📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

जातकपाळि

(दुतियो भागो)

१७. चत्तालीसनिपातो

५२१. तेसकुणजातकं (१)

.

‘‘वेस्सन्तरं तं पुच्छामि, सकुण भद्दमत्थु ते;

रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.

.

‘‘चिरस्सं वत मं तातो, कंसो बाराणसिग्गहो;

पमत्तो अप्पमत्तं मं, पिता पुत्तं अचोदयि.

.

‘‘पठमेनेव वितथं, कोधं हासं निवारये;

ततो किच्चानि कारेय्य, तं वतं आहु खत्तिय.

.

‘‘यं त्वं तात तपोकम्मं [तपे कम्मं (सी. स्या. पी.)], पुब्बे कतमसंसयं;

रत्तो दुट्ठो च यं कयिरा, न तं कयिरा ततो पुन [पुनं (पी.)].

.

‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

.

‘‘सिरी तात अलक्खी च [सिरी च तात लक्खी च (स्या. पी.)], पुच्छिता एतदब्रवुं;

उट्ठान [उट्ठाने (स्या.)] वीरिये पोसे, रमाहं अनुसूयके.

.

‘‘उसूयके दुहदये, पुरिसे कम्मदुस्सके;

कालकण्णी महाराज, रमति [रमाति (क.)] चक्कभञ्जनी.

.

‘‘सो त्वं सब्बेसु सुहदयो [सो त्वं सब्बेसं सुहदयो (स्या. पी.), सो त्वं सब्बे सुहदयो (क.)], सब्बेसं रक्खितो भव;

अलक्खिं नुद महाराज, लक्ख्या भव निवेसनं.

.

‘‘स लक्खीधितिसम्पन्नो, पुरिसो हि महग्गतो;

अमित्तानं कासिपति, मूलं अग्गञ्च छिन्दति.

१०.

‘‘सक्कोपि हि भूतपति, उट्ठाने नप्पमज्जति;

स कल्याणे धितिं कत्वा, उट्ठाने कुरुते मनो.

११.

‘‘गन्धब्बा पितरो देवा, साजीवा [सञ्जीवा (पी.)] होन्ति तादिनो;

उट्ठाहतो [उट्ठहतो (स्या. पी.)] अप्पमज्जतो [मप्पमज्जतो (क.)], अनुतिट्ठन्ति देवता.

१२.

‘‘सो अप्पमत्तो अक्कुद्धो [अक्कुट्ठो (पी.)], तात किच्चानि कारय;

वायमस्सु च किच्चेसु, नालसो विन्दते सुखं.

१३.

‘‘तत्थेव ते वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;

अलं मित्ते सुखापेतुं, अमित्तानं दुखाय [दुक्खाय (पी.)] च’’.

१४.

‘‘सक्खिसि त्वं [सक्खी तुवं (सी. स्या. पी.)] कुण्डलिनि, मञ्ञसि खत्तबन्धुनि [खत्तियबन्धुनी (पी.)];

रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.

१५.

‘‘द्वेव तात पदकानि, यत्थ [येसु (पी.)] सब्बं पतिट्ठितं;

अलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा.

१६.

‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे;

अनक्खा कितवे तात, असोण्डे अविनासके.

१७.

‘‘यो च तं तात रक्खेय्य, धनं यञ्चेव ते सिया;

सूतोव रथं सङ्गण्हे, सो ते किच्चानि कारये.

१८.

‘‘सुसङ्गहितन्तजनो, सयं वित्तं अवेक्खिय;

निधिञ्च इणदानञ्च, न करे परपत्तिया.

१९.

‘‘सयं आयं वयं [आयवयं (पी.)] जञ्ञा, सयं जञ्ञा कताकतं;

निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारहं.

२०.

‘‘सयं जानपदं अत्थं, अनुसास रथेसभ;

मा ते अधम्मिका युत्ता, धनं रट्ठञ्च नासयुं.

२१.

‘‘मा च वेगेन किच्चानि, करोसि [कारेसि (सी. स्या. पी.)] कारयेसि वा;

वेगसा हि कतं कम्मं, मन्दो पच्छानुतप्पति.

२२.

‘‘मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोधितं [कोपितं (सी. स्या.)];

कोधसा हि बहू फीता, कुला अकुलतं गता.

२३.

‘‘मा तात इस्सरोम्हीति, अनत्थाय पतारयि;

इत्थीनं पुरिसानञ्च, मा ते आसि दुखुद्रयो.

२४.

‘‘अपेतलोमहंसस्स, रञ्ञो कामानुसारिनो;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

२५.

‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;

दक्खस्सुदानि पुञ्ञकरो, असोण्डो अविनासको;

सीलवास्सु [सीलवास्स (टीका)] महाराज, दुस्सीलो विनिपातिको’’ [विनिपातको (पी.)].

२६.

‘‘अपुच्छिम्ह कोसियगोत्तं [अपुच्छिम्हा कोसियगोत्तं (स्या.), अपुच्छम्हापि कोसिकं (पी.)], कुण्डलिनिं तथेव च;

त्वं दानि वदेहि जम्बुक [जम्बुक त्वं दानि वदेहि (स्या. पी.)], बलानं बलमुत्तमं’’.

२७.

‘‘बलं पञ्चविधं लोके, पुरिसस्मिं महग्गते;

तत्थ बाहुबलं नाम, चरिमं वुच्चते बलं.

२८.

‘‘भोगबलञ्च दीघावु, दुतियं वुच्चते बलं;

अमच्चबलञ्च दीघावु, ततियं वुच्चते बलं.

२९.

‘‘अभिजच्चबलं चेव, तं चतुत्थं असंसयं;

यानि चेतानि सब्बानि, अधिगण्हाति पण्डितो.

३०.

‘‘तं बलानं बलं सेट्ठं, अग्गं पञ्ञाबं बलं [वरं (सी.)];

पञ्ञाबलेनुपत्थद्धो, अत्थं विन्दति पण्डितो.

३१.

‘‘अपि चे लभति मन्दो, फीतं धरणिमुत्तमं;

अकामस्स पसय्हं वा, अञ्ञो तं पटिपज्जति.

३२.

‘‘अभिजातोपि चे होति, रज्जं लद्धान खत्तियो;

दुप्पञ्ञो हि कासिपति, सब्बेनपि न जीवति.

३३.

‘‘पञ्ञाव सुतं विनिच्छिनी [पञ्ञा सुतविनिच्छिनी (स्या. पी.)], पञ्ञा कित्ति सिलोकवड्ढनी [वद्धनी (पी.)];

पञ्ञासहितो नरो इध, अपि दुक्खे सुखानि विन्दति.

३४.

‘‘पञ्ञञ्च खो असुस्सूसं, न कोचि अधिगच्छति;

बहुस्सुतं अनागम्म, धम्मट्ठं अविनिब्भुजं.

३५.

‘‘यो च धम्मविभङ्गञ्ञू [यो धम्मञ्च विभागञ्ञू (पी.)], कालुट्ठायी मतन्दितो;

अनुट्ठहति कालेन, कम्मफलं तस्स इज्झति [कम्मफलं तस्सिज्झति, फलं तस्स समिज्झति (क.)].

३६.

‘‘अनायतन [ना’नायतन (पी.)] सीलस्स, अनायतन [ना’नायतन (पी.)] सेविनो;

न निब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३७.

‘‘अज्झत्तञ्च पयुत्तस्स, तथायतनसेविनो;

अनिब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३८.

‘‘योगप्पयोगसङ्खातं, सम्भतस्सानुरक्खणं;

तानि त्वं तात सेवस्सु, मा अकम्माय रन्धयि;

अकम्मुना हि दुम्मेधो, नळागारंव सीदति’’.

३९.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४०.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४२.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४३.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे….

४४.

‘‘धम्मं चर महाराज, रट्ठेसु [रट्ठे (पी.)] जनपदेसु च…पे….

४५.

‘‘धम्मं चर महाराज, समण [समणे (स्या. क.)] ब्राह्मणेसु च…पे….

४६.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४७.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो [धम्मो सुचिण्णो सुखमावहति (क.)];

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४८.

‘‘धम्मं चर महाराज, सइन्दा [इन्दो (पी.), सिन्दा (क.)] देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो [पमादो (पी. क.)].

४९.

‘‘तत्थेव ते [वेते (पी.)] वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;

सप्पञ्ञसेवी कल्याणी, समत्तं साम [सामं (क.)] तं विदू’’ति.

तेसकुणजातकं पठमं.

५२२. सरभङ्गजातकं (२)

५०.

‘‘अलङ्कता कुण्डलिनो सुवत्था, वेळुरियमुत्ताथरुखग्गबन्धा [बद्धा (पी.)];

रथेसभा तिट्ठथ के नु तुम्हे, कथं वो जानन्ति मनुस्सलोके’’.

५१.

‘‘अहमट्ठको भीमरथो पनायं, कालिङ्गराजा पन उग्गतोयं [उग्गतो अयं (पी.), उग्गतायं (क.)];

सुसञ्ञतानं इसीनं [सुसञ्ञतानिसिनं (पी.)] दस्सनाय, इधागता पुच्छितायेम्ह पञ्हे’’.

५२.

‘‘वेहायसं तिट्ठसि [तिट्ठति (पी.)] अन्तलिक्खे, पथद्धुनो पन्नरसेव चन्दो;

पुच्छामि तं यक्ख महानुभाव, कथं तं जानन्ति मनुस्सलोके’’.

५३.

‘‘यमाहु देवेसु सुजम्पतीति, मघवाति तं आहु मनुस्सलोके;

स देवराजा इदमज्ज पत्तो, सुसञ्ञतानं इसीनं दस्सनाय’’.

५४.

‘‘दूरे सुता नो इसयो समागता, महिद्धिका इद्धिगुणूपपन्ना;

वन्दामि ते अयिरे पसन्नचित्तो, ये जीवलोकेत्थ मनुस्ससेट्ठा’’.

५५.

गन्धो इसीनं चिरदिक्खितानं [दक्खितानं (स्या. पी.)], काया चुतो गच्छति मालुतेन;

इतो पटिक्कम्म सहस्सनेत्त, गन्धो इसीनं असुचि देवराज’’.

५६.

‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छतु मालुतेन;

विचित्रपुप्फं सुरभिंव मालं, गन्धञ्च एतं पाटिकङ्खाम भन्ते;

न हेत्थ देवा पटिक्कूलसञ्ञिनो’’.

५७.

‘‘पुरिन्ददो भूतपती यसस्सी, देवानमिन्दो सक्को [इदं पदं नत्थि (सी. स्या. पी. पोत्थकेसु)] मघवा सुजम्पति;

स देवराजा असुरगणप्पमद्दनो, ओकासमाकङ्खति पञ्ह पुच्छितुं.

५८.

‘‘को नेविमेसं इध पण्डितानं, पञ्हे पुट्ठो निपुणे ब्याकरिस्सति;

तिण्णञ्च रञ्ञं मनुजाधिपानं, देवानमिन्दस्स च वासवस्स’’.

५९.

‘‘अयं इसि [इसी (सी. पी.)] सरभङ्गो तपस्सी [यसस्सी (सी.)], यतो जातो विरतो मेथुनस्मा;

आचेरपुत्तो [आचरियपुत्तो (पी. क.)] सुविनीतरूपो, सो नेसं पञ्हानि वियाकरिस्सति’’.

६०.

‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि, याचन्ति तं इसयो साधुरूपा;

कोण्डञ्ञ एसो मनुजेसु धम्मो, यं वुद्ध [वद्ध (पी.), बुद्ध (क.)] मागच्छति एस भारो’’.

६१.

‘‘कतावकासा पुच्छन्तु भोन्तो, यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं, ञत्वा सयं लोकमिमं परञ्च’’.

६२.

‘‘ततो च मघवा सक्को, अत्थदस्सी पुरिन्ददो;

अपुच्छि पठमं पञ्हं, यञ्चासि अभिपत्थितं’’.

६३.

‘‘किं सू वधित्वा न कदाचि सोचति, किस्सप्पहानं इसयो वण्णयन्ति;

कस्सीध वुत्तं फरुसं खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.

६४.

‘‘कोधं वधित्वा न कदाचि सोचति, मक्खप्पहानं इसयो वण्णयन्ति;

सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.

६५.

‘‘सक्का उभिन्नं [हि द्विन्नं (पी.)] वचनं तितिक्खितुं, सदिसस्स वा सेट्ठतरस्स [सेट्ठनरस्स (पी.)] वापि;

कथं नु हीनस्स वचो खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.

६६.

‘‘भया हि सेट्ठस्स वचो खमेथ, सारम्भहेतू पन सादिसस्स;

यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.

६७.

‘‘कथं विजञ्ञा चतुपत्थरूपं [चतुमट्ठरूपं (स्या. पी.)], सेट्ठं सरिक्खं अथवापि हीनं;

विरूपरूपेन चरन्ति सन्तो, तस्मा हि सब्बेसं वचो खमेथ’’.

६८.

‘‘न हेतमत्थं महतीपि सेना, सराजिका युज्झमाना लभेथ;

यं खन्तिमा सप्पुरिसो लभेथ, खन्ती बलस्सूपसमन्ति वेरा’’.

६९.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

यथा अहुं [अहू (सी. स्या. पी.)] दण्डकी नाळिकेरो [नाळिकीरो (सी. स्या. पी.)], अथज्जुनो कलाबु चापि राजा;

तेसं गतिं ब्रूहि सुपापकम्मिनं, कत्थूपपन्ना इसिनं विहेठका’’.

७०.

‘‘किसञ्हि [किसंपि (पी.)] वच्छं अवकिरिय दण्डकी, उच्छिन्नमूलो सजनो सरट्ठो;

कुक्कुळनामे निरयम्हि पच्चति, तस्स फुलिङ्गानि पतन्ति काये.

७१.

‘‘यो सञ्ञते पब्बजिते अहेठयि [अवञ्चसि (पी.)], धम्मं भणन्ते समणे अदूसके;

तं नाळिकेरं सुनखा परत्थ, सङ्गम्म खादन्ति विफन्दमानं.

७२.

‘‘अथज्जुनो निरये सत्तिसूले, अवंसिरो पतितो उद्धंपादो [उद्धपादो (स्या.), अद्धपादो (पी.)];

अङ्गीरसं गोतमं हेठयित्वा, खन्तिं तपस्सिं चिरब्रह्मचारिं.

७३.

‘‘यो खण्डसो पब्बजितं अछेदयि, खन्तिं वदन्तं समणं अदूसकं;

कलाबुवीचिं उपपज्ज पच्चति, महापतापं [महाभितापं (पी.)] कटुकं भयानकं.

७४.

‘‘एतानि सुत्वा निरयानि पण्डितो, अञ्ञानि पापिट्ठतरानि चेत्थ;

धम्मं चरे समणब्राह्मणेसु, एवङ्करो सग्गमुपेति ठानं’’.

७५.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ति;

कथंविधं सप्पुरिसं वदन्ति, कथंविधं नो सिरि नो जहाति’’.

७६.

‘‘कायेन वाचाय च यो’ध [यो च (पी.)] सञ्ञतो, मनसा च किञ्चि न करोति पापं;

न अत्तहेतू अलिकं भणेति [भणाति (सी. स्या. पी.)], तथाविधं सीलवन्तं वदन्ति.

७७.

‘‘गम्भीरपञ्हं मनसाभिचिन्तयं [मनसा विचिन्तयं (सी.)], नाच्चाहितं कम्म करोति लुद्दं;

कालागतं [कालाभतं (पी.)] अत्थपदं न रिञ्चति, तथाविधं पञ्ञवन्तं वदन्ति.

७८.

‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ति.

७९.

‘‘एतेहि सब्बेहि गुणेहुपेतो, सद्धो मुदू संविभागी वदञ्ञू;

सङ्गाहकं सखिलं सण्हवाचं, तथाविधं नो सिरि नो जहाति’’.

८०.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

सीलं सिरिञ्चापि सतञ्च धम्मं, पञ्ञञ्च कं सेट्ठतरं वदन्ति’’.

८१.

‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानं;

सीलं सीरी चापि सतञ्च धम्मो [धम्मा (पी.)], अन्वायिका पञ्ञवतो भवन्ति’’.

८२.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंकरो किन्तिकरो किमाचरं, किं सेवमानो लभतीध पञ्ञं;

पञ्ञाय दानिप्पटिपं [दानि पटिपदं (सी. स्या. पी.)] वदेहि, कथंकरो पञ्ञवा होति मच्चो’’.

८३.

‘‘सेवेथ वुद्धे निपुणे बहुस्सुते, उग्गाहको च परिपुच्छको सिया;

सुणेय्य सक्कच्च सुभासितानि, एवंकरो पञ्ञवा होति मच्चो.

८४.

‘‘ पञ्ञवा कामगुणे अवेक्खति, अनिच्चतो दुक्खतो रोगतो च;

एवं विपस्सी पजहाति छन्दं, दुक्खेसु कामेसु महब्भयेसु.

८५.

‘‘स वीतरागो पविनेय्य दोसं, मेत्तं [मेत्त (स्या. क.)] चित्तं भावये [भावेय्य (सी. स्या. क.)] अप्पमाणं;

सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठानं’’.

८६.

‘‘महत्थियं [महिद्धियं (सी. स्या. पी.)] आगमनं अहोसि, तवमट्ठका [मट्ठक (सी. स्या. क.)] भीमरथस्स चापि;

कालिङ्गराजस्स च उग्गतस्स, सब्बेस वो कामरागो पहीनो’’.

८७.

‘‘एवमेतं परचित्तवेदि, सब्बेस नो कामरागो पहीनो;

करोहि ओकासमनुग्गहाय, यथा गतिं ते अभिसम्भवेम’’.

८८.

‘‘करोमि ओकासमनुग्गहाय, तथा हि वो कामरागो पहीनो;

फराथ कायं विपुलाय पीतिया, यथा गतिं मे अभिसम्भवेथ’’.

८९.

‘‘सब्बं करिस्साम तवानुसासनिं, यं यं तुवं वक्खसि भूरिपञ्ञ;

फराम कायं विपुलाय पीतिया, यथा गतिं ते अभिसम्भवेम’’.

९०.

‘‘कताय [कतायं (सी. पी.)] वच्छस्स किसस्स पूजा, गच्छन्तु भोन्तो इसयो साधुरूपा;

झाने रता होथ सदा समाहिता, एसा रती पब्बजितस्स सेट्ठा’’.

९१.

‘‘सुत्वान गाथा परमत्थसंहिता, सुभासिता इसिना पण्डितेन;

ते वेदजाता अनुमोदमाना, पक्कामु [पक्कमु (क.)] देवा देवपुरं यसस्सिनो.

९२.

‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता इसिना पण्डितेन;

यो कोचिमा अट्ठिकत्वा [अट्ठिं कत्वा (क.)] सुणेय्य, लभेथ पुब्बापरियं विसेसं;

लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे’’.

९३.

‘‘सालिस्सरो सारिपुत्तो, मेण्डिस्सरो च कस्सपो;

पब्बतो अनुरुद्धो च, कच्चायनो च देवलो [देविलो (स्या. क.)].

९४.

‘‘अनुसिस्सो च आनन्दो, किसवच्छो च कोलितो;

नारदो उदायी थेरो [नारदो पुण्णो मन्तानीपुत्तो (सी.)], परिसा बुद्धपरिसा;

सरभङ्गो लोकनाथो, एवं धारेथ जातक’’न्ति.

सरभङ्गजातकं दुतियं.

५२३. अलम्बुसाजातकं (३)

९५.

‘‘अथ ब्रवि ब्रहा इन्दो, वत्रभू जयतं पिता;

देवकञ्ञं पराभेत्वा, सुधम्मायं अलम्बुसं.

९६.

‘‘मिस्से देवा तं याचन्ति, तावतिंसा सइन्दका;

इसिप्पलोभने [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, इसिसिङ्गं अलम्बुसे.

९७.

‘‘पुरायं अम्हे अच्चेति [नाच्चेति (स्या. क.)], वत्तवा [वतवा (सी. स्या. पी.)] ब्रह्मचरियवा;

निब्बानाभिरतो वुद्धो [वद्धो (पी.), बुद्धो (स्या. क.)], तस्स मग्गानि आवर’’.

९८.

‘‘देवराज किमेव त्वं, ममेव तुवं सिक्खसि;

इसिप्पलोभने [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, सन्ति अञ्ञापि अच्छरा.

९९.

‘‘मादिसियो पवरा चेव, असोके नन्दने वने;

तासम्पि होतु परियायो, तापि यन्तु पलोभना’’ [पलोभिका (स्या. पी.)].

१००.

‘‘अद्धा हि सच्चं भणसि, सन्ति अञ्ञापि अच्छरा;

तादिसियो पवरा चेव, असोके नन्दने वने.

१०१.

‘‘न ता एवं पजानन्ति, पारिचरियं पुमं गता;

यादिसं त्वं पजानासि, नारि सब्बङ्गसोभने.

१०२.

‘‘त्वमेव गच्छ कल्याणि, इत्थीनं पवरा चसि;

तवेव वण्णरूपेन, सवसमानयिस्ससि’’ [वसमानापयिस्ससि (स्या.), वसमानामयिस्ससि (पी.), तं वसमानयिस्ससि (क.)].

१०३.

‘‘न वाहं न गमिस्सामि, देवराजेन पेसिता;

विभेमि चेतं आसादुं, उग्गतेजो हि ब्राह्मणो.

१०४.

‘‘अनेके निरयं पत्ता, इसिमासादिया जना;

आपन्ना मोहसंसारं, तस्मा लोमानि हंसये’’.

१०५.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितु [मिस्सेतु (सी. स्या. पी.)] मिच्छन्ती, इसिसिङ्गं अलम्बुसा.

१०६.

‘‘सा च तं वनमोगय्ह, इसिसिङ्गेन रक्खितं;

बिम्बजालकसञ्छन्नं, समन्ता अड्ढयोजनं.

१०७.

‘‘पातोव पातरासम्हि, उदण्हसमयं [उदयसमयं (स्या.), उदन्तसमयं (क.)] पति;

अग्गिट्ठं परिमज्जन्तं, इसिसिङ्गं उपागमि’’.

१०८.

‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका;

विचित्तहत्थाभरणा [विचित्तवत्थाभरणा (सी.)], आमुत्तमणिकुण्डला [आमुक्कमणिकुण्डला (?)].

१०९.

‘‘आदिच्चवण्णसङ्कासा, हेमचन्दनगन्धिनी;

सञ्ञतूरू महामाया, कुमारी चारुदस्सना.

११०.

‘‘विलग्गा [विलाका (सी. स्या. पी.)] मुदुका सुद्धा, पादा ते सुप्पतिट्ठिता;

गमना कामनीया [कमना कमनीया (सी. पी.)] ते, हरन्तियेव मे मनो.

१११.

‘‘अनुपुब्बाव ते ऊरू, नागनाससमूपमा;

विमट्ठा तुय्हं सुस्सोणी, अक्खस्स फलकं यथा.

११२.

‘‘उप्पलस्सेव किञ्जक्खा, नाभि ते साधु सण्ठिता;

पूरा कण्हञ्जनस्सेव, दूरतो पटिदिस्सति.

११३.

‘‘दुविधा जाता उरजा, अवण्टा साधु पच्चुदा;

पयोधरा अपतिता [अप्पतीता (सी. स्या. पी.)], अड्ढलाबुसमा थना.

११४.

‘‘दीघा कम्बुतलाभासा, गीवा एणेय्यका यथा;

पण्डरावरणा वग्गु, चतुत्थमनसन्निभा.

११५.

‘‘उद्धग्गा च अधग्गा च, दुमग्गपरिमज्जिता;

दुविजा नेलसम्भूता, दन्ता तव सुदस्सना.

११६.

‘‘अपण्डरा लोहितन्ता, जिञ्जूक [जिञ्जुक (सी. स्या. पी.)] फलसन्निभा;

आयता च विसाला च, नेत्ता तव सुदस्सना.

११७.

‘‘नातिदीघा सुसम्मट्ठा, कनकब्या [कनकग्गा (पी.)] समोचिता;

उत्तमङ्गरुहा तुय्हं, केसा चन्दनगन्धिका.

११८.

‘‘यावता कसिगोरक्खा, वाणिजानं [वणिजानं (पी.)] च या गति;

इसीनञ्च परक्कन्तं, सञ्ञतानं तपस्सिनं.

११९.

‘‘न ते समसमं पस्से, अस्मिं पथवि [पुथुवि (पी.)] मण्डले;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

१२०.

‘‘न पञ्हकालो भद्दन्ते, कस्सपेवं गते सति;

एहि सम्म रमिस्साम, उभो अस्माकमस्समे;

एहि तं उपगूहिस्सं [उपगुय्हिस्सं (स्या.)], रतीनं कुसलो भव’’.

१२१.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा’’.

१२२.

‘‘सो च वेगेन निक्खम्म, छेत्वा दन्धपरक्कमं [दन्धपदक्कमं (क.)];

तमुत्तमासु वेणीसु, अज्झप्पत्तो [अज्झापत्तो (पी.)] परामसि;

१२३.

‘‘तमुदावत्त कल्याणी, पलिस्सजि सुसोभना [सुसोभणी (स्या. क.)];

चवितम्हि [चवि तम्हा (स्या. क.)] ब्रह्मचरिया, यथा तं अथ तोसिता.

१२४.

‘‘मनसा अगमा इन्दं, वसन्तं नन्दने वने;

तस्सा सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो.

१२५.

‘‘पल्लङ्कं पहिणी खिप्पं, सोवण्णं सोपवाहनं;

सउत्तरच्छदपञ्ञासं, सहस्सपटियत्थतं [पटिकत्थतं (सी.)].

१२६.

‘‘तमेनं तत्थ धारेसि, उरे कत्वान सोभना;

यथा एकमुहुत्तंव, तीणि वस्सानि धारयि.

१२७.

‘‘विमदो तीहि वस्सेहि, पबुज्झित्वान ब्राह्मणो;

अद्दसासि हरित [हरी (पी.)] रुक्खे, समन्ता अग्गियायनं.

१२८.

‘‘नवपत्तवनं फुल्लं, कोकिलग्गणघोसितं;

समन्ता पविलोकेत्वा, रुदं अस्सूनि वत्तयि.

१२९.

‘‘न जुहे न जपे [जप्पे (क.)] मन्ते, अग्गिहुत्तं पहापितं;

को नु मे पारिचरियाय, पुब्बे चित्तं पलोभयि.

१३०.

‘‘अरञ्ञे मे विहरतो, यो मे तेजा ह सम्भुतं [सम्भतं (पी.)];

नानारत्नपरिपूरं, नावंव गण्हि अण्णवे’’.

१३१.

‘‘अहं ते पारिचरियाय, देवराजेन पेसिता;

अवधिं [अवधी (स्या. पी. क.)] चित्तं चित्तेन, पमादो [पमादा (स्या. पी.)] त्वं न बुज्झसि’’.

१३२.

‘‘इमानि किर मं तातो, कस्सपो अनुसासति;

कमलासदिसित्थियो [सरिसित्थियो (स्या. पी.)], तायो बुज्झेसि माणव.

१३३.

‘‘उरे गण्डायो बुज्झेसि, तायो बुज्झेसि माणव;

इच्चानुसासि मं तातो, यथा मं अनुकम्पको.

१३४.

‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स सासनं;

अरञ्ञे निम्मनुस्सम्हि, स्वज्ज झायामि [स्वाज्जज्झायामि (सी. पी.)] एकको.

१३५.

‘‘सोहं तथा करिस्सामि, धिरत्थु जीवितेन मे;

पुन वा तादिसो हेस्सं, मरणं मे भविस्सति’’.

१३६.

‘‘तस्स तेजं [तेजञ्च (सी. पी.)] वीरियञ्च, धितिं [धितिञ्च (पी.)] ञत्वा अवट्ठितं [सुवड्ढितं (सी.)];

सिरसा अग्गही पादे, इसिसिङ्गं अलम्बुसा.

१३७.

‘‘मा मे कुज्झ [कुज्झि (पी.)] महावीर, मा मे कुज्झ [कुज्झि (पी.)] महाइसे;

महा अत्थो मया चिण्णो, तिदसानं यसस्सिनं;

तया संकम्पितं आसि, सब्बं देवपुरं तदा’’.

१३८.

‘‘तावतिंसा च ये देवा, तिदसानञ्च वासवो;

त्वञ्च भद्दे सुखी होहि, गच्छ कञ्ञे यथासुखं’’.

१३९.

‘‘तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;

अञ्जलिं पग्गहेत्वान, तम्हा ठाना अपक्कमि.

१४०.

‘‘यो च तस्सासि पल्लङ्को, सोवण्णो सोपवाहनो;

सउत्तरच्छदपञ्ञासो, सहस्सपटियत्थतो;

तमेव पल्लङ्कमारुय्ह, अगा देवान सन्तिके.

१४१.

‘‘तमोक्कमिव आयन्तिं, जलन्तिं विज्जुतं यथा;

पतीतो सुमनो वित्तो, देविन्दो अददा वरं’’.

१४२.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

निसिप्पलोभिका [न इसिपलोभिका (स्या.), न इसिपलोभियं (पी.)] गच्छे, एतं सक्क वरं वरे’’ति.

अलम्बुसाजातकं ततियं.

५२४. सङ्खपालजातकं (४)

१४३.

‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे भवं पब्बजितो कुलम्हा;

कथं नु वित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञ’’ [सपञ्ञो (स्या.), सपञ्ञा (पी.)].

१४४.

‘‘सयं विमानं नरदेव दिस्वा, महानुभावस्स महोरगस्स;

दिस्वान पुञ्ञान महाविपाकं, सद्धायहं पब्बजितोम्हि राज’’.

१४५.

‘‘न कामकामा न भया न दोसा, वाचं मुसा पब्बजिता भणन्ति;

अक्खाहि मे पुच्छितो एतमत्थं, सुत्वान मे जायिहितिप्पसादो’’.

१४६.

‘‘वाणिज्ज [वणिज्ज (पी.)] रट्ठाधिप गच्छमानो, पथे अद्दसासिम्हि भोजपुत्ते [मिलाचपुत्ते (सी. पी.)];

पवद्धकायं उरगं महन्तं, आदाय गच्छन्ते पमोदमाने’’.

१४७.

‘‘सोहं समागम्म जनिन्द तेहि, पहट्ठलोमो अवचम्हि भीतो;

कुहिं अयं नीयति [निय्यति (क.)] भीमकायो, नागेन किं काहथ भोजपुत्ता.

१४८.

‘‘नागो अयं नीयति भोजनत्था [भोजनत्थं (सी. स्या. पी.)], पवद्धकायो उरगो महन्तो;

सादुञ्च थूलञ्च मुदुञ्च मंसं, न त्वं रसञ्ञासि विदेहपुत्त.

१४९.

‘‘इतो मयं गन्त्वा सकं निकेतं [निकेतनं (पी.)], आदाय सत्थानि विकोपयित्वा;

मंसानि भोक्खाम [भक्खाम (स्या.)] पमोदमाना, मयञ्हि वे सत्तवो पन्नगानं.

१५०.

‘‘सचे अयं नीयति भोजनत्था, पवद्धकायो उरगो महन्तो;

ददामि वो बलिबद्दानि [बलिवद्दानि (पी.)] सोळस, नागं इमं मुञ्चथ बन्धनस्मा.

१५१.

‘‘अद्धा हि नो भक्खो अयं मनापो, बहू च नो उरगा भुत्तपुब्बा [बहुं च नो उरगो भुत्तपुब्बो (क.)];

करोम ते तं वचनं अळार [आळार (क.) एवमुपरिपि], मित्तञ्च नो होहि विदेहपुत्त.

१५२.

‘‘तदस्सु ते बन्धना मोचयिंसु, यं नत्थुतो पटिमोक्कस्स पासे;

मुत्तो च सो बन्धना नागराजा, पक्कामि पाचीनमुखो मुहुत्तं.

१५३.

‘‘गन्त्वान पाचीनमुखो मुहुत्तं, पुण्णेहि नेत्तेहि पलोकयी मं;

तदास्सहं पिट्ठितो अन्वगच्छिं, दसङ्गुलिं अञ्जलिं पग्गहेत्वा.

१५४.

‘‘गच्छेव खो त्वं तरमानरूपो, मा तं अमित्ता पुनरग्गहेसुं;

दुक्खो हि लुद्देहि पुना समागमो, अदस्सनं भोजपुत्तान गच्छ.

१५५.

‘‘अगमासि सो रहदं विप्पसन्नं, नीलोभासं रमणीयं सुतित्थं;

समोततं [समोनतं (स्या. क.)] जम्बुहि वेतसाहि, पावेक्खि नित्तिण्णभयो पतीतो.

१५६.

‘‘सो तं पविस्स न चिरस्स नागो, दिब्बेन मे पातुरहुं जनिन्द;

उपट्ठही मं पितरंव पुत्तो, हदयङ्गमं कण्णसुखं भणन्तो.

१५७.

‘‘त्वं मेसि माता च पिता [पिता च (पी.)] अळार, अब्भन्तरो पाणददो सहायो;

सकञ्च इद्धिं पटिलाभकोस्मि [पटिलाभितोस्मि (पी.)], अळार पस्स मे निवेसनानि;

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’.

१५८.

‘‘तं भूमिभागेहि उपेतरूपं, असक्खरा चेव मुदू सुभा च;

नीचत्तिणा [नीचा तिणा (स्या. पी.)] अप्परजा च भूमि, पासादिका यत्थ जहन्ति सोकं.

१५९.

‘‘अनावकुला वेळुरियूपनीला, चतुद्दिसं अम्बवनं सुरम्मं;

पक्का च पेसी च फला सुफुल्ला, निच्चोतुका धारयन्ती फलानि.

१६०.

‘‘तेसं वनानं नरदेव मज्झे, निवेसनं भस्सरसन्निकासं;

रजतग्गळं सोवण्णमयं उळारं, ओभासती विज्जुरिवन्तलिक्खे.

१६१.

‘‘मणीमया सोण्णमया [सोवण्णमया (सी. स्या. पी.)] उळारा, अनेकचित्ता सततं सुनिम्मिता;

परिपूरा कञ्ञाहि अलङ्कताभि, सुवण्णकायूरधराहि राज.

१६२.

‘‘सो सङ्खपालो तरमानरूपो, पासादमारुय्ह अनोमवण्णो;

सहस्सथम्भं अतुलानुभावं, यत्थस्स भरिया महेसी अहोसि.

१६३.

‘‘एका च नारी तरमानरूपा, आदाय वेळुरियमयं महग्घं;

सुभं मणिं जातिमन्तूपपन्नं, अचोदिता आसनमब्भिहासि.

१६४.

‘‘ततो मं उरगो हत्थे गहेत्वा, निसीदयी पामुखआसनस्मिं;

इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरूनं.

१६५.

‘‘अञ्ञा च नारी तरमानरूपा, आदाय वारिं उपसङ्कमित्वा;

पादानि पक्खालयी मे जनिन्द, भरियाव [भरिया च (पी.)] भत्तू पतिनो पियस्स.

१६६.

‘‘अपरा च नारी तरमानरूपा, पग्गय्ह सोवण्णमयाय [सोवण्णमया (पी.)] पातिया;

अनेकसूपं विविधं वियञ्जनं, उपनामयी भत्त मनुञ्ञरूपं.

१६७.

‘‘तुरियेहि [तूरियेहि (क.)] मं भारत भुत्तवन्तं, उपट्ठहुं भत्तु मनो विदित्वा;

ततुत्तरिं [तदुत्तरिं (क.)] मं निपती महन्तं, दिब्बेहि कामेहि अनप्पकेहि.

१६८.

‘‘भरिया ममेता तिसता अळार, सब्बत्तमज्झा पदुमुत्तराभा;

अळार एतास्सु ते कामकारा, ददामि ते ता परिचारयस्सु.

१६९.

‘‘संवच्छरं दिब्बरसानुभुत्वा, तदास्सुहं [तदस्सहं (पी.)] उत्तरिमज्झभासिं [उत्तरि पच्चभासिं (सी. स्या.), उत्तरिं पच्चभासिं (पी.)];

नागस्सिदं किन्ति कथञ्च लद्धं, कथज्झगमासि विमानसेट्ठं’’.

१७०.

‘‘अधिच्च लद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

पुच्छामि तं [ते (पी.)] नागराजेतमत्थं, कथज्झगमासि विमानसेट्ठं’’.

१७१.

‘‘नाधिच्च लद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१७२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

अक्खाहि मे नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं’’.

१७३.

‘‘राजा अहोसिं मगधानमिस्सरो, दुय्योधनो नाम महानुभावो;

सो इत्तरं जीवितं संविदित्वा, असस्सतं विपरिणामधम्मं.

१७४.

‘‘अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं [अदासि (पी.)];

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१७५.

[अयं गाथा पी. पोत्थके नत्थि] ‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं [पदीपयं (स्या. क.)] यानमुपस्सयञ्च;

अच्छादनं सेय्यमथन्नपानं, सक्कच्च दानानि अदम्ह तत्थ [अयं गाथा पी. पोत्थके नत्थि].

१७६.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

तेनेव मे लद्धमिदं विमानं, पहूतभक्खं बहुअन्नपानं’’;

‘‘नच्चेहि गीतेहि चुपेतरूपं, चिरट्ठितिकं न च सस्सतायं.

१७७.

‘‘अप्पानुभावा तं महानुभावं, तेजस्सिनं हन्ति अतेजवन्तो;

किमेव दाठावुध किं पटिच्च, हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागच्छि वनिब्बकानं [वणिब्बकानं (सी.)].

१७८.

‘‘भयं नु ते अन्वगतं महन्तं, तेजो नु ते नान्वगं दन्तमूलं;

किमेव दाठावुध किं पटिच्च, किलेसमापज्जि वनिब्बकानं’’.

१७९.

‘‘न मे भयं अन्वगतं महन्तं, तेजो न सक्का मम तेहि हन्तुं [तेभिहन्तुं (स्या. क.)];

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि.

१८०.

‘‘चातुद्दसिं पञ्चदसिं अळार, उपोसथं निच्चमुपावसामि;

अथागमुं सोळस भोजपुत्ता, रज्जुं गहेत्वान दळ्हञ्च पासं.

१८१.

‘‘भेत्वान नासं अतिकस्स [अन्तकस्स (क.)] रज्जुं, नयिंसु मं सम्परिगय्ह लुद्दा;

एतादिसं दुक्खमहं तितिक्खं [तितिक्खिं (पी.)], उपोसथं अप्पटिकोपयन्तो’’.

१८२.

‘‘एकायने तं पथे अद्दसंसु, बलेन वण्णेन चुपेतरूपं;

सिरिया पञ्ञाय च भावितोसि, किं पत्थयं [किमत्थियं (सी. स्या. पी.)] नाग तपो करोसि.

१८३.

‘‘न पुत्तहेतू न धनस्स हेतु, न आयुनो चापि अळार हेतु;

मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि’’.

१८४.

‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;

सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि [पभासि (क.)].

१८५.

‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;

पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको’’.

१८६.

‘‘अळार नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा;

अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं’’.

१८७.

‘‘संवच्छरो मे वसतो [वुसितो (पी.)] तवन्तिके, अन्नेन पानेन उपट्ठितोस्मि;

आमन्तयित्वान पलेमि नाग, चिरप्पवुट्ठोस्मि [चिरप्पवुत्थो अस्मि (पी.)] अहं जनिन्द’’.

१८८.

‘‘पुत्ता च दारा अनुजीविनो च [च’नुजीविनो (स्या. पी.)], निच्चानुसिट्ठा उपतिट्ठते तं;

कच्चिन्नु तं नाभिसपित्थ [नाभिसंसित्थ (स्या. पी.)] कोचि, पियञ्हि मे दस्सनं तुय्हं [तुय्ह (पी.)] अळार’’.

१८९.

‘‘यथापि मातू च पितू अगारे, पुत्तो पियो पटिविहितो वसेय्य [सेय्यो (पी.)];

ततोपि मय्हं इधमेव सेय्यो, चित्तञ्हि ते नाग मयी पसन्नं’’.

१९०.

‘‘मणी ममं विज्जति लोहितङ्को [लोहितङ्गो (क.)], धनाहरो मणिरतनं उळारं;

आदाय त्वं [तं (पी.)] गच्छ सकं निकेतं, लद्धा धनं तं मणिमोस्सजस्सु’’.

१९१.

‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;

आदीनवं कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि राज.

१९२.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;

एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’.

१९३.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानि’’.

१९४.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.

सङ्खपालजातकं चतुत्थं.

५२५. चूळसुतसोमजातकं (५)

१९५.

‘‘आमन्तयामि निगमं, मित्तामच्चे परिस्सजे [पारिसज्जे (सी. स्या.)];

सिरस्मिं पलितं जातं, पब्बज्जं दानि रोचहं’’.

१९६.

‘‘अभुम्मे कथं नु भणसि, सल्लं मे देव उरसि कप्पेसि [कम्पेसि (पी.)];

सत्तसता ते भरिया, कथं नु ते ता भविस्सन्ति’’.

१९७.

‘‘पञ्ञायिहिन्ति एता, दहरा अञ्ञम्पि ता गमिस्सन्ति;

सग्गञ्चस्स पत्थयानो, तेन अहं पब्बजिस्सामि’’.

१९८.

‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते होमहं माता;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

१९९.

‘‘दुल्लद्धं मे आसि सुतसोम, यं तं अहं विजायिस्सं;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव’’.

२००.

‘‘को नामेसो धम्मो, सुतसोम का च नाम पब्बज्जा;

यं नो अम्हे जिण्णे, अनपेक्खो पब्बजसि देव.

२०१.

‘‘पुत्तापि तुय्हं बहवो, दहरा अप्पत्तयोब्बना;

मञ्जू तेपि [ते (सी. पी.)] तं अपस्सन्ता, मञ्ञे दुक्खं निगच्छन्ति’’.

२०२.

‘‘पुत्तेहि च मे एतेहि, दहरेहि अप्पत्तयोब्बनेहि;

मञ्जूहि सब्बेहिपि तुम्हेहि, चिरम्पि ठत्वा विनासभावो’’ [विनाभावो (सी. स्या. पी.)].

२०३.

‘‘छिन्नं नु तुय्हं हदयं, अदु ते [आदु (सी. पी.), आदू (स्या.)] करुणा च नत्थि अम्हेसु;

यं नो विकन्दन्तियो [विक्कन्दन्तियो (सी.)], अनपेक्खो पब्बजसि देव’’.

२०४.

‘‘न च मय्हं छिन्नं हदयं, अत्थि करुणापि मय्हं तुम्हेसु;

सग्गञ्च पत्थयानो, तेन अहं [तेनाहं (सी. स्या.), तेनमहं (पी.)] पब्बजिस्सामि’’.

२०५.

‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

२०६.

‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;

यं मे कुच्छिपटिसन्धिं [मं कुच्छिमतिं सन्तिं (पी.)], अनपेक्खो पब्बजसि देव.

२०७.

‘‘परिपक्को मे गब्भो, कुच्छिगतो याव नं विजायामि;

माहं एका विधवा, पच्छा दुक्खानि अद्दक्खिं’’.

२०८.

‘‘परिपक्को ते गब्भो, कुच्छिगतो इङ्घ त्वं [त्व (सी.), नं (पी.)] विजायस्सु;

पुत्तं अनोमवण्णं, तं हित्वा पब्बजिस्सामि’’.

२०९.

‘‘मा त्वं चन्दे रुदि, मा सोचि वनतिमिरमत्तक्खि;

आरोह वरपासादं [च पासादं (पी.)], अनपेक्खो अहं गमिस्सामि’’.

२१०.

‘‘को तं अम्म कोपेसि, किं रोदसि पेक्खसि च मं बाळ्हं;

कं अवज्झं घातेमि [घातेमि कं अवज्झं (पी.), तं अवज्झं घातेमि (क.)], ञातीनं उदिक्खमानानं’’.

२११.

‘‘न हि सो सक्का हन्तुं, विजितावी [जीवितावी (पी.)] यो मं तात कोपेसि;

पिता ते मं तात अवच, अनपेक्खो अहं गमिस्सामि’’.

२१२.

‘‘योहं पुब्बे निय्यामि, उय्यानं मत्तकुञ्जरे च योधेमि;

सुतसोमे पब्बजिते, कथं नु दानि करिस्सामि’’.

२१३.

‘‘मातुच्च [मातु च (सी. स्या.)] मे रुदन्त्या [रुदत्या (पी.)], जेट्ठस्स च भातुनो अकामस्स;

हत्थेपि ते गहेस्सं, न हि गच्छसि [गञ्छिसि (पी.)] नो अकामानं’’.

२१४.

‘‘उट्ठेहि त्वं धाति, इमं कुमारं रमेहि अञ्ञत्थ;

मा मे परिपन्थमकासि [मका (सी. पी.)], सग्गं मम पत्थयानस्स’’.

२१५.

‘‘यं नूनिमं ददेय्यं [जहेय्यं (पी.)] पभङ्करं, को नु मे इमिनात्थो [को नु मे इमिना अत्थो (सी. स्या.), को नु मे नत्थो (पी.)];

सुतसोमे पब्बजिते, किं नु मेनं करिस्सामि’’.

२१६.

‘‘कोसो च तुय्हं विपुलो, कोट्ठागारञ्च तुय्हं परिपूरं;

पथवी च तुय्हं विजिता, रमस्सु मा पब्बजि [पब्बजस्सु (सी.), पब्बज (पी.)] देव’’.

२१७.

‘‘कोसो च मय्हं विपुलो, कोट्ठागारञ्च मय्हं परिपूरं;

पथवी च मय्हं विजिता, तं हित्वा पब्बजिस्सामि’’.

२१८.

‘‘मय्हम्पि धनं पहूतं, सङ्खातुं [सङ्ख्यातुं (सी.)] नोपि देव सक्कोमि;

तं ते ददामि सब्बम्पि [तं देव ते ददामि सब्बम्पि (सी.), तं ते ददामि सब्बं (पी.)], रमस्सु मा पब्बजि देव’’.

२१९.

‘‘जानामि [जानामि ते (सी. स्या.)] धनं पहूतं, कुलवद्धन पूजितो तया चस्मि;

सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामि’’.

२२०.

‘‘उक्कण्ठितोस्मि बाळ्हं, अरति मं सोमदत्त आविसति [आवीसति (क.)];

बहुकापि [बहुका हि (सी. स्या.)] मे अन्तराया, अज्जेवाहं पब्बजिस्सामि’’.

२२१.

‘‘इदञ्च तुय्हं रुचितं, सुतसोम अज्जेव दानि त्वं पब्बज;

अहम्पि पब्बजिस्सामि, न उस्सहे तया विना अहं ठातुं’’.

२२२.

‘‘न हि सक्का पब्बजितुं, नगरे न हि पच्चति जनपदे च’’;

‘‘सुतसोमे पब्बजिते, कथं नु दानि करिस्साम’’.

२२३.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, न च पमज्जितुं कालो.

२२४.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, अन्धबाला [अथ बाला (सी. स्या. पी.)] पमज्जन्ति.

२२५.

‘‘ते वड्ढयन्ति निरयं, तिरच्छानयोनिञ्च पेत्तिविसयञ्च;

तण्हाय बन्धनबद्धा, वड्ढेन्ति असुरकायं’’.

२२६.

‘‘ऊहञ्ञते रजग्गं, अविदूरे पुब्बकम्हि च [पुप्फकम्हि च (सी. पी.)] पासादे;

मञ्ञे नो केसा छिन्ना, यसस्सिनो धम्मराजस्स’’.

२२७.

‘‘अयमस्स पासादो, सोवण्ण [सोवण्णो (पी.)] पुप्फमाल्यवीतिकिण्णो;

यहि [यम्हि (पी.)] मनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२२८.

‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२२९.

‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३०.

‘‘इदमस्स कूटागारं, सोवण्ण [सोवण्णं (पी.)] पुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३१.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३२.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३३.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३४.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३५.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३६.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३७.

‘‘इदमस्स पाटलिवनं [पाटलीवनं (सी.)], सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३८.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३९.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४०.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२४१.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४२.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन’’.

२४३.

‘‘राजा वो खो [राजा खो (सी. स्या. पी.)] पब्बजितो, सुतसोमो रज्जं इमं पहत्वान [पहन्त्वान (स्या. क.)];

कासायवत्थवसनो, नागोव एकको [एककोव (सी.)] चरति’’.

२४४.

‘‘मास्सु पुब्बे रतिकीळितानि, हसितानि च अनुस्सरित्थ [अनुस्सरित्थो (पी.)];

मा वो कामा हनिंसु, रम्मं हि [सुरम्मञ्हि (स्या. क.)] सुदस्सनं [सुदस्सनं नाम (सी.)] नगरं.

२४५.

‘‘मेत्तचित्तञ्च [मेत्तञ्च (पी.)] भावेथ, अप्पमाणं दिवा च रत्तो च;

अगच्छित्थ [अथ गञ्छित्थ (सी. स्या. पी.)] देवपुर, आवासं पुञ्ञकम्मिन’’न्ति [पुञ्ञकम्मानन्ति (पी.)].

चूळसुतसोमजातकं पञ्चमं.

चत्तालीसनिपातं निट्ठितं.

तस्सुद्दानं –

सुवपण्डितजम्बुककुण्डलिनो, वरकञ्ञमलम्बुसजातकञ्च;

पवरुत्तमसङ्खसिरीव्हयको, सुतसोमअरिन्धमराजवरो.

१८. पण्णासनिपातो

५२६. निळिनिकाजातकं (१)

.

‘‘उद्दय्हते [उड्डय्हते (सी. पी.)] जनपदो, रट्ठञ्चापि विनस्सति;

एहि निळिनिके [निळिके (सी. स्या. पी.), एवमुपरिपि] गच्छ, तं मे ब्राह्मणमानय’’.

.

‘‘नाहं दुक्खक्खमा राज, नाहं अद्धानकोविदा;

कथं अहं गमिस्सामि, वनं कुञ्जरसेवितं’’.

.

‘‘फीतं जनपदं गन्त्वा, हत्थिना च रथेन च;

दारुसङ्घाटयानेन, एवं गच्छ निळिनिके.

.

‘‘हत्थिअस्सरथे पत्ती, गच्छेवादाय खत्तिये;

तवेव वण्णरूपेन, वसं तमानयिस्ससि’’.

.

‘‘कदलीधजपञ्ञाणो, आभुजीपरिवारितो;

एसो पदिस्सति रम्मो, इसिसिङ्गस्स अस्समो.

.

‘‘एसो अग्गिस्स सङ्खातो, एसो धूमो पदिस्सति;

मञ्ञे नो अग्गिं हापेति, इसिसिङ्गो महिद्धिको’’.

.

‘‘तञ्च दिस्वान आयन्तिं, आमुत्तमणिकुण्डलं;

इसिसिङ्गो पाविसि भीतो, अस्समं पण्णछादनं.

.

‘‘अस्समस्स च सा द्वारे, गेण्डुकेनस्स [भेण्डुकेनस्स (सी. पी.)] कीळति;

विदंसयन्ती अङ्गानि, गुय्हं पकासितानि च.

.

‘‘तञ्च दिस्वान कीळन्तिं, पण्णसालगतो जटी;

अस्समा निक्खमित्वान, इदं वचनमब्रवि.

१०.

‘‘अम्भो को नाम सो रुक्खो, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न तं ओहाय गच्छति’’.

११.

‘‘अस्समस्स मम [मं (सी.)] ब्रह्मे, समीपे गन्धमादने;

बहवो [पब्बते (सी.)] तादिसा रुक्खा, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न मं ओहाय गच्छति’’.

१२.

‘‘एतू [एतु (सी. स्या. क.)] भवं अस्समिमं अदेतु, पज्जञ्च भक्खञ्च पटिच्छ दम्मि;

इदमासनं अत्र भवं निसीदतु, इतो भवं मूलफलानि भुञ्जतु’’ [खादतु (सी.)].

१३.

‘‘किं ते इदं ऊरूनमन्तरस्मिं, सुपिच्छितं कण्हरिवप्पकासति;

अक्खाहि मे पुच्छितो एतमत्थं, कोसे नु ते उत्तमङ्गं पविट्ठं’’.

१४.

‘‘अहं वने मूलफलेसनं चरं, आसादयिं [अस्सादयिं (क.)] अच्छं सुघोररूपं;

सो मं पतित्वा सहसाज्झपत्तो, पनुज्ज मं अब्बहि [अब्बुहि (स्या. क.)] उत्तमङ्गं.

१५.

‘‘स्वायं वणो खज्जति कण्डुवायति, सब्बञ्च कालं न लभामि सातं;

पहो भवं कण्डुमिमं विनेतुं, कुरुतं भवं याचितो ब्राह्मणत्थं’’.

१६.

‘‘गम्भीररूपो ते वणो सलोहितो, अपूतिको वणगन्धो [पक्कगन्धो (सी.), पन्नगन्धो (स्या. पी.)] महा च;

करोमि ते किञ्चि कसाययोगं, यथा भवं परमसुखी भवेय्य’’.

१७.

‘‘न मन्तयोगा न कसाययोगा, न ओसधा ब्रह्मचारि [ब्रह्मचारी (सी. स्या. पी.)] कमन्ति;

घट्टे मुदुकेन [यं ते मुदु तेन (सी.), यं ते मुदू तेन (पी.)] विनेहि कण्डुं [कण्डुकं (पी.)], यथा अहं परमसुखी भवेय्यं’’.

१८.

‘‘इतो नु भोतो कतमेन अस्समो, कच्चि भवं अभिरमसि [अभिरमसी (पी.)] अरञ्ञे;

कच्चि नु ते [कच्चि ते (पी.)] मूलफलं पहूतं, कच्चि भवन्तं न विहिंसन्ति वाळा’’.

१९.

‘‘इतो उजुं उत्तरायं दिसायं, खेमानदी हिमवता पभावी [पभाति (सी. पी.)];

तस्सा तीरे अस्समो मय्ह रम्मो, अहो भवं अस्समं मय्हं पस्से.

२०.

‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;

समन्ततो किम्पुरिसाभिगीतं, अहो भवं अस्समं मय्हं पस्से.

२१.

‘‘ताला च मूला च फला च मेत्थ, वण्णेन गन्धेन उपेतरूपं;

तं भूमिभागेहि उपेतरूपं, अहो भवं अस्समं मय्हं पस्से.

२१.

‘‘फला च मूला च पहूतमेत्थ, वण्णेन गन्धेन रसेनुपेता;

आयन्ति च लुद्दका तं पदेसं, मा मे ततो मूलफलं अहासुं’’.

२३.

‘‘पिता ममं मूलफलेसनं गतो, इदानि आगच्छति सायकाले;

उभोव गच्छामसे अस्समं तं, याव पिता मूलफलतो एतु’’.

२४.

‘‘अञ्ञे बहू इसयो साधुरूपा, राजीसयो अनुमग्गे वसन्ति;

ते येव पुच्छेसि ममस्समं तं, ते तं नयिस्सन्ति ममं सकासे’’.

२५.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो [हासितो (सी. स्या.)], किं नु मन्दोव झायसि.

२६.

‘‘भिन्नानि कट्ठानि हुतो च अग्गि, तपनीपि ते समिता ब्रह्मचारी [ब्रह्मचारि (?)];

पीठञ्च मय्हं उदकञ्च होति, रमसि तुवं [त्वं (सी.)] ब्रह्मभूतो पुरत्था.

२७.

‘‘अभिन्नकट्ठोसि अनाभतोदको, अहापितग्गीसि [अहापितग्गीपि (क.)] असिद्धभोजनो [असिट्ठभोजनो (क.)];

न मे तुवं आलपसी ममज्ज, नट्ठं नु किं चेतसिकञ्च दुक्खं’’.

२८.

‘‘इधागमा जटिलो ब्रह्मचारी, सुदस्सनेय्यो सुतनू विनेति;

नेवातिदीघो न पनातिरस्सो, सुकण्हकण्हच्छदनेहि भोतो.

२९.

‘‘अमस्सुजातो अपुराणवण्णी, आधाररूपञ्च पनस्स कण्ठे;

द्वे यमा [द्वे पस्स (सी.), द्वास्स (पी.)] गण्डा उरेसु जाता, सुवण्णतिन्दुकनिभा [सुवण्णपिन्दूपनिभा (सी.), सुवण्णतिण्डुसन्निभा (स्या.), सोवन्नपिण्डूपनिभा (पी.)] पभस्सरा.

३०.

‘‘मुखञ्च तस्स भुसदस्सनेय्यं, कण्णेसु लम्बन्ति च कुञ्चितग्गा;

ते जोतरे चरतो माणवस्स, सुत्तञ्च यं संयमनं जटानं.

३१.

‘‘अञ्ञा च तस्स संयमानि [संयमनी (सी. पी.)] चतस्सो, नीला पीता [नीलापि ता (पी.)] लोहितिका [लोहितका (स्या. पी. क.)] च सेता;

ता पिंसरे [संसरे (सी. स्या.)] चरतो माणवस्स, तिरिटि [चिरीटि (सी. पी.)] सङ्घारिव पावुसम्हि.

३२.

‘‘न मिखलं मुञ्जमयं धारेति, न सन्थरे [सन्तचे (सी.), सन्तचं (पी.), सन्तरे (क.)] नो पन पब्बजस्स;

ता जोतरे जघनन्तरे [जघनवरे (सी. पी.)] विलग्गा, सतेरता विज्जुरिवन्तलिक्खे.

३३.

‘‘अखीलकानि च अवण्टकानि, हेट्ठा नभ्या कटिसमोहितानि;

अघट्टिता निच्चकीळं करोन्ति, हं तात किंरुक्खफलानि तानि.

३४.

‘‘जटा च तस्स भुसदस्सनेय्या, परोसतं वेल्लितग्गा सुगन्धा;

द्वेधा सिरो साधु विभत्तरूपो, अहो नु खो मय्ह तथा जटास्सु.

३५.

‘‘यदा च सो पकिरति ता जटायो, वण्णेन गन्धेन उपेतरूपा;

नीलुप्पलं वातसमेरितंव, तथेव संवाति पनस्समो अयं.

३६.

‘‘पङ्को च तस्स भुसदस्सनेय्यो, नेतादिसो यादिसो मय्हं काये [कायो (सी. स्या. पी.)];

सो वायती एरितो मालुतेन, वनं यथा अग्गगिम्हे सुफुल्लं.

३७.

‘‘निहन्ति सो रुक्खफलं पथब्या, सुचित्तरूपं रुचिरं दस्सनेय्यं;

खित्तञ्च तस्स पुनरेति हत्थं, हं तात किंरुक्खफलं नु खो तं.

३८.

‘‘दन्ता च तस्स भुसदस्सनेय्या, सुद्धा समा सङ्खवरूपपन्ना;

मनो पसादेन्ति विवरियमाना, न हि [न ह (सी. पी.)] नून सो साकमखादि तेहि.

३९.

‘‘अकक्कसं अग्गळितं मुहुं मुदुं, उजुं अनुद्धतं अचपलमस्स भासितं;

रुदं मनुञ्ञं करवीकसुस्सरं, हदयङ्गमं रञ्जयतेव मे मनो.

४०.

‘‘बिन्दुस्सरो नातिविसट्ठवाक्यो [नातिविस्सट्ठवाक्यो (सी. स्या. पी.)], न नून सज्झायमतिप्पयुत्तो;

इच्छामि भो [खो (सी. स्या. पी.)] तं पुनदेव दट्ठुं, मित्तो हि [मित्तं हि (सी. स्या. पी.)] मे माणवोहु [माणवाहु (सी. स्या.), माणवाहू (पी.)] पुरत्था.

४१.

‘‘सुसन्धि सब्बत्थ विमट्ठिमं वणं, पुथू [पुथुं (पी.), पुथु (क.)] सुजातं खरपत्तसन्निभं;

तेनेव मं उत्तरियान माणवो, विवरितं ऊरुं जघनेन पीळयि.

४२.

‘‘तपन्ति आभन्ति विरोचरे च, सतेरता विज्जुरिवन्तलिक्खे;

बाहा मुदू अञ्जनलोमसादिसा, विचित्रवट्टङ्गुलिकास्स सोभरे.

४३.

‘‘अकक्कसङ्गो न च दीघलोमो, नखास्स दीघा अपि लोहितग्गा;

मुदूहि बाहाहि पलिस्सजन्तो, कल्याणरूपो रमयं [रमय्हं (क.)] उपट्ठहि.

४४.

‘‘दुमस्स तूलूपनिभा पभस्सरा, सुवण्णकम्बुतलवट्टसुच्छवी;

हत्था मुदू तेहि मं संफुसित्वा, इतो गतो तेन मं दहन्ति तात.

४५.

‘‘न नून [न ह नून (सी. पी.)] सो खारिविधं अहासि, न नून सो कट्ठानि सयं अभञ्जि;

न नून सो हन्ति दुमे कुठारिया [कुधारिया (क.)], न हिस्स [न पिस्स (सी. स्या. पी.)] हत्थेसु खिलानि अत्थि.

४६.

‘‘अच्छो च खो तस्स वणं अकासि, सो मंब्रवि सुखितं मं करोहि;

ताहं करिं तेन ममासि सोख्यं, सो चब्रवि सुखितोस्मीति ब्रह्मे.

४७.

‘‘अयञ्च ते मालुवपण्णसन्थता, विकिण्णरूपाव मया च तेन च;

किलन्तरूपा उदके रमित्वा, पुनप्पुनं पण्णकुटिं वजाम.

४८.

‘‘न मज्ज मन्ता पटिभन्ति तात, न अग्गिहुत्तं नपि यञ्ञतन्तं [यञ्ञतन्त्रं (सी.), यञ्ञं तत्र (पी. क.), यञ्ञतत्र (स्या.)];

न चापि ते मूलफलानि भुञ्जे, याव न पस्सामि तं ब्रह्मचारिं.

४९.

‘‘अद्धा पजानासि तुवम्पि तात, यस्सं दिसं [दिसायं (स्या. पी. क.)] वसते ब्रह्मचारी;

तं मं दिसं पापय तात खिप्पं, मा ते अहं अमरिमस्समम्हि.

५०.

‘‘विचित्रफुल्लं [विचित्रपुप्फं (सी. पी.)] हि वनं सुतं मया, दिजाभिघुट्ठं दिजसङ्घसेवितं;

तं मं वनं पापय तात खिप्पं, पुरा ते पाणं विजहामि अस्समे’’.

५१.

‘‘इमस्माहं जोतिरसे वनम्हि, गन्धब्बदेवच्छरसङ्घसेविते;

इसीनमावासे सनन्तनम्हि, नेतादिसं अरतिं पापुणेथ.

५२.

‘‘भवन्ति मित्तानि अथो न होन्ति, ञातीसु मित्तेसु करोन्ति पेमं;

अयञ्च जम्मो किस्स वा निविट्ठो, यो नेव जानाति कुतोम्हि आगतो.

५३.

‘‘संवासेन हि मित्तानि, सन्धियन्ति [सन्धीयन्ति (सी. पी.)] पुनप्पुनं;

स्वेव मित्तो [सा च मेत्ति (पी.)] असंगन्तु, असंवासेन जीरति.

५४.

‘‘सचे तुवं दक्खसि ब्रह्मचारिं, सचे तुवं सल्लपे [सल्लपि (सी.)] ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, तपोगुणं खिप्पमिमं पहिस्ससि [पहस्ससि (सी. स्या. पी.)].

५५.

‘‘पुनपि [पुनप्पि (पी.)] चे दक्खसि ब्रह्मचारिं, पुनपि [पुनप्पि (पी.)] चे सल्लपे ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, उस्मागतं खिप्पमिमं पहिस्ससि.

५६.

‘‘भूतानि हेतानि [एतानि (पी.)] चरन्ति तात, विरूपरूपेन मनुस्सलोके;

न तानि सेवेथ नरो सपञ्ञो, आसज्ज नं नस्सति ब्रह्मचारी’’ति.

निळिनिकाजातकं [नळिनीजातकं (सी.), नळिनिजातकं (पी.)] पठमं.

५२७. उम्मादन्तीजातकं (२)

५७.

‘‘निवेसनं कस्स नुदं सुनन्द, पाकारेन पण्डुमयेन गुत्तं;

का दिस्सति अग्गिसिखाव दूरे, वेहायसं [वेहासयं (सी. पी.)] पब्बतग्गेव अच्चि.

५८.

‘‘धीता न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स सुनन्द होति, सुणिसा न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स अथोपि भरिया;

अक्खाहि मे खिप्पमिधेव पुट्ठो, अवावटा यदि वा अत्थि भत्ता’’.

५९.

‘‘अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च अथोपि अस्सा;

तवेव सो पुरिसो भूमिपाल, रत्तिन्दिवं अप्पमत्तो तवत्थे.

६०.

‘‘इद्धो च फीतो च सुवड्ढितो [सुबाळ्हिको (पी.)] च, अमच्चो च ते अञ्ञतरो जनिन्द;

तस्सेसा भरियाभिपारकस्स [अहिपारकस्स (सी. पी.), अभिपादकस्स (क.)], उम्मादन्ती [उम्मादन्तीति (क.)] नामधेय्येन राज’’.

६१.

‘‘अम्भो अम्भो नाममिदं इमिस्सा, मत्या च पेत्या च कतं सुसाधु;

तदा [तथा (सी. स्या. पी.)] हि मय्हं अवलोकयन्ती, उम्मत्तकं उम्मदन्ती अकासि’’.

६२.

‘‘या पुण्णमासे [पुण्णमाये (क.)] मिगमन्दलोचना, उपाविसि पुण्डरीकत्तचङ्गी;

द्वे पुण्णमायो तदहू अमञ्ञहं, दिस्वान पारावतरत्तवासिनिं.

६३.

‘‘अळारपम्हेहि सुभेहि वग्गुभि, पलोभयन्ती मं यदा उदिक्खति;

विजम्भमाना हरतेव मे मनो, जाता वने किम्पुरिसीव पब्बते.

६४.

‘‘तदा हि ब्रहती सामा, आमुत्तमणिकुण्डला;

एकच्चवसना नारी, मिगी भन्तावुदिक्खति.

६५.

‘‘कदास्सु मं तम्बनखा सुलोमा, बाहामुदू चन्दनसारलित्ता;

वट्टङ्गुली सन्नतधीरकुत्तिया, नारी उपञ्ञिस्सति सीसतो सुभा.

६६.

‘‘कदास्सु मं कञ्चनजालुरच्छदा, धीता तिरीटिस्स विलग्गमज्झा;

मुदूहि बाहाहि पलिस्सजिस्सति, ब्रहावने जातदुमंव मालुवा.

६७.

‘‘कदास्सु [कदास्सु मं (स्या. क.)] लाखारसरत्तसुच्छवी, बिन्दुत्थनी पुण्डरीकत्तचङ्गी;

मुखं मुखेन उपनामयिस्सति, सोण्डोव सोण्डस्स सुराय थालं.

६८.

‘‘यदाद्दसं [यथाद्दसं (पी.)] तं तिट्ठन्तिं, सब्बभद्दं [सब्बगत्तं (सी. स्या. पी.)] मनोरमं;

ततो सकस्स चित्तस्स, नावबोधामि कञ्चिनं [किञ्चिनं (क.), किञ्चनं (पी.)].

६९.

‘‘उम्मादन्तिमहं दट्ठा [दिट्ठा (सी. स्या. पी. क.)], आमुत्तमणिकुण्डलं;

न सुपामि दिवारत्तिं, सहस्संव पराजितो.

७०.

‘‘सक्को चे [च (सी. पी.)] मे वरं दज्जा, सो च लब्भेथ मे वरो;

एकरत्तं द्विरत्तं [दिरत्तं (पी.)] वा, भवेय्यं अभिपारको;

उम्मादन्त्या रमित्वान, सिविराजा ततो सियं’’ [सिया (स्या. पी.)].

७१.

‘‘भूतानि मे भूतपती नमस्सतो, आगम्म यक्खो इदमेतदब्रवि;

रञ्ञो मनो उम्मदन्त्या निविट्ठो, ददामि ते तं परिचारयस्सु’’.

७२.

‘‘पुञ्ञा विधंसे अमरो न चम्हि, जनो च मे पापमिदञ्च [पापमिदन्ति (सी. पी.)] जञ्ञा;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

७३.

‘‘जनिन्द नाञ्ञत्र तया मया वा, सब्बापि कम्मस्स कतस्स जञ्ञा;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

७४.

‘‘यो पापकं कम्म करं मनुस्सो, सो मञ्ञति मायिद [मायिध (क.)] मञ्ञिंसु अञ्ञे;

पस्सन्ति भूतानि करोन्तमेतं, युत्ता च ये होन्ति नरा पथब्या.

७५.

‘‘अञ्ञो नु ते कोचि [कोध (पी.)] नरो पथब्या, सद्धेय्य [सद्दहेय्य (सी.)] लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

७६.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

गच्छेव त्वं उम्मदन्तिं भदन्ते, सीहोव सेलस्स गुहं उपेति’’.

७७.

‘‘न पीळिता अत्तदुखेन धीरा, सुखप्फलं कम्म परिच्चजन्ति;

सम्मोहिता वापि सुखेन मत्ता, न पापकम्मञ्च [पापकं कम्म (पी.)] समाचरन्ति’’.

७८.

‘‘तुवञ्हि माता च पिता च मय्हं, भत्ता पती पोसको देवता च;

दासो अहं तुय्ह सपुत्तदारो, यथासुखं सामि [सिब्ब (सी.), सीवि (स्या.)] करोहि कामं’’.

७९.

‘‘यो इस्सरोम्हीति करोति पापं, कत्वा च सो नुत्तसते [नुत्तपते (पी.)] परेसं;

न तेन सो जीवति दीघमायु [दीघमायुं (सी. स्या.)], देवापि पापेन समेक्खरे नं.

८०.

‘‘अञ्ञातकं सामिकेही पदिन्नं, धम्मे ठिता ये पटिच्छन्ति दानं;

पटिच्छका दायका चापि तत्थ, सुखप्फलञ्ञेव करोन्ति कम्मं’’.

८१.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

८२.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

८३.

‘‘यो अत्तदुक्खेन परस्स दुक्खं, सुखेन वा अत्तसुखं दहाति;

यथेविदं मय्ह तथा परेसं, यो [सो (पी.)] एवं जानाति [पजानाति (क.)] स वेदि धम्मं.

८४.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

८५.

‘‘जनिन्द जानासि पिया ममेसा, न सा ममं अप्पिया भूमिपाल;

पियेन ते दम्मि पियं जनिन्द, पियदायिनो देव पियं लभन्ति’’.

८६.

‘‘सो नूनाहं वधिस्सामि, अत्तानं कामहेतुकं;

न हि धम्मं अधम्मेन, अहं वधितुमुस्सहे’’.

८७.

‘‘सचे तुवं मय्ह सतिं [सन्ति (क.)] जनिन्द, न कामयासि नरवीर सेट्ठ;

चजामि नं सब्बजनस्स सिब्या [सिब्ब (सी. पी.), मज्झे (स्या.)], मया पमुत्तं ततो अव्हयेसि [अव्हयासि (क.)] नं’’.

८८.

‘‘अदूसियं चे अभिपारक त्वं, चजासि कत्ते अहिताय त्यस्स;

महा च ते उपवादोपि अस्स, न चापि त्यस्स नगरम्हि पक्खो’’.

८९.

‘‘अहं सहिस्सं उपवादमेतं, निन्दं पसंसं गरहञ्च सब्बं;

ममेतमागच्छतु भूमिपाल, यथासुखं सिवि [सिब्ब (सी. पी.)] करोहि कामं’’.

९०.

‘‘यो नेव निन्दं न पनप्पसंसं, आदियति गरहं नोपि पूजं;

सिरी च लक्खी च अपेति तम्हा, आपो सुवुट्ठीव यथा थलम्हा’’.

९१.

‘‘यं किञ्चि दुक्खञ्च सुखञ्च एत्तो, धम्मातिसारञ्च मनोविघातं;

उरसा अहं पच्चुत्तरिस्सामि [पटिच्छिस्सामि (सी. स्या.), पच्चुपदिस्सामि (पी.)] सब्बं, पथवी यथा थावरानं तसानं’’.

९२.

‘‘धम्मातिसारञ्च मनोविघातं, दुक्खञ्च निच्छामि अहं परेसं;

एकोविमं हारयिस्सामि भारं, धम्मे ठितो किञ्चि अहापयन्तो’’.

९३.

‘‘सग्गूपगं पुञ्ञकम्मं जनिन्द, मा मे तुवं अन्तरायं अकासि;

ददामि ते उम्मदन्तिं पसन्नो, राजाव यञ्ञे धनं ब्राह्मणानं’’.

९४.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

निन्देय्यु देवा पितरो च सब्बे, पापञ्च पस्सं अभिसम्परायं’’.

९५.

‘‘न हेतधम्मं सिविराज वज्जुं, सनेगमा जानपदा च सब्बे;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

९६.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि’’.

९७.

‘‘आहुनेय्यो मेसि हितानुकम्पी, धाता विधाता चसि कामपालो;

तयी हुता राज महप्फला हि [महप्फला हि मे (पी.)], कामेन मे उम्मदन्तिं पटिच्छ’’.

९८.

‘‘अद्धा हि सब्बं अभिपारक त्वं, धम्मं अचारी मम कत्तुपुत्त;

अञ्ञो नु ते को इध सोत्थिकत्ता, द्विपदो नरो अरुणे जीवलोके’’.

९९.

‘‘तुवं नु सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू [धम्मगुत्तो (सी.)] धम्मविदू सुमेधो;

सो धम्मगुत्तो चिरमेव जीव, धम्मञ्च मे देसय धम्मपाल’’.

१००.

‘‘तदिङ्घ अभिपारक, सुणोहि वचनं मम;

धम्मं ते देसयिस्सामि, सतं आसेवितं अहं.

१०१.

‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखं.

१०२.

‘‘अक्कोधनस्स विजिते, ठितधम्मस्स राजिनो;

सुखं मनुस्सा आसेथ, सीतच्छायाय सङ्घरे.

१०३.

‘‘न चाहमेतं अभिरोचयामि, कम्मं असमेक्खकतं असाधु;

ये वापि ञत्वान सयं करोन्ति, उपमा इमा मय्हं तुवं सुणोहि.

१०४.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

१०५.

‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१०६.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

१०७.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१०८.

‘‘न चापाहं अधम्मेन, अमरत्तमभिपत्थये;

इमं वा पथविं सब्बं, विजेतुं अभिपारक.

१०९.

‘‘यञ्हि किञ्चि मनुस्सेसु, रतनं इध विज्जति;

गावो दासो हिरञ्ञञ्च, वत्थियं हरिचन्दनं.

११०.

‘‘अस्सित्थियो [अस्सित्थियो च (सी.)] रतनं मणिकञ्च, यञ्चापि मे चन्दसूरिया अभिपालयन्ति;

न तस्स हेतु विसमं चरेय्यं, मज्झे सिवीनं उसभोम्हि जातो.

१११.

‘‘नेता हिता [नेताभि ता (सी.)] उग्गतो रट्ठपालो, धम्मं सिवीनं अपचायमानो;

सो धम्ममेवानुविचिन्तयन्तो, तस्मा सके चित्तवसे न वत्तो’’.

११२.

‘‘अद्धा तुवं महाराज, निच्चं अब्यसनं सिवं;

करिस्ससि चिरं रज्जं, पञ्ञा हि तव तादिसी.

११३.

‘‘एतं ते अनुमोदाम, यं धम्मं नप्पमज्जसि;

धम्मं पमज्ज खत्तियो, रट्ठा [ठाना (सी.)] चवति इस्सरो.

११४.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११५.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय…पे….

११६.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय…पे….

११७.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च…पे….

११८.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे….

११९.

‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च…पे….

१२०.

‘‘धम्मं चर महाराज, समणब्राह्मणेसु च…पे….

१२१.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय…पे….

१२२.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२३.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

उम्मादन्तीजातकं दुतियं.

५२८. महाबोधिजातकं (३)

१२४.

‘‘किं नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;

किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;

तरमानरूपोहासि [गण्हासि (सी. स्या. पी.)], किं नु पत्थयसे दिसं’’.

१२५.

‘‘द्वादसेतानि वस्सानि, वुसितानि तवन्तिके;

नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.

१२६.

‘‘स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;

तव सुत्वा सभरियस्स, वीतसद्धस्स मं पति’’.

१२७.

‘‘अहु एस कतो दोसो, यथा भाससि ब्राह्मण;

एस भिय्यो पसीदामि, वस ब्राह्मण मागमा’’.

१२८.

‘‘सब्बसेतो पुरे आसि, ततोपि सबलो अहु;

सब्बलोहितको दानि, कालो पक्कमितुं मम.

१२९.

‘‘अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;

पुरा निद्धमना होति, सयमेव वजामहं.

१३०.

‘‘वीतसद्धं न सेवेय्य, उदपानंवनोदकं;

सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.

१३१.

‘‘पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;

पसन्नं पयिरुपासेय्य, रहदं वुदकत्थिको.

१३२.

‘‘भजे भजन्तं पुरिसं, अभजन्तं न भज्जये [भाजये (पी.)];

असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति [भाजति (पी.)].

१३३.

‘‘यो भजन्तं न भजति, सेवमानं न सेवति;

स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.

१३४.

‘‘अच्चाभिक्खणसंसग्गा, असमोसरणेन च;

एतेन मित्ता जीरन्ति, अकाले याचनाय च.

१३५.

‘‘तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;

कालेन याचं याचेय्य, एवं मित्ता न जीयरे [जीररे (स्या. पी.)].

१३६.

‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’.

१३७.

‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं [परिचारिकानं सत्तानं (सी. स्या. पी.)], वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियायं’’.

१३८.

‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हं वापि [तुम्हञ्चापि (सी.), तुय्हञ्चापि (पी.)] महाराज, मय्हं वा [अम्हं वा (सी.), मय्हञ्च (पी.)] रट्ठवद्धन;

अप्पेव नाम पस्सेम, अहोरत्तानमच्चये’’.

१३९.

‘‘उदीरणा चे संगत्या, भावाय मनुवत्तति;

अकामा अकरणीयं वा, करणीयं वापि कुब्बति;

आकामाकरणीयम्हि, क्विध पापेन लिप्पति [लिम्पति (स्या. क.)].

१४०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया [विजानिय (सी. स्या. पी.)];

मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४२.

‘‘इस्सरो सब्बलोकस्स, सचे कप्पेति जीवितं;

इद्धिं [इद्धि (पी. क.)] ब्यसनभावञ्च, कम्मं कल्याणपापकं;

निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.

१४३.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४४.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४५.

‘‘सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;

पोराणकं कतं पापं, तमेसो मुच्चते [मुञ्चते (सी. स्या.)] इणं;

पोराणकइणमोक्खो, क्विध पापेन लिप्पति.

१४६.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४७.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४८.

‘‘चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;

यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;

इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.

१४९.

उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;

उच्छिज्जमाने लोकस्मिं, क्विध पापेन लिप्पति.

१५०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१५१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१५२.

‘‘आहु खत्तविदा [खत्तविधा (सी. स्या. पी.)] लोके, बाला पण्डितमानिनो.

मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;

हनेय्य पुत्त [पुत्ते च (पी.)] दारे च, अत्थो चे तादिसो सिया.

१५३.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभी (पी.)] हि पापको.

१५४.

‘‘अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे [अब्भहे (स्या. क.)];

अत्थो मे सम्बलेनापि, सुहतो वानरो मया.

१५५.

[अयं गाथा सीहळपोत्थके नत्थि] ‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया [अयं गाथा सीहळपोत्थके नत्थि].

१५६.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो.

१५७.

‘‘अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;

पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.

१५८.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो [दुक्कटो (सी.)] कटुकुद्रयो.

१५९.

‘‘उरब्भरूपेन वकस्सु [बकासु (सी. स्या.), वकासु (पी.)] पुब्बे, असंकितो अजयूथं उपेति;

हन्त्वा उरणिं अजिकं [अजियं (सी. स्या. पी.)] अजञ्च, उत्रासयित्वा [चित्रासयित्वा (सी. पी.)] येन कामं पलेति.

१६०.

‘‘तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;

अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;

परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.

१६१.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६२.

‘‘यमाहु नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति [हेतुञ्च अपवदन्ति (सी. स्या. पी.)] ये;

परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.

१६३.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६४.

‘‘सचे हि वीरियं नास्स, कम्मं कल्याणपापकं;

भरे वड्ढकिं राजा, नपि यन्तानि कारये.

१६५.

‘‘यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;

तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.

१६६.

‘‘यदि वस्ससतं देवो, न वस्से न हिमं पते;

उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.

१६७.

‘‘यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;

तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते [पल्लते (सी. पी.), पोलयते (स्या.)] चिरं.

१६८.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं [जिम्ह (पी.)] गते सति.

१६९.

‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१७०.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं [उजू (पी.)] गते सति.

१७१.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे [चेव (सी.), चेपि (क.)] धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१७२.

‘‘महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;

रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.

१७३.

‘‘महारुक्खूपमं रट्ठं, अधम्मेन पसासति;

रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.

१७४.

‘‘महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;

रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.

१७५.

‘‘महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;

रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.

१७६.

‘‘यो च राजा जनपदं, अधम्मेन पसासति;

सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.

१७७.

‘‘तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;

ओजदानबलीकारे, स कोसेन विरुज्झति.

१७८.

‘‘पहारवरखेत्तञ्ञू, सङ्गामे कतनिस्समे [कतनियमे (क.)];

उस्सिते हिंसयं राजा, स बलेन विरुज्झति.

१७९.

‘‘तथेव इसयो हिंसं, सञ्ञते [संयमे (स्या. क.)] ब्रह्मचारियो [ब्रह्मचारिनो (सी.)];

अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.

१८०.

‘‘यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;

लुद्दं पसवते ठानं [पापं (सी.)], पुत्तेहि च विरुज्झति.

१८१.

‘‘धम्मं चरे जानपदे, नेगमेसु [निगमेसु (सी.)] बलेसु च;

इसयो च न हिंसेय्य, पुत्तदारे समं चरे.

१८२.

‘‘स तादिसो भूमिपति, रट्ठपालो अकोधनो;

सपत्ते [सामन्ते (सी. स्या. पी.)] सम्पकम्पेति, इन्दोव असुराधिपो’’ति.

महाबोधिजातकं ततियं.

पण्णासनिपातं निट्ठितं.

तस्सुद्दानं –

सनिळीनिकमव्हयनो पठमो, दुतियो पन सउम्मदन्तिवरो;

ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.

१९. सट्ठिनिपातो

५२९. सोणकजातकं (१)

.

‘‘तस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;

को मे सोणकमक्खाति, सहायं पंसुकीळितं’’.

.

‘‘अथब्रवी माणवको, दहरो पञ्चचूळको;

मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;

अहं ते सोणकक्खिस्सं [अहं सोणकमक्खिस्सं (सी. पी.), अहं ते सोणकमक्खिस्सं (स्या.)], सहायं पंसुकीळितं’’.

.

‘‘कतमस्मिं [कतरस्मिं (सी. स्या. पी.)] सो जनपदे, रट्ठेसु निगमेसु च;

कत्थ सोणकमद्दक्खि [कत्थ ते सोणको दिट्ठो (सी. पी.)], तं मे अक्खाहि पुच्छितो’’.

.

‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;

उजुवंसा महासाला, नीलोभासा मनोरमा.

.

‘‘तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता;

तेसं मूलम्हि [मूलस्मिं (सी. पी.), मूलस्मि (स्या.)] सोणको, झायती अनुपादनो [अनुपादिनो (स्या.), अनुपादानो (पी.)];

उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो.

.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया;

कारापेत्वा समं मग्गं, अगमा येन सोणको.

.

‘‘उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने;

आसीनं सोणकं दक्खि, डय्हमानेसु निब्बुतं’’.

.

‘‘कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो;

अमातिको अपितिको, रुक्खमूलस्मि झायति’’.

.

‘‘इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि;

‘न राज कपणो होति, धम्मं कायेन फस्सयं [फुसयं (क.)].

१०.

‘यो [योध (सी. स्या.)] धम्मं निरंकत्वा [निराकत्वा (?)], अधम्ममनुवत्तति;

स राज कपणो होति, पापो पापपरायनो’’’.

११.

‘‘‘अरिन्दमोति मे नामं, कासिराजाति मं विदू;

कच्चि भोतो सुखस्सेय्या [सुखा सेय्या (पी.), सुखसेय्यो (क.)], इध पत्तस्स सोणक’’’.

१२.

‘‘सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो;

न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं [न कुम्भे न कळोपिया (स्या. पी.)];

परनिट्ठितमेसाना, तेन यापेन्ति सुब्बता.

१३.

‘‘दुतियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

अनवज्जपिण्डो [अनवज्जो पिण्डा (पी.)] भोत्तब्बो, न च कोचूपरोधति.

१४.

‘‘ततियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

निब्बुतो पिण्डो भोत्तब्बो, न च कोचूपरोधति.

१५.

‘‘चतुत्थम्पि [चतुत्थं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

मुत्तस्स रट्ठे चरतो, सङ्गो यस्स न विज्जति.

१६.

‘‘पञ्चमम्पि [पञ्चमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

नगरम्हि डय्हमानम्हि, नास्स किञ्चि अडय्हथ.

१७.

‘‘छट्ठम्पि [छट्ठं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

रट्ठे विलुम्पमानम्हि [विलुप्पमानम्हि (क.)], नास्स किञ्चि अहीरथ [अहारथ (सी. स्या.)].

१८.

‘‘सत्तमम्पि [सत्तमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

चोरेहि रक्खितं मग्गं, ये चञ्ञे परिपन्थिका;

पत्तचीवरमादाय, सोत्थिं गच्छति सुब्बतो.

१९.

‘‘अट्ठमम्पि [अट्ठमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

यं यं दिसं पक्कमति, अनपेक्खोव गच्छति’’.

२०.

‘‘बहूपि भद्रा [बहूनि समणभद्रानि (सी.), बहूपि भद्रका एते (पी.)] एतेसं, यो त्वं भिक्खु पसंससि;

अहञ्च गिद्धो कामेसु, कथं काहामि सोणक.

२१.

‘‘पिया मे मानुसा कामा, अथो दिब्यापि मे पिया;

अथ केन नु वण्णेन, उभो लोके लभामसे’’.

२२.

‘‘कामे गिद्धा [कामेसु गिद्धा (सी. पी.)] कामरता, कामेसु अधिमुच्छिता;

नरा पापानि कत्वान, उपपज्जन्ति दुग्गतिं.

२३.

‘‘ये च कामे पहन्त्वान [पहत्वान (सी. पी.)], निक्खन्ता अकुतोभया;

एकोदिभावाधिगता, न ते गच्छन्ति दुग्गतिं.

२४.

‘‘उपमं ते करिस्सामि, तं सुणोहि अरिन्दम;

उपमाय मिधेकच्चे [पिधेकच्चे (सी. पी.)], अत्थं जानन्ति पण्डिता.

२५.

‘‘गङ्गाय कुणपं दिस्वा, वुय्हमानं महण्णवे;

वायसो समचिन्तेसि, अप्पपञ्ञो अचेतसो.

२६.

‘‘‘यानञ्च वतिदं लद्धं, भक्खो चायं अनप्पको’;

तत्थ रत्तिं तत्थ दिवा, तत्थेव निरतो मनो.

२७.

‘‘खादं नागस्स मंसानि, पिवं भागीरथोदकं [भागिरसोदकं (सी. स्या. पी. क.)];

सम्पस्सं वनचेत्यानि, न पलेत्थ [पलेत्वा (क.)] विहङ्गमो.

२८.

‘‘तञ्च [तंव (पी.)] ओतरणी गङ्गा, पमत्तं कुणपे रतं;

समुद्दं अज्झगाहासि [अज्झगाहयि (पी.)], अगती यत्थ पक्खिनं.

२९.

‘‘सो च भक्खपरिक्खीणो, उदपत्वा [उप्पतित्वा (सी. स्या.), उदापत्वा (पी.)] विहङ्गमो.

न पच्छतो न पुरतो, नुत्तरं नोपि दक्खिणं.

३०.

‘‘दीपं सो नज्झगागञ्छि [न अज्झगञ्छि (सी.), न अज्झगच्छि (पी.)], अगती यत्थ पक्खिनं;

सो च तत्थेव पापत्थ, यथा दुब्बलको तथा.

३१.

‘‘तञ्च सामुद्दिका मच्छा, कुम्भीला मकरा सुसू;

पसय्हकारा खादिंसु, फन्दमानं विपक्खकं [विपक्खिनं (सी. पी.), विपक्खिकं (स्या.)].

३२.

‘‘एवमेव तुवं राज, ये चञ्ञे कामभोगिनो;

गिद्धा चे न वमिस्सन्ति, काकपञ्ञाव [काकपञ्ञाय (सी. स्या. पी.)] ते विदू.

३३.

‘‘एसा ते उपमा राज, अत्थसन्दस्सनी कता;

त्वञ्च पञ्ञायसे तेन, यदि काहसि वा न वा.

३४.

‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;

ततुत्तरिं न भासेय्य, दासोवय्यस्स [दासो अय्यस्स (सी.), दासो अयिरस्स (पी.)] सन्तिके’’.

३५.

‘‘इदं वत्वान पक्कामि, सोणको अमितबुद्धिमा [सोणको’मितबुद्धिमा (?)];

वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तियं’’.

३६.

‘‘को नुमे राजकत्तारो, सुद्दा वेय्यत्तमागता [सूता वेय्यत्तिमागता (सी. स्या. पी.)];

रज्जं निय्यादयिस्सामि, नाहं रज्जेन मत्थिको.

३७.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’ [वसमन्नगा (पी.)].

३८.

‘‘अत्थि ते दहरो पुत्तो, दीघावु रट्ठवड्ढनो;

तं रज्जे अभिसिञ्चस्सु, सो नो राजा भविस्सति’’.

३९.

‘‘खिप्पं कुमारमानेथ, दीघावुं रट्ठवड्ढनं;

तं रज्जे अभिसिञ्चिस्सं, सो वो राजा भविस्सति’’.

४०.

‘‘ततो कुमारमानेसुं, दीघावुं रट्ठवड्ढनं;

तं दिस्वा आलपी राजा, एकपुत्तं मनोरमं.

४१.

‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४२.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं [वसमन्नगा (पी.)].

४३.

‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

४४.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४६.

‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता;

आजानीयाव जातिया, सिन्धवा सीघवाहिनो.

४७.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि [इन्दियाचापधारिभि (क.)];

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४८.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४९.

‘‘सट्ठि रथसहस्सानि, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

५०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५१.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५२.

‘‘सट्ठि धेनुसहस्सानि, रोहञ्ञा पुङ्गवूसभा;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५३.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५४.

‘‘सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;

विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’.

५६.

‘‘दहरस्सेव मे तात, माता मताति मे सुतं;

तया विना अहं तात, जीवितुम्पि न उस्सहे.

५७.

‘‘यथा आरञ्ञकं नागं, पोतो अन्वेति पच्छतो;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.

५८.

‘‘एवं तं अनुगच्छामि, पुत्तमादाय [पत्तमादाय (पी.)] पच्छतो;

सुभरो ते भविस्सामि, न ते हेस्सामि दुब्भरो’’.

५९.

‘‘यथा सामुद्दिकं नावं, वाणिजानं धनेसिनं;

वोहारो तत्थ गण्हेय्य, वाणिजा ब्यसनी [ब्यसनं (क.)] सिया.

६०.

‘‘एवमेवायं पुत्तकलि [पुत्तक (स्या.)], अन्तरायकरो मम [ममं (पी.)];

इमं कुमारं पापेथ, पासादं रतिवड्ढनं.

६१.

‘‘तत्थ कम्बुसहत्थायो, यथा सक्कंव अच्छरा;

ता नं तत्थ रमेस्सन्ति [रमिस्सन्ति (स्या. क.)], ताहि चेसो [मेसो (पी.)] रमिस्सति.

६२.

‘‘ततो कुमारं पापेसुं, पासादं रतिवड्ढनं;

तं दिस्वा अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं.

६३.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. पी.)] सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

६४.

‘‘नम्हि देवो न गन्धब्बो, नापि [नम्हि (क.)] सक्को पुरिन्ददो;

कासिरञ्ञो अहं पुत्तो, दीघावु रट्ठवड्ढनो;

ममं [मम (पी.)] भरथ भद्दं वो [भद्दन्ते (क.)], अहं भत्ता भवामि वो’’.

६५.

‘‘तं तत्थ अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं;

‘कुहिं राजा अनुप्पत्तो, इतो राजा कुहिं गतो’’’.

६६.

‘‘पङ्कं राजा अतिक्कन्तो, थले राजा पतिट्ठितो;

अकण्टकं अगहनं, पटिपन्नो महापथं.

६७.

‘‘अहञ्च पटिपन्नोस्मि, मग्गं दुग्गतिगामिनं;

सकण्टकं सगहनं, येन गच्छन्ति दुग्गतिं’’.

६८.

‘‘तस्स ते स्वागतं राज, सीहस्सेव गिरिब्बजं;

अनुसास महाराज, त्वं नो सब्बासमिस्सरो’’ति.

सोणकजातकं पठमं.

५३०. संकिच्चजातकं (२)

६९.

‘‘दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभं;

अथस्स पटिवेदेसि, यस्सासि अनुकम्पको.

७०.

‘‘संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो;

तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं.

७१.

‘‘ततो च राजा तरमानो, युत्तमारुय्ह सन्दनं;

मित्तामच्चपरिब्यूळ्हो [परिब्बूळ्हो (सी. पी.)], अगमासि रथेसभो.

७२.

‘‘निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो;

वाळबीजनि [वा ळवीजनी (सी. पी.)] मुण्हीसं, खग्गं छत्तञ्चुपाहनं;

७३.

‘‘ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदं;

आसीनं दायपस्सस्मिं, संकिच्चमुपसङ्कमि.

७४.

‘‘उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह;

तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि.

७५.

‘‘एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ;

ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ.

७६.

‘‘इसिं पुच्छाम [पुच्छामि (सी. पी.)] संकिच्चं, इसीनं साधुसम्मतं;

आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं [पुरक्खितं (क.)].

७७.

‘‘कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो;

अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो.

७८.

‘‘इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनं;

आसीनं दायपस्सस्मिं, महाराज सुणोहि मे.

७९.

‘‘उप्पथेन वजन्तस्स, यो मग्गमनुसासति;

तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको.

८०.

‘‘अधम्मं पटिपन्नस्स, यो धम्ममनुसासति;

तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गतिं.

८१.

‘‘धम्मो पथो महाराज, अधम्मो पन उप्पथो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.

८२.

‘‘अधम्मचारिनो राज, नरा विसमजीविनो;

यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे.

८३.

‘‘सञ्जीवो काळसुत्तो च, सङ्घातो [सङ्खाटो (स्या. क.)] द्वे च रोरुवा;

अथापरो महावीचि, तापनो [तपनो (सी. पी.)] च पतापनो.

८४.

‘‘इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा;

आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा.

८५.

‘‘कदरियतापना [कदरियतपना (सी. पी.)] घोरा, अच्चिमन्तो [अच्चिमन्ता (पी.)] महब्भया;

लोमहंसनरूपा च, भेस्मा पटिभया दुखा.

८६.

‘‘चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता;

अयोपाकारपरियन्ता, अयसा पटिकुज्जिता.

८७.

‘‘तेसं अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फुटा [फरित्वा (अ. नि. ३.३६; पे. व. ७१)] तिट्ठन्ति सब्बदा.

८८.

‘‘एते पतन्ति निरये, उद्धंपादा अवंसिरा;

इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं.

८९.

‘‘ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा;

संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो.

९०.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो.

९१.

‘‘पुरत्थिमेन धावन्ति, ततो धावन्ति पच्छतो;

उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं;

यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे [पिथिय्यति (सी.), पिथिय्यरे (स्या.), पिथीयरे (पी.)].

९२.

‘‘बहूनि वस्ससहस्सानि, जना निरयगामिनो;

बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं.

९३.

‘‘आसीविसंव कुपितं, तेजस्सिं दुरतिक्कमं;

न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं.

९४.

‘‘अतिकायो महिस्सासो, अज्जुनो केककाधिपो;

सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं.

९५.

‘‘अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी;

तालोव मूलतो [समूलो (क.)] छिन्नो, स राजा विभवङ्गतो.

९६.

‘‘उपहच्च मनं मज्झो [मेज्झो (क.)], मातङ्गस्मिं यसस्सिने;

सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु.

९७.

‘‘कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो [वेण्हुयो (सी. पी.), पिण्हयो (?)];

अञ्ञोञ्ञं [अञ्ञमञ्ञं (सी. पी.)] मुसला [मुसले (सी. स्या. पी.)] हन्त्वा, सम्पत्ता यमसाधनं [यमसादनं (पी.)].

९८.

‘‘अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे;

पावेक्खि पथविं [पठविं (सी. स्या. पी.)] चेच्चो, हीनत्तो पत्तपरियायं.

९९.

‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;

अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं.

१००.

‘‘मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिं;

विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो.

१०१.

‘‘ये वुड्ढे [वद्धे (क.)] परिभासन्ति, फरुसूपक्कमा जना;

अनपच्चा अदायादा, तालवत्थु [तालवत्थू (स्या.), तालावत्थु (पी.)] भवन्ति ते.

१०२.

‘‘यो च पब्बजितं हन्ति, कतकिच्चं महेसिनं;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०३.

‘‘यो च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो [चुतो (सी.)];

तापयित्वा जनपदं, तापने पेच्च पच्चति.

१०४.

‘‘सो च वस्ससहस्सानि [वस्ससहस्सानं (सी. स्या.)], सतं दिब्बानि पच्चति;

अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं.

१०५.

‘‘तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा;

तेजोभक्खस्स गत्तानि, लोमेहि च [लोमग्गेहि च (सी. स्या. पी.)] नखेहि च.

१०६.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो [तुत्तद्दितो (सी.)] यथा.

१०७.

‘‘यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०८.

‘‘स तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचं;

अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं.

१०९.

‘‘तत्तं पक्कुथितमयोगुळञ्च [पक्कुधितमयोगुळञ्च (क.)], दीघे च फाले चिररत्ततापिते;

विक्खम्भमादाय विबन्ध [विबद्ध (सी.), विभज्ज (स्या. पी.)] रज्जुभि, विवटे मुखे सम्पविसन्ति [संचवन्ति (सी. स्या. पी.)] रक्खसा.

११०.

‘‘सामा च सोणा सबला च गिज्झा, काकोळसङ्घा च दिजा अयोमुखा;

सङ्गम्म खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं.

१११.

‘‘तं दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा;

रती हि नेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति;

ये केचि लोके इध पेत्तिघातिनो.

११२.

‘‘पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयं;

भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो.

११३.

‘‘अमनुस्सा अतिबला, हन्तारं जनयन्तिया;

अयोमयेहि वाळेहि [फालेहि (पी.)], पीळयन्ति पुनप्पुनं.

११४.

‘‘तमस्सवं [तं पस्सवं (सी. स्या.), तं पस्सुतं (पी.)] सका गत्ता, रुहिरं [रुधिरं (सी. स्या.)] अत्तसम्भवं;

तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं [मत्तियं (सी.)].

११५.

‘‘जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमं;

पुब्बलोहितसङ्कासं, रहदमोगय्ह [रहदोग्गय्ह (क.)] तिट्ठति.

११६.

‘‘तमेनं किमयो तत्थ, अतिकाया अयोमुखा;

छविं भेत्वान [छेत्वान (सी. पी.)] खादन्ति, संगिद्धा [पगिद्धा (सी. स्या. पी.)] मंसलोहिते.

११७.

‘‘सो च तं निरयं पत्तो, निमुग्गो सतपोरिसं;

पूतिकं कुणपं वाति, समन्ता सतयोजनं.

११८.

‘‘चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति;

एतादिसं ब्रह्मदत्त, मातुघो लभते दुखं.

११९.

‘‘खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवं;

पतन्ति गब्भपातियो [गब्भपातिनियो (सी. स्या. पी.)], दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.

१२०.

‘‘अयोमया सिम्बलियो, सोळसङ्गुलकण्टका;

उभतो अभिलम्बन्ति, दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.

१२१.

‘‘ते अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका;

आदित्ता जातवेदेन, उद्धं योजनमुग्गता.

१२२.

‘‘एते वजन्ति [सजन्ति (सी. पी.), पज्जन्ति (स्या.)] निरये, तत्ते तिखिणकण्टके;

नारियो च अतिचारा [अतिचारिनियो (सी. स्या. पी.)], नरा च परदारगू.

१२३.

‘‘ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू;

सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा [संवरिं (सी. पी.)].

१२४.

‘‘ततो रत्या विवसाने [विवसने (सी. स्या. पी.)], महतिं पब्बतूपमं;

लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं.

१२५.

‘‘एवं दिवा च रत्तो च, दुस्सीला मोहपारुता;

अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो.

१२६.

‘‘या च भरिया धनक्कीता, सामिकं अतिमञ्ञति;

सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं [ननन्दनं (स्या. क.)].

१२७.

‘‘तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनं;

स ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि [अत्तनो (सी. स्या.)];

विञ्ञापेतुं न सक्कोति, तापने पेच्च पच्चति.

१२८.

‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;

चोरा गोघातका लुद्दा, अवण्णे वण्णकारका.

१२९.

‘‘सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च;

हञ्ञमाना खारनदिं, पपतन्ति [सम्पतन्ति (क.)] अवंसिरा.

१३०.

‘‘सायं पातो कूटकारी, अयोकूटेहि हञ्ञति;

ततो वन्तं दुरत्तानं, परेसं भुञ्जरे [भुञ्जते (सी. स्या. पी.)] सदा.

१३१.

‘‘धङ्का भेरण्डका [भेदण्डका (क.)] गिज्झा, काकोळा च अयोमुखा;

विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं [किब्बिसकारिनं (पी.)].

१३२.

‘‘ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;

असन्तो रजसा छन्ना, गन्ता [गता (क.)] ते निरयुस्सदं [निरयं अधो (पी.)].

१३३.

‘‘सन्तो [सन्तोव (स्या.)] उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना;

सुचिण्णस्स फलं पस्स, सइन्दा [सहिन्दा (सी.)] देवा सब्रह्मका.

१३४.

‘‘तं तं ब्रूमि महाराज, धम्मं रट्ठपती चर;

तथा [तथा तथा (सी. स्या. पी.)] राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा’’ति.

संकिच्चजातकं दुतियं.

सट्ठिनिपातं निट्ठितं.

तस्सुद्दानं –

अथ सट्ठिनिपातम्हि, सुणाथ मम भासितं;

जातकसव्हयनो पवरो, सोणकअरिन्दमसव्हयनो;

तथा वुत्तरथेसभकिच्चवरोति.

२०. सत्ततिनिपातो

५३१. कुसजातकं (१)

.

‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;

इदं ते रज्जं [रट्ठं (क.)] अनुसास अम्म, गच्छामहं यत्थ पिया पभावती’’.

.

‘‘अनुज्जुभूतेन हरं महन्तं, दिवा च रत्तो च निसीथकाले [निसीद काले (क.)];

पटिगच्छ त्वं खिप्पं कुसावतिं कुस [कुसावतिं (स्या. क.)], निच्छामि दुब्बण्णमहं वसन्तं’’.

.

‘‘नाहं गमिस्सामि इतो कुसावतिं, पभावती वण्णपलोभितो तव;

रमामि मद्दस्स निकेतरम्मे, हित्वान रट्ठं तव दस्सने रतो.

.

‘‘पभावती वण्णपलोभितो तव, सम्मूळ्हरूपो विचरामि मेदिनिं [मेदनिं (स्या. क.)];

दिसं न जानामि कुतोम्हि आगतो, तयम्हि मत्तो मिगमन्दलोचने.

.

‘‘सुवण्णचीरवसने, जातरूपसुमेखले;

सुस्सोणि तव कामा हि [कामेहि (सी. स्या. पी.)], नाहं रज्जेन मत्थिको’’.

.

‘‘अब्भूति [अब्भू हि (सी.), अभूति (स्या.), अब्भु हि (पी.)] तस्स भो होति, यो अनिच्छन्तमिच्छति;

अकामं राज कामेसि [कामेहि (सी. पी.)], अकन्तं कन्तु [अकन्तो कन्त (सी. स्या. पी.)] मिच्छसि’’.

.

‘‘अकामं वा सकामं वा, यो नरो लभते पियं;

लाभमेत्थ पसंसाम, अलाभो तत्थ पापको’’.

.

‘‘पासाणसारं खणसि, कणिकारस्स दारुना;

वातं जालेन बाधेसि, यो अनिच्छन्तमिच्छसि’’.

.

‘‘पासाणो नून ते हदये, ओहितो मुदुलक्खणे;

यो ते सातं न विन्दामि, तिरोजनपदागतो.

१०.

‘‘यदा मं भकुटिं [भूकुटिं (सी. पी.)] कत्वा, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];

आळारिको तदा होमि, रञ्ञो मद्दस्सन्तेपुरे [मद्दस्स थीपुरे (सी. पी.) एवमुपरिपि].

११.

‘‘यदा उम्हयमाना मं, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];

नाळारिको तदा होमि, राजा होमि तदा कुसो’’.

१२.

‘‘सचे हि वचनं सच्चं, नेमित्तानं भविस्सति;

नेव मे त्वं पती अस्स, कामं छिन्दन्तु सत्तधा’’.

१३.

‘‘सचे हि वचनं सच्चं, अञ्ञेसं यदि वा ममं;

नेव तुय्हं पती अत्थि, अञ्ञो सीहस्सरा कुसा’’.

१४.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, ओलोकेय्य पभावती.

१५.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, आलपेय्य पभावती.

१६.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, उम्हायेय्य पभावती.

१७.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, पम्हायेय्य पभावती.

१८.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मे नागनासूरू, पाणीहि उपसम्फुसे’’.

१९.

‘‘न हि नूनायं राजपुत्ती, कुसे सातम्पि विन्दति;

आळारिके भते पोसे, वेतनेन अनत्थिके’’.

२०.

‘‘न हि नूनायं सा [नून अयं (सी. स्या.)] खुज्जा, लभति जिव्हाय छेदनं;

सुनिसितेन सत्थेन, एवं दुब्भासितं भणं’’.

२१.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महायसोति कत्वान, करस्सु रुचिरे पियं.

२२.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महद्धनोति कत्वान, करस्सु रुचिरे पियं.

२३.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महब्बलोति कत्वान, करस्सु रुचिरे पियं.

२४.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महारट्ठोति कत्वान, करस्सु रुचिरे पियं.

२५.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महाराजाति कत्वान, करस्सु रुचिरे पियं.

२६.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

सीहस्सरोति कत्वान, करस्सु रुचिरे पियं.

२७.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

वग्गुस्सरोति कत्वान, करस्सु रुचिरे पियं.

२८.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

बिन्दुस्सरोति कत्वान, करस्सु रुचिरे पियं.

२९.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

मञ्जुस्सरोति कत्वान, करस्सु रुचिरे पियं.

३०.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

मधुस्सरोति [मधुरस्सरोति (सी.)] कत्वान, करस्सु रुचिरे पियं.

३१.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

सतसिप्पोति कत्वान, करस्सु रुचिरे पियं.

३२.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

खत्तियोतिपि कत्वान [करित्वान (सी.)], करस्सु रुचिरे पियं.

३३.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

कुसराजाति कत्वान, करस्सु रुचिरे पियं’’.

३४.

‘‘एते नागा उपत्थद्धा, सब्बे तिट्ठन्ति वम्मिता [वम्मिका (स्या.)];

पुरा मद्दन्ति पाकारं, आनेन्तेतं पभावतिं’’.

३५.

‘‘सत्त बिले [खण्डे (सी. पी.)] करित्वान, अहमेतं पभावतिं;

खत्तियानं पदस्सामि, ये मं हन्तुं इधागता’’.

३६.

‘‘अवुट्ठहि राजपुत्ती, सामा कोसेय्यवासिनी;

अस्सुपुण्णेहि नेत्तेहि, दासीगणपुरक्खता’’.

३७.

‘‘तं नून कक्कूपनिसेवितं मुखं, आदासदन्ताथरुपच्चवेक्खितं;

सुभं सुनेत्तं विरजं अनङ्गणं, छुद्धं वने ठस्सति खत्तियेहि.

३८.

‘‘ते नून मे असिते वेल्लितग्गे, केसे मुदू चन्दनसारलित्ते;

समाकुले सीवथिकाय मज्झे, पादेहि गिज्झा परिकड्ढिस्सन्ति [परिकड्ढयन्ति (सी. स्या. पी.)].

३९.

‘‘ता नून मे तम्बनखा सुलोमा, बाहा मुदू चन्दनसारलित्ता;

छिन्ना वने उज्झिता खत्तियेहि, गय्ह धङ्को [वको (पी.)] गच्छति येन कामं.

४०.

‘‘ते नून तालूपनिभे अलम्बे, निसेविते कासिकचन्दनेन;

थनेसु मे लम्बिस्सति [लम्बहीति (पी.)] सिङ्गालो [सिगालो (सी. स्या. पी.)], मातूव पुत्तो तरुणो तनूजो.

४१.

‘‘तं नून सोणिं पुथुलं सुकोट्टितं, निसेवितं कञ्चनमेखलाहि;

छिन्नं वने खत्तियेही अवत्थं, सिङ्गालसङ्घा परिकड्ढिस्सन्ति [गय्हा वको गच्छति येनकामं (पी.)].

४२.

‘‘सोणा धङ्का [वका (पी.)] सिङ्गाला च, ये चञ्ञे सन्ति दाठिनो;

अजरा नून हेस्सन्ति, भक्खयित्वा पभावतिं.

४३.

‘‘सचे मंसानि हरिंसु, खत्तिया दूरगामिनो;

अट्ठीनि अम्म याचित्वा, अनुपथे दहाथ नं.

४४.

‘‘खेत्तानि अम्म कारेत्वा, कणिकारेत्थ रोपय [रोपये (क.)];

यदा ते पुप्फिता अस्सु, हेमन्तानं हिमच्चये;

सरेय्याथ ममं [मम (पी.)] अम्म, एवंवण्णा पभावती’’.

४५.

‘‘तस्सा माता उदट्ठासि, खत्तिया देववण्णिनी;

दिस्वा असिञ्च सूनञ्च, रञ्ञो मद्दस्सन्तेपुरे’’.

४६.

‘‘इमिना नून असिना, सुसञ्ञं तनुमज्झिमं;

धीतरं मद्द [मम (सी.), मद्दो (पी.)] हन्त्वान, खत्तियानं पदस्ससि’’ [पदस्सति (पी. क.)].

४७.

‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके;

साज्ज लोहितसञ्छन्ना, गच्छसि [गञ्छिसि (सी. पी.)] यमसाधनं.

४८.

‘‘एवमापज्जती पोसो, पापियञ्च निगच्छति;

यो वे हितानं वचनं, न करोति [न करं (सी.)] अत्थदस्सिनं.

४९.

‘‘सचे च अज्ज [त्वं अम्म (सी.)] धारेसि [वारेसि (पी.)], कुमारं चारुदस्सनं;

कुसेन जातं खत्तियं, सुवण्णमणिमेखलं;

पूजितं [पूजिता (पी.)] ञातिसङ्घेहि, न गच्छसि [गञ्छिसि (सी. पी.)] यमक्खयं.

५०.

‘‘यत्थस्सु भेरी नदति, कुञ्जरो च निकूजति [निकुञ्जति (पी.)];

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.

५१.

‘‘अस्सो च सिसति [अस्सो हसिसति (सी.), अस्सो हसियति (स्या.), अस्सो च सिंसति (पी.)] द्वारे, कुमारो उपरोदति;

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.

५२.

‘‘मयूरकोञ्चाभिरुदे, कोकिलाभिनिकूजिते;

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो’’.

५३.

‘‘कहं नु सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;

कुसो सोळारपञ्ञाणो, यो नो दुक्खा पमोचये’’.

५४.

‘‘इधेव सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;

कुसो सोळारपञ्ञाणो, यो ते सब्बे वधिस्सति’’ [यो नो दुक्खा पमोचये (सी.), सो नो सब्बे वधिस्सति (पी.)].

५५.

‘‘उम्मत्तिका नु भणसि, अन्धबाला पभाससि [आदु बालाव भाससि (सी. पी.)];

कुसो चे आगतो अस्स, किं न [किन्नु (स्या. क.)] जानेमु तं मयं’’.

५६.

‘‘एसो आळारिको पोसो, कुमारीपुरमन्तरे;

दळ्हं कत्वान संवेल्लिं, कुम्भिं धोवति ओणतो’’.

५७.

‘‘वेणी त्वमसि चण्डाली, अदूसि कुलगन्धिनी;

कथं मद्दकुले जाता, दासं कयिरासि कामुकं’’.

५८.

‘‘नम्हि वेणी न चण्डाली, न चम्हि कुलगन्धिनी;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

५९.

‘‘यो ब्राह्मणसहस्सानि, सदा भोजेति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

६०.

‘‘यस्स नागसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

६१.

‘‘यस्स अस्ससहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

६२.

‘‘यस्स रथसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

[( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति] (‘‘यस्स उसभसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि) [( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति].

६३.

‘‘यस्स धेनुसहस्सानि, सदा दुहन्ति वीसतिं [दुय्हन्ति वीसति (सी. पी.)];

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

६४.

‘‘तग्घ ते दुक्कटं बाले, यं खत्तियं महब्बलं;

नागं मण्डूकवण्णेन, न नं [न तं (सी. पी.)] अक्खासिधागतं’’ [अक्खासि आगतं (सी.)].

६५.

‘‘अपराधं महाराज, त्वं नो खम रथेसभ;

यं तं अञ्ञातवेसेन, नाञ्ञासिम्हा इधागतं’’.

६६.

‘‘मादिसस्स न तं छन्नं, योहं आळारिको भवे;

त्वञ्ञेव मे पसीदस्सु, नत्थि ते देव दुक्कटं’’.

६७.

‘‘गच्छ बाले खमापेहि, कुसराजं महब्बलं;

खमापितो कुसो राजा [कुसराजा (सब्बत्थ)], सो ते दस्सति जीवितं’’.

६८.

‘‘पितुस्स वचनं सुत्वा, देववण्णी पभावती;

सिरसा अग्गही पादे, कुसराजं महब्बलं’’.

६९.

‘‘यामा रत्यो अतिक्कन्ता, तामा देव तया विना;

वन्दे ते सिरसा पादे, मा मे कुज्झं रथेसभ.

७०.

‘‘सब्बं [सच्चं (सी. स्या. पी.)] ते पटिजानामि, महाराज सुणोहि मे;

न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.

७१.

‘‘एवं चे याचमानाय, वचनं मे न काहसि;

इदानि मं तातो हन्त्वा, खत्तियानं पदस्सति’’.

७२.

‘‘एवं ते याचमानाय, किं न काहामि ते वचो;

विकुद्धो त्यस्मि कल्याणि, मा त्वं भायि पभावति.

७३.

‘‘सब्बं ते पटिजानामि, राजपुत्ति सुणोहि मे;

न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.

७४.

‘‘तव कामा हि सुस्सोणि, पहु [बहु (स्या.), बहू (पी.), बहुं (क.)] दुक्खं तितिक्खिसं [तितिक्खिस्सं (सी. पी.)];

बहुं मद्दकुलं हन्त्वा, नयितुं तं पभावति’’.

७५.

‘‘योजयन्तु रथे अस्से, नानाचित्ते समाहिते;

अथ दक्खथ मे वेगं, विधमन्तस्स [विधमेन्तस्स (सब्बत्थ)] सत्तवो’’.

७६.

‘‘तञ्च तत्थ उदिक्खिंसु, रञ्ञो मद्दस्सन्तेपुरे;

विजम्भमानं सीहंव, फोटेन्तं दिगुणं भुजं.

७७.

‘‘हत्थिक्खन्धञ्च आरुय्ह, आरोपेत्वा पभावतिं;

सङ्गामं ओतरित्वान, सीहनादं नदी कुसो.

७८.

‘‘तस्स तं नदतो सुत्वा, सीहस्सेवितरे मिगा;

खत्तिया विपलायिंसु, कुससद्दभयट्टिता [कुससद्दभयट्ठिता (पी.)].

७९.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

अञ्ञमञ्ञस्स छिन्दन्ति, कुससद्दभयट्टिता.

८०.

‘‘तस्मिं सङ्गामसीसस्मिं, पस्सित्वा हट्ठ [तुट्ठ (सी.)] मानसो;

कुसस्स रञ्ञो देविन्दो, अदा वेरोचनं मणिं.

८१.

‘‘सो तं विजित्वा सङ्गामं, लद्धा वेरोचनं मणिं;

हत्थिक्खन्धगतो राजा, पावेक्खि नगरं पुरं.

८२.

‘‘जीवग्गाहं [जीवगाहं (सी. पी.)] गहेत्वान, बन्धित्वा सत्त खत्तिये;

ससुरस्सुपनामेसि, इमे ते देव सत्तवो.

८३.

‘‘सब्बेव ते वसं गता, अमित्ता विहता तव;

कामं करोहि ते तया, मुञ्च वा ते हनस्सु वा’’.

८४.

‘‘तुय्हेव सत्तवो एते, न हि ते मय्ह सत्तवो;

त्वञ्ञेव नो महाराज, मुञ्च वा ते हनस्सु वा’’.

८५.

‘‘इमा ते धीतरो सत्त, देवकञ्ञूपमा सुभा;

ददाहि नेसं एकेकं, होन्तु जामातरो तव’’.

८६.

‘‘अम्हाकञ्चेव तासञ्च, त्वं नो सब्बेसमिस्सरो;

त्वञ्ञेव नो महाराज, देहि नेसं यदिच्छसि’’.

८७.

‘‘एकमेकस्स एकेकं, अदा सीहस्सरो कुसो;

खत्तियानं तदा तेसं, रञ्ञो मद्दस्स धीतरो.

८८.

‘‘पीणिता तेन लाभेन, तुट्ठा सीहस्सरे कुसे;

सकरट्ठानि पायिंसु, खत्तिया सत्त तावदे.

८९.

‘‘पभावतिञ्च आदाय, मणिं वेरोचनं सुभं [तदा (पी.)];

कुसावतिं कुसो राजा, अगमासि महब्बलो.

९०.

‘‘त्यस्सु एकरथे यन्ता, पविसन्ता कुसावतिं;

समाना वण्णरूपेन, नाञ्ञमञ्ञातिरोचिसुं [नाञ्ञमञ्ञमतिरोचयुं (सी.)].

९१.

‘‘माता पुत्तेन सङ्गच्छि [सङ्गञ्छि (सी. स्या. पी.)], उभयो च जयम्पती;

समग्गा ते तदा आसुं, फीतं धरणिमावसु’’न्ति.

कुसजातकं पठमं.

५३२. सोणनन्दजातकं (२)

९२.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;

मनुस्सभूतो इद्धिमा, कथं जानेमु तं मयं’’.

९३.

‘‘नापि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

मनुस्सभूतो इद्धिमा, एवं जानाहि भारध’’ [भारभ (क.)].

९४.

‘‘कतरूपमिदं भोतो [भोतो (सी. पी.)], वेय्यावच्चं अनप्पकं;

देवम्हि वस्समानम्हि, अनोवस्सं भवं अका.

९५.

‘‘ततो वातातपे घोरे, सीतच्छायं भवं अका;

ततो अमित्तमज्झेसु [अमित्तमज्झे च (सी.)], सरताणं भवं अका.

९६.

‘‘ततो फीतानि रट्ठानि, वसिनो ते भवं अका;

ततो एकसतं खत्ये, अनुयन्ते [अनुयुत्ते (पी.)] भवं अका.

९७.

‘‘पतीतास्सु मयं भोतो, वद तं [वर तं (सी. स्या. पी.)] भञ्ज [भञ्ञ (सी. पी.), भुञ्ज (स्या. क.)] मिच्छसि;

हत्थियानं अस्सरथं, नारियो च अलङ्कता;

निवेसनानि रम्मानि, मयं भोतो ददामसे.

९८.

‘‘अथ वङ्गे [अथ वा सङ्गे (सी. पी.)] वा मगधे, मयं भोतो ददामसे;

अथ वा अस्सकावन्ती [अस्सकावन्तिं (सी. स्या. पी.)], सुमना दम्म ते मयं.

९९.

‘‘उपड्ढं वापि रज्जस्स, मयं भोतो ददामसे;

सचे ते अत्थो रज्जेन, अनुसास यदिच्छसि’’.

१००.

‘‘न मे अत्थोपि रज्जेन, नगरेन धनेन वा;

अथोपि जनपदेन, अत्थो मय्हं न विज्जति.

१०१.

‘‘भोतोव रट्ठे विजिते, अरञ्ञे अत्थि अस्समो;

पिता मय्हं जनेत्ती च, उभो सम्मन्ति अस्समे.

१०२.

‘‘तेसाहं [तेस्वहं (क.)] पुब्बाचरियेसु, पुञ्ञं न लभामि कातवे;

भवन्तं अज्झावरं कत्वा, सोणं [सोनं (पी.)] याचेमु संवरं’’.

१०३.

‘‘करोमि ते तं वचनं, यं मं भणसि ब्राह्मण;

एतञ्च खो नो अक्खाहि, कीवन्तो होन्तु याचका’’.

१०४.

‘‘परोसतं जानपदा, महासाला च ब्राह्मणा;

इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;

भवञ्च राजा मनोजो, अलं हेस्सन्ति याचका’’.

१०५.

‘‘हत्थी अस्से च योजेन्तु, रथं सन्नय्ह सारथि [नं रथि (पी.)];

आबन्धनानि गण्हाथ, पादासुस्सारयद्धजे [पादेसुस्सारयं धजे (सी.), पादासुस्सारयं धजे (पी.)];

अस्समं तं गमिस्सामि, यत्थ सम्मति कोसियो’’.

१०६.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिनी;

अगमा अस्समं रम्मं, यत्थ सम्मति कोसियो’’.

१०७.

‘‘कस्स कादम्बयो [कस्स कादम्बमयो (क.)] काजो, वेहासं चतुरङ्गुलं;

अंसं असम्फुसं एति, उदहाराय [उदहारस्स (सी. स्या. पी.)] गच्छतो’’.

१०८.

‘‘अहं सोणो महाराज, तापसो सहितब्बतो [सहितं वतो (पी.)];

भरामि मातापितरो, रत्तिन्दिवमतन्दितो.

१०९.

‘‘वने फलञ्च मूलञ्च, आहरित्वा दिसम्पति;

पोसेमि मातापितरो, पुब्बे कतमनुस्सरं’’.

११०.

‘‘इच्छाम अस्समं गन्तुं, यत्थ सम्मति कोसियो;

मग्गं नो सोण अक्खाहि, येन गच्छेमु [गच्छाम (सी.)] अस्समं’’.

१११.

‘‘अयं एकपदी राज, येनेतं [येन तं (क.)] मेघसन्निभं;

कोविळारेहि सञ्छन्नं, एत्थ सम्मति कोसियो’’.

११२.

‘‘इदं वत्वान पक्कामि, तरमानो महाइसि;

वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिये.

११३.

‘‘अस्समं परिमज्जित्वा, पञ्ञपेत्वान [पञ्ञपेत्वान (सी. स्या.)] आसनं;

पण्णसालं पविसित्वा, पितरं पटिबोधयि.

११४.

‘‘इमे आयन्ति राजानो, अभिजाता यसस्सिनो;

अस्समा निक्खमित्वान, निसीद त्वं [निसीदाहि (सी.)] महाइसे.

११५.

‘‘तस्स तं वचनं सुत्वा, तरमानो महाइसि;

अस्समा निक्खमित्वान, सद्वारम्हि उपाविसि’’.

११६.

‘‘तञ्च दिस्वान आयन्तं, जलन्तंरिव तेजसा;

खत्यसङ्घपरिब्यूळ्हं, कोसियो एतदब्रवि.

११७.

‘‘कस्स भेरी मुदिङ्गा च [मुतिङ्गा च (पी.)], सङ्खा पणवदिन्दिमा [देण्डिमा (सी. पी.)];

पुरतो पटिपन्नानि, हासयन्ता रथेसभं.

११८.

‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;

युवा कलापसन्नद्धो, को एति सिरिया जलं.

११९.

‘‘उक्कामुखपहट्ठंव, खदिरङ्गारसन्निभं;

मुखञ्च रुचिरा भाति, को एति सिरिया जलं.

१२०.

‘‘कस्स पग्गहितं छत्तं, ससलाकं मनोरमं;

आदिच्चरंसावरणं, को एति सिरिया जलं.

१२१.

‘‘कस्स अङ्गं परिग्गय्ह, वाळबीजनिमुत्तमं;

चरन्ति वरपुञ्ञस्स [वरपञ्ञस्स (सी. पी.)], हत्थिक्खन्धेन आयतो.

१२२.

‘‘कस्स सेतानि छत्तानि, आजानीया च वम्मिता;

समन्ता परिकिरेन्ति [परिकिरन्ति (सी. स्या. पी.)], को एति सिरिया जलं.

१२३.

‘‘कस्स एकसतं खत्या, अनुयन्ता [अनुयुत्ता (पी.)] यसस्सिनो;

समन्तानुपरियन्ति, को एति सिरिया जलं.

१२४.

‘‘हत्थि अस्सरथ पत्ति [हत्थी अस्सा रथा पत्ती (सी.)], सेना च चतुरङ्गिनी;

समन्तानुपरियन्ति [समन्ता अनुपरियाति (पी.)], को एति सिरिया जलं.

१२५.

‘‘कस्सेसा महती सेना, पिट्ठितो अनुवत्तति;

अक्खोभणी [अक्खाभनी (सी.), अक्खोभिनी (स्या.)] अपरियन्ता, सागरस्सेव ऊमियो’’.

१२६.

‘‘राजाभिराजा [राजाधिराजा (क.)] मनोजो, इन्दोव जयतं पति;

नन्दस्सज्झावरं एति, अस्समं ब्रह्मचारिनं.

१२७.

‘‘तस्सेसा महती सेना, पिट्ठितो अनुवत्तति;

अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो’’.

१२८.

‘‘अनुलित्ता चन्दनेन, कासिकुत्तमधारिनो [कासिकवत्थधारिनो (पी.)];

सब्बे पञ्जलिका हुत्वा, इसीनं अज्झुपागमुं’’.

१२९.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

१३०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

१३१.

‘‘कुसलञ्चेव नो राज, अथो राज अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

१३२.

‘‘अथो डंसा मकसा च [डंसा च मकसा (सी.), डंसा च मकसा च (पी.)], अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];

वने वाळमिगाकिण्णे, हिंसा मय्हं [अ म्हं (सी. पी.)] न विज्जति.

१३३.

‘‘बहूनि वस्सपूगानि, अस्समे सम्मतं [वसतो (सी.)] इध;

नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.

१३४.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

१३५.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो [कासमारियो (सी. स्या.)];

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

१३६.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

१३७.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

नन्दस्सापि निसामेथ, वचनं सो [यं (सी.), यं सो (पी.)] पवक्खति.

१३८.

‘‘अज्झावरम्हा नन्दस्स, भोतो सन्तिकमागता;

सुणातु [सुणातु मे (सी. स्या.)] भवं वचनं, नन्दस्स परिसाय च’’.

१३९.

‘‘परोसतं जानपदा [जनपदा (पी.)], महासाला च ब्राह्मणा;

इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;

भवञ्च राजा मनोजो, अनुमञ्ञन्तु मे वचो.

१४०.

‘‘ये च सन्ति [ये वसन्ति (सी.), ये हि सन्ति (पी.)] समीतारो, यक्खानि इध मस्समे;

अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम.

१४१.

‘‘नमो कत्वान भूतानं, इसिं वक्खामि सुब्बतं;

सो त्याहं दक्खिणा बाहु, तव कोसिय सम्मतो.

१४२.

‘‘पितरं मे जनेत्तिञ्च, भत्तुकामस्स मे सतो;

वीर पुञ्ञमिदं ठानं, मा मं कोसिय वारय.

१४३.

‘‘सब्भि हेतं उपञ्ञातं, ममेतं उपनिस्सज;

उट्ठानपारिचरियाय, दीघरत्तं तया कतं;

मातापितूसु पुञ्ञानि, मम लोकददो भव.

१४४.

‘‘तथेव सन्ति मनुजा, धम्मे धम्मपदं विदू;

मग्गो सग्गस्स लोकस्स, यथा जानासि त्वं इसे.

१४५.

‘‘उट्ठानपारिचरियाय, मातापितुसुखावहं;

तं मं पुञ्ञा निवारेति, अरियमग्गावरो नरो’’.

१४६.

‘‘सुणन्तु भोन्तो वचनं, भातुरज्झावरा मम;

कुलवंसं महाराज, पोराणं परिहापयं;

अधम्मचारी जेट्ठेसु [यो जेट्ठो (सी.)], निरयं सोपपज्जति [सो उपपज्जति (सी. स्या. पी.)].

१४७.

‘‘ये च धम्मस्स कुसला, पोराणस्स दिसम्पति;

चारित्तेन च सम्पन्ना, न ते गच्छन्ति दुग्गतिं.

१४८.

‘‘मातापिता च भाता च, भगिनी ञातिबन्धवा;

सब्बे जेट्ठस्स ते भारा, एवं जानाहि भारध [भारथ (स्या.)].

१४९.

‘‘आदियित्वा गरुं भारं, नाविको विय उस्सहे;

धम्मञ्च नप्पमज्जामि, जेट्ठो चस्मि रथेसभ’’.

१५०.

‘‘अधिगमा [अधिगतम्हा (सी.), अधिगम्हा (स्या.), अधिगतम्ह (पी.)] तमे ञाणं, जालंव जातवेदतो;

एवमेव नो भवं धम्मं, कोसियो पविदंसयि.

१५१.

‘‘यथा उदयमादिच्चो, वासुदेवो पभङ्करो;

पाणीनं पविदंसेति, रूपं कल्याणपापकं;

एवमेव नो भवं धम्मं, कोसियो पविदंसयि’’.

१५२.

‘‘एवं मे याचमानस्स, अञ्जलिं नावबुज्झथ;

तव पद्धचरो [तव पट्ठचरो (स्या.), तव बद्धञ्चरो (पी.), तवुपट्ठचरो (क.)] हेस्सं, वुट्ठितो परिचारको’’.

१५३.

‘‘अद्धा नन्द विजानासि [पजानासि (सी.)], सद्धम्मं सब्भि देसितं;

अरियो अरियसमाचारो, बाळ्हं त्वं मम रुच्चसि.

१५४.

‘‘भवन्तं वदामि भोतिञ्च, सुणाथ वचनं मम;

नायं भारो भारमतो [भारमत्तो (सी. स्या.)], अहु मय्हं कुदाचनं.

१५५.

‘‘तं मं उपट्ठितं सन्तं, मातापितुसुखावहं;

नन्दो अज्झावरं कत्वा, उपट्ठानाय याचति.

१५६.

‘‘यो वे इच्छति कामेन, सन्तानं ब्रह्मचारिनं;

नन्दं वो वरथ एको [नन्दं वदथ एके (पी.)], कं नन्दो उपतिट्ठतु’’.

१५७.

‘‘तया तात अनुञ्ञाता, सोण तं निस्सिता मयं;

उपघातुं [उपघायितुं (सी.)] लभे नन्दं, मुद्धनि ब्रह्मचारिनं’’.

१५८.

‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;

चिरस्सं नन्दं दिस्वान, हदयं मे पवेधति.

१५९.

‘‘यदा सुत्तापि सुपिने [सुप्पन्ते (स्या. पी.)], नन्दं पस्सामि आगतं;

उदग्गा सुमना होमि, नन्दो नो आगतो अयं.

१६०.

‘‘यदा च पटिबुज्झित्वा, नन्दं पस्सामि नागतं;

भिय्यो आविसती सोको, दोमनस्सञ्चनप्पकं.

१६१.

‘‘साहं अज्ज चिरस्सम्पि, नन्दं पस्सामि आगतं;

भत्तुच्च [भत्तुञ्च (क.)] मय्हञ्च पियो, नन्दो नो पाविसी घरं.

१६२.

‘‘पितुपि नन्दो सुप्पियो, यं नन्दो नप्पवसे [पाविसी (पी.)] घरा [घरं (स्या. पी. क.)];

लभतू तात नन्दो तं, मं नन्दो उपतिट्ठतु’’.

१६३.

‘‘अनुकम्पिका पतिट्ठा च, पुब्बे रसददी च नो;

मग्गो सग्गस्स लोकस्स, माता तं वरते इसे.

१६४.

‘‘पुब्बे रसददी गोत्ती, माता पुञ्ञूपसंहिता;

मग्गो सग्गस्स लोकस्स, माता तं वरते इसे’’.

१६५.

‘‘आकङ्खमाना पुत्तफलं, देवताय नमस्सति;

नक्खत्तानि च पुच्छति, उतुसंवच्छरानि च.

१६६.

‘‘तस्सा उतुम्हि न्हाताय [उतुसिनाताय (पी.)], होति गब्भस्स वोक्कमो [गब्भस्स’वक्कमो (सी. स्या. पी.)];

तेन दोहळिनी होति, सुहदा तेन वुच्चति.

१६७.

‘‘संवच्छरं वा ऊनं वा, परिहरित्वा विजायति;

तेन सा जनयन्तीति, जनेत्ति [जनेत्ती (सी. स्या. पी.)] तेन वुच्चति.

१६८.

‘‘थनखीरेन [थनक्खीरेन (सी.)] गीतेन, अङ्गपावुरणेन [अङ्गपापुरणेन (पी.)] च;

रोदन्तं पुत्तं [एव (पी.)] तोसेति, तोसेन्ती तेन वुच्चति.

१६९.

‘‘ततो वातातपे घोरे, ममं कत्वा उदिक्खति;

दारकं अप्पजानन्तं, पोसेन्ती तेन वुच्चति.

१७०.

‘‘यञ्च मातुधनं होति, यञ्च होति पितुद्धनं;

उभयम्पेतस्स गोपेति, अपि पुत्तस्स नो सिया.

१७१.

‘‘एवं पुत्त अदुं पुत्त, इति माता विहञ्ञति;

पमत्तं परदारेसु, निसीथे पत्तयोब्बने;

सायं पुत्तं अनायन्तं, इति माता विहञ्ञति.

१७२.

‘‘एवं किच्छा भतो पोसो, मातु अपरिचारको;

मातरि मिच्छा चरित्वान, निरयं सोपपज्जति.

१७३.

‘‘एवं किच्छा भतो पोसो, पितु अपरिचारको;

पितरि मिच्छा चरित्वान, निरयं सोपपज्जति.

१७४.

‘‘धनापि धनकामानं, नस्सति इति मे सुतं;

मातरं अपरिचरित्वान, किच्छं वा सो निगच्छति.

१७५.

‘‘धनापि धनकामानं, नस्सति इति मे सुतं;

पितरं अपरिचरित्वान, किच्छं वा सो निगच्छति.

१७६.

‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;

मातरं परिचरित्वान, लब्भमेतं विजानतो.

१७७.

‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;

पितरं परिचरित्वान, लब्भमेतं विजानतो.

१७८.

‘‘दानञ्च पेय्यवज्जञ्च [पियवाचा च (सी. स्या. क.)], अत्थचरिया च या इध;

समानत्तता [समानत्ता (पी.)] च धम्मेसु, तत्थ तत्थ यथारहं;

एते खो सङ्गहा लोके, रथस्साणीव यायतो.

१७९.

एते च सङ्गहा नास्सु, न माता पुत्तकारणा;

लभेथ मानं पूजं वा [पूजञ्च (पी.)], पिता वा पुत्तकारणा.

१८०.

‘‘यस्मा च सङ्गहा [सङ्गहे (दी. नि. ३.२७३; अ. नि. ४.३२) तदट्ठकथायो ओलोकेतब्बा] एते, सम्मपेक्खन्ति [समवेक्खन्ति (सी. स्या. पी.) अ. नि. ४.३२] पण्डिता;

तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते.

१८१.

‘‘ब्रह्माति [ब्रह्मा हि (पी.)] मातापितरो, पुब्बाचरियाति वुच्चरे;

आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.

१८२.

‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;

अन्नेन अथो [मथो (पी.), अथ (अ. नि. ४.६३; इतिवु. १०६)] पानेन, वत्थेन सयनेन च;

उच्छादनेन न्हापनेन [नहापनेन (सी. पी.)], पादानं धोवनेन च.

१८३.

‘‘ताय नं पारिचरियाय [परिचरियाय (पी.)], मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.

सोणनन्दजातकं दुतियं.

सत्ततिनिपातं निट्ठितं.

तस्सुद्दानं –

अथ सत्ततिमम्हि निपातवरे, सभावन्तु कुसावतिराजवरो;

अथ सोणसुनन्दवरो च पुन, अभिवासितसत्ततिमम्हि सुतेति.

२१. असीतिनिपातो

५३३. चूळहंसजातकं (१)

.

‘‘सुमुख अनुपचिनन्ता, पक्कमन्ति विहङ्गमा;

गच्छ तुवम्पि मा कङ्खि, नत्थि बद्धे [बन्धे (स्या. क.)] सहायता’’.

.

‘‘गच्छे वाहं न वा गच्छे, न तेन अमरो सियं;

सुखितं तं उपासित्वा, दुक्खितं तं कथं जहे.

.

‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;

तदेव मरणं सेय्यो, यञ्चे जीवे तया विना.

.

‘‘नेस धम्मो महाराज, यं तं एवं गतं जहे;

या गति तुय्हं सा मय्हं, रुच्चते विहगाधिप.

.

‘‘का नु पासेन बद्धस्स [बन्धस्स (स्या. क.)], गति अञ्ञा महानसा;

सा कथं चेतयानस्स, मुत्तस्स तव रुच्चति.

.

‘‘कं वा त्वं पस्ससे अत्थं, मम तुय्हञ्च पक्खिम;

ञातीनं वावसिट्ठानं, उभिन्नं जीवितक्खये.

.

‘‘यं न कञ्चनदेपिञ्छ [देपिच्छ (सी. पी.), द्वेपिच्छ (स्या.)], अन्धेन तमसा गतं;

तादिसे सञ्चजं पाणं, कमत्थमभिजोतये’’.

.

‘‘कथं नु पततं सेट्ठ, धम्मे अत्थं न बुज्झसि [बुज्झसे (सी.)];

धम्मो अपचितो सन्तो, अत्थं दस्सेति पाणिनं.

.

‘‘सोहं धम्मं अपेक्खानो, धम्मा चत्थं समुट्ठितं;

भत्तिञ्च तयि सम्पस्सं, नावकङ्खामि जीवितं’’.

१०.

‘‘अद्धा एसो सतं धम्मो, यो मित्तो मित्तमापदे;

न चजे जीवितस्सापि, हेतुधम्ममनुस्सरं.

११.

‘‘स्वायं धम्मो च ते चिण्णो, भत्ति च विदिता मयि;

कामं करस्सु मय्हेतं, गच्छेवानुमतो मया’’.

१२.

‘‘अपि त्वेवं गते काले, यं खण्डं [बद्धं (सी.), बन्धं (पी.)] ञातिनं मया;

तया तं बुद्धिसम्पन्नं [बुद्धिसम्पन्न (सी. स्या. पी.)], अस्स परमसंवुतं.

१३.

‘‘इच्चेवं [इच्चेव (सी. पी.)] मन्तयन्तानं, अरियानं अरियवुत्तिनं;

पच्चदिस्सथ नेसादो, आतुरानमिवन्तको.

१४.

‘‘ते सत्तुमभिसञ्चिक्ख, दीघरत्तं हिता दिजा;

तुण्हीमासित्थ उभयो, न सञ्चलेसुमासना [न च सञ्चेसु’मासना (सी. पी.)].

१५.

‘‘धतरट्ठे च दिस्वान, समुड्डेन्ते ततो ततो;

अभिक्कमथ वेगेन, दिजसत्तु दिजाधिपे.

१६.

‘‘सो च वेगेनभिक्कम्म, आसज्ज परमे दिजे;

पच्चकमित्थ [पच्चकम्पित्थ (सी. स्या. पी.)] नेसादो, बद्धा इति विचिन्तयं.

१७.

‘‘एकंव बद्धमासीनं, अबद्धञ्च पुनापरं;

आसज्ज बद्धमासीनं, पेक्खमानमदीनवं.

१८.

‘‘ततो सो विमतोयेव, पण्डरे अज्झभासथ;

पवड्ढकाये आसीने, दिजसङ्घगणाधिपे.

१९.

‘‘यं नु पासेन महता, बद्धो न कुरुते दिसं;

अथ कस्मा अबद्धो त्वं, बली पक्खि न गच्छसि.

२०.

‘‘किन्नु त्यायं [ता’यं (सी. पी. क.)] दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहीयसि’’.

२१.

‘‘राजा मे सो दिजामित्त, सखा पाणसमो च मे;

नेव नं विजहिस्सामि, याव कालस्स परियायं.

२२.

‘‘कथं पनायं विहङ्गो, नाद्दस पासमोड्डितं;

पदञ्हेतं महन्तानं, बोद्धुमरहन्ति आपदं.

२३.

‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.

२४.

‘‘अपि त्वेव महापञ्ञ, पासा बहुविधा तता [तता (स्या. क.)];

गुय्हमासज्ज [गूळ्हमासज्ज (सी. पी.)] बज्झन्ति, अथेवं जीवितक्खये’’.

२५.

‘‘अपि नायं तया सद्धिं, संवासस्स [सम्भासस्स (सी. पी.)] सुखुद्रयो;

अपि नो अनुमञ्ञासि, अपि नो जीवितं ददे’’.

२६.

‘‘न चेव मे त्वं बद्धोसि, नपि इच्छामि ते वधं;

कामं खिप्पमितो गन्त्वा, जीव त्वं अनिघो चिरं’’.

२७.

‘‘नेवाहमेतमिच्छामि, अञ्ञत्रेतस्स जीविता;

सचे एकेन तुट्ठोसि, मुञ्चेतं मञ्च भक्खय.

२८.

‘‘आरोहपरिणाहेन, तुल्यास्मा [तुल्याम्हा (क.)] वयसा उभो;

न ते लाभेन जीवत्थि [जीनत्थि (सी. स्या. पी.)], एतेन निमिना तुवं.

२९.

‘‘तदिङ्घ समपेक्खस्सु [समवेक्खसु (सी. पी.)], होतु गिद्धि तवम्हसु [तवस्मसु (सी. स्या.)];

मं पुब्बे बन्ध पासेन, पच्छा मुञ्च दिजाधिपं.

३०.

‘‘तावदेव च ते लाभो, कतास्स [कतस्सा (सी. पी.)] याचनाय च;

मित्ति च धतरट्ठेहि, यावजीवाय ते सिया’’.

३१.

‘‘पस्सन्तु नो महासङ्घा, तया मुत्तं इतो गतं;

मित्तामच्चा च भच्चा च, पुत्तदारा च बन्धवा.

३२.

‘‘न च ते तादिसा मित्ता, बहूनं [बहुन्नं (सी. पी.)] इध विज्जति;

यथा त्वं धतरट्ठस्स, पाणसाधारणो सखा.

३३.

‘‘सो ते सहायं मुञ्चामि, होतु राजा तवानुगो;

कामं खिप्पमितो गन्त्वा, ञातिमज्झे विरोचथ’’.

३४.

‘‘सो पतीतो पमुत्तेन, भत्तुना [भत्तुनो (स्या.)] भत्तुगारवो;

अज्झभासथ वक्कङ्गो [वङ्कङ्गो (स्या.)], वाचं कण्णसुखं भणं.

३५.

‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं’’.

३६.

‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं [यथायं (सी. पी.)] धतरट्ठो, पापं किञ्चि [कञ्चि (सी.)] न दक्खति.

३७.

‘‘खिप्पमन्तेपुरं नेत्वा [गन्त्वा (स्या. क.)], रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे [काचे (पी.)] उभयतो ठिते.

३८.

‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

३९.

‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो;

पतीतो सुमनो वित्तो [चित्तो (क.)], बहुं दस्सति ते धनं’’.

४०.

‘‘तस्स तं वचनं सुत्वा, कम्मुना उपपादयि;

खिप्पमन्तेपुरं गन्त्वा, रञ्ञो हंसे अदस्सयि;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

४१.

‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो’’.

४२.

‘‘कथं पनिमे विहङ्गा [विहगा (सी. पी.)], तव हत्थत्तमागता [हत्थत्थ’मागता (सी. स्या. पी.)];

कथं लुद्दो महन्तानं, इस्सरे इध अज्झगा’’.

४३.

‘‘विहिता सन्तिमे पासा, पल्ललेसु जनाधिप;

यं यदायतनं मञ्ञे, दिजानं पाणरोधनं.

४४.

‘‘तादिसं पासमासज्ज, हंसराजा अबज्झथ;

तं अबद्धो उपासीनो, ममायं अज्झभासथ.

४५.

‘‘सुदुक्करं अनरियेहि, दहते भावमुत्तमं;

भत्तुरत्थे परक्कन्तो, धम्मयुत्तो [धम्मे युत्तो (सी. पी.)] विहङ्गमो.

४६.

‘‘अत्तनायं [अत्तनो यं (स्या.)] चजित्वान, जीवितं जीवितारहो;

अनुत्थुनन्तो आसीनो, भत्तु याचित्थ जीवितं.

४७.

‘‘तस्स तं वचनं सुत्वा, पसादमहमज्झगा;

ततो नं पामुचिं [पामुञ्चिं (पी. क.)] पासा, अनुञ्ञासिं सुखेन च.

४८.

‘‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

४९.

‘‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं.

५०.

‘‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति.

५१.

‘‘‘खिप्पमन्तेपुरं नेत्वा [गन्त्वा (सब्बत्थ)], रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

५२.

‘‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

५३.

‘‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो;

पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं’.

५४.

‘‘एवमेतस्स वचना, आनीतामे उभो मया;

एत्थेव हि इमे आसुं [अस्सु (सी. स्या. पी.)], उभो अनुमता मया.

५५.

‘‘सोयं एवं गतो पक्खी, दिजो परमधम्मिको;

मादिसस्स हि लुद्दस्स, जनयेय्याथ मद्दवं.

५६.

‘‘उपायनञ्च ते देव, नाञ्ञं पस्सामि एदिसं;

सब्बसाकुणिकागामे, तं पस्स मनुजाधिप’’.

५७.

‘‘दिस्वा निसिन्नं राजानं, पीठे सोवण्णये सुभे;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

५८.

‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि’’.

५९.

‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयं;

अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं’’ [मनुसिस्सति (सी. पी.)].

६०.

‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;

कच्चि च [कच्चिन्नु (सी. पी.)] ते तवत्थेसु, नावकङ्खन्ति जीवितं’’.

६१.

‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;

अथोपि ते [अथोपिमे (सी. पी.)] ममत्थेसु, नावकङ्खन्ति जीवितं’’.

६२.

‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, तव छन्दवसानुगा’’.

६३.

‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, मम छन्दवसानुगा’’.

६४.

‘‘भवन्तं [भवं तु (सी. पी.), भवन्नु (स्या.)] कच्चि नु महा-सत्तुहत्थत्ततं [हत्थत्थतं (सी. स्या. पी.)] गतो;

दुक्खमापज्जि विपुलं, तस्मिं पठममापदे.

६५.

‘‘कच्चि यन्तापतित्वान, दण्डेन समपोथयि;

एवमेतेसं जम्मानं, पातिकं [पाकतिकं (सी. पी.)] भवति तावदे’’.

६६.

‘‘खेममासि महाराज, एवमापदिया सति [एवमापदि संसति (सी. पी.)];

न चायं किञ्चि रस्मासु, सत्तूव समपज्जथ.

६७.

‘‘पच्चगमित्थ नेसादो, पुब्बेव अज्झभासथ;

तदायं सुमुखोयेव, पण्डितो पच्चभासथ.

६८.

‘‘तस्स तं वचनं सुत्वा, पसादमयमज्झगा;

ततो मं पामुची पासा, अनुञ्ञासि सुखेन च.

६९.

‘‘इदञ्च सुमुखेनेव, एतदत्थाय चिन्तितं;

भोतो सकासेगमनं [सकासे + आगमनं], एतस्स धनमिच्छता’’.

७०.

‘‘स्वागतञ्चेविदं भवतं, पतीतो चस्मि दस्सना;

एसो चापि बहुं वित्तं, लभतं यावदिच्छति’’ [यावतिच्छति (सी. पी.)].

७१.

‘‘सन्तप्पयित्वा नेसादं, भोगेहि मनुजाधिपो;

अज्झभासथ वक्कङ्गं, वाचं कण्णसुखं भणं’’.

७२.

‘‘यं खलु धम्ममाधीनं, वसो वत्तति किञ्चनं;

सब्बत्थिस्सरियं तव [सब्बत्थिस्सरियं भवतं (सी. स्या. पी.), सब्बिस्सरियं भवतं (स्या. क.)], तं पसास [पसासथ (सी. स्या. पी.)] यदिच्छथ.

७३.

‘‘दानत्थं उपभोत्तुं वा, यं चञ्ञं उपकप्पति;

एतं ददामि वो वित्तं, इस्सरियं [इस्सेरं (सी.), इस्सरं (पी.)] विस्सजामि वो’’.

७४.

‘‘यथा च म्यायं सुमुखो, अज्झभासेय्य पण्डितो;

कामसा बुद्धिसम्पन्नो, तं म्यास्स परमप्पियं’’.

७५.

‘‘अहं खलु महाराज, नागराजारिवन्तरं;

पटिवत्तुं न सक्कोमि, न मे सो विनयो सिया.

७६.

‘‘अम्हाकञ्चेव सो [यो (सी. पी.)] सेट्ठो, त्वञ्च उत्तमसत्तवो;

भूमिपालो मनुस्सिन्दो, पूजा बहूहि हेतुहि.

७७.

‘‘तेसं उभिन्नं भणतं, वत्तमाने विनिच्छये;

नन्तरं [नान्तरं (सी. पी.)] पटिवत्तब्बं, पेस्सेन [पेसेन (क.)] मनुजाधिप’’.

७८.

‘‘धम्मेन किर नेसादो, पण्डितो अण्डजो इति;

न हेव अकतत्तस्स, नयो एतादिसो सिया.

७९.

‘‘एवं अग्गपकतिमा, एवं उत्तमसत्तवो;

यावतत्थि मया दिट्ठा, नाञ्ञं पस्सामि एदिसं.

८०.

‘‘तुट्ठोस्मि वो पकतिया, वाक्येन मधुरेन च;

एसो चापि ममच्छन्दो, चिरं पस्सेय्य वो उभो’’.

८१.

‘‘यं किच्चं [यंकिञ्चि (पी.)] परमे मित्ते, कतमस्मासु [रस्मासु (सी. पी.)] तं तया;

पत्ता निस्संसयं त्याम्हा [त्यम्हा (पी.)], भत्तिरस्मासु या तव.

८२.

‘‘अदुञ्च नून सुमहा, ञातिसङ्घस्स मन्तरं;

अदस्सनेन अस्माकं [अम्हाकं (सी. पी.)], दुक्खं बहूसु पक्खिसु.

८३.

‘‘तेसं सोकविघाताय, तया अनुमता मयं;

तं पदक्खिणतो कत्वा, ञातिं [ञाती (सी. स्या. पी.)] पस्सेमुरिन्दम [पस्सेमरिन्दम (सी. पी.)].

८४.

‘‘अद्धाहं विपुलं पीतिं, भवतं विन्दामि दस्सना;

एसो चापि महा अत्थो, ञातिविस्सासना सिया’’.

८५.

‘‘इदं वत्वा धतरट्ठो [धतरट्ठा (सी.)], हंसराजा नराधिपं;

उत्तमं जवमन्वाय [उत्तमजवमत्ताय (सी. पी.)], ञातिसङ्घं उपागमुं.

८६.

‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे;

केकाति मकरुं हंसा, पुथुसद्दो अजायथ.

८७.

‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा;

समन्ता परिकिरिंसु [परिकरिंसु (सी. स्या. पी.)], अण्डजा लद्धपच्चया’’.

८८.

‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा;

हंसा यथा धतरट्ठा, ञातिसङ्घं उपागमु’’न्ति.

चूळ [चुल्ल (सी. स्या. पी.)] हंसजातकं पठमं.

५३४. महाहंसजातकं (२)

८९.

‘‘एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;

हरित्तच हेमवण्ण, कामं सुमुख पक्कम.

९०.

‘‘ओहाय मं ञातिगणा, एकं पासवसं गतं;

अनपेक्खमाना गच्छन्ति, किं एको अवहीयसि.

९१.

‘‘पतेव पततं सेट्ठ, नत्थि बद्धे सहायता;

मा अनीघाय हापेसि, कामं सुमुख पक्कम’’.

९२.

‘‘नाहं दुक्खपरेतोपि [दुक्खपरेतो’’ति (जा. १.१५.१३६) अट्ठकथायो ओलोकेतब्बा], धतरट्ठ तुवं [तवं (सी. पी.)] जहे;

जीवितं मरणं वा मे, तया सद्धिं भविस्सति.

९३.

‘‘नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे;

न मं अनरियसंयुत्ते, कम्मे योजेतुमरहसि.

९४.

‘‘सकुमारो सखा त्यस्मि, सचित्ते चस्मि ते [समिते (पी.), त्यस्मि ते (क.)] ठितो;

ञातो सेनापति त्याहं, हंसानं पवरुत्तम.

९५.

‘‘कथं अहं विकत्थिस्सं [विकत्तिस्सं (पी.)], ञातिमज्झे इतो गतो;

तं हित्वा पततं सेट्ठ, किं ते वक्खामितो गतो;

इध पाणं चजिस्सामि, नानरियं [न अनरियं (पी.)] कत्तुमुस्सहे’’.

९६.

‘‘एसो हि धम्मो सुमुख, यं त्वं अरियपथे ठितो;

यो भत्तारं सखारं मं, न परिच्चत्तुमुस्सहे.

९७.

‘‘तञ्हि मे पेक्खमानस्स, भयं नत्वेव जायति;

अधिगच्छसि त्वं मय्हं, एवं भूतस्स जीवितं’’.

९८.

‘‘इच्चेवं [इच्चेव (सी. पी.)] मन्तयन्तानं, अरियानं अरियवुत्तिनं;

दण्डमादाय नेसादो, आपती [आपदी (क.)] तुरितो भुसं.

९९.

‘‘तमापतन्तं दिस्वान, सुमुखो अतिब्रूहयि [अपरिब्रूहयि (सी. पी.)];

अट्ठासि पुरतो रञ्ञो, हंसो विस्सासयं ब्यधं [ब्यथं (सी. स्या. पी.)].

१००.

‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा;

अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहितं;

तेन परियापदानेन [परियादानेन (क.)], खिप्पं पासा पमोक्खसि’’.

१०१.

‘‘तस्स तं वचनं सुत्वा, सुमुखस्स सुभासितं;

पहट्ठलोमो नेसादो, अञ्जलिस्स पणामयि.

१०२.

‘‘न मे सुतं वा दिट्ठं वा, भासन्तो मानुसिं दिजो;

अरियं ब्रुवानो [ब्रूहन्तो (स्या. क.)] वक्कङ्गो, चजन्तो मानुसिं गिरं.

१०३.

‘‘किन्नु तायं दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहीयसि’’.

१०४.

‘‘राजा मे सो दिजामित्त, सेनापच्चस्स कारयिं;

तमापदे परिच्चत्तुं, नुस्सहे विहगाधिपं.

१०५.

‘‘महागणाय भत्ता मे, मा एको ब्यसनं अगा;

तथा तं सम्म नेसाद, भत्तायं अभितो रमे’’.

१०६.

‘‘अरियवत्तसि वक्कङ्ग, यो पिण्डमपचायसि;

चजामि ते तं भत्तारं, गच्छथूभो [गच्छतु भो (पी.)] यथासुखं’’.

१०७.

‘‘सचे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;

पटिगण्हाम ते सम्म, एतं अभयदक्खिणं.

१०८.

‘‘नो चे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;

अनिस्सरो मुञ्चमम्हे, थेय्यं कयिरासि लुद्दक’’.

१०९.

‘‘यस्स त्वं भतको [भटको (क.)] रञ्ञो, कामं तस्सेव पापय;

तत्थ संयमनो [संयमानो (पी.)] राजा, यथाभिञ्ञं करिस्सति’’.

११०.

‘‘इच्चेवं वुत्तो नेसादो, हेमवण्णे हरित्तचे;

उभो हत्थेहि सङ्गय्ह [पग्गय्ह (स्या. क.)], पञ्जरे अज्झवोदहि.

१११.

‘‘ते पञ्जरगते पक्खी, उभो भस्सरवण्णिने;

सुमुखं धतरट्ठञ्च, लुद्दो आदाय पक्कमि’’.

११२.

‘‘हरीयमानो धतरट्ठो, सुमुखं एतदब्रवि;

बाळ्हं भायामि सुमुख, सामाय लक्खणूरुया;

अस्माकं वधमञ्ञाय, अथत्तानं वधिस्सति.

११३.

‘‘पाकहंसा च सुमुख, सुहेमा हेमसुत्तचा;

कोञ्ची समुद्दतीरेव, कपणा नून रुच्छति’’.

११४.

‘‘एवं महन्तो लोकस्स, अप्पमेय्यो महागणी;

एकित्थिमनुसोचेय्य, नयिदं पञ्ञवतामिव.

११५.

‘‘वातोव गन्धमादेति, उभयं छेकपापकं;

बालो आमकपक्कंव, लोलो अन्धोव आमिसं.

११६.

‘‘अविनिच्छयञ्ञु अत्थेसु, मन्दोव पटिभासि [पटिभाति (क.)] मं;

किच्चाकिच्चं न जानासि, सम्पत्तो कालपरियायं.

११७.

‘‘अड्ढुम्मत्तो उदीरेसि, यो सेय्या मञ्ञसित्थियो;

बहुसाधारणा हेता, सोण्डानंव सुराघरं.

११८.

‘‘माया चेसा मरीची च, सोको रोगो चुपद्दवो;

खरा च बन्धना चेता, मच्चुपासा गुहासया [पच्चुपासो गुहासयो (सी. पी.)];

तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’.

११९.

‘‘यं वुद्धेहि उपञ्ञातं, को तं निन्दितुमरहति;

महाभूतित्थियो नाम, लोकस्मिं उदपज्जिसुं.

१२०.

‘‘खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता;

बीजानि त्यासु रूहन्ति, यदिदं सत्ता पजायरे;

तासु को निब्बिदे [निब्बिजे (क.)] पोसो, पाणमासज्ज पाणिभि [पाणहि (सी.)].

१२१.

‘‘त्वमेव नञ्ञो सुमुख, थीनं अत्थेसु युञ्जसि;

तस्स त्यज्ज भये जाते, भीतेन जायते मति.

१२२.

‘‘सब्बो हि संसयं पत्तो, भयं भीरु तितिक्खति;

पण्डिता च महन्तानो [महत्तानो (सी.)], अत्थे युञ्जन्ति दुय्युजे.

१२३.

‘‘एतदत्थाय राजानो, सूरमिच्छन्ति मन्तिनं;

पटिबाहति यं सूरो, आपदं अत्तपरियायं.

१२४.

‘‘मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे;

तथा हि वण्णो पत्तानं, फलं वेळुंव तं वधि.

१२५.

‘‘मुत्तोपि न इच्छि [निच्छसि (क.)] उड्डेतुं [ओड्डेतुं (सी.)], सयं बन्धं उपागमि;

सोपज्ज संसयं पत्तो, अत्थं गण्हाहि मा मुखं’’.

१२६.

‘‘सो तं [त्वं (स्या. पी.)] योगं पयुञ्जस्सु, युत्तं धम्मूपसंहितं [धम्मोपसञ्हितं (क.)];

तव परियापदानेन, मम पाणेसनं चर’’.

१२७.

‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा;

अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहितं [धम्मोपसञ्हितं (क.)];

मम परियापदानेन, खिप्पं पासा पमोक्खसि’’.

१२८.

‘‘सो [स (सी.)] लुद्दो हंसकाजेन [हंसकाचेन (पी.)], राजद्वारं उपागमि;

पटिवेदेथ मं रञ्ञो, धतरट्ठायमागतो’’.

१२९.

‘‘ते दिस्वा पुञ्ञसंकासे, उभो लक्खणसम्मते [लक्खञ्ञासम्मते (सी. पी.)];

खलु संयमनो राजा, अमच्चे अज्झभासथ.

१३०.

‘‘देथ लुद्दस्स वत्थानि, अन्नं पानञ्च भोजनं;

कामं करो हिरञ्ञस्स, यावन्तो एस इच्छति’’.

१३१.

‘‘दिस्वा लुद्दं पसन्नत्तं, कासिराजा तदब्रवि;

यद्यायं [यदायं (सी. स्या. पी.)] सम्म खेमक, पुण्णा हंसेहि तिट्ठति.

१३२.

‘‘कथं रुचिमज्झगतं, पासहत्थो उपागमि;

ओकिण्णं ञातिसङ्घेहि, निम्मज्झिमं [निमज्झिमं (सी. पी. क.)] कथं गहि’’.

१३३.

‘‘अज्ज मे सत्तमा रत्ति, अदनानि [आदानानि (स्या. पी. क.)] उपासतो [उपागतो (क.)];

पदमेतस्स अन्वेसं, अप्पमत्तो घटस्सितो.

१३४.

‘‘अथस्स पदमद्दक्खिं, चरतो अदनेसनं;

तत्थाहं ओदहिं पासं, एवं तं [एवेतं (सी. पी.)] दिजमग्गहिं’’.

१३५.

‘‘लुद्द द्वे इमे सकुणा, अथ एकोति भाससि;

चित्तं नु ते विपरियत्तं [विपरियत्थं (पी.)], अदु किन्नु जिगीससि’’ [जिगिंससि (सी. पी.)].

१३६.

‘‘यस्स लोहितका ताला, तपनीयनिभा सुभा;

उरं संहच्च तिट्ठन्ति, सो मे बन्धं उपागमि.

१३७.

‘‘अथायं भस्सरो पक्खी, अबद्धो बद्धमातुरं;

अरियं ब्रुवानो अट्ठासि, चजन्तो मानुसिं गिरं’’.

१३८.

‘‘अथ किं [अथ किन्नु (सी. पी.), कथं नु (स्या.)] दानि सुमुख, हनुं संहच्च तिट्ठसि;

अदु मे परिसं पत्तो, भया भीतो न भाससि’’.

१३९.

‘‘नाहं कासिपति भीतो, ओगय्ह परिसं तव;

नाहं भया न भासिस्सं, वाक्यं अत्थम्हि तादिसे’’.

१४०.

‘‘न ते अभिसरं पस्से, न रथे नपि पत्तिके;

नास्स चम्मं व कीटं वा, वम्मिते च धनुग्गहे.

१४१.

‘‘न हिरञ्ञं सुवण्णं वा, नगरं वा सुमापितं;

ओकिण्णपरिखं दुग्गं, दळ्हमट्टालकोट्ठकं;

यत्थ पविट्ठो सुमुख, भायितब्बं न भायसि’’.

१४२.

‘‘न मे अभिसरेनत्थो, नगरेन धनेन वा;

अपथेन पथं याम, अन्तलिक्खेचरा मयं.

१४३.

‘‘सुता च पण्डिता त्यम्हा, निपुणा अत्थचिन्तका [चत्थचिन्तका (क.)];

भासेमत्थवतिं वाचं, सच्चे चस्स पतिट्ठितो.

१४४.

‘‘किञ्च तुय्हं असच्चस्स, अनरियस्स करिस्सति;

मुसावादिस्स लुद्दस्स, भणितम्पि सुभासितं’’.

१४५.

‘‘तं ब्राह्मणानं वचना, इमं खेममकारयि [खेमिकारयि (सी. पी.)];

अभयञ्च तया घुट्ठं, इमायो दसधा दिसा.

१४६.

‘‘ओगय्ह ते पोक्खरणिं, विप्पसन्नोदकं सुचिं;

पहूतं चादनं तत्थ, अहिंसा चेत्थ पक्खिनं.

१४७.

‘‘इदं सुत्वान निग्घोसं, आगतम्ह तवन्तिके;

ते ते बन्धस्म पासेन, एतं ते भासितं मुसा.

१४८.

‘‘मुसावादं पुरक्खत्वा, इच्छालोभञ्च पापकं;

उभो सन्धिमतिक्कम्म, असातं उपपज्जति’’.

१४९.

‘‘नापरज्झाम सुमुख, नपि लोभाव मग्गहिं;

सुता च पण्डितात्यत्थ, निपुणा अत्थचिन्तका.

१५०.

‘‘अप्पेवत्थवतिं वाचं, ब्याहरेय्युं [ब्याकरेय्युं (सी. पी.)] इधागता;

तथा तं सम्म नेसादो, वुत्तो सुमुख मग्गहि’’.

१५१.

‘‘नेव भीता [भूता (स्या. क.)] कासिपति, उपनीतस्मि जीविते;

भासेमत्थवतिं वाचं, सम्पत्ता कालपरियायं.

१५२.

‘‘यो मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;

सुतेन वा सुतं किण्या [किणे (सी. पी.)], किं अनरियतरं ततो.

१५३.

‘‘यो चारियरुदं [च अरियरुदं (सी. पी.)] भासे, अनरियधम्मवस्सितो [अनरियधम्ममवस्सितो (सी.)];

उभो सो धंसते लोका, इध चेव परत्थ च.

१५४.

‘‘न मज्जेथ यसं पत्तो, न ब्याधे [ब्यथे (सी. पी.)] पत्तसंसयं;

वायमेथेव किच्चेसु, संवरे विवरानि च.

१५५.

‘‘ये वुद्धा अब्भतिक्कन्ता [नाब्भचिक्खन्ता (क.)], सम्पत्ता कालपरियायं;

इध धम्मं चरित्वान, एवंते [एवेते (सी. पी.)] तिदिवं गता.

१५६.

‘‘इदं सुत्वा कासिपति, धम्ममत्तनि पालय;

धतरट्ठञ्च मुञ्चाहि, हंसानं पवरुत्तमं’’.

१५७.

‘‘आहरन्तुदकं पज्जं, आसनञ्च महारहं;

पञ्जरतो पमोक्खामि, धतरट्ठं यसस्सिनं.

१५८.

‘‘तञ्च सेनापतिं धीरं, निपुणं अत्थचिन्तकं;

यो सुखे सुखितो रञ्ञे [रञ्ञो (सी. स्या. पी. क.)], दुक्खिते होति दुक्खितो.

१५९.

‘‘एदिसो खो अरहति, पिण्डमस्नातु भत्तुनो;

यथायं सुमुखो रञ्ञो, पाणसाधारणो सखा’’.

१६०.

‘‘पीठञ्च सब्बसोवण्णं, अट्ठपादं मनोरमं;

मट्ठं कासिकमत्थन्नं [कासिकपत्थिण्णं (सी.), कासिकवत्थिनं (स्या. पी.)], धतरट्ठो उपाविसि.

१६१.

‘‘कोच्छञ्च सब्बसोवण्णं, वेय्यग्घपरिसिब्बितं;

सुमुखो अज्झुपावेक्खि, धतरट्ठस्सनन्तरा [अनन्तरं (सी.)].

१६२.

‘‘तेसं कञ्चनपत्तेहि, पुथू आदाय कासियो;

हंसानं अभिहारेसुं, अग्गरञ्ञो पवासितं’’.

१६३.

‘‘दिस्वा अभिहटं अग्गं, कासिराजेन पेसितं;

कुसलो खत्तधम्मानं, ततो पुच्छि अनन्तरा.

१६४.

‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि’’.

१६५.

‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयं;

अथो रट्ठमिदं फीतं, धम्मेनं मनुसासहं.

१६६.

‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;

कच्चि च ते तवत्थेसु, नावकङ्खन्ति जीवितं’’.

१६७.

‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;

अथोपि ते ममत्थेसु, नावकङ्खन्ति जीवितं’’.

१६८.

‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, तव छन्दवसानुगा’’.

१६९.

‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, मम छन्दवसानुगा’’.

१७०.

‘‘कच्चि रट्ठं अनुप्पीळं, अकुतोचिउपद्दवं;

असाहसेन धम्मेन, समेन मनुसाससि’’.

१७१.

‘‘अथो रट्ठं अनुप्पीळं, अकुतोचिउपद्दवं;

असाहसेन धम्मेन, समेन मनुसासहं’’.

१७२.

‘‘कच्चि सन्तो अपचिता, असन्तो परिवज्जिता;

नो चे [च (स्या. क.)] धम्मं निरंकत्वा, अधम्ममनुवत्तसि’’.

१७३.

‘‘सन्तो च मे अपचिता, असन्तो परिवज्जिता;

धम्ममेवानुवत्तामि, अधम्मो मे निरङ्कतो’’.

१७४.

‘‘कच्चि नानागतं [कच्चि नुनागतं (स्या. क.)] दीघं, समवेक्खसि खत्तिय;

कच्चि मत्तो [न मत्तो (सी.)] मदनीये, परलोकं न सन्तसि’’.

१७५.

‘‘नाहं अनागतं [अहं अनागतं (स्या.)] दीघं, समवेक्खामि पक्खिम;

ठितो दससु धम्मेसु, परलोकं न सन्तसे [सन्तसिं (स्या.)].

१७६.

‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्तिञ्च [खन्ती च (क.)] अविरोधनं.

१७७.

‘‘इच्चेते कुसले धम्मे, ठिते पस्सामि अत्तनि;

ततो मे जायते पीति, सोमनस्सञ्चनप्पकं.

१७८.

‘‘सुमुखो च अचिन्तेत्वा, विसज्जि [विस्सजि (सी. पी.)] फरुसं गिरं;

भावदोसमनञ्ञाय, अस्माकायं विहङ्गमो.

१७९.

‘‘सो कुद्धो फरुसं वाचं, निच्छारेसि अयोनिसो;

यानस्मासु [यानस्मासु (सी. स्या पी.)] न विज्जन्ति, नयिदं [न इदं (सी. पी.)] पञ्ञवतामिव’’.

१८०.

‘‘अत्थि मे तं अतिसारं, वेगेन मनुजाधिप;

धतरट्ठे च बद्धस्मिं, दुक्खं मे विपुलं अहु.

१८१.

‘‘त्वं नो पिताव पुत्तानं, भूतानं धरणीरिव;

अस्माकं अधिपन्नानं, खमस्सु राजकुञ्जर’’.

१८२.

‘‘एतं [एवं (स्या. क.)] ते अनुमोदाम, यं भावं न निगूहसि;

खिलं पभिन्दसि पक्खि, उजुकोसि विहङ्गम’’.

१८३.

‘‘यं किञ्चि रतनं अत्थि, कासिराज निवेसने;

रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.

१८४.

‘‘मणयो सङ्खमुत्तञ्च, वत्थकं हरिचन्दनं;

अजिनं दन्तभण्डञ्च, लोहं काळायसं बहुं;

एतं ददामि वो वित्तं, इस्सरियं [इस्सेरं (सी.), इस्सरं (स्या. पी. क.)] विस्सजामि वो’’.

१८५.

‘‘अद्धा अपचिता त्यम्हा, सक्कता च रथेसभ;

धम्मेसु वत्तमानानं, त्वं नो आचरियो भव.

१८६.

‘‘आचरिय समनुञ्ञाता, तया अनुमता मयं;

तं पदक्खिणतो कत्वा, ञातिं [ञाती (सी. स्या. पी.)] पस्सेमुरिन्दम’’ [पस्सेमरिन्दम (सी. पी.)].

१८७.

‘‘सब्बरत्तिं चिन्तयित्वा, मन्तयित्वा यथातथं;

कासिराजा अनुञ्ञासि, हंसानं पवरुत्तमं’’.

१८८.

‘‘ततो रत्या विवसाने, सूरियुग्गमनं [सुरियस्सुग्गमनं (सी. स्या.), सुरियुग्गमनं (पी.)] पति;

पेक्खतो कासिराजस्स, भवना ते [भवनतो (स्या. क.)] विगाहिसुं’’.

१८९.

‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे;

केकाति मकरुं हंसा, पुथुसद्दो अजायथ.

१९०.

‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा;

समन्ता परिकिरिंसु, अण्डजा लद्धपच्चया’’.

१९१.

‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा;

हंसा यथा धतरट्ठा, ञातिसङ्घं उपागमु’’न्ति.

महाहंसजातकं दुतियं.

५३५. सुधाभोजनजातकं (३)

१९२.

‘‘नेव किणामि नपि विक्किणामि, न चापि मे सन्निचयो च अत्थि [इधत्थि (स्या.)];

सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्नं’’.

१९३.

‘‘अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकं;

बहुम्हा बहुकं दज्जा, अदानं नुपपज्जति [न उपपज्जति (सी. पी.)].

१९४.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह [अरियं मग्गं समारुह (सी. पी.)], नेकासी लभते सुखं’’.

१९५.

‘‘मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

१९६.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं’’.

१९७.

‘‘सच्चञ्चस्स हुतं होति, सच्चञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

१९८.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं’’.

१९९.

‘‘सरञ्च जुहति पोसो, बहुकाय गयाय च;

दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे.

२००.

‘‘अत्र चस्स हुतं होति, अत्र चस्स समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

२०१.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं’’.

२०२.

‘‘बळिसञ्हि सो निगिलति [निग्गिलति (सी. पी.)], दीघसुत्तं सबन्धनं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

२०३.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं’’.

२०४.

‘‘उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु;

उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे’’.

२०५.

‘‘चन्दो च सूरियो च [सूरियो च (क.)] उभो इधागता, अयं पन मातलि देवसारथि;

सक्कोहमस्मि तिदसानमिन्दो, एसो च खो पञ्चसिखोति वुच्चति.

२०६.

‘‘पाणिस्सरा मुदिङ्गा च [मुतिङ्गा च (सी. स्या. पी.)], मुरजालम्बरानि च;

सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दति’’.

२०७.

‘‘ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति’’.

२०८.

‘‘ये केचिमे सुग्गतिमासमाना [सुग्गतिमाससाना (सी. पी.), सुग्गतासिसमाना (क.)], धम्मे ठिता संयमे संविभागे;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति’’.

२०९.

‘‘त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको [कोसियो (स्या. क.)] पापधम्मो;

तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्थ’’ [अपत्थ (क. सी. स्या. पी.)].

२१०.

‘‘अद्धा हि मं वो हितकामा, यं मं समनुसासथ;

सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि.

२११.

‘‘एसाहमज्जेव उपारमामि, न चापिहं [न चापहं (सी. पी.)] किञ्चि करेय्य पापं;

न चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि [उदकम्पहं पिबे (सी.)].

२१२.

‘‘एवञ्च मे ददतो सब्बकालं [सब्बकाले (क.)], भोगा इमे वासव खीयिस्सन्ति;

ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानि’’.

२१३.

‘‘नगुत्तमे गिरिवरे गन्धमादने, मोदन्ति ता देववराभिपालिता;

अथागमा इसिवरो सब्बलोकगू, सुपुप्फितं दुमवरसाखमादिय.

२१४.

‘‘सुचिं सुगन्धं तिदसेहि सक्कतं, पुप्फुत्तमं अमरवरेहि सेवितं;

अलद्ध मच्चेहि व दानवेहि वा, अञ्ञत्र देवेहि तदारहं हिदं [हितं (स्या.)].

२१५.

‘‘ततो चतस्सो कनकत्तचूपमा, उट्ठाय नारियो पमदाधिपा मुनिं;

आसा च सद्धा च सिरी ततो हिरी, इच्चब्रवुं नारददेव ब्राह्मणं.

२१६.

‘‘सचे अनुद्दिट्ठं तया महामुनि, पुप्फं इमं पारिछत्तस्स ब्रह्मे;

ददाहि नो सब्बा गति ते इज्झतु, तुवम्पि नो होहि यथेव वासवो.

२१७.

‘‘तं याचमानाभिसमेक्ख नारदो, इच्चब्रवी संकलहं उदीरयि;

न मय्हमत्थत्थि इमेहि कोचि नं, यायेव वो सेय्यसि सा पिळन्धथ’’ [पिळय्हथ (सी. पी.)].

२१८.

‘‘त्वं नोत्तमेवाभिसमेक्ख नारद, यस्सिच्छसि तस्सा अनुप्पवेच्छसु;

यस्सा हि नो नारद त्वं पदस्ससि, सायेव नो हेहिति सेट्ठसम्मता’’.

२१९.

‘‘अकल्लमेतं वचनं सुगत्ते, को ब्राह्मणो संकलहं उदीरये;

गन्त्वान भूताधिपमेव पुच्छथ, सचे न जानाथ इधुत्तमाधमं’’.

२२०.

‘‘ता नारदेन परमप्पकोपिता, उदीरिता वण्णमदेन मत्ता;

सकासे [सकासं (क.)] गन्त्वान सहस्सचक्खुनो, पुच्छिंसु भूताधिपं का नु सेय्यसि’’.

२२१.

‘‘ता दिस्वा आयत्तमना पुरिन्ददो, इच्चब्रवी देववरो कतञ्जली;

सब्बाव वो होथ सुगत्ते सादिसी, को नेव भद्दे कलहं उदीरयि’’.

२२२.

‘‘यो सब्बलोकच्चरितो [सब्बलोकं चरको (सी. स्या. पी.)] महामुनि, धम्मे ठितो नारदो [नारद (स्या.)] सच्चनिक्कमो;

सो नोब्रवि [ब्रवी (सी. स्या. पी.)] गिरिवरे गन्धमादने, गन्त्वान भूताधिपमेव पुच्छथ;

सचे न जानाथ इधुत्तमाधमं’’.

२२३.

‘‘असु [असू (स्या.)] ब्रहारञ्ञचरो महामुनि, नादत्वा भत्तं वरगत्ते भुञ्जति;

विचेय्य दानानि ददाति कोसियो, यस्सा हि सो दस्सति साव सेय्यसि’’.

२२४.

‘‘असू हि यो सम्मति दक्खिणं दिसं, गङ्गाय तीरे हिमवन्तपस्सनि [हिमवन्तपस्मनि (सी. पी. क.)];

स कोसियो दुल्लभपानभोजनो, तस्स सुधं पापय देवसारथि’’.

२२५.

‘‘स [सो (स्या.)] मातली देववरेन पेसितो, सहस्सयुत्तं अभिरुय्ह सन्दनं;

सुखिप्पमेव [स खिप्पमेव (सी. पी.)] उपगम्म अस्समं, अदिस्समानो मुनिनो सुधं अदा’’.

२२६.

‘‘उदग्गिहुत्तं उपतिट्ठतो हि मे, पभङ्करं लोकतमोनुदुत्तमं;

सब्बानि भूतानि अधिच्च [अतिच्च (सी. पी.)] वासवो, को नेव मे पाणिसु किं सुधोदहि.

२२७.

‘‘सङ्खूपमं सेतमतुल्यदस्सनं, सुचिं सुगन्धं पियरूपमब्भुतं;

अदिट्ठपुब्बं मम जातु चक्खुभि [जातचक्खुहि (सी. पी.)], का देवता पाणिसु किं सुधोदहि’’.

२२८.

‘‘अहं महिन्देन महेसि पेसितो, सुधाभिहासिं तुरितो महामुनि;

जानासि मं मातलि देवसारथि, भुञ्जस्सु भत्तुत्तम माभिवारयि [मा विचारयि (सी. पी.)].

२२९.

‘‘भुत्ता च सा द्वादस हन्ति पापके, खुदं पिपासं अरतिं दरक्लमं [दरथं किलं (स्या.), दरथक्खमं (क.)];

कोधूपनाहञ्च विवादपेसुणं, सीतुण्हतन्दिञ्च रसुत्तमं इदं’’.

२३०.

‘‘न कप्पती मातलि मय्ह भुञ्जितुं, पुब्बे अदत्वा इति मे वतुत्तमं;

न चापि एकास्नमरीयपूजितं [एकासनं अरियपूजितं (सी. पी.)], असंविभागी च सुखं न विन्दति’’.

२३१.

‘‘थीघातका ये चिमे पारदारिका, मित्तद्दुनो ये च सपन्ति सुब्बते;

सब्बे च ते मच्छरिपञ्चमाधमा, तस्मा अदत्वा उदकम्पि नास्निये [नास्मिये (सी. पी.)].

२३२.

‘‘सो हित्थिया वा पुरिसस्स वा पन, दस्सामि दानं विदुसम्पवण्णितं;

सद्धा वदञ्ञू इध वीतमच्छरा, भवन्ति हेते सुचिसच्चसम्मता’’ [सम्मसम्मता (सी.)].

२३३.

‘‘अतो मता [मुता (सी. पी.)] देववरेन पेसिता, कञ्ञा चतस्सो कनकत्तचूपमा;

आसा च सद्धा च सिरी ततो हिरी [सिरी हिरी ततो (पी.)], तं अस्समं आगमु [आगमुं (सी. पी. क.)] यत्थ कोसियो.

२३४.

‘‘ता दिस्वा सब्बो परमप्पमोदितो [सब्बा परमप्पमोदिता (स्या.)], सुभेन वण्णेन सिखारिवग्गिनो;

कञ्ञा चतस्सो चतुरो चतुद्दिसा, इच्चब्रवी मातलिनो च सम्मुखा.

२३५.

‘‘पुरिमं दिसं का त्वं पभासि देवते, अलङ्कता तारवराव ओसधी;

पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवता.

२३६.

‘‘सिराह देवीमनुजेभि [मनुजेसु (सी. स्या. पी.)] पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय.

२३७.

‘‘यस्साहमिच्छामि सुधं [सुखं (पी.)] महामुनि, सो [स (सी. पी.)] सब्बकामेहि नरो पमोदति;

सिरीति मं जानहि जूहतुत्तम, तं मं सुधाय वरपञ्ञ भाजय’’.

२३८.

‘‘सिप्पेन विज्जाचरणेन बुद्धिया, नरा उपेता पगुणा सकम्मुना [सकम्मना (सी. पी.)];

तया विहीना न लभन्ति किञ्चनं [किञ्चिनं (क.)], तयिदं न साधु यदिदं तया कतं.

२३९.

‘‘पस्सामि पोसं अलसं महग्घसं, सुदुक्कुलीनम्पि अरूपिमं नरं;

तयानुगुत्तो सिरि जातिमामपि [जातिमं अपि (सी.)], पेसेति दासं विय भोगवा सुखी.

२४०.

‘‘तं तं असच्चं अविभज्जसेविनिं, जानामि मूळ्हं विदुरानुपातिनिं;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’.

२४१.

‘‘का सुक्कदाठा पटिमुक्ककुण्डला, चित्तङ्गदा कम्बुविमट्ठधारिनी;

ओसित्तवण्णं परिदय्ह सोभसि, कुसग्गिरत्तं अपिळय्ह मञ्जरिं.

२४२.

‘‘मिगीव भन्ता सरचापधारिना, विराधिता मन्दमिव उदिक्खसि;

को ते दुतीयो इध मन्दलोचने, न भायसि एकिका कानने वने’’.

२४३.

‘‘न मे दुतीयो इध मत्थि कोसिय, मसक्कसारप्पभवम्हि देवता;

आसा सुधासाय तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय’’.

२४४.

‘‘आसाय यन्ति वाणिजा धनेसिनो, नावं समारुय्ह परेन्ति अण्णवे;

ते तत्थ सीदन्ति अथोपि एकदा, जीनाधना एन्ति विनट्ठपाभता.

२४५.

‘‘आसाय खेत्तानि कसन्ति कस्सका, वपन्ति बीजानि करोन्तुपायसो;

ईतीनिपातेन अवुट्ठिताय [अवुट्ठिकाय (सी. पी.)] वा, न किञ्चि विन्दन्ति ततो फलागमं.

२४६.

‘‘अथत्तकारानि करोन्ति भत्तुसु, आसं पुरक्खत्वा नरा सुखेसिनो;

ते भत्तुरत्था अतिगाळ्हिता पुन, दिसा पनस्सन्ति अलद्ध किञ्चनं.

२४७.

‘‘हित्वान [जहित्व (सी. स्या. पी.)] धञ्ञञ्च धनञ्च ञातके, आसाय सग्गाधिमना सुखेसिनो;

तपन्ति लूखम्पि तपं चिरन्तरं, कुमग्गमारुय्ह [कुम्मग्गमारुय्ह (सी. स्या. पी.)] परेन्ति दुग्गतिं.

२४८.

‘‘आसा विसंवादिकसम्मता इमे, आसे सुधासं [सुधाय (स्या पी. क.)] विनयस्सु अत्तनि;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’.

२४९.

‘‘दद्दल्लमाना यससा यसस्सिनी, जिघञ्ञनामव्हयनं दिसं पति;

पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवता’’.

२५०.

‘‘सद्धाह देवीमनुजेहि [देवीमनुजेसु (सी. स्या. पी.)] पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय’’.

२५१.

‘‘दानं दमं चागमथोपि संयमं, आदाय सद्धाय करोन्ति हेकदा;

थेय्यं मुसा कूटमथोपि पेसुणं, करोन्ति हेके पुन विच्चुता तया.

२५२.

‘‘भरियासु पोसो सदिसीसु पेक्खवा [पेखवा (पी.)], सीलूपपन्नासु पतिब्बतासुपि;

विनेत्वान [विनेत्वा (सी. स्या. पी.)] छन्दं कुलित्थियासुपि [कुलधीतियासुपि (सी. पी.)], करोति सद्धं पुन [पन (सी. पी.)] कुम्भदासिया.

२५३.

‘‘त्वमेव सद्धे परदारसेविनी, पापं करोसि कुसलम्पि रिञ्चसि;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’.

२५४.

‘‘जिघञ्ञरत्तिं अरुणस्मिमूहते, या दिस्सति उत्तमरूपवण्णिनी;

तथूपमा मं पटिभासि देवते, आचिक्ख मे त्वं कतमासि अच्छरा.

२५५.

‘‘काला निदाघेरिव अग्गिजारिव [अग्गजातिव (सी.), अग्गिजातिव (पी.)], अनिलेरिता लोहितपत्तमालिनी;

का तिट्ठसि मन्दमिगावलोकयं [मन्दमिवावलोकयं (सी. पी.)], भासेसमानाव गिरं न मुञ्चसि’’.

२५६.

‘‘हिराह देवीमनुजेहि पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्तिमागता, साहं न सक्कोमि सुधम्पि याचितुं;

कोपीनरूपा विय याचनित्थिया’’.

२५७.

‘‘धम्मेन ञायेन सुगत्ते लच्छसि, एसो हि धम्मो न हि याचना सुधा;

तं तं अयाचन्तिमहं निमन्तये, सुधाय यञ्चिच्छसि तम्पि दम्मि ते.

२५८.

‘‘सा त्वं मया अज्ज सकम्हि अस्समे, निमन्तिता कञ्चनवेल्लिविग्गहे;

तुवञ्हि मे सब्बरसेहि पूजिया, तं पूजयित्वान सुधम्पि अस्निये’’.

२५९.

‘‘सा कोसियेनानुमता जुतीमता, अद्धा हिरि रम्मं पाविसि यस्समं;

उदकवन्तं [उदञ्ञवन्तं (सी. पी.)] फलमरियपूजितं, अपापसत्तूपनिसेवितं सदा.

२६०.

‘‘रुक्खग्गहाना बहुकेत्थ पुप्फिता, अम्बा पियाला पनसा च किंसुका;

सोभञ्जना लोद्दमथोपि पद्मका, केका च भङ्गा तिलका सुपुप्फिता.

२६१.

‘‘साला करेरी बहुकेत्थ जम्बुयो, अस्सत्थनिग्रोधमधुकवेतसा [वेदिसा (क.)];

उद्दालका पाटलि सिन्दुवारका [सिन्दुवारिता (बहूसु)], मनुञ्ञगन्धा मुचलिन्दकेतका.

२६२.

‘‘हरेणुका वेळुका केणु [वेणु (सी. पी.)] तिन्दुका, सामाकनीवारमथोपि चीनका;

मोचा कदली बहुकेत्थ सालियो, पवीहयो आभूजिनो च [आभुजिनोपि (सी. स्या.)] तण्डुला.

२६३.

‘‘तस्सेवुत्तरपस्सेन [तस्स च उत्तरे पस्से (सी. पी.), तस्स च उत्तरपस्सेन (स्या.)], जाता पोक्खरणी सिवा;

अकक्कसा अपब्भारा, साधु अप्पटिगन्धिका.

२६४.

‘‘तत्थ मच्छा सन्निरता, खेमिनो बहुभोजना;

सिङ्गू सवङ्का संकुला [सकुला (सी. स्या. पी.)], सतवङ्का च रोहिता;

आळिगग्गरकाकिण्णा, पाठीना काकमच्छका.

२६५.

‘‘तत्थ पक्खी सन्निरता, खेमिनो बहुभोजना;

हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा;

कुणालका बहू चित्रा, सिखण्डी जीवजीवका.

२६६.

‘‘तत्थ पानाय मायन्ति, नाना मिगगणा बहू;

सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो.

२६७.

‘‘पलासादा गवजा च, महिंसा [महिसा (सी. स्या. पी.)] रोहिता रुरू;

एणेय्या च वराहा च, गणिनो नीकसूकरा;

कदलिमिगा बहुकेत्थ, बिळारा ससकण्णिका [ससकण्णका (सी.)].

२६८.

‘‘छमागिरी पुप्फविचित्रसन्थता, दिजाभिघुट्ठा दिजसङ्घसेविता’’.

२६९.

‘‘सा सुत्तचा नीलदुमाभिलम्बिता, विज्जु महामेघरिवानुपज्जथ;

तस्सा सुसम्बन्धसिरं कुसामयं, सुचिं सुगन्धं अजिनूपसेवितं;

अत्रिच्च [अत्रिच्छ (सी. स्या. पी.)] कोच्छं हिरिमेतदब्रवि, ‘निसीद कल्याणि सुखयिदमासनं’.

२७०.

‘‘तस्सा तदा कोच्छगताय कोसियो, यदिच्छमानाय जटाजिनन्धरो [जटाजुतिन्धरो (स्या. क.)];

नवेहि पत्तेहि सयं सहूदकं, सुधाभिहासी तुरितो महामुनि.

२७१.

‘‘सा तं पटिग्गय्ह उभोहि पाणिभि, इच्चब्रवि अत्तमना जटाधरं;

‘हन्दाहं एतरहि पूजिता तया, गच्छेय्यं ब्रह्मे तिदिवं जिताविनी’.

२७२.

‘‘सा कोसियेनानुमता जुतीमता, उदीरिता [उदिरयि (क.)] वण्णमदेन मत्ता;

सकासे गन्त्वान सहस्सचक्खुनो, अयं सुधा वासव देहि मे जयं.

२७३.

‘‘तमेन [तमेनं (स्या. क.)] सक्कोपि तदा अपूजयि, सहिन्ददेवा [सहिन्दा च देवा (सी. पी.)] सुरकञ्ञमुत्तमं;

सा पञ्जली देवमनुस्सपूजिता, नवम्हि कोच्छम्हि यदा उपाविसि’’.

२७४.

‘‘तमेव संसी [तमेव असंसी (स्या.)] पुनदेव मातलिं, सहस्सनेत्तो तिदसानमिन्दो;

गन्त्वान वाक्यं मम ब्रूहि कोसियं, आसाय सद्धा [सद्ध (पी.)] सिरिया च कोसिय;

हिरी सुधं केन मलत्थ हेतुना.

२७५.

‘‘तं सु वत्थं उदतारयी रथं, दद्दल्लमानं उपकारियसादिसं [उपकिरियसादिसं (सी. स्या. पी.)].

जम्बोनदीसं तपनेय्यसन्निभं [सन्तिकं (सी.पी.)], अलङ्कतं कञ्चनचित्तसन्निभं.

२७६.

‘‘सुवण्णचन्देत्थ बहू निपातिता, हत्थी गवस्सा किकिब्यग्घदीपियो [किम्पुरिसब्यग्घदीपियो (क.)];

एणेय्यका लङ्घमयेत्थ पक्खिनो [पक्खियो (सी. पी.)], मिगेत्थ वेळुरियमया युधा युता.

२७७.

‘‘तत्थस्सराजहरयो अयोजयुं, दससतानि सुसुनागसादिसे;

अलङ्कते कञ्चनजालुरच्छदे, आवेळिने सद्दगमे असङ्गिते.

२७८.

‘‘तं यानसेट्ठं अभिरुय्ह मातलि, दिसा इमायो [दस दिसा इमा (सी. स्या. पी.)] अभिनादयित्थ;

नभञ्च सेलञ्च वनप्पतिनिञ्च [वनस्पतीनि च (सी. पी.), वनप्पतिञ्च (स्या. क.)], ससागरं पब्यधयित्थ [पब्याथयित्थ (सी. पी.)] मेदिनिं.

२७९.

‘‘स खिप्पमेव उपगम्म अस्समं, पावारमेकंसकतो कतञ्जली;

बहुस्सुतं वुद्धं विनीतवन्तं, इच्चब्रवी मातलि देवब्राह्मणं.

२८०.

‘‘इन्दस्स वाक्यं निसामेहि कोसिय, दूतो अहं पुच्छति तं पुरिन्ददो;

आसाय सद्धा सिरिया च कोसिय, हिरी सुधं केन मलत्थ हेतुना’’.

२८१.

‘‘अन्धा सिरी मं पटिभाति मातलि, सद्धा अनिच्चा पन देवसारथि;

आसा विसंवादिकसम्मता हि मे, हिरी च अरियम्हि गुणे पतिट्ठिता’’.

२८२.

‘‘कुमारियो याचिमा गोत्तरक्खिता, जिण्णा च या या च सभत्तुइत्थियो;

ता छन्दरागं पुरिसेसु उग्गतं, हिरिया निवारेन्ति सचित्तमत्तनो.

२८३.

‘‘सङ्गामसीसे सरसत्तिसंयुते, पराजितानं पततं पलायिनं;

हिरिया निवत्तन्ति जहित्व [जहित्वान (स्या. क.)] जीवितं, ते सम्पटिच्छन्ति पुना हिरीमना.

२८४.

‘‘वेला यथा सागरवेगवारिनी, हिराय हि पापजनं निवारिनी;

तं सब्बलोके हिरिमरियपूजितं, इन्दस्स तं वेदय देवसारथि’’.

२८५.

‘‘को ते इमं कोसिय दिट्ठिमोदहि, ब्रह्मा महिन्दो अथ वा पजापति;

हिराय देवेसु हि सेट्ठसम्मता, धीता महिन्दस्स महेसि जायथ’’.

२८६.

‘‘हन्देहि दानि तिदिवं अपक्कम [समक्कम (सी. पी.)], रथं समारुय्ह ममायितं इमं [इदं (स्या. क.)];

इन्दो च तं इन्दसगोत्त कङ्खति, अज्जेव त्वं इन्दसहब्यतं वज’’.

२८७.

‘‘एवं विसुज्झन्ति [समिज्झन्ति (सी. पी.)] अपापकम्मिनो, अथो सुचिण्णस्स फलं न नस्सति;

ये केचि मद्दक्खु सुधाय भोजनं, सब्बेव ते इन्दसहब्यतं गता’’.

२८८.

‘‘हिरी उप्पलवण्णासि, कोसियो दानपति भिक्खु;

अनुरुद्धो पञ्चसिखो, आनन्दो आसि मातलि.

२८९.

‘‘सूरियो कस्सपो भिक्खु, मोग्गल्लानोसि चन्दिमा;

नारदो सारिपुत्तोसि, सम्बुद्धो आसि वासवो’’ति.

सुधाभोजनजातकं ततियं.

५३६. कुणालजातकं (४)

एवमक्खायति, एवमनुसूयति [सुय्यति (क.)]. सब्बोसधधरणिधरे नेकपुप्फमाल्यवितते गज-गवज महिंस-रुरु-चमर-पसद-खग्ग-गोकण्ण-सीह-ब्यग्घ-दीपि-अच्छ-कोक-तरच्छ-उद्दार-कदलिमिग- बिळार-सस-कण्णिकानुचरितेआकिण्णनेलमण्डलमहावराहनागकुलकरेणु [कणेरु (सी. पी.)] -सङ्घाधिवुट्ठे [वुत्थे (सी. पी.)] इस्समिग- साखमिग-सरभमिग-एणीमिग-वातमिग-पसदमिग-पुरिसालु [पुरिसल्लु (सी. पी.)] -किम्पुरिस-यक्ख-रक्खसनिसेविते अमज्जवमञ्जरीधर-पहट्ठ [ब्रहट्ठ (सी. पी.)] -पुप्फफुसितग्गा [पुप्फितग्ग (सी. पी.)] नेकपादपगणविततेकुरर-चकोर-वारण-मयूर-परभत- जीवञ्जीवक-चेलावका-भिङ्कार-करवीकमत्तविहङ्गगण-सतत [विहङ्गसत (सी. पी.)] सम्पघुट्ठेअञ्जन-मनोसिला-हरिताल- हिङ्गुलकहेम-रजतकनकानेकधातुसतविनद्धपटिमण्डितप्पदेसे एवरूपे खलु, भो, रम्मे वनसण्डे कुणालो नाम सकुणो पटिवसति अतिविय चित्तो अतिविय चित्तपत्तच्छदनो.

तस्सेव खलु, भो, कुणालस्स सकुणस्स अड्ढुड्ढानि इत्थिसहस्सानि परिचारिका दिजकञ्ञायो. अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा [डसित्वा (सी. पी.) एवमुपरिपि] तं कुणालं सकुणं मज्झे निसीदापेत्वा उड्डेन्ति [डेन्ति (सी. पी.) एवमुपरिपि] – ‘‘मा नं कुणालं सकुणं अद्धानपरियायपथे किलमथो उब्बाहेत्था’’ति [उब्बाहेथाति (स्या. क.)].

पञ्चसता [पञ्चसत (पी.)] दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति – [डेन्ति (सी. पी.) एवमुपरिपि] ‘‘सचायं कुणालो सकुणो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामाति.

पञ्चसता दिजकञ्ञायो उपरूपरि उड्डेन्ति – [डेन्ति (सी. पी.) एवमुपरिपि] ‘‘मा नं कुणालं सकुणं आतपो परितापेसी’’ति [परिकापीति (सी. पी.)].

पञ्चसता पञ्चसता [सी. पी. पोत्थकेसु ‘‘पञ्चसता’’ति सकिदेव आगतं] दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति – [डेन्ति (सी. पी.) एवमुपरिपि] ‘‘मा नं कुणालं सकुणं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’’ति.

पञ्चसता दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति – ‘‘मा नं कुणालं सकुणं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कठलेन वा [कथलाय वा (क.)] पाणिना वा ( ) [(पासाणेन वा) (स्या.)] लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा [सक्खराय वा (सी.)] पहारं अदंसु. मायं कुणालो सकुणो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा [इदं पदद्वयं सी. पी. पोत्थकेसु नत्थि] थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गमेसी’’ति [सङ्गामेसीति (सी. पी.)].

पञ्चसता दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो – ‘‘मायं कुणालो सकुणो आसने परियुक्कण्ठी’’ति.

पञ्चसता दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो – ‘‘मायं कुणालो सकुणो खुदाय परिकिलमित्था’’ति.

अथ खलु, भो, ता [नत्थि सी. पी. पोत्थकेसु] दिजकञ्ञायो तं कुणालं सकुणं आरामेनेव आरामं उय्यानेनेव उय्यानं नदीतित्थेनेव नदीतित्थं पब्बतसिखरेनेव पब्बतसिखरं अम्बवनेनेव अम्बवनं जम्बुवनेनेव जम्बुवनं लबुजवनेनेव लबुजवनं नाळिकेरसञ्चारियेनेव [सञ्जादियेनेव (पी.)] नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय [रतत्थाय (सी. पी.)].

अथ खलु, भो, कुणालो सकुणो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं अपसादेति – ‘‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसलियो, चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’’ति.

तस्सेव खलु, भो, हिमवतो पब्बतराजस्स पुरत्थिमदिसाभागे सुसुखुमसुनिपुणगिरिप्पभव [प्पभवा (सी. पी.)] – हरितुपयन्तियो.

उप्पल पदुम कुमुद नळिन सतपत्त सोगन्धिक मन्दालक [मन्दालव (सी. पी.), मन्दारव (क.)] सम्पतिविरूळ्हसुचिगन्ध मनुञ्ञमावकप्पदेसे [पावकप्पदेसे (सी. पी.)].

कुरवक-मुचलिन्द-केतक-वेदिस-वञ्जुल [वेतसमञ्जुल (सी.)] -पुन्नागबकुल-तिलक-पियक-हसनसाल-सळलचम्पक असोक-नागरुक्ख-तिरीटि-भुजपत्त-लोद्द-चन्दनोघवनेकाळागरु-पद्मक-पियङ्गु-देवदारुकचोचगहने ककुधकुटजअङ्कोल-कच्चिकार [कच्छिकार (क.)] -कणिकार-कण्णिकार-कनवेर-कोरण्डक-कोविळार-किंसुक-योधिक वनमल्लिक [नवमल्लिक (सी. पी.)] -मनङ्गण-मनवज्ज-भण्डि-सुरुचिर-भगिनिमालामल्यधरे जातिसुमनमधुगन्धिक- [मधुकबन्धुक (क.)] धनुतक्कारि [धनुकारि (सी.), धनुकारिक (पी.)] तालीस-तगरमुसीरकोट्ठ-कच्छवितते अतिमुत्तकसंकुसुमितलताविततपटिमण्डितप्पदेसे हंस-पिलव-कादम्ब-कारण्डवाभिनदिते विज्जाधर-सिद्ध [सिन्धव (सी. पी.)] -समण-तापसगणाधिवुट्ठे वरदेव-यक्ख-रक्खस-दानव-गन्धब्ब-किन्नरमहोरगानुचिण्णप्पदेसे एवरूपे खलु, भो, रम्मे वनसण्डे पुण्णमुखो नाम फुस्सकोकिलो पटिवसति अतिविय मधुरगिरो विलासितनयनो मत्तक्खो [सविलासितनयनमत्तक्खो (क.)].

तस्सेव खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अड्ढुड्ढानि इत्थिसतानि परिचारिका दिजकञ्ञायो. अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा तं पुण्णमुखं फुस्सकोकिलं मज्झे निसीदापेत्वा उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं अद्धानपरियायपथे किलमथो उब्बाहेत्था’’ति.

पञ्ञास दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति – ‘‘सचायं पुण्णमुखो फुस्सकोकिलो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामा’’ति.

पञ्ञास दिजकञ्ञायो उपरूपरि उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं आतपो परितापेसी’’ति.

पञ्ञास पञ्ञास दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’’ति.

पञ्ञास दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कथलाय वा पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा पहारं अदंसु. मायं पुण्णमुखो फुस्सकोकिलो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गामेसी’’ति.

पञ्ञास दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो – ‘‘मायं पुण्णमुखो फुस्सकोकिलो आसने परियुक्कण्ठी’’ति.

पञ्ञास दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो – ‘‘मायं पुण्णमुखो फुस्सकोकिलो खुदाय परिकिलमित्था’’ति.

अथ खलु, भो, ता दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं आरामेनेव आरामं उय्यानेनेव उय्यानं नदीतित्थेनेव नदीतित्थं पब्बतसिखरेनेव पब्बतसिखरं अम्बवनेनेव अम्बवनं जम्बुवनेनेव जम्बुवनं लबुजवनेनेव लबुजवनं नाळिकेरसञ्चारियेनेव नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय.

अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं पसंसति – ‘‘साधु, साधु, भगिनियो, एतं खो, भगिनियो, तुम्हाकं पतिरूपं कुलधीतानं, यं तुम्हे भत्तारं परिचरेय्याथा’’ति.

अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो येन कुणालो सकुणो तेनुपसङ्कमि. अद्दसंसु खो कुणालस्स सकुणस्स परिचारिका दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं दूरतोव आगच्छन्तं; दिस्वान येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोचुं – ‘‘अयं, सम्म पुण्णमुख, कुणालो सकुणो अतिविय फरुसो अतिविय फरुसवाचो, अप्पेवनाम तवम्पि आगम्म पियवाचं लभेय्यामा’’ति. ‘‘अप्पेवनाम, भगिनियो’’ति वत्वा येन कुणालो सकुणो तेनुपसङ्कमि; उपसङ्कमित्वा कुणालेन सकुणेन सद्धिं पटिसम्मोदित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पुण्णमुखो फुस्सकोकिलो तं कुणालं सकुणं एतदवोच – ‘‘किस्स त्वं, सम्म कुणाल, इत्थीनं सुजातानं कुलधीतानं सम्मापटिपन्नानं मिच्छापटिपन्नो’सि [पटिपन्नो (सी. पी.)]? अमनापभाणीनम्पि किर, सम्म कुणाल, इत्थीनं मनापभाणिना भवितब्बं, किमङ्ग पन मनापभाणीन’’न्ति!

एवं वुत्ते, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं एवं अपसादेसि – ‘‘नस्स त्वं, सम्म जम्म वसल, विनस्स त्वं, सम्म जम्म वसल, को नु तया वियत्तो जायाजिनेना’’ति. एवं अपसादितो च पन पुण्णमुखो फुस्सकोकिलो ततोयेव [ततो हेव (सी. पी.)] पटिनिवत्ति.

अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अपरेन समयेन नचिरस्सेव [अचिरस्सेव अच्चयेन (क.)] खरो आबाधो उप्पज्जि लोहितपक्खन्दिका. बाळ्हा वेदना वत्तन्ति मारणन्तिका [मरणन्तिका (स्या.)]. अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स परिचारिकानं दिजकञ्ञानं एतदहोसि – ‘‘आबाधिको खो अयं पुण्णमुखो फुस्सकोकिलो, अप्पेवनाम इमम्हा आबाधा वुट्ठहेय्या’’ति एकं अदुतियं ओहाय येन कुणालो सकुणो तेनुपसङ्कमिंसु. अद्दसा खो कुणालो सकुणो ता दिजकञ्ञायो दूरतोव आगच्छन्तियो, दिस्वान ता दिजकञ्ञायो एतदवोच – ‘‘कहं पन तुम्हं वसलियो भत्ता’’ति? ‘‘आबाधिको खो, सम्म कुणाल, पुण्णमुखो फुस्सकोकिलो अप्पेवनाम तम्हा आबाधा वुट्ठहेय्या’’ति. एवं वुत्ते, कुणालो सकुणो ता दिजकञ्ञायो एवं अपसादेसि – ‘‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसलियो, चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’’ति; वत्वा येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोच – ‘‘हं, सम्म, पुण्णमुखा’’ति. ‘‘हं, सम्म, कुणाला’’ति.

अथ खलु, भो कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं पक्खेहि च मुखतुण्डकेन च परिग्गहेत्वा वुट्ठापेत्वा नानाभेसज्जानि पायापेसि. अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स सो आबाधो पटिप्पस्सम्भीति. अथ खलु, भो, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं गिलानवुट्ठितं [गिलानावुट्ठितं (सी. स्या. पी.)] अचिरवुट्ठितं गेलञ्ञा एतदवोच –

‘‘दिट्ठा मया, सम्म पुण्णमुख, कण्हा द्वेपितिका पञ्चपतिकाय छट्ठे पुरिसे चित्तं पटिबन्धन्तिया, यदिदं कबन्धे [कवन्धे (सी. पी.)] पीठसप्पिम्हीति. भवति च पनुत्तरेत्थ [पुनुत्तचेत्थ (क.) एवमुपरिपि] वाक्यं –

२९०.

‘‘अथज्जुनो नकुलो भीमसेनो [भिम्मसेनो (सी. स्या. पी.)], युधिट्ठिलो सहदेवो [सीहदेवो (क.)] च राजा;

एते पती पञ्च मत्तिच्च नारी, अकासि खुज्जवामनकेन [खुज्जवामनेन (पी.)] पाप’’न्ति.

‘‘दिट्ठा मया, सम्म पुण्णमुख, सच्चतपापी [सच्चतपावी (सी. पी.), पञ्चतपावी (स्या.)] नाम समणी सुसानमज्झे वसन्ती चतुत्थभत्तं परिणामयमाना सुराधुत्तकेन [तुलापुत्तकेन (सी. पी.), सा सुराधुत्तकेन (क.)] पापमकासि.

‘‘दिट्ठा मया, सम्म पुण्णमुख, काकवती [काकाती (सी.), काकाति (पी.)] नाम देवी समुद्दमज्झे वसन्ती भरिया वेनतेय्यस्स नटकुवेरेन पापमकासि.

दिट्ठा मया, सम्म पुण्णमुख, कुरुङ्गदेवी [कुरङ्गवी (सी. पी.)] नाम लोमसुद्दरी [लोमसुन्दरी (सी. स्या. पी.)] एळिककुमारं [एळमारकं (सी.), एळककुमारं (स्या.), एळकमारं (पी.)] कामयमाना छळङ्गकुमारधनन्तेवासिना पापमकासि.

एवञ्हेतं मया ञातं, ब्रह्मदत्तस्स मातरं [मातुका (स्या.)] ओहाय कोसलराजं पञ्चालचण्डेन पापमकासि.

२९१.

‘‘एता च अञ्ञा च अकंसु पापं, तस्माहमित्थीनं न विस्ससे नप्पसंसे;

मही यथा जगति समानरत्ता, वसुन्धरा इतरीतरापतिट्ठा [इतरीतरानं पतिट्ठा (स्या.), इत्तरीतरप्पतिट्ठा (?)];

सब्बसहा अफन्दना अकुप्पा, तथित्थियो तायो न विस्ससे नरो.

२९२.

‘‘सीहो यथा लोहितमंसभोजनो, वाळमिगो पञ्चावुधो [पञ्चहत्थो (सी. पी.)] सुरुद्धो;

पसय्हखादी परहिंसने रतो, तथित्थियो तायो न विस्ससे नरो.

‘‘न खलु [न खलु भो (स्या. क.)], सम्म पुण्णमुख, वेसियो नारियो गमनियो, न हेता बन्धकियो नाम, वधिकायो नाम एतायो, यदिदं वेसियो नारियो गमनियो’’ति.

‘‘चोरो [चोरा (सी. स्या. पी.)] विय वेणिकता, मदिराव [मदिरा विय (सी. स्या.), मदिरिव (पी.)] दिद्धा [दिट्ठा (क.), विसदुट्ठा (स्या.)] वाणिजो [वाणिजा (पी.)] विय वाचासन्थुतियो, इस्ससिङ्घमिव विपरिवत्तायो [परिवत्तायो (पी.), विपरिवत्तारो (क.)], उरगामिव दुजिव्हायो, सोब्भमिव पटिच्छन्ना, पातालमिव दुप्पूरा रक्खसी विय दुत्तोसा, यमोवेकन्तहारियो, सिखीरिव सब्बभक्खा, नदीरिव सब्बवाही, अनिलो विय येनकामंचरा, नेरु विय अविसेसकरा, विसरुक्खो विय निच्चफलितायो’’ति. भवति च पनुत्तरेत्थ वाक्यं –

२९३.

‘‘यथा चोरो यथा दिद्धो, वाणिजोव विकत्थनी;

इस्ससिङ्घमिव परिवत्ता [मिवावट्टो (सी.), मिवावत्ता (पी.)], दुजिव्हा [दुज्जिव्ह (पी.)] उरगो विय.

२९४.

‘‘सोब्भमिव पटिच्छन्ना, पातालमिव दुप्पुरा;

रक्खसी विय दुत्तोसा, यमोवेकन्तहारियो.

२९५.

[यथा सिखी नदीवाहो, अनिलो कामचारवा;§नेरूव अविसेसा च, विसरुक्खो विय निच्चफला;§नासयन्ति घरे भोगं, रतनानन्तकरित्थि योति; (सी. स्या.)]

‘‘यथा सिखी नदी वातो, नेरुनाव समागता.

विसरुक्खो विय निच्चफला, नासयन्ति घरे भोगं;

रतनन्तकरित्थियो’’ति [यथा सिखी नदीवाहो, अनिलो कामचारवा;§नेरूव अविसेसा च, विसरुक्खो विय निच्चफला;§नासयन्ति घरे भोगं, रतनानन्तकरित्थि योति; (सी. स्या.)].

‘‘चत्तारिमानि, सम्म पुण्णमुख, यानि (वत्थूनि किच्चे जाते अनत्थचरानि भवन्ति; तानि) [( ) सी. स्या. पोत्थकेसु न दिस्सति] परकुले न वासेतब्बानि – गोणं धेनुं यानं भरिया. चत्तारि एतानि पण्डितो धनानि [यानि (सी. स्या. पी.)] घरा न विप्पवासये.

२९६.

‘गोणं धेनुञ्च यानञ्च, भरियं ञातिकुले न वासये;

भञ्जन्ति रथं अयानका, अतिवाहेन हनन्ति पुङ्गवं;

दोहेन हनन्ति वच्छकं, भरिया ञातिकुले पदुस्सती’’’ति.

‘‘छ इमानि, सम्म पुण्णमुख, यानि (वत्थूनि) [( ) सी. पी. पोत्थकेसु नु दिस्सति] किच्चे जाते अनत्थचरानि भवन्ति –

२९७.

‘अगुणं धनु ञातिकुले च भरिया, पारं नावा अक्खभग्गञ्च यानं;

दूरे मित्तो पापसहायको च, किच्चे जाते अनत्थचरानि भव’’’न्ति.

‘‘अट्ठहि खलु, सम्म पुण्णमुख, ठानेहि इत्थी सामिकं अवजानाति. दलिद्दता, आतुरता, जिण्णता, सुरासोण्डता, मुद्धता, पमत्तता, सब्बकिच्चेसु अनुवत्तनता, सब्बधनअनुप्पदानेन – इमेहि खलु, सम्म पुण्णमुख, अट्ठहि ठानेहि इत्थी सामिकं अवजानाति. भवति च पनुत्तरेत्थ वाक्यं –

२९८.

‘दलिद्दं आतुरञ्चापि, जिण्णकं सुरसोण्डकं;

पमत्तं मुद्धपत्तञ्च, सब्बकिच्चेसु [रत्तं किच्चेसु (सी. पी.)] हापनं;

सब्बकामप्पदानेन [सब्बकामपणिधानेन (स्या)], अवजानाति [अवजानन्ति (सी. पी.)] सामिक’’’न्ति.

‘‘नवहि खलु, सम्म पुण्णमुख, ठानेहि इत्थी पदोसमाहरति. आरामगमनसीला च होति, उय्यानगमनसीला च होति, नदीतित्थगमनसीला च होति, ञातिकुलगमनसीला च होति, परकुलगमनसीला च होति, आदासदुस्समण्डनानुयोगमनुयुत्तसीला च होति, मज्जपायिनी च होति, निल्लोकनसीला च होति, सद्वारठायिनी [पद्वारट्ठायिनी (सी. स्या. पी.)] च होति – इमेहि खलु, सम्म पुण्णमुख, नवहि ठानेहि इत्थी पदोसमाहरतीति. भवति च पनुत्तरेत्थ वाक्यं –

२९९.

‘आरामसीला च [आरामसीला (सी. पी.)] उय्यानं, नदी ञाति परकुलं;

आदासदुस्समण्डनमनुयुत्ता, या चित्थी मज्जपायिनी.

३००.

‘या च निल्लोकनसीला, या च सद्वारठायिनी;

नवहेतेहि ठानेहि, पदोसमाहरन्ति इत्थियो’’’ति.

‘‘चत्तालीसाय [चत्तालीसायि (पी. क.)] खलु, सम्म पुण्णमुख, ठानेहि इत्थी पुरिसं अच्चाचरति [अच्चावदति (सी. स्या. पी.)]. विजम्भति, विनमति, विलसति, विलज्जति, नखेन नखं घट्टेति, पादेन पादं अक्कमति, कट्ठेन पथविं विलिखति [लिखति (सी. पी.)], दारकं उल्लङ्घति उल्लङ्घापेति [दारकं उल्लङ्घेति ओलङ्घेति (सी. पी.)], कीळति कीळापेति, चुम्बति चुम्बापेति, भुञ्जति भुञ्जापेति, ददाति, याचति, कतमनुकरोति, उच्चं भासति, नीचं भासति, अविच्चं भासति, विविच्चं भासति, नच्चेन गीतेन वादितेन रोदनेन [रोदितेन (सी. पी.)] विलसितेन विभूसितेन जग्घति, पेक्खति, कटिं चालेति, गुय्हभण्डकं सञ्चालेति, ऊरुं विवरति, ऊरुं पिदहति, थनं दस्सेति, कच्छं दस्सेति, नाभिं दस्सेति, अक्खिं निखनति, भमुकं उक्खिपति, ओट्ठं उपलिखति [ओट्ठं पलिखति जिव्हं पलिखति (सी. पी.)], जिव्हं निल्लालेति, दुस्सं मुञ्चति, दुस्सं पटिबन्धति, सिरसं मुञ्चति, सिरसं बन्धति – इमेहि खलु, सम्म पुण्णमुख, चत्तालीसाय ठानेहि इत्थी पुरिसं अच्चाचरति.

‘‘पञ्चवीसाय [पञ्चवीसाहि (पी. क.)] खलु, सम्म पुण्णमुख, ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति. सामिकस्स पवासं वण्णेति, पवुट्ठं न सरति, आगतं नाभिनन्दति, अवण्णं तस्स भणति, वण्णं तस्स न भणति, अनत्थं तस्स चरति, अत्थं तस्स न चरति, अकिच्चं तस्स करोति, किच्चं तस्स न करोति, परिदहित्वा सयति, परम्मुखी निपज्जति, परिवत्तकजाता खो पन होति कुङ्कुमियजाता, दीघं अस्ससति, दुक्खं वेदयति, उच्चारपस्सावं अभिण्हं गच्छति, विलोममाचरति, परपुरिससद्दं सुत्वा कण्णसोतं विवरमोदहति [विवरति कमोदहति (पी.)], निहतभोगा खो पन होति, पटिविस्सकेहि सन्थवं करोति, निक्खन्तपादा खो पन होति, विसिखानुचारिनी अतिचारिनी खो पन होति, निच्चं [नत्थि सी. स्या. पी. पोत्थकेसु] सामिके अगारवा पदुट्ठमनसङ्कप्पा, अभिण्हं द्वारे तिट्ठति, कच्छानि अङ्गानि थनानि दस्सेति, दिसोदिसं गन्त्वा पेक्खति – इमेहि खलु, सम्म पुण्णमुख, पञ्चवीसाय [पञ्चवीसाहि (क.)] ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति. भवति च पनुत्तरेत्थ वाक्यं –

३०१.

‘पवासं तस्स वण्णेति, गतं तस्स न सोचति [पवास’मस्स वण्णेति गतिं नानुसोचति (सी. पी.)];

दिस्वान पतिमागतं [दिस्वापतिं आगतं (सी. पी.)] नाभिनन्दति;

भत्तारवण्णं न कदाचि भासति, एते पदुट्ठाय भवन्ति लक्खणा.

३०२.

‘अनत्थं तस्स चरति असञ्ञता, अत्थञ्च हापेति अकिच्चकारिनी;

परिदहित्वा सयति परम्मुखी, एते पदुट्ठाय भवन्ति लक्खणा.

३०३.

‘परिवत्तजाता च [परावत्तकजाता च (सी.)] भवति कुङ्कुमी, दीघञ्च अस्ससति दुक्खवेदिनी;

उच्चारपस्सावमभिण्हं गच्छति, एते पदुट्ठाय भवन्ति लक्खणा.

३०४.

‘‘विलोममाचरति अकिच्चकारिनी, सद्दं निसामेति परस्स भासतो;

निहतभोगा च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा.

३०५.

‘किच्छेन लद्धं कसिराभतं [कसिरेनाभतं (सी.)] धनं, वित्तं विनासेति दुक्खेन सम्भतं;

पटिविस्सकेहि च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा.

३०६.

‘निक्खन्तपादा विसिखानुचारिनी, निच्चञ्च सामिम्हि [निच्चं ससामिम्हि (पी. क.)] पदुट्ठमानसा;

अतिचारिनी होति अपेतगारवा [तथेव’गारवा (सी. पी.)], एते पदुट्ठाय भवन्ति लक्खणा.

३०७.

‘अभिक्खणं तिट्ठति द्वारमूले, थनानि कच्छानि च दस्सयन्ती;

दिसोदिसं पेक्खति भन्तचित्ता, एते पदुट्ठाय भवन्ति लक्खणा.

३०८.

‘सब्बा नदी वङ्कगती [वङ्कनदी (क.)], सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं, लभमाने निवातके.

३०९.

‘सचे लभेथ खणं वा रहो वा, निवातकं वापि लभेथ तादिसं;

सब्बाव इत्थी कयिरुं नु [करेय्यु नो (सी.), करेय्युं नो (पी.)] पापं, अञ्ञं अलत्थ [अलद्धा (स्या. पी. क.)] पीठसप्पिनापि सद्धिं.

३१०.

‘‘नरानमारामकरासु नारिसु, अनेकचित्तासु अनिग्गहासु च;

सब्बत्थ नापीतिकरापि [सब्ब’त्तना’पीतिकारापि (सी. स्या.)] चे सिया [सियुं (स्या.)], न विस्ससे तित्थसमा हि नारियो’’ति.

३११.

‘यं वे [यञ्च (स्या. क.)] दिस्वा कण्डरीकिन्नरानं [किन्नरकिन्नरीनं (स्या.), किन्नरीकिन्नरानं (क.)], सब्बित्थियो न रमन्ति अगारे;

तं तादिसं मच्चं चजित्वा भरिया, अञ्ञं दिस्वा पुरिसं पीठसप्पिं.

३१२.

‘बकस्स च बावरिकस्स [पावारिकस्स (सी.), बावरियस्स (स्या.)] रञ्ञो, अच्चन्तकामानुगतस्स भरिया;

अवाचरी [अच्चाचरि (स्या.), अनाचरि (क.)] पट्ठवसानुगस्स [बद्धवसानुगस्स (सी. स्या.), पत्तवसानुगतस्स (क.)], कं वापि इत्थी नातिचरे तदञ्ञं.

३१३.

‘पिङ्गियानी सब्बलोकिस्सरस्स, रञ्ञो पिया ब्रह्मदत्तस्स भरिया;

अवाचरी पट्ठवसानुगस्स, तं वापि सा नाज्झगा कामकामिनी.

३१४.

‘लुद्धानं [खुद्दानं (सी. स्या. पी.)] लहुचित्तानं, अकतञ्ञून दुब्भिनं;

नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति.

३१५.

‘न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा;

अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति.

३१६.

‘चिरानुवुट्ठम्पि [चिरानुवुत्थम्पि (सी. पी.)] पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं [सन्तं (सी. स्या. पी.)];

आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.

३१७.

‘थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया;

चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति.

३१८.

‘यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं.

३१९.

‘यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं.

३२०.

‘सिलेसूपमां सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं [ओरकुलं (सी.) एवमुपरिपि] परञ्च.

३२१.

‘न ता एकस्स न द्विन्नं, आपणोव पसारितो;

यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये [बन्धये (स्या. क.)].

३२२.

‘यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, वेला तासं न विज्जति [केसुचि पोत्थकेसु इमिस्सा गाथाय पुब्बद्धापरद्धं विपरियायेन दिस्सति].

३२३.

‘घतासनसमा एता, कण्हसप्पसिरूपमा;

गावो बहितिणस्सेव, ओमसन्ति वरं वरं.

३२४.

‘घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा;

एते नरो [एतेन सो (पी.)] निच्चयतो [निच्चयत्तो (सी. पी.)] भजेथ, तेसं हवे दुब्बिदु सब्बभावो [सच्चभावो (स्या.)].

३२५.

‘नच्चन्तवण्णा न बहूनं कन्ता, न दक्खिणा पमदा सेवितब्बा;

न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बा’’’.

अथ खलु, भो, आनन्दो गिज्झराजा कुणालस्स सकुणस्स आदिमज्झकथापरियोसानं [आदिमज्झगाथापरियोसानं (स्या. क.)] विदित्वा तायं वेलायं इमा गाथायो अभासि –

३२६.

‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;

लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.

३२७.

‘‘उट्ठाहकं चेपि अलीनवुत्तिं, कोमारभत्तारं पियं मनापं;

आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं [तस्मा हि इत्थीनं (सी. पी.)] न विस्ससामि.

३२८.

‘‘न विस्ससे इच्छति मन्ति पोसो, न विस्ससे रोदति मे सकासे;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.

३२९.

‘‘न विस्ससे साखपुराणसन्थतं, न विस्ससे मित्तपुराणचोरं;

न विस्ससे राजानं सखा [राजा सखा (सी. पी.)] ममन्ति, न विस्ससे इत्थि दसन्न मातरं.

३३०.

‘‘न विस्ससे रामकरासु नारिसु, अच्चन्तसीलासु असञ्ञतासु;

अच्चन्तपेमानुगतस्स भरिया, न विस्ससे तित्थसमा हि नारियो.

३३१.

‘‘हनेय्युं छिन्देय्युं छेदापेय्युम्पि [हनेय्यु छिन्देय्युंपि छदयेय्युं (सी. पी.), हनेय्युंपि छिन्देय्युंपि छेदापेय्युंपि (स्या.)], कण्ठेपि [कण्ठम्पि (सी. स्या.)] छेत्वा रुधिरं पिवेय्युं;

मा दीनकामासु असञ्ञतासु, भावं करे गङ्गतित्थूपमासु.

३३२.

‘‘मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा;

गावो बहितिणस्सेव, ओमसन्ति वरं वरं.

३३३.

‘‘गतेनेता पलोभेन्ति, पेक्खितेन म्हितेन च;

अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च.

३३४.

‘‘चोरियो कथिना [कठिना (सी. स्या. पी.)] हेता, वाळा च लपसक्खरा;

न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चनं.

३३५.

‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्ता च पगब्भा च, सिखी सब्बघसो यथा.

३३६.

‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.

३३७.

‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;

धनत्ता [धनत्था (स्या.)] पटिवल्लन्ति, लताव दुमनिस्सिता.

३३८.

‘‘हत्थिबन्धं अस्सबन्धं, गोपुरिसञ्च मण्डलं [चण्डलं (सी. स्या. पी.)];

छवडाहकं पुप्फछड्डकं, सधनमनुपतन्ति नारियो.

३३९.

‘‘कुलपुत्तम्पि जहन्ति अकिञ्चनं, छवकसमसदिसम्पि [छवकसमं (स्या. पी.)];

अनुगच्छन्ति [गच्छन्ति (पी.)] अनुपतन्ति, धनहेतु हि नारियो’’ति [धनहेतु च नारियो (स्या.), धनहेतु नारियो (पी.)].

अथ खलु, भो, नारदो देवब्राह्मणो आनन्दस्स गिज्झराजस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथायो अभासि –

३४०.

‘‘चत्तारोमे न पूरेन्ति, ते मे सुणाथ भासतो;

समुद्दो ब्राह्मणो राजा, इत्थी चापि दिजम्पति.

३४१.

‘‘सरिता सागरं यन्ति, या काचि पथविस्सिता;

ता समुद्दं न पूरेन्ति, ऊनत्ता हि न पूरति.

३४२.

‘‘ब्राह्मणो च अधीयान, वेदमक्खानपञ्चमं;

भिय्योपि सुतमिच्छेय्य, ऊनत्ता हि न पूरति.

३४३.

‘‘राजा च पथविं सब्बं, ससमुद्दं सपब्बतं;

अज्झावसं विजिनित्वा, अनन्तरतनोचितं;

पारं समुद्दं पत्थेति, ऊनत्ता हि न पूरति.

३४४.

‘‘एकमेकाय इत्थिया, अट्ठट्ठ पतिनो सिया;

सूरा च बलवन्तो च, सब्बकामरसाहरा;

करेय्य नवमे छन्दं, ऊनत्ता हि न पूरति.

३४५.

‘‘सब्बित्थियो सिखिरिव सब्बभक्खा, सब्बित्थियो नदीरिव सब्बवाही;

सब्बित्थियो कण्टकानंव साखा, सब्बित्थियो धनहेतु वजन्ति.

३४६.

‘‘वातञ्च जालेन नरो परामसे, ओसिञ्चये [ओसञ्चिया (सी. पी.)] सागरमेकपाणिना;

सकेन हत्थेन करेय्य घोसं [सकेन कालेन हनेय्य घोसनं (पी.)], यो सब्बभावं पमदासु ओसजे.

३४७.

‘‘चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवोदके गतं.

३४८.

‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३४९.

‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३५०.

‘‘यं एता [यञ्चेता (स्या.)] उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सण्ठानं, खिप्पं अनुदहन्ति न’’न्ति.

अथ खलु, भो, कुणालो सकुणो नारदस्स देवब्राह्मणस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथायो अभासि –

३५१.

‘‘सल्लपे निसितखग्गपाणिना, पण्डितो अपि पिसाचदोसिना;

उग्गतेजमुरगम्पि आसिदे, एको एकाय पमदाय नालपे [एको एकपमदं हि नालपे (पी.) एको एकपमादाय नालपे (?)].

३५२.

‘‘लोकचित्तमथना हि नारियो, नच्चगीतभणितम्हितावुधा;

बाधयन्ति अनुपट्ठितस्सतिं [अनुपट्ठितासती (पी.)], दीपे रक्खसिगणोव [दीपरक्खसिगणाव (सी.)] वाणिजे.

३५३.

‘‘नत्थि तासं विनयो न संवरो, मज्जमंसनिरता [मज्जमंसाभिरता (क.)] असञ्ञता;

ता गिलन्ति पुरिसस्स पाभतं, सागरेव मकरं तिमिङ्गलो [तिमिङ्गिलो (सी. पी.)].

३५४.

‘‘पञ्चकामगुणसातगोचरा, उद्धता अनियता असञ्ञता;

ओसरन्ति पमदा पमादिनं, लोणतोयवतियंव आपका.

३५५.

‘‘यं नरं उपलपेन्ति [उपरमन्ति (सी. पी.), पलापेन्ति (क.)] नारियो, छन्दसा व रतिया धनेन वा;

जातवेदसदिसम्पि तादिसं, रागदोसवधियो [रागदोसवतियो (सी. पी.)] दहन्ति नं.

३५६.

‘‘अड्ढं ञत्वा पुरिसं महद्धनं, ओसरन्ति सधना सहत्तना;

रत्तचित्तमतिवेठयन्ति नं, साल मालुवलताव कानने.

३५७.

‘‘ता उपेन्ति विविधेन छन्दसा, चित्रबिम्बमुखियो अलङ्कता;

उहसन्ति [ऊहसन्ति (सी. पी.), ओहसन्ति (स्या.)] पहसन्ति नारियो, सम्बरोव [संवरोव (स्या. पी. क.)] सतमायकोविदा.

३५८.

‘‘जातरूपमणिमुत्तभूसिता, सक्कता पतिकुलेसु नारियो;

रक्खिता अतिचरन्ति सामिकं, दानवंव हदयन्तरस्सिता [हदयन्तनिस्सिता (क.), हदयन्तरनिस्सिता (स्या.)].

३५९.

‘‘तेजवापि हि नरो विचक्खणो, सक्कतो बहुजनस्स पूजितो;

नारिनं वसगतो न भासति, राहुना उपहतोव चन्दिमा.

३६०.

‘‘यं करेय्य कुपितो दिसो दिसं, दुट्ठचित्तो वसमागतं अरिं [अरि (सी. पी.)];

तेन भिय्यो ब्यसनं निगच्छति, नारिनं वसगतो अपेक्खवा.

३६१.

‘‘केसलूननखछिन्नतज्जिता, पादपाणिकसदण्डताळिता;

हीनमेवुपगता हि नारियो, ता रमन्ति कुणपेव मक्खिका.

३६२.

‘‘ता कुलेसु विसिखन्तरेसु वा, राजधानिनिगमेसु वा पुन [वा पन (स्या.)];

ओड्डितं नमुचिपासवाकरं [वागुरं (स्या.)], चक्खुमा परिवज्जे सुखत्थिको.

३६३.

‘‘ओस्सजित्व कुसलं तपोगुणं, यो अनरियचरितानि माचरि;

देवताहि निरयं निमिस्सति, छेदगामिमणियंव वाणिजो.

३६४.

‘‘सो इध गरहितो परत्थ च, दुम्मती उपहतो [उपगतो (सी. पी.)] सकम्मुना;

गच्छती अनियतो गळागळं, दुट्ठगद्रभरथोव उप्पथे.

३६५.

‘‘सो उपेति निरयं पतापनं, सत्तिसिम्बलिवनञ्च आयसं;

आवसित्वा तिरच्छानयोनियं, पेतराजविसयं न मुञ्चति [मुच्चति (क.)].

३६६.

‘‘दिब्यखिड्डरतियों च नन्दने, चक्कवत्तिचरितञ्च मानुसे;

नासयन्ति पमदा पमादिनं, दुग्गतिञ्च पटिपादयन्ति नं.

३६७.

‘‘दिब्यखिड्डरतियो न दुल्लभा, चक्कवत्तिचरितञ्च मानुसे;

सोण्णब्यम्हनिलया [सुवण्णब्यम्हनिलया (स्या. क.), सोवण्णब्यम्हनिलया (पी.)] च अच्छरा, ये चरन्ति पमदाहनत्थिका.

३६८.

‘‘कामधातुसमतिक्कमा गति, रूपधातुया भावो [रूपधातुया भवो (सी.), रूपधातुसम्भवो (स्या.)] न दुल्लभो;

वीतरागविसयूपपत्तिया, ये चरन्ति पमदाहनत्थिका.

३६९.

‘‘सब्बदुक्खसमतिक्कमं सिवं, अच्चन्तमचलितं असङ्खतं;

निब्बुतेहि सुचिही न दुल्लभं, ये चरन्ति पमदाहनत्थिका’’ति.

३७०.

‘‘कुणालोहं तदा आसिं, उदायी फुस्सकोकिलो;

आनन्दो गिज्झराजासि, सारिपुत्तो च नारदो;

परिसा बुद्धपरिसा, एवं धारेथ जातक’’न्ति.

कुणालजातकं चतुत्थं.

५३७. महासुतसोमजातकं (५)

३७१.

‘‘कस्मा तुवं रसक एदिसानि, करोसि कम्मानि सुदारुणानि;

हनासि इत्थी पुरिसे च मूळ्हो, मंसस्स हेतु अदु [आदु (सी. स्या.)] धनस्स कारणा’’.

३७२.

‘‘नं अत्तहेतू न धनस्स कारणा, न पुत्तदारस्स सहायञातिनं;

भत्ता च मे भगवा भूमिपालो, सो खादति मंसं भदन्तेदिसं’’.

३७३.

‘‘सचे तुवं भत्तुरत्थे पयुत्तो, करोसि कम्मानि सुदारुणानि;

पातोव अन्तेपुरं पापुणित्वा, लपेय्यासि मे राजिनो सम्मुखे तं’’.

३७४.

‘‘तथा करिस्सामि अहं भदन्ते, यथा तुवं [यमेव त्वं (सी.)] भाससि काळहत्थि;

पातोव अन्तेपुरं पापुणित्वा, वक्खामि ते राजिनो सम्मुखे तं’’.

३७५.

ततो रत्या विवसाने [विवसने (सी. स्या. पी.)], सूरियुग्गमनं पति;

काळो रसकमादाय, राजानं उपसङ्कमि;

उपसङ्कम्म [उपसङ्कमित्वा (सी. स्या. पी.)] राजानं, इदं वचनमब्रवि.

३७६.

‘‘सच्चं किर महाराज, रसको पेसितो तया;

हनति इत्थिपुरिसे, तुवं मंसानि खादसि’’.

३७७.

‘‘एवमेव तथा काळ, रसको पेसितो मया;

मम अत्थं करोन्तस्स, किमेतं परिभाससि’’.

३७८.

‘‘आनन्दो सब्बमच्छानं, खादित्वा रसगिद्धिमा;

परिक्खीणाय परिसाय, अत्तानं खादिया मतो.

३७९.

‘‘एवं पमत्तो रसगारवे रत्तो [रतो (सी. स्या. पी.)], बालो यदी आयति नावबुज्झति;

विधम्म पुत्ते चजि [चजित्वा (क.)] ञातके च, परिवत्तिय अत्तानञ्ञेव [अत्तानमेव (सी. पी.)] खादति.

३८०.

‘‘इदं ते सुत्वान विगेतु [विहेतु (सी. पी.)] छन्दो, मा भक्खयी [मा भक्खसी (सी. पी.)] राज मनुस्समंसं;

मा त्वं इमं केवलं वारिजोव, द्विपदाधिप [दिपदादिप (सी. पी.) एवमुपरिपि] सुञ्ञमकासि रट्ठं’’.

३८१.

‘‘सुजातो नाम नामेन, ओरसो तस्स अत्रजो [तस्स ओरस अत्रजो (सी.), तस्स अत्रज ओरसो (पी.)];

जम्बुपेसिमलद्धान, मतो सो तस्स सङ्खये.

३८२.

‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमं;

अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि [हेस्सामि (सी. स्या.), हस्सामि (पी.)] जीवितं’’.

३८३.

‘‘माणव अभिरूपोसि, कुले जातोसि सोत्थिये;

न त्वं अरहसि तात, अभक्खं भक्खयेतवे’’.

३८४.

‘‘रसानं अञ्ञतरं एतं, कस्मा [यस्मा (सी. पी.)] मं त्वं निवारये;

सोहं तत्थ गमिस्सामि, यत्थ लच्छामि एदिसं.

३८५.

‘‘सोवाहं निप्पतिस्सामि, न ते वच्छामि सन्तिके;

यस्स मे दस्सनेन त्वं, नाभिनन्दसि ब्राह्मण’’.

३८६.

‘‘अद्धा अञ्ञेपि दायादे, पुत्ते लच्छाम माणव;

त्वञ्च जम्म विनस्सस्सु, यत्थ पत्तं न तं सुणे’’.

३८७.

‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे;

पब्बाजेस्सन्ति तं रट्ठा, सोण्डं माणवकं यथा’’.

३८८.

‘‘सुजातो नाम नामेन, भावितत्तान सावको;

अच्छरं कामयन्तोव, न सो भुञ्जि न सो पिवि.

३८९.

‘‘कुसग्गेनुदकमादाय [कुसग्गे उदकमादाय (सी. पी.)], समुद्दे उदकं मिने;

एवं मानुसका कामा, दिब्बकामान सन्तिके.

३९०.

‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमं;

अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि जीवितं’’.

३९१.

‘‘यथापि ते धतरट्ठा, हंसा वेहायसङ्गमा;

अभुत्तपरिभोगेन [अवुत्तिपरिभोगेन (सी. पी.), अयुत्तपरिभोगेन (स्या.)], सब्बे अब्भत्थतं गता.

३९२.

‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे;

अभक्खं राज भक्खेसि, तस्मा पब्बाजयन्ति तं’’.

३९३.

‘‘तिट्ठाहीति मया वुत्तो, सो त्वं गच्छसि पम्मुखो [पामुखो (क.)];

अट्ठितो त्वं ठितोम्हीति, लपसि ब्रह्मचारिनि;

इदं ते समणायुत्तं, असिञ्च मे मञ्ञसि कङ्कपत्तं’’ [कङ्खपत्तं (स्या. क.)].

३९४.

‘‘ठितोहमस्मी सधम्मेसु राज, न नामगोत्तं परिवत्तयामि;

चोरञ्च लोके अठितं वदन्ति, आपायिकं नेरयिकं इतो चुतं.

३९५.

‘‘सचे त्वं सद्दहसि [सचेपि सहसि (सी. पी.)] राज, सुतं गण्हाहि खत्तिय [खत्तियं (स्या.)];

तेन यञ्ञं यजित्वान, एवं सग्गं गमिस्ससि’’.

३९६.

‘‘किस्मिं नु रट्ठे तव जातिभूमि [जातभूमि (सी.)], अथ केन अत्थेन इधानुपत्तो;

अक्खाहि मे ब्राह्मण एतमत्थं, किमिच्छसी देमि तयज्ज पत्थितं’’.

३९७.

‘‘गाथा चतस्सो धरणीमहिस्सर, सुगम्भिरत्था वरसागरूपमा;

तवेव अत्थाय इधागतोस्मि, सुणोहि गाथा परमत्थसंहिता’’.

३९८.

‘‘न वे रुदन्ति मतिमन्तो सपञ्ञा, बहुस्सुता ये बहुट्ठानचिन्तिनो;

दीपञ्हि एतं परमं नरानं, यं पण्डिता सोकनुदा भवन्ति.

३९९.

‘‘अत्तानं ञाती उदाहु [उद (सी. पी.)] पुत्तदारं, धञ्ञं धनं रजतं जातरूपं;

किमेव त्वं [किमो नु त्वं (सी. पी.)] सुतसोमानुतप्पे, कोरब्यसेट्ठ वचनं सुणोम तेतं’.

४००.

‘‘नेवाहमत्तानमनुत्थुनामि, न पुत्तदारं न धनं न रट्ठं;

सतञ्च धम्मो चरितो पुराणो, तं सङ्करं [सङ्गरं (सी. स्या. पी.) एवमुपरिपि] ब्राह्मणस्सानुतप्पे.

४०१.

‘‘कतो मया सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्सं’’.

४०२.

‘‘नेवाहमेतं अभिसद्दहामि, सुखी नरो मच्चुमुखा पमुत्तो;

अमित्तहत्थं पुनरावजेय्य, कोरब्यसेट्ठ न हि मं उपेसि.

४०३.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

मधुरं पियं जीवितं लद्ध राज, कुतो तुवं एहिसि मे सकासं’’.

४०४.

‘‘मतं वरेय्य परिसुद्धसीलो, न जीवितं [न हि जीवितं (सी.)] गरहितो पापधम्मो;

न हि तं नरं तायति [तायते (सी. स्या. पी. क.)] दुग्गतीहि, यस्सापि हेतु अलिकं भणेय्य.

४०५.

‘‘सचेपि वातो गिरिमावहेय्य, चन्दो च सूरियो च छमा पतेय्युं;

सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.

४०६.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘नभं फलेय्य उदधीपि सुस्से, संवट्टये भूतधरा वसुन्धरा;

सिलुच्चयो मेरु समूलमुप्पते, न त्वेवहं राज मुसा भणेय्यं’’ [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

४०७.

‘‘असिञ्च सत्तिञ्च परामसामि, सपथम्पि ते सम्म अहं करोमि;

तया पमुत्तो अनणो भवित्वा, सच्चानुरक्खी पुनरावजिस्सं’’.

४०८.

‘‘यो ते कतो सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजस्सु’’.

४०९.

‘‘यो मे कतो सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्सं’’.

४१०.

‘‘मुत्तो च सो पोरिसादस्स हत्था, गन्त्वान तं ब्राह्मणं एतदवोच;

सुणोम [सुणोमि (सी. स्या.)] गाथायो सतारहायो, या मे सुता अस्सु हिताय ब्रह्मे’’.

४११.

‘‘सकिदेव सुतसोम, सब्भि होति [होतु (पी.)] समागमो;

सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो.

४१२.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.

४१३.

‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;

सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.

४१४.

‘‘नभञ्चं दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;

ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो [धम्मं (सी. पी.)] असतञ्च राज’’.

४१५.

‘‘सहस्सिया [सहस्सियो (सी. पी.)] इमा गाथा, नहिमा [न इमा, (सी. पी.) नयिमा (स्या.)] गाथा सतारहा;

चत्तारि त्वं सहस्सानि, खिप्पं गण्हाहि ब्राह्मण’’.

४१६.

‘‘आसीतिया नावुतिया [असीतिया नवुतिया (पी.)] च गाथा, सतारहा चापि भवेय्य [भवेय्यु (सी. स्या. पी.)] गाथा;

पच्चत्तमेव सुतसोम जानहि, सहस्सिया नाम का अत्थि [सहस्सियो नाम इधत्थि (सी.)] गाथा’’.

४१७.

‘‘इच्छामि वोहं सुतवुद्धिमत्तनो, सन्तोति मं [सन्तो ममं (स्या.), सन्तो च मं (सी. पी. क.)] सप्पुरिसा भजेय्युं;

अहं सवन्तीहि महोदधीव, न हि तात तप्पामि सुभासितेन.

४१८.

‘‘अग्गि यथा तिणकट्ठं दहन्तो, न तप्पती सागरोव [सागरो वा (सी. पी.)] नदीहि;

एवम्पि ते पण्डिता राजसेट्ठ, सुत्वा न तप्पन्ति सुभासितेन.

४१९.

‘‘सकस्स दासस्स यदा सुणोमि, गाथं अहं अत्थवतिं [गाथा अहं अत्थवती (सी. पी.)] जनिन्द;

तमेव सक्कच्च निसामयामि, न हि तात धम्मेसु ममत्थि तित्ति’’.

४२०.

‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;

किं कामहेतु परिभाससिमं [भाससे मं (सी. स्या. पी.)], गच्छामहं पोरिसादस्स ञत्ते’’ [पोरिसादस्स कन्ते (सी. पी.), पोरिसादस्सुपन्ते (क.)].

४२१.

‘‘अत्तानुरक्खाय भवन्ति हेते, हत्थारोहा रथिका पत्तिका च;

अस्सारुहा [अस्सारोहा (स्या. पी.)] ये च धनुग्गहासे, सेनं पयुञ्जाम हनाम सत्तुं’’.

४२२.

‘‘सुदुक्करं पोरिसादो अकासि, जीवं गहेत्वान अवस्सजी मं;

तं तादिसं पुब्बकिच्चं सरन्तो, दुब्भे अहं तस्स कथं जनिन्द’’.

४२३.

‘‘वन्दित्वा सो पितरं मातरञ्च, अनुसासेत्वा नेगमञ्च बलञ्च;

सच्चवादी सच्चानुरक्खमानो, अगमासि सो यत्थ पोरिसादो’’.

४२४.

‘‘कतो मया सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरागतोस्मि;

यजस्सु यञ्ञं खाद मं पोरिसाद’’.

४२५.

‘‘न हायते खादितं [खादितुं (सी. स्या. पी.)] मय्हं पच्छा, चितका अयं ताव सधूमिकाव [सधूमका च (स्या.)];

निद्धूमके पचितं साधुपक्कं, सुणोम [सुणोमि (सी.), सुणाम (पी.)] गाथायो सतारहायो’’.

४२६.

‘‘अधम्मिको त्वं पोरिसादकासि [पोरिसादमकासि (क.)], रट्ठा च भट्ठो उदरस्स हेतु;

धम्मञ्चिमा अभिवदन्ति गाथा, धम्मो च अधम्मो च कुहिं समेति.

४२७.

‘‘अधम्मिकस्स लुद्दस्स, निच्चं लोहितपाणिनो;

नत्थि सच्चं कुतो धम्मो, किं सुतेन करिस्ससि’’.

४२८.

‘‘यो मंसहेतु मिगवं चरेय्य, यो वा हने पुरिसमत्तहेतु;

उभोपि ते पेच्च समा भवन्ति, कस्मा नो [कस्मा नु (क.)] अधम्मिकं ब्रूसि मं त्वं’’.

४२९.

‘‘पञ्च पञ्चनखा भक्खा, खत्तियेन पजानता;

अभक्खं राज भक्खेसि, तस्मा अधम्मिको तुवं’’.

४३०.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

अमित्तहत्थं पुनरागतोसि, न खत्तधम्मे कुसलोसि राज’’.

४३१.

‘‘ये खत्तधम्मे कुसला भवन्ति, पायेन ते नेरयिका भवन्ति;

तस्मा अहं खत्तधम्मं पहाय, सच्चानुरक्खी पुनरागतोस्मि;

यजस्सु यञ्ञं खाद मं पोरिसाद’’.

४३२.

‘‘पासादवासा पथवीगवस्सा, कामित्थियो कासिकचन्दनञ्च;

सब्बं तहिं लभसि [लब्भति (पी.)] सामिताय, सच्चेन किं पस्ससि आनिसंसं’’.

४३३.

‘‘ये केचिमे अत्थि रसा पथब्या, सच्चं तेसं साधुतरं रसानं;

सच्चे ठिता समणब्राह्मणा च, तरन्ति जातिमरणस्स पारं’’.

४३४.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

अमित्तहत्थं पुनरागतोसि, न हि नून ते मरणभयं जनिन्द;

अलीनचित्तो असि [च’सि (सी. स्या. पी.)] सच्चवादी’’.

४३५.

‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४३६.

‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद [खाद (सी. स्या. पी.)] मं पोरिसाद.

४३७.

‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थं;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४३८.

‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थं;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद.

४३९.

‘‘ञातीसु मित्तेसु कता मे कारा [कतूपकारो (स्या. क.)], धम्मेन मे इस्सरियं पसत्थं;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४४०.

‘‘ञातीसुं मित्तेसु कता मे कारा, धम्मेन मे इस्सरियं पसत्थं;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद.

४४१.

‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४४२.

‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद’’.

४४३.

‘‘विसं पजानं पुरिसो अदेय्य, आसीविसं जलितमुग्गतेजं;

मुद्धापि तस्स विफलेय्य [विपतेय्य (सी. पी.)] सत्तधा, यो तादिसं सच्चवादिं अदेय्य’’.

४४४.

‘‘सुत्वा धम्मं विजानन्ति, नरा कल्याणपापकं;

अपि गाथा सुणित्वान, धम्मे मे रमते [रमती (सी. पी.)] मनो’’.

४४५.

‘‘सकिदेव महाराज [सुतसोम (सी. पी.)], सब्भि होति समागमो;

सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो.

४४६.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.

४४७.

‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;

सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.

४४८.

‘‘नभञ्चं दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;

ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो [धम्मं (सी. पी.)] असतञ्च राज’’.

४४९.

‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता तुय्ह जनिन्द सुत्वा;

आनन्दि वित्तो सुमनो पतीतो, चत्तारि ते सम्म वरे ददामि’’.

४५०.

‘‘यो नत्तनो मरणं बुज्झसि तुवं [बुज्झसे त्वं (सी. पी.), बुज्झसे तुवं (स्या.)], हिताहितं विनिपातञ्च सग्गं;

गिद्धो रसे दुच्चरिते निविट्ठो, किं त्वं वरं दस्ससि पापधम्म.

४५१.

‘‘अहञ्च तं देहि वरन्ति वज्जं, त्वञ्चापि दत्वान अवाकरेय्य;

सन्दिट्ठिकं कलहमिमं विवादं, को पण्डितो जानमुपब्बजेय्य’’.

४५२.

‘‘न तं वरं अरहति जन्तु दातुं, यं वापि दत्वान अवाकरेय्य;

वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेव’’.

४५३.

‘‘अरियस्स अरियेन समेति सख्यं [सक्खि (सी. स्या. पी.)], पञ्ञस्स पञ्ञाणवता समेति;

पस्सेय्य तं वस्ससतं अरोगं [आरोग्यं (क.)], एतं वरानं पठमं वरामि’’.

४५४.

‘‘अरियस्स अरियेन समेति सख्यं, पञ्ञस्स पञ्ञाणवता समेति;

पस्सासि मं वस्ससतं अरोगं, एतं वरानं पठमं ददामि’’.

४५५.

‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या;

न तादिसे भूमिपती अदेसि, एतं वरानं दुतियं वरामि’’.

४५६.

‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या;

तादिसे भूमिपती अदेमि, एतं वरानं दुतियं ददामि’’.

४५७.

‘‘परोसतं खत्तिया ते गहिता, तलावुता अस्सुमुखा रुदन्ता;

सके ते रट्ठे पटिपादयाहि, एतं वरानं ततियं वरामि’’.

४५८.

‘‘परोसतं खत्तिया मे गहिता, तलावुता अस्सुमुखा रुदन्ता;

सके ते रट्ठे पटिपादयामि [सकेन रट्ठेन पटिपादयामि ते (सी.)], एतं वरानं ततियं ददामि’’.

४५९.

‘‘छिद्दं ते रट्ठं ब्यथिता [ब्यथितं (सी.), ब्याधितं (पी.)] भया हि, पुथू नरा लेणमनुप्पविट्ठा;

मनुस्समंसं विरमेहि [विरमाहि (स्या.)] राज, एतं वरानं चतुत्थं वरामि’’.

४६०.

‘‘अद्धा हि सो भक्खो मम [ममं (सी. स्या. पी.)] मनापो, एतस्स हेतुम्हि [हेतुम्पि (पी.)] वनं पविट्ठो;

सोहं कथं एत्तो उपारमेय्यं, अञ्ञं वरानं चतुत्थं वरस्सु’’.

४६१.

‘‘नं वे पियं मेति जनिन्द तादिसो, अत्तं निरंकच्च [निरंकत्वा (सी. स्या. पी.)] पियानि सेवति;

अत्ताव सेय्यो परमा च [परमाव (बहूसु) जा. १.६.८१ संसन्देतब्बं] सेय्यो, लब्भा पिया ओचितत्थेन [ओचितत्तेन (क.)] पच्छा’’.

४६२.

‘‘पियं मे मानुसं मंसं, सुतसोम विजानहि;

नम्हि सक्का [नम्हि सक्को (सी. पी.)] निवारेतुं, अञ्ञं [अञ्ञं तुवं (सी. स्या. पी.)] वरं सम्म वरस्सु’’.

४६३.

‘‘यो वे पियं मेति पियानुरक्खी [पियानुकङ्खी (सी. पी.)], अत्तं निरंकच्च पियानि सेवति;

सोण्डोव पित्वा विसमिस्सपानं [पीत्वन विसस्स थालं (सी. पी.), पित्वा विसमिस्सथालं (स्या. क.)], तेनेव सो होति दुक्खी परत्थ.

४६४.

‘‘यो चीध सङ्खाय पियानि हित्वा, किच्छेनपि सेवति अरियधम्मे [अरियधम्मं (सी. पी.)];

दुक्खितोव पित्वान यथोसधानि, तेनेव सो होति सुखी परत्थ’’.

४६५.

‘‘ओहायहं पितरं मातरञ्च, मनापिये कामगुणे च [कामगुणेपि (स्या. क.)] पञ्च;

एतस्स हेतुम्हि वनं पविट्ठो, तं ते वरं किन्ति महं ददामि’’.

४६६.

‘‘न पण्डिता दिगुणमाहु वाक्यं, सच्चप्पटिञ्ञाव भवन्ति सन्तो;

वरस्सु सम्म इति मं अवोच, इच्चब्रवी त्वं न हि ते समेति’’.

४६७.

‘‘अपुञ्ञलाभं अयसं अकित्तिं, पापं बहुं दुच्चरितं किलेसं;

मनुस्समंसस्स कते [भवो (स्या. क.)] उपागा, तं ते वरं किन्ति महं ददेय्यं.

४६८.

‘‘नं तं वरं अरहति जन्तु दातुं, यं वापि दत्वान अवाकरेय्य;

वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेव’’.

४६९.

‘‘पाणं चजन्ति सन्तो नापि धम्मं, सच्चप्पटिञ्ञाव भवन्ति सन्तो;

दत्वा वरं खिप्पमवाकरोहि, एतेन सम्पज्ज सुराजसेट्ठ.

४७०.

‘‘चजे धनं [धनं चजे (सी.)] अङ्गवरस्स हेतु [यो पन अङ्गहेतु (सी. पी.)], अङ्गं चजे जीवितं रक्खमानो;

अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’.

४७१.

‘‘यस्मा हि धम्मं पुरिसो विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो;

तं हिस्स दीपञ्च परायणञ्च, न तेन मित्तिं जिरयेथ [जरयेथ (सी. पी.)] पञ्ञो.

४७२.

‘‘अद्धा हि सो भक्खो मम मनापो, एतस्स हेतुम्हि वनं पविट्ठो;

सचे च मं याचसि एतमत्थं, एतम्पि ते सम्म वरं ददामि.

४७३.

‘‘सत्था च मे होसि सखा च मेसि, वचनम्पि ते सम्म अहं अकासिं;

तुवम्पि [त्वंपि (स्या. क.)] मे सम्म करोहि वाक्यं, उभोपि गन्त्वान पमोचयाम’’.

४७४.

‘‘सत्था च ते होमि सखा च त्यम्हि, वचनम्पि मे सम्म तुवं अकासि;

अहम्पि ते सम्म करोमि वाक्यं, उभोपि गन्त्वान पमोचयाम’’.

४७५.

‘‘कम्मासपादेनं विहेठितत्थ [विहेठितम्हा (स्या. क.)], तलावुता अस्सुमुखा रुदन्ता;

न जातु दुब्भेथ इमस्स रञ्ञो, सच्चप्पटिञ्ञं मे पटिस्सुणाथ’’.

४७६.

‘‘कम्मासपादेन विहेठितम्हा, तलावुता अस्सुमुखा रुदन्ता;

न जातु दुब्भेम इमस्स रञ्ञो, सच्चप्पटिञ्ञं ते पटिस्सुणाम’’.

४७७.

‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानं;

एवमेव वो [एवमेव (सी.), एवम्पि वो (स्या.)] होतु अयञ्च राजा, तुम्हे च वो होथ यथेव पुत्ता’’.

४७८.

‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानं;

एवमेव नो होतु [एवम्पि नो (स्या.)] अयञ्च राजा, मयम्पि हेस्साम यथेव [तथेव (पी.)] पुत्ता’’.

४७९.

‘‘चतुप्पदं सकुणञ्चापि मंसं, सूदेहि रन्धं सुकतं सुनिट्ठितं;

सुधंव इन्दो परिभुञ्जियान, हित्वा कथेको रमसी अरञ्ञे.

४८०.

‘‘ता खत्तिया वल्लिविलाकमज्झा, अलङ्कता सम्परिवारयित्वा;

इन्दंव देवेसु पमोदयिंसु, हित्वा कथेको रमसी अरञ्ञे.

४८१.

‘‘तम्बूपधाने बहुगोणकम्हि, सुभम्हि [सुचिम्हि (सी. पी.)] सब्बस्सयनम्हि सङ्गे [सञ्ञते (सी. पी.), लङ्गते (स्या.)];

सेय्यस्स [सयनस्स (सी. स्या. पी. क.)] मज्झम्हि सुखं सयित्वा, हित्वा कथेको रमसी अरञ्ञे.

४८२.

‘‘पाणिस्सरं कुम्भथूणं निसीथे, अथोपि वे निप्पुरिसम्पि तूरियं;

बहुं सुगीतञ्च सुवादितञ्च, हित्वा कथेको रमसी अरञ्ञे.

४८३.

‘‘उय्यानसम्पन्नं पहूतमाल्यं, मिगाजिनूपेतपुरं [मिगाचिरूपेतपुरं (सी. पी.)] सुरम्मं;

हयेहि नागेहि रथेहुपेतं, हित्वा कथेको रमसी अरञ्ञे’’.

४८४.

‘‘काळपक्खे यथा चन्दो, हायतेव सुवे सुवे;

काळपक्खूपमो राज, असतं होति समागमो.

४८५.

‘‘यथाहं [यथा (सी.)] रसकमागम्म, सूदं कापुरिसाधमं [सूदकं पुरिसाधमं (सी. पी.)];

अकासिं पापकं कम्मं, येन गच्छामि दुग्गतिं.

४८६.

‘‘सुक्कपक्खे यथा चन्दो, वड्ढतेव सुवे सुवे;

सुक्कपक्खूपमो राज, सतं होति समागमो.

४८७.

‘‘यथाहं तुवमागम्म, सुतसोम विजानहि;

काहामि कुसलं कम्मं, येन गच्छामि सुग्गतिं.

४८८.

‘‘थले यथा वारि जनिन्द वुट्ठं [वट्टं (सी. पी.)], अनद्धनेय्यं न चिरट्ठितीकं;

एवम्पि होति असतं समागमो, अनद्धनेय्यो उदकं थलेव.

४८९.

‘‘सरे यथा वारि जनिन्द वुट्ठं, चिरट्ठितीकं नरवीरसेट्ठ [नरविरियसेट्ठ (सी. पी.)];

एवम्पि वे [एवम्पि मे (स्या.), एवम्पि चे (पी. क.)] होति सतं समागमो, चिरट्ठितीको [चिरट्ठितिकं (क.)] उदकं सरेव.

४९०.

‘‘अब्यायिको होति सतं समागमो, यावम्पि तिट्ठेय्य तथेव होति;

खिप्पञ्हि वेति असतं समागमो, तस्मा सतं धम्मो असब्भि आरका’’.

४९१.

‘‘न सो राजा यो [राजा न सो यो (क.)] अजेय्यं जिनाति, न सो सखा यो सखारं जिनाति;

न सा भरिया या पतिनो न विभेति, न ते पुत्ता [पुत्ता न ते (क.)] ये न भरन्ति जिण्णं.

४९२.

‘‘न सा सभा यत्थ न सन्ति सन्तो, न ते सन्तो [सन्तो न ते (क.)] ये न भणन्ति धम्मं;

रागञ्च दोसञ्च पहाय मोहं, धम्मं भणन्ताव भवन्ति सन्तो.

४९३.

‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं;

भासमानञ्च जानन्ति, देसेन्तं अमतं पदं.

४९४.

‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं;

सुभासितद्धजा इसयो, धम्मो हि इसिनं धजो’’ति.

महासुतसोमजातकं पञ्चमं.

असीतिनिपातं निट्ठितं.

तस्सुद्दानं –

सुमुखो पन हंसवरो च महा, सुधभोजनिको च परो पवरो;

सकुणालदिजाधिपतिव्हयनो, सुतसोमवरुत्तमसव्हयनोति.

२२. महानिपातो

५३८. मूगपक्खजातकं (१)

.

‘‘मा पण्डिच्चयं [पण्डितियं (सी.), पण्डिच्चियं (पी.)] विभावय, बालमतो भव सब्बपाणिनं;

सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’’.

.

‘‘करोमि ते तं वचनं, यं मं भणसि देवते;

अत्थकामासि मे अम्म, हितकामासि देवते’’.

.

‘‘किं नु सन्तरमानोव, कासुं खणसि सारथि;

पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससि’’.

.

‘‘रञ्ञो मूगो च पक्खो च, पुत्तो जातो अचेतसो;

सोम्हि रञ्ञा समज्झिट्ठो, पुत्तं मे निखणं वने’’.

.

‘‘न बधिरो न मूगोस्मि, न पक्खो न च वीकलो [नपि पङ्गुलो (सी. पी.), न च पिङ्गलो (स्या.)];

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.

.

‘‘ऊरू बाहुं [बाहू (सी. क.)] च मे पस्स, भासितञ्च सुणोहि मे;

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.

.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी.), आदू (स्या.)] सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

.

‘‘नम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

कासिरञ्ञो अहं पुत्तो, यं कासुया निखञ्ञसि [निघञ्ञसि (सी. पी.), निखञ्छसि (?)].

.

‘‘तस्स रञ्ञो अहं पुत्तो, यं त्वं सम्मूपजीवसि [समुपजीवसि (सी. पी.)];

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.

१०.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभो (सी. पी.)] हि पापको.

११.

‘‘यथा रुक्खो तथा राजा, यथा साखा तथा अहं;

यथा छायूपगो पोसो, एवं त्वमसि सारथि;

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.

१२.

‘‘पहूतभक्खो [बहुत्तभक्खो (क.)] भवति, विप्पवुट्ठो [विप्पवुत्थो (सी. पी.), विप्पमुत्तो (क.)] सकं [सका (सी. पी.)] घरा;

बहू नं उपजीवन्ति, यो मित्तानं न दुब्भति.

१३.

‘‘यं यं जनपदं याति, निगमे राजधानियो;

सब्बत्थ पूजितो होति, यो मित्तानं न दुब्भति.

१४.

‘‘नास्स चोरा पसाहन्ति [पसहन्ति (सी. स्या. पी.)], नातिमञ्ञन्ति खत्तिया [नातिमञ्ञेति खत्तियो (सी. स्या. पी.)];

सब्बे अमित्ते तरति, यो मित्तानं न दुब्भति.

१५.

‘‘अक्कुद्धो सघरं एति, सभायं [सभाय (सी. स्या. पी.)] पटिनन्दितो;

ञातीनं उत्तमो होति, यो मित्तानं न दुब्भति.

१६.

‘‘सक्कत्वा सक्कतो होति, गरु होति सगारवो [गरुको होति गारवो (क.)];

वण्णकित्तिभतो होति, यो मित्तानं न दुब्भति.

१७.

‘‘पूजको लभते पूजं, वन्दको पटिवन्दनं;

यसो कित्तिञ्च पप्पोति, यो मित्तानं न दुब्भति.

१८.

‘‘अग्गि यथा पज्जलति, देवताव विरोचति;

सिरिया अजहितो होति, यो मित्तानं न दुब्भति.

१९.

‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;

वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भति.

२०.

‘‘दरितो पब्बतातो वा, रुक्खतो पतितो नरो;

चुतो पतिट्ठं लभति, यो मित्तानं न दुब्भति.

२१.

‘‘विरूळ्हमूलसन्तानं, निग्रोधमिव मालुतो;

अमित्ता नप्पसाहन्ति, यो मित्तानं न दुब्भति’’.

२२.

‘‘एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

२३.

‘‘अलं मे तेन रज्जेन, ञातकेहि [ञातकेन (स्या. क.)] धनेन वा;

यं मे अधम्मचरियाय, रज्जं लब्भेथ सारथि’’.

२४.

‘‘पुण्णपत्तं मं लाभेहि [पलाभेहि (सी. पी.)], राजपुत्त इतो गतो;

पिता माता च मे दज्जुं, राजपुत्त तयी गते.

२५.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

तेपि अत्तमना दज्जुं, राजपुत्त तयी गते.

२६.

‘‘हत्थारोहा [हत्थारूहा (सी. पी.) एवमुपरिपि] अनीकट्ठा, रथिका पत्तिकारका;

तेपि अत्तमना दज्जुं [तेपि दज्जुं पतीतामे (सी. पी.)], राजपुत्त तयी गते.

२७.

‘‘बहुधञ्ञा जानपदा [बहू जानपदा चञ्ञे (सी.), बहू जनपदा चञ्ञे (पी.)], नेगमा च समागता;

उपायनानि मे दज्जुं, राजपुत्त तयी गते’’.

२८.

‘‘पितु मातु चहं चत्तो, रट्ठस्स निगमस्स च;

अथो सब्बकुमारानं, नत्थि मय्हं सकं घरं.

२९.

‘‘अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा महं;

एकोरञ्ञे पब्बजितो, न कामे अभिपत्थये.

३०.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.

३१.

‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;

विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.

३२.

‘‘एवं वग्गुकथो सन्तो, विसट्ठवचनो चसि [च सो (स्या. क.)];

कस्मा पितु च मातुच्च, सन्तिके न भणी तदा’’.

३३.

‘‘नाहं असन्धिता [असत्थिता (सी.)] पक्खो, न बधिरो असोतता;

नाहं अजिव्हता मूगो, मा मं मूगमधारयि [मूगो अधारयि (सी.)].

३४.

‘‘पुरिमं सरामहं जातिं, यत्थ रज्जमकारयिं;

कारयित्वा तहिं रज्जं, पापत्थं निरयं भुसं.

३५.

‘‘वीसतिञ्चेव वस्सानि, तहिं रज्जमकारयिं;

असीतिवस्ससहस्सानि, निरयम्हि अपच्चिसं [अपच्चसिं (स्या.), अपच्चयिं (पी.)].

३६.

‘‘तस्स रज्जस्सहं भीतो, मा मं रज्जाभिसेचयुं [रज्जेभिसेचयुं (स्या. क.)];

तस्मा पितु च मातुच्च, सन्तिके न भणिं तदा.

३७.

‘‘उच्छङ्गे मं निसादेत्वा, पिता अत्थानुसासति;

एकं हनथ बन्धथ, एकं खारापतच्छिकं [खरापतिच्छकं (स्या.), खरापटिच्छकं (क.)];

एकं सूलस्मिं उप्पेथ [अप्पेथ (सी.), उब्बेथ (स्या.), अच्चेथ (पी.)], इच्चस्स मनुसासति.

३८.

‘‘तायाहं [तस्साहं (सी. पी.)] फरुसं सुत्वा, वाचायो समुदीरिता;

अमूगो मूगवण्णेन, अपक्खो पक्खसम्मतो;

सके मुत्तकरीसस्मिं, अच्छाहं सम्परिप्लुतो.

३९.

‘‘कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं;

कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.

४०.

‘‘पञ्ञाय च अलाभेन, धम्मस्स च अदस्सना;

कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.

४१.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.

४२.

‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;

विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.

४३.

‘‘अहम्पि पब्बजिस्सामि, राजपुत्त तवन्तिके;

अव्हायस्सु [अव्हयस्सु (सी. पी.)] मं भद्दन्ते, पब्बज्जा मम रुच्चति’’.

४४.

‘‘रथं निय्यादयित्वान, अनणो एहि सारथि;

अनणस्स हि पब्बज्जा, एतं इसीहि वण्णितं’’.

४५.

‘‘यदेव त्याहं वचनं, अकरं भद्दमत्थु ते;

तदेव मे त्वं वचनं, याचितो कत्तुमरहसि.

४६.

‘‘इधेव ताव अच्छस्सु, याव राजानमानये;

अप्पेव ते पिता दिस्वा, पतीतो सुमनो सिया’’.

४७.

‘‘करोमि तेतं वचनं, यं मं भणसि सारथि;

अहम्पि दट्ठुकामोस्मि, पितरं मे इधागतं.

४८.

‘‘एहि सम्म निवत्तस्सु, कुसलं वज्जासि ञातिनं;

मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.

४९.

तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;

सारथि रथमारुय्ह, राजद्वारं उपागमि.

५०.

‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;

अस्सुपुण्णेहि नेत्तेहि, रोदन्ती नं उदिक्खति.

५१.

‘‘अयं सो सारथि एति, निहन्त्वा मम अत्रजं;

निहतो नून मे पुत्तो, पथब्या भूमिवड्ढनो.

५२.

‘‘अमित्ता नून नन्दन्ति, पतीता नून वेरिनो;

आगतं सारथिं दिस्वा, निहन्त्वा मम अत्रजं.

५३.

‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;

अस्सुपुण्णेहि नेत्तेहि, रोदन्ती परिपुच्छि नं [रोदन्ती परिपुच्छति (सी. पी.), रोदन्ती नं परिपुच्छति (स्या.)].

५४.

‘‘किन्नु मूगो किं नु पक्खो, किन्नु सो विलपी तदा;

निहञ्ञमानो भूमिया, तं मे अक्खाहि सारथि.

५५.

‘‘कथं हत्थेहि पादेहि, मूगपक्खो विवज्जयि;

निहञ्ञमानो भूमिया, तं मे अक्खाहि पुच्छितो’’.

५६.

‘‘अक्खेय्यं [अक्खिस्सं (सी. पी.)] ते अहं अय्ये, दज्जासि अभयं मम;

यं मे सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.

५७.

‘‘अभयं सम्म ते दम्मि, अभीतो भण सारथि;

यं ते सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.

५८.

‘‘न सो मूगो न सो पक्खो, विसट्ठवचनो च सो;

रज्जस्स किर सो भीतो, अकरा [अकरी (सी. पी.)] आलये बहू.

५९.

‘‘पुरिमं सरति सो जातिं, यत्थ रज्जमकारयि;

कारयित्वा तहिं रज्जं, पापत्थ निरयं भुसं.

६०.

‘‘वीसतिञ्चेव वस्सानि, तहिं रज्जमकारयि;

असीतिवस्ससहस्सानि, निरयम्हि अपच्चि सो.

६१.

‘‘तस्स रज्जस्स सो भीतो, मा मं रज्जाभिसेचयुं;

तस्मा पितु च मातुच्च, सन्तिके न भणी तदा.

६२.

‘‘अङ्गपच्चङ्गसम्पन्नो, आरोहपरिणाहवा;

विसट्ठवचनो पञ्ञो, मग्गे सग्गस्स तिट्ठति.

६३.

‘‘सचे त्वं दट्ठुकामासि, राजपुत्तं [राजपुत्ति (सी.)] तवत्रजं;

एहि तं पापयिस्सामि, यत्थ सम्मति तेमियो’’.

६४.

‘‘योजयन्तु रथे अस्से, कच्छं नागान [नागानि (स्या. क.)] बन्धथ;

उदीरयन्तु सङ्खपणवा, वादन्तु [वदन्तु (सी.), नदन्तु (स्या. क.), वदतं (पी.)] एकपोक्खरा.

६५.

‘‘वादन्तु [नदन्तु (सी. स्या. पी.)] भेरी सन्नद्धा, वग्गू वादन्तु दुन्दुभी;

नेगमा च मं अन्वेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६६.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६७.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६८.

‘‘समागता जानपदा, नेगमा च समागता;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको’’ [निवादको (स्या. क.)].

६९.

‘‘अस्से च सारथी युत्ते, सिन्धवे सीघवाहने;

राजद्वारं उपागच्छुं, युत्ता देव इमे हया’’.

७०.

‘‘थूला जवेन हायन्ति, किसा हायन्ति थामुना;

किसे थूले विवज्जेत्वा, संसट्ठा योजिता हया’’.

७१.

‘‘ततो राजा तरमानो, युत्तमारुय्ह सन्दनं;

इत्थागारं अज्झभासि [अभासथ (क.)], सब्बाव अनुयाथ मं.

७२.

‘‘वालबीजनिमुण्हीसं, खग्गं छत्तञ्च पण्डरं;

उपाधि रथमारुय्ह [उपादिरथमारुय्ह (सी.), उपाधी रथमारुय्ह (स्या.)], सुवण्णेहि अलङ्कता.

७३.

‘‘ततो स [च (सी. स्या. पी.)] राजा पायासि, पुरक्खत्वान सारथिं;

खिप्पमेव उपागच्छि, यत्थ सम्मति तेमियो.

७४.

‘‘तञ्च दिस्वान आयन्तं, जलन्तमिव तेजसा;

खत्तसङ्घपरिब्यूळ्हं [परिब्बूळ्हं (सी.)], तेमियो एतदब्रवि’’.

७५.

‘‘कच्चि नु तात कुसलं, कच्चि तात अनामयं;

सब्बा च [कच्चिन्नु (सी. पी.)] राजकञ्ञायो, अरोगा मय्ह मातरो’’.

७६.

‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;

सब्बा च राजकञ्ञायो, अरोगा तुय्ह मातरो’’.

७७.

‘‘कच्चि अमज्जपो [कच्चिस्स’मज्जपो (सी. पी.)] तात, कच्चि ते सुरमप्पियं;

कच्चि सच्चे च धम्मे च, दाने ते रमते मनो’’.

७८.

‘‘अमज्जपो अहं पुत्त, अथो मे सुरमप्पियं;

अथो सच्चे च धम्मे च, दाने मे रमते मनो’’.

७९.

‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापना’’.

८०.

‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;

अथो मे ब्याधयो नत्थि, सरीरस्सुपतापना’’ [सरीरस्सुपतापिया (स्या. क.)].

८१.

‘‘कच्चि अन्ता च ते फीता, मज्झे च बहला तव;

कोट्ठागारञ्च कोसञ्च, कच्चि ते पटिसन्थतं’’ [पटिसण्ठितं (स्या. क.)].

८२.

‘‘अथो अन्ता च मे फीता, मज्झे च बहला मम;

कोट्ठागारञ्च कोसञ्च, सब्बं मे पटिसन्थतं’’.

८३.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

पतिट्ठपेन्तु [पतिट्ठापेन्तु (सी. स्या. पी.)] पल्लङ्कं, यत्थ राजा निसक्कति’’.

८४.

‘‘इधेव ते निसीदस्सु [निसिन्नस्स (सी. स्या. पी.), निसिन्नस्सु (क.)], नियते पण्णसन्थरे;

एत्तो उदकमादाय, पादे पक्खालयस्सु [पक्खालयन्तु (सी.), पक्खालयन्ति (पी.)] ते’’.

८५.

‘‘इदम्पि पण्णकं मय्हं, रन्धं राज अलोणकं;

परिभुञ्ज महाराज, पाहुनो मेसिधागतो’’ [आगतो (सी. स्या.)].

८६.

‘‘न चाहं [न वाहं (क.)] पण्णं भुञ्जामि, न हेतं मय्ह भोजनं;

सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं’’.

८७.

‘‘अच्छेरकं मं पटिभाति, एककम्पि रहोगतं;

एदिसं भुञ्जमानानं, केन वण्णो पसीदति’’.

८८.

‘‘एको राज निपज्जामि, नियते पण्णसन्थरे;

ताय मे एकसेय्याय, राज वण्णो पसीदति.

८९.

‘‘न च नेत्तिंसबन्धा [नेत्तिसबद्धा (सी. पी.)] मे, राजरक्खा उपट्ठिता;

ताय मे सुखसेय्याय, राज वण्णो पसीदति.

९०.

‘‘अतीतं नानुसोचामि, नप्पजप्पामिनागतं [नप्पजप्पाम’नागतं (सी. स्या. पी.)];

पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदति.

९१.

‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना;

एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’.

९२.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

९३.

‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;

ता पुत्त पटिपज्जस्सु [तासु पुत्ते पटिपज्ज (क.)], त्वं नो राजा भविस्ससि.

९४.

‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो [चतुरित्थियो (सी. पी.)];

कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.

९५.

‘‘पटिराजूहि ते कञ्ञा, आनयिस्सं अलङ्कता;

तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.

९६.

‘‘युवा च दहरो चासि [चापि (स्या. क.)], पठमुप्पत्तिको [पठमुप्पत्तितो (सी. पी.)] सुसु;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

९७.

‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;

दहरस्स हि पब्बज्जा, एतं इसीहि वण्णितं.

९८.

‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;

ब्रह्मचरियं चरिस्सामि, नाहं रज्जेन मत्थिको.

९९.

‘‘पस्सामि वोहं दहरं, अम्म तात वदन्तरं [वदं नरं (सी.)];

किच्छालद्धं पियं पुत्तं, अप्पत्वाव जरं मतं.

१००.

‘‘पस्सामि वोहं दहरिं, कुमारिं चारुदस्सनिं;

नववंसकळीरंव, पलुग्गं जीवितक्खयं [जीवितक्खये (सी. पी.)].

१०१.

‘‘दहरापि हि मिय्यन्ति, नरा च अथ नारियो;

तत्थ को विस्ससे पोसो, दहरोम्हीति जीविते.

१०२.

‘‘यस्स रत्या विवसाने, आयु अप्पतरं सिया;

अप्पोदकेव मच्छानं, किं नु कोमारकं [कोमारतं (क.)] तहिं.

१०३.

‘‘निच्चमब्भाहतो लोको, निच्चञ्च परिवारितो;

अमोघासु वजन्तीसु, किं मं रज्जेभिसिञ्चसि’’ [रज्जेन सिञ्चसि (सी. पी.)].

१०४.

‘‘केन मब्भाहतो लोको, केन च परिवारितो;

कायो अमोघा गच्छन्ति, तं मे अक्खाहि पुच्छितो’’.

१०५.

‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;

रत्यो अमोघा गच्छन्ति, एवं जानाहि खत्तिय.

१०६.

‘‘यथापि तन्ते वितते [वितन्ते (स्या. क.)], यं यदेवूपविय्यति [यं यं देवूपविय्यति (सी. पी.)];

अप्पकं होति वेतब्बं, एवं मच्चान जीवितं.

१०७.

‘‘यथा वारिवहो पूरो, गच्छं नुपनिवत्तति [न परिवत्तति (स्या.), नुपरिवत्तति (क.)];

एवमायु मनुस्सानं, गच्छं नुपनिवत्तति.

१०८.

‘‘यथा वारिवहो पूरो, वहे रुक्खेपकूलजे;

एवं जरामरणेन, वुय्हन्ते सब्बपाणिनो’’.

१०९.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

११०.

‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;

ता पुत्त पटिपज्जस्सु, त्वं नो राजा भविस्ससि.

१११.

‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो;

कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.

११२.

‘‘पटिराजूहि ते कञ्ञा, आनयिस्सं अलङ्कता;

तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.

११३.

‘‘युवा च दहरो चासि, पठमुप्पत्तिको सुसु;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि.

११४.

‘‘कोट्ठागारञ्च कोसञ्च, वाहनानि बलानि च;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

११५.

‘‘गोमण्डलपरिब्यूळ्हो, दासिसङ्घपुरक्खतो;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

११६.

‘‘किं धनेन यं खीयेथ [किं धनेन यं जीयेथ (सी.), किं मं धनेन कीयेथ (स्या. क.)], किं भरियाय मरिस्सति;

किं योब्बनेन जिण्णेन [चिण्णेन (सी. पी.), वण्णेन (क.)], यं जरायाभिभुय्यति [यं जरा अभिहेस्सति (सी. पी.)].

११७.

‘‘तत्थ का नन्दि का खिड्डा, का रति का धनेसना;

किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.

११८.

‘‘योहं [सोहं (सी. पी.)] एवं पजानामि, मच्चु मे नप्पमज्जति;

अन्तकेनाधिपन्नस्स, का रती का धनेसना.

११९.

‘‘फलानमिव पक्कानं, निच्चं पतनतो भयं;

एवं जातान मच्चानं, निच्चं मरणतो भयं.

१२०.

‘‘सायमेके न दिस्सन्ति, पातो दिट्ठा बहू जना;

पातो एके न दिस्सन्ति, सायं दिट्ठा बहू जना.

१२१.

‘‘अज्जेव किच्चं आतप्पं, को जञ्ञा मरणं सुवे;

न हि नो सङ्करं [सङ्गरं (सी. पी.) म. नि. ३.२७२] तेन, महासेनेन मच्चुना.

१२२.

‘‘चोरा धनस्स पत्थेन्ति, राजमुत्तोस्मि बन्धना;

एहि राज निवत्तस्सु, नाहं रज्जेन मत्थिको’’ति.

मूगपक्खजातकं पठमं.

५३९. महाजनकजातकं (२)

१२३.

‘‘कोयं मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे;

कं [किं (स्या. क.)] त्वं अत्थवसं ञत्वा, एवं वायमसे भुसं’’.

१२४.

‘‘निसम्म वत्तं लोकस्स, वायामस्स च देवते;

तस्मा मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे’’.

१२५.

‘‘गम्भीरे अप्पमेय्यस्मिं, तीरं यस्स न दिस्सति;

मोघो ते पुरिसवायामो, अप्पत्वाव मरिस्ससि’’.

१२६.

‘‘अनणो ञातिनं होति, देवानं पितुनञ्च [पितुनो च (सी. पी.)] सो;

करं पुरिसकिच्चानि, न च पच्छानुतप्पति’’.

१२७.

‘‘अपारणेय्यं यं कम्मं, अफलं किलमथुद्दयं;

तत्थ को वायमेनत्थो, मच्चु यस्साभिनिप्पतं’’ [यस्साभिनिप्फतं (स्या.)].

१२८.

‘‘अपारणेय्यमच्चन्तं, यो विदित्वान देवते;

न रक्खे अत्तनो पाणं, जञ्ञा सो यदि हापये.

१२९.

‘‘अधिप्पायफलं एके, अस्मिं लोकस्मि देवते;

पयोजयन्ति कम्मानि, तानि इज्झन्ति वा न वा.

१३०.

‘‘सन्दिट्ठिकं कम्मफलं, ननु पस्ससि देवते;

सन्ना अञ्ञे तरामहं, तञ्च पस्सामि सन्तिके.

१३१.

‘‘सो अहं वायमिस्सामि, यथासत्ति यथाबलं;

गच्छं पारं समुद्दस्स, कस्सं [कासं (सी. पी.)] पुरिसकारियं’’.

१३२.

‘‘यो त्वं एवं गते ओघे, अप्पमेय्ये महण्णवे;

धम्मवायामसम्पन्नो, कम्मुना नावसीदसि;

सो त्वं तत्थेव गच्छाहि, यत्थ ते निरतो मनो’’.

१३३.

‘‘आसीसेथेव [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३४.

‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३५.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३६.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३७.

‘‘दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;

बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चुमुपब्बजन्ति [मच्चुमुप्पज्जन्ति (स्या.)].

१३८.

‘‘अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा’’.

१३९.

‘‘अपोराणं [अपुराणं (सी. पी.)] वत भो राजा, सब्बभुम्मो दिसम्पति;

नाज्ज नच्चे [न च नच्चे (क.)] निसामेति, न गीते कुरुते मनो.

१४०.

‘‘न मिगे [मगे (क.)] नपि उय्याने, नपि हंसे उदिक्खति;

मूगोव तुण्हिमासीनो, न अत्थमनुसासति’’.

१४१.

‘‘सुखकामा रहोसीला, वधबन्धा उपारता [उपारुता (स्या. क.)];

कस्स [केसं (सी. पी.)] नु अज्ज आरामे, दहरा वुद्धा च अच्छरे.

१४२.

‘‘अतिक्कन्तवनथा धीरा, नमो तेसं महेसिनं;

ये उस्सुकम्हि लोकम्हि, विहरन्ति मनुस्सुका.

१४३.

‘‘ते छेत्वा मच्चुनो जालं, ततं [तन्तं (सी. स्या. पी.), तं तं (क.)] मायाविनो दळं;

छिन्नालयत्ता [सन्तालयन्ता (स्या. क.)] गच्छन्ति, को तेसं गतिमापये’’ [नेसं गति पापये (क.)].

१४४.

‘‘कदाहं मिथिलं [मिधिलं (क.)] फीतं, विभत्तं भागसो मितं;

पहाय पब्बजिस्सामि, तं कुदास्सु [कदास्सु (सी. पी.), कदासु (स्या.)] भविस्सति.

१४५.

‘‘कदाहं मिथिलं फीतं, विसालं सब्बतोपभं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४६.

‘‘कदाहं मिथिलं फीतं, बहुपाकारतोरणं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४७.

‘‘कदाहं मिथिलं फीतं, दळ्हमट्टालकोट्ठकं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४८.

‘‘कदाहं मिथिलं फीतं, सुविभत्तं महापथं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४९.

‘‘कदाहं मिथिलं फीतं, सुविभत्तन्तरापणं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५०.

‘‘कदाहं मिथिलं फीतं, गवस्सरथपीळितं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५१.

‘‘कदाहं मिथिलं फीतं, आरामवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५२.

‘‘कदाहं मिथिलं फीतं, उय्यानवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५३.

‘‘कदाहं मिथिलं फीतं, पासादवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५४.

‘‘कदाहं मिथिलं फीतं, तिपुरं राजबन्धुनिं;

मापितं सोमनस्सेन, वेदेहेन यसस्सिना;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५५.

‘‘कदाहं वेदेहे फीते, निचिते धम्मरक्खिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५६.

‘‘कदाहं वेदेहे फीते, अजेय्ये धम्मरक्खिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५७.

‘‘कदाहं अन्तेपुरं [कदा अन्तेपुरं (सी. पी.)] रम्मं, विभत्तं भागसो मितं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५८.

‘‘कदाहं अन्तेपुरं रम्मं, सुधामत्तिकलेपनं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५९.

‘‘कदाहं अन्तेपुरं रम्मं, सुचिगन्धं मनोरमं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६०.

‘‘कदाहं कूटागारे च, विभत्ते भागसो मिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६१.

‘‘कदाहं कूटागारे च, सुधामत्तिकलेपने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६२.

‘‘कदाहं कूटागारे च, सुचिगन्धे मनोरमे;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६३.

‘‘कदाहं कूटागारे च, लित्ते चन्दनफोसिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६४.

‘‘कदाहं सोण्णपल्लङ्के [सुवण्णपल्लङ्के (सी. स्या. पी.)], गोनके चित्तसन्थते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६५.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं मणिपल्लङ्के, गोनके चित्तसन्थते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१६६.

‘‘कदाहं कप्पासकोसेय्यं, खोमकोटुम्बरानि च;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६७.

‘‘कदाहं पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी. पी.)];

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६८.

‘‘कदाहं हत्थिगुम्बे च, सब्बालङ्कारभूसिते;

सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.

१६९.

‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७०.

‘‘कदाहं अस्सगुम्बे च, सब्बालङ्कारभूसिते;

आजानीयेव जातिया, सिन्धवे सीघवाहने.

१७१.

‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७२.

‘‘कदाहं रथसेनियो, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७३.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७४.

‘‘कदाहं सोवण्णरथे, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७५.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७६.

‘‘कदाहं सज्झुरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७७.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७८.

‘‘कदाहं अस्सरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७९.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८०.

‘‘कदाहं ओट्ठरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८१.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८२.

‘‘कदाहं गोणरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८३.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८४.

‘‘कदाहं अजरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८५.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८६.

‘‘कदाहं मेण्डरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८७.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८८.

‘‘कदाहं मिगरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८९.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९०.

‘‘कदाहं हत्थारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, तोमरङ्कुसपाणिने [पाणिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९१.

‘‘कदाहं अस्सारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, इल्लियाचापधारिने [धारिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९२.

‘‘कदाहं रथारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, चापहत्थे कलापिने [कलापिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९३.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं धनुग्गहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, चापहत्थे कलापिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१९४.

‘‘कदाहं राजपुत्ते च, सब्बालङ्कारभूसिते;

चित्रवम्मधरे सूरे, कञ्चनावेळधारिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९५.

‘‘कदाहं अरियगणे च, वतवन्ते [वत्थवन्ते (सी. स्या. पी.)] अलङ्कते;

हरिचन्दनलित्तङ्गे, कासिकुत्तमधारिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९६.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं अमच्चगणे च, सब्बालङ्कारभूसिते;

पीतवम्मधरे सूरे, पुरतो गच्छमालिने [गच्छमालिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१९७.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सब्बालङ्कारभूसिता;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९८.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९९.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, अस्सवा पियभाणिनी;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

२००.

‘‘कदाहं [कदा (सी. पी.)] सतपलं कंसं, सोवण्णं सतराजिकं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

२०१.

‘‘कदास्सु मं हत्थिगुम्बा, सब्बालङ्कारभूसिता;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

२०२.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०३.

‘‘कदास्सु मं अस्सगुम्बा, सब्बालङ्कारभूसिता;

आजानीयाव जातिया, सिन्धवा सीघवाहना.

२०४.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०५.

‘‘कदास्सु मं रथसेनी, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२०६.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०७.

‘‘कदास्सु मं सोण्णरथा [सोवण्णरथा (पी. क.)], सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२०८.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०९.

‘‘कदास्सु मं सज्झुरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२११.

‘‘कदास्सु मं अस्सरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१२.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१३.

‘‘कदास्सु मं ओट्ठरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१४.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१५.

‘‘कदास्सु मं गोणरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१६.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१७.

‘‘कदास्सु मं अजरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१८.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१९.

‘‘कदास्सु मं मेण्डरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२२०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२१.

‘‘कदास्सु मं मिगरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२२२.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२३.

‘‘कदास्सु मं हत्थारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, तोमरङ्कुसपाणिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२४.

‘‘कदास्सु मं अस्सारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, इल्लियाचापधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२५.

‘‘कदास्सु मं रथारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, चापहत्था कलापिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२६.

‘‘कदास्सु मं धनुग्गहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, चापहत्था कलापिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२७.

‘‘कदास्सु मं राजपुत्ता, सब्बालङ्कारभूसिता;

चित्रवम्मधरा सूरा, कञ्चनावेळधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२८.

‘‘कदास्सु मं अरियगणा, वतवन्ता अलङ्कता;

हरिचन्दनलित्तङ्गा, कासिकुत्तमधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२९.

‘‘कदास्सु मं अमच्चगणा, सब्बालङ्कारभूसिता;

पीतवम्मधरा सूरा, पुरतो गच्छमालिनो [गच्छमालिनी (स्या. क.)];

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३०.

‘‘कदास्सु मं सत्तसता भरिया, सब्बालङ्कारभूसिता;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३१.

‘‘कदास्सु मं सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३२.

‘‘कदास्सु मं सत्तसता भरिया, अस्सवा पियभाणिनी;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३३.

‘‘कदाहं पत्तं गहेत्वान, मुण्डो सङ्घाटिपारुतो;

पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.

२३४.

‘‘कदाहं पंसुकूलानं, उज्झितानं [उज्झिट्ठानं (क.)] महापथे;

सङ्घाटिं धारयिस्सामि, तं कुदास्सु भविस्सति.

२३५.

‘‘कदाहं सत्ताहसम्मेघे [सत्ताहं मेघे (सी. स्या.)], ओवट्ठो अल्लचीवरो;

पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.

२३६.

‘‘कदाहं सब्बत्थ गन्त्वा [सब्बहं ठानं (सी.), सब्बण्हं गन्त्वा (स्या.), सब्बाहं ठानं (पी.), सब्बट्ठानं (क.)], रुक्खा रुक्खं वना वनं;

अनपेक्खो गमिस्सामि, तं कुदास्सु भविस्सति.

२३७.

‘‘कदाहं गिरिदुग्गेसु, पहीनभयभेरवो;

अदुतियो गमिस्सामि [विहरिस्सामि (सी. पी.)], तं कुदास्सु भविस्सति.

२३८.

‘‘कदाहं वीणं वरुज्जको [वीणरुज्जको (स्या.), वीणं विरुज्जको (क.)], सत्ततन्तिं मनोरमं;

चित्तं उजुं करिस्सामि, तं कुदास्सु भविस्सति.

२३९.

‘‘कदाहं रथकारोव, परिकन्तं उपाहनं;

कामसञ्ञोजने छेच्छं [छेत्वा (क.)], ये दिब्बे ये च मानुसे’’.

२४०.

‘‘ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४१.

‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४२.

‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४३.

‘‘ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;

हित्वा सम्पद्दवी [सम्पद्दयी (सी.)] राजा, पब्बज्जाय पुरक्खतो.

२४४.

‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो.

२४५.

‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;

हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो’’.

२४६.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गही मत्तिकं पत्तं, तं दुतियाभिसेचनं’’.

२४७.

‘‘भेस्मा [वेस्मा (सी.), भिंसा (पी.), भीसा (क.)] अग्गिसमा जाला, कोसा डय्हन्ति भागसो;

रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.

२४८.

‘‘मणयो सङ्खमुत्ता च, वत्थिकं हरिचन्दनं;

अजिनं दण्डभण्डञ्च, लोहं काळायसं बहू;

एहि राज निवत्तस्सु, मा तेतं विनसा धनं’’ [विनस्सा धनं (स्या. क.)].

२४९.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

मिथिलाय दय्हमानाय, न मे किञ्चि अदय्हथ’’.

२५०.

‘‘अटवियो समुप्पन्ना, रट्ठं विद्धंसयन्ति तं;

एहि राज निवत्तस्सु, मा रट्ठं विनसा इदं’’.

२५१.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

रट्ठे विलुम्पमानम्हि, न [मा (क.)] मे किञ्चि अहीरथ.

२५२.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’.

२५३.

‘‘किम्हेसो महतो घोसो, का नु गामेव कीळिया [गामे किलीलिया (सी.)];

समण तेव [समणञ्ञेव (सी. पी.), समणत्वेव (स्या.)] पुच्छाम, कत्थेसो अभिसटो जनो’’.

२५४.

‘‘ममं ओहाय गच्छन्तं, एत्थेसो अभिसटो जनो;

सीमातिक्कमनं यन्तं, मुनिमोनस्स पत्तिया;

मिस्सं नन्दीहि गच्छन्तं, किं जानमनुपुच्छसि’’.

२५५.

‘‘मास्सु तिण्णो अमञ्ञित्थ [अमञ्ञित्थो (सी. स्या. पी.)], सरीरं धारयं इमं;

अतीरणेय्य यमिदं [अतीरणेय्यमिदं कम्मं (सी. स्या. पी.)], बहू हि परिपन्थयो’’.

२५६.

‘‘को नु मे परिपन्थस्स, ममं एवंविहारिनो;

यो नेव दिट्ठे नादिट्ठे, कामानमभिपत्थये’’.

२५७.

‘‘निद्दा तन्दी विजम्भिता, अरती भत्तसम्मदो;

आवसन्ति सरीरट्ठा, बहू हि परिपन्थयो’’.

२५८.

‘‘कल्याणं वत मं भवं, ब्राह्मण मनुसासति [मनुसाससि (सी.)];

ब्राह्मण तेव [ब्राह्मणञ्ञेव (सी.)] पुच्छामि, को नु त्वमसि मारिस’’.

२५९.

‘‘नारदो इति मे नामं [नामेन (स्या. क.)], कस्सपो इति मं विदू;

भोतो सकासमागच्छिं, साधु सब्भि समागमो.

२६०.

‘‘तस्स ते सब्बो आनन्दो, विहारो उपवत्ततु;

यं ऊनं [यदूनं (सी. स्या. पी.)] तं परिपूरेहि, खन्तिया उपसमेन च.

२६१.

‘‘पसारय सन्नतञ्च, उन्नतञ्च पसारय [पहारय (स्या. पी. क.)];

कम्मं विज्जञ्च धम्मञ्च, सक्कत्वान परिब्बज’’.

२६२.

‘‘बहू हत्थी च अस्से च, नगरे जनपदानि च;

हित्वा जनक पब्बजितो, कपाले [कपल्ले (सी. पी.)] रतिमज्झगा.

२६३.

‘‘कच्चि नु ते जानपदा, मित्तामच्चा च ञातका;

दुब्भिमकंसु जनक, कस्मा ते तं अरुच्चथ’’.

२६४.

‘‘न मिगाजिन जातुच्छे [जातुच्च (सी. पी.)], अहं कञ्चि कुदाचनं;

अधम्मेन जिने ञातिं, न चापि ञातयो ममं.

२६५.

‘‘दिस्वान लोकवत्तन्तं, खज्जन्तं कद्दमीकतं;

हञ्ञरे बज्झरे चेत्थ, यत्थ सन्नो [सत्तो (सी.)] पुथुज्जनो;

एताहं उपमं कत्वा, भिक्खकोस्मि मिगाजिन’’.

२६६.

‘‘को नु ते भगवा सत्था, कस्सेतं वचनं सुचि;

न हि कप्पं वा विज्जं वा, पच्चक्खाय रथेसभ;

समणं आहु वत्तन्तं, यथा दुक्खस्सतिक्कमो’’.

२६७.

‘‘न मिगाजिन जातुच्छे, अहं कञ्चि कुदाचनं;

समणं ब्राह्मणं वापि, सक्कत्वा अनुपाविसिं’’.

२६८.

‘‘महता चानुभावेन, गच्छन्तो सिरिया जलं;

गीयमानेसु गीतेसु, वज्जमानेसु वग्गुसु.

२६९.

‘‘तूरियताळसङ्घुट्ठे [तुरियताळितसङ्घुट्ठे (सी. पी.)], सम्मतालसमाहिते;

स मिगाजिन मद्दक्खिं, फलिं [फलं (सी. पी. क.)] अम्बं तिरोच्छदं;

हञ्ञमानं [तुज्जमानं (सी.), तुदमानं (स्या.), तद्दमानं (पी.), हतमानं (क.)] मनुस्सेहि, फलकामेहि जन्तुभि.

२७०.

‘‘सो खोहं तं सिरिं हित्वा, ओरोहित्वा मिगाजिन;

मूलं अम्बस्सुपागच्छिं, फलिनो निप्फलस्स च.

२७१.

‘‘फलिं [फलं (सी. पी. क.)] अम्बं हतं दिस्वा, विद्धंस्तं विनळीकतं;

अथेकं [अथेतं (सी. पी.)] इतरं अम्बं, नीलोभासं मनोरमं.

२७२.

‘‘एवमेव नूनम्हेपि [नून अम्हे (सी. पी.)], इस्सरे बहुकण्टके;

अमित्ता नो वधिस्सन्ति, यथा अम्बो फली हतो.

२७३.

‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;

धनम्हि धनिनो हन्ति, अनिकेतमसन्थवं;

फली अम्बो अफलो च, ते सत्थारो उभो मम’’.

२७४.

‘‘सब्बो जनो पब्याधितो, राजा पब्बजितो इति;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.

२७५.

‘‘अस्सासयित्वा जनतं, ठपयित्वा पटिच्छदं;

पुत्तं रज्जे ठपेत्वान, अथ पच्छा पब्बजिस्ससि’’.

२७६.

‘‘चत्ता मया जानपदा, मित्तामच्चा च ञातका;

सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;

ते रज्जं कारयिस्सन्ति, मिथिलायं पजापति’’.

२७७.

‘‘एहि तं अनुसिक्खामि, यं वाक्यं मम रुच्चति;

रज्जं तुवं कारयसि [कारयन्ती (सी. स्या. पी.)], पापं दुच्चरितं बहुं;

कायेन वाचा मनसा, येन गच्छसि [कञ्छिसि (सी. पी.)] दुग्गतिं.

२७८.

‘‘परदिन्नकेन परनिट्ठितेन, पिण्डेन यापेहि स धीरधम्मो’’.

२७९.

‘‘योपि चतुत्थे भत्तकाले न भुञ्जे, अजुट्ठमारीव [अजद्धुमारीव (सी.), अज्झुट्ठमारिव (स्या.), अजद्धुमारिव (पी.) मज्झिमनिकाये, अङ्गुत्तरनिकाये च पस्सितब्बं] खुदाय मिय्ये;

न त्वेव पिण्डं लुळितं अनरियं, कुलपुत्तरूपो सप्पुरिसो न सेवे;

तयिदं न साधु तयिदं न सुट्ठु, सुनखुच्छिट्ठकं जनक भुञ्जसे तुवं’’.

२८०.

‘‘न चापि मे सीवलि सो अभक्खो, यं होति चत्तं गिहिनो सुनस्स वा;

ये केचि भोगा इध धम्मलद्धा, सब्बो सो भक्खो अनवयोति [अनवज्जोति (सी. पी.)] वुत्तो’’.

२८१.

‘‘कुमारिके उपसेनिये, निच्चं निग्गळमण्डिते;

कस्मा ते एको भुजो जनति, एको ते न जनती भुजो’’.

२८२.

‘‘इमस्मिं मे समण हत्थे, पटिमुक्का दुनीवरा [दुनीधुरा (सी. पी.)];

सङ्घाता [संघट्टा (स्या. क.)] जायते सद्दो, दुतियस्सेव सा गति.

२८३.

‘‘इमस्मिं मे समण हत्थे, पटिमुक्को एकनीवरो [एकनीधुरो (सी. पी.)];

सो अदुतियो न जनति, मुनिभूतोव तिट्ठति.

२८४.

‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;

तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.

२८५.

‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], कुमारिया पवेदिता;

पेसिया [पेस्सिया (सी. पी.)] मं गरहित्थो, दुतियस्सेव सा गति.

२८६.

‘‘अयं द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;

तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.

२८७.

‘‘मावच [नेव (सी. पी.), मा च (स्या. क.)] मं त्वं पति मेति, नाहं [माहं (सी. पी.)] भरियाति वा पुन’’;

‘‘इममेव कथयन्ता, थूणं नगरुपागमुं.

२८८.

‘‘कोट्ठके उसुकारस्स, भत्तकाले उपट्ठिते;

तत्रा च सो उसुकारो, (एकं दण्डं उजुं कतं;) [( ) नत्थि बहूसु]

एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खति’’.

२८९.

‘‘एवं नो साधु पस्ससि, उसुकार सुणोहि मे;

यदेकं चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खसि’’.

२९०.

‘‘द्वीहि समण चक्खूहि, विसालं विय खायति;

असम्पत्वा परमं [परं (सी. पी.)] लिङ्गं, नुजुभावाय कप्पति.

२९१.

‘‘एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खतो;

सम्पत्वा परमं लिङ्गं, उजुभावाय कप्पति.

२९२.

‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;

तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.

२९३.

‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], उसुकारेन वेदिता;

पेसिया मं गरहित्थो, दुतियस्सेव सा गति.

२९४.

‘‘अयं द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;

तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.

२९५.

‘‘मावच मं त्वं पति मेति, नाहं भरियाति वा पुन’’;

‘‘मुञ्जावेसिका पवाळ्हा, एका विहर सीवली’’ति.

महाजनकजातकं दुतियं.

५४०. सुवण्णसामजातकं (३)

२९६.

‘‘को नु मं उसुना विज्झि, पमत्तं उदहारकं [हारिकं (स्या.), हारियं (क.)];

खत्तियो ब्राह्मणो वेस्सो, को मं विद्धा निलीयसि.

२९७.

‘‘न मे मंसानि खज्जानि, चम्मेनत्थो न विज्जति;

अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ.

२९८.

‘‘को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं;

पुट्ठो मे सम्म अक्खाहि, किं मं विद्धा निलीयसि’’.

२९९.

‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;

लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.

३००.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

नागोपि मे न मुच्चेय्य, आगतो उसुपातनं.

३०१.

‘‘को वा त्वं कस्स वा पुत्तो [त्वं च कस्स वा पुत्तोसि (सी. पी.)], कथं जानेमु तं मयं;

पितुनो अत्तनो चापि, नामगोत्तं पवेदय’’.

३०२.

‘‘नेसादपुत्तो भद्दन्ते, सामो इति मं ञातयो;

आमन्तयिंसु जीवन्तं, स्वज्जेवाहं गतो [स्वाज्जेवङ्गतो (स्या.), स्वज्जेवङ्गते (क.)] सये.

३०३.

‘‘विद्धोस्मि पुथुसल्लेन, सविसेन यथा मिगो;

सकम्हि लोहिते राज, पस्स सेमि परिप्लुतो.

३०४.

‘‘पटिवामगतं [पटिधम्म गतं (सी. पी.)] सल्लं, पस्स धिम्हामि [विहाम्हि (सी. पी.)] लोहितं;

आतुरो त्यानुपुच्छामि, किं मं विद्धा निलीयसि.

३०५.

‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;

अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ’’.

३०६.

‘‘मिगो उपट्ठितो आसि, आगतो उसुपातनं;

तं दिस्वा उब्बिजी साम, तेन कोधो ममाविसि’’.

३०७.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.

३०८.

‘‘यतो निधिं परिहरिं, यतो पत्तोस्मि योब्बनं;

न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.

३०९.

‘‘भीरू किम्पुरिसा राज, पब्बते गन्धमादने;

सम्मोदमाना गच्छाम, पब्बतानि वनानि च.

३१०.

(‘‘न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि;) [( ) नत्थि सी. स्या. पी. पोत्थकेसु]

अथ केन नु वण्णेन, उत्रासन्ति मिगा ममं’’ [उत्रासे सो मिगो ममं (सी. पी.)].

३११.

‘‘न तं तस [न तद्दसा (सी. पी.)] मिगो साम, किं ताहं अलिकं भणे;

कोधलोभाभिभूताहं, उसुं ते तं अवस्सजिं [अविस्सजिं (स्या.)].

३१२.

‘‘कुतो नु साम आगम्म, कस्स वा पहितो तुवं;

उदहारो नदिं गच्छ, आगतो मिगसम्मतं’’.

३१३.

‘‘अन्धा मातापिता मय्हं, ते भरामि ब्रहावने;

तेसाहं उदकाहारो, आगतो मिगसम्मतं.

३१४.

‘‘अत्थि नेसं उसामत्तं, अथ साहस्स जीवितं;

उदकस्स अलाभेन, मञ्ञे अन्धा मरिस्सरे.

३१५.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.

३१६.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.

३१७.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुच्चति (क.)];

अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].

३१८.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति [रुच्चति (क.)];

अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].

३१९.

‘‘उट्ठानपादचरियाय [पारिचरियाय (सी. पी.)], पादसम्बाहनस्स च;

साम तात विलपन्ता, हिण्डिस्सन्ति ब्रहावने.

३२०.

‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं ममं;

यञ्च अन्धे न पस्सामि, मञ्ञे हिस्सामि [यञ्च हेस्सामि (सी. पी.), तं में हिस्सामि (क.)] जीवितं’’.

३२१.

‘‘मा बाळ्हं परिदेवेसि, साम कल्याणदस्सन;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२२.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२३.

‘‘मिगानं [मगानं (क.)] विघासमन्वेसं, वनमूलफलानि च;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२४.

‘‘कतमं तं वनं साम, यत्थ मातापिता तव;

अहं ते तथा भरिस्सं, यथा ते अभरी तुवं’’.

३२५.

‘‘अयं एकपदी राज, योयं उस्सीसके मम;

इतो गन्त्वा अड्ढकोसं, तत्थ नेसं अगारकं;

यत्थ मातापिता मय्हं, ते भरस्सु इतो गतो.

३२६.

‘‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;

अन्धा मातापिता मय्हं, ते भरस्सु ब्रहावने.

३२७.

‘‘अञ्जलिं ते पग्गण्हामि, कासिराज नमत्थु ते;

मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.

३२८.

‘‘इदं वत्वान सो सामो, युवा कल्याणदस्सनो;

मुच्छितो विसवेगेन, विसञ्ञी समपज्जथ.

३२९.

‘‘स राजा परिदेवेसि, बहुं कारुञ्ञसञ्हितं;

अजरामरोहं आसिं, अज्जेतं ञामि [अज्जहञ्ञामि (क.)] नो पुरे;

सामं कालङ्कतं दिस्वा, नत्थि मच्चुस्स नागमो.

३३०.

‘‘यस्सु मं पटिमन्तेति, सविसेन समप्पितो;

स्वज्जेवं गते काले, न किञ्चि मभिभासति.

३३१.

‘‘निरयं नून गच्छामि, एत्थ मे नत्थि संसयो;

तदा हि पकतं पापं, चिररत्ताय किब्बिसं.

३३२.

‘‘भवन्ति तस्स वत्तारो, गामे किब्बिसकारको;

अरञ्ञे निम्मनुस्सम्हि, को मं वत्तुमरहति.

३३३.

‘‘सारयन्ति हि कम्मानि, गामे संगच्छ माणवा;

अरञ्ञे निम्मनुस्सम्हि, को नु मं सारयिस्सति’’.

३३४.

‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;

रञ्ञोव अनुकम्पाय, इमा गाथा अभासथ.

३३५.

‘‘आगुं किर महाराज, अकरि [अकरा (सी.)] कम्म दुक्कटं;

अदूसका पितापुत्ता, तयो एकूसुना हता.

३३६.

‘‘एहि तं अनुसिक्खामि, यथा ते सुगती सिया;

धम्मेनन्धे वने पोस, मञ्ञेहं सुगती तया.

३३७.

‘‘स राजा परिदेवित्वा, बहुं कारुञ्ञसञ्हितं;

उदककुम्भमादाय, पक्कामि दक्खिणामुखो.

३३८.

‘‘कस्स नु एसो पदसद्दो, मनुस्सस्सेव आगतो;

नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस.

३३९.

‘‘सन्तञ्हि सामो वजति, सन्तं पादानि नेयति [उत्तहि (सी.)];

नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस’’.

३४०.

‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;

लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.

३४१.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

नागोपि मे न मुच्चेय्य, आगतो उसुपातनं’’.

३४२.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

३४३.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

३४४.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

३४५.

‘‘नालं अन्धा वने दट्ठुं, को नु वो फलमाहरि;

अनन्धस्सेवयं सम्मा, निवापो मय्ह खायति’’.

३४६.

‘‘दहरो युवा नातिब्रहा, सामो कल्याणदस्सनो;

दीघस्स केसा असिता, अथो सूनग्ग [सोनग्ग (क.)] वेल्लिता.

३४७.

‘‘सो हवे फलमाहरित्वा, इतो आदाय [आदा (सी. पी.)] कमण्डलुं;

नदिं गतो उदहारो, मञ्ञे न दूरमागतो’’.

३४८.

‘‘अहं तं अवधिं सामं, यो तुय्हं परिचारको;

यं कुमारं पवेदेथ, सामं कल्याणदस्सनं.

३४९.

‘‘दीघस्स केसा असिता, अथो सूनग्गवेल्लिता;

तेसु लोहितलित्तेसु, सेति सामो मया हतो’’.

३५०.

‘‘केन दुकूलमन्तेसि, हतो सामोति वादिना;

हतो सामोति सुत्वान, हदयं मे पवेधति.

३५१.

‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;

हतो सामोति सुत्वान, हदयं मे पवेधति’’.

३५२.

‘‘पारिके कासिराजायं, सो सामं मिगसम्मते;

कोधसा उसुना विज्झि, तस्स मा पापमिच्छिम्हा’’.

३५३.

‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;

तं एकपुत्तं घातिम्हि, कथं चित्तं न कोपये’’.

३५४.

‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;

तं एकपुत्तं घातिम्हि, अक्कोधं आहु पण्डिता’’.

३५५.

‘‘मा बाळ्हं परिदेवेथ, हतो सामोति वादिना;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.

३५६.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.

३५७.

‘‘मिगानं विघासमन्वेसं, वनमूलफलानि च;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने’’.

३५८.

‘‘नेस धम्मो महाराज, नेतं अम्हेसु कप्पति;

राजा त्वमसि अम्हाकं, पादे वन्दाम ते मयं’’.

३५९.

‘‘धम्मं नेसाद भणथ, कता अपचिती तया;

पिता त्वमसि [त्वमहि (?)] अम्हाकं, माता त्वमसि पारिके’’.

३६०.

‘‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;

अञ्जलिं ते पग्गण्हाम, याव सामानुपापय.

३६१.

‘‘तस्स पादे समज्जन्ता [पवट्टन्ता (पी.)], मुखञ्च भुजदस्सनं;

संसुम्भमाना अत्तानं, कालमागमयामसे’’.

३६२.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, चन्दोव पतितो छमा.

३६३.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, सूरियोव पतितो छमा.

३६४.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, पंसुना पतिकुन्तितो [कुण्ठितो (सी. स्या. पी.) एवमुपरिपि].

३६५.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, इधेव वसथस्समे’’.

३६६.

‘‘यदि तत्थ सहस्सानि, सतानि नियुतानि [नहुतानि (सी. स्या. पी.)] च;

नेवम्हाकं भयं कोचि, वने वाळेसु विज्जति’’.

३६७.

‘‘ततो अन्धानमादाय, कासिराजा ब्रहावने;

हत्थे गहेत्वा पक्कामि, यत्थ सामो हतो अहु.

३६८.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, चन्दंव पतितं छमा.

३६९.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, सूरियंव पतितं छमा.

३७०.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, कलूनं [करुणं (सी. पी.)] परिदेवयुं.

३७१.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.

३७२.

‘‘बाळ्हं खो त्वं पमत्तोसि, साम कल्याणदस्सन;

यो अज्जेवं [स्वज्जेवं (क.) एवमुपरिपि] गते काले, न किञ्चि मभिभाससि.

३७३.

‘‘बाळ्हं खो त्वं पदित्तोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७४.

‘‘बाळ्हं खो त्वं पकुद्धोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७५.

‘‘बाळ्हं खो त्वं पसुत्तोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७६.

‘‘बाळ्हं खो त्वं विमनोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७७.

‘‘जटं वलिनं पंसुगतं [पङ्कहतं (सी. पी.)], को दानि सण्ठपेस्सति [सण्ठपेस्सति (सी. स्या. पी.)];

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३७८.

‘‘को मे सम्मज्जमादाय [चे सम्मज्जनादाय (सी.), नो सम्मज्जनादाय (स्या.), मे सम्मज्जनादाय (पी.)], सम्मज्जिस्सति अस्समं;

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३७९.

‘‘को दानि न्हापयिस्सति, सीतेनुण्होदकेन च;

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३८०.

‘‘को दानि भोजयिस्सति, वनमूलफलानि च;

सामो अयं कालङ्कतो, अन्धानं परिचारको’’.

३८१.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अट्टिता पुत्तसोकेन, माता सच्चं अभासथ.

३८२.

‘‘येन सच्चेनयं सामो, धम्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८३.

‘‘येन सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८४.

‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८५.

‘‘येन सच्चेनयं सामो, मातापेत्तिभरो [मातापेतिभरो (स्या.), मातापित्तिभरो (क.)] अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८६.

‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८७.

‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८८.

‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;

सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु’’.

३८९.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अट्टितो पुत्तसोकेन, पिता सच्चं अभासथ.

३९०.

‘‘येन सच्चेनयं सामो, धम्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९१.

‘‘येन सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९२.

‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९३.

‘‘येन सच्चेनयं सामो, मातापेत्तिभरो अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९४.

‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९५.

‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९६.

‘‘यं किञ्चित्थि [किञ्चत्थि (सी. पी.)] कतं पुञ्ञं, मय्हञ्चेव मातुच्च ते;

सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु.

३९७.

‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;

सामस्स अनुकम्पाय, इमं सच्चं अभासथ.

३९८.

‘‘पब्बत्याहं गन्धमादने, चिररत्तनिवासिनी [चिरं रत्तं निवासिनी (स्या.)];

न मे पियतरो कोचि, अञ्ञो सामेन [सामा न (सी. पी.)] विज्जति;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९९.

‘‘सब्बे वना गन्धमया, पब्बते गन्धमादने;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु’’.

४००.

तेसं लालप्पमानानं, बहुं कारुञ्ञसञ्हितं;

खिप्पं सामो समुट्ठासि, युवा कल्याणदस्सनो.

४०१.

‘‘सामोहमस्मि भद्दं वो [भद्दन्ते (क.)], सोत्थिनाम्हि समुट्ठितो;

मा बाळ्हं परिदेवेथ, मञ्जुनाभिवदेथ मं’’.

४०२.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

४०३.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

४०४.

‘‘अत्थि मे पानियं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

४०५.

‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

पेतं तं साममद्दक्खिं, को नु त्वं साम जीवसि’’.

४०६.

‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;

उपनीतमनसङ्कप्पं, जीवन्तं मञ्ञते मतं.

४०७.

‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;

तं निरोधगतं सन्तं, जीवन्तं मञ्ञते मतं.

४०८.

‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;

देवापि नं तिकिच्छन्ति, मातापेत्तिभरं नरं.

४०९.

‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति’’.

४१०.

‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

सरणं तं साम गच्छामि [सरणं साम गच्छामि (स्या. क.)], त्वञ्च मे सरणं भव’’.

४११.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१२.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१३.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१४.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१५.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१६.

‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१७.

‘‘धम्मं चर महाराज, समणब्राह्मणेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१८.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१९.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४२०.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

सुवण्णसामजातकं [सामजातकं (सी. पी.)] ततियं.

५४१. निमिजातकं (४)

४२१.

‘‘अच्छेरं वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;

यदा अहु निमिराजा, पण्डितो कुसलत्थिको.

४२२.

‘‘राजा सब्बविदेहानं, अदा दानं अरिन्दमो;

तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं.

४२३.

तस्स सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो;

सहस्सनेत्तो पातुरहु, वण्णेन विहनं [निहनं (सी. पी.), विहतं (स्या. क.)] तमं.

४२४.

सलोमहट्ठो मनुजिन्दो, वासवं अवचा निमि;

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो.

४२५.

‘‘न च मे तादिसो वण्णो, दिट्ठो वा यदि वा सुतो;

[नत्थि सी. पी. पोत्थकेसु] आचिक्ख मे त्वं भद्दन्ते, कथं जानेमु तं मयं’’ [नत्थि सी. पी. पोत्थकेसु].

४२६.

सलोमहट्ठं ञत्वान, वासवो अवचा निमिं;

‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;

अलोमहट्ठो मनुजिन्द, पुच्छ पञ्हं यमिच्छसि’’.

४२७.

सो च तेन कतोकासो, वासवं अवचा निमि;

‘‘पुच्छामि तं महाराज [महाबाहु (सी. पी.), देवराज (क.)], सब्बभूतानमिस्सर;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.

४२८.

सो पुट्ठो नरदेवेन, वासवो अवचा निमिं;

‘‘विपाकं ब्रह्मचरियस्स, जानं अक्खासिजानतो.

४२९.

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.

४३०.

‘‘न हेते सुलभा काया, याचयोगेन केनचि;

ये काये उपपज्जन्ति, अनागारा तपस्सिनो.

४३१.

‘‘दुदीपो [दुतिपो (क.)] सागरो सेलो, मुजकिन्दो [मुचलिन्दो (सी. स्या. पी.), मुजकिन्तो (क.)] भगीरसो;

उसिन्दरो [उसीनरो (सी. पी.)] कस्सपो च [अट्ठको च (सी. पी.), अत्थको च (स्या.)], असको च पुथुज्जनो.

४३२.

‘‘एते चञ्ञे च राजानो, खत्तिया ब्राह्मणा बहू;

पुथुयञ्ञं यजित्वान, पेतत्तं [पेतं ते (सी. पी.)] नातिवत्तिसुं.

४३३.

‘‘अथ यीमे [अद्धा इमे (सी. पी.), अद्धायिमे (स्या.)] अवत्तिंसु, अनागारा तपस्सिनो;

सत्तिसयो यामहनु, सोमयामो [सोमयागो (सी. स्या. पी.)] मनोजवो.

४३४.

‘‘समुद्दो माघो भरतो च, इसि कालपुरक्खतो [कालिकरिक्खियो (सी. पी.)];

अङ्गीरसो कस्सपो च, किसवच्छो अकत्ति [अकित्ति (सी. पी.), अकन्ति (स्या.)] च.

४३५.

‘‘उत्तरेन नदी सीदा, गम्भीरा दुरतिक्कमा;

नळग्गिवण्णा जोतन्ति, सदा कञ्चनपब्बता.

४३६.

‘‘परूळ्हकच्छा तगरा, रूळ्हकच्छा वना नगा;

तत्रासुं दससहस्सा, पोराणा इसयो पुरे.

४३७.

‘‘अहं सेट्ठोस्मि दानेन, संयमेन दमेन च;

अनुत्तरं वतं कत्वा, पकिरचारी समाहिते.

४३८.

‘‘जातिमन्तं अजच्चञ्च, अहं उजुगतं नरं;

अतिवेलं नमस्सिस्सं, कम्मबन्धू हि माणवा [मातिया (सी. पी.)].

४३९.

‘‘सब्बे वण्णा अधम्मट्ठा, पतन्ति निरयं अधो;

सब्बे वण्णा विसुज्झन्ति, चरित्वा धम्ममुत्तमं’’.

४४०.

इदं वत्वान मघवा, देवराजा सुजम्पति;

वेदेहमनुसासित्वा, सग्गकायं अपक्कमि.

४४१.

‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;

धम्मिकानं मनुस्सानं, वण्णं उच्चावचं बहुं.

४४२.

‘‘यथा अयं निमिराजा, पण्डितो कुसलत्थिको;

राजा सब्बविदेहानं, अदा दानं अरिन्दमो.

४४३.

‘‘तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.

४४४.

अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;

दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो.

४४५.

देवपुत्तो महिद्धिको, मातलि देवसारथि;

निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.

४४६.

‘‘एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;

देवा दस्सनकामा ते, तावतिंसा सइन्दका;

सरमाना हि ते देवा, सुधम्मायं समच्छरे’’.

४४७.

ततो राजा तरमानो, वेदेहो मिथिलग्गहो;

आसना वुट्ठहित्वान, पमुखो रथमारुहि.

४४८.

अभिरूळ्हं रथं दिब्बं, मातलि एतदब्रवि;

‘‘केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४४९.

‘‘उभयेनेव मं नेहि, मातलि देवसारथि;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४५०.

‘‘केन तं पठमं नेमि, राजसेट्ठ दिसम्पति;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४५१.

‘‘निरये [निरियं (स्या. क.)] ताव पस्सामि, आवासे [आवासं (स्या. क.)] पापकम्मिनं;

ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति’’.

४५२.

दस्सेसि मातलि रञ्ञो, दुग्गं वेतरणिं नदिं;

कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपमं [अग्गिसमोदकं (क.)].

४५३.

निमी हवे मातलिमज्झभासथ [मातलिमज्झभासि (स्या.)], दिस्वा जनं पतमानं विदुग्गे;

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना वेतरणिं पतन्ति’’.

४५४.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४५५.

‘‘ये दुब्बले बलवन्ता जीवलोके, हिंसन्ति रोसन्ति सुपापधम्मा;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वेतरणिं पतन्ति’’.

४५६.

‘‘सामा च सोणा सबला च गिज्झा, काकोलसङ्घा अदन्ति [अदेन्ति (सी. स्या. पी.) एवमुपरिपि] भेरवा;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जने काकोलसङ्घा अदन्ति’’.

४५७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४५८.

‘‘ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;

हिंसन्ति रोसन्ति सुपापधम्मा, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जने काकोलसङ्घा अदन्ति’’.

४५९.

‘‘सजोतिभूता पथविं कमन्ति, तत्तेहि खन्धेहि च पोथयन्ति;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना खन्धहता सयन्ति’’.

४६०.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६१.

‘‘ये जीवलोकस्मि सुपापधम्मिनो, नरञ्च नारिञ्च अपापधम्मं;

हिंसन्ति रोसन्ति सुपापधम्मा [सुपापधम्मिनो (क.)], ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना खन्धहता सयन्ति’’.

४६२.

‘‘अङ्गारकासुं अपरे फुणन्ति [थुनन्ति (सी. स्या.), फुनन्ति (पी.)], नरा रुदन्ता परिदड्ढगत्ता;

भयञ्हि मं विदन्ति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अङ्गारकासुं फुणन्ति’’.

४६३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६४.

‘‘ये केचि पूगाय धनस्स [पूगायतनस्स (सी. पी.)] हेतु, सक्खिं करित्वा इणं जापयन्ति;

ते जापयित्वा जनतं जनिन्द, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना अङ्गारकासुं फुणन्ति’’.

४६५.

‘‘सजोतिभूता जलिता पदित्ता, पदिस्सति महती लोहकुम्भी;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.

४६६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६७.

‘‘ये सीलवन्तं [सीलवं (पी.)] समणं ब्राह्मणं वा, हिंसन्ति रोसन्ति सुपापधम्मा;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.

४६८.

‘‘लुञ्चन्ति गीवं अथ वेठयित्वा [अविवेठयित्वा (क.)], उण्होदकस्मिं पकिलेदयित्वा [पकिलेदयित्वा (सी. पी.)];

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना लुत्तसिरा सयन्ति’’.

४६९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७०.

‘‘ये जीवलोकस्मि सुपापधम्मिनो, पक्खी गहेत्वान विहेठयन्ति ते;

विहेठयित्वा सकुणं जनिन्द, ते लुद्दकामा पसवेत्व पापं;

तेमे जना लुत्तसिरा सयन्ति.

४७१.

‘‘पहूततोया अनिगाधकूला [अनिखातकूला (सी. स्या. पी.)], नदी अयं सन्दति सुप्पतित्था;

घम्माभितत्ता मनुजा पिवन्ति, पीतञ्च [पिवतं च (सी. स्या. पी. क.)] तेसं भुस होति पानि.

४७२.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, पीतञ्च तेसं भुस होति पानि’’.

४७३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७४.

‘‘ये सुद्धधञ्ञं पलासेन मिस्सं, असुद्धकम्मा कयिनो ददन्ति;

घम्माभितत्तान पिपासितानं, पीतञ्च तेसं भुस होति पानि’’.

४७५.

‘‘उसूहि सत्तीहि च तोमरेहि, दुभयानि पस्सानि तुदन्ति कन्दतं;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना सत्तिहता सयन्ति’’.

४७६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७७.

‘‘ये जीवलोकस्मि असाधुकम्मिनो, अदिन्नमादाय करोन्ति जीविकं;

धञ्ञं धनं रजतं जातरूपं, अजेळकञ्चापि पसुं महिंसं [महीसं (सी. पी.)];

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना सत्तिहता सयन्ति’’.

४७८.

‘‘गीवाय बद्धा किस्स इमे पुनेके, अञ्ञे विकन्ता [विकत्ता (सी. पी.)] बिलकता सयन्ति [पुनेके (सी. पी.)];

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना बिलकता सयन्ति’’.

४७९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८०.

‘‘ओरब्भिका सूकरिका च मच्छिका, पसुं महिंसञ्च अजेळकञ्च;

हन्त्वान सूनेसु पसारयिंसु, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना बिलकता सयन्ति.

४८१.

‘‘रहदो अयं मुत्तकरीसपूरो, दुग्गन्धरूपो असुचि पूति वाति;

खुदापरेता मनुजा अदन्ति, भयञ्हि मं विन्दति सूत दिस्वा;

पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;

येमे जना मुत्तकरीसभक्खा’’.

४८२.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८३.

‘‘ये केचिमे कारणिका विरोसका, परेसं हिंसाय सदा निविट्ठा;

ते लुद्दकम्मा पसवेत्व पापं, मित्तद्दुनो मीळ्हमदन्ति बाला.

४८४.

‘‘रहदो अयं लोहितपुब्बपूरो, दुग्गन्धरूपो असुचि पूति वाति;

घम्माभितत्ता मनुजा पिवन्ति, भयञ्हि मं विन्दति सूत दिस्वा;

पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;

येमे जना लोहितपुब्बभक्खा’’.

४८५.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८६.

‘‘ये मातरं वा पितरं वा जीवलोके [पितरं व जीवलोके (सी.), पितरं व लोके (पी.)], पाराजिका अरहन्ते हनन्ति;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना लोहितपुब्बभक्खा’’.

४८७.

‘‘जिव्हञ्च पस्स बळिसेन विद्धं, विहतं यथा सङ्कुसतेन चम्मं;

फन्दन्ति मच्छाव थलम्हि खित्ता, मुञ्चन्ति खेळं रुदमाना किमेते.

४८८.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना वङ्कघस्ता सयन्ति’’.

४८९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९०.

‘‘ये केचि सन्धानगता [सन्थानगता (सी. पी.), सण्ठानगता (स्या.)] मनुस्सा, अग्घेन अग्घं कयं हापयन्ति;

कुटेन कुटं धनलोभहेतु, छन्नं यथा वारिचरं वधाय.

४९१.

‘‘न हि कूटकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वङ्कघस्ता सयन्ति’’.

४९२.

‘‘नारी इमा सम्परिभिन्नगत्ता, पग्गय्ह कन्दन्ति भुजे दुजच्चा;

सम्मक्खिता [समक्खिता (स्या.), समक्खिका (क.)] लोहितपुब्बलित्ता, गावो यथा आघातने विकन्ता;

ता भूमिभागस्मिं सदा निखाता, खन्धातिवत्तन्ति सजोतिभूता.

४९३.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमा नु नारियो किमकंसु पापं, या भूमिभागस्मिं सदा निखाता;

खन्धातिवत्तन्ति सजोतिभूता’’.

४९४.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९५.

‘‘कोलित्थियायो [कोलिनियायो (सी. पी.)] इध जीवलोके, असुद्धकम्मा असतं अचारुं;

ता दित्तरूपा [धुत्तरूपा (क.)] पति विप्पहाय, अञ्ञं अचारुं रतिखिड्डहेतु;

ता जीवलोकस्मिं रमापयित्वा, खन्धातिवत्तन्ति सजोतिभूता.

४९६.

‘‘पादे गहेत्वा किस्स इमे पुनेके, अवंसिरा नरके पातयन्ति;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा नरके पातयन्ति’’.

४९७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९८.

‘‘ये जीवलोकस्मि असाधुकम्मिनो, परस्स दारानि अतिक्कमन्ति;

ते तादिसा उत्तमभण्डथेना, तेमे जना अवंसिरा नरके पातयन्ति.

४९९.

‘‘ते वस्सपूगानि बहूनि तत्थ, निरयेसु दुक्खं वेदनं वेदयन्ति;

न हि पापकारिस्स [कूटकारिस्स (क.)] भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा नरके पातयन्ति’’.

५००.

‘‘उच्चावचामे विविधा उपक्कमा, निरयेसु दिस्सन्ति सुघोररूपा;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अधिमत्ता दुक्खा तिब्बा;

खरा कटुका वेदना वेदयन्ति’’.

५०१.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

५०२.

‘‘ये जीवलोकस्मि सुपापदिट्ठिनो, विस्सासकम्मानि करोन्ति मोहा;

परञ्च दिट्ठीसु समादपेन्ति, ते पापदिट्ठिं [पापदिट्ठी (सी. स्या.), पापदिट्ठीसु (पी.)] पसवेत्व पापं;

तेमे जना अधिमत्ता दुक्खा तिब्बा, खरा कटुका वेदना वेदयन्ति.

५०३.

‘‘विदिता ते महाराज, आवासा पापकम्मिनं;

ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति;

उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.

५०४.

‘‘पञ्चथूपं दिस्सतिदं विमानं, मालापिळन्धा सयनस्स मज्झे;

तत्थच्छति नारी महानुभावा, उच्चावचं इद्धि विकुब्बमाना.

५०५.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु नारी किमकासि साधुं, या मोदति सग्गपत्ता विमाने’’.

५०६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५०७.

‘‘यदि ते सुता बीरणी जीवलोके, आमायदासी अहु ब्राह्मणस्स;

सा पत्तकाले [पत्तकालं (सी. स्या. पी.)] अतिथिं विदित्वा, माताव पुत्तं सकिमाभिनन्दी;

संयमा संविभागा च, सा विमानस्मि मोदति.

५०८.

‘‘दद्दल्लमाना आभेन्ति [आभन्ति (स्या. क.)], विमाना सत्त निम्मिता;

तत्थ यक्खो महिद्धिको, सब्बाभरणभूसितो;

समन्ता अनुपरियाति, नारीगणपुरक्खतो.

५०९.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.

५१०.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५११.

‘‘सोणदिन्नो गहपति, एस दानपती अहु;

एस पब्बजितुद्दिस्स, विहारे सत्त कारयि.

५१२.

‘‘सक्कच्चं ते उपट्ठासि, भिक्खवो तत्थ वासिके;

अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं.

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५१३.

‘‘चातुद्दसिं पञ्चदसिं, या च [या व (सी. पी.)] पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५१४.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५१५.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;

नारीवरगणाकिण्णं, कूटागारवरोचितं;

उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.

५१६.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५१७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५१८.

‘‘या काचि नारियो इध जीवलोके, सीलवन्तियो उपासिका;

दाने रता निच्चं पसन्नचित्ता, सच्चे ठिता उपोसथे अप्पमत्ता;

संयमा संविभागा च, ता विमानस्मि मोदरे.

५१९.

‘‘पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;

उपेतं भूमिभागेहि, विभत्तं भागसो मितं.

५२०.

‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;

दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.

५२१.

‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचिरं पुरे;

सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.

५२२.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५२३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५२४.

‘‘ये केचि मच्चा इध जीवलोके, सीलवन्ता [सीलवन्तो (सी. पी.)] उपासका;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते [अरहन्तेसु सीतिभूतेसु (क.)], सक्कच्चं पटिपादयुं.

५२५.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदंसु उजुभूतेसु, विप्पसन्नेन चेतसा.

५२६.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५२७.

‘‘उपोसथं उपवसुं, सदा सीलेसु संवुता;

संयमा संविभागा च, ते विमानस्मि मोदरे.

५२८.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;

नारीवरगणाकिण्णं, कूटागारवरोचितं.

५२९.

‘‘उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;

नज्जो चानुपरियाति, नानापुप्फदुमायुता.

५३०.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५३१.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५३२.

‘‘मिथिलायं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५३३.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५३४.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५३५.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति’’.

५३६.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं [वेळुरियासु निम्मितं (पी.)];

नारीवरगणाकिण्णं, कूटागारवरोचितं.

५३७.

‘‘उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;

नज्जो चानुपरियाति, नानापुप्फदुमायुता.

५३८.

‘‘राजायतना कपित्था च, अम्बा साला च जम्बुयो;

तिन्दुका च पियाला च, दुमा निच्चफला बहू.

५३९.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५४०.

‘‘तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५४१.

‘‘मिथिलायं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५४२.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५४३.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५४४.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति’’.

५४५.

‘‘पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;

उपेतं भूमिभागेहि, विभत्तं भागसो मितं.

५४६.

‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;

दिब्या सद्दा निच्छरन्ति, सवनीया मनोरमा.

५४७.

‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचियं पुरे;

सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.

५४८.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.

५४९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५५०.

‘‘बाराणसियं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५५१.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५५२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५५३.

‘‘उपोसथं उपवसी, सदासीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५५४.

‘‘यथा उदयमादिच्चो, होति लोहितको महा;

तथूपमं इदं ब्यम्हं, जातरूपस्स निम्मितं.

५५५.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५५६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५५७.

‘‘सावत्थियं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५५८.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५५९.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५६०.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५६१.

‘‘वेहायसा मे बहुका, जातरूपस्स निम्मिता;

दद्दल्लमाना आभेन्ति, विज्जुवब्भघनन्तरे.

५६२.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५६३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५६४.

‘‘सद्धाय सुनिविट्ठाय, सद्धम्मे सुप्पवेदिते;

अकंसु सत्थु वचनं, सम्मासम्बुद्धसासने [सम्मासम्बुद्धसावका (स्या.), सम्मासम्बुद्धसासनं (पी.)];

तेसं एतानि ठानानि, यानि त्वं राज पस्ससि.

५६५.

‘‘विदिता ते महाराज, आवासा पापकम्मिनं;

अथो कल्याणकम्मानं, ठानानि विदितानि ते;

उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.

५६६.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

यायमानो महाराजा, अद्दा सीदन्तरे नगे;

दिस्वानामन्तयी सूतं, ‘‘इमे के नाम पब्बता’’.

५६७.

[अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति] तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो [अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति].

५६८.

‘‘सुदस्सनो करवीको, ईसधरो [इसिन्धरो (स्या.), ईसन्धरो (क.)] युगन्धरो;

नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.

५६९.

‘‘एते सीदन्तरे नगा, अनुपुब्बसमुग्गता;

महाराजानमावासा, यानि त्वं राज पस्ससि.

५७०.

‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;

आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं [पुरक्खितं (स्या. क.)].

५७१.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमं नु द्वारं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]

५७२.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५७३.

‘‘चित्रकूटोति यं आहु, देवराजपवेसनं;

सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासति.

५७४.

‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;

आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं;

पविसेतेन राजीसि, अरजं भूमिमक्कम’’.

५७५.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

यायमानो महाराजा, अद्दा देवसभं इदं.

५७६.

‘‘यथा सरदे आकासे [आकासो (सी. स्या. पी.)], नीलोभासो पदिस्सति;

तथूपमं इदं ब्यम्हं, वेळुरियासु निम्मितं.

५७७.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमं नु ब्यम्हं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]

५७८.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५७९.

‘‘सुधम्मा इति यं आहु, पस्सेसा [एसेसा (स्या. क.)] दिस्सते सभा;

वेळुरियारुचिरा चित्रा, धारयन्ति सुनिम्मिता.

५८०.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

यत्थ देवा तावतिंसा, सब्बे इन्दपुरोहिता.

५८१.

‘‘अत्थं देवमनुस्सानं, चिन्तयन्ता समच्छरे;

पविसेतेन राजीसि, देवानं अनुमोदनं’’.

५८२.

‘‘तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं;

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

निसीद दानि राजीसि, देवराजस्स सन्तिके’’.

५८३.

‘‘सक्कोपि पटिनन्दित्थ [पटिनन्दित्वा (क.)], वेदेहं मिथिलग्गहं;

निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.

५८४.

‘‘साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;

वस देवेसु राजीसि, सब्बकामसमिद्धिसु;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे’’.

५८५.

‘‘यथा याचितकं यानं, यथा याचितकं धनं;

एवंसम्पदमेवेतं, यं परतो दानपच्चया.

५८६.

‘‘न चाहमेतमिच्छामि, यं परतो दानपच्चया;

सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.

५८७.

‘‘सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखितो होति, न च पच्छानुतप्पति’’.

५८८.

‘‘बहूपकारो नो भवं, मातलि देवसारथि;

यो मे कल्याणकम्मानं, पापानं पटिदस्सयि’’ [पटिदंसयि (पी.)].

५८९.

‘‘इदं वत्वा निमिराजा, वेदेहो मिथिलग्गहो;

पुथुयञ्ञं यजित्वान, संयमं अज्झुपागमी’’ति.

निमिजातकं [नेमिराजजातकं (स्या.)] चतुत्थं.

५४२. उमङ्गजातकं (५)

५९०.

‘‘पञ्चालो सब्बसेनाय, ब्रह्मदत्तोयमागतो;

सायं पञ्चालिया सेना, अप्पमेय्या महोसध.

५९१.

‘‘वीथिमती [पिट्ठिमती (सी. पी.), विद्धिमती (स्या.)] पत्तिमती, सब्बसङ्गामकोविदा;

ओहारिनी सद्दवती, भेरिसङ्खप्पबोधना.

५९२.

‘‘लोहविज्जा अलङ्कारा, धजिनी वामरोहिनी;

सिप्पियेहि सुसम्पन्ना, सूरेहि सुप्पतिट्ठिता.

५९३.

‘‘दसेत्थ पण्डिता आहु, भूरिपञ्ञा रहोगमा [रहोगता (स्या. क.)];

माता एकादसी रञ्ञो, पञ्चालियं पसासति.

५९४.

‘‘अथेत्थेकसतं खत्या, अनुयन्ता यसस्सिनो;

अच्छिन्नरट्ठा ब्यथिता, पञ्चालियं [पञ्चालीनं (बहूसु)] वसं गता.

५९५.

‘‘यंवदा-तक्करा रञ्ञो, अकामा पियभाणिनो;

पञ्चालमनुयायन्ति, अकामा वसिनो गता.

५९६.

‘‘ताय सेनाय मिथिला, तिसन्धिपरिवारिता;

राजधानी विदेहानं, समन्ता परिखञ्ञति.

५९७.

‘‘उद्धं तारकजाताव, समन्ता परिवारिता;

महोसध विजानाहि, कथं मोक्खो भविस्सति’’.

५९८.

‘‘पादे देव पसारेहि, भुञ्ज कामे रमस्सु च;

हित्वा पञ्चालियं सेनं, ब्रह्मदत्तो पलायिति’’ [पलायति (सी. स्या.)].

५९९.

‘‘राजा सन्थवकामो ते, रतनानि पवेच्छति;

आगच्छन्तु इतो [ततो (सी. स्या.)] दूता, मञ्जुका पियभाणिनो.

६००.

‘‘भासन्तु मुदुका वाचा, या वाचा पटिनन्दिता;

पञ्चालो च विदेहो च [पञ्चाला च विदेहा च (सी. पी.)], उभो एका भवन्तु ते’’.

६०१.

‘‘कथं नु केवट्ट महोसधेन, समागमो आसि तदिङ्घ ब्रूहि;

कच्चि ते पटिनिज्झत्तो, कच्चि तुट्ठो महोसधो’’.

६०२.

‘‘अनरियरूपो पुरिसो जनिन्द, असम्मोदको थद्धो असब्भिरूपो;

यथा मूगो च बधिरो च, न किञ्चित्थं अभासथ’’ [अभासित्थ (क.)].

६०३.

‘‘अद्धा इदं मन्तपदं सुदुद्दसं, अत्थो सुद्धो नरवीरियेन दिट्ठो;

तथा हि कायो मम सम्पवेधति, हित्वा सयं को परहत्थमेस्सति’’.

६०४.

‘‘छन्नञ्हि एकाव मती समेति, ये पण्डिता उत्तमभूरिपत्ता;

यानं अयानं अथ वापि ठानं, महोसध त्वम्पि मतिं करोहि’’.

६०५.

‘‘जानासि खो राज महानुभावो, महब्बलो चूळनिब्रह्मदत्तो;

राजा च तं इच्छति मारणत्थं [कारणत्थं (सी. पी.)], मिगं यथा ओकचरेन लुद्दो.

६०६.

‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;

आमगिद्धो न जानाति, मच्छो मरणमत्तनो.

६०७.

‘‘एवमेव तुवं राज, चूळनेय्यस्स धीतरं;

कामगिद्धो न जानासि, मच्छोव मरणमत्तनो.

६०८.

‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्सति;

मिगं पन्थानुबन्धंव [पथानुपन्नंव (सी. स्या. पी.)], महन्तं भयमेस्सति’’.

६०९.

‘‘मयमेव बालम्हसे एळमूगा, ये उत्तमत्थानि तयी लपिम्हा;

किमेव त्वं नङ्गलकोटिवड्ढो, अत्थानि जानासि यथापि अञ्ञे’’.

६१०.

‘‘इमं गले गहेत्वान, नासेथ विजिता मम;

यो मे रतनलाभस्स, अन्तरायाय भासति’’.

६११.

‘‘ततो च सो अपक्कम्म, वेदेहस्स उपन्तिका;

अथ आमन्तयी दूतं, माधरं [मढरं (सी.), माधुरं (स्या.), माठरं (पी.)] सुवपण्डितं.

६१२.

‘‘एहि सम्म हरितपक्ख [हरीपक्ख (सी. पी.)], वेय्यावच्चं करोहि मे;

अत्थि पञ्चालराजस्स, साळिका सयनपालिका.

६१३.

‘तं बन्धनेन [तं पत्थरेन (सी. पी.), तं सन्थवेन (स्या.)] पुच्छस्सु, सा हि सब्बस्स कोविदा;

सा तेसं सब्बं जानाति, रञ्ञो च कोसियस्स च.

६१४.

‘‘‘आमो’ति सो पटिस्सुत्वा, माधरो सुवपण्डितो;

अगमासि हरितपक्खो [हरीपक्खो (सी. पी.)], साळिकाय उपन्तिकं.

६१५.

‘‘ततो च खो सो गन्त्वान, माधरो सुवपण्डितो;

अथामन्तयि सुघरं, साळिकं मञ्जुभाणिकं.

६१६.

‘कच्चि ते सुघरे खमनीयं, कच्चि वेस्से अनामयं;

कच्चि ते मधुना लाजा, लब्भते सुघरे तुवं’ [तव (सी. पी.)].

६१७.

‘कुसलञ्चेव मे सम्म, अथो सम्म अनामयं;

अथो मे मधुना लाजा, लब्भते सुवपण्डित.

६१८.

‘कुतो नु सम्म आगम्म, कस्स वा पहितो तुवं;

च मेसि इतो पुब्बे, दिट्ठो वा यदि वा सुतो’’.

६१९.

‘‘अहोसिं सिविराजस्स, पासादे सयनपालको;

ततो सो धम्मिको राजा, बद्धे मोचेसि बन्धना’’.

६२०.

‘‘तस्स मेका दुतियासि, साळिका मञ्जुभाणिका;

तं तत्थ अवधी सेनो, पेक्खतो सुघरे मम’’.

६२१.

‘‘तस्सा कामा हि सम्मत्तो, आगतोस्मि तवन्तिके;

सचे करेय्य [करेय्यासि (सी.), करेयु (स्या.), करेय्यासि मे (पी.)] ओकासं, उभयोव वसामसे’’.

६२२.

‘‘सुवोव सुविं कामेय्य, साळिको पन साळिकं;

सुवस्स साळिकायेव [साळिकाय च (सी. पी.)], संवासो होति कीदिसो’’.

६२३.

‘‘योयं कामे [यं यं कामी (सी. पी.)] कामयति, अपि चण्डालिकामपि;

सब्बो हि सदिसो होति, नत्थि कामे असादिसो’’.

६२४.

‘‘अत्थि जम्पावती [जम्बावती (सी. स्या.), चम्पावती (क.)] नाम, माता सिविस्स [सिब्बिस्स (सी. पी.)] राजिनो;

सा भरिया वासुदेवस्स, कण्हस्स महेसी पिया.

६२५.

‘‘रट्ठवती [रथवती (सी. पी.), रतनवती (स्या.)] किम्पुरिसी, सापि वच्छं अकामयि;

मनुस्सो मिगिया सद्धिं, नत्थि कामे असादिसो’’.

६२६.

‘‘हन्द ख्वाहं गमिस्सामि, साळिके मञ्जुभाणिके;

पच्चक्खानुपदञ्हेतं, अतिमञ्ञसि नून मं’’.

६२७.

‘‘न सिरी तरमानस्स, माधर सुवपण्डित;

इधेव ताव अच्छस्सु, याव राजान दक्खसि [दक्खिसि (पी.)];

सोस्सि [सोस्ससि (सी.)] सद्दं मुदिङ्गानं, आनुभावञ्च राजिनो’’.

६२८.

‘‘यो नु ख्वायं तिब्बो सद्दो, तिरोजनपदे [तिरोजनपदं (पी. क.)] सुतो;

धीता पञ्चालराजस्स, ओसधी विय वण्णिनी;

तं दस्सति विदेहानं, सो विवाहो भविस्सति’’.

६२९.

‘‘एदिसो मा [नेदिसो ते (सी.)] अमित्तानं, विवाहो होतु माधर;

यथा पञ्चालराजस्स, वेदेहेन भविस्सति’’.

६३०.

‘‘आनयित्वान वेदेहं, पञ्चालानं रथेसभो;

ततो नं घातयिस्सति, नस्स सखी भविस्सति’’.

६३१.

‘‘हन्द खो मं अनुजानाहि, रत्तियो सत्तमत्तियो;

यावाहं सिविराजस्स, आरोचेमि महेसिनो;

लद्धो च मे आवसथो, साळिकाय उपन्तिकं’’ [उपन्तिका (सी. क.)].

६३२.

‘‘हन्द खो तं अनुजानामि, रत्तियो सत्तमत्तियो;

सचे त्वं सत्तरत्तेन, नागच्छसि ममन्तिके;

मञ्ञे ओक्कन्तसत्तं [ओक्कन्तसन्तं (स्या. पी. क.)] मं, मताय आगमिस्ससि’’.

६३३.

‘‘ततो च खो सो गन्त्वान, माधरो सुवपण्डितो;

महोसधस्स अक्खासि, साळिकावचनं इदं’’.

६३४.

‘‘यस्सेव घरे भुञ्जेय्य भोगं, तस्सेव अत्थं पुरिसो चरेय्य’’;

‘‘हन्दाहं गच्छामि पुरे जनिन्द, पञ्चालराजस्स पुरं सुरम्मं;

निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो.

६३५.

‘‘निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;

यदा ते पहिणेय्यामि, तदा एय्यासि खत्तिय’’.

६३६.

‘‘ततो च पायासि पुरे महोसधो, पञ्चालराजस्स पुरं सुरम्मं;

निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो’’.

६३७.

‘‘निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;

अथस्स पाहिणी दूतं, [नत्थि सी. पी. पोत्थकेसु] वेदेहं मिथिलग्गहं [नत्थि सी. पी. पोत्थकेसु];

एहि दानि महाराज, मापितं ते निवेसनं’’.

६३८.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया [चतुरङ्गिनिया (क.)];

अनन्तवाहनं दट्ठुं, फीतं कपिलियं [कम्पिल्लियं (सी. पी.)] पुरं’’.

६३९.

‘‘ततो च खो सो गन्त्वान, ब्रह्मदत्तस्स पाहिणि;

‘आगतो’स्मि महाराज, तव पादानि वन्दितुं.

६४०.

‘ददाहि दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’’.

६४१.

‘‘स्वागतं तेव [ते (सी.), तेपि (स्या.), तेन (पी.)] वेदेह, अथो ते अदुरागतं;

नक्खत्तंयेव परिपुच्छ, अहं कञ्ञं ददामि ते;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४२.

‘‘ततो च राजा वेदेहो, नक्खत्तं परिपुच्छथ [परिपुच्छति (स्या. क.)];

नक्खत्तं परिपुच्छित्वा, ब्रह्मदत्तस्स पाहिणि.

६४३.

‘‘ददाहि दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४४.

‘‘ददामि दानि ते भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४५.

‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];

उक्का पदित्ता झायन्ति, किन्नु मञ्ञन्ति पण्डिता.

६४६.

‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];

उक्का पदित्ता झायन्ति, किं नु काहन्ति [काहति (क.)] पण्डित’’.

६४७.

‘‘रक्खति तं महाराज, चूळनेय्यो महब्बलो;

पदुट्ठो ब्रह्मदत्तेन [पदुट्ठो ते ब्रह्मदत्तो (सी. स्या. पी.)], पातो तं घातयिस्सति’’.

६४८.

‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;

निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.

६४९.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.

६५०.

‘‘पमत्तो मन्तनातीतो, भिन्नमन्तोसि खत्तिय;

इदानि खो तं तायन्तु, पण्डिता मन्तिनो जना.

६५१.

‘‘अकत्वामच्चस्स वचनं, अत्थकामहितेसिनो;

अत्तपीतिरतो राजा, मिगो कूटेव ओहितो.

६५२.

‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;

आमगिद्धो न जानाति, मच्छो मरणमत्तनो.

६५३.

‘‘एवमेव तुवं राज, चूळनेय्यस्स धीतरं;

कामगिद्धो न जानासि, मच्छोव मरणमत्तनो.

६५४.

‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्ससि;

मिगं पन्थानुबन्धंव, महन्तं भयमेस्सति.

६५५.

‘‘अनरियरूपो पुरिसो जनिन्द, अहीव उच्छङ्गगतो डसेय्य;

न तेन मित्तिं कयिराथ धीरो [पञ्ञो (पी.)], दुक्खो हवे कापुरिसेन [कापुरिसेहि (क.)] सङ्गमो.

६५६.

‘‘यदेव [यं त्वेव (सी. स्या. पी.)] जञ्ञा पुरिसं [पुरिसो (स्या. क.)] जनिन्द, सीलवायं बहुस्सुतो;

तेनेव मित्तिं कयिराथ धीरो, सुखो हवे सप्पुरिसेन सङ्गमो’’.

६५७.

‘‘बालो तुवं एळमूगोसि राज, यो उत्तमत्थानि मयी लपित्थो;

किमेवहं नङ्गलकोटिवड्ढो, अत्थानि जानामि [जानिस्सं (सी. स्या. पी.)] यथापि अञ्ञे.

६५८.

‘‘इमं गले गहेत्वान, नासेथ विजिता मम;

यो मे रतनलाभस्स, अन्तरायाय भासति’’.

६५९.

‘‘महोसध अतीतेन, नानुविज्झन्ति पण्डिता;

किं मं अस्संव सम्बन्धं, पतोदेनेव विज्झसि.

६६०.

‘‘सचे पस्ससि मोक्खं वा, खेमं वा पन पस्ससि;

तेनेव मं अनुसास, किं अतीतेन विज्झसि’’.

६६१.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, त्वं पजानस्सु [त्वम्पि जानस्सु (सी. पी.)] खत्तिय.

६६२.

‘‘सन्ति वेहायसा [वेहासया (सी. पी.)] नागा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६३.

‘‘सन्ति वेहायसा अस्सा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६४.

‘‘सन्ति वेहायसा पक्खी, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६५.

‘‘सन्ति वेहायसा यक्खा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६६.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, अन्तलिक्खेन खत्तिय’’.

६६७.

‘‘अतीरदस्सी पुरिसो, महन्ते उदकण्णवे;

यत्थ सो लभते गाधं [नावं (क.)], तत्थ सो विन्दते सुखं.

६६८.

‘‘एवं अम्हञ्च रञ्ञो च, त्वं पतिट्ठा महोसध;

त्वं नोसि मन्तिनं सेट्ठो, अम्हे दुक्खा पमोचय’’.

६६९.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, त्वं पजानस्सु सेनक’’.

६७०.

‘‘सुणोहि मेतं [एतं (सी. क.)] वचनं, पस्स सेनं [पस्ससे’तं (सी. पी.)] महब्भयं;

सेनकं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७१.

‘‘अग्गिं वा द्वारतो देम, गण्हामसे विकन्तनं [विकत्तनं (सी. पी.)];

अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७२.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

पुक्कुसं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७३.

‘‘विसं खादित्वा मिय्याम, खिप्पं हिस्साम जीवितं;

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७४.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

कामिन्दं [काविन्दं (सी. पी.)] दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७५.

‘‘रज्जुया बज्झ मिय्याम, पपाता पपतामसे [पपतेमसे (सी. पी.)];

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७६.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

देविन्दं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७७.

‘‘अग्गिं वा द्वारतो देम, गण्हामसे विकन्तनं;

अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;

न नो सक्कोति मोचेतुं, सुखेनेव महोसधो’’.

६७८.

‘‘यथा कदलिनो सारं, अन्वेसं नाधिगच्छति;

एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.

६७९.

‘‘यथा सिम्बलिनो सारं, अन्वेसं नाधिगच्छति;

एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.

६८०.

‘‘अदेसे वत नो वुट्ठं, कुञ्जरानंवनोदके;

सकासे दुम्मनुस्सानं, बालानं अविजानतं.

६८१.

‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;

निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.

६८२.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.

६८३.

‘‘ततो सो पण्डितो धीरो, अत्थदस्सी महोसधो;

वेदेहं दुक्खितं दिस्वा, इदं वचनमब्रवि.

६८४.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, राहुग्गहंव [राहुगहितंव (सी. स्या. पी.)] चन्दिमं.

६८५.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.

६८६.

‘‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पङ्के सन्नंव कुञ्जरं.

६८७.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पेळाबद्धंव पन्नगं.

६८८.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पक्खिं बद्धंव पञ्जरे [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

६८९.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, मच्छे जालगतेरिव.

६९०.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, सयोग्गबलवाहनं.

६९१.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

पञ्चालं वाहयिस्सामि [बाहयिस्सामि (स्या.), वारयिस्सामि (क.)], काकसेनंव लेड्डुना.

६९२.

‘अदु पञ्ञा किमत्थिया, अमच्चो वापि तादिसो;

यो तं सम्बाधपक्खन्दं [सम्बाधपक्खन्तं (सी. पी.)], दुक्खा न परिमोचये’’’.

६९३.

‘‘एथ माणवा उट्ठेथ, मुखं सोधेथ सन्धिनो;

वेदेहो सहमच्चेहि, उमङ्गेन [उम्मग्गेन (सी. पी.), उम्मङ्गे (स्या.) एवमुपरिपि] गमिस्सति’’.

६९४.

‘‘तस्स तं वचनं सुत्वा, पण्डितस्सानुचारिनो [पण्डितस्सानुसारिनो (सी. स्या. पी.)];

उमङ्गद्वारं विवरिंसु, यन्तयुत्ते च अग्गळे’’.

६९५.

‘‘पुरतो सेनको याति, पच्छतो च महोसधो;

मज्झे च राजा वेदेहो, अमच्चपरिवारितो’’.

६९६.

‘‘उमङ्गा निक्खमित्वान, वेदेहो नावमारुहि;

अभिरूळ्हञ्च तं ञत्वा [अभिरुय्हञ्च ञत्वान (स्या. क.)], अनुसासि महोसधो.

६९७.

‘अयं ते ससुरो देव, अयं सस्सु जनाधिप;

यथा मातु पटिपत्ति, एवं ते होतु सस्सुया.

६९८.

‘यथापि नियको भाता, सउदरियो एकमातुको;

एवं पञ्चालचन्दो ते, दयितब्बो रथेसभ.

६९९.

‘अयं पञ्चालचन्दी ते, राजपुत्ती अभिच्छिता [अभिज्झिता (सी. स्या. पी.)];

कामं करोहि ते ताय, भरिया ते रथेसभ’’’.

७००.

‘‘आरुय्ह नावं तरमानो, किन्नु तीरम्हि तिट्ठसि;

किच्छा मुत्ताम्ह दुक्खतो, याम दानि महोसध’’.

७०१.

‘‘नेस धम्मो महाराज, योहं सेनाय नायको;

सेनङ्गं परिहापेत्वा, अत्तानं परिमोचये.

७०२.

‘‘निवेसनम्हि ते देव, सेनङ्गं परिहापितं;

तं दिन्नं ब्रह्मदत्तेन, आनयिस्सं रथेसभ’’.

७०३.

‘‘अप्पसेनो महासेनं, कथं विग्गय्ह [निग्गय्ह (स्या. क.)] ठस्ससि;

दुब्बलो बलवन्तेन, विहञ्ञिस्ससि पण्डित’’.

७०४.

‘‘अप्पसेनोपि चे मन्ती, महासेनं अमन्तिनं;

जिनाति राजा राजानो, आदिच्चोवुदयं तमं’’.

७०५.

‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.

७०६.

‘‘एवमेतं [एवमेव (स्या.)] महाराज, पण्डिता हि सुखावहा;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.

७०७.

‘‘रक्खित्वा कसिणं रत्तिं, चूळनेय्यो महब्बलो;

उदेन्तं अरुणुग्गस्मिं, उपकारिं उपागमि.

७०८.

‘‘आरुय्ह पवरं नागं, बलवन्तं सट्ठिहायनं;

राजा अवोच पञ्चालो, चूळनेय्यो महब्बलो.

७०९.

‘‘सन्नद्धो मणिवम्मेन [मणिचम्मेन (स्या.)], सरमादाय पाणिना;

पेसिये अज्झभासित्थ, पुथुगुम्बे समागते.

७१०.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

उपासनम्हि कतहत्थे, वालवेधे समागते’’.

७११.

‘‘पेसेथ कुञ्जरे दन्ती, बलवन्ते सट्ठिहायने;

मद्दन्तु कुञ्जरा नगरं, वेदेहेन सुमापितं.

७१२.

‘‘वच्छदन्तमुखा सेता, तिक्खग्गा अट्ठिवेधिनो;

पणुन्ना धनुवेगेन, सम्पतन्तुतरीतरा.

७१३.

‘‘माणवा वम्मिनो सूरा, चित्रदण्डयुतावुधा;

पक्खन्दिनो महानागा, हत्थीनं होन्तु सम्मुखा.

७१४.

‘‘सत्तियो तेलधोतायो, अच्चिमन्ता [अच्चिमन्ती (सी.)] पभस्सरा;

विज्जोतमाना तिट्ठन्तु, सतरंसीव [सतरंसा विय (सी.)] तारका.

७१५.

‘‘आवुधबलवन्तानं, गुणिकायूरधारिनं;

एतादिसानं योधानं, सङ्गामे अपलायिनं;

वेदेहो कुतो मुच्चिस्सति, सचे पक्खीव काहिति.

७१६.

‘‘तिंस मे पुरिसनावुत्यो, सब्बेवेकेकनिच्चिता;

येसं समं न पस्सामि, केवलं महिमं चरं.

७१७.

‘‘नागा च कप्पिता दन्ती, बलवन्तो सट्ठिहायना;

येसं खन्धेसु सोभन्ति, कुमारा चारुदस्सना;

७१८.

‘‘पीतालङ्कारा पीतवसना, पीतुत्तरनिवासना;

नागखन्धेसु सोभन्ति, देवपुत्ताव नन्दने.

७१९.

‘‘पाठीनवण्णा नेत्तिंसा, तेलधोता पभस्सरा;

निट्ठिता नरधीरेहि [नरवीरेहि (सी. स्या. पी.)], समधारा सुनिस्सिता.

७२०.

‘‘वेल्लालिनो वीतमला, सिक्कायसमया दळ्हा;

गहिता बलवन्तेहि, सुप्पहारप्पहारिभि.

७२१.

‘‘सुवण्णथरुसम्पन्ना, लोहितकच्छुपधारिता;

विवत्तमाना सोभन्ति, विज्जुवब्भघनन्तरे.

७२२.

‘‘पटाका [पताका (सी. पी.), पथका (स्या.)] वम्मिनो सूरा, असिचम्मस्स कोविदा;

धनुग्गहा सिक्खितरा [थरुग्गहा सिक्खितारो (सी. पी.)], नागखन्धे निपातिनो [नागखन्धातिपातिनो (सी. पी.)].

७२३.

‘‘एतादिसेहि परिक्खित्तो, नत्थि मोक्खो इतो तव;

पभावं ते न पस्सामि, येन त्वं मिथिलं वजे’’.

७२४.

‘‘किं नु सन्तरमानोव, नागं पेसेसि कुञ्जरं;

पहट्ठरूपो आपतसि [आगमसि (स्या.), आतपसि (क.)], सिद्धत्थोस्मीति [लद्धत्थोस्मीति (सी. स्या. पी.)] मञ्ञसि.

७२५.

‘‘ओहरेतं धनुं चापं, खुरप्पं पटिसंहर;

ओहरेतं सुभं वम्मं, वेळुरियमणिसन्थतं’’ [वेळुरियमणिसन्निभं (स्या.)].

७२६.

‘‘पसन्नमुखवण्णोसि, मितपुब्बञ्च भाससि;

होति खो मरणकाले, एदिसी [तादिसी (सी. पी.)] वण्णसम्पदा’’.

७२७.

‘‘मोघं ते गज्जितं राज, भिन्नमन्तोसि खत्तिय;

दुग्गण्होसि [दुग्गण्हो हि (सी. स्या. पी.)] तया राजा, खळुङ्केनेव [खळुङ्गेनेव (क.)] सिन्धवो.

७२८.

‘‘तिण्णो हिय्यो राजा गङ्गं, सामच्चो सपरिज्जनो;

हंसराजं यथा धङ्को, अनुज्जवं पतिस्ससि’’.

७२९.

‘‘सिङ्गाला रत्तिभागेन, फुल्लं दिस्वान किंसुकं;

मंसपेसीति मञ्ञन्ता, परिब्यूळ्हा मिगाधमा.

७३०.

‘‘वीतिवत्तासु रत्तीसु, उग्गतस्मिं दिवाकरे [दिवाकरे (सी. स्या. पी.)];

किंसुकं फुल्लितं दिस्वा, आसच्छिन्ना मिगाधमा.

७३१.

‘‘एवमेव तुवं राज, वेदेहं परिवारिय [परिवारय (स्या. पी.), परिवारितं (क.)];

आसच्छिन्नो गमिस्ससि, सिङ्गाला किंसुकं यथा’’.

७३२.

‘‘इमस्स हत्थे पादे च, कण्णनासञ्च छिन्दथ;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.

७३३.

‘‘इमं मंसंव पातब्यं [मंसंव पातब्बं (सी. पी.), मंसञ्च पातब्यं (क.)], सूले कत्वा पचन्तु नं;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.

७३४.

‘‘यथापि आसभं चम्मं, पथब्या वितनिय्यति;

सीहस्स अथो ब्यग्घस्स, होति सङ्कुसमाहतं.

७३५.

‘‘एवं तं वितनित्वान, वेधयिस्सामि सत्तिया;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.

७३६.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं पञ्चालचन्दस्स, वेदेहो छेदयिस्सति.

७३७.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं पञ्चालचन्दिया, वेदेहो छेदयिस्सति.

७३८.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं नन्दाय देविया, वेदेहो छेदयिस्सति.

७३९.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं ते पुत्तदारस्स, वेदेहो छेदयिस्सति.

७४०.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं पञ्चालचन्दस्स, वेदेहो पाचयिस्सति.

७४१.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं पञ्चालचन्दिया, वेदेहो पाचयिस्सति.

७४२.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं नन्दाय देविया, वेदेहो पाचयिस्सति.

७४३.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं ते पुत्तदारस्स, वेदेहो पाचयिस्सति.

७४४.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं पञ्चालचन्दस्स, वेदेहो वेधयिस्सति.

७४५.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं पञ्चालचन्दिया, वेदेहो वेधयिस्सति.

७४६.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं नन्दाय देविया, वेदेहो वेधयिस्सति.

७४७.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं ते पुत्तदारस्स, वेदेहो वेधयिस्सति;

एवं नो मन्तितं रहो, वेदेहेन मया सह.

७४८.

‘‘यथापि पलसतं चम्मं, कोन्तिमन्तासुनिट्ठितं [कोन्तीमन्तीसुनिट्ठितं (सी. पी.)];

उपेति तनुताणाय, सरानं पटिहन्तवे.

७४९.

‘‘सुखावहो दुक्खनुदो, वेदेहस्स यसस्सिनो;

मतिं ते पटिहञ्ञामि, उसुं पलसतेन वा’’.

७५०.

‘‘इङ्घ पस्स महाराज, सुञ्ञं अन्तेपुरं तव;

ओरोधा च कुमारा च, तव माता च खत्तिय;

उमङ्गा नीहरित्वान, वेदेहस्सुपनामिता’’.

७५१.

‘‘इङ्घ अन्तेपुरं मय्हं, गन्त्वान विचिनाथ नं;

यथा इमस्स वचनं, सच्चं वा यदि वा मुसा’’.

७५२.

‘‘एवमेतं महाराज, यथा आह महोसधो;

सुञ्ञं अन्तेपुरं सब्बं, काकपट्टनकं यथा’’.

७५३.

‘‘इतो गता महाराज, नारी सब्बङ्गसोभना;

कोसम्बफलकसुस्सोणी [कोसुम्भफलकसुस्सोणी (सी. स्या. पी.)], हंसगग्गरभाणिनी.

७५४.

‘‘इतो नीता महाराज, नारी सब्बङ्गसोभना;

कोसेय्यवसना सामा, जातरूपसुमेखला.

७५५.

‘‘सुरत्तपादा कल्याणी, सुवण्णमणिमेखला;

पारेवतक्खी सुतनू, बिम्बोट्ठा तनुमज्झिमा.

७५६.

‘‘सुजाता भुजलट्ठीव, वेदीव [वेल्लीव (सी. पी.)] तनुमज्झिमा;

दीघस्सा केसा असिता, ईसकग्गपवेल्लिता.

७५७.

‘‘सुजाता मिगछापाव, हेमन्तग्गिसिखारिव;

नदीव गिरिदुग्गेसु, सञ्छन्ना खुद्दवेळुभि.

७५८.

‘‘नागनासूरु कल्याणी, परमा [पठमा (सी. पी.)] तिम्बरुत्थनी;

नातिदीघा नातिरस्सा, नालोमा नातिलोमसा’’.

७५९.

‘‘नन्दाय नून मरणेन, नन्दसि सिरिवाहन;

अहञ्च नून नन्दा च, गच्छाम यमसाधनं’’.

७६०.

‘‘दिब्बं अधीयसे मायं, अकासि चक्खुमोहनं;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.

७६१.

‘‘अधीयन्ति महाराज [अधियन्ति वे महाराज (स्या. क.)], दिब्बमायिध पण्डिता;

ते मोचयन्ति अत्तानं, पण्डिता मन्तिनो जना.

७६२.

‘‘सन्ति माणवपुत्ता मे, कुसला सन्धिछेदका;

येसं कतेन मग्गेन, वेदेहो मिथिलं गतो’’.

७६३.

‘‘इङ्घ पस्स महाराज, उमङ्गं साधु मापितं;

हत्थीनं अथ अस्सानं, रथानं अथ पत्तिनं;

आलोकभूतं तिट्ठन्तं, उमङ्गं साधु मापितं’’ [निट्ठितं (सी. स्या. पी.)].

७६४.

‘‘लाभा वत विदेहानं, यस्सिमेदिसा पण्डिता;

घरे वसन्ति विजिते, यथा त्वंसि महोसध’’.

७६५.

‘‘वुत्तिञ्च परिहारञ्च, दिगुणं भत्तवेतनं;

ददामि विपुले भोगे, भुञ्ज कामे रमस्सु च;

मा विदेहं पच्चगमा, किं विदेहो करिस्सति’’.

७६६.

‘‘यो चजेथ महाराज, भत्तारं धनकारणा;

उभिन्नं होति गारय्हो, अत्तनो च परस्स च;

याव जीवेय्य वेदेहो, नाञ्ञस्स पुरिसो सिया.

७६७.

‘‘यो चजेथ महाराज, भत्तारं धनकारणा;

उभिन्नं होति गारय्हो, अत्तनो च परस्स च;

याव तिट्ठेय्य वेदेहो, नाञ्ञस्स विजिते वसे’’.

७६८.

‘‘दम्मि निक्खसहस्सं ते, गामासीतिञ्च कासिसु;

दासिसतानि चत्तारि, दम्मि भरियासतञ्च ते;

सब्बं सेनङ्गमादाय, सोत्थिं गच्छ महोसध.

७६९.

‘‘याव ददन्तु हत्थीनं, अस्सानं दिगुणं विधं;

तप्पेन्तु अन्नपानेन, रथिके पत्तिकारके’’.

७७०.

‘‘हत्थी अस्से रथे पत्ती, गच्छेवादाय पण्डित;

पस्सतु तं महाराजा, वेदेहो मिथिलं गतं [मिथिलग्गहं (क.)].

७७१.

‘‘हत्थी अस्सा रथा पत्ती, सेना पदिस्सते महा;

चतुरङ्गिनी भीसरूपा, किं नु मञ्ञसि पण्डित’’ [मञ्ञन्ति पण्डिता (सी. स्या. पी.)].

७७२.

‘‘आनन्दो ते महाराज, उत्तमो पटिदिस्सति;

सब्बं सेनङ्गमादाय, सोत्थिं पत्तो महोसधो’’.

७७३.

‘‘यथा पेतं सुसानस्मिं, छड्डेत्वा चतुरो जना;

एवं कपिलये त्यम्ह [कप्पिलिये त्यम्हा (स्या.), कम्पिल्लिये त्यम्हा (सी.), कम्पिल्लियरट्ठे (पी.)], छड्डयित्वा इधागता.

७७४.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

केन वा अत्थजातेन, अत्तानं परिमोचयि’’.

७७५.

‘‘अत्थं अत्थेन वेदेह, मन्तं मन्तेन खत्तिय;

परिवारयिं [परिवारयिस्सं (सी. स्या.)] राजानं, जम्बुदीपंव सागरो’’.

७७६.

‘‘दिन्नं निक्खसहस्सं मे, गामासीति च कासिसु;

दासीसतानि चत्तारि, दिन्नं भरियासतञ्च मे;

सब्बं सेनङ्गमादाय, सोत्थिनाम्हि इधागतो’’.

७७७.

‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.

७७८.

‘‘एवमेतं महाराज, पण्डिता हि सुखावहा;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.

७७९.

‘‘आहञ्ञन्तु सब्बवीणा, भेरियो दिन्दिमानि च;

धमेन्तु मागधा सङ्खा, वग्गू नदन्तु दुन्दुभी’’.

७८०.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८१.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८२.

‘‘समागता जानपदा, नेगमा च समागता;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८३.

‘‘बहुजनो पसन्नोसि, दिस्वा पण्डितमागतं;

पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो अवत्तथा’’ति.

उमङ्गजातकं [महाउम्मग्गजातकं (सी. पी.), महोसधजातकं (स्या.§क.)] पञ्चमं.

५४३. भूरिदत्तजातकं (६)

७८४.

‘‘यं किञ्चि रतनं अत्थि, धतरट्ठनिवेसने;

सब्बानि ते उपयन्तु, धीतरं देहि राजिनो’’.

७८५.

‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचनं;

तं विवाहं असंयुत्तं, कथं अम्हे करोमसे’’.

७८६.

‘‘जीवितं नून ते चत्तं, रट्ठं वा मनुजाधिप;

न हि नागे कुपितम्हि, चिरं जीवन्ति तादिसा.

७८७.

‘‘यो त्वं देव मनुस्सोसि, इद्धिमन्तं अनिद्धिमा;

वरुणस्स नियं पुत्तं, यामुनं अतिमञ्ञसि’’.

७८८.

‘‘नातिमञ्ञामि राजानं, धतरट्ठं यसस्सिनं;

धतरट्ठो हि नागानं, बहूनमपि इस्सरो.

७८९.

‘‘अहि महानुभावोपि, न मे धीतरमारहो;

खत्तियो च विदेहानं, अभिजाता समुद्दजा’’.

७९०.

‘‘कम्बलस्सतरा उट्ठेन्तु, सब्बे नागे निवेदय;

बाराणसिं पवज्जन्तु, मा च कञ्चि [किञ्चि (सी. पी. क.)] विहेठयुं’’.

७९१.

‘‘निवेसनेसु सोब्भेसु, रथिया चच्चरेसु च;

रुक्खग्गेसु च लम्बन्तु, वितता तोरणेसु च.

७९२.

‘‘अहम्पि सब्बसेतेन, महता सुमहं पुरं;

परिक्खिपिस्सं भोगेहि, कासीनं जनयं भयं’’.

७९३.

तस्स तं वचनं सुत्वा, उरगानेकवण्णिनो;

बाराणसिं पवज्जिंसु, न च कञ्चि विहेठयुं.

७९४.

निवेसनेसु सोब्भेसु, रथिया चच्चरेसु च;

रुक्खग्गेसु च लम्बिंसु, वितता तोरणेसु च.

७९५.

तेसु दिस्वान लम्बन्ते, पुथू कन्दिंसु नारियो;

नागे सोण्डिकते दिस्वा, पस्ससन्ते मुहुं मुहुं.

७९६.

बाराणसी पब्यधिता, आतुरा समपज्जथ;

बाहा पग्गय्ह पक्कन्दुं, ‘‘धीतरं देहि राजिनो’’.

७९७.

‘‘पुप्फाभिहारस्स वनस्स मज्झे, को लोहितक्खो विततन्तरंसो;

का कम्बुकायूरधरा सुवत्था, तिट्ठन्ति नारियो दस वन्दमाना.

७९८.

‘‘को त्वं ब्रहाबाहु वनस्स मज्झे, विरोचसि घतसित्तोव अग्गि;

महेसक्खो अञ्ञतरोसि यक्खो, उदाहु नागोसि महानुभावो’’.

७९९.

‘‘नागोहमस्मि इद्धिमा, तेजस्सी [तेजसी (सी. स्या. पी. क.)] दुरतिक्कमो;

डंसेय्यं तेजसा कुद्धो, फीतं जनपदं अपि.

८००.

‘‘समुद्दजा हि मे माता, धतरट्ठो च मे पिता;

सुदस्सनकनिट्ठोस्मि, भूरिदत्तोति मं विदू’’.

८०१.

‘‘यं गम्भीरं सदावट्टं, रहदं भिस्मं पेक्खसि;

एस दिब्यो ममावासो, अनेकसतपोरिसो.

८०२.

‘‘मयूरकोञ्चाभिरुदं, नीलोदं वनमज्झतो;

यमुनं पविस मा भीतो, खेमं वत्तवतं [वत्तवतिं (स्या. क.)] सिवं’’.

८०३.

‘‘तत्थ पत्तो सानुचरो, सह पुत्तेन ब्राह्मण;

पूजितो मय्हं कामेहि, सुखं ब्राह्मण वच्छसि’’.

८०४.

‘‘समा समन्तपरितो, पहूततगरा [बहुका तग्गरा (सी. स्या. पी.)] मही;

इन्दगोपकसञ्छन्ना, सोभति हरितुत्तमा.

८०५.

‘‘रम्मानि वनचेत्यानि, रम्मा हंसूपकूजिता;

ओपुप्फापद्मा तिट्ठन्ति, पोक्खरञ्ञो [पोक्खरञ्ञा (स्या. पी.)] सुनिम्मिता.

८०६.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

सहस्सथम्भा पासादा, पूरा कञ्ञाहि जोतरे.

८०७.

‘‘विमानं उपपन्नोसि, दिब्यं पुञ्ञेहि अत्तनो;

असम्बाधं सिवं रम्मं, अच्चन्तसुखसंहितं.

८०८.

‘‘मञ्ञे सहस्सनेत्तस्स, विमानं नाभिकङ्खसि;

इद्धी हि त्यायं विपुला, सक्कस्सेव जुतीमतो’’.

८०९.

‘‘मनसापि न पत्तब्बो, आनुभावो जुतीमतो;

परिचारयमानानं, सइन्दानं [इन्दानं (स्या. क.)] वसवत्तिनं’’.

८१०.

‘‘तं विमानं अभिज्झाय, अमरानं सुखेसिनं;

उपोसथं उपवसन्तो, सेमि वम्मिकमुद्धनि’’.

८११.

‘‘अहञ्च मिगमेसानो, सपुत्तो पाविसिं वनं;

तं मं मतं वा जीवं वा, नाभिवेदेन्ति ञातका.

८१२.

‘‘आमन्तये भूरिदत्तं, कासिपुत्तं यसस्सिनं;

तया नो समनुञ्ञाता, अपि पस्सेमु ञातके’’.

८१३.

‘‘एसो हि वत मे छन्दो, यं वसेसि ममन्तिके;

न हि एतादिसा कामा, सुलभा होन्ति मानुसे.

८१४.

‘‘सचे त्वं निच्छसे वत्थुं, मम कामेहि पूजितो;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके’’.

८१५.

‘‘धारयिमं मणिं दिब्यं, पसुं पुत्ते च विन्दति;

अरोगो सुखितो होति [होहि (स्या.)], गच्छेवादाय ब्राह्मण’’.

८१६.

‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;

पब्बजिस्सामि जिण्णोस्मि, न कामे अभिपत्थये’’.

८१७.

‘‘ब्रह्मचरियस्स चे भङ्गो, होति भोगेहि कारियं;

अविकम्पमानो एय्यासि, बहुं दस्सामि ते धनं’’.

८१८.

‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;

पुनपि आगमिस्सामि, सचे अत्थो भविस्सति’’.

८१९.

‘‘इदं वत्वा भूरिदत्तो, पेसेसि चतुरो जने;

एथ गच्छथ उट्ठेथ, खिप्पं पापेथ ब्राह्मणं.

८२०.

तस्स तं वचनं सुत्वा, उट्ठाय चतुरो जना;

पेसिता भूरिदत्तेन, खिप्पं पापेसु ब्राह्मणं.

८२१.

‘‘मणिं पग्गय्ह मङ्गल्यं, साधुवित्तं [साधुचित्तं (पी.)] मनोरमं;

सेलं ब्यञ्जनसम्पन्नं, को इमं मणिमज्झगा’’.

८२२.

‘‘लोहितक्खसहस्साहि, समन्ता परिवारितं;

अज्ज कालं पथं [पदं (सी. पी.)] गच्छं, अज्झगाहं मणिं इमं’’.

८२३.

‘‘सुपचिण्णो अयं सेलो, अच्चितो महितो [मानितो (क.)] सदा;

सुधारितो सुनिक्खित्तो, सब्बत्थमभिसाधये.

८२४.

‘‘उपचारविपन्नस्स, निक्खेपे धारणाय वा;

अयं सेलो विनासाय, परिचिण्णो अयोनिसो.

८२५.

‘‘न इमं अकुसलो [कुसलं (क.)] दिब्यं, मणिं धारेतुमारहो;

पटिपज्ज सतं निक्खं, देहिमं रतनं मम’’.

८२६.

‘‘न च म्यायं मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;

सेलो ब्यञ्जनसम्पन्नो, नेव केय्यो मणी मम’’.

८२७.

‘‘नो चे तया मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;

अथ केन मणी केय्यो, तं मे अक्खाहि पुच्छितो’’.

८२८.

‘‘यो मे संसे महानागं, तेजस्सिं दुरतिक्कमं;

तस्स दज्जं इमं सेलं, जलन्तमिव तेजसा’’.

८२९.

‘‘को नु ब्राह्मणवण्णेन, सुपण्णो पततं वरो;

नागं जिगीसमन्वेसि, अन्वेसं भक्खमत्तनो.

८३०.

‘‘नाहं दिजाधिपो होमि, न दिट्ठो गरुळो मया;

आसीविसेन वित्तोति [वित्तोस्मि (स्या. क.)], वज्जो ब्राह्मण मं विदू’’.

८३१.

‘‘किं नु तुय्हं बलं अत्थि, किं सिप्पं विज्जते तव;

किस्मिं वा त्वं परत्थद्धो, उरगं नापचायसि’’.

८३२.

‘‘आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;

सुपण्णो कोसियस्सक्खा, विसविज्जं अनुत्तरं.

८३३.

‘‘तं भावितत्तञ्ञतरं, सम्मन्तं पब्बतन्तरे;

सक्कच्चं तं उपट्ठासिं, रत्तिन्दिवमतन्दितो.

८३४.

‘‘सो तदा परिचिण्णो मे, वत्तवा ब्रह्मचरियवा;

दिब्बं पातुकरी मन्तं, कामसा भगवा मम.

८३५.

‘‘त्याहं मन्ते परत्थद्धो, नाहं भायामि भोगिनं;

आचरियो विसघातानं, अलम्पानोति [आलम्बानोति (सी. पी.), आलम्बायनोति (स्या.)] मं विदू’’.

८३६.

‘‘गण्हामसे मणिं तात, सोमदत्त विजानहि;

मा दण्डेन सिरिं पत्तं, कामसा पजहिम्हसे’’.

८३७.

‘‘सकं निवेसनं पत्तं, यो तं ब्राह्मण पूजयि;

एवं कल्याणकारिस्स, किं मोहा दुब्भिमिच्छसि’’.

८३८.

‘‘सचे त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति [भूरिदत्तं पदिस्ससि (क.)];

तमेव गन्त्वा याचस्सु, बहुं दस्सति ते धनं’’.

८३९.

‘‘हत्थगतं पत्तगतं, निकिण्णं खादितुं वरं;

मा नो सन्दिट्ठिको अत्थो, सोमदत्त उपच्चगा’’.

८४०.

‘‘पच्चति निरये घोरे, महिस्समपि विवरति [महिस्समव दीयति (सी. पी.), महिमस्स विन्द्रीयति (स्या.)];

मित्तदुब्भी हितच्चागी, जीवरेवापि सुस्सति [जीवरे चापि सुस्सरे (सी. पी.)].

८४१.

‘‘सचे त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति;

मञ्ञे अत्तकतं वेरं, नचिरं वेदयिस्ससि’’.

८४२.

‘‘महायञ्ञं यजित्वान, एवं सुज्झन्ति ब्राह्मणा;

महायञ्ञं यजिस्साम, एवं मोक्खाम पापका’’.

८४३.

‘‘हन्द दानि अपायामि, नाहं अज्ज तया सह;

पदम्पेकं [पदमेकं (स्या. क.)] न गच्छेय्यं, एवं किब्बिसकारिना’’.

८४४.

‘‘इदं वत्वान पितरं, सोमदत्तो बहुस्सुतो;

उज्झापेत्वान भूतानि, तम्हा ठाना अपक्कमि.

८४५.

‘‘गण्हाहेतं महानागं, आहरेतं मणिं मम;

इन्दगोपकवण्णाभो, यस्स लोहितको सिरो.

८४६.

‘‘कप्पासपिचुरासीव, एसो कायो पदिस्सति [काय’स्स दिस्सति (सी. पी.)];

वम्मिकग्गगतो सेति, तं त्वं गण्हाहि ब्राह्मण’’.

८४७.

‘‘अथोसधेहि दिब्बेहि, जप्पं मन्तपदानि च;

एवं तं असक्खि सत्थुं [सट्ठुं (सी. पी.), युट्ठुं (स्या.), सुत्तुं (क.)], कत्वा परित्तमत्तनो’’.

८४८.

‘‘ममं दिस्वान आयन्तं, सब्बकामसमिद्धिनं;

इन्द्रियानि अहट्ठानि, सावं [सामं (सी. पी.)] जातं मुखं तव.

८४९.

‘‘पद्मं यथा हत्थगतं, पाणिना परिमद्दितं;

सावं जातं [यन्तं (क.)] मुखं तुय्हं, ममं दिस्वान एदिसं.

८५०.

‘‘कच्चि नु ते नाभिससि [ते नाभिसयि (सी.), ते नाभिस्ससि (स्या.)], कच्चि ते अत्थि वेदना;

येन सावं मुखं तुय्हं, ममं दिस्वान आगतं’’.

८५१.

‘‘सुपिनं तात अद्दक्खिं, इतो मासं अधोगतं;

दक्खिणं विय मे बाहुं, छेत्वा रुहिरमक्खितं;

पुरिसो आदाय पक्कामि, मम रोदन्तिया सति.

८५२.

‘‘यतोहं [यतो तं (सी.)] सुपिनमद्दक्खिं, सुदस्सन विजानहि;

ततो दिवा वा रत्तिं वा, सुखं मे नोपलब्भति’’.

८५३.

‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], कञ्ञा रुचिरविग्गहा;

हेमजालपटिच्छन्ना, भूरिदत्तो न दिस्सति.

८५४.

‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], नेत्तिंसवरधारिनो;

कणिकाराव सम्फुल्ला, भूरिदत्तो न दिस्सति.

८५५.

‘‘हन्द दानि गमिस्साम, भूरिदत्तनिवेसनं;

धम्मट्ठं सीलसम्पन्नं, पस्साम तव भातरं’’.

८५६.

‘‘तञ्च दिस्वान आयन्तिं, भूरिदत्तस्स मातरं;

बाहा पग्गय्ह पक्कन्दुं, भूरिदत्तस्स नारियो.

८५७.

‘‘पुत्तं तेय्ये न जानाम, इतो मासं अधोगतं;

मतं वा यदि वा जीवं, भूरिदत्तं यसस्सिनं’’.

८५८.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती [इमिस्सा गाथायानन्तरे सी. पी. पोत्थकेसु – ‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं; तेन तेन पधाविस्स, पियपुत्तं अपस्सती’’ति इति अयम्पि गाथा आगता].

८५९.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.

८६०.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनोदके;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.

८६१.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवं झायामि सोकेन, भूरिदत्तं अपस्सती’’.

८६२.

‘‘सालाव सम्पमथिता [सम्पमद्दिता (स्या. क.)], मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, भूरिदत्तनिवेसने’’.

८६३.

‘‘इदं सुत्वान निग्घोसं, भूरिदत्तनिवेसने;

अरिट्ठो च सुभोगो [सुभगो (सी. पी.)] च, पधाविंसु अनन्तरा [उपधाविंसु अनन्तरा (सी. पी.)].

८६४.

‘‘अम्म अस्सास मा सोचि, एवंधम्मा हि पाणिनो;

चवन्ति उपपज्जन्ति, एसस्स परिणामिता’’.

८६५.

‘‘अहम्पि तात जानामि, एवंधम्मा हि पाणिनो;

सोकेन च परेतस्मि, भूरिदत्तं अपस्सती.

८६६.

‘‘अज्ज चे मे इमं रत्तिं, सुदस्सन विजानहि;

भूरिदत्तं अपस्सन्ती, मञ्ञे हिस्सामि जीवितं’’.

८६७.

‘‘अम्म अस्सास मा सोचि, आनयिस्साम भातरं;

दिसोदिसं गमिस्साम, भातुपरियेसनं चरं.

८६८.

‘‘पब्बते गिरिदुग्गेसु, गामेसु निगमेसु च;

ओरेन सत्तरत्तस्स [ओरेन दसरत्तस्स (सी. पी.)], भातरं पस्स आगतं’’.

८६९.

‘‘हत्था पमुत्तो उरगो, पादे ते निपती भुसं;

कच्चि नु तं डंसी तात [कच्चि तं नु डसी तात (सी.), कच्चि नु डंसितो तात (स्या.), कच्चितानुडसी तात (पी.)], मा भायि सुखितो भव’’.

८७०.

‘‘नेव मय्हं अयं नागो, अलं दुक्खाय कायचि;

यावतत्थि अहिग्गाहो, मया भिय्यो न विज्जति’’.

८७१.

‘‘को नु ब्राह्मणवण्णेन, दित्तो [दत्तो (सी. स्या. पी.)] परिसमागतो;

अव्हायन्तु सुयुद्धेन, सुणन्तु परिसा मम’’.

८७२.

‘‘त्वं मं नागेन आलम्प, अहं मण्डूकछापिया;

होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.

८७३.

‘‘अहञ्हि वसुमा अड्ढो, त्वं दलिद्दोसि माणव;

को नु ते पाटिभोगत्थि, उपजूतञ्च किं सिया.

८७४.

‘‘उपजूतञ्च मे अस्स, पाटिभोगो च तादिसो;

होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.

८७५.

‘‘सुणोहि मे महाराज, वचनं भद्दमत्थु ते;

पञ्चन्नं मे सहस्सानं, पाटिभोगो हि कित्तिम’’.

८७६.

‘‘पेत्तिकं वा इणं होति, यं वा होति सयंकतं;

किं त्वं एवं बहुं मय्हं, धनं याचसि ब्राह्मण’’.

८७७.

‘‘अलम्पानो हि नागेन, ममं अभिजिगीसति [अभिजिगिंसति (सी. स्या. पी.)];

अहं मण्डूकछापिया, डंसयिस्सामि ब्राह्मणं.

८७८.

‘‘तं त्वं दट्ठुं महाराज, अज्ज रट्ठाभिवड्ढन;

खत्तसङ्घपरिब्यूळ्हो, निय्याहि अहिदस्सनं’’ [अभिदस्सनं (सी. पी.)].

८७९.

‘‘नेव तं अतिमञ्ञामि, सिप्पवादेन माणव;

अतिमत्तोसि सिप्पेन, उरगं नापचायसि’’.

८८०.

‘‘अहम्पि नातिमञ्ञामि, सिप्पवादेन ब्राह्मण;

अविसेन च नागेन, भुसं वञ्चयसे जनं.

८८१.

‘‘एवं चेतं जनो जञ्ञा, यथा जानामि तं अहं;

न त्वं लभसि आलम्प, भुसमुट्ठिं [थुसमुट्ठिं (स्या.), सत्तुमुट्ठिं (सी. पी.)] कुतो धनं’’.

८८२.

‘‘खराजिनो जटी दुम्मी [रुम्मी (सी. स्या. पी.)], दित्तो परिसमागतो;

यो त्वं एवं गतं नागं, अविसो अतिमञ्ञसि.

८८३.

‘‘आसज्ज खो नं जञ्ञासि, पुण्णं उग्गस्स तेजसो;

मञ्ञे तं भस्मरासिंव, खिप्पमेसो करिस्सति’’.

८८४.

‘‘सिया विसं सिलुत्तस्स, देड्डुभस्स सिलाभुनो;

नेव लोहितसीसस्स, विसं नागस्स विज्जति’’.

८८५.

‘‘सुतमेतं अरहतं, सञ्ञतानं तपस्सिनं;

इध दानानि दत्वान, सग्गं गच्छन्ति दायका;

जीवन्तो देहि दानानि, यदि ते अत्थि दातवे.

८८६.

‘‘अयं नागो महिद्धिको, तेजस्सी दुरतिक्कमो;

तेन तं डंसयिस्सामि, सो तं भस्मं करिस्सति’’.

८८७.

‘‘मयापेतं सुतं सम्म, सञ्ञतानं तपस्सिनं;

इध दानानि दत्वान, सग्गं गच्छन्ति दायका;

त्वमेव देहि जीवन्तो, यदि ते अत्थि दातवे.

८८८.

‘‘अयं अजमुखी [अच्चिमुखी (सी. स्या. पी.)] नाम, पुण्णा उग्गस्स तेजसो;

ताय तं डंसयिस्सामि, सा तं भस्मं करिस्सति’’.

८८९.

‘‘या धीता धतरट्ठस्स, वेमाता भगिनी मम;

सा तं डंसत्वजमुखी [सा दिस्सतु अच्चिमुखी (सी. पी.)], पुण्णा उग्गस्स तेजसो’’.

८९०.

‘‘छमायं चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;

तिणलतानि ओसध्यो, उस्सुस्सेय्युं असंसयं.

८९१.

‘‘उद्धं चे पातयिस्सामि, ब्रह्मदत्त विजानहि;

सत्त वस्सानियं देवो, न वस्से न हिमं पते.

८९२.

‘‘उदके चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;

यावन्तोदकजा [यावता ओदका (सी.), यावता उदकजा (पी.)] पाणा, मरेय्युं मच्छकच्छपा’’.

८९३.

‘‘लोक्यं सजन्तं उदकं, पयागस्मिं पतिट्ठितं;

कोमं अज्झोहरी भूतो, ओगाळ्हं यमुनं नदिं’’.

८९४.

‘‘यदेस लोकाधिपती यसस्सी, बाराणसिं पक्रिय [पकिरपरी (सी. पी.), पकिरहरी (स्या.)] समन्ततो;

तस्साह पुत्तो उरगूसभस्स, सुभोगोति मं ब्राह्मण वेदयन्ति’’.

८९५.

‘‘सचे हि पुत्तो उरगूसभस्स, कासिस्स [कंसस्स (सी. पी.)] रञ्ञो अमराधिपस्स;

महेसक्खो अञ्ञतरो पिता ते, मच्चेसु माता पन ते अतुल्या;

न तादिसो अरहति ब्राह्मणस्स, दासम्पि ओहारितुं [ओहातुं (सी. पी.)] महानुभावो’’.

८९६.

‘‘रुक्खं निस्साय विज्झित्थो, एणेय्यं पातुमागतं;

सो विद्धो दूरमचरि [दूर’मसरा (सी. पी.)], सरवेगेन सीघवा [सेखवा (सी. पी.), पेक्खवा (स्या. क.)].

८९७.

‘‘तं त्वं पतितमद्दक्खि, अरञ्ञस्मिं ब्रहावने;

समं सकाजमादाय, सायं निग्रोधुपागमि.

८९८.

‘‘सुकसाळिकसङ्घुट्ठं, पिङ्गलं [पिङ्गियं (सी. स्या. पी.)] सन्थतायुतं;

कोकिलाभिरुदं रम्मं, धुवं हरितसद्दलं.

८९९.

‘‘तत्थ ते सो पातुरहु, इद्धिया यससा जलं;

महानुभावो भाता मे, कञ्ञाहि परिवारितो.

९००.

‘‘सो तेन परिचिण्णो त्वं, सब्बकामेहि तप्पितो;

अदुट्ठस्स तुवं दुब्भि, तं ते वेरं इधागतं.

९०१.

‘‘खिप्पं गीवं पसारेहि, न ते दस्सामि जीवितं;

भातु परिसरं वेरं, छेदयिस्सामि ते सिरं’’.

९०२.

‘‘अज्झायको याचयोगी, आहुतग्गि च ब्राह्मणो;

एतेहि तीहि ठानेहि, अवज्झो होति [भवति (सी. स्या. पी.)] ब्राह्मणो’’.

९०३.

‘‘यं पूरं धतरट्ठस्स, ओगाळ्हं यमुनं नदिं;

जोतते सब्बसोवण्णं, गिरिमाहच्च यामुनं.

९०४.

‘‘तत्थ ते पुरिसब्यग्घा, सोदरिया मम भातरो;

यथा ते तत्थ वक्खन्ति, तथा हेस्ससि ब्राह्मण’’.

९०५.

‘‘अनित्तरा इत्तरसम्पयुत्ता, यञ्ञा च वेदा च सुभोगलोके;

तदग्गरय्हञ्हि विनिन्दमानो, जहाति वित्तञ्च सतञ्च धम्मं.

९०६.

‘‘अज्झेनमरिया पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;

उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु’’.

९०७.

‘‘धाता विधाता वरुणो कुवेरो, सोमो यमो चन्दिमा वायु सूरियो;

एतेपि यञ्ञं पुथुसो यजित्वा, अज्झायकानं अथो सब्बकामे.

९०८.

‘‘विकासिता चापसतानि पञ्च, यो अज्जुनो बलवा भीमसेनो;

सहस्सबाहु असमो पथब्या, सोपि तदा मादहि जातवेदं’’.

९०९.

‘‘यो ब्राह्मणे भोजयि दीघरत्तं, अन्नेन पानेन यथानुभावं;

पसन्नचित्तो अनुमोदमानो, सुभोग देवञ्ञतरो अहोसि’’.

९१०.

‘‘महासनं देवमनोमवण्णं, यो सप्पिना असक्खि भोजेतुमग्गिं [जेतुमग्गिं (सी. पी.)];

स यञ्ञतन्तं वरतो यजित्वा, दिब्बं गतिं मुचलिन्दज्झगच्छि’’.

९११.

‘‘महानुभावो वस्ससहस्सजीवी, यो पब्बजी दस्सनेय्यो उळारो;

हित्वा अपरियन्तरट्ठं [रथं (सी. पी.)] ससेनं, राजा दुदीपोपि जगाम [दुदीपोपज्झगामि (स्या.)] सग्गं’’.

९१२.

‘‘यो सागरन्तं सागरो विजित्वा, यूपं सुभं सोण्णमयं [सोवण्णमयं (स्या. क.)] उळारं;

उस्सेसि वेस्सानरमादहानो, सुभोग देवञ्ञतरो अहोसि.

९१३.

‘‘यस्सानुभावेन सुभोग गङ्गा, पवत्तथ [पवत्तति (स्या. क.)] दधिसन्निसिन्नं [दधिसन्न (सी. पी.)] समुद्दं;

सलोमपादो परिचरियमग्गिं, अङ्गो सहस्सक्खपुरज्झगच्छि’’.

९१४.

‘‘महिद्धिको देववरो यसस्सी, सेनापति तिदिवे वासवस्स;

सो सोमयागेन मलं विहन्त्वा, सुभोग देवञ्ञतरो अहोसि’’.

९१५.

‘‘अकारयि लोकमिमं परञ्च, भागीरथिं हिमवन्तञ्च गिज्झं [गिज्झं (स्या. क.), विञ्झं (?)];

यो इद्धिमा देववरो यसस्सी, सोपि तदा आदहि जातवेदं.

९१६.

‘‘मालागिरी हिमवा यो च गिज्झो [विज्झो (क.), विज्झा (स्या.)], सुदस्सनो निसभो कुवेरु [काकनेरु (सी. पी.), काकवेरु (स्या.)];

एते च अञ्ञे च नगा महन्ता, चित्या कता यञ्ञकरेहि माहु’’.

९१७.

‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु [तिचाह (सी. पी.), ति चाहु (क.)];

तीरे समुद्दस्सुदकं सजन्तं [सिञ्चन्तं (क.)], सागरोज्झोहरि तेनपेय्यो.

९१८.

‘‘आयागवत्थूनि पुथू पथब्या, संविज्जन्ति ब्राह्मणा वासवस्स;

पुरिमं दिसं पच्छिमं दक्खिणुत्तरं, संविज्जमाना जनयन्ति वेदं’’.

९१९.

‘‘कली हि धीरान कटं मगानं, भवन्ति वेदज्झगतानरिट्ठ;

मरीचिधम्मं असमेक्खितत्ता, मायागुणा नातिवहन्ति पञ्ञं.

९२०.

‘‘वेदा न ताणाय भवन्ति दस्स, मित्तद्दुनो भूनहुनो नरस्स;

न तायते परिचिण्णो च अग्गि, दोसन्तरं मच्चमनरियकम्मं.

९२१.

‘‘सब्बञ्च मच्चा सधनं सभोगं [सधना सभोगा (सी. स्या. पी. क.)], आदीपितं दारु तिणेन मिस्सं;

दहं न तप्पे [न तप्पे अग्गि (क.)] असमत्थतेजो, को तं सुभिक्खं द्विरसञ्ञु कयिरा [दिरसञ्ञ कुरिया (सी.), दिरसञ्ञु कुरिया (पी.)].

९२२.

‘‘यथापि खीरं विपरिणामधम्मं, दधि भवित्वा नवनीतम्पि होति;

एवम्पि अग्गि विपरिणामधम्मो, तेजो समोरोहती योगयुत्तो.

९२३.

‘‘न दिस्सती अग्गिमनुप्पविट्ठो, सुक्खेसु कट्ठेसु नवेसु चापि;

नामत्थमानो [नामन्थमानो (सी. पी.)] अरणीनरेन, नाकम्मुना जायति जातवेदो.

९२४.

‘‘सचे हि अग्गि अन्तरतो वसेय्य, सुक्खेसु कट्ठेसु नवेसु चापि;

सब्बानि सुस्सेय्यु वनानि लोके, सुक्खानि कट्ठानि च पज्जलेय्युं.

९२५.

‘‘करोति चे दारुतिणेन पुञ्ञं, भोजं नरो धूमसिखिं पतापवं;

अङ्गारिका लोणकरा च सूदा, सरीरदाहापि करेय्यु पुञ्ञं.

९२६.

‘‘अथ चे हि एते न करोन्ति पुञ्ञं, अज्झेनमग्गिं इध तप्पयित्वा;

न कोचि लोकस्मिं करोति पुञ्ञं, भोजं नरो धूमसिखिं पतापवं.

९२७.

‘‘कथञ्हि लोकापचितो समानो, अमनुञ्ञगन्धं बहूनं अकन्तं;

यदेव मच्चा परिवज्जयन्ति, तदप्पसत्थं द्विरसञ्ञु भुञ्जे.

९२८.

‘‘सिखिम्पि देवेसु वदन्ति हेके, आपं मिलक्खू [मिलक्खा (सी. पी.)] पन देवमाहु;

सब्बेव एते वितथं भणन्ति [गण्हन्ति (क.)], अग्गी न देवञ्ञतरो न चापो.

९२९.

‘‘अनिन्द्रियबद्धमसञ्ञकायं [निरिन्द्रियं अन्तं असञ्ञकायं (सी. पी.), अनिद्रियं सन्तमसञ्ञकायं (स्या.)], वेस्सानरं कम्मकरं पजानं;

परिचरिय मग्गिं सुगतिं कथं वजे, पापानि कम्मानि पकुब्बमानो [पकूब्बमानो (स्या. क.)].

९३०.

‘‘सब्बाभिभू ताहुध जीविकत्था, अग्गिस्स ब्रह्मा परिचारकोति;

सब्बानुभावी च वसी किमत्थं, अनिम्मितो निम्मितं वन्दितस्स.

९३१.

‘‘हस्सं अनिज्झानखमं अतच्छं, सक्कारहेतु पकिरिंसु पुब्बे;

ते लाभसक्कारे अपातुभोन्ते, सन्धापिता [सन्थम्भिता (सी. पी.), सन्धाभिता (स्या.), सन्तापिता (क.)] जन्तुभि सन्तिधम्मं.

९३२.

‘‘अज्झेनमरिया पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;

उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु.

९३३.

‘‘एतञ्च सच्चं वचनं भवेय्य, यथा इदं भासितं ब्राह्मणेहि;

नाखत्तियो जातु लभेथ रज्जं, नाब्राह्मणो मन्तपदानि सिक्खे;

नाञ्ञत्र वेस्सेहि कसिं करेय्य, सुद्दो न मुच्चे परपेसनाय [परपेस्सिताय (सी. पी.)].

९३४.

‘‘यस्मा च एतं वचनं अभूतं, मुसाविमे ओदरिया भणन्ति;

तदप्पपञ्ञा अभिसद्दहन्ति, पस्सन्ति तं पण्डिता अत्तनाव.

९३५.

‘‘खत्या हि वेस्सानं [खत्ता न वेस्सा न (सी. पी.)] बलिं हरन्ति, आदाय सत्थानि चरन्ति ब्राह्मणा;

तं तादिसं सङ्खुभितं पभिन्नं, कस्मा ब्रह्मा नुज्जु करोति लोकं.

९३६.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती [ब्रह्मपहू भूतपती (स्या.)] पजानं;

किं सब्बलोकं विदही अलक्खिं, किं सब्बलोकं न सुखिं अकासि.

९३७.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;

माया मुसावज्जमदेन [मुसावञ्चनपदेन (क.)] चापि, लोकं अधम्मेन किमत्थमकारि [किमत्थ’कासि (सी. पी.), किमत्थकारी (स्या.)].

९३८.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;

अधम्मिको भूतपती अरिट्ठ, धम्मे सति यो विदही अधम्मं.

९३९.

‘‘कीटा पटङ्गा उरगा च भेका [भिङ्गा (स्या.)], हन्त्वा किमी सुज्झति मक्खिका च;

एतेपि धम्मा अनरियरूपा, कम्बोजकानं वितथा बहूनं.

९४०.

‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;

भोवादि भोवादिन मारयेय्युं [मारभेय्युं (क.)], ये चापि तेसं अभिसद्दहेय्युं.

९४१.

‘‘नेव मिगा न पसू नोपि गावो, आयाचन्ति अत्तवधाय केचि;

विप्फन्दमाने इध जीविकत्था, यञ्ञेसु पाणे पसुमारभन्ति [माहरन्ति (सी. स्या. पी.)].

९४२.

‘‘यूपुस्सने [यूपस्स ते (सी.), यूपस्स ने (पी.)] पसुबन्धे च बाला, चित्तेहि वण्णेहि मुखं नयन्ति;

अयं ते यूपो कामदुहो परत्थ, भविस्सति सस्सतो सम्पराये.

९४३.

‘‘सचे च यूपे मणिसङ्खमुत्तं, धञ्ञं धनं रजतं जातरूपं;

सुक्खेसु कट्ठेसु नवेसु चापि, सचे दुहे तिदिवे सब्बकामे;

तेविज्जसङ्घाव पुथू यजेय्युं, अब्राह्मणं [न ब्राह्मणा (सी. स्या.)] कञ्चि न याजयेय्युं.

९४४.

‘‘कुतो च यूपे मणिसङ्खमुत्तं, धञ्ञं धनं रजतं जातरूपं;

सुक्खेसु कट्ठेसु नवेसु चापि, कुतो दुहे तिदिवे सब्बकामे.

९४५.

‘‘सठा च लुद्दा च पलुद्धबाला [उपलद्धबाला (सी. पी.)], चित्तेहि वण्णेहि मुखं नयन्ति;

आदाय अग्गिं मम देहि वित्तं, ततो सुखी होहिसि सब्बकामे.

९४६.

‘‘तमग्गिहुत्तं सरणं पविस्स, चित्तेहि वण्णेहि मुखं नयन्ति;

ओरोपयित्वा केसमस्सुं नखञ्च, वेदेहि वित्तं अतिगाळ्हयन्ति [अतिगाळयन्ति (सी. पी.)].

९४७.

‘‘काका उलूकंव रहो लभित्वा, एकं समानं बहुका समेच्च;

अन्नानि भुत्वा कुहका कुहित्वा, मुण्डं करित्वा यञ्ञपथोस्सजन्ति.

९४८.

‘‘एवञ्हि सो वञ्चितो ब्राह्मणेहि, एको समानो बहुका [बहुही (सी.)] समेच्च;

ते योगयोगेन विलुम्पमाना, दिट्ठं अदिट्ठेन धनं हरन्ति.

९४९.

‘‘अकासिया राजूहिवानुसिट्ठा, तदस्स आदाय धनं हरन्ति;

ते तादिसा चोरसमा असन्ता, वज्झा न हञ्ञन्ति अरिट्ठ लोके.

९५०.

‘‘इन्दस्स बाहारसि दक्खिणाति, यञ्ञेसु छिन्दन्ति पलासयट्ठिं;

तं चेपि सच्चं मघवा छिन्नबाहु, केनस्स इन्दो असुरे जिनाति.

९५१.

‘‘तञ्चेव तुच्छं मघवा समङ्गी, हन्ता अवज्झो परमो स देवो [सुदेवो (स्या. क.)];

मन्ता इमे ब्राह्मणा तुच्छरूपा, सन्दिट्ठिका वञ्चना एस लोके.

९५२.

‘‘मालागिरि हिमवा यो च गिज्झो, सुदस्सनो निसभो कुवेरु;

एते च अञ्ञे च नगा महन्ता, चित्या कता यञ्ञकरेहि माहु.

९५३.

‘‘यथापकारानि हि इट्ठकानि, चित्या कता यञ्ञकरेहि माहु;

न पब्बता होन्ति तथापकारा, अञ्ञा दिसा अचला तिट्ठसेला.

९५४.

‘‘न इट्ठका होन्ति सिला चिरेन [चिरेनपि (सी. पी.)], न तत्थ सञ्जायति अयो न लोहं;

यञ्ञञ्च एतं परिवण्णयन्ता, चित्या कता यञ्ञकरेहि माहु.

९५५.

‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु;

तीरे समुद्दस्सुदकं सजन्तं, तं सागरोज्झोहरि तेनपेय्यो.

९५६.

‘‘परोसहस्सम्पि समन्तवेदे, मन्तूपपन्ने नदियो वहन्ति;

न तेन ब्यापन्नरसूदका न, कस्मा समुद्दो अतुलो अपेय्यो.

९५७.

‘‘ये केचि कूपा इध जीवलोके, लोणूदका कूपखणेहि खाता;

न ब्राह्मणज्झोहरणेन [ब्राह्मणज्झोहरि तेन (क.)] तेसु, आपो अपेय्यो द्विरसञ्ञु माहु.

९५८.

‘‘पुरे पुरत्था का कस्स भरिया, मनो मनुस्सं अजनेसि पुब्बे;

तेनापि धम्मेन न कोचि हीनो, एवम्पि वोस्सग्गविभङ्गमाहु [वोस्सग्गविभागमाहु (सी.)].

९५९.

‘‘चण्डालपुत्तोपि अधिच्च वेदे, भासेय्य मन्ते कुसलो मतीमा [मुतीमा (सी. पी.)];

न तस्स मुद्धापि फलेय्य सत्तधा, मन्ता इमे अत्तवधाय कता [कत्त (सी. पी.)].

९६०.

‘‘वाचाकता गिद्धिकता [गिद्धिगता (क.)] गहीता, दुम्मोचया कब्यपथानुपन्ना;

बालान चित्तं विसमे निविट्ठं, तदप्पपञ्ञा अभिसद्दहन्ति.

९६१.

‘‘सीहस्स ब्यग्घस्स च दीपिनो च, न विज्जती पोरिसियंबलेन;

मनुस्सभावो च गवंव पेक्खो, जाती हि तेसं असमा समाना [समानं (स्या. क.)].

९६२.

‘‘सचे च राजा पथविं विजित्वा, सजीववा अस्सवपारिसज्जो;

सयमेव सो सत्तुसङ्घं विजेय्य, तस्सप्पजा निच्चसुखी [निच्चसुखा (पी.)] भवेय्य.

९६३.

‘‘खत्तियमन्ता च तयो च वेदा, अत्थेन एते समका भवन्ति;

तेसञ्च अत्थं अविनिच्छिनित्वा, न बुज्झती ओघपथंव छन्नं.

९६४.

‘‘खत्तियमन्ता च तयो च वेदा, अत्थेन एते समका भवन्ति;

लाभो अलाभो अयसो यसो च, सब्बेव तेसं चतुन्नञ्च [सब्बे ते सब्बेसं चतुन्न (सी. पी.)] धम्मा.

९६५.

‘‘यथापि इब्भा धनधञ्ञहेतु, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या;

तेविज्जसङ्घा च तथेव अज्ज, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या.

९६६.

‘‘इब्भेहि ये ते [एते (सी. स्या. पी.)] समका भवन्ति, निच्चुस्सुका कामगुणेसु युत्ता;

कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या, तदप्पपञ्ञा द्विरसञ्ञुरा ते’’.

९६७.

‘‘कस्स भेरी मुदिङ्गा च, सङ्खापणवदिन्दिमा;

पुरतो पटिपन्नानि, हासयन्ता रथेसभं.

९६८.

‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;

युवा कलापसन्नद्धो, को एति सिरिया जलं.

९६९.

‘‘उक्कामुखपहट्ठंव, खदिरङ्गारसन्निभं;

मुखञ्च रुचिरा भाति, को एति सिरिया जलं.

९७०.

‘‘कस्स जम्बोनदं छत्तं, ससलाकं मनोरमं;

आदिच्चरंसावरणं, को एति सिरिया जलं.

९७१.

‘‘कस्स अङ्गं [अङ्कं (सी. पी.)] परिग्गय्ह, वाळबीजनिमुत्तमं;

उभतो वरपुञ्ञस्स [चरते वरपञ्ञस्स (सी. पी.)], मुद्धनि उपरूपरि.

९७२.

‘‘कस्स पेखुणहत्थानि, चित्रानि च मुदूनि च;

कञ्चनमणिदण्डानि [तपञ्ञमणिदण्डानि (सी. पी.), सुवण्णमणिदण्डानि (स्या. क.)], चरन्ति दुभतो मुखं.

९७३.

‘‘खदिरङ्गारवण्णाभा, उक्कामुखपहंसिता;

कस्सेते कुण्डला वग्गू, सोभन्ति दुभतो मुखं.

९७४.

‘‘कस्स वातेन छुपिता, निद्धन्ता मुदुकाळका [मुदुकाळकं (सी.), मुदु काळिका (स्या.)];

सोभयन्ति नलाटन्तं, नभा विज्जुरिवुग्गता.

९७५.

‘‘कस्स एतानि अक्खीनि, आयतानि पुथूनि च;

को सोभति विसालक्खो, कस्सेतं उण्णजं मुखं.

९७६.

‘‘कस्सेते लपनजाता [लपनजा सुद्धा (सी. पी.)], सुद्धा सङ्खवरूपमा;

भासमानस्स सोभन्ति, दन्ता कुप्पिलसादिसा.

९७७.

‘‘कस्स लाखारससमा, हत्थपादा सुखेधिता;

को सो बिम्बोट्ठसम्पन्नो, दिवा सूरियोव भासति.

९७८.

‘‘हिमच्चये हिमवति [हेमवतो (सी. स्या. पी.)], महासालोव पुप्फितो;

को सो ओदातपावारो, जयं इन्दोव सोभति.

९७९.

‘‘सुवण्णपीळकाकिण्णं, मणिदण्डविचित्तकं;

को सो परिसमोगय्ह, ईसं खग्गं पमुञ्चति [ईसो खग्गंव मुञ्चति (सी. पी.), भन्ते खग्गं पमुञ्चति (स्या.)].

९८०.

‘‘सुवण्णविकता चित्ता, सुकता चित्तसिब्बना [सिब्बिनी (स्या. क.)];

को सो ओमुञ्चते पादा, नमो कत्वा महेसिनो’’.

९८१.

‘‘धतरट्ठा हि ते नागा, इद्धिमन्तो यसस्सिनो;

समुद्दजाय उप्पन्ना, नागा एते महिद्धिका’’ति.

भूरिदत्तजातकं छट्ठं.

५४४. चन्दकुमारजातकं (७)

९८२.

‘‘राजासि लुद्दकम्मो, एकराजा पुप्फवतीया;

सो पुच्छि ब्रह्मबन्धुं, खण्डहालं पुरोहितं मूळ्हं.

९८३.

‘सग्गान मग्गमाचिक्ख [सग्गमग्गमाचिक्ख (सी. पी.)], त्वंसि ब्राह्मण धम्मविनयकुसलो;

यथा इतो वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.

९८४.

‘अतिदानं ददित्वान, अवज्झे देव घातेत्वा;

एवं वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.

९८५.

‘किं पन तं अतिदानं, के च अवज्झा इमस्मि लोकस्मिं;

एतञ्च खो नो अक्खाहि, यजिस्सामि ददामि [यजिस्साम ददाम (सी. पी.)] दानानि’.

९८६.

‘पुत्तेहि देव यजितब्बं, महेसीहि नेगमेहि च;

उसभेहि आजानियेहि चतूहि, सब्बचतुक्केन देव यजितब्बं’’’.

९८७.

‘‘तं सुत्वा अन्तेपुरे, कुमारा महेसियो च हञ्ञन्तु;

एको अहोसि निग्घोसो, भिस्मा अच्चुग्गतो सद्दो’’.

९८८.

‘‘गच्छथ वदेथ कुमारे, चन्दं सूरियञ्च भद्दसेनञ्च;

सूरञ्च वामगोत्तञ्च, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.

९८९.

‘‘कुमारियोपि वदेथ, उपसेनं [उपसेनिं (सी.), उपसेणिं (पी.)] कोकिलञ्च मुदितञ्च;

नन्दञ्चापि कुमारिं, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.

९९०.

‘‘विजयम्पि मय्हं महेसिं, एरावतिं [एकपतिं (पी.), एरापतिं (क.)] केसिनिं सुनन्दञ्च;

लक्खणवरूपपन्ना, पचुरा किर होथ यञ्ञत्थाय.

९९१.

‘‘गहपतयो च वदेथ, पुण्णमुखं भद्दियं सिङ्गालञ्च;

वड्ढञ्चापि गहपतिं, पचुरा किर होथ यञ्ञत्थाय’’.

९९२.

‘‘ते तत्थ गहपतयो, अवोचिसुं समागता पुत्तदारपरिकिण्णा;

सब्बेव सिखिनो देव करोहि, अथ वा नो दासे सावेहि’’.

९९३.

‘‘अभयंकरम्पि मे हत्थिं, नाळागिरिं अच्चुग्गतं वरुणदन्तं [नाळागिरिं अच्चुतं वरुणदन्तं (सी.), राजगिरिं अच्चुतवरुणदन्तं (पी.)];

आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.

९९४.

‘‘अस्सरतनम्पि [अस्सतरम्पि (सी. पी.), अस्सरतनम्पि मे (स्या.)] केसिं, सुरामुखं पुण्णकं विनतकञ्च;

आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.

९९५.

‘‘उसभम्पि [उसभम्पि मे (स्या.)] यूथपतिं अनोजं, निसभं गवम्पतिं तेपि मय्हं आनेथ;

समूह [समुपा (सी. पी.), सम्मुखा (स्या.)] करोन्तु सब्बं, यजिस्सामि ददामि दानानि.

९९६.

‘‘सब्बं [सब्बम्पि (स्या.)] पटियादेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;

आणापेथ च कुमारे [आणापेथ चन्दकुमारे (स्या. क.)], अभिरमन्तु इमं रत्तिं.

९९७.

‘‘सब्बं [सब्बम्पि (स्या.)] उपट्ठपेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;

वदेथ दानि कुमारे, अज्ज खो [वो (पी.)] पच्छिमा रत्ति’’.

९९८.

‘‘तंतं माता अवच, रोदन्ती आगन्त्वा विमानतो;

यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.

९९९.

‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;

पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.

१०००.

‘‘मा तं [मा (सी. पी.)] पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;

निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.

१००१.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं’’;

एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.

१००२.

‘‘आचरियानं वचना, घातेस्सं चन्दञ्च सूरियञ्च;

पुत्तेहि यञ्ञं [पुत्तेहि (सी. स्या. पी.)] यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.

१००३.

‘‘तंतं पितापि अवच, वसवत्ती ओरसं सकं पुत्तं;

यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.

१००४.

‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;

पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.

१००५.

‘‘मा तं पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;

निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.

१००६.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;

एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.

१००७.

‘‘आचरियानं वचना, घातेस्सं चन्दञ्च सूरियञ्च;

पुत्तेहि यञ्ञं यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.

१००८.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;

पुत्तपरिवुतो तुवं, रट्ठं जनपदञ्च पालेहि’’.

१००९.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०१०.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०११.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

१०१२.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स [इदं पदं सी. पी. पोत्थकेसु नत्थि];

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम’’.

१०१३.

‘‘दुक्खं खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;

मुञ्चेथ [मुञ्चथ (सी. पी.)] दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०१४.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०१५.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०१६.

‘‘अथ किस्स जनो [च नो (सी. स्या. पी.)] पुब्बे, सोत्थानं ब्राह्मणे अवाचेसि;

अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.

१०१७.

‘‘पुब्बेव नो दहरकाले [दहरके समाने (सी. पी.)], न हनेसि [न मारेसि (सी. पी.)] न घातेसि;

दहरम्हा योब्बनं पत्ता, अदूसका तात हञ्ञाम.

१०१८.

‘‘हत्थिगते अस्सगते, सन्नद्धे पस्स नो महाराज;

युद्धे वा युज्झमाने वा, न हि मादिसा सूरा होन्ति यञ्ञत्थाय.

१०१९.

‘‘पच्चन्ते वापि कुपिते, अटवीसु वा मादिसे नियोजेन्ति;

अथ नो अकारणस्मा, अभूमियं तात हञ्ञाम.

१०२०.

‘‘यापि हि ता सकुणियो, वसन्ति तिणघरानि कत्वान;

तासम्पि पिया पुत्ता, अथ नो त्वं देव घातेसि.

१०२१.

‘‘मा तस्स सद्दहेसि, न मं खण्डहालो घातेय्य;

ममञ्हि सो घातेत्वान, अनन्तरा तम्पि देव घातेय्य.

१०२२.

‘‘गामवरं निगमवरं ददन्ति, भोगम्पिस्स महाराज;

अथग्गपिण्डिकापि, कुले कुले हेते भुञ्जन्ति.

१०२३.

‘‘तेसम्पि तादिसानं, इच्छन्ति दुब्भितुं महाराज;

येभुय्येन एते, अकतञ्ञुनो ब्राह्मणा देव.

१०२४.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०२५.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०२६.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

१०२७.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम’’.

१०२८.

‘‘दुक्खं खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;

मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०२९.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०३०.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०३१.

‘‘यदि किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;

ब्राह्मणो ताव यजतु, पच्छापि यजसि तुवं राजा.

१०३२.

‘‘यदि किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;

एस्वेव खण्डहालो, यजतं सकेहि पुत्तेहि.

१०३३.

‘‘एवं जानन्तो खण्डहालो, किं पुत्तके न घातेसि;

सब्बञ्च ञातिजनं, अत्तानञ्च न घातेसि.

१०३४.

‘‘सब्बे वजन्ति निरयं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं.

१०३५.

[अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति] ‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;

भोवादि भोवादिन मारयेय्युं, ये चापि तेसं अभिसद्दहेय्युं’’ [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].

१०३६.

‘‘कथञ्च किर पुत्तकामायो, गहपतयो घरणियो च;

नगरम्हि न उपरवन्ति राजानं, मा घातयि ओरसं पुत्तं.

१०३७.

‘‘कथञ्च किर पुत्तकामायो, गहपतयो घरणियो च;

नगरम्हि न उपरवन्ति राजानं, मा घातयि अत्रजं पुत्तं.

१०३८.

‘‘रञ्ञो चम्हि अत्थकामो, हितो च सब्बजनपदस्स [सब्बदा जनपदस्स (सी. पी.)];

न कोचि अस्स पटिघं, मया जानपदो न पवेदेति’’.

१०३९.

‘‘गच्छथ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;

मा घातेथ कुमारे, अदूसके सीहसङ्कासे.

१०४०.

‘‘गच्छथ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;

मा घातेथ कुमारे, अपेक्खिते सब्बलोकस्स’’.

१०४१.

‘‘यं नूनाहं जायेय्यं, रथकारकुलेसु वा;

पुक्कुसकुलेसु वा वेस्सेसु वा जायेय्यं;

न हज्ज मं राज यञ्ञे [यञ्ञत्थाय (सी. पी.)] घातेय्य’’.

१०४२.

‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;

पादेसु निपतथ, अपराधाहं न पस्सामि.

१०४३.

‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;

पादेसु निपतथ, किन्ते भन्ते मयं अदूसेम’’.

१०४४.

‘‘कपणा [कपणं (सी. पी.)] विलपति सेला, दिस्वान भातरे [भातरो (सी. स्या. पी. क.)] उपनीतत्ते;

यञ्ञो किर मे उक्खिपितो, तातेन सग्गकामेन’’.

१०४५.

‘‘आवत्ति परिवत्ति च, वसुलो सम्मुखा रञ्ञो;

मा नो पितरं अवधि, दहरम्हा योब्बनं पत्ता’’.

१०४६.

‘‘एसो ते वसुल पिता, समेहि पितरा सह;

दुक्खं खो मे जनयसि, विलपन्तो अन्तेपुरस्मिं;

मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०४७.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०४८.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०४९.

‘‘सब्बरतनस्स यञ्ञो उपक्खटो, एकराज तव पटियत्तो;

अभिनिक्खमस्सु देव, सग्गं गतो त्वं पमोदिस्ससि’’.

१०५०.

‘‘दहरा सत्तसता एता, चन्दकुमारस्स भरियायो;

केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].

१०५१.

‘‘अपरा पन सोकेन, निक्खन्ता नन्दने विय देवा;

केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु’’ [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].

१०५२.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

१०५३.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.

१०५४.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, जनस्स कत्वा हदयसोकं.

१०५५.

‘‘मंसरसभोजना न्हापकसुन्हापिता [नहापकसुनहाता (पी.)], कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

१०५६.

[इमा द्वे गाथा नत्थि पी पोत्थके] ‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.

१०५७.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, जनस्स कत्वा हदयसोकं [इमा द्वे गाथा नत्थि पी पोत्थके].

१०५८.

‘‘यस्सु पुब्बे हत्थिवरधुरगते, हत्थीहि [हत्थिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०५९.

‘‘यस्सु पुब्बे अस्सवरधुरगते, अस्सेहि [अस्सका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०६०.

‘‘यस्सु पुब्बे रथवरधुरगते, रथेहि [रथिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०६१.

‘‘येहिस्सु पुब्बे नीयिंसु [निय्यंसु (सी. पी.)], तपनीयकप्पनेहि तुरङ्गेहि;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति’’.

१०६२.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु [उय्यस्सु (स्या. क.)] पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि पुत्तेहि.

१०६३.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि कञ्ञाहि.

१०६४.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि महेसीहि.

१०६५.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि गहपतीहि.

१०६६.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बे पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि हत्थीहि.

१०६७.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि अस्सेहि.

१०६८.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि उसभेहि.

१०६९.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो सब्बचतुक्केन’’.

१०७०.

‘‘अयमस्स पासादो, इदं अन्तेपुरं सुरमणीयं [सोवण्णो पुप्फमल्यविकिण्णो (क.)];

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७१.

‘‘इदमस्स कूटागारं, सोवण्णं पुप्फमल्यविकिण्णं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७२.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७३.

‘‘इदमस्स असोकवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७४.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७५.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७६.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७७.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना पदुमपुण्डरीकेहि;

नावा च सोवण्णविकता, पुप्फवल्लिया [पुप्फावलिया (सी. पी.)] चित्ता सुरमणीया;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता’’.

१०७८.

‘‘इदमस्स हत्थिरतनं, एरावणो गजो बली दन्ती;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७९.

‘‘इदमस्स अस्सरतनं, एकखूरो [एकखूरो वेगो (स्या.)] अस्सो;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०८०.

‘‘अयमस्स अस्सरथो, साळिय [साळिय विय (स्या.)] निग्घोसो सुभो रतनविचित्तो;

यत्थस्सु अय्यपुत्ता, सोभिंसु नन्दने विय देवा;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०८१.

‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि [चन्दनमरकतगत्तेहि (सी. पी.)];

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि पुत्तेहि.

१०८२.

‘‘कथं नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि कञ्ञाहि.

१०८३.

‘‘कथं नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि महेसीहि.

१०८४.

‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि गहपतीहि.

१०८५.

‘‘यथा होन्ति गामनिगमा, सुञ्ञा अमनुस्सका ब्रहारञ्ञा;

तथा हेस्सति पुप्फवतिया, यिट्ठेसु चन्दसूरियेसु’’.

१०८६.

‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च [पंसुनाव (स्या. क.)] परिकिण्णा;

सचे चन्दवरं [चन्दकुमारं (स्या.)] हन्ति, पाणा मे देव रुज्झन्ति [निरुज्झन्ति (सी.), भिज्जन्ति (स्या.)].

१०८७.

‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च परिकिण्णा;

सचे सूरियवरं हन्ति, पाणा मे देव रुज्झन्ति’’.

१०८८.

‘‘किं नु मा न रमापेय्युं, अञ्ञमञ्ञं पियंवदा;

घट्टिका उपरिक्खी च, पोक्खरणी च भारिका [घट्टिया ओपरक्खी च पोक्खरक्खी च नायिका (सी.) घट्टिया ओपरक्खी च पोक्खरक्खी च गायिका (पी.)];

चन्दसूरियेसु नच्चन्तियो, समा तासं न विज्जति’’.

१०८९.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु [पटिमुच्चतु (क.)] खण्डहाल तव माता;

यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.

१०९०.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव माता;

यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.

१०९१.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;

यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.

१०९२.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;

यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.

१०९३.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;

यो घातेसि कुमारे, अदूसके सीहसङ्कासे.

१०९४.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;

यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स.

१०९५.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;

यो घातेसि कुमारे, अदूसके सीहसङ्कासे.

१०९६.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;

यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स’’.

१०९७.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०९८.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०९९.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

११००.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम.

११०१.

‘‘दिब्बं देव उपयाचन्ति, पुत्तत्थिकापि दलिद्दा;

पटिभानानिपि हित्वा, पुत्ते न लभन्ति एकच्चा.

११०२.

‘‘आसीसिकानि [अस्सासकानि (सी. पी.), आसासकानि (स्या.)] करोन्ति, पुत्ता नो जायन्तु ततो पपुत्ता [पुत्ता (सी. पी.)];

अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.

११०३.

‘‘उपयाचितकेन पुत्तं लभन्ति, मा तात नो अघातेसि;

मा किच्छालद्धकेहि पुत्तेहि, यजित्थो इमं यञ्ञं.

११०४.

‘‘उपयाचितकेन पुत्तं लभन्ति, मा तात नो अघातेसि;

मा कपणलद्धकेहि पुत्तेहि, अम्माय नो विप्पवासेसि’’.

११०५.

‘‘बहुदुक्खा [बहुदुक्खं (स्या. क.)] पोसिय चन्दं, अम्म तुवं जीयसे पुत्तं;

वन्दामि खो ते पादे, लभतं तातो परलोकं.

११०६.

‘‘हन्द च मं उपगुय्ह, पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं [विप्पवासं (क.)], यञ्ञत्थाय एकराजस्स.

११०७.

‘‘हन्द च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं, मातु कत्वा हदयसोकं.

११०८.

हन्द च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं, जनस्स कत्वा हदयसोकं’’.

११०९.

‘‘हन्द च पदुमपत्तानं, मोळिं बन्धस्सु गोतमिपुत्त;

चम्पकदलमिस्सायो [चम्पकदलिवीतिमिस्सायो (सी. पी.), चम्पकदलिमिस्सायो (क.)], एसा ते पोराणिका पकति.

१११०.

‘‘हन्द च विलेपनं ते, पच्छिमकं चन्दनं विलिम्पस्सु;

येहि च सुविलित्तो, सोभसि राजपरिसायं.

११११.

‘‘हन्द च मुदुकानि वत्थानि, पच्छिमकं कासिकं निवासेहि;

येहि च सुनिवत्थो, सोभसि राजपरिसायं.

१११२.

‘‘मुत्तामणिकनकविभूसितानि, गण्हस्सु हत्थाभरणानि;

येहि च हत्थाभरणेहि, सोभसि राजपरिसायं’’.

१११३.

‘‘न हि नूनायं रट्ठपालो, भूमिपति जनपदस्स दायादो;

लोकिस्सरो महन्तो, पुत्ते स्नेहं जनयति’’.

१११४.

‘‘मय्हम्पि पिया पुत्ता, अत्ता च पियो तुम्हे च भरियायो;

सग्गञ्च पत्थयानो [पत्थयमानो (स्या. क.)], तेनाहं घातयिस्सामि’’.

१११५.

‘‘मं पठमं घातेहि, मा मे हदयं दुक्खं फालेसि;

अलङ्कतो [अनलङ्कतो (क.)] सुन्दरको, पुत्तो देव तव सुखुमालो.

१११६.

‘‘हन्दय्य मं हनस्सु, परलोके [सलोका (सी. स्या. क.)] चन्दकेन [चन्दियेन (सी. पी. क.)] हेस्सामि;

पुञ्ञं करस्सु विपुलं, विचराम उभोपि परलोके’’.

१११७.

‘‘मा त्वं चन्दे रुच्चि मरणं [इदं पदं नत्थि सी. पी. पोत्थकेसु], बहुका तव देवरा विसालक्खि;

ते तं रमयिस्सन्ति, यिट्ठस्मिं गोतमिपुत्ते’’.

१११८.

‘‘एवं वुत्ते चन्दा अत्तानं, हन्ति हत्थतलकेहि’’;

‘‘अलमेत्थ [अलमत्थु (सी. पी.)] जीवितेन, पिस्सामि [पायामि (सी. पी.)] विसं मरिस्सामि.

१११९.

‘‘न हि नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि ओरसे पुत्ते.

११२०.

‘‘न हि नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि अत्रजे पुत्ते.

११२१.

‘‘इमे तेपि मय्हं पुत्ता, गुणिनो कायूरधारिनो राज;

तेहिपि यजस्सु यञ्ञं, अथ मुञ्चतु [मुच्चतु (पी. क.)] गोतमिपुत्ते.

११२२.

‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;

मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.

११२३.

‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;

मा जेट्ठपुत्तमवधि, अपेक्खितं सब्बलोकस्स’’.

११२४.

‘‘बहुका तव दिन्नाभरणा, उच्चावचा सुभणितम्हि;

मुत्तामणिवेळुरिया, एतं ते पच्छिमकं दानं’’.

११२५.

‘‘येसं पुब्बे खन्धेसु, फुल्ला मालागुणा विवत्तिंसु;

तेसज्जपि सुनिसितो [पितनिसितो (सी. पी.)], नेत्तिंसो विवत्तिस्सति खन्धेसु.

११२६.

‘‘येसं पुब्बे खन्धेसु, चित्ता मालागुणा विवत्तिंसु;

तेसज्जपि सुनिसितो, नेत्तिंसो विवत्तिस्सति खन्धेसु.

११२७.

‘‘अचिरं [अचिरा (सी. स्या. पी.)] वत नेत्तिंसो, विवत्तिस्सति राजपुत्तानं खन्धेसु;

अथ मम हदयं न फलति, ताव दळ्हबन्धञ्च मे आसि.

११२८.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

११२९.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.

११३०.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, जनस्स कत्वा हदयसोकं.

११३१.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

११३२.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.

११३३.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, जनस्स कत्वा हदयसोकं’’.

११३४.

‘‘सब्बस्मिं उपक्खटस्मिं, निसीदिते चन्दस्मिं [चन्दियस्मिं (सी. पी.), चन्दसूरियस्मिं (स्या.)] यञ्ञत्थाय;

पञ्चालराजधीता पञ्जलिका, सब्बपरिसाय समनुपरियायि [सब्बपरिसमनुपरियासि (सी. पी.), सब्बपरिसन्तरमनुपरियासि (स्या.)].

११३५.

‘‘येन सच्चेन खण्डहालो, पापकम्मं करोति दुम्मेधो;

एतेन सच्चवज्जेन, समङ्गिनी सामिकेन होमि.

११३६.

‘‘ये इधत्थि अमनुस्सा, यानि च यक्खभूतभब्यानि;

करोन्तु मे वेय्यावटिकं, समङ्गिनी सामिकेन होमि.

११३७.

‘‘या देवता इधागता, यानि च यक्खभूतभब्यानि;

सरणेसिनिं अनाथं तायथ मं, याचामहं पतिमाहं अजेयं’’ [अजिय्यं (सी.)].

११३८.

‘‘तं सुत्वा अमनुस्सो, अयोकूटं परिब्भमेत्वान;

भयमस्स जनयन्तो, राजानं इदमवोच.

११३९.

‘‘बुज्झस्सु खो राजकलि, मा ताहं [मा तेहं (स्या.)] मत्थकं निताळेसिं [नितालेमि (सी. पी.), निप्फालेसिं (क.)];

मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.

११४०.

‘‘को ते दिट्ठो राजकलि, पुत्तभरियायो हञ्ञमानायो [हञ्ञमाना (क.)];

सेट्ठि च गहपतयो, अदूसका सग्गकामा हि.

११४१.

‘‘तं सुत्वा खण्डहालो, राजा च अब्भुतमिदं दिस्वान;

सब्बेसं बन्धनानि मोचेसुं, यथा तं अनुपघातं [अपापानं (सी. पी.)].

११४२.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

सब्बे एकेकलेड्डुकमदंसु, एस वधो खण्डहालस्स’’.

११४३.

‘‘सब्बे पविट्ठा [पतिंसु (सी.), पतित्वा (पी.)] निरयं, यथा तं पापकं करित्वान;

न हि पापकम्मं कत्वा, लब्भा सुगतिं इतो गन्तुं’’.

११४४.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता राजपरिसा [राजपुरिसा (स्या.)] च.

११४५.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता राजकञ्ञायो च.

११४६.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता देवपरिसा [देवपुरिसा (स्या.)] च.

११४७.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता देवकञ्ञायो च.

११४८.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता राजपरिसा [राजपुरिसा (स्या.)] च.

११४९.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता राजकञ्ञायो च.

११५०.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता देवपरिसा [देवपुरिसा (स्या.)] च.

११५१.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता देवकञ्ञायो च.

११५२.

‘‘सब्बेसु विप्पमुत्तेसु, बहू आनन्दिता अहुं [बहु आनन्दनो अहु वंसो (सी.), बहु आनन्दितो अहु वंसो (पी.)];

नन्दिं पवेसि नगरं [वादिंसु नन्दिपवेसनगरं (स्या.), नन्दिं पवेसि नगरे (क.)], बन्धना मोक्खो अघोसित्था’’ति.

चन्दकुमारजातकं [खण्डहालजातकं (सी. पी.)] सत्तमं.

५४५. महानारदकस्सपजातकं (८)

११५३.

‘‘अहु राजा विदेहानं, अङ्गति [अङ्गाति (सी.) एवमुपरिपि] नाम खत्तियो;

पहूतयोग्गो धनिमा, अनन्तबलपोरिसो.

११५४.

सो च पन्नरसिं [पन्नरसे (स्या. क.)] रत्तिं, पुरिमयामे अनागते;

चातुमासा [चातुमस्स (सी. पी.)] कोमुदिया, अमच्चे सन्निपातयि.

११५५.

‘‘पण्डिते सुतसम्पन्ने, मितपुब्बे [मिहितपुब्बे (सी. पी.)] विचक्खणे;

विजयञ्च सुनामञ्च, सेनापतिं अलातकं.

११५६.

‘‘तमनुपुच्छि वेदेहो, ‘‘पच्चेकं ब्रूथ सं रुचिं;

चातुमासा कोमुदज्ज, जुण्हं ब्यपहतं [ब्यपगतं (सी. पी.)] तमं;

कायज्ज रतिया रत्तिं, विहरेमु इमं उतुं’’.

११५७.

‘‘ततो सेनापति रञ्ञो, अलातो एतदब्रवि;

‘‘हट्ठं योग्गं बलं सब्बं, सेनं सन्नाहयामसे.

११५८.

‘‘निय्याम देव युद्धाय, अनन्तबलपोरिसा;

ये ते वसं न आयन्ति, वसं उपनयामसे [उपनिय्यामसे (क.)];

एसा मय्हं सका दिट्ठि, अजितं ओजिनामसे.

११५९.

अलातस्स वचो सुत्वा, सुनामो एतदब्रवि;

‘‘सब्बे तुय्हं महाराज, अमित्ता वसमागता.

११६०.

‘‘निक्खित्तसत्था पच्चत्था, निवातमनुवत्तरे;

उत्तमो उस्सवो अज्ज, न युद्धं मम रुच्चति.

११६१.

‘‘अन्नपानञ्च खज्जञ्च, खिप्पं अभिहरन्तु ते;

रमस्सु देव कामेहि, नच्चगीते सुवादिते’’.

११६२.

सुनामस्स वचो सुत्वा, विजयो एतदब्रवि;

‘‘सब्बे कामा महाराज, निच्चं तव मुपट्ठिता.

११६३.

‘‘न हेते दुल्लभा देव, तव कामेहि मोदितुं;

सदापि कामा सुलभा, नेतं चित्तमतं [चित्तं मती (क.)] मम.

११६४.

‘‘समणं ब्राह्मणं वापि, उपासेमु बहुस्सुतं;

यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.

११६५.

विजयस्स वचो सुत्वा, राजा अङ्गति मब्रवि;

‘‘यथा विजयो भणति, मय्हम्पेतंव रुच्चति.

११६६.

‘‘समणं ब्राह्मणं वापि, उपासेमु बहुस्सुतं;

यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे.

११६७.

‘‘सब्बेव सन्ता करोथ मतिं, कं उपासेमु पण्डितं;

यो [को (सी. पी.)] नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.

११६८.

‘‘वेदेहस्स वचो सुत्वा, अलातो एतदब्रवि;

‘‘अत्थायं मिगदायस्मिं, अचेलो धीरसम्मतो.

११६९.

‘‘गुणो कस्सपगोत्तायं, सुतो चित्रकथी गणी;

तं देव [तदेव (क.)] पयिरुपासेमु [पयिरुपासय (सी. पी.)], सो नो कङ्खं विनेस्सति’’.

११७०.

‘‘अलातस्स वचो सुत्वा, राजा चोदेसि सारथिं;

‘‘मिगदायं गमिस्साम, युत्तं यानं इधानय’’.

११७१.

तस्स यानं अयोजेसुं, दन्तं रूपियपक्खरं [रूपियुपक्खरं (क.)];

सुक्कमट्ठपरिवारं, पण्डरं दोसिनामुखं.

११७२.

‘‘तत्रासुं कुमुदायुत्ता, चत्तारो सिन्धवा हया;

अनिलूपमसमुप्पाता [अनिलूपमसमुप्पादा (क.)], सुदन्ता सोण्णमालिनो.

११७३.

‘‘सेतच्छत्तं सेतरथो, सेतस्सा सेतबीजनी;

वेदेहो सहमच्चेहि, निय्यं चन्दोव सोभति.

११७४.

‘‘तमनुयायिंसु बहवो, इन्दिखग्गधरा [इन्दखग्गधरा (सी.), इट्ठिखग्गधरा (पी.)] बली;

अस्सपिट्ठिगता वीरा, नरा नरवराधिपं.

११७५.

सो मुहुत्तंव यायित्वा, याना ओरुय्ह खत्तियो;

वेदेहो सहमच्चेहि, पत्ती गुणमुपागमि.

११७६.

येपि तत्थ तदा आसुं, ब्राह्मणिब्भा समागता;

न ते अपनयी राजा, अकतं भूमिमागते.

११७७.

‘‘ततो सो मुदुका भिसिया, मुदुचित्तकसन्थते [मुदुचित्तकळन्दके (सी. पी.)];

मुदुपच्चत्थते राजा, एकमन्तं उपाविसि.

११७८.

‘‘निसज्ज राजा सम्मोदि, कथं सारणियं ततो;

‘‘कच्चि यापनियं भन्ते, वातानमवियग्गता [वातानमविसग्गता (सी. पी.), वातानमवियत्तता (स्या.)].

११७९.

‘‘कच्चि अकसिरा वुत्ति, लभसि [लब्भति (सी. पी.)] पिण्डयापनं [पिण्डियापनं (स्या. क.)];

अपाबाधो चसि कच्चि, चक्खुं न परिहायति’’.

११८०.

तं गुणो पटिसम्मोदि, वेदेहं विनये रतं;

‘‘यापनीयं महाराज, सब्बमेतं तदूभयं.

११८१.

‘‘कच्चि तुय्हम्पि वेदेह, पच्चन्ता न बलीयरे;

कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापिया’’ [सरीरस्सुपतापिका (सी. पी.), सरीरस्सुपतापना (?)].

११८२.

पटिसम्मोदितो राजा, ततो पुच्छि अनन्तरा;

अत्थं धम्मञ्च ञायञ्च, धम्मकामो रथेसभो.

११८३.

‘‘कथं धम्मं चरे मच्चो, मातापितूसु कस्सप;

कथं चरे आचरिये, पुत्तदारे कथं चरे.

११८४.

‘‘कथं चरेय्य वुड्ढेसु, कथं समणब्राह्मणे;

कथञ्च बलकायस्मिं, कथं जनपदे चरे.

११८५.

‘‘कथं धम्मं चरित्वान, मच्चा गच्छन्ति [पेच्च गच्छति (सी. स्या. पी.)] सुग्गतिं;

कथञ्चेके अधम्मट्ठा, पतन्ति निरयं अथो’’.

११८६.

‘‘वेदेहस्स वचो सुत्वा, कस्सपो एतदब्रवि;

‘‘‘सुणोहि मे महाराज, सच्चं अवितथं पदं.

११८७.

‘‘‘नत्थि धम्मचरितस्स [धम्मस्स चिण्णस्स (सी.)], फलं कल्याणपापकं;

नत्थि देव परो लोको, को ततो हि इधागतो.

११८८.

‘‘‘नत्थि देव पितरो वा, कुतो माता कुतो पिता;

नत्थि आचरियो नाम, अदन्तं को दमेस्सति.

११८९.

‘‘‘समतुल्यानि भूतानि, नत्थि जेट्ठापचायिका;

नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं;

नियतानि हि भूतानि, यथा गोटविसो तथा.

११९०.

‘‘‘लद्धेय्यं लभते मच्चो, तत्थ दानफलं कुतो;

नत्थि दानफलं देव, अवसो देववीरियो.

११९१.

‘‘‘बालेहि दानं पञ्ञत्तं, पण्डितेहि पटिच्छितं;

अवसा देन्ति धीरानं, बाला पण्डितमानिनो.

११९२.

‘‘‘सत्तिमे सस्सता काया, अच्छेज्जा अविकोपिनो;

तेजो पथवी आपो च, वायो सुखं दुखञ्चिमे;

जीवे च सत्तिमे काया, येसं छेत्ता न विज्जति.

११९३.

‘‘‘नत्थि हन्ता व छेत्ता वा, हञ्ञे येवापि [हञ्ञरे वापि (सी. स्या. पी.)] कोचि नं;

अन्तरेनेव कायानं, सत्थानि वीतिवत्तरे.

११९४.

‘‘‘यो चापि [योपायं (सी. पी.), यो चायं (स्या. क.)] सिरमादाय, परेसं निसितासिना;

न सो छिन्दति ते काये, तत्थ पापफलं कुतो.

११९५.

‘‘‘चुल्लासीतिमहाकप्पे, सब्बे सुज्झन्ति संसरं;

अनागते तम्हि काले, सञ्ञतोपि न सुज्झति.

११९६.

‘‘‘चरित्वापि बहुं भद्रं, नेव सुज्झन्तिनागते;

पापञ्चेपि बहुं कत्वा, तं खणं नातिवत्तरे.

११९७.

‘‘‘अनुपुब्बेन नो सुद्धि, कप्पानं चुल्लसीतिया;

नियतिं नातिवत्ताम, वेलन्तमिव सागरो’’’.

११९८.

कस्सपस्स वचो सुत्वा, अलातो एतदब्रवि;

‘‘यथा भदन्तो भणति, मय्हम्पेतंव रुच्चति.

११९९.

‘‘अहम्पि पुरिमं जातिं, सरे संसरितत्तनो;

पिङ्गलो नामहं आसिं, लुद्दो गोघातको पुरे.

१२००.

‘‘बाराणसियं फीतायं, बहुं पापं कतं मया;

बहू मया हता पाणा, महिंसा सूकरा अजा.

१२०१.

‘‘ततो चुतो इध जातो, इद्धे सेनापतीकुले;

नत्थि नून फलं पापं, योहं [पापे सोहं (सी. पी.)] न निरयं गतो.

१२०२.

अथेत्थ बीजको नाम, दासो आसि पटच्चरी [पळच्चरी (सी. पी.), पटज्जरी (क.)];

उपोसथं उपवसन्तो, गुणसन्तिकुपागमि.

१२०३.

कस्सपस्स वचो सुत्वा, अलातस्स च भासितं;

पस्ससन्तो मुहुं उण्हं, रुदं अस्सूनि वत्तयि.

१२०४.

तमनुपुच्छि वेदेहो, ‘‘किमत्थं सम्म रोदसि;

किं ते सुतं वा दिट्ठं वा, किं मं वेदेसि वेदनं’’.

१२०५.

वेदेहस्स वचो सुत्वा, बीजको एतदब्रवि;

‘‘नत्थि मे वेदना दुक्खा, महाराज सुणोहि मे.

१२०६.

‘‘अहम्पि पुरिमं जातिं, सरामि सुखमत्तनो;

साकेताहं पुरे आसिं, भावसेट्ठि गुणे रतो.

१२०७.

‘‘सम्मतो ब्राह्मणिब्भानं, संविभागरतो सुचि;

न चापि पापकं कम्मं, सरामि कतमत्तनो.

१२०८.

‘‘ततो चुताहं वेदेह, इध जातो दुरित्थिया;

गब्भम्हि कुम्भदासिया, यतो जातो सुदुग्गतो.

१२०९.

‘‘एवम्पि दुग्गतो सन्तो, समचरियं अधिट्ठितो;

उपड्ढभागं भत्तस्स, ददामि यो मे इच्छति.

१२१०.

‘‘चातुद्दसिं पञ्चदसिं, सदा उपवसामहं;

न चापि [न अहं (क.)] भूते हिंसामि, थेय्यञ्चापि विवज्जयिं.

१२११.

‘‘सब्बमेव हि नूनेतं, सुचिण्णं भवति निप्फलं;

निरत्थं मञ्ञिदं सीलं, अलातो भासती यथा.

१२१२.

‘‘कलिमेव नून गण्हामि, असिप्पो धुत्तको यथा;

कटं अलातो गण्हाति, कितवोसिक्खितो यथा.

१२१३.

‘‘द्वारं नप्पटिपस्सामि, येन गच्छामि सुग्गतिं;

तस्मा राज परोदामि, सुत्वा कस्सपभासितं’’.

१२१४.

बीजकस्स वचो सुत्वा, राजा अङ्गति मब्रवि;

‘‘नत्थि द्वारं सुगतिया, नियतिं [नियतं (स्या.)] कङ्ख बीजक.

१२१५.

‘‘सुखं वा यदि वा दुक्खं, नियतिया किर लब्भति;

संसारसुद्धि सब्बेसं, मा तुरित्थो [तुरितो (स्या.)] अनागते.

१२१६.

‘‘अहम्पि पुब्बे कल्याणो, ब्राह्मणिब्भेसु ब्यावटो [वावटो (क.)];

वोहारमनुसासन्तो, रतिहीनो तदन्तरा’’.

१२१७.

‘‘पुनपि भन्ते दक्खेमु, सङ्गति चे भविस्सति’’;

इदं वत्वान वेदेहो, पच्चगा सनिवेसनं.

१२१८.

ततो रत्या विवसाने, उपट्ठानम्हि अङ्गति;

अमच्चे सन्निपातेत्वा, इदं वचनमब्रवि.

१२१९.

‘‘चन्दके मे विमानस्मिं, सदा कामे विधेन्तु मे;

मा उपगच्छुं अत्थेसु, गुय्हप्पकासियेसु च.

१२२०.

‘‘विजयो च सुनामो च, सेनापति अलातको;

एते अत्थे निसीदन्तु, वोहारकुसला तयो’’.

१२२१.

इदं वत्वान वेदेहो, कामेव बहुमञ्ञथ;

न चापि ब्राह्मणिब्भेसु, अत्थे किस्मिञ्चि ब्यावटो.

१२२२.

ततो द्वेसत्तरत्तस्स, वेदेहस्सत्रजा पिया;

राजकञ्ञा रुचा [रुजा (सी. पी.) एवमुपरिपि] नाम, धातिमातरमब्रवि.

१२२३.

‘अलङ्करोथ मं खिप्पं, सखियो चालङ्करोन्तु [च करोन्तु (सी. पी.)] मे;

सुवे पन्नरसो दिब्यो, गच्छं इस्सरसन्तिके’ [पितुस्स सन्तिके (स्या.)].

१२२४.

तस्सा माल्यं अभिहरिंसु, चन्दनञ्च महारहं;

मणिसङ्खमुत्तारतनं, नानारत्ते च अम्बरे.

१२२५.

तञ्च सोवण्णये [सोण्णमये (क.)] पीठे, निसिन्नं बहुकित्थियो;

परिकिरिय पसोभिंसु [असोभिंसु (सी. स्या. पी.)], रुचं रुचिरवण्णिनिं.

१२२६.

सा च सखिमज्झगता, सब्बाभरणभूसिता;

सतेरता अब्भमिव, चन्दकं पाविसी रुचा.

१२२७.

उपसङ्कमित्वा वेदेहं, वन्दित्वा विनये रतं;

सुवण्णखचिते [सुवण्णविकते (सी. पी.)] पीठे, एकमन्तं उपाविसि’’.

१२२८.

तञ्च दिस्वान वेदेहो, अच्छरानंव सङ्गमं;

रुचं सखिमज्झगतं, इदं वचनमब्रवि.

१२२९.

‘‘कच्चि रमसि पासादे, अन्तोपोक्खरणिं पति;

कच्चि बहुविधं खज्जं, सदा अभिहरन्ति ते.

१२३०.

‘‘कच्चि बहुविधं माल्यं, ओचिनित्वा कुमारियो;

घरके करोथ पच्चेकं, खिड्डारतिरता मुहुं [अहु (स्या. क.)].

१२३१.

‘‘केन वा विकलं तुय्हं, किं खिप्पं आहरन्तु ते;

मनोकरस्सु कुड्डमुखी [कुट्टमुखी (सी. पी.)], अपि चन्दसमम्हिपि’’ [अपि चन्दसमम्पि ते (क.)].

१२३२.

वेदेहस्स वचो सुत्वा, रुचा पितरमब्रवि;

‘‘सब्बमेतं महाराज, लब्भतिस्सरसन्तिके.

१२३३.

‘‘सुवे पन्नरसो दिब्यो, सहस्सं आहरन्तु मे;

यथादिन्नञ्च दस्सामि, दानं सब्बवनीस्वहं’’ [सब्बवणीस्वहं (स्या. क.)].

१२३४.

रुचाय वचनं सुत्वा, राजा अङ्गति मब्रवि;

‘‘बहुं विनासितं वित्तं, निरत्थं अफलं तया.

१२३५.

‘‘उपोसथे वसं निच्चं, अन्नपानं न भुञ्जसि;

नियतेतं अभुत्तब्बं, नत्थि पुञ्ञं अभुञ्जतो’’.

१२३६.

‘‘बीजकोपि हि सुत्वान, तदा कस्सपभासितं;

पस्ससन्तो मुहुं उण्हं, रुदं अस्सूनि वत्तयि.

१२३७.

‘‘याव रुचे जीवमाना [जीवसिनो (सी. पी.)], मा भत्तमपनामयि;

नत्थि भद्दे परो लोको, किं निरत्थं विहञ्ञसि’’.

१२३८.

वेदेहस्स वचो सुत्वा, रुचा रुचिरवण्णिनी;

जानं पुब्बापरं धम्मं, पितरं एतदब्रवि.

१२३९.

‘‘सुतमेव पुरे आसि, सक्खि [पच्चक्खं (क.)] दिट्ठमिदं मया;

बालूपसेवी यो होति, बालोव समपज्जथ.

१२४०.

‘‘मूळ्हो हि मूळ्हमागम्म, भिय्यो मोहं निगच्छति;

पतिरूपं अलातेन, बीजकेन च मुय्हितुं.

१२४१.

‘‘त्वञ्च देवासि सप्पञ्ञो, धीरो अत्थस्स कोविदो;

कथं बालेहि सदिसं, हीनदिट्ठिं उपागमि.

१२४२.

‘‘सचेपि संसारपथेन सुज्झति, निरत्थिया पब्बज्जा गुणस्स;

कीटोव अग्गिं जलितं अपापतं, उपपज्जति मोहमूळ्हो [मोमुहो (सी. पी.)] नग्गभावं.

१२४३.

‘‘संसारसुद्धीति पुरे निविट्ठा, कम्मं विदूसेन्ति बहू अजानं [बहू पजा (क.)];

पुब्बे कली दुग्गहितोवअत्था [अत्थो (क.), दुग्गहितोव’नत्था (?)], दुम्मो च या बलिसा अम्बुजोव.

१२४४.

‘‘उपमं ते करिस्सामि, महाराज तवत्थिया;

उपमाय मिधेकच्चे, अत्थं जानन्ति पण्डिता.

१२४५.

‘‘वाणिजानं यथा नावा, अप्पमाणभरा [अप्पमाणहरा (पी.)] गरु;

अतिभारं समादाय, अण्णवे अवसीदति.

१२४६.

‘‘एवमेव नरो पापं, थोकं थोकम्पि आचिनं;

अतिभारं समादाय, निरये अवसीदति.

१२४७.

‘‘न ताव भारो परिपूरो, अलातस्स महीपति;

आचिनाति च तं पापं, येन गच्छति दुग्गतिं.

१२४८.

‘‘पुब्बेवस्स कतं पुञ्ञं, अलातस्स महीपति;

तस्सेव देव निस्सन्दो, यञ्चेसो लभते सुखं.

१२४९.

‘‘खीयते चस्स तं पुञ्ञं, तथा हि अगुणे रतो;

उजुमग्गं अवहाय [अपाहाय (सी.)], कुम्मग्गमनुधावति.

१२५०.

‘‘तुला यथा पग्गहिता, ओहिते तुलमण्डले;

उन्नमेति तुलासीसं, भारे ओरोपिते सति.

१२५१.

‘‘एवमेव नरो पुञ्ञं, थोकं थोकम्पि आचिनं;

सग्गातिमानो दासोव, बीजको सातवे [साधवे (क.)] रतो.

१२५२.

‘‘यमज्ज बीजको दासो, दुक्खं पस्सति अत्तनि;

पुब्बेवस्स [पुब्बे तस्स (सी. पी.)] कतं पापं, तमेसो पटिसेवति.

१२५३.

‘‘खीयते चस्स तं पापं, तथा हि विनये रतो;

कस्सपञ्च समापज्ज, मा हेवुप्पथमागमा.

१२५४.

‘‘यं यञ्हि राज भजति, सन्तं वा यदि वा असं;

सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.

१२५५.

‘‘यादिसं कुरुते मित्तं, यादिसं चूपसेवति;

सोपि तादिसको होति, सहवासो हि [सहवासोपि (क.)] तादिसो.

१२५६.

‘‘सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;

सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;

उपलेपभया [उपलिम्पभया (क.)] धीरो, नेव पापसखा सिया.

१२५७.

‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;

कुसापि पूति वायन्ति, एवं बालूपसेवना.

१२५८.

‘‘तगरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना.

१२५९.

‘‘तस्मा पत्तपुटस्सेव [फलपुटस्सेव (सी. पी.)], ञत्वा सम्पाकमत्तनो;

असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;

असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिं’’.

१२६०.

अहम्पि जातियो सत्त, सरे संसरितत्तनो;

अनागतापि सत्तेव, या गमिस्सं इतो चुता.

१२६१.

‘‘या मे सा सत्तमी जाति, अहु पुब्बे जनाधिप;

कम्मारपुत्तो मगधेसु, अहुं राजगहे पुरे.

१२६२.

‘‘पापं सहायमागम्म, बहुं पापं कतं मया;

परदारस्स हेठेन्तो, चरिम्हा अमरा विय.

१२६३.

‘‘तं कम्मं निहितं अट्ठा, भस्मच्छन्नोव पावको;

अथ अञ्ञेहि कम्मेहि, अजायिं वंसभूमियं.

१२६४.

‘‘कोसम्बियं सेट्ठिकुले, इद्धे फीते महद्धने;

एकपुत्तो महाराज, निच्चं सक्कतपूजितो.

१२६५.

‘‘तत्थ मित्तं असेविस्सं, सहायं सातवे रतं;

पण्डितं सुतसम्पन्नं, सो मं अत्थे निवेसयि.

१२६६.

‘‘चातुद्दसिं पञ्चदसिं, बहुं रत्तिं उपावसिं;

तं कम्मं निहितं अट्ठा, निधीव उदकन्तिके.

१२६७.

‘‘अथ पापान कम्मानं, यमेतं मगधे कतं;

फलं परियाग मं [परियाग तं (सी.), परियागतं (स्या. पी.)] पच्छा, भुत्वा दुट्ठविसं यथा.

१२६८.

‘‘ततो चुताहं वेदेह, रोरुवे निरये चिरं;

सकम्मुना अपच्चिस्सं, तं सरं न सुखं लभे.

१२६९.

‘‘बहुवस्सगणे तत्थ, खेपयित्वा बहुं दुखं;

भिन्नागते [भेण्णाकटे (सी. पी.)] अहुं राज, छगलो उद्धतप्फलो [छकलो उद्धितप्फलो (सी. पी.)].

१२७०.

‘‘सातपुत्ता मया वूळ्हा, पिट्ठिया च रथेन च;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७१.

‘‘ततो चुताहं वेदेह, कपि आसिं ब्रहावने;

निलुञ्चितफलो [निलिच्छितफलो (सी. पी.)] येव, यूथपेन पगब्भिना;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७२.

‘‘ततो चुताहं वेदेह, दस्सनेसु [दसण्णेसु (सी. पी.), दसन्नेसु (स्या.)] पसू अहुं;

निलुञ्चितो जवो भद्रो, योग्गं वूळ्हं चिरं मया;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७३.

‘‘ततो चुताहं वेदेह, वज्जीसु कुलमागमा;

नेवित्थी न पुमा आसिं, मनुस्सत्ते सुदुल्लभे;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७४.

‘‘ततो चुताहं वेदेह, अजायिं नन्दने वने;

भवने तावतिंसाहं, अच्छरा कामवण्णिनी [वरवण्णिनी (क.)].

१२७५.

‘‘विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला;

कुसला नच्चगीतस्स, सक्कस्स परिचारिका.

१२७६.

‘‘तत्थ ठिताहं वेदेह, सरामि जातियो इमा;

अनागतापि सत्तेव, या गमिस्सं इतो चुता.

१२७७.

‘‘परियागतं तं कुसलं, यं मे कोसम्बियं कतं;

देवे चेव मनुस्से च, सन्धाविस्सं इतो चुता.

१२७८.

‘‘सत्त जच्चो [जच्चा (स्या. पी.)] महाराज, निच्चं सक्कतपूजिता;

थीभावापि न मुच्चिस्सं, छट्ठा निगतियो [छट्ठा गतियो (स्या.)] इमा.

१२७९.

‘‘सत्तमी च गति देव, देवपुत्तो महिद्धिको;

पुमा देवो भविस्सामि [भविस्सति (क.)], देवकायस्मिमुत्तमो.

१२८०.

‘‘अज्जापि सन्तानमयं, मालं गन्थेन्ति नन्दने;

देवपुत्तो जवो नाम, यो मे मालं पटिच्छति.

१२८१.

‘‘मुहुत्तो विय सो दिब्यो, इध वस्सानि सोळस;

रत्तिन्दिवो च सो दिब्यो, मानुसिं सरदोसतं.

१२८२.

‘‘इति कम्मानि अन्वेन्ति, असङ्खेय्यापि जातियो;

कल्याणं यदि वा पापं, न हि कम्मं विनस्सति [पनस्सति (सी. पी.)].

१२८३.

‘‘यो इच्छे पुरिसो होतुं, जातिं जातिं [जातिजातिं (सी. पी.)] पुनप्पुनं;

परदारं विवज्जेय्य, धोतपादोव कद्दमं.

१२८४.

‘‘या इच्छे पुरिसो होतुं, जातिं जातिं पुनप्पुनं;

सामिकं अपचायेय्य, इन्दंव परिचारिका.

१२८५.

‘‘यो इच्छे दिब्यभोगञ्च, दिब्बमायुं यसं सुखं;

पापानि परिवज्जेत्वा [परिवज्जेय्य (क.)], तिविधं धम्ममाचरे.

१२८६.

‘‘कायेन वाचा मनसा, अप्पमत्तो विचक्खणो;

अत्तनो होति अत्थाय, इत्थी वा यदि वा पुमा.

१२८७.

‘‘ये केचिमे मानुजा जीवलोके, यसस्सिनो सब्बसमन्तभोगा;

असंसयं तेहि पुरे सुचिण्णं, कम्मस्सकासे पुथु सब्बसत्ता.

१२८८.

‘‘इङ्घानुचिन्तेसि सयम्पि देव, कुतोनिदाना ते इमा जनिन्द;

या ते इमा अच्छरासन्निकासा, अलङ्कता कञ्चनजालछन्ना’’.

१२८९.

इच्चेवं पितरं कञ्ञा, रुचा तोसेसि अङ्गतिं;

मूळ्हस्स मग्गमाचिक्खि, धम्ममक्खासि सुब्बता.

१२९०.

अथागमा ब्रह्मलोका, नारदो मानुसिं पजं;

जम्बुदीपं अवेक्खन्तो, अद्दा राजानमङ्गतिं.

१२९१.

‘‘ततो पतिट्ठा पासादे, वेदेहस्स पुरत्थतो [पुरक्खतो (स्या. क.)];

तञ्च दिस्वानानुप्पत्तं, रुचा इसिमवन्दथ.

१२९२.

‘‘अथासनम्हा ओरुय्ह, राजा ब्यथितमानसो [ब्यम्हितमानसो (सी. स्या. पी.)];

नारदं परिपुच्छन्तो, इदं वचनमब्रवि.

१२९३.

‘‘कुतो नु आगच्छसि देववण्णि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;

अक्खाहि मे पुच्छितो नामगोत्तं, कथं तं जानन्ति मनुस्सलोके’’.

१२९४.

‘‘अहञ्हि देवतो इदानि एमि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;

अक्खामि ते पुच्छितो नामगोत्तं, जानन्ति मं नारदो कस्सपो च’’.

१२९५.

‘‘अच्छेररूपं तव [वत (सी. पी.)] यादिसञ्च, वेहायसं गच्छसि तिट्ठसी च;

पुच्छामि तं नारद एतमत्थं, अथ केन वण्णेन तवायमिद्धि’’.

१२९६.

‘‘सच्चञ्च धम्मो च दमो च चागो, गुणा ममेते पकता पुराणा;

तेहेव धम्मेहि सुसेवितेहि, मनोजवो येन कामं गतोस्मि’’.

१२९७.

‘‘अच्छेरमाचिक्खसि पुञ्ञसिद्धिं, सचे हि एतेहि [एते त्वं (सी. पी.)] यथा वदेसि;

पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे साधु वियाकरोहि’’.

१२९८.

‘‘पुच्छस्सु मं राज तवेस अत्थो, यं संसयं कुरुसे भूमिपाल;

अहं तं निस्संसयतं गमेमि, नयेहि ञायेहि च हेतुभी च’’.

१२९९.

‘‘पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे नारद मा मुसा भणि;

अत्थि नु देवा पितरो नु अत्थि, लोको परो अत्थि जनो यमाहु’’.

१३००.

‘‘अत्थेव देवा पितरो च अत्थि, लोको परो अत्थि जनो यमाहु;

कामेसु गिद्धा च नरा पमूळ्हा, लोकं परं न विदू मोहयुत्ता’’.

१३०१.

‘‘अत्थीति चे नारद सद्दहासि, निवेसनं परलोके मतानं;

इधेव मे पञ्च सतानि देहि, दस्सामि ते परलोके सहस्सं’’.

१३०२.

‘‘दज्जेमु खो पञ्च सतानि भोतो, जञ्ञामु चे सीलवन्तं वदञ्ञुं [वतञ्ञुं (क.)];

लुद्दं तं भोन्तं निरये वसन्तं, को चोदये परलोके सहस्सं.

१३०३.

‘‘इधेव यो होति अधम्मसीलो [अकम्मसीलो (पी.)], पापाचारो अलसो लुद्दकम्मो;

न पण्डिता तस्मिं इणं ददन्ति, न हि आगमो होति तथाविधम्हा.

१३०४.

‘‘दक्खञ्च पोसं मनुजा विदित्वा, उट्ठानकं [उट्ठाहकं (सी.)] सीलवन्तं वदञ्ञुं;

सयमेव भोगेहि निमन्तयन्ति, कम्मं करित्वा पुन माहरेसि’’.

१३०५.

‘‘इतो चुतो [गतो (सी. पी.)] दक्खसि तत्थ राज, काकोलसङ्घेहि विकस्समानं [काकोळसङ्घेहिपि कड्ढमानं (सी. पी.)];

तं खज्जमानं निरये वसन्तं, काकेहि गिज्झेहि च सेनकेहि [सोणकेहि (स्या. क.)];

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३०६.

‘‘अन्धंतमं तत्थ न चन्दसूरिया, निरयो सदा तुमुलो घोररूपो;

सा नेव रत्ती न दिवा पञ्ञायति, तथाविधे को विचरे धनत्थिको.

१३०७.

‘‘सबलो च सामो च दुवे सुवाना, पवद्धकाया बलिनो महन्ता;

खादन्ति दन्तेहि अयोमयेहि, इतो पणुन्नं परलोकपत्तं [परलोके पतन्तं (क.)].

१३०८.

‘‘तं खज्जमानं निरये वसन्तं, लुद्देहि वाळेहि अघम्मिगेहि च;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३०९.

‘‘उसूहि सत्तीहि च सुनिसिताहि, हनन्ति विज्झन्ति च पच्चमित्ता [पोथयन्ति (क.)];

काळूपकाळा निरयम्हि घोरे, पुब्बे नरं दुक्कटकम्मकारिं.

१३१०.

‘‘तं हञ्ञमानं निरये वजन्तं, कुच्छिस्मिं पस्सस्मिं विप्फालितूदरं;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३११.

‘‘सत्ती उसू तोमरभिण्डिवाला, विविधावुधा वस्सन्ति तत्थ देवा;

पतन्ति अङ्गारमिवच्चिमन्तो, सिलासनी वस्सति लुद्दकम्मे.

१३१२.

‘‘उण्हो च वातो निरयम्हि दुस्सहो, न तम्हि सुखं लब्भति [सेति (क.)] इत्तरम्पि;

तं तं विधावन्तमलेनमातुरं, को चोदये परलोके सहस्सं.

१३१३.

‘‘सन्धावमानम्पि [सन्धावमानं तं (सी. पी.)] रथेसु युत्तं, सजोतिभूतं पथविं कमन्तं;

पतोदलट्ठीहि सुचोदयन्तं [सुचोदियन्तं (सी. पी.)], को चोदये परलोके सहस्सं.

१३१४.

‘‘तमारुहन्तं खुरसञ्चितं गिरिं, विभिंसनं पज्जलितं भयानकं;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३१५.

‘‘तमारुहन्तं पब्बतसन्निकासं, अङ्गाररासिं जलितं भयानकं;

सुदड्ढगत्तं कपणं रुदन्तं, को चोदये परलोके सहस्सं.

१३१६.

‘‘अब्भकूटसमा उच्चा, कण्टकनिचिता [कण्टकापचिता (सी. पी.), कण्टकाहिचिता (स्या.)] दुमा;

अयोमयेहि तिक्खेहि, नरलोहितपायिभि.

१३१७.

‘‘तमारुहन्ति नारियो, नरा च परदारगू;

चोदिता सत्तिहत्थेहि, यमनिद्देसकारिभि.

१३१८.

‘‘तमारुहन्तं निरयं, सिम्बलिं रुहरिमक्खितं;

विदड्ढकायं [विदुट्ठकायं (पी.)] वितचं, आतुरं गाळ्हवेदनं.

१३१९.

‘‘पस्ससन्तं मुहुं उण्हं, पुब्बकम्मापराधिकं;

दुमग्गे वितचं गत्तं [दुमग्गविटपग्गतं (सी.)], को तं याचेय्य तं धनं.

१३२०.

‘‘अब्भकूटसमा उच्चा, असिपत्ताचिता दुमा;

अयोमयेहि तिक्खेहि, नरलोहितपायिभि.

१३२१.

‘‘तमारुहन्तं असिपत्तपादपं, असीहि तिक्खेहि च छिज्जमानं [पभिज्जमानं (क.)];

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३२२.

‘‘ततो निक्खन्तमत्तं तं, असिपत्ताचिता दुमा [असिपत्तनिरया दुखा (सी. पी.)];

सम्पतितं वेतरणिं, को तं याचेय्य तं धनं.

१३२३.

‘‘खरा खरोदका [खारोदिका (सी.), खरोदिका (पी.)] तत्ता, दुग्गा वेतरणी नदी;

अयोपोक्खरसञ्छन्ना, तिक्खा पत्तेहि सन्दति.

१३२४.

‘‘तत्थ सञ्छिन्नगत्तं तं, वुय्हन्तं रुहिरमक्खितं;

वेतरञ्ञे अनालम्बे, को तं याचेय्य तं धनं’’.

१३२५.

‘‘वेधामि रुक्खो विय छिज्जमानो, दिसं न जानामि पमूळ्हसञ्ञो;

भयानुतप्पामि महा च मे भया, सुत्वान कथा [गाथा (सी. स्या. पी.)] तव भासिता इसे.

१३२६.

‘‘आदित्ते वारिमज्झंव, दीपंवोघे महण्णवे;

अन्धकारेव पज्जोतो, त्वं नोसि सरणं इसे.

१३२७.

‘‘अत्थञ्च धम्मं अनुसास मं इसे, अतीतमद्धा अपराधितं मया;

आचिक्ख मे नारद सुद्धिमग्गं, यथा अहं नो निरयं पतेय्यं’’.

१३२८.

‘‘यथा अहु धतरट्ठो ( ) [एत्थ किञ्चि ऊनं विय दिस्सति], वेस्सामित्तो अट्ठको यामतग्गि;

उसिन्दरो चापि सिवी च राजा, परिचारका समणब्राह्मणानं.

१३२९.

‘‘एते चञ्ञे च राजानो, ये सग्गविसयं [सक्कविसयं (सी. पी.)] गता;

अधम्मं परिवज्जेत्वा, धम्मं चर महीपति.

१३३०.

‘‘अन्नहत्था च ते ब्यम्हे, घोसयन्तु पुरे तव;

को छातो को च तसितो, को मालं को विलेपनं;

नानारत्तानं वत्थानं, को नग्गो परिदहिस्सति.

१३३१.

‘‘को पन्थे छत्तमानेति [छत्त’मादेति (सी. स्या. पी.)], पादुका च मुदू सुभा;

इति सायञ्च पातो च, घोसयन्तु पुरे तव.

१३३२.

‘‘जिण्णं पोसं गवस्सञ्च, मास्सु युञ्ज यथा पुरे;

परिहारञ्च दज्जासि, अधिकारकतो बली.

१३३३.

‘‘कायो ते रथसञ्ञातो, मनोसारथिको लहु;

अविहिंसासारितक्खो, संविभागपटिच्छदो.

१३३४.

‘‘पादसञ्ञमनेमियो, हत्थसञ्ञमपक्खरो;

कुच्छिसञ्ञमनब्भन्तो, वाचासञ्ञमकूजनो.

१३३५.

‘‘सच्चवाक्यसमत्तङ्गो, अपेसुञ्ञसुसञ्ञतो;

गिरासखिलनेलङ्गो, मितभाणिसिलेसितो.

१३३६.

‘‘सद्धालोभसुसङ्खारो, निवातञ्जलिकुब्बरो;

अथद्धतानतीसाको [अत्थद्धतानतीसाको (सी. पी.)], सीलसंवरनन्धनो.

१३३७.

‘‘अक्कोधनमनुग्घाती, धम्मपण्डरछत्तको;

बाहुसच्चमपालम्बो, ठितचित्तमुपाधियो [धितिचित्तमुपाधियो (क.)].

१३३८.

‘‘कालञ्ञुताचित्तसारो, वेसारज्जतिदण्डको;

निवातवुत्तियोत्तको [निवातवुत्तियोत्तङ्गो (क.)], अनतिमानयुगो लहु.

१३३९.

‘‘अलीनचित्तसन्थारो, वुद्धिसेवी रजोहतो;

सति पतोदो धीरस्स, धिति योगो च रस्मियो.

१३४०.

‘‘मनो दन्तं पथं नेति [पथ’न्वेति (सी. पी.)], समदन्तेहि वाहिभि;

इच्छा लोभो च कुम्मग्गो, उजुमग्गो च संयमो.

१३४१.

‘‘रूपे सद्दे रसे गन्धे, वाहनस्स पधावतो;

पञ्ञा आकोटनी राज, तत्थ अत्ताव सारथि.

१३४२.

‘‘सचे एतेन यानेन, समचरिया दळ्हा धिति;

सब्बकामदुहो राज, न जातु निरयं वजे’’.

१३४३.

‘‘अलातो देवदत्तोसि, सुनामो आसि भद्दजि;

विजयो सारिपुत्तोसि, मोग्गल्लानोसि बीजको.

१३४४.

‘‘सुनक्खत्तो लिच्छविपुत्तो, गुणो आसि अचेलको;

आनन्दो सा रुचा आसि, या राजानं पसादयि.

१३४५.

‘‘ऊरुवेळकस्सपो राजा, पापदिट्ठि तदा अहु;

महाब्रह्मा बोधिसत्तो, एवं धारेथ जातक’’न्ति.

महानारदकस्सपजातकं अट्ठमं.

५४६. विधुरजातकं (९)

दोहळकण्डं

१३४६.

‘‘पण्डु किसियासि दुब्बला, वण्णरूपं [वण्णरूपे (क.)] नतवेदिसं पुरे;

विमले अक्खाहि पुच्छिता, कीदिसी तुय्हं सरीरवेदना’’.

१३४७.

‘‘धम्मो मनुजेसु मातीनं [मातिनं (सी. पी.)], दोहळो नाम जनिन्द वुच्चति;

धम्माहतं नागकुञ्जर, विधुरस्स हदयाभिपत्थये’’.

१३४८.

‘‘चन्दं खो त्वं दोहळायसि, सूरियं वा अथ वापि मालुतं;

दुल्लभञ्हि [दुल्लभे (सी. पी.)] विधुरस्स दस्सनं [दस्सने (सी. पी.)], को विधुरमिध मानयिस्सति’’.

१३४९.

‘‘किन्नु तात तुवं पज्झायसि, पदुमं हत्थगतंव ते मुखं;

किन्नु दुम्मनरूपोसि इस्सर, मा त्वं सोचि अमित्ततापन’’.

१३५०.

‘‘माता हि तव इरन्धति [इरन्दति (सी. स्या. पी.)], विधुरस्स हदयं धनियति;

दुल्लभञ्हि विधुरस्स दस्सनं, को विधुरमिध मानयिस्सति’’.

१३५१.

‘‘तस्स भत्तुपरियेसनं [भत्तुपरियेसनं (सी. पी.)] चर, यो विधुरमिध मानयिस्सति’’;

‘‘पितुनो च सा सुत्वान वाक्यं, रत्तिं निक्खम्म अवस्सुतिं चरि’’.

१३५२.

‘‘के गन्धब्बे रक्खसे च नागे, के किम्पुरिसे चापि मानुसे;

के पण्डिते सब्बकामददे [सब्बकामदे (सी. पी.)], दीघरत्तं भत्ता मे भविस्सति’’.

१३५३.

‘‘अस्सास हेस्सामि ते पति, भत्ता ते हेस्सामि अनिन्दलोचने;

पञ्ञा हि ममं तथाविधा, अस्सास हेस्ससि भरिया मम.

१३५४.

‘‘अवचासि पुण्णकं इरन्धती [इरन्दती (सी. पी.)], पुब्बपथानुगतेन चेतसा;

एहि गच्छाम पितु ममन्तिके [पितु मम सन्तिकं (क.)], एसोव ते एतमत्थं पवक्खति.

१३५५.

‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

यक्खं हत्थे गहेत्वान, पितुसन्तिकुपागमि’’.

१३५६.

‘‘नागवर वचो सुणोहि मे, पतिरूपं पटिपज्ज सुङ्कियं;

पत्थेमि अहं इरन्धतिं, ताय समङ्गिं करोहि मं तुवं.

१३५७.

‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;

सतं वलभियो पुण्णा, नानारत्नस्स केवला;

ते नाग पटिपज्जस्सु, धीतरं देहिरन्धतिं’’.

१३५८.

‘‘याव आमन्तये ञाती, मित्ते च सुहदज्जने [सुहदंजनं (सी. पी.)];

अनामन्त कतं कम्मं, तं पच्छा अनुतप्पति’’.

१३५९.

ततो सो वरुणो नागो, पविसित्वा निवेसनं;

भरियं आमन्तयित्वान, इदं वचनमब्रवि.

१३६०.

‘‘अयं सो पुण्णको यक्खो, याचती मं इरन्धतिं;

बहुना वित्तलाभेन, तस्स देम पियं ममं’’.

१३६१.

‘‘न धनेन न वित्तेन, लब्भा अम्हं इरन्धती;

सचे च खो हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेय्य;

एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.

१३६२.

ततो सो वरुणो नागो, निक्खमित्वा निवेसना;

पुण्णकामन्तयित्वान, इदं वचनमब्रवि.

१३६३.

‘‘न धनेन न वित्तेन, लब्भा अम्हं इरन्धती;

सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;

एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.

१३६४.

‘‘यं पण्डितोत्येके वदन्ति लोके, तमेव बालोति पुनाहु अञ्ञे;

अक्खाहि मे विप्पवदन्ति एत्थ, कं पण्डितं नाग तुवं वदेसि’’.

१३६५.

‘‘कोरब्यराजस्स धनञ्चयस्स [धनञ्जयस्स (सी. स्या. पी.)], यदि ते सुतो विधुरो नाम कत्ता;

आनेहि तं पण्डितं धम्मलद्धा, इरन्धती पदचरा [पद्धचरा (सी. पी.), पट्ठचरा (स्या. क.)] ते होतु.

१३६६.

‘‘इदञ्च सुत्वा वरुणस्स वाक्यं, उट्ठाय यक्खो परमप्पतीतो;

तत्थेव सन्तो पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.

१३६७.

‘‘जातरूपमया कण्णा, काचम्हिचमया [काचम्हमया (सी.), काचम्भमया (पी.)] खुरा;

जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो’’.

१३६८.

‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;

अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे [अन्तलिक्खं (क.)].

१३६९.

‘‘सो पुण्णको कामरागेन [कामवेगेन (सी. पी.)] गिद्धो, इरन्धतिं नागकञ्ञं जिगीसं [जिगिंसं (सी. स्या. पी.)];

गन्त्वान तं भूतपतिं यसस्सिं, इच्चब्रवी वेस्सवणं कुवेरं.

१३७०.

‘‘भोगवती नाम मन्दिरे, वासा हिरञ्ञवतीति वुच्चति;

नगरे निम्मिते कञ्चनमये, मण्डलस्स उरगस्स निट्ठितं.

१३७१.

‘‘अट्टालका ओट्ठगीवियो, लोहितङ्कस्स मसारगल्लिनो;

पासादेत्थ सिलामया, सोवण्णरतनेहि छादिता.

१३७२.

‘‘अम्बा तिलका च जम्बुयो, सत्तपण्णा मुचलिन्दकेतका;

पियङ्गु [पियका (सी. पी.), पियङ्गुका (स्या.)] उद्दालका सहा, उपरिभद्दका सिन्दुवारका [भिन्दुवारिता (स्या. पी.), भिन्धवारिता (क.)].

१३७३.

‘‘चम्पेय्यका नागमल्लिका, भगिनीमाला अथ मेत्थ कोलिया;

एते दुमा परिणामिता, सोभयन्ति उरगस्स मन्दिरं [मन्दिरे (स्या. क.)].

१३७४.

‘‘खज्जुरेत्थ सिलामया, सोवण्णधुवपुप्फिता बहू;

यत्थ वसतो पपातिको, नागराजा वरुणो महिद्धिको.

१३७५.

‘‘तस्स कोमारिका भरिया, विमला कञ्चनवेल्लिविग्गहा;

काला तरुणाव उग्गता, पुचिमन्दत्थनी चारुदस्सना.

१३७६.

‘‘लाखारसरत्तसुच्छवी, कणिकाराव निवातपुप्फिता [कणिकारोव निवातपुप्फितो (सी. पी.)];

तिदिवोकचराव अच्छरा, विज्जुवब्भघना विनिस्सटा.

१३७७.

‘‘सा दोहळिनी सुविम्हिता, विधुरस्स हदयं धनियति;

तं तेसं देमि इस्सर, तेन ते देन्ति इरन्धतिं ममं’’.

१३७८.

‘‘सो पुण्णको भूतपतिं यसस्सिं, आमन्तय वेस्सवणं कुवेरं;

तत्थेव सन्तो [सन्तं (पी.)] पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.

१३७९.

‘‘जातरूपमया कण्णा, काचम्हिचमया खुरा;

जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो.

१३८०.

‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;

अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे’’.

१३८१.

‘‘सो अग्गमा राजगहं सुरम्मं, अङ्गस्स रञ्ञो नगरं दुरायुतं [दुरासदं (स्या.)];

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स.

१३८२.

‘‘मयूरकोञ्चागणसम्पघुट्ठं, दिजाभिघुट्ठं दिजसङ्घसेवितं;

नानासकुन्ताभिरुदं सुवङ्गणं [सुभङ्गणं (सी. पी.)], पुप्फाभिकिण्णं हिमवंव पब्बतं.

१३८३.

‘‘सो पुण्णको वेपुलमाभिरूहि [वेपुल्लमाभिरुच्छि (सी. पी.)], सिलुच्चयं किम्पुरिसानुचिण्णं;

अन्वेसमानो मणिरतनं उळारं, तमद्दसा पब्बतकूटमज्झे.

१३८४.

‘‘दिस्वा मणिं पभस्सरं जातिमन्तं [जातिवन्तं (सी. स्या.)], मनोहरं [धनाहरं (सी. पी. क.)] मणिरतनं उळारं;

दद्दल्लमानं यससा यसस्सिनं, ओभासती विज्जुरिवन्तलिक्खे.

१३८५.

‘‘तमग्गही वेळुरियं महग्घं, मनोहरं नाम महानुभावं;

आजञ्ञमारुय्ह मनोमवण्णो, पक्कामि वेहायसमन्तलिक्खे.

१३८६.

‘‘सो अग्गमा [अगमा (स्या. पी. क.)] नगरमिन्दपत्थं, ओरुय्हुपागच्छि सभं कुरूनं;

समागते एकसतं समग्गे, अव्हेत्थ यक्खो अविकम्पमानो.

१३८७.

‘‘को नीध रञ्ञं वरमाभिजेति, कमाभिजेय्याम वरद्धनेन [वरंधनेन (सी. पी.)];

कमनुत्तरं रतनवरं जिनाम, को वापि नो जेति वरद्धनेन’’.

१३८८.

‘‘कुहिं नु रट्ठे तव जातिभूमि, न कोरब्यस्सेव वचो तवेदं;

अभीतोसि [अभिभोसि (सी. पी.)] नो वण्णनिभाय सब्बे, अक्खाहि मे नामञ्च बन्धवे च’’.

१३८९.

‘‘कच्चायनो माणवकोस्मि राज, अनूननामो इति मव्हयन्ति;

अङ्गेसु मे ञातयो बन्धवा च, अक्खेन देवस्मि इधानुपत्तो’’.

१३९०.

‘‘किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो;

बहूनि रञ्ञो रतनानि अत्थि, ते त्वं दलिद्दो कथमव्हयेसि’’.

१३९१.

‘‘मनोहरो नाम मणी ममायं, मनोहरं मणिरतनं उळारं;

इमञ्च आजञ्ञममित्ततापनं, एतं मे जिनित्वा हरे अक्खधुत्तो’’.

१३९२.

‘‘एको मणी माणव किं करिस्सति, आजानियेको पन किं करिस्सति;

बहूनि रञ्ञो मणिरतनानि अत्थि, आजानिया वातजवा अनप्पका’’.

दोहळकण्डं नाम.

मणिकण्डं

१३९३.

‘‘इदञ्च मे मणिरतनं, पस्स त्वं द्विपदुत्तम;

इत्थीनं विग्गहा चेत्थ, पुरिसानञ्च विग्गहा.

१३९४.

‘‘मिगानं विग्गहा चेत्थ, सकुणानञ्च विग्गहा;

नागराजा सुपण्णा च [नागराजे सुपण्णे च (सी. स्या. पी.)], मणिम्हि पस्स निम्मितं.

१३९५.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिने [धजानि च (पी.)];

चतुरङ्गिनिमं सेनं, मणिम्हि पस्स निम्मितं.

१३९६.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

बलग्गानि वियूळ्हानि [वियूहानि (स्या. क.)], मणिम्हि पस्स निम्मितं.

१३९७.

‘‘पुरं उद्धापसम्पन्नं [उद्दापसम्पन्नं (सी. पी.), अट्टालसम्पन्नं (स्या.)], बहुपाकारतोरणं;

सिङ्घाटकेसु भूमियो, मणिम्हि पस्स निम्मितं.

१३९८.

‘‘एसिका परिखायो च, पलिखं अग्गळानि च;

अट्टालके च द्वारे च, मणिम्हि पस्स निम्मितं.

१३९९.

‘‘पस्स तोरणमग्गेसु, नानादिजा गणा बहू;

हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा.

१४००.

‘‘कुणालका बहू चित्रा, सिखण्डी जीवजीवका;

नानादिजगणाकिण्णं, मणिम्हि पस्स निम्मितं.

१४०१.

‘‘पस्स नगरं सुपाकारं, अब्भुतं लोमहंसनं;

समुस्सितधजं रम्मं, सोण्णवालुकसन्थतं.

१४०२.

‘‘पस्सेत्थ [पस्स त्वं (सी. पी.)] पण्णसालायो, विभत्ता भागसो मिता;

निवेसने निवेसे च, सन्धिब्यूहे पथद्धियो.

१४०३.

‘‘पानागारे च सोण्डे च, सूना [सूणा (सी. पी.), सुद्दा (स्या. क.)] ओदनिया घरा;

वेसी च गणिकायो च, मणिम्हि पस्स निम्मितं.

१४०४.

‘‘मालाकारे च रजके, गन्धिके अथ दुस्सिके;

सुवण्णकारे मणिकारे, मणिम्हि पस्स निम्मितं.

१४०५.

‘‘आळारिके च सूदे च, नटनाटकगायिनो;

पाणिस्सरे कुम्भथूनिके, मणिम्हि पस्स निम्मितं.

१४०६.

‘‘पस्स भेरी मुदिङ्गा च, सङ्खा पणवदिन्दिमा;

सब्बञ्च ताळावचरं, मणिम्हि पस्स निम्मितं.

१४०७.

‘‘सम्मतालञ्च वीणञ्च, नच्चगीतं सुवादितं;

तूरियताळितसङ्घुट्ठं, मणिम्हि पस्स निम्मितं.

१४०८.

‘‘लङ्घिका मुट्ठिका चेत्थ, मायाकारा च सोभिया;

वेतालिके [वेत्तलिके (क.)] च जल्ले च, मणिम्हि पस्स निम्मितं.

१४०९.

‘‘समज्जा चेत्थ वत्तन्ति, आकिण्णा नरनारिभि;

मञ्चातिमञ्चे भूमियो, मणिम्हि पस्स निम्मितं.

१४१०.

‘‘पस्स मल्ले समज्जस्मिं, फोटेन्ते [पाठेन्ते (सी. स्या. पी.)] दिगुणं भुजं;

निहते निहतमाने च, मणिम्हि पस्स निम्मितं.

१४११.

‘‘पस्स पब्बतपादेसु, नानामिगगणा बहू;

सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो.

१४१२.

‘‘पलासादा गवजा च, महिंसा रोहिता रुरू;

एणेय्या च वराहा [सरभा (स्या.)] च, गणिनो नीक [निङ्क (सी. स्या. पी.)] सूकरा.

१४१३.

‘‘कदलिमिगा बहू चित्रा, बिळारा ससकण्टका;

नानामिगगणाकिण्णं, मणिम्हि पस्स निम्मितं.

१४१४.

‘‘नज्जायो सुपतित्थायो, सोण्णवालुकसन्थता;

अच्छा सवन्ति अम्बूनि, मच्छगुम्बनिसेविता.

१४१५.

‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;

पाठीना पावुसा मच्छा, बलजा [वलजा (सी.), वालजा (पी.)] मुञ्जरोहिता.

१४१६.

‘‘नानादिजगणाकिण्णा, नानादुमगणायुता;

वेळुरियक-रोदायो [वेळुरियफलकरोदायो (सी.)], मणिम्हि पस्स निम्मितं.

१४१७.

‘‘पस्सेत्थ पोक्खरणियो, सुविभत्ता चतुद्दिसा;

नानादिजगणाकिण्णा, पुथुलोमनिसेविता.

१४१८.

‘‘समन्तोदकसम्पन्नं, महिं सागरकुण्डलं;

उपेतं वनराजेहि, मणिम्हि पस्स निम्मितं.

१४१९.

‘‘पुरतो विदेहे पस्स, गोयानिये च पच्छतो;

कुरुयो जम्बुदीपञ्च, मणिम्हि पस्स निम्मितं.

१४२०.

‘‘पस्स चन्दं सूरियञ्च, ओभासन्ते चतुद्दिसा;

सिनेरुं अनुपरियन्ते, मणिम्हि पस्स निम्मितं.

१४२१.

‘‘सिनेरुं हिमवन्तञ्च, सागरञ्च महीतलं [महिद्धिकं (सी. पी.), महिद्धियं (स्या.)];

चत्तारो च महाराजे, मणिम्हि पस्स निम्मितं.

१४२२.

‘‘आरामे वनगुम्बे च, पाटिये [पिट्ठिये (क.)] च सिलुच्चये;

रम्मे किम्पुरिसाकिण्णे, मणिम्हि पस्स निम्मितं.

१४२३.

‘‘फारुसकं चित्तलतं, मिस्सकं नन्दनं वनं;

वेजयन्तञ्च पासादं, मणिम्हि पस्स निम्मितं.

१४२४.

‘‘सुधम्मं तावतिंसञ्च, पारिछत्तञ्च पुप्फितं;

एरावणं नागराजं, मणिम्हि पस्स निम्मितं.

१४२५.

‘‘पस्सेत्थ देवकञ्ञायो, नभा विज्जुरिवुग्गता;

नन्दने विचरन्तियो, मणिम्हि पस्स निम्मितं.

१४२६.

‘‘पस्सेत्थ देवकञ्ञायो, देवपुत्तपलोभिनी;

देवपुत्ते रममाने [चरमाने (सी. पी.)], मणिम्हि पस्स निम्मितं.

१४२७.

‘‘परोसहस्सपासादे, वेळुरियफलसन्थते;

पज्जलन्ते च [पज्जलन्तेन (सी. स्या. पी.)] वण्णेन, मणिम्हि पस्स निम्मितं.

१४२८.

‘‘तावतिंसे च यामे च, तुसिते चापि निम्मिते;

परनिम्मितवसवत्तिनो [परनिम्मिताभिरतिनो (सी. पी.)], मणिम्हि पस्स निम्मितं.

१४२९.

‘‘पस्सेत्थ पोक्खरणियो, विप्पसन्नोदिका सुची;

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च.

१४३०.

‘‘दसेत्थ राजियो सेता, दसनीला [दस्सनीया (क.)] मनोरमा;

छ पिङ्गला पन्नरस, हलिद्दा च चतुद्दस.

१४३१.

‘‘वीसति तत्थ सोवण्णा, वीसति रजतामया;

इन्दगोपकवण्णाभा, ताव दिस्सन्ति तिंसति.

१४३२.

‘‘दसेत्थ काळियो छच्च, मञ्जेट्ठा पन्नवीसति;

मिस्सा बन्धुकपुप्फेहि, नीलुप्पलविचित्तिका.

१४३३.

‘‘एवं सब्बङ्गसम्पन्नं, अच्चिमन्तं पभस्सरं;

ओधिसुङ्कं महाराज, पस्स त्वं द्विपदुत्तम’’.

मणिकण्डं नाम.

अक्खकण्डं

१४३४.

‘‘उपागतं राज मुपेहि लक्खं, नेतादिसं मणिरतनं तवत्थि;

धम्मेन जिस्साम [जिय्याम (सी. स्या. पी.)] असाहसेन, जितो च नो खिप्पमवाकरोहि.

१४३५.

‘‘पञ्चाल -पच्चुग्गत-सूरसेन, मच्छा [मज्झा (क.)] च मद्दा सह केककेभि;

पस्सन्तु नोते असठेन युद्धं, न नो सभायं न करोन्ति किञ्चि’’.

१४३६.

‘‘ते पाविसुं अक्खमदेन मत्ता, राजा कुरूनं पुण्णको चापि यक्खो;

राजा कलिं विच्चिनमग्गहेसि, कटं अग्गही पुण्णको नाम यक्खो.

१४३७.

‘‘ते तत्थ जूते उभये समागते, रञ्ञं सकासे सखीनञ्च मज्झे;

अजेसि यक्खो नरवीरसेट्ठं, तत्थप्पनादो तुमुलो बभूव’’.

१४३८.

‘‘जयो महाराज पराजयो च, आयूहतं अञ्ञतरस्स होति;

जनिन्द जीनोसि [जिन्नोसि (स्या.), जितोसि (पी.) जिनोम्हि (क.)] वरद्धनेन, जितो च मे खिप्पमवाकरोहि’’.

१४३९.

‘‘हत्थी गवस्सा मणिकुण्डला च, यञ्चापि मय्हं [अञ्ञं (क.)] रतनं पथब्या;

गण्हाहि कच्चान वरं धनानं, आदाय येनिच्छसि तेन गच्छ’’.

१४४०.

‘‘हत्थी गवस्सा मणिकुण्डला च, यञ्चापि तुय्हं रतनं पथब्या;

तेसं वरो विधुरो नाम कत्ता, सो मे जितो तं मे अवाकरोहि’’.

१४४१.

‘‘अत्ता च मे सो सरणं गती च, दीपो च लेणो च परायणो च;

असन्तुलेय्यो मम सो धनेन, पाणेन मे सादिसो एस कत्ता’’.

१४४२.

‘‘चिरं विवादो मम तुय्हञ्चस्स, कामञ्च पुच्छाम तमेव गन्त्वा;

एसोव नो विवरतु एतमत्थं, यं वक्खती होतु कथा [तथा (स्या. क.)] उभिन्नं’’.

१४४३.

‘‘अद्धा हि सच्चं भणसि, न च माणव साहसं;

तमेव गन्त्वा पुच्छाम, तेन तुस्सामुभो जना’’.

१४४४.

‘‘सच्चं नु देवा विदहू कुरूनं, धम्मे ठितं विधुरं नाममच्चं;

दासोसि रञ्ञो उद वासि ञाति, विधुरोति सङ्खा कतमासि लोके’’.

१४४५.

‘‘आमायदासापि भवन्ति हेके, धनेन कीतापि भवन्ति दासा;

सयम्पि हेके उपयन्ति दासा, भया पणुन्नापि भवन्ति दासा.

१४४६.

‘‘एते नरानं चतुरोव दासा, अद्धा हि योनितो अहम्पि जातो;

भवो च रञ्ञो अभवो च रञ्ञो, दासाहं देवस्स परम्पि गन्त्वा;

धम्मेन मं माणव तुय्ह दज्जा’’.

१४४७.

‘‘अयं [अयम्पि (स्या. क.)] दुतीयो विजयो ममज्ज, पुट्ठो हि कत्ता विवरेत्थ [विवरित्थ (सी. स्या. क.)] पञ्हं;

अधम्मरूपो वत राजसेट्ठो, सुभासितं नानुजानासि मय्हं’’.

१४४८.

‘‘एवं चे नो सो विवरेत्थ पञ्हं, दासोहमस्मि न च खोस्मि ञाति;

गण्हाहि कच्चान वरं धनानं, आदाय येनिच्छसि तेन गच्छ’’.

अक्खकण्डं नाम.

घरावासपञ्हा

१४४९.

‘‘विधुर वसमानास्स, गहट्ठस्स सकं घरं;

खेमा वुत्ति कथं अस्स, कथन्नु अस्स सङ्गहो.

१४५०.

‘‘अब्याबज्झं [अब्यापज्झं (सी. स्या. पी.)] कथं अस्स, सच्चवादी च माणवो;

अस्मा लोका परं लोकं, कथं पेच्च न सोचति’’.

१४५१.

तं तत्थ गतिमा धितिमा, मतिमा अत्थदस्सिमा;

सङ्खाता [सङ्खातो (क.)] सब्बधम्मानं, विधुरो एतदब्रवि.

१४५२.

‘‘न साधारणदारस्स, न भुञ्जे सादुमेकको;

न सेवे लोकायतिकं, नेतं पञ्ञाय वड्ढनं.

१४५३.

‘‘सीलवा वत्तसम्पन्नो, अप्पमत्तो विचक्खणो;

निवातवुत्ति अत्थद्धो, सुरतो सखिलो मुदु.

१४५४.

‘‘सङ्गहेता च मित्तानं, संविभागी विधानवा;

तप्पेय्य अन्नपानेन, सदा समणब्राह्मणे.

१४५५.

‘‘धम्मकामो सुताधारो, भवेय्य परिपुच्छको;

सक्कच्चं पयिरुपासेय्य, सीलवन्ते बहुस्सुते.

१४५६.

‘‘घरमावसमानस्स, गहट्ठस्स सकं घरं;

खेमा वुत्ति सिया एवं, एवं नु अस्स सङ्गहो.

१४५७.

‘‘अब्याबज्झं सिया एवं, सच्चवादी च माणवो;

अस्मा लोका परं लोकं, एवं पेच्च न सोचति’’.

घरावासपञ्हा नाम.

लक्खणकण्डं

१४५८.

‘‘एहि दानि गमिस्साम, दिन्नो नो इस्सरेन मे;

ममेवत्थं [तमेवत्थं (पी.)] पटिपज्ज, एस धम्मो सनन्तनो’’.

१४५९.

‘‘जानामि माणव तयाहमस्मि, दिन्नोहमस्मि तव इस्सरेन;

तीहञ्च तं वासयेमु अगारे, येनद्धुना अनुसासेमु पुत्ते’’.

१४६०.

‘‘तं मे तथा होतु वसेमु तीहं, कुरुतं भवज्ज घरेसु किच्चं;

अनुसासतं पुत्तदारे भवज्ज, यथा तयी पेच्च [पच्छा (सी. पी.)] सुखी भवेय्य’’.

१४६१.

‘‘साधूति वत्वान पहूतकामो, पक्कामि यक्खो विधुरेन सद्धिं;

तं कुञ्जराजञ्ञहयानुचिण्णं, पावेक्खि अन्तेपुरमरियसेट्ठो’’.

१४६२.

‘‘कोञ्चं मयूरञ्च पियञ्च केतं, उपागमि तत्थ सुरम्मरूपं;

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’.

१४६३.

‘‘तत्थ नच्चन्ति गायन्ति, अव्हायन्ति वरावरं;

अच्छरा विय देवेसु, नारियो समलङ्कता.

१४६४.

‘‘समङ्गिकत्वा पमदाहि यक्खं, अन्नेन पानेन च धम्मपालो;

अत्थत्थ [अग्गत्थ (स्या. अट्ठ.)] मेवानुविचिन्तयन्तो, पावेक्खि भरियाय तदा सकासे.

१४६५.

‘‘तं चन्दनगन्धरसानुलित्तं, सुवण्णजम्बोनदनिक्खसादिसं;

भरियंवचा एहि सुणोहि भोति, पुत्तानि आमन्तय तम्बनेत्ते.

१४६६.

‘‘सुत्वान वाक्यं पतिनो अनुज्जा [अनोजा (स्या. क.)], सुणिसंवच तम्बनखिं सुनेत्तं;

आमन्तय वम्मधरानि चेते, पुत्तानि इन्दीवरपुप्फसामे’’.

१४६७.

‘‘ते आगते मुद्धनि धम्मपालो, चुम्बित्वा पुत्ते अविकम्पमानो;

आमन्तयित्वान अवोच वाक्यं, दिन्नाहं रञ्ञा इध माणवस्स.

१४६८.

‘‘तस्सज्जहं अत्तसुखी विधेय्यो, आदाय येनिच्छति तेन गच्छति;

अहञ्च वो सासितुमागतोस्मि [अनुसासितुं आगतोस्मि (स्या. क.)], कथं अहं अपरित्ताय गच्छे.

१४६९.

‘‘सचे वो राजा कुरुरट्ठवासी [कुरुखेत्तवासी (सी. पी.)], जनसन्धो पुच्छेय्य पहूतकामो;

किमाभिजानाथ पुरे पुराणं, किं वो पिता अनुसासे पुरत्था.

१४७०.

‘‘समासना होथ मयाव सब्बे, कोनीध रञ्ञो अब्भतिको मनुस्सो;

तमञ्जलिं करिय वदेथ एवं, मा हेवं देव न हि एस धम्मो;

वियग्घराजस्स निहीनजच्चो, समासनो देव कथं भवेय्य’’.

लक्खणकण्डं [पेक्खणकण्डं (सी. क.)] नाम.

राजवसति

१४७१.

‘‘सो च पुत्ते [मित्ते (सी. पी.)] अमच्चे च, ञातयो सुहदज्जने;

अलीनमनसङ्कप्पो, विधुरो एतदब्रवि.

१४७२.

‘‘एथय्यो [एथय्या (स्या.)] राजवसतिं, निसीदित्वा सुणाथ मे;

यथा राजकुलं पत्तो, यसं पोसो निगच्छति.

१४७३.

‘‘न हि राजकुलं पत्तो, अञ्ञातो लभते यसं;

नासूरो नापि दुम्मेधो, नप्पमत्तो कुदाचनं.

१४७४.

‘‘यदास्स सीलं पञ्ञञ्च, सोचेय्यं चाधिगच्छति;

अथ विस्ससते त्यम्हि, गुय्हञ्चस्स न रक्खति.

१४७५.

‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;

अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.

१४७६.

‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;

सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.

१४७७.

‘‘दिवा वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;

अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.

१४७८.

‘‘दिवा वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;

सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.

१४७९.

‘‘यो चस्स सुकतो मग्गो, रञ्ञो सुप्पटियादितो;

न तेन वुत्तो गच्छेय्य, स राजवसतिं वसे.

१४८०.

‘‘न रञ्ञो सदिसं [समकं (सी. स्या. पी.)] भुञ्जे, कामभोगे कुदाचनं;

सब्बत्थ पच्छतो गच्छे, स राजवसतिं वसे.

१४८१.

‘‘न रञ्ञो सदिसं वत्थं, न मालं न विलेपनं;

आकप्पं सरकुत्तिं वा, न रञ्ञो सदिसमाचरे;

अञ्ञं करेय्य आकप्पं, स राजवसतिं वसे.

१४८२.

‘‘कीळे राजा अमच्चेहि, भरियाहि परिवारितो;

नामच्चो राजभरियासु, भावं कुब्बेथ पण्डितो.

१४८३.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

मनोपणिधिसम्पन्नो, स राजवसतिं वसे.

१४८४.

‘‘नास्स भरियाहि कीळेय्य, न मन्तेय्य रहोगतो;

नास्स कोसा धनं गण्हे, स राजवसतिं वसे.

१४८५.

‘‘न निद्दं बहु मञ्ञेय्य [न निद्दन्नं बहुं मञ्ञे (सी. पी.)], न मदाय सुरं पिवे;

नास्स दाये मिगे हञ्ञे, स राजवसतिं वसे.

१४८६.

‘‘नास्स पीठं न पल्लङ्कं, न कोच्छं न नावं [नागं (सी. पी.)] रथं;

सम्मतोम्हीति आरूहे, स राजवसतिं वसे.

१४८७.

‘‘नातिदूरे भजे [भवे (सी. पी.)] रञ्ञो, नाच्चासन्ने विचक्खणो;

सम्मुखञ्चस्स तिट्ठेय्य, सन्दिस्सन्तो सभत्तुनो.

१४८८.

‘‘न वे [मे (स्या. क.)] राजा सखा होति, न राजा होति मेथुनो;

खिप्पं कुज्झन्ति राजानो, सूकेन’क्खीव घट्टितं.

१४८९.

‘‘न पूजितो मञ्ञमानो, मेधावी पण्डितो नरो;

फरुसं पतिमन्तेय्य, राजानं परिसंगतं.

१४९०.

‘‘लद्धद्वारो लभे द्वारं [लद्धवारोलभे वारं (पी.)], नेव राजूसु विस्ससे;

अग्गीव संयतो तिट्ठे [अग्गीव यतो तिट्ठेय्य (सी. पी.)], स राजवसतिं वसे.

१४९१.

‘‘पुत्तं वा भातरं वा सं, सम्पग्गण्हाति खत्तियो;

गामेहि निगमेहि वा, रट्ठेहि जनपदेहि वा;

तुण्हीभूतो उपेक्खेय्य, न भणे छेकपापकं.

१४९२.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

तेसं कम्मावदानेन [कम्मापवादेन (स्या.)], राजा वड्ढेति वेतनं;

न तेसं अन्तरा गच्छे, स राजवसतिं वसे.

१४९३.

‘‘चापोवूनुदरो धीरो [चापोव ओनमे धीरो (स्या.)], वंसोवापि पकम्पये;

पटिलोमं न वत्तेय्य, स राजवसतिं वसे.

१४९४.

‘‘चापोवूनुदरो अस्स, मच्छोवस्स अजिव्हवा [अजिव्हता (स्या. क.)];

अप्पासी निपको सूरो, स राजवसतिं वसे.

१४९५.

‘‘न बाळ्हं इत्थिं गच्छेय्य, सम्पस्सं तेजसङ्खयं;

कासं सासं दरं बल्यं, खीणमेधो निगच्छति.

१४९६.

‘‘नातिवेलं पभासेय्य, न तुण्ही सब्बदा सिया;

अविकिण्णं मितं वाचं, पत्ते काले उदीरये.

१४९७.

‘‘अक्कोधनो असङ्घट्टो, सच्चो सण्हो अपेसुणो;

सम्फं गिरं न भासेय्य, स राजवसतिं वसे.

१४९८.

[अयं गाथा नत्थि पी. पोत्थके] ‘‘मातापेत्तिभरो अस्स, कुले जेट्ठापचायिको;

सण्हो सखिलसम्भासो [हिरिओत्तप्पसम्पन्नो (सी. क.)], स राजवसतिं वसे [अयं गाथा नत्थि पी. पोत्थके].

१४९९.

‘‘विनीतो सिप्पवा दन्तो, कतत्तो नियतो मुदु;

अप्पमत्तो सुचि दक्खो, स राजवसतिं वसे.

१५००.

‘‘निवातवुत्ति वुद्धेसु, सप्पतिस्सो सगारवो;

सुरतो सुखसंवासो, स राजवसतिं वसे.

१५०१.

‘‘आरका परिवज्जेय्य, सहितुं पहितं जनं;

भत्तारञ्ञेवुदिक्खेय्य, न च अञ्ञस्स राजिनो.

१५०२.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

सक्कच्चं पयिरुपासेय्य, स राजवसतिं वसे.

१५०३.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

सक्कच्चं अनुवासेय्य, स राजवसतिं वसे.

१५०४.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

तप्पेय्य अन्नपानेन, स राजवसतिं वसे.

१५०५.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

आसज्ज पञ्ञे सेवेथ, आकङ्खं वुद्धिमत्तनो.

१५०६.

‘‘दिन्नपुब्बं न हापेय्य, दानं समणब्राह्मणे;

न च किञ्चि निवारेय्य, दानकाले वणिब्बके.

१५०७.

‘‘पञ्ञवा बुद्धिसम्पन्नो, विधानविधिकोविदो;

कालञ्ञू समयञ्ञू च, स राजवसतिं वसे.

१५०८.

‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विचक्खणो;

सुसंविहीतकम्मन्तो, स राजवसतिं वसे.

१५०९.

‘‘खलं सालं पसुं खेत्तं, गन्ता चस्स अभिक्खणं;

मितं धञ्ञं निधापेय्य, मितंव पाचये घरे.

१५१०.

‘‘पुत्तं वा भातरं वा सं, सीलेसु असमाहितं;

अनङ्गवा हि ते बाला, यथा पेता तथेव ते;

चोळञ्च नेसं पिण्डञ्च, आसीनानं पदापये.

१५११.

‘‘दासे कम्मकरे पेस्से, सीलेसु सुसमाहिते;

दक्खे उट्ठानसम्पन्ने, आधिपच्चम्हि ठापये.

१५१२.

‘‘सीलवा च अलोलो [अलोभो (स्या. क.)] च, अनुरक्खो [अनुरत्तो (सी. पी.)] च राजिनो;

आवी रहो हितो तस्स, स राजवसतिं वसे.

१५१३.

‘‘छन्दञ्ञू राजिनो चस्स, चित्तट्ठो अस्स राजिनो;

असङ्कुसकवुत्ति’स्स, स राजवसतिं वसे.

१५१४.

‘‘उच्छादये च न्हापये [अच्छादने च न्हापे च (स्या. क.)], धोवे पादे अधोसिरं;

आहतोपि न कुप्पेय्य, स राजवसतिं वसे.

१५१५.

‘‘कुम्भम्पञ्जलिं करिया [कुरिया (सी.)], चाटञ्चापि [वायसं वा (सी. पी.)] पदक्खिणं;

किमेव सब्बकामानं, दातारं धीरमुत्तमं.

१५१६.

‘‘यो देति सयनं वत्थं, यानं आवसथं घरं;

पज्जुन्नोरिव भूतानि, भोगेहि अभिवस्सति.

१५१७.

‘‘एसय्यो राजवसति, वत्तमानो यथा नरो;

आराधयति राजानं, पूजं लभति भत्तुसु’’.

राजवसति नाम.

अन्तरपेय्यालं

१५१८.

‘‘एवं समनुसासित्वा, ञातिसङ्घं विचक्खणो;

परिकिण्णो सुहदेहि, राजानमुपसङ्कमि.

१५१९.

‘‘वन्दित्वा सिरसा पादे, कत्वा च नं पदक्खिणं;

विधुरो अवच राजानं, पग्गहेत्वान अञ्जलिं.

१५२०.

‘‘अयं मं माणवो नेति, कत्तुकामो [गन्तुकामो (क.)] यथामति;

ञातीनत्थं पवक्खामि, तं सुणोहि अरिन्दम.

१५२१.

‘‘पुत्ते च मे उदिक्खेसि, यञ्च मञ्ञं घरे धनं;

यथा पेच्च [पच्छा (स्या. क.)] न हायेथ, ञातिसङ्घो मयी गते.

१५२२.

‘‘यथेव खलती भूम्या, भूम्यायेव पतिट्ठति;

एवेतं खलितं मय्हं, एतं पस्सामि अच्चयं’’.

१५२३.

‘‘सक्का न गन्तुं इति मय्ह होति, छेत्वा [झत्वा (सी. पी.)] वधित्वा इध कातियानं;

इधेव होही इति मय्ह रुच्चति, मा त्वं अगा उत्तमभूरिपञ्ञ’’.

१५२४.

‘‘मा हेवधम्मेसु मनं पणीदहि, अत्थे च धम्मे च युत्तो भवस्सु;

धिरत्थु कम्मं अकुसलं अनरियं, यं कत्वा पच्छा निरयं वजेय्य.

१५२५.

‘‘नेवेस धम्मो न पुनेत [पुनेति (स्या. क.)] किच्चं, अयिरो हि दासस्स जनिन्द इस्सरो;

घातेतुं झापेतुं अथोपि हन्तुं, न च मय्ह कोधत्थि वजामि चाहं’’.

१५२६.

‘‘जेट्ठपुत्तं उपगुय्ह, विनेय्य हदये दरं;

अस्सुपुण्णेहि नेत्तेहि, पाविसी सो महाघरं’’.

१५२७.

‘‘सालाव सम्मपतिता [सम्पमथिता (सी. पी.)], मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, विधुरस्स निवेसने.

१५२८.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५२९.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३०.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३१.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३२.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३३.

‘‘ओरोधा च कुमारा च, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३४.

‘‘हत्थारोहा अनीकट्ठा, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३५.

‘‘समागता जानपदा, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि’’.

१५३६.

‘‘कत्वा घरेसु किच्चानि, अनुसासित्वा सकं जनं;

मित्तामच्चे च भच्चे च [सुहज्जे (पी. क.)], पुत्तदारे च बन्धवे.

१५३७.

‘‘कम्मन्तं संविधेत्वान, आचिक्खित्वा घरे धनं;

निधिञ्च इणदानञ्च, पुण्णकं एतदब्रवि.

१५३८.

‘‘अवसी तुवं मय्ह तीहं अगारे, कतानि किच्चानि घरेसु मय्हं;

अनुसासिता पुत्तदारा मया च, करोम कच्चान [किच्चानि (स्या. क.)] यथामतिं ते’’.

१५३९.

‘‘सचे हि कत्ते अनुसासिता ते, पुत्ता च दारा अनुजीविनो च;

हन्देहि दानी तरमानरूपो, दीघो हि अद्धापि अयं पुरत्था.

१५४०.

‘‘अछम्भितोव [अयम्भितोव (सी. पी.)] गण्हाहि, आजानेय्यस्स वालधिं;

इदं पच्छिमकं तुय्हं, जीवलोकस्स दस्सनं’’.

१५४१.

‘‘सोहं किस्स नु भायिस्सं, यस्स मे नत्थि दुक्कटं;

कायेन वाचा मनसा, येन गच्छेय्य दुग्गतिं’’.

१५४२.

‘‘सो अस्सराजा विधुरं वहन्तो, पक्कामि वेहायसमन्तलिक्खे;

साखासु सेलेसु असज्जमानो, कालागिरिं खिप्पमुपागमासि’’.

१५४३.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, यक्खो ब्राह्मणवण्णेन;

विधुरं आदाय गच्छति.

१५४४.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, यक्खो ब्राह्मणवण्णेन;

विधुरं आदाय गच्छति.

१५४५.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो.

१५४६.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो’’.

१५४७.

‘‘सचे सो सत्तरत्तेन, नागच्छिस्सति पण्डितो;

सब्बे अग्गिं पवेक्खाम [पविस्साम (स्या.)], नत्थत्थो जीवितेन नो’’.

१५४८.

‘‘पण्डितो च वियत्तो च, विभावी च विचक्खणो;

खिप्पं मोचिय अत्तानं, मा भायित्थागमिस्सति’’ [खिप्पं मोचेस्सत’त्तानं, मा भाथ आगमिस्सति (सी. पी.)].

अन्तरपेय्यालं नाम.

साधुनरधम्मकण्डं

१५४९.

‘‘सो तत्थ गन्त्वान विचिन्तयन्तो, उच्चावचा चेतनका [चेतनता (क.)] भवन्ति;

नयिमस्स जीवेन ममत्थि किञ्चि, हन्त्वानिमं हदयमानयिस्सं’’ [आदियिस्सं (सी. पी.)].

१५५०.

‘‘सो तत्थ गन्त्वा पब्बतन्तरस्मिं [पब्बतपादस्मिं (क.)], अन्तो पविसित्वान पदुट्ठचित्तो;

असंवुतस्मिं जगतिप्पदेसे, अधोसिरं धारयि कातियानो.

१५५१.

‘‘सो लम्बमानो नरके पपाते, महब्भये लोमहंसे विदुग्गे;

असन्तसन्तो कुरूनं कत्तुसेट्ठो, इच्चब्रवि पुण्णकं नाम यक्खं.

१५५२.

‘‘अरियावकासोसि अनरियरूपो, असञ्ञतो सञ्ञतसन्निकासो;

अच्चाहितं कम्मं करोसि लुद्रं, भावे च ते कुसलं नत्थि किञ्चि.

१५५३.

‘‘यं मं पपातस्मिं पपातुमिच्छसि, को नु तवत्थो मरणेन मय्हं;

अमानुसस्सेव तवज्ज वण्णो, आचिक्ख मे त्वं कतमासि देवता’’.

१५५४.

‘‘यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो [सजीवो (सी. पी.)];

भूमिन्धरो वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो.

१५५५.

‘‘तस्सानुजं धीतरं कामयामि, इरन्धती नाम सा नागकञ्ञा;

तस्सा सुमज्झाय पियाय हेतु, पतारयिं तुय्ह वधाय धीर’’.

१५५६.

‘‘मा हेव त्वं [ते (स्या. क.)] यक्ख अहोसि मूळ्हो, नट्ठा बहू दुग्गहीतेन लोके [लोका (सी. स्या. क.)];

किं ते सुमज्झाय पियाय किच्चं, मरणेन मे इङ्घ सुणोमि [सुणोम (सी. पी.)] सब्बं’’.

१५५७.

‘‘महानुभावस्स महोरगस्स, धीतुकामो ञातिभतो [ञातिगतो (पी.)] हमस्मि;

तं याचमानं ससुरो अवोच, यथा ममञ्ञिंसु सुकामनीतं.

१५५८.

‘‘दज्जेमु खो ते सुतनुं सुनेत्तं, सुचिम्हितं चन्दनलित्तगत्तं;

सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;

एतेन वित्तेन कुमारि लब्भा, नञ्ञं धनं उत्तरि पत्थयाम.

१५५९.

‘‘एवं न मूळ्होस्मि सुणोहि कत्ते, न चापि मे दुग्गहितत्थि किञ्चि;

हदयेन ते धम्मलद्धेन नागा, इरन्धतिं नागकञ्ञं ददन्ति.

१५६०.

‘‘तस्मा अहं तुय्हं वधाय युत्तो, एवं ममत्थो मरणेन तुय्हं;

इधेव तं नरके पातयित्वा, हन्त्वान तं हदयमानयिस्सं’’.

१५६१.

‘‘खिप्पं ममं उद्धर कातियान, हदयेन मे यदि ते अत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.

१५६२.

‘‘सो पुण्णको कुरूनं कत्तुसेट्ठं, नगमुद्धनि खिप्पं पतिट्ठपेत्वा;

अस्सत्थमासीनं समेक्खियान, परिपुच्छि कत्तारमनोमपञ्ञं.

१५६३.

‘‘समुद्धतो मेसि तुवं पपाता, हदयेन ते अज्ज ममत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव मे पातुकरोहि अज्ज’’.

१५६४.

‘‘समुद्धतो त्यस्मि अहं पपाता, हदयेन मे यदि ते अत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.

१५६५.

‘‘यातानुयायी च भवाहि माणव, अल्लञ्च [अद्दञ्च (सी. पी.)] पाणिं परिवज्जयस्सु;

मा चस्सु मित्तेसु कदाचि दुब्भी, मा च वसं असतीनं निगच्छे’’.

१५६६.

‘‘कथं नु यातं अनुयायी होति, अल्लञ्च पाणिं दहते कथं सो;

असती च का को पन मित्तदुब्भो, अक्खाहि मे पुच्छितो एतमत्थं’’.

१५६७.

‘‘असन्थुतं [असन्धवं (स्या. क.)] नोपि च दिट्ठपुब्बं, यो आसनेनापि निमन्तयेय्य;

तस्सेव अत्थं पुरिसो करेय्य, यातानुयायीति तमाहु पण्डिता.

१५६८.

‘‘यस्सेकरत्तम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेय्य;

न तस्स पापं मनसापि चिन्तये, अदुब्भी पाणिं दहते मित्तदुब्भो.

१५६९.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१५७०.

‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;

लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.

१५७१.

‘‘एवं खो यातं अनुयायी होति, अल्लञ्च पाणिं दहते पुनेवं;

असती च सा सो पन मित्तदुब्भो, सो धम्मिको होति जहस्सु अधम्मं’’.

साधुनरधम्मकण्डं नाम.

कालागिरिकण्डं

१५७२.

‘‘अवसिं अहं तुय्हं तीहं अगारे, अन्नेन पानेन उपट्ठितोस्मि;

मित्तो ममासी विसज्जामहं तं, कामं घरं उत्तमपञ्ञ गच्छ.

१५७३.

‘‘अपि हायतु नागकुला [नागकुलस्स (सी. स्या. पी.)] अत्थो, अलम्पि मे नागकञ्ञाय होतु;

सो त्वं सकेनेव सुभासितेन, मुत्तोसि मे अज्ज वधाय पञ्ञ’’.

१५७४.

‘‘हन्द तुवं यक्ख ममम्पि नेहि, ससुरं ते [सस्सुरं नु ते (सी. स्या. पी. क.)] अत्थं मयि चरस्सु;

मयञ्च नागाधिपतिं विमानं, दक्खेमु नागस्स अदिट्ठपुब्बं’’.

१५७५.

‘‘यं वे नरस्स अहिताय अस्स, न तं पञ्ञो अरहति दस्सनाय;

अथ केन वण्णेन अमित्तगामं, तुवमिच्छसि उत्तमपञ्ञ गन्तुं’’.

१५७६.

‘‘अद्धा पजानामि अहम्पि एतं, न तं पञ्ञो अरहति दस्सनाय;

पापञ्च मे नत्थि कतं कुहिञ्चि, तस्मा न सङ्के मरणागमाय’’.

१५७७.

‘‘हन्द च ठानं अतुलानुभावं, मया सह दक्खसि एहि कत्ते;

यत्थच्छति नच्चगीतेहि नागो, राजा यथा वेस्सवणो नळिञ्ञं [निळिञ्ञं (स्या.), निळञ्ञं (क.)].

१५७८.

‘‘तं नागकञ्ञा चरितं गणेन, निकीळितं निच्चमहो च रत्तिं;

पहूतमाल्यं [बहुत्तमल्लं (क.)] बहुपुप्फछन्नं [बहुपुप्फसञ्छन्नं (क.)], ओभासती विज्जुरिवन्तलिक्खे.

१५७९.

‘‘अन्नेन पानेन उपेतरूपं, नच्चेहि गीतेहि च वादितेहि;

परिपूरं कञ्ञाहि अलङ्कताहि, उपसोभति वत्थपिलन्धनेन [वत्थपिलन्धनेहि (क.)].

१५८०.

‘‘सो पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पच्छतो आसनस्मिं;

आदाय कत्तारमनोमपञ्ञं, उपानयी भवनं नागरञ्ञो.

१५८१.

‘‘पत्वान ठानं अतुलानुभावं, अट्ठासि कत्ता पच्छतो पुण्णकस्स;

सामग्गि पेक्खमानो [सामग्गिपेक्खी पन (सी. स्या. पी.)] नागराजा, पुब्बेव जामातरमज्झभासथ’’.

१५८२.

‘‘यन्नु तुवं अगमा मच्चलोकं, अन्वेसमानो हदयं पण्डितस्स;

कच्चि समिद्धेन इधानुपत्तो, आदाय कत्तारमनोमपञ्ञं’’.

१५८३.

‘‘अयञ्हि सो आगतो यं त्वमिच्छसि, धम्मेन लद्धो मम धम्मपालो;

तं पस्सथ सम्मुखा [तं पस्स धम्मं समुखा (क.)] भासमानं, सुखो हवे [भवे (पी.)] सप्पुरिसेहि सङ्गमो’’.

कालागिरिकण्डं नाम.

१५८४.

‘‘अदिट्ठपुब्बं दिस्वान, मच्चो मच्चुभयट्टितो [भयद्दितो (सी. पी.)];

ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.

१५८५.

‘‘न चम्हि ब्यम्हितो नाग, न च मच्चुभयट्टितो;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१५८६.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१५८७.

‘‘एवमेतं यथा ब्रूसि, सच्चं भाससि पण्डित;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१५८८.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१५८९.

‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति [इद्धिं जुतिं बलं वीरियूपपत्ति (क.)];

पुच्छामि तं नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं.

१५९०.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

अक्खाहि मे नागराजेतमत्थं, यथेव ते लद्धमिदं विमानं.

१५९१.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१५९२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नाग महाविमानं’’.

१५९३.

‘‘अहञ्च भरिया च मनुस्सलोके, सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१५९४.

‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;

अच्छादनं सायनमन्नपानं, सक्कच्च दानानि अदम्ह तत्थ.

१५९५.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च मे धीर महाविमानं’.

१५९६.

‘‘एवं चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;

तस्मा हि धम्मं चर अप्पमत्तो, यथा विमानं पुन मावसेसि’.

१५९७.

‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;

अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.

१५९८.

‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;

तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठो च भवाहि निच्चं.

१५९९.

‘‘एवं तुवं नाग असम्पदोसं, अनुपालय वचसा कम्मुना च;

ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.

१६००.

‘‘अद्धा हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;

दुक्खूपनीतोपि तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.

१६०१.

‘‘अद्धा सतं भाससि नाग धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;

एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.

१६०२.

‘‘अक्खाहि नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;

धम्मेन लद्धो इति तायमाह [मा’य’माह (स्या.)], कथं नु त्वं हत्थमिमस्स मागतो’’.

१६०३.

‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;

सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.

१६०४.

‘‘महोरगो अत्तमनो उदग्गो, सुत्वान धीरस्स सुभासितानि;

हत्थे गहेत्वान अनोमपञ्ञं, पावेक्खि भरियाय तदा सकासे.

१६०५.

‘‘येन त्वं विमले पण्डु, येन भत्तं न रुच्चति;

न च मे तादिसो वण्णो, अयमेसो तमोनुदो.

१६०६.

‘‘यस्स ते हदयेनत्थो, आगतायं पभङ्करो;

तस्स वाक्यं निसामेहि, दुल्लभं दस्सनं पुन.

१६०७.

‘‘दिस्वान तं विमला भूरिपञ्ञं, दसङ्गुली अञ्जलिं पग्गहेत्वा;

हट्ठेन भावेन पतीतरूपा, इच्चब्रवि कुरूनं कत्तुसेट्ठं.

१६०८.

‘‘अदिट्ठपुब्बं दिस्वान, मच्चो मच्चुभयट्टितो;

ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.

१६०९.

‘‘न चम्हि ब्यम्हितो नागि, न च मच्चुभयट्टितो;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१६१०.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१६११.

‘‘एवमेतं यथा ब्रूसि, सच्चं भाससि पण्डित;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१६१२.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१६१३.

‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति;

पुच्छामि तं नागकञ्ञेतमत्थं, कथं नु ते लद्धमिदं विमानं.

१६१४.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

अक्खाहि मे नागकञ्ञेतमत्थं, यथेव ते लद्धमिदं विमानं’’.

१६१५.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१६१६.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नागि महाविमानं’’.

१६१७.

‘‘अहञ्च खो सामिको चापि मय्हं, सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१६१८.

‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;

अच्छादनं सायनमन्नपानं, सक्कच्चं दानानि अदम्ह तत्थ.

१६१९.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च मे धीर महाविमानं’’.

१६२०.

‘‘एवं चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;

तस्मा हि धम्मं चर अप्पमत्ता, यथा विमानं पुन मावसेसि’’.

१६२१.

‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;

अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.

१६२२.

‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;

तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठा च भवाहि निच्चं.

१६२३.

‘‘एवं तुवं नागि असम्पदोसं, अनुपालय वचसा कम्मुना च;

ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.

१६२४.

‘‘अद्धा हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;

दुक्खूपनीतोपि तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.

१६२५.

‘‘अद्धा सतं भाससि नागि धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;

एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.

१६२६.

‘‘अक्खाहि नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;

धम्मेन लद्धो इति तायमाह, कथं नु त्वं हत्थमिमस्स मागतो’’.

१६२७.

‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;

सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.

१६२८.

‘‘यथेव वरुणो नागो, पञ्हं पुच्छित्थ पण्डितं;

तथेव नागकञ्ञापि, पञ्हं पुच्छित्थ पण्डितं.

१६२९.

‘‘यथेव वरुणं नागं, धीरो तोसेसि पुच्छितो;

तथेव नागकञ्ञम्पि, धीरो तोसेसि पुच्छितो.

१६३०.

‘‘उभोपि ते अत्तमने विदित्वा, महोरगं नागकञ्ञञ्च धीरो [विधूरो (क.)];

अछम्भी अभीतो अलोमहट्ठो, इच्चब्रवि वरुणं नागराजानं.

१६३१.

‘‘मा रोधयि [मा हेठयि (पी.)] नाग आयाहमस्मि, येन तवत्थो इदं सरीरं;

हदयेन मंसेन करोहि किच्चं, सयं करिस्सामि यथामति ते’’.

१६३२.

‘‘पञ्ञा हवे हदयं पण्डितानं, ते त्यम्ह पञ्ञाय मयं सुतुट्ठा;

अनूननामो लभतज्ज दारं, अज्जेव तं कुरुयो पापयातु’’.

१६३३.

‘‘स पुण्णको अत्तमनो उदग्गो, इरन्धतिं नागकञ्ञं लभित्वा;

हट्ठेन भावेन पतीतरूपो, इच्चब्रवि कुरूनं कत्तुसेट्ठं.

१६३४.

‘‘भरियाय मं त्वं अकरि समङ्गिं, अहञ्च ते विधुर करोमि किच्चं;

इदञ्च ते मणिरतनं ददामि, अज्जेव तं कुरुयो पापयामि’’.

१६३५.

‘‘अजेय्यमेसा तव होतु मेत्ति, भरियाय कच्चान पियाय सद्धिं;

आनन्दि वित्तो [आनन्दचित्तो (स्या. पी.)] सुमनो पतीतो, दत्वा मणिं मञ्च नयिन्दपत्थं.

१६३६.

‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पुरतो आसनस्मिं;

आदाय कत्तारमनोमपञ्ञं, उपानयी नगरं इन्दपत्थं.

१६३७.

‘‘मनो मनुस्सस्स यथापि गच्छे, ततोपिस्स खिप्पतरं [ततोपि संखिप्पतरं (सी. पी.)] अहोसि;

स पुण्णको कुरूनं कत्तुसेट्ठं, उपानयी नगरं इन्दपत्थं’’.

१६३८.

‘‘एतिन्दपत्थं नगरं पदिस्सति, रम्मानि च अम्बवनानि भागसो;

अहञ्च भरियाय समङ्गिभूतो, तुवञ्च पत्तोसि सकं निकेतं’’.

१६३९.

‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, ओरोपिय धम्मसभाय मज्झे;

आजञ्ञमारुय्ह अनोमवण्णो, पक्कामि वेहायसमन्तलिक्खे.

१६४०.

‘‘तं दिस्वा राजा परमप्पतीतो, उट्ठाय बाहाहि पलिस्सजित्वा;

अविकम्पयं धम्मसभाय मज्झे, निसीदयी पमुखमासनस्मिं’’.

१६४१.

‘‘त्वं नो विनेतासि रथंव नद्धं, नन्दन्ति तं कुरुयो दस्सनेन;

अक्खाहि मे पुच्छितो एतमत्थं, कथं पमोक्खो अहु माणवस्स’’.

१६४२.

‘‘यं माणवोत्याभिवदी जनिन्द, न सो मनुस्सो नरवीरसेट्ठ;

यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो.

१६४३.

‘‘भूमिन्धरो वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो;

तस्सानुजं धीतरं कामयानो, इरन्धती नाम सा नागकञ्ञा.

१६४४.

‘‘तस्सा सुमज्झाय पियाय हेतु, पतारयित्थ मरणाय मय्हं;

सो चेव भरियाय समङ्गिभूतो, अहञ्च अनुञ्ञातो मणि च लद्धो’’.

१६४५.

‘‘रुक्खो हि मय्हं पद्धारे [घरद्वारे (स्या.)] सुजातो, पञ्ञाक्खन्धो सीलमयस्स साखा;

अत्थे च धम्मे च ठितो निपाको, गवप्फलो हत्थिगवस्सछन्नो.

१६४६.

‘‘नच्चगीततूरियाभिनादिते, उच्छिज्ज सेनं [मेनं (सी. पी.)] पुरिसो अहासि;

सो नो अयं आगतो सन्निकेतं, रुक्खस्सिमस्सापचितिं करोथ.

१६४७.

‘‘ये केचि वित्ता मम पच्चयेन, सब्बेव ते पातुकरोन्तु अज्ज;

तिब्बानि कत्वान उपायनानि, रुक्खस्सिमस्सापचितिं करोथ.

१६४८.

‘‘ये केचि बद्धा मम अत्थि रट्ठे, सब्बेव ते बन्धना मोचयन्तु;

यथेव यं बन्धनस्मा पमुत्तो, एवमेते मुञ्चरे बन्धनस्मा.

१६४९.

‘‘उन्नङ्गला मासमिमं करोन्तु, मंसोदनं ब्राह्मणा भक्खयन्तु;

अमज्जपा मज्जरहा पिवन्तु, पुण्णाहि थालाहि पलिस्सुताहि.

१६५०.

‘‘महापथं निच्च समव्हयन्तु, तिब्बञ्च रक्खं विदहन्तु रट्ठे;

यथाञ्ञमञ्ञं न विहेठयेय्युं, रुक्खस्सिमस्सापचितिं करोथ’’.

१६५१.

ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५२.

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५३.

समागता जानपदा, नेगमा च समागता;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५४.

बहुजनो पसन्नोसि, दिस्वा पण्डितमागते;

पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो पवत्तथाति.

विधुरजातकं नवमं.

५४७. वेस्सन्तरजातकं (१०)

दसवरकथा

१६५५.

‘‘फुस्सती [फुसति (सी. पी.)] वरवण्णाभे, वरस्सु दसधा वरे;

पथब्या चारुपुब्बङ्गि, यं तुय्हं मनसो पियं’’.

१६५६.

‘‘देवराज नमो त्यत्थु, किं पापं पकतं मया;

रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’’.

१६५७.

‘‘न चेव ते कतं पापं, न च मे त्वमसि अप्पिया;

पुञ्ञञ्च ते परिक्खीणं, येन तेवं वदामहं.

१६५८.

‘‘सन्तिके मरणं तुय्हं, विनाभावो भविस्सति;

पटिगण्हाहि मे एते, वरे दस पवेच्छतो’’.

१६५९.

‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

सिविराजस्स भद्दन्ते, तत्थ अस्सं निवेसने.

१६६०.

‘‘नीलनेत्ता नीलभमु, निलक्खी च यथा मिगी;

फुस्सती नाम नामेन, तत्थपस्सं पुरिन्दद.

१६६१.

‘‘पुत्तं लभेथ वरदं, याचयोगं [याचयोगिं (क.)] अमच्छरिं;

पूजितं पटिराजूहि, कित्तिमन्तं यसस्सिनं.

१६६२.

‘‘गब्भं मे धारयन्तिया, मज्झिमङ्गं अनुन्नतं;

कुच्छि अनुन्नतो अस्स, चापंव लिखितं समं.

१६६३.

‘‘थना मे नप्पपतेय्युं, पलिता न सन्तु वासव;

काये रजो न लिम्पेथ, वज्झञ्चापि पमोचये.

१६६४.

‘‘मयूरकोञ्चाभिरुदे, नारिवरगणायुते;

खुज्जचेलापकाकिण्णे, सूदमागधवण्णिते.

१६६५.

‘‘चित्रग्गळेरुघुसिते, सुरामंसपबोधने;

सिविराजस्स भद्दन्ते, तत्थस्सं महेसी पिया’’.

१६६६.

‘‘ये ते दस वरा दिन्ना, मया सब्बङ्गसोभने;

सिविराजस्स विजिते, सब्बे ते लच्छसी वरे.

१६६७.

‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;

फुस्सतिया वरं दत्वा, अनुमोदित्थ वासवो.

दसवरकथा नाम.

हेमवन्तं

१६६८.

‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;

पग्गय्ह दक्खिणं बाहुं, किं मं याचन्ति ब्राह्मणा’’.

१६६९.

‘‘रतनं देव याचाम, सिवीनं रट्ठवड्ढनं;

ददाहि पवरं नागं, ईसादन्तं उरूळ्हवं’’.

१६७०.

‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;

पभिन्नं कुञ्जरं दन्तिं, ओपवय्हं गजुत्तमं’’.

१६७१.

‘‘हत्थिक्खन्धतो ओरुय्ह, राजा चागाधिमानसो;

ब्राह्मणानं अदा दानं, सिवीनं रट्ठवड्ढनो’’.

१६७२.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथ.

१६७३.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

हत्थिनागे पदिन्नम्हि, खुब्भित्थ नगरं तदा.

१६७४.

‘‘समाकुलं पुरं आसि, घोसो च विपुलो महा;

हत्थिनागे पदिन्नम्हि, सिवीनं रट्ठवड्ढने’’.

१६७५.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.

१६७६.

‘‘केवलो चापि निगमो, सिवयो च समागता;

दिस्वा नागं नीयमानं, ते रञ्ञो पटिवेदयुं.

१६७७.

‘‘विधमं देव ते रट्ठं, पुत्तो वेस्सन्तरो तव;

कथं नो हत्थिनं दज्जा, नागं रट्ठस्स पूजितं.

१६७८.

‘‘कथं नो कुञ्जरं दज्जा, ईसादन्तं उरूळ्हवं;

खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.

१६७९.

‘‘पण्डुकम्बलसञ्छन्नं, पभिन्नं सत्तुमद्दनं;

दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.

१६८०.

‘‘ससेतच्छत्तं सउपाधेय्यं, साथब्बनं सहत्थिपं;

अग्गयानं राजवाहिं, ब्राह्मणानं अदा गजं [धनं (सी. पी.), दानं (स्या.)].

१६८१.

‘‘अन्नं पानञ्च यो [सो (सी. स्या. क.)] दज्जा, वत्थसेनासनानि च;

एतं खो दानं पतिरूपं, एतं खो ब्राह्मणारहं.

१६८२.

‘‘अयं ते वंसराजा नो, सिवीनं रट्ठवड्ढनो [रट्ठवड्ढनं (सी.), रट्ठवड्ढन (पी.)];

कथं वेस्सन्तरो पुत्तो, गजं भाजेति सञ्जय.

१६८३.

‘‘सचे त्वं न करिस्ससि, सिवीनं वचनं इदं;

मञ्ञे तं सह पुत्तेन, सिवी हत्थे करिस्सरे’’.

१६८४.

‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

नाहं सिवीनं वचना, राजपुत्तं अदूसकं;

पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम ओरसो.

१६८५.

‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

नाहं सिवीनं वचना, राजपुत्तं अदूसकं;

पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम अत्रजो.

१६८६.

‘‘न चाहं तस्मिं दुब्भेय्यं, अरियसीलवतो हि सो;

असिलोकोपि मे अस्स, पापञ्च पसवे बहुं;

कथं वेस्सन्तरं पुत्तं, सत्थेन घातयामसे’’.

१६८७.

‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;

पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’.

१६८८.

‘‘एसो चे सिवीनं छन्दो, छन्दं न पनुदामसे;

इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.

१६८९.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति [सूरियुग्गमने सति (क.)];

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु नं’’.

१६९०.

‘‘उट्ठेहि कत्ते तरमानो, गन्त्वा वेस्सन्तरं वद;

सिवयो देव ते कुद्धा, नेगमा च समागता.

१६९१.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

केवलो चापि निगमो, सिवयो च समागता.

१६९२.

‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं.

१६९३.

‘‘स कत्ता तरमानोव, सिविराजेन पेसितो;

आमुत्तहत्थाभरणा, सुवत्थो चन्दनभूसितो.

१६९४.

‘‘सीसं न्हातो उदके सो, आमुत्तमणिकुण्डलो;

उपागमि पुरं रम्मं, वेस्सन्तरनिवेसनं.

१६९५.

‘‘तत्थद्दस कुमारं सो, रममानं सके पुरे;

परिकिण्णं अमच्चेहि, तिदसानंव वासवं.

१६९६.

‘‘सो तत्थ गन्त्वा तरमानो, कत्ता वेस्सन्तरंब्रवि;

दुक्खं ते वेदयिस्सामि, मा मे कुज्झि रथेसभ.

१६९७.

‘‘वन्दित्वा रोदमानो सो, कत्ता राजानमब्रवि;

भत्ता मेसि महाराज, सब्बकामरसाहरो.

१६९८.

‘‘दुक्खं ते वेदयिस्सामि, तत्थ अस्सासयन्तु मं;

सिवयो देव ते कुद्धा, नेगमा च समागता.

१६९९.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

केवलो चापि निगमो, सिवयो च समागता.

१७००.

‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं’’.

१७०१.

‘‘किस्मिं मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;

तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति मं’’.

१७०२.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

नागदानेन खिय्यन्ति, तस्मा पब्बाजयन्ति तं’’.

१७०३.

‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;

हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.

१७०४.

‘‘दक्खिणं वापहं बाहुं, दिस्वा याचकमागते;

ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.

१७०५.

‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;

नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’.

१७०६.

‘‘एवं तं सिवयो आहु, नेगमा च समागता;

कोन्तिमाराय तीरेन, गिरिमारञ्जरं पति;

येन पब्बाजिता यन्ति, तेन गच्छतु सुब्बतो’’.

१७०७.

‘‘सोहं तेन गमिस्सामि, येन गच्छन्ति दूसका;

रत्तिन्दिवं मे खमथ, याव दानं ददामहं’’.

१७०८.

‘‘आमन्तयित्थ राजानं, मद्दिं सब्बङ्गसोभनं;

यं ते किञ्चि मया दिन्नं, धनं धञ्ञञ्च विज्जति.

१७०९.

‘‘हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया बहू;

सब्बं तं निदहेय्यासि, यञ्च ते पेत्तिकं धनं.

१७१०.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

कुहिं देव निदहामि, तं मे अक्खाहि पुच्छितो’’.

१७११.

‘‘सीलवन्तेसु दज्जासि, दानं मद्दि यथारहं;

न हि दाना परं अत्थि, पतिट्ठा सब्बपाणिनं.

१७१२.

‘‘पुत्तेसु मद्दि दयेसि, सस्सुया ससुरम्हि च;

यो च तं भत्ता मञ्ञेय्य, सक्कच्चं तं उपट्ठहे.

१७१३.

‘‘नो चे तं भत्ता मञ्ञेय्य, मया विप्पवसेन ते;

अञ्ञं भत्तारं परियेस, मा किसित्थो [मा किलित्थ (सी. पी.)] मया विना’’.

१७१४.

‘‘अहञ्हि वनं गच्छामि, घोरं वाळमिगायुतं;

संसयो जीवितं मय्हं, एककस्स ब्रहावने’’.

१७१५.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

‘‘अभुम्मे कथं नु भणसि, पापकं वत भाससि.

१७१६.

‘‘नेस धम्मो महाराज, यं त्वं गच्छेय्य एकको;

अहम्पि तेन गच्छामि, येन गच्छसि खत्तिय.

१७१७.

‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;

तदेव मरणं सेय्यो, यं चे जीवे तया विना.

१७१८.

‘‘अग्गिं उज्जालयित्वान [निज्जालयित्वान (सी. पी.)], एकजालसमाहितं;

तत्थ मे [तत्थेव (स्या. क.)] मरणं सेय्यो, यं चे जीवे तया विना.

१७१९.

‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.

१७२०.

‘‘एवं तं अनुगच्छामि, पुत्ते आदाय पच्छतो;

सुभरा ते भविस्सामि, न ते हेस्सामि दुब्भरा.

१७२१.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

आसीने [आसने (क.)] वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.

१७२२.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

कीळन्ते वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.

१७२३.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२४.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२५.

‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२६.

‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२७.

‘‘यदा दक्खिसि नच्चन्ते, कुमारे मालधारिने;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२८.

‘‘यदा दक्खिसि नच्चन्ते, कुमारे मालधारिने;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२९.

‘‘यदा दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;

एकं अरञ्ञे चरन्तं, न रज्जस्स सरिस्ससि.

१७३०.

‘‘यदा दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;

सायं पातो विचरन्तं, न रज्जस्स सरिस्ससि.

१७३१.

‘‘यदा करेणुसङ्घस्स, यूथस्स पुरतो वजं;

कोञ्चं काहति मातङ्गो, कुञ्जरो सट्ठिहायनो;

तस्स तं नदतो सुत्वा, न रज्जस्स सरिस्ससि.

१७३२.

‘‘दुभतो वनविकासे, यदा दक्खिसि कामदो;

वने वाळमिगाकिण्णे, न रज्जस्स सरिस्ससि.

१७३३.

‘‘मिगं दिस्वान सायन्हं, पञ्चमालिनमागतं;

किम्पुरिसे च नच्चन्ते, न रज्जस्स सरिस्ससि.

१७३४.

‘‘यदा सोस्ससि निग्घोसं, सन्दमानाय सिन्धुया;

गीतं किम्पुरिसानञ्च, न रज्जस्स सरिस्ससि.

१७३५.

‘‘यदा सोस्ससि निग्घोसं, गिरिगब्भरचारिनो;

वस्समानस्सुलूकस्स, न रज्जस्स सरिस्ससि.

१७३६.

‘‘यदा सीहस्स ब्यग्घस्स, खग्गस्स गवयस्स च;

वने सोस्ससि वाळानं, न रज्जस्स सरिस्ससि.

१७३७.

‘‘यदा मोरीहि परिकिण्णं, बरिहीनं मत्थकासिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७३८.

‘‘यदा मोरीहि परिकिण्णं, अण्डजं चित्रपक्खिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७३९.

‘‘यदा मोरीहि परिकिण्णं, नीलगीवं सिखण्डिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७४०.

‘‘यदा दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;

सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.

१७४१.

‘‘यदा हेमन्तिके मासे, हरितं दक्खिसि मेदनिं [मेदिनिं (सी. पी.)];

इन्दगोपकसञ्छन्नं, न रज्जस्स सरिस्ससि.

१७४२.

‘‘यदा दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;

कुटजं बिम्बजालञ्च, पुप्फितं लोद्दपद्मकं [लोमपद्धकं (सी. पी.)];

सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.

१७४३.

‘‘यदा हेमन्तिके मासे, वनं दक्खिसि पुप्फितं;

ओपुप्फानि च पद्मानि, न रज्जस्स सरिस्ससि’’.

हेमवन्तं नाम.

दानकण्डं

१७४४.

‘‘तेसं लालप्पितं सुत्वा, पुत्तस्स सुणिसाय च;

कलुनं [करुणं (सी. पी.), कलूनं (स्या. क.)] परिदेवेसि, राजपुत्ती यसस्सिनी.

१७४५.

‘‘सेय्यो विसं मे खायितं, पपाता पपतेय्यहं;

रज्जुया बज्झ मिय्याहं, कस्मा वेस्सन्तरं पुत्तं;

पब्बाजेन्ति अदूसकं.

१७४६.

‘‘अज्झायकं दानपतिं, याचयोगं अमच्छरिं;

पूजितं पटिराजूहि, कित्तिमन्तं यसस्सिनं;

कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.

१७४७.

‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिकं;

कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.

१७४८.

‘‘रञ्ञो हितं देविहितं, ञातीनं सखिनं हितं;

हितं सब्बस्स रट्ठस्स, कस्मा वेस्सन्तरं पुत्तं;

पब्बाजेन्ति अदूसकं.

१७४९.

‘‘मधूनिव पलातानि, अम्बाव पतिता छमा;

एवं हेस्सति ते रट्ठं, पब्बाजेन्ति अदूसकं.

१७५०.

‘‘हंसो निखीणपत्तोव, पल्ललस्मिं अनूदके;

अपविट्ठो अमच्चेहि, एको राजा विहिय्यसि.

१७५१.

‘‘तं तं ब्रूमि महाराज, अत्थो ते मा उपच्चगा;

मा नं सिवीनं वचना, पब्बाजेसि अदूसकं’’.

१७५२.

‘‘धम्मस्सापचितिं कुम्मि, सिवीनं विनयं धजं;

पब्बाजेमि सकं पुत्तं, पाणा पियतरो हि मे’’.

१७५३.

‘‘यस्स पुब्बे धजग्गानि, कणिकाराव पुप्फिता;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५४.

‘‘यस्स पुब्बे धजग्गानि, कणिकारवनानिव;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५५.

‘‘यस्स पुब्बे अनीकानि, कणिकाराव पुप्फिता;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५६.

‘‘यस्स पुब्बे अनीकानि, कणिकारवनानिव;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५७.

‘‘इन्दगोपकवण्णाभा, गन्धारा पण्डुकम्बला;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५८.

‘‘यो पुब्बे हत्थिना याति, सिविकाय रथेन च;

स्वज्ज वेस्सन्तरो राजा, कथं गच्छति पत्तिको.

१७५९.

‘‘कथं चन्दनलित्तङ्गो, नच्चगीतप्पबोधनो;

खुराजिनं फरसुञ्च, खारिकाजञ्च हाहिति [हारिति (स्या. क.)].

१७६०.

‘‘कस्मा नाभिहरिस्सन्ति, कासाव अजिनानि च;

पविसन्तं ब्रहारञ्ञं, कस्मा चीरं न बज्झरे.

१७६१.

‘‘कथं नु चीरं धारेन्ति, राजपब्बाजिता जना;

कथं कुसमयं चीरं, मद्दी परिदहिस्सति.

१७६२.

‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;

कुसचीरानि धारेन्ती, कथं मद्दी करिस्सति.

१७६३.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६४.

‘‘यस्सा मुदुतला हत्था, चरणा च सुखेधिता;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६५.

‘‘यस्सा मुदुतला पादा, चरणा च सुखेधिता;

पादुकाहि सुवण्णाहि, पीळमानाव गच्छति;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६६.

‘‘यास्सु इत्थिसहस्सानं, पुरतो गच्छति मालिनी;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति एकिका.

१७६७.

‘‘यास्सु सिवाय सुत्वान, मुहुं उत्तसते पुरे;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.

१७६८.

‘‘यास्सु इन्दसगोत्तस्स, उलूकस्स पवस्सतो;

सुत्वान नदतो भीता, वारुणीव पवेधति;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.

१७६९.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७०.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७१.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७२.

‘‘कुररी [कुरुरी (स्या. क.)] हतछापाव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७३.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७४.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७५.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७६.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७७.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७८.

‘‘एवं मे विलपन्तिया, राजा पुत्तं अदूसकं;

पब्बाजेसि वनं रट्ठा, मञ्ञे हिस्सामि जीवितं’’.

१७७९.

‘‘तस्सा लालप्पितं सुत्वा, सब्बा अन्तेपुरे बहू [अहु (स्या. क.)];

बाहा पग्गय्ह पक्कन्दुं, सिविकञ्ञा समागता.

१७८०.

‘‘सालाव सम्पमथिता, मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, वेस्सन्तरनिवेसने.

१७८१.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.

१७८२.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.

१७८३.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

अथ वेस्सन्तरो राजा, दानं दातुं उपागमि.

१७८४.

‘‘वत्थानि वत्थकामानं, सोण्डानं देथ वारुणिं;

भोजनं भोजनत्थीनं, सम्मदेव पवेच्छथ.

१७८५.

‘‘मा च किञ्चि वनिब्बके, हेट्ठयित्थ इधागते;

तप्पेथ अन्नपानेन, गच्छन्तु पटिपूजिता.

१७८६.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेन तं नीहरन्ति, पुन दानं अदा तुवं [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].

१७८७.

‘‘तेसु मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.

१७८८.

‘‘अच्छेच्छुं वत भो रुक्खं, नानाफलधरं दुमं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७८९.

‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामददं दुमं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७९०.

‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामरसाहरं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७९१.

‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;

बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;

सिवीनं रट्ठवड्ढने.

१७९२.

‘‘अतियक्खा वस्सवरा, इत्थागारा च राजिनो;

बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;

सिवीनं रट्ठवड्ढने.

१७९३.

‘‘थियोपि तत्थ पक्कन्दुं, या तम्हि नगरे अहु;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.

१७९४.

‘‘ये ब्राह्मणा ये च समणा, अञ्ञे वापि वनिब्बका;

बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.

१७९५.

‘‘यथा वेस्सन्तरो राजा, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१७९६.

‘‘सत्त हत्थिसते दत्वा, सब्बालङ्कारभूसिते;

सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.

१७९७.

‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१७९८.

‘‘सत्त अस्ससते दत्वा, सब्बालङ्कारभूसिते;

आजानीयेव जातिया, सिन्धवे सीघवाहने.

१७९९.

‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८००.

‘‘सत्त रथसते दत्वा, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेयग्घे, सब्बालङ्कारभूसिते.

१८०१.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०२.

‘‘सत्त इत्थिसते दत्वा, एकमेका रथे ठिता;

सन्नद्धा निक्खरज्जूहि, सुवण्णेहि अलङ्कता.

१८०३.

‘‘पीतालङ्कारा पीतवसना, पीताभरणविभूसिता;

अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०४.

‘‘सत्त धेनुसते दत्वा, सब्बा कंसुपधारणा [कुसुमधारिने (क.)];

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०५.

‘‘सत्त दासिसते दत्वा, सत्त दाससतानि च;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०६.

‘‘हत्थी अस्सरथे [अस्से रथे (स्या.)] दत्वा, नारियो च अलङ्कता;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०७.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

महादाने पदिन्नम्हि, मेदनी सम्पकम्पथ.

१८०८.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं पञ्जलिकतो राजा, सम्हा रट्ठा निरज्जति.

१८०९.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेन तं नीहरन्ति, पुन दानं अदा तुवं.

१८१०.

‘‘तेसु मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने’’.

१८११.

‘‘आमन्तयित्थ राजानं, सञ्जयं धम्मिनं वरं [धम्मिकंवरं (स्या. क.)];

अवरुद्धसि मं देव, वङ्कं गच्छामि पब्बतं.

१८१२.

‘‘ये हि केचि महाराज, भूता ये च भविस्सरे;

अतित्तायेव कामेहि, गच्छन्ति यमसाधनं.

१८१३.

‘‘स्वाहं सके अभिस्ससिं, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१८१४.

‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;

तुम्हे पङ्कम्हि सीदथ’’.

१८१५.

‘‘अनुजानाहि मं अम्म, पब्बज्जा मम रुच्चति;

स्वाहं सके अभिस्ससिं, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१८१६.

‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;

तुम्हे पङ्कम्हि सीदथ [वङ्कं गच्छामि पब्बतं (क.)].

१८१७.

‘‘अनुजानामि तं पुत्त, पब्बज्जा ते समिज्झतु;

अयञ्च मद्दी कल्याणी, सुसञ्ञा तनुमज्झिमा;

अच्छतं सह पुत्तेहि, किं अरञ्ञे करिस्सति’’.

१८१८.

‘‘नाहं अकामा दासिम्पि, अरञ्ञं नेतुमुस्सहे;

सचे इच्छति अन्वेतु, सचे निच्छति अच्छतु’’.

१८१९.

‘‘ततो सुण्हं महाराजा, याचितुं पटिपज्जथ;

मा चन्दनसमाचारे, रजोजल्लं अधारयि.

१८२०.

‘‘मा कासियानि धारेत्वा [कासियानि च धारेत्वा (क.)], कुसचीरं अधारयि;

दुक्खो वासो अरञ्ञस्मिं, मा हि त्वं लक्खणे गमि.

१८२१.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

नाहं तं सुखमिच्छेय्यं, यं मे वेस्सन्तरं विना’’.

१८२२.

‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;

इङ्घ मद्दी निसामेति, वने ये होन्ति दुस्सहा.

१८२३.

‘‘बहू कीटा पटङ्गा च, मकसा मधुमक्खिका;

तेपि तं तत्थ हिंसेय्युं, तं ते दुक्खतरं सिया.

१८२४.

‘‘अपरे पस्स सन्तापे, नदीनुपनिसेविते;

सप्पा अजगरा नाम, अविसा ते महब्बला.

१८२५.

‘‘ते मनुस्सं मिगं वापि, अपि मासन्नमागतं;

परिक्खिपित्वा भोगेहि, वसमानेन्ति अत्तनो.

१८२६.

‘‘अञ्ञेपि कण्हजटिनो [कण्हजटिला (क.)], अच्छा नाम अघम्मिगा;

न तेहि पुरिसो दिट्ठो, रुक्खमारुय्ह मुच्चति.

१८२७.

‘‘सङ्घट्टयन्ता सिङ्गानि, तिक्खग्गातिप्पहारिनो [तिक्खग्गानि पहारिनो (सी. स्या.)];

महिंसा विचरन्तेत्थ, नदिं सोतुम्बरं पति.

१८२८.

‘‘दिस्वा मिगानं यूथानं, गवं सञ्चरतं वने;

धेनुव वच्छगिद्धाव, कथं मद्दि करिस्ससि.

१८२९.

‘‘दिस्वा सम्पतिते घोरे, दुमग्गेसु प्लवङ्गमे;

अखेत्तञ्ञाय ते मद्दि, भविस्सते महब्भयं.

१८३०.

‘‘या त्वं सिवाय सुत्वान, मुहुं उत्तसयी [उत्तससे (सी. स्या. क.)] पुरे;

सा त्वं वङ्कमनुप्पत्ता, कथं मद्दि करिस्ससि.

१८३१.

‘‘ठिते मज्झन्हिके [मज्झन्तिके (सी. स्या. पी.)] काले, सन्निसिन्नेसु पक्खिसु;

सणतेव ब्रहारञ्ञं, तत्थ किं गन्तुमिच्छसि’’.

१८३२.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

यानि एतानि अक्खासि, वने पटिभयानि मे;

सब्बानि अभिसम्भोस्सं, गच्छञ्ञेव रथेसभ.

१८३३.

‘‘कासं कुसं पोटकिलं, उसिरं मुञ्जपब्बजं [मुञ्जबब्बजं (सी.)];

उरसा पनुदहिस्सामि, नस्स हेस्सामि दुन्नया.

१८३४.

‘‘बहूहि वत चरियाहि, कुमारी विन्दते पतिं;

उदरस्सुपरोधेन, गोहनुवेठनेन च.

१८३५.

‘‘अग्गिस्स पारिचरियाय, उदकुम्मुज्जनेन च;

वेधब्यं [वेधब्बं (सी. पी.)] कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३६.

‘‘अपिस्सा होति अप्पत्तो, उच्छिट्ठमपि भुञ्जितुं;

यो नं हत्थे गहेत्वान, अकामं परिकड्ढति;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३७.

‘‘केसग्गहणमुक्खेपा, भूम्या च परिसुम्भना;

दत्वा च नोपक्कमति, बहुदुक्खं अनप्पकं;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३८.

‘‘सुकच्छवी वेधवेरा, दत्वा सुभगमानिनो;

अकामं परिकड्ढन्ति, उलूकञ्ञेव वायसा;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३९.

‘‘अपि ञातिकुले फीते, कंसपज्जोतने वसं;

नेवाभिवाक्यं न लभे, भातूहि सखिनीहिपि [सखिकाहि च (सी. पी.)];

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४०.

‘‘नग्गा नदी अनूदका, नग्गं रट्ठं अराजकं;

इत्थीपि विधवा नग्गा, यस्सापि दस भातरो;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४१.

‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो;

राजा रथस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थिया;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४२.

‘‘या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिमं;

तं वे देवा पसंसन्ति, दुक्करञ्हि करोति सा.

१८४३.

‘‘सामिकं अनुबन्धिस्सं, सदा कासायवासिनी;

पथब्यापि अभिज्जन्त्या [अभेज्जन्त्या (सी. पी.)], वेधब्यं कटुकित्थिया.

१८४४.

‘‘अपि सागरपरियन्तं, बहुवित्तधरं महिं;

नानारतनपरिपूरं, निच्छे वेस्सन्तरं विना.

१८४५.

‘‘कथं नु तासं हदयं, सुखरा वत इत्थियो;

या सामिके दुक्खितम्हि, सुखमिच्छन्ति अत्तनो.

१८४६.

‘‘निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने;

तमहं अनुबन्धिस्सं, सब्बकामददो हि मे’’.

१८४७.

‘‘तमब्रवि महाराजा, मद्दिं सब्बङ्गसोभनं;

इमे ते दहरा पुत्ता, जाली कण्हाजिना चुभो;

निक्खिप्प लक्खणे गच्छ, मयं ते पोसयामसे’’ [पोसियामसे (सी. पी. क.)].

१८४८.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

पिया मे पुत्तका देव, जाली कण्हाजिना चुभो;

त्यम्हं तत्थ रमेस्सन्ति, अरञ्ञे जीवसोकिनं’’.

१८४९.

‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;

सालीनं ओदनं भुत्वा, सुचिं मंसूपसेचनं;

रुक्खफलानि भुञ्जन्ता, कथं काहन्ति दारका.

१८५०.

‘‘भुत्वा सतपले कंसे, सोवण्णे सतराजिके;

रुक्खपत्तेसु भुञ्जन्ता, कथं काहन्ति दारका.

१८५१.

‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;

कुसचीरानि धारेन्ता, कथं काहन्ति दारका.

१८५२.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

पत्तिका परिधावन्ता, कथं काहन्ति दारका.

१८५३.

‘‘कूटागारे सयित्वान, निवाते फुसितग्गळे;

सयन्ता रुक्खमूलस्मिं, कथं काहन्ति दारका.

१८५४.

‘‘पल्लङ्केसु सयित्वान, गोनके चित्तसन्थते;

सयन्ता तिणसन्थारे, कथं काहन्ति दारका.

१८५५.

‘‘गन्धकेन विलिम्पित्वा, अगरुचन्दनेन च;

रजोजल्लानि धारेन्ता, कथं काहन्ति दारका.

१८५६.

‘‘चामरमोरहत्थेहि, बीजितङ्गा सुखेधिता [सुखे ठिता (स्या. पी.)];

फुट्ठा डंसेहि मकसेहि, कथं काहन्ति दारका’’.

१८५७.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

मा देव परिदेवेसि, मा च त्वं विमनो अहु;

यथा मयं भविस्साम, तथा हेस्सन्ति दारका.

१८५८.

‘‘इदं वत्वान पक्कामि, मद्दी सब्बङ्गसोभना;

सिविमग्गेन अन्वेसि, पुत्ते आदाय लक्खणा’’.

१८५९.

ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

पितु मातु च वन्दित्वा, कत्वा च नं पदक्खिणं.

१८६०.

चतुवाहिं रथं युत्तं, सीघमारुय्ह सन्दनं;

आदाय पुत्तदारञ्च, वङ्कं पायासि पब्बतं.

१८६१.

ततो वेस्सन्तरो राजा, येनासि बहुको जनो;

‘‘आमन्त खो तं गच्छाम, अरोगा होन्तु ञातयो’’.

१८६२.

‘‘इङ्घ मद्दि निसामेहि, रम्मरूपंव दिस्सति;

आवासं सिविसेट्ठस्स, पेत्तिकं भवनं मम’’.

१८६३.

‘‘तं ब्राह्मणा अन्वगमुं, ते नं अस्से अयाचिसुं;

याचितो पटिपादेसि, चतुन्नं चतुरो हये’’’.

१८६४.

‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;

मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति मं’’.

१८६५.

‘‘अथेत्थ पञ्चमो आगा, सो तं रथमयाचथ;

तस्स तं याचितोदासि, न चस्सुपहतो मनो.

१८६६.

‘‘ततो वेस्सन्तरो राजा, ओरोपेत्वा [ओतारेत्वा (क.)] सकं जनं;

अस्सासयि अस्सरथं, ब्राह्मणस्स धनेसिनो’’.

१८६७.

‘‘त्वं मद्दि कण्हं गण्हाहि, लहु एसा कनिट्ठिका;

अहं जालिं गहेस्सामि, गरुको भातिको हि सो’’.

१८६८.

‘‘राजा कुमारमादाय, राजपुत्ती च दारिकं;

सम्मोदमाना पक्कामुं, अञ्ञमञ्ञं पियंवदा’’.

दानकण्डं नाम.

वनपवेसनं

१८६९.

‘‘यदि केचि मनुजा एन्ति, अनुमग्गे पटिपथे;

मग्गं ते पटिपुच्छाम, कुहिं वङ्कतपब्बतो.

१८७०.

‘‘ते तत्थ अम्हे पस्सित्वा, कलुनं परिदेवयुं;

दुक्खं ते पटिवेदेन्ति, दूरे वङ्कतपब्बतो’’.

१८७१.

‘‘यदि पस्सन्ति पवने, दारका फलिने [फलिते (सी. स्या. पी.)] दुमे;

तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.

१८७२.

‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (सी. स्या. पी.)] विपुला दुमा;

सयमेवोनमित्वान, उपगच्छन्ति दारके.

१८७३.

‘‘इदं अच्छेरकं दिस्वा, अब्भुतं लोमहंसनं;

साधुकारं पवत्तेसि, मद्दी सब्बङ्गसोभना.

१८७४.

‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;

वेस्सन्तरस्स तेजेन, सयमेवोनता दुमा’’.

१८७५.

‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;

निक्खन्तदिवसेनेव, चेतरट्ठं उपागमुं’’.

१८७६.

‘‘ते गन्त्वा दीघमद्धानं, चेतरट्ठं उपागमुं;

इद्धं फीतं जनपदं, बहुमंससुरोदनं’’.

१८७७.

‘‘चेतियो परिवारिंसु, दिस्वा लक्खणमागतं;

सुखुमाली वत अय्या, पत्तिका परिधावति.

१८७८.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

साज्ज मद्दी अरञ्ञस्मिं, पत्तिका परिधावति’’.

१८७९.

‘‘तं दिस्वा चेतपामोक्खा, रोदमाना उपागमुं;

कच्चि नु देव कुसलं, कच्चि देव अनामयं;

कच्चि पिता अरोगो ते, सिवीनञ्च अनामयं.

१८८०.

‘‘को ते बलं महाराज, को नु ते रथमण्डलं;

अनस्सको अरथको, दीघमद्धानमागतो;

कच्चामित्तेहि पकतो, अनुप्पत्तोसिमं दिसं’’.

१८८१.

‘‘कुसलञ्चेव मे सम्म, अथो सम्म अनामयं;

अथो पिता अरोगो मे, सिवीनञ्च अनामयं.

१८८२.

‘‘अहञ्हि कुञ्जरं दज्जं, ईसादन्तं उरूळ्हवं;

खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.

१८८३.

‘‘पण्डुकम्बलसञ्छन्नं, पभिन्नं सत्तुमद्दनं;

दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.

१८८४.

‘‘ससेतच्छत्तं सउपाधेय्यं, साथप्पनं सहत्थिपं;

अग्गयानं राजवाहिं, ब्राह्मणानं अदासहं.

१८८५.

‘‘तस्मिं मे सिवयो कुद्धा, पिता चुपहतोमनो;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१८८६.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

१८८७.

‘‘साकं भिसं मधुं मंसं, सुद्धं सालिनमोदनं;

परिभुञ्ज महाराज, पाहुनो नोसि आगतो’’.

१८८८.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१८८९.

‘‘इधेव ताव अच्छस्सु, चेतरट्ठे रथेसभ;

याव चेता गमिस्सन्ति, रञ्ञो सन्तिक याचितुं.

१८९०.

‘‘निज्झापेतुं महाराजं, सिवीनं रट्ठवड्ढनं;

तं तं चेता पुरक्खत्वा, पतीता लद्धपच्चया;

परिवारेत्वान गच्छन्ति, एवं जानाहि खत्तिय’’.

१८९१.

‘‘मा वो रुच्चित्थ गमनं, रञ्ञो सन्तिक याचितुं;

निज्झापेतुं महाराजं, राजापि तत्थ निस्सरो.

१८९२.

‘‘अच्चुग्गता हि सिवयो, बलग्गा नेगमा च ये;

ते विधंसेतुमिच्छन्ति, राजानं मम कारणा’’.

१८९३.

‘‘सचे एसा पवत्तेत्थ, रट्ठस्मिं रट्ठवड्ढन;

इधेव रज्जं कारेहि, चेतेहि परिवारितो.

१८९४.

‘‘इद्धं फीतञ्चिदं रट्ठं, इद्धो जनपदो महा;

मतिं करोहि त्वं देव, रज्जस्स मनुसासितुं’’.

१८९५.

‘‘न मे छन्दो मति अत्थि, रज्जस्स अनुसासितुं;

पब्बाजितस्स रट्ठस्मा, चेतपुत्ता सुणाथ मे.

१८९६.

‘‘अतुट्ठा सिवयो आसुं, बलग्गा नेगमा च ये;

पब्बाजितस्स रट्ठस्मा, चेता रज्जेभिसेचयुं.

१८९७.

‘‘असम्मोदियम्पि वो अस्स, अच्चन्तं मम कारणा;

सिवीहि भण्डनञ्चापि, विग्गहो मे न रुच्चति.

१८९८.

‘‘अथस्स भण्डनं घोरं, सम्पहारो अनप्पको;

एकस्स कारणा मय्हं, हिंसेय्य बहुको जनो.

१८९९.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१९००.

‘‘तग्घ ते मयमक्खाम, यथापि कुसला तथा;

राजिसी यत्थ सम्मन्ति, आहुतग्गी समाहिता.

१९०१.

‘‘एस सेलो महाराज, पब्बतो गन्धमादनो;

यत्थ त्वं सह पुत्तेहि, सह भरियाय चच्छसि.

१९०२.

‘‘तं चेता अनुसासिंसु, अस्सुनेत्ता रुदंमुखा;

इतो गच्छ महाराज, उजुं येनुत्तरा मुखो.

१९०३.

‘‘अथ दक्खिसि भद्दन्ते, वेपुल्लं नाम पब्बतं;

नानादुमगणाकिण्णं, सीतच्छायं मनोरमं.

१९०४.

‘‘तमतिक्कम्म भद्दन्ते, अथ दक्खिसि आपगं;

नदिं केतुमतिं नाम, गम्भीरं गिरिगब्भरं.

१९०५.

‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;

तत्थ न्हत्वा पिवित्वा च, अस्सासेत्वा सपुत्तके.

१९०६.

‘‘अथ दक्खिसि भद्दन्ते, निग्रोधं मधुपिप्फलं;

रम्मके सिखरे जातं, सीतच्छायं मनोरमं.

१९०७.

‘‘अथ दक्खिसि भद्दन्ते, नाळिकं नाम पब्बतं;

नानादिजगणाकिण्णं, सेलं किम्पुरिसायुतं.

१९०८.

‘‘तस्स उत्तरपुब्बेन, मुचलिन्दो नाम सो सरो;

पुण्डरीकेहि सञ्छन्नो, सेतसोगन्धिकेहि च.

१९०९.

‘‘सो वनं मेघसङ्कासं, धुवं हरितसद्दलं;

सीहोवामिसपेक्खीव वनसण्डं विगाहय;

पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.

१९१०.

‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;

कूजन्तमुपकूजन्ति, उतुसंपुप्फिते दुमे.

१९११.

‘‘गन्त्वा गिरिविदुग्गानं, नदीनं पभवानि च;

सो अद्दस [दक्खसि (सी. पी.)] पोक्खरणिं, करञ्जककुधायुतं.

१९१२.

‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;

समञ्च चतुरंसञ्च, सादुं अप्पटिगन्धियं.

१९१३.

‘‘तस्सा उत्तरपुब्बेन, पण्णसालं अमापय;

पण्णसालं अमापेत्वा, उञ्छाचरियाय ईहथ’’.

वनपवेसनं नाम.

जूजकपब्बं

१९१४.

‘‘अहु वासी कलिङ्गेसु, जूजको नाम ब्राह्मणो;

तस्सासि दहरा भरिया, नामेनामित्ततापना.

१९१५.

‘‘ता नं तत्थ गतावोचुं, नदिं उदकहारिया;

थियो नं परिभासिंसु, समागन्त्वा कुतूहला.

१९१६.

‘‘अमित्ता नून ते माता, अमित्तो नून ते पिता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१७.

‘‘अहितं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१८.

‘‘अमित्ता वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१९.

‘‘दुक्कटं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२०.

‘‘पापकं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२१.

‘‘अमनापं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२२.

‘‘अमनापवासं वसि, जिण्णेन पतिना सह [एवं दहरिया सती (सी. पी.)];

या त्वं वससि जिण्णस्स, मतं ते जीविता वरं.

१९२३.

‘‘न हि नून तुय्हं कल्याणि, पिता माता च सोभने;

अञ्ञं भत्तारं विन्दिंसु, ये तं जिण्णस्स पादंसु;

एवं दहरियं सतिं.

१९२४.

‘‘दुयिट्ठं ते नवमियं, अकतं अग्गिहुत्तकं;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२५.

‘‘समणे ब्राह्मणे नून, ब्राह्मणचरियपरायणे;

सा त्वं लोके अभिसपि, सीलवन्ते बहुस्सुते;

या त्वं वससि जिण्णस्स, एवं दहरिया सती.

१९२६.

‘‘न दुक्खं अहिना दट्ठं, न दुक्खं सत्तिया हतं;

तञ्च दुक्खञ्च तिब्बञ्च, यं पस्से जिण्णकं पतिं.

१९२७.

‘‘नत्थि खिड्डा नत्थि रति, जिण्णेन पतिना सह;

नत्थि अल्लापसल्लापो, जग्घितुम्पि [जग्घितम्पि (सी. पी.)] न सोभति.

१९२८.

‘‘यदा च दहरो दहरा, मन्तयन्ति [मन्तयिंसु (स्या. क.)] रहोगता;

सब्बेसं सोका नस्सन्ति, ये केचि हदयस्सिता.

१९२९.

‘‘दहरा त्वं रूपवती, पुरिसानंभिपत्थिता;

गच्छ ञातिकुले अच्छ, किं जिण्णो रमयिस्सति’’.

१९३०.

‘‘न ते ब्राह्मण गच्छामि, नदिं उदकहारिया;

थियो मं परिभासन्ति, तया जिण्णेन ब्राह्मण’’.

१९३१.

‘‘मा मे त्वं अकरा कम्मं, मा मे उदकमाहरि;

अहं उदकमाहिस्सं, मा भोति कुपिता अहु’’.

१९३२.

‘‘नाहं तम्हि कुले जाता, यं त्वं उदकमाहरे;

एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे.

१९३३.

‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;

एवं ब्राह्मण जानाहि, न ते वच्छामि सन्तिके’’.

१९३४.

‘‘नत्थि मे सिप्पठानं वा, धनं धञ्ञञ्च ब्राह्मणि;

कुतोहं दासं दासिं वा, आनयिस्सामि भोतिया;

अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.

१९३५.

‘‘एहि ते अहमक्खिस्सं, यथा मे वचनं सुतं;

एस वेस्सन्तरो राजा, वङ्के वसति पब्बते.

१९३६.

‘‘तं त्वं गन्त्वान याचस्सु, दासं दासिञ्च ब्राह्मण;

सो ते दस्सति याचितो, दासं दासिञ्च खत्तियो’’.

१९३७.

‘‘जिण्णोहमस्मि दुब्बलो [अबलो (सी. पी. क.)], दीघो चद्धा सुदुग्गमो;

मा भोति पटिदेवेसि, मा च त्वं [मा भोति (स्या. क.)] विमना अहु;

अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.

१९३८.

‘‘यथा अगन्त्वा सङ्गामं, अयुद्धोव पराजितो;

एवमेव तुवं ब्रह्मे, अगन्त्वाव पराजितो.

१९३९.

‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;

एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे;

अमनापं ते करिस्सामि, तं ते दुक्खं भविस्सति.

१९४०.

‘‘नक्खत्ते उतुपुब्बेसु, यदा मं दक्खिसिलङ्कतं;

अञ्ञेहि सद्धिं रममानं, तं ते दुक्खं भविस्सति.

१९४१.

‘‘अदस्सनेन मय्हं ते, जिण्णस्स परिदेवतो;

भिय्यो वङ्का च पलिता, बहू हेस्सन्ति ब्राह्मण’’.

१९४२.

‘‘ततो सो ब्राह्मणो भीतो, ब्राह्मणिया वसानुगो;

अट्टितो कामरागेन, ब्राह्मणिं एतदब्रवि’’.

१९४३.

‘‘पाथेय्यं मे करोहि त्वं, संकुल्या सगुळानि च [सङ्कुला सङ्गुळानि च (स्या.), अङ्गुळा सकलानि च (क.)];

मधुपिण्डिका च सुकतायो, सत्तुभत्तञ्च ब्राह्मणि.

१९४४.

‘‘आनयिस्सं मेथुनके, उभो दासकुमारके;

ते तं परिचरिस्सन्ति, रत्तिन्दिवमतन्दिता’’.

१९४५.

‘‘इदं वत्वा ब्रह्मबन्धु, पटिमुञ्चि उपाहना;

ततो सो मन्तयित्वान, भरियं कत्वा पदक्खिणं.

१९४६.

‘‘पक्कामि सो रुण्णमुखो, ब्राह्मणो सहितब्बतो;

सिवीनं नगरं फीतं, दासपरियेसनं चरं’’.

१९४७.

‘‘सो तत्थ गन्त्वा अवच [अवचासि (स्या. क.)], ये तत्थासुं समागता;

कुहिं वेस्सन्तरो राजा, कत्थ पस्सेमु खत्तियं’’.

१९४८.

‘‘ते जना तं अवचिंसु, ये तत्थासुं समागता;

तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.

१९४९.

‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

आदाय पुत्तदारञ्च, वङ्के वसति पब्बते’’.

१९५०.

‘‘सो चोदितो ब्राह्मणिया, ब्राह्मणो कामगिद्धिमा;

अघं तं पटिसेवित्थ, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते.

१९५१.

‘‘आदाय बेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं;

सो पाविसि ब्रहारञ्ञं, यत्थ अस्सोसि कामदं.

१९५२.

‘‘तं पविट्ठं ब्रहारञ्ञं, कोका नं परिवारयुं;

विक्कन्दि सो विप्पनट्ठो, दूरे पन्था अपक्कमि.

१९५३.

‘‘ततो सो ब्राह्मणो गन्त्वा, भोगलुद्धो असञ्ञतो;

वङ्कस्सोरोहणे नट्ठे, इमा गाथा अभासथ’’.

१९५४.

‘‘को राजपुत्तं निसभं, जयन्तमपराजितं;

भये खेमस्स दातारं, को मे वेस्सन्तरं विदू.

१९५५.

‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;

धरणूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९५६.

‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;

सागरूपमं [उदधूपमं (सी. स्या. पी.), तथूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.

१९५७.

‘‘कल्याणतित्थं सुचिमं, सीतूदकं मनोरमं;

पुण्डरीकेहि सञ्छन्नं, युत्तं किञ्जक्खरेणुना;

रहदूपमं [सरूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.

१९५८.

‘‘अस्सत्थंव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९५९.

‘‘निग्रोधंव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६०.

‘‘अम्बं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६१.

‘‘सालं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६२.

‘‘दुमं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६३.

‘‘एवञ्च मे विलपतो, पविट्ठस्स ब्रहावने;

अहं जानन्ति यो वज्जा, नन्दिं सो जनये मम.

१९६४.

‘‘एवञ्च मे विलपतो, पविट्ठस्स ब्रहावने;

अहं जानन्ति यो वज्जा, ताय सो एकवाचाय;

पसवे पुञ्ञं अनप्पकं’’.

१९६५.

‘‘तस्स चेतो पटिस्सोसि, अरञ्ञे लुद्दको चरं;

तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.

१९६६.

‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

आदाय पुत्तदारञ्च, वङ्के वसति पब्बते.

१९६७.

‘‘अकिच्चकारी दुम्मेधो, रट्ठा पवनमागतो;

राजपुत्तं गवेसन्तो, बको मच्छमिवोदके.

१९६८.

‘‘तस्स त्याहं न दस्सामि, जीवितं इध ब्राह्मण;

अयञ्हि ते मया नुन्नो [मया’रुळ्हो (क.)], सरो पिस्सति लोहितं.

१९६९.

‘‘सिरो ते वज्झयित्वान, हदयं छेत्वा सबन्धनं;

पन्थसकुणं [बन्धसकुणं (क.)] यजिस्सामि, तुय्हं मंसेन ब्राह्मण.

१९७०.

‘‘तुय्हं मंसेन मेदेन, मत्थकेन च ब्राह्मण;

आहुतिं पग्गहेस्सामि, छेत्वान हदयं तव.

१९७१.

‘‘तं मे सुयिट्ठं सुहुतं, तुय्हं मंसेन ब्राह्मण;

न च त्वं राजपुत्तस्स, भरियं पुत्ते च नेस्ससि’’.

१९७२.

‘‘अवज्झो ब्राह्मणो दूतो, चेतपुत्त सुणोहि मे;

तस्मा हि दूतं न हन्ति, एस धम्मो सनन्तनो.

१९७३.

‘‘निज्झत्ता सिवयो सब्बे, पिता नं दट्ठुमिच्छति;

माता च दुब्बला तस्स, अचिरा चक्खूनि जीयरे.

१९७४.

‘‘तेसाहं पहितो दूतो, चेतपुत्त सुणोहि मे;

राजपुत्तं नयिस्सामि, यदि जानासि संस मे.

‘‘पियस्स मे पियो दूतो, पुण्णपत्तं ददामि ते’’;

१९७५.

‘‘इमञ्च मधुनो तुम्बं, मिगसत्थिञ्च ब्राह्मण;

तञ्च ते देसमक्खिस्सं, यत्थ सम्मति कामदो’’.

जूजकपब्बं नाम.

चूळवनवण्णना

१९७६.

‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

१९७७.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च [आसटञ्च (क.)] मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

१९७८.

‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;

उग्गता अब्भकूटाव, नीला अञ्जनपब्बता.

१९७९.

‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;

सम्पवेधन्ति वातेन, सकिं पीताव माणवा.

१९८०.

‘‘उपरि दुमपरियायेसु, सङ्गीतियोव सुय्यरे;

नज्जुहा कोकिलसङ्घा [कोकिला सिङ्घा (क.)], सम्पतन्ति दुमा दुमं.

१९८१.

‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;

रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

१९८२.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

१९८३.

‘‘अम्बा कपित्था पनसा, साला जम्बू विभीतका;

हरीतकी आमलका, अस्सत्था बदरानि च.

१९८४.

‘‘चारुतिम्बरुक्खा चेत्थ, निग्रोधा च कपित्थना;

मधुमधुका थेवन्ति, नीचे पक्का चुदुम्बरा.

१९८५.

‘‘पारेवता भवेय्या च, मुद्दिका च मधुत्थिका;

मधुं अनेलकं तत्थ, सकमादाय भुञ्जरे.

१९८६.

‘‘अञ्ञेत्थ पुप्फिता अम्बा, अञ्ञे तिट्ठन्ति दोविला;

अञ्ञे आमा च पक्का च, भेकवण्णा तदूभयं.

१९८७.

‘‘अथेत्थ हेट्ठा पुरिसो, अम्बपक्कानि गण्हति;

आमानि चेव पक्कानि, वण्णगन्धरसुत्तमे.

१९८८.

‘‘अतेव मे अच्छरियं, हिङ्कारो पटिभाति मं;

देवानमिव आवासो, सोभति नन्दनूपमो.

१९८९.

‘‘विभेदिका नाळिकेरा, खज्जुरीनं ब्रहावने;

मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;

नानावण्णेहि पुप्फेति, नभं ताराचितामिव.

१९९०.

‘‘कुटजी कुट्ठतगरा, पाटलियो च पुप्फिता;

पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता.

१९९१.

‘‘उद्दालका सोमरुक्खा, अगरुफल्लिया [अगरुभल्लिया (सी. स्या. पी.)] बहू;

पुत्तजीवा [पुटजीवा (क.)] च ककुधा, असना चेत्थ पुप्फिता.

१९९२.

‘‘कुटजा सलळा नीपा [निम्बा (क.)], कोसम्बा लबुजा धवा;

साला च पुप्फिता तत्थ, पलालखलसन्निभा.

१९९३.

‘‘तस्साविदूरे पोक्खरणी, भूमिभागे मनोरमे;

पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.

१९९४.

‘‘अथेत्थ पुप्फरसमत्ता, कोकिला मञ्जुभाणिका;

अभिनादेन्ति पवनं, उतुसम्पुप्फिते दुमे.

१९९५.

‘‘भस्सन्ति मकरन्देहि, पोक्खरे पोक्खरे मधू;

अथेत्थ वाता वायन्ति, दक्खिणा अथ पच्छिमा;

पदुमकिञ्जक्खरेणूहि, ओकिण्णो होति अस्समो.

१९९६.

‘‘थूला सिङ्घाटका चेत्थ, संसादिया पसादिया [संसारिया पसारिया (क.)];

मच्छकच्छपब्याविद्धा, बहू चेत्थ मुपयानका;

मधुं भिसेहि सवति, खिरसप्पिमुळालिभि.

१९९७.

‘‘सुरभी तं वनं वाति, नानागन्धसमोदितं [नानागन्धसमेरितं (सी. स्या. पी.)];

सम्मद्दतेव [समोदतेव (क.)] गन्धेन, पुप्फसाखाहि तं वनं;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

१९९८.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

१९९९.

‘‘नन्दिका जीवपुत्ता च, जीवपुत्ता पिया च नो;

पिया पुत्ता पिया नन्दा, दिजा पोक्खरणीघरा.

२०००.

‘‘मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;

नानावण्णेहि पुप्फेहि, कुसलेहेव सुगन्थिता [सुगन्थिका (सी. पी.)];

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२००१.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति’’.

२००२.

‘‘इदञ्च मे सत्तुभत्तं, मधुना पटिसंयुतं;

मधुपिण्डिका च सुकतायो, सत्तुभत्तं ददामि ते’’.

२००३.

‘‘तुय्हेव सम्बलं होतु, नाहं इच्छामि सम्बलं;

इतोपि ब्रह्मे गण्हाहि, गच्छ ब्रह्मे यथासुखं.

२००४.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

इसीपि अच्चुतो तत्थ, पङ्कदन्तो रजस्सिरो;

धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं.

२००५.

‘‘चम्मवासी छमा सेति, जातवेदं नमस्सति;

तं त्वं गन्त्वान पुच्छस्सु, सो ते मग्गं पवक्खति’’.

२००६.

इदं सुत्वा ब्रह्मबन्धु, चेतं कत्वा पदक्खिणं;

उदग्गचित्तो पक्कामि, येनासि अच्चुतो इसि.

चूळवनवण्णना.

महावनवण्णना

२००७.

गच्छन्तो सो भारद्वाजो, अद्दस्स अच्चुतं इसिं;

दिस्वान तं भारद्वाजो, सम्मोदि इसिना सह.

२००८.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेसि, कच्चि मूलफला बहू.

२००९.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२०१०.

‘‘कुसलञ्चेव मे ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेमि, अथो मूलफला बहू.

२०११.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.

२०१२.

‘‘बहूनि वस्सपूगानि, अस्समे वसतो मम;

नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.

२०१३.

‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२०१४.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२०१५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि’’.

२०१६.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

सञ्जयस्स सकं पुत्तं, सिवीहि विप्पवासितं;

तमहं दस्सनमागतो, यदि जानासि संस मे’’.

२०१७.

‘‘न भवं एति पुञ्ञत्थं, सिविराजस्स दस्सनं;

मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बतं;

मञ्ञे कण्हाजिनं दासिं, जालिं दासञ्च इच्छसि.

२०१८.

‘‘अथ वा तयो मातापुत्ते, अरञ्ञा नेतुमागतो;

तस्स भोगा विज्जन्ति, धनं धञ्ञञ्च ब्राह्मण’’.

२०१९.

‘‘अकुद्धरूपोहं भोतो [भोतो (सी. पी.)], नाहं याचितुमागतो;

साधु दस्सनमरियानं, सन्निवासो सदा सुखो.

२०२०.

‘‘अदिट्ठपुब्बो सिविराजा, सिवीहि विप्पवासितो;

तमहं दस्सनमागतो, यदि जानासि संस मे’’.

२०२१.

‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०२२.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२०२३.

‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;

उग्गता अब्भकूटाव नीला अञ्जनपब्बता.

२०२४.

‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;

सम्पवेधन्ति वातेन, सकिं पीताव माणवा.

२०२५.

‘‘उपरि दुमपरियायेसु, सङ्गीतियोव सुय्यरे;

नज्जुहा कोकिलसङ्घा, सम्पतन्ति दुमा दुमं.

२०२६.

‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;

रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०२७.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२०२८.

‘‘करेरिमाला वितता, भूमिभागे मनोरमे;

सद्दलाहरिता भूमि, न तत्थुद्धंसते रजो.

२०२९.

‘‘मयूरगीवसङ्कासा, तूलफस्ससमूपमा;

तिणानि नातिवत्तन्ति, समन्ता चतुरङ्गुला.

२०३०.

‘‘अम्बा जम्बू कपित्था च, नीचे पक्का चुदुम्बरा;

परिभोगेहि रुक्खेहि, वनं तं रतिवड्ढनं.

२०३१.

‘‘वेळुरियवण्णसन्निभं, मच्छगुम्बनिसेवितं;

सुचिं सुगन्धं सलिलं, आपो तत्थपि सन्दति.

२०३२.

‘‘तस्साविदूरे पोक्खरणी, भूमिभागे मनोरमे;

पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.

२०३३.

‘‘तीणि उप्पलजातानि, तस्मिं सरसि ब्राह्मण;

विचित्तं नीलानेकानि, सेता लोहितकानि च.

२०३४.

‘‘खोमाव तत्थ पदुमा, सेतसोगन्धिकेहि च;

कलम्बकेहि सञ्छन्नो, मुचलिन्दो नाम सो सरो.

२०३५.

‘‘अथेत्थ पदुमा फुल्ला, अपरियन्ताव दिस्सरे;

गिम्हा हेमन्तिका फुल्ला, जण्णुतग्घा उपत्थरा.

२०३६.

‘‘सुरभी सम्पवायन्ति, विचित्तपुप्फसन्थता;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

२०३७.

‘‘अथेत्थ उदकन्तस्मिं, रुक्खा तिट्ठन्ति ब्राह्मण;

कदम्बा पाटली फुल्ला, कोविळारा च पुप्फिता.

२०३८.

‘‘अङ्कोला कच्छिकारा च, पारिजञ्ञा च पुप्फिता;

वारणा वयना [सायना (सी. पी.), वुय्हना (स्या.)] रुक्खा, मुचलिन्दमुभतो [मुचलिन्दमभितो (सी. पी.)] सरं.

२०३९.

‘‘सिरीसा सेतपारिसा [सेतवारिसा (सी. पी.)], साधु वायन्ति पद्मका;

निग्गुण्डी सिरीनिग्गुण्डी [सरनिग्गुण्डी (क.)], असना चेत्थ पुप्फिता.

२०४०.

‘‘पङ्गुरा [पङ्कुरा (स्या.), पङ्गुला (क.)] बहुला सेला, सोभञ्जना च पुप्फिता;

केतका कणिकारा च, कनवेरा च पुप्फिता.

२०४१.

‘‘अज्जुना अज्जुकण्णा च, महानामा च पुप्फिता;

सुपुप्फितग्गा तिट्ठन्ति, पज्जलन्तेव किंसुका.

२०४२.

‘‘सेतपण्णी सत्तपण्णा, कदलियो कुसुम्भरा;

धनुतक्कारी पुप्फेहि, सीसपावरणानि च.

२०४३.

‘‘अच्छिवा सल्लवा [सबला (सी.), सिमला (पी.)] रुक्खा, सल्लकियो च पुप्फिता;

सेतगेरु च तगरा, मंसिकुट्ठा कुलावरा.

२०४४.

‘‘दहरा रुक्खा च वुद्धा च, अकुटिला चेत्थ पुप्फिता;

अस्समं उभतो ठन्ति, अग्यागारं समन्ततो.

२०४५.

‘‘अथेत्थ उदकन्तस्मिं, बहुजातो फणिज्जको;

मुग्गतियो करतियो, सेवालसीसका बहू.

२०४६.

‘‘उद्दापवत्तं [उद्धापवत्तं (स्या. पी.)] उल्लुळितं, मक्खिका हिङ्गुजालिका;

दासिमकञ्जको [दासिमा कोञ्जको (क.)] चेत्थ, बहू नीचेकळम्बका.

२०४७.

‘‘एलम्फुरकसञ्छन्ना [एलम्बरकसञ्छन्ना (सी. पी.), एळम्बकेहि सञ्छन्ना (स्या.)], रुक्खा तिट्ठन्ति ब्राह्मण;

सत्ताहं धारियमानानं, गन्धो तेसं न छिज्जति.

२०४८.

‘‘उभतो सरं मुचलिन्दं, पुप्फा तिट्ठन्ति सोभना;

इन्दीवरेहि सञ्छन्नं, वनं तं उपसोभति.

२०४९.

‘‘अड्ढमासं धारियमानानं, गन्धो तेसं न छिज्जति;

नीलपुप्फी सेतवारी, पुप्फिता गिरिकण्णिका;

कलेरुक्खेहि [कटेरुकेहि (सी.), कटेरुक्खेहि (पी.)] सञ्छन्नं, वनं तं तुलसीहि च.

२०५०.

‘‘सम्मद्दतेव गन्धेन, पुप्फसाखाहि तं वनं;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

२०५१.

‘‘तीणि कक्कारुजातानि, तस्मिं सरसि ब्राह्मण;

कुम्भमत्तानि चेकानि, मुरजमत्तानि ता उभो.

२०५२.

‘‘अथेत्थ सासपो बहुको, नादियो [नारियो (क.)] हरितायुतो;

असी तालाव तिट्ठन्ति, छेज्जा इन्दीवरा बहू.

२०५३.

‘‘अप्फोटा सुरियवल्ली च, काळीया [कोळीया (क.)] मधुगन्धिया;

असोका मुदयन्ती च, वल्लिभो खुद्दपुप्फियो.

२०५४.

‘‘कोरण्डका अनोजा च, पुप्फिता नागमल्लिका [नागवल्लिका (सी. पी.)];

रुक्खमारुय्ह तिट्ठन्ति, फुल्ला किंसुकवल्लियो.

२०५५.

‘‘कटेरुहा च वासन्ती, यूथिका मधुगन्धिया;

निलिया सुमना भण्डी, सोभति पदुमुत्तरो.

२०५६.

‘‘पाटली समुद्दकप्पासी, कणिकारा च पुप्फिता;

हेमजालाव दिस्सन्ति, रुचिरग्गि सिखूपमा.

२०५७.

‘‘यानि तानि च पुप्फानि, थलजानुदकानि च;

सब्बानि तत्थ दिस्सन्ति, एवं रम्मो महोदधि.

२०५८.

‘‘अथस्सा पोक्खरणिया, बहुका वारिगोचरा;

रोहिता नळपी [नळपे (क.)] सिङ्गू, कुम्भिला मकरा सुसू.

२०५९.

‘‘मधु च मधुलट्ठि च, तालिसा च पियङ्गुका;

कुटन्दजा भद्दमुत्ता [उन्नका भद्दमुट्ठा च (क.)], सेतपुप्फा च लोलुपा.

२०६०.

‘‘सुरभी च रुक्खा तगरा, बहुका तुङ्गवण्टका [तुङ्गवल्लिका (क.)];

पद्मका नरदा कुट्ठा, झामका च हरेणुका.

२०६१.

‘‘हलिद्दका गन्धसिला, हिरिवेरा च गुग्गुला;

विभेदिका चोरका कुट्ठा, कप्पुरा च कलिङ्गुका.

२०६२.

‘‘अथेत्थ सीहब्यग्घा च, पुरिसालू च हत्थियो;

एणेय्या पसदा चेव, रोहिच्चा सरभा मिगा.

२०६३.

‘‘कोट्ठसुणा सुणोपि च, तुलिया नळसन्निभा;

चामरी चलनी लङ्घी, झापिता मक्कटा पिचु.

२०६४.

‘‘कक्कटा कटमाया च, इक्का गोणसिरा बहू;

खग्गा वराहा नकुला, काळकेत्थ बहूतसो.

२०६५.

‘‘महिंसा सोणसिङ्गाला, पम्पका च समन्ततो;

आकुच्छा पचलाका च, चित्रका चापि दीपियो.

२०६६.

‘‘पेलका च विघासादा, सीहा गोगणिसादका;

अट्ठपादा च मोरा च, भस्सरा च कुकुत्थका.

२०६७.

‘‘चङ्कोरा कुक्कुटा नागा, अञ्ञमञ्ञं पकूजिनो;

बका बलाका नज्जुहा, दिन्दिभा कुञ्जवाजिता [कुञ्जवादिका (सी. पी.)].

२०६८.

‘‘ब्यग्घिनसा लोहपिट्ठा, पम्मका [पम्पका (सी. पी.), चप्पका (स्या.), पब्बका (क.)] जीवजीवका;

कपिञ्जरा तित्तिरायो, कुला च पटिकुत्थका.

२०६९.

‘‘मन्दालका चेलकेटु, भण्डुतित्तिरनामका;

चेलावका पिङ्गलायो [पिङ्गुलायो (सी. पी.)], गोटका अङ्गहेतुका.

२०७०.

‘‘करविया च सग्गा च, उहुङ्कारा च कुक्कुहा;

नानादिजगणाकिण्णं, नानासरनिकूजितं.

२०७१.

‘‘अथेत्थ सकुणा सन्ति, नीलका [साळिका (क.)] मञ्जुभाणिका;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०७२.

‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;

सेतच्छिकुटा भद्रक्खा, अण्डजा चित्रपेखुणा.

२०७३.

‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;

सिखण्डी नीलगीवाहि, अञ्ञमञ्ञं पकूजिनो.

२०७४.

‘‘कुकुत्थका कुळीरका, कोट्ठा पोक्खरसातका;

कालामेय्या बलियक्खा, कदम्बा सुवसाळिका.

२०७५.

‘‘हलिद्दा लोहिता सेता, अथेत्थ नलका बहू;

वारणा भिङ्गराजा च, कदम्बा सुवकोकिला.

२०७६.

‘‘उक्कुसा कुररा हंसा, आटा परिवदेन्तिका;

पाकहंसा अतिबला, नज्जुहा जीवजीवका.

२०७७.

‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;

वारणाभिरुदा रम्मा, उभो कालूपकूजिनो.

२०७८.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०७९.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.

२०८०.

‘‘अथेत्थ सकुणा सन्ति, करविया नाम ते दिजा [करवी नाम ते दिजा (सी. पी.)];

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०८१.

‘‘अथेत्थ सकुणा सन्ति, करविया नाम ते दिजा;

सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.

२०८२.

‘‘एणेय्यपसदाकिण्णं, नागसंसेवितं वनं;

नानालताहि सञ्छन्नं, कदलीमिगसेवितं.

२०८३.

‘‘अथेत्थ सासपो बहुको [सामा बहुका (स्या. क.)], नीवारो वरको बहु;

सालि अकट्ठपाको च, उच्छु तत्थ अनप्पको.

२०८४.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

खुदं [खुद्दं (स्या. क.)] पिपासं अरतिं, तत्थ पत्तो न विन्दति;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०८५.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति’’.

२०८६.

इदं सुत्वा ब्रह्मबन्धु, इसिं कत्वा पदक्खिणं;

उदग्गचित्तो पक्कामि, यत्थ वेस्सन्तरो अहु’’.

महावनवण्णना.

दारकपब्बं

२०८७.

‘‘उट्ठेहि जालि पतिट्ठ, पोराणं विय दिस्सति;

ब्राह्मणं विय पस्सामि, नन्दियो माभिकीररे’’.

२०८८.

‘‘अहम्पि तात पस्सामि, यो सो ब्रह्माव दिस्सति;

अद्धिको विय [अत्थिको विय (सी. पी.)] आयाति, अतिथी नो भविस्सति’’.

२०८९.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२०९०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२०९१.

‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

२०९२.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा अम्हं [मय्हं (स्या. क.)] न विज्जति’’.

२०९३.

‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं [जीविसोकिनं (स्या.)];

इदम्पि पठमं पस्साम, ब्राह्मणं देववण्णिनं;

आदाय वेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं.

२०९४.

‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२०९५.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२०९६.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.

२०९७.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.

२०९८.

‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;

एवं तं याचितागच्छिं, पुत्ते मे देहि याचितो’’.

२०९९.

‘‘ददामि न विकम्पामि, इस्सरो नय ब्राह्मण;

पातो गता राजपुत्ती, सायं उञ्छातो एहिति.

२१००.

‘‘एकरत्तिं वसित्वान, पातो गच्छसि ब्राह्मण;

तस्सा न्हाते उपघाते, अथ ने मालधारिने.

२१०१.

‘‘एकरत्तिं वसित्वान, पातो गच्छसि ब्राह्मण;

नानापुप्फेहि सञ्छन्ने, नानागन्धेहि भूसिते;

नानामूलफलाकिण्णे, गच्छ स्वादाय ब्राह्मण’’.

२१०२.

‘‘न वासमभिरोचामि, गमनं मय्ह रुच्चति;

अन्तरायोपि मे अस्स, गच्छञ्ञेव रथेसभ.

२१०३.

‘‘न हेता याचयोगी नं, अन्तरायस्स कारिया;

इत्थियो मन्तं [इत्थिकामन्तं (क.)] जानन्ति, सब्बं गण्हन्ति वामतो.

२१०४.

‘‘सद्धाय दानं ददतो, मासं अदक्खि मातरं;

अन्तरायम्पि सा कयिरा, गच्छञ्ञेव रथेसभ.

२१०५.

‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;

सद्धाय दानं ददतो, एवं पुञ्ञं पवड्ढति.

२१०६.

‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;

मादिसस्स धनं दत्वा, राज सग्गं गमिस्ससि’’.

२१०७.

‘‘सचे त्वं निच्छसे दट्ठुं, मम भरियं पतिब्बतं;

अय्यकस्सपि दस्सेहि, जालिं कण्हाजिनं चुभो.

२१०८.

‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;

पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं’’.

२१०९.

‘‘अच्छेदनस्स भायामि, राजपुत्त सुणोहि मे;

राजदण्डाय मं दज्जा, विक्किणेय्य हनेय्य वा;

जिनो धनञ्च दासे च, गारय्हस्स ब्रह्मबन्धुया’’.

२११०.

‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;

धम्मे ठितो महाराजा, सिवीनं रट्ठवड्ढनो;

लद्धा पीतिसोमनस्सं, बहुं दस्सति ते धनं’’.

२१११.

‘‘नाहं तम्पि करिस्सामि, यं मं त्वं अनुसाससि;

दारकेव अहं नेस्सं, ब्राह्मण्या परिचारके’’.

२११२.

‘‘ततो कुमारा ब्यथिता [ब्यधिता (सी. पी. क.)], सुत्वा लुद्दस्स भासितं;

तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.

२११३.

‘‘एहि तात पियपुत्त, पूरेथ मम पारमिं;

हदयं मेभिसिञ्चेथ, करोथ वचनं मम.

२११४.

‘‘याना नावा च मे होथ, अचला भवसागरे;

जातिपारं तरिस्सामि, सन्तारेस्सं सदेवकं’’.

२११५.

‘‘एहि अम्म पियधीति, पूरेथ मम पारमिं [पिया मे दानपारमी (स्या. क.)];

हदयं मेभिसिञ्चेथ, करोथ वचनं मम.

२११६.

‘‘याना नावा च मे होथ, अचला भवसागरे;

जातिपारं तरिस्सामि, उद्धरिस्सं सदेवकं’’.

२११७.

‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.

२११८.

‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;

ब्राह्मणस्स अदा वित्तो, पुत्तके दानमुत्तमं.

२११९.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं कुमारे पदिन्नम्हि, मेदनी सम्पकम्पथ.

२१२०.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं पञ्जलिकतो राजा, कुमारे सुखवच्छिते;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.

२१२१.

‘‘ततो सो ब्राह्मणो लुद्दो, लतं दन्तेहि छिन्दिय;

लताय हत्थे बन्धित्वा, लताय अनुमज्जथ [अनुपज्जथ (क.)].

२१२२.

‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;

आकोटयन्तो ते नेति, सिविराजस्स पेक्खतो’’.

२१२३.

‘‘ततो कुमारा पक्कामुं, ब्राह्मणस्स पमुञ्चिय;

अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति.

२१२४.

‘‘वेधमस्सत्थपत्तंव, पितु पादानि वन्दति;

पितु पादानि वन्दित्वा, इदं वचनमब्रवि.

२१२५.

‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;

याव अम्मम्पि पस्सेमु, अथ नो तात दस्ससि.

२१२६.

‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;

मा नो त्वं तात अददा, याव अम्मापि एतु नो;

तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा.

२१२७.

‘‘बलङ्कपादो [बिलङ्कपादो (क.)] अन्धनखो [अद्धनखो (सी. स्या. पी.)], अथो ओवद्धपिण्डिको [ओबन्धपिण्डिको (क.)];

दीघुत्तरोट्ठो चपलो, कळारो भग्गनासको.

२१२८.

‘‘कुम्भोदरो भग्गपिट्ठि, अथो विसमचक्खुको;

लोहमस्सु हरितकेसो, वलीनं तिलकाहतो.

२१२९.

‘‘पिङ्गलो च विनतो च, विकटो च ब्रहा खरो;

अजिनानि च सन्नद्धो, अमनुस्सो भयानको.

२१३०.

‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;

गामा अरञ्ञमागम्म, धनं तं तात याचति.

२१३१.

‘‘नीयमाने पिसाचेन, किं नु तात उदिक्खसि;

अस्मा नून ते हदयं, आयसं दळ्हबन्धनं.

२१३२.

‘‘यो नो बद्धे न जानासि, ब्राह्मणेन धनेसिना;

अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति.

२१३३.

‘‘इधेव अच्छतं कण्हा, न सा जानाति किस्मिञ्चि;

मिगीव खीरसम्मत्ता, यूथा हीना पकन्दति.

२१३४.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.

२१३५.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.

२१३६.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुज्जति (स्या. क.)];

कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.

२१३७.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति;

कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.

२१३८.

‘‘सा नून कपणा अम्मा, चिरं रुच्छति अस्समे;

कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.

२१३९.

‘‘सो नून कपणो तातो, चिरं रुच्छति अस्समे;

कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.

२१४०.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति;

अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.

२१४१.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति;

अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.

२१४२.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका [सिन्धुवारिता (बहूसु)];

विविधानि रुक्खजातानि, तानि अज्ज जहामसे.

२१४३.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, तानि अज्ज जहामसे.

२१४४.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका [सीतोदिका (सी. पी.)] नदी;

यत्थस्सु पुब्बे कीळाम, तानि अज्ज जहामसे.

२१४५.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारेम, तानि अज्ज जहामसे.

२१४६.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जाम, तानि अज्ज जहामसे.

२१४७.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

येहिस्सु पुब्बे कीळाम, तानि अज्ज जहामसे’’.

२१४८.

‘‘नीयमाना कुमारा ते, पितरं एतदब्रवुं;

अम्मं आरोग्यं वज्जासि, त्वञ्च तात सुखी भव.

२१४९.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

तानि अम्माय दज्जेसि, सोकं तेहि विनेस्सति.

२१५०.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

तानि अम्मा उदिक्खन्ती, सोकं पटिविनेस्सति.

२१५१.

‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

पण्णसालं पविसित्वा, कलुनं परिदेवयि’’.

२१५२.

‘‘कं न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;

सायं संवेसनाकाले, को ने दस्सति भोजनं.

२१५३.

‘‘कं न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;

सायं संवेसनाकाले, अम्मा छातम्ह देथ नो.

२१५४.

‘‘कथं नु पथं गच्छन्ति, पत्तिका अनुपाहना;

सन्ता सूनेहि पादेहि, को ने हत्थे गहेस्सति.

२१५५.

‘‘कथं नु सो न लज्जेय्य, सम्मुखा पहरं मम;

अदूसकानं पुत्तानं, अलज्जी वत ब्राह्मणो.

२१५६.

‘‘योपि मे दासिदासस्स, अञ्ञो वा पन पेसियो;

तस्सापि सुविहीनस्स, को लज्जी पहरिस्सति.

२१५७.

‘‘वारिजस्सेव मे सतो, बद्धस्स कुमिनामुखे;

अक्कोसति पहरति, पिये पुत्ते अपस्सतो.

२१५८.

‘‘अदु चापं गहेत्वान, खग्गं बन्धिय वामतो;

आनेस्सामि सके पुत्ते, पुत्तानञ्हि वधो दुखो.

२१५९.

‘‘अट्ठानमेतं [अद्धा हि मेतं (पी.)] दुक्खरूपं, यं कुमारा विहञ्ञरे;

सतञ्च धम्ममञ्ञाय, को दत्वा अनुतप्पति’’.

२१६०.

‘‘सच्चं किरेवमाहंसु, नरा एकच्चिया इध;

यस्स नत्थि सका माता, यथा नत्थि [पिता अत्थि (क.)] तथेव सो.

२१६१.

‘‘एहि कण्हे मरिस्साम, नत्थत्थो जीवितेन नो;

दिन्नम्हाति [दिन्नम्हापि (सी. स्या.), दिन्नमासि (क.)] जनिन्देन, ब्राह्मणस्स धनेसिनो;

अच्चायिकस्स लुद्दस्स, यो नो गावोव सुम्भति.

२१६२.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;

विविधानि रुक्खजातानि, तानि कण्हे जहामसे.

२१६३.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, तानि कण्हे जहामसे.

२१६४.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;

यत्थस्सु पुब्बे कीळाम, तानि कण्हे जहामसे.

२१६५.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारेम, तानि कण्हे जहामसे.

२१६६.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जाम, तानि कण्हे जहामसे.

२१६७.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

येहिस्सु पुब्बे कीळाम, तानि कण्हे जहामसे’’.

२१६८.

‘‘नीयमाना कुमारा ते, ब्राह्मणस्स पमुञ्चिय;

तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.

२१६९.

‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;

आकोटयन्तो ते नेति, सिविराजस्स पेक्खतो’’.

२१७०.

‘‘तं तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;

लट्ठिया पटिकोटेति, घरे जातंव दासियं.

२१७१.

‘‘न चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;

यक्खो ब्राह्मणवण्णेन, खादितुं तात नेति नो;

नीयमाने पिसाचेन, किं नु तात उदिक्खसि’’.

२१७२.

‘‘इमे नो पादका दुक्खा, दीघो चद्धा सुदुग्गमो;

नीचे चोलम्बते सूरियो, ब्राह्मणो च धारेति [तरेति (सी. स्या. पी.)] नो.

२१७३.

‘‘ओकन्दामसे [ओक्कन्तामसि (क.)] भूतानि, पब्बतानि वनानि च;

सरस्स सिरसा वन्दाम, सुपतित्थे च आपके [आवके (क.)].

२१७४.

‘‘तिणलतानि ओसध्यो, पब्बतानि वनानि च;

अम्मं आरोग्यं वज्जाथ, अयं नो नेति ब्राह्मणो.

२१७५.

‘‘वज्जन्तु भोन्तो अम्मञ्च, मद्दिं अस्माक मातरं;

सचे अनुपतितुकामासि, खिप्पं अनुपतियासि नो.

२१७६.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

तमेवानुपतेय्यासि, अपि पस्सेसि ने लहुं.

२१७७.

‘‘अहो वत रे जटिनी, वनमूलफलहारिके [हारिया (स्या. क.)];

सुञ्ञं दिस्वान अस्समं, तं ते दुक्खं भविस्सति.

२१७८.

‘‘अतिवेलं नु अम्माय, उञ्छा लद्धो अनप्पको [उञ्छालद्धं अनप्पकं (स्या.)];

या नो बद्धे न जानासि, ब्राह्मणेन धनेसिना.

२१७९.

‘‘अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति;

अपज्ज अम्मं पस्सेमु, सायं उञ्छातो आगतं.

२१८०.

‘‘दज्जा अम्मा ब्राह्मणस्स, फलं खुद्देन मिस्सितं;

तदायं असितो धातो, न बाळ्हं धारयेय्य [तरयेय्य (सी. स्या. पी.)] नो.

२१८१.

‘‘सूना च वत नो पादा, बाळ्हं धारेति ब्राह्मणो;

इति तत्थ विलपिंसु, कुमारा मातुगिद्धिनो’’.

दारकपब्बं नाम.

मद्दीपब्बं

२१८२.

‘‘तेसं लालप्पितं सुत्वा, तयो वाळा वने मिगा;

सीहो ब्यग्घो च दीपि च, इदं वचनमब्रवुं.

२१८३.

‘‘मा हेव नो राजपुत्ती, सायं उञ्छातो आगमा;

मा हेवम्हाक निब्भोगे, हेठयित्थ वने मिगा.

२१८४.

‘‘सीहो च नं विहेठेय्य, ब्यग्घो दीपि च लक्खणं;

नेव जालीकुमारस्स, कुतो कण्हाजिना सिया;

उभयेनेव जीयेथ, पतिं पुत्ते च लक्खणा’’.

२१८५.

‘‘खणित्तिकं मे पतितं, दक्खिणक्खि च फन्दति;

अफला फलिनो रुक्खा, सब्बा मुय्हन्ति मे दिसा.

२१८६.

‘‘तस्सा सायन्हकालस्मिं, अस्समागमनं पति;

अत्थङ्गतम्हि सूरिये, वाळा पन्थे उपट्ठहुं.

२१८७.

‘‘नीचे चोलम्बते सूरियो, दूरे च वत अस्समो;

यञ्च नेसं इतो हस्सं [हिस्सं (क.)], तं ते भुञ्जेय्यु भोजनं.

२१८८.

‘‘सो नून खत्तियो एको, पण्णसालाय अच्छति;

तोसेन्तो दारके छाते, ममं दिस्वा अनायतिं.

२१८९.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

सायं संवेसनाकाले, खीरपीताव अच्छरे.

२१९०.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

सायं संवेसनाकाले, वारिपीताव अच्छरे.

२१९१.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.

२१९२.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.

२१९३.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.

२१९४.

‘‘एकायनो एकपथो, सरा सोब्भा च पस्सतो;

अञ्ञं मग्गं न पस्सामि, येन गच्छेय्य अस्समं.

२१९५.

‘‘मिगा नमत्थु राजानो, काननस्मिं महब्बला;

धम्मेन भातरो होथ, मग्गं मे देथ याचिता.

२१९६.

‘‘अवरुद्धस्साहं भरिया, राजपुत्तस्स सिरीमतो;

तं चाहं नातिमञ्ञामि, रामं सीतावनुब्बता.

२१९७.

‘‘तुम्हे च पुत्ते पस्सथ, सायं संवेसनं पति;

अहञ्च पुत्ते पस्सेय्यं, जालिं कण्हाजिनं चुभो.

२१९८.

‘‘बहुं चिदं मूलफलं, भक्खो चायं अनप्पको;

ततो उपड्ढं दस्सामि, मग्गं मे देथ याचिता.

२१९९.

‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;

धम्मेन भातरो होथ, मग्गं मे देथ याचिता’’.

२२००.

‘‘तस्सा लालप्पमानाय, बहुं कारुञ्ञसञ्हितं;

सुत्वा नेलपतिं वाचं, वाळा पन्था अपक्कमुं’’.

२२०१.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.

२२०२.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.

२२०३.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.

२२०४.

‘‘द्वे मिगा विय [ते मिगाविय (सी. स्या. पी.)] उक्कण्णा [ओक्कण्णा (क.)], समन्ता मभिधाविनो;

आनन्दिनो पमुदिता, वग्गमानाव कम्परे;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०५.

‘‘छकलीव मिगी छापं, पक्खी मुत्ताव पञ्जरा;

ओहाय पुत्ते निक्खमिं, सीहीवामिसगिद्धिनी;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०६.

‘‘इदं नेसं पदक्कन्तं, नागानमिव पब्बते;

चितका परिकिण्णायो, अस्समस्साविदूरतो;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०७.

‘‘वालिकायपि ओकिण्णा, पुत्तका पंसुकुण्ठिता;

समन्ता मभिधावन्ति, ते न पस्सामि दारके.

२२०८.

‘‘ये मं पुरे पच्चुट्ठेन्ति [पच्चुदेन्ति (सी. स्या. पी.)], अरञ्ञा दूरमायतिं;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०९.

‘‘छकलिंव मिगिं छापा, पच्चुग्गन्तुन मातरं;

दूरे मं पविलोकेन्ति [अपलोकेन्ति (क.), पटिविलोकेन्ति (स्या.)], ते न पस्सामि दारके.

२२१०.

‘‘इदं नेसं कीळानकं, पतितं पण्डुबेळुवं;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२११.

‘‘थना च मय्हिमे पूरा, उरो च सम्पदालति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२१२.

‘‘उच्छङ्गेको विचिनाति, थनमेकावलम्बति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२१३.

‘‘यस्सु सायन्हसमयं, पुत्तका पंसुकुण्ठिता;

उच्छङ्गे मे विवत्तन्ति, ते न पस्सामि दारके.

२२१४.

‘‘अयं सो अस्समो पुब्बे, समज्जो पटिभाति मं;

त्यज्ज पुत्ते अपस्सन्त्या, भमते विय अस्समो.

२२१५.

‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२१६.

‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२१७.

‘‘किमिदं तुण्हिभूतोसि, अपि रत्तेव मे मनो;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२१८.

‘‘किमिदं तुण्हिभूतोसि, अपि रत्तेव मे मनो;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२१९.

‘‘कच्चि नु मे अय्यपुत्त, मिगा खादिंसु दारके;

अरञ्ञे इरिणे विवने, केन नीता मे दारका.

२२२०.

‘‘अदु ते पहिता दूता, अदु सुत्ता पियंवदा;

अदु बहि नो निक्खन्ता, खिड्डासु पसुता नु ते.

२२२१.

‘‘नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो;

सकुणानञ्च ओपातो, केन नीता मे दारका.

२२२२.

‘‘इदं ततो दुक्खतरं, सल्लविद्धो यथा वणो;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२२३.

‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं मम;

यञ्च पुत्ते न पस्सामि, त्वञ्च मं नाभिभाससि.

२२२४.

‘‘अज्जेव [अज्ज चे (स्या.)] मे इमं रत्तिं, राजपुत्त न संससि;

मञ्ञे ओक्कन्तसन्तं [उक्कन्तसत्तं (सी. पी.)] मं, पातो दक्खिसि नो मतं’’.

२२२५.

‘‘नून मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

पातो गतासि उञ्छाय, किमिदं सायमागता’’.

२२२६.

‘‘ननु त्वं सद्दमस्सोसि, ये सरं पातुमागता;

सीहस्सपि नदन्तस्स, ब्यग्घस्स च निकुज्जितं.

२२२७.

‘‘अहु पुब्बनिमित्तं मे, विचरन्त्या ब्रहावने;

खणित्तो मे हत्था पतितो, उग्गीवञ्चापि [उङ्गीवञ्चापि (क.)] अंसतो.

२२२८.

‘‘तदाहं ब्यथिता भीता, पुथु कत्वान पञ्जलिं;

सब्बदिसा नमस्सिस्सं, अपि सोत्थि इतो सिया.

२२२९.

‘‘मा हेव नो राजपुत्तो, हतो सीहेन दीपिना;

दारका वा परामट्ठा, अच्छकोकतरच्छिहि.

२२३०.

‘‘सीहो ब्यग्घो च दीपि च, तयो वाळा वने मिगा;

ते मं परियावरुं मग्गं, तेन सायम्हि आगता.

२२३१.

‘‘अहं पतिञ्च पुत्ते च, आचेरमिव माणवो;

अनुट्ठिता दिवारत्तिं, जटिनी ब्रह्मचारिनी.

२२३२.

‘‘अजिनानि परिदहित्वा, वनमूलफलहारिया;

विचरामि दिवारत्तिं, तुम्हं कामा हि पुत्तका.

२२३३.

‘‘अहं सुवण्णहलिद्दिं, आभतं पण्डुबेळुवं;

रुक्खपक्कानि चाहासिं, इमे वो पुत्त कीळना.

२२३४.

‘‘इमं मूलाळिवत्तकं, सालुकं चिञ्चभेदकं;

भुञ्ज खुद्देहि संयुत्तं, सह पुत्तेहि खत्तिय.

२२३५.

‘‘पदुमं जालिनो देहि, कुमुदञ्च कुमारिया;

मालिने पस्स नच्चन्ते, सिवि पुत्तानि अव्हय.

२२३६.

‘‘ततो कण्हाजिनायपि, निसामेहि रथेसभ;

मञ्जुस्सराय वग्गुया, अस्समं उपयन्तिया [उपगन्थिया (स्या. क.)].

२२३७.

‘‘समानसुखदुक्खम्हा, रट्ठा पब्बाजिता उभो;

अपि सिवि पुत्ते पस्सेसि, जालिं कण्हाजिनं चुभो.

२२३८.

‘‘समणे ब्राह्मणे नून, ब्रह्मचरियपरायणे;

अहं लोके अभिस्सपिं, सीलवन्ते बहुस्सुते;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.

२२३९.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;

विविधानि रुक्खजातानि, ते कुमारा न दिस्सरे.

२२४०.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, ते कुमारा न दिस्सरे.

२२४१.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४२.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारिंसु, ते कुमारा न दिस्सरे.

२२४३.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जिंसु, ते कुमारा न दिस्सरे.

२२४४.

‘‘इमे ते हत्थिका अस्सा, बलिबद्दा च ते इमे;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.

२२४५.

‘‘इमे सामा ससोलूका, बहुका कदलीमिगा;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४६.

‘‘इमे हंसा च कोञ्चा च, मयूरा चित्रपेखुणा;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.

२२४७.

‘‘इमा ता वनगुम्बायो, पुप्फिता सब्बकालिका;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४८.

‘‘इमा ता पोक्खरणी रम्मा, चक्कवाकूपकूजिता;

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४९.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाहतं;

अग्गिपि ते न हापितो, किं नु मन्दोव झायसि.

२२५०.

‘‘पियो पियेन सङ्गम्म, समो मे [समोहं (स्या.), सम्मोहं (क.)] ब्यपहञ्ञति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.

२२५१.

‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२५२.

‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

सकुणापि न वस्सन्ति, मता मे नून दारका’’.

२२५३.

‘‘सा तत्थ परिदेवित्वा, पब्बतानि वनानि च;

पुनदेवस्समं गन्त्वा, रोदि सामिकसन्तिके [सामिकसन्तिके रोदि (सी. स्या. पी.)].

२२५४.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२५५.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२५६.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

विचरन्ति रुक्खमूलेसु, पब्बतेसु गुहासु च’.

२२५७.

‘‘इति मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

बाहा पग्गय्ह कन्दित्वा, तत्थेव पतिता छमा’’.

२२५८.

‘‘तमज्झपत्तं राजपुत्तिं, उदकेनाभिसिञ्चथ;

अस्सत्थं नं विदित्वान, अथ नं एतदब्रवि’’.

२२५९.

‘‘आदियेनेव ते मद्दि, दुक्खं नक्खातुमिच्छिसं;

दलिद्दो याचको वुड्ढो, ब्राह्मणो घरमागतो.

२२६०.

‘‘तस्स दिन्ना मया पुत्ता, मद्दि मा भायि अस्सस;

मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;

लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे.

२२६१.

‘‘पुत्ते पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;

दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;

अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तमं’’.

२२६२.

‘‘अनुमोदामि ते देव, पुत्तके दानमुत्तमं;

दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भव.

२२६३.

‘‘यो त्वं मच्छेरभूतेसु, मनुस्सेसु जनाधिप;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.

२२६४.

‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;

समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.

२२६५.

‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;

इन्दो च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;

सब्बे देवानुमोदन्ति, तावतिंसा सइन्दका.

२२६६.

‘‘इति मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

वेस्सन्तरस्स अनुमोदि, पुत्तके दानमुत्तमं’’.

मद्दीपब्बं नाम.

सक्कपब्बं

२२६७.

ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

सक्को ब्राह्मणवण्णेन, पातो तेसं अदिस्सथ.

२२६८.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२२६९.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२२७०.

‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

२२७१.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.

२२७२.

‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं;

इदं दुतियं पस्साम, ब्राह्मणं देववण्णिनं;

आदाय वेळुवं दण्डं, धारेन्तं अजिनक्खिपं.

२२७३.

‘‘स्वागतं ते महाब्रह्मे, अथो मे अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२२७४.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२२७५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.

२२७६.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.

२२७७.

‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;

एवं तं याचितागच्छिं, भरियं मे देहि याचितो’’.

२२७८.

‘‘ददामि न विकम्पामि, यं मं याचसि ब्राह्मण;

सन्तं नप्पटिगुय्हामि, दाने मे रमती मनो’’.

२२७९.

‘‘मद्दिं हत्थे गहेत्वान, उदकस्स कमण्डलुं;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.

२२८०.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

मद्दिं परिचजन्तस्स, मेदनी सम्पकम्पथ.

२२८१.

‘‘नेव सा मद्दी भाकुटि, न सन्धीयति न रोदति;

पेक्खतेवस्स तुण्ही सा, एसो जानाति यं वरं’’.

२२८२.

‘‘कोमारी यस्साहं भरिया, सामिको मम इस्सरो;

यस्सिच्छे तस्स मं दज्जा, विक्किणेय्य हनेय्य वा’’.

२२८३.

‘‘तेसं सङ्कप्पमञ्ञाय, देविन्दो एतदब्रवि;

सब्बे जिता ते पच्चूहा, ये दिब्बा ये च मानुसा.

२२८४.

‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;

समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.

२२८५.

‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;

इन्दो च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;

सब्बे देवानुमोदन्ति, दुक्करञ्हि करोति सो.

२२८६.

‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;

असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.

२२८७.

‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;

असन्तो निरयं यन्ति, सन्तो सग्गपरायणा.

२२८८.

‘‘यमेतं कुमारे अदा, भरियं अदा वने वसं;

ब्रह्मयानमनोक्कम्म, सग्गे ते तं विपच्चतु’’.

२२८९.

‘‘ददामि भोतो भरियं, मद्दिं सब्बङ्गसोभनं;

त्वञ्चेव मद्दिया छन्नो, मद्दी च पतिना सह.

२२९०.

‘‘यथा पयो च सङ्खो च, उभो समानवण्णिनो;

एवं तुवञ्च मद्दी च, समानमनचेतसा.

२२९१.

‘‘अवरुद्धेत्थ अरञ्ञस्मिं, उभो सम्मथ अस्समे;

खत्तिया गोत्तसम्पन्ना, सुजाता मातुपेत्तितो;

यथा पुञ्ञानि कयिराथ, ददन्ता अपरापरं’’.

२२९२.

‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;

वरं वरस्सु राजिसि, वरे अट्ठ ददामि ते’’.

२२९३.

‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

पिता मं अनुमोदेय्य, इतो पत्तं सकं घरं;

आसनेन निमन्तेय्य, पठमेतं वरं वरे.

२२९४.

‘‘पुरिसस्स वधं न रोचेय्यं, अपि किब्बिसकारकं;

वज्झं वधम्हा मोचेय्यं, दुतियेतं वरं वरे.

२२९५.

‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;

ममेव उपजीवेय्युं, ततियेतं वरं वरे.

२२९६.

‘‘परदारं न गच्छेय्यं, सदारपसुतो सियं;

थीनं वसं न गच्छेय्यं, चतुत्थेतं वरं वरे.

२२९७.

‘‘पुत्तो मे सक्क जायेथ, सो च दीघायुको सिया;

धम्मेन जिने पथविं, पञ्चमेतं वरं वरे.

२२९८.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

दिब्बा भक्खा पातुभवेय्युं, छट्ठमेतं वरं वरे.

२२९९.

‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;

ददं चित्तं पसादेय्यं, सत्तमेतं वरं वरे.

२३००.

‘‘इतो विमुच्चमानाहं, सग्गगामी विसेसगू;

अनिवत्ति ततो अस्सं, अट्ठमेतं वरं वरे’’.

२३०१.

‘‘तस्स तं वचनं सुत्वा, देविन्दो एतदब्रवि;

अचिरं वत ते ततो, पिता तं दट्ठुमेस्सति’’.

२३०२.

‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;

वेस्सन्तरे वरं दत्वा, सग्गकायं अपक्कमि’’.

सक्कपब्बं नाम.

महाराजपब्बं

२३०३.

‘‘कस्सेतं मुखमाभाति, हेमं वुत्तत्तमग्गिना;

निक्खंव जातरूपस्स, उक्कामुखपहंसितं.

२३०४.

‘‘उभो सदिसपच्चङ्गा, उभो सदिसलक्खणा;

जालिस्स सदिसो एको, एका कण्हाजिना यथा.

२३०५.

‘‘सीहा बिलाव निक्खन्ता, उभो सम्पतिरूपका;

जातरूपमयायेव, इमे दिस्सन्ति दारका’’.

२३०६.

‘‘कुतो नु भवं भारद्वाज, इमे आनेसि दारके;

अज्ज रट्ठं अनुप्पत्तो, कुहिं गच्छसि ब्राह्मण’’ [इदं गाथद्धं पी पोत्थके नत्थि].

२३०७.

‘‘मय्हं ते दारका देव, दिन्ना वित्तेन सञ्जय;

अज्ज पन्नरसा रत्ति, यतो लद्धा [दिन्ना (सी. पी.)] मे दारका’’.

२३०८.

‘‘केन वा वाचपेय्येन, सम्माञायेन सद्दहे;

को तेतं दानमददा, पुत्तके दानमुत्तमं’’.

२३०९.

‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;

सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं.

२३१०.

‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;

सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं’’.

२३११.

‘‘दुक्कटं वत भो रञ्ञा, सद्धेन घरमेसिना;

कथं नु पुत्तके दज्जा, अरञ्ञे अवरुद्धको.

२३१२.

‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;

कथं वेस्सन्तरो राजा, पुत्तेदासि वने वसं.

२३१३.

‘‘दासिं दासं च [दासं दासि च (सी. पी.)] सो दज्जा, अस्सं चस्सतरीरथं;

हत्थिञ्च कुञ्जरं दज्ज, कथं सो दज्ज दारके’’.

२३१४.

‘‘यस्स नस्स [नत्थि (सी. पी.)] घरे दासो, अस्सो चस्सतरीरथो;

हत्थी च कुञ्जरो नागो, किं सो दज्जा पितामह’’.

२३१५.

‘‘दानमस्स पसंसाम, न च निन्दाम पुत्तका;

कथं नु हदयं आसि, तुम्हे दत्वा वनिब्बके’’.

२३१६.

‘‘दुक्खस्स हदयं आसि, अथो उण्हम्पि पस्ससि;

रोहिनीहेव तम्बक्खी, पिता अस्सूनि वत्तयि’’.

२३१७.

‘‘यं तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;

लट्ठिया पटिकोटेति, घरे जातंव दासियं.

२३१८.

‘‘न चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;

यक्खो ब्राह्मणवण्णेन, खादितुं तात नेति नो;

नीयमाने पिसाचेन, किन्नु तात उदिक्खसि’’.

२३१९.

‘‘राजपुत्ती च वो माता, राजपुत्तो च वो पिता;

पुब्बे मे अङ्गमारुय्ह, किं नु तिट्ठथ आरका’’.

२३२०.

‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;

दासा मयं ब्राह्मणस्स, तस्मा तिट्ठाम आरका’’.

२३२१.

‘‘मा सम्मेवं अवचुत्थ, डय्हते हदयं मम;

चितकायंव मे कायो, आसने न सुखं लभे.

२३२२.

‘‘मा सम्मेवं अवचुत्थ, भिय्यो सोकं जनेथ मं;

निक्किणिस्सामि दब्बेन, न वो दासा भविस्सथ.

२३२३.

‘‘किमग्घियञ्हि वो तात, ब्राह्मणस्स पिता अदा;

यथाभूतं मे अक्खाथ, पटिपादेन्तु ब्राह्मणं’’.

२३२४.

‘‘सहस्सग्घञ्हि मं तात, ब्राह्मणस्स पिता अदा;

अथ [अच्छं (सी. स्या. क.)] कण्हाजिनं कञ्ञं, हत्थिना च सतेन च’’ [हत्थिआदिसतेन च (स्या.), हत्थिनादिसतेन च (क.)].

२३२५.

‘‘उट्ठेहि कत्ते तरमानो, ब्राह्मणस्स अवाकर;

दासिसतं दाससतं, गवं हत्थुसभं सतं;

जातरूपसहस्सञ्च, पुत्तानं देहि निक्कयं.

२३२६.

‘‘ततो कत्ता तरमानो, ब्राह्मणस्स अवाकरि;

दासिसतं दाससतं, गवं हत्थुसभं सतं;

जातरूपसहस्सञ्च, पुत्तानंदासि निक्कयं’’.

२३२७.

‘‘निक्किणित्वा नहापेत्वा, भोजयित्वान दारके;

समलङ्करित्वा भण्डेन, उच्छङ्गे उपवेसयुं.

२३२८.

‘‘सीसं न्हाते सुचिवत्थे, सब्बाभरणभूसिते;

राजा अङ्के करित्वान, अय्यको परिपुच्छथ.

२३२९.

‘‘कुण्डले घुसिते माले, सब्बाभरणभूसिते;

राजा अङ्के करित्वान, इदं वचनमब्रवि.

२३३०.

‘‘कच्चि उभो अरोगा ते, जालि मातापिता तव;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२३३१.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२३३२.

‘‘अथो उभो अरोगा मे, देव मातापिता मम;

अथो उञ्छेन यापेन्ति, अथो मूलफला बहू.

२३३३.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा नेसं न विज्जति.

२३३४.

‘‘खणन्तालुकलम्बानि, बिलानि तक्कलानि च;

कोलं भल्लातकं बेल्लं, सा नो आहत्व पोसति.

२३३५.

‘‘यञ्चेव सा आहरति, वनमूलफलहारिया;

तं नो सब्बे समागन्त्वा, रत्तिं भुञ्जाम नो दिवा.

२३३६.

‘‘अम्माव नो किसा पण्डु, आहरन्ती दुमप्फलं;

वातातपेन सुखुमाली, पदुमं हत्थगतामिव.

२३३७.

‘‘अम्माय पतनूकेसा, विचरन्त्या ब्रहावने;

वने वाळमिगाकिण्णे, खग्गदीपिनिसेविते.

२३३८.

‘‘केसेसु जटं बन्धित्वा, कच्छे जल्लमधारयि;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२३३९.

‘‘पुत्ता पिया मनुस्सानं, लोकस्मिं उदपज्जिसुं;

न हि नूनम्हाकं अय्यस्स, पुत्ते स्नेहो अजायथ’’.

२३४०.

‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;

योहं सिवीनं वचना, पब्बाजेसिमदूसकं.

२३४१.

‘‘यं मे किञ्चि इध अत्थि, धनं धञ्ञञ्च विज्जति;

एतु वेस्सन्तरो राजा, सिविरट्ठे पसासतु’’.

२३४२.

‘‘न देव मय्हं वचना, एहिति सिविसुत्तमो;

सयमेव देवो गन्त्वा, सिञ्च भोगेहि अत्रजं’’.

२३४३.

‘‘ततो सेनापतिं राजा, सज्जयो अज्झभासथ;

हत्थी अस्सा रथा पत्ती, सेना सन्नाहयन्तु नं;

नेगमा च मं अन्वेन्तु, ब्राह्मणा च पुरोहिता.

२३४४.

‘‘ततो सट्ठिसहस्सानि, योधिनो [युथिनो (क.)] चारुदस्सना;

खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.

२३४५.

‘‘नीलवत्थधरा नेके [नीलवण्णधरानेके (सी. पी.), नीलवत्थधरा एके (?)], पीतानेके निवासिता;

अञ्ञे लोहितउण्हीसा, सुद्धानेके निवासिता;

खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.

२३४६.

‘‘हिमवा यथा गन्धधरो, पब्बतो गन्धमादनो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.

२३४७.

‘‘ओसधेहि च दिब्बेहि, दिसा भाति पवाति च;

खिप्पमायन्तु सन्नद्धा, दिसा भन्तु पवन्तु च.

२३४८.

‘‘ततो नागसहस्सानि, योजयन्तु चतुद्दस;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

२३४९.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

खिप्पमायन्तु सन्नद्धा, हत्थिक्खन्धेहि दस्सिता.

२३५०.

‘‘ततो अस्ससहस्सानि, योजयन्तु चतुद्दस;

आजानीयाव जातिया, सिन्धवा सीघवाहना.

२३५१.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;

खिप्पमायन्तु सन्नद्धा, अस्सपिट्ठे अलङ्कता.

२३५२.

‘‘ततो रथसहस्सानि, योजयन्तु चतुद्दस;

अयोसुकतनेमियो, सुवण्णचितपक्खरे.

२३५३.

‘‘आरोपेन्तु धजे तत्थ, चम्मानि कवचानि च;

विप्पालेन्तु [विप्फालेन्तु (सी. स्या. पी.)] च चापानि, दळ्हधम्मा पहारिनो;

खिप्पमायन्तु सन्नद्धा, रथेसु रथजीविनो’’.

२३५४.

‘‘लाजाओलोपिया [लाजा ओलोकिरा (क.)] पुप्फा, मालागन्धविलेपना;

अग्घियानि च तिट्ठन्तु, येन मग्गेन एहिति.

२३५५.

‘‘गामे गामे सतं कुम्भा, मेरयस्स सुराय च;

मग्गम्हि पतितिट्ठन्तु [पतिता ठन्तु (स्या. क.)], येन मग्गेन एहिति.

२३५६.

‘‘मंसा पूवा सङ्कुलियो, कुम्मासा मच्छसंयुता;

मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.

२३५७.

‘‘सप्पि तेलं दधि खीरं, कङ्गुबीजा [कङ्गुवीहि (सी. पी.), कङ्गुपिट्ठा (स्या.)] बहू सुरा;

मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.

२३५८.

‘‘आळारिका च सूदा च, नटनट्टकगायिनो;

पाणिस्सरा कुम्भथूणियो, मन्दका सोकज्झायिका [सोकच्छायिका (क.)].

२३५९.

‘‘आहञ्ञन्तु सब्बवीणा, भेरियो दिन्दिमानि च;

खरमुखानि धमेन्तु [वदन्तु (सी. पी.)], नदन्तु एकपोक्खरा.

२३६०.

‘‘मुदिङ्गा पणवा सङ्खा, गोधा परिवदेन्तिका;

दिन्दिमानि च हञ्ञन्तु, कुतुम्प [कुटुम्बा (सी. स्या. पी.)] दिन्दिमानि च’’.

२३६१.

‘‘सा सेना महती आसि, उय्युत्ता सिविवाहिनी;

जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.

२३६२.

‘‘कोञ्चं नदति मातङ्गो, कुञ्जरो सट्ठिहायनो;

कच्छाय बद्धमानाय, कोञ्चं नदति वारणो.

२३६३.

‘‘आजानीया हसियन्ति [हसिस्सिंसु (सी. पी.)], नेमिघोसो अजायथ;

अब्भं रजो अच्छादेसि, उय्युत्ता सिविवाहिनी.

२३६४.

‘‘सा सेना महती आसि, उय्युत्ता हारहारिनी;

जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.

२३६५.

‘‘ते पाविंसु ब्रहारञ्ञं, बहुसाखं महोदकं [बहुदिजं (पी.)];

पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.

२३६६.

‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;

कूजन्तमुपकूजन्ति, उतुसम्पुप्फिते दुमे.

२३६७.

‘‘ते गन्त्वा दीघमद्धानं, अहोरत्तानमच्चये;

पदेसं तं उपागच्छुं, यत्थ वेस्सन्तरो अहु’’.

महाराजपब्बं नाम.

छखत्तियकम्मं

२३६८.

‘‘तेसं सुत्वान निग्घोसं, भीतो वेस्सन्तरो अहु;

पब्बतं अभिरुहित्वा, भीतो सेनं उदिक्खति.

२३६९.

‘‘इङ्घ मद्दि निसामेहि, निग्घोसो यादिसो वने;

आजानीया हसियन्ति, धजग्गानि च दिस्सरे.

२३७०.

‘‘इमे नून अरञ्ञस्मिं, मिगसङ्घानि लुद्दका;

वागुराहि परिक्खिप्प, सोब्भं पातेत्वा तावदे;

विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं.

२३७१.

‘‘यथा मयं अदूसका, अरञ्ञे अवरुद्धका;

अमित्तहत्थत्तं गता, पस्स दुब्बलघातकं’’.

२३७२.

‘‘अमित्ता नप्पसाहेय्युं, अग्गीव उदकण्णवे;

तदेव त्वं विचिन्तेहि, अपि सोत्थि इतो सिया’’.

२३७३.

‘‘ततो वेस्सन्तरो राजा, ओरोहित्वान पब्बता;

निसीदि पण्णसालायं, दळ्हं कत्वान मानसं’’.

२३७४.

‘‘निवत्तयित्वान रथं, वुट्ठपेत्वान सेनियो;

एकं अरञ्ञे विहरन्तं, पिता पुत्तं उपागमि.

२३७५.

‘‘हत्थिक्खन्धतो ओरुय्ह, एकंसो पञ्जलीकतो;

परिकिण्णो [परिक्खित्तो (सी. पी.)] अमच्चेहि, पुत्तं सिञ्चितुमागमि.

२३७६.

‘‘तत्थद्दस कुमारं सो, रम्मरूपं समाहितं;

निसिन्नं पण्णसालायं, झायन्तं अकुतोभयं.

२३७७.

‘‘तञ्च दिस्वान आयन्तं, पितरं पुत्तगिद्धिनं;

वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.

२३७८.

‘‘मद्दी च सिरसा पादे, ससुरस्साभिवादयि;

‘मद्दी अहञ्हि ते देव, पादे वन्दामि ते सुण्हा’ [हुसा (सी. स्या. पी.)];

तेसु तत्थ पलिसज्ज, पाणिना परिमज्जथ’’.

२३७९.

‘‘कच्चि वो कुसलं पुत्त, कच्चि पुत्त अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२३८०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२३८१.

‘‘अत्थि नो जीविका देव, सा च यादिसकीदिसा;

कसिरा जीविका होम [अहोसि (?)], उञ्छाचरियाय जीवितं.

२३८२.

‘‘अनिद्धिनं महाराज, दमेतस्संव सारथि;

त्यम्हा अनिद्धिका दन्ता, असमिद्धि दमेति नो.

२३८३.

‘‘अपि नो किसानि मंसानि, पितु मातु अदस्सना;

अवरुद्धानं महाराज, अरञ्ञे जीवसोकिनं’’.

२३८४.

‘‘येपि ते सिविसेट्ठस्स, दायादापत्तमानसा;

जाली कण्हाजिना चुभो, ब्राह्मणस्स वसानुगा;

अच्चायिकस्स लुद्दस्स, यो ने गावोव सुम्भति.

२३८५.

‘‘ते राजपुत्तिया पुत्ते, यदि जानाथ संसथ;

परियापुणाथ नो खिप्पं, सप्पदट्ठंव माणवं’’.

२३८६.

‘‘उभो कुमारा निक्कीता, जाली कण्हाजिना चुभो;

ब्राह्मणस्स धनं दत्वा, पुत्त मा भायि अस्सस’’.

२३८७.

‘‘कच्चि नु तात कुसलं, कच्चि तात अनामयं;

कच्चि नु तात मे मातु, चक्खु न परिहायति’’.

२३८८.

‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;

अथो च पुत्त ते मातु, चक्खु न परिहायति’’.

२३८९.

‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि फीतो जनपदो, कच्चि वुट्ठि न छिज्जति’’.

२३९०.

‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;

अथो फीतो जनपदो, अथो वुट्ठि न छिज्जति’’.

२३९१.

‘‘इच्चेवं मन्तयन्तानं, माता नेसं अदिस्सथ;

राजपुत्ती गिरिद्वारे, पत्तिका अनुपाहना.

२३९२.

‘‘तञ्च दिस्वान आयन्तं, मातरं पुत्तगिद्धिनिं;

वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.

२३९३.

‘‘मद्दी च सिरसा पादे, सस्सुया अभिवादयि;

मद्दी अहञ्हि ते अय्ये, पादे वन्दामि ते सुण्हा’’.

२३९४.

‘‘मद्दिञ्च पुत्तका दिस्वा, दूरतो सोत्थिमागता;

कन्दन्ता मभिधाविंसु, वच्छबालाव मातरं.

२३९५.

‘‘मद्दी च पुत्तके दिस्वा, दूरतो सोत्थिमागते;

वारुणीव पवेधेन्ती, थनधाराभिसिञ्चथ’’.

२३९६.

‘‘समागतानं ञातीनं, महाघोसो अजायथ;

पब्बता समनादिंसु, मही पकम्पिता अहु.

२३९७.

‘‘वुट्ठिधारं पवत्तेन्तो, देवो पावस्सि तावदे;

अथ वेस्सन्तरो राजा, ञातीहि समगच्छथ.

२३९८.

‘‘नत्तारो सुणिसा पुत्तो, राजा देवी च एकतो;

यदा समागता आसुं, तदासि लोमहंसनं.

२३९९.

‘‘पञ्जलिका तस्स याचन्ति, रोदन्ता भेरवे वने;

वेस्सन्तरञ्च मद्दिञ्च, सब्बे रट्ठा समागता;

त्वं नोसि इस्सरो राजा, रज्जं कारेथ नो उभो’’.

छखत्तियकम्मं नाम.

२४००.

‘‘धम्मेन रज्जं कारेन्तं, रट्ठा पब्बाजयित्थ मं;

त्वञ्च जानपदा चेव, नेगमा च समागता’’.

२४०१.

‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;

योहं सिवीनं वचना, पब्बाजेसिमदूसकं’’.

२४०२.

‘‘येन केनचि वण्णेन, पितु दुक्खं उदब्बहे;

मातु भगिनिया चापि, अपि पाणेहि अत्तनो’’.

२४०३.

‘‘ततो वेस्सन्तरो राजा, रजोजल्लं पवाहयि;

रजोजल्लं पवाहेत्वा, सङ्खवण्णं [सच्चवण्णं (सी. स्या.)] अधारयि’’.

२४०४.

‘‘सीसं न्हातो सुचिवत्थो, सब्बाभरणभूसितो;

पच्चयं नागमारुय्ह, खग्गं बन्धि परन्तपं.

२४०५.

‘‘ततो सट्ठिसहस्सानि, योधिनो चारुदस्सना;

सहजाता पकिरिंसु, नन्दयन्ता रथेसभं.

२४०६.

‘‘ततो मद्दिम्पि न्हापेसुं, सिविकञ्ञा समागता;

वेस्सन्तरो तं पालेतु, जाली कण्हाजिना चुभो;

अथोपि तं महाराजा, सञ्जयो अभिरक्खतु’’.

२४०७.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दियं आचरिंसु, रमणीये गिरिब्बजे.

२४०८.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दि वित्ता सुमना, पुत्ते सङ्गम्म लक्खणा.

२४०९.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दि वित्ता पतीता, सह पुत्तेहि लक्खणा’’.

२४१०.

‘‘एकभत्ता पुरे आसिं, निच्चं थण्डिलसायिनी;

इति मेतं वतं आसि, तुम्हं कामा हि पुत्तका.

२४११.

‘‘तं मे वतं समिद्धज्ज, तुम्हे सङ्गम्म पुत्तका;

मातुजम्पि तं पालेतु, पितुजम्पि च पुत्तक;

अथोपि तं महाराजा, सञ्जयो अभिरक्खतु.

२४१२.

‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;

सब्बेन तेन कुसलेन, अजरो अमरो भव’’.

२४१३.

‘‘कप्पासिकञ्च कोसेय्यं, खोमकोटुम्बरानि च;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१४.

‘‘ततो हेमञ्च कायूरं, गीवेय्यं रतनामयं;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१५.

‘‘ततो हेमञ्च कायूरं, अङ्गदं मणिमेखलं;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१६.

‘‘उण्णतं मुखफुल्लञ्च, नानारत्ते च माणिके [माणिये (सी. पी.)];

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१७.

‘‘उग्गत्थनं गिङ्गमकं, मेखलं पाटिपादकं [पटिपादुकं (सी. स्या.), पालिपादकं (पी.)];

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१८.

‘‘सुत्तञ्च सुत्तवज्जञ्च, उपनिज्झाय सेय्यसि;

असोभथ राजपुत्ती, देवकञ्ञाव नन्दने.

२४१९.

‘‘सीसं न्हाता सुचिवत्था, सब्बालङ्कारभूसिता;

असोभथ राजपुत्ती, तावतिंसेव अच्छरा.

२४२०.

‘‘कदलीव वातच्छुपिता, जाता चित्तलतावने;

दन्तावरणसम्पन्ना, राजपुत्ती असोभथ.

२४२१.

‘‘सकुणी मानुसिनीव, जाता चित्तपत्ता पती;

निग्रोधपक्कबिम्बोट्ठी, राजपुत्ती असोभथ.

२४२२.

‘‘तस्सा च नागमानेसुं, नातिबद्धंव कुञ्जरं;

सत्तिक्खमं सरक्खमं, ईसादन्तं उरूळ्हवं.

२४२३.

‘‘सा मद्दी नागमारुहि, नातिबद्धंव कुञ्जरं;

सत्तिक्खमं सरक्खमं, ईसादन्तं उरूळ्हवं’’.

२४२४.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.

२४२५.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.

२४२६.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२७.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२८.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२९.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३०.

‘‘पटियत्तो राजमग्गो, विचित्तो पुप्फसन्थतो;

वसि वेस्सन्तरो यत्थ, यावताव जेतुत्तरा.

२४३१.

‘‘ततो सट्ठिसहस्सानि, योधिनो चारुदस्सना;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३२.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३३.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३४.

‘‘समागता जानपदा, नेगमा च समागता;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३५.

‘‘करोटिया चम्मधरा, इल्लीहत्था [इन्दिहत्था (स्या. क.), खग्गहत्था (सी. पी.)] सुवम्मिनो;

पुरतो पटिपज्जिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३६.

‘‘ते पाविसुं पुरं रम्मं, महापाकारतोरणं;

उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.

२४३७.

‘‘वित्ता जानपदा आसुं, नेगमा च समागता;

अनुप्पत्ते कुमारम्हि, सिवीनं रट्ठवड्ढने.

२४३८.

‘‘चेलुक्खेपो अवत्तित्थ, आगते धनदायके;

नन्दिं पवेसि [नन्दि-प्पवेसि (सी. स्या. पी.)] नगरे, बन्धना मोक्खो अघोसथ.

२४३९.

‘‘जातरूपमयं वस्सं, देवो पावस्सि तावदे;

वेस्सन्तरे पविट्ठम्हि, सिवीनं रट्ठवड्ढने.

२४४०.

‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जथा’’ति.

वेस्सन्तरजातकं दसमं.

महानिपात निट्ठिता.

जातकपाळि निट्ठिता.