📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
चरियापिटकपाळि
१. अकित्तिवग्गो
१. अकित्तिचरिया
‘‘कप्पे ¶ ¶ ¶ ¶ च सतसहस्से, चतुरो च असङ्खिये;
एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचनं.
‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे;
इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे.
‘‘यदा अहं ब्रहारञ्ञे, सुञ्ञे विपिनकानने;
अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या.)] विहरामि, अकित्ति नाम तापसो.
‘‘तदा ¶ मं तपतेजेन, सन्तत्तो तिदिवाभिभू;
धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.
‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;
मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.
‘‘तस्स दत्वानहं पण्णं, निक्कुज्जित्वान भाजनं;
पुनेसनं जहित्वान, पाविसिं पण्णसालकं.
‘‘दुतियम्पि ¶ ततियम्पि, उपगञ्छि ममन्तिकं;
अकम्पितो अनोलग्गो, एवमेवमदासहं.
‘‘न ¶ मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;
पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.
‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;
अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.
‘‘न तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;
सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.
अकित्तिचरियं पठमं.
२. सङ्खचरिया
‘‘पुनापरं ¶ यदा होमि, ब्राह्मणो सङ्खसव्हयो;
महासमुद्दं तरितुकामो, उपगच्छामि पट्टनं.
‘‘तत्थद्दसं पटिपथे, सयम्भुं अपराजितं;
कन्तारद्धानं पटिपन्नं [कन्तारद्धानपटिपन्नं (सी. स्या.)], तत्ताय कठिनभूमिया.
‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयिं;
‘इदं खेत्तं अनुप्पत्तं, पुञ्ञकामस्स जन्तुनो.
‘‘‘यथा कस्सको पुरिसो, खेत्तं दिस्वा महागमं;
तत्थ बीजं न रोपेति, न सो धञ्ञेन अत्थिको.
‘‘‘एवमेवाहं ¶ ¶ पुञ्ञकामो, दिस्वा खेत्तवरुत्तमं;
यदि तत्थ कारं न करोमि, नाहं पुञ्ञेन अत्थिको.
‘‘‘यथा अमच्चो मुद्दिकामो, रञ्ञो अन्तेपुरे जने;
न देति तेसं धनधञ्ञं, मुद्दितो परिहायति.
‘‘‘एवमेवाहं पुञ्ञकामो, विपुलं दिस्वान दक्खिणं;
यदि तस्स दानं न ददामि, परिहायिस्सामि पुञ्ञतो’.
‘‘एवाहं चिन्तयित्वान, ओरोहित्वा उपाहना;
तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहनं.
‘‘तेनेवाहं ¶ सतगुणतो, सुखुमालो सुखेधितो;
अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.
सङ्खचरियं दुतियं.
३. कुरुराजचरिया
‘‘पुनापरं यदा होमि, इन्दपत्थे [इन्दपत्ते (सी. क.)] पुरुत्तमे;
राजा धनञ्चयो नाम, कुसले दसहुपागतो.
‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;
आयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, नीलं अञ्जनसव्हयं.
‘‘‘न ¶ ¶ मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे [भिङ्कारे (सी.)] रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.
‘‘तस्स नागे पदिन्नम्हि, अमच्चा एतदब्रवुं;
‘किं नु तुय्हं वरं नागं, याचकानं पदस्ससि.
‘‘‘धञ्ञं ¶ मङ्गलसम्पन्नं, सङ्गामविजयुत्तमं;
तस्मिं नागे पदिन्नम्हि, किं ते रज्जं करिस्सति.
‘‘‘रज्जम्पि मे ददे सब्बं, सरीरं दज्जमत्तनो;
सब्बञ्ञुतं पियं मय्हं, तस्मा नागं अदासह’’’न्ति.
कुरुराजचरियं ततियं.
४. महासुदस्सनचरिया
‘‘कुसावतिम्हि नगरे, यदा आसिं महीपति;
महासुदस्सनो नाम, चक्कवत्ती महब्बलो.
‘‘तत्थाहं ¶ दिवसे तिक्खत्तुं, घोसापेमि तहिं तहिं;
‘को किं इच्छति पत्थेति, कस्स किं दीयतू धनं.
‘‘‘को छातको को तसितो, को मालं को विलेपनं;
नानारत्तानि वत्थानि, को नग्गो परिदहिस्सति.
‘‘‘को पथे छत्तमादेति, कोपाहना मुदू सुभा’;
इति ¶ सायञ्च पातो च, घोसापेमि तहिं तहिं.
‘‘न तं दससु ठानेसु, नपि ठानसतेसु वा;
अनेकसतठानेसु, पटियत्तं याचके धनं.
‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको;
लद्धा यदिच्छकं भोगं, पूरहत्थोव गच्छति.
‘‘एवरूपं महादानं, अदासिं यावजीविकं;
नपाहं देस्सं धनं दम्मि, नपि नत्थि निचयो मयि.
‘‘यथापि आतुरो नाम, रोगतो परिमुत्तिया;
धनेन वेज्जं तप्पेत्वा, रोगतो परिमुच्चति.
‘‘तथेवाहं जानमानो, परिपूरेतुमसेसतो;
ऊनमनं पूरयितुं, देमि दानं वनिब्बके;
निरालयो अपच्चासो, सम्बोधिमनुपत्तिया’’ति.
महासुदस्सनचरियं चतुत्थं.
५. महागोविन्दचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, सत्तराजपुरोहितो;
पूजितो नरदेवेहि, महागोविन्दब्राह्मणो.
‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;
तेन देमि महादानं, अक्खोब्भं [अक्खोभं (स्या. कं.)] सागरूपमं.
‘‘न ¶ ¶ मे देस्सं धनं धञ्ञं, नपि नत्थि निचयो मयि;
सब्बञ्ञुतं पियं मय्हं, तस्मा देमि वरं धन’’न्ति.
महागोविन्दचरियं पञ्चमं.
६. निमिराजचरिया
‘‘पुनापरं यदा होमि, मिथिलायं पुरुत्तमे;
निमि नाम महाराजा, पण्डितो कुसलत्थिको.
‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;
तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिनं.
‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजनं;
अब्बोच्छिन्नं करित्वान, महादानं पवत्तयिं.
‘‘यथापि सेवको सामिं, धनहेतुमुपागतो;
कायेन वाचा मनसा, आराधनीयमेसति.
‘‘तथेवाहं सब्बभवे, परियेसिस्सामि बोधिजं;
दानेन सत्ते तप्पेत्वा, इच्छामि बोधिमुत्तम’’न्ति.
निमिराजचरियं छट्ठं.
७. चन्दकुमारचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, एकराजस्स अत्रजो;
नगरे पुप्फवतिया, कुमारो चन्दसव्हयो.
‘‘तदाहं ¶ यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;
संवेगं जनयित्वान, महादानं पवत्तयिं.
‘‘नाहं पिवामि खादामि, नपि भुञ्जामि भोजनं;
दक्खिणेय्ये अदत्वान, अपि छप्पञ्चरत्तियो.
‘‘यथापि ¶ वाणिजो नाम, कत्वान भण्डसञ्चयं;
यत्थ लाभो महा होति, तत्थ तं [तत्थ नं (सी.), तत्थ (क.)] हरति भण्डकं.
‘‘तथेव सकभुत्तापि, परे दिन्नं महप्फलं;
तस्मा परस्स दातब्बं, सतभागो भविस्सति.
‘‘एतमत्थवसं ञत्वा, देमि दानं भवाभवे;
न पटिक्कमामि दानतो, सम्बोधिमनुपत्तिया’’ति.
चन्दकुमारचरियं सत्तमं.
८. सिविराजचरिया
‘‘अरिट्ठसव्हये नगरे, सिविनामासि खत्तियो;
निसज्ज पासादवरे, एवं चिन्तेसहं तदा.
‘‘‘यं किञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’.
‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;
निसिन्नो देवपरिसाय, इदं वचनमब्रवि.
‘‘‘निसज्ज ¶ पासादवरे, सिविराजा महिद्धिको;
चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.
‘‘‘तथं ¶ नु वितथं नेतं, हन्द वीमंसयामि तं;
मुहुत्तं आगमेय्याथ, याव जानामि तं मनं’.
‘‘पवेधमानो पलितसिरो, वलिगत्तो [वलितगत्तो (सी.)] जरातुरो;
अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.
‘‘सो ¶ तदा पग्गहेत्वान, वामं दक्खिणबाहु च;
सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.
‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;
तव दानरता कित्ति, उग्गता देवमानुसे.
‘‘‘उभोपि ¶ नेत्ता नयना, अन्धा उपहता मम;
एकं मे नयनं देहि, त्वम्पि एकेन यापय’.
‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;
कतञ्जली वेदजातो, इदं वचनमब्रविं.
‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;
त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.
‘‘‘अहो मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;
अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके.
‘‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;
उभोपि नयनं देहि, उप्पाटेत्वा वणिब्बके’.
‘‘ततो ¶ सो चोदितो मय्हं, सिवको वचनं करो;
उद्धरित्वान पादासि, तालमिञ्जंव याचके.
‘‘ददमानस्स देन्तस्स, दिन्नदानस्स मे सतो;
चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा.
‘‘न मे देस्सा उभो चक्खू, अत्ता न मे न देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति.
सिविराजचरियं अट्ठमं.
९. वेस्सन्तरचरिया
‘‘या ¶ मे अहोसि जनिका, फुस्सती [फुसती (सी.)] नाम खत्तिया;
सा अतीतासु जातीसु, सक्कस्स महेसी पिया.
‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;
‘ददामि ते दस वरे, वरभद्दे यदिच्छसि’.
‘‘एवं वुत्ता च सा देवी, सक्कं पुनिदमब्रवि;
‘किं नु मे अपराधत्थि, किं नु देस्सा अहं तव;
रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’.
‘‘एवं ¶ वुत्तो च सो सक्को, पुन तस्सिदमब्रवि;
‘न चेव ते कतं पापं, न च मे त्वंसि अप्पिया.
‘‘‘एत्तकंयेव ¶ ते आयु, चवनकालो भविस्सति;
पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’.
‘‘सक्केन ¶ सा दिन्नवरा, तुट्ठहट्ठा पमोदिता;
ममं अब्भन्तरं कत्वा, फुस्सती दस वरे वरी.
‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;
जेतुत्तरम्हि नगरे, सञ्जयेन समागमि.
‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;
मम तेजेन मे माता, सदा दानरता अहु.
‘‘अधने आतुरे जिण्णे, याचके अद्धिके [पथिके (क.)] जने;
समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने.
‘‘दस मासे धारयित्वान, करोन्ते पुरं पदक्खिणं;
वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.
‘‘न मय्हं मत्तिकं नामं, नपि पेत्तिकसम्भवं;
जातेत्थ वेस्सवीथिया, तस्मा वेस्सन्तरो अहु.
‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;
तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.
‘‘‘हदयं ¶ ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;
ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं’.
‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;
अकम्पि तत्थ पथवी, सिनेरुवनवटंसका.
‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;
पच्चयं नागमारुय्ह, दानं दातुं उपागमिं.
‘‘कलिङ्गरट्ठविसया ¶ , ब्राह्मणा उपगञ्छु मं;
अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.
‘‘अवुट्ठिको ¶ जनपदो, दुब्भिक्खो छातको महा;
ददाहि पवरं नागं, सब्बसेतं गजुत्तमं.
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;
सन्तं नप्पतिगूहामि [नप्पतिगुय्हामि (सी. क.)], दाने मे रमते मनो.
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;
‘मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.
‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘तस्स नागस्स दानेन, सिवयो कुद्धा समागता;
पब्बाजेसुं सका रट्ठा, ‘वङ्कं गच्छतु पब्बतं’.
‘‘तेसं निच्छुभमानानं, अकम्पित्थमसण्ठितं;
महादानं पवत्तेतुं, एकं वरमयाचिसं.
‘‘याचिता ¶ सिवयो सब्बे, एकं वरमदंसु मे;
सावयित्वा कण्णभेरिं, महादानं ददामहं.
‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;
दानेनिमं नीहरन्ति, पुन दानं ददातयं.
‘‘हत्थिं ¶ अस्से रथे दत्वा, दासिं दासं गवं धनं;
महादानं ददित्वान, नगरा निक्खमिं तदा.
‘‘निक्खमित्वान ¶ नगरा, निवत्तित्वा विलोकिते;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘चतुवाहिं रथं दत्वा, ठत्वा चातुम्महापथे;
एकाकियो अदुतियो, मद्दिदेविं इदमब्रविं.
‘‘‘त्वं मद्दि कण्हं गण्हाहि, लहुका एसा कनिट्ठिका;
अहं जालिं गहेस्सामि, गरुको भातिको हि सो’.
‘‘पदुमं ¶ पुण्डरीकंव, मद्दी कण्हाजिनग्गही;
अहं सुवण्णबिम्बंव, जालिं खत्तियमग्गहिं.
‘‘अभिजाता सुखुमाला, खत्तिया चतुरो जना;
विसमं समं अक्कमन्ता, वङ्कं गच्छाम पब्बतं.
‘‘ये केचि मनुजा एन्ति, अनुमग्गे पटिप्पथे;
मग्गन्ते पटिपुच्छाम, ‘कुहिं वङ्कन्त [वङ्कत (सी.)] पब्बतो’.
‘‘ते तत्थ अम्हे पस्सित्वा, करुणं गिरमुदीरयुं;
दुक्खं ते पटिवेदेन्ति, दूरे वङ्कन्तपब्बतो.
‘‘यदि पस्सन्ति पवने, दारका फलिने दुमे;
तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.
‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (स्या. कं.)] विपुला दुमा;
सयमेवोणमित्वान, उपगच्छन्ति दारके.
‘‘इदं ¶ अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;
साहुकारं [साधुकारं (सब्बत्थ)] पवत्तेसि, मद्दी सब्बङ्गसोभना.
‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;
वेस्सन्तरस्स तेजेन, सयमेवोणता दुमा.
‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;
निक्खन्तदिवसेनेव [निक्खन्तदिवसेयेव (सी.)], चेतरट्ठमुपागमुं.
‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;
सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.
‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;
ते ततो निक्खमित्वान, वङ्कं अगमु पब्बतं.
‘‘आमन्तयित्वा ¶ देविन्दो, विस्सकम्मं [विसुकम्मं (क.)] महिद्धिकं;
अस्समं सुकतं रम्मं, पण्णसालं सुमापय.
‘‘सक्कस्स वचनं सुत्वा, विस्सकम्मो महिद्धिको;
अस्समं ¶ सुकतं रम्मं, पण्णसालं सुमापयि.
‘‘अज्झोगाहेत्वा ¶ पवनं, अप्पसद्दं निराकुलं;
चतुरो जना मयं तत्थ, वसाम पब्बतन्तरे.
‘‘अहञ्च मद्दिदेवी च, जाली कण्हाजिना चुभो;
अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा.
‘‘दारके अनुरक्खन्तो, असुञ्ञो होमि अस्समे;
मद्दी फलं आहरित्वा, पोसेति सा तयो जने.
‘‘पवने ¶ वसमानस्स, अद्धिको मं उपागमि;
आयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो.
‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;
उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.
‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;
आयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बतं.
‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;
पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासहं.
‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
‘‘न मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासहं.
‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;
करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.
‘‘हिरोत्तप्पेन ¶ गरुना [गरुनं (स्या. क.)], उभिन्नं उपसङ्कमि;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘पुनापरं ¶ ¶ ब्रहारञ्ञा, निक्खमित्वा सञातिभि;
पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.
‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;
तदापि पथवी कम्पि, सिनेरुवनवटंसका.
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.
वेस्सन्तरचरियं नवमं.
१०. ससपण्डितचरिया
‘‘पुनापरं ¶ यदा होमि, ससको पवनचारको;
तिणपण्णसाकफलभक्खो, परहेठनविवज्जितो.
‘‘मक्कटो च सिङ्गालो च, सुत्तपोतो चहं तदा;
वसाम एकसामन्ता, सायं पातो च दिस्सरे [सायं पातो पदिस्सरे (क.)].
‘‘अहं ते अनुसासामि, किरिये कल्याणपापके;
‘पापानि परिवज्जेथ, कल्याणे अभिनिविस्सथ’.
‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.
‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथं.
‘‘ते ¶ मे साधूति वत्वान, यथासत्ति यथाबलं;
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसुं [गवेसय्युं (क.)].
‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;
‘यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.
‘‘‘न ¶ मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;
अहं तिणेन यापेमि, न सक्का तिण दातवे.
‘‘‘यदि ¶ कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सति’.
‘‘मम सङ्कप्पमञ्ञाय, सक्को ब्राह्मणवण्णिना;
आसयं मे उपागच्छि, दानवीमंसनाय मे.
‘‘तमहं दिस्वान सन्तुट्ठो, इदं वचनमब्रविं;
‘साधु खोसि अनुप्पत्तो, घासहेतु ममन्तिके.
‘‘‘अदिन्नपुब्बं दानवरं, अज्ज दस्सामि ते अहं;
तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनं.
‘‘‘एहि अग्गिं पदीपेहि, नानाकट्ठे समानय;
अहं पचिस्समत्तानं, पक्कं त्वं भक्खयिस्ससि’.
‘‘‘साधू’ति सो हट्ठमनो, नानाकट्ठे समानयि;
महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकं.
‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महा भवे;
फोटेत्वा रजगते गत्ते, एकमन्तं उपाविसिं.
‘‘यदा ¶ महाकट्ठपुञ्जो, आदित्तो धमधमायति [धुमधुमायति (सी.), धममायति (क.)];
तदुप्पतित्वा पपतिं, मज्झे जालसिखन्तरे.
‘‘यथा ¶ सीतोदकं नाम, पविट्ठं यस्स कस्सचि;
समेति दरथपरिळाहं, अस्सादं देति पीति च.
‘‘तथेव जलितं अग्गिं, पविट्ठस्स ममं तदा;
सब्बं समेति दरथं, यथा सीतोदकं विय.
‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.
ससपण्डितचरियं दसमं.
अकित्तिवग्गो पठमो.
तस्सुद्दानं ¶ –
अकित्तिब्राह्मणो ¶ सङ्खो, कुरुराजा धनञ्चयो;
महासुदस्सनो राजा, महागोविन्दब्राह्मणो.
निमि चन्दकुमारो च, सिवि वेस्सन्तरो ससो;
अहमेव तदा आसिं, यो ते दानवरे अदा.
एते दानपरिक्खारा, एते दानस्स पारमी;
जीवितं याचके दत्वा, इमं पारमि पूरयिं.
भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमीति.
दानपारमिनिद्देसो निट्ठितो.
२. हत्थिनागवग्गो
१. मातुपोसकचरिया
‘‘यदा ¶ ¶ ¶ ¶ अहोसिं पवने, कुञ्जरो मातुपोसको;
न तदा अत्थि महिया, गुणेन मम सादिसो.
‘‘पवने दिस्वा वनचरो, रञ्ञो मं पटिवेदयि;
‘तवानुच्छवो महाराज, गजो वसति कानने.
‘‘‘न तस्स परिक्खायत्थो, नपि आळककासुया;
सह गहिते [समं गहिते (सी.)] सोण्डाय, सयमेव इधेहि’ति.
‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;
पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.
‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;
भिसमुळालं [भिसमूलं (क.)] उद्धरन्तं, यापनत्थाय मातुया.
‘‘विञ्ञाय मे सीलगुणं, लक्खणं उपधारयि;
‘एहि पुत्ता’ति पत्वान, मम सोण्डाय अग्गहि.
‘‘यं मे तदा पाकतिकं, सरीरानुगतं बलं;
अज्ज नागसहस्सानं, बलेन समसादिसं.
‘‘यदिहं तेसं पकुप्पेय्यं, उपेतानं गहणाय मं;
पटिबलो भवे तेसं, याव रज्जम्पि मानुसं.
‘‘अपि ¶ चाहं सीलरक्खाय, सीलपारमिपूरिया;
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तं ममाळके.
‘‘यदि ते मं तत्थ कोट्टेय्युं, फरसूहि तोमरेहि च;
नेव तेसं पकुप्पेय्यं, सीलखण्डभया ममा’’ति.
मातुपोसकचरियं पठमं.
२. भूरिदत्तचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, भूरिदत्तो महिद्धिको;
विरूपक्खेन महारञ्ञा, देवलोकमगञ्छहं.
‘‘तत्थ पस्सित्वाहं देवे, एकन्तं सुखसमप्पिते;
तं सग्गगमनत्थाय, सीलब्बतं समादियिं.
‘‘सरीरकिच्चं कत्वान, भुत्वा यापनमत्तकं;
चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमुद्धनि.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.
‘‘संसितो अकतञ्ञुना, आलम्पायनो [आलम्बणो (सी.)] ममग्गहि;
पेळाय पक्खिपित्वान, कीळेति मं तहिं तहिं.
‘‘पेळाय पक्खिपन्तेपि, सम्मद्दन्तेपि पाणिना;
आलम्पायने [आलम्बणे (सी.)] न कुप्पामि, सीलखण्डभया मम.
‘‘सकजीवितपरिच्चागो ¶ , तिणतो लहुको मम;
सीलवीतिक्कमो मय्हं, पथवीउप्पतनं विय.
‘‘निरन्तरं जातिसतं, चजेय्यं मम जीवितं;
नेव सीलं पभिन्देय्यं, चतुद्दीपान हेतुपि.
‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तम्पि पेळके’’ति.
भूरिदत्तचरियं दुतियं.
३. चम्पेय्यनागचरिया
‘‘पुनापरं यदा होमि, चम्पेय्यको महिद्धिको;
तदापि धम्मिको आसिं, सीलब्बतसमप्पितो.
‘‘तदापि ¶ मं धम्मचारिं, उपवुत्थं उपोसथं;
अहितुण्डिको गहेत्वान, राजद्वारम्हि कीळति.
‘‘यं ¶ यं सो वण्णं चिन्तयि, नीलंव पीतलोहितं;
तस्स चित्तानुवत्तन्तो, होमि चिन्तितसन्निभो.
‘‘थलं ¶ करेय्यमुदकं, उदकम्पि थलं करे;
यदिहं तस्स पकुप्पेय्यं, खणेन छारिकं करे.
‘‘यदि चित्तवसी हेस्सं, परिहायिस्सामि सीलतो;
सीलेन परिहीनस्स, उत्तमत्थो न सिज्झति.
‘‘कामं ¶ भिज्जतुयं कायो, इधेव विकिरीयतु;
नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं विया’’ति.
चम्पेय्यनागचरियं ततियं.
४. चूळबोधिचरिया
‘‘पुनापरं यदा होमि, चूळबोधि सुसीलवा;
भवं दिस्वान भयतो, नेक्खम्मं अभिनिक्खमिं.
‘‘या मे दुतियिका आसि, ब्राह्मणी कनकसन्निभा;
सापि वट्टे अनपेक्खा, नेक्खम्मं अभिनिक्खमि.
‘‘निरालया छिन्नबन्धू, अनपेक्खा कुले गणे;
चरन्ता गामनिगमं, बाराणसिमुपागमुं.
‘‘तत्थ वसाम निपका, असंसट्ठा कुले गणे;
निराकुले अप्पसद्दे, राजुय्याने वसामुभो.
‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणिं;
उपगम्म ममं पुच्छि, ‘तुय्हेसा का कस्स भरिया’.
‘‘एवं वुत्ते अहं तस्स, इदं वचनमब्रविं;
‘न मय्हं भरिया एसा, सहधम्मा एकसासनी’.
‘‘तिस्सा ¶ [तस्सा (सी.)] सारत्तगधितो, गाहापेत्वान चेटके;
निप्पीळयन्तो बलसा, अन्तेपुरं पवेसयि.
‘‘ओदपत्तकिया ¶ मय्हं, सहजा एकसासनी;
आकड्ढित्वा नयन्तिया, कोपो मे उपपज्जथ.
‘‘सह ¶ कोपे समुप्पन्ने, सीलब्बतमनुस्सरिं;
तत्थेव कोपं निग्गण्हिं, नादासिं वड्ढितूपरि.
‘‘यदि नं ब्राह्मणिं कोचि, कोट्टेय्य तिण्हसत्तिया;
नेव सीलं पभिन्देय्यं, बोधियायेव कारणा.
‘‘न मेसा ब्राह्मणी देस्सा, नपि मे बलं न विज्जति;
सब्बञ्ञुतं पियं मय्हं, तस्मा सीलानुरक्खिस’’न्ति.
चूळबोधिचरियं चतुत्थं.
५. महिंसराजचरिया
‘‘पुनापरं ¶ यदा होमि, महिंसो पवनचारको;
पवड्ढकायो बलवा, महन्तो भीमदस्सनो.
‘‘पब्भारे गिरिदुग्गे [वनदुग्गे (सी.)] च, रुक्खमूले दकासये;
होतेत्थ ठानं महिंसानं, कोचि कोचि तहिं तहिं.
‘‘विचरन्तो ब्रहारञ्ञे, ठानं अद्दस भद्दकं;
तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च.
‘‘अथेत्थ कपिमागन्त्वा, पापो अनरियो लहु;
खन्धे नलाटे भमुके, मुत्तेति ओहनेतितं.
‘‘सकिम्पि दिवसं दुतियं, ततियं चतुत्थम्पि च;
दूसेति मं सब्बकालं, तेन होमि उपद्दुतो.
‘‘ममं ¶ उपद्दुतं दिस्वा, यक्खो मं इदमब्रवि;
‘नासेहेतं छवं पापं, सिङ्गेहि च खुरेहि च’.
‘‘एवं ¶ वुत्ते तदा यक्खे, अहं तं इदमब्रविं;
‘किं त्वं मक्खेसि कुणपेन, पापेन अनरियेन मं.
‘‘‘यदिहं ¶ तस्स पकुप्पेय्यं, ततो हीनतरो भवे;
सीलञ्च मे पभिज्जेय्य, विञ्ञू च गरहेय्यु मं.
‘‘‘हीळिता जीविता वापि, परिसुद्धेन मतं वरं;
क्याहं जीवितहेतूपि, काहामिं परहेठनं’.
‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;
तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सति.
‘‘हीनमज्झिमउक्कट्ठे, सहन्तो अवमानितं;
एवं लभति सप्पञ्ञो, मनसा यथा पत्थित’’न्ति.
महिंसराजचरियं पञ्चमं.
६. रुरुराजचरिया
‘‘पुनापरं यदा होमि, सुतत्तकनकसन्निभो;
मिगराजा रुरुनाम, परमसीलसमाहितो.
‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;
तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे.
‘‘अथ ¶ उपरि गङ्गाय, धनिकेहि परिपीळितो;
पुरिसो गङ्गाय पपति, ‘जीवामि वा मरामि वा’.
‘‘रत्तिन्दिवं ¶ सो गङ्गाय, वुय्हमानो महोदके;
रवन्तो करुणं रवं, मज्झे गङ्गाय गच्छति.
‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो;
गङ्गाय तीरे ठत्वान, अपुच्छिं ‘कोसि त्वं नरो’.
‘‘सो मे पुट्ठो च ब्याकासि, अत्तनो करणं तदा;
‘धनिकेहि भीतो तसितो, पक्खन्दोहं महानदिं’.
‘‘तस्स ¶ कत्वान कारुञ्ञं, चजित्वा मम जीवितं;
पविसित्वा नीहरिं तस्स, अन्धकारम्हि रत्तिया.
‘‘अस्सत्थकालमञ्ञाय, तस्साहं इदमब्रविं;
‘एकं तं वरं याचामि, मा मं कस्सचि पावद’.
‘‘नगरं ¶ गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;
राजानं सो गहेत्वान, उपगञ्छि ममन्तिकं.
‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;
राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;
‘इधेव घातयिस्सामि, मित्तदुब्भिं [मित्तदूभिं (सी.)] अनारियं’.
‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;
‘तिट्ठतेसो महाराज, कामकारो भवामि ते’.
‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.
रुरुराजचरियं छट्ठं.
७. मातङ्गचरिया
‘‘पुनापरं ¶ यदा होमि, जटिलो उग्गतापनो;
मातङ्गो नाम नामेन, सीलवा सुसमाहितो.
‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;
अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो.
‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;
तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालनं.
‘‘यदिहं तस्स पकुप्पेय्यं, यदि सीलं न गोपये;
ओलोकेत्वानहं तस्स, करेय्यं छारिकं विय.
‘‘यं ¶ सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;
तस्सेव मत्थके निपति, योगेन तं पमोचयिं.
‘‘अनुरक्खिं ¶ मम सीलं, नारक्खिं मम जीवितं;
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.
मातङ्गचरियं सत्तमं.
८. धम्मदेवपुत्तचरिया
‘‘पुनापरं ¶ यदा होमि, महापक्खो महिद्धिको;
धम्मो नाम महायक्खो, सब्बलोकानुकम्पको.
‘‘दसकुसलकम्मपथे ¶ , समादपेन्तो महाजनं;
चरामि गामनिगमं, समित्तो सपरिज्जनो.
‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो.
‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मयं;
धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो.
‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो.
‘‘यदिहं तस्स कुप्पेय्यं, यदि भिन्दे तपोगुणं;
सहपरिजनं तस्स, रजभूतं करेय्यहं.
‘‘अपिचाहं सीलरक्खाय, निब्बापेत्वान मानसं;
सह जनेनोक्कमित्वा, पथं पापस्स दासहं.
‘‘सह पथतो ओक्कन्ते, कत्वा चित्तस्स निब्बुतिं;
विवरं अदासि पथवी, पापयक्खस्स तावदे’’ति.
धम्मदेवपुत्तचरियं अट्ठमं.
९. अलीनसत्तुचरिया
‘‘पञ्चालरट्ठे ¶ ¶ नगरवरे, कपिलायं [कम्पिलायं (सी.), कप्पिलायं (स्या.)] पुरुत्तमे;
राजा जयद्दिसो नाम, सीलगुणमुपागतो.
‘‘तस्स ¶ रञ्ञो अहं पुत्तो, सुतधम्मो सुसीलवा;
अलीनसत्तो गुणवा, अनुरक्खपरिजनो सदा.
‘‘पिता मे मिगवं गन्त्वा, पोरिसादं उपागमि;
सो मे पितुमग्गहेसि, ‘भक्खोसि मम मा चलि’.
‘‘तस्स ¶ तं वचनं सुत्वा, भीतो तसितवेधितो;
ऊरुक्खम्भो अहु तस्स, दिस्वान पोरिसादकं.
‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;
ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.
‘‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;
कतं मे पोरिसादेन, मम आगमनं पुन’.
‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;
निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमिं.
‘‘ससत्थहत्थूपगतं, कदाचि सो तसिस्सति;
तेन भिज्जिस्सति सीलं, परित्तासं [परितासं (सी.)] कते मयि.
‘‘सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिं;
मेत्तचित्तो हितवादी, इदं वचनमब्रविं.
‘‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;
त्वं पक्ककालमञ्ञाय [सुपक्ककालमञ्ञाय (पी.)], भक्खय मं पितामह’.
‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;
पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.
अलीनसत्तुचरियं नवमं.
१०. सङ्खपालचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, सङ्खपालो महिद्धिको;
दाठावुधो घोरविसो, द्विजिव्हो उरगाधिभू.
‘‘चतुप्पथे महामग्गे, नानाजनसमाकुले;
चतुरो अङ्गे अधिट्ठाय, तत्थ वासमकप्पयिं.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.
‘‘अद्दसंसु ¶ भोजपुत्ता, खरा लुद्दा अकारुणा;
उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.
‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;
काजे आरोपयित्वान, भोजपुत्ता हरिंसु मं.
‘‘ससागरन्तं पथविं, सकाननं सपब्बतं;
इच्छमानो चहं तत्थ, नासावातेन झापये.
‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति.
सङ्खपालचरियं दसमं.
हत्थिनागवग्गो दुतियो.
तस्सुद्दानं –
हत्थिनागो ¶ भूरिदत्तो, चम्पेय्यो बोधि महिंसो;
रुरु मातङ्गो धम्मो च, अत्रजो च जयद्दिसो.
एते नव सीलबला, परिक्खारा पदेसिका;
जीवितं परिरक्खित्वा, सीलानि अनुरक्खिसं.
सङ्खपालस्स मे सतो, सब्बकालम्पि जीवितं;
यस्स कस्सचि निय्यत्तं, तस्मा सा सीलपारमीति.
सीलपारमिनिद्देसो निट्ठितो.
३. युधञ्जयवग्गो
१. युधञ्जयचरिया
‘‘यदाहं ¶ ¶ ¶ अमितयसो, राजपुत्तो युधञ्जयो;
उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं.
‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;
मातापितू च वन्दित्वा, पब्बज्जमनुयाचहं.
‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;
‘अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं’.
‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;
करुणं परिदेवन्ते, अनपेक्खोव परिच्चजिं.
‘‘केवलं पथविं रज्जं, ञातिपरिजनं यसं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा.
‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
युधञ्जयचरियं पठमं.
२. सोमनस्सचरिया
‘‘पुनापरं ¶ यदा होमि, इन्दपत्थे पुरुत्तमे;
कामितो दयितो पुत्तो, सोमनस्सोति विस्सुतो.
‘‘सीलवा गुणसम्पन्नो, कल्याणपटिभानवा;
वुड्ढापचायी हिरीमा, सङ्गहेसु च कोविदो.
‘‘तस्स ¶ रञ्ञो पतिकरो, अहोसि कुहकतापसो;
आरामं मालावच्छञ्च, रोपयित्वान जीवति.
‘‘तमहं ¶ दिस्वान कुहकं, थुसरासिंव अतण्डुलं;
दुमंव अन्तो सुसिरं, कदलिंव असारकं.
‘‘नत्थिमस्स ¶ सतं धम्मो, सामञ्ञापगतो अयं;
हिरीसुक्कधम्मजहितो, जीवितवुत्तिकारणा.
‘‘कुपितो अहु [अहोसि (सी.), आसि (स्या.)] पच्चन्तो, अटवीहि परन्तिहि;
तं निसेधेतुं गच्छन्तो, अनुसासि पिता ममं.
‘‘‘मा पमज्जि तुवं तात, जटिलं उग्गतापनं;
यदिच्छकं पवत्तेहि, सब्बकामददो हि सो’.
‘‘तमहं गन्त्वानुपट्ठानं, इदं वचनमब्रविं;
‘कच्चि ते गहपति कुसलं, किं वा ते आहरीयतु’.
‘‘तेन सो कुपितो आसि, कुहको माननिस्सितो;
‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’.
‘‘निसेधयित्वा ¶ पच्चन्तं, राजा कुहकमब्रवि;
‘कच्चि ते भन्ते खमनीयं, सम्मानो ते पवत्तितो’.
‘‘तस्स आचिक्खती पापो, कुमारो यथा नासियो;
तस्स तं वचनं सुत्वा, आणापेसि महीपति.
‘‘‘सीसं तत्थेव छिन्दित्वा, कत्वान चतुखण्डिकं;
रथिया रथियं दस्सेथ, सा गति जटिलहीळिता’.
‘‘तत्थ कारणिका गन्त्वा, चण्डा लुद्दा अकारुणा;
मातुअङ्के निसिन्नस्स, आकड्ढित्वा नयन्ति मं.
‘‘तेसाहं एवमवचं, बन्धतं गाळ्हबन्धनं;
‘रञ्ञो दस्सेथ मं खिप्पं, राजकिरियानि अत्थि मे’.
‘‘ते मं रञ्ञो दस्सयिंसु, पापस्स पापसेविनो;
दिस्वान तं सञ्ञापेसिं, ममञ्च वसमानयिं.
‘‘सो मं तत्थ खमापेसि, महारज्जमदासि मे;
सोहं तमं दालयित्वा, पब्बजिं अनगारियं.
‘‘न ¶ मे देस्सं महारज्जं, कामभोगो न देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
सोमनस्सचरियं दुतियं.
३. अयोघरचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, कासिराजस्स अत्रजो;
अयोघरम्हि संवड्ढो, नामेनासि अयोघरो.
‘‘दुक्खेन जीवितो लद्धो, संपीळे पतिपोसितो;
अज्जेव पुत्त पटिपज्ज, केवलं वसुधं इमं.
‘‘सरट्ठकं सनिगमं, सजनं वन्दित्व खत्तियं;
अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविं.
‘‘‘ये केचि महिया सत्ता, हीनमुक्कट्ठमज्झिमा;
निरारक्खा सके गेहे, वड्ढन्ति सकञातिभि.
‘‘‘इदं लोके उत्तरियं, संपीळे मम पोसनं;
अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरिये.
‘‘‘पूतिकुणपसम्पुण्णा, मुच्चित्वा मातु कुच्छितो;
ततो घोरतरे दुक्खे, पुन पक्खित्तयोघरे.
‘‘‘यदिहं तादिसं पत्वा, दुक्खं परमदारुणं;
रज्जेसु यदि रज्जामि [रञ्जामि (सी.)], पापानं उत्तमो सियं.
‘‘‘उक्कण्ठितोम्हि कायेन, रज्जेनम्हि अनत्थिको;
निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दिये’.
‘‘एवाहं चिन्तयित्वान, विरवन्ते महाजने;
नागोव बन्धनं छेत्वा, पाविसिं काननं वनं.
‘‘मातापिता ¶ ¶ न मे देस्सा, नपि मे देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.
अयोघरचरियं ततियं.
४. भिसचरिया
‘‘पुनापरं यदा होमि, कासीनं पुरवरुत्तमे;
भगिनी च भातरो सत्त, निब्बत्ता सोत्थिये कुले.
‘‘एतेसं ¶ पुब्बजो आसिं, हिरीसुक्कमुपागतो;
भवं दिस्वान भयतो, नेक्खम्माभिरतो अहं.
‘‘मातापितूहि ¶ पहिता, सहाया एकमानसा;
कामेहि मं निमन्तेन्ति, ‘कुलवंसं धरेहि’ति.
‘‘यं तेसं वचनं वुत्तं, गिहीधम्मे सुखावहं;
तं मे अहोसि कठिनं, तत्त [सन्तत्त (क.)] फालसमं विय.
‘‘ते मं तदा उक्खिपन्तं, पुच्छिंसु पत्थितं मम;
‘किं त्वं पत्थयसे सम्म, यदि कामे न भुञ्जसि’.
‘‘तेसाहं एवमवचं, अत्थकामो हितेसिनं;
‘नाहं पत्थेमि गिहीभावं, नेक्खम्माभिरतो अहं’.
‘‘ते मय्हं वचनं सुत्वा, पितुमातु च सावयुं;
मातापिता एवमाहु, ‘सब्बेव पब्बजाम भो’.
‘‘उभो ¶ मातापिता मय्हं, भगिनी च सत्त भातरो;
अमितधनं छड्डयित्वा, पाविसिम्हा महावन’’न्ति.
भिसचरियं चतुत्थं.
५. सोणपण्डितचरिया
‘‘पुनापरं ¶ यदा होमि, नगरे ब्रह्मवड्ढने;
तत्थ कुलवरे सेट्ठे, महासाले अजायहं.
‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटं;
चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय.
‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा;
‘कदाहं गेहा निक्खम्म, पविसिस्सामि काननं’.
‘‘तदापि मं निमन्तेसुं, कामभोगेहि ञातयो;
तेसम्पि छन्दमाचिक्खिं, ‘मा निमन्तेथ तेहि मं’.
‘‘यो ¶ मे कनिट्ठको भाता, नन्दो नामासि पण्डितो;
सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि.
‘‘अहं सोणो च नन्दो च, उभो मातापिता मम;
तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति.
सोणपण्डितचरियं पञ्चमं.
६. तेमियचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, कासिराजस्स अत्रजो;
मूगपक्खोति नामेन, तेमियोति वदन्ति मं.
‘‘सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [सदा (सी.)];
अहोरत्तानं अच्चयेन, निब्बत्तो अहमेकको.
‘‘किच्छा लद्धं पियं पुत्तं, अभिजातं जुतिन्धरं;
सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिता.
‘‘निद्दायमानो सयनवरे, पबुज्झित्वानहं तदा;
अद्दसं पण्डरं छत्तं, येनाहं निरयं गतो.
‘‘सह ¶ दिट्ठस्स मे छत्तं, तासो उप्पज्जि भेरवो;
विनिच्छयं समापन्नो, ‘कथाहं इमं मुञ्चिस्सं’.
‘‘पुब्बसालोहिता मय्हं, देवता अत्थकामिनी;
सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयि.
‘‘‘मा पण्डिच्चयं विभावय, बालमतो भव सब्बपाणिनं;
सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’.
‘‘एवं वुत्तायहं तस्सा, इदं वचनमब्रविं;
‘करोमि ते तं वचनं, यं त्वं भणसि देवते;
अत्थकामासि मे अम्म, हितकामासि देवते’.
‘‘तस्साहं वचनं सुत्वा, सागरेव थलं लभिं;
हट्ठो ¶ संविग्गमानसो, तयो अङ्गे अधिट्ठहिं.
‘‘मूगो ¶ अहोसिं बधिरो, पक्खो गतिविवज्जितो;
एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं.
‘‘ततो मे हत्थपादे च, जिव्हं सोतञ्च मद्दिय;
अनूनतं मे पस्सित्वा, ‘काळकण्णी’ति निन्दिसुं.
‘‘ततो जानपदा सब्बे, सेनापतिपुरोहिता;
सब्बे एकमना हुत्वा, छड्डनं अनुमोदिसुं.
‘‘सोहं तेसं मतिं सुत्वा, हट्ठो संविग्गमानसो;
यस्सत्थाय तपोचिण्णो, सो मे अत्थो समिज्झथ.
‘‘न्हापेत्वा अनुलिम्पित्वा, वेठेत्वा राजवेठनं;
छत्तेन अभिसिञ्चित्वा, कारेसुं पुरं पदक्खिणं.
‘‘सत्ताहं धारयित्वान, उग्गते रविमण्डले;
रथेन मं नीहरित्वा, सारथी वनमुपागमि.
‘‘एकोकासे ¶ रथं कत्वा, सज्जस्सं हत्थमुच्चितो [हत्थमुञ्चितो (सी. स्या.)];
सारथी खणती कासुं, निखातुं पथविया ममं.
‘‘अधिट्ठितमधिट्ठानं, तज्जेन्तो विविधकारणा;
न भिन्दिं तमधिट्ठानं, बोधियायेव कारणा.
‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिं.
‘‘एते ¶ ¶ अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं;
अधिट्ठानेन मे समो नत्थि, एसा मे अधिट्ठानपारमी’’ति.
तेमियचरियं छट्ठं.
७. कपिराजचरिया
‘‘यदा अहं कपि आसिं, नदीकूले दरीसये;
पीळितो सुसुमारेन, गमनं न लभामहं.
‘‘यम्होकासे ¶ अहं ठत्वा, ओरा पारं पतामहं;
तत्थच्छि सत्तु वधको, कुम्भीलो लुद्ददस्सनो.
‘‘सो मं असंसि ‘एही’ति, ‘अहंपेमी’ति तं वतिं;
तस्स मत्थकमक्कम्म, परकूले पतिट्ठहिं.
‘‘न तस्स अलिकं भणितं, यथा वाचं अकासहं;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
कपिराजचरियं सत्तमं.
८. सच्चतापसचरिया
‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो;
सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति.
सच्चतापसचरियं अट्ठमं.
९. वट्टपोतकचरिया
‘‘पुनापरं ¶ ¶ ¶ यदा होमि, मगधे वट्टपोतको;
अजातपक्खो तरुणो, मंसपेसि कुलावके.
‘‘मुखतुण्डकेनाहरित्वा [मुखतुण्डेनाहरित्वा (सी.)], माता पोसयती ममं;
तस्सा फस्सेन जीवामि, नत्थि मे कायिकं बलं.
‘‘संवच्छरे गिम्हसमये, दवडाहो [वनदाहो (क.)] पदिप्पति;
उपगच्छति अम्हाकं, पावको कण्हवत्तनी.
‘‘धमधमा इतिएवं, सद्दायन्तो महासिखी;
अनुपुब्बेन झापेन्तो, अग्गि मममुपागमि.
‘‘अग्गिवेगभयातीता, तसिता मातापिता मम;
कुलावके मं छड्डेत्वा, अत्तानं परिमोचयुं.
‘‘पादे ¶ पक्खे पजहामि, नत्थि मे कायिकं बलं;
सोहं अगतिको तत्थ, एवं चिन्तेसहं तदा.
‘‘‘येसाहं उपधावेय्यं, भीतो तसितवेधितो;
ते मं ओहाय पक्कन्ता, कथं मे अज्ज कातवे.
‘‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;
तेन सच्चेन काहामि, सच्चकिरियमुत्तमं.
‘‘‘आवेज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;
सच्चबलमवस्साय, सच्चकिरियमकासहं.
‘‘‘सन्ति ¶ पक्खा अपतना, सन्ति पादा अवञ्चना;
मातापिता च निक्खन्ता, जातवेद पटिक्कम’.
‘‘सहसच्चे कते मय्हं, महापज्जलितो सिखी;
वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
वट्टपोतकचरियं नवमं.
१०. मच्छराजचरिया
‘‘पुनापरं ¶ ¶ यदा होमि, मच्छराजा महासरे;
उण्हे सूरियसन्तापे, सरे उदक खीयथ.
‘‘ततो काका च गिज्झा च, कङ्का [बका (सी.)] कुललसेनका;
भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदिय.
‘‘एवं चिन्तेसहं तत्थ, सह ञातीहि पीळितो;
‘केन नु खो उपायेन, ञाती दुक्खा पमोचये’.
‘‘विचिन्तयित्वा धम्मत्थं, सच्चं अद्दस पस्सयं;
सच्चे ठत्वा पमोचेसिं, ञातीनं तं अतिक्खयं.
‘‘अनुस्सरित्वा सतं धम्मं, परमत्थं विचिन्तयं;
अकासि सच्चकिरियं, यं लोके धुवसस्सतं.
‘‘‘यतो ¶ सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं.
‘‘‘एतेन ¶ सच्चवज्जेन, पज्जुन्नो अभिवस्सतु;
अभित्थनय पज्जुन्न, निधिं काकस्स नासय;
काकं सोकाय रन्धेहि, मच्छे सोका पमोचय’.
‘‘सहकते सच्चवरे, पज्जुन्नो अभिगज्जिय;
थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथ.
‘‘एवरूपं सच्चवरं, कत्वा वीरियमुत्तमं;
वस्सापेसिं महामेघं, सच्चतेजबलस्सितो;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
मच्छराजचरियं दसमं.
११. कण्हदीपायनचरिया
‘‘पुनापरं ¶ यदा होमि, कण्हदीपायनो इसि;
परोपञ्ञासवस्सानि, अनभिरतोचरिं अहं.
‘‘न कोचि एतं जानाति, अनभिरतिमनं मम;
अहञ्हि कस्सचि नाचिक्खिं, अरति मे चरति मानसे.
‘‘सब्रह्मचारी ¶ मण्डब्यो, सहायो मे महाइसि;
पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि.
‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिं;
आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्समं.
‘‘सहायो ¶ ब्राह्मणो मय्हं, भरियं आदाय पुत्तकं;
तयो जना समागन्त्वा, आगञ्छुं पाहुनागतं.
‘‘सम्मोदमानो तेहि सह, निसिन्नो सकमस्समे;
दारको वट्टमनुक्खिपं, आसीविसमकोपयि.
‘‘ततो सो वट्टगतं मग्गं, अन्वेसन्तो कुमारको;
आसीविसस्स हत्थेन, उत्तमङ्गं परामसि.
‘‘तस्स ¶ आमसने कुद्धो, सप्पो विसबलस्सितो;
कुपितो परमकोपेन, अडंसि दारकं खणे.
‘‘सहदट्ठो आसीविसेन [अतिविसेन (पी. क.)], दारको पपति [पतति (क.)] भूमियं;
तेनाहं दुक्खितो आसिं, मम वाहसि तं दुक्खं.
‘‘त्याहं अस्सासयित्वान, दुक्खिते सोकसल्लिते;
पठमं अकासिं किरियं, अग्गं सच्चं वरुत्तमं.
‘‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको अचरिं ब्रह्मचरियं;
अथापरं यं चरितं ममेदं, वस्सानि पञ्ञाससमाधिकानि.
‘‘‘अकामको वाहि अहं चरामि, एतेन सच्चेन सुवत्थि होतु;
हतं विसं जीवतु यञ्ञदत्तो’.
‘‘सह ¶ ¶ सच्चे कते मय्हं, विसवेगेन वेधितो;
अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
कण्हदीपायनचरियं एकादसमं.
१२. सुतसोमचरिया
‘‘पुनापरं यदा होमि, सुतसोमो महीपति;
गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरिं.
‘‘खत्तियानं एकसतं, आवुणित्वा करत्तले;
एतेसं पमिलापेत्वा, यञ्ञत्थे उपनयी ममं.
‘‘अपुच्छि ¶ मं पोरिसादो, ‘किं त्वं इच्छसि निस्सजं;
यथामति ते काहामि, यदि मे त्वं पुनेहिसि’.
‘‘तस्स ¶ पटिस्सुणित्वान, पण्हे आगमनं मम;
उपगन्त्वा पुरं रम्मं, रज्जं निय्यादयिं तदा.
‘‘अनुस्सरित्वा सतं धम्मं, पुब्बकं जिनसेवितं;
ब्राह्मणस्स धनं दत्वा, पोरिसादं उपागमिं.
‘‘नत्थि मे संसयो तत्थ, घातयिस्सति वा न वा;
सच्चवाचानुरक्खन्तो, जीवितं चजितुमुपागमिं;
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.
सुतसोमचरियं द्वादसमं.
१३. सुवण्णसामचरिया
‘‘सामो ¶ ¶ यदा वने आसिं, सक्केन अभिनिम्मितो;
पवने सीहब्यग्घे च, मेत्तायमुपनामयिं.
‘‘सीहब्यग्घेहि दीपीहि, अच्छेहि महिसेहि च;
पसदमिगवराहेहि, परिवारेत्वा वने वसिं.
‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति.
सुवण्णसामचरियं तेरसमं.
१४. एकराजचरिया
‘‘पुनापरं यदा होमि, एकराजाति विस्सुतो;
परमं सीलं अधिट्ठाय, पसासामि महामहिं.
‘‘दस कुसलकम्मपथे, वत्तामि अनवसेसतो;
चतूहि सङ्गहवत्थूहि, सङ्गण्हामि [सङ्गहामि (क.)] महाजनं.
‘‘एवं मे अप्पमत्तस्स, इध लोके परत्थ च;
दब्बसेनो ¶ उपगन्त्वा, अच्छिन्दन्तो पुरं मम.
‘‘राजूपजीवे ¶ निगमे, सबलट्ठे सरट्ठके;
सब्बं हत्थगतं कत्वा, कासुया निखणी ममं.
‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम;
अच्छिन्दित्वान गहितं, पियं पुत्तंव पस्सहं;
मेत्ताय मे समो नत्थि, एसा मे मेत्तापारमी’’ति.
एकराजचरियं चुद्दसमं.
१५. महालोमहंसचरिया
‘‘सुसाने ¶ ¶ सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला [गोमण्डला (सी.), गाममण्डला (स्या.)] उपागन्त्वा, रूपं दस्सेन्तिनप्पकं.
‘‘अपरे गन्धमालञ्च, भोजनं विविधं बहुं;
उपायनानूपनेन्ति, हट्ठा संविग्गमानसा.
‘‘ये मे दुक्खं उपहरन्ति, ये च देन्ति सुखं मम;
सब्बेसं समको होमि, दया कोपो न विज्जति.
‘‘सुखदुक्खे तुलाभूतो, यसेसु अयसेसु च;
सब्बत्थ समको होमि, एसा मे उपेक्खापारमी’’ति.
महालोमहंसचरियं पन्नरसमं.
युधञ्जयवग्गो ततियो.
तस्सुद्दानं –
युधञ्जयो सोमनस्सो, अयोघरभिसेन च;
सोणनन्दो मूगपक्खो, कपिराजा सच्चसव्हयो.
वट्टको मच्छराजा च, कण्हदीपायनो इसि;
सुतसोमो पुन आसिं [आसि (स्या.)], सामो च एकराजहु;
उपेक्खापारमी आसि, इति वुत्थं [वुत्तं (सब्बत्थ) अट्ठकथा ओलोकेतब्बा] महेसिना.
एवं ¶ बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा [सम्पत्ति च बहुविधा (सी.), सम्पत्तिं च बहुविधं (क.)];
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं.
दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;
नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
पण्डिते ¶ परिपुच्छित्वा, वीरियं कत्वान मुत्तमं;
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय;
मेत्ताय ¶ पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.
लाभालाभे ¶ यसायसे, सम्माननावमानने;
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.
कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;
आरद्धवीरिया होथ, एसा बुद्धानुसासनी.
विवादं भयतो दिस्वा, अविवादञ्च खेमतो;
समग्गा सखिला होथ, एसा बुद्धानुसासनी.
पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.
इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावयमानो बुद्धापदानियं नाम धम्मपरियायं अभासित्थाति.
चरियापिटकं निट्ठितं.