶ च विसुस्समाने च वन्तखेळादिआहारे उद्धबाहुं विरवन्ते निज्झामतण्हिकादिके महादुक्खं वेदियमाने पेते च, परियेट्ठिमूलकं महन्तं अनयब्यसनं पापुणन्ते हत्थच्छेदादिकारणायोगेन दुब्बण्णदुद्दसिकदलिद्दादिभावेन खुप्पिपासादिआबाधयोगेन बलवन्तेहि अभिभवनीयतो परेसं वहनतो पराधीनतो च, नारके पेते तिरच्छानगते च, अतिसयन्ते अपायदुक्खनिब्बिसेसं दुक्खमनुभवन्ते मनुस्से च, तथा विसयविसपरिभोगविक्खित्तचित्तताय रागादिपरिळाहेन डय्हमाने वातवेगसमुट्ठितजालासमिद्धसुक्खकट्ठसन्निपाते अग्गिक्खन्धे विय अनुपसन्तपरिळाहवुत्तिके अनुपसन्तनिहतपराधीने कामावचरदेवे च, महता वायामेन विदूरमाकासं विगाहितसकुन्ता विय बलवता दूरे पाणिना खित्तसरा विय च, सतिपि चिरप्पवत्तियं अनिच्चन्तिकताय पातपरियोसाना अनतिक्कन्तजातिजरामरणा एवाति रूपारूपावचरदेवे च पस्सन्तेन महन्तं संवेगं पच्चुपट्ठपेत्वा मेत्ताय करुणाय च अनोधिसो सत्ता फरितब्बा. एवं कायेन वाचाय मनसा च बोधिसम्भारे निरन्तरं उपचिनन्तेन यथा पारमियो पारिपूरिं गच्छन्ति, एवं सक्कच्चकारिना सातच्चकारिना अनोलीनवुत्तिना उस्साहो पवत्तेतब्बो, वीरियपारमी परिपूरेतब्बा.
अपि ¶ च अचिन्तेय्यापरिमेय्यविपुलोळारविमलनिरुपमनिरूपक्किलेसगुणनिचयनिधानभूतस्स बुद्धभावस्स उस्सक्कित्वा सम्पहंसनयोग्गं वीरियं नाम अचिन्तेय्यानुभावमेव, यं न पचुरजना ¶ सोतुम्पि सक्कुणन्ति, पगेव पटिपज्जितुं. तथा हि तिविधा अभिनीहारचित्तुप्पत्ति, चतस्सो बुद्धभूमियो, चत्तारि सङ्गहवत्थूनि, करुणेकरसता, बुद्धधम्मेसु सच्छिकरणेन विसेसप्पच्चयो निज्झानखन्ति, सब्बधम्मेसु निरुपलेपो, सब्बसत्तेसु पियपुत्तसञ्ञा, संसारदुक्खेहि अपरिखेदो, सब्बदेय्यधम्मपरिच्चागो, तेन च निरतिमानता, अधिसीलादिअधिट्ठानं, तत्थ च अचञ्चलता, कुसलकिरियासु पीतिपामोज्जं, विवेकनिन्नचित्तता, झानानुयोगो, अनवज्जधम्मेन अतित्ति, यथासुतस्स धम्मस्स परेसं हितज्झासयेन देसना, सत्तानं ञाये निवेसना, आरम्भदळ्हता, धीरवीरभावो, परापवादपरापकारेसु विकाराभावो, सच्चाधिट्ठानं, समापत्तीसु ¶ वसीभावो, अभिञ्ञासु बलप्पत्ति, लक्खणत्तयावबोधो, सतिपट्ठानादीसु योगकम्माभियोगेन लोकुत्तरमग्गसम्भारसम्भरणं, नवलोकुत्तरावक्कन्तीति एवमादिका सब्बापि बोधिसम्भारपटिपत्ति वीरियानुभावेनेव समिज्झतीति अभिनीहारतो याव महाबोधि अनोस्सज्जन्तेन सक्कच्चं निरन्तरं वीरियं यथा उपरूपरि विसेसावहं होति, एवं सम्पादेतब्बं. सम्पज्जमाने च यथावुत्ते वीरिये खन्तिसच्चाधिट्ठानादयो च दानसीलादयो च सब्बेपि बोधिसम्भारा तदधीनवुत्तिताय सम्पन्ना एव होन्तीति खन्तिआदीसुपि इमिनाव नयेन पटिपत्ति वेदितब्बा.
इति सत्तानं सुखूपकरणपरिच्चागेन बहुधा अनुग्गहकरणं दानेन पटिपत्ति, सीलेन तेसं जीवितसापतेय्यदाररक्खाअभेदपियहितवचनाविहिंसादिकारणानि, नेक्खम्मेन तेसं आमिसपटिग्गहणधम्मदानादिना अनेकविधा हितचरिया, पञ्ञाय तेसं हितकरणूपायकोसल्लं, वीरियेन तत्थ उस्साहारम्भअसंहीरानि, खन्तिया तदपराधसहनं, सच्चेन नेसं अवञ्चनतदुपकारकिरियासमादानाविसंवादनादि, अधिट्ठानेन तदुपकारकरणे अनत्थसम्पातेपि अचलनं, मेत्ताय नेसं हितसुखानुचिन्तनं, उपेक्खाय नेसं उपकारापकारेसु विकारानापत्तीति एवं अपरिमाणे सत्ते आरब्भ अनुकम्पितसब्बसत्तस्स महाबोधिसत्तस्स ¶ पुथुज्जनेहि असाधारणो अपरिमेय्यो पुञ्ञञाणसम्भारूपचयो एत्थ पटिपत्तीति वेदितब्बं. यो चेतासं पच्चयो वुत्तो, तस्स च सक्कच्चं सम्पादनं.
को विभागोति? दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समत्तिंसपारमियो. तत्थ कताभिनीहारस्स बोधिसत्तस्स परहितकरणाभिनिन्नासयपयोगस्स कण्हधम्मवोकिण्णा सुक्कधम्मा पारमियो एव, तेहि अवोकिण्णा सुक्कधम्मा उपपारमियो, अकण्हअसुक्का परमत्थपारमियोति केचि. समुदागमनकालेसु वा पूरियमाना पारमियो, बोधिसत्तभूमियं पुण्णा उपपारमियो, बुद्धभूमियं सब्बाकारपरिपुण्णा परमत्थपारमियो. बोधिसत्तभूमियं ¶ वा परहितकरणतो पारमियो, अत्तहितकरणतो उपपारमियो, बुद्धभूमियं बलवेसारज्जसमधिगमेन उभयहितपरिपूरणतो परमत्थपारमियो.
एवं आदिमज्झपरियोसानेसु पणिधानारम्भपरिनिट्ठानेसु तेसं विभागोति अपरे. दोसूपसमकरुणापकतिकानं भवसुखविमुत्तिसुखपरमसुखप्पत्तानं ¶ पुञ्ञूपचयभेदतो तब्बिभागोति अञ्ञे. लज्जासतिमानापस्सयानं लोकुत्तरधम्माधिपतीनं सीलसमाधिपञ्ञागरुकानं तारिततरिततारयितूनं अनुबुद्धपच्चेकबुद्धसम्मासम्बुद्धानं पारमी, उपपारमी, परमत्थपारमीति बोधिसत्तस्सुप्पत्तितो यथावुत्तविभागोति केचि. चित्तपणिधितो याव वचीपणिधि, ताव पवत्ता सम्भारा पारमियो, वचीपणिधितो याव कायपणिधि, ताव पवत्ता उपपारमियो, कायपणिधितो पभुति परमत्थपारमियोति अपरे. अञ्ञे पन ‘‘परपुञ्ञानुमोदनवसेन पवत्ता सम्भारा पारमियो, परेसं कारापनवसेन पवत्ता उपपारमियो, सयंकरणवसेन पवत्ता परमत्थपारमियो’’ति वदन्ति.
तथा भवसुखावहो पुञ्ञञाणसम्भारो पारमी, अत्तनो निब्बानसुखावहो उपपारमी, परेसं तदुभयसुखावहो परमत्थपारमीति एके. पुत्तदारधनादिउपकरणपरिच्चागो पन दानपारमी, अङ्गपरिच्चागो दानउपपारमी, अत्तनो जीवितपरिच्चागो दानपरमत्थपारमीति. तथा पुत्तदारादिकस्स तिविधस्सापि हेतु अवीतिक्कमनवसेन तिस्सो सीलपारमियो, तेसु एव तिविधेसु वत्थूसु आलयं उपच्छिन्दित्वा निक्खमनवसेन ¶ तिस्सो नेक्खम्मपारमियो, उपकरणङ्गजीविततण्हं समूहनित्वा सत्तानं हिताहितविनिच्छयकरणवसेन तिस्सो पञ्ञापारमियो. यथावुत्तभेदानं परिच्चागादीनं वायमनवसेन तिस्सो वीरियपारमियो, उपकरणङ्गजीवितन्तरायकरानं खमनवसेन तिस्सो खन्तिपारमियो, उपकरणङ्गजीवितहेतु सच्चापरिच्चागवसेन तिस्सो सच्चपारमियो, दानादिपारमियो अकुप्पाधिट्ठानवसेनेव समिज्झन्तीति, उपकरणादिविनासेपि अचलाधिट्ठानवसेन तिस्सो अधिट्ठानपारमियो, उपकरणादिउपघातकेसुपि सत्तेसु मेत्ताय अविजहनवसेन तिस्सो मेत्तापारमियो, यथावुत्तवत्थुत्तयस्स उपकारापकारेसु सत्तसङ्खारेसु मज्झत्ततापटिलाभवसेन तिस्सो उपेक्खापारमियोति एवमादिना एतासं विभागो वेदितब्बाति.
को सङ्गहोति? एत्थ पन यथा एता विभागतो तिंसविधापि दानपारमिआदिभावतो दसविधा, एवं दानसीलखन्तिवीरियझानपञ्ञासभावेन छब्बिधा. एतासु हि नेक्खम्मपारमी सीलपारमिया सङ्गहिता, तस्सा पब्बज्जाभावे, नीवरणविवेकभावे पन झानपारमिया कुसलधम्मभावे ¶ छहिपि सङ्गहिता. सच्चपारमी सीलपारमिया ¶ एकदेसो एव वचीविरतिसच्चपक्खे, ञाणसच्चपक्खे पन पञ्ञापारमिया सङ्गहिता. मेत्तापारमि झानपारमिया एव. उपेक्खापारमी झानपञ्ञापारमीहि. अधिट्ठानपारमी सब्बाहिपि सङ्गहिताति.
एतेसञ्च दानादीनं छन्नं गुणानं अञ्ञमञ्ञसम्बन्धानं पञ्चदसयुगलादीनि पञ्चदसयुगलादिसाधकानि होन्ति. सेय्यथिदं – दानसीलयुगलेन परहिताहितानं करणाकरणयुगलसिद्धि, दानखन्तियुगलेन अलोभादोसयुगलसिद्धि, दानवीरिययुगलेन चागसुतयुगलसिद्धि, दानझानयुगलेन कामदोसप्पहानयुगलसिद्धि. दानपञ्ञायुगलेन अरिययानधुरयुगलसिद्धि, सीलखन्तिद्वयेन पयोगासयसुद्धिद्वयसिद्धि, सीलवीरियद्वयेन भावनाद्वयसिद्धि, सीलझानद्वयेन दुस्सील्यपरियुट्ठानप्पहानद्वयसिद्धि, सीलपञ्ञाद्वयेन दानद्वयसिद्धि, खन्तिवीरिययुगलेन खमातेजद्वयसिद्धि, खन्तिझानयुगलेन विरोधानुरोधप्पहानयुगलसिद्धि, खन्तिपञ्ञायुगलेन सुञ्ञताखन्तिपटिवेधदुकसिद्धि, वीरियझानदुकेन पग्गहाविक्खेपदुकसिद्धि, वीरियपञ्ञादुकेन सरणदुकसिद्धि, झानपञ्ञादुकेन यानदुकसिद्धि ¶ , दानसीलखन्तित्तिकेन लोभदोसमोहप्पहानत्तिकसिद्धि, दानसीलवीरियत्तिकेन भोगजीवितकायसारादानत्तिकसिद्धि, दानसीलझानत्तिकेन पुञ्ञकिरियवत्थुत्तिकसिद्धि, दानसीलपञ्ञातिकेन आमिसाभयधम्मदानत्तिकसिद्धीति. एवं इतरेहिपि तिकेहि चतुक्कादीहि च यथासम्भवं तिकानि च चतुक्कादीनि च योजेतब्बानि.
एवं छब्बिधानम्पि पन इमासं पारमीनं चतूहि अधिट्ठानेहि सङ्गहो वेदितब्बो. सब्बपारमीनं समूहसङ्गहतो हि चत्तारि अधिट्ठानानि, सेय्यथिदं – सच्चाधिट्ठानं, चागाधिट्ठानं, उपसमाधिट्ठानं, पञ्ञाधिट्ठानन्ति. तत्थ अधितिट्ठति एतेन, एत्थ वा अधितिट्ठति, अधिट्ठानमत्तमेव वा तन्ति अधिट्ठानं, सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्ठानं, सच्चं अधिट्ठानमेतस्साति वा सच्चाधिट्ठानं. एवं सेसेसुपि. तत्थ अविसेसतो ताव लोकुत्तरगुणे कताभिनीहारस्स अनुकम्पितसब्बसत्तस्स महासत्तस्स पटिञ्ञानुरूपं सब्बपारमिपरिग्गहतो सच्चाधिट्ठानं. तासं पटिपक्खपरिच्चागतो चागाधिट्ठानं ¶ . सब्बपारमितागुणेहि उपसमतो उपसमाधिट्ठानं. तेहि एव परहितोपायकोसल्लतो पञ्ञाधिट्ठानं.
विसेसतो पन याचकजनं अविसंवादेत्वा दस्सामीति पटिजाननतो पटिञ्ञं अविसंवादेत्वा ¶ दानतो दानं अविसंवादेत्वा अनुमोदनतो मच्छरियादिपटिपक्खपरिच्चागतो देय्यधम्मपटिग्गाहकदानदेय्यधम्मक्खयेसु लोभदोसमोहभयवूपसमतो यथारहं यथाकालं यथाविधानञ्च दानतो पञ्ञुत्तरतो च कुसलधम्मानं चतुरधिट्ठानपदट्ठानं दानं. तथा संवरसमादानस्स अवीतिक्कमनतो दुस्सील्यपरिच्चागतो दुच्चरितवूपसमनतो पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं सीलं. यथापटिञ्ञं खमनतो, परापराधविकप्पपरिच्चागतो, कोधपरियुट्ठानवूपसमनतो, पञ्ञुत्तरतो, च चतुरधिट्ठानपदट्ठाना खन्ति. पटिञ्ञानुरूपं परहितकरणतो, विसदपरिच्चागतो, अकुसलवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं वीरियं. पटिञ्ञानुरूपं लोकहितानुचिन्तनतो, नीवरणपरिच्चागतो, चित्तवूपसमनतो, पञ्ञुत्तरतो च चतुरधिट्ठानपदट्ठानं झानं. यथापटिञ्ञं परहितूपायकोसल्लतो, अनुपायकिरियापरिच्चागतो, मोहजपरिळाहवूपसमनतो, सब्बञ्ञुतापटिलाभतो च चतुरधिट्ठानपदट्ठाना पञ्ञा.
तत्थ ¶ ञेय्यपटिञ्ञानुविधानेहि सच्चाधिट्ठानं. वत्थुकामकिलेसकामपरिच्चागेहि चागाधिट्ठानं. दोसदुक्खवूपसमेहि उपसमाधिट्ठानं. अनुबोधपटिवेधेहि पञ्ञाधिट्ठानं. तिविधसच्चपरिग्गहितं दोसत्तयविरोधि सच्चाधिट्ठानं. तिविधचागपरिग्गहितं दोसत्तयविरोधि चागाधिट्ठानं. तिविधवूपसमपरिग्गहितं दोसत्तयविरोधि उपसमाधिट्ठानं. तिविधञाणपरिग्गहितं दोसत्तयविरोधि पञ्ञाधिट्ठानं. सच्चाधिट्ठानपरिग्गहितानि चागूपसमपञ्ञाधिट्ठानानि अविसंवादनतो पटिञ्ञानुविधानतो च, चागाधिट्ठानपरिग्गहितानि सच्चूपसमपञ्ञाधिट्ठानानि पटिपक्खपरिच्चागतो सब्बपरिच्चागफलत्ता च, उपसमाधिट्ठानपरिग्गहितानि सच्चचागपञ्ञाधिट्ठानानि किलेसपरिळाहवूपसमनतो कामूपसमनतो कामपरिळाहवूपसमनतो च, पञ्ञाधिट्ठानपरिग्गहितानि सच्चचागूपसमाधिट्ठानानि ञाणपुब्बङ्गमतो ञाणानुपरिवत्तनतो चाति एवं सब्बापि पारमियो सच्चप्पभाविता चागपरिब्यञ्जिता उपसमोपब्रूहिता ¶ पञ्ञापरिसुद्धा. सच्चञ्हि एतासं जनकहेतु. चागो परिग्गाहकहेतु, उपसमो परिवुद्धिहेतु, पञ्ञा पारिसुद्धिहेतु. तथा आदिम्हि सच्चाधिट्ठानं सच्चपटिञ्ञत्ता, मज्झे चागाधिट्ठानं कतपणिधानस्स परहिताय अत्तपरिच्चागतो. अन्ते उपसमाधिट्ठानं सब्बूपसमपरियोसानत्ता. आदिमज्झपरियोसानेसु पञ्ञाधिट्ठानं तस्मिं सति सम्भवतो असति अभावतो यथापटिञ्ञञ्च भावतो.
तत्थ महापुरिसा सततमत्तहितपरहितकरेहि गरुपियभावकरेहि सच्चचागाधिट्ठानेहि गिहिभूता ¶ आमिसदानेन परे अनुग्गण्हन्ति. तथा अत्तहितपरहितकरेहि गरुपियभावकरेहि उपसमपञ्ञाधिट्ठानेहि च पब्बजितभूता धम्मदानेन परे अनुग्गण्हन्ति.
तत्थ अन्तिमभवे बोधिसत्तस्स चतुरधिट्ठानपरिपूरणं. परिपुण्णचतुरधिट्ठानस्स हि चरिमकभवूपपत्तीति एके. तत्र हि गब्भोक्कन्तिठितिअभिनिक्खमनेसु पञ्ञाधिट्ठानसमुदागमेन सतो सम्पजानो सच्चाधिट्ठानपारिपूरिया सम्पतिजातो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा दिसा ओलोकेत्वा सच्चानुपरिवत्तिना वचसा – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा’’ति (दी. नि. २.३१; म. नि. ३.२०७) तिक्खत्तुं सीहनादं नदि.
उपसमाधिट्ठानसमुदागमेन ¶ जिण्णातुरमतपब्बजितदस्साविनो चतुधम्मपदेसकोविदस्स योब्बनारोग्यजीवितसम्पत्तिमदानं उपसमो. चागाधिट्ठानसमुदागमेन महतो ञातिपरिवट्टस्स हत्थगतस्स च चक्कवत्तिरज्जस्स अनपेक्खपरिच्चागोति.
दुतिये ठाने अभिसम्बोधियं चतुरधिट्ठानं परिपुण्णन्ति केचि. तत्थ हि यथापटिञ्ञं सच्चाधिट्ठानसमुदागमेन चतुन्नं अरियसच्चानं अभिसमयो, ततो हि सच्चाधिट्ठानं परिपुण्णं. चागाधिट्ठानसमुदागमेन सब्बकिलेसूपक्किलेसपरिच्चागो, ततो हि चागाधिट्ठानं परिपुण्णं. उपसमाधिट्ठानसमुदागमेन परमूपसमप्पत्ति, ततो हि उपसमाधिट्ठानं परिपुण्णं. पञ्ञाधिट्ठानसमुदागमेन अनावरणञाणपटिलाभो, ततो हि पञ्ञाधिट्ठानं परिपुण्णन्ति. तं असिद्धं, अभिसम्बोधियापि परमत्थभावतो.
ततिये ठाने धम्मचक्कप्पवत्तने चतुरधिट्ठानं परिपुण्णन्ति अञ्ञे. तत्थ हि सच्चाधिट्ठानसमुदागतस्स द्वादसहि आकारेहि अरियसच्चदेसनाय ¶ सच्चाधिट्ठानं परिपुण्णं. चागाधिट्ठानसमुदागतस्स सद्धम्ममहायागकरणेन चागाधिट्ठानं परिपुण्णं. उपसमाधिट्ठानसमुदागतस्स सयं उपसन्तस्स परेसं उपसमनेन उपसमाधिट्ठानं परिपुण्णं. पञ्ञाधिट्ठानसमुदागतस्स वेनेय्यानं आसयादिपरिजाननेन पञ्ञाधिट्ठानं परिपुण्णन्ति. तदपि असिद्धं, अपरियोसितत्ता बुद्धकिच्चस्स.
चतुत्थे ठाने परिनिब्बाने चतुरधिट्ठानं परिपुण्णन्ति अपरे. तत्र हि परिनिब्बुतत्ता परमत्थसच्चसम्पत्तिया सच्चाधिट्ठानं परिपुण्णं. सब्बूपधिपटिनिस्सग्गेन चागाधिट्ठानं परिपुण्णं. सब्बसङ्खारूपसमेन ¶ उपसमाधिट्ठानं परिपुण्णं. पञ्ञापयोजनपरिनिट्ठानेन पञ्ञाधिट्ठानं परिपुण्णन्ति. तत्र महापुरिसस्स विसेसेन मेत्ताखेत्ते अभिजातियं सच्चाधिट्ठानसमुदागतस्स सच्चाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन करुणाखेत्ते अभिसम्बोधियं पञ्ञाधिट्ठानसमुदागतस्स पञ्ञाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन मुदिताखेत्ते धम्मचक्कप्पवत्तने चागाधिट्ठानसमुदागतस्स चागाधिट्ठानपरिपूरणमभिब्यत्तं, विसेसेन उपेक्खाखेत्ते परिनिब्बाने उपसमाधिट्ठानसमुदागतस्स उपसमाधिट्ठानपरिपूरणमभिब्यत्तन्ति दट्ठब्बं.
तत्र ¶ सच्चाधिट्ठानसमुदागतस्स संवासेन सीलं वेदितब्बं. चागाधिट्ठानसमुदागतस्स संवोहारेन सोचेय्यं वेदितब्बं. उपसमाधिट्ठानसमुदागतस्स आपदासु थामो वेदितब्बो. पञ्ञाधिट्ठानसमुदागतस्स साकच्छाय पञ्ञा वेदितब्बा. एवं सीलाजीवचित्तदिट्ठिविसुद्धियो वेदितब्बा. तथा सच्चाधिट्ठानसमुदागमेन दोसागतिं न गच्छति अविसंवादनतो. चागाधिट्ठानसमुदागमेन लोभागतिं न गच्छति अनभिसङ्गतो. उपसमाधिट्ठानसमुदागमेन भयागतिं न गच्छति अनपराधतो. पञ्ञाधिट्ठानसमुदागमेन मोहागतिं न गच्छति यथा भूतावबोधतो.
तथा पठमेन अदुट्ठो अधिवासेति, दुतियेन अलुद्धो पटिसेवति, ततियेन अभीतो परिवज्जेति, चतुत्थेन असम्मूळ्हो विनोदेति. पठमेन नेक्खम्मसुखप्पत्ति, इतरेहि पविवेकउपसमसम्बोधिसुखप्पत्तियो होन्तीति दट्ठब्बा. तथा विवेकजपीतिसुखसमाधिजपीतिसुखअपीतिजकायसुखसतिपारिसुद्धिज- उपेक्खासुखप्पत्तियो एतेहि चतूहि यथाक्कमं होन्ति. एवमनेकगुणानुबन्धेहि ¶ चतूहि अधिट्ठानेहि सब्बपारमिसमूहसङ्गहो वेदितब्बो. यथा च चतूहि अधिट्ठानेहि सब्बपारमिसङ्गहो, एवं करुणापञ्ञाहिपीति दट्ठब्बं. सब्बोपि हि बोधिसम्भारो करुणापञ्ञाहि सङ्गहितो. करुणापञ्ञापरिग्गहिता हि दानादिगुणा महाबोधिसम्भारा भवन्ति बुद्धत्तसिद्धिपरियोसानाति. एवमेतासं सङ्गहो वेदितब्बो.
को सम्पादनूपायोति? सकलस्सापि पुञ्ञादिसम्भारस्स सम्मासम्बोधिं उद्दिस्स अनवसेससम्भरणं अवेकल्लकारितायोगेन, तत्थ च सक्कच्चकारिता आदरबहुमानयोगेन, सातच्चकारिता निरन्तरयोगेन, चिरकालादियोगो च अन्तरा अवोसानापज्जनेनाति. तं पनस्स कालपरिमाणं परतो आवि भविस्सति. इति चतुरङ्गयोगो एतासं पारमीनं सम्पादनूपायो. तथा महासत्तेन बोधाय पटिपज्जन्तेन सम्मासम्बोधाय बुद्धानं पुरेतरमेव अत्ता ¶ निय्यातेतब्बो – ‘‘इमाहं अत्तभावं बुद्धानं निय्यातेमी’’ति. तंतंपरिग्गहवत्थुञ्च पटिलाभतो पुरेतरमेव दानमुखे निस्सज्जितब्बं. ‘‘यं किञ्चि मय्हं उप्पज्जनकं जीवितपरिक्खारजातं, सब्बं तं सति याचके दस्सामि, तेसं पन दिन्नावसेसं एव मया परिभुञ्जितब्ब’’न्ति.
एवं ¶ हिस्स सम्मदेव परिच्चागाय कते चित्ताभिसङ्खारे यं उप्पज्जति परिग्गहवत्थु अविञ्ञाणकं सविञ्ञाणकं वा, तत्थ ये इमे पुब्बे दाने अकतपरिचयो, परिग्गहवत्थुस्स परित्तभावो, उळारमनुञ्ञता, परिक्खयचिन्ताति चत्तारो दानविनिबन्धा, तेसु यदा महाबोधिसत्तस्स संविज्जमानेसु देय्यधम्मेसु पच्चुपट्ठिते च याचकजने दाने चित्तं न पक्खन्दति न कमति. तेन निट्ठमेत्थ गन्तब्बं ‘‘अद्धाहं दाने पुब्बे अकतपरिचयो, तेन मे एतरहि दातुकम्यता चित्ते न सण्ठाती’’ति. सो एवं मे इतो परं दानाभिरतं चित्तं भविस्सति, हन्दाहं इतो पट्ठाय दानं दस्सामि, ननु मया पटिकच्चेव परिग्गहवत्थु याचकानं परिच्चत्तन्ति दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो. एवं महासत्तस्स पठमो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो.
तथा महासत्तो देय्यधम्मस्स परित्तभावे सति वेकल्ले च इति पटिसञ्चिक्खति – ‘‘अहं खो पुब्बे अदानसीलताय एतरहि एवं पच्चयविकलो जातो ¶ , तस्मा इदानि मया परित्तेन वा हीनेन वा यथालद्धेन देय्यधम्मेन अत्तानं पीळेत्वापि दानमेव दातब्बं, येनाहं आयतिम्पि दानपारमिं मत्थकं पापेस्सामी’’ति. सो इतरीतरेन तं दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो. एवं महासत्तस्स दुतियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो.
तथा महासत्तो देय्यधम्मस्स उळारमनुञ्ञताय अदातुकम्यताचित्ते उप्पज्जमाने इति पटिसञ्चिक्खति – ‘‘ननु तया सप्पुरिस उळारतमा सब्बसेट्ठा सम्मासम्बोधि अभिपत्थिता, तस्मा तदत्थं तया उळारमनुञ्ञे एव देय्यधम्मे दातुं युत्तरूप’’न्ति. सो उळारं मनुञ्ञञ्च देति मुत्तचागो पयतपाणी वोस्सग्गरतो याचयोगो दानसंविभागरतो. एवं महापुरिसस्स ततियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो.
तथा महासत्तो दानं देन्तो यदा देय्यधम्मस्स परिक्खयं पस्सति, सो इति पटिसञ्चिक्खति – ‘‘अयं खो भोगानं सभावो, यदिदं खयधम्मता वयधम्मता च. अपि च ¶ मे पुब्बे तादिसस्स दानस्स अकतत्ता एवं भोगानं परिक्खयो दिस्सति, हन्दाहं यथालद्धेन देय्यधम्मेन ¶ परित्तेन वा विपुलेन वा दानमेव ददेय्यं, येनाहं आयतिं दानपारमिया मत्थकं पापुणिस्सामी’’ति. सो यथालद्धेन दानं देति मुत्तचागो पयतपाणी वोसग्गरतो याचयोगो दानसंविभागरतो. एवं महासत्तस्स चतुत्थो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो. एवं ये ये दानपारमिया विनिबन्धभूता अनत्था, तेसं तेसं यथारहं पच्चवेक्खित्वा पटिविनोदनं उपायो. यथा च दानपारमिया, एवं सीलपारमिआदीसुपि दट्ठब्बं.
अपि च यं महासत्तस्स बुद्धानं अत्तसन्निय्यातनं, तं सम्मदेव सब्बपारमीनं सम्पादनूपायो. बुद्धानञ्हि अत्तानं निय्यातेत्वा ठितो महापुरिसो तत्थ तत्थ बोधिसम्भारपारिपूरिया घटेन्तो वायमन्तो सरीरस्स सुखूपकरणानञ्च उपच्छेदकेसु दुस्सहेसुपि किच्छेसु दुरभिसम्भवेसुपि सत्तसङ्खारसमुपनीतेसु अनत्थेसु तिब्बेसु पाणहरेसु ‘‘अयं मया अत्तभावो बुद्धानं परिच्चत्तो, यं वा तं वा एत्थ होतू’’ति तंनिमित्तं न कम्पति न वेधति, ईसकम्पि अञ्ञथत्तं न गच्छति, कुसलारम्भे ¶ अञ्ञदत्थु अचलाधिट्ठानोव होति, एवं अत्तसन्निय्यातनम्पि एतासं सम्पादनूपायो.
अपि च समासतो कताभिनीहारस्स अत्तनि सिनेहस्स परिसोसनं परेसु च सिनेहस्स परिवड्ढनं एतासं सम्पादनूपायो. सम्मासम्बोधिसमधिगमाय हि कतमहापणिधानस्स महासत्तस्स याथावतो परिजाननेन सब्बेसु धम्मेसु अनुपलित्तस्स अत्तनि सिनेहो परिक्खयं परियादानं गच्छति, महाकरुणासमासेवनेन पन पियपुत्ते विय सब्बसत्ते सम्पस्समानस्स तेसु मेत्ताकरुणासिनेहो परिवड्ढति, ततो च तंतदवत्थानुरूपं अत्तपरसन्तानेसु लोभदोसमोहविगमेन विदूरीकतमच्छरियादिबोधिसम्भारपटिपक्खो महापुरिसो दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि चतुरधिट्ठानानुगतेहि अच्चन्तं जनस्स सङ्गहकरणेन उपरि यानत्तये अवतारणं परिपाचनञ्च करोति.
महासत्तानञ्हि महाकरुणा महापञ्ञा च दानेन अलङ्कता, दानं पियवचनेन, पियवचनं अत्थचरियाय, अत्थचरिया समानत्तताय अलङ्कता ¶ सङ्गहिता च. तेसं सब्बेपि सत्ते अत्तना निब्बिसेसे कत्वा बोधिसम्भारेसु पटिपज्जन्तानं सब्बत्थ समानसुखदुक्खताय समानत्तताय सिद्धि. बुद्धभूतानम्पि च तेहेव चतूहि सङ्गहवत्थूहि चतुरधिट्ठानपरिपूरिताभिवुद्धेहि जनस्स अच्चन्तिकसङ्गहकरणेन अभिविनयनं सिज्झति. दानञ्हि ¶ सम्मासम्बुद्धानं चागाधिट्ठानेन परिपूरिताभिवुद्धं, पियवचनं सच्चाधिट्ठानेन, अत्थचरिया पञ्ञाधिट्ठानेन, समानत्तता उपसमाधिट्ठानेन परिपूरिताभिवुद्धा. तथागतानञ्हि सब्बसावकपच्चेकबुद्धेहि समानत्तता परिनिब्बाने. तत्र हि नेसं अविसेसतो एकीभावो. तेनेवाह ‘‘नत्थि विमुत्तिया नानत्त’’न्ति. होन्ति चेत्थ –
‘‘सच्चो चागी उपसन्तो, पञ्ञवा अनुकम्पको;
सम्भतसब्बसम्भारो, कं नामत्थं न साधये.
‘‘महाकारुणिको सत्था, हितेसी च उपेक्खको;
निरपेक्खो च सब्बत्थ, अहो अच्छरियो जिनो.
‘‘विरत्तो सब्बधम्मेसु, सत्तेसु च उपेक्खको;
सदा ¶ सत्तहिते युत्तो, अहो अच्छरियो जिनो.
‘‘सब्बदा सब्बसत्तानं, हिताय च सुखाय च;
उय्युत्तो अकिलासू च, अहो अच्छरियो जिनो’’ति.
कित्तकेन कालेन सम्पादनन्ति? हेट्ठिमेन ताव परिच्छेदेन चत्तारि असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च, मज्झिमेन अट्ठ असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च, उपरिमेन पन सोळस असङ्ख्येय्यानि महाकप्पानं सतसहस्सञ्च. एते च भेदा यथाक्कमं पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन ञातब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति पञ्ञा तिक्खा, सद्धाधिकानं पञ्ञा मज्झिमा होति, वीरियाधिकानं पञ्ञा मन्दा, पञ्ञानुभावेन च सम्मासम्बोधि अधिगन्तब्बाति अट्ठकथायं वुत्तं.
अपरे पन ‘‘वीरियस्स तिक्खमज्झिममुदुभावेन बोधिसत्तानं अयं कालविभागो’’ति वदन्ति. अविसेसेन पन विमुत्तिपरिपाचनीयानं धम्मानं तिक्खमज्झिममुदुभावेन यथावुत्तकालभेदेन बोधिसम्भारा तेसं पारिपूरिं गच्छन्तीति तयोपेते कालभेदा युत्तातिपि वदन्ति. एवं तिविधा ¶ हि बोधिसत्ता अभिनीहारक्खणे भवन्ति उग्घहटितञ्ञूविपञ्चितञ्ञूनेय्यभेदेन. तेसु यो उग्घटितञ्ञू, सो सम्मासम्बुद्धस्स सम्मुखा चतुप्पदिकं गाथं सुणन्तो गाथाय ततियपदे अपरियोसिते एव छहि अभिञ्ञाहि सह पटिसम्भिदाहि ¶ अरहत्तं अधिगन्तुं समत्थूपनिस्सयो होति, सचे सावकबोधियं अधिमुत्तो सिया.
दुतियो भगवतो सम्मुखा चतुप्पदिकं गाथं सुणन्तो अपरियोसिते एव गाथाय चतुत्थपदे छहि अभिञ्ञाहि अरहत्तं अधिगन्तुं समत्थूपनिस्सयो होति, यदि सावकबोधियं अधिमुत्तो सिया.
इतरो पन भगवतो सम्मुखा चतुप्पदिकं गाथं सुत्वा परियोसिताय गाथाय छहि अभिञ्ञाहि अरहत्तं पत्तुं समत्थूपनिस्सयो होति.
तयोपेते विना कालभेदेन कताभिनीहारो बुद्धानं सन्तिके लद्धब्याकरणा च अनुक्कमेन पारमियो परिपूरेन्ता यथाक्कमं यथावुत्तभेदेन कालेन सम्मासम्बोधिं पापुणन्ति. तेसु तेसु पन कालभेदेसु अपरिपुण्णेसु ते ¶ ते महासत्ता दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं देन्तापि तदनुरूपे सीलादिसब्बपारमिधम्मे आचिनन्तापि पञ्च महापरिच्चागे परिच्चजन्तापि ञातत्थचरिया लोकत्थचरिया बुद्धत्थचरिया परमकोटिं पापेन्तापि अन्तरा च सम्मासम्बुद्धा भविस्सन्तीति नेतं ठानं विज्जति. कस्मा? ञाणस्स अपरिपच्चनतो बुद्धकारकधम्मानं अपरिनिट्ठानतो. परिच्छिन्नकालनिप्फादितं विय हि सस्सं यथावुत्तकालपरिच्छेदेन परिनिप्फादिता सम्मासम्बोधि तदनन्तरा सब्बुस्साहेन वायमन्तेनापि न सक्का अधिगन्तुन्ति पारमिपारिपूरि यथावुत्तकालविसेसेन सम्पज्जतीति वेदितब्बं.
को आनिसंसोति? ये ते कताभिनीहारानं बोधिसत्तानं –
‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.
‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.
‘‘न ¶ होन्ति खुद्दका पाणा, उपपज्जन्तापि दुग्गतिं;
जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.
‘‘सोतवेकल्लता ¶ नत्थि, न भवन्ति मूगपक्खिका;
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.
‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.
‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;
वसमानापि सग्गेसु, असञ्ञं नूपपज्जरे.
‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति. (ध. स. अट्ठ. निदानकथा; जा. अट्ठ. १.दूरेनिदानकथा; अप. अट्ठ. १.दूरेनिदानकथा) –
एवं संवण्णिता आनिसंसा. ये च ‘‘सतो सम्पजानो, आनन्द, बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमती’’तिआदिना (म. नि. ३.२००; दी. नि. २.१७) सोळस अच्छरियब्भुतधम्मप्पकारा, ये च ‘‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मती’’तिआदिना (बु. वं. २.८३) ‘‘जायमाने खो, सारिपुत्त, बोधिसत्ते अयं दससहस्सी लोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती’’तिआदिना (म. नि. ३.२०१; दी. नि. २.३२) च द्वत्तिंस पुब्बनिमित्तप्पकारा, ये वा पनञ्ञेपि ¶ बोधिसत्तानं अधिप्पायसमिज्झनं कम्मादीसु वसीभावोति एवमादयो तत्थ तत्थ जातकबुद्धवंसादीसु दस्सिताकारा आनिसंसा, ते सब्बेपि एतासं आनिसंसा. तथा यथानिदस्सितभेदा अलोभादोसादिगुणयुगलादयो चाति वेदितब्बा.
अपि च यस्मा बोधिसत्तो अभिनीहारतो पट्ठाय सब्बसत्तानं पितुसमो होति हितेसिताय, दक्खिणेय्यको गरु भावनीयो परमञ्च पुञ्ञक्खेत्तं होति गुणविसेसयोगेन. येभुय्येन च मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवताहि अनुपालीयति, मेत्ताकरुणापरिभावितसन्तानताय वाळमिगादीहि च अनभिभवनीयो होति, यस्मिं यस्मिञ्च सत्तनिकाये ¶ पच्चाजायति, तस्मिं तस्मिं उळारेन वण्णेन उळारेन यसेन उळारेन सुखेन उळारेन बलेन उळारेन ¶ आधिपतेय्येन अञ्ञे सत्ते अभिभवति पुञ्ञविसेसयोगतो.
अप्पाबाधो होति अप्पातङ्को, सुविसुद्धा चस्स सद्धा होति सुविसदा, सुविसुद्धं वीरियं, सतिसमाधिपञ्ञा सुविसदा, मन्दकिलेसो होति मन्ददरथो मन्दपरिळाहो, किलेसानं मन्दभावेनेव सुवचो होति पदक्खिणग्गाही, खमो होति सोरतो, सखिलो होति पटिसन्थारकुसलो, अक्कोधनो होति अनुपनाही, अमक्खी होति अपळासी, अनिस्सुकी होति अमच्छरी, असठो होति अमायावी, अथद्धो होति अनतिमानी, असारद्धो होति अप्पमत्तो, परतो उपतापसहो होति परेसं अनुपतापी, यस्मिञ्च गामखेत्ते पटिवसति, तत्थ सत्तानं भयादयो उपद्दवा येभुय्येन अनुप्पन्ना नुप्पज्जन्ति, उप्पन्ना च वूपसम्मन्ति, येसु च अपायेसु उप्पज्जति, न तत्थ पचुरजनो विय दुक्खेन अधिमत्तं पीळीयति, भिय्योसोमत्ताय संवेगमापज्जति. तस्मा महापुरिसस्स यथारहं तस्मिं तस्मिं भवे लब्भमाना एते सत्तानं पितुसमतादक्खिणेय्यतादयो गुणविसेसा आनिसंसाति वेदितब्बा.
तथा आयुसम्पदा रूपसम्पदा कुलसम्पदा इस्सरियसम्पदा आदेय्यवचनता महानुभावताति एतेपि महापुरिसस्स पारमीनं आनिसंसाति वेदितब्बा. तत्थ आयुसम्पदा नाम तस्सं तस्सं उपपत्तियं दीघायुकता चिरट्ठितिकता, ताय यथारद्धानि कुसलसमादानानि परियोसापेति, बहुञ्च कुसलं उपचिनोति. रूपसम्पदा नाम ¶ अभिरूपता दस्सनीयता पासादिकता, ताय रूपप्पमाणानं सत्तानं पसादावहो होति सम्भावनीयो. कुलसम्पदा नाम उळारेसु कुलेसु अभिनिब्बत्ति, ताय जातिमदादिमदमत्तानम्पि उपसङ्कमनीयो होति पयिरुपासनीयो, तेन ते निब्बिसेवने करोति. इस्सरियसम्पदा नाम महाविभवता महेसक्खता महापरिवारता च, ताहि सङ्गण्हितब्बे चतूहि सङ्गहवत्थूहि सङ्गण्हितुं, निग्गहेतब्बे धम्मेन निग्गहेतुञ्च समत्थो होति.
आदेय्यवचनता नाम सद्धेय्यता पच्चयिकता, ताय सत्तानं पमाणभूतो होति, अलङ्घनीया चस्स आणा होति. महानुभावता नाम आनुभावमहन्तता, ताय परेहि न अभिभूयति, सयमेव ¶ पन परे अञ्ञदत्थु अभिभवति धम्मेन समेन यथाभूतगुणेहि च, एवमेते आयुसम्पदादयो महापुरिसस्स पारमीनं आनिसंसा, सयञ्च अपरिमाणस्स पुञ्ञसम्भारस्स परिवुड्ढिहेतुभूता यानत्तये सत्तानं अवतारणस्स परिपाचनस्स च कारणभूताति वेदितब्बा.
किं ¶ फलन्ति? समासतो ताव सम्मासम्बुद्धभावो एतासं फलं, वित्थारतो पन द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभादिअनेकगुणगणसमुज्जलरूपकायसम्पत्ति- अधिट्ठानसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिक- बुद्धधम्मप्पभुतिअनन्तापरिमाण गुणसमुदयोपसोभिनी धम्मकायसिरी. यावता पन बुद्धगुणा ये अनेकेहिपि कप्पेहि सम्मासम्बुद्धेनापि वाचाय परियोसापेतुं न सक्का, इदमेतासं फलं. वुत्तञ्चेतं –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; चरिया. अट्ठ. निदानकथा);
एवमेत्थ पारमीसु पकिण्णककथा वेदितब्बा.
यं पन पाळियं ‘‘दत्वा दातब्बकं दान’’न्तिआदिना सब्बापि पारमी एकज्झं दस्सेत्वा परतो ‘‘कोसज्जं भयतो दिस्वा’’तिआदिना परियोसानगाथाद्वयं वुत्तं, तं ¶ येहि वीरियारम्भमेत्ताभावना अप्पमादविहारेहि यथावुत्ता बुद्धकारकधम्मा विसदभावं गता सम्मासम्बोधिसङ्खाता च अत्तनो विमुत्ति परिपाचिता, तेहि वेनेय्यानम्पि विमुत्तिपरिपाचनाय ओवाददानत्थं वुत्थं.
तत्थ कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतोति इमिना पटिपक्खे आदीनवदस्सनमुखेन वीरियारम्भे आनिसंसं दस्सेति. आरद्धवीरिया होथाति इमिना वीरियारम्भे नियोजेति. यस्मा च –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति. (ध. प. १८३; दी. नि. २.९०; नेत्ति. ३०, ५०) –
सङ्खेपतो ¶ . वित्थारतो पन सकलेन बुद्धवचनेन पकासिता सब्बापि सम्पत्तियो एकन्तेनेव सम्मप्पधानाधीना, तस्मा भगवा वीरियारम्भे नियोजेत्वा ‘‘एसा बुद्धानुसासनी’’ति आह.
तत्रायं ¶ सङ्खेपत्थो – य्वायं सब्बसंकिलेसमूलभावतो सब्बानत्थविधायकन्ति कोसज्जं भयतो तप्पटिपक्खतो चतूहि योगेहि अनुपद्दवभावसाधनतो वीरियारम्भञ्च खेमतो दिस्वा अधिसीलसिक्खादिसम्पादनवसेन वीरियस्स आरम्भो सम्मप्पधानानुयोगो, तत्थ यं सम्मदेव नियोजन, ‘‘आरद्धवीरिया होथा’’ति, एसा बुद्धानं भगवन्तानं अनुसासनी अनुसिट्ठि ओवादोति. सेसगाथासुपि इमिनाव नयेन अत्थो वेदितब्बो.
अयं पन विसेसो – विवादन्ति विरुद्धवादं, छविवादवत्थुवसेन विवदनन्ति अत्थो. अविवादन्ति विवादपटिपक्खं मेत्तावचीकम्मं, मेत्ताभावनं वा. अथ वा अविवादन्ति अविवादहेतुभूतं छब्बिधं सारणीयधम्मं. समग्गाति अवग्गा, कायेन चेव चित्तेन च सहिता अविरमिता अवियुत्ताति अत्थो. सखिलाति सक्कीला मुदुसीला, अञ्ञमञ्ञम्हि मुदुहदयाति अत्थो. एसा बुद्धानुसासनीति एत्थ सब्बेन सब्बं विवादमनुपगम्म यदिदं छसारणीयधम्मपरिपूरणवसेन समग्गवासे नियोजनं, एसा बुद्धानं अनुसिट्ठीति योजेतब्बं. समग्गवासञ्हि वसमाना सीलदिट्ठिसामञ्ञगता अविवदमाना सुखेनेव तिस्सो सिक्खा परिपूरेस्सन्तीति सत्था समग्गवासे नियोजनं अत्तनो सासनन्ति दस्सेसि.
पमादन्ति पमज्जनं, कुसलानं धम्मानं पमुस्सनं अकुसलेसु च धम्मेसु चित्तवोस्सग्गं. वुत्तञ्हेतं – ‘‘तत्थ कतमो पमादो, कायदुच्चरिते ¶ वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोसग्गो वोसग्गानुप्पदानं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता, असातच्चकिरियता, अनट्ठितकिरियता, ओलीनवुत्तिता, निक्खित्तछन्दता, निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं…पे… यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ. ८४६).
अप्पमादन्ति अप्पमज्जनं. तं पमादस्स पटिपक्खतो वेदितब्बं. अत्थतो हि अप्पमादो नाम सतिया अविप्पवासो, ‘‘सतिया अविप्पवासो’’ति च ¶ निच्चं उपट्ठिताय सतिया एवेतं नामं. अपरे पन ‘‘सतिसम्पजञ्ञप्पधाना तथा पवत्ता चत्तारो अरूपिनो खन्धा अप्पमादो’’ति वदन्ति. यस्मा पन अप्पमादभावना नाम विसुं एका भावना नत्थि. या हि काचि पुञ्ञकिरिया कुसलकिरिया, सब्बा सा अप्पमादभावनात्वेव वेदितब्बा.
विसेसतो पन विवट्टूपनिस्सयं सरणगमनं कायिकवाचसिकसंवरञ्च उपादाय सब्बा सीलभावना, सब्बा समाधिभावना, सब्बा पञ्ञाभावना, सब्बा कुसलभावना, अनवज्जभावना ¶ , अप्पमादभावना. ‘‘अप्पमादो’’ति हि इदं पदं महन्तं अत्थं दीपेति, महन्तं अत्थं परिग्गहेत्वा तिट्ठति, सकलम्पि तेपिटकं बुद्धवचनं आहरित्वा अप्पमादपदस्स अत्थं कत्वा कथेन्तो धम्मकथिको ‘‘अतित्थेन पक्खन्दो’’ति न वत्तब्बो. कस्मा? अप्पमादपदस्स महन्तभावतो. तथा हि सम्मासम्बुद्धो कुसिनारायं यमकसालानमन्तरे परिनिब्बानसमये निपन्नो अभिसम्बोधितो पट्ठाय पञ्चचत्तालीसाय वस्सेसु अत्तना भासितं धम्मं एकेनेव पदेन सङ्गहेत्वा दस्सेन्तो ‘‘अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) भिक्खूनं ओवादमदासि. तथा चाह – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गमानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तत्तेन, एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं अग्गमक्खायती’’ति (म. नि. १.३०० थोकं विसदिसं). तत्थ अप्पमादभावनं सिखाप्पत्तं दस्सेन्तो सत्था ‘‘भावेथट्ठङ्गिकं मग्ग’’न्ति आह.
तस्सत्थो – यो एस सीलादिखन्धत्तयसङ्गहो सम्मादिट्ठिपुब्बङ्गमो सम्मादिट्ठिआदीनंयेव ¶ अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिको अरियमग्गो, तं भावेथ अत्तनो सन्ताने उप्पादेथ. दस्सनमग्गमत्ते अठत्वा उपरि तिण्णं मग्गानं उप्पादनवसेन वड्ढेथ, एवं वो अप्पमादभावना सिखाप्पत्ता भविस्सतीति. एसा बुद्धानुसासनीति यदिदं कुसलेसु धम्मेसु अप्पमज्जनं, तञ्च उस्सुक्कापेत्वा अरियमग्गस्स भावना एसा बुद्धानं भगवन्तानं अनुसिट्ठि ओवादोति.
इति ¶ भगवा अरहत्तनिकूटेनेव चरियापिटकदेसनं निट्ठापेसि. इत्थं सुदन्तिआदीसु इत्थन्ति कप्पे च सतसहस्सेतिआदिना (चरिया. १.१) पकारेन. सुदन्ति निपातमत्तं. भगवाति भाग्यवन्ततादीहि कारणेहि भगवा. अत्तनो पुब्बचरियन्ति पुरिमासु अकित्तिपण्डितादिजातीसु अत्तनो पटिपत्तिदुक्करकिरियं. सम्भावयमानोति हत्थतले आमलकं विय सम्मदेव पकासेन्तो. बुद्धापदानियं नामाति बुद्धानं पुरातनकम्मं पोराणं दुक्करकिरियं अधिकिच्च पवत्तत्ता देसितत्ता बुद्धापदानियन्ति एवंनामकं. धम्मपरियायन्ति धम्मदेसनं धम्मभूतं वा कारणं. अभासित्थाति अवोच. यं पनेत्थ न वुत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानत्थत्ता च न वुत्तन्ति वेदितब्बं.
निगमनकथा
एत्तावता ¶ च –
विसुद्धचरितो सत्था, बुद्धिचरियाय पारगू;
सब्बचरियासु कुसलो, लोकाचरियो अनुत्तरो.
यं अच्छरियधम्मानं, सब्बमच्छरियातिगो;
अत्तनो पुब्बचरियानं, आनुभावविभावनं.
देसेसि नाथो चरिया-पिटकं यञ्च तादिनो;
धम्मसङ्गाहका थेरा, सङ्गायिंसु तथेव च.
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं;
निस्साय या समारद्धा, अत्थसंवण्णना मया.
या तत्थ परमत्थानं, निद्धारेत्वा यथारहं;
पकासना परमत्थ-दीपनी नाम नामतो.
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;
साधिकायट्ठवीसाय, पाळिया भाणवारतो.
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.
ओगाहेत्वा ¶ विसुद्धाय, सीलादिपटिपत्तिया;
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.
चिरं ¶ तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.
सम्मा वस्सतु कालेन, देवोपि जगतीपति;
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.
इति बदरतित्थविहारवासिना आचरियधम्मपालेन
कता
चरियापिटकवण्णना निट्ठिता.