📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

चरियापिटकपाळि

१. अकित्तिवग्गो

१. अकित्तिचरिया

.

‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये;

एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचनं.

.

‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे;

इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे.

.

‘‘यदा अहं ब्रहारञ्ञे, सुञ्ञे विपिनकानने;

अज्झोगाहेत्वा [अज्झोगहेत्वा (सी. स्या.)] विहरामि, अकित्ति नाम तापसो.

.

‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाभिभू;

धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि.

.

‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकं;

मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं.

.

‘‘तस्स दत्वानहं पण्णं, निक्कुज्जित्वान भाजनं;

पुनेसनं जहित्वान, पाविसिं पण्णसालकं.

.

‘‘दुतियम्पि ततियम्पि, उपगञ्छि ममन्तिकं;

अकम्पितो अनोलग्गो, एवमेवमदासहं.

.

‘‘न मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियं;

पीतिसुखेन रतिया, वीतिनामेमि तं दिवं.

.

‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे;

अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं.

१०.

‘‘न तस्स दानं ददमानो, यसं लाभञ्च पत्थयिं;

सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति.

अकित्तिचरियं पठमं.

२. सङ्खचरिया

११.

‘‘पुनापरं यदा होमि, ब्राह्मणो सङ्खसव्हयो;

महासमुद्दं तरितुकामो, उपगच्छामि पट्टनं.

१२.

‘‘तत्थद्दसं पटिपथे, सयम्भुं अपराजितं;

कन्तारद्धानं पटिपन्नं [कन्तारद्धानपटिपन्नं (सी. स्या.)], तत्ताय कठिनभूमिया.

१३.

‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयिं;

‘इदं खेत्तं अनुप्पत्तं, पुञ्ञकामस्स जन्तुनो.

१४.

‘‘‘यथा कस्सको पुरिसो, खेत्तं दिस्वा महागमं;

तत्थ बीजं न रोपेति, न सो धञ्ञेन अत्थिको.

१५.

‘‘‘एवमेवाहं पुञ्ञकामो, दिस्वा खेत्तवरुत्तमं;

यदि तत्थ कारं न करोमि, नाहं पुञ्ञेन अत्थिको.

१६.

‘‘‘यथा अमच्चो मुद्दिकामो, रञ्ञो अन्तेपुरे जने;

न देति तेसं धनधञ्ञं, मुद्दितो परिहायति.

१७.

‘‘‘एवमेवाहं पुञ्ञकामो, विपुलं दिस्वान दक्खिणं;

यदि तस्स दानं न ददामि, परिहायिस्सामि पुञ्ञतो’.

१८.

‘‘एवाहं चिन्तयित्वान, ओरोहित्वा उपाहना;

तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहनं.

१९.

‘‘तेनेवाहं सतगुणतो, सुखुमालो सुखेधितो;

अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति.

सङ्खचरियं दुतियं.

३. कुरुराजचरिया

२०.

‘‘पुनापरं यदा होमि, इन्दपत्थे [इन्दपत्ते (सी. क.)] पुरुत्तमे;

राजा धनञ्चयो नाम, कुसले दसहुपागतो.

२१.

‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;

आयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.

२२.

‘‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;

ददाहि पवरं नागं, नीलं अञ्जनसव्हयं.

२३.

‘‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;

मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.

२४.

‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे [भिङ्कारे (सी.)] रतनामये;

जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.

२५.

‘‘तस्स नागे पदिन्नम्हि, अमच्चा एतदब्रवुं;

‘किं नु तुय्हं वरं नागं, याचकानं पदस्ससि.

२६.

‘‘‘धञ्ञं मङ्गलसम्पन्नं, सङ्गामविजयुत्तमं;

तस्मिं नागे पदिन्नम्हि, किं ते रज्जं करिस्सति.

२७.

‘‘‘रज्जम्पि मे ददे सब्बं, सरीरं दज्जमत्तनो;

सब्बञ्ञुतं पियं मय्हं, तस्मा नागं अदासह’’’न्ति.

कुरुराजचरियं ततियं.

४. महासुदस्सनचरिया

२८.

‘‘कुसावतिम्हि नगरे, यदा आसिं महीपति;

महासुदस्सनो नाम, चक्कवत्ती महब्बलो.

२९.

‘‘तत्थाहं दिवसे तिक्खत्तुं, घोसापेमि तहिं तहिं;

‘को किं इच्छति पत्थेति, कस्स किं दीयतू धनं.

३०.

‘‘‘को छातको को तसितो, को मालं को विलेपनं;

नानारत्तानि वत्थानि, को नग्गो परिदहिस्सति.

३१.

‘‘‘को पथे छत्तमादेति, कोपाहना मुदू सुभा’;

इति सायञ्च पातो च, घोसापेमि तहिं तहिं.

३२.

‘‘न तं दससु ठानेसु, नपि ठानसतेसु वा;

अनेकसतठानेसु, पटियत्तं याचके धनं.

३३.

‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको;

लद्धा यदिच्छकं भोगं, पूरहत्थोव गच्छति.

३४.

‘‘एवरूपं महादानं, अदासिं यावजीविकं;

नपाहं देस्सं धनं दम्मि, नपि नत्थि निचयो मयि.

३५.

‘‘यथापि आतुरो नाम, रोगतो परिमुत्तिया;

धनेन वेज्जं तप्पेत्वा, रोगतो परिमुच्चति.

३६.

‘‘तथेवाहं जानमानो, परिपूरेतुमसेसतो;

ऊनमनं पूरयितुं, देमि दानं वनिब्बके;

निरालयो अपच्चासो, सम्बोधिमनुपत्तिया’’ति.

महासुदस्सनचरियं चतुत्थं.

५. महागोविन्दचरिया

३७.

‘‘पुनापरं यदा होमि, सत्तराजपुरोहितो;

पूजितो नरदेवेहि, महागोविन्दब्राह्मणो.

३८.

‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनं;

तेन देमि महादानं, अक्खोब्भं [अक्खोभं (स्या. कं.)] सागरूपमं.

३९.

‘‘न मे देस्सं धनं धञ्ञं, नपि नत्थि निचयो मयि;

सब्बञ्ञुतं पियं मय्हं, तस्मा देमि वरं धन’’न्ति.

महागोविन्दचरियं पञ्चमं.

६. निमिराजचरिया

४०.

‘‘पुनापरं यदा होमि, मिथिलायं पुरुत्तमे;

निमि नाम महाराजा, पण्डितो कुसलत्थिको.

४१.

‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखं;

तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिनं.

४२.

‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजनं;

अब्बोच्छिन्नं करित्वान, महादानं पवत्तयिं.

४३.

‘‘यथापि सेवको सामिं, धनहेतुमुपागतो;

कायेन वाचा मनसा, आराधनीयमेसति.

४४.

‘‘तथेवाहं सब्बभवे, परियेसिस्सामि बोधिजं;

दानेन सत्ते तप्पेत्वा, इच्छामि बोधिमुत्तम’’न्ति.

निमिराजचरियं छट्ठं.

७. चन्दकुमारचरिया

४५.

‘‘पुनापरं यदा होमि, एकराजस्स अत्रजो;

नगरे पुप्फवतिया, कुमारो चन्दसव्हयो.

४६.

‘‘तदाहं यजना मुत्तो, निक्खन्तो यञ्ञवाटतो;

संवेगं जनयित्वान, महादानं पवत्तयिं.

४७.

‘‘नाहं पिवामि खादामि, नपि भुञ्जामि भोजनं;

दक्खिणेय्ये अदत्वान, अपि छप्पञ्चरत्तियो.

४८.

‘‘यथापि वाणिजो नाम, कत्वान भण्डसञ्चयं;

यत्थ लाभो महा होति, तत्थ तं [तत्थ नं (सी.), तत्थ (क.)] हरति भण्डकं.

४९.

‘‘तथेव सकभुत्तापि, परे दिन्नं महप्फलं;

तस्मा परस्स दातब्बं, सतभागो भविस्सति.

५०.

‘‘एतमत्थवसं ञत्वा, देमि दानं भवाभवे;

न पटिक्कमामि दानतो, सम्बोधिमनुपत्तिया’’ति.

चन्दकुमारचरियं सत्तमं.

८. सिविराजचरिया

५१.

‘‘अरिट्ठसव्हये नगरे, सिविनामासि खत्तियो;

निसज्ज पासादवरे, एवं चिन्तेसहं तदा.

५२.

‘‘‘यं किञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;

योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’.

५३.

‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो;

निसिन्नो देवपरिसाय, इदं वचनमब्रवि.

५४.

‘‘‘निसज्ज पासादवरे, सिविराजा महिद्धिको;

चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति.

५५.

‘‘‘तथं नु वितथं नेतं, हन्द वीमंसयामि तं;

मुहुत्तं आगमेय्याथ, याव जानामि तं मनं’.

५६.

‘‘पवेधमानो पलितसिरो, वलिगत्तो [वलितगत्तो (सी.)] जरातुरो;

अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि.

५७.

‘‘सो तदा पग्गहेत्वान, वामं दक्खिणबाहु च;

सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि.

५८.

‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन;

तव दानरता कित्ति, उग्गता देवमानुसे.

५९.

‘‘‘उभोपि नेत्ता नयना, अन्धा उपहता मम;

एकं मे नयनं देहि, त्वम्पि एकेन यापय’.

६०.

‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो;

कतञ्जली वेदजातो, इदं वचनमब्रविं.

६१.

‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो;

त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो.

६२.

‘‘‘अहो मे मानसं सिद्धं, सङ्कप्पो परिपूरितो;

अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके.

६३.

‘‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि;

उभोपि नयनं देहि, उप्पाटेत्वा वणिब्बके’.

६४.

‘‘ततो सो चोदितो मय्हं, सिवको वचनं करो;

उद्धरित्वान पादासि, तालमिञ्जंव याचके.

६५.

‘‘ददमानस्स देन्तस्स, दिन्नदानस्स मे सतो;

चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा.

६६.

‘‘न मे देस्सा उभो चक्खू, अत्ता न मे न देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति.

सिविराजचरियं अट्ठमं.

९. वेस्सन्तरचरिया

६७.

‘‘या मे अहोसि जनिका, फुस्सती [फुसती (सी.)] नाम खत्तिया;

सा अतीतासु जातीसु, सक्कस्स महेसी पिया.

६८.

‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;

‘ददामि ते दस वरे, वरभद्दे यदिच्छसि’.

६९.

‘‘एवं वुत्ता च सा देवी, सक्कं पुनिदमब्रवि;

‘किं नु मे अपराधत्थि, किं नु देस्सा अहं तव;

रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’.

७०.

‘‘एवं वुत्तो च सो सक्को, पुन तस्सिदमब्रवि;

‘न चेव ते कतं पापं, न च मे त्वंसि अप्पिया.

७१.

‘‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सति;

पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’.

७२.

‘‘सक्केन सा दिन्नवरा, तुट्ठहट्ठा पमोदिता;

ममं अब्भन्तरं कत्वा, फुस्सती दस वरे वरी.

७३.

‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;

जेतुत्तरम्हि नगरे, सञ्जयेन समागमि.

७४.

‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;

मम तेजेन मे माता, सदा दानरता अहु.

७५.

‘‘अधने आतुरे जिण्णे, याचके अद्धिके [पथिके (क.)] जने;

समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने.

७६.

‘‘दस मासे धारयित्वान, करोन्ते पुरं पदक्खिणं;

वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.

७७.

‘‘न मय्हं मत्तिकं नामं, नपि पेत्तिकसम्भवं;

जातेत्थ वेस्सवीथिया, तस्मा वेस्सन्तरो अहु.

७८.

‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;

तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.

७९.

‘‘‘हदयं ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;

ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं’.

८०.

‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;

अकम्पि तत्थ पथवी, सिनेरुवनवटंसका.

८१.

‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;

पच्चयं नागमारुय्ह, दानं दातुं उपागमिं.

८२.

‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;

अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.

८३.

‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;

ददाहि पवरं नागं, सब्बसेतं गजुत्तमं.

८४.

‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;

सन्तं नप्पतिगूहामि [नप्पतिगुय्हामि (सी. क.)], दाने मे रमते मनो.

८५.

‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;

‘मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’.

८६.

‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;

जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं.

८७.

‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

८८.

‘‘तस्स नागस्स दानेन, सिवयो कुद्धा समागता;

पब्बाजेसुं सका रट्ठा, ‘वङ्कं गच्छतु पब्बतं’.

८९.

‘‘तेसं निच्छुभमानानं, अकम्पित्थमसण्ठितं;

महादानं पवत्तेतुं, एकं वरमयाचिसं.

९०.

‘‘याचिता सिवयो सब्बे, एकं वरमदंसु मे;

सावयित्वा कण्णभेरिं, महादानं ददामहं.

९१.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेनिमं नीहरन्ति, पुन दानं ददातयं.

९२.

‘‘हत्थिं अस्से रथे दत्वा, दासिं दासं गवं धनं;

महादानं ददित्वान, नगरा निक्खमिं तदा.

९३.

‘‘निक्खमित्वान नगरा, निवत्तित्वा विलोकिते;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

९४.

‘‘चतुवाहिं रथं दत्वा, ठत्वा चातुम्महापथे;

एकाकियो अदुतियो, मद्दिदेविं इदमब्रविं.

९५.

‘‘‘त्वं मद्दि कण्हं गण्हाहि, लहुका एसा कनिट्ठिका;

अहं जालिं गहेस्सामि, गरुको भातिको हि सो’.

९६.

‘‘पदुमं पुण्डरीकंव, मद्दी कण्हाजिनग्गही;

अहं सुवण्णबिम्बंव, जालिं खत्तियमग्गहिं.

९७.

‘‘अभिजाता सुखुमाला, खत्तिया चतुरो जना;

विसमं समं अक्कमन्ता, वङ्कं गच्छाम पब्बतं.

९८.

‘‘ये केचि मनुजा एन्ति, अनुमग्गे पटिप्पथे;

मग्गन्ते पटिपुच्छाम, ‘कुहिं वङ्कन्त [वङ्कत (सी.)] पब्बतो’.

९९.

‘‘ते तत्थ अम्हे पस्सित्वा, करुणं गिरमुदीरयुं;

दुक्खं ते पटिवेदेन्ति, दूरे वङ्कन्तपब्बतो.

१००.

‘‘यदि पस्सन्ति पवने, दारका फलिने दुमे;

तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.

१०१.

‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (स्या. कं.)] विपुला दुमा;

सयमेवोणमित्वान, उपगच्छन्ति दारके.

१०२.

‘‘इदं अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

साहुकारं [साधुकारं (सब्बत्थ)] पवत्तेसि, मद्दी सब्बङ्गसोभना.

१०३.

‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;

वेस्सन्तरस्स तेजेन, सयमेवोणता दुमा.

१०४.

‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;

निक्खन्तदिवसेनेव [निक्खन्तदिवसेयेव (सी.)], चेतरट्ठमुपागमुं.

१०५.

‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;

सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.

१०६.

‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;

ते ततो निक्खमित्वान, वङ्कं अगमु पब्बतं.

१०७.

‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं [विसुकम्मं (क.)] महिद्धिकं;

अस्समं सुकतं रम्मं, पण्णसालं सुमापय.

१०८.

‘‘सक्कस्स वचनं सुत्वा, विस्सकम्मो महिद्धिको;

अस्समं सुकतं रम्मं, पण्णसालं सुमापयि.

१०९.

‘‘अज्झोगाहेत्वा पवनं, अप्पसद्दं निराकुलं;

चतुरो जना मयं तत्थ, वसाम पब्बतन्तरे.

११०.

‘‘अहञ्च मद्दिदेवी च, जाली कण्हाजिना चुभो;

अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा.

१११.

‘‘दारके अनुरक्खन्तो, असुञ्ञो होमि अस्समे;

मद्दी फलं आहरित्वा, पोसेति सा तयो जने.

११२.

‘‘पवने वसमानस्स, अद्धिको मं उपागमि;

आयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो.

११३.

‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;

उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.

११४.

‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

११५.

‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;

आयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बतं.

११६.

‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय;

पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासहं.

११७.

‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

११८.

‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;

चजमानो न चिन्तेसिं, बोधियायेव कारणा.

११९.

‘‘न मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया;

सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासहं.

१२०.

‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे;

करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं.

१२१.

‘‘हिरोत्तप्पेन गरुना [गरुनं (स्या. क.)], उभिन्नं उपसङ्कमि;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

१२२.

‘‘पुनापरं ब्रहारञ्ञा, निक्खमित्वा सञातिभि;

पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं.

१२३.

‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ;

तदापि पथवी कम्पि, सिनेरुवनवटंसका.

१२४.

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति.

वेस्सन्तरचरियं नवमं.

१०. ससपण्डितचरिया

१२५.

‘‘पुनापरं यदा होमि, ससको पवनचारको;

तिणपण्णसाकफलभक्खो, परहेठनविवज्जितो.

१२६.

‘‘मक्कटो च सिङ्गालो च, सुत्तपोतो चहं तदा;

वसाम एकसामन्ता, सायं पातो च दिस्सरे [सायं पातो पदिस्सरे (क.)].

१२७.

‘‘अहं ते अनुसासामि, किरिये कल्याणपापके;

‘पापानि परिवज्जेथ, कल्याणे अभिनिविस्सथ’.

१२८.

‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;

एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.

१२९.

‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;

दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथं.

१३०.

‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलं;

दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसुं [गवेसय्युं (क.)].

१३१.

‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;

‘यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.

१३२.

‘‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;

अहं तिणेन यापेमि, न सक्का तिण दातवे.

१३३.

‘‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;

दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सति’.

१३४.

‘‘मम सङ्कप्पमञ्ञाय, सक्को ब्राह्मणवण्णिना;

आसयं मे उपागच्छि, दानवीमंसनाय मे.

१३५.

‘‘तमहं दिस्वान सन्तुट्ठो, इदं वचनमब्रविं;

‘साधु खोसि अनुप्पत्तो, घासहेतु ममन्तिके.

१३६.

‘‘‘अदिन्नपुब्बं दानवरं, अज्ज दस्सामि ते अहं;

तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनं.

१३७.

‘‘‘एहि अग्गिं पदीपेहि, नानाकट्ठे समानय;

अहं पचिस्समत्तानं, पक्कं त्वं भक्खयिस्ससि’.

१३८.

‘‘‘साधू’ति सो हट्ठमनो, नानाकट्ठे समानयि;

महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकं.

१३९.

‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महा भवे;

फोटेत्वा रजगते गत्ते, एकमन्तं उपाविसिं.

१४०.

‘‘यदा महाकट्ठपुञ्जो, आदित्तो धमधमायति [धुमधुमायति (सी.), धममायति (क.)];

तदुप्पतित्वा पपतिं, मज्झे जालसिखन्तरे.

१४१.

‘‘यथा सीतोदकं नाम, पविट्ठं यस्स कस्सचि;

समेति दरथपरिळाहं, अस्सादं देति पीति च.

१४२.

‘‘तथेव जलितं अग्गिं, पविट्ठस्स ममं तदा;

सब्बं समेति दरथं, यथा सीतोदकं विय.

१४३.

‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;

केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.

ससपण्डितचरियं दसमं.

अकित्तिवग्गो पठमो.

तस्सुद्दानं

अकित्तिब्राह्मणो सङ्खो, कुरुराजा धनञ्चयो;

महासुदस्सनो राजा, महागोविन्दब्राह्मणो.

निमि चन्दकुमारो च, सिवि वेस्सन्तरो ससो;

अहमेव तदा आसिं, यो ते दानवरे अदा.

एते दानपरिक्खारा, एते दानस्स पारमी;

जीवितं याचके दत्वा, इमं पारमि पूरयिं.

भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमीति.

दानपारमिनिद्देसो निट्ठितो.

२. हत्थिनागवग्गो

१. मातुपोसकचरिया

.

‘‘यदा अहोसिं पवने, कुञ्जरो मातुपोसको;

न तदा अत्थि महिया, गुणेन मम सादिसो.

.

‘‘पवने दिस्वा वनचरो, रञ्ञो मं पटिवेदयि;

‘तवानुच्छवो महाराज, गजो वसति कानने.

.

‘‘‘न तस्स परिक्खायत्थो, नपि आळककासुया;

सह गहिते [समं गहिते (सी.)] सोण्डाय, सयमेव इधेहि’ति.

.

‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो;

पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं.

.

‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे;

भिसमुळालं [भिसमूलं (क.)] उद्धरन्तं, यापनत्थाय मातुया.

.

‘‘विञ्ञाय मे सीलगुणं, लक्खणं उपधारयि;

‘एहि पुत्ता’ति पत्वान, मम सोण्डाय अग्गहि.

.

‘‘यं मे तदा पाकतिकं, सरीरानुगतं बलं;

अज्ज नागसहस्सानं, बलेन समसादिसं.

.

‘‘यदिहं तेसं पकुप्पेय्यं, उपेतानं गहणाय मं;

पटिबलो भवे तेसं, याव रज्जम्पि मानुसं.

.

‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;

न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तं ममाळके.

१०.

‘‘यदि ते मं तत्थ कोट्टेय्युं, फरसूहि तोमरेहि च;

नेव तेसं पकुप्पेय्यं, सीलखण्डभया ममा’’ति.

मातुपोसकचरियं पठमं.

२. भूरिदत्तचरिया

११.

‘‘पुनापरं यदा होमि, भूरिदत्तो महिद्धिको;

विरूपक्खेन महारञ्ञा, देवलोकमगञ्छहं.

१२.

‘‘तत्थ पस्सित्वाहं देवे, एकन्तं सुखसमप्पिते;

तं सग्गगमनत्थाय, सीलब्बतं समादियिं.

१३.

‘‘सरीरकिच्चं कत्वान, भुत्वा यापनमत्तकं;

चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमुद्धनि.

१४.

‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;

यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.

१५.

‘‘संसितो अकतञ्ञुना, आलम्पायनो [आलम्बणो (सी.)] ममग्गहि;

पेळाय पक्खिपित्वान, कीळेति मं तहिं तहिं.

१६.

‘‘पेळाय पक्खिपन्तेपि, सम्मद्दन्तेपि पाणिना;

आलम्पायने [आलम्बणे (सी.)] न कुप्पामि, सीलखण्डभया मम.

१७.

‘‘सकजीवितपरिच्चागो, तिणतो लहुको मम;

सीलवीतिक्कमो मय्हं, पथवीउप्पतनं विय.

१८.

‘‘निरन्तरं जातिसतं, चजेय्यं मम जीवितं;

नेव सीलं पभिन्देय्यं, चतुद्दीपान हेतुपि.

१९.

‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया;

न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तम्पि पेळके’’ति.

भूरिदत्तचरियं दुतियं.

३. चम्पेय्यनागचरिया

२०.

‘‘पुनापरं यदा होमि, चम्पेय्यको महिद्धिको;

तदापि धम्मिको आसिं, सीलब्बतसमप्पितो.

२१.

‘‘तदापि मं धम्मचारिं, उपवुत्थं उपोसथं;

अहितुण्डिको गहेत्वान, राजद्वारम्हि कीळति.

२२.

‘‘यं यं सो वण्णं चिन्तयि, नीलंव पीतलोहितं;

तस्स चित्तानुवत्तन्तो, होमि चिन्तितसन्निभो.

२३.

‘‘थलं करेय्यमुदकं, उदकम्पि थलं करे;

यदिहं तस्स पकुप्पेय्यं, खणेन छारिकं करे.

२४.

‘‘यदि चित्तवसी हेस्सं, परिहायिस्सामि सीलतो;

सीलेन परिहीनस्स, उत्तमत्थो न सिज्झति.

२५.

‘‘कामं भिज्जतुयं कायो, इधेव विकिरीयतु;

नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं विया’’ति.

चम्पेय्यनागचरियं ततियं.

४. चूळबोधिचरिया

२६.

‘‘पुनापरं यदा होमि, चूळबोधि सुसीलवा;

भवं दिस्वान भयतो, नेक्खम्मं अभिनिक्खमिं.

२७.

‘‘या मे दुतियिका आसि, ब्राह्मणी कनकसन्निभा;

सापि वट्टे अनपेक्खा, नेक्खम्मं अभिनिक्खमि.

२८.

‘‘निरालया छिन्नबन्धू, अनपेक्खा कुले गणे;

चरन्ता गामनिगमं, बाराणसिमुपागमुं.

२९.

‘‘तत्थ वसाम निपका, असंसट्ठा कुले गणे;

निराकुले अप्पसद्दे, राजुय्याने वसामुभो.

३०.

‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणिं;

उपगम्म ममं पुच्छि, ‘तुय्हेसा का कस्स भरिया’.

३१.

‘‘एवं वुत्ते अहं तस्स, इदं वचनमब्रविं;

‘न मय्हं भरिया एसा, सहधम्मा एकसासनी’.

३२.

‘‘तिस्सा [तस्सा (सी.)] सारत्तगधितो, गाहापेत्वान चेटके;

निप्पीळयन्तो बलसा, अन्तेपुरं पवेसयि.

३३.

‘‘ओदपत्तकिया मय्हं, सहजा एकसासनी;

आकड्ढित्वा नयन्तिया, कोपो मे उपपज्जथ.

३४.

‘‘सह कोपे समुप्पन्ने, सीलब्बतमनुस्सरिं;

तत्थेव कोपं निग्गण्हिं, नादासिं वड्ढितूपरि.

३५.

‘‘यदि नं ब्राह्मणिं कोचि, कोट्टेय्य तिण्हसत्तिया;

नेव सीलं पभिन्देय्यं, बोधियायेव कारणा.

३६.

‘‘न मेसा ब्राह्मणी देस्सा, नपि मे बलं न विज्जति;

सब्बञ्ञुतं पियं मय्हं, तस्मा सीलानुरक्खिस’’न्ति.

चूळबोधिचरियं चतुत्थं.

५. महिंसराजचरिया

३७.

‘‘पुनापरं यदा होमि, महिंसो पवनचारको;

पवड्ढकायो बलवा, महन्तो भीमदस्सनो.

३८.

‘‘पब्भारे गिरिदुग्गे [वनदुग्गे (सी.)] च, रुक्खमूले दकासये;

होतेत्थ ठानं महिंसानं, कोचि कोचि तहिं तहिं.

३९.

‘‘विचरन्तो ब्रहारञ्ञे, ठानं अद्दस भद्दकं;

तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च.

४०.

‘‘अथेत्थ कपिमागन्त्वा, पापो अनरियो लहु;

खन्धे नलाटे भमुके, मुत्तेति ओहनेतितं.

४१.

‘‘सकिम्पि दिवसं दुतियं, ततियं चतुत्थम्पि च;

दूसेति मं सब्बकालं, तेन होमि उपद्दुतो.

४२.

‘‘ममं उपद्दुतं दिस्वा, यक्खो मं इदमब्रवि;

‘नासेहेतं छवं पापं, सिङ्गेहि च खुरेहि च’.

४३.

‘‘एवं वुत्ते तदा यक्खे, अहं तं इदमब्रविं;

‘किं त्वं मक्खेसि कुणपेन, पापेन अनरियेन मं.

४४.

‘‘‘यदिहं तस्स पकुप्पेय्यं, ततो हीनतरो भवे;

सीलञ्च मे पभिज्जेय्य, विञ्ञू च गरहेय्यु मं.

४५.

‘‘‘हीळिता जीविता वापि, परिसुद्धेन मतं वरं;

क्याहं जीवितहेतूपि, काहामिं परहेठनं’.

४६.

‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;

तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सति.

४७.

‘‘हीनमज्झिमउक्कट्ठे, सहन्तो अवमानितं;

एवं लभति सप्पञ्ञो, मनसा यथा पत्थित’’न्ति.

महिंसराजचरियं पञ्चमं.

६. रुरुराजचरिया

४८.

‘‘पुनापरं यदा होमि, सुतत्तकनकसन्निभो;

मिगराजा रुरुनाम, परमसीलसमाहितो.

४९.

‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके;

तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे.

५०.

‘‘अथ उपरि गङ्गाय, धनिकेहि परिपीळितो;

पुरिसो गङ्गाय पपति, ‘जीवामि वा मरामि वा’.

५१.

‘‘रत्तिन्दिवं सो गङ्गाय, वुय्हमानो महोदके;

रवन्तो करुणं रवं, मज्झे गङ्गाय गच्छति.

५२.

‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो;

गङ्गाय तीरे ठत्वान, अपुच्छिं ‘कोसि त्वं नरो’.

५३.

‘‘सो मे पुट्ठो च ब्याकासि, अत्तनो करणं तदा;

‘धनिकेहि भीतो तसितो, पक्खन्दोहं महानदिं’.

५४.

‘‘तस्स कत्वान कारुञ्ञं, चजित्वा मम जीवितं;

पविसित्वा नीहरिं तस्स, अन्धकारम्हि रत्तिया.

५५.

‘‘अस्सत्थकालमञ्ञाय, तस्साहं इदमब्रविं;

‘एकं तं वरं याचामि, मा मं कस्सचि पावद’.

५६.

‘‘नगरं गन्त्वान आचिक्खि, पुच्छितो धनहेतुको;

राजानं सो गहेत्वान, उपगञ्छि ममन्तिकं.

५७.

‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया;

राजा सुत्वान वचनं, उसुं तस्स पकप्पयि;

‘इधेव घातयिस्सामि, मित्तदुब्भिं [मित्तदूभिं (सी.)] अनारियं’.

५८.

‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना;

‘तिट्ठतेसो महाराज, कामकारो भवामि ते’.

५९.

‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;

सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.

रुरुराजचरियं छट्ठं.

७. मातङ्गचरिया

६०.

‘‘पुनापरं यदा होमि, जटिलो उग्गतापनो;

मातङ्गो नाम नामेन, सीलवा सुसमाहितो.

६१.

‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो;

अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो.

६२.

‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस;

तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालनं.

६३.

‘‘यदिहं तस्स पकुप्पेय्यं, यदि सीलं न गोपये;

ओलोकेत्वानहं तस्स, करेय्यं छारिकं विय.

६४.

‘‘यं सो तदा मं अभिसपि, कुपितो दुट्ठमानसो;

तस्सेव मत्थके निपति, योगेन तं पमोचयिं.

६५.

‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितं;

सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति.

मातङ्गचरियं सत्तमं.

८. धम्मदेवपुत्तचरिया

६६.

‘‘पुनापरं यदा होमि, महापक्खो महिद्धिको;

धम्मो नाम महायक्खो, सब्बलोकानुकम्पको.

६७.

‘‘दसकुसलकम्मपथे, समादपेन्तो महाजनं;

चरामि गामनिगमं, समित्तो सपरिज्जनो.

६८.

‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;

सोपेत्थ महिया चरति, समित्तो सपरिज्जनो.

६९.

‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मयं;

धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो.

७०.

‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;

मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो.

७१.

‘‘यदिहं तस्स कुप्पेय्यं, यदि भिन्दे तपोगुणं;

सहपरिजनं तस्स, रजभूतं करेय्यहं.

७२.

‘‘अपिचाहं सीलरक्खाय, निब्बापेत्वान मानसं;

सह जनेनोक्कमित्वा, पथं पापस्स दासहं.

७३.

‘‘सह पथतो ओक्कन्ते, कत्वा चित्तस्स निब्बुतिं;

विवरं अदासि पथवी, पापयक्खस्स तावदे’’ति.

धम्मदेवपुत्तचरियं अट्ठमं.

९. अलीनसत्तुचरिया

७४.

‘‘पञ्चालरट्ठे नगरवरे, कपिलायं [कम्पिलायं (सी.), कप्पिलायं (स्या.)] पुरुत्तमे;

राजा जयद्दिसो नाम, सीलगुणमुपागतो.

७५.

‘‘तस्स रञ्ञो अहं पुत्तो, सुतधम्मो सुसीलवा;

अलीनसत्तो गुणवा, अनुरक्खपरिजनो सदा.

७६.

‘‘पिता मे मिगवं गन्त्वा, पोरिसादं उपागमि;

सो मे पितुमग्गहेसि, ‘भक्खोसि मम मा चलि’.

७७.

‘‘तस्स तं वचनं सुत्वा, भीतो तसितवेधितो;

ऊरुक्खम्भो अहु तस्स, दिस्वान पोरिसादकं.

७८.

‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;

ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.

७९.

‘‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;

कतं मे पोरिसादेन, मम आगमनं पुन’.

८०.

‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;

निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमिं.

८१.

‘‘ससत्थहत्थूपगतं, कदाचि सो तसिस्सति;

तेन भिज्जिस्सति सीलं, परित्तासं [परितासं (सी.)] कते मयि.

८२.

‘‘सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिं;

मेत्तचित्तो हितवादी, इदं वचनमब्रविं.

८३.

‘‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;

त्वं पक्ककालमञ्ञाय [सुपक्ककालमञ्ञाय (पी.)], भक्खय मं पितामह’.

८४.

‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;

पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.

अलीनसत्तुचरियं नवमं.

१०. सङ्खपालचरिया

८५.

‘‘पुनापरं यदा होमि, सङ्खपालो महिद्धिको;

दाठावुधो घोरविसो, द्विजिव्हो उरगाधिभू.

८६.

‘‘चतुप्पथे महामग्गे, नानाजनसमाकुले;

चतुरो अङ्गे अधिट्ठाय, तत्थ वासमकप्पयिं.

८७.

‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा;

यस्स एतेन करणीयं, दिन्नंयेव हरातु सो.

८८.

‘‘अद्दसंसु भोजपुत्ता, खरा लुद्दा अकारुणा;

उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो.

८९.

‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके;

काजे आरोपयित्वान, भोजपुत्ता हरिंसु मं.

९०.

‘‘ससागरन्तं पथविं, सकाननं सपब्बतं;

इच्छमानो चहं तत्थ, नासावातेन झापये.

९१.

‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति.

सङ्खपालचरियं दसमं.

हत्थिनागवग्गो दुतियो.

तस्सुद्दानं –

हत्थिनागो भूरिदत्तो, चम्पेय्यो बोधि महिंसो;

रुरु मातङ्गो धम्मो च, अत्रजो च जयद्दिसो.

एते नव सीलबला, परिक्खारा पदेसिका;

जीवितं परिरक्खित्वा, सीलानि अनुरक्खिसं.

सङ्खपालस्स मे सतो, सब्बकालम्पि जीवितं;

यस्स कस्सचि निय्यत्तं, तस्मा सा सीलपारमीति.

सीलपारमिनिद्देसो निट्ठितो.

३. युधञ्जयवग्गो

१. युधञ्जयचरिया

.

‘‘यदाहं अमितयसो, राजपुत्तो युधञ्जयो;

उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं.

.

‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिं;

मातापितू च वन्दित्वा, पब्बज्जमनुयाचहं.

.

‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका;

‘अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं’.

.

‘‘सराजके सहोरोधे, सनेगमे सरट्ठके;

करुणं परिदेवन्ते, अनपेक्खोव परिच्चजिं.

.

‘‘केवलं पथविं रज्जं, ञातिपरिजनं यसं;

चजमानो न चिन्तेसिं, बोधियायेव कारणा.

.

‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

युधञ्जयचरियं पठमं.

२. सोमनस्सचरिया

.

‘‘पुनापरं यदा होमि, इन्दपत्थे पुरुत्तमे;

कामितो दयितो पुत्तो, सोमनस्सोति विस्सुतो.

.

‘‘सीलवा गुणसम्पन्नो, कल्याणपटिभानवा;

वुड्ढापचायी हिरीमा, सङ्गहेसु च कोविदो.

.

‘‘तस्स रञ्ञो पतिकरो, अहोसि कुहकतापसो;

आरामं मालावच्छञ्च, रोपयित्वान जीवति.

१०.

‘‘तमहं दिस्वान कुहकं, थुसरासिंव अतण्डुलं;

दुमंव अन्तो सुसिरं, कदलिंव असारकं.

११.

‘‘नत्थिमस्स सतं धम्मो, सामञ्ञापगतो अयं;

हिरीसुक्कधम्मजहितो, जीवितवुत्तिकारणा.

१२.

‘‘कुपितो अहु [अहोसि (सी.), आसि (स्या.)] पच्चन्तो, अटवीहि परन्तिहि;

तं निसेधेतुं गच्छन्तो, अनुसासि पिता ममं.

१३.

‘‘‘मा पमज्जि तुवं तात, जटिलं उग्गतापनं;

यदिच्छकं पवत्तेहि, सब्बकामददो हि सो’.

१४.

‘‘तमहं गन्त्वानुपट्ठानं, इदं वचनमब्रविं;

‘कच्चि ते गहपति कुसलं, किं वा ते आहरीयतु’.

१५.

‘‘तेन सो कुपितो आसि, कुहको माननिस्सितो;

‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’.

१६.

‘‘निसेधयित्वा पच्चन्तं, राजा कुहकमब्रवि;

‘कच्चि ते भन्ते खमनीयं, सम्मानो ते पवत्तितो’.

१७.

‘‘तस्स आचिक्खती पापो, कुमारो यथा नासियो;

तस्स तं वचनं सुत्वा, आणापेसि महीपति.

१८.

‘‘‘सीसं तत्थेव छिन्दित्वा, कत्वान चतुखण्डिकं;

रथिया रथियं दस्सेथ, सा गति जटिलहीळिता’.

१९.

‘‘तत्थ कारणिका गन्त्वा, चण्डा लुद्दा अकारुणा;

मातुअङ्के निसिन्नस्स, आकड्ढित्वा नयन्ति मं.

२०.

‘‘तेसाहं एवमवचं, बन्धतं गाळ्हबन्धनं;

‘रञ्ञो दस्सेथ मं खिप्पं, राजकिरियानि अत्थि मे’.

२१.

‘‘ते मं रञ्ञो दस्सयिंसु, पापस्स पापसेविनो;

दिस्वान तं सञ्ञापेसिं, ममञ्च वसमानयिं.

२२.

‘‘सो मं तत्थ खमापेसि, महारज्जमदासि मे;

सोहं तमं दालयित्वा, पब्बजिं अनगारियं.

२३.

‘‘न मे देस्सं महारज्जं, कामभोगो न देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

सोमनस्सचरियं दुतियं.

३. अयोघरचरिया

२४.

‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो;

अयोघरम्हि संवड्ढो, नामेनासि अयोघरो.

२५.

‘‘दुक्खेन जीवितो लद्धो, संपीळे पतिपोसितो;

अज्जेव पुत्त पटिपज्ज, केवलं वसुधं इमं.

२६.

‘‘सरट्ठकं सनिगमं, सजनं वन्दित्व खत्तियं;

अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविं.

२७.

‘‘‘ये केचि महिया सत्ता, हीनमुक्कट्ठमज्झिमा;

निरारक्खा सके गेहे, वड्ढन्ति सकञातिभि.

२८.

‘‘‘इदं लोके उत्तरियं, संपीळे मम पोसनं;

अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरिये.

२९.

‘‘‘पूतिकुणपसम्पुण्णा, मुच्चित्वा मातु कुच्छितो;

ततो घोरतरे दुक्खे, पुन पक्खित्तयोघरे.

३०.

‘‘‘यदिहं तादिसं पत्वा, दुक्खं परमदारुणं;

रज्जेसु यदि रज्जामि [रञ्जामि (सी.)], पापानं उत्तमो सियं.

३१.

‘‘‘उक्कण्ठितोम्हि कायेन, रज्जेनम्हि अनत्थिको;

निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दिये’.

३२.

‘‘एवाहं चिन्तयित्वान, विरवन्ते महाजने;

नागोव बन्धनं छेत्वा, पाविसिं काननं वनं.

३३.

‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति.

अयोघरचरियं ततियं.

४. भिसचरिया

३४.

‘‘पुनापरं यदा होमि, कासीनं पुरवरुत्तमे;

भगिनी च भातरो सत्त, निब्बत्ता सोत्थिये कुले.

३५.

‘‘एतेसं पुब्बजो आसिं, हिरीसुक्कमुपागतो;

भवं दिस्वान भयतो, नेक्खम्माभिरतो अहं.

३६.

‘‘मातापितूहि पहिता, सहाया एकमानसा;

कामेहि मं निमन्तेन्ति, ‘कुलवंसं धरेहि’ति.

३७.

‘‘यं तेसं वचनं वुत्तं, गिहीधम्मे सुखावहं;

तं मे अहोसि कठिनं, तत्त [सन्तत्त (क.)] फालसमं विय.

३८.

‘‘ते मं तदा उक्खिपन्तं, पुच्छिंसु पत्थितं मम;

‘किं त्वं पत्थयसे सम्म, यदि कामे न भुञ्जसि’.

३९.

‘‘तेसाहं एवमवचं, अत्थकामो हितेसिनं;

‘नाहं पत्थेमि गिहीभावं, नेक्खम्माभिरतो अहं’.

४०.

‘‘ते मय्हं वचनं सुत्वा, पितुमातु च सावयुं;

मातापिता एवमाहु, ‘सब्बेव पब्बजाम भो’.

४१.

‘‘उभो मातापिता मय्हं, भगिनी च सत्त भातरो;

अमितधनं छड्डयित्वा, पाविसिम्हा महावन’’न्ति.

भिसचरियं चतुत्थं.

५. सोणपण्डितचरिया

४२.

‘‘पुनापरं यदा होमि, नगरे ब्रह्मवड्ढने;

तत्थ कुलवरे सेट्ठे, महासाले अजायहं.

४३.

‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटं;

चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय.

४४.

‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा;

‘कदाहं गेहा निक्खम्म, पविसिस्सामि काननं’.

४५.

‘‘तदापि मं निमन्तेसुं, कामभोगेहि ञातयो;

तेसम्पि छन्दमाचिक्खिं, ‘मा निमन्तेथ तेहि मं’.

४६.

‘‘यो मे कनिट्ठको भाता, नन्दो नामासि पण्डितो;

सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि.

४७.

‘‘अहं सोणो च नन्दो च, उभो मातापिता मम;

तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति.

सोणपण्डितचरियं पञ्चमं.

६. तेमियचरिया

४८.

‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो;

मूगपक्खोति नामेन, तेमियोति वदन्ति मं.

४९.

‘‘सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [सदा (सी.)];

अहोरत्तानं अच्चयेन, निब्बत्तो अहमेकको.

५०.

‘‘किच्छा लद्धं पियं पुत्तं, अभिजातं जुतिन्धरं;

सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिता.

५१.

‘‘निद्दायमानो सयनवरे, पबुज्झित्वानहं तदा;

अद्दसं पण्डरं छत्तं, येनाहं निरयं गतो.

५२.

‘‘सह दिट्ठस्स मे छत्तं, तासो उप्पज्जि भेरवो;

विनिच्छयं समापन्नो, ‘कथाहं इमं मुञ्चिस्सं’.

५३.

‘‘पुब्बसालोहिता मय्हं, देवता अत्थकामिनी;

सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयि.

५४.

‘‘‘मा पण्डिच्चयं विभावय, बालमतो भव सब्बपाणिनं;

सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’.

५५.

‘‘एवं वुत्तायहं तस्सा, इदं वचनमब्रविं;

‘करोमि ते तं वचनं, यं त्वं भणसि देवते;

अत्थकामासि मे अम्म, हितकामासि देवते’.

५६.

‘‘तस्साहं वचनं सुत्वा, सागरेव थलं लभिं;

हट्ठो संविग्गमानसो, तयो अङ्गे अधिट्ठहिं.

५७.

‘‘मूगो अहोसिं बधिरो, पक्खो गतिविवज्जितो;

एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं.

५८.

‘‘ततो मे हत्थपादे च, जिव्हं सोतञ्च मद्दिय;

अनूनतं मे पस्सित्वा, ‘काळकण्णी’ति निन्दिसुं.

५९.

‘‘ततो जानपदा सब्बे, सेनापतिपुरोहिता;

सब्बे एकमना हुत्वा, छड्डनं अनुमोदिसुं.

६०.

‘‘सोहं तेसं मतिं सुत्वा, हट्ठो संविग्गमानसो;

यस्सत्थाय तपोचिण्णो, सो मे अत्थो समिज्झथ.

६१.

‘‘न्हापेत्वा अनुलिम्पित्वा, वेठेत्वा राजवेठनं;

छत्तेन अभिसिञ्चित्वा, कारेसुं पुरं पदक्खिणं.

६२.

‘‘सत्ताहं धारयित्वान, उग्गते रविमण्डले;

रथेन मं नीहरित्वा, सारथी वनमुपागमि.

६३.

‘‘एकोकासे रथं कत्वा, सज्जस्सं हत्थमुच्चितो [हत्थमुञ्चितो (सी. स्या.)];

सारथी खणती कासुं, निखातुं पथविया ममं.

६४.

‘‘अधिट्ठितमधिट्ठानं, तज्जेन्तो विविधकारणा;

न भिन्दिं तमधिट्ठानं, बोधियायेव कारणा.

६५.

‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिं.

६६.

‘‘एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं;

अधिट्ठानेन मे समो नत्थि, एसा मे अधिट्ठानपारमी’’ति.

तेमियचरियं छट्ठं.

७. कपिराजचरिया

६७.

‘‘यदा अहं कपि आसिं, नदीकूले दरीसये;

पीळितो सुसुमारेन, गमनं न लभामहं.

६८.

‘‘यम्होकासे अहं ठत्वा, ओरा पारं पतामहं;

तत्थच्छि सत्तु वधको, कुम्भीलो लुद्ददस्सनो.

६९.

‘‘सो मं असंसि ‘एही’ति, ‘अहंपेमी’ति तं वतिं;

तस्स मत्थकमक्कम्म, परकूले पतिट्ठहिं.

७०.

‘‘न तस्स अलिकं भणितं, यथा वाचं अकासहं;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

कपिराजचरियं सत्तमं.

८. सच्चतापसचरिया

७१.

‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो;

सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति.

सच्चतापसचरियं अट्ठमं.

९. वट्टपोतकचरिया

७२.

‘‘पुनापरं यदा होमि, मगधे वट्टपोतको;

अजातपक्खो तरुणो, मंसपेसि कुलावके.

७३.

‘‘मुखतुण्डकेनाहरित्वा [मुखतुण्डेनाहरित्वा (सी.)], माता पोसयती ममं;

तस्सा फस्सेन जीवामि, नत्थि मे कायिकं बलं.

७४.

‘‘संवच्छरे गिम्हसमये, दवडाहो [वनदाहो (क.)] पदिप्पति;

उपगच्छति अम्हाकं, पावको कण्हवत्तनी.

७५.

‘‘धमधमा इतिएवं, सद्दायन्तो महासिखी;

अनुपुब्बेन झापेन्तो, अग्गि मममुपागमि.

७६.

‘‘अग्गिवेगभयातीता, तसिता मातापिता मम;

कुलावके मं छड्डेत्वा, अत्तानं परिमोचयुं.

७७.

‘‘पादे पक्खे पजहामि, नत्थि मे कायिकं बलं;

सोहं अगतिको तत्थ, एवं चिन्तेसहं तदा.

७८.

‘‘‘येसाहं उपधावेय्यं, भीतो तसितवेधितो;

ते मं ओहाय पक्कन्ता, कथं मे अज्ज कातवे.

७९.

‘‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;

तेन सच्चेन काहामि, सच्चकिरियमुत्तमं.

८०.

‘‘‘आवेज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;

सच्चबलमवस्साय, सच्चकिरियमकासहं.

८१.

‘‘‘सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना;

मातापिता च निक्खन्ता, जातवेद पटिक्कम’.

८२.

‘‘सहसच्चे कते मय्हं, महापज्जलितो सिखी;

वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

वट्टपोतकचरियं नवमं.

१०. मच्छराजचरिया

८३.

‘‘पुनापरं यदा होमि, मच्छराजा महासरे;

उण्हे सूरियसन्तापे, सरे उदक खीयथ.

८४.

‘‘ततो काका च गिज्झा च, कङ्का [बका (सी.)] कुललसेनका;

भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदिय.

८५.

‘‘एवं चिन्तेसहं तत्थ, सह ञातीहि पीळितो;

‘केन नु खो उपायेन, ञाती दुक्खा पमोचये’.

८६.

‘‘विचिन्तयित्वा धम्मत्थं, सच्चं अद्दस पस्सयं;

सच्चे ठत्वा पमोचेसिं, ञातीनं तं अतिक्खयं.

८७.

‘‘अनुस्सरित्वा सतं धम्मं, परमत्थं विचिन्तयं;

अकासि सच्चकिरियं, यं लोके धुवसस्सतं.

८८.

‘‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं.

८९.

‘‘‘एतेन सच्चवज्जेन, पज्जुन्नो अभिवस्सतु;

अभित्थनय पज्जुन्न, निधिं काकस्स नासय;

काकं सोकाय रन्धेहि, मच्छे सोका पमोचय’.

९०.

‘‘सहकते सच्चवरे, पज्जुन्नो अभिगज्जिय;

थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथ.

९१.

‘‘एवरूपं सच्चवरं, कत्वा वीरियमुत्तमं;

वस्सापेसिं महामेघं, सच्चतेजबलस्सितो;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

मच्छराजचरियं दसमं.

११. कण्हदीपायनचरिया

९२.

‘‘पुनापरं यदा होमि, कण्हदीपायनो इसि;

परोपञ्ञासवस्सानि, अनभिरतोचरिं अहं.

९३.

‘‘न कोचि एतं जानाति, अनभिरतिमनं मम;

अहञ्हि कस्सचि नाचिक्खिं, अरति मे चरति मानसे.

९४.

‘‘सब्रह्मचारी मण्डब्यो, सहायो मे महाइसि;

पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि.

९५.

‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिं;

आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्समं.

९६.

‘‘सहायो ब्राह्मणो मय्हं, भरियं आदाय पुत्तकं;

तयो जना समागन्त्वा, आगञ्छुं पाहुनागतं.

९७.

‘‘सम्मोदमानो तेहि सह, निसिन्नो सकमस्समे;

दारको वट्टमनुक्खिपं, आसीविसमकोपयि.

९८.

‘‘ततो सो वट्टगतं मग्गं, अन्वेसन्तो कुमारको;

आसीविसस्स हत्थेन, उत्तमङ्गं परामसि.

९९.

‘‘तस्स आमसने कुद्धो, सप्पो विसबलस्सितो;

कुपितो परमकोपेन, अडंसि दारकं खणे.

१००.

‘‘सहदट्ठो आसीविसेन [अतिविसेन (पी. क.)], दारको पपति [पतति (क.)] भूमियं;

तेनाहं दुक्खितो आसिं, मम वाहसि तं दुक्खं.

१०१.

‘‘त्याहं अस्सासयित्वान, दुक्खिते सोकसल्लिते;

पठमं अकासिं किरियं, अग्गं सच्चं वरुत्तमं.

१०२.

‘‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको अचरिं ब्रह्मचरियं;

अथापरं यं चरितं ममेदं, वस्सानि पञ्ञाससमाधिकानि.

१०३.

‘‘‘अकामको वाहि अहं चरामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो’.

१०४.

‘‘सह सच्चे कते मय्हं, विसवेगेन वेधितो;

अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

कण्हदीपायनचरियं एकादसमं.

१२. सुतसोमचरिया

१०५.

‘‘पुनापरं यदा होमि, सुतसोमो महीपति;

गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरिं.

१०६.

‘‘खत्तियानं एकसतं, आवुणित्वा करत्तले;

एतेसं पमिलापेत्वा, यञ्ञत्थे उपनयी ममं.

१०७.

‘‘अपुच्छि मं पोरिसादो, ‘किं त्वं इच्छसि निस्सजं;

यथामति ते काहामि, यदि मे त्वं पुनेहिसि’.

१०८.

‘‘तस्स पटिस्सुणित्वान, पण्हे आगमनं मम;

उपगन्त्वा पुरं रम्मं, रज्जं निय्यादयिं तदा.

१०९.

‘‘अनुस्सरित्वा सतं धम्मं, पुब्बकं जिनसेवितं;

ब्राह्मणस्स धनं दत्वा, पोरिसादं उपागमिं.

११०.

‘‘नत्थि मे संसयो तत्थ, घातयिस्सति वा न वा;

सच्चवाचानुरक्खन्तो, जीवितं चजितुमुपागमिं;

सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति.

सुतसोमचरियं द्वादसमं.

१३. सुवण्णसामचरिया

१११.

‘‘सामो यदा वने आसिं, सक्केन अभिनिम्मितो;

पवने सीहब्यग्घे च, मेत्तायमुपनामयिं.

११२.

‘‘सीहब्यग्घेहि दीपीहि, अच्छेहि महिसेहि च;

पसदमिगवराहेहि, परिवारेत्वा वने वसिं.

११३.

‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति.

सुवण्णसामचरियं तेरसमं.

१४. एकराजचरिया

११४.

‘‘पुनापरं यदा होमि, एकराजाति विस्सुतो;

परमं सीलं अधिट्ठाय, पसासामि महामहिं.

११५.

‘‘दस कुसलकम्मपथे, वत्तामि अनवसेसतो;

चतूहि सङ्गहवत्थूहि, सङ्गण्हामि [सङ्गहामि (क.)] महाजनं.

११६.

‘‘एवं मे अप्पमत्तस्स, इध लोके परत्थ च;

दब्बसेनो उपगन्त्वा, अच्छिन्दन्तो पुरं मम.

११७.

‘‘राजूपजीवे निगमे, सबलट्ठे सरट्ठके;

सब्बं हत्थगतं कत्वा, कासुया निखणी ममं.

११८.

‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम;

अच्छिन्दित्वान गहितं, पियं पुत्तंव पस्सहं;

मेत्ताय मे समो नत्थि, एसा मे मेत्तापारमी’’ति.

एकराजचरियं चुद्दसमं.

१५. महालोमहंसचरिया

११९.

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला [गोमण्डला (सी.), गाममण्डला (स्या.)] उपागन्त्वा, रूपं दस्सेन्तिनप्पकं.

१२०.

‘‘अपरे गन्धमालञ्च, भोजनं विविधं बहुं;

उपायनानूपनेन्ति, हट्ठा संविग्गमानसा.

१२१.

‘‘ये मे दुक्खं उपहरन्ति, ये च देन्ति सुखं मम;

सब्बेसं समको होमि, दया कोपो न विज्जति.

१२२.

‘‘सुखदुक्खे तुलाभूतो, यसेसु अयसेसु च;

सब्बत्थ समको होमि, एसा मे उपेक्खापारमी’’ति.

महालोमहंसचरियं पन्नरसमं.

युधञ्जयवग्गो ततियो.

तस्सुद्दानं –

युधञ्जयो सोमनस्सो, अयोघरभिसेन च;

सोणनन्दो मूगपक्खो, कपिराजा सच्चसव्हयो.

वट्टको मच्छराजा च, कण्हदीपायनो इसि;

सुतसोमो पुन आसिं [आसि (स्या.)], सामो च एकराजहु;

उपेक्खापारमी आसि, इति वुत्थं [वुत्तं (सब्बत्थ) अट्ठकथा ओलोकेतब्बा] महेसिना.

एवं बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा [सम्पत्ति च बहुविधा (सी.), सम्पत्तिं च बहुविधं (क.)];

भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं.

दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो;

नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

पण्डिते परिपुच्छित्वा, वीरियं कत्वान मुत्तमं;

खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय;

मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं.

लाभालाभे यसायसे, सम्माननावमानने;

सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं.

कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;

आरद्धवीरिया होथ, एसा बुद्धानुसासनी.

विवादं भयतो दिस्वा, अविवादञ्च खेमतो;

समग्गा सखिला होथ, एसा बुद्धानुसासनी.

पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.

इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावयमानो बुद्धापदानियं नाम धम्मपरियायं अभासित्थाति.

चरियापिटकं निट्ठितं.