📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
महानिद्देस-अट्ठकथा
गन्थारम्भकथा
अविज्जालङ्गिं ¶ ¶ ¶ घातेन्तो, नन्दिरागञ्च मूलतो;
भावेन्तट्ठङ्गिकं मग्गं, फुसि यो अमतं पदं.
पापुणित्वा जिनो बोधिं, मिगदायं विगाहिय;
धम्मचक्कं पवत्तेत्वा, थेरं कोण्डञ्ञमादितो.
अट्ठारसन्नं कोटीनं, बोधेसि तापसो तहिं;
वन्देहं सिरसा तञ्च, सब्बसत्तानमुत्तमं.
तथा ¶ धम्मुत्तमञ्चेव, सङ्घञ्चापि अनुत्तरं;
संखित्तेन हि यो वुत्तं, धम्मचक्कं विभागसो.
सारिपुत्तो महापञ्ञो, सत्थुकप्पो जिनत्रजो;
धम्मचक्कं विभाजेत्वा, महानिद्देसमब्रवि;
पाठो विसिट्ठो निद्देसो, तंनामविसेसितो च.
तं सारिपुत्तं जिनराजपुत्तं, थेरं थिरानेकगुणाधिवासं;
पञ्ञापभावुग्गतचारुकित्तिं, सुनीचवुत्तिञ्च अथो नमित्वा.
खमादयादियुत्तेन ¶ , युत्तमुत्तादिवादिना;
बहुस्सुतेन थेरेन, देवेन अभियाचितो.
महाविहारवासीनं ¶ , सज्झायम्हि पतिट्ठितो;
गहेतब्बं गहेत्वान, पोराणेसु विनिच्छयं.
अवोक्कमेन्तो समयं सकञ्च, अनामसन्तो समयं परञ्च;
पुब्बोपदेसट्ठकथानयञ्च, यथानुरूपं उपसंहरन्तो.
ञाणप्पभेदावहनस्स तस्स, योगीहि नेकेहि निसेवितस्स;
अत्थं अपुब्बं अनुवण्णयन्तो, सुत्तञ्च युत्तिञ्च अनुक्कमेन्तो.
आरभिस्सं समासेन, महानिद्देसवण्णनं;
सद्धम्मबहुमानेन, नात्तुक्कंसनकम्यता.
वक्खामहं अट्ठकथं जनस्स, हिताय सद्धम्मचिरट्ठितत्थं;
सक्कच्च सद्धम्मपजोतिकं तं, सुणाथ धारेथ च साधु सन्तोति.
तत्थ ‘‘पाठो विसिट्ठो निद्देसो, तंनामविसेसितो चा’’ति वुत्तत्ता दुविधो पाठो – ब्यञ्जनपाठो, अत्थपाठो च. तेसु ब्यञ्जनपाठो अक्खरपदब्यञ्जनआकारनिरुत्तिनिद्देसवसेन ¶ छब्बिधो. अत्थपाठो सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छब्बिधो. तत्थ तीसु द्वारेसु परिसुद्धपयोगभावेन विसुद्धकरुणानं चित्तेन पवत्तितदेसना वाचाहि अकथितत्ता अदेसितत्ता अक्खरमिति सञ्ञिता, तं पारायनिकब्राह्मणानं मनसा पुच्छितपञ्हानं वसेन भगवता रतनघरे निसीदित्वा सम्मसितपट्ठानमहापकरणवसेन च अक्खरं नामाति गहेतब्बं.
अथ ¶ वा अपरिपुण्णं पदं अक्खरमिति गहेतब्बं ‘‘सट्ठिवस्ससहस्सानी’’ति ¶ एवमादीसु (पे. व. ८०२; जा. १.४.५४; नेत्ति. १२०) विय. एत्थ हि सकार नकार सोकारादीनि अक्खरमिति, एकक्खरं वा पदं अक्खरमिति एके. ‘‘यायं तण्हा पोनोभविका’’ति एवमादीसु (महाव. १४; विभ. २०३; म. नि. ३.३७४; पटि. म. २.३०) विभत्यन्तं अत्थजोतकं अक्खरपिण्डं पदं. ‘‘नामञ्च रूपञ्चा’’ति एवमादीसु (ध. स. दुकमातिका १०९; सु. नि. ८७८; महानि. १०७; चूळनि. अजितमाणवपुच्छानिद्देसो ६; नेत्ति. ४५) बहुअक्खरेहि युत्तं पदं नाम. संखित्तेन वुत्तं पदं विभावेति. पदेन अभिहितं ब्यञ्जयति ब्यत्तं पाकटं करोतीति ब्यञ्जनं, वाक्यमेव. ‘‘चत्तारो इद्धिपादा’’ति सङ्खेपेन कथितमत्थं. ‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. वीरियचित्तवीमंससमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’तिआदीसु (विभ. ४३१; सं. नि. ५.८१३; दी. नि. ३.३०६; अ. नि. ४.२७६) पाकटकरणभावेन ब्यञ्जनं नाम. ब्यञ्जनविभागपकासो आकारो. ‘‘तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता’’ति एवमादीसु (विभ. ४३३) कथितब्यञ्जनं अनेकविधेन विभागकरणं आकारो नाम. आकाराभिहितस्स निब्बचनं निरुत्ति. ‘‘फस्सो, वेदना’’ति एवमादीसु (ध. स. १) आकारेन कथितं ‘‘फुसतीति फस्सो. वेदियतीति वेदना’’ति नीहरित्वा वचनं निरुत्ति नाम. निब्बचनवित्थारो निस्सेसतो देसोति निद्देसो, वेदियतीति वेदनाति निब्बचनलद्धपदं ‘‘सुखा दुक्खा अदुक्खमसुखा, सुखयतीति सुखा, दुक्खयतीति दुक्खा, नेव दुक्खयति न सुखयतीति अदुक्खमसुखा’’ति अत्थवित्थारो निरवसेसेन कथितत्ता निद्देसो नाम.
एवं ¶ छब्बिधानि ब्यञ्जनपदानि जानित्वा च छसु अत्थपदेसु सङ्खेपतो कासना दीपना सङ्कासना, ‘‘मञ्ञमानो खो, भिक्खु, बन्धो मारस्स अमञ्ञमानो मुत्तो पापिमतो’’ति एवमादीसु सङ्खेपेन अत्थदीपना सङ्कासना नाम. एसो पन थेरो ‘‘बुद्धेन भगवता ¶ एवं सङ्खेपं कत्वा वुत्तमत्थं ‘अञ्ञातं भगवा, अञ्ञातं सुगता’’’ति कथेतुं समत्थो पटिविज्झि.
उपरि ¶ वत्तब्बमत्थं आदितो कासना दीपना पकासना, ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादीसु (महाव. ५४; सं. नि. ४.२८) पच्छा कथितब्बमत्थं पठमवचनेन दीपना पकासना नाम. एवं पठमं दीपितं अत्थं पुन पाकटं कत्वा दीपनेन ‘‘किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खुं, भिक्खवे, आदित्तं, रूपा आदित्ता’’ति एवमादीसु (महाव. ५४; सं. नि. ४.२८) कथितेसु ‘‘तिक्खिन्द्रियो सङ्खेपेन वुत्तं पटिविज्झती’’ति कथितत्ता द्वे अत्थपदानि तिक्खिन्द्रियस्स उपकारवसेन वुत्तानि.
संखित्तस्स वित्थाराभिधानं सकिं वुत्तस्स च पुनपि अभिधानं विवरणं, ‘‘कुसला धम्मा’’ति (ध. स. १) सङ्खेपेन निक्खित्तस्स. ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) निद्देसवसेन वित्थारणं वित्थारवसेन पुन कथनं विवरणं नाम.
तं विभागकरणं विभजनं, ‘‘यस्मिं समये’’ति (ध. स. १) विवरिते कुसले धम्मे ‘‘तस्मिं समये फस्सो होति, वेदना होती’’ति (ध. स. १) विभागकरणं विभजनं नाम. विवरस्स वित्थाराभिधानेन विभत्तस्स च उपमाभिधानेन ¶ पटिपादनं उत्तानीकरणं, विवरणेन विवरितत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना सम्फुसना’’ति (ध. स. २) अतिविवरित्वा कथनञ्च विभजनेन विभत्तस्स ‘‘सेय्यथापि, भिक्खवे, गावी निच्चम्मा, एवमेव ख्वाहं, भिक्खवे, फस्साहारो दट्ठब्बोति वदामी’’ति (सं. नि. २.६३) एवमादिउपमाकथनञ्च उत्तानीकरणं नाम. धम्मं सुणन्तानं धम्मदेसनेन चित्तस्स अनेकविधेन सोमनस्सउप्पादनञ्च अतिखिणबुद्धीनं अनेकविधेन ञाणस्स तिखिणभावकरणञ्च पञ्ञत्ति नाम, तेसं सुणन्तानं तंचित्ततोसनेन तंचित्तनिसामनेन च पञ्ञायतीति पञ्ञत्ति. तत्थ भगवा अक्खरेहि सङ्कासयति, पदेहि पकासयति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति, निद्देसेहि पञ्ञापयतीति. किं वुत्तं होति? बुद्धा भगवन्तो एकच्चे वेनेय्ये एकस्मिं देसने अक्खरेहि अत्थसङ्कासनं करोन्ति…पे… निद्देसेहि अत्थपञ्ञापनं करोन्तीति अयमेत्थ अधिप्पायो.
अथ ¶ वा अक्खरेहि सङ्कासयित्वा पदेहि पकासयति, ब्यञ्जनेहि विवरित्वा आकारेहि विभजति, निरुत्तीहि उत्तानीकत्वा निद्देसेहि पञ्ञापयति ¶ . किं वुत्तं होति? एवरूपेन धम्मदेसनेन एकच्चेसु ठानेसु एकच्चानं वेनेय्यानं विनयतीति.
अथ वा अक्खरेहि उग्घाटयित्वा पदेहि पकासेन्तो विनयति उग्घटितञ्ञुं, ब्यञ्जनेहि विवरित्वा आकारेहि विभजन्तो विनयति विपञ्चितञ्ञुं, निरुत्तीहि उत्तानीकत्वा निद्देसेहि पञ्ञापेन्तो विनयति नेय्यं. इति वेनेय्यवसेनपि योजेतब्बमेव.
अत्थतो पनेत्थ कतमो ब्यञ्जनपाठो, कतमो अत्थपाठोति? बुद्धानं भगवन्तानं धम्मं देसेन्तानं यो अत्थावगमको सविञ्ञत्तिकसद्दो, सो ब्यञ्जनपाठो ¶ . यो तेन अभिसमेतब्बो लक्खणरसादिसहितो धम्मो, सो अत्थपाठोति वेदितब्बो. पुनपि सन्धायभासितो ब्यञ्जनभासितो सावसेसपाठो अनवसेसपाठो नीतो नेय्योति छब्बिधो पाठो. तत्थ अनेकत्थवत्ता सन्धायभासितो ‘‘मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये’’ति एवमादि (ध. प. २९४). एकत्थवत्ता ब्यञ्जनभासितो ‘मनोपुब्बङ्गमा धम्मा’’ति एवमादि (ध. प. १.२; नेत्ति. ८९, ९२; पेटको. १४). सावसेसो ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादि (महाव. ५४; सं. नि. ४.२८). विपरीतो अनवसेसो ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति एवमादि (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८५; पटि. म. ३.५). यथा वचनं, तथा अवगन्तब्बो नीतो ‘‘अनिच्चं दुक्खं अनत्ता’’ति एवमादि. युत्तिया अनुस्सरितब्बो नेय्यो ‘‘एकपुग्गलो भिक्खवे’’ति एवमादि (अ. नि. १.१७०).
अत्थो पन अनेकप्पकारो पाठत्थो सभावत्थो ञायत्थो पाठानुरूपो नपाठानुरूपो सावसेसत्थो निरवसेसत्थो नीतत्थो नेय्यत्थो इच्चादि. तत्थ यो अप्पस्सत्थस्स ञापनत्थमुच्चारियते, सो पाठत्थो ‘‘सात्थं सब्यञ्जन’’न्तिआदीसु (पारा. १; दी. नि. १.१९०) विय. रूपारूपधम्मानं लक्खणरसादिसभावत्थो ‘‘सम्मादिट्ठिं भावेती’’तिआदीसु (विभ. ४८५; सं. नि. ५.३) विय. यो ञायमानो हिताय संवत्तति, सो ञातुं अरहतीति ञायत्थो – ‘‘अत्थवादी धम्मवादी’’तिआदीसु (दी. नि. १.९, १९४; ३.२३८; म. नि. १.४११) विय. यथापाठं भासितो पाठानुरूपो ‘‘चक्खु ¶ , भिक्खवे, पुराणकम्म’’न्ति (सं. नि. ४.१४६) भगवता वुत्तं. तस्मा चक्खुमपि कम्मन्ति. ब्यञ्जनच्छायाय अत्थं पटिबाहयमानेन वुत्तो अत्थो नपाठानुरूपो, सो पाठतो अननुञ्ञातो अकतपटिक्खेपो ¶ वियुत्तो. सो ¶ च सङ्गहेतब्बम्पि असङ्गहेत्वा, परिवज्जेतब्बम्पि वा किञ्चि अपरिवज्जेत्वा परिसेसं कत्वा वुत्तो सावसेसत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं (सं. नि. ४.६०; महानि. १०७). सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’’तिआदीसु (ध. प. १२९) विय. विपरीतो निरवसेसत्थो ‘‘सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च (दी. नि. २.१५५; महाव. २८७; नेत्ति. ११४). तत्र, भिक्खवे, को मन्ता को सद्धाता…पे… अञ्ञत्र दिट्ठपदेही’’तिआदीसु (अ. नि. ७.६६) विय. सद्दवसेनेव वेदितब्बो नीतत्थो ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा’’तिआदीसु (सं. नि. १.१५१, १६५; महाव. ३३) विय. सम्मुतिवसेन वेदितब्बो नेय्यत्थो ‘‘चत्तारोमे, भिक्खवे, वलाहकूपमा पुग्गला’’तिआदीसु (अ. नि. ४.१०१-१०२) विय. एवमिध पाठञ्च अत्थञ्च विवरित्वा ठितो असंहीरो भवति परवादीहि दीघरत्तं तित्थवासेन.
इति असंहीरभावेन याव आगमाधिगमसम्पदं, ताव वत्तुं सक्कोति. सङ्खेपवित्थारनयेन हेतुदाहरणादीहि अवबोधयितुं समत्थो. एवंविधो अत्तानञ्च परञ्च सोधेतुं समत्थभावेन दुस्सील्यदिट्ठिमलविरहितत्ता सुचि. दुस्सीलो हि अत्तानं उपहनति, तेन नादेय्यवाचो च भवति सब्योहारमानो इध निच्चातुरो वेज्जोव. दुद्दिट्ठि परं उपहनति, नावस्सयो च भवति वाळगहाकुलो इव कमलसण्डो. उभयविपन्नो पन सब्बथापि अनुपासनीयो भवति गूथगतमिव छवालातं गूथगतो विय च कण्हसप्पो. उभयसम्पन्नो पन सब्बथापि उपासनीयो सेवितब्बो च विञ्ञूहि, निरुपद्दवो इव रतनाकरो, एवं भूतो एवं अमच्छरो ¶ अहीनाचरियमुट्ठि. सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिसङ्खातानञ्च चतुन्नं अपरिच्चागी, तेसं वसेन ब्याख्यातो.
‘‘एकंसवचनं एकं, विभज्जवचनं पदं;
ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये’’ति.
एतेसं ¶ वा अपरिच्चागी. ततो एव सोतूनं हिते नियुत्तत्ता नेसं अवबोधनं पति अकिलासु भवतीति. आह चेत्थ –
‘‘पाठत्थविदसंहीरो, वत्ता सुचि अमच्छरो;
चतुन्नं अपरिच्चागी, देसकस्स हितान्वितो’’ति.
एत्थ ¶ देसकस्साति देसको अस्स, भवेय्याति अत्थो. हितान्वितोति हिते अनुगतो हितचित्तो. सो एसो सुचित्ता पियो, चतुन्नं अपरिच्चागित्ता गरु, असंहीरत्ता भावनीयो, देसकत्ता वत्ता, हितान्वितत्ता वचनक्खमो, पाठत्थविदत्ता गम्भीरकथं कत्ता, अमच्छरत्ता न चाट्ठाने नियोजको इति –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चाट्ठाने नियोजको’’ति. (अ. नि. ७.३७; नेत्ति. ११३);
‘‘अभिहितो देसको सो, ताव दानि अभिधीयते’’.
तत्थ धम्मगरुत्ता कथं न परिभवति, आचरियगरुत्ता कथिकं न परिभवति, सद्धापञ्ञादिगुणपटिमण्डितत्ता अत्तानं न परिभवति, असठामायावित्ता अमताभिमुखत्ता च अविक्खित्तचित्तो भवति, सुमेधत्ता योनिसो मनसि करोतीति. वुत्तञ्हेतं –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो ¶ धम्मं सुणाति एकग्गचित्तो, योनिसो मनसि करोती’’ति (अ. नि. ५.१५१).
तंलक्खणप्पत्तत्ता भावनं भजतीति. आह चेत्थ –
‘‘धम्माचरियगरु सद्धापञ्ञादिगुणमण्डितो;
असठामायाविकस्स, सुमेधो अमताभिमुखो’’. –
इति वत्ता च सोता च.
एवं ¶ वुत्तप्पकारं ब्यञ्जनञ्च अत्थञ्च दस्सेत्वा इदानि यो अतिअग्गं कत्वा कथितत्ता महासमुद्दमहापथवी विय महा च सो निद्देसो चाति महानिद्देसो, तं महानिद्देसं वण्णयिस्सामि.
तदेतं ¶ महानिद्देसं अत्थसम्पन्नं ब्यञ्जनसम्पन्नं गम्भीरं गम्भीरत्थं लोकुत्तरप्पकासकं सुञ्ञतप्पटिसंयुत्तं पटिपत्तिमग्गफलविसेससाधनं पटिपत्तिपटिपक्खपटिसेधनं योगावचरानं ञाणवररतनाकरभूतं धम्मकथिकानं धम्मकथाविलासविसेसहेतुभूतं संसारभीरुकानं दुक्खनिस्सरणतदुपायदस्सनेन अस्सासजननत्थं तप्पटिपक्खनासनत्थञ्च गम्भीरत्थानञ्च अनेकेसं सुत्तन्तपदानं अत्थविवरणेन सुजनहदयपरितोसजननत्थं, तथागतेन अरहता सम्मासम्बुद्धेन सब्बत्थ अप्पटिहतसब्बञ्ञुतञ्ञाणमहादीपोभासेन सकलजनवित्थतमहाकरुणासिनेहेन वेनेय्यजनहदयगतकिलेसन्धकारविधमनत्थं समुज्जलितस्स सद्धम्ममहापदीपस्स तदधिप्पायविकासनसिनेहपरिसेकेन पञ्चवस्ससहस्समतिचिरसमुज्जलनमिच्छता लोकानुकम्पकेन सत्थुकप्पेन धम्मराजस्स धम्मसेनापतिना आयस्मता सारिपुत्तत्थेरेन भासितं सुत्वा आयस्मा आनन्दो पठममहासङ्गीतिकाले यथासुतमेव सङ्गहं आरोपेसि.
सो पनेस विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति ¶ तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नो, दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चसु महानिकायेसु खुद्दकमहानिकायपरियापन्नो, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सत्थुसासनङ्गेसु यथासम्भवं गाथङ्गवेय्याकरणङ्गद्वयसङ्गहितो.
‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –
धम्मभण्डागारिकत्थेरेन पञ्चसु ठानेसु एतदग्गं आरोपितेन पटिञ्ञातानं चतुरासीतिया धम्मक्खन्धसहस्सानं भिक्खुतो गहितेसु द्वीसु धम्मक्खन्धसहस्सेसु अनेकसतधम्मक्खन्धसङ्गहितो. तस्स द्वे वग्गा अट्ठकवग्गो पारायनवग्गो खग्गविसाणसुत्तञ्च, एकेकस्मिं वग्गे सोळस सोळस कत्वा खग्गविसाणसुत्तञ्चाति तेत्तिंस सुत्तानि कामसुत्तादिखग्गविसाणसुत्तपरियोसानानि ¶ . एवं अनेकधा ववत्थापितस्स इमस्स महानिद्देसस्स अनुपुब्बपदत्थवण्णनं करिस्सामि. अयञ्हि महानिद्देसो पाठतो अत्थतो च उद्दिसन्तेन निद्दिसन्तेन च सक्कच्चं उद्दिसितब्बो निद्दिसितब्बो च, उग्गण्हन्तेनापि सक्कच्चं उग्गण्हितब्बो धारेतब्बो च. तं किस्स हेतु? गम्भीरत्ता इमस्स महानिद्देसस्स लोकहिताय लोके चिरट्ठितत्थन्ति.
१. अट्ठकवग्गो
१. कामसुत्तनिद्देसवण्णना
तत्थ ¶ ¶ कामसुत्तं आदि. तस्मिम्पि ‘‘कामं कामयमानस्सा’’ति गाथा आदि. सा उद्देसनिद्देसपटिनिद्देसवसेन तिधा ठिता. ‘‘कामं कामयमानस्सा’’ति एवमादि उद्देसो. ‘‘कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा चा’’ति निद्देसो. ‘‘कतमे वत्थुकामा? मनापिका रूपा’’ति एवमादि पटिनिद्देसो.
१. तत्थ कामन्ति मनापियरूपादितेभूमकधम्मसङ्खातं वत्थुकामं. कामयमानस्साति इच्छमानस्स. तस्स चेतं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धा पीतिमनो होतीति एकंसं तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति. इदं पन सङ्खेपतो पदत्थसम्बन्धमत्तमेव, वित्थारो पन उपरि पाळियं आगतनयेनेव वेदितब्बो. यथा च इमस्मिं, एवं इतो परं सब्बेसुपीति.
कामाति उद्दिसितब्बपदं. उद्दानतोति निद्दिसितब्बपदं. उद्दानतोति वग्गवसेन ‘‘मच्छुद्दानं किनेय्या’’ति आदीसु विय. अथ वा उपरूपरि दानतो उद्दानं, उद्धं उद्धं सोधनतो ब्यवदानट्ठेन वोदानं विय. वित्थारकरणभावेन वा. कामा इति पाठसेसं कत्वा वत्तब्बं. द्वेति गणनपरिच्छेदो ¶ , न एकं, न तयो. वत्थुकामा चाति मनापियरूपादिवत्थुकामा च. उपतापनट्ठेन विबाधनट्ठेन च किलेसकामा च. तेसु वत्थुकामो परिञ्ञेय्यो, किलेसकामो ¶ पहातब्बो. तत्थ वत्थुकामो ¶ किलेसकामेन पत्थयितब्बोति कामीयतीति कामो. किलेसकामो वत्थुकामानं पच्चासीसनस्स कारणभावेन कामीयते अनेनाति कामो. तत्थ रूपादिक्खन्धे सङ्गहितो वत्थुकामो, सङ्खारक्खन्धे सङ्गहितो किलेसकामो. छहि विञ्ञाणेहि विजानितब्बो वत्थुकामो, मनोविञ्ञाणेन जानितब्बो किलेसकामो. किलेसानं पतिट्ठट्ठेन कारणट्ठेन आरम्मणट्ठेन च वत्थुकामो.
‘‘नेते कामा यानि चित्रानि लोके, सङ्कप्परागो पुरिसस्स कामो;
तिट्ठन्ति चित्रानि तथेव लोके, अथेत्थ धीरा विनयन्ति छन्द’’न्ति. (अ. नि. ६.६३);
नन्दमाणवक- (ध. प. अट्ठ. १.६८ उप्पलवण्णत्थेरीवत्थु) सोरेय्यसेट्ठिपुत्तादीनं (ध. प. ४३) वत्थूनि चेत्थ निदस्सनं. किलेसकामो तापनट्ठेन बाधनट्ठेन च सयं कामेतीति कामो. वुत्तम्पि चेतं ‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेती’’ति च ‘‘रत्तो खो, ब्राह्मण, पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणती’’ति (अ. नि. ३.५४) च एवमादि निदस्सनं.
तमेव पटिनिद्देसवसेन वित्थारेत्वा वत्तुकामो – ‘‘कतमे वत्थुकामा’’तिआदिमाह. तत्थ कतमेति कथेतुकम्यतापुच्छा. पञ्चविधा हि पुच्छा, तासं विभागो उपरि पाळियंयेव आवि भविस्सति. तासु अयं कथेतुकम्यतापुच्छा. तत्थ मनापिकाति मनं अप्पायन्ति वद्धेन्तीति मनापा, मनापा एव मनापिका. रूपाति कम्मचित्तउतुआहारसमुट्ठानवसेन चतुसमुट्ठानिका रूपारम्मणा. रूपयन्तीति रूपा, वण्णविकारं आपज्जमाना हदयङ्गतभावं पकासेन्तीति अत्थो.
तत्थ ¶ केनट्ठेन रूपन्ति? रुप्पनट्ठेन. वुत्तञ्हेतं भगवता –
‘‘किञ्च, भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि ¶ रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति. रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’ति (सं. नि. ३.७९).
तत्थ ¶ रुप्पतीति कुप्पति घट्टीयति पीळीयति, भिज्जतीति अत्थो. सीतेन ताव रुप्पनं लोकन्तरिकनिरये पाकटं. महिंसकरट्ठादीसुपि हिमपातसीतलेसु पदेसेसु एतं पाकटमेव. तत्थ हि सत्ता सीतेन भिन्नछिन्नसरीरा जीवितक्खयम्पि पापुणन्ति.
उण्हेन रुप्पनं अवीचिमहानिरये पाकटं. तत्थ हि तत्ताय लोहपथविया निपज्जापेत्वा पञ्चविधबन्धनादिकरणकाले सत्ता महादुक्खं अनुभवन्ति.
जिघच्छाय रुप्पनं पेत्तिविसये चेव दुब्भिक्खकाले च पाकटं. पेत्तिविसयस्मिञ्हि सत्ता द्वे तीणि बुद्धन्तरानि किञ्चिदेव आमिसं हत्थेन गहेत्वा मुखे पक्खिपन्ता नाम न होन्ति, अन्तोउदरं आदित्तसुसिररुक्खो विय होति. दुब्भिक्खे कञ्जिकमत्तम्पि अलभित्वा मरणसत्तानं पमाणं नत्थि.
पिपासाय रुप्पनं कालकञ्जिकादीसु पाकटं. तत्थ हि सत्ता द्वे तीणि बुद्धन्तरानि हदयतेमनमत्तं वा जिव्हातेमनमत्तं वा उदकबिन्दुम्पि लद्धुं न सक्कोन्ति. ‘‘पानीयं पिविस्सामा’’ति नदिं गतानं जलं वालुकातलं सम्पज्जति. महासमुद्दं पक्खन्तानम्पि समुद्दो पिट्ठिपासाणोयेव होति. ते सुस्सन्ता बलवदुक्खपीळिता विरवन्ति. डंसादीहि रुप्पनं डंसमक्खिकादिबहुलेसु पदेसेसु पाकटं. तं पन – ‘‘कतमं तं रूपं सनिदस्सनं? सप्पटिघ’’न्ति आदिना नयेन अभिधम्मे (ध. स. ६५६, ६५८) वित्थारितमेव.
सप्पन्तीति सद्दा, उदाहरीयन्तीति अत्थो. उतुचित्तवसेन द्विसमुट्ठानिका सद्दा. गन्धयन्तीति गन्धा, अत्तनो वत्थूनि सूचयन्तीति अत्थो. रसन्ति ते सत्ताति रसा, अस्सादेन्तीति अत्थो. फुसीयन्तीति फोट्ठब्बा ¶ . एते गन्धादयो चतुसमुट्ठानिकाव ¶ . तेसं विभागो अभिधम्मे (ध. स. ६२२-६२४) वित्थारितोयेव.
तमेवत्थं वित्थारवसेन दस्सेन्तो ‘‘अत्थरणा पावुरणा’’तिआदिमाह. तत्थ अत्थरित्वा निपज्जियन्तीति अत्थरणा. सरीरं वेठेत्वा पारुपीयन्तीति पावुरणा. अन्तोजातादयो चत्तारो दासी च दासो च दासिदासा. खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय कतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापीतळाकादीनिपि सङ्गहितानि. हिरञ्ञन्ति कहापणो. सुवण्णन्ति जातरूपं. तेसं गहणेन लोहमासको जतुमासको दारुमासकोति सब्बेपि सङ्गहं गच्छन्ति. गामनिगमराजधानियोति ¶ एककुटिकादि गामो. आपणयुत्तो निगमो. एकस्स रञ्ञो आणापवत्तिट्ठानं राजधानी. रट्ठन्ति जनपदेकदेसं. जनपदोति कासिकोसलादिजनपदो. कोसोति चतुब्बिधो कोसो – हत्थी अस्सो रथो पत्ति. कोट्ठागारन्ति तिविधं कोट्ठागारं – धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारं. यं किञ्चीति अनवसेसपरियादानवचनं. रजनीयन्ति रञ्जेतुं युत्तट्ठेन.
इतो परं तिकवसेन दस्सेतुं अतीतत्तिकअज्झत्तत्तिकहीनत्तिकओकासत्तिकसंयोगत्तिककामावचरत्तिकवसेन छत्तिके आह. तत्थ अतीतत्तिके ताव अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना. इदं भवेन परिच्छन्नं. पटिसन्धितो हि पट्ठाय अतीतभवेसु निब्बत्ता अनन्तरभवे वा निब्बत्ता होन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे अतीतायेव नाम. चुतितो पट्ठाय अनागतभवेसु निब्बत्तनका कामा अनन्तरभवे वा निब्बत्तन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे ¶ अनागतायेव नाम. चुतिपटिसन्धिअन्तरे पवत्ता कामा पच्चुप्पन्ना नाम.
अज्झत्तत्तिके ‘‘एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ता अत्तनो सन्ताने ¶ पवत्ता पाटिपुग्गलिका कामा अज्झत्ता कामा नाम. ततो बहिभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.
हीनत्तिके हीनाति लामका. मज्झिमाति हीनपणीतानं मज्झे भवाति मज्झिमा. अवसेसा उत्तमट्ठेन पणीता. अपि च उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा. नेरयिकानञ्हि कामा कोटिप्पत्ता हीना नाम. ते उपादाय तिरच्छानेसु नागसुपण्णानं कामा पणीता नाम. सेसतिरच्छानगतानं कामा मज्झिमा नाम. तेसम्पि कामा हीना. ते उपादाय महेसक्खपेतानं कामा पणीता नाम. अवसेसानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जानपदानं कामा पणीता नाम. पच्चन्तवासीनं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय गामभोजकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जनपदसामिकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय पदेसराजूनं कामा पणीता नाम. तेसं अमच्चानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चक्कवत्तिरञ्ञो ¶ कामा पणीता नाम. तस्स अमच्चानं कामा मज्झिमा नाम. तस्सपि हीना. ते उपादाय भुम्मदेवानं कामा पणीता नाम. तेसं परिचारिकानं देवानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चातुमहाराजिकानं देवानं कामा पणीतातिआदिना नयेन याव अकनिट्ठदेवानं कामा मत्थकप्पत्ता पणीता नाम. एवं उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा.
ओकासत्तिके आपायिका कामाति अवड्ढिसङ्खातेसु अपगतअयेसु ¶ चतूसु अपायेसु निब्बत्तकामा आपायिका. मनुस्सेसु निब्बत्तकामा मानुसिका. देवेसु निब्बत्तकामा दिब्बा.
संयोगत्तिके पच्चुपट्ठितानं कामानं परिभुञ्जनतो ठपेत्वा नेरयिके सेसअपायसत्तानं मनुस्सानं चातुमहाराजिके देवे उपादाय याव तुसितकायिकानञ्च देवानं कामा पच्चुपट्ठिता कामा नाम. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामताकाले यथारुचितं आरम्मणं निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरतीनं देवानं कामा निम्मिता कामा नाम. अत्तनो अज्झासयं ञत्वा परेहि निम्मिते आरम्मणे ¶ सेवन्तीति परनिम्मितवसवत्तीनं कामा परनिम्मिता कामा नाम. परिग्गहिताति ‘‘मय्हं एत’’न्ति गहिता कामा. अपरिग्गहिताति तथा अपरिग्गहिता उत्तरकुरुकानं कामा. ममायिताति तण्हावसेन ‘‘मम एत’’न्ति गहिता. अममायिताति वुत्तपटिपक्खा.
सब्बेपि कामावचरा धम्माति ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’तिआदिना (ध. स. १२८७) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्ना. तत्रायं वचनत्थो – उद्दानतो द्वे कामा, वत्थुकामो च किलेसकामो चाति. तत्थ किलेसकामो अत्थतो छन्दरागो. वत्थुकामो तेभूमकं वट्टं. किलेसकामो चेत्थ कामेतीति कामो. इतरो कामीयतीति. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं मनुस्सानं छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो कामो एत्थ अवचरतीति कामावचरो. तत्थ परियापन्नधम्मे सन्धाय ‘‘सब्बेपि कामावचरा धम्मा’’ति वुत्तं. अत्तनो सभावं धारेन्तीति धम्मा. रूपावचरा धम्माति ‘‘हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा’’तिआदिना (ध. स. १२८९) नयेन वुत्तानं रूपावचरधम्मानं वसेन सब्बेपि धम्मा रूपावचरा. अरूपावचरा धम्माति ‘‘हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा’’तिआदिना (ध. स. १२९१) नयेन वुत्ता सब्बेपि अरूपावचरा धम्मा ¶ . तत्थ रूपे अवचरन्तीति रूपावचरा. अरूपे ¶ अवचरन्तीति अरूपावचरा. तण्हावत्थुकाति पतिट्ठट्ठेन कारणट्ठेन च तण्हाय वत्थुभूता. तण्हारम्मणाति तण्हापवत्तिवसेन तण्हाय आरम्मणभूता. कामनीयट्ठेनाति पच्चासीसितब्बट्ठेन. रजनीयट्ठेनाति रञ्जेतुं युत्तट्ठेन. मदनीयट्ठेनाति कुलमदादिमदं उप्पादनीयट्ठेन.
तत्थ ‘‘कतमे वत्थुकामा? मनापिका रूपा’’तिआदिं कत्वा ‘‘यं किञ्चि रजनीयं वत्थू’’ति परियोसानं सविञ्ञाणकअविञ्ञाणकवसेन वुत्तं. अवसेसं एकचतुक्कादिकछत्तिकन्ति वेदितब्बं.
एवं वत्थुकामं दस्सेत्वा किलेसकामं दस्सेतुं ‘‘कतमे किलेसकामा’’तिआदिमाह. तत्थ छन्दोति दुब्बलरागो. रागोति ततो बलवतरो ¶ . उपरि तयोपि रागा इमेहि बलवतरा. कामेसूति पञ्चसु कामगुणेसु. कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो, न धम्मच्छन्दो. कामनवसेन रज्जनवसेन च कामोयेव रागो कामरागो. कामनवसेन नन्दनवसेन च कामोयेव नन्दी कामनन्दी. एवं सब्बत्थ कामत्थं विदित्वा तण्हायनट्ठेन कामतण्हा. सिनेहनट्ठेन कामस्नेहो. परिडय्हनट्ठेन कामपरिळाहो. मुच्छनट्ठेन काममुच्छा. गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानं. वट्टस्मिं ओघेहि ओसीदापेतीति कामोघो. वट्टस्मिं योजेतीति कामयोगो. दळ्हवसेन तण्हादिट्ठिग्गहणं उपादानं. चित्तं नीवरति परियोनन्धतीति नीवरणं.
अद्दसन्ति अद्दक्खिं. कामाति आलपनं. तेति तव. मूलन्ति पतिट्ठं. सङ्कप्पाति परिकप्पेन. न तं सङ्कप्पयिस्सामीति तं परिकप्पनं न करिस्सामि. न होहिसीति न भविस्ससि.
इच्छमानस्साति पच्चासीसन्तस्स. सादियमानस्साति अस्सादियमानस्स. पत्थयमानस्साति पत्थनं उप्पादेन्तस्स. पिहयमानस्साति पापुणितुं इच्छं उप्पादेन्तस्स. अभिजप्पमानस्साति तण्हावसेन तित्तिं उप्पादेन्तस्स. अथ ¶ वा अभिवदन्तस्स.
खत्तियस्स वातिआदि चतुज्जातिवसेन वुत्तं. गहट्ठस्स वा पब्बजितस्स वाति लिङ्गवसेन वुत्तं. देवस्स वा मनुस्सस्स वाति उपपत्तिवसेन वुत्तं. इज्झतीति निप्फज्जति. समिज्झतीति सम्मा निप्फज्जति. इज्झति विसेसरूपपटिलाभवसेन. लभति दस्सनीयरूपपटिलाभवसेन. पटिलभति ¶ पसादनीयरूपपटिलाभवसेन. अधिगच्छति सण्ठानरूपपटिलाभवसेन. विन्दति छविप्पसादरूपपटिलाभवसेन. अथ वा पुञ्ञमहत्तेन इज्झति. जातिमहत्तेन लभति. इस्सरियमहत्तेन पटिलभति. सुखमहत्तेन अधिगच्छति. सम्पत्तिमहत्तेन विन्दतीति.
एकंसवचनन्ति एककोट्ठासवचनं. ‘‘एकंसं चीवरं कत्वा (पारा. ३४९, ३६७), एकंसब्याकरणीयो पञ्हो’’तिआदीसु (दी. नि. ३.३१२; अ. नि. ४.४२) विय अनेकंसगहणपटिक्खेपो. निस्संसयवचनन्ति संसयविरहितवचनं, सन्देहपटिक्खेपवचनन्ति अत्थो. निक्कङ्खावचनन्ति ‘‘कथमिदं कथमिद’’न्ति कङ्खापटिक्खेपवचनं. अद्वेज्झवचनन्ति द्विधाभावं ¶ द्वेज्झं, तंअभावेन अद्वेज्झवचनं. द्विधाभावविरहितं ‘‘अद्वेज्झवचना बुद्धा’’तिआदीसु विय विमतिपटिक्खेपो. अद्वेळ्हकवचनन्ति द्विहदयाभावेन अद्वेळ्हकं. ‘‘इतिहास, इतिहासा’’ति द्वेळ्हकपटिक्खेपवचनं. नियोगवचनन्ति एकस्मिं अत्थे द्वे न युज्जन्तीति नियोगवचनं द्विधापथपटिक्खेपो. अञ्ञत्थ पन ‘‘नियोगा अनागतारम्मणा नत्थी’’ति आगतं. अपण्णकवचनन्ति पलासरहितं सारवचनं अविरद्धकारणं ‘‘अपण्णकं ठानमेके’’तिआदीसु (जा. १.१.१) विय, अपण्णकमणि विय सप्पतिट्ठवचनं. अवत्थापनवचनमेतन्ति एतं वचनं ओतरित्वा पतिट्ठितं सन्तिट्ठापनं ठपनं.
यानि ¶ इमस्मिं महानिद्देसे विभत्तिं आरोपितानि पदानि, तानि विभत्तिं गच्छन्तानि तीहि कारणेहि विभत्तिं गच्छन्ति, नाना होन्तानि चतूहि कारणेहि नाना भवन्ति. अपरदीपना पनेत्थ द्वे ठानानि गच्छन्ति. कथं? तानि हि ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन वाति इमेहि तीहि कारणेहि विभत्तिं गच्छन्ति. तत्थ ‘‘कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्त’’न्ति (ध. स. १०६६) एवं ब्यञ्जनवसेन विभत्तिगमनं वेदितब्बं. तत्थ हि एकोव कोधो ब्यञ्जनवसेन एवं विभत्तिं लभति. ‘‘इज्झति समिज्झति लभति पटिलभति गच्छति अधिगच्छती’’ति एवं पन उपसग्गवसेन विभत्तिगमनं वेदितब्बं. ‘‘पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा’’ति (ध. स. १६) एवं अत्थवसेन विभत्तिगमनं वेदितब्बं.
तेसु पीतिपदनिद्देसे ताव इमा तिस्सो विभत्तियो लब्भन्ति. पीति पामोज्जन्ति हि ब्यञ्जनवसेन विभत्तिगमनं होति. आमोदना पमोदना पहासोति उपसग्गवसेन. वित्ति तुट्ठि ओदग्यं अत्तमनताति अत्थवसेन. इमिना नयेन सब्बपदनिद्देसेसु विभत्तिगमनं वेदितब्बं.
नाना ¶ होन्तानिपि नामनानत्तेन लक्खणनानत्तेन किच्चनानत्तेन पटिक्खेपनानत्तेनाति इमेहि चतूहि कारणेहि नाना होन्ति. तत्थ ‘‘कतमो तस्मिं समये ब्यापादो होति? यो तस्मिं समये दोसो दुस्सना’’ति एत्थ ब्यापादोति वा दोसोति वा द्वेपि एते कोधो एव, नामेन पन नानत्तं गताति एवं नामनानत्तेन नानत्तं वेदितब्बं.
रासट्ठेन ¶ च पञ्चपि खन्धा एकोव खन्धो होति. एत्थ पन रूपं रुप्पनलक्खणं, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणन्ति इमिना लक्खणनानत्तेन पञ्चक्खन्धा होन्ति. एवं लक्खणनानत्तेन नानत्तं वेदितब्बं.
‘‘चत्तारो सम्मप्पधाना – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय…पे… चित्तं पग्गण्हाति ¶ पदहती’’ति (विभ. ३९०; दी. नि. २.४०२) एकमेव वीरियं किच्चनानत्तेन चतूसु ठानेसु आगतं. एवं किच्चनानत्तेन नानत्तं वेदितब्बं.
‘‘चत्तारो असद्धम्मा कोधगरुता, न सद्धम्मगरुता, मक्खगरुता, न सद्धम्मगरुता, लाभगरुता, न सद्धम्मगरुता, सक्कारगरुता, न सद्धम्मगरुता’’ति एवमादीसु (अ. नि. ४.४४) पन पटिक्खेपनानत्तेन नानत्तं वेदितब्बं.
इमानि पन चत्तारि नानत्तानि न पीतियायेव लब्भन्ति, सब्बेसुपि यथालाभवसेन लब्भन्ति. पीतिया हि पीतीति नामं, चित्तस्स चित्तन्ति नामं. पीति च फरणलक्खणा, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणं.
तथा पीति फरणकिच्चा, वेदना अनुभवनकिच्चा, सञ्ञा सञ्जाननकिच्चा, चेतना चेतयितकिच्चा, विञ्ञाणं विजाननकिच्चन्ति एवं किच्चनानत्तेन नानत्तं वेदितब्बं. पटिक्खेपनानत्तं पीतिपदे नत्थि.
अलोभादिनिद्देसे पन ‘‘अलोभो अलुब्भना अलुब्भितत्त’’न्तिआदिना (ध. स. ३५) नयेन ¶ लब्भतीति एवं पटिक्खेपनानत्तेन नानत्तं वेदितब्बं. एवं सब्बपदनिद्देसेसु लब्भमानवसेन चतुब्बिधम्पि नानत्तं वेदितब्बं.
अपरदीपना पन पदत्थुति वा होति दळ्हीकम्मं वाति एवं द्वे ठानानि गच्छति. यट्ठिकोटिया उप्पीळेन्तेन विय हि सकिमेव ‘‘पीती’’ति वुत्ते एतं पदं फुल्लितमण्डितविभूसितं नाम न होति, पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘‘पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ती’’ति (ध. स. ९) वुत्ते फुल्लितमण्डितविभूसितं नाम होति. यथा हि दहरकुमारं नहापेत्वा मनोरमं वत्थं परिदहापेत्वा पुप्फानि पिळन्धापेत्वा अक्खीनि अञ्जेत्वा अथस्स नलाटे एकमेव ¶ मनोसिलाबिन्दुं करेय्य, न तस्स एत्तावता चित्ततिलको नाम होति, नानावण्णेहि पन परिवारेत्वा बिन्दूसु कतेसु चित्ततिलको नाम होति. एवं सम्पदमिदं वेदितब्बं. अयं पदत्थुति नाम.
ब्यञ्जनवसेन ¶ पन उपसग्गवसेन अत्थवसेन च पुनप्पुनं भणनमेव दळ्हीकम्मं नाम. यथा हि ‘‘आवुसो’’ति वा ‘‘भन्ते’’ति वा ‘‘यक्खो’’ति वा ‘‘सप्पो’’ति वा वुत्ते दळ्हीकम्मं नाम न होति, ‘‘आवुसो आवुसो, भन्ते भन्ते, यक्खो यक्खो, सप्पो सप्पो’’ति वुत्ते पन दळ्हीकम्मं नाम होति, एवमेव सकिंदेव यट्ठिकोटिया उप्पीळेन्तेन विय ‘‘पीती’’ति वुत्तमत्ते दळ्हीकम्मं नाम न होति, पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘‘पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ती’’ति वुत्तेयेव दळ्हीकम्मं नाम होतीति एवं अपरदीपना द्वे ठानानि गच्छति. एतिस्सापि वसेन लब्भमानकपदनिद्देसेसु सब्बत्थ अत्थो वेदितब्बो.
तत्थ पीनयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा फरणरसा वा, ओदग्यपच्चुपट्ठाना. या पञ्चकामगुणपटिसञ्ञुत्ताति या रूपादिपञ्चकामकोट्ठासपटिसंयुत्ता पीति, सा पीनयतीति पीति, इदं सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतो करणं ‘‘मोदना’’ति वुच्चति, एवमयम्पि पीतिधम्मानं एकतो करणेन मोदना. उपसग्गवसेन पन मण्डेत्वा ‘‘आमोदना पमोदना’’ति वुत्ता.
हासेतीति हासो. पहासेतीति पहासो, हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं, धनस्सेतं ¶ नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति. तस्मा ‘‘वित्ती’’ति वुत्ता. तुट्ठीति सभावसण्ठिताय पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता ‘‘उदग्गो’’ति वुच्चति, उदग्गस्स भावो ओदग्यं.
अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता न अत्तनो मनो नाम होति, अभिरद्धस्स सुखपदट्ठानत्ता अत्तनो ¶ मनो नाम होति, इति अत्तनो मनता ¶ अत्तमनता, सकमनता, सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसा भावो चेतसिको धम्मो, तस्मा ‘‘अत्तमनता चित्तस्सा’’ति वुत्ता.
चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनो एव, ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) हि एत्थ पन सम्पयुत्तकधम्मो ‘‘मानसो’’ति वुत्तो.
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;
अप्पत्तमानसो सेक्खो, कालंकयिरा जने सुता’’ति. (सं. नि. १.१५९) –
एत्थ अरहत्तं ‘‘मानस’’न्ति वुत्तं. इध पन मनो एव मानसं, ब्यञ्जनवसेन हेतं पदं वड्ढितं.
हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सु. नि. आळवकसुत्तं; सं. नि. १.२३७; २४६) एत्थ उरो ‘‘हदय’’न्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (खु. पा. ३.द्वतिंसाकारो; दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘‘हदय’’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं, भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि ¶ गङ्गाय निक्खन्ता नदी गङ्गा विय गोधावरितो निक्खन्ता गोधावरी विय च ‘‘पण्डर’’न्त्वेव वुत्तं.
मनो मनायतनन्ति इध पन मनोग्गहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति ‘‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’’न्ति. तत्थ ¶ निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं, वासुदेवायतन’’न्तिआदीसु निवासट्ठानं ‘‘आयतन’’न्ति वुच्चति. ‘‘सुवण्णायतनं, रजतायतन’’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विभङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो ¶ गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (अ. नि. ३.१०२; ५.२३; म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.
फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणठानट्ठेनपि आयतनं. फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनपि आयतनन्ति वेदितब्बं. तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, मनो एव इन्द्रियं मनिन्द्रियं.
विजानातीति विञ्ञाणं. विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. ‘‘महाउदकक्खन्धोत्वेव सङ्खं गच्छती’’ति (अ. नि. ४.५१) एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.५५५) गुणट्ठेन. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१-२४२) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो ‘‘रुक्खं छिन्दती’’ति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रूळ्हितो ‘‘विञ्ञाणक्खन्धो’’ति वुत्तं.
तज्जा मनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका ¶ मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन ¶ वा धातूति तीहि नामेहि वुत्तं. सहगतोति अविजहितो. सहजातोति सद्धिं निग्गतो. संसट्ठोति संसग्गो हुत्वा ठितो. सम्पयुत्तोति समं पकारेहि युत्तो. कतमेहि पकारेहीति? एकुप्पादादीहि. नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता. इति हि इमस्स पञ्हस्स पटिक्खेपे ‘‘ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं एकुप्पादतादीनं वसेन सम्पयोगत्थो वुत्तो. इति इमेहि एकुप्पादतादीहि ¶ समं पकारेहि युत्तो सम्पयुत्तो. एकुप्पादोति एकतो उप्पन्नो, न विनाति अत्थो. एकनिरोधोति एकतो निरोधो. एकवत्थुकोति हदयवत्थुवसेन एकवत्थुको. एकारम्मणोति रूपादिवसेन एकारम्मणो.
एत्थ सहगतसद्दो तब्भावे, वोकिण्णे, आरम्मणे, निस्सये, संसट्ठेति पञ्चसु अत्थेसु दिस्सति जिनवचने. ‘‘यायं तण्हा पोनोभविका नन्दिरागसहगता’’ति (महाव. १४; विभ. २०३; म. नि. ३.३७४; सं. नि. ५.१०८१; पटि. म. २.३०) एत्थ तब्भावे वेदितब्बो, नन्दिरागभूताति अत्थो. ‘‘या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति (सं. नि. ५.८३२) एत्थ वोकिण्णे, अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा समापत्तीन’’न्ति (पु. प. ३-६) एत्थ आरम्मणे, रूपारम्मणानं अरूपारम्मणानन्ति अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति (सं. नि. ५.२३८) एत्थ निस्सये, अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं सम्पयुत्त’’न्ति (विभ. ५७८) एत्थ संसट्ठे, संमिस्सन्ति अत्थो. इमस्मिम्पि ठाने संसट्ठे आगतो.
सहजातसद्दो ¶ ‘‘सहजातं पुरेजातं पच्छाजात’’न्ति (पट्ठ. १.१.४३५) एत्थ विय सहजाते. संसट्ठसद्दो ‘‘गिहीहि संसट्ठो’’ति च, ‘‘एवं संसट्ठो, भन्ते’’ति (सं. नि. ३.३) चाति एवमादीसु संसग्गे. ‘‘किसे थूले विवज्जेत्वा संसट्ठा योजिता हया’’ति (जा. २.२२.७०) एत्थ सदिसे.
‘‘पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं, साखा साखा निसेवरे’’ति. (जा. १.२.७२) –
एत्थ उपचिते. ‘‘चित्तसंसट्ठा धम्मा’’ति (ध. स. दुकमातिका ५९) एत्थ चित्तसम्पयुत्तधम्मे ¶ . इध पन यो फलप्पदाने अवियोगधम्मो विनिब्भोगं अकत्वा एकुप्पादादिधम्मो हुत्वा ‘‘सम्पयुत्तो’’ति वुच्चति. तंविसयो. अथ वा ‘‘सहगतो’’ति वत्वा पच्छतो पच्छतो आगतसुत्तेन विय सो न होतीति दस्सेतुं ¶ ‘‘सहजातो’’ति वुत्तं. एकतो उप्पन्नरूपारूपं विय सोपि न होतीति दस्सेतुं ‘‘संसट्ठो’’ति वुत्तं.
खीरोदकं विय च सोपि न होतीति दस्सेतुं ‘‘सम्पयुत्तो’’ति वुत्तं. विनिब्भोगं कातुं असक्कुणेय्यट्ठेन हि सहुप्पन्ना धम्मा सम्पयुत्तापि अत्थि खीरतेलं विय. तथा विप्पयुत्तापि खीरतो अपनीतं नवनीतं विय. एवं लक्खणसम्पयुत्तो एकुप्पादादिलक्खणोयेव होतीति दस्सेतुं ‘‘एकुप्पादो’’तिआदि वुत्तं. एत्थ एकुप्पादसहजातानं किं नानत्तं? उप्पादे अन्तरविरहितो एकुप्पादो. खीरकालमुत्तस्सापि दधिनो मथने मथने पाकटं नवनीतं विय पुरेभत्तपच्छाभत्तवसेन एकदिवसमेव जातो विय सो न होतीति दस्सेतुं एकक्खणे निब्बत्तोति सहजातो. एकवत्थुकोति पतिट्ठट्ठेन एकपरिच्छेदेन एकवत्थुको, द्विन्नं ¶ भिक्खूनं एकवत्थुकता विय ठानन्तरविरहितो. एकारम्मणोति अनियतेकारम्मणो न चक्खुविञ्ञाणं वियाति एवमेके वण्णयन्ति.
मच्चोति मूलपदं. रूपादीसु सत्तो लग्गो लग्गितोति सत्तो. वुत्तञ्हेतं ‘‘सत्तो सत्तोति, भन्ते, वुच्चति, कित्तावता नु खो, भन्ते, ‘सत्तो’ति वुच्चतीति? रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो तत्र विसत्तो, तस्मा ‘सत्तो’ति वुच्चती’’ति (सं. नि. ३.१६१; महानि. ७). सत्तयोगेन वा सत्तो. सुगतिदुग्गतिं नरतीति नरो. मनुनो पुत्तोति मानवो. उपकरणेन सयं पोसयतीति पोसो. पुं वुच्चति निरयो, तं गलतीति पुग्गलो. जीवितिन्द्रियं धारेतीति जीवो. चुतितो जातिं गच्छतीति जागु. जियतीति जन्तु. इन्द्रियेन गच्छतीति इन्दगु. अथ वा इन्दभूतेन कम्मुना गच्छतीति इन्दगु. ‘‘हिन्दगू’’तिपि पाळि. हिन्दन्ति मरणं, तं गच्छतीति हिन्दगु. मनुतो जातोति मनुजो. यं सादियतीति यं रूपादिं अस्सादियति. सेसं वुत्तनयमेव. इतो परं वुत्तमत्थं निगमेन्तो तेनाह भगवा –
‘‘कामं कामयमानस्स…पे… लद्धा मच्चो यदिच्छती’’ति;
इतो परं एत्तकम्पि अवत्वा विसेसमत्तमेव वक्खाम.
२. तस्स ¶ ¶ चे कामयानस्साति तस्स पुग्गलस्स कामे इच्छमानस्स, कामेन वा यायमानस्स. छन्दजातस्साति जाततण्हस्स. जन्तुनोति सत्तस्स. ते कामा परिहायन्तीति ते कामा परिहायन्ति चे. सल्लविद्धोव रुप्पतीति अथ सो अयोमयादिना सल्लेन विद्धो विय पीळीयति. इतो परं वुत्तं वज्जेत्वा अवुत्तेसु यं यं अनुत्तानं, तं तदेव कथयिस्सामि.
चक्खुपीणनं आरम्मणं पापुणनवसेन यायति गच्छति ¶ . दस्सनीयवसेन पियत्तं आरम्मणवसेन अप्पापेतीति निय्यति. सवनीयं हुत्वा कण्णसोतपीणनं आरम्मणवसेन परिकड्ढतीति वुय्हति. सरितब्बं हुत्वा चित्तपीणनं आरम्मणवसेन गहेत्वा उपसंहरीयतीति संहरीयति. यथाति ओपम्मत्थे निपातो. हत्थिना यायति गच्छतीति हत्थियानेन वा, वाइति विकप्पत्थे. अस्सेन यायति गच्छतीति अस्सयानेन वा. गोयुत्तं वय्हादियानं गोयानं, तेन गोयानेन. अजयानादीसुपि एसेव नयो. इट्ठवसेन जातो सञ्जातो.
आरम्मणपियत्तवसेन निब्बत्तो अभिनिब्बत्तो. आरम्मणमनापभावेन पातुभूतो. अथ वा कामरागवसेन जातो सञ्जातो. कामनन्दिवसेन निब्बत्तो अभिनिब्बत्तो. कामतण्हावसेन कामसिनेहवसेन कामच्छन्दवसेन कामपरिळाहवसेन च पातुभूतोति वेदितब्बो.
ते वा कामा परिहायन्तीति ते वत्थुकामादयो परिहायन्ति विगच्छन्ति. सो वा कामेहि परिहायतीति एसो खत्तियादिपुग्गलो वत्थुकामादिकामेहि परिहायति विगच्छति ‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चो धने पुब्बतरं जहाती’’ति (जा. १.५.२) एवमादीसु विय. कथन्ति केन पकारेन. तिट्ठन्तस्सेवाति धरन्तस्सेव. ते भोगेति ते वत्थुकामादयो भोगे. राजानो वाति पथब्यादिराजानो. हरन्तीति गहेत्वा गच्छन्ति, अपहरन्ति वा. चोरा वाति सन्धिच्छेदादिका. अग्गि वाति दावग्गिआदि. दहतीति झापेति भस्मं करोति. उदकं वाति ओघादिउदकं ¶ . वहतीति गहेत्वा महासमुद्दं पापेति. अप्पिया वाति अकन्ता अमनापा. दायादा हरन्तीति दायज्जविरहिता अस्सामिका हरन्ति. निहितं ¶ वाति निधानं कत्वा ठपितं. नाधिगच्छतीति न विन्दति न पटिलभति, न पस्सतीति अत्थो. दुप्पयुत्ताति विसमपयोगेन योजिता कसिवाणिज्जादिकम्मन्ता. भिज्जन्तीति भेदं पापुणन्ति, न पवत्तन्तीति अत्थो. ‘‘भञ्जन्ति रथं अयानका’’तिआदीसु (जा. २.२१.२९६) सम्भवो वेदितब्बो.
कुले वा कुलङ्गारो उप्पज्जतीति खत्तियादिकुले कुलझापको कुले अन्तिमपुरिसो निब्बत्तति ¶ . ‘‘कुलङ्करो’’तिपि पाळि. यो ते भोगे विकिरतीति यो एसो कुले पच्छिमको ते हिरञ्ञादिके भोगे खेपेति. विधमतीति वियोगं करोति, दूरे खिपति. विद्धंसेतीति नासेति अदस्सनं गमेति. अथ वा इत्थिधुत्तो हुत्वा विकिरति. सुराधुत्तो हुत्वा विधमति. अक्खधुत्तो हुत्वा विद्धंसेति. विकिरति वा उप्पन्नं आयं अजाननेन. विधमति विस्सज्जनमुखं अजाननेन. विद्धंसेति ठपितट्ठाने आरक्खं असंविधानेनाति एवमादिना योजेतब्बं.
अनिच्चतायेव अट्ठमीति विनासभावो एव अट्ठमो. हायन्तीति अदस्सनं यन्ति. परिहायन्तीति न पुन पञ्ञायन्ति. परिधंसेन्तीति ठानतो अपगच्छन्ति. परिपतन्तीति पग्घरन्ति. अन्तरधायन्तीति अन्तरधानं अदस्सनं गच्छन्ति. विप्पलुज्जन्तीति चुण्णविचुण्णा हुत्वा अपगच्छन्ति.
तिट्ठन्तेव ¶ ते भोगेति तेसं धनानं ठितकाले ‘‘तिट्ठन्ते निब्बुते चापी’’ति एवमादीसु (वि. व. ८०६) विय. सोति सो भोगसामिको पुग्गलो. चवति देवलोकतो. मरति मनुस्सलोकतो. विप्पलुज्जति नागसुपण्णादिलोकतो. अथ वा हायति धञ्ञकोट्ठागारवसेन. परिहायति धनकोट्ठागारवसेन. परिधंसति बलिबद्दहत्थिअस्सादिवसेन. परिपतति दासिदासवसेन. अन्तरधायति दाराभरणवसेन. नस्सति उदकादिवसेनाति एके वण्णयन्ति.
अयोमयेनाति काळलोहादिनिब्बत्तेन. सल्लेनाति कण्डेन. अट्ठिमयेनाति मनुस्सट्ठिं ठपेत्वा अवसेसेन. दन्तमयेनाति हत्थिदन्तादिना. विसाणमयेनाति गोविसाणादिना. कट्ठमयेनाति वेळुकट्ठादिना. विद्धोति वुत्तप्पकारसल्लानं अञ्ञतरञ्ञतरेन पहटो. रुप्पतीति विकिरति, विकारं आपज्जति. कुप्पतीति चलति, कोपं उप्पादेति. घट्टीयतीति ¶ घट्टितो होति. पीळीयतीति पीळितो होति, लद्धप्पहारो कुप्पति. ‘‘ततियदिवसे सलाकं पवेसेत्वा धोवनकाले घट्टीयति. खारप्पदाने पीळीयति. पहारधोवने वा रुप्पति. तस्मिं दुक्खुप्पादने कुप्पति. सलाकपवेसने पीळीयति. खारप्पदाने घट्टीयती’’ति एवमेके वण्णयन्ति.
ब्याधितोति लद्धप्पहारो हुत्वा पीळितो. दोमनस्सितोति दोमनस्सप्पत्तो. विपरिणामञ्ञथाभावाति पकतिभावं जहित्वा अञ्ञथाभावं उपनीतेन, अन्तोसोसादि सोको च वाचाविप्पलापो परिदेवो च कायपीळनादि दुक्खञ्च चित्तपीळनादि दोमनस्सञ्च भुसो आयासो उपायासो च. एते वुत्तप्पकारा सोकादयो उप्पज्जन्ति समुदाचारं गच्छन्ति.
३. ततियगाथायं ¶ सङ्खेपत्थो – यो पन इमे कामे तत्थ छन्दरागविक्खम्भनेन वा समुच्छेदेन वा अत्तनो पादेन सप्पस्स सिरं विय परिवज्जेति, सो भिक्खु सब्बलोकं विप्फारेत्वा ¶ ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्ततीति.
योति विभजितब्बं पदं. यो यादिसोतिआदीनि तस्स विभजनपदानि. एत्थ च यस्मा योति अत्थपदं. तञ्च अनियमेन पुग्गलं दीपेति. तस्मा तस्स अत्थं दस्सेन्तो अनियमेन पुग्गलदीपकं यो-सद्दमेव आह. तस्मा एत्थ एवमत्थो वेदितब्बो – योति यो कोचीति. यस्मा यो यो कोचि नाम, सो अवस्सं यथालिङ्गयथायुत्तयथाविहितयथाप्पकारयंठानपत्तयंधम्मसमन्नागतवसेन एकेनाकारेन पञ्ञायति, तस्मा तं तत्थ ञापेतुं तं भेदं पकासेन्तो ‘‘यादिसो’’तिआदिमाह. तत्थ यादिसोति लिङ्गवसेन यादिसो वा तादिसो वा होतु, दीघो वा रस्सो वा काळो वा ओदातो वा मङ्गुरच्छवि वा किसो वा थूलो वाति अत्थो.
यथायुत्तोति योगवसेन येन वा तेन वा युत्तो होतु, नवकम्मयुत्तो वा उद्देसयुत्तो वा वासधुरयुत्तो वाति अत्थो. यथाविहितोति यथाठपितो नवकम्माधिट्ठायिकादिवसेन. यथापकारोति यथापकारेन पतिट्ठितो पदीपनायकादिवसेन. यंठानप्पत्तोति ¶ यं ठानन्तरं पत्तो सेनापतिसेट्ठिट्ठानादिवसेन. यंधम्मसमन्नागतोति येन धम्मेन उपागतो धुतङ्गादिवसेन.
विक्खम्भनतो वाति उपचारप्पनासमाधीति किलेसानं दूरीकरणतो वा घटप्पहारेन सेवालानं विय. समुच्छेदतो वाति पुन अप्पवत्तिं कत्वा अच्चन्ततो मग्गेन किलेसानं उच्छिन्नमूलतो पहानवसेन समुच्छेदतो वा. अट्ठिकङ्कलूपमा कामातिआदीनि एकादस पदानि विपस्सनावसेन वुत्तानि.
बुद्धानुस्सतिं भावेन्तोपीतिआदीनि छ पदानि मरणस्सतिं भावेन्तोपि, उपसमानुस्सतिं भावेन्तोपीति ¶ इमानि च उपचारज्झानवसेन वुत्तानि. आनापानस्सतिं भावेन्तोपि, कायगतासतिं भावेन्तोपि, पठमं झानं भावेन्तोपीतिआदीनि नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तोपीति परियोसानानि अप्पनाज्झानवसेन वुत्तानि. तत्थ अट्ठिकङ्कलूपमा कामाति सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं अट्ठिकङ्कलं उपमा एतेसं कामानन्ति अट्ठिकङ्कलूपमा कामा. अप्पस्सादट्ठेनाति ‘‘अप्पं परित्तं सुखस्सादं आदीनवो एत्थ भिय्यो’’ति दस्सनट्ठेन. पस्सन्तोति ‘‘यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्सा’’ति ञाणचक्खुना पस्सन्तो. परिवज्जेतीति दूरङ्गमेति. वुत्तञ्हेतं भगवता –
‘‘सेय्यथापि ¶ , गहपति, कुक्कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्चुपट्ठितो अस्स, तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य. तं किं मञ्ञसि, गहपति, अपि नु खो सो कुक्कुरो अम्हं अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं, यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता ¶ , तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता, यत्थ सब्बसो लोकामिसुपादाना अपरिसेसा निरुज्झन्ति, तमेवूपेक्खं भावेती’’ति (म. नि. २.४२).
गिज्झादीहि साधारणा मंसपेसि उपमा एतेसन्ति मंसपेसूपमा. बहूनं साधारणट्ठेन बहुसाधारणा. आदित्तं तिणुक्कं उपमा एतेसन्ति तिणुक्कूपमा. अनुदहनट्ठेनाति हत्थादिझापनट्ठेन. साधिकपोरिसप्पमाणा ¶ वीतच्चिकानं वीतधूमानं अङ्गारानं पूरा अङ्गारकासु उपमा एतेसन्ति अङ्गारकासूपमा. महापरिळाहट्ठेनाति महन्तपरितापनट्ठेन. आरामरामणेय्यादिकं सुपिनं उपमा एतेसन्ति सुपिनकूपमा. इत्तरपच्चुपट्ठानट्ठेनाति अप्पत्वा, न उपगन्त्वा तिट्ठनट्ठेन. याचितेन लद्धं यानादिभण्डं उपमा एतेसन्ति याचितकूपमा. तावकालिकट्ठेनाति अनिबन्धनट्ठेन. सम्पन्नफलरुक्खो उपमा एतेसन्ति रुक्खफलूपमा. सम्भञ्जनपरिभञ्जनट्ठेनाति साखाभञ्जनट्ठेन चेव समन्ततो भञ्जित्वा रुक्खपातनट्ठेन च. असि च सूना च उपमा एतेसन्ति असिसूनूपमा. अधिकुट्टनट्ठेनाति छिन्दनट्ठेन. सत्तिसूलं उपमा एतेसन्ति सत्तिसूलूपमा. विनिविज्झनट्ठेनाति निपतेत्वा गमनट्ठेन. भयजननट्ठेन सप्पसिरं उपमा एतेसन्ति सप्पसिरूपमा. सप्पटिभयट्ठेनाति सह अभिमुखे भयट्ठेन. दुक्खजननं अग्गिक्खन्धं उपमा एतेसन्ति अग्गिक्खन्धूपमा. महाभितापनट्ठेनाति महन्तअभितापकायपीळाउप्पादनट्ठेनाति कामं परिवज्जेतीति. वुत्तञ्हेतं –
‘‘सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय उड्डीयेय्य, तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेय्युं विस्सज्जेय्युं. तं किं मञ्ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य ¶ , मरणमत्तं वा दुक्ख’’न्ति ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको ¶ इति पटिसञ्चिक्खति ‘मंसपेसूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्कं आदाय पटिवातं गच्छेय्य. तं किं मञ्ञसि, गहपति, सचे ¶ सो पुरिसो तं आदित्तं तिणुक्कं न खिप्पमेव पटिनिस्सज्जेय्य, तस्स सा आदित्ता तिणुक्का हत्थं वा दहेय्य, बाहुं वा दहेय्य, अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्ख’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, अङ्गारकासु साधिकपोरिसा पूरा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्कूलो, तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं. तं किं मञ्ञसि गहपति, अपि नु सो पुरिसो इति चिति चेव कायं सन्नामेय्या’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्सहेतु’’? ‘‘विदितञ्हि, भन्ते, तस्स पुरिसस्स ‘इमञ्च अहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्ख’’’न्ति. ‘‘एवमेव खो गहपति अरियसावको इति पटिसञ्चिक्खति ‘अङ्गारकासूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं, सो पटिबुद्धो न किञ्चि पटिपस्सेय्य. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘सुपिनकूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं वा पोरिसेय्यं पवरमणिकुण्डलं. सो तेहि याचितकेहि भोगेहि पुरक्खतो ¶ परिवुतो अन्तरापणं पटिपज्जेय्य. तमेनं जनो दिस्वा एवं वदेय्य ‘भोगी वत भो पुरिसो, एवं किर भो भोगिनो भोगानि भुञ्जन्ती’ति. तमेनं सामिका यत्थ यत्थेव तानि पस्सेय्युं, तत्थ तत्थेव तानि हरेय्युं. तं किं मञ्ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्ञथत्ताया’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्सहेतु’’? ‘‘सामिनो हि, भन्ते, तानि हरन्ती’’ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘याचितकूपमा ¶ कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो, तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो च. न चस्सु कानिचि फलानि भूमियं पतितानि. अथ पुरिसो ¶ आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि, जानामि खो पनाहं रुक्खं आरोपितुं. यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्यं, उच्छङ्गञ्च पूरेय्य’न्ति? सो तं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्य, उच्छङ्गञ्च पूरेय्य. अथ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं आदाय. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि, न खो पनाहं जानामि रुक्खं आरोहितुं. यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्च खादेय्यं, उच्छङ्गञ्च पूरेय्य’न्ति. सो तं रुक्खं मूलतोव छिन्देय्य. तं किं मञ्ञसि ¶ , गहपति, अमुको सो पुरिसो पठमं रुक्खं आरूळ्हो, सचे सो न खिप्पमेव ओरोहेय्य, तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्जेय्य पादं वा भञ्जेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं भञ्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्ख’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता, तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता. यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति. तमेवूपेक्खं भावेती’’ति (म. नि. २.४३-४८).
एवं ¶ अट्ठिकङ्कलादिकअग्गिक्खन्धूपमपरियोसानतो विपस्सनं दस्सेत्वा इदानि उपचारसमाधिं दस्सेन्तो ‘‘बुद्धानुस्सतिं भावेन्तो’’तिआदिमाह.
तत्थ पुनप्पुनं उप्पज्जनतो सति एव अनुस्सति. पवत्तितब्बट्ठानम्हियेव च पवत्तत्ता सद्धापब्बजितस्स कुलपुत्तस्स अनुरूपा सतीतिपि अनुस्सति. बुद्धं आरब्भ उप्पन्ना अनुस्सति बुद्धानुस्सति. अरहतादिबुद्धगुणारम्मणाय सतिया एतं अधिवचनं, तं बुद्धानुस्सतिं. भावेन्तोति वड्ढेन्तो ब्यूहेन्तो. धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति, स्वाक्खाततादिधम्मगुणारम्मणाय सतिया एतं अधिवचनं. सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति, सुप्पटिपन्नतादिसङ्घगुणारम्मणाय सतिया एतं अधिवचनं. सीलं आरब्भ उप्पन्ना अनुस्सति ¶ सीलानुस्सति, अत्तनो अखण्डतादिसीलगुणारम्मणाय सतिया एतं अधिवचनं. चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति, अत्तनो मुत्तचागतादिचागगुणारम्मणाय सतिया एतं अधिवचनं. देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति, देवता सक्खिट्ठाने ¶ ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतं अधिवचनं. आनापाने आरब्भ उप्पन्ना सति आनापानस्सति, आनापाननिमित्तारम्मणाय सतिया एतं अधिवचनं. मरणं आरब्भ उप्पन्ना सति मरणस्सति, एकभवपरियापन्नजीवितिन्द्रियुपच्छेदसङ्खातमरणारम्मणाय सतिया एतं अधिवचनं.
कुच्छितानं केसादीनं पटिक्कूलानं आयत्ता आकरत्ता कायोति सङ्खं गते सरीरे गता पवत्ता सति कायगतासति, तादिसं वा कायं गता सति ‘‘कायगतसती’’ति वत्तब्बे रस्सं अकत्वा ‘‘कायगतासती’’ति वुत्तं. केसादिकेसु कायकोट्ठासेसु पटिक्कूलनिमित्तारम्मणाय सतिया एतं अधिवचनं. उपसमं आरब्भ उप्पन्ना अनुस्सति. उपसमानुस्सति, सब्बदुक्खूपसमारम्मणाय सतिया एतं अधिवचनं.
वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमज्झानं भावेन्तो. पीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियज्झानं भावेन्तो. सुखचित्तेकग्गतासम्पयुत्तं ततियज्झानं भावेन्तो. उपेक्खाचित्तेकग्गतासम्पयुत्तं चतुत्थज्झानं भावेन्तो…पे… नेवसञ्ञानासञ्ञायतनं भावेन्तोपि कामे परिवज्जेतीति.
विक्खम्भनप्पहानं ¶ दस्सेत्वा इदानि समुच्छेदेन कामानं पहानं दस्सेतुं ‘‘सोतापत्तिमग्गं भावेन्तोपी’’तिआदिमाह. तत्थ मग्गसोतस्स आपज्जनं सोतापत्ति, सोतापत्तिया मग्गो सोतापत्तिमग्गो. अपायगमनीये कामेति येहि अपायं गच्छन्ति, ते अपायगमनीये कामे समुच्छेदतो सोतापत्तिमग्गं भावेन्तो परिवज्जेति. पटिसन्धिवसेन सकिंयेव इमं लोकं आगच्छतीति सकदागामी, तस्स मग्गो सकदागामिमग्गो. तं मग्गं भावेन्तो. ओळारिकेति परिळाहप्पत्ते. पटिसन्धिवसेनेव कामभवं नागच्छतीति अनागामी, तस्स मग्गो अनागामिमग्गो. तं मग्गं भावेन्तो. अनुसहगतेति सुखुमभावप्पत्ते. किलेसेहि आरकत्ता, किलेसारीनं हतत्ता, संसारचक्कस्स अरानं हतत्ता, पापकरणे रहाभावा, पच्चयादीनं अरहत्ता ¶ च अरहं, अरहतो भावो अरहत्तं. किं तं? अरहत्तफलं. अरहत्तस्स मग्गो अरहत्तमग्गो. तं अरहत्तमग्गं भावेन्तो. सब्बेन सब्बन्ति सब्बेनाकारेन सब्बं. सब्बथा सब्बन्ति सब्बप्पकारेन सब्बं. असेसं निस्सेसन्ति निरवसेसं गन्धमत्तम्पि अट्ठपेत्वा. अथ वा सब्बेन ¶ सब्बं मूलवसेन. सब्बथा सब्बं आकारनिप्पदेसवसेन. असेसं निस्सेसं भावनानिप्पदेसवसेन. तथा पुरिमेन दुच्चरिताभावेन. दुतियेन परियुट्ठानाभावेन. ततियेन अनुसयाभावेन एवमेके वण्णयन्ति.
सप्पो वुच्चति अहीति यो कोचि सरन्तो गच्छति. केनट्ठेनाति केन अत्थेन. संसप्पन्तो गच्छतीति यस्मा सम्मा संसरन्तो गच्छतीति सप्पो. भुजन्तोति वङ्कवङ्को हुत्वा. पन्नसिरोति निपन्नसीसो हुत्वा. सिरेन सुपतीति सीसं भोगन्तरे कत्वा सुपनभावेन सिरसा सुपतीति सरीसपो. बिले सयतीति बिलासयो. ‘‘बिलसयो’’तिपि पाळि, तं सुन्दरं. गुहायं सेतीति गुहासयो. दाठा तस्स आवुधोति तस्स सप्पस्स दुवे दाठा पहरणसत्थसङ्खातो आवुधो. विसं तस्स घोरन्ति तस्स सप्पस्स ब्यापकसङ्खातं विसं दारुणं कक्खळं. जिव्हा तस्स दुविधाति तस्स सप्पस्स द्वेधा जिव्हा. द्वीहि जिव्हाहि रसं सायतीति दुविधाहि जिव्हाहि रसं जानाति अस्सादं विन्दति सादियतीति. जीवितुं कामयतीति जीवितुकामो. अमरितुं कामयतीति अमरितुकामो. सुखं कामयतीति सुखकामो. दुक्खप्पटिक्कूलोति दुक्खं ¶ अनिच्छमानो. पादेनाति अत्तनो पादेन. सप्पसिरन्ति सप्पस्स सीसं. वज्जेय्याति दूरतो वज्जेय्य. विवज्जेय्याति तस्स पमाणेन. परिवज्जेय्याति समन्ततो. अभिनिवज्जेय्याति चतुत्थप्पमाणेन. अथ वा पुरिमेन सीसतो. दुतियततियेन द्वीहि पस्सेहि. चतुत्थेन पच्छतो. ‘‘कामे पन अप्पत्तस्स परियेसनमूलदुक्खवत्थुभावेन वज्जेय्य. पत्तस्स आरक्खमूलदुक्खवत्थुभावेन ¶ विवज्जेय्य. अञ्ञाणपरिळाहदुक्खवत्थुभावेन परिवज्जेय्य. विनासमुखे पियविप्पयोगदुक्खवत्थुभावेन अभिनिवज्जेय्या’’ति एवमेके वण्णयन्ति.
रञ्जनवसेन रागो. बलवरञ्जनट्ठेन सारागो. विसये सत्तानं अनु अनु नयनतो अनुनयो. अनुरुज्झतीति अनुरोधो, कामेतीति अत्थो. यत्थ कत्थचि भवे सत्ता एताय नन्दन्तीति नन्दी, सयं वा नन्दतीति नन्दी. नन्दी च सा रञ्जनट्ठेन रागो चाति नन्दिरागो. तत्थ एकस्मिं आरम्मणे सकिं उप्पन्ना तण्हा नन्दी, पुनप्पुनं उप्पज्जमाना नन्दिरागोति वुच्चति. चित्तस्स सारागोति यो हेट्ठा ‘‘बलवरञ्जनट्ठेन सारागो’’ति वुत्तो, सो न सत्तस्स, चित्तस्सेव सारागोति अत्थो.
इच्छन्ति एताय आरम्मणानीति इच्छा. बहलकिलेसभावेन मुच्छन्ति एताय पाणिनोति मुच्छा. गिलित्वा परिनिट्ठपेत्वा गहणवसेन अज्झोसानं. इमिना सत्ता गिज्झन्ति गेधं आपज्जन्तीति गेधो. बहलट्ठेन वा गेधो. ‘‘गेधं वा पन पवनसण्ड’’न्ति हि बहलट्ठेनेव वुत्तं ¶ . अनन्तरपदं उपसग्गवसेन वड्ढितं, सब्बतोभागेन वा गेधोति पलिगेधो. सज्जन्ति एतेनाति सङ्गो. लग्गनट्ठेन वा सङ्गो. ओसीदनट्ठेन पङ्को. आकड्ढनवसेन एजा. ‘‘एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया’’ति हि वुत्तं. वञ्चनट्ठेन माया. वट्टस्मिं सत्तानं जननट्ठेन जनिका. ‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावती’’ति (सं. नि. १.५५) हि वुत्तं. वट्टस्मिं सत्ते दुक्खेन संयोजयमाना जनेतीति सञ्जननी. घटनट्ठेन सिब्बिनी. अयञ्हि वट्टस्मिं सत्ते चुतिपटिसन्धिवसेन सिब्बति घटेति तुन्नकारो विय पिलोतिकाय पिलोतिकं, तस्मा ‘‘घटनट्ठेन सिब्बिनी’’ति वुत्ता. अनेकप्पकारं ¶ विसयजालं तण्हाविप्फन्दितनिवेससङ्खातं वा जालमस्सा अत्थीति जालिनी.
आकड्ढनट्ठेन ¶ सीघसोता सरिता वियाति सरिता. अल्लट्ठेन वा सरिता. वुत्तञ्हेतं ‘‘सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१). अल्लानि चेव सिनिद्धानि चाति अयञ्हेत्थ अत्थो. अनयब्यसनापादनट्ठेन कुम्मानुबन्धसुत्तकं वियाति सुत्तं. वुत्तञ्हेतं ‘‘सुत्तन्ति खो, भिक्खवे, नन्दिरागस्सेतं अधिवचन’’न्ति (सं. नि. २.१५९). रूपादीसु वित्थतट्ठेन विसता. तस्स तस्स पटिलाभत्थाय सत्ते आयूहापेतीति आयूहिनी. उक्कण्ठितुं अपदानतो सहायट्ठेन दुतिया. अयञ्हि सत्तानं वट्टस्मिं उक्कण्ठितुं न देति, गतगतट्ठाने पियसहायो विय अभिरमापेति. तेनेव वुत्तं –
‘‘तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तती’’ति. (इतिवु. १५; अ. नि. ४.९; महानि. १९१; चूळनि. पायायनानुगीतिगाथानिद्देस १०७);
पणिधानकवसेन पणिधि. भवनेत्तीति भवरज्जु. एताय हि सत्ता रज्जुया गीवायं बद्धा गोणा विय इच्छितिच्छितट्ठानं निय्यन्ति. तं तं आरम्मणं वनति भजति अल्लीयतीति वनं, वनति याचतीति वा वनं. वनथोति ब्यञ्जनेन पदं वड्ढितं. अनत्थदुक्खानं वा समुट्ठापनट्ठेन गहनट्ठेन च वनं वियाति वनं. बलवतण्हायेतं नामं. गहनतरट्ठेन पन ततो बलवतरा वनथो नाम. तेन वुत्तं –
‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;
छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो’’ति. (ध. प. २८३);
सन्थवनवसेन ¶ ¶ सन्थवो, संसग्गोति अत्थो. सो दुविधो – तण्हासन्थवो मित्तसन्थवो च. तेसु इध तण्हासन्थवो अधिप्पेतो. सिनेहवसेन स्नेहो. आलयकरणवसेन कम्पमाना अपेक्खतीति अपेक्खा. वुत्तम्पि चेतं ‘‘इमानि ते देव चतुरासीति नगरसहस्सानि कुसावतीराजधानिप्पमुखानि, एत्थ देव छन्दं जनेहि जीविते अपेक्खं करोही’’ति (दी. नि. २.२६६). आलयं करोहीति अयञ्हेत्थ अत्थो. पाटियेक्के पाटियेक्के आरम्मणे बन्धतीति पटिबन्धु, ञातकट्ठेन वा पाटियेक्को बन्धूतिपि पटिबन्धु. निच्चसन्निस्सितट्ठेनपि सत्तानं तण्हासमो बन्धु नाम नत्थि. आरम्मणानं ¶ असनतो आसा. अज्झोत्थरणतो चेव तित्तिं अनुगन्त्वाव परिभुञ्जनतो चाति अत्थो. आसीसनवसेन आसीसना. आसीसितस्स भावो आसीसितत्तं.
इदानि तस्सा पवत्तिट्ठानं दस्सेतुं ‘‘रूपासा’’तिआदि वुत्तं. तत्थ आसीसनवसेन आसाति आसाय अत्थं गहेत्वा रूपे आसा रूपासा. एवं नवपि पदानि वेदितब्बानि. एत्थ च पुरिमानि पञ्च पञ्चकामगुणवसेन वुत्तानि, परिक्खारलोभवसेन छट्ठं. तं विसेसतो पब्बजितानं, ततो परानि तीणि अतित्तियवत्थुवसेन गहट्ठानं. न हि तेसं धनपुत्तजीवितेहि अञ्ञं पियतरं अत्थि. ‘‘इदं मय्हं, इदं मय्ह’’न्ति वा ‘‘असुकेन मे इदं दिन्नं, इदं दिन्न’’न्ति वा एवं सत्ते जप्पापेतीति जप्पा. परतो द्वे पदानि उपसग्गेन वड्ढितानि, ततो परं अञ्ञेनाकारेन विभजितुं आरद्धत्ता पुन ‘‘जप्पा’’ति वुत्तं. जप्पनाकारो जप्पना. जप्पितस्स भावो जप्पितत्तं. पुनप्पुनं विसये लुम्पति आकड्ढतीति लोलुपो, लोलुपस्स भावो लोलुप्पं. लोलुप्पनाकारो लोलुप्पायना. लोलुप्पसमङ्गिनो भावो लोलुप्पायितत्तं.
पुच्छञ्जिकताति ¶ याय तण्हाय लाभट्ठानेसु पुच्छं चालयमाना सुनखा विय कम्पमाना विचरन्ति, तं तस्सा कम्पनतण्हाय नामं. साधु मनापमनापे विसये कामेतीति साधुकामो, तस्स भावो साधुकम्यता. मातामातुच्छातिआदिके अयुत्तट्ठाने रागोति अधम्मरागो. युत्तट्ठानेपि बलवा हुत्वा उप्पन्नो लोभो विसमलोभो. ‘‘रागो विसम’’न्तिआदिवचनतो (विभ. ९२४) वा युत्तट्ठाने वा अयुत्तट्ठाने वा उप्पन्नो छन्दरागो अधम्मट्ठेन अधम्मरागो. विसमट्ठेन विसमलोभोति वेदितब्बो. आरम्मणानं निकामनवसेन निकन्ति. निकामनाकारो निकामना. पत्थयनवसेन पत्थना. पिहायनवसेन पिहना. सुट्ठु पत्थना सम्पत्थना. पञ्चसु कामगुणेसु तण्हा कामतण्हा. रूपारूपभवेसु तण्हा भवतण्हा. उच्छेदसङ्खाते विभवे तण्हा विभवतण्हा. सुद्धे रूपभवस्मिंयेव तण्हा रूपतण्हा. अरूपभवे तण्हा अरूपतण्हा. उच्छेददिट्ठिसहगतो ¶ रागो, निरोधे तण्हा निरोधतण्हा. रूपे तण्हा रूपतण्हा. सद्दे तण्हा सद्दतण्हा. गन्धतण्हादीसुपि एसेव नयो. ओघादयो वुत्तत्थाव.
कुसलधम्मे ¶ आवरतीति आवरणं. छादनवसेन छदनं. सत्ते वट्टस्मिं बन्धतीति बन्धनं. चित्तं उपहन्त्वा किलिस्सति संकिलिट्ठं करोतीति उपक्किलेसो. थामगतट्ठेन अनु अनु सेतीति अनुसयो. उप्पज्जमानं चित्तं परियुट्ठातीति परियुट्ठानं, उप्पज्जितुं अपदानेन कुसलवारं गण्हातीति अत्थो. ‘‘चोरा मग्गे परियुट्ठिंसु, धुत्ता मग्गे परियुट्ठिंसू’’तिआदीसु (चूळव. ४३०) हि मग्गं गण्हिंसूति अत्थो. एवमिधापि गहणट्ठेन परियुट्ठानं वेदितब्बं. पलिवेठनट्ठेन ¶ लता वियाति लता. ‘‘लता उप्पज्ज तिट्ठती’’ति (ध. प. ३४०) आगतट्ठानेपि अयं तण्हा लताति वुत्ता. विविधानि वत्थूनि इच्छतीति वेविच्छं. वट्टदुक्खस्स मूलन्ति दुक्खमूलं. तस्सेव दुक्खस्स निदानन्ति दुक्खनिदानं. तं दुक्खं इतो पभवतीति दुक्खप्पभवो. बन्धनट्ठेन पासो वियाति पासो, मारस्स पासो मारपासो. दुरुग्गिलनट्ठेन बळिसं वियाति बळिसं, मारस्स बळिसं मारबळिसं. तण्हाभिभूता मारस्स विसयं नातिक्कमन्ति, तेसं उपरि मारो वसं वत्तेतीति इमिना परियायेन मारस्स विसयोति मारविसयो. सन्दनट्ठेन तण्हाव नदी तण्हानदी. अज्झोत्थरणट्ठेन तण्हाव जालं तण्हाजालं. यथा सुनखा गद्दूलबद्धा यदिच्छकं निय्यन्ति, एवं तण्हाबद्धा सत्ताति दळ्हबन्धनट्ठेन गद्दूलं वियाति गद्दूलं, तण्हाव गद्दूलं तण्हागद्दूलं. दुप्पूरणट्ठेन तण्हाव समुद्दो तण्हासमुद्दो. अभिज्झायनट्ठेन अभिज्झा. लुब्भन्ति एतेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सम्पयुत्तकानं अकुसलानं पतिट्ठट्ठेन मूलं.
विसत्तिकातीति विसत्तिका इति. केनट्ठेनाति केन सभावेन. विसताति वित्थटा रूपादीसु. विसालाति विपुला. विसटाति तेभूमकब्यापकवसेन विसटा. पुरिमवचनमेव तकारस्स टकारं कत्वा ब्यञ्जनविभागं कत्वा वुत्तं. विसक्कतीति परिसप्पति सहति वा. रत्तो हि रागवत्थुना पादेन ताळियमानोपि सहति. ओसक्कनं विप्फन्दनं वा ‘‘विसक्कन’’न्तिपि वदन्ति. ‘‘कुसलाकुसलानं पती’’ति केचि वण्णयन्ति. विसंहरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं ¶ संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति, वहतीति अत्थो. विसंवादिकाति अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला ¶ , विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति ¶ विसफला. याय तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा.
तस्सा विसयं दस्सेतुकामो ‘‘विसाला वा पन सा तण्हा रूपे’’तिआदिमाह. तत्थ विसाला वा पनाति महन्ती एव तण्हायनट्ठेन तण्हा, रूपादयो पञ्च पञ्चकामगुणिकरागवसेन वुत्ता. कुले गणेतिआदीनि एकादस पदानि लोलुप्पादवसेन वुत्तानि. कामधातुत्तिको कम्मवट्टवसेन विभत्तो, कामभवत्तिको विपाकवट्टवसेन विभत्तो, सञ्ञाभवत्तिको सञ्ञावसेन विभत्तो, एकवोकारभवत्तिको खन्धवसेन विभत्तो. अतीतत्तिको कालवसेन, दिट्ठचतुक्को आरम्मणवसेन, अपायत्तिको ओकासवसेन, खन्धत्तिको निस्सत्तनिज्जीववसेन विभत्तोति ञातब्बं. तत्रायं सङ्खेपेन अत्थदीपना विभावना च –
‘‘तत्थ कतमा कामधातु? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातु’’ (ध. स. १२८७).
‘‘तत्थ कतमा रूपधातु? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे ¶ एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति रूपधातु’’ (ध. स. १२८९).
‘‘तत्थ कतमा अरूपधातु? हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति अरूपधातू’’ति (ध. स. १२९१). अट्ठकथायं पन ‘‘कामधातूति कामभवो, पञ्चक्खन्धा लब्भन्ति. रूपधातूति रूपभवो, पञ्चक्खन्धा लब्भन्ति. अरूपधातूति अरूपभवो, चत्तारो खन्धा लब्भन्ती’’ति वुत्तं.
अथ ¶ वा कामरागसङ्खातेन कामेन युत्ता धातु कामधातु, कामसङ्खाता वा धातु कामधातु. कामं पहाय रूपेन युत्ता धातु रूपधातु, रूपसङ्खाता वा धातु रूपधातु. कामञ्च रूपञ्च ¶ पहाय अरूपेन युत्ता धातु अरूपधातु, अरूपसङ्खाता वा धातु अरूपधातु. ता एव धातुयो पुन भवपरियायेन वुत्ता. भवन्तीति हि भवाति वुच्चन्ति. सञ्ञाय युत्तो भवो, सञ्ञावतं वा भवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञाभवो. सो कामभवो च असञ्ञाभवमुत्तो रूपभवो च नेवसञ्ञानासञ्ञाभवमुत्तो अरूपभवो च होति.
न सञ्ञाभवो असञ्ञाभवो, सो रूपभवेकदेसो. ओळारिकत्ताभावतो नेवसञ्ञा, सुखुमत्तेन सब्भावतो नासञ्ञाति नेवसञ्ञानासञ्ञा, ताय युत्तो भवो नेवसञ्ञानासञ्ञाभवो. अथ वा ओळारिकाय सञ्ञाय अभावा सुखुमाय च भावा नेवसञ्ञानासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो, सो अरूपभवेकदेसो. एकेन रूपक्खन्धेन वोकिण्णो भवो, एको वा वोकारो, अस्स भवस्साति एकवोकारभवो, सो असञ्ञाभवोव. चतूहि अरूपक्खन्धेहि ¶ वोकिण्णो भवो, चत्तारो वा वोकारा अस्स भवस्साति चतुवोकारभवो, सो अरूपभवो एव. पञ्चहि खन्धेहि वोकिण्णो भवो, पञ्च वा वोकारा अस्स भवस्साति पञ्चवोकारभवो, सो कामभवो च रूपभवेकदेसो च होति. अतीतत्तिको हेट्ठा वुत्तनयोव. दिट्ठन्ति चतुसमुट्ठानिकं रूपारम्मणं. सुतन्ति द्विसमुट्ठानिकं सद्दारम्मणं. मुतन्ति फुसित्वा गहेतब्बानि चतुसमुट्ठानिकानि गन्धरसफोट्ठब्बारम्मणानि. विञ्ञातब्बं नाम मनसा जानितब्बं धम्मारम्मणं. तेसु दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु. विसटा वित्थताति महन्ता पत्थटा.
अपायलोकेति वड्ढिसङ्खातस्स अयस्स अभावेन अपायो, तस्मिं अपायलोके. खन्धलोकेति रासट्ठेन रूपादयो पञ्चक्खन्धा एव लोको. धातुलोकेति सुञ्ञतट्ठेन चक्खुधातुआदयो अट्ठारस धातुयो एव लोको. आयतनलोकेति आयतनादीहि कारणेहि द्वादसायतनानि एव लोको. सब्बेपि लुज्जनपलुज्जनट्ठेन लोको, वुत्तप्पकारे लोके विसटा वित्थटाति विसत्तिका. सतोति सरतीति सतो, पुग्गलेन सति वुत्ता.
तत्थ ¶ सरणलक्खणा सति. सरन्ति ताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा पनेसा अपिलापनलक्खणा, असम्मोसनरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादीनं रक्खणतो दोवारिको विय च दट्ठब्बा.
तस्सा पवत्तिट्ठानं दस्सेन्तो ‘‘काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो’’तिआदिना नयेन ¶ चतुब्बिधं सतिपट्ठानमाह. तत्थ कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय ‘‘कायो’’ति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं ¶ सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो – आयन्ति ततोति आयो. के आयन्तीति? कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो.
कायानुपस्सनाति कायस्स अनुपस्सना, कायं वा अनुपस्सना, ‘‘काये’’ति च वत्वापि पुन ‘‘कायानुपस्सना’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं.
तेन न काये वेदनानुपस्सना चित्तधम्मानुपस्सना वा, अथ खो कायानुपस्सनायेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति, तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सना, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सना. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थापि न भूतुपादायविनिमुत्तएकधम्मानुपस्सना, अथ खो रथसम्भारानुपस्सकस्स विय अङ्गपच्चङ्गसमूहानुपस्सना, नगरावयवानुपस्सकस्स विय केसलोमादिसमूहानुपस्सना, कदलिक्खन्धपत्तवट्टिविनिभुजनकस्स विय रित्तमुट्ठिविनिवेठकस्स विय च भूतुपादायसमूहानुपस्सनायेवाति समूहवसेनेव कायसङ्खातस्स वत्थुनो नानप्पकारतो दस्सेन्तेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो ¶ वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –
‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;
अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति. (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६);
घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं. आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो. अयञ्हि एतस्मिं काये कायानुपस्सनायेव ¶ , न अञ्ञधम्मानुपस्सना. यथा अनुदकभूतायपि मरीचिया उदकानुपस्सना होति, न एवं अनिच्चदुक्खानत्तासुभभूतेयेव इमस्मिं काये निच्चसुखत्तसुभभावानुपस्सना ¶ , अथ खो कायानुपस्सना अनिच्चदुक्खानत्तासुभाकारसमूहानुपस्सनायेवाति वुत्तं होति.
अथ वा य्वायं महासतिपट्ठाने ‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च पटिसम्भिदायं सतिपट्ठानकथायं ‘‘इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति. आपोकायं. तेजोकायं. वायोकायं. केसकायं. लोमकायं. छविकायं. चम्मकायं. मंसकायं. रुहिरकायं. न्हारुकायं. अट्ठिकायं. अट्ठिमिञ्जकाय’’न्ति कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो.
अथ वा काये ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा एवं गहेतब्बस्स यस्स कस्सचि अनुपस्सनतो तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिसमूहसङ्खातकायानुपस्सनाति एवमत्थो दट्ठब्बो. अपि च ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो’’तिआदिना (पटि. म. ३.३५) अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्स अनुपस्सनतोपि काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो. अयं पन चतुसतिपट्ठानसाधारणो अत्थो.
सतिपट्ठानन्ति ¶ तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसिस्सामि, तं सुणाथ साधुकं मनसि करोथ…पे… को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायसमुदयो’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो ‘‘सतिपट्ठान’’न्ति वुच्चति ¶ . तथा ‘‘कायो उपट्ठानं, नो सति, सति उपट्ठानञ्चेव सति चा’’तिआदीसुपि (पटि. म. ३.३५). तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं, पधानट्ठानन्ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं, हत्थिट्ठानअस्सट्ठानादीनि विय.
‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति ¶ अत्थो. केन पट्ठपेतब्बोति? सतिया, सतिया पट्ठानं सतिपट्ठानन्ति. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सतियेव ‘‘सतिपट्ठान’’न्ति वुच्चति. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानन्ति सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं. इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं. तं सतिपट्ठानं. भावेन्तोति वड्ढेन्तो. एत्थ च यं तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्तं, तं इमिना सुत्तेन गहेतब्बं. वुत्तञ्हेतं भगवता –
‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘‘इदं वो हिताय इदं वो सुखाया’’ति. तस्स सावका ¶ न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थु सासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति ¶ , अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… मरहति.
‘‘पुन चपरं, भिक्खवे, सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति…पे… न च वोक्कम्म सत्थु सासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न च अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. अनत्तमनता च अत्तमनता च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, दुतियं…पे….
‘‘पुन चपरं…पे… इदं वो सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, ततिय’’न्ति (दी. नि. ३.३११).
एवं पटिघानुनयेहि अनवस्सुतता निच्चं उपट्ठितसतिताय तदुभयं वीतिवत्तता ‘‘सतिपट्ठान’’न्ति ¶ वुत्ता. बुद्धानमेव किर निच्चं उपट्ठितसतिता होति, न पच्चेकबुद्धादीनन्ति.
वेदनासु वेदनानुपस्सनातिआदीसु वेदनादीनं पुन वचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव यथायोगं योजेत्वा वेदितब्बं. अयम्पि साधारणत्थो. सुखादीसु अनेकप्पभेदासु वेदनासु विसुं विसुं अनिच्चादितो एकेकवेदनानुपस्सना. सरागादिके सोळसप्पभेदे चित्ते विसुं विसुं अनिच्चादितो एकेकचित्तानुपस्सना. कायवेदनाचित्तानि ठपेत्वा सेसतेभूमकधम्मेसु विसुं विसुं अनिच्चादितो एकेकधम्मानुपस्सना सतिपट्ठानसुत्तन्ते वुत्तनयेन नीवरणादिधम्मानुपस्सनाति. एत्थ च कायेति एकवचनं, सरीरस्स एकत्ता ¶ . चित्तेति एकवचनं, चित्तस्स सभावभेदाभावतो जातिग्गहणेन कतन्ति वेदितब्बं. यथा ¶ च वेदनादयो अनुपस्सितब्बा, तथानुपस्सन्तो वेदनासु वेदनानुपस्सना, चित्ते चित्तानुपस्सना, धम्मेसु धम्मानुपस्सनाति वेदितब्बा. कथं वेदना अनुपस्सितब्बा? सुखा ताव वेदना दुक्खतो, दुक्खा वेदना सल्लतो, अदुक्खमसुखा अनिच्चतो अनुपस्सितब्बा. यथाह –
‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;
अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो;
स वे सम्मद्दसो भिक्खु, परिजानाति वेदना’’ति. (सं. नि. ४.२५३);
सब्बा एव चेता दुक्खतोपि अनुपस्सितब्बा. वुत्तञ्हेतं ‘‘यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा. यथाह ‘‘सुखा वेदना ठितिसुखा, विपरिणामदुक्खा. दुक्खा वेदना ठितिदुक्खा, विपरिणामसुखा. अदुक्खमसुखा वेदना ञाणसुखा, अञ्ञाणदुक्खा’’ति (म. नि. १.४६५). अपि च अनिच्चादिसत्तविपस्सनावसेनापि अनुपस्सितब्बा. चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिसत्तानुपस्सनानं सरागादिसोळसभेदानञ्च वसेन अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञतधम्मस्स अनिच्चादिसत्तानुपस्सनानं सन्तासन्तादीनञ्च वसेन अनुपस्सितब्बा.
इमे चत्तारो सतिपट्ठाना पुब्बभागे नानाचित्तेसु लब्भन्ति. अञ्ञेनेव हि चित्तेन कायं परिग्गण्हाति, अञ्ञेन वेदनं, अञ्ञेन चित्तं, अञ्ञेन धम्मे परिग्गण्हाति, लोकुत्तरमग्गक्खणे ¶ पन एकचित्तेयेव लब्भन्तीति. आदितो हि कायं परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति कायानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स ¶ मग्गक्खणे मग्गसम्पयुत्ता सति कायानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम.
वेदनं परिग्गण्हित्वा चित्तं परिग्गण्हित्वा धम्मे परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति धम्मानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स ¶ मग्गक्खणे मग्गसम्पयुत्ता सति धम्मानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम, एवं ताव देसना पुग्गले तिट्ठति, काये पन ‘‘सुभ’’न्ति विपल्लासप्पहाना कायपरिग्गाहिका सति मग्गेन समिज्झतीति कायानुपस्सना नाम. वेदनाय ‘‘सुख’’न्ति विपल्लासप्पहाना वेदनापरिग्गाहिका सति मग्गेन समिज्झतीति वेदनानुपस्सना नाम. चित्ते ‘‘निच्च’’न्ति विपल्लासप्पहाना चित्तपरिग्गाहिका सति मग्गेन समिज्झतीति चित्तानुपस्सना नाम. धम्मेसु ‘‘अत्ता’’ति विपल्लासप्पहाना धम्मपरिग्गाहिका सति मग्गेन समिज्झतीति धम्मानुपस्सना नाम. इति एकाव मग्गसम्पयुत्ता सति चतुकिच्चसाधकट्ठेन चत्तारि नामानि लभति. तेन वुत्तं ‘‘लोकुत्तरमग्गक्खणे पन एकचित्तेयेव लब्भन्ती’’ति.
पुन उपकारवसेन च अपरिहीनवसेन च गुणवसेन च अपरे तयो चतुक्का वुत्ता. तत्थ असतिपरिवज्जनायाति न सति असति, सति एत्थ नत्थीति वा असति, मुट्ठस्सतिया एतं अधिवचनं. परिवज्जनायाति समन्ततो वज्जनेन. भत्तनिक्खित्तकाकसदिसे हि मुट्ठसतिपुग्गले परिवज्जनेन उपट्ठितसतिपुग्गलसेवनेन ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सति उप्पज्जति. सतिकरणीयानं धम्मानन्ति सतिया कातब्बानं धम्मानं. कतत्ताति कतभावेन. चतुन्नं मग्गानं कतत्ता, भावितत्ताति अत्थो. सतिपरिबन्धानं धम्मानं हतत्ताति कामच्छन्दादीनं नासितभावेन. सतिनिमित्तानं धम्मानं असम्मुट्ठत्ताति सतिया कारणानं कायादिआरम्मणानं अनट्ठभावेन.
सतिया ¶ समन्नागतत्ताति सतिया सम्मा आगतत्ता अपरिहीनत्ता च. वसितत्ताति वसिभावप्पत्तेन. पागुञ्ञतायाति पगुणभावेन. अपच्चोरोहणतायाति अनिवत्तनभावेन अपच्चोसक्कनभावेन.
सत्तत्ताति ¶ सभावेन विज्जमानत्ता. सन्तत्ताति निब्बुतसभावत्ता. समितत्ताति किलेसानं वूपसमितभावत्ता. सन्तधम्मसमन्नागतत्ताति सप्पुरिसधम्मेहि अपरिहीनत्ता. बुद्धानुस्सतिआदयो हेट्ठा वुत्तनया एव. सरणकवसेन सति, इदं सतिया सभावपदं. पुनप्पुनं सरणतो अनुस्सरणवसेन ¶ अनुस्सति. अभिमुखं गन्त्वा विय सरणतो पटिसरणवसेन पटिस्सति. उपसग्गवसेन वा वड्ढितमत्तमेव. सरणाकारो सरणता. यस्मा पन सरणताति तिण्णं सरणानम्पि नामं, तस्मा तं पटिसेधेतुं पुन सतिग्गहणं कतं. सतिसङ्खाता सरणताति अयञ्हेत्थ अत्थो. सुतपरियत्तस्स धारणभावतो धारणता. अनुपविसनसङ्खातेन ओगाहनट्ठेन अपिलापनभावो अपिलापनता. यथा हि उदके लाबुकटाहादीनि पलवन्ति, न अनुपविसन्ति, न तथा आरम्मणे सति. आरम्मणञ्हि एसा अनुपविसति, तस्मा ‘‘अपिलापनता’’ति वुत्ता. चिरकतचिरभासितानं न सम्मुस्सनभावतो असम्मुस्सनता. उपट्ठानलक्खणे जोतनलक्खणे च इन्दट्ठं कारेतीति इन्द्रियं, सतिसङ्खातं इन्द्रियं सतिन्द्रियं. पमादे न कम्पतीति सतिबलं. याथावसति निय्यानसति कुसलसतीति सम्मासति. बुज्झनकस्स अङ्गोति बोज्झङ्गो, पसट्ठो सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो, सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो.
एकायनमग्गोति एकमग्गो, अयं मग्गो न द्वेधापथभूतोति एवमत्थो दट्ठब्बो. अथ वा एकेन अयितब्बोति एकायनो. एकेनाति गणसङ्गणिकं पहाय वूपकट्ठेन पविवित्तचित्तेन. अयितब्बो पटिपज्जितब्बो, अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छतीति अत्थो ¶ . एकस्स अयनो एकायनो. एकस्साति सेट्ठस्स. सब्बसत्तानं सेट्ठोव भगवा, तस्मा ‘‘भगवतो’’ति वुत्तं होति. किञ्चापि हि तेन अञ्ञेपि अयन्ति, एवं सन्तेपि भगवतोव सो अयनो तेन उप्पादितत्ता. यथाह ‘‘सो हि ब्राह्मण भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदि (सं. नि. १.२१५; पटि. म. ३.५; म. नि. ३.७९). अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनो एकायनो. इमस्मिंयेव धम्मविनये पवत्तति, न अञ्ञत्थाति वुत्तं होति. यथाह ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी. नि. २.२१४). देसनाभेदोयेव हेसो, अत्थतो पन एकोव. अपि च एकं अयतीति एकायनो. पुब्बभागे नानामुखभावनानयेन पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति. यथाह ब्रह्मा सहम्पति –
‘‘एकायनं ¶ ¶ जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९);
मग्गोति केनट्ठेन मग्गो? निब्बानं गमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन च. उपेतोति आसन्नं गतो. समुपेतोति ततो आसन्नतरं गतो. उभयेनपि सतिया अपरिहीनोति अत्थो. उपगतोति उपगन्त्वा ठितो. समुपगतोति सम्पयुत्तो हुत्वा ठितो. ‘‘उपागतो समुपागतो’’तिपि पाळि. उभयेनापि सतिसमीपं आगतोति अत्थो. उपपन्नोति अवियोगापन्नो. समुपपन्नोति परिपुण्णो. समन्नागतोति अविकलो विज्जमानो. ‘‘उपेतो समुपेतोति द्वीहि पदेहि पवत्तं कथितं. उपगतो समुपगतोति द्वीहि पदेहि पटिवेधो. उपपन्नो समुपपन्नो समन्नागतोति तीहि पदेहि पटिलाभो कथितो’’ति एवमेके वण्णयन्ति.
लोके वा सा विसत्तिकाति या एसा अनेकप्पकारेन वुत्ता विसत्तिका, सा खन्धलोके एव, न अञ्ञत्र खन्धेहि पवत्ततीति ¶ अत्थो. लोके वा तं विसत्तिकन्ति खन्धलोके एव पवत्तं एतं विसत्तिकसङ्खातं तण्हं. तरति कामे परिवज्जेन्तो. उत्तरति किलेसे पजहन्तो. पतरति तेसं पतिट्ठाहेतुं छिन्दन्तो. समतिक्कमति संसारं अतिक्कमन्तो. वीतिवत्तति पटिसन्धिअभब्बुप्पत्तिकं करोन्तो. अथ वा तरति उत्तरति कायानुपस्सनेन. पतरति वेदनानुपस्सनेन. समतिक्कमति चित्तानुपस्सनेन. अथ वा तरति सीलेन. उत्तरति समाधिना. पतरति विपस्सनाय. समतिक्कमति मग्गेन. वीतिवत्तति फलेनाति एवमादिना योजेतब्बं.
४. चतुत्थगाथाय अयं सङ्खेपत्थो – यो एकं सालिखेत्तादिखेत्तं वा घरवत्थादिवत्थुं वा कहापणसङ्खातं हिरञ्ञं वा गोअस्सादिभेदं गवास्सं वा अन्तोजातादिदासे वा भतकादिकम्मकरे वा इत्थिसञ्ञिता थियो वा ञातिबन्धवादिबन्धू वा अञ्ञे वा मनापियरूपादिके पुथुकामे ¶ अनुगिज्झतीति. सालिक्खेत्तन्ति यत्थ सालियो विरुहन्ति. वीहिक्खेत्तादीसुपि एसेव नयो. वीहीति अवसेसवीहयो. मोदयतीति मुग्गो. घरवत्थुन्ति घरपतिट्ठापनत्थं कताकतभूमिभागो. कोट्ठकवत्थादीसुपि एसेव नयो. कोट्ठकोति द्वारकोट्ठादि. पुरेति घरस्स पुरतो. पच्छाति घरस्स पच्छतो. एत्थ आरामेन्ति चित्तं तोसेन्तीति आरामो, पुप्फेनपि फलेनपि छायायपि दकेनपि रमन्तीति अत्थो.
पसुकादयोति ¶ एळकादयो. अन्तोजातकोति अन्तोघरदासिया कुच्छिम्हि जातो. धनक्कीतकोति धनेन कीणित्वा परिवत्तेत्वा गहितो. सामं वाति सयं वा. दासब्यन्ति दासस्स भावो दासब्यं, तं दासब्यं. उपेतीति उपगच्छति. अकामको वाति अत्तनो अरुचिया वा करमरानीतो.
ते ¶ चत्तारो पुनपि दस्सेतुं ‘‘आमाय दासापि भवन्ति हेके’’ति आह. आमाय दासाति अन्तोजातदासा. ‘‘यत्थ दासो आमजातो ठितो थुल्लानि गच्छती’’ति एत्थापि एतेव वुत्ता. धनेन कीताति धनदासा. सामञ्च एकेति सयं दासा. भयापणुन्नाति अकामदासा. भयेन पणुन्ना खिपिता.
भतकाति भतिया जीवनका. कसिकम्मादिकम्मं करोन्तीति कम्मकरा. उपजीविनोति सम्मन्तनादिना उपगन्त्वा निस्सयं कत्वा जीवन्तीति उपजीविनो.
इत्थीति थियति एतिस्सं गब्भोति इत्थी. परिग्गहोति सहायी सस्सामिका. मातापितिबन्धवापि ञातिबन्धु. सगोत्तो गोत्तबन्धु. एकाचरियकुले वा एकजातिमन्तं वा उग्गहितमन्तो मन्तबन्धु. धनुसिप्पादिसद्धिं उग्गहितको सिप्पबन्धु. ‘‘मित्तबन्धवातिपि बन्धू’’ति कत्थचि पोत्थके पाठो दिस्सति.
गिज्झतीति किलेसकामेन पत्थेति. अनुगिज्झतीति अनु अनु गिज्झति पुनप्पुनं पत्थेति. पलिगिज्झतीति समन्ततो पत्थेति. पलिबज्झतीति विसेसेन पत्थेति. ‘‘ओळारिकत्तेन निमित्तग्गाहवसेन गिज्झति, अनुगिज्झति, अनुब्यञ्जनग्गाहवसेन पलिगिज्झति, पलिबज्झती’’ति एवमेके वण्णयन्ति.
५. पञ्चमगाथायं ¶ अयं सङ्खेपत्थो – तं पुग्गलं अबलख्या किलेसा बलीयन्ति सहन्ति मद्दन्ति. सद्धाबलादिविरहेन वा अबलं तं पुग्गलं अबला किलेसा बलीयन्ति, अबलत्ता बलीयन्तीति अत्थो. अथ वा तं कामगिद्धं कामरत्तं ¶ कामपरियेसन्तञ्च सीहादयो च पाकटपरिस्सया, कायदुच्चरितादयो च अपाकटपरिस्सया मद्दन्ति. ततो अपाकटपरिस्सयेहि अभिभूतं तं पुग्गलं जातिआदिदुक्खं भिन्नं नावं उदकं विय अन्वेति.
अबलाति नत्थि एतेसं बलन्ति अबला, बलविरहिता. दुब्बलाति मन्दपयोगाबलेन कत्तब्बकिच्चविरहिता ¶ . अप्पबलाति अप्पं परित्तं एतेसं बलन्ति अप्पबला, युज्झितुं असमत्था. अप्पथामकाति अप्पो परित्तो थामो एतेसं वायामो उस्साहोति अप्पथामका. हीना निहीना पयोगहीनेन. ओमका थामहीनेन. लामका पच्चयहीनेन. छतुक्का अज्झासयहीनेन. परित्ता पत्तिहीनेन. सहन्तीति मद्दन्ति घट्टनं उप्पादेन्ति. परिसहन्तीति सब्बतो मद्दन्ति. अभिभवन्ति अपरापरं उप्पत्तिवसेन. अज्झोत्थरन्ति पुनप्पुनं उप्पत्तिवसेन. परियादियन्ति सुस्सोसेत्वा ठानेन. मद्दन्ति कुसलुप्पत्तिनिवारणेन.
सद्धाबलन्ति सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, सम्पसादनरसा उदकप्पसादकमणि विय. पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा. सद्धेय्यवत्थुपदट्ठाना, सोतापत्तियङ्गपदट्ठाना वा. सा हत्थवित्तबीजानि विय दट्ठब्बा. असद्धिये न कम्पतीति सद्धाबलं. वीरियबलन्ति वीरस्स भावो वीरियं, वीरानं वा कम्मं वीरियं, विधिना वा नयेन उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तं पनेतं उपत्थम्भनलक्खणञ्च पग्गहणलक्खणञ्च वीरियं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति वचनतो (अ. नि. ४.११३) संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. सम्मा आरद्धं सब्बसम्पत्तीनं मूलन्ति दट्ठब्बं. कोसज्जे न कम्पतीति वीरियबलं. सतिया ¶ लक्खणादीनि वुत्तानेव.
मुट्ठस्सच्चे ¶ न कम्पतीति सतिबलं. सहजातानि सम्मा आधीयति ठपेतीति समाधि. सो पामोक्खलक्खणो अविक्खेपलक्खणो वा, सहजातानं धम्मानं आरम्मणे सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो, ञाणपच्चुपट्ठानो वा. ‘‘समाहितो यथाभूतं पजानाति पस्सती’’ति हि वुत्तं. विसेसतो सुखपदट्ठानो निवाते पदीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो. उद्धच्चे न कम्पतीति समाधिबलं. पजानातीति पञ्ञा. किं पजानाति? ‘‘इदं दुक्ख’’न्तिआदिना (महाव. १५) नयेन अरियसच्चानि. सा यथासभावपटिवेधलक्खणा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय. अविज्जाय न कम्पतीति पञ्ञाबलं. हिरिबलं ओत्तप्पबलन्ति अहिरिके न कम्पतीति हिरिबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलं. अयं उभयवसेन अत्थवण्णना होति. कायदुच्चरितादीहि हिरीयतीति हिरी, लज्जायेतं अधिवचनं. तेहि एव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं.
तेसं ¶ नानाकरणदीपनत्थं – ‘‘समुट्ठानं अधिपति, लज्जादिलक्खणेन चा’’ति इमं मातिकं ठपेत्वा अयं वित्थारकथा वुत्ता – अज्झत्तसमुट्ठाना हिरी नाम, बहिद्धासमुट्ठानं ओत्तप्पं नाम. अत्ताधिपति हिरी नाम, लोकाधिपति ओत्तप्पं नाम. लज्जासभावसण्ठिता हिरी नाम, भयसभावसण्ठितं ओत्तप्पं नाम. सप्पतिस्सवलक्खणा हिरी नाम, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं नाम.
तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा. कथं? ‘‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं इदं कम्मं, मादिसस्स जातिसम्पन्नस्स ¶ इदं कम्मं कातुं न युत्त’’न्ति एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’’न्ति एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स ¶ इदं कम्मं कातुं न युत्त’’न्ति एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं. मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’’न्ति एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं अज्झत्तसमुट्ठाना हिरी नाम होति. कथं बहिद्धासमुट्ठानं ओत्तप्पं नाम? ‘‘सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि –
‘‘गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;
वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससी’’ति. (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा) –
एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति, एवं बहिद्धासमुट्ठानं ओत्तप्पं नाम होति.
कथं अत्ताधिपति हिरी नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘‘मादिसस्स ¶ सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं ¶ कातु’’न्ति पापं न करोति. एवं अत्ताधिपति हिरी नाम होति. तेनाह भगवा ‘‘सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा; अ. नि. ३.४०).
कथं लोकाधिपति ओत्तप्पं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह –
‘‘महा खो पनायं लोकसन्निवासो, महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति. तेपि मं एवं जानेय्युं ‘पस्सथ भो इमं कुलपुत्तं सद्धाय अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. देवतापि खो सन्ति इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि ¶ न दिस्सन्ति, चेतसापि चित्तं जानन्ति. तापि मं एवं जानेय्युं ‘पस्सथ भो इमं कुलपुत्तं सद्धाय अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सो इति पटिसञ्चिक्खति ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति. सो लोकंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा; अ. नि. ३.४०).
एवं लोकाधिपति ओत्तप्पं नाम होति. ‘‘लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्प’’न्ति एत्थ पन लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि यथा नाम एको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेव अज्झत्तं लज्जीधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति.
तत्रिदं ¶ ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स ¶ गूथमक्खनजिगुच्छाय अगण्हनं विय अज्झत्तं लज्जीधम्मं ओक्कमित्वा पापस्स अकरणं, उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.
‘‘सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्प’’न्ति इदम्पि द्वयं पापपरिवज्जने एव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा सत्थुमहत्तपच्चवेक्खणा दायज्जमहत्तपच्चवेक्खणा सब्रह्मचारिमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति चतूहाकारेहि वज्जभीरुकभावदस्साविलक्खणं ओत्तप्पं ¶ समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि. एवं वुत्तं सत्तविधं बलं यस्स पुग्गलस्स नत्थि, ते किलेसा तं पुग्गलं सहन्ति…पे… परियादियन्ति मद्दन्तीति.
द्वे परिस्सयाति पाकटापाकटवसेन द्वे एव उपद्दवा, न एकं, न तीणि. ते विभागतो दस्सेतुं ‘‘कतमे पाकटपरिस्सया’’तिआदिमाह. तत्थ कोकाति केका. अयमेव वा पाठो. चोराति चोरियकम्मेहि युत्ता. माणवाति साहसिककम्मेहि युत्ता. कतकम्माति सन्धिच्छेदादिकतचोरिककम्मा. अकतकम्माति तं कम्मं कातुं निक्खन्ता. एत्थ अस्सूति भवेय्युन्ति अत्थो. चक्खुरोगोति चक्खुस्मिं उप्पन्नरोगो, रुजतीति रोगो. चक्खुरोगोतिआदयो वत्थुवसेन वेदितब्बा. निब्बत्तितपसादानञ्हि रोगो नाम नत्थि. कण्णरोगोति बहिकण्णरोगो. मुखरोगोति मुखे उप्पन्नरोगो. दन्तरोगोति दन्तसूलं. कासोति खयरोगो. सासोति स्वासो उग्गाररोगो. पिनासोति बहिनासिकाय रोगो. डाहोति अब्भन्तरे उप्पज्जनको उण्हो. मुच्छाति ¶ सतिविस्सज्जनका. पक्खन्दिकाति लोहितपक्खन्दिका अतिसारो. सूलाति आमसूला कुच्छिवातो. विसूचिकाति महन्तो विरेचनको. किलासोति सबलो. सोसोति सुक्खनको सोसब्याधि. अपमारोति अमनुस्सग्गाहो वेरियक्खाबाधो. दद्दूति दद्दुपीळका. कण्डूति खुद्दकपीळका. कच्छूति महाकच्छु. रखसाति नखेहि विलिखितट्ठाने रोगो. ‘‘नखसा’’तिपि पाळि. वितच्छिकाति हत्थतलपादतलेसु हीरं हीरं कत्वा फालेन्तो उप्पज्जनकरोगो. लोहितपित्तन्ति सोणितपित्तं, रत्तपित्तन्ति ¶ वुत्तं होति. मधुमेहोति सरीरब्भन्तरे उक्कट्ठरोगो. वुत्तञ्हेतं ‘‘अपि च मधुमेहो आबाधो उक्कट्ठो’’ति (पाचि. १५).
अंसाति अरिसरोगो. पीळकाति लोहितपीळका. भगं दालयतीति भगन्दला, वच्चमग्गं फालेतीति अत्थो. पित्तसमुट्ठानाति पित्तेन समुट्ठानं उप्पत्ति एतेसन्ति पित्तसमुट्ठाना. ते किर द्वत्तिंस होन्ति. सेम्हसमुट्ठानादीसुपि एसेव नयो. सन्निपातिकाति वातपित्तसेम्हानं सन्निपातेन ¶ एकीभावेन उप्पन्ना. आबाधट्ठेन आबाधा. उतुपरिणामजाति उतुपरिणामेन. अच्चुण्हाति सीतेन उप्पज्जनकरोगा. विसमपरिहारजाति अतिट्ठाननिसज्जादिना विसमपरिहारेन जाता. ओपक्कमिकाति वधबन्धनादिना उपक्कमेन जाता. कम्मविपाकजाति बलवकम्मविपाकसम्भूता. सीतं उण्हं…पे… सम्फस्सोति इमे पाकटा एव. इति वाति एवं वा. इमे वुच्चन्तीति निगमेन्तो आह.
कतमे पटिच्छन्नपरिस्सयाति अपाकटा अच्छादितउपद्दवा ¶ कतमेति पुच्छति. तत्थ कायदुच्चरितन्ति पाणातिपातअदिन्नादानमिच्छाचारचेतना वेदितब्बा. वचीदुच्चरितन्ति मुसावादपिसुणवाचाफरुसवाचासम्फप्पलापचेतना वेदितब्बा. मनोदुच्चरितन्ति अभिज्झाब्यापादमिच्छादिट्ठियो वेदितब्बा. काये पवत्तं, कायतो वा पवत्तं, दुट्ठु चरितं, किलेसपूतिकत्ता वा दुट्ठु चरितन्ति कायदुच्चरितं. वचीमनोदुच्चरितेसुपि एसेव नयो.
कामीयन्तीति कामा, पञ्च कामगुणा. कामेसु छन्दो कामच्छन्दो. कामयतीति वा कामो, कामो एव छन्दो, कामच्छन्दो न कत्तुकम्यताछन्दो, न धम्मच्छन्दो वा. कामतण्हाव एवंनामिका. कुसलधम्मे नीवरतीति नीवरणं, कामच्छन्दो एव नीवरणं कामच्छन्दनीवरणं. एवं सेसेसुपि. ब्यापज्जति तेन चित्तं पूतिभावं उपगच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति वा ब्यापादो. थिननता थिनं. मिद्धनता मिद्धं, अनुस्साहसंहननता असत्तिविघातता चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहनलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनभावपच्चुपट्ठानं, पचलायिकानिद्दापच्चुपट्ठानं वा. उभयम्पि अरतितन्दीविजम्भितादीसु अयोनिसोमनसिकारपदट्ठानन्ति.
उद्धतस्स भावो उद्धच्चं. तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाकं विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय ¶ , चेतसो अवूपसमो अयोनिसोमनसिकारपदट्ठानं. चित्तविक्खेपोति दट्ठब्बं. कुच्छितं कतं कुकतं, तस्स ¶ भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं दासब्यं विय दट्ठब्बं ¶ . उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. विगता चिकिच्छाति विचिकिच्छा, सभावं वा विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा, सा संसयलक्खणा, संसप्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसग्गाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना. पटिपत्तिअन्तरायकराति दट्ठब्बा.
रज्जनलक्खणो रागो. दुस्सनलक्खणो दोसो. मुय्हनलक्खणो मोहो. कुज्झनलक्खणो कोधो, चण्डिक्कलक्खणो वा, आघातकरणरसो, दूसनपच्चुपट्ठानो. उपनन्धनलक्खणो उपनाहो, वेरअप्पटिनिस्सज्जनरसो, कोधानुबन्धभावपच्चुपट्ठानो. वुत्तञ्चेतं ‘‘पुब्बकालं कोधो, अपरकालं उपनाहो’’तिआदि (विभ. ८९१).
परगुणमक्खनलक्खणो मक्खो. तेसं विनासनरसो, तदच्छादनपच्चुपट्ठानो. युगग्गाहलक्खणो पळासो, परगुणेहि अत्तनो गुणानं समीकरणरसो, परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो.
परसम्पत्तिखीयनलक्खणा इस्सा, तस्स अक्खमनलक्खणा वा, तत्थ अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना. अत्तनो सम्पत्तिनिगूहनलक्खणं मच्छरियं, अत्तनो सम्पत्तिया परेहि साधारणभावं अक्खमनरसं, सङ्कोचनपच्चुपट्ठानं.
कतपापपटिच्छादनलक्खणा माया, तस्स निगूहनरसा, तदावरणपच्चुपट्ठाना. अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं, तेसं समुदाहरणरसं, सरीराकारेहिपि तेसं विभूतकरणपच्चुपट्ठानं.
चित्तस्स उद्धुमातभावलक्खणो थम्भो, अप्पतिस्सववुत्तिरसो, अमद्दवपच्चुपट्ठानो. करणुत्तरियलक्खणो सारम्भो, विपच्चनीकतारसो, अगारवपच्चुपट्ठानो.
उण्णतिलक्खणो मानो, अहंकाररसो, उद्धुमातभावपच्चुपट्ठानो. अब्भुण्णतिलक्खणो अतिमानो, अतिविय अहंकाररसो, अच्चुद्धुमातभावपच्चुपट्ठानो.
मत्तभावलक्खणो ¶ ¶ मदो, मदग्गहणरसो, उम्मादपच्चुपट्ठानो ¶ . पञ्चसु कामगुणेसु चित्तस्स वोस्सग्गलक्खणो पमादो, वोस्सग्गानुप्पदनरसो, सतिविप्पवासपच्चुपट्ठानोति एवं इमेसं धम्मानं लक्खणादीनि वेदितब्बानि. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘तत्थ कतमो कोधो’’तिआदिना विभङ्गे (विभ. ८९१) वुत्तनयेनेव वेदितब्बो.
विसेसतो चेत्थ आमिसगिद्धो अत्तना अलभन्तो अञ्ञस्स लाभिनो कुज्झति, तस्स सकिं उप्पन्नो कोधो कोधोयेव. तदुत्तरि उपनाहो. सो एवं कुद्धो उपनय्हन्तो च सन्तेपि अञ्ञस्स लाभिनो गुणं मक्खेति ‘‘अहम्पि तादिसो’’ति च युगग्गाहं गण्हाति. अयमस्स मक्खो च पलासो च, सो एवं मक्खी पलासी तस्स लाभसक्कारादीसु ‘‘किं इमस्स इमिना’’ति इस्सति पदुस्सति, अयमस्स इस्सा. सचे पनस्स काचि सम्पत्ति होति, तस्सा तेन साधारणभावं न सहति, इदमस्स मच्छेरं. लाभहेतु खो पन अत्तनो सन्तेपि दोसे पटिच्छादेति, अयमस्स माया. असन्तेपि गुणे पकासेति, इदमस्स साठेय्यं. सो एवं पटिपन्नो सचे पन यथाधिप्पायं लाभं लभति, तेन थद्धो होति अमुदुचित्तो ‘‘न इदं एवं कातब्ब’’न्ति ओवदितुं असक्कुणेय्यो, अयमस्स थम्भो. सचे पन नं कोचि किञ्चि वदति ‘‘न इदं एवं कातब्ब’’न्ति, तेन सारद्धचित्तो होति, भाकुटिकमुखो ‘‘को मे त्व’’न्ति पसय्हभाणी, अयमस्स सारम्भो. ततो थम्भेन ‘‘अहमेव सेय्यो’’ति अत्तानं मञ्ञन्तो मानी होति. सारम्भेन ‘‘के इमे’’ति परे अतिमञ्ञन्तो अतिमानी, अयमस्स मानो च अतिमानो च. सो तेहि मानातिमानेहि जातिमदादिअनेकरूपं मदं जनेति, मत्तो समानो कामगुणादिभेदेसु वत्थूसु पमज्जति, अयमस्स मदो च पमादो चाति वेदितब्बं.
सब्बे किलेसाति सब्बेपि अकुसला धम्मा. उपतापनट्ठेन विबाधनट्ठेन च किलेसा. किलेसपूतिकत्ता दुच्चरिता. किलेसदरथकरणट्ठेन दरथा. अन्तोडाहादिकरणट्ठेन ¶ परिळाहा. सदा तापनट्ठेन सन्तापा. अकोसल्लसम्भूतट्ठेन अभिसङ्खरणट्ठेन च सब्बे अकुसलाभिसङ्खारा.
केनट्ठेनाति ¶ केन अत्थेन. अभिभवनादितिविधं अत्थं दस्सेतुं ‘‘परिसहन्तीति परिस्सया’’तिआदिमाह. परिसहन्तीति दुक्खं उप्पादेन्ति अभिभवन्ति. परिहानाय संवत्तन्तीति कुसलानं धम्मानं परिच्चजनाय संवत्तन्ति. तत्रासयाति तस्मिं सरीरे अकुसला धम्मा आसयन्ति निवसन्ति उप्पज्जन्तीति अत्थो. ते परिस्सयाति कायदुच्चरितादयो उपद्दवा. कुसलानं धम्मानं अन्तरायायाति उपरि वत्तब्बानं सम्मापटिपदादितो कोसल्लसम्भूतानं धम्मानं अन्तरधानाय अदस्सनत्थाय संवत्तन्ति. सम्मापटिपदायाति सुन्दराय पसट्ठाय वा पटिपदाय, न ¶ मिच्छापटिपदाय. अनुलोमपटिपदायाति अविरुद्धपटिपदाय, न पटिलोमपटिपदाय. अपच्चनीकपटिपदायाति न पच्चनीकपटिपदाय, अपच्चत्थिकपटिपदाय. अन्वत्थपटिपदायाति अत्थअनुगताय पटिपदाय, उपरूपरि वड्ढिताय पटिपदाय. यथा अत्थो, तथा पटिपज्जितब्बाय पटिपदायाति वुत्तं होति. ‘‘अत्तत्थपटिपदाया’’तिपि पाळि, तं न सुन्दरं. धम्मानुधम्मपटिपदायाति धम्मो नाम नवलोकुत्तरधम्मो. अनुधम्मो नाम विपस्सनादि. तस्स धम्मस्स अनुरूपा धम्मपटिपदा धम्मानुधम्मपटिपदा, तस्सा धम्मानुधम्मपटिपदाय.
सीलेसु परिपूरिकारितायाति पातिमोक्खसीलेसु पारिपूरिं कत्वा ठितताय. इन्द्रियेसु गुत्तद्वारतायाति ‘‘चक्खुना रूपं दिस्वा’’तिआदिना (दी. नि. १.२१३; अ. नि. ३.१६; म. नि. २.२४; चूळनि. मेत्तगूमाणवपुच्छानिद्देस १८) नयेन वुत्तेसु मनच्छट्ठेसु इन्द्रियेसु सुगोपितद्वारभावस्स. भोजने मत्तञ्ञुतायाति पटिग्गहणादीसु पमाणयुत्तताय. अलंसाटकादिं मुञ्चित्वा मितभोजनताय.
जागरियानुयोगस्साति ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेही’’ति (अ. नि. ३.१६; म. नि. २.२४) एवमादिना नयेन पञ्च जागरणधम्मे अनुयोगस्स. सतिसम्पजञ्ञस्साति ¶ सब्बकम्मट्ठानभावनानुयुत्तानं सब्बयोगीनं सब्बदा उपकारकस्स सतिसम्पजञ्ञस्स.
सतिपट्ठानानन्ति आरम्मणेसु ओक्कन्तित्वा पक्कन्दित्वा उपट्ठानतो पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं. कायवेदनाचित्तधम्मेसु पनस्सा असुभदुक्खानिच्चानत्ताकारगहणवसेन ¶ सुभसुखनिच्चत्तसञ्ञापहानकिच्चसाधनवसेन च पवत्तितो चतुधा पभेदो होति, तेसं चतुन्नं सतिपट्ठानानं.
चतुन्नं सम्मप्पधानानन्ति पदहन्ति एतेनाति पधानं, सोभनं पधानं सम्मप्पधानं, सम्मा वा पदहन्ति एतेनाति सम्मप्पधानं, सोभनं वा तं किलेसविरूपत्तविरहतो, पधानञ्च हितसुखनिप्फादकट्ठेन सेट्ठभावावहनतो, पधानभावकरणतो चाति सम्मप्पधानं, वीरियस्सेतं अधिवचनं. उप्पन्नुप्पन्नानं अनुप्पन्नुप्पन्नानञ्च चतुन्नं अकुसलकुसलानं पहानानुप्पत्तिउप्पादट्ठितिकिच्चसाधनवसेन पवत्तितो पनस्स चतुधा पभेदो होति, तेसं चतुन्नं सम्मप्पधानानं.
चतुन्नं इद्धिपादानन्ति एत्थ छन्दवीरियचित्तवीमंसासु एकेको इज्झतीति इद्धि, समिज्झति ¶ निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. पठमेन अत्थेन इद्धियेव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादोति इद्धिपादो, पादोति पतिट्ठा अधिगमुपायोति अत्थो. तेन हि यस्मा उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा पादोति वुच्चति. तेसं चतुन्नं इद्धिपादानं.
सत्तन्नं बोज्झङ्गानन्ति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. इदं वुत्तं होति, या एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा ‘‘बोधी’’ति ¶ वुच्चति, बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादीनि विय. यो पनेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु ¶ अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. तेसं सत्तन्नं बोज्झङ्गानं.
अरियस्स अट्ठङ्गिकस्स मग्गस्साति अरियोति तंतंमग्गवज्झकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. अट्ठङ्गानि अस्साति अट्ठङ्गिको. स्वायं चतुरङ्गिका विय सेना, पञ्चङ्गिकं विय च तूरियं अङ्गमत्तमेव होति, अङ्गविनिमुत्तो नत्थि. निब्बानं मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो, तस्स अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स. इमेसं कुसलानं धम्मानन्ति वुत्तप्पकारानं लोकियलोकुत्तरकुसलधम्मानं. अन्तरायायाति लोकुत्तरकुसलधम्मानं अन्तरायाय अन्तरधानाय लोकियकुसलधम्मानं परिच्चागाय.
तेसु लोकुत्तरकुसलधम्मानं उप्पज्जितुं अप्पदानट्ठेन परिस्सया नाम. ते हि उप्पज्जित्वा निरुज्झमाना उपद्दवं नावहन्ति. तत्थेतेति तस्मिं अत्तभावे एते. पापकाति लामका. अत्तभावसन्निस्सयाति अत्तभावं उपनिस्साय आरम्मणं कत्वा उप्पज्जन्तीति अत्तभावसन्निस्सया. दकेति उदके.
वुत्तं ¶ हेतन्ति कथितञ्हि एतं. सान्तेवासिकोति अन्तेवासिकसङ्खातेन किलेसेन सह वसतीति सान्तेवासिको. साचरियकोति समुदाचरणसङ्खातेन किलेसेन सह वसतीति साचरियको.
चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा. उपरि सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो. उप्पज्जन्तीति समुदाचरन्ति. सरसङ्कप्पाति नानारम्मणे संसरणवसेन उप्पन्ना परिकप्पा. संयोजनियाति आरम्मणभावं ¶ उपगन्त्वा संयोजनसम्बन्धनेन संयोजनानं हिता. त्यस्साति ते पापका अस्स पुग्गलस्स. अन्तो वसन्तीति अब्भन्तरे चित्ते निवसन्ति. अन्वासवन्तीति किलेससन्तानं अनुगन्त्वा भुसं सवन्ति अनुबन्धन्ति. ते नन्ति तं पुग्गलं एते अकुसला धम्मा. समुदाचरन्तीति सम्मा आचरन्ति पवत्तन्तीति अत्थो.
किलिस्सनट्ठेन मला. सत्तुअत्थेन अमित्ता. वेरिअत्थेन सपत्ता. हननट्ठेन वधका. पच्चामित्तट्ठेन पच्चत्थिका. अथ वा मला सूरियस्सोपक्किलेसवलाहका विय. अमित्ता सूरियस्स धूमं विय. सपत्ता ¶ सूरियस्स हिमं विय. वधका सूरियस्स रजं विय. पच्चत्थिका सूरियस्स राहु विय. ‘‘मला सुवण्णस्स मलं विय चित्तप्पभानासका. अमित्ता काळलोहमलं विय चित्ते सिनिद्धभावनासका, सपत्ता युगनद्धं युज्झन्ता सपत्ता विय चित्ते पतिट्ठितधम्मधंसका. वधका मनुस्सघातका विय धम्मघातका. पच्चत्थिका रञ्ञा उपगतस्स विनासो विय मोक्खमग्गस्स पटिसेधका’’ति एवमेके वण्णयन्ति.
अनत्थजननोति न अत्थं अनत्थं, तं अनत्थं उप्पादेतीति अनत्थजननो. को सो? लोभो. चित्तप्पकोपनोति चित्तस्स पकोपनो चलनो, कुसलं निवारेत्वा चित्तं रुन्धतीति अत्थो. भयमन्तरतो जातन्ति अब्भन्तरे अत्तनो चित्तेयेव जातं, अनत्थजननादिभयहेतु. तं जनो नावबुज्झतीति तं भयं बालमहाजनो अवगन्त्वा ओतरित्वा न जानाति. अत्थन्ति लुद्धो पुग्गलो लोकियलोकुत्तरअत्थं न जानाति. धम्मन्ति तस्स हेतुं. अन्धतमन्ति बहलन्धकारं. यन्ति यस्मा, यं नरं वा. सहतेति अभिभवति.
अज्झत्तन्ति सकसन्ताने. उप्पज्जमाना उप्पज्जन्तीति पुब्बन्ततो उद्धं उप्पज्जमाना अहिताय उप्पज्जन्ति दुक्खाय ¶ . तदुभयेन अफासुविहाराय. अहितायाति चेतसिकदुक्खत्थाय. दुक्खायाति कायिकदुक्खत्थाय. अफासुविहारायाति तदुभयेन न सुखविहारत्थाय. अथ वा ‘‘उप्पज्जमाना उप्पज्जन्तीति भवङ्गचलनतो पट्ठाय याव वोट्ठब्बना, ताव ¶ उप्पज्जमाना नाम. वोट्ठब्बनं पन पत्वा अनिवत्तनभावेन उप्पज्जन्ति नामा’’ति एवमेके वण्णयन्ति.
तचसारंव सम्फलन्ति अत्तनो फलेन नासितं तचसारसङ्खातं वेळु विय. अरतीति कुसलेसु धम्मेसु उक्कण्ठितता. रतीति पञ्चकामगुणे अभिरति. लोमहंसोति कण्टकसदिसो हुत्वा उद्धग्गलोमो. इतोनिदानाति अयं अत्तभावो निदानं पच्चयो एतेसन्ति इतोनिदाना. इतोजाति इतो अत्तभावतो जाता. इतो समुट्ठाय मनोवितक्काति यथा दीघसुत्तकेन पादे बद्धं काकं कुमारका तस्स सुत्तस्स परियन्तं अङ्गुलिं वेठेत्वा ओस्सज्जन्ति, सो दूरं ¶ गन्त्वापि पुन तेसं पादमूलेयेव पतति, एवमेव इतो अत्तभावतो समुट्ठाय पापवितक्का चित्तं ओस्सज्जन्ति.
‘‘सान्तेवासिको’’तिआदिकं पठमसुत्तं किलेसेन सहवासं सन्धाय वुत्तं. ‘‘तयोमे, भिक्खवे, अन्तरामला’’तिआदिकं दुतियं कुसलधम्ममलीनकरणवसेन अत्थानत्थस्स अजाननवसेन च. ‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना’’तिआदिकं ततियं अत्तनो निस्सयघातनवसेन. ‘‘रागो च दोसो च इतोनिदाना’’तिआदिकं चतुत्थं किलेसानं पतिट्ठादस्सनवसेन वुत्तन्ति ञातब्बं.
ततो ततो परिस्सयतोति तम्हा तम्हा उपद्दवा. तं पुग्गलन्ति वुत्तप्पकारकिलेससमङ्गीपुग्गलं. दुक्खं अन्वेतीति दुक्खं अनु एति मातु पच्छतो खीरपिवको विय. अनुगच्छतीति समीपं गच्छति चोरघातको विय वज्झप्पत्तस्स ¶ . अन्वायिकं होतीति सम्पत्तं होति धम्मगन्थिकाय परिच्छेदो विय. जातिदुक्खन्ति जातिसद्दस्स ताव अनेके अत्था पवेदिता. यथा –
भवो कुलं निकायो च, सीलं पञ्ञत्ति लक्खणं;
पसूति सन्धि चेवाति, जातिअत्था पवेदिता.
तथा हिस्स ‘‘एकम्पि जातिं द्वेपि जातियो’’तिआदीसु (पारा. १२; दी. नि. १.३१; म. नि. २.२५७) भवो अत्थो. ‘‘अक्खित्तो अनुपक्कुट्ठो जातिवादेना’’ति (दी. नि. १.३०३) एत्थ कुलं. ‘‘अत्थि, विसाखे, निगण्ठा नाम समणजाती’’ति (अ. नि. ३.७१) एत्थ निकायो. ‘‘यतोहं, भगिनि, अरियाय जातिया जातो नाभिजानामी’’ति ¶ (म. नि. २.३५१) एत्थ अरियसीलं. ‘‘तिरिया नाम तिणजाति नाभिया उग्गन्त्वा नभं आहच्च ठिता अहोसी’’ति (अ. नि. ५.१९६) एत्थ पञ्ञत्ति. ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु. ७१) एत्थ सङ्खतलक्खणं. ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (दी. नि. २.३१; म. नि. ३.२०७) एत्थ पसूति. ‘‘भवपच्चया जाती’’ति (महाव. १; उदा. १; म. नि. १.४०३; सं. नि. २.५३; विभ. २२५; कथा. ४५०) च, ‘‘जातिपि दुक्खा’’ति (महाव. १४; विभ. १९०; दी. नि. २.३८७; म. नि. २.३७३; सं. नि. ५.१०८१; पटि. म. २.३०) च एत्थ परियायतो पटिसन्धिक्खणो, निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये ये खन्धा पातुभवन्ति, तेसं तेसं पठमपातुभावो जाति नाम.
कस्मा ¶ पनेसा जाति दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो. अनेकानि हि दुक्खानि. सेय्यथिदं – दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खं पटिच्छन्नदुक्खं अप्पटिच्छन्नदुक्खं परियायदुक्खं निप्परियायदुक्खन्ति.
तत्थ कायिकचेतसिका दुक्खवेदना सभावतो च नामतो च दुक्खत्ता ‘‘दुक्खदुक्ख’’न्ति वुच्चति.
सुखवेदना विपरिणामेन दुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं. उपेक्खावेदना चेव अवसेसा च तेभूमका सङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खं.
कण्णसूलदन्तसूलरागजपरिळाहदोसमोहजपरिळाहादि ¶ कायिकचेतसिको आबाधो पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो पटिच्छन्नदुक्खं. अपाकटदुक्खन्तिपि वुच्चति.
द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो अप्पटिच्छन्नदुक्खं. पाकटदुक्खन्तिपि वुच्चति.
ठपेत्वा दुक्खदुक्खं सेसं दुक्खसच्चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खं. दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्चति.
तत्रायं ¶ जाति यं तं बालपण्डितसुत्तादीसु (म. नि. ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्च सुगतियम्पि मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स वत्थुभावतो दुक्खा.
तत्रिदं गब्भोक्कन्तिमूलकादिभेदं दुक्खं – अयञ्हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरिकादीसु निब्बत्तति, अथ खो हेट्ठा आमासयस्स उपरि पक्कासयस्स उदरपटलपिट्ठिकण्टकानं वेमज्झे परमसम्बाधे तिब्बन्धकारे नानाकुणपगन्धपरिभाविते असुचिपरमदुग्गन्धपवनविचरिते अधिमत्तजेगुच्छे कुच्छिप्पदेसे पूतिमच्छपूतिकुम्मासचन्दनिकादीसु किमि विय निब्बत्तति. सो तत्थ निब्बत्तो दस मासे मातुकुच्छिसम्भवेन उस्मना पुटपाकं विय पच्चमानो पिट्ठपिण्डि विय सेदियमानो समिञ्जनपसारणादिविरहितो ¶ अधिमत्तं दुक्खं पच्चनुभोतीति, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं.
यं पन सो मातु सहसा उपक्खलनगमननिसीदनवुट्ठानपरिवत्तनादीसु सुराधुत्तहत्थगतो एळको विय अहितुण्डिकहत्थगतो सप्पपोतको विय च आकड्ढनपरिकड्ढनओधुननद्धुननादिना उपक्कमेन अधिमत्तं दुक्खं अनुभवति, यञ्च मातु सीतुदकपानकाले सीतनरकुपपन्नो विय उण्हयागुभत्तादिअज्झोहरणकाले अङ्गारवुट्ठिसम्परिकिण्णो विय लोणम्बिलादिअज्झोहरणकाले खारापटिच्छकादिकम्मकारणपत्तो विय तिब्बं दुक्खं अनुभोति, इदं गब्भपरिहरणमूलकं दुक्खं.
यं ¶ पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने छेदनफालनादीहि दुक्खं उप्पज्जति, इदं गब्भविपत्तिमूलकं दुक्खं.
यं विजायमानाय मातुया कम्मजेहि वातेहि परिवत्तेत्वा नरकपपातं विय अतिभयानकं योनिमग्गं पटिपातियमानस्स परमसम्बाधेन च योनिमुखेन ताळच्छिग्गळेन विय महानागस्स निकड्ढियमानस्स नरकसत्तस्स विय च सङ्घातपब्बतेहि विचुण्णियमानस्स दुक्खं उप्पज्जति, इदं विजायनमूलकं दुक्खं.
यं पन जातस्स तरुणवणसदिससुखुमालसरीरस्स हत्थग्गहणन्हापनधोवनचोळपरिमज्जनादिकाले सूचिमुखखुरधाराहि विज्झनफालनसदिसं दुक्खं उप्पज्जति, इदं मातुकुच्छितो बहिनिक्खमनमूलकं दुक्खं.
यं ¶ पन ततो परं पवत्तियं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स कोधवसेन अभुञ्जन्तस्स उब्बन्धन्तस्स च दुक्खं होति, इदं अत्तूपक्कममूलकं दुक्खं.
यं पन परतो वधबन्धनादीनि अनुभवन्तस्स दुक्खं उप्पज्जति, इदं परूपक्कममूलकं दुक्खन्ति.
इति इमस्स सब्बस्सापि दुक्खस्स अयं जाति वत्थुमेव होति, इदं जातिदुक्खं अन्वेति.
जरादुक्खन्ति ¶ दुविधा जरा – सङ्खतलक्खणञ्च खण्डिच्चादिसम्मतो सन्ततियं एकभवपरियापन्नो खन्धपुराणभावो च, सा इध अधिप्पेता. सा पनेसा दुक्खा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च. यं हिदं अङ्गपच्चङ्गसिथिलभावतो इन्द्रियविकारविरूपता योब्बनविनासबलूपघातसतिमतिविप्पवासपरपरिभवादिअनेकपच्चयं कायिकचेतसिकं दुक्खमुप्पज्जति, जरा तस्स वत्थु. तेनेतं वुच्चति –
‘‘अङ्गानं ¶ सिथिलभावा, इन्द्रियानं विकारतो;
योब्बनस्स विनासेन, बलस्स उपघाततो.
‘‘विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो;
अप्पसादनीयतो चेव, भिय्यो बालत्तपत्तिया.
‘‘पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा;
सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा’’ति. (विभ. अट्ठ. १९२; विसुद्धि. २.५४२);
इदं जरादुक्खं अन्वेतीति सम्बन्धो. ब्याधीति विविधं दुक्खं आदहति विदहतीति ब्याधि. ब्याधयति तापयति कम्पयतीति वा ब्याधि.
मरणदुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्च, यं सन्धाय वुत्तं ‘‘जरामरणं द्वीहि ¶ खन्धेहि सङ्गहित’’न्ति (धातु. ७१). एकभवपरियापन्नजीवितिन्द्रियपबन्धविच्छेदो च, यं सन्धाय वुत्तं ‘‘निच्चं मरणतो भय’’न्ति (सु. नि. ५८१; जा. १.११.८८). तं इध अधिप्पेतं. जातिपच्चया मरणं उपक्कममरणं सरसमरणं आयुक्खयमरणं पुञ्ञक्खयमरणन्तिपि तस्सेव नामं. पुन खणिकमरणं सम्मुतिमरणं समुच्छेदमरणन्ति अयम्पि भेदो वेदितब्बो. पवत्ते रूपारूपधम्मानं भेदो खणिकमरणं नाम. तिस्सो मतो फुस्सो मतोति इदं परमत्थतो सत्तस्स अभावा, सस्सं मतं, रुक्खो मतोति इदम्पि जीवितिन्द्रियस्स अभावा सम्मुतिमरणं नाम. खीणासवस्स अप्पटिसन्धिका कालकिरिया समुच्छेदमरणं नाम. बाहिरसम्मुतिमरणं ठपेत्वा इतरं सम्मुतिमरणञ्च इध यथावुत्तप्पबन्धविच्छेदनभावेन सङ्गहितं, दुक्खस्स पन वत्थुभावतो दुक्खं. तेनेतं वुच्चति –
‘‘पापस्स ¶ पापकम्मादि-निमित्तमनुपस्सतो;
भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं;
मीयमानस्स यं दुक्खं, मानसं अविसेसतो.
‘‘सब्बेसञ्चापि ¶ यं सन्धि-बन्धनच्छेदनादिकं;
वितुज्जमानमम्मानं, होति दुक्खं सरीरजं.
‘‘असय्हमप्पतिकारं, दुक्खस्सेतस्सिदं यतो;
मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासित’’न्ति. (विभ. अट्ठ. १९३; विसुद्धि. २.५४३);
सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खन्ति एत्थ सोकादीसु सोको नाम ञातिब्यसनादीहि फुट्ठस्स अन्तोनिज्झानलक्खणो चित्तसन्तापो. दुक्खो पनस्स दुक्खदुक्खत्ता चेव दुक्खस्स च वत्थुभावतो. तेनेतं वुच्चति –
‘‘सत्तानं हदयं सोको, सल्लं विय वितुज्जति;
अग्गितत्तोव नाराचो, भुसञ्च डहते पुन.
‘‘समावहति ¶ च ब्याधि-जरामरणभेदनं;
दुक्खम्पि विविधं यस्मा, तस्मा दुक्खोति वुच्चती’’ति. (विभ. अट्ठ. १९४; विसुद्धि. २.५४४);
परिदेवो नाम ञातिब्यसनादीहि फुट्ठस्स वचीपलापो. दुक्खो पनस्स संसारदुक्खभावतो दुक्खवत्थुतो च. तेनेतं वुच्चति –
‘‘यं सोकसल्लविहतो परिदेवमानो, कण्ठोट्ठतालुतलसोसजमप्पसय्हं;
भिय्योधिमत्तमधिगच्छतियेव दुक्खं, दुक्खोति तेन भगवा परिदेवमाहा’’ति. (विभ. अट्ठ. १९५; विसुद्धि. २.५४५);
दुक्खं नाम कायपीळनलक्खणं कायिकं दुक्खं. दुक्खं पनस्स दुक्खदुक्खत्ता चेव मानसदुक्खावहनतो च. तेनेतं वुच्चति –
‘‘पीळेति कायिकमिदं, दुक्खं दुक्खञ्च मानसं भिय्यो;
जनयति यस्मा तस्मा, दुक्खन्ति विसेसतो वुत्त’’न्ति. (विभ. अट्ठ. १९६-१९७; विसुद्धि. २.५४६);
दोमनस्सं ¶ ¶ नाम चित्तपीळनलक्खणं मानसं दुक्खं. दुक्खं पनस्स दुक्खदुक्खत्ता चेव कायिकदुक्खावहनतो च. चेतोदुक्खसमप्पिता हि केसे पकिरिय कन्दन्ति, उरानि पतिपिसेन्ति, आवट्टन्ति, विवट्टन्ति, छिन्नपपातं पपतन्ति, सत्थं आहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, अग्गिं पविसन्ति, नानप्पकारं दुक्खं अनुभवन्ति. तेनेतं वुच्चति –
‘‘पीळेति यतो चित्तं, कायस्स च पीळनं समावहति;
दुक्खन्ति दोमनस्सम्पि, दोमनस्सं ततो अहू’’ति. (विभ. अट्ठ. १९६-१९७; विसुद्धि. २.५४७);
उपायासो नाम ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो दोसोयेव. सङ्खारक्खन्धपरियापन्नो एको धम्मोति एके. दुक्खो पनस्स सङ्खारदुक्खभावतो चित्तं परिदहनतो कायस्स विहननतो च. तेनेतं वुच्चति –
‘‘चित्तस्स ¶ च परिदहना, कायस्स विहननतो च अधिमत्तं;
यं दुक्खमुपायासो, जनेति दुक्खो ततो वुत्तो’’ति. (विभ. अट्ठ. १९८; विसुद्धि. २.५४८);
एत्थ च मन्दग्गिना अन्तोभाजने पाको विय सोको, तिक्खग्गिना पच्चमानस्स भाजनतो बहि निक्खमनं विय परिदेवो, बहि निक्खन्तावसेसस्स निक्खमितुम्पि अप्पहोन्तस्स अन्तोभाजनेयेव याव परिक्खया पाको विय उपायासो दट्ठब्बो.
नेरयिकं दुक्खन्ति निरये पञ्चविधबन्धनादिकं दुक्खं अन्वेति, तं देवदूतसुत्तेन दीपेतब्बं. तेनेतं वुच्चति –
‘‘जायेथ नो चे नरकेसु सत्तो, तत्थग्गिदाहादिकमप्पसय्हं;
लभेथ दुक्खं नु कुहिं पतिट्ठं, इच्चाह दुक्खाति मुनीध जाति’’न्ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
तिरच्छानयोनिकं ¶ दुक्खन्ति तिरच्छानेसु कसापतोदताळनविज्झनादिकं अनेकविधं दुक्खं अन्वेति, तं बालपण्डितसुत्ततो गहेतब्बं. तेनेतं वुच्चति –
‘‘दुक्खं ¶ तिरच्छेसु कसापतोददण्डाभिघातादिभवं अनेकं;
यं तं कथं तत्थ भवेय्य जातिं, विना तहिं जाति ततोपि दुक्खा’’ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
पेत्तिविसयिकं दुक्खन्ति पेतेसु पन खुप्पिपास वातातपादिनिब्बत्तं दुक्खञ्च लोकन्तरे तिब्बन्धकारे असय्हसीतादिदुक्खञ्च अन्वेति. तेनेतं वुच्चति –
‘‘पेतेसु दुक्खं पन खुप्पिपासावातातपादिप्पभवं विचित्तं;
यस्मा अजातस्स न तत्थ अत्थि, तस्मापि दुक्खं मुनि जातिमाह.
‘‘तिब्बन्धकारे ¶ च असय्हसीते, लोकन्तरे यं असुरेसु दुक्खं;
न तं भवे तत्थ न चस्स जाति, यतो अयं जाति ततोपि दुक्खा’’ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
मानुसिकं दुक्खन्ति मनुस्सेसु वधबन्धनादिकं दुक्खं. गब्भोक्कन्तिमूलकं दुक्खन्ति ‘‘अयञ्हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरिकादीसु निब्बत्तती’’तिआदिना नयेन यं जातिदुक्खं वुत्तं, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं अन्वेति. गब्भे ठितिमूलकं दुक्खन्ति यं पन ‘‘सो मातु सहसा उपक्खलनगमननिसीदना’’तिआदिना नयेन यं तिब्बं दुक्खं वुत्तं, इदं गब्भे ठितिमूलकं दुक्खं अन्वेति. गब्भा वुट्ठानमूलकं दुक्खन्ति ‘‘यं पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने’’तिआदिना नयेन यं दुक्खं वुत्तं, इदं ¶ मातुकुच्छितो बहि निक्खन्तमूलकं दुक्खं अन्वेति. तेनेतं वुच्चति –
‘‘यञ्चापि गूथनरके विय मातुगब्भे,
सत्तो वसं चिरमतो बहि निक्खमनञ्च;
पप्पोति दुक्खमतिघोरमिदम्पि नत्थि,
जातिं विना इतिपि जाति अयञ्हि दुक्खा.
‘‘किं ¶ भासितेन बहुना ननु यं कुहिञ्चि,
अत्थीध किञ्चिरपि दुक्खमिदं कदाचि;
नेवत्थि जातिविरहे यदतो महेसि,
दुक्खाति सब्बपठमं इममाह जाति’’न्ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
जातस्सूपनिबन्धकं दुक्खन्ति जातस्स उपनिबन्धनं न्हानलेपनखादनपिवनादिजग्गनदुक्खं अन्वेति. जातस्स पराधेय्यकं दुक्खन्ति परस्स अञ्ञस्स आयत्तं इस्सरियदुक्खं अन्वेति. ‘‘सब्बं परवसं दुक्ख’’न्ति हि वुत्तं. अत्तूपक्कमं दुक्खन्ति यं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स कोधवसेन अभुञ्जन्तस्स उब्बन्धन्तस्स च दुक्खं होति, इदं अत्तूपक्कमं दुक्खं अन्वेति. परूपक्कमं दुक्खन्ति यं परतो वधबन्धनादीनि अनुभवन्तस्स उप्पज्जति, इदं परूपक्कमं दुक्खं अन्वेति. दुक्खदुक्खन्ति ¶ कायिकचेतसिका दुक्खा वेदना सभावतो च नामतो च दुक्खत्ता दुक्खदुक्खं, इदं दुक्खदुक्खं अन्वेति. सङ्खारदुक्खन्ति उपेक्खावेदना चेव अवसेसा च तेभूमकसङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खं, इदं सङ्खारदुक्खं अन्वेति. विपरिणामदुक्खन्ति सुखवेदना विपरिणामदुक्खस्स हेतुतो विपरिणामदुक्खं, इदं विपरिणामदुक्खं अन्वेति.
मातुमरणन्ति ¶ मातुया मरणं. पितुमरणन्ति पितुनो मरणं. भातुमरणन्ति जेट्ठकनिट्ठभातूनं मरणं. भगिनिमरणन्ति जेट्ठकनिट्ठभगिनीनं मरणं. पुत्तमरणन्ति पुत्तानं मरणं. धीतुमरणन्ति धीतूनं मरणं. ञातिब्यसनं दुक्खन्ति ञातीनं ब्यसनं, चोररोगभयादीहि ञातिक्खयो, ञातिविनासोति अत्थो. तेन ञातिब्यसनेन फुट्ठस्स अज्झोत्थटस्स अभिभूतस्स उप्पन्नं दुक्खं ञातिब्यसनं दुक्खं, तं ञातिब्यसनं दुक्खं अन्वेति. सेसेसुपि एसेव नयो. अयं पन विसेसो – भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगक्खयो, भोगविनासोति अत्थो. वुत्तनयेन तं भोगब्यसनं दुक्खं अन्वेति. रोगब्यसनन्ति रोगो एव ब्यसनं रोगब्यसनं. रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं, वुत्तनयेन तं रोगब्यसनं दुक्खं अन्वेति. सीलब्यसनं दुक्खन्ति सीलस्स ब्यसनं सीलब्यसनं, दुस्सील्यस्सेतं नामं. वुत्तनयेन ¶ तं सीलब्यसनं दुक्खं अन्वेति. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं, वुत्तनयेन तं दिट्ठिब्यसनं दुक्खं अन्वेति. एत्थ च पुरिमानि द्वे अनिप्फन्नानि, पच्छिमानि तीणि निप्फन्नानि तिलक्खणाहतानि. पुरिमानि च तीणि नेव कुसलानि नाकुसलानि. सीलदिट्ठिब्यसनद्वयं अकुसलं.
यथाति ओपम्मे. भिन्नं नावन्ति सिथिलबन्धनं नावं, जज्जरीभूतं वा पदरुग्घाटिमं वा. दकमेसिन्ति उदकदायिं उदकप्पवेसनिं. ततो ततो उदकं अन्वेतीति ततो ततो भिन्नट्ठानतो उदकं पविसति. पुरतोपीति नावाय पुरिमभागतोपि. पच्छतोपीति तस्सा पच्छिमभागतोपि. हेट्ठतोपीति अधोभागतोपि. पस्सतोपीति उभयपस्सतोपि. यं अन्तरन्तरा न वुत्तं, तं पाठानुसारेन वेदितब्बं.
तस्मा ¶ कायगतासतिआदिभावनाय जन्तु, सदा सतो हुत्वा विक्खम्भनसमुच्छेदवसेन रूपादीसु वत्थुकामेसु सब्बप्पकारम्पि किलेसकामं परिवज्जेन्तो कामानि परिवज्जेय्य. एवं ते कामे पहाय तप्पहानकरमग्गेनेव चतुब्बिधम्पि ओघं तरेय्य तरितुं सक्कुणेय्य. ततो यथा पुरिसो गरुकं नावं उदकं सिञ्चित्वा लहुकाय नावाय अप्पकसिरेनेव पारगू भवेय्य पारं ¶ गच्छेय्य, एवमेवं अत्तभावनावं किलेसूदकगरुकं सिञ्चित्वा लहुकेन अत्तभावेन पारगू भवेय्य. सब्बधम्मपारं निब्बानं गतो भवेय्य, अरहत्तप्पत्तिया गच्छेय्य अनुपादिसेसाय निब्बानधातुया परिनिब्बानेनाति अरहत्तनिकूटेन देसनं निट्ठापेसि.
तस्माति यस्मा जातिआदिकं दुक्खं एतं पुग्गलं अन्वेति, तस्मा. तंकारणा तंहेतूतिआदीसुपि एसेव नयो. यस्मा वुत्तप्पकारदुक्खं एतं अन्वेति, तंहेतु. यस्मा अन्वेति तप्पच्चया, यस्मा अन्वेति तंनिदानन्ति एवं पदयोजना कातब्बा. हेतूतिआदीनि कारणवेवचनानि. कारणञ्हि तेन तस्स फलं हिनोति पवत्ततीति हेतु. तं तं पटिच्च फलं एति पवत्ततीति पच्चयो. ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं.
‘‘तंकारणाति अकारणनिक्कारणपटिसेधो. तंहेतूति अहेतुमहाभूतहेतुपटिसेधो. तप्पच्चयाति अप्पच्चयेन सद्धिं असाधारणपच्चयपटिसेधो ¶ . तंनिदानाति अनिदानेन सह आगमाधिगमनिदानपटिसेधो’’ति एवमेके वण्णयन्ति. एतं आदीनवं सम्पस्समानोति एतं वुत्तप्पकारं उपद्दवं विपस्सनाञाणेन सम्मा पस्समानो दक्खमानो.
सदाति मूलपदं. पुन सदाति अत्थपदं. सदाति सब्बदिवसे. सब्बदाति सब्बस्मिं काले. सब्बकालन्ति पुब्बण्हादिसब्बकालं. निच्चकालन्ति दिवसे दिवसे. धुवकालन्ति अब्बोच्छिन्नकालं. सततन्ति निरन्तरं. समितन्ति एकीभूतं. अब्बोकिण्णन्ति अञ्ञेन असम्मिस्सं. पोङ्खानुपोङ्खन्ति पटिपाटिया घटितं ‘‘पोङ्खानुपोङ्खं अविराधितं ¶ उपट्ठाती’’तिआदीसु (सं. नि. ५.१११५) विय. उदकूमिकजातन्ति निब्बत्तउदकऊमितरङ्गं विय. अवीचीति अविरळं. सन्ततीति अनुपच्छिन्नं. सहितन्ति घटितं एकीभूतं वा ‘‘सहितं मे, असहितं ते’’तिआदीसु (दी. नि. १.२०२) विय. फस्सितन्ति फुसितं ‘‘निवाते फुसितग्गले’’तिआदीसु विय. पुरेभत्तं पच्छाभत्तन्ति द्वे पदानि दिवाकालविभागवसेन. पुरिमं यामं मज्झिमं यामं पच्छिमं यामन्ति तीणि रत्तिविभागवसेन. काळे जुण्हेति अड्ढमासवसेन. वस्से…पे… गिम्हेति तीणि उतुवसेन. पुरिमे वयोखन्धे…पे… पच्छिमे वयोखन्धेति तीणि वयोविभागवसेन वुत्तानीति ञातब्बं.
सतोति चतूहि कारणेहि सतो. ‘‘काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो’’तिआदीनि ‘‘एवं समुच्छेदतो कामे परिवज्जेय्या’’ति परियोसानानि वुत्तत्थानेव. अपि ¶ च सत्तत्ता सतोति तीसु वत्थूसु सत्तभावेन वा तयो किलेसे पटिक्कमापेतुं सत्तिभावेन वा सतत्ता सतो. सन्तत्ताति किलेसोपक्किलेसे पलापेत्वा ठानेन च आरम्मणेन च पमोचेत्वा सन्तत्ता सतो. समितत्ताति इट्ठफलदायकपुञ्ञेन च अनिट्ठफलदायकपापेन च समितत्ता सतो. सन्तधम्मसमन्नागतोति सप्पुरिसधम्मे भजनतो बुद्धादिअरियपुग्गले सेवनतो सन्तधम्मसमन्नागतत्ता सतो.
वत्थुकामे परिजानित्वाति एते वुत्तप्पकारे तेभूमके वत्थुकामे तीरणपरिञ्ञाय जानित्वा. पहायाति किलेसकामे पहानपरिञ्ञाय ¶ परिच्चजित्वा. पजहित्वाति छड्डेत्वा. किं कचवरं विय पिटकेनाति? न हि, अपि च खो तं विनोदेत्वा तरित्वा विज्झित्वा नीहरित्वा. किं बलिबद्दमिव पतोदेनाति ¶ ? न हि, अथ खो तं ब्यन्तिं करित्वा विगतन्तं करित्वा. यथास्स अन्तोपि नावसिस्सति, अन्तमसो भङ्गमत्तम्पि, तथा तं करित्वा. कथं पन तं तथा कतन्ति? अनभावं गहेत्वा अनु अभावं गमेत्वा. समुच्छेदप्पहानेन यथा समुच्छिन्ना होति, तथा करित्वाति वुत्तं होति. एस नयो कामच्छन्दनीवरणादीसु.
कामोघन्तिआदीसु पञ्चकामगुणिकरागो अवसीदनट्ठेन ‘‘कामोघो’’ति वुच्चति. भवोघोति रूपारूपभवेसु छन्दरागो झाननिकन्ति च. दिट्ठोघोति सस्सतदिट्ठादिसहगता भवे पत्थनायेव, दिट्ठोघो भवोघे एव समोधानं गच्छति. अविज्जोघो चतूसु सच्चेसु अञ्ञाणं. तत्थ कामगुणे अस्सादतो मनसि करोतो अनुप्पन्नो च कामोघो उप्पज्जति, उप्पन्नो च कामोघो संवड्ढति. महग्गतधम्मे अस्सादतो मनसि करोतो अनुप्पन्नो च भवोघो उप्पज्जति, उप्पन्नो च संवड्ढति. तेभूमकधम्मेसु चतुविपल्लासपदट्ठानभावेन अनुप्पन्नो च अविज्जोघो उप्पज्जति, उप्पन्नो च संवड्ढतीति वेदितब्बो. वुत्तनयपच्चनीकतो सुक्कपक्खो वित्थारेतब्बो.
अप्पणिहितविमोक्खं पटिपन्नो कामोघं, अनिमित्तविमोक्खं पटिपन्नो भवोघं, सुञ्ञतविमोक्खं पटिपन्नो अविज्जोघञ्च तरेय्य. पठममग्गवसेन तरेय्य, दुतियमग्गवसेन उत्तरेय्य, ततियमग्गवसेन पतरेय्य, चतुत्थमग्गवसेन समतिक्कमेय्य, फलवसेन वीतिवत्तेय्याति. अथ वा ‘‘कामोघवसेन तरेय्य, भवोघवसेन उत्तरेय्य, दिट्ठोघवसेन पतरेय्य, अविज्जोघवसेन समतिक्कमेय्य, सब्बोघवसेन वीतिवत्तेय्या’’ति एवमेके वण्णयन्ति.
गरुकन्ति न सल्लहुकं. भारिकन्ति भारभण्डं एत्थ ठपयन्तीति भारिकं. उदकं सित्वाति ¶ उदकं ¶ सिञ्चित्वा. ओसिञ्चित्वाति अतिरेकं सिञ्चित्वा. छड्डेत्वाति पातेत्वा. लहुकायाति सल्लहुकाय. खिप्पन्ति सीघं. लहुन्ति तंखणं. अप्पकसिरेनेवाति निदुक्खेनेव. पारं वुच्चति अमतं निब्बानन्ति सक्कायओरतो पारभूतं पारं. तण्हावानतो निक्खन्तं निब्बानं ¶ कथीयति. योसोति यो एसो. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि समन्ति वूपसमन्ति, तस्मा ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. यस्मा चेतं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरज्जा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा ‘‘सब्बूपधिपटिनिस्सग्गो, तण्हक्खयो, विरागो, निरोधो’’ति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. पारं गच्छेय्य निमित्तवसेन एकतो वुट्ठानगोत्रभुञाणेन निब्बानपारं पापुणेय्य. अधिगच्छेय्य निमित्तपवत्तेहि उभतोवुट्ठानमग्गञाणेन निब्बानपारं विसेसेन पापुणेय्य. फुसेय्य निब्बानारम्मणफलचित्तवसेन निब्बानपारं फुसेय्य. सच्छिकरेय्य गुणवसेन फुसित्वा पच्चवेक्खणञाणेन निब्बानपारं पच्चक्खं करेय्य. अथ वा ‘‘पठममग्गेन पारं गच्छेय्य, दुतियेन अधिगच्छेय्य, ततियेन फुसेय्य, चतुत्थेन सच्छि करेय्या’’ति एवमेके वण्णयन्ति. योपि पारं गन्तुकामोति यो कोचि विपस्सनाञाणे ठितो पुग्गलो निब्बानपारं गन्तुकामो, सोपि अवस्सं तत्थ गमिस्सतीति पारगू. वुत्तञ्हेतं – ‘‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेही’’तिआदि ¶ . पुब्बभागे अज्झासयवसेन विपस्सनायोगेन च, सोपि पारगू नाम. योपि पारं गच्छतीति योपि मग्गसमङ्गी निब्बानपारं गच्छति, सोपि पारगू नाम. योपि पारं गतोति योपि मग्गेन किच्चं निट्ठापेत्वा फले ठितो निब्बानपारङ्गतो, सोपि पारगू नाम.
तं जिनवचनेन दस्सेतुं ‘‘वुत्तम्पि हेतं भगवता – तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’तिआदिमाह. अभिञ्ञापारगूति अधिगतेन ञाणेन ञातपरिञ्ञाय निब्बानपारं गन्तुकामो गच्छति, गतोति पारगू. परिञ्ञापारगूति सब्बधम्मानं तीरणपरिञ्ञाय समतिक्कमित्वा वुत्तनयेन पारगू. पहानपारगूति समुदयपक्खिकानं किलेसानं पहानपरिञ्ञाय समतिक्कमित्वा वुत्तनयेन पारगू. यो हि सब्बधम्मं परिजानाति, सो तीहि परिञ्ञाहि परिजानाति ञातपरिञ्ञाय तीरणपरिञ्ञाय पहानपरिञ्ञायाति. तत्थ कतमा ञातपरिञ्ञा? सब्बधम्मं जानाति ‘‘इमे अज्झत्तिका, इमे बाहिरा, इदमस्स लक्खणं, इमानि रसपच्चुपट्ठानपदट्ठानानी’’ति, अयं ¶ ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा लब्भमानवसेन सब्बधम्मं तीरेति ‘‘अनिच्चतो दुक्खतो रोगतो’’तिआदिना (सं. नि. ३.१२२), अयं ¶ तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन धम्मेसु छन्दरागं पजहति, अयं पहानपरिञ्ञाति. इमा परिञ्ञायो सन्धाय ‘‘सो अभिञ्ञापारगू परिञ्ञापारगू पहानपारगू’’ति आह.
भावनापारगूति भावनाय कोटिं पत्वा मग्गवसेन निब्बानपारं गतो. सच्छिकिरियापारगूति फलनिब्बानवसेन सच्छि किरियाफलनिब्बानपारं गतो. समापत्तिपारगूति अट्ठन्नं समापत्तीनं पारं पत्तो. सब्बधम्मानन्ति पञ्चक्खन्धादिसब्बधम्मानं. सब्बदुक्खानन्ति जातिदुक्खादिसब्बदुक्खानं. सब्बकिलेसानन्ति कायदुच्चरितादिसब्बकिलेसानं. अरियमग्गानन्ति सोतापत्तिमग्गादिचतुन्नं अरियमग्गानं ¶ . निरोधस्साति निब्बानस्स. सब्बसमापत्तीनन्ति सब्बासम्पि अट्ठन्नं रूपारूपसमापत्तीनं. सोति सो अरियो. वसिप्पत्तोति वसीभावप्पत्तो. अथ वा कन्तभावं इस्सरियभावं निप्फन्नभावं पत्तो. पारमिप्पत्तोति पारमीति अवसानं निट्ठानं, उत्तमभावं वा तं पत्तो. कत्थ पत्तोति आह ‘‘अरियस्मिं सीलस्मि’’न्तिआदि. तत्थ अरियस्मिं सीलस्मिन्ति निद्दोसे सीलस्मिं. अरियस्मिं समाधिस्मिन्ति निद्दोसे समाधिस्मिं. अरियाय पञ्ञायाति निद्दोसाय पञ्ञाय. अरियाय विमुत्तियाति निद्दोसाय फलविमुत्तिया. पुरिमेन वाचाकम्मन्ताजीवा गहिता, दुतियेन वायामसतिसमाधयो गहिता, ततियेन वितक्कसम्मादिट्ठियो गहिता, चतुत्थेन तंसम्पयुत्ता सेसधम्मा गहिताति वेदितब्बा.
अन्तगतोति मग्गेन सङ्खारलोकन्तं गतो. अन्तप्पत्तोति तमेव लोकन्तं फलेन पत्तो. कोटिगतोति मग्गेन सङ्खारकोटिं गतो. कोटिप्पत्तोति तमेव कोटिं फलेन पत्तो. परियन्तगतोति मग्गेन खन्धायतनादिलोकपरियन्तं परिच्छेदं परिवटुमं कत्वा गतो. परियन्तप्पत्तोति तमेव लोकं फलेन परियन्तं कत्वा पत्तो. वोसानगतोति मग्गेन अवसानं गतो. वोसानप्पत्तोति फलेन अवसानं पत्तो. ताणगतोति मग्गेन तायनं गतो. ताणप्पत्तोति फलेन तायनं पत्तो. लेणगतोति मग्गेन निलीयनं गतो. लेणप्पत्तोति तं फलेन निलीयनं पत्तो. सरणगतोति मग्गेन पतिट्ठं गतो. सरणप्पत्तोति फलेन सरणं पत्तो ¶ . अभयगतोति मग्गेन निब्भयं गतो. अभयप्पत्तोति फलेन निब्भयं निब्बानं पत्तो. अच्चुतगतोति चुतिविरहितं निब्बानं मग्गेन गतो. अच्चुतप्पत्तोति तं फलेन पत्तो. अमतगतोति मरणरहितं निब्बानं मग्गेन गतो. अमतप्पत्तोति तं फलेन पत्तो. निब्बानगतोति तण्हावानतो निक्खन्तं निब्बानं मग्गेन गतो. निब्बानप्पत्तोति तमेव फलेन पत्तो. सो ¶ वुट्ठवासोति सो अरहा दससु अरियवासेसु वसि परिवसि वुट्ठो वुट्ठाति च वुट्ठवासो. चिण्णचरणोति सीलेन सह अट्ठसु समापत्तीसु चिण्णवसीति चिण्णचरणो. गतद्धोति संसारद्धानं ¶ अतिक्कन्तो. गतदिसोति सुपिनन्तेनपि अगतपुब्बं निब्बानदिसं गतो. गतकोटिकोति अनुपादिसेसनिब्बानकोटिं गतो हुत्वा ठितो. पालितब्रह्मचरियोति रक्खितब्रह्मचरियो. उत्तमदिट्ठिप्पत्तोति उत्तमं सम्मादिट्ठिं पत्तो. पटिविद्धाकुप्पोति अकुप्पं अचलनं अरहत्तफलं पटिविज्झित्वा ठितो. सच्छिकतनिरोधोति निरोधं निब्बानं सच्छिकत्वा ठितो.
दुक्खं तस्स परिञ्ञातन्ति तिविधं दुक्खं तेन समतिक्कमित्वा परिच्छिन्नं. अभिञ्ञेय्यन्ति सभावलक्खणावबोधवसेन सोभनेन आकारेन जानितब्बं. अभिञ्ञातन्ति अधिकेन ञाणेन ञातं. परिञ्ञेय्यन्ति सामञ्ञलक्खणावबोधवसेन किच्चसमापन्नवसेन च ब्यापित्वा परिजानितब्बं. परिञ्ञातन्ति समन्ततो ञातं. भावेतब्बन्ति वड्ढेतब्बं. सच्छिकातब्बन्ति पच्चक्खं कातब्बं. दुविधा हि सच्छिकिरिया पटिलाभसच्छिकिरिया आरम्मणसच्छिकिरिया चाति.
उक्खित्तपलिघोति एत्थ पलिघोति वट्टमूलिका अविज्जा. अयञ्हि दुक्खिपनट्ठेन ‘‘पलिघो’’ति वुच्चति. तेनेस तस्सा उक्खित्तत्ता ‘‘उक्खित्तपलिघो’’ति वुत्तो. संकिण्णपरिखोति परिखा वुच्चति पुनब्भवदायको भवेसु जायनवसेन चेव संसरणवसेन च ‘‘जातिसंसारो’’ति लद्धनामानं पुनब्भवक्खन्धानं पच्चयो कम्माभिसङ्खारो. सो हि पुनप्पुनं उप्पत्तिकरणवसेन परिक्खिपित्वा ठितत्ता ‘‘परिखा’’ति वुच्चति. तेनेस तस्सा संकिण्णत्ता विकिण्णत्ता ‘‘संकिण्णपरिखो’’ति वुत्तो. अब्बूळ्हेसिकोति एसिकाति वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन ‘‘एसिका’’ति वुच्चति. तेनेस तस्सा अब्बूळ्हत्ता लुञ्चित्वा छड्डितत्ता ‘‘अब्बूळ्हेसिको’’ति ¶ वुच्चति. निरग्गळोति अग्गळं वुच्चन्ति ओरम्भागजनकानि कामभवे उप्पत्तिपच्चयानि ओरम्भागियानि. एतानि हि महाकवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता ‘‘अग्गळ’’न्ति वुच्चन्ति ¶ . तेनेस तेसं निरग्गळत्ता भिन्नत्ता ‘‘निरग्गळो’’ति वुत्तो. अरियोति निक्किलेसो परिसुद्धो. पन्नद्धजोति पातितमानद्धजो. पन्नभारोति खन्धभारकिलेसभारअभिसङ्खारभारपञ्चकामगुणभारा पन्ना ओरोपिता अस्साति पन्नभारो. अपि च इध मानभारस्सेव ओरोपितत्ता ‘‘पन्नभारो’’ति अधिप्पेतो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. इध पन मानयोगेनेव विसंयुत्तत्ता ‘‘विसंयुत्तो’’ति अधिप्पेतो.
एत्तावता थेरेन मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स खीणासवस्स निब्बानारम्मणं ¶ फलसमापत्तिं अप्पेत्वा विहरणकालो दस्सितो. यथा हि द्वे नगरानि एकं चोरनगरं, एकं खेमनगरं. अथ एकस्स महायोधस्स एवं इच्छा उप्पज्जेय्य ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति. चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकत्थम्भे खग्गेन छिन्दित्वा सद्धिं द्वारबाहाहि कवाटं भिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दन्तो परिखं संकिरित्वा नगरसोभनत्थाय उस्सापिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा उपरिपासादमारुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य. एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति ‘‘याव सक्कायवट्टं वट्टति, ताव द्वत्तिंसकम्मकारणेहि अट्ठनवुतिरोगेहि पञ्चवीसतिमहब्भयेहि च परिमुच्चनं नत्थी’’ति. सो महायोधो विय सन्नाहं सीलसन्नाहं कत्वा पञ्ञातिण्हखग्गं गहेत्वा खग्गेन एसिकत्थम्भे विय अरहत्तमग्गेन तण्हेसिकं छिन्दित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनग्गळं उग्घोटेत्वा, सो योधो पलिघं विय अविज्जापलिघं उक्खिपित्वा, सो योधो पाकारं भिन्दन्तो परिखं ¶ विय कम्माभिसङ्खारपाकारं भिन्दन्तो जातिसंसारपरिखं संकिरित्वा, सो योधो नगरसोभनत्थाय उस्सापिते धजे विय मानद्धजे ¶ पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरं पविसित्वा उपरिपासादे सुरसभोजनं भुञ्जन्तो विय निब्बाननगरं पविसित्वा अमतनिरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति. वुत्तञ्हेतं भगवता (अ. नि. ५.७१) –
‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिखो होति? इध, भिक्खवे, भिक्खुनो पोनोभविको जातिसंसारो पहीनो होति…पे… एवं खो, भिक्खवे, भिक्खु संकिण्णपरिखो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध, भिक्खवे, भिक्खुनो तण्हा पहीना होति…पे… एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्चोरम्भागियानि संयोजनानि पहीनानि होन्ति…पे… एवं खो, भिक्खवे, भिक्खु निरग्गळो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति (अ. नि. ५.७१).
‘‘एवं विमुत्तचित्तं खो, भिक्खवे, भिक्खुं सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसं नाधिगच्छन्ति ‘इदंनिस्सितं तथागतस्स विञ्ञाण’’’न्ति (म. नि. १.२४६).
पञ्चङ्गविप्पहीनोति कामच्छन्दादिपञ्चङ्गानि विविधेहि उपायेहि पजहित्वा ठितो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो ¶ , भिक्खु पञ्चङ्गविप्पहीनो होति? इधावुसो, भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना ¶ होति. एवं खो, आवुसो, भिक्खु पञ्चङ्गविप्पहीनो होती’’ति (दी. नि. ३.३४८, ३६०).
छळङ्गसमन्नागतोति छन्नं अङ्गानं पूरेत्वा छसु द्वारेसु रूपादिआरम्मणे पटिघानुनयं वज्जेत्वा उपेक्खावसेन सतो सम्पजानो हुत्वा विहरणवसेन छळङ्गानि पूरेत्वा परिपुण्णं कत्वा ठितत्ता ‘‘छळङ्गसमन्नागतो’’ति वुत्तो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु छळङ्गसमन्नागतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा, जिव्हाय रसं सायित्वा, कायेन फोट्ठब्बं फुसित्वा, मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. एवं खो, आवुसो, भिक्खु छळङ्गसमन्नागतो होती’’ति (दी. नि. ३.३४८, ३६०).
एकारक्खोति ¶ सतिआरक्खेन एको उत्तमो आरक्खो अस्साति एकारक्खो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु एकारक्खो होति? इधावुसो, भिक्खु सतारक्खेन चेतसा समन्नागतो विहरति. एवं खो, आवुसो, भिक्खु एकारक्खो होती’’ति (दी. नि. ३.३४८, ३६०).
चतुरापस्सेनोति पञ्ञाय पटिसेवनपरिवज्जनविनोदनपजहनानं वसेन चतुन्नं अपस्सयानं इतो चितो च अपरिवत्तमानानं वसेन चतुरापस्सेनो, तेसं पापुणित्वा ठितो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु चतुरापस्सेनो होति? इधावुसो, भिक्खु सङ्खायेकं पटिसेवति, सङ्खायेकं परिवज्जेति. सङ्खायेकं ¶ विनोदेति, सङ्खायेकं पजहती’’तिआदिना (दी. नि. ३.३४८, ३६०) नयेन वित्थारेतब्बं.
पणुन्नपच्चेकसच्चोति ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति एवं पाटिएक्कं गहितत्ता पच्चेकसङ्खातानि दिट्ठिसच्चानि पणुन्नानि निहटानि पहीनानि अस्साति पणुन्नपच्चेकसच्चो.
समवयसट्ठेसनोति एत्थ अवयाति अनूना. सट्ठाति विस्सट्ठा. सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो. सम्मा विस्सट्ठसब्बएसनोति अत्थो. केवलीति ¶ परिपुण्णो. वुसितवाति वुसितब्रह्मचरियो, गरुसंवासे अरियमग्गेपि दससु अरियवासेसुपि वुसितवन्तो. उत्तमपुरिसोति खीणकिलेसत्ता विसेसपुरिसो आजञ्ञपुरिसो. परमपुरिसोति उत्तमपुरिसो, परमं वा पटिलाभं पत्तत्ता उत्तमं पत्तब्बं अरहत्तपटिलाभं पत्तो अनुत्तरपुञ्ञक्खेत्तभूतो उत्तमपुरिसो, तेनेवत्थेन परमपुरिसो. अनुत्तरं समापत्तिं समापज्जितुं अमतं पटिलाभं पत्तत्ता परमपत्तिप्पत्तो. अथ वा ‘‘घरावासे आदीनवं सञ्जानित्वा सासनपविसनवसेन उत्तमपुरिसो. अत्तभावे आदीनवं सञ्जानित्वा विपस्सनापविसनवसेन परमपुरिसो. किलेसे आदीनवं सञ्जानित्वा अरियभूमन्तरं पविट्ठो परमपत्तिप्पत्तोति एवमेके वण्णयन्ति.
नेवाचिनतीति ¶ कुसलाकुसलानं पहीनत्ता तेसं विपाकं न वड्ढेति. नापचिनतीति फले ठितत्ता न विद्धंसेति. अपचिनित्वा ठितोति पटिप्पस्सद्धिपहाने ठितत्ता किलेसे विद्धंसेत्वा ठितो. इतो परं तीहिपि पदेहि मग्गफलवसेनेव योजेतब्बं. नेव पजहतीति पहातब्बाभावेन किलेसे न पजहति. न उपादियतीति तण्हामानदिट्ठीहि गहेतब्बाभावतो तेहि न गण्हाति. पजहित्वा ठितोति चजित्वा ठितो. नेव संसिब्बतीति तण्हावसेन नेव संसिब्बति. न उस्सिनेतीति मानवसेन न उक्कंसति. विसिनित्वा ठितोति तण्हासंसीवनं अकत्वा ठितोति एवमेके वण्णयन्ति. नेव विधूपेतीति किलेसग्गिं न निब्बापेति. न सन्धूपेतीति किलेसग्गिं न जालापेति. विधूपेत्वा ठितोति तं निब्बापेत्वा ठितो.
असेक्खेन ¶ ¶ सीलक्खन्धेनाति सिक्खितब्बाभावेन असेक्खेन वाचाकम्मन्ताजीवसीलक्खन्धेन सीलरासिना समन्नागतत्ता ठितो, अपरिहीनभावेन ठितो. समाधिक्खन्धेनाति वायामसतीहि सम्पयुत्तेन समाधिना. विमुत्तिक्खन्धेनाति फलविमुत्तिसम्पयुत्तक्खन्धेन. विमुत्तिञाणदस्सनक्खन्धेनाति पच्चवेक्खणञाणेन. सच्चं सम्पटिपादियित्वाति चतुअरियसच्चं सभाववसेन सकसन्ताने सम्पादियित्वा पटिविज्झित्वा ठितो. एजं समतिक्कमित्वाति कम्पनतण्हं अतिक्कमित्वा. किलेसग्गिन्ति रागादिकिलेसग्गिं. परियादियित्वाति खेपेत्वा निब्बापेत्वा. अपरिगमनतायाति संसारे अगमनभावेन पुनागमनाभावेनाति अत्थो. कटं समादायाति जयग्गाहं गहेत्वा. मुत्तिपटिसेवनतायाति सब्बकिलेसेहि मुच्चित्वा रूपादिआरम्मणसेवनवसेन. अथ वा सब्बकिलेसेहि मुत्तफलसमापत्तिसेवनवसेन. मेत्ताय पारिसुद्धियाति उपक्किलेसमुत्ताय परिसुद्धभावे ठिताय मेत्ताय ठितो. करुणादीसुपि एसेव नयो.
अच्चन्तपारिसुद्धियाति अतिक्कन्तपरिसुद्धभावेन परिसुद्धिया अन्तं पापुणित्वा ठितो. अतम्मयतायाति तण्हादिट्ठिमाना ‘‘तम्मया’’ति वुच्चन्ति. तेसं अभावो अतम्मयता, ताय तण्हादिट्ठिमानविरहितताय ठितो. वुत्तञ्हेतं –
‘‘सो तादिसो लोकविदू सुमेधो, सब्बेसु धम्मेसु अतम्मयो मुनी’’ति (अ. नि. ३.४०). एत्थापि तण्हामानदिट्ठिविरहितोति अत्थो. विमुत्तत्ताति सब्बकिलेसेहि मुत्तभावेन. सन्तुस्सितत्ताति यथालाभयथाबलयथासारुप्पसन्तोसवसेन सन्तुट्ठभावेन ठितो.
खन्धपरियन्तेति ¶ एकचतुपञ्चक्खन्धानं तीहि परिञ्ञग्गीहि झापेत्वा अन्ते अवसाने ठितो ¶ , नत्थि एतस्स अन्तोति वा परियन्तं, तस्मिं परियन्ते. धातुपरियन्तादीसुपि एसेव नयो. अयं पन विसेसो – धातुपरियन्तेति अट्ठारसन्नं धातूनं परियन्ते. आयतनपरियन्तेति द्वादसन्नं आयतनानं. गतिपरियन्तेति निरयादिपञ्चन्नं गतीनं. उपपत्तिपरियन्तेति सुगतिदुग्गतीसु निब्बत्तिया. पटिसन्धिपरियन्तेति कामरूपारूपभवेसु पटिसन्धिया ¶ . भवपरियन्तेति एकवोकारचतुपञ्चसञ्ञाअसञ्ञानेवसञ्ञानासञ्ञाकामरूपअरूपभवानं. संसारपरियन्तेति खन्धधातुआयतनानं अब्बोच्छिन्नपवत्तिया. वट्टपरियन्तेति कम्मविपाककिलेसवट्टानं परियन्ते. अन्तिमे भवेति अवसाने उपपत्तिभवे. अन्तिमे समुस्सये ठितोति अवसाने समुस्सये सरीरे ठितो. अन्तिमदेहधरोति अन्तिमं अवसानदेहं सरीरं धारेतीति अन्तिमदेहधरो. अरहाति आरकत्ता अरीनं, अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा अरहा.
तस्सायं पच्छिमकोति तस्स खीणासवस्स अयं समुस्सयो अत्तभावो अवसानो. चरिमोति अप्पो मन्दो चरिमो आलोपो, चरिमं कबळं विय. पुन पटिसन्धिया नत्थिभावं सन्धाय ‘‘जातिमरणसंसारो, नत्थि तस्स पुनब्भवो’’ति आह. जननं जाति, मरन्ति तेनाति मरणं, खन्धादीनं अब्बोच्छिन्ना संसारपवत्ति च तस्स खीणासवस्स पुन नत्थीति वुत्तं गाथं निगमेन्तो आह तेनाह भगवा –
‘‘तस्मा जन्तु…पे… नावं सित्वाव पारगू’’ति.
इमस्मिं सुत्ते यं अन्तरन्तरा न वुत्तं, तं पाठानुसारेन गहेतब्बं.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
कामसुत्तनिद्देसवण्णना निट्ठिता.
२. गुहट्ठकसुत्तनिद्देसवण्णना
७. दुतिये ¶ ¶ – सत्तोति लग्गो. गुहायन्ति काये. कायो हि रागादीनं वाळानं वसनोकासतो ‘‘गुहा’’ति वुच्चति. बहुनाभिछन्नोति बहुना रागादिकिलेसजातेन अभिच्छन्नो. एतेन अज्झत्तबन्धनं वुत्तं. तिट्ठन्ति रागादिवसेन तिट्ठन्तो. मोहनस्मिं पगाळ्होति मोहनं वुच्चति कामगुणो. एत्थ हि देवमनुस्सा मुय्हन्ति तेसु अज्झोगाळ्हा हुत्वा; एतेन बाहिरबन्धनं वुत्तं. दूरे विवेका हि तथाविधो सोति सो तथारूपो नरो तिविधापि कायविवेकादिविवेका दूरे ¶ , अनासन्ने. किंकारणा? कामा हि लोके न हि सुप्पहायाति यस्मा लोके कामा सुप्पहाया न होन्ति, तस्माति वुत्तं होति.
सत्तोति हि खो वुत्तन्ति ‘‘सत्तो, नरो, मानवो’’ति एवमादिना नयेन कथितोयेव. गुहा ताव वत्तब्बाति गुहा ताव कथेतब्बा. कायोति वातिआदीसु अयं ताव पदयोजना – कायो इति वा गुहा इति वा…पे… कुम्भो इति वाति. तत्थ कायोति ‘‘कुच्छितानं आयोति कायो’’तिआदिना हेट्ठा सतिपट्ठानकथायं वुत्तोयेव. रागादिवाळानं वसनोकासट्ठेन गुहा, ‘‘पटिच्छादनट्ठेना’’तिपि एके. ‘‘दूरङ्गमं एकचरं, असरीरं गुहासय’’न्तिआदीसु (ध. प. ३७) विय. रागादीहि झापनट्ठेन देहो ‘‘ते हित्वा मानुसं देह’’न्तिआदीसु (दी. नि. २.३३२ थोकं विसदिसं) विय. पमत्तकरणट्ठेन सन्देहो ‘‘भिज्जति पूतिसन्देहो, मरणन्तञ्हि जीवित’’न्तिआदीसु (ध. प. १४८) विय. संसारे ¶ सञ्चरणट्ठेन नावा ‘‘सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सती’’तिआदीसु (ध. प. ३६९) विय. इरियापथस्स अत्थिभावट्ठेन रथो ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ५.४) विय. अच्चुग्गतट्ठेन धजो ‘‘धजो रथस्स पञ्ञाण’’न्तिआदीसु (जा. २.२२.१८४१) विय.
किमिकुलानं आवासभावेन वम्मिको ‘‘वम्मिकोति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स ¶ कायस्स अधिवचन’’न्तिआदीसु (म. नि. १.२५१) विय. यथेव हि बाहिरको वम्मिको, वमति वन्तको वन्तुस्सयो वन्तसिनेहसम्बद्धोति चतूहि कारणेहि ‘‘वम्मिको’’ति वुच्चति. सो हि अहिनकुलउन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेहि उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरीयति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा ¶ तस्मिं मुट्ठिना पीळियमाने सिनेहो निक्खमति, एवं वन्तसिनेहेन सम्बद्धोति वम्मिको. एवमयं कायोपि ‘‘अक्खिम्हा अग्गिगूथको’’तिआदिना नयेन नानप्पकारं असुचिकलिमलं वमतीति वम्मिको. बुद्धपच्चेकबुद्धखीणासवा इमस्मिं अत्तभावे निकन्तिपरियादानेन अत्तभावं छड्डेत्वा गताति अरियेहि वन्तकोतिपि वम्मिको. येहि चायं तीहि अट्ठिसतेहि उस्सितो नहारुसम्बद्धो मंसावलेपनो अल्लचम्मपरियोनद्धो छविरञ्जितो सत्ते वञ्चेति, तं सब्बं अरियेहि वन्तमेवाति वन्तुस्सयोतिपि वम्मिको. ‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावती’’ति (सं. नि. १.५५-५७) एवं तण्हाय जनितत्ता अरियेहि वन्तेनेव तण्हासिनेहेन सम्बद्धो अयन्ति वन्तसिनेहेन सम्बद्धोतिपि वम्मिको. यथा च वम्मिकस्स अन्तो नानप्पकारा पाणका तत्थेव जायन्ति, उच्चारपस्सावं ¶ करोन्ति, गिलाना सयन्ति, मता निपतन्ति. इति सो तेसं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होति. एवं खत्तियमहासालादीनम्पि कायो ‘‘अयं गोपितरक्खितो मण्डितपसादितो महानुभावानं कायो’’ति अचिन्तेत्वा छविनिस्सिता पाणा चम्मनिस्सिता पाणा मंसनिस्सिता पाणा नहारुनिस्सिता पाणा अट्ठिनिस्सिता पाणा अट्ठिमिञ्जनिस्सिता पाणाति एवं कुलगणनाय असीतिमत्तानि किमिकुलसहस्सानि अन्तोकायस्मिंयेव जायन्ति, उच्चारपस्सावं करोन्ति, गेलञ्ञेन आतुरितानि सयन्ति, मतामता निपतन्ति. इति अयम्पि तेसं पाणानं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होतीति ‘‘वम्मिको’’ति सङ्खं गतो.
मनापामनापपतनट्ठेन नगरं ‘‘सक्कायनगर’’न्तिआदीसु विय. रोगादीनं नीळभावेन कुलावकभावेन नीळं ‘‘रोगनीळं पभङ्गुर’’न्तिआदीसु (ध. प. १४८) विय. पटिसन्धिया निवासगेहट्ठेन कुटि ‘‘पञ्चद्वारायं कुटिकायं पसक्किया’’तिआदीसु (थेरगा. १२५) विय. पूतिभावेन गण्डो ‘‘रोगोति भिक्खवे, गण्डोति भिक्खवे, सल्लोति भिक्खवे, कायस्सेतं अधिवचन’’न्तिआदीसु (अ. नि. ९.१५) विय. भिज्जनट्ठेन कुम्भो ‘‘कुम्भूपमं कायमिमं विदित्वा’’तिआदीसु (ध. प. ४०) विय. कायस्सेतं अधिवचनन्ति एतं वुत्तप्पकारं चतुमहाभूतमयस्स कुच्छितधम्मानं आयस्स अधिवचनं, कथनन्ति अत्थो. गुहायन्ति सरीरस्मिं ¶ ¶ . सत्तोति अल्लीनो. विसत्तोति वण्णरागादिवसेन विविधो अल्लीनो. सण्ठानरागवसेन आसत्तो. तत्थेव ¶ ‘‘सुभं सुख’’न्ति गहणवसेन लग्गो. अत्तग्गहणवसेन लग्गितो. पलिबुद्धोति फस्सरागवसेन अमुञ्चित्वा ठितो. भित्तिखिलेति भित्तियं आकोटितखाणुके. नागदन्तेति तथेव हत्थिदन्तसदिसे वङ्कदण्डके. सत्तन्ति भित्तिखिले लग्गं. विसत्तन्ति नागदन्ते लग्गं. आसत्तन्ति चीवरवंसे लग्गं. लग्गन्ति चीवररज्जुया लग्गं. लग्गितन्ति पीठपादे लग्गं. पलिबुद्धन्ति मञ्चपादे लग्गन्ति एवमादिना नयेन योजेतब्बं.
लग्गनाधिवचनन्ति विसेसेन अल्लीयनकथनं. छन्नोति वुत्तप्पकारेहि किलेसेहि छादितो. पुनप्पुनं उप्पत्तिवसेन उपरूपरि छन्नोति उच्छन्नो. आवुतोति आवरितो. निवुतोति वारितो. ओफुतोति अवत्थरित्वा छादितो. पिहितोति भाजनेन उक्खलिमुखं विय पलिगुण्ठितो. पटिच्छन्नोति आवटो. पटिकुज्जितोति अधोमुखं ठपितो. तत्थ तिणपण्णादीहि छादितं विय छन्नो. उच्छन्नो नदिं आवरणसेतु विय. आवुतो जनसञ्चरणमग्गावरणं विय.
विनिबद्धो मानवसेनाति नानाविधेन मानातिमानवसेन नानाविधे आरम्मणे बद्धो हुत्वा तिट्ठति. परामट्ठो दिट्ठिवसेनाति द्वासट्ठिदिट्ठीनं वसेन परामट्ठो आमसित्वा गहितो. विक्खेपगतो उद्धच्चवसेनाति आरम्मणे असन्तिट्ठनवसेन चित्तविक्खेपं पत्तो उपगतो. अनिट्ठङ्गतो विचिकिच्छावसेनाति रतनत्तयादीसु कङ्खासङ्खाताय विचिकिच्छाय वसेन सन्निट्ठानं अप्पत्तो. थामगतो अनुसयवसेनाति दुन्नीहरणअप्पहीनानुसयवसेन थिरभावं पत्तो उपगतो हुत्वा तिट्ठति.
रूपूपयन्ति तण्हादिट्ठूपयवसेन रूपं उपगन्त्वा आरम्मणं कत्वा. विञ्ञाणं तिट्ठमानं तिट्ठतीति तस्मिं आरम्मणे रूपारम्मणं विञ्ञाणं तिट्ठन्तं तिट्ठति. रूपारम्मणं ¶ रूपपतिट्ठन्ति रूपमेव आरम्मणं आलम्बित्वा रूपमेव पतिट्ठं कत्वा. नन्दूपसेचनन्ति सप्पीतिकतण्होदकेन आसित्तं विञ्ञाणं. वुद्धिन्ति वुद्धिभावं. विरूळ्हिन्ति जवनवसेन उपरितो विरूळ्हिभावं. वेपुल्लन्ति तदारम्मणवसेन वेपुल्लं.
अत्थि ¶ रागोतिआदीनि लोभस्सेव नामानि. सो हि रञ्जनवसेन रागो, नन्दनवसेन नन्दी, तण्हायनवसेन तण्हाति वुच्चति. पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हन्ति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थताय पतिट्ठितञ्चेव विरूळ्हञ्च. यत्थाति तेभूमकवट्टे भुम्मं. सब्बत्थ वा पुरिमपदे एतं भुम्मं. अत्थि तत्थ सङ्खारानं वुद्धीति इदं इमस्मिं विपाकवट्टे ठितस्स आयतिं ¶ वट्टहेतुके सङ्खारे सन्धाय वुत्तं. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्तीति यस्मिं ठाने आयतिं पुनब्भवाभिनिब्बत्ति अत्थि. तत्थ पुरिमसुत्तं रूपादिआरम्मणलग्गनवसेन वुत्तं, दुतियसुत्तं तदेवारम्मणं अभिनन्दनवसेन वुत्तं, ततियं विञ्ञाणपतिट्ठानवसेन वुत्तं, चतुत्थं चतुब्बिधआहारवसेन, कुसलाकुसलविञ्ञाणपतिट्ठानवसेन वुत्तन्ति ञातब्बं.
येभुय्येनाति पायेन. मुय्हन्तीति मोहं आपज्जन्ति. सम्मुय्हन्तीति विसेसेन मुय्हन्ति. सम्पमुय्हन्तीति सब्बाकारेन मुय्हन्ति. अथ वा रूपारम्मणं पटिच्च मुय्हन्ति, सद्दारम्मणं पटिच्च सम्मुय्हन्ति, मुतारम्मणं पटिच्च सम्पमुय्हन्ति. अविज्जाय अन्धीकताति अट्ठसु ठानेसु अञ्ञाणाय अविज्जाय अन्धीकता. ‘‘गता’’ति वा पाठो, अन्धभावं उपगताति अत्थो. पगाळ्होति पविट्ठो. ओगाळ्होति हेट्ठाभागं पविट्ठो. अज्झोगाळ्होति अधिओगाहित्वा अवत्थरित्वा विसेसेन पविट्ठो निमुग्गोति अधोमुखं हुत्वा पविट्ठो. अथ वा दस्सनसंसग्गेन ¶ ओगाळ्हो. सवनसंसग्गेन अज्झोगाळ्हो. वचनसंसग्गेन निमुग्गो. सप्पुरिससंसग्गविरहितो वा ओगाळ्हो. सद्धम्मसेवनविरहितो वा अज्झोगाळ्हो. धम्मानुधम्मपटिपत्तिविरहितो वा निमुग्गो.
विवेकाति विवित्ति, विविच्चनं वा विवेको. तयोति गणनपरिच्छेदो. कायविवेकोति कायेन विवित्ति, विना अपसक्कनं. चित्तविवेकादीसुपि एसेव नयो. इध भिक्खूति इमस्मिं सासने. संसारे भयं इक्खनतो भिक्खु. विवित्तन्ति सुञ्ञं, अप्पसद्दं अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्त’’न्ति (विभ. ५२६) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चपीठादीनमेतमधिवचनं. तेनाह –
‘‘सेनासनन्ति ¶ मञ्चोपि सेनासनं, पीठम्पि… भिसिपि… बिब्बोहनम्पि… विहारोपि… अड्ढयोगोपि… पासादोपि… अट्टोपि… माळोपि… लेणम्पि… गुहापि… रुक्खमूलम्पि… वेळुगुम्बोपि… यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ. ५२७).
अपि च विहारो अड्ढयोगो पासादो हम्मियं गुहाति इदं विहारसेनासनं नाम. मञ्चो पीठं भिसि बिब्बोहनन्ति इदं मञ्चपीठसेनासनं नाम. चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारोति इदं सन्थतसेनासनं नाम. यत्थ वा पन भिक्खू पटिक्कमन्ति, इदं ओकाससेनासनं ¶ नामाति एवं चतुब्बिधं सेनासनं होति. तं सब्बम्पि सेनासनग्गहणेन गहितमेव.
इध पनस्स सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकसेनासनं दस्सेन्तो ‘‘अरञ्ञं रुक्खमूल’’न्तिआदिमाह. तत्थ अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) इदं भिक्खुनीनं वसेन आगतं. ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) इदं ¶ पन इमस्स भिक्खुनो अनुरूपं. तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे (विसुद्धि. १.३१) वुत्तं. रुक्खमूलन्ति यंकिञ्चि सन्तच्छायं विवित्तं रुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतपदेसं. यं ‘‘नदीतुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालुका होति, मत्थके मणिवितानं विय वनगहनं, मणिखन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालुकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि. १.३४) वुत्तं.
वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं यत्थ न कसन्ति न वपन्ति. तेनेवाह ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि (विभ. ५३१). अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं ¶ कत्वा वसति. पलालपुञ्जन्ति पलालरासिं. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति. सब्बमेतं सन्धाय वुत्तं ‘‘कायेन विवित्तो विहरती’’तिआदि. एको चङ्कमं अधिट्ठाति पवत्तयतीति वुत्तं होति. इरियतीति इरियापथं वत्तयति. वत्ततीति इरियापथवुत्तिं उप्पादेति. पालेतीति इरियापथं रक्खति. यपेतीति यपयति. यापेतीति यापयति.
पठमं ¶ झानं समापन्नस्साति कुसलज्झानसमङ्गिस्स. नीवरणेहि चित्तं विवित्तन्ति उपचारेन नीवरणेहि विवित्तम्पि समानं अन्तोअप्पनायं सुट्ठु विवित्तं नाम होतीति दस्सेतुं ‘‘पठमं झानं समापन्नस्स नीवरणेहि चित्तं विवित्तं होती’’ति वुत्तं. एसेव नयो वितक्कविचारपीतिसुखदुक्खेहि ¶ दुतियततियचतुत्थज्झानानि समापन्नानन्ति. रूपसञ्ञायाति कुसलविपाककिरियवसेन पञ्चदसन्नं रूपावचरज्झानानं सञ्ञाय. पटिघसञ्ञायाति चक्खुरूपादिसङ्घट्टनेन उप्पन्नाय कुसलाकुसलविपाकवसेन द्विपञ्चविञ्ञाणसङ्खाताय पटिघसञ्ञाय च. नानत्तसञ्ञायाति नानारम्मणे पवत्ताय चतुचत्तालीसकामावचरसञ्ञाय च चित्तं विवित्तं होति सुञ्ञं होति.
आकासानञ्चायतनं समापन्नस्साति एत्थ नास्स अन्तोति अनन्तं, आकासं अनन्तं आकासानन्तं, आकासानन्तमेव आकासानञ्चं, तं आकासानञ्चं अधिट्ठानट्ठेन आयतनमस्स ससम्पयुत्तधम्मस्स झानस्स देवानं देवायतनमिवाति आकासानञ्चायतनं, कसिणुग्घाटिमाकासारम्मणझानस्सेतं अधिवचनं. तं आकासानञ्चायतनं समापन्नस्स कुसलकिरियझानं समापन्नस्स. रूपसञ्ञायाति सञ्ञासीसेन रूपावचरज्झानतो चेव तदारम्मणतो च. रूपावचरज्झानम्पि हि ‘‘रूप’’न्ति वुच्चति ‘‘रूपी रूपानि पस्सती’’तिआदीसु (पटि. म. १.२०९), तस्स आरम्मणम्पि ‘‘बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी’’तिआदीसुपि (पटि. म. १.२०९). तस्मा इध रूपे सञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन रूपावचरज्झानस्सेतं अधिवचनं. रूपे सञ्ञा अस्साति रूपसञ्ञं, रूपमस्स नामन्ति वुत्तं होति. एवं पथवीकसिणादिभेदस्स तदारम्मणस्स ¶ चेतं अधिवचनन्ति वेदितब्बं. एताय कुसलविपाककिरियावसेन पञ्चदसविधाय ¶ झानसङ्खाताय रूपसञ्ञाय. एताय च पथवीकसिणादिवसेन अट्ठविधाय आरम्मणसङ्खाताय रूपसञ्ञाय.
पटिघसञ्ञायाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन समुप्पन्ना सञ्ञा पटिघसञ्ञा, रूपसञ्ञादीनं एतं अधिवचनं. यथाह – ‘‘तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा, इमा वुच्चन्ति पटिघसञ्ञायो’’ति (विभ. ६०३). ता कुसलविपाका पञ्च अकुसलविपाका पञ्चाति एताय पटिघसञ्ञाय.
नानत्तसञ्ञायाति नानत्ते गोचरे पवत्ताय सञ्ञाय, नानत्ताय वा सञ्ञाय. यथाह – ‘‘तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातुसमङ्गिस्स वा मनोविञ्ञाणधातुसमङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति नानत्तसञ्ञायो’’ति (विभ. ६०४) एवं विभङ्गे विभजित्वा वुत्ता. ता इध अधिप्पेता. असमापन्नस्स मनोधातुमनोविञ्ञाणधातुसङ्गहिता सञ्ञा रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति. यस्मा चेसा अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे अकुसलविपाकसञ्ञा ¶ , एकादस कामावचरकिरियसञ्ञाति एवं चतुचत्तालीसम्पि सञ्ञा नानत्ता नानासभावा अञ्ञमञ्ञं असदिसा, तस्मा ‘‘नानत्तसञ्ञा’’ति वुत्ता, ताय नानत्तसञ्ञाय.
चित्तं विवित्तं होतीति आकासानञ्चायतनं समापन्नस्स रूपसञ्ञापटिघसञ्ञानानत्तसञ्ञासङ्खाताहि सञ्ञाहि झानचित्तं विवित्तं होति विना होति अपसक्कनं होति. विञ्ञाणञ्चायतनन्ति एतदेव विञ्ञाणं अधिट्ठानट्ठेन आयतनमस्साति विञ्ञाणञ्चायतनं, आकासे पवत्तविञ्ञाणारम्मणस्स झानस्सेतं अधिवचनं. तं झानं समापन्नस्स वुत्तप्पकाराय आकासानञ्चायतनसञ्ञाय चित्तं विवित्तं होति.
आकिञ्चञ्ञायतनन्ति ¶ एत्थ पन नास्स किञ्चनन्ति अकिञ्चनं, अन्तमसो भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थीति वुत्तं होति. अकिञ्चनस्स भावो आकिञ्चञ्ञं, आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं. तं आकिञ्चञ्ञं अधिट्ठानट्ठेन आयतनमस्साति आकिञ्चञ्ञायतनं, आकासे ¶ पवत्तितविञ्ञाणापगमारम्मणझानस्सेतं अधिवचनं. तं आकिञ्चञ्ञायतनं समापन्नस्स ताय विञ्ञाणञ्चायतनसञ्ञाय चित्तं विवित्तं.
नेवसञ्ञानासञ्ञायतनन्ति एत्थ पन याय सञ्ञाय भावतो तं ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति वुच्चति, यथापटिपन्नस्स सा सञ्ञा होति, तं ताव दस्सेतुं विभङ्गे (विभ. ६२०) ‘‘नेवसञ्ञीनासञ्ञी’’ति उद्धरित्वा तञ्ञेव ‘‘आकिञ्चञ्ञायतनं सन्ततो मनसि करोति, सङ्खारावसेससमापत्तिं भावेति, तेन वुच्चति नेवसञ्ञीनासञ्ञी’’ति वुत्तं. तत्थ सन्ततो मनसि करोतीति ‘‘सन्तोवतायं समापत्ति, यत्र हि नाम नत्थिभावम्पि आरम्मणं करित्वा वसती’’ति एवं सन्तारम्मणताय नं ‘‘सन्ता’’ति मनसि करोति. तं नेवसञ्ञानासञ्ञायतनं अप्पेत्वा निसिन्नस्स ताय आकिञ्चञ्ञायतनसञ्ञाय झानचित्तं सुञ्ञं होति.
सोतापन्नस्साति सोतापत्तिफलं पत्तस्स. सक्कायदिट्ठियाति वीसतिवत्थुकाय सक्कायदिट्ठिया. विचिकिच्छायाति अट्ठसु ठानेसु कङ्खाय. सीलब्बतपरामासाति ‘‘सीलेन सुद्धि, वतेन सुद्धी’’ति परामसित्वा उप्पज्जनकदिट्ठि. दिट्ठानुसयाति अप्पहीनट्ठेन सन्ताने अनुसयका दिट्ठानुसया. तथा विचिकिच्छानुसया. तदेकट्ठेहि चाति तेहि सक्कायदिट्ठिआदीहि एकतो ¶ ठितेहि च. उपतापेन्ति विबाधेन्ति चाति किलेसा, तेहि सक्कायदिट्ठियादिकिलेसेहि चित्तं विवित्तं सुञ्ञं होति. एत्थ ‘‘तदेकट्ठ’’न्ति दुविधं एकट्ठं पहानेकट्ठं सहजेकट्ठञ्च. अपायगमनीया हि किलेसा याव सोतापत्तिमग्गेन न पहीयन्ति, ताव दिट्ठिविचिकिच्छाहि सह एकस्मिं पुग्गले ठिताति पहानेकट्ठा. दससु हि किलेसेसु इध दिट्ठिविचिकिच्छा ¶ एव आगता. अनुसयेसु दिट्ठानुसयविचिकिच्छानुसया आगता. सेसा पन अपायगमनीयो लोभो दोसो मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अट्ठ किलेसा दिट्ठिविचिकिच्छाहि सह पहानेकट्ठा हुत्वा द्वीहि अनुसयेहि सद्धिं सोतापत्तिमग्गेन पहीयन्ति. रागदोसमोहपमुखेसु वा दियड्ढेसु किलेससहस्सेसु सोतापत्तिमग्गेन दिट्ठिया पहीयमानाय दिट्ठिया सह विचिकिच्छा पहीना, दिट्ठानुसयविचिकिच्छानुसयेहि सह अपायगमनीया सब्बकिलेसा पहानेकट्ठवसेन पहीयन्ति. सहजेकट्ठा ¶ पन दिट्ठिया सह विचिकिच्छाय च सह एकेकस्मिं चित्ते ठिता अवसेसकिलेसा.
सोतापत्तिमग्गेन हि चत्तारि दिट्ठिसहगतानि विचिकिच्छासहगतञ्चाति पञ्च चित्तानि पहीयन्ति. तत्थ द्वीसु दिट्ठिसम्पयुत्तअसङ्खारिकचित्तेसु पहीयमानेसु तेहि सहजातो लोभो मोहो उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति, द्वीसु दिट्ठिसम्पयुत्तससङ्खारिकचित्तेसु पहीयमानेसु तेहि सहजातो लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति, विचिकिच्छासहगतचित्ते पहीयमाने तेन सहजातो मोहो उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति. तेहि दुविधेकट्ठेहि किलेसेहि चित्तं विवित्तं होतीति मग्गचित्तं विविच्चति, फलचित्तं विवित्तं वियुत्तं अपसक्कितं सुञ्ञं होतीति अत्थो.
सकदागामिस्स ओळारिका कामरागसञ्ञोजनाति ओळारिकभूता कायद्वारे वीतिक्कमस्स पच्चयभावेन थूलभूता मेथुनरागसङ्खाता सञ्ञोजना. सो हि कामभवे सञ्ञोजेतीति ‘‘सञ्ञोजन’’न्ति वुच्चति. पटिघसञ्ञोजनाति ब्यापादसञ्ञोजना. सो हि आरम्मणे पटिहञ्ञतीति ‘‘पटिघ’’न्ति वुच्चति. ते एव थामगतट्ठेन सन्ताने अनुसेन्तीति अनुसया. अणुसहगताति सुखुमभूता कामरागसञ्ञोजना पटिघसञ्ञोजना अणुसहगता कामरागानुसया पटिघानुसयाति अप्पहीनट्ठेन सन्ताने अनुसयनवसेन सुखुमभूता कामरागपटिघानुसया. तदेकट्ठेहि चाति वुत्तत्थेहि दुविधेकट्ठेहि किलेसेहि चित्तं विवित्तं सुञ्ञं होति.
अरहतोति ¶ किलेसारीनं हतत्ता ‘‘अरहा’’ति लद्धनामस्स. रूपरागाति रूपभवे छन्दरागा ¶ . अरूपरागाति अरूपभवे छन्दरागा. मानाति अरहत्तमग्गवज्झा माना एव. तथा उद्धच्चअविज्जामानानुसयादयो अरहत्तमग्गवज्झा. एतेसु उण्णतिलक्खणो मानो. अवूपसमलक्खणं उद्धच्चं. अन्धभावलक्खणा अविज्जा. रूपरागअरूपरागवसेन पवत्ता भवरागानुसया. तदेकट्ठेहि चाति तेहि एकतो ठितेहि ¶ च किलेसेहि. बहिद्धा च सब्बनिमित्तेहीति अज्झत्तचित्तसन्ताने अकुसलक्खन्धे उपादाय ‘‘बहिद्धा’’ति सङ्खं गतेहि अज्झत्तं मुञ्चित्वा बहिद्धा पवत्तेहि सब्बसङ्खारनिमित्तेहि मग्गचित्तं विविच्चति विना होति अपसक्कति, फलचित्तं विवित्तं वियुत्तं अपसक्कितं होति.
तत्थ किलेसपटिपाटिया मग्गपटिपाटिया चाति द्विधा अनुसयानं अभावो वेदितब्बो. किलेसपटिपाटिया हि कामरागानुसयपटिघानुसयानं ततियमग्गेन अभावो होति, मानानुसयस्स चतुत्थमग्गेन, दिट्ठानुसयविचिकिच्छानुसयानं पठममग्गेन, भवरागानुसयाविज्जानुसयानं चतुत्थमग्गेनेव. मग्गपटिपाटिया पन पठममग्गेन दिट्ठानुसयविचिकिच्छानुसयानं अभावो होति, दुतियमग्गेन कामरागानुसयपटिघानुसयानं तनुभावो, ततियमग्गेन सब्बसो अभावो, चतुत्थमग्गेन मानानुसयभवरागानुसयाविज्जानुसयानं अभावो होति. चित्तविवेकोति महग्गतलोकुत्तरचित्तानं किलेसेहि सुञ्ञभावो, तुच्छभावोति अत्थो.
उपधिविवेकोति किलेसक्खन्धअभिसङ्खारसङ्खातानं उपधीनं सुञ्ञभावो. उपधिं ताव दस्सेतुं ‘‘उपधि वुच्चन्ति किलेसा चा’’तिआदिमाह. रागादयो यस्स उप्पज्जन्ति, तं उपतापेन्ति विबाधेन्तीति किलेसा च. उपादानगोचरा रूपादयो पञ्चक्खन्धा च. उपादानसम्भूता पुञ्ञापुञ्ञआनेञ्जाभिसङ्खारा च. अमतन्ति नत्थि एतस्स मरणसङ्खातं मतन्ति अमतं, किलेसविसपटिपक्खत्ता अगदन्तिपि अमतं. संसारयोनिगतिउपपत्तिविञ्ञाणट्ठितिसत्तावासेसु संसिब्बति विनतीति तण्हा ‘‘वान’’न्ति वुच्चति, तं तत्थ नत्थीति निब्बानं. विवेकट्ठकायानन्ति ¶ गणसङ्गणिकाय अपगतसरीरानं. नेक्खम्माभिरतानन्ति नेक्खम्मे कामादितो निक्खन्ते पठमज्झानादिके अभिरतानं तन्निन्नानं. परमवोदानप्पत्तानन्ति उत्तमपरिसुद्धभावफलं पापुणित्वा ठितानं. ‘‘उपक्किलेसाभावेन परिसुद्धचित्तानं, किलेसेहि मुत्तभावेन परमवोदानप्पत्तानं. विक्खम्भनप्पहानेन परिसुद्धचित्तानं, समुच्छेदप्पहानेन परमवोदानप्पत्तान’’न्ति एवमेके वण्णयन्ति. निरूपधीनन्ति विगतूपधीनं. विसङ्खारगतानन्ति सङ्खारारम्मणं चजित्वा विगतसङ्खारं निब्बानं आरम्मणवसेन उपगतानं. विसङ्खारगतं चित्तन्ति एत्थपि हि निब्बानमेव ‘‘विसङ्खार’’न्ति वुत्तं.
विदूरेति ¶ ¶ विविधे दूरे. सुविदूरेति सुट्ठु विदूरे. न सन्तिकेति न समीपे. न सामन्ताति न एकपस्से. अनासन्नेति अनच्चन्तसमीपे. विवेकट्ठेति अतिदूरे, विगतेति अत्थो. तादिसोति तंसदिसो. तस्सण्ठितोति तेन आकारेन ठितो. तप्पकारोति तेन पकारेन ठितो. तप्पटिभागोति तंकोट्ठासिको. अथ वा ‘‘अत्तभावगुहाय लग्गभावेन तादिसो. किलेसेहि छन्नभावेन तस्सण्ठितो. मोहनस्मिं पगाळ्हभावेन तप्पकारो. तीहि विवेकेहि दूरभावेन तप्पटिभागोति एवमेके वण्णयन्ति.
दुप्पहायाति सुखेन पहातब्बा न होन्ति. दुच्चज्जाति सुखेन जहितुं न सक्का. दुप्परिच्चज्जाति सब्बाकारेन जहितुं न सक्का. दुन्निम्मदयाति निम्मदं अमदं कातुं न सक्का. दुब्बिनिवेठयाति विनिवेठनं मोचनं कातुं न सक्का. दुत्तराति उत्तरित्वा अतिक्कन्तुं न सक्का. दुप्पतराति विसेसेत्वा तरितुं न सक्का. दुस्समतिक्कमाति दुक्खेन अतिक्कमितब्बा. दुब्बिनिवत्ताति निवत्तेतुं दुक्खा. अथ ¶ वा ‘‘पकतिवसेन दुप्परिच्चज्जा. गोणपतासं विय दुन्निम्मदया. नागपासं विय दुब्बिनिवेठया. गिम्हसमये मरुकन्तारं विय दुत्तरा दुप्पतरा. ब्यग्घपरिग्गहिता अटवी विय दुस्समतिक्कमा. समुद्दवीचि विय दुब्बिनिवत्ताति एवमेके वण्णयन्ति.
८. एवं पठमगाथाय ‘‘दूरे विवेका हि तथाविधो’’ति साधेत्वा पुन तथाविधानं सत्तानं धम्मतं आवि करोन्तो ‘‘इच्छानिदाना’’तिआदिगाथमाह. तत्थ इच्छानिदानाति तण्हाहेतुका. भवसातबद्धाति सुखवेदनादिम्हि भवसातेन बद्धा. ते दुप्पमुञ्चाति ते भवसातवत्थुभूता धम्मा. ते वा तत्थ बद्धा इच्छानिदाना सत्ता दुप्पमोचया. न हि अञ्ञमोक्खाति अञ्ञे च मोचेतुं न सक्कोन्ति. कारणवचनं वा एतं. ते सत्ता दुप्पमुञ्चा. कस्मा? यस्मा अञ्ञेन मोचेतब्बा न होन्ति. यदि सत्ता मुञ्चेय्युं, सकेन थामेन मुञ्चेय्युन्ति अयमस्स अत्थो. पच्छा पुरे वापि अपेक्खमानाति अनागते अतीते वा कामे अपेक्खमाना. इमे व कामे पुरिमे व जप्पन्ति इमे वा पच्चुप्पन्ने कामे पुरिमे वा दुविधेपि अतीतानागते बलवतण्हाय पत्थयमाना. इमेसञ्च द्विन्नं पदानं ‘‘ते दुप्पमुञ्चा न हि अञ्ञमोक्खा’’ति ¶ इमिनाव सह सम्बन्धो वेदितब्बो. इतरथा अपेक्खमाना जप्पं किं करोन्ति, किं वा कताति न पञ्ञायेय्युं.
भवसातबद्धाति भवे सातं भवसातं, तेन भवसातेन सुखस्सादेन बद्धा हुत्वा ठिता. तं भाजेत्वा दस्सेतुं ‘‘एकं भवसातं – सुखा वेदना’’तिआदिमाह. योब्बनभावो योब्बञ्ञं. अरोगभावो ¶ आरोग्यं. जीवितिन्द्रियस्स पवत्तभावो जीवितं. लाभोति ¶ चतुन्नं पच्चयानं लाभो. यसोति परिवारो. पसंसाति कित्ति. सुखन्ति कायिकचेतसिकं सुखं. मनापिका रूपाति मनवड्ढनका रूपा. सेसेसुपि एसेव नयो.
चक्खुसम्पदाति चक्खुस्स सम्पदा. ‘‘मय्हं चक्खु सम्पन्नं मणिविमाने उग्घाटितसीहपञ्जरं विय खायती’’ति उप्पन्नं सुखस्सादं सन्धाय ‘‘चक्खुसम्पदा’’ति वुत्तं. सोतसम्पदादीसुपि एसेव नयो. सुखाय वेदनाय सातबद्धा…पे… विबद्धाति विविधाकारेन बद्धा. आबद्धाति विसेसेन आदितो बद्धा. लग्गाति आरम्मणेन सद्धिं अप्पिता. लग्गिताति नागदन्ते फाणितवारको विय लग्गिता. यमेत्थ च अवुत्तं, तं सत्तो विसत्तोतिआदिम्हि वुत्तनयेन गहेतब्बं.
न हि अञ्ञमोक्खाति न परेहि मोक्खा. ते वा भवसातवत्थू दुप्पमुञ्चाति भवे सुखस्सादवत्थुभूता धम्मा ते मुञ्चितुं दुक्खा. सत्ता वा एत्तो दुम्मोचयाति सत्ता एव वा एतस्मा भवसातवत्थुतो मोचेतुं दुक्खा.
दुरुद्धराति उद्धरितुं दुक्खा. दुस्समुद्धराति समन्ततो छिन्नतटे नरकावाटे पतितो विय उद्धं कत्वा उद्धरितुं दुक्खा. दुब्बुट्ठापयाति उट्ठापेतुं दुक्खा. दुस्समुट्ठापयाति सुखुमअत्तभावं पथवियं पतिट्ठापनं विय उस्सापेतुं अतिविय दुक्खा.
ते अत्तना पलिपपलिपन्नाति गम्भीरकद्दमे याव सीसतो निमुग्गा न सक्कोन्ति. परं पलिपपलिपन्नं उद्धरितुन्ति अपरं तथेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरित्वा थले पतिट्ठापेतुं न सक्कोन्ति. सो वत चुन्दाति सोति वत्तब्बाकारपुग्गलनिद्देसो. तस्स ‘‘यो’’ति इमं उद्देसवचनं आहरित्वा यो अत्तना पलिपपलिपन्नो, सो वत ¶ , चुन्द, परं पलिपपलिपन्नं उद्धरिस्सतीति. एवं सेसपदेसु सम्बन्धो वेदितब्बो. पलिपपलिपन्नोति गम्भीरकद्दमे निमुग्गो वुच्चति. यथा, चुन्द, कोचि पुरिसो याव ¶ सीसतो गम्भीरकद्दमे निमुग्गो, परम्पि तथेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरिस्सतीति नेतं ठानं विज्जति. न हि तं कारणमत्थि, येन सो तं उद्धरित्वा थले पतिट्ठापेय्याति. अदन्तो अविनीतो अपरिनिब्बुतोति एत्थ पन अनिब्बिसेवनताय अदन्तो. असिक्खितविनयताय अविनीतो. अनिब्बुतकिलेसताय अपरिनिब्बुतोति वेदितब्बो. सो तादिसो परं दमेस्सति निब्बिसेवनं करिस्सति, विनेस्सति तिस्सो सिक्खा सिक्खापेस्सति. परिनिब्बापेस्सति तस्स किलेसे निब्बापेस्सति.
नत्थञ्ञो ¶ कोचीति अञ्ञो कोचि पुग्गलो मोचेतुं समत्थो नत्थि. सकेन थामेनाति अत्तनो ञाणथामेन. बलेनाति ञाणबलेन. वीरियेनाति ञाणसम्पयुत्तचेतसिकवीरियेन. पुरिसपरक्कमेनाति परं परं ठानं अक्कमनेन महन्तवीरियेन.
नाहं सहिस्सामीति अहं न सहिस्सामि न सक्कोमि, न वायमिस्सामीति वुत्तं होति. पमोचनायाति पमोचेतुं. कथंकथिन्ति सकङ्खं. धोतकाति आलपनं. तरेसीति तरेय्यासि.
‘‘अत्तना हि कतं पापं, अत्तना संकिलिस्सति;
अत्तना अकतं पापं, अत्तनाव विसुज्झति;
सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये’’ति. (ध. प. १६५; कथा. ७४३) –
एत्थायमत्थो – येन अत्तना अकुसलं कम्मं कतं होति, सो चतूसु अपायेसु दुक्खं अनुभवन्तो अत्तनाव संकिलिस्सति. येन पन अत्तना अकतं पापं, सो सुगतिञ्चेव अगतिञ्च गच्छन्तो अत्तनाव विसुज्झति. कुसलकम्मसङ्खाता सुद्धि अकुसलकम्मसङ्खाता च असुद्धि पच्चत्तं कारकसत्तानं अत्तनियेव विपच्चति. अञ्ञो पुग्गलो अञ्ञं पुग्गलं न विसोधये नेव विसोधेति, न किलेसेतीति वुत्तं होति.
तिट्ठतेव निब्बानन्ति अमतमहानिब्बानं तिट्ठतियेव. निब्बानगामिमग्गोति पुब्बभागविपस्सनातो पट्ठाय अरियमग्गो. तिट्ठामहं समादपेताति अहं गण्हापेता पतिट्ठापेता तिट्ठामि. एवं ¶ ओवदियमाना एवं अनुसासियमानाति ¶ मया एवं ओवदियमाना एवं अनुसासियमाना. एत्थ उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने वत्थुस्मिं अनुसासन्तो ‘‘अयसोपि ते भविस्सती’’तिआदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तोपि ओवदति नाम, परम्मुखा दूतसासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तोपि ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नाम. अप्पेकच्चेति अपि एकच्चे, एकेति अत्थो. अच्चन्तनिट्ठं निब्बानं आराधेन्तीति खयवयसङ्खातं अन्तं अतीतन्ति अच्चन्तं, अच्चन्तञ्च तं सब्बसङ्खारानं अप्पवत्तिट्ठानत्ता निट्ठञ्चाति अच्चन्तनिट्ठं, एकन्तनिट्ठं, सततनिट्ठन्ति अत्थो. तं अच्चन्तनिब्बानं आराधेन्ति सम्पादेन्ति. नाराधेन्तीति न सम्पादेन्ति, न पटिलभन्तीति अत्थो. एत्थ क्याहन्ति एतेसु किं अहं, किं करोमीति अत्थो. मग्गक्खायीति पटिपदामग्गक्खायी ¶ . आचिक्खति कथेति. अत्तना पटिपज्जमाना मुञ्चेय्युन्ति पटिपज्जन्ता मयं मुञ्चेय्युं.
अतीतं उपादायाति अतीतं पटिच्च. कथं पुरे अपेक्खं करोतीति केन पकारेन इक्खं ओलोकनं करोति. एवंरूपो अहोसिन्ति दीघरस्सअणुकथूलादिवसेन एवंजातिको एवरूपो अभविं. तत्थ नन्दिं समन्नानेतीति तस्मिं रूपारम्मणे तण्हं सम्मा आनयति उपनेति. वेदनादीसुपि एसेव नयो.
‘‘इति मे चक्खू’’तिआदयो वत्थुआरम्मणवसेन तण्हुप्पत्तिं दस्सेन्तो आह. इति रूपातीति एवं रूपा इति. तत्थ छन्दरागपटिबद्धन्ति तेसु चक्खुरूपेसु दुब्बलसङ्खातो छन्दो च बलवसङ्खातो रागो च, तेन छन्दरागेन पटिबद्धं अल्लीनं. विञ्ञाणन्ति जवनचित्तं. छन्दरागपटिबद्धत्ता विञ्ञाणस्साति तस्स जवनविञ्ञाणस्स छन्दरागेन बद्धभावा. तदभिनन्दतीति तं आरम्मणं तण्हावसेन अभिनन्दति.
यानिस्स ¶ तानीति यानि अस्स तानि. पुब्बेति अतीते. सद्धिन्ति एकतो. हसितलपितकीळितानीति दन्तविदंसादिहसितानि च, वचीभेदं कत्वा लपितानि च, कायखिड्डादिकीळितानि च. तदस्सादेतीति तं अस्सादयति अस्सादं विन्दति सादियति. तं निकामेतीति तं निकामयति पच्चासीसति. वित्तिं आपज्जतीति तुट्ठिं पापुणाति.
सियन्ति ¶ भवेय्यं. अप्पटिलद्धस्स पटिलाभायाति अप्पत्तस्स पापुणनत्थाय. चित्तं पणिदहतीति चित्तं ठपेति. चेतसो पणिधानपच्चयाति चित्तस्स ठपनकारणा.
सीलेन वाति पञ्चसीलादिसीलेन वा. वतेन वाति धुतङ्गसमादानेन वा. तपेन वाति वीरियसमादानेन वा. ब्रह्मचरियेन वाति मेथुनविरतिया वा. देवो वाति महानुभावो देवराजा वा. देवञ्ञतरो वाति तेसं अञ्ञतरो वा.
जप्पन्ताति गुणवसेन कथेन्ता. पजप्पन्ताति पकारेन कथेन्ता. अभिजप्पन्ताति विसेसेन कथेन्ता, उपसग्गवसेन वा वड्ढितं.
९. एवं पठमगाथाय ‘‘दूरे विवेका हि तथाविधो’’ति साधेत्वा दुतियगाथाय च तथाविधानं ¶ धम्मतं आवि कत्वा इदानि तेसं पापकरणं आवि करोन्तो ‘‘कामेसु गिद्धा’’ति गाथमाह.
तस्सत्थो – ते सत्ता कामेसु परिभोगतण्हाय गिद्धा, परियेसनादिमनुयुत्तत्ता पसुता, सम्मोहमापन्नत्ता पमूळ्हा, अवगमनताय मच्छरियताय बुद्धादीनं वचनं अनादियताय च अवदानिया, कायविसमादिम्हि विसमे निविट्ठा, अन्तकाले मरणदुक्खूपनीता, ‘‘किंसु भविस्साम इतो चुतासे’’ति परिदेवयन्तीति.
गिद्धाति कामरागेन गिद्धा. गधिताति सङ्कप्परागेन पच्चासीसमाना हुत्वा गधिता. मुच्छिताति कामतण्हाय मुच्छापरेता. अज्झोसन्नाति कामनन्दिया अधिओसन्ना अज्झोत्थटा. लग्गाति कामसिनेहेन अल्लीना. लग्गिताति कामपरिळाहेन एकीभूता. पलिबुद्धाति कामसञ्ञाय आवट्टिता. अथ वा ‘‘दिट्ठिदस्सने गिद्धा. अभिण्हदस्सने गधिता. संसग्गकिरियस्मिं ¶ मुच्छिता. विस्सासकिरियस्मिं अज्झोसन्ना. सिनेहवळञ्जस्मिं लग्गा. द्वयंद्वयसमापत्तिम्हि लग्गिता. अपरापरं अमुञ्चमाना हुत्वा पलिबुद्धा’’ति एवमेके वण्णयन्ति.
एसन्तीति पच्चासीसन्ति. गवेसन्तीति मग्गयन्ति. परियेसन्तीति सब्बाकारेन इच्छन्ति पत्थेन्ति. अथ वा दिट्ठारम्मणे सुभासुभं अत्थि, नत्थीति एसन्ति. सुभासुभारम्मणे पच्चक्खं कत्वा वळञ्जनत्थाय पियं करोन्ता गवेसन्ति ¶ . चित्तवसेन एसन्ति. पयोगवसेन गवेसन्ति. करणवसेन परियेसन्ति. ते दुविधे कामे पटिच्च ओतरित्वा चरन्तीति तच्चरिता. ते च कामे बहुलं येभुय्येन वड्ढेन्ति पवत्तयन्तीति तब्बहुला. ते च कामे गरुं कत्वा रहन्तीति तग्गरुका. तेसु कामेसु निन्ना नमिता हुत्वा वसन्तीति तन्निन्ना. तेसु कामेसु सन्निन्ना हुत्वा वसन्तीति तप्पोणा. तेसु कामेसु अवलम्बिता हुत्वा तेसुयेव नमिता वसन्तीति तप्पब्भारा. तेसु कामेसु अवत्थरित्वा मुच्छापरेतप्पसङ्गा हुत्वा वदन्तीति तदधिमुत्ता. ते च कामे अधिपतिं जेट्ठकं कत्वा वसन्तीति तदधिपतेय्या. अथ वा ‘‘आरम्मणस्स इट्ठभावेन तच्चरिता. आरम्मणस्स कन्तभावेन तब्बहुला. आरम्मणस्स मनापभावेन तग्गरुका. आरम्मणस्स पियभावेन तन्निन्ना. आरम्मणस्स कामुपसंहितभावेन तप्पोणा. आरम्मणस्स रजनीयभावेन तप्पब्भारा. आरम्मणस्स मुच्छनीयभावेन तदधिमुत्ता. आरम्मणस्स बन्धनीयभावेन तदधिपतेय्या’’ति एवमेके वण्णयन्ति.
रूपे ¶ परियेसन्तीतिआदीसु परियेसन्तीति अलद्धस्स लाभाय एसनवसेन. पटिलभन्तीति हत्थगतवसेन. परिभुञ्जन्तीति वळञ्जनवसेन वुत्तन्ति ञातब्बं. कलहं विवादं करोतीति कलहकारको. तस्मिं नियुत्तोति कलहपसुतो. कम्मकारकादीसुपि एसेव नयो. गोचरे चरन्तोति वेसियादिगोचरे, सतिपट्ठानादिगोचरे वा ¶ चरमानो. तेसु नियुत्तो गोचरपसुतो. आरम्मणूपनिज्झानवसेन झानं अस्स अत्थीति झायी. तस्मिं नियुत्तो झानपसुतो.
अवगच्छन्तीति अपायं गच्छन्ति. मच्छरिनोति सकसम्पत्तिं निगुहन्ता. वचनन्ति कथनं. ब्यपथन्ति वाक्यपथं. देसनन्ति विस्सज्जनओवादं. अनुसिट्ठिन्ति अनुसासनिं. नादियन्तीति न गण्हन्ति न गरुं करोन्ति. ‘‘न पटिस्सन्ती’’ति वा पाठो, सोयेव अत्थो. वत्थुतो मच्छरियदस्सनत्थं ‘‘पञ्च मच्छरियानि आवासमच्छरिय’’न्तिआदि वुत्तं. तत्थ आवासे मच्छरियं आवासमच्छरियं. सेसपदेसुपि एसेव नयो.
आवासो ¶ नाम सकलारामोपि परिवेणम्पि एकोवरकोपि रत्तिट्ठानादीनिपि. तेसु वसन्ता सुखं वसन्ति, पच्चये लभन्ति. एको भिक्खु वत्तसम्पन्नस्सेव पेसलस्स भिक्खुनो तत्थ आगमनं न इच्छति, आगतोपि ‘‘खिप्पं गच्छतू’’ति चिन्तेसि, इदं आवासमच्छरियं नाम. भण्डनकारकादीनं पन तत्थ वासं अनिच्छतो आवासमच्छरियं नाम न होति.
कुलन्ति उपट्ठाककुलम्पि ञातिकुलम्पि. तत्थ अञ्ञस्स उपसङ्कमनं अनिच्छतो कुलमच्छरियं होति. पापपुग्गलस्स पन उपसङ्कमनं अनिच्छतोपि मच्छरियं नाम न होति. सो हि तेसं पसादभेदाय पटिपज्जति. पसादं रक्खितुं समत्थस्सेव पन भिक्खुनो तत्थ उपसङ्कमनं अनिच्छतो मच्छरियं नाम होति.
लाभोति चतुपच्चयलाभोव. तं अञ्ञस्मिं सीलवन्तेयेव लभन्ते ‘‘मा लभतू’’ति चिन्तेन्तस्स लाभमच्छरियं होति. यो पन सद्धादेय्यं विनिपातेति, अपरिभोगदुप्परिभोगादिवसेन विनासेति, पूतिभावं गच्छन्तम्पि अञ्ञस्स न देति, तं दिस्वा ‘‘सचे इमं एस न लभेय्य, अञ्ञो सीलवा लभेय्य, परिभोगं गच्छेय्या’’ति चिन्तेन्तस्स मच्छरियं नाम नत्थि.
वण्णो ¶ नाम सरीरवण्णोपि गुणवण्णोपि. तत्थ सरीरवण्णे मच्छरी ‘‘परो पासादिको रूपवा’’ति ¶ वुत्ते तं न कथेतुकामो होति. गुणवण्णमच्छरी परस्स सीलेन धुतङ्गेन पटिपदाय आचारेन वण्णं न कथेतुकामो होति.
धम्मोति परियत्तिधम्मो च पटिवेधधम्मो च. तत्थ अरियसावका पटिवेधधम्मं न मच्छरायन्ति, अत्तना पटिविद्धधम्मे सदेवकस्स लोकस्स पटिवेधं इच्छन्ति. तं पन पटिवेधं ‘‘परे जानन्तू’’ति इच्छन्ति, तन्तिधम्मेयेव पन धम्ममच्छरियं नाम होति. तेन समन्नागतो पुग्गलो यं गुळ्हं गन्थं वा कथामग्गं वा जानाति, तं अञ्ञे न जानापेतुकामो होति. यो पन पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन धम्मं वा उपपरिक्खित्वा पुग्गलानुग्गहेन न देति, अयं धम्ममच्छरी नाम न होति. तत्थ एकच्चो पुग्गलो लोलो होति, कालेन समणो होति ¶ , कालेन ब्राह्मणो, कालेन निगण्ठो. यो हि भिक्खु ‘‘अयं पुग्गलो पवेणिआगतं तन्तिं सण्हं सुखुमं धम्मन्तरं भिन्दित्वा आलुळेस्सती’’ति न देति, अयं पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन न देति नाम. यो पन ‘‘अयं धम्मो सण्हो सुखुमो, सचायं पुग्गलो गण्हिस्सति, अञ्ञं ब्याकरित्वा अत्तानं आवि कत्वा नस्सिस्सती’’ति न देति, अयं धम्मं उपपरिक्खित्वा पुग्गलानुग्गहेन न देति नाम. यो पन ‘‘सचायं इमं धम्मं गण्हिस्सति, अम्हाकं समयं भिन्दितुं समत्थो भविस्सती’’ति न देति, अयं धम्ममच्छरी नाम होति.
इमेसु पञ्चसु मच्छरियेसु आवासमच्छरियेन ताव यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा विचरति. कुलमच्छरियेन तस्मिं कुले अञ्ञेसं दानमाननादीनि करोन्ते दिस्वा ‘‘भिन्नं वतिदं कुलं ममा’’ति चिन्तयतो लोहितम्पि मुखतो उग्गच्छति, कुच्छिविरेचनम्पि होति, अन्तानिपि खण्डाखण्डानि हुत्वा निक्खमन्ति. लाभमच्छरियेन सङ्घस्स वा गणस्स वा सन्तके लाभे मच्छरायित्वा पुग्गलिकपरिभोगं विय परिभुञ्जित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति. सरीरवण्णगुणवण्णमच्छरेन ¶ पन परियत्तिधम्ममच्छरियेन च अत्तनोव वण्णं वण्णेति, परेसं वण्णे ‘‘किं वण्णो एसो’’ति तं तं दोसं वदन्तो परियत्तिधम्मञ्च कस्सचि किञ्चि अदेन्तो दुब्बण्णो चेव एळमूगो च होति.
अपि च आवासमच्छरियेन लोहगेहे पच्चति, कुलमच्छरियेन अप्पलाभो होति, लाभमच्छरियेन गूथनिरये निब्बत्तति, वण्णमच्छरियेन भवे भवे निब्बत्तस्स वण्णो नाम न होति, धम्ममच्छरियेन कुक्कुळनिरये निब्बत्ततीति.
मच्छरायनवसेन ¶ मच्छरियं. मच्छरायनाकारो मच्छरायना. मच्छरेन अयितस्स मच्छेरसमङ्गिनो भावो मच्छरायितत्तं. ‘‘मय्हमेव होन्तु, मा अञ्ञस्सा’’ति सब्बापि अत्तनो सम्पत्तियो ब्यापेतुं न इच्छतीति विविच्छो, विविच्छस्स भावो वेविच्छं, मुदुमच्छरियस्सेतं नामं. कदरियो वुच्चति अनादरो, तस्स भावो कदरियं, थद्धमच्छरियस्सेतं नामं. तेन हि समन्नागतो पुग्गलो परम्पि परेसं ददमानं निवारेति. वुत्तम्पि चेतं –
‘‘कदरियो ¶ पापसङ्कप्पो, मिच्छादिट्ठिअनादरो;
ददमानं निवारेति, याचमानान भोजन’’न्ति. (सं. नि. १.१३२);
याचके दिस्वा कटुकभावेन चित्तं अञ्चति सङ्कोचेतीति कटुकञ्चुको, तस्स भावो कटुकञ्चुकता. अपरो नयो – कटुकञ्चुकता वुच्चति कटच्छुग्गाहो. समतित्तिकपुण्णाय हि उक्खलिया भत्तं गण्हन्तो सब्बतोभागेन सङ्कुटितेन अग्गकटच्छुना गण्हाति पूरेत्वा गहेतुं न सक्कोति, एवं मच्छरिपुग्गलस्स चित्तं सङ्कुचति, तस्मिं सङ्कुचिते कायोपि तथेव सङ्कुचति पटिकुटति पटिनिवट्टति न सम्पसारीयतीति मच्छेरं ‘‘कटुकञ्चुकता’’ति वुत्तं.
अग्गहितत्तं चित्तस्साति परेसं उपकारकरणे दानादिना आकारेन यथा न सम्पसारीयति, एवं आवरित्वा गहितभावो चित्तस्स. यस्मा पन मच्छरिपुग्गलो अत्तनो सन्तकं परेसं ¶ अदातुकामो होति, परसन्तकं गण्हितुकामो. तस्मा ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्सा’’ति पवत्तिवसेनस्स अत्तसम्पत्तिनिगूहनलक्खणता परसम्पत्तिग्गहणलक्खणता च वेदितब्बा.
खन्धमच्छरियम्पि मच्छरियन्ति अत्तनो पञ्चक्खन्धसङ्खातं उपपत्तिभवं अञ्ञेहि असाधारणं ‘‘अच्छरियं मय्हमेव होतु, मा अञ्ञस्सा’’ति पवत्तं मच्छरियं खन्धमच्छरियं नाम. धातुआयतनमच्छरियेसुपि एसेव नयो. गाहोति गाहनिच्छयवसेन गहणं. अवदञ्ञुतायाति सब्बञ्ञुबुद्धानम्पि कथितं अजाननभावेन. याचकानं अददमानो हि तेहि कथितं न जानाति नाम. जना पमत्ताति सतिविप्पवासा जना. वचनन्ति सङ्खेपवचनं. ब्यप्पथन्ति वित्थारवचनं. देसनन्ति उपमं दस्सेत्वा अत्थसन्दस्सनवचनं. अनुसिट्ठिन्ति पुनप्पुनं संलक्खापनवचनं. अथ वा दस्सेत्वा कथनं वचनं नाम. गण्हापेत्वा कथनं ब्यप्पथं नाम. तोसेत्वा कथनं देसनं नाम. पदस्सेत्वा कथनं अनुसिट्ठि नाम. अथ वा परितापदुक्खं नासेत्वा कथनं वचनं नाम. परिळाहदुक्खं नासेत्वा कथनं ब्यप्पथं नाम. अपायदुक्खं नासेत्वा कथनं देसनं नाम. भवदुक्खं नासेत्वा ¶ कथनं अनुसिट्ठि नाम. अथ वा दुक्खसच्चपरिञ्ञापटिवेधयुत्तं वचनं. समुदयसच्चपहानपटिवेधयुत्तं ब्यप्पथं. निरोधसच्चसच्छिकिरियपटिवेधयुत्तं देसनं. मग्गसच्चभावनापटिवेधयुत्तं अनुसिट्ठीति एवमादिना नयेन एके वण्णयन्ति.
न ¶ सुस्सुसन्तीति न सुणन्ति. न सोतं ओदहन्तीति सवनत्थं कण्णसोतं न ठपेन्ति. न अञ्ञा चित्तं उपट्ठपेन्तीति जाननत्थं चित्तं न पतिट्ठपेन्ति. अनस्सवाति ओवादं असुणमाना. अवचनकराति सुणमानापि वचनं न करोन्तीति अवचनकरा. पटिलोमवुत्तिनोति पटाणी हुत्वा पवत्तनका ¶ . अञ्ञेनेव मुखं करोन्तीति करोन्तापि मुखं न देन्तीति अत्थो.
विसमेति कायसुचरितादिसम्मतस्स समस्स पटिपक्खत्ता विसमं, तस्मिं विसमे. निविट्ठाति पविट्ठा दुन्नीहरा. कायकम्मेति कायतो पवत्ते, कायेन वा पवत्ते कायकम्मे. वचीकम्मादीसुपि एसेव नयो.
तत्थ कायकम्मवचीकम्ममनोकम्मानि दुच्चरितवसेन विभत्तानि, पाणातिपातादयो दसअकुसलकम्मपथवसेन विभत्ताति ञातब्बं. अयं तावेत्थ साधारणपदवण्णना, असाधारणेसु पन पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिता कायवचीद्वारानं अञ्ञतरद्वारपवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय, पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.
तस्स पञ्च सम्भारा होन्ति – पाणो पाणसञ्ञिता वधकचित्तं उपक्कमो तेन मरणन्ति. छप्पयोगा – साहत्थिको आणत्तिको निस्सग्गियो थावरो विज्जामयो इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिपपञ्चो होति, तस्मा नं न वित्थारयिस्साम. अञ्ञञ्च एवरूपं ¶ , अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. २.१७२) ओलोकेत्वा गहेतब्बं.
अदिन्नस्स ¶ आदानं अदिन्नादानं, परस्स हरणं थेय्यं चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति, तस्मिं पन परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना ¶ अदिन्नादानं. तं हीने परसन्तके वत्थुस्मिं अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय, वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं. तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.
तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं परपरिग्गहितसञ्ञिता थेय्यचित्तं उपक्कमो तेन हरणन्ति. छप्पयोगा साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो पसय्हावहारो पटिच्छन्नावहारो परिकप्पावहारो कुसावहारोति इमेसं पञ्चन्नं अवहारानं वसेन पवत्तन्ति. अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं वुत्तो.
कामेसुमिच्छाचारोति एत्थ पन कामेसूति मेथुनसमाचारेसु. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्मसेवनाधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.
तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डाति मातुरक्खितादयो दस, धनक्कीता छन्दवासिनी भोगवासिनी पटवासिनी ओदपत्तकिनी ओभतचुम्बटका दासी च भरिया कम्मकारी च भरिया धजाहटा मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्वीन्नं सारक्खसपरिदण्डानं दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा, इदं अगमनीयट्ठानं नाम.
सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा ¶ – अगमनीयवत्थु तस्मिं सेवनचित्तं सेवनपयोगो मग्गेन मग्गपटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.
मुसाति ¶ विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति ¶ तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय ‘‘नत्थी’’तिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.
तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु विसंवादनचित्तं तज्जो वायामो परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो च कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिका चेतनाक्खणेयेव मुसावादकम्मुना बज्झति.
पिसुणवाचातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा नेव कण्णसुखा न हदयङ्गमा, अयं फरुसवाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूतापि चेतना पिसुणवाचादिनाममेव लभति, सा एव इध अधिप्पेताति.
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा. सा यस्स भेदं करोति ¶ , तस्स अप्पगुणाय अप्पसावज्जा, महागुणताय महासावज्जा.
तस्सा चत्तारो सम्भारा होन्ति – भिन्दितब्बो परो ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा, ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति वियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति.
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना ¶ फरुसवाचा. मम्मच्छेदकोपि ¶ पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति. अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति, चित्तफरुसताय पनेसा फरुसवाचाव, सा यं सन्धाय पवत्तिता. तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो कुपितचित्तं अक्कोसनन्ति.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा होन्ति – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता तथारूपीकथाकथनञ्चाति.
अभिज्झायतीति अभिज्झा, परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वत इदं ममास्सा’’ति एवं परभण्डाभिज्झायनलक्खणा. अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा होन्ति – परभण्डं अत्तनो परिणामनञ्चाति. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव ‘‘अहो वतिदं ममास्सा’’ति अत्तनो न परिणामेति.
हितसुखं ¶ ब्यापादयतीति ब्यापादो, सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा होन्ति – परसत्तो च तस्स च विनासचिन्ताति. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो ¶ होति, याव ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासं न चिन्तेसि.
यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च.
सञ्ञी, असञ्ञी, नेवसञ्ञीनासञ्ञी भविस्सामाति रूपादिवसेन कङ्खन्ति. भविस्साम नु खो मयन्तिआदिना अत्तानं कङ्खन्ति. तत्थ भविस्साम नु खो. न नु खो भविस्सामाति तस्स ¶ सस्सताकारञ्च उच्छेदाकारञ्च निस्साय अनागते अत्तानं विज्जमानतञ्च अविज्जमानतञ्च कङ्खन्ति. किं नु खो भविस्सामाति जातिलिङ्गुपपत्तियो निस्साय ‘‘खत्तिया नु खो भविस्साम, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्ञतरा’’ति कङ्खन्ति. कथं नु खो भविस्सामाति सण्ठानाकारं निस्साय ‘‘दीघा नु खो भविस्साम, रस्सओदातकण्हपमाणिकअप्पमाणिकादीनं अञ्ञतरा’’ति कङ्खन्ति. केचि पन ‘‘इस्सरनिम्मानादीनि निस्साय ‘केन नु खो कारणेन भविस्सामा’ति हेतुतो कङ्खन्ती’’ति वदन्ति. किं हुत्वा किं भविस्साम नु खो मयन्ति जातिआदीनि निस्साय ‘‘खत्तिया हुत्वा नु खो ब्राह्मणा भविस्साम…पे… देवा हुत्वा मनुस्सा’’ति अत्तनो परम्परं कङ्खन्ति. सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं.
१०. यस्मा एतदेव तस्मा हि सिक्खेथ…पे… आहु धीराति. तत्थ सिक्खेथाति तिस्सो सिक्खा आवज्जेय्य. इधेवाति इमस्मिंयेव सासने. तत्थ सिक्खितब्बाति सिक्खा. तिस्सोति गणनपरिच्छेदो. अधिसीलसिक्खाति अधिकं उत्तमं सीलन्ति अधिसीलं, अधिसीलञ्च तं सिक्खितब्बट्ठेन सिक्खा चाति अधिसीलसिक्खा. एस नयो अधिचित्तअधिपञ्ञासिक्खासु.
कतमं पनेत्थ सीलं, कतमं अधिसीलं, कतमं चित्तं, कतमं अधिचित्तं, कतमा पञ्ञा, कतमा अधिपञ्ञाति? वुच्चते – पञ्चङ्गदसङ्गसीलं ताव सीलमेव ¶ . तञ्हि बुद्धे उप्पन्नेपि अनुप्पन्नेपि लोके पवत्तति ¶ . उप्पन्ने बुद्धे तस्मिं सीले बुद्धापि सावकापि महाजनं समादपेन्ति, अनुप्पन्ने बुद्धे पच्चेकबुद्धा च कम्मवादिनो च धम्मिका समणब्राह्मणा च चक्कवत्ती च महाराजानो महाबोधिसत्ता च समादपेन्ति, सामम्पि पण्डिता समणब्राह्मणा समादियन्ति. ते तं कुसलं धम्मं परिपूरेत्वा देवेसु च मनुस्सेसु च सम्पत्तिं अनुभोन्ति.
पातिमोक्खसंवरसीलं पन ‘‘अधिसील’’न्ति वुच्चति. तञ्हि सूरियो विय पज्जोतानं सिनेरु विय पब्बतानं सब्बलोकियसीलानं अधिकञ्चेव उत्तमञ्च, बुद्धुप्पादेयेव च पवत्तति, न विना बुद्धुप्पादा. न हि तं पञ्ञत्तिं उद्धरित्वा अञ्ञो सत्तो ठपेतुं सक्कोति. बुद्धायेव पन सब्बसो कायवचीद्वारअज्झाचारसोतं छिन्दित्वा तस्स तस्स वीतिक्कमस्स अनुच्छविकं तं सीलसंवरं पञ्ञपेन्ति. पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं.
कामावचरानि ¶ पन अट्ठ कुसलचित्तानि लोकियअट्ठसमापत्तिचित्तानि च एकज्झं कत्वा चित्तमेवाति वेदितब्बानि. बुद्धुप्पादानुप्पादे चस्स पवत्ति, समादपनं समादानञ्च सीले वुत्तनयेनेव वेदितब्बं.
विपस्सनापादकं अट्ठसमापत्तिचित्तं पन ‘‘अधिचित्त’’न्ति वुच्चति. तञ्हि अधिसीलं विय सीलानं, सब्बलोकियचित्तानं अधिकञ्चेव उत्तमञ्च, बुद्धुप्पादेयेव च होति, न विना बुद्धुप्पादा. ततोपि च मग्गफलचित्तमेव अधिचित्तं.
‘‘अत्थि दिन्नं अत्थि यिट्ठ’’न्तिआदिनयप्पवत्तं (म. नि. २.९४) पन कम्मस्सकताञाणं पञ्ञा. सा हि बुद्धे उप्पन्नेपि अनुप्पन्नेपि लोके पवत्तति. उप्पन्ने बुद्धे तस्सा पञ्ञाय बुद्धापि सावकापि महाजनं समादपेन्ति, अनुप्पन्ने बुद्धे पच्चेकबुद्धा च कम्मवादिनो च धम्मिका समणब्राह्मणा च चक्कवत्ती च महाराजानो महाबोधिसत्ता च समादपेन्ति, सामम्पि पण्डिता सत्ता समादियन्ति. तथा हि अङ्कुरो दसवस्ससहस्सानि महादानं अदासि. वेलामो वेस्सन्तरो अञ्ञे च बहू पण्डितमनुस्सा महादानानि अदंसु. ते तं कुसलं धम्मं परिपूरेत्वा देवेसु च मनुस्सेसु च सम्पत्तिं अनुभविंसु.
तिलक्खणाकारपरिच्छेदकं ¶ पन ¶ विपस्सनाञाणं ‘‘अधिपञ्ञा’’ति वुच्चति. सा हि अधिसीलअधिचित्तानि विय सीलचित्तानं, सब्बलोकियपञ्ञानं अधिका चेव उत्तमा च, न च विना बुद्धुप्पादा लोके पवत्तति. ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा.
इदानि एकेकं दस्सेन्तो ‘‘कतमा अधिसीलसिक्खा – इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरती’’तिआदिमाह. इधाति वचनं पुब्बभागकरणीयसम्पदाय सम्पन्नस्स सब्बपकारसीलपरिपूरकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनं, अञ्ञसासनस्स च तथाभावपटिसेधनं. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९-१४०). भिक्खूति तस्स सीलस्स परिपूरकस्स पुग्गलस्स परिदीपनं. पातिमोक्खसंवरसंवुतोति इदमस्स पातिमोक्खसंवरे पतिट्ठितभावपरिदीपनं. विहरतीति इदमस्स तदनुरूपविहारसमङ्गीभावपरिदीपनं. आचारगोचरसम्पन्नोति इदमस्स पातिमोक्खसंवरस्स उपकारकधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति इदमस्स पातिमोक्खतो अचवनधम्मतापरिदीपनं. समादायाति इदमस्स सिक्खापदानं ¶ अनवसेसतो आदानपरिदीपनं. सिक्खतीति इदमस्स सिक्खाय समङ्गीभावपरिदीपनं. सिक्खापदेसूति इदमस्स सिक्खितब्बधम्मपरिदीपनं.
तत्थ भिक्खूति संसारे भयं इक्खतीति भिक्खु. सीलमस्स अत्थीति सीलवाति एत्थ सीलन्ति सीलनट्ठेन सीलं. किमिदं सीलनं नाम? समाधानं वा, कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. उपधारणं वा, कुसलानं धम्मानं पतिट्ठावसेन आधारभावोति अत्थो. एतदेव हि एत्थ अत्थद्वयं सद्दलक्खणविदू अनुजानन्ति. अञ्ञे पन ‘‘अधिसेवनट्ठेन आचारट्ठेन ¶ सीलनट्ठेन सिरट्ठेन सीतलट्ठेन सिवट्ठेन सील’’न्ति वण्णयन्ति.
सीलनं लक्खणं तस्स, भिन्नस्सापि अनेकधा;
सनिदस्सनत्तं रूपस्स, यथा भिन्नस्सनेकधा.
यथा हि नीलपीतादिभेदेननेकधा भिन्नस्सापि रूपायतनस्स सनिदस्सनत्तं लक्खणं नीलादिभेदेन भिन्नस्सापि सनिदस्सनभावानतिक्कमनतो. तथा सीलस्स चेतनादिभेदेन अनेकधा भिन्नस्सापि यदेतं ¶ कायकम्मादीनं समाधानवसेन, कुसलानञ्च धम्मानं पतिट्ठावसेन वुत्तं सीलनं, तदेव लक्खणं चेतनादिभेदेन भिन्नस्सापि समाधानपतिट्ठाभावानतिक्कमनतो. एवं लक्खणस्स पनस्स –
दुस्सील्यविद्धंसनता, अनवज्जगुणो तथा;
किच्चसम्पत्तिअत्थेन, रसो नाम पवुच्चति.
तस्मा इदं सीलं नाम किच्चट्ठेन रसेन दुस्सील्यविद्धंसनरसं, सम्पत्तिअत्थेन रसेन अनवज्जरसन्ति वेदितब्बं.
सोचेय्यपच्चुपट्ठानं, तयिदं तस्स विञ्ञुभि;
ओत्तप्पञ्च हिरी चेव, पदट्ठानन्ति वण्णितं.
तञ्हिदं सीलं ‘‘कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्य’’न्ति एवं वुत्तसोचेय्यपच्चुपट्ठानं, सोचेय्यभावेन पच्चुपट्ठाति गहणभावं गच्छति. हिरोत्तप्पञ्च पन तस्स विञ्ञूहि पदट्ठानन्ति वण्णितं, आसन्नकारणन्ति अत्थो. हिरोत्तप्पे हि सति सीलं उप्पज्जति ¶ चेव तिट्ठति च, असति नेव उप्पज्जति चेव न तिट्ठति चाति एवंविधेन सीलेन सीलवा होति. एतं सीलं नाम पाणातिपातादीहि वा विरमन्तस्स, वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो ¶ धम्मा वेदितब्बा. वुत्तञ्हेतं पटिसम्भिदायं ‘‘किं सीलन्ति? चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्ति (पटि. म. १.३९).
तत्थ चेतना सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतना. चेतसिकं सीलं नाम पाणातिपातादीहि विरमन्तस्स विरति. अपि च चेतना सीलं नाम पाणातिपातादीनि पजहन्तस्स सत्तकम्मपथचेतना. चेतसिकं सीलं नाम ‘‘अभिज्झं पहाय विगताभिज्झेन चेतसा विहरती’’तिआदिना (दी. नि. १.२१७) नयेन संयुत्तमहावग्गे वुत्ता अनभिज्झाब्यापादसम्मादिट्ठिधम्मा. संवरो सीलन्ति एत्थ पञ्चविधेन संवरो वेदितब्बो – पातिमोक्खसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरो. तस्स नानाकरणं उपरि आवि भविस्सति. अवीतिक्कमो सीलन्ति समादिन्नसीलस्स कायिकवाचसिको अवीतिक्कमो. एत्थ च संवरसीलं, अवीतिक्कमसीलन्ति इदमेव निप्परियायतो ¶ सीलं. चेतनासीलं, चेतसिकं सीलन्ति परियायतो सीलन्ति वेदितब्बं.
पातिमोक्खन्ति सिक्खापदसीलं. तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुत्तं. पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरसीलेन समन्नागतो. आचारगोचरसम्पन्नोति आचारेन चेव गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सी. समादायाति सम्मा आदियित्वा. सिक्खति सिक्खापदेसूति तं तं सिक्खापदं समादियित्वा सिक्खति. अपि च समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वा चेतसिकं वा, तं सब्बं समादाय सिक्खति.
खुद्दको सीलक्खन्धोति सङ्घादिसेसादिसावसेसो सीलक्खन्धो. महन्तोति पाराजिकादिनिरवसेसो. यस्मा पन पातिमोक्खसीलेन भिक्खु सासने पतिट्ठाति नाम ¶ , तस्मा तं ‘‘पतिट्ठा’’ति वुत्तं. पतिट्ठहति वा एत्थ भिक्खु, कुसला धम्मा एव वा एत्थ पतिट्ठहन्तीति पतिट्ठा. अयमत्थो ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं. नि. १.२३, १९२) च, ‘‘पतिट्ठानलक्खणं, महाराज, सीलं सब्बेसं कुसलानं धम्मान’’न्ति (मि. प. २.१.९) च ¶ , ‘‘सीले पतिट्ठितो खो, महाराज…पे… सब्बे कुसला धम्मा न परिहायन्ती’’ति (मि. प. २.१.९) च आदिसुत्तवसेन वेदितब्बो.
तदेतं पुब्बुप्पत्तिअत्थेन आदि. वुत्तम्पि चेतं ‘‘तस्मातिह त्वं उत्तिय आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३८२). यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वाव नगरं मापेति. एवमेव योगावचरो आदितो सीलं विसोधेति, ततो अपरभागे समाधिविपस्सनामग्गफलनिब्बानानि सच्छिकरोति. यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति, यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितोव भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति. एवमेव योगावचरो ¶ आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति. तस्मा सीलं ‘‘आदी’’ति वुत्तं.
तदेतं चरणसरिक्खताय चरणं. चरणाति हि पादा वुच्चन्ति. यथा हि छिन्नचरणस्स पुरिसस्स दिसं गमनाभिसङ्खारो न जायति, परिपुण्णपादस्सेव जायति, एवमेव यस्स सीलं भिन्नं होति खण्डं अपरिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं न सम्पज्जति. यस्स पन तं अभिन्नं होति अखण्डं परिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं सम्पज्जति. तस्मा सीलं ‘‘चरण’’न्ति वुत्तं.
तदेतं संयमनवसेन संयमो. संवरणवसेन संवरोति उभयेनापि सीलसंयमो चेव सीलसंवरो च कथितो. वचनत्थो पनेत्थ संयमेति वीतिक्कमविप्फन्दनं ¶ , पुग्गलं वा संयमेति वीतिक्कमवसेन तस्स विप्फन्दितुं न देतीति संयमो. वीतिक्कमस्स पवेसनद्वारं संवरति पिदहतीति संवरो.
मोक्खन्ति उत्तमं मुखभूतं वा. यथा हि सत्तानं चतुब्बिधो आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चतुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति. तेन ‘‘मोक्ख’’न्ति. पमुखे साधूति पामोक्खं, पुब्बङ्गमं सेट्ठं पधानन्ति अत्थो. कुसलानं धम्मानं समापत्तियाति चतुभूमककुसलानं पटिलाभत्थाय पामोक्खं पुब्बङ्गमं सेट्ठं पधानन्ति वेदितब्बं.
विविच्चेव ¶ कामेहीति कामेहि विविच्च विना हुत्वा अपक्कमित्वा. यो पनायमेत्थ एवकारो, सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमं झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं कामपरिच्चागेनेव चस्स अधिगमं दीपेति. कथं? ‘‘विविच्चेव कामेही’’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति, नूनिमस्स झानस्स कामा पटिपक्खभूता, येसु सति इदं न पवत्तति अन्धकारे सति पदीपोभासो विय, तेसं परिच्चागेनेव चस्स अधिगमो होति ओरिमतीरपरिच्चागेन पारिमतीरस्सेव. तस्मा नियमं करोतीति.
तत्थ ¶ सिया ‘‘कस्मा पनेस पुब्बपदेयेव वुत्तो न उत्तरपदे, किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्या’’ति? न खो पनेतं एवं दट्ठब्बं. तंनिस्सरणतो हि पुब्बपदे एव एस वुत्तो. कामधातुसमतिक्कमनतो हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह – ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (इतिवु. ७२). उत्तरपदेपि पन यथा ¶ ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (म. नि. १.१३९) एत्थ एवकारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलेहि धम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं. तस्मा विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेहीति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि विविच्चाति इमिना साधारणवचनेन तदङ्गविवेकादयो कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति, तथापि पुब्बभागे कायविवेकचित्तविवेकविक्खम्भनविवेका दट्ठब्बा. लोकुत्तरमग्गक्खणे कायविवेकचित्तविवेकसमुच्छेदविवेकनिस्सरणविवेका.
कामेहीति इमिना पन पदेन ये च इध ‘‘कतमे वत्थुकामा मनापिका रूपा’’तिआदिना नयेन वत्थुकामा वुत्ता, ये च इधेव विभङ्गे ‘‘छन्दो कामो रागो कामो छन्दरागो कामो सङ्कप्पो कामो रागो कामो सङ्कप्परागो कामो’’ति एवं किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिता इच्चेव दट्ठब्बा. एवञ्हि सति विविच्चेव कामेहीति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति. तेन कायविवेको वुत्तो होति.
विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि वा विविच्चाति अत्थो युज्जति. तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतो एव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति ¶ . एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं. पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स. पठमेन च पयोगसुद्धि, दुतियेन आसयपोसनं विभावितं होतीति ञातब्बं ¶ . एस ताव नयो ‘‘कामेही’’ति एत्थ वुत्तकामेसु वत्थुकामपक्खे ¶ .
किलेसकामपक्खे पन छन्दोति च रागोति च एवमादीहि अनेकभेदो कामच्छन्दोव ‘‘कामो’’ति अधिप्पेतो. सो च अकुसलपरियापन्नोपि समानो ‘‘तत्थ कतमो कामच्छन्दो, कामो’’तिआदिना नयेन विभङ्गे झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स कामतोति अवत्वा कामेहीति वुत्तं. अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा, कामच्छन्दो’’तिआदिना नयेन विभङ्गे (विभ. ५६४) उपरिझानङ्गानं पच्चनीकपटिपक्खभावदस्सनतो नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि तेसं झानङ्गानेव पटिपक्खानि, विद्धंसकानि विघातकानीति वुत्तं होति. तथा हि ‘‘समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया’’ति पेटके वुत्तं.
एवमेत्थ विविच्चेव कामेहीति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति, विविच्च अकुसलेहि धम्मेहीति इमिना पञ्चन्नम्पि नीवरणानं. अग्गहितग्गहणेन पन पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं. तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन आघातवत्थुभेदादिविसयानं दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघकामयोगकामासवकामुपादानअभिज्झाकायगन्थकामरागसंयोजनानं, दुतियेन अवसेसओघयोगासवउपादानगन्थसंयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपि च पठमेन लोभसम्पयुत्तअट्ठचित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो.
एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं ‘‘सवितक्कं सविचार’’न्तिआदि वुत्तं. तत्थ आरम्मणे ¶ चित्तस्स अभिनिरोपनलक्खणो वितक्को, आरम्मणानुमज्जनलक्खणो विचारो. सन्तेपि च नेसं कत्थचि अवियोगे ओळारिकट्ठेन पुब्बङ्गमट्ठेन ¶ च घण्डाभिघातो विय चेतसो पठमाभिनिपातो वितक्को, सुखुमट्ठेन ¶ अनुमज्जनसभावेन च घण्डानुरवो विय अनुपबन्धो विचारो. विप्फारवा चेत्थ वितक्को पठमुप्पत्तिकाले परिप्फन्दनभूतो चित्तस्स, आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय, पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय, परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे.
दुकनिपातट्ठकथायं पन ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को, वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय अनुमज्जनभावेन पवत्तो विचारो’’ति वुत्तं. तं अनुप्पबन्धेन पवत्तियं युज्जति. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. अपि च मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलवालण्डुपकेन परिमज्जन्तस्स दळ्हग्गहणहत्थो विय वितक्को. परिमज्जनहत्थो विय विचारो. तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स उप्पीळनहत्थो विय वितक्को. इतो चितो च सञ्चरणहत्थो विय विचारो. तथा मण्डलं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को. बहि परिब्भमनकण्टको विय अनुमज्जमानो विचारो. इति इमिना च वितक्केन इमिना च विचारेन सह वत्तति रुक्खो विय पुप्फेन च फलेन चाति इदं झानं ‘‘सवितक्कं सविचार’’न्ति वुच्चति.
विवेकजन्ति एत्थ विवित्ति विवेको, नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके जातन्ति विवेकजं. पीतिसुखन्ति एत्थ पिणयतीति पीति, सा सम्पियायनलक्खणा. सा ¶ पनेसा खुद्दिकापीति ¶ , खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति पञ्चविधा होति.
तत्थ खुद्दिकापीति सरीरे लोमहंसमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति समुद्दतीरं वीचि विय, कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति, कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणपत्ता.
फरणापीति ¶ अतिबलवती होति. ताय हि उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. सा पनेसा पञ्चविधा पीति गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं पस्सद्धिं परिपूरेति कायपस्सद्धिञ्च चित्तपस्सद्धिञ्च, पस्सद्धि गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधम्पि सुखं परिपूरेति कायिकं चेतसिकञ्च, सुखं गब्भं गण्हन्तं परिपाकं गच्छन्तं तिविधं समाधिं परिपूरेति खणिकसमाधिं उपचारसमाधिं अप्पनासमाधिञ्चाति. तासु या अप्पनासमाधिस्स मूलं हुत्वा वड्ढमाना समाधिसम्पयोगङ्गता फरणापीति, अयं इमस्मिं अत्थे अधिप्पेता पीतीति.
इतरं पन सुखयतीति सुखं, यस्स उप्पज्जति, तं सुखितं करोतीति अत्थो. सुखनं वा सुखं, सुट्ठु वा खादति खणति च कायचित्ताबाधन्ति सुखं, सोमनस्सवेदनायेतं नामं. तं सातलक्खणं. सन्तेपि च नेसं कत्थचि अविप्पयोगे इट्ठारम्मणपटिलाभतुट्ठि पीति, पटिलद्धरसानुभवनं सुखं. यत्थ पीति, तत्थ सुखं, यत्थ सुखं, तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति, वनच्छायप्पवेसनउदकपरिभोगेसु विय सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. इति अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा झाने ¶ अत्थीति इदं झानं ‘‘पीतिसुख’’न्ति वुच्चति.
अथ वा पीति च सुखञ्च पीतिसुखं धम्मविनयादयो विय. विवेकजं पीतिसुखं अस्स झानस्स, अस्मिं वा झाने अत्थीति एवम्पि विवेकजंपीतिसुखं. यथेव हि झानं, एवं पीतिसुखम्पेत्थ विवेकजमेव होति, तञ्चस्स अत्थि, तस्मा ¶ अलोपसमासं कत्वा एकपदेनेव ‘‘विवेकजंपीतिसुख’’न्तिपि वत्तुं युज्जति.
पठमन्ति गणनानुपुब्बता पठमं, इदं पठमं उप्पन्नन्तिपि पठमं. झानन्ति दुविधं झानं आरम्मणूपनिज्झानं लक्खणूपनिज्झानञ्चाति. तत्थ अट्ठ समापत्तियो पथवीकसिणादिआरम्मणं उपनिज्झायन्तीति आरम्मणूपनिज्झानन्ति सङ्ख्यं गता. विपस्सनामग्गफलानि पन लक्खणूपनिज्झानं नाम. तत्थ विपस्सना अनिच्चादिलक्खणस्स उपनिज्झानतो लक्खणूपनिज्झानं. विपस्सनाय कतकिच्चस्स मग्गेन इज्झनतो मग्गो लक्खणूपनिज्झानं, फलं पन निरोधसच्चं तथलक्खणं उपनिज्झायतीति लक्खणूपनिज्झानं. तेसु इध पुब्बभागे आरम्मणूपनिज्झानं, लोकुत्तरमग्गक्खणे लक्खणूपनिज्झानं अधिप्पेतं. तस्मा आरम्मणूपनिज्झानतो च लक्खणूपनिज्झानतो च पच्चनीकझापनतो च झानन्ति वेदितब्बं.
उपसम्पज्जाति ¶ उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा, निप्फादेत्वाति वुत्तं होति. विहरतीति तदनुरूपेन इरियापथविहारेन इरियति, वुत्तप्पकारझानसमङ्गी हुत्वा अत्तभावस्स इरियनं वुत्तिं अभिनिप्फादेति.
तं पनेतं पठमज्झानं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं, दसलक्खणसम्पन्नं. तत्थ कामच्छन्दो ब्यापादो थिनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छाति इमेसं पञ्चन्नं नीवरणानं पहानवसेन पञ्चङ्गविप्पहीनता वेदितब्बा. न हि एतेसु अप्पहीनेसु झानं उप्पज्जति. तेनस्सेतानि पहानङ्गानीति वुच्चन्ति. किञ्चापि हि झानक्खणे अञ्ञेपि अकुसला धम्मा पहीयन्ति, तथापि एतानेव विसेसेन झानन्तरायकरानि. कामच्छन्देन हि नानाविसयप्पलोभितं चित्तं न एकत्तारम्मणे ¶ समाधियति, कामच्छन्दाभिभूतं वा, तं न कामधातुप्पहानाय पटिपदं पटिपज्जति. ब्यापादेन वा आरम्मणे पटिहञ्ञमानं न निरन्तरं पवत्तति. थिनमिद्धाभिभूतं अकम्मञ्ञं होति. उद्धच्चकुक्कुच्चपरेतं अवूपसन्तमेव हुत्वा परिब्भमति. विचिकिच्छाय उपहतं झानाधिगमसाधिकं पटिपदं नारोहति. इति विसेसेन झानन्तरायकरत्ता एतानेव पहानङ्गानीति वुत्तानि.
यस्मा पन वितक्को आरम्मणे चित्तं अभिनिरोपेति, विचारो अनुपबन्धति, तेहि अविक्खेपाय सम्पादितपयोगस्स चेतसो पयोगसम्पत्तिसम्भवा ¶ पीति पीणनं सुखञ्च उपब्रूहनं करोति. अथस्स सेससम्पयुत्तधम्मा एतेहि अभिनिरोपनानुबन्धनपीणनुपब्रूहनेहि अनुग्गहिता एकग्गता एकत्तारम्मणे समं सम्मा च आधियति. तस्मा वितक्को विचारो पीति सुखं चित्तेकग्गताति इमेसं पञ्चन्नं उप्पत्तिवसेन पञ्चङ्गसमन्नागतता वेदितब्बा. उप्पन्नेसु हि एतेसु पञ्चसु झानं उप्पन्नं नाम होति. तेनस्स एतानि पञ्चङ्गसमन्नागतानीति वुच्चन्ति. तस्मा न एतेहि समन्नागतं अञ्ञदेव झानं नाम अत्थीति गहेतब्बं. यथा पन अङ्गमत्तवसेनेव चतुरङ्गिनी सेना, पञ्चङ्गिकं तूरियं, अट्ठङ्गिको च मग्गोति वुच्चति, एवमिदम्पि अङ्गमत्तवसेनेव पञ्चङ्गिकन्ति वा पञ्चङ्गसमन्नागतन्ति वा वुच्चतीति वेदितब्बं.
एतानि च पञ्चङ्गानि किञ्चापि उपचारक्खणेपि अत्थि, अथ खो उपचारे पकतिचित्ततो बलवतरानि. इध पन उपचारतोपि बलवतरानि रूपावचरलक्खणप्पत्तानि निप्फन्नानि. एत्थ हि वितक्को सुविसदेन आकारेन आरम्मणे चित्तं अभिनिरोपयमानो उप्पज्जति. विचारो अतिविय आरम्मणं अनुमज्जमानो. पीतिसुखं सब्बावन्तम्पि कायं फरमानं ¶ . तेनेवाह – ‘‘नास्स किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होती’’ति (दी. नि. १.२२६). चित्तेकग्गतापि हेट्ठिमम्हि समुग्गपटले ¶ उपरिमं समुग्गपटलं विय आरम्मणेसु फुसिता हुत्वा उप्पज्जति, अयमेतेसं इतरेहि विसेसो. तत्थ चित्तेकग्गता किञ्चापि ‘‘सवितक्कं सविचार’’न्ति इमस्मिं पाठे न निद्दिट्ठा, तथापि विभङ्गे (विभ. ५६५) ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तेकग्गता’’ति एवं वुत्तत्ता अङ्गमेव. येन हि अधिप्पायेन भगवता उद्देसो कतो, सोयेव तेन विभङ्गे पकासितोति.
तिविधकल्याणं
तिविधकल्याणं दसलक्खणसम्पन्नन्ति एत्थ पन आदिमज्झपरियोसानवसेनतिविधकल्याणता. तेसंयेव च आदिमज्झपरियोसानानं लक्खणवसेन दसलक्खणसम्पन्नता वेदितब्बा. तत्रायं पाळि –
‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं, पठमस्स झानस्स पटिपदाविसुद्धि आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि – यो ¶ तस्स परिपन्थो, ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘पठमं झानं आदिकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्चा’ति.
‘‘पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि – विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘पठमं झानं मज्झेकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्चा’ति.
‘‘पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स ¶ चत्तारि लक्खणानि – तत्थ ¶ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरासट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति ‘पठमं झानं परियोसानकल्याणञ्चेव होति चतुलक्खणसम्पन्नञ्चा’’’ति (पटि. म. १.१५८).
‘‘तत्र पटिपदाविसुद्धि नाम ससम्भारिको उपचारो. उपेक्खानुब्रूहना नाम अप्पना. सम्पहंसना नाम पच्चवेक्खणा’’ति एवमेके वण्णयन्ति. यस्मा पन ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन च सम्पहंसित’’न्ति पाळियं वुत्तं, तस्मा अन्तोअप्पनायमेव आगमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना, धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना च वेदितब्बा.
कथं ¶ ? यस्मिञ्हि वारे अप्पना उप्पज्जति, तस्मिं यो नीवरणसङ्खातो किलेसगणो तस्स झानस्स परिपन्थो, ततो चित्तं विसुज्झति. विसुद्धत्ता आवरणविरहितं हुत्वा मज्झिमं समथनिमित्तं पटिपज्जति. मज्झिमसमथनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव. तदनन्तरं पन पुरिमचित्तं एकसन्ततिपरिणामनयेन तथत्तं उपगच्छमानं मज्झिमं समथनिमित्तं पटिपज्जति नाम, एवं पटिपन्नत्ता तथत्तुपगमनेन तत्थ पक्खन्दति नाम. एवं ताव पुरिमचित्ते विज्जमानाकारनिप्फादिका पठमस्स झानस्स उप्पादक्खणेयेव आगमनवसेन पटिपदाविसुद्धि वेदितब्बा.
एवं विसुद्धस्स पन तस्स पुन विसोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो विसुद्धं चित्तं अज्झुपेक्खति नाम. समथभावूपगमनेन समथपटिपन्नस्स पुन समाधाने ब्यापारं अकरोन्तो समथपटिपन्नं अज्झुपेक्खति नाम. समथपटिपन्नभावतो एव चस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ¶ ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम. एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा.
ये पनेते एवं उपेक्खानुब्रूहिते तत्थ जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा अञ्ञमञ्ञं अनतिवत्तमाना हुत्वा पवत्ता, यानि च सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि, यञ्चेस तदुपगं तेसं अनतिवत्तनएकरसभावानं ¶ अनुच्छविकं वीरियं वाहयति, या चस्स तस्मिं खणे पवत्ता आसेवना, सब्बेपि ते आकारा यस्मा ञाणेन संकिलेसवोदानेसु तं तं आदीनवञ्च आनिसंसञ्च दिस्वा तथा तथा सम्पहंसितत्ता विसोधितत्ता परियोदापितत्ता निप्फन्नाव, तस्मा ‘‘धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बा’’ति वुत्तं.
वितक्कविचारानं वूपसमाति वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा समतिक्कमा, दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति, अञ्ञेयेव हि पठमज्झाने फस्सादयो, अञ्ञे इध. ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो होतीति दस्सनत्थं ‘‘वितक्कविचारानं वूपसमा’’ति ¶ एवं वुत्तन्ति वेदितब्बं. अज्झत्तन्ति इध नियकज्झत्तं अधिप्पेतं, विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति (विभ. ५७३) एत्तकमेव वुत्तं. यस्मा नियकज्झत्तं अधिप्पेतं, तस्मा अत्तनि जातं, अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो.
सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं, नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन च चेतो सम्पसादयति, तस्मापि ‘‘सम्पसादन’’न्ति ¶ वुत्तं. इमस्मिञ्च अत्थविकप्पे सम्पसादनं चेतसोति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे चेतसोति एतं एकोदिभावेन सद्धिं योजेतब्बं.
तत्रायं अत्थयोजना – एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारूळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो. सेट्ठोपि हि लोके एकोति वुच्चति. वितक्कविचारविरहितो वा एको असहायो हुत्वातिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि, उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि, समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढेतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स. तस्मा एतं ‘‘चेतसो एकोदिभाव’’न्ति वुत्तं.
ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव ¶ ‘‘सम्पसादनं चेतसो एकोदिभाव’’न्ति वुत्तन्ति? वुच्चते – अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय सम्पसादनन्ति न वुत्तं. न सुप्पसन्नत्तायेव चेत्थ समाधिपि न सुट्ठु पाकटो, तस्मा एकोदिभावन्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायपटिलाभेनेव च समाधिपि पाकटो. तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं.
अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं, एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. एत्थाह ‘‘ननु च ‘वितक्कविचारानं ¶ वूपसमा’ति इमिनापि अयमत्थो सिद्धो. अथ कस्मा पुन वुत्तं ‘अवितक्कं अविचार’’’न्ति? वुच्चते – एवमेतं, सिद्धोवायमत्थो. न पनेतं तदत्थदीपकं, ननु अवोचुम्ह ‘‘ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं समधिगमो होतीति दस्सनत्थं ‘वितक्कविचारानं वूपसमा’ति एवं वुत्त’’न्ति.
अपि ¶ च वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुस्सियस्स. वितक्कविचारानञ्च वूपसमा एकोदिभावं, न उपचारज्झानमिव नीवरणप्पहाना, न पठमज्झानमिव च अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कं अविचारं, न ततियचतुत्थज्झानानि विय चक्खुविञ्ञाणादीनि विय च अभावाति, एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन ‘‘अवितक्कं अविचार’’न्ति इदं वचनं. तस्मा पुरिमं वत्वापि पुन वत्तब्बमेवाति.
समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव समाधि ‘‘समाधी’’ति वत्तब्बतं अरहति, वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता सुप्पसन्नत्ता च. तस्मा इमस्स वण्णभणनत्थं इदमेव ‘‘समाधिज’’न्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.
दुतियन्ति गणनानुपुब्बता दुतियं. इदं दुतियं उप्पन्नन्तिपि दुतियं.
पीतिया च विरागाति विरागो नाम वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा ¶ . उभिन्नं पन अन्तरा च-सद्दो सम्पिण्डनत्थो, सो वूपसमं वा सम्पिण्डेति वितक्कविचारवूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति, तदा पीतिया विरागा च, किञ्च भिय्यो वूपसमा चाति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो जिगुच्छनत्थो होति, तस्मा पीतिया जिगुच्छना च समतिक्कमा चाति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारवूपसमं सम्पिण्डेति, तदा पीतिया च विरागा, किञ्च भिय्यो वितक्कविचारानञ्च वूपसमाति एवं योजना वेदितब्बा. इमिस्सा ¶ च योजनाय विरागो समतिक्कमनत्थो होति, तस्मा पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमाति अयमत्थो दट्ठब्बो.
कामञ्चेते वितक्कविचारा दुतियज्झानेयेव ¶ वूपसन्ता, इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. ‘‘वितक्कविचारानं वूपसमा’’ति हि वुत्ते इदं पञ्ञायति ‘‘नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्सा’’ति. यथा च ततिये अरियमग्गे अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना’’ति (म. नि. २.१३२-१३३) एवं पहानं वुच्चमानं वण्णभणनं होति, तदधिगमाय उस्सुक्कानं उस्साहजनकं, एवमेव इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति, तेनायमत्थो वुत्तो ‘‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’’ति.
उपेक्खको च विहरतीति एत्थ उपपत्तितो इक्खतीति उपेक्खा, समं पस्सति, अपक्खपतिता हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी ‘‘उपेक्खको’’ति वुच्चति.
उपेक्खा पन दसविधा होति – छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा वीरियुपेक्खा सङ्खारुपेक्खा वेदनुपेक्खा विपस्सनुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खाति.
तत्थ या ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको च विहरति सतो सम्पजानो’’ति (म. नि. ६.१) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा, अयं छळङ्गुपेक्खा नाम.
या ¶ पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी. नि. १.५५६; म. नि. १.७७) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ब्रह्मविहारुपेक्खा नाम.
या ¶ पन ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म. नि. २.२४७) एवमागता सहजातानं धम्मानं मज्झत्ताकारभूता उपेक्खा, अयं बोज्झङ्गुपेक्खा नाम.
या पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ. नि. ३.१०३) एवमागता ¶ अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं वीरियुपेक्खा नाम.
या पन ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.५७) एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम.
या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध. स. १५०) एवमागता अदुक्खमसुखसङ्खाता उपेक्खा, अयं वेदनुपेक्खा नाम.
या पन ‘‘यदत्थि यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म. नि. ३.७१-७२; अ. नि. ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं विपस्सनुपेक्खा नाम.
या पन छन्दादीसु येवापनकेसु आगता सहजातानं समवाहितभूता उपेक्खा, अयं तत्रमज्झत्तुपेक्खा नाम.
या पन ‘‘उपेक्खको च विहरती’’ति एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं झानुपेक्खा नाम.
या पन ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति (ध. स. १६५; दी. नि. १.२३२) एवमागता ¶ सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं पारिसुद्धुपेक्खा नाम.
तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका, तत्रमज्झत्तुपेक्खाव होति. तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो ¶ . एकस्सापि सतो सत्तस्स कुमारयुवथेरसेनापतिराजादिवसेन भेदो विय, तस्मा तासु यत्थ छळङ्गुपेक्खा, न तत्थ बोज्झङ्गुपेक्खादयो. यत्थ वा पन बोज्झङ्गुपेक्खा, न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा.
यथा चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि. पञ्ञा एव हि एसा, किच्चवसेन द्विधा भिन्ना, यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं ¶ गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘‘सप्पो नु खो नो’’ति अवलोकेन्तस्स सोवत्थिकत्तयं दिस्वा निब्बेमतिकस्स ‘‘सप्पो न सप्पो’’ति विचिनने मज्झत्तता उप्पज्जति, एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं विपस्सनुपेक्खा. यथा पन तस्स पुरिसस्स अजपददण्डकेन गाळ्हं सप्पं गहेत्वा ‘‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति, एवमेव या लक्खणत्तयस्स दिट्ठत्ता आदित्ते विय तयो भवे पस्सतो सङ्खारग्गहणे मज्झत्तता, अयं सङ्खारुपेक्खा. इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति. इमिना पनेसा विचिननग्गहणेसु मज्झत्ततासङ्खातेन किच्चेन द्विधा भिन्नाति. वीरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि च अत्थतो भिन्नायेवाति. आह चेत्थ –
‘‘मज्झत्तब्रह्मबोज्झङ्गछळङ्गझानसुद्धियो;
विपस्सना च सङ्खारवेदनावीरियं इति.
‘‘वित्थारतो दसोपेक्खा-छमज्झत्तादितो ततो;
दुवे पञ्ञा ततो द्वीहि, चतस्सोव भवन्तिमा’’ति.
इति इमासु उपेक्खासु झानुपेक्खा इध अधिप्पेता. सा मज्झत्तलक्खणा, अनाभोगरसा ¶ , अब्यापारपच्चुपट्ठाना, पीतिविरागपदट्ठानाति. एत्थाह – ‘‘ननु चायं अत्थतो तत्रमज्झत्तुपेक्खाव होति, सा च पठमदुतियज्झानेसुपि अत्थि. तस्मा तत्रापि ‘उपेक्खको च विहरती’ति एवमयं वत्तब्बा सिया, सा कस्मा न वुत्ता’’ति? अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि ¶ तस्सा तत्थ किच्चं, वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.
सतो ¶ च सम्पजानोति एत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. इति पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा आरक्खपच्चुपट्ठाना. असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं.
तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि, मुट्ठस्सतिस्स हि असम्पजानस्स उपचारमत्तम्पि न सम्पज्जति, पगेव अप्पना. ओळारिकत्ता पन तेसं झानानं भूमियं विय पुरिसस्स चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स पुरिसस्स खुरधारायं विय सतिसम्पजञ्ञकिच्चपरिग्गहिता एव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो – यथा धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति, एवमिदं ततियज्झानसुखं पीतितो अपनीतम्पि सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य, पीतिसम्पयुत्तमेव सिया, सुखे वापि सत्ता सारज्जन्ति. इदञ्च अतिमधुरसुखं, ततो परं सुखाभावा. सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदमिधेव वुत्तन्ति वेदितब्बं.
इदानि सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं. यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति आह.
इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा ¶ तं ततियज्झानसमङ्गीपुग्गलं बुद्धादयो अरिया आचिक्खन्ति देसेन्ति पञ्ञपेन्ति ¶ पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासेन्ति, पसंसन्तीति अधिप्पायो. किन्ति? उपेक्खको ¶ सतिमा सुखविहारीति. तं ततियज्झानं उपसम्पज्ज विहरतीति एवमेत्थ योजना वेदितब्बा.
कस्मा पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढीयति. यथा च पीति न उप्पज्जति, एवं उपट्ठितसतिताय सतिमा. यस्मा च अरियकन्तं अरियजनसेवितमेव च असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति, तस्मा पसंसारहो. इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्तो ‘‘उपेक्खको सतिमा सुखविहारी’’ति एवं पसंसन्तीति वेदितब्बं. ततियन्ति गणनानुपुब्बता ततियं, इदं ततियं उप्पन्नन्तिपि ततियं.
सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव, न चतुत्थज्झानक्खणे. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि द्विन्नं पुब्बेव अत्थङ्गमा, पहाना इच्चेव वुत्तं होति.
कदा पन नेसं पहानं होति? चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति, दुक्खदोमनस्ससुखानि पठमदुतियततियज्झानानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानं, इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्सदोमनस्सानं पहानं वेदितब्बं.
यदि पनेतानि तस्स तस्स झानस्स उपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं… सुखिन्द्रियं… सोमनस्सिन्द्रियं अपरिसेसं ¶ निरुज्झति? इध, भिक्खवे, भिक्खु, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एत्थ चुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं ¶ झानेस्वेव निरोधो वुत्तोति. अतिसयनिरोधत्ता. अतिसयनिरोधो हि नेसं पठमज्झानादीसु, न निरोधोयेव. निरोधोयेव पन उपचारक्खणे नातिसयनिरोधो.
तथा ¶ हि नानावज्जने पठमज्झानूपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा विसमासनुपतापेन वा सिया उप्पत्ति, न त्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति, पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति, सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं, पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानूपचारे पहीनस्सापि दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति. यत्थ पन उप्पज्जति, तत्थ वितक्कविचारभावे. अप्पहीनायेव च दुतियज्झानूपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति, न त्वेव दुतियज्झाने, पहीनप्पच्चयत्ता. तथा ततियज्झानूपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, न त्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धाति. तथा चतुत्थज्झानूपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता, अप्पनापत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च सिया उप्पत्ति, न त्वेव चतुत्थज्झाने. तस्मा एव च ‘‘एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.
एत्थाह – ‘‘अथेवं तस्स तस्स झानस्सुपचारे पहीनापि एता वेदना इध कस्मा समाहटा’’ति? सुखग्गहणत्थं. या हि अयं अदुक्खमसुखन्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा दुब्बिञ्ञेय्या, न सक्का सुखेन गहेतुं, तस्मा ¶ यथा नाम दुट्ठस्स यथा वा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स सुखगहणत्थं गोपो एकस्मिं वजे सब्बा गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘‘अयं सो गण्हथ न’’न्ति तम्पि गाहापेति, एवमेव भगवा सुखग्गहणत्थं सब्बा एता समाहरीति. एवञ्हि समाहटा एता दस्सेत्वा ‘‘यं नेव सुखं, न दुक्खं, न सोमनस्सं, न दोमनस्सं, अयं अदुक्खमसुखा वेदना’’ति सक्का होति एसा गाहयितुं.
अपि च अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. दुक्खप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो ¶ खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो, भिक्खु सुखस्स च पहाना ¶ …पे… चतुत्थं झानं उपसम्पज्ज विहरति. इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८). यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं ‘‘तत्थ पहीना’’ति वुत्ता, एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्तातिपि वेदितब्बा. पच्चयघातेन वा एत्थ रागदोसानं अतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्स, दोमनस्सं दोसस्स. सुखादिघातेन च ते सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.
अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं, सुखाभावेन असुखं. एतेनेत्थ सुखदुक्खपटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम अदुक्खमसुखा, उपेक्खातिपि वुच्चति. सा इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखनिरोधपदट्ठानाति वेदितब्बा.
उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिपारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति, या च तस्सा सतिया ¶ पारिसुद्धि, सा उपेक्खाय कता, न अञ्ञेन. तस्मा एतं ‘‘उपेक्खासतिपारिसुद्धि’’न्ति वुच्चति. याय च उपेक्खाय एत्थ सति पारिसुद्धि होति, सा अत्थतो तत्रमज्झत्तताति वेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा, अपि च खो सब्बेपि सम्पयुत्तधम्मा, सतिसीसेन पन देसना वुत्ता.
तत्थ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति, यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता, एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अपटिलाभा विज्जमानापि पठमज्झानादिभेदेसु अपरिसुद्धा होति. तस्सा च अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो ¶ अपरिसुद्धाव होन्ति. तस्मा तेसु एकम्पि ‘‘उपेक्खासतिपारिसुद्धि’’न्ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खावेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा अतिविय परिसुद्धा, तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता. तस्मा इदमेव ‘‘उपेक्खासतिपारिसुद्धि’’न्ति ¶ वुत्तन्ति वेदितब्बं. चतुत्थन्ति गणनानुपुब्बता चतुत्थं. इदं चतुत्थं उप्पन्नन्तिपि चतुत्थं.
पञ्ञवा होतीति पञ्ञा अस्स अत्थीति पञ्ञवा. उदयत्थगामिनियाति उदयगामिनिया चेव अत्थगामिनिया च. समन्नागतोति परिपुण्णो. अरियायाति निद्दोसाय. निब्बेधिकायाति निब्बेधपक्खिकाय. दुक्खक्खयगामिनियाति निब्बानगामिनिया. सो इदं दुक्खन्ति एवमादीसु ‘‘एत्तकं दुक्खं न इतो भिय्यो’’ति सब्बम्पि दुक्खसच्चं सरसलक्खणपटिवेधेन यथाभूतं पजानाति पटिविज्झति. तस्स च दुक्खस्स निब्बत्तिकं तण्हं ‘‘अयं दुक्खसमुदयो’’ति. तदुभयम्पि यं ठानं पत्वा निरुज्झति, तं तेसं अप्पवत्तिं ¶ निब्बानं ‘‘अयं दुक्खनिरोधो’’ति. तस्स च सम्पापकं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति सरसलक्खणपटिवेधेन यथाभूतं पजानाति पटिविज्झतीति एवमत्थो वेदितब्बो.
एवं सरूपतो सच्चानि दस्सेत्वा इदानि किलेसवसेन परियायतो दस्सेन्तो ‘‘इमे आसवा’’तिआदिमाह. ते वुत्तनयेनेव वेदितब्बा. एवं तिस्सो सिक्खायो दस्सेत्वा इदानि तासं पारिपूरिक्कमं दस्सेतुं ‘‘इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्या’’तिआदिमाह. तस्सत्थो – पच्चेकं परिपूरेतुं आवज्जन्तोपि सिक्खेय्य, आवज्जित्वापि ‘‘अयं नाम सिक्खा’’ति जानन्तोपि सिक्खेय्य, जानित्वा पुनप्पुनं पस्सन्तोपि सिक्खेय्य, पस्सित्वा यथादिट्ठं पच्चवेक्खन्तोपि सिक्खेय्य, पच्चवेक्खित्वा तत्थेव चित्तं अचलं कत्वा पतिट्ठपेन्तोपि सिक्खेय्य, तंतंसिक्खासम्पयुत्तसद्धावीरियसतिसमाधिपञ्ञाहि सकसककिच्चं करोन्तोपि सिक्खेय्य, अभिञ्ञेय्याभिजाननकालेपि तं तं किच्चं करोन्तोपि तिस्सो सिक्खायो सिक्खेय्य, अधिसीलं आचरेय्य, अधिचित्तं सम्मा चरेय्य, अधिपञ्ञं समादाय वत्तेय्य.
इधाति ¶ मूलपदं. इमिस्सा दिट्ठियातिआदीहि दसहि पदेहि सिक्खत्तयसङ्खातं सब्बञ्ञुबुद्धसासनमेव कथितं. तञ्हि बुद्धेन भगवता दिट्ठत्ता दिट्ठीति वुच्चति. तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो, सभावट्ठेन धम्मो, सिक्खितब्बट्ठेन विनयो, तदुभयेनपि धम्मविनयो, पवुत्तवसेन पावचनं, सेट्ठचरियट्ठेन ब्रह्मचरियं, अनुसिट्ठिदानवसेन सत्थुसासनन्ति वुच्चति. तस्मा ‘‘इमिस्सा दिट्ठिया’’तिआदीसु इमिस्सा बुद्धदिट्ठिया इमिस्सा बुद्धखन्तिया इमिस्सा बुद्धरुचिया इमस्मिं बुद्धआदाये इमस्मिं बुद्धधम्मे इमस्मिं बुद्धविनये.
‘‘ये ¶ खो त्वं, गोतमि, धम्मे जानेय्यासि ‘इमे धम्मा सरागाय संवत्तन्ति, नो विरागाय, सञ्ञोगाय संवत्तन्ति, नो विसञ्ञोगाय, आचयाय संवत्तन्ति, नो अपचयाय, महिच्छताय संवत्तन्ति, नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति, नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति ¶ , नो पविवेकाय, कोसज्जाय संवत्तन्ति, नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति, नो सुभरताया’ति. एकंसेन, गोतमि, धारेय्यासि ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’न्ति.
‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि ‘इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय…पे… सुभरताय संवत्तन्ति, नो दुब्भरताया’ति. एकंसेन, गोतमि, धारेय्यासि ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति (अ. नि. ८.५३; चूळव. ४०६) –
एवं वुत्ते इमस्मिं बुद्धधम्मविनये इमस्मिं बुद्धपावचने इमस्मिं बुद्धब्रह्मचरिये इमस्मिं बुद्धसासनेति एवमत्थो वेदितब्बो.
अपि चेतं सिक्खत्तयसङ्खातं सकलं सासनं भगवता दिट्ठत्ता सम्मादिट्ठिपच्चयत्ता सम्मादिट्ठिपुब्बङ्गमत्ता च दिट्ठि. भगवतो खमनवसेन खन्ति. रुच्चनवसेन रुचि. गहणवसेन आदायो. अत्तनो कारकं अपायेसु अपतमानं कत्वा धारेतीति धम्मो. सोव संकिलेसपक्खं विनेतीति विनयो. धम्मो च सो विनयो चाति धम्मविनयो. कुसलधम्मेहि वा अकुसलधम्मानं एस विनयोति धम्मविनयो. तेनेव वुत्तं –
‘‘ये ¶ च खो त्वं, गोतमि, धम्मे जानेय्यासि ‘इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय…पे… एकंसेन गोतमि धारेय्यासि ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति (अ. नि. ८.५३; चूळव. ४०६).
धम्मेन वा विनयो, न दण्डादीहीति धम्मविनयो. वुत्तम्पि चेतं –
‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च;
अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति. (चूळव. ३४२; म. नि. २.३५२);
तथा ¶ –
‘‘धम्मेन नीयमानानं, का उसूया विजानत’’न्ति. (महाव. ६३);
धम्माय वा विनयो धम्मविनयो. अनवज्जधम्मत्थञ्हेस विनयो, न भवभोगामिसत्थं. तेनाह भगवा ‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थ’’न्ति ¶ (अ. नि. ४.२५) वित्थारो. पुण्णत्थेरोपि आह ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). विसिट्ठं वा नयतीति विनयो. धम्मतो विनयो धम्मविनयो. संसारधम्मतो हि सोकादिधम्मतो वा एस विसिट्ठं निब्बानं नयति. धम्मस्स वा विनयो, न तित्थकरानन्ति धम्मविनयो. धम्मभूतो हि भगवा, तस्सेव विनयो.
यस्मा वा धम्मा एव अभिञ्ञेय्या परिञ्ञेय्या पहातब्बा भावेतब्बा सच्छिकातब्बा च, तस्मा एस धम्मेसु विनयो, न सत्तेसु न जीवेसु चाति धम्मविनयो. सात्थसब्यञ्जनतादीहि अञ्ञेसं वचनतो पधानं वचनन्ति पवचनं, पवचनमेव पावचनं. सब्बचरियाहि विसिट्ठचरियभावेन ब्रह्मचरियं. देवमनुस्सानं सत्थुभूतस्स भगवतो सासनन्ति सत्थुसासनं. सत्थुभूतं वा सासनन्तिपि सत्थुसासनं. ‘‘सो वो ममच्चयेन सत्थाति (दी. नि. २.२१६) हि धम्मविनयोव सत्था’’ति वुत्तोति एवमेतेसं पदानं अत्थो वेदितब्बो.
यस्मा पन इमस्मिंयेव सासने सब्बप्पकारज्झाननिब्बत्तको भिक्खु दिस्सति, न अञ्ञत्र, तस्मा तत्थ तत्थ ‘‘इमिस्सा’’ति च ‘‘इमस्मि’’न्ति च अयं नियमो कतोति वेदितब्बो.
जीवन्ति ¶ तेन तंसम्पयुत्तका धम्माति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. जीवितमेव इन्द्रियं जीवितिन्द्रियं. तं पवत्तसन्तताधिपतेय्यं होति. लक्खणादीहि पन अत्तना अविनिभुत्तानं धम्मानं अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं ते धम्मे अनुपालेति, उदकं विय उप्पलादीनि. यथासकं पच्चयेहि उप्पन्नेपि च धम्मे पालेति, धाति विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव ¶ च पवत्तति, नियामको विय नावं. न भङ्गतो उद्धं पवत्तयति, अत्तनो च पवत्तयितब्बानञ्च अभावा. न भङ्गक्खणे ठपेति, सयं भिज्जमानत्ता, खीयमानो विय वट्टिसिनेहो पदीपसिखं, न च अनुपालनपवत्तनट्ठपनानुभावविरहितं ¶ , यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं. ठितिपरित्तताय वाति ठितिक्खणस्स मन्दताय थोकताय. अप्पकन्ति मन्दं लामकं. सरसपरित्तताय वाति अत्तनो पच्चयभूतानं किच्चानं सम्पत्तीनं वा अप्पताय दुब्बलताय.
तेसं द्विन्नं कारणं विभागतो दस्सेतुं ‘‘कथं ठितिपरित्तताया’’तिआदिमाह. तत्थ ‘‘अतीते चित्तक्खणे जीवित्थाति एवमादि पञ्चवोकारभवे पवत्तियं चित्तस्स निरुज्झनकाले सब्बस्मिं रूपारूपधम्मे अनिरुज्झन्तेपि रूपतो अरूपस्स पट्ठानभावेन अरूपजीवितं सन्धाय, चुतिचित्तेन वा सद्धिं सब्बेसं रूपारूपानं निरुज्झनभावेन पञ्चवोकारभवे चुतिचित्तं सन्धाय, चतुवोकारभवे रूपस्स अभावेन चतुवोकारभवं सन्धाय कथित’’न्ति वेदितब्बं. अतीते चित्तक्खणेति अतीतचित्तस्स भङ्गक्खणसमङ्गीकाले तंसमङ्गीपुग्गलो ‘‘जीवित्थ’’ इति वत्तुं लब्भति. न जीवतीति ‘‘जीवती’’तिपि वत्तुं न लब्भति. न जीविस्सतीति ‘‘जीविस्सती’’तिपि वत्तुं न लब्भति. अनागते चित्तक्खणे जीविस्सतीति अनागतचित्तस्स अनुप्पज्जनक्खणसमङ्गीकाले ‘‘जीविस्सती’’ति वत्तुं लब्भति. न जीवतीति ‘‘जीवती’’ति वत्तुं न लब्भति. न जीवित्थाति ‘‘जीवित्थ’’इतिपि वत्तुं न लब्भति. पच्चुप्पन्ने चित्तक्खणेति पच्चुप्पन्नचित्तक्खणसमङ्गीकाले. जीवतीति ‘‘इदानि जीवती’’ति वत्तुं लब्भति. न जीवित्थाति ‘‘जीवित्थ’’इति वत्तुं न लब्भति. न जीविस्सतीति ‘‘जीविस्सती’’तिपि वत्तुं न लब्भति.
जीवितं ¶ अत्तभावो च सुखदुक्खा चाति अयं गाथा पञ्चवोकारभवं अमुञ्चित्वा लब्भमानाय दुक्खाय वेदनाय गहितत्ता ¶ पञ्चवोकारभवमेव सन्धाय वुत्ताति वेदितब्बा. कथं? जीवितन्ति जीवितसीसेन सङ्खारक्खन्धो. अत्तभावोति रूपक्खन्धो. ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विभ. अट्ठ. २३२) वुत्तत्ता उपेक्खावेदना अन्तोकरित्वा सुखदुक्खा चाति वेदनाक्खन्धो, चित्तं इति विञ्ञाणक्खन्धो वुत्तो. इमेसं चतुन्नं खन्धानं कथितत्तायेव खन्धलक्खणेन एकलक्खणभावेन लक्खणाकारवसेन सञ्ञाक्खन्धोपि कथितोति वेदितब्बो. एवं वुत्तेसु पञ्चसु खन्धेसु अरूपधम्मं मुञ्चित्वा कम्मसमुट्ठानादिरूपस्स अप्पवत्तनभावेन एकचित्तसमायुत्ताति अरूपपधानभावो कथितो होति. कथं? असञ्ञसत्ते रूपम्पि इधुपचितकम्मबलं अमुञ्चित्वाव पवत्तति, निरोधसमापन्नानं रूपम्पि पठमसमापन्नसमापत्तिबलं अमुञ्चित्वाव पवत्तति. एवं अत्तनो अप्पवत्तिट्ठानेपि रूपपवत्तिं अत्तनो सन्तकमेव कत्वा पवत्तनसभावस्स अरूपधम्मस्स अत्तनो पवत्तिट्ठाने रूपपवत्तिया पधानकारणभावेन एकचित्तसमायुत्ताति चित्तपधानभावो कथितोति वेदितब्बो.
एवं ¶ पञ्चवोकारभवे पवत्तियं रूपपवत्तिया पधानभूतचित्तनिरोधेन रूपे धरमानेयेव पवत्तानं निरोधो नाम होतीति अरूपधम्मवसेन एव ‘‘लहुसो वत्तते खणो’’ति वुत्तं. अथ वा पञ्चवोकारभवे चुतिचित्तं सन्धाय कथिताति वेदितब्बा. एवं कथियमाने सुखदुक्खा चाति कायिकचेतसिकसुखवेदना च कायिकचेतसिकदुक्खवेदना च चुतिचित्तक्खणे अहोन्तीपि एकसन्ततिवसेन चुतिचित्तेन सद्धिं निरुज्झतीति कथिता. चतुवोकारभवं वा सन्धाय कथितातिपि वेदितब्बा. कथं ¶ ? अञ्ञस्मिं ठाने अत्तभावोति सञ्ञाक्खन्धस्स वुत्तभावेन अत्तभावोति सञ्ञाक्खन्धोव गहितो. ब्रह्मलोके कायिकसुखदुक्खदोमनस्सं अहोन्तम्पि सुखदुक्खा चाति वेदनासामञ्ञतो लब्भमानो वेदनाक्खन्धो गहितोति वेदितब्बं. सेसं वुत्तसदिसमेव. इमेसु च तीसु विकप्पेसु केवलाति धुवसुखसुभअत्ता नत्थि, केवलं तेहि अवोमिस्सा. लहुसो वत्तति खणोति वुत्तनयेन एकचित्तक्खणिकताय लहुको अतिपरित्तो जीवितादीनं खणो वत्तति.
एकतो ¶ द्विन्नं चित्तानं अप्पवत्तिं दस्सेन्तो ‘‘चुल्लासीतिसहस्सानी’’ति गाथमाह. चुल्लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरूति ये देवगणा चतुरासीति कप्पसहस्सानि आयुं गहेत्वा नेवसञ्ञानासञ्ञायतने तिट्ठन्ति. ‘‘ये नरा’’तिपि पाळि. न त्वेव तेपि जीवन्ति, द्वीहि चित्तसमोहिताति तेपि देवा द्वीहि चित्तेहि समोहिता एकतो हुत्वा युगनद्धेन चित्तेन न तु एव जीवन्ति, एकेनेकेन चित्तेन जीवन्तीति अत्थो.
इदानि मरणकालं दस्सेन्तो ‘‘ये निरुद्धा’’ति गाथमाह. तत्थ ये निरुद्धाति ये खन्धा निरुद्धा अत्थङ्गता. मरन्तस्साति मतस्स. तिट्ठमानस्स वाति धरमानस्स वा. सब्बेपि सदिसा खन्धाति चुतितो उद्धं निरुद्धक्खन्धा वा पवत्ते निरुद्धक्खन्धा वा पुन घटेतुं असक्कुणेय्यट्ठेन सब्बेपि खन्धा सदिसा. गता अप्पटिसन्धिकाति निरुद्धक्खन्धानं पुन आगन्त्वा पटिसन्धानाभावेन गता अप्पटिसन्धिकाति वुच्चन्ति.
इदानि तीसु कालेसु निरुद्धक्खन्धानं नानत्तं नत्थीति दस्सेतुं ‘‘अनन्तरा’’ति गाथमाह. तत्थ अनन्तरा च ये भग्गा, ये च भग्गा अनागताति ये खन्धा अनन्तरातीता हुत्वा ¶ भिन्ना निरुद्धा, ये च अनागता खन्धा भिज्जिस्सन्ति. तदन्तरेति तेसं अन्तरे निरुद्धानं पच्चुप्पन्नखन्धानं. वेसमं नत्थि लक्खणेति विसमस्स भावो वेसमं, तं वेसमं नत्थि, तेहि नानत्तं नत्थीति अत्थो. लक्खीयतीति लक्खणं, तस्मिं लक्खणे.
इदानि ¶ अनागतक्खन्धानं वत्तमानक्खन्धेहि असम्मिस्सभावं कथेन्तो ‘‘अनिब्बत्तेन न जातो’’ति गाथमाह. अनिब्बत्तेन न जातोति अजातेन अपातुभूतेन अनागतक्खन्धेन न जातो न निब्बत्तो. एतेन अनागतक्खन्धस्स वत्तमानक्खन्धेन असम्मिस्सभावं कथेसि. पच्चुप्पन्नेन जीवतीति खणपच्चुप्पन्नेन वत्तमानक्खन्धेन जीवति. एतेन एकक्खणे द्वीहि चित्तेहि न जीवतीति कथितं. चित्तभग्गा मतोति द्वीहि चित्तेहि एकक्खणे अजीवनभावेन चित्तभङ्गेन मतो. ‘‘उपरितो चित्तभङ्गा’’तिपि पाळि, तं उजुकमेव. पञ्ञत्ति परमत्थियाति ‘‘रूपं जीरति मच्चानं, नामगोत्तं न जीरती’’ति (सं. नि. १.७६) वचनक्कमेन पण्णत्तिमत्तं न जीरणसभावेन परमा ठिति एतिस्साति परमत्थिया, सभावट्ठितिकाति अत्थो. ‘‘दत्तो ¶ मतो, मित्तो मतो’’ति पण्णत्तिमत्तमेव हि तिट्ठति. अथ वा परमत्थियाति परमत्थिका. परमो अत्थो एतिस्साति परमत्थिका. अजटाकासोति पञ्ञत्तिया नत्थिधम्मं पटिच्च कथनं विय मतोति पञ्ञत्ति नत्थिधम्मं पटिच्च न कथियति, जीवितिन्द्रियभङ्गसङ्खातं धम्मं पटिच्च कथियति.
अनिधानगता ¶ भग्गाति ये खन्धा भिन्ना, ते निधानं निहितं निचयं न गच्छन्तीति अनिधानगता. पुञ्जो नत्थि अनागतेति अनागतेपि नेसं पुञ्जभावो रासिभावो नत्थि. निब्बत्तायेव तिट्ठन्तीति पच्चुप्पन्नवसेन उप्पन्ना ठितिक्खणे वयधम्माव हुत्वा तिट्ठन्ति. किमिव? आरग्गे सासपूपमाति सूचिमुखे सासपो विय.
इदानि खन्धानं दस्सनभावं दस्सेन्तो ‘‘निब्बत्तान’’न्ति गाथमाह. तत्थ निब्बत्तानं धम्मानन्ति पच्चुप्पन्नानं खन्धानं. भङ्गो नेसं पुरक्खतोति एतेसं भेदो पुरतो कत्वा ठपितो. पलोकधम्माति नस्सनसभावा. पुराणेहि अधिस्सिताति पुरे उप्पन्नेहि खन्धेहि न मिस्सिता न संसग्गा.
इदानि खन्धानं अदस्सनभावं दस्सेन्तो ‘‘अदस्सनतो आयन्ती’’ति गाथमाह. तत्थ अदस्सनतो आयन्तीति अदिस्समानायेव आगच्छन्ति उप्पज्जन्ति. भङ्गा गच्छन्तिदस्सनन्ति भेदा भङ्गतो उद्धं अदस्सनभावं गच्छन्ति. विज्जुप्पादोव आकासेति विवटाकासे विज्जुलतानिच्छरणं विय. उप्पज्जन्ति वयन्ति चाति पुब्बन्ततो उद्धं उप्पज्जन्ति च भिज्जन्ति च, नस्सन्तीति अत्थो. ‘‘उदेति आपूरति वेति चन्दो’’ति (जा. १.५.३) एवमादीसु विय.
एवं ¶ ठितिपरित्ततं दस्सेत्वा इदानि सरसपरित्ततं दस्सेन्तो ‘‘कथं सरसपरित्तताया’’तिआदिमाह. तत्थ अस्सासूपनिबन्धं जीवितन्ति अब्भन्तरपविसननासिकवातपटिबद्धं जीवितिन्द्रियं. पस्सासोति बहिनिक्खमननासिकवातो. अस्सासपस्सासोति तदुभयं. महाभूतूपनिबन्धन्ति चतुसमुट्ठानिकानं पथवीआपतेजवायानं महाभूतानं पटिबद्धं जीवितं. कबळीकाराहारूपनिबन्धन्ति असितपीतादिकबळीकारआहारेन उपनिबन्धं. उस्मूपनिबन्धन्ति ¶ कम्मजतेजोधातूपनिबन्धं. विञ्ञाणूपनिबन्धन्ति भवङ्गविञ्ञाणूपनिबन्धं. यं सन्धाय वुत्तं ‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिम’’न्ति (सं. नि. ३.९५).
इदानि ¶ नेसं दुब्बलकारणं दस्सेन्तो ‘‘मूलम्पि इमेसं दुब्बल’’न्तिआदिमाह. तत्थ मूलम्पीति पतिट्ठट्ठेन मूलभूतम्पि. अस्सासपस्सासानञ्हि करजकायो मूलं. महाभूतादीनं अविज्जाकम्मतण्हाहारा. इमेसन्ति वुत्तप्पकारानं अस्सासादीनं जीवितिन्द्रियपवत्तिकारणवसेन वुत्तानं. एतेसु हि एकेकस्मिं असति जीवितिन्द्रियं न तिट्ठति. दुब्बलन्ति अप्पथामं. पुब्बहेतूपीति अतीतजातियं इमस्स विपाकवट्टस्स हेतुभूता कारणसङ्खाता अविज्जासङ्खारतण्हुपादानभवापि. इमेसं दुब्बला ये पच्चया तेपि दुब्बलाति ये आरम्मणादिसाधारणपच्चया. पभाविकाति पधानं हुत्वा उप्पादिका भवतण्हा. सहभूमीति सहभविकापि रूपारूपधम्मा. सम्पयोगापीति एकतो युत्तापि अरूपधम्मा. सहजापीति सद्धिं एकचित्ते उप्पन्नापि. यापि पयोजिकाति चुतिपटिसन्धिवसेन योजेतुं नियुत्ताति पयोजिका, वट्टमूलका तण्हा. वुत्तञ्हेतं ‘‘तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५). निच्चदुब्बलाति निरन्तरेन दुब्बला. अनवट्ठिताति न अवट्ठिता, ओतरित्वा न ठिता. परिपातयन्ति इमेति इमे अञ्ञमञ्ञं पातयन्ति खेपयन्ति. अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्स, एको एकस्साति अत्थो. हि-इति कारणत्थे निपातो. नत्थि तायिताति तायनो रक्खको नत्थि. न चापि ठपेन्ति अञ्ञमञ्ञन्ति अञ्ञे अञ्ञं ठपेतुं न सक्कोन्ति. योपि ¶ निब्बत्तको सो न विज्जतीति योपि इमेसं उप्पादको धम्मो, सो इदानि नत्थि.
न च केनचि कोचि हायतीति कोचि एकोपि कस्सचि वसेन न परिहायति. गन्धब्बा च इमे हि सब्बसोति सब्बे हि इमे खन्धा सब्बाकारेन भङ्गं पापुणितुं युत्ता. पुरिमेहि पभाविता इमेति पुब्बहेतुपच्चयेहि इमे वत्तमानका उप्पादिका. येपि पभाविकाति येपि इमे वत्तमानका उप्पादका पुब्बहेतुपच्चया. ते पुरे मताति ते वुत्तप्पकारपच्चया वत्तमानं अपापुणित्वा पठममेव मरणं पत्ता. पुरिमापि च पच्छिमापि चाति पुरिमा पुब्बहेतुपच्चयापि ¶ च पच्छिमा वत्तमाने पच्चयसमुप्पन्ना च. अञ्ञमञ्ञं न कदाचि मद्दसंसूति अञ्ञमञ्ञं किस्मिञ्चि काले न दिट्ठपुब्बा. म-कारो पदसन्धिवसेन वुत्तो.
चातुमहाराजिकानं देवानन्ति धतरट्ठविरूळ्हकविरूपक्खकुवेरसङ्खाता चतुमहाराजा इस्सरा एतेसन्ति चातुमहाराजिका. रूपादीहि दिब्बन्ति कीळन्तीति ¶ देवा. ते सिनेरुपब्बतस्स वेमज्झे होन्ति. तेसु अत्थि पब्बतट्ठकापि, अत्थि आकासट्ठकापि. तेसं परम्परा चक्कवाळपब्बतं पत्ता. खिड्डापदोसिका मनोपदोसिका सीतवलाहका उण्हवलाहका चन्दिमा देवपुत्तो सूरियो देवपुत्तोति एते सब्बेपि चातुमहाराजिकदेवलोकट्ठा एव तेसं चातुमहाराजिकानं जीवितं. उपादायाति पटिच्च. परित्तकन्ति वुद्धिपटिसेधो. थोकन्ति मन्दकालं, दीघदिवसपटिसेधो. खणिकन्ति मन्दकालं, कालन्तरपटिसेधो. लहुकन्ति सल्लहुकं, अलसपटिसेधो. इतरन्ति सीघबलवपटिसेधो ¶ . अनद्धनीयन्ति कालवसेन न अद्धानक्खमं. नचिरट्ठितिकन्ति दिवसेन चिरं न तिट्ठतीति नचिरट्ठितिकं, दिवसपटिसेधो.
तावतिंसानन्ति तेत्तिंसजना तत्थ उपपन्नाति तावतिंसा. अपि च तावतिंसाति तेसं देवानं नाममेवातिपि वुत्तं. तेपि अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्कवाळपब्बतं पत्ता. तथा यामादीनं. एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. दिब्बसुखं याता पयाता सम्पत्ताति यामा. तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन निम्मितुकामकाले यथारुचिते भोगे निम्मिनित्वा रमन्तीति निम्मानरती. चित्ताचारं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्ती. ब्रह्मकाये ब्रह्मघटाय नियुत्ताति ब्रह्मकायिका. सब्बेपि पञ्चवोकारब्रह्मानो गहिता.
गमनियोति गन्धब्बो. सम्परायोति परलोको. यो भिक्खवे चिरं जीवति, सो वस्ससतन्ति यो चिरं तिट्ठमानो, सो वस्ससतमत्तं तिट्ठति. अप्पं वा भिय्योति वस्ससततो उपरि तिट्ठमानो द्वे वस्ससतानि तिट्ठमानो नाम नत्थि. हीळेय्य नन्ति नं जीवितं अवञ्ञातं करेय्य, लामकतो चिन्तेय्य. ‘‘हीळेय्यान’’न्ति च पठन्ति. अच्चयन्तीति अतिक्कमन्ति. अहोरत्ताति रत्तिन्दिवपरिच्छेदा. उपरुज्झतीति जीवितिन्द्रियं निरुज्झति, अभावं उपगच्छति. आयु खिय्यति मच्चानन्ति सत्तानं आयुसङ्खारो खयं याति. कुन्नदीनंव ओदकन्ति यथा उदकच्छिन्नाय कुन्नदिया उदकं, एवं मच्चानं आयु खिय्यति. परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तक्खणिकमत्तोयेव. यथा नाम रथचक्कं पवत्तमानम्पि ¶ ¶ एकेनेव नेमिपदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेव एकचित्तक्खणिकं सत्तानं जीवितं ¶ तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति.
धीराति धीरा इति. पुन धीराति पण्डिता. धितिमाति धिति अस्स अत्थीति धितिमा. धितिसम्पन्नाति पण्डिच्चेन समन्नागता. धीकतपापाति गरहितपापा. तंयेव परियायं दस्सेतुं ‘‘धी वुच्चति पञ्ञा’’तिआदिमाह. तत्थ पजानातीति पञ्ञा. किं पजानाति? ‘‘इदं दुक्ख’’न्तिआदिना नयेन अरियसच्चानि. अट्ठकथायं पन ‘‘पञ्ञापनवसेन पञ्ञा’’ति वुत्ता. किन्ति पञ्ञापेति? ‘‘अनिच्चं दुक्खं अनत्ता’’ति पञ्ञापेति. साव अविज्जाय अभिभवनतो अधिपतियट्ठेन इन्द्रियं, दस्सनलक्खणे वा इन्दट्ठं कारेतीतिपि इन्द्रियं, पञ्ञाव इन्द्रियं पञ्ञिन्द्रियं. सा पनेसा ओभासनलक्खणा, पजाननलक्खणा च; यथा हि चतुभित्तिके गेहे रत्तिभागे दीपे जलिते अन्धकारं निरुज्झति, आलोको पातुभवति, एवमेव ओभासनलक्खणा पञ्ञा. पञ्ञोभाससमो ओभासो नाम नत्थि. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका होति. तेनाह थेरो –
‘‘यथा, महाराज, पुरिसो अन्धकारे गेहे तेलप्पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विद्धंसेति, ओभासं जनेति, आलोकं विदंसेति, पाकटानि च रूपानि करोति; एवमेव खो, महाराज, पञ्ञा उप्पज्जमाना अविज्जन्धकारं विद्धंसेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, पाकटानि अरियसच्चानि करोति. एवं खो, महाराज, ओभासनलक्खणा पञ्ञा’’ति (मि. प. २.१.१५).
यथा पन छेको भिसक्को आतुरानं सप्पायासप्पायानि भोजनादीनि जानाति, एवं पञ्ञा उप्पज्जमाना कुसलाकुसले सेवितब्बासेवितब्बे हीनप्पणीतकण्हसुक्कसप्पटिभागअप्पटिभागे धम्मे पजानाति. वुत्तम्पि चेतं धम्मसेनापतिना ‘‘पजानाति पजानातीति खो, आवुसो, तस्मा पञ्ञवाति वुच्चति. किञ्च पजानाति? इदं दुक्खन्ति पजानाती’’ति (म. नि. १.४४९) वित्थारेतब्बं. एवमस्सा पजाननलक्खणता वेदितब्बा.
अपरो ¶ ¶ नयो – यथासभावपटिवेधलक्खणा पञ्ञा, अक्खलितपटिवेधलक्खणा वा, कुसलिस्सासखित्तउसुपटिवेधो विय. विसयोभासरसा, पदीपो विय. असम्मोहपच्चुपट्ठाना, अरञ्ञगतसुदेसको विय.
खन्धधीराति ¶ पञ्चसु खन्धेसुञाणं पवत्तेन्तीति खन्धधीरा. अट्ठारससु धातूसु ञाणं पवत्तेन्तीति धातुधीरा. सेसेसुपि इमिना नयेन अत्थो नेतब्बो. ते धीरा एवमाहंसूति एते पण्डिता एवं कथयिंसु. कथेन्तीति ‘‘अप्पकं परित्तक’’न्ति कथयन्ति. भणन्तीति ‘‘थोकं खणिक’’न्ति भासन्ति. दीपयन्तीति ‘‘लहुकं इत्तर’’न्ति पतिट्ठपेन्ति. वोहरन्तीति ‘‘अनद्धनिकं नचिरट्ठितिक’’न्ति नानाविधेन ब्यवहरन्ति.
११. इदानि ये तथा न करोन्ति, तेसं ब्यसनुप्पत्तिं दस्सेन्तो ‘‘पस्सामी’’ति गाथमाह. तत्थ पस्सामीति मंसचक्खुआदीहि पेक्खामि. लोकेति अपायादिम्हि. परिफन्दमानन्ति इतो चितो च फन्दमानं. पजं इमन्ति इमं सत्तकायं. तण्हागतन्ति तण्हाय गतं अभिभूतं निपातितन्ति अधिप्पायो. भवेसूति कामभवादीसु. हीना नराति हीनकम्मन्ता नरा. मच्चुमुखे लपन्तीति अन्तकाले सम्पत्ते मरणमुखे परिदेवन्ति. अवीततण्हासेति अविगततण्हा. भवाति कामभवादिका. भवेसूति कामभवादिकेसु. अथ वा भवाभवेसूति भवभवेसु, पुनप्पुनभवेसूति वुत्तं होति.
पस्सामीति मंसचक्खुनापि पस्सामीति दुविधं मंसचक्खु – ससम्भारचक्खु पसादचक्खूति. तत्थ योयं अक्खिकूपके पतिट्ठितो हेट्ठा अक्खिकूपकट्ठिकेन उपरि भमुकट्ठिकेन उभतो अक्खिकूटेहि बहिद्धा अक्खिलोमेहि परिच्छिन्नो अक्खिकूपकमज्झा निक्खन्तेन न्हारुसुत्तकेन मत्थलुङ्गे आबद्धो सेतकण्हमण्डलविचित्तो मंसपिण्डो, इदं ससम्भारचक्खु नाम. यो पन ¶ एत्थ सितो एत्थ पटिबद्धो चतुन्नं महाभूतानं उपादाय पसादो, इदं पसादचक्खु नाम. इदमधिप्पेतं. तदेतं तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिपदेसे दिट्ठमण्डले सत्तसु ¶ पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय सत्तक्खिपटलानि ब्यापेत्वा पमाणतो ऊकासिरमत्तं चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
तं चक्खतीति चक्खु, तेन मंसचक्खुना पस्सामि. दिब्बचक्खुनाति ‘‘अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेना’’ति (म. नि. १.२८४) एवंविधेन दिब्बचक्खुना. पञ्ञाचक्खुनाति ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (म. नि. २.३९५; महाव. १६) एवं आगतेन पञ्ञाचक्खुना. बुद्धचक्खुनाति ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (म. नि. १.२८३) एवमागतेन बुद्धचक्खुना. समन्तचक्खुनाति ‘‘समन्तचक्खु वुच्चति सब्बञ्ञुतञ्ञाण’’न्ति (चूळनि. धोतकमाणवपुच्छाइद्देस ३२; मोघराजमाणवपुच्छानिद्देस ८५) एवमागतेन ¶ समन्तचक्खुना. पस्सामीति मंसचक्खुना हत्थतले ठपितामलकं विय रूपगतं मंसचक्खुना. दक्खामीति सञ्जानामि दिब्बेन चक्खुना चुतूपपातं. ओलोकेमीति अवलोकेमि पञ्ञाचक्खुना चतुसच्चं. निज्झायामीति चिन्तेमि बुद्धचक्खुना सद्धापञ्चमकानि इन्द्रियानि. उपपरिक्खामीति समन्ततो इक्खामि परियेसामि समन्तचक्खुना पञ्च नेय्यपथे.
तण्हाफन्दनाय फन्दमानन्ति तण्हाचलनाय चलमानं. इतो परं दिट्ठिफन्दनादिदिट्ठिब्यसनेन दुक्खेन फन्दमानपरियोसानं वुत्तनयत्ता उत्तानमेव. सम्फन्दमानन्ति पुनप्पुनं फन्दमानं. विप्फन्दमानन्ति नानाविधेन चलमानं. वेधमानन्ति कम्पमानं. पवेधमानन्ति पधानेन कम्पमानं. सम्पवेधमानन्ति ¶ पुनप्पुनं कम्पमानं. उपसग्गेन वा पदं वड्ढितं.
तण्हानुगतन्ति तण्हाय अनुपविट्ठं. तण्हायानुसटन्ति तण्हाय अनुपत्थटं. तण्हायासन्नन्ति तण्हाय निमुग्गं. तण्हाय पातितन्ति तण्हाय खित्तं. ‘‘परिपातित’’न्ति वा पाठो. अभिभूतन्ति तण्हाय मद्दितं अज्झोत्थटं. परियादिन्नचित्तन्ति खेपेत्वा गहितचित्तं. अथ वा ओघेन गतं विय तण्हागतं. उपादिण्णकरूपपच्चयेहि पतित्वा गतं विय तण्हानुगतं. उदकपिट्ठिं छादेत्वा पत्थटनीलिका उदकपिट्ठि विय तण्हानुसटं. वच्चकूपे निमुग्गं विय तण्हायासन्नं. रुक्खग्गतो पतित्वा नरके पतितं विय तण्हापातितं. उपादिण्णकरूपं संयोगं विय तण्हाय अभिभूतं. उपादिण्णकरूपपरिग्गाहकस्स उप्पन्नविपस्सनं विय तण्हाय परियादिन्नचित्तं. अथ वा कामच्छन्देन तण्हागतं. कामपिपासाय तण्हानुगतं. कामासवेन ¶ तण्हानुसटं. कामपरिळाहेन तण्हायासन्नं. कामज्झोसानेन तण्हाय पातितं. कामोघेन तण्हाय अभिभूतं. कामुपादानेन तण्हाय परियादिन्नचित्तन्ति एवमेके वण्णयन्ति. कामभवेति कामावचरे. रूपभवेति रूपावचरे. अरूपभवेति अरूपावचरे. तेसं नानत्तं हेट्ठा पकासितंयेव.
भवाभवेसूति भवाभवेति भवोति कामधातु. अभवोति रूपारूपधातु. अथ वा भवोति कामधातु रूपधातु. अभवोति अरूपधातु. तेसु भवाभवेसु. कम्मभवेति कम्मवट्टे. पुनब्भवेति पोनोभविके विपाकवट्टे. कामभवेति कामधातुया. कम्मभवेति कम्मवट्टे. तत्थ कम्मभवो भावयतीति भवो. कामभवे पुनब्भवेति कामधातुया उपपत्तिभवे विपाकवट्टे. विपाकभवो भवतीति भवो. रूपभवादीसुपि एसेव नयो. एत्थ च ‘‘कामभवे रूपभवे अरूपभवे’’ति ¶ ओकासभवं सन्धाय वुत्तं. तीसुपि ‘‘कम्मभवे’’ति कम्मभवं ¶ , तथा ‘‘पुनब्भवे’’ति उपपत्तिभवं सन्धाय वुत्तं. पुनप्पुनब्भवेति अपरापरं उप्पत्तियं. गतियाति पञ्चगतिया अञ्ञतराय. अत्तभावाभिनिब्बत्तियाति अत्तभावानं अभिनिब्बत्तिया. अवीततण्हाति मूलपदं. अविगततण्हाति खणिकसमाधि विय खणिकप्पहानाभावेन न विगता तण्हा एतेसन्ति अविगततण्हा. अचत्ततण्हाति तदङ्गप्पहानाभावेन अपरिच्चत्ततण्हा. अवन्ततण्हाति विक्खम्भनप्पहानाभावेन न वन्ततण्हाति अवन्ततण्हा. अमुत्ततण्हाति अच्चन्तसमुच्छेदप्पहानाभावेन न मुत्ततण्हा. अप्पहीनतण्हाति पटिप्पस्सद्धिप्पहानाभावेन न पहीनतण्हा. अप्पटिनिस्सट्ठतण्हाति निस्सरणप्पहानाभावेन भवे पतिट्ठितं अनुसयकिलेसं अप्पटिनिस्सज्जित्वा ठितत्ता अप्पटिनिस्सट्ठतण्हा.
१२. इदानि यस्मा अविगततण्हा एवं फन्दन्ति च लपन्ति च, तस्मा तण्हाविनये समादपेन्तो ‘‘ममायिते’’ति गाथमाह. तत्थ ममायितेति तण्हादिट्ठिममत्तेहि ‘‘मम’’न्ति परिग्गहिते वत्थुस्मिं. पस्सथाति सोतारे आलपन्तो आह. एतम्पीति एतम्पि आदीनवं. सेसं पाकटमेव.
द्वे ममत्ताति द्वे आलया. यावताति परिच्छेदनियमत्थे निपातो. तण्हासङ्खातेनाति तण्हाकोट्ठासेन, सङ्खा सङ्खातन्ति अत्थतो ¶ एकं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’तिआदीसु (सु. नि. ८८०) विय. सीमकतन्ति अपरिच्छेददोसविरहितं मरियादकतं ‘‘तियोजनपरमं सीमं सम्मन्नितु’’न्ति आदीसु (महाव. १४०) विय. ओधिकतन्ति वचनपरिच्छेददोसविरहितं परिच्छेदकतं ¶ सीमन्तरिकरुक्खो विय. परियन्तकतन्ति परिच्छेदकतं. सीमन्तरिकरुक्खो पन द्विन्नं साधारणं, अयं पन एकाबद्धतालपन्ति विय कतन्ति परियन्तकतं. परिग्गहितन्ति कालन्तरेपि परायत्तं मुञ्चित्वा सब्बाकारेन गहितं. ममायितन्ति आलयकतं वस्सूपगतं सेनासनं विय. इदं ममन्ति समीपे ठितं. एतं ममन्ति दूरे ठितं. एत्तकन्ति परिक्खारनियमनं ‘‘एत्तकम्पि नप्पटिभासेय्या’’ति विय. एत्तावताति परिच्छेदत्थेपि निपातनियमनं ‘‘एत्तावता खो महानामा’’ति विय. केवलम्पि महापथविन्ति सकलम्पि महापथविं.
अट्ठसतं तण्हाविचरितन्ति अट्ठुत्तरसतं तण्हागमनवित्थारं. अट्ठुत्तरसतं कथं होतीति चे? रूपतण्हा…पे… धम्मतण्हाति एवं चक्खुद्वारादीसु जवनवीथिया पवत्ता तण्हा ‘‘सेट्ठिपुत्तो, ब्राह्मणपुत्तो’’ति एवमादीसु पितितो लद्धनामा विय पितुसदिसारम्मणे भूता. एत्थ ¶ च रूपारम्मणा रूपे तण्हाति रूपतण्हा. सा कामरागभावेन रूपं अस्सादेन्ती पवत्तमाना कामतण्हा. सस्सतदिट्ठिसहगतरागभावेन ‘‘रूपं निच्चं धुवं सस्सत’’न्ति एवं अस्सादेन्ती पवत्तमाना भवतण्हा. उच्छेददिट्ठिसहगतरागभावेन ‘‘रूपं उच्छिज्जति विनस्सति पच्छेदं भविस्सती’’ति एवं अस्सादेन्ती पवत्तमाना विभवतण्हाति एवं तिविधा होति. यथा च रूपतण्हा, तथा सद्दतण्हादयोपीति एतानि अट्ठारस तण्हाविचरितानि होन्ति. तानि अज्झत्तरूपादीसु अट्ठारस, बहिद्धारूपादीसु अट्ठारसाति छत्तिंस, इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति अट्ठसतं. अज्झत्तिकस्स उपादाय ‘‘अस्मी’’ति होति, ‘‘इत्थस्मी’’ति होतीति वा एवमादीनि अज्झत्तिकरूपादिनिस्सितानि अट्ठारस, बाहिरस्सुपादाय इमिना ‘‘अस्मी’’ति होति, इमिना ‘‘इत्थस्मी’’ति होतीति बाहिररूपादिनिस्सितानि अट्ठारसाति छत्तिंस. इति अतीतानि छत्तिंस, अनागतानि छत्तिंस, पच्चुप्पन्नानि छत्तिंसाति एवम्पि अट्ठसततण्हाविचरितानि होन्ति.
वीसतिवत्थुका ¶ ¶ सक्कायदिट्ठीति रूपादीनं पञ्चन्नं खन्धानं एकेकम्पि ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना (पटि. म. १.१३०-१३१) नयेन चतुधा गाहवसेन पवत्तानि वत्थूनि कत्वा उप्पन्ना विज्जमानट्ठेन सति खन्धपञ्चकसङ्खाते काये दिट्ठीति सक्कायदिट्ठि. दसवत्थुका मिच्छादिट्ठीति ‘‘नत्थि दिन्नं, नत्थि यिट्ठ’’न्तिआदिनयप्पवत्ता मिच्छादिट्ठि, अयाथावदिट्ठि विरज्झित्वा गहणतो वा वितथा दिट्ठि मिच्छादिट्ठि, अनत्थावहत्ता पण्डितेहि कुच्छिता दिट्ठीतिपि मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानमदस्सनकामतादिपदट्ठाना, परमवज्जाति दट्ठब्बा. दसवत्थुका अन्तग्गाहिका दिट्ठीति सस्सतो लोको, असस्सतो लोको, अन्तवा लोको’’ति आदिनयप्पवत्ता एकेकं कोट्ठासं पतिट्ठं कत्वा गहणवसेन एवं पवत्ता दिट्ठि दसवत्थुका अन्तग्गाहिका दिट्ठि. या एवरूपा दिट्ठीति या एवंजातिका दिट्ठि. दिट्ठिगतन्ति दिट्ठीसु गतं. इदं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्ताति दिट्ठिगतं, दिट्ठियेव दुरतिक्कमनट्ठेन गहनं दिट्ठिगहनं तिणगहनवनगहनपब्बतगहनानि विय. सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारं चोरकन्तारवाळकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा विय. सम्मादिट्ठिया विनिविज्झनट्ठेन विलोमनट्ठेन च दिट्ठिविसूकायिकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति. कदाचि सस्सतं अनुस्सरति, कदाचि उच्छेदं. दिट्ठियेव बन्धनट्ठेन संयोजनन्ति दिट्ठिसंयोजनं. सुसुमारादयो ¶ विय पुरिसं आरम्मणं दळ्हं गण्हातीति गाहो. पतिट्ठहनतो पतिट्ठाहो. अयञ्हि ¶ बलवपवत्तिभावेन पतिट्ठहित्वा गण्हाति. निच्चादिवसेन अभिनिविसतीति अभिनिवेसो. धम्मसभावं अतिक्कमित्वा निच्चादिवसेन परतो आमसतीति परामासो. अनत्थावहत्ता कुच्छितो मग्गो, कुच्छितानं वा अपायानं मग्गोति कुम्मग्गो. अयाथावपथतो मिच्छापथो. यथा हि दिसामूळ्हेन ‘‘अयं असुकगामस्स नाम पथो’’ति गहितोपि तं गामं न सम्पापेति, एवं दिट्ठिगतिकेन ‘‘सुगतिपथो’’ति गहितापि दिट्ठि सुगतिं न पापेतीति अयाथावपथतो मिच्छापथो. मिच्छासभावतो मिच्छत्तं. तत्थेव परिब्भमनतो ¶ तरन्ति एत्थ बालाति तित्थं, तित्थञ्च तं अनत्थानञ्च आयतनन्ति तित्थायतनं, तित्थियानं वा सञ्जातिदेसट्ठेन निवासट्ठानट्ठेन च आयतनन्तिपि तित्थायतनं. विपरियेसभूतो गाहो, विपरियेसतो वा गाहोति विपरियेसग्गाहो. असभावगाहोति विपरीतग्गाहो. ‘‘अनिच्चे निच्च’’न्ति आदिनयप्पवत्तवसेन परिवत्तेत्वा गाहो विपल्लासग्गाहो. अनुपायगाहो मिच्छागाहो. अयाथावकस्मिं वत्थुस्मिं न सभावस्मिं वत्थुस्मिं तथं याथावकं सभावन्ति गाहो ‘‘अयाथावकस्मिं याथावक’’न्ति गाहो. यावताति यत्तका. द्वासट्ठिदिट्ठिगतानीति ब्रह्मजाले (दी. नि. १.२९ आदयो) आगतानि द्वासट्ठिदिट्ठिगतानि.
अच्छेदसंकिनोपि फन्दन्तीति अच्छिन्दित्वा पसय्ह बलक्कारेन गण्हिस्सन्तीति उप्पन्नसंकिनोपि चलन्ति. अच्छिन्दन्तेपीति वुत्तनयेन अच्छिज्जन्तेपि. अच्छिन्नेपीति वुत्तनयेन अच्छिन्दित्वा गहितेपि. विपरिणामसंकिनोपीति परिवत्तेत्वा अञ्ञथाभावेन आसंकिनोपि ¶ . विपरिणामन्तेपीति विपरिवत्तनकालेपि. विपरिणतेपीति विपरिवत्तितेपि. फन्दन्तीति चलन्ति. सम्फन्दन्तीति सब्बाकारेन चलन्ति. विप्फन्दन्तीति विविधाकारेन फन्दन्ति. वेधन्तीति भयं दिस्वा कम्पन्ति. पवेधन्तीति छम्भितत्ता भयेन विसेसेन कम्पन्ति. सम्पवेधन्तीति लोमहंसनभयेन सब्बाकारेन कम्पन्ति. फन्दमानेति उपयोगबहुवचनं. अप्पोदकेति मन्दोदके. परित्तोदकेति लुळितोदके. उदकपरियादानेति खीणोदके. बलाकाहि वाति वुत्तावसेसाहि पक्खिजातीहि. परिपातियमानाति विहिंसियमाना घट्टियमाना. उक्खिपियमानाति कद्दमन्तरतो नीहरियमाना गिलियमाना वा. खज्जमानाति खादियमाना. फन्दन्ति काकेहि. सम्फन्दन्ति कुललेहि. विप्फन्दन्ति बलाकाहि. वेधन्ति तुण्डेन गहितकाले मरणवसेन. पवेधन्ति विज्झनकाले. सम्पवेधन्ति मरणसमीपे.
पस्सित्वाति अगुणं पस्सित्वा. तुलयित्वाति गुणागुणं तुलयित्वा. तीरयित्वाति गुणागुणं वित्थारेत्वा. विभावयित्वाति वत्थुहानभागिं मुञ्चित्वा वज्जेत्वा. विभूतं कत्वाति निप्फत्तिं पापेत्वा आवेणिकं कत्वा. अथ वा संकिण्णदोसं मोचेत्वा वत्थुविभागकरणेन पस्सित्वा. अपरिच्छेददोसं ¶ मोचेत्वा पमाणकरणवसेन तुलयित्वा. वत्थुदोसं मोचेत्वा विभागकरणवसेन तीरयित्वा. सम्मोहदोसं मोचयित्वा ¶ अग्गविभागकरणवसेन विभावयित्वा. घनदोसं मोचेत्वा पकतिविभागकरणेन विभूतं कत्वा. पहायाति पजहित्वा. पटिनिस्सज्जित्वाति निस्सज्जित्वा. अममायन्तोति तण्हादिट्ठीहि आलयं अकरोन्तो. अगण्हन्तोति दिट्ठिया पुब्बभागे पञ्ञाय तं न गण्हन्तो. अपरामसन्तोति वितक्केन ऊहनं अकरोन्तो. अनभिनिवेसन्तोति नियामोक्कन्तिदिट्ठिवसेन नप्पविसन्तो.
अकुब्बमानोति परिग्गाहतण्हावसेन अकरोन्तो. अजनयमानोति पोनोभविकतण्हावसेन अजनयमानो. असञ्जनयमानोति ¶ विसेसेन असञ्जनयमानो. अनिब्बत्तयमानोति पत्थनातण्हावसेन न निब्बत्तयमानो. अनभिनिब्बत्तयमानोति सब्बाकारेन न अभिनिब्बत्तयमानो. उपसग्गवसेन वा एतानि पदानि वड्ढितानि. एवमेत्थ पठमगाथाय अस्सादं.
१३. ततो पराहि चतूहि गाथाहि आदीनवञ्च दस्सेत्वा इदानि सउपायं निस्सरणं निस्सरणानिसंसञ्च दस्सेतुं, सब्बाहि वा एताहि कामानं आदीनवं ओकारं संकिलेसञ्च दस्सेत्वा इदानि नेक्खम्मे आनिसंसं दस्सेतुं ‘‘उभोसु अन्तेसू’’ति गाथाद्वयमाह. तत्थ उभोसु अन्तेसूति फस्सफस्ससमुदयादीसु द्वीसु, द्वीसु परिच्छेदेसु. विनेय्य छन्दन्ति छन्दरागं विनेत्वा. फस्सं परिञ्ञायाति चक्खुसम्फस्सादिफस्सं, फस्सानुसारेन वा तंसम्पयुत्ते सब्बेपि अरूपधम्मे, तेसं वत्थुद्वारारम्मणवसेन रूपधम्मे चाति सकलम्पि नामरूपं तीहि परिञ्ञाहि परिजानित्वा. अनानुगिद्धोति रूपादीसु सब्बधम्मेसु अगिद्धो. यदत्तगरही तदकुब्बमानोति यं अत्तना गरहति, तं अकुरुमानो. न लिम्पती दिट्ठसुतेसु धीरोति सो एवरूपो धितिसम्पन्नो धीरो दिट्ठेसु च सुतेसु च धम्मेसु द्विन्नं लेपानं एकेनापि लेपेन न लिम्पति, आकासमिव निरुपलित्तो अच्चन्तवोदानप्पत्तो होति.
फस्सो एको अन्तोति फस्सो एकपरिच्छेदो. फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो. अयञ्हि अरूपधम्मोपि समानो आरम्मणे ¶ फुसनाकारेनेव पवत्ततीति फुसनलक्खणो. एकदेसेनेव अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं चित्तं आरम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो, वत्थारम्मणसङ्घट्टनतो वा उप्पन्नत्ता सम्पत्तिअत्थेनपि रसेन ‘‘सङ्घट्टनरसो’’ति वेदितब्बो. वुत्तञ्हेतं अट्ठकथायं –
‘‘चतुभूमकफस्सो ¶ नो फुसनलक्खणो नाम नत्थि, सङ्घट्टनरसो पन पञ्चद्वारिकोव होति. पञ्चद्वारिकस्स हि फुसनलक्खणोतिपि सङ्घट्टनरसोतिपि नामं. मनोद्वारिकस्स फुसनलक्खणोत्वेव नामं, न सङ्घट्टनरसो’’ति ¶ (ध. स. अट्ठ. १, कामावचरकुसल, धम्मुद्देसकथा).
इदञ्च वत्वा इदं सुत्तं (मि. प. २.३.८) आभतं –
‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, यथा एको मेण्डो, एवं चक्खु दट्ठब्बं. यथा दुतियो मेण्डो, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो च. यथा, महाराज, द्वे सम्मा वज्जेय्युं, द्वे पाणी वज्जेय्युं. यथा एको पाणि, एवं चक्खु दट्ठब्बं. यथा दुतियो पाणि, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो चा’’ति वित्थारो.
यथा वा ‘‘चक्खुना रूपं दिस्वा’’तिआदीसु (ध. स. १३५२, १३५४) चक्खुविञ्ञाणादीनि चक्खुआदिनामेन वुत्तानि, एवमिधापि तानि चक्खुआदिनामेनेव वुत्तानीति वेदितब्बानि. तस्मा ‘‘एवं चक्खु दट्ठब्ब’’न्तिआदीसु एवं चक्खुविञ्ञाणं दट्ठब्बन्ति इमिना नयेन अत्थो वेदितब्बो. एवं सन्ते चित्तारम्मणसङ्घट्टनतो इमस्मिम्पि सुत्ते किच्चट्ठेनेव रसेन ‘‘सङ्घट्टनरसो’’ति सिद्धो होति. तिण्णं सन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. अयञ्हि तत्थ तत्थ ‘‘तिण्णं सङ्गति फस्सो’’ति एवं कारणस्सेव वसेन पवेदितोति. इमस्स च सुत्तपदस्स तिण्णं सङ्गतिया फस्सोति अयमत्थो, न सङ्गतिमत्तमेव फस्सो.
एवं ¶ पवेदितत्ता पन तेनेवाकारेन पच्चुपट्ठातीति ‘‘सन्निपातपच्चुपट्ठानो’’ति वुत्तो. फलट्ठेन पन पच्चुपट्ठानेनेस वेदनापच्चुपट्ठानो नाम होति. वेदनं हेस पच्चुपट्ठापेति, उप्पादेतीति अत्थो. उप्पादयमानो च यथा बहिद्धा उण्हपच्चयापि समाना लाखासङ्खातधातुनिस्सिता उस्मा अत्तनो निस्सये मुदुभावकारी होति, न अत्तनो पच्चयभूतेपि बहिद्धा वीतच्चितङ्गारसङ्खाते उण्हभावे. एवं वत्थारम्मणसङ्खातअञ्ञपच्चयोपि समानो चित्तनिस्सितत्ता अत्तनो निस्सयभूते चित्ते एव एस वेदनुप्पादको होति, न अत्तनो पच्चयभूतेपि वत्थुम्हि आरम्मणेवाति ¶ वेदितब्बो. तज्जेन ¶ समन्नाहारेन पन इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो एस ‘‘आपाथगतविसयपदट्ठानो’’ति वुच्चति.
फस्सो यतो समुदेति उप्पज्जति, सो ‘‘फस्ससमुदयो’’ति वुच्चति. वुत्तञ्हेतं – ‘‘सळायतनपच्चया फस्सो’’ति (महाव. १; विभ. २२५). अतीतदुको कालवसेन वुत्तो. वेदनादुको ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विभ. अट्ठ. २३२) वुत्तत्ता उपेक्खावेदनं सुखमेव कत्वा सुखदुक्खवसेन, नामरूपदुको रूपारूपवसेन, आयतनदुको संसारपवत्तिवसेन, सक्कायदुको पञ्चक्खन्धवसेन वुत्तोति वेदितब्बो. तत्थ सुखयतीति सुखा. वेदयतीति वेदना. दुक्खयतीति दुक्खा. नमनलक्खणं नामं. रुप्पनलक्खणं रूपं. चक्खायतनादीनि छ अज्झत्तिकानि. रूपायतनादीनि छ बाहिरानि. रूपक्खन्धादयो पञ्चक्खन्धा विज्जमानट्ठेन सक्कायो. अविज्जाकम्मतण्हाआहारफस्सनामरूपा सक्कायसमुदयो.
चक्खुसम्फस्सोति चक्खतीति चक्खु, रूपं अस्सादेति विभावेति चाति अत्थो. चक्खुतो पवत्तो सम्फस्सो चक्खुसम्फस्सो. सो पन अत्तना सम्पयुत्ताय वेदनाय सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन अट्ठधा पच्चयो होति. सुणातीति सोतं. तं ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेठकसण्ठाने पदेसे सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. सोततो पवत्तो सम्फस्सो सोतसम्फस्सो. घानसम्फस्सादीसुपि एसेव नयो. घायतीति घानं ¶ . तं ससम्भारबिलस्स अन्तो अजपदसण्ठाने पदेसे घानविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. जीवितमव्हायतीति जिव्हा, सायनट्ठेन वा जिव्हा. सा ससम्भारजिव्हाय अतिअग्गमूलपस्सानि वज्जेत्वा उपरिमतलमज्झे भिन्नउप्पलदलग्गसण्ठाने पदेसे जिव्हाविञ्ञाणादीनं ¶ यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति. कुच्छितानं सासवधम्मानं आयोति कायो. आयोति उप्पत्तिदेसो. यावता इमस्मिं काये उपादिण्णपवत्ति नाम अत्थि, तत्थ येभुय्येन कायप्पसादो कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानो तिट्ठति. मुनातीति मनो, विजानातीति अत्थो. मनोति सहावज्जनभवङ्गं; मनतो पवत्तो सम्फस्सो मनोसम्फस्सो.
छब्बिधम्पि फस्सं दुविधमेव होतीति दस्सेतुं ‘‘अधिवचनसम्फस्सो पटिघसम्फस्सो’’ति आह ¶ . मनोद्वारिको अधिवचनसम्फस्सो. पञ्चद्वारिको वत्थारम्मणादिपटिघेन उप्पज्जनतो पटिघसम्फस्सो.
सुखवेदनाय आरम्मणे सुखवेदनीयो. दुक्खवेदनाय आरम्मणे दुक्खवेदनीयो. अदुक्खमसुखवेदनाय आरम्मणे अदुक्खमसुखवेदनीयो. तत्थ सुखयतीति सुखं, यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सुट्ठु वा खनति, खादति च कायचित्ताबाधन्ति सुखं. दुक्खयतीति दुक्खं, यस्सुप्पज्जति, तं दुक्खितं करोतीति अत्थो. न दुक्खं न सुखन्ति अदुक्खमसुखं, म-कारो पदसन्धिवसेन वुत्तो.
कुसलोतिआदयो जातिवसेन वुत्ता. तत्थ कुसलोति एकवीसतिकुसलचित्तसम्पयुत्तो. अकुसलोति द्वादसाकुसलचित्तसम्पयुत्तो. अब्याकतोति अवसेसविपाककिरियाब्याकतचित्तसम्पयुत्तो.
पुन भवप्पभेदवसेन निद्दिसन्तो ‘‘कामावचरो’’तिआदिमाह. चतुपञ्ञासकामावचरचित्तसम्पयुत्तो कामावचरो. कामं पहाय रूपे अवचरतीति रूपावचरो, कुसलाब्याकतवसेन पञ्चदसरूपावचरचित्तसम्पयुत्तो. कामञ्च रूपञ्च पहाय अरूपे अवचरतीति अरूपावचरो, कुसलाब्याकतवसेन द्वादसारूपावचरचित्तसम्पयुत्तो.
इदानि ¶ अभिनिवेसवसेन दस्सेन्तो ‘‘सुञ्ञतो’’तिआदिमाह. तत्थ सुञ्ञतोति रागदोसमोहेहि सुञ्ञत्ता सुञ्ञतो. रागदोसमोहनिमित्तेहि अनिमित्तत्ता अनिमित्तो. रागदोसमोहपणिधीनं अभावतो अप्पणिहितोति वुच्चति.
इदानि वट्टपरियापन्नअपरियापन्नवसेन दस्सेन्तो ‘‘लोकियो’’तिआदिमाह. लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं ¶ , तस्मिं परियापन्नभावेन लोके नियुत्तोति लोकियो. उत्तिण्णोति उत्तरो, लोके अपरियापन्नभावेन लोकतो उत्तरोति लोकुत्तरो. फुसनाति फुसनाकारो. सम्फुसना सम्फुसितत्तन्ति उपसग्गेन पदं वड्ढितं.
एवं ञातं कत्वाति एवं पाकटं कत्वा जानन्तो तीरेति तीरयति, उपरि वत्तब्बाकारेन चिन्तेति. अनिच्चन्तिकताय आदिअन्तवन्तताय च अनिच्चतो तीरेति. उप्पादवयपटिपीळनताय दुक्खवत्थुताय च दुक्खतो. पच्चययापनीयताय रोगमूलताय च रोगतो. दुक्खतासूलयोगिताय ¶ किलेसासुचिपग्घरताय उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नताय च गण्डतो. पीळाजनकताय अन्तोतुदनताय दुन्नीहरणीयताय च सल्लतो. विगरहणीयताय अवड्ढिआवहनताय अघवत्थुताय च अघतो. असेरिभावजनकताय आबाधपदट्ठानताय च आबाधतो. अवसताय अविधेय्यताय च परतो. ब्याधिजरामरणेहि लुज्जनपलुज्जनताय पलोकतो. अनेकब्यसनावहनताय ईतितो. अविदितानंयेव विपुलानं अनत्थानं आवहनतो सब्बूपद्दववत्थुताय च उपद्दवतो. सब्बभयानं आकरताय च दुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभूतताय च भयतो. अनेकेहि अनत्थेहि अनुबद्धताय दोसूपसट्ठताय, उपसग्गो विय अनधिवासनारहताय च उपसग्गतो. ब्याधिजरामरणेहि चेव लाभादीहि च लोकधम्मेहि पचलितताय चलतो. उपक्कमेन चेव सरसेन च पभङ्गुपगमनसीलताय पभङ्गुतो. सब्बावत्थाविनिपातिताय, थिरभावस्स च अभावताय अधुवतो. अतायनताय चेव अलब्भनेय्यखेमताय च ¶ अताणतो. अल्लीयितुं अनरहताय, अल्लीनानम्पि च लेणकिच्चाकारिताय अलेणतो. निस्सितानं भयसारकत्ताभावेन असरणतो. यथापरिकप्पितेहि धुवसुभसुखत्तभावेहि ¶ रित्तताय रित्ततो. रित्ततायेव तुच्छतो, अप्पकत्ता वा. अप्पकम्पि हि लोके ‘‘तुच्छ’’न्ति वुच्चति. सामिनिवासिवेदक कारकाधिट्ठायकविरहितताय सुञ्ञतो.
सयञ्च असामिकभावादिताय अनत्ततो. पवत्तिदुक्खताय, दुक्खस्स च आदीनवताय आदीनवतो. अथ वा आदीनं वाति गच्छति पवत्ततीति आदीनवो, कपणमनुस्सस्सेतं अधिवचनं. खन्धापि च कपणायेवाति आदीनवसदिसताय आदीनवतो. जराय चेव मरणेन चाति द्वेधा परिणामपकतिताय विपरिणामधम्मतो. दुब्बलताय, फेग्गु विय सुखभञ्जनीयताय च असारकतो. अघहेतुताय अघमूलतो. मित्तमुखसपत्तो विय विस्सासघातिताय वधकतो. विगतभवताय विभवसम्भूतताय च विभवतो. आसवपदट्ठानताय सासवतो. हेतुपच्चयेहि अभिसङ्खतताय सङ्खततो. मच्चुमारकिलेसमारानं आमिसभूतताय मारामिसतो. जातिजराब्याधिमरणपकतिताय जातिजराब्याधिमरणधम्मतो. सोकपरिदेवउपायासहेतुताय सोकपरिदेवउपायासधम्मतो. तण्हादिट्ठिदुच्चरितसंकिलेसानं विसयधम्मताय संकिलेसधम्मतो. अविज्जाकम्मतण्हासळायतनवसेन उप्पत्तितो समुदयतो. तेसं अभावेन अत्थङ्गमतो. फस्से छन्दरागवसेन मधुरस्सादेन अस्सादतो. फस्सस्स विपरिणामेन आदीनवतो. उभिन्नं निस्सरणेन निस्सरणतो तीरेतीति सब्बेसु च इमेसु ‘‘तीरेती’’ति पाठसेसो दट्ठब्बो.
पजहतीति सकसन्तानतो नीहरति. विनोदेतीति तुदति. ब्यन्तिं करोतीति विगतन्तं ¶ करोति. अनभावं गमेतीति अनु अनु अभावं गमेति. अरियमग्गसत्थेन उच्छिन्नं तण्हाअविज्जामयं मूलमेतेसन्ति उच्छिन्नमूला. तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता. यथा हि तालरुक्खं समूलं उद्धरित्वा तस्स वत्थुमत्ते तस्मिं पदेसे कते न पुन तस्स तालस्स उप्पत्ति पञ्ञायति, एवं अरियमग्गसत्थेन समूले रूपादिरसे उद्धरित्वा तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते सब्बेपि ते ‘‘तालावत्थुकता’’ति वुच्चन्ति. यस्सेसोति ¶ यस्स ¶ पुग्गलस्स एसो गेधो. समुच्छिन्नोति उच्छिन्नो. वूपसन्तोति फलेन वूपसन्तो. पटिपस्सद्धोति पटिपस्सद्धिप्पहानेन पटिपस्सम्भितो. उपसग्गेन वा पदं वड्ढितं. अभब्बुप्पत्तिकोति पुन उप्पज्जितुं अभब्बो. ञाणग्गिना दड्ढोति मग्गञाणग्गिना झापितो. अथ वा विसनिक्खित्तं भाजनेन सह छड्डितं विय वत्थुना सह पहीनो. मूलच्छिन्नविसवल्लि विय समूलच्छिन्नोति समुच्छिन्नो. उद्धने उदकं सिञ्चित्वा निब्बापितअङ्गारं विय वूपसन्तो. निब्बापितअङ्गारे पतितउदकफुसितं विय पटिपस्सद्धो. अङ्कुरुप्पत्तिया हेतुच्छिन्नबीजं विय अभब्बुप्पत्तिको. असनिपातविसरुक्खो विय ञाणग्गिना दड्ढोति एवमेके वण्णयन्ति.
वीतगेधोति इदं सकभावपरिच्चजनवसेन वुत्तं. विगतगेधोति इदं आरम्मणे सालयभावपरिच्चजनवसेन. चत्तगेधोति इदं पुन अनादियनभावदस्सनवसेन. मुत्तगेधोति इदं सन्ततितो विनिमोचनवसेन. पहीनगेधोति इदं मुत्तस्सापि क्वचि अनवट्ठानदस्सनवसेन. पटिनिस्सट्ठगेधोति इदं आदिन्नपुब्बस्स निस्सग्गदस्सनवसेन वुत्तं. वीतरागो विगतरागो चत्तरागोति वुत्तनयेन योजेतब्बं. तत्थ गिज्झनवसेन गेधो. रञ्जनवसेन रागो. निच्छातोति नित्तण्हो. ‘‘निच्छदो’’तिपि पाठो, तण्हाछदनविरहितोति अत्थो. निब्बुतोति निब्बुतसभावो. सीतिभूतोति सीतसभावो. सुखपटिसंवेदीति कायिकचेतसिकसुखं अनुभवनसभावो. ब्रह्मभूतेनाति उत्तमसभावेन. अत्तनाति चित्तेन.
कतत्ता चाति पापकम्मानं कतभावेन च. अकतत्ता चाति कुसलानं अकतभावेन च. कतं मे कायदुच्चरितं, अकतं मे कायसुचरितन्तिआदयो द्वारवसेन अविरतिविरतिवसेन कम्मपथवसेन च वुत्ता. सीलेसुम्हि न परिपूरकारीतिआदयो चतुपारिसुद्धिसीलवसेन. जागरियमननुयुत्तोति पञ्चजागरणवसेन. सतिसम्पजञ्ञेनाति सात्थकादिसम्पजञ्ञवसेन ¶ . चत्तारो सतिपट्ठानातिआदयो बोधिपक्खियधम्मा लोकियलोकुत्तरवसेन. दुक्खं मे अपरिञ्ञातन्तिआदयो चत्तारो अरियसच्चवसेन वुत्ताति वेदितब्बं. ते अत्थतो तत्थ तत्थ वुत्तनयत्ता पाकटायेव.
धीरो ¶ ¶ पण्डितोति सत्त पदा वुत्तत्थायेव. अपि च दुक्खे अकम्पियट्ठेन धीरो. सुखे अनुप्पिलवट्ठेन पण्डितो. दिट्ठधम्मिकसम्परायिकत्थे कतपरिचयट्ठेन पञ्ञवा. अत्तत्थपरत्थे निच्चलट्ठेन बुद्धिमा. गम्भीरउत्तानत्थे अपच्चोसक्कनट्ठेन ञाणी. गुळ्हपटिच्छन्नत्थे ओभासनट्ठेन विभावी. निक्किलेसब्यवदानट्ठेन तुलासदिसोति मेधावी. न लिम्पतीति सजातिया न लिम्पति आकासे लेखा विय. न पलिम्पतीति विसेसेन न लिम्पति. न उपलिम्पतीति सञ्ञोगो हुत्वापि न लिम्पति हत्थतले लेखा विय. अलित्तोति सञ्ञोगो हुत्वापि न किलिस्सति कासिकवत्थे ठपितमणिरतनं विय. अपलित्तोति विसेसेन न किलिस्सति मणिरतने पलिवेठितकासिकवत्थं विय. अनुपलित्तोति उपगन्त्वापि न अल्लीयति पोक्खरपत्ते उदकबिन्दु विय. निक्खन्तोति बहि निक्खन्तो बन्धनागारतो पलातो विय. निस्सटोति पापपहीनो अमित्तस्स पटिच्छापितकिलिट्ठवत्थु विय. विप्पमुत्तोति सुट्ठु मुत्तो गय्हूपगे वत्थुम्हि रतिं नासेत्वा पुन नागमनं विय. विसञ्ञुत्तोति किलेसेहि एकतो न युत्तो ब्याधिना मुत्तगिलानो विय. विमरियादिकतेन चेतसाति विगतमरियादकतेन चित्तेन, सब्बभवेन सब्बारम्मणेन सब्बकिलेसेहि मुत्तचित्तेनाति अत्थो.
१४. सञ्ञं परिञ्ञाति गाथाय पन अयं सङ्खेपत्थो – न केवलञ्च फस्समेव, अपि च खो पन कामसञ्ञादिभेदं सञ्ञं, सञ्ञानुसारेन वा पुब्बे वुत्तनयेनेव नामरूपं तीहि परिञ्ञाहि परिजानित्वा इमाय पटिपदाय चतुब्बिधम्पि ¶ वितरेय्य ओघं, ततो सो तिण्णोघो तण्हादिट्ठिपरिग्गहेसु तण्हादिट्ठिकिलेसप्पहानेन अनुपलित्तो खीणासवमुनि रागादिसल्लानं अब्बूळ्हत्ता अब्बूळ्हसल्लो, सतिवेपुल्लप्पत्तिया अप्पमत्तो चरं, पुब्बभागे वा अप्पमत्तो चरन्तो तेन अप्पमादचारेन अब्बूळ्हसल्लो हुत्वा सकपरत्तभावादिभेदं नासीसति लोकमिमं परञ्च, अञ्ञदत्थु चरिमचित्तनिरोधा निरुपादानोव जातवेदो परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि, धम्मनेत्तिठपनमेव करोन्तो; न तु इमाय देसनाय मग्गं वा फलं वा उप्पादेसि, खीणासवस्स देसितत्ताति.
नीलादिभेदं ¶ आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि, सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति, सा पच्चाभिञ्ञाणरसा नाम होति. तस्सा वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादिअभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन ‘‘असुको नाम एसो’’ति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स ¶ तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा ‘‘असुकं पिळन्धनं नाम आहरा’’ति वुत्ते दीपं जालेत्वा सारगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.
अपरो नयो – सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा, पुनसञ्जाननपच्चयनिमित्तकरणरसा दारुआदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना हत्थिदस्सकअन्धो विय, आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा विज्जु विय, यथाउपट्ठितविसयपदट्ठाना तिणपुरिसकेसु मिगपोतकानं पुरिसाति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति, सा ञाणमेव अनुवत्तति, ससम्भारपथवीआदीसु सेसधम्मा पथवीआदीनि वियाति वेदितब्बा.
कामपटिसञ्ञुत्ता सञ्ञा कामसञ्ञा. ब्यापादपटिसञ्ञुत्ता सञ्ञा ब्यापादसञ्ञा. विहिंसापटिसञ्ञुत्ता सञ्ञा विहिंसासञ्ञा ¶ . तेसु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ति. कामसञ्ञा हि पिये मनापे सत्ते वा सङ्खारे वा वितक्केन्तस्स उप्पज्जति. ब्यापादसञ्ञा अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव विनासना उप्पज्जति. विहिंसासञ्ञा सङ्खारेसु न उप्पज्जति. सङ्खारो हि दुक्खापेतब्बो नाम नत्थि. ‘‘इमे सत्ता हञ्ञन्तु वा, उच्छिज्जन्तु वा, विनस्सन्तु वा, मा वा अहेसु’’न्ति चिन्तनकाले पन सत्तेसु उप्पज्जति. नेक्खम्मपटिसञ्ञुत्ता सञ्ञा नेक्खम्मसञ्ञा, सा असुभपुब्बभागे कामावचरा होति, असुभझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरा. अब्यापादपटिसञ्ञुत्ता सञ्ञा अब्यापादसञ्ञा, सा मेत्तापुब्बभागे कामावचरा होति, मेत्ताझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले ¶ लोकुत्तरा. अविहिंसापटिसञ्ञुत्ता सञ्ञा अविहिंसासञ्ञा, सा करुणापुब्बभागे कामावचरा, करुणाझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरा. यदा अलोभो सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा मेत्ता सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा करुणा सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. रूपारम्मणं आरब्भ उप्पन्ना सञ्ञा रूपसञ्ञा. सद्दसञ्ञादीसुपि एसेव नयो. इदं तस्सायेव आरम्मणतो नामं. आरम्मणानं वुत्तत्ता चक्खुसम्फस्सजादिवत्थूनिपि वुत्तानेव होन्ति.
या एवरूपा सञ्ञाति अञ्ञापि ‘‘पटिघसम्फस्सजा सञ्ञा अधिवचनसम्फस्सजा सञ्ञा’’ति एवमादिका वेदितब्बा. तत्थ अधिवचनसम्फस्सजा सञ्ञातिपि परियायेन छद्वारिकायेव ¶ . तयो हि अरूपिनो खन्धा सयं पिट्ठिवट्टका हुत्वा अत्तना सहजातसञ्ञाय ‘‘अधिवचनसम्फस्सजा सञ्ञा’’ति नामं करोन्ति, निप्परियायेन पन पटिघसम्फस्सजा सञ्ञा नाम पञ्चद्वारिका सञ्ञा, अधिवचनसम्फस्सजा सञ्ञा नाम मनोद्वारिका सञ्ञा. एता अतिरेकसञ्ञा परिग्गहिताति वेदितब्बा.
सञ्ञाति ¶ सभावनामं. सञ्जाननाति सञ्जाननाकारो. सञ्जानितत्तन्ति सञ्जानितभावो.
अविज्जोघन्ति पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, इन्द्रियानं अधिपतियट्ठं, सच्चानं तथट्ठं अविदितं करोतीतिपि अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे योनिगतिभवविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा. परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसु खन्धादीसु न जवतीति अविज्जा. अपि च चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा, तं अविज्जोघं. कामोघवसेन उत्तरेय्य. भवोघवसेन पतरेय्य. दिट्ठोघवसेन समतिक्कमेय्य. अविज्जोघवसेन वीतिवत्तेय्य. अथ वा सोतापत्तिमग्गेन ¶ पहानवसेन उत्तरेय्य. सकदागामिमग्गेन पहानवसेन पतरेय्य. अनागामिमग्गेन पहानवसेन समतिक्कमेय्य. अरहत्तमग्गेन पहानवसेन वीतिवत्तेय्य. अथ वा ‘‘तरेय्यादिपञ्चपदं तदङ्गादिपञ्चपहानेन योजेतब्ब’’न्ति केचि वदन्ति.
‘‘मोनं वुच्चति ञाण’’न्ति वत्वा तं पभेदतो दस्सेतुं ‘‘या पञ्ञा पजानना’’तिआदिमाह. तं वुत्तनयमेव ठपेत्वा ‘‘अमोहो धम्मविचयो’’ति पदं. अमोहो कुसलेसु धम्मेसु अभावनाय पटिपक्खो भावनाहेतु. अमोहेन अविपरीतं गण्हाति मूळ्हस्स विपरीतग्गहणतो. अमोहेन याथावं याथावतो धारेन्तो यथासभावे पवत्तति. मूळ्हो हि ‘‘तच्छं अतच्छं, अतच्छञ्च तच्छ’’न्ति गण्हाति; तथा इच्छितालाभदुक्खं न होति. अमूळ्हस्स ‘‘तं कुतेत्थ लब्भा’’ति एवमादिपच्चवेक्खणसम्भवतो मरणदुक्खं न होति. सम्मोहमरणञ्हि दुक्खं, न च तं अमूळ्हस्स होति. पब्बजितानं सुखसंवासो होति, तिरच्छानयोनियं निब्बत्ति न होति. मोहेन हि निच्चसम्मूळ्हा तिरच्छानयोनिं उपपज्जन्ति ¶ ¶ . मोहपटिपक्खो च अमोहो मोहवसेन अमज्झत्तभावस्स अभावकरो. अमोहेन अविहिंसासञ्ञा धातुसञ्ञा मज्झिमाय पटिपत्तिया पटिपज्जनं, पच्छिमगन्थद्वयस्स पभेदनञ्च होति. पच्छिमानि द्वे सतिपट्ठानानि तस्सेव आनुभावेन इज्झन्ति. अमोहो दीघायुकताय पच्चयो होति. अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जेन्तो हितञ्च पटिसेवमानो दीघायुको होति, अत्तसम्पत्तिया अपरिहीनो होति. अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति. अरियविहारस्स पच्चयो होति, उदासिनपक्खेसु निब्बुतो होति अमूळ्हस्स सब्बाभिसङ्गताय अभावतो. अमोहेन अनत्तदस्सनं होति. असम्मूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति. यथा च एतेन अनत्तदस्सनं, एवं अत्तदस्सनं मोहेन. को हि नाम अत्तसुञ्ञतं बुज्झित्वा पुन सम्मोहं आपज्जेय्याति.
तेन ञाणेन समन्नागतोति एतेन वुत्तप्पकारेन ञाणेन समङ्गीभूतो सेक्खादयो मुनि. मोनप्पत्तोति पटिलद्धञाणो मुनिभावं ¶ पत्तो. तीणीति गणनपरिच्छेदो. मोनेय्यानीति मुनिभावकरा मोनेय्यकरा पटिपदा धम्मा. कायमोनेय्यन्तिआदीसु विञ्ञत्तिकायरूपकायवसेन पञ्ञापेतब्बं कायमोनेय्यं. विञ्ञत्तिवाचासद्दवाचावसेन पञ्ञापेतब्बं वचीमोनेय्यं. मनोद्वारिकचित्तादिवसेन पञ्ञापेतब्बं मनोमोनेय्यं. तिविधकायदुच्चरितानं पहानन्ति पाणातिपातादिविधानं कायतो पवत्तानं दुट्ठु चरितानं पजहनं. कायसुचरितन्ति कायतो पवत्तं सुट्ठु चरितं. कायारम्मणे ञाणन्ति कायं आरम्मणं कत्वा अनिच्चादिवसेन पवत्तं कायारम्मणे ञाणं. कायपरिञ्ञाति कायं ञाततीरणप्पहानपरिञ्ञाहि जाननवसेन पवत्तं ञाणं. परिञ्ञासहगतो मग्गोति अज्झत्तिकं कायं सम्मसित्वा उप्पादितमग्गो परिञ्ञासहगतो. काये छन्दरागस्स पहानन्ति काये तण्हाछन्दरागस्स पजहनं. कायसङ्खारनिरोधोति ¶ अस्सासपस्सासानं निरोधो आवरणो, चतुत्थज्झानसमापत्तिसमापज्जनं. वचीसङ्खारनिरोधोति वितक्कविचारानं निरोधो आवरणो, दुतियज्झानसमापत्तिसमापज्जनं. चित्तसङ्खारनिरोधोति सञ्ञावेदनानं निरोधो आवरणो, सञ्ञावेदयितनिरोधसमापत्तिसमापज्जनं.
पठमगाथाय कायमुनिन्तिआदीसु कायदुच्चरितप्पहानवसेन कायमुनि. वचीदुच्चरितप्पहानवसेन वाचामुनि. मनोदुच्चरितप्पहानवसेन मनोमुनि. सब्बाकुसलप्पहानवसेन अनासवमुनि. मोनेय्यसम्पन्नन्ति जानितब्बं जानित्वा फले ठितत्ता मोनेय्यसम्पन्नं. आहु सब्बप्पहायिनन्ति सब्बकिलेसे पजहित्वा ठितत्ता सब्बप्पहायिनं कथयन्ति.
दुतियगाथाय ¶ निन्हातपापकन्ति यो अज्झत्तबहिद्धसङ्खाते सब्बस्मिम्पि आयतने अज्झत्तबहिद्धारम्मणवसेन उप्पत्तिरहानि सब्बपापकानि मग्गञाणेन निन्हाय धोवित्वा ठितत्ता निन्हातपापकं आहूति एवमत्थो दट्ठब्बो. अगारमज्झे वसन्ता अगारमुनिनो. पब्बज्जुपगता अनगारमुनिनो. तत्थ सेक्खा सेक्खमुनिनो. अरहन्तो असेक्खमुनिनो. पच्चेकबुद्धा पच्चेकमुनिनो. सम्मासम्बुद्धा मुनिमुनिनो.
पुन कथेतुकम्यतापुच्छावसेन ‘‘कतमे अगारमुनिनो’’ति आह. अगारिकाति कसिगोरक्खादिअगारिककम्मे नियुत्ता. दिट्ठपदाति दिट्ठनिब्बाना ¶ . विञ्ञातसासनाति विञ्ञातं सिक्खत्तयसासनं एतेसन्ति विञ्ञातसासना. अनगाराति कसिगोरक्खादिअगारियकम्मं एतेसं नत्थीति पब्बजिता ‘‘अनगारा’’ति वुच्चन्ति. सत्त सेक्खाति सोतापन्नादयो सत्त. तीसु सिक्खासु सिक्खन्तीति सेक्खा. अरहन्तो न सिक्खन्तीति असेक्खा. तं तं कारणं पटिच्च एककाव अनाचरियकाव चतुसच्चं बुज्झितवन्तोति पच्चेकबुद्धा पच्चेकमुनिनो.
मुनिमुनिनो वुच्चन्ति तथागताति एत्थ अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो ¶ अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.
कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता. किं वुत्तं होति? येनाभिनीहारेन पुरिमका भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो. अथ वा यथा पुरिमका भगवन्तो दानसीलनेक्खम्मपञ्ञावीरियखन्तिसच्चाधिट्ठानमेत्तुपेक्खासङ्खाता दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंसपारमियो पूरेत्वा अङ्गपरिच्चागं नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगता, तथा अम्हाकम्पि भगवा आगतो. यथा च पुरिमका भगवन्तो चत्तारो सतिपट्ठाने, चत्तारो सम्मप्पधाने, चत्तारो इद्धिपादे, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, अरियं अट्ठङ्गिकं मग्गं भावेत्वा पूरेत्वा आगता, तथा अम्हाकम्पि भगवा आगतो. एवं तथा आगतोति तथागतो.
‘‘यथा ¶ च दीपङ्करबुद्धआदयो, सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो, तथागतो वुच्चति तेन चक्खुमा’’ति.
कथं ¶ तथा गतोति तथागतो? यथा सम्पतिजाता पुरिमका भगवन्तो गता. कथञ्च ते गता? ते हि सम्पतिजाता समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता. यथाह –
‘‘सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा च दिसा अनुविलोकेति, आसभिञ्च वाचं भासति – ‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति (दी. नि. २.३१; म. नि. ३.२०७).
तञ्चस्स गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं ¶ पुब्बनिमित्तभावेन. यञ्हि सो सम्पतिजातो समेहि पादेहि पतिट्ठाति, इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं. उत्तरमुखभावो पनस्स सब्बलोकुत्तरभावस्स पुब्बनिमित्तं. सत्तपदवीतिहारो सत्तबोज्झङ्गरतनपटिलाभस्स. ‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति (सु. नि. ६९३) एत्थ वुत्तचामरुक्खेपो पन सब्बतित्थियनिम्मदनस्स. सेतच्छत्तधारणं अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स. सब्बदिसानुविलोकनं सब्बञ्ञुतानावरणञाणपटिलाभस्स. आसभिवाचाभासनं पन अप्पटिवत्तियवरधम्मचक्कपवत्तनस्स पुब्बनिमित्तं. तथा अयं भगवापि गतो. तञ्चस्स गमनं तथं अहोसि अवितथं तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन. तेनाहु पोराणा –
‘‘मुहुत्तजातोव गवम्पती यथा, समेहि पादेहि फुसी वसुन्धरं;
सो विक्कमी सत्त पदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू.
‘‘गन्त्वान सो सत्त पदानि गोतमो, दिसा विलोकेसि समा समन्ततो;
अट्ठङ्गुपेतं गिरमब्भुदीरयि, सीहो यथा पब्बतमुद्धनिट्ठितो’’ति. (पटि. म. अट्ठ. १.१.३७; इतिवु. अट्ठ. ३८);
अथ वा यथा पुरिमका भगवन्तो, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं…पे… पठमज्झानेन नीवरणे…पे… अनिच्चानुपस्सनाय निच्चसञ्ञं…पे… अरहत्तमग्गेन सब्बकिलेसे पहाय गतो, एवम्पि तथा गतोति तथागतो.
कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, विञ्ञाणधातुया विजाननलक्खणं.
रूपस्स ¶ रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणं.
वितक्कस्स अभिनिरोपनलक्खणं, विचारस्स अनुमज्जनलक्खणं, पीतिया फरणलक्खणं, सुखस्स सातलक्खणं, चित्तेकग्गताय अविक्खेपलक्खणं, फस्सस्स फुसनलक्खणं.
सद्धिन्द्रियस्स अधिमोक्खलक्खणं, वीरियिन्द्रियस्स पग्गहलक्खणं, सतिन्द्रियस्स उपट्ठानलक्खणं, समाधिन्द्रियस्स अविक्खेपलक्खणं, पञ्ञिन्द्रियस्स पजाननलक्खणं.
सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं, वीरियबलस्स कोसज्जे, सतिबलस्स मुट्ठस्सच्चे, समाधिबलस्स उद्धच्चे, पञ्ञाबलस्स अविज्जाय अकम्पियलक्खणं.
सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं, धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं, वीरियसम्बोज्झङ्गस्स पग्गहलक्खणं, पीतिसम्बोज्झङ्गस्स फरणलक्खणं, पस्सद्धिसम्बोज्झङ्गस्स उपसमलक्खणं, समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं, उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं.
सम्मादिट्ठिया दस्सनलक्खणं, सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं, सम्मावाचाय परिग्गहलक्खणं, सम्माकम्मन्तस्स समुट्ठानलक्खणं, सम्माआजीवस्स वोदानलक्खणं, सम्मावायामस्स ¶ पग्गहलक्खणं, सम्मासतिया उपट्ठानलक्खणं, सम्मासमाधिस्स अविक्खेपलक्खणं.
अविज्जाय ¶ अञ्ञाणलक्खणं, सङ्खारानं चेतनालक्खणं, विञ्ञाणस्स विजाननलक्खणं, नामस्स नमनलक्खणं, रूपस्स रुप्पनलक्खणं, सळायतनस्स आयतनलक्खणं, फस्सस्स फुसनलक्खणं, वेदनाय वेदयितलक्खणं, तण्हाय हेतुलक्खणं, उपादानस्स गहणलक्खणं, भवस्स आयूहनलक्खणं, जातिया निब्बत्तिलक्खणं, जराय जीरणलक्खणं, मरणस्स चुतिलक्खणं.
धातूनं सुञ्ञतलक्खणं, आयतनानं आयतनलक्खणं, सतिपट्ठानानं उपट्ठानलक्खणं, सम्मप्पधानानं पदहनलक्खणं, इद्धिपादानं इज्झनलक्खणं, इन्द्रियानं अधिपतिलक्खणं, बलानं अकम्पियलक्खणं, बोज्झङ्गानं निय्यानलक्खणं, मग्गस्स हेतुलक्खणं.
सच्चानं तथलक्खणं, समथस्स अविक्खेपलक्खणं, विपस्सनाय अनुपस्सनालक्खणं, समथविपस्सनानं एकरसलक्खणं, युगनद्धानं अनतिवत्तनलक्खणं.
सीलविसुद्धिया संवरणलक्खणं, चित्तविसुद्धिया अविक्खेपलक्खणं, दिट्ठिविसुद्धिया दस्सनलक्खणं, खये ञाणस्स समुच्छेदलक्खणं, अनुप्पादे ञाणस्स पस्सद्धिलक्खणं, छन्दस्स मूललक्खणं.
मनसिकारस्स समुट्ठानलक्खणं, फस्सस्स ¶ समोधानलक्खणं, वेदनाय समोसरणलक्खणं, समाधिस्स पमुखलक्खणं, सतिया आधिपतेय्यलक्खणं, पञ्ञाय ततुत्तरियलक्खणं, विमुत्तिया सारलक्खणं, अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं, एतं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह –
‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं ¶ दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति वित्थारो (सं. नि. ५.१०९०).
तानि ¶ च भगवा अभिसम्बुद्धोति तथानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. अभिसम्बुद्धत्थो हि एत्थ गतसद्दो.
अपि च जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो. तथा अविज्जाय सङ्खारानं पच्चयट्ठो…पे… जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो. तं सब्बं भगवा अभिसम्बुद्धो, तस्सापि तथानं अभिसम्बुद्धत्ता तथागतो. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.
कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे… सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथं आगच्छन्तं रूपारम्मणं नाम अत्थि, तं सब्बाकारेन जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्विपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु ¶ सद्दादीसु. वुत्तम्पि चेतं भगवता –
‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय पजाय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि…पे… तमहं अब्भञ्ञासिं. तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४).
एवं तथदस्सिताय तथागतो. तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.
कथं तथवादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो चतुन्नं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानमन्तरे ¶ अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले ¶ पठमबोधियम्पि मज्झिमबोधियम्पि पच्छिमबोधियम्पि यं भगवता भासितं सुत्तं गेय्यं…पे… वेदल्लं. सब्बं तं अत्थतो ब्यञ्जनतो च अनुपवज्जं अनूनमनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि पक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिया मितं विय, एकतुलाय तुलितं विय च तथमेव होति अवितथं अनञ्ञथं. यथाह –
‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति नो अञ्ञथा, तस्मा ‘तथागतो’ति वुच्चती’’ति (दी. नि. ३.१८८).
गदअत्थो हि एत्थ गतसद्दो. एवं तथवादिताय तथागतो.
अपि च आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा.
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सापि वाचा. तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथा वाचा ¶ , कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनेवाह – ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. ‘तस्मा तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३). एवं तथाकारिताय तथागतो.
कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन, न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो राजातिराजा देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा. तेनाह –
‘‘सदेवके ¶ , भिक्खवे, लोके…पे… सदेवमनुस्साय पजाय तथागतो अभिभू अनभिभूतो ¶ अञ्ञदत्थुदसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).
तत्थेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्ञमयो च अगदो अस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
अपि च तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो. गतोति अवगतो, अतीतो पत्तो पटिपन्नोति अत्थो. तत्थ सकलं लोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो, लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो, लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो, लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. तेन यं वुत्तं भगवता –
‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी ¶ पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे, सदेवकस्स लोकस्स…पे… अनुविचरितं मनसा, सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).
तस्स ¶ एवम्पि अत्थो वेदितब्बो. इदम्पि च तथागतस्स तथागतभावदीपेन मुखमत्तमेव. सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य. यस्मा पन सब्बबुद्धा तथागतगुणेनापि समसमा, तस्मा सब्बेसं वसेन ‘‘तथागता’’ति आह.
अरहन्तोति किलेसेहि आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा तथागतो अरहं. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं विद्धंसितत्ताति आरकत्ता अरहं.
‘‘सो ¶ ततो आरका नाम, यस्स येनासमङ्गिता;
असमङ्गी च दोसेहि, नाथो तेनारहं मतो’’.
ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं.
‘‘यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता;
पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतो’’.
यञ्चेतं अविज्जाभवतण्हामयनाभिं पुञ्ञादिअभिसङ्खारानं जरामरणनेमिं आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणफरसुं गहेत्वा सब्बे अरा हताति अरहं.
‘‘अरा संसारचक्कस्स, हता ञाणासिना यतो;
लोकनाथेन तेनेस, ‘अरह’न्ति पवुच्चति’’.
अग्गदक्खिणेय्यत्ता ¶ च चीवरादिपच्चये अरहति पूजाविसेसञ्च, तेनेव च उप्पन्ने तथागते ये केचि महेसक्खा देवमनुस्सा, न ते अञ्ञत्थ पूजं करोन्ति. तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञे देवा च मनुस्सा च बिम्बिसारकोसलराजादयो. परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीतिविहारसहस्सानि पतिट्ठापेसि. को पन वादो अञ्ञेसं पूजाविसेसानन्ति पच्चयादीनं अरहत्तापि अरहं.
‘‘पूजाविसेसं ¶ सह पच्चयेहि, यस्मा अयं अरहति लोकनाथो;
अत्थानुरूपं अरहन्ति लोके, तस्मा जिनो अरहति नाममेतं’’.
यथा च लोके ये केचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति, एवमेस न कदाचि पापं करोतीति पापकरणे रहाभावतोपि अरहं.
‘‘यस्मा नत्थि रहो नाम, पापकम्मेसु तादिनो;
रहाभावेन तेनेस, अरहं इति विस्सुतो’’.
एवं ¶ सब्बथापि –
‘‘आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन वुच्चती’’ति.
यस्मा पन सब्बे बुद्धा अरहत्तगुणेनापि समसमा, तस्मा सब्बेसम्पि वसेन ‘‘अरहन्तो’’ति आह. सम्मासम्बुद्धाति सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो. तथा हेस सब्बधम्मे सम्मासम्बुद्धो, अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो. तेनेवाह –
‘‘अभिञ्ञेय्यं ¶ अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (सु. नि. ५६३; म. नि. २.३९९);
अथ वा चक्खु दुक्खसच्चं, तस्स मूलकारणभावेन समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेनापि सब्बधम्मे सम्मा सामञ्च बुद्धो. एस नयो सोतघानजिव्हाकायमनेसु. एतेनेव च नयेन रूपादीनि छ आयतनानि, चक्खुविञ्ञाणादयो छ विञ्ञाणकाया, चक्खुसम्फस्सादयो छ फस्सा, चक्खुसम्फस्सजा वेदनादयो छ वेदना, रूपसञ्ञादयो ¶ छ सञ्ञा, रूपसञ्चेतनादयो छ चेतना, रूपतण्हादयो छ तण्हाकाया, रूपवितक्कादयो छ वितक्का, रूपविचारादयो छ विचारा, रूपक्खन्धादयो पञ्चक्खन्धा, दस कसिणानि, दस अनुस्सतियो, उद्धुमातकसञ्ञादिवसेन दस सञ्ञा, केसादयो द्वत्तिंसाकारा, द्वादसायतनानि, अट्ठारस धातुयो, कामभवादयो नव भवा, पठमादीनि चत्तारि झानानि, मेत्ताभावनादयो चतस्सो अप्पमञ्ञायो, चतस्सो अरूपसमापत्तियो, पटिलोमतो जरामरणादीनि, अनुलोमतो अविज्जादीनि पटिच्चसमुप्पादङ्गानि च योजेतब्बानि.
तत्रायं एकपदयोजना – जरामरणं दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नं निस्सरणं निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेन सब्बधम्मे सम्मा सामञ्च ¶ बुद्धो अनुबुद्धो पटिविद्धो. यं वा पन किञ्चि अत्थि नेय्यं नाम, सब्बस्स सम्मा सम्बुद्धत्ता विमोक्खन्तिकञाणवसेन सम्मासम्बुद्धो. तेसं पन विभागो उपरि आवि भविस्सति. यस्मा पन सब्बबुद्धा सम्मासम्बुद्धगुणेनापि समसमा, तस्मा सब्बेसम्पि वसेन ‘‘सम्मासम्बुद्धा’’ति आह.
मोनेनाति कामञ्हि मोनेय्यपटिपदासङ्खातेन मग्गञाणमोनेन मुनि नाम होति, इध पन तुण्हीभावं सन्धाय ‘‘न मोनेना’’ति वुत्तं. मूळ्हरूपोति तुच्छरूपो. अविद्दसूति ¶ अविञ्ञू. एवरूपो हि तुण्हीभूतोपि मुनि नाम न होति. अथ वा मोनेय्यमुनि नाम न होति, तुच्छभावो च पन अञ्ञाणी च होतीति अत्थो. यो च तुलंव पग्गय्हाति यथा हि तुलं गहेत्वा ठितो अतिरेकं चे होति, हरति, ऊनं चे होति, पक्खिपति; एवमेव सो अतिरेकं हरन्तो विय पापं हरति परिवज्जेति, ऊनके पक्खिपन्तो विय कुसलं परिपूरेति. एवञ्च पन करोन्तो सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातं वरं उत्तममेव आदाय पापानि अकुसलकम्मानि परिवज्जेति स मुनि नामाति अत्थो. तेन सो मुनीति कस्मा पन सो मुनीति चे? यं हेट्ठा वुत्तकारणं, तेन सो मुनीति अत्थो. यो मुनाति उभो लोकेति यो पुग्गलो इमस्मिं खन्धादिलोके तुलं आरोपेत्वा मिनन्तो विय ‘‘इमे अज्झत्तिका खन्धा, इमे बाहिरा’’तिआदिना नयेन इमे ¶ उभो अत्थे मुनाति. मुनि तेन पवुच्चतीति तेन पन कारणेन ‘‘मुनी’’ति वुच्चतियेवाति अत्थो.
असतञ्चाति गाथाय अयं सङ्खेपत्थो – य्वायं अकुसलकुसलप्पभेदो, असतञ्च सतञ्च धम्मो, तं ‘‘अज्झत्तं बहिद्धा’’ति इमस्मिं सब्बलोके पविचयञाणेन असतञ्च सतञ्च ञत्वा धम्मं. तस्स ञातत्ता एव, रागादिभेदतो सत्तविधं सङ्गं तण्हादिट्ठिभेदतो दुविधं जालञ्च अतिच्च अतिक्कमित्वा ठितो, सो तेन मोनसङ्खातेन पविचयञाणेन समन्नागतत्ता मुनि. देवमनुस्सेहि पूजितोति इदं पनस्स थुतिवचनं. सो हि खीणासवमुनित्ता देवमनुस्सानं पूजारहो होति, तस्मा एवं वुत्तोति.
सल्लन्ति मूलपदं. सत्त सल्लानीति गणनपरिच्छेदो. रागसल्लन्ति रञ्जनट्ठेन रागो च पीळाजनकताय अन्तोतुदनताय दुन्नीहरणताय सल्लञ्चाति रागसल्लं. दोससल्लादीसुपि एसेव नयो. अब्बूळ्हसल्लोति मूलपदं. अब्बहितसल्लोति नीहटसल्लो. उद्धतसल्लोति उद्धं हटसल्लो उद्धरितसल्लो. समुद्धतसल्लोति उपसग्गवसेन वुत्तो. उप्पाटितसल्लोति लुञ्चितसल्लो. समुप्पाटितसल्लोति उपसग्गवसेनेव.
सक्कच्चकारीति ¶ ¶ दानादीनं कुसलधम्मानं भावनाय पुग्गलस्स वा देय्यधम्मस्स वा सक्कच्चकरणवसेन सक्कच्चकारी. सततभावकरणेन सातच्चकारी. अट्ठितकरणेन अट्ठितकारी. यथा नाम ककण्टको थोकं गन्त्वा थोकं तिट्ठति, न निरन्तरं गच्छति; एवमेव यो पुग्गलो एकदिवसं दानं दत्वा पूजं वा कत्वा धम्मं वा सुत्वा समणधम्मं वा कत्वा पुन चिरस्सं करोति, तं न निरन्तरं पवत्तेति. सो ‘‘असातच्चकारी, अनट्ठितकारी’’ति वुच्चति. अयं एवं न करोतीति अट्ठितकारी. अनोलीनवुत्तिकोति निरन्तरकरणसङ्खातस्स विप्फारस्स भावेन न लीनवुत्तिकोति अनोलीनवुत्तिको. अनिक्खित्तच्छन्दोति कुसलकरणे वीरियच्छन्दस्स अनिक्खित्तभावेन अनिक्खित्तच्छन्दो. अनिक्खित्तधुरोति वीरियधुरस्स अनोरोपनेन अनिक्खित्तधुरो, अनोसक्कितमानसोति अत्थो. यो तत्थ छन्दो च वायामो चाति यो तेसु कुसलधम्मेसु कत्तुकम्यताधम्मच्छन्दो च पयत्तसङ्खातो वायामो च. उस्सहनवसेन ¶ उस्साहो च. अधिमत्तुस्सहनवसेन उस्सोळ्ही च. वायामो चेसो पारं गमनट्ठेन. उस्साहो चेसो पुब्बङ्गमनट्ठेन. उस्सोळ्ही चेसो अधिमत्तट्ठेन. अप्पटिवानि चाति अनिवत्तना च. सति च सम्पजञ्ञन्ति सरतीति सति. सम्पजानातीति सम्पजञ्ञं, समन्ततो पकारेहि जानातीति अत्थो. सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति इमस्स सम्पजानस्स वसेन भेदो वेदितब्बो. आतप्पन्ति किलेसतापनवीरियं. पधानन्ति उत्तमवीरियं. अधिट्ठानन्ति कुसलकरणे पतिट्ठाभावो. अनुयोगोति अनुयुञ्जनं. अप्पमादोति नप्पमज्जनं, सतिया अविप्पवासो.
इमं लोकं नासीसतीति मूलपदं. सकत्तभावन्ति अत्तनो अत्तभावं. परत्तभावन्ति परलोके अत्तभावं. सकरूपवेदनादयो अत्तनो पञ्चक्खन्धे, पररूपवेदनादयो च परलोके पञ्चक्खन्धे. कामधातुन्ति कामभवं. रूपधातुन्ति रूपभवं. अरूपधातुन्ति अरूपभवं. पुन रूपारूपवसेन दुकं ¶ दस्सेतुं कामधातुं रूपधातुं एकं कत्वा, अरूपधातुं एकं कत्वा वुत्तं. गतिं वाति पतिट्ठानवसेन पञ्चगति वुत्ता. उपपत्तिं वाति निब्बत्तिवसेन चतुयोनि वुत्ता. पटिसन्धिं वाति तिण्णं भवानं घटनवसेन पटिसन्धि वुत्ता. भवं वाति कम्मभववसेन. संसारं वाति खन्धादीनं अब्बोच्छिन्नवसेन. वट्टं वाति तेभूमकवट्टं नासीसतीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
गुहट्ठकसुत्तनिद्देसवण्णना निट्ठिता.
३. दुट्ठट्ठकसुत्तनिद्देसवण्णना
१५. दुट्ठट्ठके ¶ ¶ पठमगाथायं ताव तत्थ वदन्तीति भगवन्तं भिक्खुसङ्घञ्च उपवदन्ति. दुट्ठमनापि एके, अथोपि वे सच्चमनाति एकच्चे दुट्ठचित्ता, एकच्चे तथसञ्ञिनोपि हुत्वा तित्थिया तुट्ठचित्ता, ये तेसं सुत्वा सद्दहिंसु, ते सच्चमनाति अधिप्पायो. वादञ्च जातन्ति एतं अक्कोसवादं उप्पन्नं. मुनि नो उपेतीति अकारकताय च अकुप्पनताय च बुद्धमुनि न उपेति. तस्मा मुनी नत्थि खिलो कुहिञ्चीति तेन कारणेन अयं मुनि, रागादिखिलेहि नत्थि खिलो कुहिञ्चीति वेदितब्बो.
दुट्ठमनाति ¶ उप्पन्नेहि दोसेहि दूसितचित्ता. विरुद्धमनाति तेहि किलेसेहि कुसलस्स द्वारं अदत्वा आवरितचित्ता. पटिविरुद्धमनाति उपसग्गवसेन पदं वड्ढितं. आहतमनाति पटिघेन आहतं चित्तं एतेसन्ति आहतमना. पच्चाहतमनाति उपसग्गवसेनेव. आघातितमनाति विहिंसावसेन आघातितं मनं एतेसन्ति आघातितमना. पच्चाघातितमनाति उपसग्गवसेनेव. अथ वा ‘‘कोधवसेन दुट्ठमना, उपनाहवसेन पदुट्ठमना, मक्खवसेन विरुद्धमना, पळासवसेन पटिविरुद्धमना, दोसवसेन आहतपच्चाहतमना, ब्यापादवसेन आघातितपच्चाघातितमना. पच्चयानं अलाभेन दुट्ठमना पदुट्ठमना, अयसेन विरुद्धमना पटिविरुद्धमना, गरहेन आहतपच्चाहतमना, दुक्खवेदनासमङ्गीभावेन आघातितपच्चाघातितमना’’ति एवमादिना नयेन एके वण्णयन्ति. उपवदन्तीति गरहं उप्पादेन्ति. अभूतेनाति असंविज्जमानेन.
सद्दहन्ताति पसादवसेन सद्धं उप्पादेन्ता. ओकप्पेन्ताति ¶ गुणवसेन ओतरित्वा अवकप्पयन्ता. अधिमुच्चन्ताति सम्पसादनवसेन सन्निट्ठानं कत्वा तेसं कथं अधिवासेन्ता. सच्चमनाति तच्छमना. सच्चसञ्ञिनोति तच्छसञ्ञिनो. तथमनाति अविपरीतमना. भूतमनाति भूतत्थमना. याथावमनाति निच्चलमना. अविपरीतमनाति निच्छयमना. तत्थ ‘‘सच्चमना ¶ सच्चसञ्ञिनो’’ति सच्चवादिगुणं, ‘‘तथमना तथसञ्ञिनो’’ति सच्चसद्धागुणं, ‘‘भूतमना भूतसञ्ञिनो’’ति ठितगुणं, ‘‘याथावमना याथावसञ्ञिनो’’ति पच्चयिकगुणं, ‘‘अविपरीतमना अविपरीतसञ्ञिनो’’ति अविसंवादगुणं कथितन्ति ञातब्बं.
परतोघोसोति अञ्ञेसं सन्तिका उप्पन्नसद्दो. अक्कोसोति जातिआदीसु दससु अक्कोसेसु अञ्ञतरो. यो वादं उपेतीति यो पुग्गलो उपवादं उपगच्छति. कारको वाति कतदोसो वा. कारकतायाति दोसस्स कतभावेन वुच्चमानोति कथियमानो. उपवदियमानोति दोसं उपवज्जमानो. कुप्पतीति कोपं करोति.
खीलजाततापि ¶ नत्थीति चित्तबन्धभावचित्तकचवरभावसङ्खातं पटिघखिलं जातं अस्साति खिलजातो, तस्स भावो खिलजातता, तापि नत्थि न सन्ति. पञ्चपि चेतोखिलाति कामे अवीतरागो, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि, देवञ्ञतरो वा’’ति (म. नि. १.१८६) एवरूपा पञ्चपि चित्तस्स बन्धभावकचवरभावसङ्खाता चेतोखिला नत्थि.
१६. इमञ्च गाथं वत्वा भगवा आनन्दत्थेरं पुच्छि – ‘‘एवं खुंसेत्वा वम्भेत्वा वुच्चमाना भिक्खू, आनन्द, किं ¶ वदन्ती’’ति, ‘‘न किञ्चि भगवा’’ति. ‘‘न, आनन्द, ‘अहं सीलवा’ति सब्बत्थ तुण्ही भवितब्बं. लोके हि नाभासमानं जानन्ति, मिस्सं बालेहि पण्डित’’न्ति (सं. नि. २.२४१) वत्वा ‘‘भिक्खू, आनन्द, ते मनुस्से एवं पटिचोदेन्तू’’ति धम्मदेसनत्थाय ‘‘अभूतवादी निरयं उपेती’’ति (ध. प. ३०६; उदा. ३८; इतिवु. ४८; सु. नि. ६६६) इमं गाथं अभासि. थेरो तं उग्गहेत्वा भिक्खू आह – ‘‘मनुस्सा तुम्हेहि इमाय गाथाय पटिचोदेतब्बा’’ति. भिक्खू तथा अकंसु. पण्डितमनुस्सा तुण्ही अहेसुं. राजापि राजपुरिसे सब्बत्थ पेसेत्वा येसं धुत्तानं लञ्जं दत्वा तित्थिया तं मारापेसुं, ते गहेत्वा निग्गय्ह तं पवत्तिं ञत्वा तित्थिये परिभासि. मनुस्सापि तित्थिये दिस्वा लेड्डुना हनन्ति, पंसुना ओकिरन्ति ‘‘भगवतो अयसं उप्पादेसु’’न्ति. आनन्दत्थेरो तं दिस्वा भगवतो आरोचेसि, भगवा थेरस्स इमं गाथमभासि ‘‘सकञ्हि दिट्ठिं…पे… वदेय्या’’ति.
तस्स ¶ अत्थो – यायं दिट्ठि तित्थियजनस्स ‘‘सुन्दरिं मारेत्वा समणानं सक्यपुत्तियानं अवण्णं पकासेत्वा एतेनुपायेन लद्धं सक्कारं सादियिस्सामा’’ति सो तं दिट्ठिं कथं अतिक्कमेय्य? अथ खो सो अयसो तमेव तित्थियजनं पच्चागतो तं दिट्ठिं अच्चेतुं असक्कोन्तं. यो वा सस्सतादिवादी, सोपि सकं दिट्ठिं कथमच्चयेय्य, तेन दिट्ठिछन्देन अनुनीतो ताय च दिट्ठिरुचिया निविट्ठो, अपि च खो पन सयं समत्तानि पकुब्बमानो अत्तनाव परिपुण्णानि तानि दिट्ठिगतानि करोन्तो यथा जानेय्य, तथेव वदेय्याति.
अवण्णं ¶ पकासयित्वाति अगुणं पाकटं कत्वा. सक्कारन्ति चतुन्नं पच्चयानं सक्कच्चकरणं. सम्मानन्ति चित्तेन बहुमाननं. पच्चाहरिस्सामाति एतं लाभादिं निब्बत्तेस्साम. एवंदिट्ठिकाति एवंलद्धिका. यथा तं ‘‘लाभादिं निब्बत्तेस्सामा’’ति एवं अयं लद्धि तेसं अत्थि, तथा ‘‘अत्थि मे वुत्तप्पकारो धम्मो’’ति एतेसं खमति चेव रुच्चति च, एवंसभावमेव वा तेसं चित्तं ‘‘अत्थि मे चित्त’’न्ति. तदा तेसं दिट्ठि वा, दिट्ठिया ¶ सह खन्ति वा, दिट्ठिखन्तीहि सद्धिं रुचि वा, दिट्ठिखन्तिरुचीहि सद्धिं लद्धि वा, दिट्ठिखन्तिरुचिलद्धीहि सद्धिं अज्झासयो वा, दिट्ठिखन्तिरुचिलद्धिअज्झासयेहि सद्धिं अधिप्पायो वा होतीति दस्सेन्तो ‘‘एवंदिट्ठिका…पे… एवंअधिप्पाया’’ति आह. सकं दिट्ठिन्ति अत्तनो दस्सनं. सकं खन्तिन्ति अत्तनो सहनं. सकं रुचिन्ति अत्तनो रुचिं. सकं लद्धिन्ति अत्तनो लद्धिं. सकं अज्झासयन्ति अत्तनो अज्झासयं. सकं अधिप्पायन्ति अत्तनो भावं. अतिक्कमितुन्ति समतिक्कमितुं. अथ खो स्वेव अयसोति सो एव अयसो एकंसेन. ते पच्चागतोति तेसं पतिआगतो. तेति सामिअत्थे उपयोगवचनं.
अथ वाति अत्थन्तरदस्सनं. सस्सतोति निच्चो धुवो. लोकोति अत्तभावो. इदमेव सच्चं, मोघमञ्ञन्ति इदं एव तच्छं तथं, अञ्ञं तुच्छं. समत्ताति सम्पुण्णा. समादिन्नाति सम्मा आदिन्ना. गहिताति उपगन्त्वा गहिता.
परामट्ठाति सब्बाकारेन परामसित्वा गहिता. अभिनिविट्ठाति विसेसेन लद्धप्पतिट्ठा. असस्सतोति वुत्तविपरियायेन वेदितब्बो.
अन्तवाति सअन्तो. अनन्तवाति वुद्धिअनन्तवा. तं जीवन्ति सो जीवो, लिङ्गविपल्लासो कतो. जीवोति च अत्तायेव. तथागतोति सत्तो, ‘‘अरह’’न्ति एके. परं मरणाति मरणतो उद्धं, परलोकेति अत्थो. न होति तथागतो परं मरणाति मरणतो उद्धं न ¶ होति. होति च न च होति तथागतो परं मरणाति मरणतो उद्धं होति च न होति च. नेव होति न न होति तथागतो परं मरणाति उच्छेदवसेन नेव होति, तक्किकवसेन न न होति.
सकाय ¶ दिट्ठियातिआदयो करणवचनं. अल्लीनोति एकीभूतो.
सयं समत्तं करोतीति अत्तना ऊनभावं मोचेत्वा सम्मा अत्तं समत्तं करोति. परिपुण्णन्ति अतिरेकदोसं मोचेत्वा सम्पुण्णं. अनोमन्ति हीनदोसं मोचेत्वा अलामकं. अग्गन्ति आदिं. सेट्ठन्ति पधानं निद्दोसं. विसेसन्ति जेट्ठकं ¶ . पामोक्खन्ति अधिकं. उत्तमन्ति विसेसं न हेट्ठिमं. पवरं करोतीति अतिरेकेन उत्तमं करोति. अथ वा ‘‘आसयदोसमोचनेन अग्गं, संकिलेसदोसमोचनेन सेट्ठं, उपक्किलेसदोसमोचनेन विसेसं, पमत्तदोसमोचनेन पामोक्खं, मज्झिमदोसमोचनेन उत्तमं, उत्तममज्झिमदोसमोचनेन पवरं करोती’’ति एवमेके वण्णयन्ति. अयं सत्था सब्बञ्ञूति अयं अम्हाकं सत्था सब्बजाननवसेन सब्बञ्ञू. अयं धम्मो स्वाक्खातोति अयं अम्हाकं धम्मो सुट्ठु अक्खातो. अयं गणो सुप्पटिपन्नोति अयं अम्हाकं गणो सुट्ठु पटिपन्नो. अयं दिट्ठि भद्दिकाति अयं अम्हाकं लद्धि सुन्दरा. अयं पटिपदा सुपञ्ञत्ताति अयं अम्हाकं पुब्बभागा अत्तन्त पादिपटिपदा सुट्ठु पञ्ञत्ता. अयं मग्गो निय्यानिकोति अयं अम्हाकं निय्यामोक्कन्तिको मग्गो निय्यानिकोति सयं समत्तं करोति.
कथेय्य ‘‘सस्सतो लोको’’ति. भणेय्य ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति. दीपेय्य ‘‘अन्तवा लोको’’ति. वोहरेय्य नानाविधेन गण्हापेय्य ‘‘होति च न च होती’’ति.
१७. अथ राजा सत्ताहच्चयेन तं कुणपं छड्डापेत्वा सायन्हसमयं विहारं गन्त्वा भगवन्तं अभिवादेत्वा आह – ‘‘ननु, भन्ते, ईदिसे अयसे उप्पन्ने मय्हम्पि आरोचेतब्बं सिया’’ति? एवं वुत्ते भगवा ‘‘न, महाराज, ‘अहं सीलवा गुणसम्पन्नो’ति परेसं आरोचेतुं अरियानं पटिरूप’’न्ति वत्वा तस्सा अट्ठुप्पत्तिया ‘‘यो अत्तनो सीलवतानीति अवसेसगाथायो अभासि.
तत्थ सीलवतानीति पातिमोक्खादीनि सीलानि, आरञ्ञिकादीनि धुतङ्गवतानि च. अनानुपुट्ठोति अपुच्छितो. पावाति वदति. अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावाति ¶ यो एवं अत्तानं ¶ सयमेव वदति, तस्स तं वादं ‘‘अनरियधम्मो एसो’’ति कुसला एवं कथेन्ति.
अत्थि सीलञ्चेव वतञ्चाति सीलनट्ठेन सीलञ्चेव अत्थि, समादानट्ठेन वतञ्च अत्थि, वतं न सीलन्ति वुत्तत्थेन वतं अत्थि, तं न सीलं. कतमन्ति ¶ कथेतुकम्यतापुच्छा. इध भिक्खु सीलवातिआदयो वुत्तनया एव. संवरट्ठेनाति संवरणट्ठेन, वीतिक्कमद्वारं पिदहनट्ठेन. समादानट्ठेनाति तं तं सिक्खापदं सम्मा आदानट्ठेन. आरञ्ञिकङ्गन्ति अरञ्ञे निवासो सीलं अस्साति आरञ्ञिको, तस्स अङ्गं आरञ्ञिकङ्गं. पिण्डपातिकङ्गन्ति भिक्खासङ्खातानं परआमिसपिण्डानं पातो पिण्डपातो, परेहि दिन्नानं पिण्डानं पत्ते निपतनन्ति वुत्तं होति. तं पिण्डपातं उञ्छति तं तं कुलं उपसङ्कमन्तो गवेसतीति पिण्डपातिको, पिण्डाय वा पतितुं वतमेतस्साति पिण्डपाती. पतितुन्ति चरितुं. पिण्डपाती एव पिण्डपातिको, तस्स अङ्गं पिण्डपातिकङ्गं. अङ्गन्ति कारणं वुच्चति. तस्मा येन समादानेन सो पिण्डपातिको होति, तस्सेतं अधिवचनन्ति वेदितब्बं. एतेनेव नयेन रथिकासुसानसङ्कारकूटादीनं यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन तेसु पंसुकूलमिवाति पंसुकूलं. अथ वा पंसु विय कुच्छितभावं उलतीति पंसुकूलं, कुच्छितभावं गच्छतीति वुत्तं होति. एवं लद्धनिब्बचनस्स पंसुकूलस्स धारणं पंसुकूलं, पंसुकूलं सीलमस्साति पंसुकूलिको, पंसुकूलिकस्स अङ्गं पंसुकूलिकङ्गं. सङ्घाटिउत्तरासङ्गअन्तरवासकसङ्खातं तिचीवरं सीलमस्साति तेचीवरिको, तेचीवरिकस्स अङ्गं तेचीवरिकङ्गं. सपदानचारिकङ्गन्ति दानं वुच्चति अवखण्डनं, अपेतं दानतो अपदानं, अनवखण्डनन्ति अत्थो. सह अपदानेन सपदानं, अवखण्डनविरहितं, अनुघरन्ति वुत्तं होति. सपदानं चरितुं इदमस्स सीलन्ति सपदानचारी, सपदानचारीयेव सपदानचारिको, तस्स अङ्गं सपदानचारिकङ्गं. खलुपच्छाभत्तिकङ्गन्ति खलूति पटिसेधनत्थे निपातो. पवारितेन सता पच्छा लद्धं भत्तं पच्छाभत्तं नाम, तस्स पच्छाभत्तस्स भोजनं पच्छाभत्तभोजनं, तस्मिं पच्छाभत्तभोजने पच्छाभत्तसञ्ञं कत्वा पच्छाभत्तं सीलमस्साति पच्छाभत्तिको, न पच्छाभत्तिको ¶ खलुपच्छाभत्तिको, समादानवसेन पटिक्खित्तातिरित्तभोजनस्सेतं नामं, तस्स अङ्गं खलुपच्छाभत्तिकङ्गं ¶ . नेसज्जिकङ्गन्ति सयनं पटिक्खिपित्वा निसज्जाय विहरितुं सीलमस्साति नेसज्जिको, तस्स अङ्गं नेसज्जिकङ्गं. यथासन्थतिकङ्गन्ति यदेव सन्थतं यथासन्थतं, ‘‘इदं तुय्हं पापुणाती’’ति एवं पठमं उद्दिट्ठसेनासनस्सेतं अधिवचनं. तस्मिं यथासन्थते विहरितुं सीलमस्साति यथासन्थतिको, तस्स अङ्गं यथासन्थतिकङ्गं. सब्बानेव पनेतानि तेन तेन समादानेन धुतकिलेसत्ता धुतस्स भिक्खुनो अङ्गानि, किलेसधुननतो वा धुतन्ति लद्धवोहारं ञाणं अङ्गं एतेसन्ति धुतङ्गानि. अथ ¶ वा धुतानि च तानि पटिपक्खानं धुननतो अङ्गानि च पटिपत्तियातिपि धुतङ्गानि. एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो. सब्बानेव चेतानि समादानचेतनालक्खणानि. वुत्तम्पि चेतं –
‘‘यो समादियति, सो पुग्गलो. येन समादियति, चित्तचेतसिका एते धम्मा. या समादानचेतना, तं धुतङ्गं. यं पटिक्खिपति, तं वत्थु’’न्ति (विसुद्धि. १.२३).
सब्बानेव च लोलुप्पविद्धंसनरसानि, निल्लोलुप्पभावपच्चुपट्ठानानि, अप्पिच्छतादिअरियधम्मपदट्ठानानि. एवमेत्थ लक्खणादीहि विनिच्छयो वेदितब्बो.
वीरियसमादानम्पीति वीरियग्गहणम्पि. कामन्ति एकंसत्थे निपातो. तचो च न्हारु चाति छवि च न्हारुवल्लियो च. अट्ठि चाति सब्बा अट्ठियो च. अवसिस्सतूति तिट्ठतु. उपसुस्सतु मंसलोहितन्ति सब्बं मंसञ्च लोहितञ्च सुक्खतु. ‘‘तचो’’ति एकं अङ्गं, ‘‘न्हारू’’ति एकं, ‘‘अट्ठी’’ति एकं, ‘‘उपसुस्सतु मंसलोहित’’न्ति एकं अङ्गं. यं तन्ति उपरि वत्तब्बपदेन सम्बन्धो. पुरिसथामेनाति पुरिसस्स कायिकेन बलेन, बलेनाति ञाणबलेन. वीरियेनाति चेतसिकञाणवीरियतेजेन. परक्कमेनाति परं परं ठानं अक्कमनेन उस्साहप्पत्तवीरियेन. पत्तब्बन्ति ¶ यं तं पापुणितब्बं. न तं अपापुणित्वाति तं पत्तब्बं अप्पत्वा. वीरियस्स सण्ठानं भविस्सतीति वुत्तप्पकारस्स वीरियस्स सिथिलत्तं ओसीदनं न भविस्सति. ‘‘पट्ठान’’न्तिपि पाठो, अयमेवत्थो. चित्तं पग्गण्हातीति चित्तं उस्साहं गण्हापेति. पदहतीति पतिट्ठापेति.
नासिस्सन्ति ¶ न खादिस्सामि न भुञ्जिस्सामि. न पिविस्सामीति यागुपानादीनि न पिविस्सामि. विहारतो न निक्खमेति सेनासनतो बहि न निक्खमेय्यं. नपि पस्सं निपातेस्सन्ति पस्सं मञ्चे वा पीठे वा भूमियं वा कटसन्थरके वा पातनं ठपनं न करिस्सामि. तण्हासल्ले अनूहतेति तण्हासङ्खाते कण्डे अनुद्धटे, अविगतेति अत्थो.
इमं पल्लङ्कन्ति समन्ततो आभुजितं ऊरुबद्धासनं. न भिन्दिस्सामीति न विजहिस्सामि. याव मे न अनुपादायाति चतूहि उपादानेहि गहणं अग्गहेत्वा. आसवेहीति कामासवादीहि चतूहि आसवेहि. विमुच्चिस्सतीति समुच्छेदविमुत्तिया न मुच्चिस्सति. न तावाहं इमम्हा आसना वुट्ठहिस्सामीति आदिं कत्वा याव रुक्खमूला निक्खमिस्सामीति ओकासवसेन ¶ वुत्ता. इमस्मिञ्ञेव पुब्बण्हसमयं अरियधम्मं आहरिस्सामीति आदिं कत्वा याव गिम्हेति कालवसेन वुत्ता. पुरिमे वयोखन्धेतिआदयो वयवसेन वुत्ता. तत्थ आसना न वुट्ठहिस्सामीति निसिन्नासना न उट्ठहिस्सामि. अड्ढयोगाति निकुण्डगेहा. पासादाति दीघपासादा. हम्मियाति मुण्डच्छदनगेहा. गुहायाति पंसुगुहाय. लेणाति मरियादछिन्नच्छिद्दा पब्बतलेणा. कुटियाति उल्लित्तादिकुटिया. कूटागाराति कण्णिकं आरोपेत्वा कतगेहतो. अट्टाति द्वारट्टालका. माळाति वट्टगेहा. उद्दण्डो नाम एको पतिस्सयविसेसो. ‘‘तिछदनगेहो’’तिपि एके. उपट्ठानसालाति सन्निपातसाला भोजनसाला वा. मण्डपादयो पाकटायेव. अरियधम्मन्ति ¶ अनवज्जधम्मं, अरियानं वा बुद्धपच्चेकबुद्धबुद्धसावकानं धम्मं. आहरिस्सामीति मम चित्तसमीपं आनयिस्सामि सीलेन. समाहरिस्सामीति विसेसेन आनयिस्सामि समाधिना. अधिगच्छिस्सामीति पटिलाभवसेन गमिस्सामि तदङ्गेन. फस्सयिस्सामीति फुसिस्सामि मग्गेन. सच्छिकरिस्सामीति पच्चक्खं करिस्सामि फलेन. अथ वा सोतापत्तिमग्गेन आहरिस्सामि. सकदागामिमग्गेन समाहरिस्सामि, अनागामिमग्गेन अधिगच्छिस्सामि, अरहत्तमग्गेन फस्सयिस्सामि, पच्चवेक्खणेन सच्छिकरिस्सामि. द्वीसुपि नयेसु फस्सयिस्सामीति नामकायेन निब्बानं फुसिस्सामीति अत्थो.
अपुट्ठोति मूलपदं, तस्स अपुच्छितोति अत्थो. अपुच्छितोति अजानापितो. अयाचितोति अनायाचितो. अनज्झेसितोति अनाणापितो ¶ , ‘‘न इच्छितो’’ति एके. अपसादितोति न पसादापितो. पावदतीति कथयति. अहमस्मीति अहं अस्मि भवामि. जातिया वाति खत्तियब्राह्मणजातिया वा. गोत्तेन वाति गोतमादिगोत्तेन वा. कोलपुत्तियेन वाति कुलपुत्तभावेन वा. वण्णपोक्खरताय वाति सरीरसुन्दरताय वा. धनेन वाति धनसम्पत्तिया वा. अज्झेनेन वाति अज्झायकरणेन वा. कम्मायतनेन वाति कम्ममेव कम्मायतनं, तेन कम्मायतनेन, कसिगोरक्खकम्मादिना वा. सिप्पायतनेन वाति धनुसिप्पादिना वा. विज्जाट्ठानेन वाति अट्ठारसविज्जाट्ठानेन वा. सुतेन वाति बहुस्सुतगुणेन वा. पटिभानेन वाति कारणाकारणपटिभानसङ्खातञाणेन वा. अञ्ञतरञ्ञतरेन वा वत्थुनाति जातिआदीनं एकेकेन वत्थुना वा.
उच्चा कुलाति खत्तियब्राह्मणकुला, एतेन जातिगोत्तमहत्तं दीपेति. महाभोगकुलाति गहपतिमहासालकुला, एतेन अड्ढमहत्तं दीपेति. उळारभोगकुलाति अवसेसवेस्सादिकुला, एतेन पहूतजातरूपरजतादिं दीपेति. चण्डालापि हि उळारभोगा होन्ति. ञातोति पाकटो. यस्सस्सीति परिवारसम्पन्नो. सुत्तन्तिकोति ¶ सुत्तन्ते नियुत्तो. विनयधरोति विनयपिटकधरो. धम्मकथिकोति ¶ आभिधम्मिको. आरञ्ञिकोतिआदयो धुतङ्गपुब्बङ्गमपटिपत्तिदस्सनत्थं वुत्ता. पठमस्स झानस्स लाभीतिआदयो रूपारूपअट्ठसमापत्तियो दस्सेत्वा पटिवेधदस्सनवसेन वुत्ता. पावदतीति मूलपदं. कथेतीति ‘‘पिटकाचरियोस्मी’’ति कथयति. भणतीति ‘‘धुतङ्गिकोम्ही’’ति पाकटं करोति. दीपयतीति ‘‘रूपज्झानं लाभीम्ही’’ति परिदीपयति. वोहरतीति ‘‘अरूपज्झानं लाभीम्ही’’ति वाक्यभेदं करोति.
खन्धकुसलाति पञ्चसु खन्धेसु सलक्खणसामञ्ञलक्खणेसु छेका, ञाततीरणपहानवसेन कुसलाति अत्थो. धातुआयतनपटिच्चसमुप्पादादीसुपि एसेव नयो. निब्बानकुसलाति निब्बाने छेका. अनरियानन्ति न अरियानं. एसो धम्मोति एसो सभावो. बालानन्ति अपण्डितानं. असप्पुरिसानन्ति न सोभनपुरिसानं. अत्ताति अत्तानं.
१८. सन्तोति रागादिकिलेसूपसमेन सन्तो. तथा अभिनिब्बुतत्तो. इति’हन्ति सीलेसु अकत्थमानोति ‘‘अहमस्मि सीलसम्पन्नो’’तिआदिना ¶ नयेन इति सीलेसु अकत्थमानो, सीलनिमित्तं अत्तुपनायिकं वाचं अभासमानोति वुत्तं होति. तमरियधम्मं कुसला वदन्तीति तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति बुद्धादयो खन्धादिकुसला वदन्ति. यस्सुस्सदा नत्थि कुहिञ्चि लोकेति यस्स खीणासवस्स रागादयो सत्तुस्सदा कुहिञ्चि लोके नत्थि. तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति एवं कुसला वदन्तीति सम्बन्धो.
सन्तोति मूलपदं. रागस्स समितत्ताति रञ्जनलक्खणस्स रागस्स समितभावेन. दोसादीसुपि एसेव नयो. विज्झातत्ताति सब्बपरिळाहानं झापितत्ता. निब्बुतत्ताति सब्बसन्तापानं निब्बापितभावेन. विगतत्ताति सब्बाकुसलाभिसङ्खारानं विगतभावेन दूरभावेन. पटिपस्सद्धत्ताति सब्बाकारेन अभब्बुप्पत्तिकभावेन. सत्तन्नं ¶ धम्मानं भिन्नत्ता भिक्खूति उपरि वत्तब्बानं सत्तधम्मानं भिन्दित्वा ठितभावेन भिक्खु. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासोति इमे तयो किलेसा सोतापत्तिमग्गेन भिन्ना, रागो दोसोति इमे द्वे किलेसा ओळारिका सकदागामिमग्गेन भिन्ना, ते एव अणुसहगता अनागामिमग्गेन भिन्ना, मोहो मानोति इमे द्वे किलेसा अरहत्तमग्गेन भिन्ना. अवसेसे किलेसे दस्सेतुं ‘‘भिन्नास्स होन्ति पापका अकुसला धम्मा’’ति आह. संकिलेसिकाति किलेसपच्चया. पोनोभविकाति पुनब्भवदायिका. सदराति किलेसदरथा एत्थ सन्तीति सदरा. ‘‘सद्दरा’’तिपि पाठो, सहदरथाति अत्थो. दुक्खविपाकाति फलकाले दुक्खदायिका. आयतिं जातिजरामरणियाति अनागते जातिजरामरणस्स पच्चया.
पज्जेन ¶ कतेन अत्तनाति गाथाय अयं पिण्डत्थो – यो अत्तना भावितेन मग्गेन परिनिब्बानं गतो, किलेसपरिनिब्बानं पत्तो, परिनिब्बानगतत्ता एव च वितिण्णकङ्खो, विपत्तिसम्पत्तिहानिवुद्धिउच्छेदसस्सतअपुञ्ञपुञ्ञप्पभेदं भवञ्च विभवञ्च विप्पहाय मग्गवासं वुसितवा खीणपुनब्भवोति एतेसं थुतिवचनानं अरहो सो भिक्खूति.
इतिहन्ति ¶ , इदहन्तीति दुविधो पाठो. इतीति पदसन्धिआदयो सन्धाय ‘‘इदह’’न्ति पाठं न रोचेन्ति. तत्थ इतीति यं वुत्तं. पदसन्धीति पदानं सन्धि पदसन्धि, पदघटनन्ति अत्थो. पदसंसग्गोति पदानं एकीभावो. पदपारिपूरीति पदानं परिपूरणं द्विन्नं पदानं एकीभावो. अक्खरसमवायोति एकीभूतोपि अपरिपुण्णोपि होति, अयं न एवं. अक्खरानं समवायो सन्निपातो होतीति दस्सनत्थं ‘‘अक्खरसमवायो’’ति आह. ब्यञ्जनसिलिट्ठताति ब्यञ्जनसमुच्चयो पदमीति वुत्तानं ब्यञ्जनानं अत्थब्यञ्जनानं अत्थब्यत्तिकारणानं वा मधुरभावत्ता पाठस्स मुदुभावो. पदानुपुब्बता ¶ मेतन्ति पदानं अनुपुब्बभावो पदानुपुब्बता, पदपटिपाटिभावोति अत्थो. मेतन्ति एतं. कतमन्ति चे? इतीति इदं. मेतन्ति एत्थ म-कारो पदसन्धिवसेन वुत्तो. कत्थी होतीति ‘‘अहमस्मि सीलसम्पन्नो’’ति अत्तानं उक्कंसेत्वा कथनसीलो होति. कत्थतीति वुत्तनयेन कथयति. विकत्थतीति विविधा कथयति. कत्थनाति कथना. आरतोति दूरतो रतो. विरतोति ठानसङ्कन्तिवसेन विगतभावेन रतो. पटिविरतोति ततो निवत्तित्वा सब्बाकारेन वियुत्तो हुत्वा रतो. तत्थ पिसाचं विय दिस्वा पलातो आरतो. हत्थिम्हि मद्दन्ते विय परिधावित्वा गतो विरतो. योधसम्पहारं विय पोथेत्वा मद्देत्वा गतो पटिविरतो.
खीणासवस्साति खीणकिलेसासवस्स. कम्मुस्सदोति पुञ्ञाभिसङ्खारअपुञ्ञाभिसङ्खारआनेञ्जाभिसङ्खारसङ्खातानं कम्मानं उस्सदो उस्सन्नता. यस्सिमेति यस्स खीणासवस्स इमे उस्सदा.
१९. एवं खीणासवपटिपत्तिं दस्सेत्वा इदानि दिट्ठिगतिकानं तित्थियानं पटिपत्तिञ्च दस्सेन्तो आह ‘‘पकप्पिता सङ्खता’’ति. तत्थ पकप्पिताति परिकप्पिता. सङ्खताति पच्चयाभिसङ्खता. यस्साति यस्स कस्सचि दिट्ठिगतिकस्स. धम्माति दिट्ठियो. पुरक्खताति पुरतो कता. सन्तीति संविज्जन्ति. अवीवदाताति अवोदाता. यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्तिन्ति यस्सेते दिट्ठिधम्मा ‘पुरक्खता अवोदाता सन्ति, सो एवंविधो यस्मा अत्तनि तस्सा दिट्ठिया दिट्ठधम्मिकञ्च सक्कारादिं, सम्परायिकञ्च गतिविसेसादिं ¶ आनिसंसं सम्पस्सति, तस्मा तञ्च आनिसंसं, तञ्च कुप्पताय च पटिच्चसमुप्पन्नताय च सम्मुतिसन्तिताय च कुप्पपटिच्चसन्तिसङ्खातं ¶ दिट्ठिं निस्सितो च होति. सो तं निस्सितत्ता अत्तानं वा उक्कंसेय्य, परे वा वम्भेय्य अभूतेहिपि गुणदोसेहि.
सङ्खताति मूलपदं. सङ्खताति पच्चयेहि समागन्त्वा कता. उपसग्गवसेन पदं वड्ढितं. अभिसङ्खताति ¶ पच्चयेहि अभिकता. सण्ठपिताति पच्चयवसेनेव सम्मा ठपिता. अनिच्चाति हुत्वा अभावेन. पटिच्चसमुप्पन्नाति वत्थारम्मणं पटिच्च उप्पन्ना. खयधम्माति कमेन खयसभावा. वयधम्माति पवत्तिवसेन परिहायनसभावा. विरागधम्माति अनिवत्ती हुत्वा विगच्छनसभावा. निरोधधम्माति निरुज्झनसभावा, अनुप्पत्तिधम्मा हुत्वा निरुज्झनसभावाति अत्थो. दिट्ठिगतिकस्साति द्वासट्ठिदिट्ठियो गहेत्वा ठितपुग्गलस्स.
पुरेक्खाराति पुरे कता. तण्हाधजोति उस्सापितट्ठेन तण्हाधजो, तण्हापटाका अस्स अत्थीति तण्हाधजो. पुरेचारिकट्ठेन तण्हा एव केतु अस्साति तण्हाकेतु. तण्हाधिपतेय्योति छन्दाधिपतिवसेन, तण्हा अधिपतितो आगताति वा तण्हाधिपतेय्यो, तण्हाधिपति वा एतस्स अत्थीति तण्हाधिपतेय्यो. दिट्ठिधजादीसुपि एसेव नयो. अवोदाताति अपरिसुद्धा. संकिलिट्ठाति सयं किलिट्ठा. संकिलेसिकाति तपनीया.
द्वे आनिसंसे पस्सतीति द्वे गुणे दक्खति. दिट्ठधम्मिकञ्च आनिसंसन्ति इमस्मिंयेव अत्तभावे पच्चक्खधम्मानिसंसञ्च. सम्परायिकन्ति परलोके पत्तब्बं आनिसंसञ्च. यंदिट्ठिको सत्था होतीति सत्था यथालद्धिको भवति. तंदिट्ठिका सावका होन्तीति तस्स वचनं सुणन्ता सावकापि तथालद्धिका होन्ति. सक्करोन्तीति सक्कारप्पत्तं करोन्ति. गरुं करोन्तीति गरुकारप्पत्तं करोन्ति. मानेन्तीति मनसा पियायन्ति. पूजेन्तीति चतुपच्चयाभिहारपूजाय पूजेन्ति. अपचितिं करोन्तीति अपचितिप्पत्तं करोन्ति. तत्थ यस्स चत्तारो पच्चये सक्करित्वा सुअभिसङ्खते पणीते कत्वा देन्ति, सो सक्कतो. यस्मिं गरुभावं पट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति, सो मानितो. यस्स सब्बम्पेतं करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुपट्ठानअञ्जलिकम्मादिवसेन ¶ परमनिपच्चकारं करोन्ति, सो अपचितो. केचि ¶ ‘‘सक्करोन्ति कायेन, गरुं करोन्ति वाचाय, मानेन्ति चित्तेन, पूजेन्ति लाभेना’’ति वण्णयन्ति. अलं नागत्ताय वाति नागभावाय नागराजभावाय वा अलं परियत्तं. सुपण्णत्ताय वाति सुपण्णराजभावाय. यक्खत्ताय वाति यक्खसेनापतिभावाय. असुरत्ताय ¶ वाति असुरभावाय. गन्धब्बत्ताय वाति गन्धब्बदेवघटे निब्बत्तभावाय. महाराजत्ताय वाति चतुन्नं महाराजानं अञ्ञतरभावाय. इन्दत्ताय वाति सक्कभावाय. ब्रह्मत्ताय वाति ब्रह्मकायिकादीनं अञ्ञतरभावाय. देवत्ताय वाति सम्मुतिदेवादीनं अञ्ञतरभावाय. सुद्धियाति परिसुद्धभावाय अलं परियत्तं. विसुद्धियाति सब्बमलरहितअच्चन्तपरिसुद्धभावाय. परिसुद्धियाति सब्बाकारेन परिसुद्धभावाय.
तत्थ तिरच्छानयोनियं अधिपच्चत्तं सुद्धिया. देवलोके अधिपच्चत्तं विसुद्धिया. ब्रह्मलोके अधिपच्चत्तं परिसुद्धिया. चतुरासीतिकप्पसहस्सानि अतिक्कमित्वा मुच्चनत्थं मुत्तिया. अन्तरायाभावेन मुच्चनत्थं विमुत्तिया. सब्बाकारेन मुत्तिया परिमुत्तिया. सुज्झन्तीति तस्मिं समये पब्बजितभावेन सुद्धिं पापुणन्ति. विसुज्झन्तीति पब्बज्जं गहेत्वा पटिपत्तिया युत्तभावेन विविधेन सुज्झन्ति. परिसुज्झन्तीति निप्फत्तिं पापेत्वा सब्बाकारेन सुज्झन्ति. मुच्चन्ति तेसं समयन्तरधम्मेन. विमुच्चन्ति एतस्स सत्थुनो ओवादेन. परिमुच्चन्ति एतस्स सत्थुनो अनुसासनेन. सुज्झिस्सामीतिआदयो अनागतवसेन वुत्ता. आयतिं फलपाटिकङ्खीति अनागते विपाकफलमाकङ्खमानो. इदं दिट्ठिगतिकानं इच्छामत्तं. दिट्ठिगतञ्हि इज्झमानं निरयं वा तिरच्छानयोनिं वा निप्फादेति.
अच्चन्तसन्तीति अतिअन्तनिस्सरणसन्ति. तदङ्गसन्तीति पठमज्झानादिगुणङ्गेन नीवरणादिअगुणङ्गं समेतीति झानं तदङ्गसन्ति. सम्मुतिसन्तीति समाहारवसेन दिट्ठिसन्ति. ता विभागतो दस्सेतुं ‘‘कतमा अच्चन्तसन्ती’’तिआदिमाह. अमतं ¶ निब्बानन्ति एवमादयो हेट्ठा वुत्तत्थायेव. पठमं झानं समापन्नस्स नीवरणा सन्ता होन्तीति एवमादयो अन्तो अप्पनायं अतिसयवसेन वुत्ता. अपि च सम्मुतिसन्ति इमस्मिं अत्थे अधिप्पेता, सन्तीति इतरे द्वे सन्तियो पटिक्खिपित्वा सम्मुतिसन्तिमेव दीपेति. कुप्पसन्तिन्ति विपाकजनकवसेन परिवत्तनवसेन चलसन्तिं ¶ . पकुप्पसन्तिन्ति विसेसेन चलसन्तिं. एरितसन्तिन्ति कम्पनसन्तिं. समेरितसन्तिन्ति विसेसेन कम्पितसन्तिं. चलितसन्तिन्ति तस्सेव वेवचनं. घट्टितसन्तिन्ति पीळितसन्तिं. सन्तिं निस्सितोति दिट्ठिसङ्खातं सन्तिं निस्सितो. अस्सितोति आसितो विसेसेन निस्सितो. अल्लीनोति एकीभूतो.
२०. एवं निस्सिते ताव ‘‘दिट्ठीनिवेसा…पे… आदियती च धम्म’’न्ति तत्थ दिट्ठीनिवेसाति इदंसच्चाभिनिवेससङ्खातानि दिट्ठिनिवेसनानि. न हि स्वातिवत्ताति सुखेन अतिवत्तितब्बा न होन्ति. धम्मेसु निच्छेय्य समुग्गहीतन्ति द्वासट्ठिदिट्ठिगतेसु तं तं समुग्गहितं ¶ अभिनिविट्ठधम्मं निच्छिनित्वा पवत्ता दिट्ठिनिवेसा न हि स्वातिवत्ताति वुत्तं होति. तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मन्ति यस्मा न हि स्वातिवत्ता, तस्मा नरो तेसुयेव दिट्ठिनिवेसनेसु अजसीलगोसीलकुक्कुरसीलपञ्चातपमरुप्पपातउक्कुटिकप्पधानकण्टकापस्सयादिभेदं सत्थारं धम्मक्खानं गणादिभेदञ्च तं तं धम्मं निरस्सति च आदियति च जहति च गण्हाति च वनमक्कटो विय तं तं साखन्ति वुत्तं होति.
एवं निरस्सन्तो च आदियन्तो च अनवट्ठितचित्तत्ता असन्तेहिपि ¶ गुणदोसेहि अत्तनो वा परस्स वा यसायसं उप्पादेय्य. दुरतिवत्ताति अतिक्कमितुं दुक्खा. दुत्तराति दुउत्तरा. दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ताति उपसग्गेन वड्ढिता.
निच्छिनित्वाति सस्सतवसेन निच्छयं कत्वा. विनिच्छिनित्वाति अत्तवसेन नानाविधेन विनिच्छयं कत्वा. विचिनित्वाति परियेसित्वा. पविचिनित्वाति अत्तनियवसेन सब्बाकारेन परियेसित्वा. ‘‘निचिनित्वा विच्चिनित्वा’’तिपि पाठो. ओधिग्गाहोति अवधियित्वा गाहो. बिलग्गाहोति कोट्ठासवसेन गाहो ‘‘बिलसो विभजित्वा’’तिआदीसु (दी. नि. २.३७८; म. नि. १.१११) विय. वरग्गाहोति उत्तमगाहो. कोट्ठासग्गाहोति अवयववसेन गाहो. उच्चयग्गाहोति रासिवसेन गाहो. समुच्चयग्गाहोति कोट्ठासवसेन रासिवसेन च गाहो. इदं सच्चन्ति इदमेव सभावं. तच्छन्ति तथभावं अविपरीतसभावं. तथन्ति विपरिणामरहितं. भूतन्ति विज्जमानं. याथावन्ति यथासभावं. अविपरीतन्ति न विपरीतं.
निरस्सतीति ¶ निअस्सति विक्खिपति. परविच्छिन्दनाय वाति परेहि विस्सज्जापनेन. अनभिसम्भुणन्तो वाति असम्पापुणन्तो वा असक्कोन्तो वा विस्सज्जेति. परो विच्छिन्देतीति अञ्ञो वियोगं करोति. नत्थेत्थाति नत्थि एत्थ. सीलं अनभिसम्भुणन्तोति सीलं असम्पादेन्तो. सीलं निरस्सतीति सीलं विस्सज्जेति. इतो परेसुपि एसेव नयो.
२१. यो पनायं सब्बदिट्ठिगतादिदोसधुननाय पञ्ञाय समन्नागतत्ता धोनो, तस्स धोनस्स हि…पे… अनूपयो सो. किं वुत्तं होति? धोनधम्मसमन्नागमा धोनस्स धुतसब्बपापस्स अरहतो कत्थचि लोके तेसु तेसु भवेसु ¶ संकप्पना दिट्ठि नत्थि. सो तस्सा दिट्ठिया अभावा, याय च अत्तना कतं पापकम्मं पटिच्छादेन्ता तित्थिया मायाय वा मानेन वा एवं अगतिं गच्छन्ति, तम्पि मायञ्च मानञ्च पहाय धोनो रागादीनं दोसानं केन ¶ गच्छेय्य, दिट्ठधम्मे सम्पराये वा निरयादीसु गतिविसेसेसु केन सङ्खं गच्छेय्य, अनूपयो सो, सो हि तण्हादिट्ठिउपयानं द्विन्नं अभावेन अनूपयोति.
किं कारणाति केन कारणेन. धोना वुच्चति पञ्ञाति धोना इति किंकारणा पञ्ञा कथीयति. ताय पञ्ञाय कायदुच्चरितन्ति ताय वुत्तप्पकाराय पञ्ञाय कायतो पवत्तं दुट्ठु किलेसपूतिकत्ता वा चरितन्ति कायदुच्चरितं. धूतञ्च धोतञ्चाति कम्पितञ्च धोवितञ्च. सन्धोतञ्चाति सम्मा धोवितञ्च. निद्धोतञ्चाति विसेसेन सुट्ठु निद्धोतञ्च. रागो धुतो चातिआदयो चतुन्नं मग्गानं वसेन योजेतब्बा.
सम्मादिट्ठिया मिच्छादिट्ठि धुता चाति मग्गसम्पयुत्ताय सम्मादिट्ठिया मिच्छादिट्ठि कम्पिता चलिता धोविता. सम्मासङ्कप्पादीसुपि एसेव नयो. वुत्तञ्हेतं ‘‘सम्मादिट्ठिकस्स, भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होती’’ति सुत्तं (अ. नि. १०.१०६; दी. नि. ३.३६०) वित्थारेतब्बं. सम्माञाणेनाति मग्गसम्पयुत्तञाणेन, पच्चवेक्खणञाणेन वा. मिच्छाञाणन्ति विपरीतञाणं अयाथावञाणं, पापकिरियासु उपचिन्तावसेन पापं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणाकारेन च ¶ उप्पन्नो मोहो. सम्माविमुत्तिया मिच्छाविमुत्तीति समुच्छेदविमुत्तिया विपरीता अयाथावविमुत्तियेव चेतोविमुत्तिसञ्ञिता.
अरहा इमेहि धोनेय्येहि धम्मेहीति रागादीहि किलेसेहि दूरे ठितो अरहा इमेहि वुत्तप्पकारेहि किलेसधोवनेहि धम्मेहि उपेतो होति. धोनोति धोनो पुग्गलो, तेनेव ‘‘सो धुतरागो’’तिआदयो आह.
माया वुच्चति वञ्चनिकाचरियाति वञ्चनकिरियं वञ्चनकरणं अस्सा अत्थीति वञ्चनिकाचरिया. तस्स पटिच्छादनहेतूति ¶ तेसं दुच्चरितानं अप्पकासनकारणा. पापिकं इच्छं पणिदहतीति लामकं पत्थनं पतिट्ठापेति. ‘‘मा मं जञ्ञा’’ति इच्छतीति ‘‘मय्हं कतं पापं परे मा जानिंसू’’ति पच्चासीसति. सङ्कप्पेतीति वितक्कं उप्पादेति. वाचं भासतीति जानंयेव पण्णत्तिं वीतिक्कमन्तो भिक्खु भारियं करोति. ‘‘अम्हाकं वीतिक्कमट्ठानं नाम नत्थी’’ति उपसन्तो विय भासति. कायेन परक्कमतीति ‘‘मया कतं इदं पापकम्मं मा केचि जानिंसू’’ति कायेन वत्तं करोति. विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया अस्साति मायावी, मायाविनो भावो मायाविता. कत्वा पापं पुन पटिच्छादनतो अतिच्च अस्सरति एताय सत्तोति अच्चसरा. कायवाचाकिरियाहि अञ्ञथा दस्सनतो वञ्चेतीति वञ्चना ¶ . एताय सत्ता निकरोन्तीति निकति, मिच्छा करोन्तीति अत्थो. ‘‘नाहं एवं करोमी’’ति पापानं विक्खिपनतो निकिरणा. ‘‘नाहं एवं करोमी’’ति परिवज्जनतो परिहरणा. कायादीहि संहरणतो गूहना. समभागेन गूहना परिगूहना. तिणपण्णेहि विय गूथं कायवचीकम्मेहि पापं छादेतीति छादना. सब्बतो भागेन छादना परिच्छादना. न उत्तानिं कत्वा दस्सेतीति अनुत्तानिकम्मं. न पाकटं कत्वा दस्सेतीति अनाविकम्मं. सुट्ठु छादना वोच्छादना. कतपटिच्छादनवसेन पुनपि पापस्स करणतो पापकिरिया. अयं वुच्चतीति अयं कतपटिच्छादनलक्खणा माया नाम वुच्चति, याय समन्नागतो पुग्गलो भस्मपटिच्छन्नो विय अङ्गारो, उदकपटिच्छन्नो विय खाणु, पिलोतिकपलिवेठितं विय च सत्थं होति.
एकविधेन ¶ मानोति एकपरिच्छेदेन एककोट्ठासेन मानो. या चित्तस्स उन्नतीति या चित्तस्स अब्भुस्सापना, अयं मानोति अत्थो. एत्थ पुग्गलं अनामसित्वा निब्बत्तितमानोव वुत्तो.
अत्तुक्कंसनमानोति अत्तानं उपरि ठपनमानो. परवम्भनमानोति परे लामककरणमानो. इमे द्वे माना येभुय्येन तथा पवत्ताकारवसेन वुत्ता.
‘‘सेय्योहमस्मी’’ति मानोति जातिआदीनि निस्साय ‘‘अहमस्मि सेय्यो’’ति ¶ उप्पन्नो मानो. सदिसमानादीसुपि एसेव नयो. एवमिमेपि तयो माना पुग्गलविसेसं अनिस्साय तथा पवत्ताकारवसेन वुत्ता. तेसु एकेको तिण्णम्पि सेय्यसदिसहीनानं उप्पज्जति. तत्थ ‘‘सेय्योहमस्मी’’ति मानो सेय्यस्सेव याथावमानो, सेसानं अयाथावमानो. ‘‘सदिसोहमस्मी’’ति मानो सदिसस्सेव याथावमानो, सेसानं अयाथावमानो. ‘‘हीनोहमस्मी’’ति मानो हीनस्सेव याथावमानो, सेसानं अयाथावमानो.
चतुब्बिधेन मानो लोकधम्मवसेन वुत्तो. पञ्चविधेन मानो पञ्चकामगुणवसेन वुत्तो. छब्बिधेन मानो चक्खादिसम्पत्तिवसेन वुत्तो. तत्थ मानं जनेतीति मानं उप्पादेति.
सत्तविधेन माननिद्देसे मानोति उन्नमो. अतिमानोति ‘‘जातिआदीहि मया सदिसो नत्थी’’ति अतिक्कमित्वा मञ्ञनवसेन उप्पन्नो मानो. मानातिमानोति ‘‘अयं पुब्बे मया सदिसो, इदानि अहं सेट्ठो, अयं हीनतरो’’ति उप्पन्नो मानो. अयं भारातिभारो विय पुरिमं ¶ सदिसमानं उपादाय मानातिमानो नामाति दस्सेतुं ‘‘मानातिमानो’’ति आह. ओमानोति हीनमानो. यो ‘‘हीनोहमस्मी’’ति मानो नाम वुत्तो, अयं ओमानो नाम. अपि चेत्थ ‘‘त्वं जातिमा, काकजाति विय ते जाति. त्वं गोत्तवा, चण्डालगोत्तं विय ते गोत्तं. तुय्हं सरो अत्थि, काकसरो विय ते सरो’’ति एवं अत्तानं हेट्ठा कत्वा पवत्तनवसेन अयं ‘‘ओमानो’’ति वेदितब्बो.
अधिमानोति चत्तारि सच्चानि अप्पत्वा पत्तसञ्ञिस्स, चतूहि मग्गेहि कत्तब्बे किच्चे अकतेयेव कतसञ्ञिस्स, चतुसच्चधम्मे अनधिगते अधिगतसञ्ञिस्स ¶ , अरहत्ते असच्छिकते सच्छिकतसञ्ञिस्स उप्पन्नो अधिगतमानो अधिमानो नाम. अयं पन कस्स उप्पज्जति, कस्स न उप्पज्जतीति? अरियसावकस्स ताव न उप्पज्जति. सो हि मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खो, तस्मा सोतापन्नादीनं ‘‘अहं सकदागामी’’तिआदिवसेन मानो न उप्पज्जति, दुस्सीलस्स च न उप्पज्जति. सो हि अरियगुणाधिगमे निरासोव. सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स न उप्पज्जति ¶ , परिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति, उप्पन्ने च सुद्धसमथलाभी सुद्धविपस्सनालाभी वा अन्तरा ठपेति. सो हि दसपि वस्सानि वीसम्पि वस्सानि तिंसम्पि वस्सानि असीतिपि वस्सानि किलेससमुदाचारं अपस्सन्तो ‘‘अहं सोतापन्नो’’ति वा ‘‘सकदागामी’’ति वा ‘‘अनागामी’’ति वा मञ्ञति, समथविपस्सनालाभी पन अरहत्तेयेव ठपेति. तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता, तस्मा सट्ठिपि वस्सानि असीतिपि वस्सानि वस्ससतम्पि किलेसा न समुदाचरन्ति, खीणासवस्सेव चित्ताचारो होति. सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अट्ठत्वाव ‘‘अरहा अह’’न्ति मञ्ञति.
अस्मिमानोति रूपे अस्मीतिआदिना नयेन पञ्चसु खन्धेसु ‘‘अहं रूपादयो’’ति उप्पन्नो मानो. मिच्छामानोति पापकेहि कम्मायतनसिप्पायतनविज्जाट्ठानसुतपटिभानसीलब्बतेहि, पापिकाय च दिट्ठिया उप्पन्नो मानो. तत्थ पापकं कम्मायतनं नाम केवट्टमच्छबन्धनेसादानं कम्मं. पापकं सिप्पायतनं नाम मच्छजालखिपकुमीनकरणेसु चेव पासओड्डनसूलारोपनादीसु च छेकता. पापकं विज्जाट्ठानं नाम या काचि परूपघातविज्जा. पापकं सुतं नाम भारतयुद्धसीताहरणादिपटिसंयुत्तं. पापकं पटिभानं नाम दुब्भासितयुत्तं कप्पनाटकविलप्पनादिपटिभानं ¶ . पापकं सीलं नाम अजसीलं गोसीलं. वतम्पि अजवतगोवतमेव. पापिका दिट्ठि पन द्वासट्ठिया दिट्ठिगतेसु याकाचि दिट्ठि. अट्ठविधमानो उत्तानत्थोयेव.
नवविधेन ¶ माननिद्देसे सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदयो नव माना पुग्गलं निस्साय वुत्ता. एत्थ पन सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो राजानञ्चेव पब्बजितानञ्च उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनवाहनेहि वा को ¶ मया सदिसो अत्थी’’ति एतं मानं करोति. पब्बजितोपि ‘‘सीलधुतङ्गादीहि को मया सदिसो अत्थी’’ति एतं मानं करोति.
सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनवाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरण’’न्ति एतं मानं करोति. पब्बजितोपि ‘‘सीलधुतङ्गादीहि अञ्ञेन भिक्खुना मय्हं किं नानाकरण’’न्ति एतं मानं करोति.
सेय्यस्स ‘‘हीनोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. यस्स हि रञ्ञो रट्ठं वा धनवाहनादीनि वा नातिसम्पन्नानि होन्ति, सो ‘‘मय्हं राजाति वोहारसुखमत्तकमेव, किं राजा नाम अह’’न्ति एतं मानं करोति. पब्बजितोपि अप्पलाभसक्कारो ‘‘अहं धम्मकथिको, बहुस्सुतो, महाथेरोति कथामत्तमेव, किं धम्मकथिको नामाहं, किं बहुस्सुतो नामाहं, किं महाथेरो नामाहं, यस्स मे लाभसक्कारो नत्थी’’ति एतं मानं करोति.
सदिसस्स ‘‘सेय्योहमस्मी’’ति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो वा हि रट्ठियो वा ‘‘भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थी’’ति वा, ‘‘मय्हं अञ्ञेहि सद्धिं किं नानाकरण’’न्ति वा, ‘‘अमच्चोति नाममेव मय्हं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाह’’न्ति वा एते माने करोति.
हीनस्स ‘‘सेय्योहमस्मी’’ति मानादयो दासादीनं उप्पज्जन्ति. दासो हि ‘‘मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि, अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा नाम जाता, अहं पन पवेणीआगतत्ता सेय्यो’’ति वा, ‘‘पवेणीआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं कि मय्हं नानाकरण’’न्ति वा, ‘‘कुच्छिवसेनाहं दासब्यं उपगतो, मातापितुकोटिया पन मे दासट्ठानं नत्थि ¶ , किं दासो नाम अह’’न्ति वा एते माने करोति. यथा च दासो, एवं पुक्कुसचण्डालादयोपि एते माने करोन्तियेव.
एत्थ ¶ च सेय्यस्स ‘‘सेय्योहमस्मी’’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तथा सदिसस्स ‘‘सदिसोहमस्मी’’ति, हीनस्स ‘‘हीनोहमस्मी’’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तत्थ याथावमाना अरहत्तमग्गवज्झा, अयाथावमाना सोतापत्तिमग्गवज्झा.
एत्थ ¶ च सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो उत्तमस्स उत्तमट्ठेन ‘‘अहं सेय्यो’’ति एवं उप्पन्नमानो, सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानो उत्तमस्स समट्ठेन ‘‘अहं सदिसो’’ति एवं उप्पन्नमानो. सेय्यस्स ‘‘हीनोहमस्मी’’ति मानो उत्तमस्स लामकट्ठेन ‘‘अहं हीनो’’ति एवं उप्पन्नमानो. एवं सेय्यमानो सदिसमानो हीनमानोति इमे तयो माना सेय्यस्स उप्पज्जन्ति. सदिसस्सापि अहं सेय्यो, सदिसो, हीनोति तयो माना उप्पज्जन्ति. हीनस्सापि अहं हीनो, सदिसो, सेय्योति तयो माना उप्पज्जन्ति.
दसविधमाननिद्देसे इधेकच्चो मानं जनेतीति एकच्चो पुग्गलो मानं जनयति. जातिया वाति खत्तियभावादिजातिसम्पत्तिया वा. गोत्तेन वाति गोतमगोत्तादिना उक्कट्ठगोत्तेन वा. कोलपुत्तियेन वाति महाकुलभावेन वा. वण्णपोक्खरताय वाति वण्णसम्पन्नसरीरताय वा. सरीरञ्हि ‘‘पोक्खर’’न्ति वुच्चति, तस्स वण्णसम्पत्तिया अभिरूपभावेनाति अत्थो. धनेन वाति धनसम्पन्नभावेन वा, मय्हं निधानगतस्स धनस्स पमाणं नत्थीति अत्थो. अज्झेनेन वाति अज्झायनवसेन वा. कम्मायतनेन वाति ‘‘अवसेसा सत्ता छिन्नपक्खकाकसदिसा, अहं पन महिद्धिको महानुभावो’’ति वा, ‘‘अहं यं यं कम्मं करोमि, तं तं समिज्झती’’ति वा एवमादिनयप्पवत्तेन कम्मायतनेन वा. सिप्पायतनेन वाति ‘‘अवसेसा सत्ता निसिप्पा, अहं सिप्पवा’’ति एवमादिनयप्पवत्तेन सिप्पायतनेन वा. विज्जाट्ठानेन वाति इदं हेट्ठा वुत्तनयमेव. सुतेन वाति ‘‘अवसेसा सत्ता अप्पस्सुता, अहं पन बहुस्सुतो’’ति एवमादिसुतेन वा. पटिभानेन वाति ‘‘अवसेसा सत्ता अप्पटिभाना, मय्हं पन पटिभानप्पमाणं नत्थी’’ति एवमादिपटिभानेन वा. अञ्ञतरञ्ञतरेन वा वत्थुनाति अवुत्तेन अञ्ञेन वत्थुना वा. यो एवरूपो मानोति मानकरणवसेन मानो. मञ्ञना मञ्ञितत्तन्ति आकारभावनिद्देसो. उस्सितट्ठेन उन्नति. यस्सुप्पज्जति, तं ¶ पुग्गलं उन्नामेति उक्खिपित्वा ठपेतीति उन्नामो. समुस्सितट्ठेन धजो. उक्खिपनट्ठेन चित्तं सम्पग्गण्हातीति सम्पग्गाहो. केतु ¶ वुच्चति बहूसु धजेसु अच्चुग्गतधजो ¶ . मानोपि पुनप्पुनं उप्पज्जमानो अपरापरे उपादाय अच्चुग्गतट्ठेन केतु वियाति केतु, तं केतुं इच्छतीति केतुकम्यं, तस्स भावो केतुकम्यता. सा पन चित्तस्स, न अत्तनो. तेन वुत्तं ‘‘केतुकम्यता चित्तस्सा’’ति. मानसम्पयुत्तञ्हि चित्तं केतुं इच्छति, तस्स भावो, केतुसङ्खातो मानोति. धोनो मायञ्च मानञ्च पहाय पजहित्वा यो सो धोनो अरहा हेट्ठा वुत्तनयेन विनोदनब्यन्तिकरणादिवसेन किलेसे पजहित्वा ठितो, सो तेन रागादिना किलेसेन गच्छेय्य.
नेरयिकोति वाति निरये निब्बत्तकसत्तोति वा. तिरच्छानयोनिकादीसुपि एसेव नयो. सो हेतु नत्थीति येन जनकहेतुना गतियादीसु निब्बत्तेय्य, सो हेतु नत्थि. पच्चयोति तस्सेव वेवचनं. कारणन्ति ठानं. कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति वुच्चति. तस्मा येन हेतुना येन पच्चयेन गतियादीसु निब्बत्तेय्य, तं कारणं नत्थि.
२२. यो पन नेसं द्विन्नं उपयानं भावेन उपयो होति, सो उपयो हि…पे… दिट्ठिमिधेव सब्बन्ति. तत्थ उपयोति तण्हादिट्ठिनिस्सितो. धम्मेसु उपेति वादन्ति ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा एवं तेसु तेसु धम्मेसु उपेति वादं. अनूपयं केन कथं वदेय्याति तण्हादिट्ठिप्पहानेन पन अनूपयं खीणासवं केन रागेन वा दोसेन वा कथं ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा वदेय्य. एवं अनुपवज्जो च सो किं तित्थिया विय कतपटिच्छादको भविस्सतीति अधिप्पायो. अत्ता निरत्ता न हि तस्स अत्थीति तस्स हि अत्तदिट्ठि वा उच्छेददिट्ठि वा नत्थि, गहणमुञ्चनं वापि अत्तनिरत्तसञ्ञितं नत्थि. किं कारणा नत्थीति चे? अधोसि सो दिट्ठिमिधेव सब्बन्ति. यस्मा सो इधेव अत्तभावे ञाणम्बुना सब्बदिट्ठिगतं अधोसि पजहि विनोदेसीति अरहत्तनिकूटेन देसनं निट्ठापेसि. तं सुत्वा राजा अत्तमनो भगवन्तं अभिवादेत्वा पक्कामीति.
रत्तोति वाति रागेन रत्तोति वा. दुट्ठोति वातिआदीसुपि एसेव ¶ नयो. ते अभिसङ्खारा अप्पहीनाति ये पुञ्ञापुञ्ञआनेञ्जाभिसङ्खारा, ते ¶ अप्पहीना. अभिसङ्खारानं अप्पहीनत्ताति तेसं वुत्तप्पकारानं कम्माभिसङ्खारानं न पहीनभावेन. गतिया वादं उपेतीति पञ्चन्नं गतीनं अञ्ञतराय कथनं उपगच्छति. तेनेवाह – ‘‘नेरयिकोति वा…पे… वादं उपेति उपगच्छती’’ति. वदेय्याति कथेय्य. गहितं नत्थीति गहेतब्बं नत्थि. मुञ्चितब्बं नत्थीति मुञ्चित्वा ठितत्ता मोचेतब्बं नत्थि.
यस्सत्थि ¶ गहितन्ति यस्स पुग्गलस्स ‘‘अहं ममा’’ति गहितं अत्थि. तस्सत्थि मुञ्चितब्बन्ति तस्स पुग्गलस्स मोचेतब्बं अत्थि. उपरि पदानि परिवत्तेत्वा योजेतब्बानि. गहणं मुञ्चना समतिक्कन्तोति गहणमोचना अरहा अतिक्कन्तो. बुद्धिपरिहानिवीतिवत्तोति वड्ढिञ्च परिहानिञ्च अतिक्कमित्वा पवत्तो. सो वुट्ठवासोतिआदिं कत्वा ञाणग्गिना दड्ढानीति परियोसानं हेट्ठा वुत्तनयमेव. अधोसीति कन्तेसि. धुनि सन्धुनि निद्धुनीति उपसग्गेन पदं वड्ढितं.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
दुट्ठट्ठकसुत्तनिद्देसवण्णना निट्ठिता.
४. सुद्धट्ठकसुत्तनिद्देसवण्णना
२३. चतुत्थे ¶ ¶ सुद्धट्ठके पठमगाथाय तावत्थो – न, भिक्खवे, एवरूपेन दस्सनेन सुद्धि होति, अपि च खो किलेसमलीनत्ता असुद्धं, किलेसरोगानं अधिगमा सरोगमेव चन्दाभं ब्राह्मणं, अञ्ञं वा एवरूपं दिस्वा दिट्ठिगतिको बालो अभिजानाति ‘‘पस्सामि सुद्धं परमं अरोगं, तेन च दिट्ठिसङ्खातेन दस्सनेन संसुद्धि नरस्स होती’’ति, सो एवं अभिजानन्तो तं दस्सनं ‘‘परम’’न्ति ञत्वा तस्मिं दस्सने सुद्धानुपस्सी समानो तं दस्सनं ‘‘मग्गञाण’’न्ति पच्चेति. तं पन मग्गञाणं न होति.
परमं आरोग्यप्पत्तन्ति उत्तमं निब्याधिं पापुणित्वा ठितं. ताणप्पत्तन्ति तथा पालनप्पत्तं. लेणप्पत्तन्ति निलीयनप्पत्तं.सरणप्पत्तन्ति पतिट्ठापत्तं, दुक्खनासनं वा पत्तं. अभयप्पत्तन्ति निब्भयभावप्पत्तं. अच्चुतप्पत्तन्ति निच्चलभावं पत्तं. अमतप्पत्तन्ति अमतं महानिब्बानं पत्तं. निब्बानप्पत्तन्ति वानविरहितं पत्तं.
अभिजानन्तोति ¶ विसेसेन जानन्तो. आजानन्तोति आजानमानो. विजानन्तोति अनेकविधेन जानमानो. पटिविजानन्तोति तं तं पटिच्च विजानमानो. पटिविज्झन्तोति हदये कुरुमानो.
चक्खुविञ्ञाणं रूपदस्सनेनाति चक्खुविञ्ञाणेन रूपदस्सनं. ञाणन्ति पच्चेतीति पञ्ञा इति सद्दहति. मग्गोति पच्चेतीति ‘‘उपायो’’ति सद्दहति. पथोति सञ्चारो. नीयानन्ति गहेत्वा यातीति नीयानं. ‘‘निय्यान’’न्ति वा पाठो.
२४. ‘‘दिट्ठेन ¶ चे सुद्धी’’ति दुतियगाथा. तस्सत्थो – तेन रूपदस्सनसङ्खातेन दिट्ठेन यदि किलेससुद्धि नरस्स होति, तेन वा ञाणेन सो यदि जातिआदिदुक्खं पजहाति, एवं सन्ते ¶ अरियमग्गतो अञ्ञेन असुद्धिमग्गेनेव सो सुज्झति, रागादीहि उपधीहि सउपधिको एव समानो सुज्झतीति वत्तब्बतं आपन्नो होति, न च एवंविधो सुज्झति. तस्मा दिट्ठी हि नं पाव तथा वदानं, सा नं दिट्ठियेव ‘‘मिच्छादिट्ठिको अय’’न्ति कथेति, दिट्ठिअनुरूपं ‘‘सस्सतो लोको’’तिआदिना नयेन तथा तथा वदतीति.
रागेन सह वत्ततीति सरागो, रागवाति अत्थो. सदोसोतिआदीसुपि एसेव नयो.
२५. न ब्राह्मणोति ततियगाथा. तस्सत्थो – यो पन बाहितपापत्ता ब्राह्मणो होति, सो मग्गेन अधिगतासवक्खयो खीणासवब्राह्मणो अरियमग्गञाणतो अञ्ञेन अभिमङ्गलसम्मतरूपसङ्खाते दिट्ठे, तथाविधसद्दसङ्खाते सुते, अवीतिक्कमसङ्खाते सीले, हत्थिवतादिभेदे वते, पथविआदिभेदे मुते च उप्पन्नेन मिच्छाञाणेन सुद्धिं न आहाति. सेसमस्स ब्राह्मणस्स वण्णभणनाय वुत्तं. सो हि तेधातुकपुञ्ञे सब्बस्मिञ्च पापे अनूपलित्तो, कस्मा? तस्स पहीनत्ता तस्स अत्तदिट्ठिया, यस्स कस्सचि वा गहणस्स पहीनत्ता अत्तञ्जहो, पुञ्ञाभिसङ्खारादीनं अकरणतो ‘‘नयिध पकुब्बमानो’’ति वुच्चति. तस्मा नं एवं पसंसन्तो आह. सब्बस्सेव चस्स पुरिमपादेन सम्बन्धो वेदितब्बो – पुञ्ञे च पापे च अनूपलित्तो अत्तञ्जहो ¶ नयिध पकुब्बमानो न ब्राह्मणो अञ्ञतो सुद्धिमाहाति. नाति पटिक्खेपोति न इति पटिसेधो.
बाहित्वा सब्बपापकानीति गाथायत्थो – यो चतुत्थमग्गेन बाहित्वा सब्बपापकानि ठितत्तो ठितोइच्चेव वुत्तं होति. बाहितपापत्ता एव च विमलो विमलभावं ब्रह्मभावं सेट्ठभावं पत्तो, पटिनिस्सट्ठसमाधिविक्खेपकरकिलेसमलेन ¶ अग्गमग्गफलसमाधिना साधुसमाहितो, संसारहेतुसमतिक्कमेन संसारमतिच्च परिनिट्ठितकिच्चताय केवलीति च, तण्हादिट्ठीहि अनिस्सितत्ता अनिस्सितोति च, लोकधम्मेहि निब्बिकारत्ता तादीति च पवुच्चति. एवं थुतिरहो स ब्रह्मा सो ब्राह्मणोति.
अञ्ञत्र सतिपट्ठानेहीति चत्तारो सतिपट्ठाने मुञ्चित्वा. सम्मप्पधानादीसुपि एसेव नयो.
सन्तेके समणब्राह्मणाति एकच्चे लोकसङ्केतेन ‘‘समणब्राह्मणा’’ति लद्धवोहारा संविज्जन्ति. दिट्ठसुद्धिकाति दिट्ठेन सुद्धिं इच्छमाना. ते एकच्चानं रूपानं दस्सनन्ति एते दिट्ठसुद्धिका ¶ एतेसं रूपारम्मणानं ओलोकनं. मङ्गलं पच्चेन्तीति इद्धिकारणं बुद्धिकारणं सब्बसम्पत्तिकारणं पतिट्ठापेन्ति. अमङ्गलं पच्चेन्तीति अनिद्धिकारणं न बुद्धिकारणं न सम्पत्तिकारणं पतिट्ठापेन्ति. ते कालतो वुट्ठहित्वाति एते दिट्ठादिमङ्गलिका पुरेतरमेव उट्ठहित्वा. अभिमङ्गलगतानीति विसेसेन वुड्ढिकारणगतानि. रूपानि पस्सन्तीति नानाविधानि रूपारम्मणानि दक्खन्ति. चाटकसकुणन्ति एवंनामकं. फुस्सवेळुवलट्ठिन्ति फुस्सनक्खत्तेन उप्पन्नं तरुणबेळुवलट्ठिं. गब्भिनित्थिन्ति सगब्भं इत्थिं. कुमारकं खन्धे आरोपेत्वा गच्छन्तन्ति तरुणदारकं अंसे उस्सापेत्वा गच्छमानं. पुण्णघटन्ति उदकपुण्णघटं. रोहितमच्छन्ति रत्तरोहितमच्छं. आजञ्ञरथन्ति सिन्धवयुत्तरथं. उसभन्ति मङ्गलउसभं. गोकपिलन्ति कपिलगाविं.
पलालपुञ्जन्ति थुसरासिं. तक्कघटन्ति गोतक्कादिपूरितचाटिं. रित्तघटन्ति ¶ तुच्छघटं. नटन्ति नटकादिं. ‘‘धुत्तकिरिय’’न्ति एके. नग्गसमणकन्ति निच्चोळसमणं ¶ . खरन्ति गद्रभं. खरयानन्ति गद्रभयुत्तं वय्हादिकं. एकयुत्तयानन्ति एकेन वाहनेन संयुत्तं यानं. काणन्ति एकक्खिउभयक्खिकाणं. कुणिन्ति हत्थकुणिं. खञ्जन्ति खञ्जपादं तिरियगतपादं. पक्खहतन्ति पीठसप्पिं. जिण्णकन्ति जराजिण्णं. ब्याधिकन्ति ब्याधिपीळितं. मतन्ति कालङ्कतं.
सुतसुद्धिकाति सोतविञ्ञाणेन सुतेन सुद्धिं इच्छमाना. सद्दानं सवनन्ति सद्दारम्मणानं सवनं. वड्ढाति वातिआदयो लोके पवत्तसद्दमत्तानि गहेत्वा वुत्ता. अमङ्गलं पन ‘‘काणो’’तिआदिना तेन तेन नामेन वुत्तसद्दायेव. ‘‘छिन्द’’न्ति वाति हत्थपादादिच्छिन्नन्ति वा. ‘‘भिन्द’’न्ति वाति सीसादिभिन्नन्ति वा. ‘‘दड्ढ’’न्ति वाति अग्गिना झापितन्ति वा. ‘‘नट्ठ’’न्ति वाति चोरादीहि विनासितन्ति वा. ‘‘नत्थी’’ति वाति न विज्जतीति वा.
सीलसुद्धिकाति सीलेन विसुद्धिं इच्छनका. सीलमत्तेनाति संवरणमत्तेन. संयममत्तेनाति उपरममत्तेन. संवरमत्तेनाति द्वारथकनमत्तेन. अवीतिक्कममत्तेनाति न अतिक्कमितमत्तेन. समणो मुण्डिकापुत्तोति मातितो लद्धनामं. सम्पन्नकुसलन्ति परिपुण्णकुसलं. परमकुसलन्ति उत्तमकुसलं. उत्तमपत्तिप्पत्तन्ति उत्तमं अरहत्तं पापुणितब्बतं पत्वा ठितं. अयोज्जन्ति पराजेतुं असक्कुणेय्यं समणं.
वतसुद्धिकाति समादानेन वतेन सुद्धिं इच्छनका. हत्थिवतिका वाति समादिन्नं हत्थिवतं ¶ एतेसं अत्थीति हत्थिवतिका, सब्बहत्थिकिरियं करोन्तीति अत्थो. कथं? ‘‘अज्ज ¶ पट्ठाय हत्थीहि कातब्बं करिस्सामी’’ति एवं उप्पन्नचित्ता हत्थीनं गमनाकारं तिट्ठनाकारं निसीदनाकारं सयनाकारं उच्चारपस्सावकरणाकारं, अञ्ञे हत्थी दिस्वा सोण्डं उस्सापेत्वा गमनाकारञ्च सब्बं करोन्तीति हत्थिवतिका. अस्सवतिकादीसुपि लब्भमानवसेन यथायोगं योजेतब्बं. तेसु अवसाने दिसावतिका वाति पुरत्थिमादिदिसानं नमस्सनवसेन समादिन्नदिसावतिका, एतेसं वुत्तप्पकारानं समणब्राह्मणानं वतसमादानं सम्पज्जमानं हत्थिआदीनं सहब्यतं उपनेति. सचे खो पनस्स मिच्छादिट्ठि होति ‘‘इमिनाहं सीलवतसमादानब्रह्मचरियेन देवो वा देवञ्ञतरो वा होमी’’ति चिन्तयन्तस्स निरयतिरच्छानयोनीनं अञ्ञतरो होतीति ञातब्बं. वुत्तञ्हेतं भगवता (म. नि. २.७९) –
‘‘इध ¶ , पुण्ण, एकच्चो कुक्कुरवतं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुराकप्पं भावेति परिपुण्णं अब्बोकिण्णं. सो कुक्कुरवतं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुराकप्पं भावेत्वा परिपुण्णं अब्बोकिण्णं कायस्स भेदा परं मरणा कुक्कुरानं सहब्यतं उपपज्जति. सचे खो पनस्स एवंदिट्ठि होति ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिस्स खो अहं, पुण्ण, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि निरयं वा तिरच्छानयोनिं वा. इति खो, पुण्ण, सम्पज्जमानं कुक्कुरवतं कुक्कुरानं सहब्यतं उपनेति, विपज्जमानं निरय’’न्ति.
गन्धब्बवतिकादयो गन्धब्बादीनं सहब्यतं उपगच्छन्तीति अत्थो न गहेतब्बो, मिच्छादिट्ठिया गहितत्ता निरयतिरच्छानयोनिमेव उपगच्छन्तीति गहेतब्बो.
मुतसुद्धिकाति ¶ फुसितेन सुद्धिका. पथविं आमसन्तीति ससम्भारिकं महापथविं कायेन फुसन्ति. हरितन्ति अल्लनीलसद्दलं. गोमयन्ति गवादिगोमयं. कच्छपन्ति अट्ठिकच्छपादिअनेकविधं. फालं अक्कमन्तीति अयफालं मद्दन्ति. तिलवाहन्ति तिलसकटं तिलरासिं वा. फुस्सतिलं खादन्तीति मङ्गलपटिसंयुत्तं तिलं खादन्ति. फुस्सतेलं मक्खेन्तीति तथारूपं तिलतेलं सरीरब्भञ्जनं करोन्ति. दन्तकट्ठन्ति दन्तपोणं. मत्तिकाय न्हायन्तीति कुङ्कुट्ठादिकाय ¶ सण्हमत्तिकाय सरीरं उब्बट्टेत्वा न्हायन्ति. साटकं निवासेन्तीति मङ्गलपटिसंयुत्तं वत्थं परिदहन्ति. वेठनं वेठेन्तीति सीसवेठनं पत्तुण्णादिपटं सीसे ठपेन्ति पटिमुच्चन्ति.
तेधातुकं कुसलाभिसङ्खारन्ति कामधातुरूपधातुअरूपधातूसु पटिसन्धिदायकं कोसल्लसम्भूतं पच्चयाभिसङ्खारं. सब्बं अकुसलन्ति द्वादसविधं अकोसल्लसम्भूतं अकुसलं. यतोति यदा. ते दसविधो ¶ पुञ्ञाभिसङ्खारो च, द्वादसविधो अपुञ्ञाभिसङ्खारो च, चतुब्बिधो आनेञ्जाभिसङ्खारो च यथानुरूपं समुच्छेदप्पहानेन पहीना होन्ति. अत्तदिट्ठिजहोति ‘‘एसो मे अत्ता’’ति गहितदिट्ठिं जहो. गाहं जहोति ‘‘एसोहमस्मी’’ति मानसम्पयुत्तगहणं जहो. पुन अत्तञ्जहोति ‘‘एतं ममा’’ति तण्हागहणवसेन च दिट्ठिगहणवसेन च परामसित्वा गहितं, परतो आमट्ठञ्च, तस्मिं अभिनिविट्ठञ्च, बलवतण्हावसेन गिलित्वा अज्झोसितञ्च, बलवमुच्छितञ्च. सब्बं तं चत्तं होतीतिआदयो वुत्तनयायेव.
२६. एवं ‘‘न ब्राह्मणो अञ्ञतो सुद्धिमाहा’’ति वत्वा इदानि ये दिट्ठिगतिका अञ्ञतो सुद्धिं ब्रुवन्ति, तेसं तस्सा दिट्ठिया अनिब्बाहकभावं ¶ दस्सेन्तो ‘‘पुरिमं पहाया’’ति गाथमाह. तस्सत्थो – तेहि अञ्ञतो सुद्धिवादा समानापि यस्सा दिट्ठिया अप्पहीनत्ता गहणमुञ्चनं होति, ताय पुरिमं सत्थारादिं पहाय अपरं निस्सिता, एजासङ्खाताय तण्हाय अनुगता अभिभूता रागादिभेदं न तरन्ति सङ्गं, तञ्च अतरन्ता तं तं धम्मं उग्गण्हन्ति च निरस्सजन्ति च मक्कटोव साखन्ति.
पुरिमं सत्थारं पहायाति पुरिमगहितं सत्थुपटिञ्ञं वज्जेत्वा. परं सत्थारं निस्सिताति अञ्ञं सत्थुपटिञ्ञं निस्सिता अल्लीना. पुरिमं धम्मक्खानं पहायातिआदीसुपि एसेव नयो.
एजानुगाति तण्हाय अनुगा. एजानुगताति तण्हाय अनुगता. एजानुसटाति तण्हाय अनुसटा पक्खन्दा वा. एजाय पन्ना पतिताति तण्हाय निमुग्गा च निक्खिपिता च.
मक्कटोति वानरो. अरञ्ञेति विपिने. पवनेति महावने. चरमानोति गच्छमानो. एवमेवाति ओपम्मसंसन्दनं. पुथूति नाना. पुथुदिट्ठिगतानीति नानाविधानि दिट्ठिगतानि. गण्हन्ति च मुञ्चन्ति चाति गहणवसेन गण्हन्ति च चजनवसेन मुञ्चन्ति च. आदियन्ति च निरस्सजन्ति चाति पलिबोधं करोन्ति च विस्सज्जेन्ति च खिपन्ति च.
२७. पञ्चमगाथाय ¶ च सम्बन्धो – यो च सो ‘‘दिट्ठी हि नं पाव तथा वदान’’न्ति वुत्तो, सो सयं समादायाति. तत्थ सयन्ति सामं ¶ . समादायाति गहेत्वा. वतानीति हत्थिवतादीनि. उच्चावचन्ति अपरापरं, हीनपणीतं वा सत्थारतो सत्थारादिं. सञ्ञसत्तोति कामसञ्ञादीसु लग्गो. विद्वा च वेदेहि समेच्च धम्मन्ति परमत्थविद्वा च अरहा चतूहि मग्गञाणवेदेहि चतुसच्चधम्मं अभिसमेच्चाति. सेसं पाकटमेव.
सामं समादायाति सयमेव गहेत्वा. आदायाति आदियित्वा गण्हित्वा. समादायाति सम्मा आदाय. आदियित्वाति पलिबोधं ¶ कत्वा. समादियित्वाति सम्मा पलिबोधं कत्वा. गण्हित्वाति अविस्सज्जेत्वा. परामसित्वाति दस्सित्वा. अभिनिविसित्वाति पतिट्ठहित्वा. कामसञ्ञादयो वुत्तनया एव.
विद्वाति मेधावी. विज्जागतोति विजाननभावं गतो. ञाणीति पञ्ञासम्पन्नो. विभावीति ञाणेन वीमंसको. मेधावीति अनिच्चादीहि तुलितञाणो. पञ्ञातिआदयो हेट्ठा वुत्तनयायेव. चतुसच्चधम्मं विचिनातीति धम्मविचयसम्बोज्झङ्गो. बोज्झङ्गत्थो हेट्ठा वुत्तोव. वीमंसाति चतुसच्चधम्मविचिनना पञ्ञाव. ‘‘वीमंसा धम्मचिन्तना’’ति हि वुत्ता. विपस्सनाति मग्गसम्पयुत्ता विविधाकारेन पस्सना पञ्ञाव. सम्मादिट्ठीति सोभना पसट्ठा सुन्दरा मग्गसम्पयुत्ता सम्मादिट्ठि. तेहि वेदेहीति एतेहेव चतूहि मग्गञाणेहि. अन्तगतोति जातिजरामरणस्स परियोसानं गतो. कोटिगतोतिआदयो हेट्ठा वुत्तनयाव. वेदानं वा अन्तगतोति जानितब्बानं अवसानप्पत्तो. वेदेहि वा अन्तगतोति चतूहि मग्गञाणवेदेहि वट्टदुक्खस्स परियन्तभावेन अन्तसङ्खातं निब्बानं गतो. विदितत्ताति विदितभावेन जानितभावेन.
वेदानि विचेय्य केवलानीति गाथाय अयमत्थो – यो चतूहि मग्गञाणवेदेहि किलेसक्खयं करोन्तो गतो, सो परमत्थतो वेदगू नाम होति. सोव सब्बसमणब्राह्मणानं सत्थसञ्ञितानि वेदानि तायेव मग्गभावनाय किच्चतो अनिच्चादिवसेन विचेय्य. तत्थ छन्दरागप्पहानेन तमेव सब्बं वेदमतिच्च यापि वेदपच्चया, अञ्ञथा वा उप्पज्जन्ति वेदना, तासु सब्बवेदनासु वीतरागो होति. तस्मा तमत्थं दस्सेन्तो ‘‘किं पत्तिनमाहु वेदगु’’न्ति (सु. नि. ५३३) पुट्ठो ‘‘इदं पत्तिन’’न्ति अवत्वा ¶ ‘‘वेदानि विचेय्य…पे… वेदगू सो’’ति आह. यस्मा वा यो पविचयपञ्ञाय वेदानि विचेय्य, तत्थ छन्दरागप्पहानेन सब्बं वेदमतिच्च वत्तति. सो सत्थसञ्ञितानि वेदानि गतो ञातो अतिक्कन्तोव होति. यो वेदनासु ¶ वीतरागो, सोपि वेदनासञ्ञितानि वेदानि गतो अतिक्कन्तो ¶ , अतिवेदनं गतोतिपि वेदगू. तस्मा तम्पि अत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा ‘‘वेदानि विचेय्य…पे… वेदगू सो’’ति आह.
समेच्चाति ञाणेन समागन्त्वा. अभिसमेच्चाति ञाणेन पटिविज्झित्वा. धम्मन्ति चतुसच्चधम्मं. सब्बे सङ्खाराति सब्बे सप्पच्चया धम्मा. ते हि सङ्खतसङ्खारा नाम. पच्चयेहि सङ्गम्म करीयन्तीति सङ्खारा, ते एवं पच्चयेहि सङ्गम्म कतत्ता ‘‘सङ्खता’’ति विसेसेत्वा वुत्ता. ‘‘कम्मनिब्बत्ता तेभूमकरूपारूपधम्मा अभिसङ्खतसङ्खारा’’ति (विसुद्धि. २.५८७) अट्ठकथासु वुत्ता. तेपि ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु (दी. नि. २.२२१, २७२; सं. नि. १.१८६) सङ्खतसङ्खारेसु सङ्गहं गच्छन्ति. ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) अविज्जापच्चया सङ्खाराव आगता. तेभूमिककुसलाकुसलचेतना अभिसङ्खरणकसङ्खारा नाम. ‘‘यावतिका अभिसङ्खारस्स गति, तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’’तिआदीसु (अ. नि. ३.१५) आगतं कायिकचेतसिकवीरियं पयोगाभिसङ्खारो नाम. ‘‘सञ्ञावेदयितनिरोधं समापन्नस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’तिआदीसु (म. नि. १.४६४) आगता वितक्कविचारा वाचं सङ्खरोन्तीति वचीसङ्खारा, अस्सासपस्सासा कायेन सङ्खरीयन्तीति कायसङ्खारा, सञ्ञा च वेदना च चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा. इध पन सङ्खतसङ्खारा अधिप्पेता. अनिच्चा हुत्वा अभावट्ठेन. दुक्खा पटिपीळनट्ठेन. सब्बे धम्माति निब्बानम्पि अन्तोकत्वा वुत्ता. अनत्ता अवसवत्तनट्ठेन. अविज्जापच्चया सङ्खाराति एत्थ यं पटिच्च फलमेति, सो पच्चयो. पटिच्चाति न विना, अपच्चक्खित्वाति अत्थो. एतीति उप्पज्जति चेव पवत्तति चाति अत्थो. अपिच उपकारकट्ठो पच्चयट्ठो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा ¶ अविज्जापच्चया. सङ्खारा सम्भवन्तीति निब्बत्तन्ति, एवं सम्भवन्तिसद्दस्स सेसपदेहिपि योजना कातब्बा.
तत्थ ¶ कतमा अविज्जा? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं. कतमे सङ्खारा? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो, कायसङ्खारो वचीसङ्खारो चित्तसङ्खारो, अट्ठ कामावचरकुसलचेतना, पञ्च रूपावचरकुसलचेतना पुञ्ञाभिसङ्खारो, द्वादस अकुसलचेतना ¶ अपुञ्ञाभिसङ्खारो, चतस्सो अरूपावचरकुसलचेतना आनेञ्जाभिसङ्खारो, कायसञ्चेतना कायसङ्खारो, वचीसञ्चेतना वचीसङ्खारो, मनोसञ्चेतना चित्तसङ्खारो.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘इमे सङ्खारा अविज्जापच्चया होन्ती’’ति? अविज्जाभावे भावतो. यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्सेव हेतुभूते तिविधेपि सङ्खारे आरभति. समुदये अञ्ञाणेन दुक्खहेतुभूतेपि तण्हापरिक्खारे सङ्खारे सुखहेतुतो मञ्ञमानो आरभति. निरोधे पन मग्गे च अञ्ञाणेन दुक्खस्स अनिरोधभूतेपि गतिविसेसे दुक्खनिरोधसञ्ञी हुत्वा निरोधस्स च अमग्गभूतेसुपि यञ्ञामरतपादीसु निरोधमग्गसञ्ञी हुत्वा दुक्खनिरोधं पत्थयमानो यञ्ञामरतपादिमुखेन तिविधेपि सङ्खारे आरभति.
अपि च सो ताय चतूसु सच्चेसु अप्पहीनाविज्जताय विसेसतो जातिजरारोगमरणादिअनेकादीनववोकिण्णम्पि पुञ्ञफलसङ्खातं दुक्खं दुक्खतो अजानन्तो तस्स अधिगमाय कायवचीचित्तसङ्खारभेदं पुञ्ञाभिसङ्खारं आरभति देवच्छरकामको विय मरुप्पपातं. सुखसम्मतस्सापि च तस्स पुञ्ञफलस्स अन्ते महापरिळाहजनिकं विपरिणामदुक्खतं अप्पस्सादतञ्च अपस्सन्तोपि तप्पच्चयं वुत्तप्पकारमेव पुञ्ञाभिसङ्खारं आरभति सलभो विय दीपसिखाभिनिपातं, मधुबिन्दुगिद्धो विय च मधुलित्तसत्थधारालेहनं.
कामुपसेवनादीसु ¶ च सविपाकेसु आदीनवं अपस्सन्तो सुखसञ्ञाय चेव किलेसाभिभूतताय च द्वारत्तयप्पवत्तम्पि अपुञ्ञाभिसङ्खारं आरभति बालो ¶ विय गूथकीळनं, मरितुकामो विय च विसखादनं. आरुप्पविपाकेसु चापि सङ्खारविपरिणामदुक्खतं अनवबुज्झमानो सस्सतादिविपल्लासेन चित्तसङ्खारभूतं आनेञ्जाभिसङ्खारं आरभति दिसामूळ्हो विय पिसाचनगराभिमुखमग्गगमनं. एवं यस्मा अविज्जाभावतोव सङ्खारभावो, न अभावतो. तस्मा जानितब्बमेतं ‘‘इमे सङ्खारा अविज्जापच्चया होन्ती’’ति.
एत्थाह – गण्हाम ताव एतं ‘‘अविज्जा सङ्खारानं पच्चयो’’ति, किं पनायमेकाव अविज्जा सङ्खारानं पच्चयो, उदाहु अञ्ञेपि पच्चया सन्तीति? किं पनेत्थ यदि ताव एकाव, एककारणवादो आपज्जति. अथ अञ्ञेपि सन्ति, ‘‘अविज्जापच्चया सङ्खारा’’ति एककारणनिद्देसो नुपपज्जतीति? न नुपपज्जति. कस्मा? यस्मा –
‘‘एकं ¶ न एकतो इध, नानेकमनेकतोपि नो एकं;
फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो’’. (विभ. अट्ठ. २२६, सङ्खारपदनिद्देस; पटि. म. अट्ठ. १.१.१०५; विसुद्धि. २.६१७);
भगवा हि कत्थचि पधानत्ता, कत्थचि पाकटत्ता, कत्थचि असाधारणत्ता देसनाविलासस्स च वेनेय्यानञ्च अनुरूपतो एकमेव हेतुं वा फलं वा दीपेति. तस्मा अयमिध अविज्जा विज्जमानेसुपि अञ्ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) च, ‘‘अविज्जासमुदया आसवसमुदयो’’ति (म. नि. १.१०४) च वचनतो अञ्ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता, असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा. एतेनेव च एकेकहेतुफलदीपनपरिहारवचनेन सब्बत्थ एकेकहेतुफलदीपने पयोजनं वेदितब्बन्ति.
एत्थाह – एवं सन्तेपि एकन्तानिट्ठफलाय सावज्जाय अविज्जाय कथं पुञ्ञानेञ्जाभिसङ्खारपच्चयत्तं युज्जति? न हि निम्बबीजतो उच्छु उप्पज्जतीति. कथं न युज्जिस्सति? लोकस्मिञ्हि –
‘‘विरुद्धो ¶ चा विरुद्धो च, सदिसासदिसो तथा;
धम्मानं पच्चयो सिद्धो, विपाका एव ते च न’’.
इति ¶ अयं अविज्जा विपाकवसेन एकन्तानिट्ठफला, सभाववसेन च सावज्जापि समाना सब्बेसम्पि एतेसं पुञ्ञाभिसङ्खारादीनं यथानुरूपं ठानकिच्चसभावविरुद्धाविरुद्धपच्चयवसेन, सदिसासदिसपच्चयवसेन च पच्चयो होतीति वेदितब्बा. अपि च अयं अञ्ञोपि परियायो –
‘‘चुतूपपाते संसारे, सङ्खारानञ्च लक्खणे;
यो पटिच्चसमुप्पन्न-धम्मेसु च विमुय्हति.
‘‘अभिसङ्खरोति सो एते, सङ्खारे तिविधे यतो;
अविज्जा पच्चयो तेसं, तिविधानम्पयं ततो.
‘‘यथापि ¶ नाम जच्चन्धो, नरो अपरिणायको;
एकदा याति मग्गेन, उम्मग्गेनापि एकदा.
‘‘संसारे संसरं बालो, तथा अपरिणायको;
करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा.
‘‘यदा च ञत्वा सो धम्मं, सच्चानि अभिसमेस्सति;
तदा अविज्जूपसमा, उपसन्तो चरिस्सती’’ति.
सङ्खारपच्चया विञ्ञाणन्ति छविञ्ञाणकाया चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं. तत्थ चक्खुविञ्ञाणं कुसलविपाकं अकुसलविपाकन्ति दुविधं. तथा सोतघानजिव्हाकायविञ्ञाणानि. मनोविञ्ञाणं पन द्वे विपाकमनोधातुयो, तिस्सो अहेतुकविपाकमनोविञ्ञाणधातुयो, अट्ठ सहेतुकविपाकचित्तानि, पञ्च रूपावचरविपाकचित्तानि, चत्तारि अरूपावचरविपाकचित्तानीति बावीसतिविधं. इति सब्बानि बात्तिंसलोकियविपाकविञ्ञाणानि.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘इदं वुत्तप्पकारं विञ्ञाणं सङ्खारपच्चया होती’’ति? उपचितकम्माभावे विपाकाभावतो. विपाकञ्हेतं, विपाकञ्च न उपचितकम्माभावे उप्पज्जति, यदि उप्पज्जेय्य, सब्बेसं ¶ सब्बविपाकानि उप्पज्जेय्युं, न च उप्पज्जन्तीति जानितब्बमेतं ‘‘सङ्खारपच्चया इदं विञ्ञाणं होती’’ति. सब्बमेव हि इदं पवत्तिपटिसन्धिवसेन द्वेधा पवत्तति ¶ . तत्थ द्वे पञ्चविञ्ञाणानि, द्वे मनोधातुयो, सोमनस्ससहगता अहेतुकमनोविञ्ञाणधातूति इमानि तेरस पञ्चवोकारभवे पवत्तियंयेव पवत्तन्ति. सेसानि एकूनवीसति तीसु भवेसु यथानुरूपं पवत्तियम्पि पटिसन्धियम्पि पवत्तन्ति.
‘‘लद्धप्पच्चयमिति धम्म-मत्तमेतं भवन्तरमुपेति;
नास्स ततो सङ्कन्ति, न ततो हेतुं विना होति’’.
इति हेतं लद्धप्पच्चयं रूपारूपधम्ममत्तं उप्पज्जमानं ‘‘भवन्तरमुपेती’’ति वुच्चति, न सत्तो न जीवो. तस्स च नापि अतीतभवतो इध सङ्कन्ति अत्थि, नापि ततो हेतुं विना इध ¶ पातुभावो. एत्थ च पुरिमं चवनतो चुति, पच्छिमं भवन्तरादिपटिसन्धानतो पटिसन्धीति वुच्चति.
एत्थाह – ननु एवं असङ्कन्तिपातुभावे सति ये इमस्मिं मनुस्सत्तभावे खन्धा, तेसं निरुद्धत्ता, फलपच्चयस्स च कम्मस्स तत्थ अगमनतो, अञ्ञस्स अञ्ञतो च तं फलं सिया, उपभुञ्जके च असति कस्स तं फलं सिया, तस्मा न सुन्दरमिदं विधानन्ति? तत्रिदं वुच्चति –
‘‘सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;
बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.
‘‘फलस्सुप्पत्तिया एव, सिद्धा भुञ्जकसम्मुति;
फलुप्पादेन रुक्खस्स, यथा फलति सम्मुती’’ति.
योपि वदेय्य ‘‘एवं सन्तेपि एते सङ्खारा विज्जमाना वा फलस्स पच्चया सियुं, अविज्जमाना वा. यदि च विज्जमाना, पवत्तिक्खणेयेव नेसं विपाकेन भवितब्बं. अथ अविज्जमाना, पवत्तितो पुब्बे पच्छा च निच्चं फलावहा सियु’’न्ति. सो एवं वत्तब्बो –
‘‘कतत्ता पच्चया एते, न च निच्चं फलावहा;
पाटिभोगादिकं तत्थ, वेदितब्बं निदस्सन’’न्ति.
विञ्ञाणपच्चया ¶ ¶ नामरूपन्ति इध वेदनासञ्ञासङ्खारक्खन्धा नामं, चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूपं रूपं. अभावकगब्भसेय्यकानं अण्डजानञ्च पटिसन्धिक्खणे वत्थुदसकं कायदसकन्ति वीसति रूपरूपानि, तयो च अरूपिनो खन्धाति एते तेवीसति धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. सभावकानं भावदसकं पक्खिपित्वा तेत्तिंस, ओपपातिकसत्तेसु ब्रह्मकायिकादीनं पटिसन्धिक्खणे चक्खुसोतवत्थुदसकानि जीवितिन्द्रियनवकञ्चाति एकूनचत्तालीस रूपरूपानि, तयो च अरूपिनो खन्धाति एते बाचत्तालीस धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. कामभवे पन सेसओपपातिकानं, संसेदजानं वा सभावकपरिपुण्णायतनानं पटिसन्धिक्खणे चक्खुसोतघानजिव्हाकायवत्थुभावदसकानीति सत्तति रूपरूपानि, तयो च अरूपिनो खन्धाति एते ¶ तेसत्तति धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. एस उक्कंसो, अवकंसेन पन तंतंदसकविकलानं तस्स तस्स वसेन हापेत्वा हापेत्वा पटिसन्धियं विञ्ञाणपच्चया नामरूपसङ्खा वेदितब्बा. अरूपीनं पन तयोव अरूपिनो खन्धा. असञ्ञीनं रूपतो जीवितिन्द्रियनवकमेवाति. एस ताव पटिसन्धियं नयो.
पवत्ते पन सब्बत्थ रूपपवत्तिदेसे पटिसन्धिचित्तस्स ठितिक्खणे पटिसन्धिचित्तेन सह पवत्तउतुतो उतुसमुट्ठानं सुद्धट्ठकं पातुभवति. पठमभवङ्गतो पभुति चित्तसमुट्ठानं सुद्धट्ठकं, सद्दपातुभावकाले उतुतो चेव चित्ततो च सद्दनवकं, कबळीकाराहारूपजीवीनं आहारसमुट्ठानं सुद्धट्ठकन्ति एवं आहारसमुट्ठानस्स, सुद्धट्ठकस्स, उतुचित्तसमुट्ठानानञ्च द्विन्नं नवकानं वसेन छब्बीसतिविधं, एकेकचित्ते तिक्खत्तुं उप्पज्जमानं वुत्तकम्मसमुट्ठानञ्च सत्ततिविधन्ति छन्नवुतिविधं रूपं, तयो च अरूपिनो खन्धाति नवनवुतिधम्मा यथासम्भवं ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘पटिसन्धिनामरूपं विञ्ञाणपच्चया होती’’ति? सुत्ततो युत्तितो च. सुत्ते ¶ हि ‘‘चित्तानुपरिवत्तिनो धम्मा’’तिआदिना (ध. स. दुकमातिका ६२) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता सिद्धा. युत्तितो पन –
‘‘चित्तजेन ¶ हि रूपेन, इध दिट्ठेन सिज्झति;
अदिट्ठस्सापि रूपस्स, विञ्ञाणं पच्चयो इती’’ति.
नामरूपपच्चया सळायतनन्ति नामं वुत्तमेव. इध पन रूपं नियमतो चत्तारि महाभूतानि, छ वत्थूनि, जीवितिन्द्रियन्ति एकादसविधं. सळायतनं पन चक्खायतनं सोतघानजिव्हाकायमनायतनं.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘नामरूपं सळायतनस्स पच्चयो’’ति? नामरूपभावे भावतो. तस्स तस्स हि नामस्स रूपस्स च भावे तं तं आयतनं होति, न अञ्ञथाति.
सळायतनपच्चया फस्सोति –
‘‘छळेव ¶ फस्सा सङ्खेपा, चक्खुसम्फस्सआदयो;
विञ्ञाणमिव बात्तिंस, वित्थारेन भवन्ति ते’’.
फस्सपच्चया वेदनाति –
‘‘द्वारतो वेदना वुत्ता, चक्खुसम्फस्सजादिका;
छळेव ता पभेदेन, इध बात्तिंस वेदना’’.
वेदनापच्चया तण्हाति –
‘‘रूपतण्हादिभेदेन, छ तण्हा इध दीपिता;
एकेका तिविधा तत्थ, पवत्ताकारतो मता.
‘‘दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;
उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता.
‘‘तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदना;
वेदनापच्चया तण्हा, इति वुत्ता महेसिना’’ति.
तण्हापच्चया उपादानन्ति चत्तारि उपादानानि कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानं. उपादानपच्चया भवोति इध कम्मभवो अधिप्पेतो, उपपत्तिभवो पन पदुद्धारवसेन वुत्तो. भवपच्चया जातीति कम्मभवपच्चया जाति पटिसन्धिखन्धानं पातुभवो.
तत्थ ¶ सिया – कथं पनेतं जानितब्बं ‘‘भवो जातिया पच्चयो’’ति चे? बाहिरपच्चयसमत्तेपि हीनपणीततादिविसेसदस्सनतो. बाहिरानञ्हि जनकजननिसुक्कसोणिताहारादीनं पच्चयानं समत्तेपि सत्तानं यमकानम्पि ¶ सतं हीनपणीततादिविसेसो दिस्सति. सो च न अहेतुको सब्बदा च सब्बेसञ्च अभावतो, न कम्मभवतो अञ्ञहेतुको तदभिनिब्बत्तकसत्तानं अज्झत्तसन्ताने अञ्ञस्स कारणस्स अभावतोति कम्मभवहेतुकोव. कम्मञ्हि सत्तानं हीनपणीततादिविसेसस्स हेतु. तेनाह भगवा – ‘‘कम्मं सत्ते ¶ विभजति यदिदं हीनपणीतताया’’ति (म. नि. ३.२८९). तस्मा जानितब्बमेतं ‘‘भवो जातिया पच्चयो’’ति.
जातिपच्चया जरामरणन्तिआदीसु यस्मा असति जातिया जरामरणञ्चेव सोकादयो च धम्मा न होन्ति, जातिया पन सति जरामरणञ्चेव जरामरणसङ्खातदुक्खधम्मफुट्ठस्स बालस्स जरामरणादिसम्बन्धा वा तेन तेन दुक्खधम्मेन फुट्ठस्स अनभिसम्बन्धा वा सोकादयो च धम्मा होन्ति. तस्मा जातिपच्चया जरामरणन्ति. समेच्च अभिसमेच्च धम्मन्ति ञाणेन समागन्त्वा चतुसच्चधम्मं पटिविज्झित्वा.
एवं द्वादसपदिकं पच्चयाकारप्पवत्तिं दस्सेत्वा इदानि विवट्टवसेन अविज्जादीनं निरोधदस्सनत्थं ‘‘अविज्जानिरोधा सङ्खारनिरोधोति समेच्च अभिसमेच्च धम्म’’न्तिआदिमाह. तत्थ अविज्जानिरोधाति अविज्जाय अनुप्पादनिरोधा पुन अप्पवत्तिनिरोधेन. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं सेसपदेसुपि. इदं दुक्खन्तिआदयो पुब्बे वुत्तनया एव. इमे धम्मा अभिञ्ञेय्याति इमे तेभूमका धम्मा सभावलक्खणावबोधवसेन सोभनाकारेन, अधिकेन ञाणेन वा सभावतो जानितब्बा. परिञ्ञेय्याति सामञ्ञलक्खणावबोधवसेन, किच्चसमापनवसेन च ब्यापित्वा जानितब्बा. इमे धम्मा पहातब्बाति इमे समुदयपक्खिका धम्मा तेन तेन गुणङ्गेन पहातब्बा. भावेतब्बाति ¶ वड्ढेतब्बा. सच्छिकातब्बाति पच्चक्खं कातब्बा. दुविधा सच्छिकिरिया पटिलाभसच्छिकिरिया च आरम्मणसच्छिकिरिया च. छन्नं फस्सायतनानन्ति चक्खादीनं छन्नं आयतनानं. समुदयञ्च अत्थङ्गमञ्चाति उप्पादञ्च निरोधञ्च.
भूरिपञ्ञोति भूरि वियाति भूरि, ताय भूरिपञ्ञाय समन्नागतो भूरिपञ्ञो. महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति अत्थो.
तत्रिदं ¶ महापञ्ञादीनं नानत्तं – कतमा महापञ्ञा? महन्ते अत्थे परिग्गण्हातीति महापञ्ञा. महन्ते धम्मे…पे… महन्ता निरुत्तियो… महन्तानि पटिभानानि परिग्गण्हातीति महापञ्ञा. महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्ते समाधिक्खन्धे…पे… पञ्ञाक्खन्धे… विमुत्तिक्खन्धे… विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्तानि ठानाठानानि…पे… महाविहारसमापत्तियो… महन्तानि अरियसच्चानि… महन्ते सतिपट्ठाने… सम्मप्पधाने… इद्धिपादे… महन्तानि इन्द्रियानि ¶ … बलानि… बोज्झङ्गानि… महन्ते अरियमग्गे… महन्तानि सामञ्ञफलानि… महाअभिञ्ञायो… महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.
कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा. पुथुनानाधातूसु…पे… पुथुनानाआयतनेसु… पुथुनानापटिच्चसमुप्पादेसु… पुथुनानासुञ्ञतमनुपलब्भेसु… पुथुनानाअत्थेसु… धम्मेसु… निरुत्तीसु… पटिभानेसु… पुथुनानासीलक्खन्धेसु… पुथुनानासमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनक्खन्धेसु… पुथुनानाठानाठानेसु… पुथुनानाविहारसमापत्तीसु… पुथुनानाअरियसच्चेसु… पुथुनानासतिपट्ठानेसु… सम्मप्पधानेसु… इद्धिपादेसु… इन्द्रियेसु… बलेसु… बोज्झङ्गेसु… पुथुनानाअरियमग्गेसु… सामञ्ञफलेसु… अभिञ्ञासु… पुथुनानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.
कतमा ¶ हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति. इन्द्रियसंवरं परिपूरेति. भोजने मत्तञ्ञुतं…पे… जागरियानुयोगं… सीलक्खन्धं… समाधिक्खन्धं… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति हासपञ्ञा. हासबहुलो…पे… पामोज्जबहुलो ठानाठानं पटिविज्झतीति हासपञ्ञा. हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा. हासबहुलो अरियसच्चानि पटिविज्झतीति हासपञ्ञा. सतिपट्ठाने भावेति सम्मप्पधाने… इद्धिपादे… इन्द्रियानि… बलानि… बोज्झङ्गे… अरियमग्गं भावेतीति हासपञ्ञा, हासबहुलो सामञ्ञफलानि सच्छिकरोतीति हासपञ्ञा, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.
कतमा ¶ जवनपञ्ञा? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं विञ्ञाणं अनिच्चतो… दुक्खतो… अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो… दुक्खतो… अनत्ततो खिप्पं जवतीति जवनपञ्ञा.
रूपं ¶ अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.
रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा…पे… ¶ विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं…पे… निरोधधम्मन्ति तुलयित्वा…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.
कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति. उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे… उप्पन्नं रागं… उप्पन्नं दोसं… मोहं… कोधं… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकम्हि आसने चत्तारो अरियमग्गा, चत्तारि च सामञ्ञफलानि, चतस्सो च पटिसम्भिदायो, छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.
कतमा ¶ निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं…पे… मोहक्खन्धं… कोधं… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.
२८. स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वाति सो भूरिपञ्ञो खीणासवो यं किञ्चि दिट्ठं वा सुतं वा मुतं वा तेसु सब्बधम्मेसु मारसेनं विनासेत्वा ठितभावेन ¶ विसेनिभूतो. तमेव दस्सिन्ति तं एव विसुद्धदस्सिं. विवटं चरन्तन्ति तण्हाछदनादिविगमेन विवटं हुत्वा चरन्तं. केनीध लोकस्मि विकप्पयेय्याति ¶ केन इध लोके तण्हाकप्पेन वा दिट्ठिकप्पेन वा कोचि विकप्पेय्य, तेसं वा पहीनत्ता रागादिना पुब्बे वुत्तेनाति.
कामा ते पठमा सेनातिआदीसु चतूसु गाथासु अयमत्थो – यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु, अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति. वुत्तञ्चेतं – ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति (सं. नि. ४.३३१). ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधेति, ताय बाधितानं परियेसनतण्हा चित्तं किलमयति, अथ नेसं किलन्तचित्तानं थिनमिद्धं ओक्कमति ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति, लाभादिमुच्छिता धम्मपटिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति, परं वम्भेन्ति. तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो.
एवमेतं ¶ दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं ‘‘तव सेना’’ति निद्दिसन्तो आह – ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति. तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातिनी निप्पोथिनी, अन्तरायकरीति अत्थो. न नं असूरो जिनाति, जेत्वाव लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वाव मग्गसुखं फलसुखञ्च अधिगच्छति.
यतो ¶ चतूहि अरियमग्गेहीति यदा चतूहि निद्दोसनिब्बानमग्गनसङ्खातेहि मग्गेहि. मारसेनाति मारस्स सेना वचनकरा किलेसा. पटिसेनिकराति पटिपक्खकरा. जिता चाति पराजयमाना हनिता च. पराजिता चाति निग्गहिता च. भग्गाति भिन्ना. विप्पलुग्गाति चुण्णविचुण्णा. परम्मुखाति विमुखभावं पापिता. विसेनिभूतोति निक्किलेसो हुत्वा ठितो.
वोदातदस्सिन्ति ¶ ब्यवदातदस्सिं. तानि छदनानीति एतानि तण्हादिकिलेसछदनानि. विवटानीति पाकटीकतानि. विद्धंसितानीति ठितट्ठानतो अपहतानि. उग्घाटितानीति उप्पाटितानि. समुग्घाटितानीति विसेसेन उप्पाटितानि.
२९. न कप्पयन्तीति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? ते हि तादिसा सन्तो द्विन्नं कप्पानं पुरेक्खारानञ्च केनचि न कप्पयन्ति, न पुरेक्खरोन्ति. परमत्थं अच्चन्तसुद्धिं अधिगतत्ता अनच्चन्तसुद्धिंयेव अकिरियसस्सतदिट्ठिं ‘‘अच्चन्तसुद्धी’’ति न ते वदन्ति. आदानगन्थं गतितं विसज्जाति चतुब्बिधम्पि रूपादीनं आदायकत्ता आदानगन्थं अत्तनो चित्तसन्ताने गथितं बद्धं अरियमग्गसत्थेन विस्सज्ज छिन्दित्वा. सेसं पाकटमेव.
अच्चन्तसुद्धिन्ति अच्चन्तं परमत्थं सुद्धिं. संसारसुद्धिन्ति संसारतो सुद्धिं. अकिरियदिट्ठिन्ति करोतो न करीयति पापन्ति अकिरियदिट्ठिं. सस्सतवादन्ति ‘‘निच्चो धुवो सस्सतो’’ति वचनं. न वदन्ति न कथेन्ति.
गन्थाति ¶ नामकायं गन्थेन्ति, चुतिपटिसन्धिवसेन वट्टस्मिं घटेन्तीति गन्था. अभिज्झा च सा नामकायघटनवसेन गन्थो चाति अभिज्झाकायगन्थो. हितसुखं ब्यापादयतीति ब्यापादो. ब्यापादो च सो वुत्तनयेन गन्थो चाति ब्यापादो कायगन्थो. सीलब्बतपरामासोति ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी’’ति (ध. स. ११४३, १२२२) परतो आमासो. इदंसच्चाभिनिवेसोति सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्ति ¶ (ध. स. ११४४) इमिना आकारेन अभिनिवेसो इदंसच्चाभिनिवेसो. अत्तनो दिट्ठिया रागोति अत्तना अभिनिविसित्वा गहिताय दिट्ठिया छन्दरागो. परवादेसु आघातोति परस्स वचनेसु कोपो. अप्पच्चयोति अतुट्ठाकारो. अत्तनो सीलं वाति अत्तना समादिन्नं गोसीलादिसीलं वा. अत्तनो दिट्ठीति अत्तना गहिता परामट्ठा दिट्ठि. तेहि गन्थेहीति एतेहि वुत्तेहि नामकायघटनेहि. रूपं आदियन्तीति चतुसमुट्ठानिकं रूपारम्मणं आदियन्ति गण्हन्ति. उपादियन्तीति उपगन्त्वा गण्हन्ति तण्हागहणेन. परामसन्ति दिट्ठिगहणेन. अभिनिविसन्ति मानगहणेन. वट्टन्ति तेभूमकवट्टं. गन्थेति बन्धने.
वोसज्जित्वा वाति सम्मा विस्सज्जित्वा वा. गथितेति बन्धने. गन्थितेति गन्थनेन गन्थिते. विबन्धेति विसेसेन बन्धे. आबन्धेति अनेकविधेन बन्धे. पलिबुद्धेति अमुञ्चिते. बन्धने पोटयित्वाति तण्हामानदिट्ठिबन्धनानि पप्पोटयित्वा. विसज्जाति चजित्वा.
इमे ¶ पन चत्तारो गन्थे किलेसपटिपाटियापि आहरितुं वट्टति, मग्गपटिपाटियापि – किलेसपटिपाटिया अभिज्झाकायगन्थो अरहत्तमग्गेन पहीयति, ब्यापादो कायगन्थो अनागामिमग्गेन, सीलब्बतपरामासो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो सोतापत्तिमग्गेन. मग्गपटिपाटिया सीलब्बतपरामासो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो सोतापत्तिमग्गेन, ब्यापादो कायगन्थो अनागामिमग्गेन, अभिज्झाकायगन्थो अरहत्तमग्गेनाति. एते चत्तारो गन्था यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ते चतुप्पभेदा अभिज्झायन्ति एताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा. लोभोयेव ¶ नामकायं गन्थेति चुतिपटिसन्धिवसेन वट्टस्मिं घटेतीति कायगन्थो. ब्यापज्जति तेन चित्तं पूतिभावं गच्छति, ब्यापादयति ¶ वा विनयाचाररूपसम्पत्तिहितसुखादीनीति ब्यापादो. ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी’’ति परामसनं सीलब्बतपरामासो, सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्तिआदिना आकारेन अभिनिविसतीति इदंसच्चाभिनिवेसो. यथा वय्हं वातिआदिं वय्हादिविसङ्खरणं गन्थानं वियोगकरणे उपमं दस्सेन्तो आह.
न जनेन्तीति न उप्पादेन्ति. न सञ्जनेन्तीति न निब्बत्तेन्ति. नाभिनिब्बत्तेन्तीति उपसग्गवसेन पदं वड्ढितं. न सञ्जनेन्तीति उप्पादक्खणं. न निब्बत्तेन्ति नाभिनिब्बत्तेन्तीति पवत्तिक्खणं सन्धाय वुत्तं.
३०. सीमातिगोति गाथा एकपुग्गलाधिट्ठानाय देसनाय वुत्ता. पुब्बसदिसो एव पनस्सा सम्बन्धो, सो एवं अत्थवण्णनाय सद्धिं वेदितब्बो – किञ्च भिय्यो? सो ईदिसो भूरिपञ्ञो चतुन्नं किलेससीमानं अतीतत्ता सीमातिगो, बाहितपापत्ता च ब्राह्मणो, इत्थम्भूतस्स च तस्स नत्थि, परचित्तपुब्बेनिवासञाणेहि ञत्वा वा मंसदिब्बचक्खूहि दिस्वा वा किञ्चि समुग्गहीतं, अभिनिविट्ठन्ति वुत्तं होति. सो च कामरागाभावतो न रागरागी रूपारूपरागाभावतो न विरागरत्तो, यतो एवंविधस्स तस्स ‘‘इदं परम’’न्ति किञ्चि इध उग्गहीतं नत्थीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
चतस्सो सीमायोति चत्तारो परिच्छेदा. दिट्ठानुसयोति दिट्ठि च सा अप्पहीनट्ठेन अनुसयो चाति दिट्ठानुसयो. विचिकिच्छानुसयादीसुपि एसेव नयो. केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयट्ठो नामाति? अप्पहीनट्ठो. एते हि अप्पहीनट्ठेन तस्स तस्स ¶ सन्ताने अनुसेन्ति नाम, तस्मा ‘‘अनुसया’’ति वुच्चन्ति. अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयट्ठो नाम अप्पहीनाकारो, अप्पहीनाकारो च ‘‘उप्पज्जती’’ति वत्तुं न युज्जति, तस्मा न अनुसया उप्पज्जन्तीति. तत्रिदं पटिवचनं – अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगता किलेसा वुच्चन्ति. सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन ¶ सहेतुको एकन्ताकुसलो अतीतोपि होति अनागतोपि पच्चुप्पन्नोपि, तस्मा ‘‘उप्पज्जती’’ति वत्तुं युज्जति.
तत्रिदं ¶ पमाणं – पटिसम्भिदायं ताव अभिसमयकथायं (पटि. म. ३.२१) ‘‘पच्चुप्पन्ने किलेसे पजहती’’ति पुच्छित्वा अनुसयानं पच्चुप्पन्नभावस्स अत्थिताय ‘‘थामगतो अनुसयं पजहती’’ति वुत्तं. धम्मसङ्गणियं मोहस्स पदभाजने (ध. स. ३९०) ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं, अविज्जालङ्गी मोहो अकुसलमूलं, अयं तस्मिं समये मोहो होती’’ति अकुसलचित्तेन सद्धिं अविज्जानुसयस्स उप्पन्नभावो वुत्तो. कथावत्थुस्मिं ‘‘अनुसया अब्याकता अनुसया अहेतुका अनुसया चित्तविप्पयुत्ता’’ति (कथा. ६०५) सब्बे वादा पटिसेधिता. अनुसययमके सत्तन्नं महावारानं अञ्ञतरस्मिं उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति तस्स पटिघानुसयो उप्पज्जती’’तिआदि वुत्तं. तस्मा ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं इमिना तन्तिप्पमाणेन सुवुत्तन्ति वेदितब्बं. यम्पि ‘‘चित्तसम्पयुत्तो सारम्मणो’’तिआदि वुत्तं, तम्पि सुवुत्तमेव. अनुसयो हि नामेस परिनिप्फन्नो चित्तसम्पयुत्तो अकुसलधम्मोति निट्ठमेत्थ गन्तब्बं.
तत्थ दिट्ठानुसयो चतूसु दिट्ठिसम्पयुत्तेसु, विचिकिच्छानुसयो विचिकिच्छासहगते, अविज्जानुसयो द्वादससु अकुसलचित्तेसु सहजातवसेन आरम्मणवसेन च; तयोपि अवसेसतेभूमकधम्मेसु आरम्मणवसेन दिट्ठिविचिकिच्छामोहा. कामरागानुसयो चेत्थ लोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, मनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेन उप्पज्जमानो लोभो. पटिघानुसयो दोमनस्ससहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, अमनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो दोसो. मानानुसयो दिट्ठिविप्पयुत्तलोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, दुक्खवेदनावज्जेसु अवसेसकामावचरधम्मेसु रूपारूपावचरधम्मेसु च आरम्मणवसेनेव उप्पज्जमानो मानो. भवरागानुसयो चतूसु दिट्ठिविप्पयुत्तेसु उप्पज्जमानोपि ¶ ¶ सहजातवसेन वुत्तो. आरम्मणवसेनेव पन रूपारूपावचरधम्मेसु उप्पज्जमानो लोभो वुत्तो.
तत्थ ¶ दिट्ठानुसयोति द्वासट्ठिविधा दिट्ठि. विचिकिच्छानुसयोति अट्ठवत्थुका विचिकिच्छा. तदेकट्ठा च किलेसाति सहजेकट्ठवसेन दिट्ठिया विचिकिच्छाय, सहजेकट्ठवसेन एकतो ठिता. मानानुसयोति नवविधमानो. परमत्थञाणेन वा ञत्वाति परेसं चित्ताचारजाननपञ्ञाय जानित्वा, चेतोपरियञाणेन जानित्वाति वुत्तं होति. पुब्बेनिवासानुस्सतिञाणेन वाति अतीते निवुट्ठक्खन्धानुस्सरणञाणेन जानित्वा. मंसचक्खुना वाति पकतिचक्खुना. दिब्बचक्खुना वाति दिब्बसदिसेन दिब्बविहारसन्निस्सितेन वा दिब्बचक्खुना पस्सित्वा. रागरत्ताति रागेन रञ्जिता. ये पञ्चसु कामगुणेसूति ये पञ्चसु रूपादिवत्थुकामकोट्ठासेसु. विरागरत्ताति विरागसङ्खातासु रूपारूपसमापत्तीसु अतिरत्ता अल्लीना. यतो कामरागो चाति यदा कामभवे रागो च. रूपारूपरागेसुपि एसेव नयो.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
सुद्धट्ठकसुत्तनिद्देसवण्णना निट्ठिता.
५. परमट्ठकसुत्तनिद्देसवण्णना
३१. पञ्चमे ¶ ¶ परमट्ठकसुत्ते परमन्ति दिट्ठीसु परिब्बसानोति इदं परमन्ति गहेत्वा सकाय सकाय दिट्ठिया वसमानो. यदुत्तरिं कुरुतेति यं अत्तनो सत्थारादिं सेट्ठं करोति. हीनाति अञ्ञे ततो सब्बमाहाति तं अत्तनो सत्थारादिं ठपेत्वा ततो अञ्ञे सब्बे ‘‘हीना इमे’’ति आह. तस्मा विवादानि अवीतिवत्तोति तेन कारणेन सो दिट्ठिकलहे अवीतिवत्तोव होति.
वसन्तीति पठमुप्पन्नदिट्ठिवसेन वसन्ति. पवसन्तीति पविसित्वा वसन्ति. आवसन्तीति विसेसेन वसन्ति. परिवसन्तीति सब्बभागेन वसन्ति. तं उपमाय साधेन्तो ‘‘यथा आगारिका वा’’तिआदिमाह. आगारिका वाति घरसामिका. घरेसु वसन्तीति अत्तनो घरेसु आसङ्कविरहिता हुत्वा निवसन्ति. सापत्तिका वाति आपत्तिबहुला. सकिलेसा वाति ¶ रागादिकिलेसबहुला. उत्तरिं करोतीति अतिरेकं करोति. अयं सत्था सब्बञ्ञूति ‘अयं अम्हाकं सत्था सब्बं जानाति’.
सब्बे परप्पवादे खिपतीति सब्बा परलद्धियो छड्डेति. उक्खिपतीति नीहरति. परिक्खिपतीति परम्मुखे करोति. दिट्ठिमेधगानीति दिट्ठिविहेसकानि.
३२. दुतियगाथायत्थो – एवं अवीतिवत्तो च यं दिट्ठे सुते सीलवते मुतेति एतेसु चतूसु वत्थूसु उप्पन्नदिट्ठिसङ्खाते अत्तनि पुब्बे वुत्तप्पकारं आनिसंसं पस्सति, तदेव सो तत्थ सकाय दिट्ठिया आनिसंसं ‘‘इदं सेट्ठ’’न्ति अभिनिविसित्वा अञ्ञं सब्बं परसत्थारादिकं निहीनतो पस्सति.
द्वे आनिसंसे पस्सतीति द्वे गुणे ओलोकेति. दिट्ठधम्मिकञ्चाति ¶ दिट्ठे पच्चक्खे अत्तभावे ¶ विपच्चनकरणं. सम्परायिकञ्चाति परलोके पटिलभितब्बगुणञ्च. यंदिट्ठिको सत्थाति यंलद्धिको तित्थायतनसामिको. अलं नागत्ताय वाति नागराजभावाय वा परियत्तं. सुपण्णत्तादीसुपि एसेव नयो. देवत्ताय वाति सम्मुतिदेवादिभावाय. आयतिं फलपाटिकङ्खी होतीति अनागते विपाकफलं पत्थयानो होति. दिट्ठसुद्धियापि द्वे आनिसंसे पस्सतीति चक्खुविञ्ञाणेन दिट्ठरूपायतनस्स वसेन सुद्धिया हेतुत्तापि अत्तनो गहितगहणेन द्वे गुणे ओलोकेति. सुतसुद्धियादीसुपि एसेव नयो.
३३. ततियगाथायत्थो – एवं पस्सतो च यं अत्तनो सत्थारादिं निस्सितो अञ्ञं परसत्थारादिं हीनं पस्सति, तं पन दस्सनं गन्थमेव कुसला वदन्ति, बन्धनन्ति वुत्तं होति. यस्मा एतदेव, तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य, नाभिनिवेसेय्याति वुत्तं होति.
कुसलाति खन्धादिजानने छेका. खन्धकुसलाति रूपादीसु पञ्चसु खन्धेसु कुसला. धातुआयतनपटिच्चसमुप्पादसतिपट्ठानसम्मप्पधानइद्धिपादइन्द्रियबलबोज्झङ्गमग्गफलनिब्बानेसुपि एसेव नयो. तत्थ मग्गकुसलाति चतूसु मग्गेसु. फलकुसलाति चतूसु फलेसु. निब्बानकुसलाति दुविधे निब्बाने छेका. ते कुसलाति ते एतेसु वुत्तप्पकारेसु ¶ छेका. एवं वदन्तीति एवं कथेन्ति. गन्थो एसोति पस्सतो च अत्तनो सत्थारादिनिस्सितञ्च अञ्ञं परसत्थारादिं हीनतो दस्सनञ्च गन्थो बन्धनो एसोति वदन्ति. लग्गनं एतन्ति एतं वुत्तप्पकारं नागदन्ते लग्गितं विय अधोलम्बनं. बन्धनं एतन्ति निच्छिन्दितुं दुक्खट्ठेन सङ्खलिकादिबन्धनं ¶ विय एतं बन्धनं. पलिबोधो एसोति संसारतो निक्खमितुं अप्पदानट्ठेन एसो पलिबोधो.
३४. चतुत्थगाथायत्थो – न केवलं दिट्ठसुतादीसु न निस्सयेय्य, अपिच खो पन असञ्जातं उपरूपरि दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, न जनेय्याति वुत्तं होति. कीदिसं? ञाणेन वा सीलवतेन वापि, समापत्तिञाणादिञाणेन वा सीलवतेन वा या कप्पियति, एतं दिट्ठिं न कप्पेय्य. न केवलञ्च दिट्ठिं न कप्पयेय्य, अपिच खो पन मानेनपि जातिआदीहि वत्थूहि समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापीति.
अट्ठसमापत्तिञाणेन वाति पठमज्झानादीनं अट्ठन्नं समापत्तीनं सम्पयुत्तपञ्ञाय वा. पञ्चाभिञ्ञाञाणेन वाति लोकियानं पञ्चन्नं अभिञ्ञानं सम्पयुत्तपञ्ञाय वा. मिच्छाञाणेन वाति ¶ विपरीतसभावेन पवत्ताय पञ्ञाय अमुत्ते मुत्तं पस्साति एवं उप्पन्नेन मिच्छाञाणेन वा.
३५. पञ्चमगाथायत्थो – एवञ्हि दिट्ठिं अकप्पेन्तो अमञ्ञमानो च अत्तं पहाय अनुपादियानो यं पुब्बे गहितं, तं पहाय परं अग्गण्हन्तो तस्मिम्पि वुत्तप्पकारे ञाणे दुविधं निस्सयं नो करोति, अकरोन्तो च स वे वियत्तेसु नानादिट्ठिवसेन भिन्नेसु सत्तेसु न वग्गसारी छन्दादिवसेन अगच्छनधम्मो हुत्वा द्वासट्ठिया दिट्ठीसु किञ्चि दिट्ठिं न पच्चेति, न पच्चागच्छतीति वुत्तं होति.
चतूहि उपादानेहीति कामुपादानादीहि चतूहि भुसं गहणेहि स वे वियत्तेसूति सो पुग्गलो निच्छितेसु. भिन्नेसूति द्विधा भिन्नेसु.
३६. इदानि यो सो इमाय गाथाय वुत्तो खीणासवो, तस्स वण्णभणनत्थं ‘‘यस्सूभयन्ते’’तिआदिका तिस्सो गाथायो आह. तत्थ पठमगाथाय यस्सूभयन्तेति पुब्बे वुत्ते फस्सादिभेदे. पणिधीति ¶ तण्हा. भवाभवायाति पुनप्पुनभवाय ¶ . इध वा हुरं वाति सकत्तभावादिभेदे इध वा परत्तभावादिभेदे परत्थ वा.
फस्सो एको अन्तोति चक्खुसम्फस्सादिको एको कोट्ठासो. फस्ससमुदयोति वत्थारम्मणो. यतो समुदेति उप्पज्जति, सो समुदयो. दुतियो अन्तोति दुतियो कोट्ठासो. अतीतन्ति अति इतं अतीतं, अतिक्कन्तन्ति वुत्तं होति. अनागतन्ति न आगतं, अनुप्पन्नन्ति वुत्तं होति. सुखा वेदनादयो विसभागवसेन. नामरूपदुकं नमनरुप्पनवसेन. अज्झत्तिकादयो अज्झत्तबाहिरवसेन. सक्कायादयो खन्धपञ्चकानं पवत्तिसमुदयवसेन वुत्ताति वेदितब्बा.
सकत्तभावोति अत्तनो अत्तभावो. परत्तभावोति परस्स अत्तभावो.
३७. दुतियगाथाय दिट्ठे वाति दिट्ठसुद्धिया वा. एस नयो सुतादीसु. सञ्ञाति सञ्ञासमुट्ठापिका दिट्ठि.
अपरामसन्तन्ति ¶ तण्हामानदिट्ठीहि न परामसन्तं. अनभिनिवेसन्तन्ति तेहेव अनभिनिविसन्तं.
‘‘विनिबद्धो’’ति वाति मानेन विनिबद्धोति वा. ‘‘परामट्ठो’’ति वाति परतो निच्चसुखसुभादीहि परामट्ठोति वा. विक्खेपगतोति उद्धच्चवसेन. अनिट्ठङ्गतोति विचिकिच्छावसेन. थामगतोति अनुसयवसेन. गतियाति गन्तब्बवसेन.
३८. ततियगाथाय धम्मापि तेसं न पटिच्छितासेति द्वासट्ठिदिट्ठिगतधम्मापि तेसं ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (उदा. ५४) एवं न पटिच्छिता. पारङ्गतो न पच्चेति तादीति निब्बानपारं गतो तेन तेन मग्गेन पहीने किलेसे पुन नागच्छति पञ्चहि च आकारेहि तादी होतीति. सेसं पाकटमेव.
वीसतिवत्थुका सक्कायदिट्ठीति ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना (पटि. म. १.१३२) नयेन एकेकस्मिं खन्धे चतूहि चतूहि आकारेहि पञ्चक्खन्धे पतिट्ठं कत्वा पवत्ता विज्जमाने काये दिट्ठि. दसवत्थुका ¶ मिच्छादिट्ठीति ‘‘नत्थि ¶ दिन्न’’न्तिआदिनयप्पवत्ता (ध. स. १२२१) दिट्ठि. अन्तग्गाहिकादिट्ठीति ‘‘सस्सतो लोको इदमेव सच्चं, मोघमञ्ञ’’न्तिआदिनयप्पवत्ता (म. नि. ३.२७) एकेकं अन्तं अत्थीति गहेत्वा पवत्ता दिट्ठि. या एवरूपा दिट्ठीति इदानि वुच्चमानानं एकूनवीसपदानं साधारणं मूलपदं. या दिट्ठि, तदेव दिट्ठिगतं; या दिट्ठि, तदेव दिट्ठिगहनन्ति सब्बेसं सम्बन्धो कातब्बो. या अयाथावदस्सनट्ठेन दिट्ठि, तदेव दिट्ठीसु गतं दस्सनं द्वासट्ठिदिट्ठिया अन्तोगतत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव.
द्विन्नं अन्तानं एकन्तगतत्तातिपि दिट्ठिगतं. तत्थ सस्सतोति निच्चो. लोकोति अत्ता. ‘‘इध सरीरंयेव नस्सति, अत्ता पन इध परत्थ च सोयेवा’’ति मञ्ञन्ति. सो हि सामञ्ञेव आलोकेतीति कत्वा लोकोति मञ्ञति. असस्सतोति अनिच्चो. अत्ता सरीरेनेव सह नस्सतीति मञ्ञन्ति. अन्तवाति परित्ते कसिणे झानं उप्पादेत्वा तं परित्तकसिणारम्मणं चेतनं ‘‘सपरियन्तो अत्ता’’ति मञ्ञन्ति. अनन्त वाति न अन्तवा अप्पमाणे कसिणे झानं उप्पादेत्वा तं अप्पमाणकसिणारम्मणं चेतनं ‘‘अपरियन्तो अत्ता’’ति मञ्ञन्ति. तं जीवं तं सरीरन्ति जीवो च सरीरञ्च तंयेव. जीवोति अत्ता, लिङ्गविपल्लासेन नपुंसकवचनं कतं. सरीरन्ति रासट्ठेन खन्धपञ्चकं. अञ्ञं जीवं अञ्ञं सरीरन्ति अञ्ञो जीवो अञ्ञं खन्धपञ्चकं ¶ . होति तथागतो परं मरणाति खन्धा इधेव विनस्सन्ति, सत्तो मरणतो परं होति विज्जति न नस्सति, तथागतोति चेतं सत्ताधिवचनन्ति. केचि पन ‘‘तथागतोति अरहा’’ति वदन्ति. इमे न होतीति पक्खे दोसं दिस्वा एवं गण्हन्ति. न होति तथागतो परं मरणाति खन्धापि इधेव नस्सन्ति ¶ , तथागतो च मरणतो परं न होति उच्छिज्जति. इमे होतीति पक्खे दोसं दिस्वा एवं गण्हन्ति. होति च न च होतीति इमे एकेकपक्खपरिग्गहे दोसं दिस्वा उभयपक्खं गण्हन्ति. नेव होति न न होतीति इमे उभयपक्खपरिग्गहे उभयदोसापत्तिं दिस्वा ‘‘होति च न होती’’ति च ‘‘नेव होति न न होती’’ति च अमराविक्खेपपक्खं गण्हन्ति.
अयं पनेत्थ अट्ठकथानयो (पटि. म. अट्ठ. २.१.११३) – ‘‘सस्सतो लोको’’ति वातिआदीहि दसहाकारेहि दिट्ठिपभेदोव वुत्तो. तत्थ सस्सतो लोकोति ¶ च खन्धपञ्चकं लोकोति गहेत्वा ‘‘अयं लोको निच्चो धुवो सब्बकालिको’’ति गण्हन्तस्स सस्सतन्ति गहणाकारप्पवत्ता दिट्ठि. असस्सतोति तमेव लोकं ‘‘उच्छिज्जति विनस्सती’’ति गण्हन्तस्स उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. अन्तवाति परित्तकसिणलाभिनो सुप्पमत्ते वा सरावमत्ते वा कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन ‘‘अन्तवा’’ति च गण्हन्तस्स ‘‘अन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन च ‘‘अनन्तो’’ति गण्हन्तस्स ‘‘अनन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठि होति, उच्छेददिट्ठिपि. तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव ‘‘जीव’’न्ति गहितत्ता ‘‘सरीरे उच्छिज्जमाने जीवम्पि उच्छिज्जती’’ति उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. दुतियपदेन सरीरतो अञ्ञस्स जीवस्स गहितत्ता ‘‘सरीरे च उच्छिज्जमानेपि जीवं न उच्छिज्जती’’ति सस्सतगहणाकारप्पवत्ता दिट्ठि. होति तथागतोतिआदीसु ‘‘सत्तो तथागतो नाम, सो परं मरणा होती’’ति गण्हतो पठमा सस्सतदिट्ठि. ‘‘न होती’’ति गण्हतो दुतिया उच्छेददिट्ठि. ‘‘होति च न च होती’’ति गण्हतो ततिया एकच्चसस्सतदिट्ठि. ‘‘नेव होति न न होती’’ति गण्हतो चतुत्था अमराविक्खेपदिट्ठीति वुत्तप्पकारा दसविधा दिट्ठि. यथायोगं भवदिट्ठि च विभवदिट्ठि चाति द्विधा होति. तासु एकापि तेसं खीणासवानं न पटिच्छिताति अत्थो.
ये किलेसाति ये किलेसा सोतापत्तिमग्गेन पहीना, ते किलेसे ¶ . न पुनेतीति न पुन एति ¶ . न पच्चेतीति पुन निब्बत्तेत्वा न पटिएति, न पच्चागच्छतीति पच्चभवे नागच्छति. पञ्चहाकारेहि तादीति पञ्चहि कारणेहि कोट्ठासेहि वा सदिसो. इट्ठानिट्ठे तादीति इट्ठारम्मणे च अनिट्ठारम्मणे च अनुनयपटिघं मुञ्चित्वा ठितत्ता द्वीसु सदिसो. चत्तावीति किलेसे चजितवा. तिण्णावीति संसारं अतिक्कमितवा. मुत्तावीति रागादितो मुत्तवा. तंनिद्देसा तादीति तेन तेन सीलसद्धादिना निद्दिसित्वा निद्दिसित्वा कथेतब्बतो सदिसो.
तं ¶ पञ्चविधं वित्थारेत्वा कथेतुकामो ‘‘कथं अरहा इट्ठानिट्ठे तादी’’तिआदिमाह. तत्थ लाभेपीति चतुन्नं पच्चयानं लाभेपि. अलाभेपीति तेसं अलाभेपि. यसेपीति परिवारेपि. अयसेपीति परिवारविपत्तियापि. पसंसायपीति वण्णभणनायपि. निन्दायपीति गरहायपि. सुखेपीति कायिकसुखेपि. दुक्खेपीति कायिकदुक्खेपि. एकञ्चे बाहं गन्धेन लिम्पेय्युन्ति सचे एकं बाहं चतुजातियगन्धेन लेपं उपरूपरि ददेय्युं. वासिया तच्छेय्युन्ति यदि एकं बाहं वड्ढकी वासिया तच्छेत्वा तच्छेत्वा तनुं करेय्युं. अमुस्मिं नत्थि रागोति अमुस्मिं गन्धलेपने सिनेहो नत्थि न संविज्जति. अमुस्मिं नत्थि पटिघन्ति अमुस्मिं वासिया तच्छने पटिहननसङ्खातं पटिघं कोपं नत्थि न संविज्जति. अनुनयपटिघविप्पहीनोति सिनेहञ्च कोपञ्च पजहित्वा ठितो. उग्घातिनिघातिवीतिवत्तोति अनुनयवसेन अनुग्गहञ्च पटिघवसेन निग्गहञ्च अतिक्कमित्वा ठितो. अनुरोधविरोधसमतिक्कन्तोति अनुनयञ्च पटिघञ्च सम्मा अतिक्कन्तो.
सीले सतीति सीले संविज्जमाने. सीलवाति सीलसम्पन्नो. तेन निद्देसं कथनं लभतीति तादी. सद्धाय सति सद्धोति एवमादीसुपि एसेव नयो.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
परमट्ठकसुत्तनिद्देसवण्णना निट्ठिता.
६. जरासुत्तनिद्देसवण्णना
३९. छट्ठे ¶ ¶ जरासुत्ते अप्पं वत जीवितं इदन्ति इदं वत मनुस्सानं जीवितं अप्पकं परित्तं ठितिपरित्तताय सरसपरित्ततायाति गुहट्ठकसुत्तेपि वुत्तनयमेतं. ओरं वस्ससतापि मिय्यतीति वस्ससता ओरं कललादिकालेपि मिय्यति. अतिच्चाति वस्ससतं अतिक्कमित्वा. जरसापि मिय्यतीति जराय मिय्यति. इतो परं गुहट्ठकसुत्तवण्णनाय वुत्तनयेनेव गहेतब्बं.
अप्पन्ति ¶ मन्दं. गमनीयो सम्परायोति परलोको गन्तब्बो. कललकालेपीति एत्थ कललकालं नाम पटिसन्धिक्खणे तीहि जातिउण्णंसूहि कतसुत्तग्गे ठिततेलबिन्दुप्पमाणं अच्छं विप्पसन्नकललं होति. यं सन्धाय वुत्तं –
‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;
एवं वण्णप्पटिभागं, कललं सम्पवुच्चती’’ति. (सं. नि. अट्ठ. १.१.२३५; विभ. अट्ठ. २६ पकिण्णककथा);
तस्मिं ¶ कललकालेपि. चवतीति जीवितं गळति. मरतीति जीवितवियोगं आपज्जति. अन्तरधायतीति अदस्सनं पापुणाति. विप्पलुज्जतीति छिज्जति. ‘‘अण्डजयोनिया चवति. जलाबुजयोनिया मरति. संसेदजयोनिया अन्तरधायति. ओपपातिकयोनिया विप्पलुज्जती’’ति एवमेके वण्णयन्ति. अब्बुदकालेपीति अब्बुदं नाम कललतो सत्ताहच्चयेन मंसधोवनउदकवण्णं होति, कललन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं ¶ कललं होति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, अब्बुदं नाम जायती’’ति. (सं. नि. अट्ठ. १.१.२३५);
तस्मिं अब्बुदकालेपि. पेसिकालेपीति तस्मापि अब्बुदा सत्ताहच्चयेन विलीनतिपुसदिसा पेसि नाम सञ्जायति. सा मरिचफाणितेन दीपेतब्बा. गामदारिका हि सुपक्कानि मरिचानि गहेत्वा साटकन्ते भण्डिकं कत्वा पीळेत्वा मण्डं आदाय कपाले पक्खिपित्वा आतपे ठपेन्ति, तं सुक्खमानं सब्बभागेहि मुच्चति. एवरूपा पेसि होति, अब्बुदन्ति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं अब्बुदं होति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, पेसि नाम पजायती’’ति. (सं. नि. अट्ठ. १.१.२३५);
तस्मिं पेसिकालेपि. घनकालेपीति ततोपि पेसितो सत्ताहच्चयेन कुक्कुटण्डसण्ठानो घनो नाम मंसपिण्डो निब्बत्तति, पेसीति नामं अन्तरधायति. वुत्तम्पि चेतं –
‘‘सत्ताहं ¶ पेसि भवति, परिपक्कं समूहतं;
विवट्टमानं तब्भावं, घनोति नाम जायति.
‘‘यथा कुक्कुटिया अण्डं, समन्ता परिमण्डलं;
एवं घनस्स सण्ठानं, निब्बत्तं कम्मपच्चया’’ति. (सं. नि. अट्ठ. १.१.२३५);
तस्मिं घनकालेपि. पसाखकालेपीति पञ्चमे सत्ताहे द्विन्नं द्विन्नं हत्थपादानं सीसस्स चत्थाय पञ्च पीळका जायन्ति, यं सन्धाय वुत्तं – ‘‘पञ्चमे, भिक्खवे, सत्ताहे पञ्च पीळका सण्ठहन्ति कम्मतो’’ति. तस्मिं पसाखकालेपि. ततो परं छट्ठसत्तमादीनि सत्ताहानि अतिक्कम्म देसनं सङ्खिपित्वा द्वाचत्तालीससत्ताहे परिणतकाले केसलोमनखादीनं उप्पत्तिकालञ्च. तस्स च नाभितो उट्ठितो नाळो मातु उदरपटलेन एकाबद्धो होति, सो उप्पलदण्डको विय छिद्दो, तेन आहाररसो संसरित्वा आहारसमुट्ठानरूपं समुट्ठापेति. एवं सो दसमासे यापेति, तं ¶ सब्बं अवत्वा ‘‘सूतिघरे’’ति आह. यं सन्धाय वुत्तं –
‘‘केसा ¶ लोमा नखानि च’’;
‘‘यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनं;
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति. (सं. नि. १.२३५; कथा. ६९२);
तत्थ सूतिघरेति सूतिकघरे, विजायनघरेति अत्थो. ‘‘सूतिकाघरे’’ति वा पाठो, सूतिकायाति पदच्छेदो. अद्धमासिकोपीति जातदिवसतो पट्ठाय अद्धमासो एतस्स अत्थीति अद्धमासिको. द्वेमासिकादीसुपि एसेव नयो. जातदिवसतो पट्ठाय एकं संवच्छरं एतस्स अत्थीति संवच्छरिको. उपरि द्वेवस्सिकादीसुपि एसेव नयो.
यदा जिण्णो होतीति यस्मिं काले जराजिण्णो भवति जज्जरीभूतो. वुद्धोति वयोवुद्धो. महल्लकोति जातिमहल्लको. अद्धगतोति तयो अद्धे अतिक्कन्तो. वयोअनुप्पत्तोति ततियं वयं अनुप्पत्तो. खण्डदन्तोति अन्तरन्तरा पतिता दन्ता फालिता च जरानुभावेन खण्डा दन्ता जाता अस्साति खण्डदन्तो. पलितकेसोति पण्डरकेसो. विलूनन्ति लुञ्चित्वा गहितकेसा विय खल्लाटसीसो ¶ . खलितसिरोति महाखल्लाटसीसो. वलिनन्ति सञ्जातवलि. तिलकाहतगत्तोति सेततिलककाळतिलकेहि विकिण्णसरीरो. भोग्गोति भग्गो, इमिनापिस्स वङ्कभावं दीपेति. दण्डपरायणोति दण्डपटिस्सरणो दण्डदुतियो. सो जरायपीति सो पुग्गलो जरायपि अभिभूतो मरति. नत्थि मरणम्हा मोक्खोति मरणतो मुञ्चनुपायो नत्थि नुपलब्भति.
फलानमिव पक्कानं, पातो पतनतो भयन्ति परिपाकगतानं सिथिलवण्टानं पनसफलादिपक्कानं पच्चूसकाले अवस्सं पतिस्सन्तीति फलसामिकानं भायमानानं विय. एवं जातान मच्चानं, निच्चं मरणतो भयन्ति एवमेव उप्पन्नानं सत्तानं मच्चुसङ्खातमरणतो सततं कालं भयं.
यथापि ¶ कुम्भकारस्साति यथा नाम मत्तिकाभाजनं करोन्तस्स. कतं मत्तिकभाजनन्ति (सु. नि. ५८२) तेन निट्ठापितभाजनं. सब्बं भेदनपरियन्तन्ति पक्कापक्कं सब्बं भेदनं भिज्जपरियन्तं अवसानं अस्साति भेदनपरियन्तं. एवं मच्चान जीवितन्ति एवमेव सत्तानं आयुसङ्खारं.
दहरा ¶ च महन्ता चाति तरुणा च महल्लका च. ये बाला ये च पण्डिताति ये च अस्सासपस्सासायत्ता जीविता बाला ये च पण्डिच्चेन समन्नागता बुद्धादयो. सब्बे मच्चुवसं यन्तीति एते वुत्तप्पकारा दहरादयो सब्बे मच्चुनो इस्सरियं उपगच्छन्ति.
तेसं मच्चुपरेतानन्ति एतेसं मच्चुना परिवारितानं. गच्छतं परलोकतोति इतो मनुस्सलोकतो परलोकं गच्छन्तानं. न पिता तायते पुत्तन्ति पिता पुत्तं न रक्खति. ञाती वा पन ञातकेति मातापितिपक्खिका ञाती वा तेयेव ञातके रक्खितुं न सक्कोन्ति.
पेक्खतञ्ञेव ञातीनन्ति वुत्तविधानंयेव ञातीनं पेक्खन्तानंयेव ओलोकेन्तानंयेव. पस्स लालप्पतं पुथूति पस्साति आलपनं. लालपन्तानं विलपन्तानं पुथूनं नानप्पकारानं. एकमेकोव मच्चानं, गोवज्झो विय निय्यतीति सत्तानं एकमेको वधाय निय्यमानगोणो विय मरणाय निय्यति पापुणीयति. एवमब्भाहतो लोकोति ¶ एवमेव सत्तलोको भुसं आहतो. मच्चुना च जराय चाति मरणेन च जराय च अभिभूतो.
४०. ममायितेति ममायितवत्थुकारणा. विनाभावं सन्तमेविदन्ति सन्तं विज्जमानं विनाभावमेव इदं, न सक्का अविनाभावेन भवितुन्ति वुत्तं होति.
सोचन्तीति चित्तेन सोचनं करोन्ति. किलमन्तीति कायेन किलमथं पापुणन्ति. परिदेवन्तीति नानाविधं वाचाविलापं भणन्ति. उरत्ताळिं कन्दन्तीति उरं ताळेत्वा ताळेत्वा कन्दन्ति. सम्मोहं आपज्जन्तीति सम्मोहभावं पापुणन्ति.
अनिच्चोति हुत्वा अभावट्ठेन. सङ्खतोति पच्चयेहि सङ्गम्म कतो. पटिच्चसमुप्पन्नोति पच्चयसामग्गिं पटिच्च न पच्चक्खाय सह सम्मा च उप्पन्नो. खयधम्मोति ¶ खयं गमनसभावो. वयधम्मोति वयं गमनसभावो, भङ्गवसेन भङ्गगमनसभावोति अत्थो. विरागधम्मोति विरज्जनसभावो. निरोधधम्मोति निरुज्झनसभावो. य्वायं परिग्गहोति यो अयं परिग्गहो. ‘‘याय परिग्गहो’’तिपि पाठो, अयमेव पदच्छेदो. निच्चोति सततकालिको. धुवोति थिरो. सस्सतोति अचवनो. अविपरिणामधम्मोति पकतिअजहनसभावो. सस्सति समं तथेव ठस्सतीति चन्दसूरियसिनेरुमहासमुद्दपथवीपब्बतादयो विय तिट्ठेय्य.
नानाभावोति जातिया नानाभावो. विनाभावोति मरणेन वियोगभावो. अञ्ञथाभावोति ¶ सब्भावतो अञ्ञथाभावो. पुरिमानं पुरिमानं खन्धानन्ति अनन्तरे पुरे उप्पन्नानं खन्धानं. विपरिणामञ्ञथाभावाति पकतिभावं जहित्वा अञ्ञथाभावेन. पच्छिमा पच्छिमा खन्धादयो पवत्तन्ति उप्पज्जन्तीति सम्बन्धो.
सब्बं घरावासपलिबोधन्ति सकलं गिहिभावजटं. ञातिमित्तामच्चपलिबोधन्ति मातापितुपक्खिका ञाती, मित्ता सहाया, अमच्चा भच्चा. सन्निधिपलिबोधन्ति निधानजटं छिन्दित्वा. केसमस्सुं ओहारेत्वाति केसे च मस्सूनि च ओरोपयित्वा. कासायानि वत्थानीति कसायरसपीतानि वत्थानि.
४१. मामकोति ¶ मम उपासको भिक्खु वाति सङ्खं गतो, बुद्धादीनि वा वत्थूनि ममायमानो.
तेसं तेसं सत्तानन्ति अनेकेसं सत्तानं साधारणनिद्देसो. ‘‘यञ्ञदत्तस्स मरणं, सोमदत्तस्स मरण’’न्ति एवञ्हि दिवसम्पि कथियमाने नेव सत्ता परियादानं गच्छन्ति, न सब्बं अपरत्तदीपनं सिज्झति. इमेहि पन द्वीहि पदेहि न कोचि सत्तो अपरियादिन्नो होति, न किञ्चि अपरत्तादीपनं न सिज्झति. तम्हा तम्हाति अयं गतिवसेन अनेकेसं निकायानं साधारणनिद्देसो. सत्तनिकायाति सत्तानं निकाया, सत्तघटा सत्तसमूहाति अत्थो. चुतीति ¶ चवनवसेन वुत्तं. एकचतुपञ्चक्खन्धाय चुतिया सामञ्ञवचनमेतं. चवनताति भाववचनेन लक्खणनिदस्सनं. भेदोति चुतिखन्धानं भङ्गुप्पत्तिपरिदीपनं. अन्तरधानन्ति घटस्स विय भिन्नस्स भिन्नानं खन्धानं येन केनचि परियायेन ठानाभावपरिदीपनं. मच्चुमरणन्ति मच्चुसङ्खातं मरणं, न खणिकमरणं. कालो नाम अन्तको, तस्स किरियाति कालंकिरिया. एत्तावता सम्मुतिमरणं दीपितं. इदानि परमत्थेन दीपेतुं ‘‘खन्धानं भेदो’’तिआदिमाह. परमत्थेन हि खन्धायेव भिज्जन्ति, न सत्तो नाम कोचि मरति. खन्धेसु पन भिज्जमानेसु सत्तो मरति, भिन्नेसु ‘‘मतो’’ति वोहारो होति.
एत्थ च चतुवोकारपञ्चवोकारवसेन खन्धानं भेदो, एकवोकारवसेन कळेवरस्स निक्खेपो. चतुवोकारवसेन वा खन्धानं भेदो, सेसद्वयवसेन कळेवरस्स निक्खेपो वेदितब्बो. कस्मा? कामरूपभवद्वयेपि रूपकायसङ्खातस्स कळेवरस्स सब्भावतो. यस्मा वा चातुमहाराजिकादीसु खन्धा भिज्जन्तेव, न किञ्चि निक्खिपन्ति, तस्मा तेसं वसेन खन्धानं भेदो, मनुस्सादीसु कळेवरस्स ¶ निक्खेपो. एत्थ च कळेवरस्स निक्खेपकरणतो मरणं ‘‘कळेवरस्स निक्खेपो’’ति वुत्तं. जीवितिन्द्रियस्सुपच्छेदोति इमिना इन्द्रियबद्धस्सेव मरणं नाम होति, अनिन्द्रियबद्धस्स मरणं नाम नत्थीति दस्सेति. ‘‘सस्सं मतं, रुक्खो मतो’’ति इदं पन वोहारमत्तमेव. अत्थतो पन एवरूपानि वचनानि सस्सादीनं खयवयभावमेव दीपेन्ति. रूपगतन्ति रूपमेव रूपगतं. वेदनागतन्तिआदीसुपि एसेव नयो.
तत्थ ¶ पुब्बेव मच्चन्ति मच्चं वा भोगा पुब्बेव पठमतरञ्ञेव विजहन्ति. मच्चो वा ते भोगे पुब्बतरं जहति. कामकामीति चोरराजानं आलपति. अम्भो कामे कामयमान कामकामि भोगिनो नाम लोके असस्सता, भोगेसु वा नट्ठेसु जीवमाना च अभोगिनो होन्ति. भोगे वा पहाय सयं नस्सन्ति, तस्मा अहं महाजनस्स सोककालेपि न सोचामीति अत्थो.
विदिता ¶ मया सत्तुक लोकधम्माति चोरराजानं आलपन्तो आह. अम्भो सत्तुक मया लाभो अलाभो यसो अयसोतिआदयो लोकधम्मा विदिता. यथेव हि चन्दो उदेति च पूरति च पुन च खीयति, यथा च सूरियो अन्धकारं विधमेन्तो महन्तं लोकप्पदेसं तपित्वान पुन सायं अत्थं पलेति अत्थं गच्छति न दिस्सति, एवमेव भोगा उप्पज्जन्ति च विनस्सन्ति च, तत्थ किं सोकेन, तस्मा न सोचामीति अत्थो.
तण्हामञ्ञनाय मञ्ञतीति तण्हाय जनितमानमञ्ञनाय मञ्ञति. मानं करोति दिट्ठिमञ्ञनायाति दिट्ठिं उपनिस्सयं कत्वा उप्पन्नाय मञ्ञनाय. मानमञ्ञनायाति सहजातमानमञ्ञनाय. किलेसमञ्ञनायाति वुत्तप्पकाराय उपतापनट्ठेन किलेसमञ्ञनाय मञ्ञति.
कुहाति विम्हापका. थद्धाति खाणु विय थद्धा. लपाति पच्चयनिमित्तेन लपनका.
४२. सङ्गतन्ति समागतं, दिट्ठं फुट्ठं वा. पियायितन्ति पियकतं.
सङ्गतन्ति सम्मुखीभूतं. समागतन्ति समीपं आगतं. समाहितन्ति एकीभूतं. सन्निपतितन्ति पिण्डितं. सुपिनगतोति सुपिनं पविट्ठो. सेनाब्यूहं पस्सतीति सेनासन्निवेसं दक्खति. आरामरामणेय्यकन्ति पुप्फारामादीनं रमणीयभावं. वनरामणेय्यकादीसुपि एसेव नयो. पेतन्ति इतो परलोकं गतं. कालङ्कतन्ति मतं.
४३. नामंयेवावसिस्सति ¶ , अक्खेय्यन्ति सब्बं रूपादिधम्मजातं पहीयति, नाममत्तमेव तु अवसिस्सति ‘‘बुद्धरक्खितो धम्मरक्खितो’’ति एवं अक्खातुं कथेतुं.
ये ¶ चक्खुविञ्ञाणाभिसम्भूताति ये सयं चक्खुविञ्ञाणेन अभिसम्भूता रासिकता दिट्ठा चतुसमुट्ठानिका रूपा. सोतविञ्ञाणाभिसम्भूताति परतोघोसेन सोतविञ्ञाणेन रासिकता सुता द्विसमुट्ठानिका सद्दा.
४४. मुनयोति खीणासवमुनयो. खेमदस्सिनोति निब्बानदस्सिनो.
सोकोति सोकनिद्देसे – ब्यसतीति ब्यसनं, हितसुखं खिपति ¶ विद्धंसेतीति अत्थो. ञातीनं ब्यसनं ञातिब्यसनं, चोररोगभयादीहि ञातिक्खयो ञातिविनासोति अत्थो. तेन ञातिब्यसनेन. फुट्ठस्साति अज्झोत्थटस्स, अभिभूतस्स समन्नागतस्साति अत्थो. सेसेसुपि एसेव नयो. अयं पन विसेसो – भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगक्खयो भोगविनासोति अत्थो. रोगोयेव ब्यसनं रोगब्यसनं. रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं. सीलस्स ब्यसनं सीलब्यसनं, दुस्सिल्यस्सेतं नामं. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं. एत्थ च पुरिमानि द्वे अनिप्फन्नानि, पच्छिमानि तीणि निप्फन्नानि तिलक्खणब्भाहतानि. पुरिमानि च तीणि नेव कुसलानि नाकुसलानि, सीलदिट्ठिब्यसनद्वयं अकुसलं.
अञ्ञतरञ्ञतरेनाति गहितेसु वा येन केनचि अग्गहितेसु वा मित्तामच्चब्यसनादीसु येन केनचि. समन्नागतस्साति समनुबन्धस्स अपरिमुच्चमानस्स. अञ्ञतरञ्ञतरेन दुक्खधम्मेनाति येन केनचि सोकदुक्खस्स उप्पत्तिहेतुना. सोकोति सोचनकवसेन सोको. इदं तेहि कारणेहि उप्पज्जनकसोकस्स सभावपच्चत्तं. सोचनाति सोचनाकारो. सोचितत्तन्ति सोचितभावो. अन्तोसोकोति अब्भन्तरसोको. दुतियपदं उपसग्गेन वड्ढितं. सो हि अब्भन्तरं सुक्खापेन्तो विय परिसुक्खापेन्तो विय उप्पज्जतीति ‘‘अन्तोसोको अन्तोपरिसोको’’ति वुच्चति. अन्तोदाहोति अब्भन्तरदाहो. दुतियपदं उपसग्गेन वड्ढितं. चेतसो परिज्झायनाति चित्तस्स झाननाकारो. सोको हि उप्पज्जमानो अग्गि विय चित्तं झापेति ¶ दहति, ‘‘चित्तं मे झामं, न मे किञ्चि पटिभाती’’ति वदापेति. दुक्खितो मनो दुम्मनो, तस्स भावो दोमनस्सं. अनुपविट्ठट्ठेन सोकोव सल्लन्ति सोकसल्लं.
परिदेवनिद्देसे ¶ – ‘‘मय्हं धीता, मय्हं पुत्तो’’ति एवं आदिस्स आदिस्स देवन्ति रोदन्ति एतेनाति आदेवो. तं तं वण्णं परिकित्तेत्वा परिकित्तेत्वा देवन्ति एतेनाति परिदेवो. ततो परानि द्वे द्वे पदानि पुरिमद्वयस्सेव आकारभावनिद्देसवसेन वुत्तानि. वाचाति वचनं. पलापोति तुच्छं निरत्थकवचनं ¶ . उप्पड्ढभणितअञ्ञभणितादिवसेन विरूपो पलापो विप्पलापो. लालप्पोति पुनप्पुनं लपनं. लालप्पनाकारो लालप्पना. लालप्पितस्स भावो लालप्पितत्तं. मच्छरियादीनि वुत्तत्थानेव.
४५. सत्तमगाथा एवं मरणब्भाहते लोके अनुरूपपटिपत्तिदस्सनत्थं वुत्ता. तत्थ पतिलीनचरस्साति ततो ततो पतिलीनं चित्तं कत्वा चरन्तस्स. भिक्खुनोति कल्याणपुथुज्जनस्स वा सेक्खस्स वा. सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सयेति तस्सेतं पतिरूपमाहु, यो एवंपटिपन्नो निरयादिभेदे भवने अत्तानं न दस्सये. एवञ्हि सो इमम्हा मरणा मुच्चेय्याति अधिप्पायो.
पतिलीनचरा वुच्चन्तीति ततो ततो लीनचित्ताचारा कथीयन्ति. सत्त सेक्खाति अधिसीलादीसु तीसु सिक्खासु सिक्खन्तीति सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्त सेक्खा. अरहाति फलट्ठो. सो निट्ठितचित्तत्ता पतिलीनो. सेक्खानं पतिलीनचरणभावे कारणं दस्सेन्तो ‘‘किं कारणा’’तिआदिमाह. ते ततो ततोति ते सत्त सेक्खा तेहि तेहि आरम्मणेहि चित्तं पतिलीनेन्ताति अत्तनो चित्तं निलीनेन्ता. पतिकुटेन्ताति सङ्कोचेन्ता. पतिवट्टेन्ताति कटसारकं विय आभुजेन्ता. सन्निरुद्धन्ताति सन्निरुज्झन्ता. सन्निगण्हन्ताति निग्गहं कुरुमाना. सन्निवारेन्ताति वारयमाना. रक्खन्ताति रक्खं कुरुमाना. गोपेन्ताति चित्तमञ्जूसाय गोपयमाना.
इदानि ¶ द्वारवसेन दस्सेन्तो ‘‘चक्खुद्वारे’’तिआदिमाह. तत्थ चक्खुद्वारेति चक्खुविञ्ञाणद्वारे. सोतद्वारादीसुपि एसेव नयो. भिक्खुनोति पुथुज्जनकल्याणकस्स वा भिक्खुनो, सेक्खस्स वा भिक्खुनोति भिक्खुसद्दस्स वचनत्थं अवत्वा इधाधिप्पेतभिक्खुयेव दस्सितो. तत्थ पुथुज्जनो च सो किलेसानं असमुच्छिन्नत्ता, कल्याणो च सीलादिपटिपत्तियुत्तत्ताति ¶ पुथुज्जनकल्याणोव पुथुज्जनकल्याणको, तस्स पुथुज्जनकल्याणकस्स. अधिसीलादीनि सिक्खतीति सेक्खो, तस्स सेक्खस्स वा सोतापन्नस्स वा सकदागामिनो वा अनागामिनो वा.
आसन्ति ¶ निसीदन्ति एत्थाति आसनं. यत्थाति येसु मञ्चपीठादीसु. मञ्चोतिआदीनि आसनस्स पभेदवचनानि. मञ्चोपि हि निसज्जायपि ओकासत्ता इध आसनेसु वुत्तो, सो पन मसारकबुन्दिकाबद्धकुळीरपादकआहच्चपादकानं अञ्ञतरो. पीठम्पि तेसं अञ्ञतरमेव. भिसीति उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसीनं अञ्ञतरा. तट्टिकाति तालपण्णादीहि विनित्वा कता. चम्मखण्डोति निसज्जारहो यो कोचि चम्मखण्डो. तिणसन्थारादयो तिणादीनि गुम्बेत्वा कता. असप्पायरूपदस्सनेनाति असप्पायानं इट्ठरूपानं ओलोकनेन. रित्तन्ति अब्भन्तरतो तुच्छं. विवित्तन्ति बहिद्धापवेसनेन सुञ्ञं. पविवित्तन्ति कोचि गहट्ठो तत्थ नत्थीति अतिरेकेन सुञ्ञं. असप्पायसद्दस्सवनेपि एसेव नयो. पञ्चहि कामगुणेहीति इत्थिरूपसद्दगन्धरसफोट्ठब्बेहि पञ्चहि कामकोट्ठासेहि. वुत्तम्पि चेतं –
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
पञ्च कामगुणा लोके, इत्थिरूपस्मिं दिस्सरे’’ति. (अ. नि. ५.५५);
भजतोति चित्तेन सेवनं करोन्तस्स. सम्भजतोति सम्मा सेवन्तस्स. सेवतोति उपसङ्कमन्तस्स. निसेवतोति निस्सयं कत्वा सेवन्तस्स. संसेवतोति सुट्ठु सेवन्तस्स. पटिसेवतोति पुनप्पुनं उपसङ्कमन्तस्स.
गणसामग्गीति समणानं एकीभावो समग्गभावो. धम्मसामग्गीति सत्ततिंसबोधिपक्खियधम्मानं समूहभावो. अनभिनिब्बत्तिसामग्गीति अनिब्बत्तमानानं ¶ अनुप्पज्जमानानं अनुपादिसेसाय निब्बानधातुया परिनिब्बुतानं अरहन्तानं समूहो. समग्गाति कायेन अवियोगा. सम्मोदमानाति चित्तेन सुट्ठु मोदमाना तुस्समाना. अविवदमानाति वाचाय ¶ विवादं अकुरुमाना. खीरोदकीभूताति खीरेन संसट्ठउदकसदिसा.
ते एकतो पक्खन्दन्तीति ते बोधिपक्खियधम्मा एकं आरम्मणं पविसन्ति. पसीदन्तीति तस्मिंयेव आरम्मणे पसादमापज्जन्ति. अनुपादिसेसायाति उपादिविरहिताय.
निब्बानधातुयाति अमतमहानिब्बानधातुया. ऊनत्तं वाति एत्थ उनभावो ऊनत्तं, अपरिपुण्णभावोति अत्थो. पुण्णत्तं वाति परिपुण्णभावो पुण्णत्तं, पुण्णभावो वा न पञ्ञायति नत्थीति अत्थो.
नेरयिकानन्ति ¶ निरये निब्बत्तनककम्मानं अत्थिभावेन. निरयं अरहन्तीति नेरयिका, तेसं नेरयिकानं. निरयो भवनन्ति निरयो एव तेसं वसनट्ठानं घरं. तिरच्छानयोनिकानन्तिआदीसुपि एसेव नयो. तस्सेसा सामग्गीति तस्स खीणासवस्स एसा निब्बानसामग्गी. एतं छन्नन्ति एतं अनुच्छविकं. पतिरूपन्ति सदिसं पटिभागं, असदिसं अप्पटिभागं न होति. अनुच्छविकन्ति एतं समणब्राह्मणानं वा धम्मानं, मग्गफलनिब्बानसासनधम्मानं वा अनुच्छविकं. तेसं छविं छायं सुन्दरभावं अन्वेति अनुगच्छति, अथ खो सन्तिकाव तेहि धम्मेहि अनुच्छविकत्ता एव च अनुलोमं. तेसञ्च अनुलोमेति, अथ खो न विलोमं न पच्चनीकभावे ठितं.
४६. इदानि ‘‘यो अत्तानं भवने न दस्सये’’ति एवं खीणासवो विभावितो, तस्स वण्णभणनत्थं इतो परा तिस्सो गाथायो आह. तत्थ पठमगाथाय सब्बत्थाति द्वादससु आयतनेसु. न पियं कुब्बति नोपि अप्पियन्ति निद्देसे पियाति चित्ते पीतिकरा. ते विभागतो दस्सेन्तो ‘‘कतमे सत्ता पिया, इध यस्स ते होन्ती’’ति आह. तत्थ यस्स तेति ये अस्स ते. होन्तीति भवन्ति. अत्थकामाति वड्ढिकामा. हितकामाति सुखकामा. फासुकामाति सुखविहारकामा. योगक्खेमकामाति चतूहि योगेहि खेमं निब्भयं कामा. ममायतीति ¶ माता. पियायतीति पिता. भजतीति भाता. भगिनीति ¶ एत्थापि एसेव नयो. पुं तायति रक्खतीति पुत्तो. कुलवंसं धारेतीति धीता. मित्ता सहाया. अमच्चा भच्चा. ञाती पितुपक्खिका. सालोहिता मातिपक्खिका. इमे सत्ता पियाति इमे सत्ता पीतिजनका. वुत्तविपरियायेन अप्पिया वेदितब्बा.
४७. यदिदं दिट्ठसुतमुतेसु वाति एत्थ पन यदिदं दिट्ठसुतं, एत्थ वा मुतेसु वा धम्मेसु; एवं मुनि न उपलिम्पतीति एवं सम्बन्धो वेदितब्बो.
उदकथेवोति उदकस्स थेवो. ‘‘उदकत्थेवको’’तिपि पाठो. पदुमपत्तेति पदुमिनिपत्ते.
४८. धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वाति अत्रापि यदिदं दिट्ठसुतं, तेन वत्थुना न मञ्ञति, मुतेसु वा धम्मेसु न मञ्ञतीति एवमेव सम्बन्धो वेदितब्बो. न हि सो रज्जति, नो विरज्जतीति बालपुथुज्जनो विय न रज्जति, कल्याणपुथुज्जनसेक्खा विय न विरज्जति, रागस्स खीणत्ता ‘‘विरत्तो’’त्वेव सङ्खं गच्छति. सेसं पाकटमेवाति.
ताय ¶ पञ्ञाय कायदुच्चरितन्ति सम्पयुत्ताय पुब्बभागायेव वा पञ्ञाय परिग्गहेतब्बे परिग्गण्हन्तो योगी तिविधं कायदुच्चरितं समुच्छेदवसेन धुनाति. अयञ्च पुग्गलो विपन्नधम्मं देसनाधम्मेसु धुनन्तेसु तंधम्मसमङ्गीपुग्गलोपि धुनाति नाम. ते च धम्मे पञ्ञाय अत्तनो पवत्तिक्खणे धुनितुमारद्धो धुताति वुच्चति, यथा भुञ्जितुमारद्धो भुत्तोति वुच्चति. लक्खणं पनेत्थ सद्दसत्थतो वेदितब्बं. धुतन्ति कत्तुसाधनं. धुतं पठममग्गेन. धोतं दुतियमग्गेन. सन्धोतं ततियमग्गेन. निद्धोतं चतुत्थमग्गेन.
धोनो दिट्ठं न मञ्ञतीति अरहा मंसचक्खुना दिट्ठं ¶ दिब्बचक्खुना दिट्ठं रूपायतनं न मञ्ञति तीहि मञ्ञनाहि, कथं? रूपायतनं सुभसञ्ञाय सुखसञ्ञाय च पस्सन्तो न तत्थ छन्दरागं जनेति न तं अस्सादेति नाभिनन्दति, एवं दिट्ठं तण्हामञ्ञनाय न मञ्ञति. ‘‘इति मे रूपं सिया अनागतमद्धान’’न्ति वा पनेत्थ नन्दिं न समन्नानेति. रूपसम्पदं वा आकङ्खमानो दानं न देति, सीलं न समादियति, उपोसथकम्मं न करोति. एवम्पि ¶ दिट्ठं तण्हामञ्ञनाय न मञ्ञति, अत्तनो पन परस्स च रूपसम्पत्तिविपत्तिं निस्साय मानं न जनेति. ‘‘इमिनाहं सेय्योस्मीति वा, सदिसोस्मीति वा, हीनोस्मीति वा’’ति एवं दिट्ठं मानमञ्ञनाय न मञ्ञति. रूपायतनं पन ‘‘निच्चं धुवं सस्सत’’न्ति न मञ्ञति. अत्तानं ‘‘अत्तनिय’’न्ति न मञ्ञति. मङ्गलं ‘‘अमङ्गल’’न्ति न मञ्ञति. एवं दिट्ठं दिट्ठिमञ्ञनाय न मञ्ञति. दिट्ठस्मिं न मञ्ञतीति रूपस्मिं अत्तानं समनुपस्सननयेन अमञ्ञन्तो दिट्ठस्मिं न मञ्ञति. यथा वा थने थञ्ञं, एवं रूपस्मिं रागादयोति अमञ्ञन्तोपि दिट्ठस्मिं न मञ्ञति. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय अमञ्ञिते वत्थुस्मिं सिनेहं मानञ्च न उप्पादयतो तण्हामानमञ्ञनापि नत्थीति वेदितब्बा. एवं दिट्ठस्मिं न मञ्ञति. दिट्ठतो न मञ्ञतीति एत्थ पन दिट्ठतोति निस्सक्कवचनं. तस्मा सउपकारणस्स अत्तनो वा परस्स वा यथावुत्तप्पभेदतो दिट्ठतो उपपत्ति वा निग्गमनं वा दिट्ठतो वा अञ्ञो अत्ताति अमञ्ञमानो दिट्ठतो न मञ्ञतीति वेदितब्बो. अयमस्स न दिट्ठिमञ्ञना. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय अमञ्ञिते वत्थुस्मिं सिनेहं मानञ्च न उप्पादयतो न तण्हामानमञ्ञनापि वेदितब्बा.
दिट्ठा मेति न मञ्ञतीति एत्थ पन ‘‘एतं ममा’’ति तण्हावसेन अममायमानो दिट्ठं तण्हामञ्ञनाय न मञ्ञति. सुतन्ति ¶ मंससोतेनपि सुतं, दिब्बसोतेनपि सुतं, सद्दायतनस्सेतं अधिवचनं. मुतन्ति मुत्वा मुनित्वा च गहितं आहच्च उपगन्त्वाति अत्थो. इन्द्रियानं आरम्मणानञ्च अञ्ञमञ्ञं संकिलेसे विञ्ञातन्ति वुत्तं होति. गन्धरसफोट्ठब्बायतनानं ¶ एतं अधिवचनं. विञ्ञातन्ति मनसा विञ्ञातं, सेसानं सत्तानं आयतनानमेतं अधिवचनं, धम्मारम्मणस्स वा, इध पन सक्कायपरियापन्नमेव लब्भति. वित्थारो पनेत्थ दिट्ठवारे वुत्तनयेन वेदितब्बो.
इदानि भगवता वुत्तसुत्तवसेन दस्सेन्तो ‘‘अस्मीति भिक्खवे’’तिआदिमाह. तत्थ अस्मीति भवामि, निच्चस्सेतं अधिवचनं. मञ्ञितमेतन्ति दिट्ठिकप्पनं एतं. अयमहमस्मीति अयं अहं अस्मि भवामि.
अञ्ञत्र सतिपट्ठानेहीति ठपेत्वा चतुसतिपट्ठाने.
सब्बे बालपुथुज्जना रज्जन्तीति सकला अन्धबाला नानाजना लग्गन्ति. सत्त सेक्खा विरज्जन्तीति सोतापन्नादयो सत्त अरियजना विरागं आपज्जन्ति ¶ . अरहा नेव रज्जति नो विरज्जतीति किलेसानं परिनिब्बापितत्ता उभयम्पि न करोति. खया रागस्सातिआदयो तिविधापि निब्बानमेव.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
जरासुत्तनिद्देसवण्णना निट्ठिता.
७. तिस्समेत्तेय्यसुत्तनिद्देसवण्णना
४९. सत्तमे ¶ ¶ तिस्समेत्तेय्यसुत्ते मेथुनमनुयुत्तस्साति मेथुनधम्मं समायुत्तस्स. इतीति एवमाह. आयस्माति पियवचनमेतं. तिस्सोति नामं तस्स थेरस्स. सोपि हि तिस्सोति नामेन. मेत्तेय्योति गोत्तं, गोत्तवसेनेव एस पाकटो अहोसि. तस्मा अट्ठुप्पत्तियं (सु. नि. अट्ठ. २.८२१) वुत्तं – ‘‘तिस्समेत्तेय्या नाम द्वे सहाया’’ति. विघातन्ति उपघातं. ब्रूहीति आचिक्ख. मारिसाति पियवचनमेतं, निद्दुक्खाति वुत्तं होति. सुत्वान तव सासनन्ति तव वचनं सुत्वा. विवेके सिक्खिस्सामसेति सहायं आरब्भ धम्मदेसनं याचन्तो भणति, सो पन सिक्खितसिक्खोयेव.
मेथुनधम्मो नामाति इदं निद्दिसितब्बस्स मेथुनधम्मस्स उपदेसपदं. असद्धम्मोति असतं नीचजनानं धम्मो. गामधम्मोति गामवासीनं सेवनधम्मो. वसलधम्मोति वसलानं धम्मो, किलेसवस्सनतो वा सयमेव वसलो धम्मोति वसलधम्मो. दुट्ठुल्लोति दुट्ठो च किलेसेहि दुट्ठत्ता, थूलो च अनिपुणभावतोति दुट्ठुल्लो. यस्मा च तस्स धम्मस्स परिवारभूतं दस्सनम्पि गहणम्पि आमसनम्पि फुसनम्पि घट्टनम्पि दुट्ठुल्लं, तस्मापि दुट्ठुल्लो सो मेथुनधम्मो. ओदकन्तिकोति उदकं अस्स अन्ते सुद्धत्थं आदियतीति उदकन्तो, उदकन्तोयेव ओदकन्तिको. रहो पटिच्छन्ने ओकासे कत्तब्बताय रहस्सो. विनये पन ‘‘दुट्ठुल्लं ओदकन्तिकं रहस्स’’न्ति (पारा. ३९) पाठो. तत्थ तीसु पदेसु यो सोति पदं परिवत्तेत्वा यं तन्ति ¶ कत्वा योजेतब्बं ‘‘यं तं दुट्ठुल्लं, सो मेथुनधम्मो, यं तं ओदकन्तिकं सो मेथुनधम्मो, यं तं रहस्सं ¶ , सो मेथुनधम्मो’’ति. इध पन ‘‘यो सो असद्धम्मो, सो मेथुनधम्मो…पे… यो सो रहस्सो, सो मेथुनधम्मो’’ति एवं योजना वेदितब्बा. द्वयेन द्वयेन समापज्जितब्बतो द्वयंद्वयसमापत्ति. तत्थ योजना – या सा द्वयंद्वयसमापत्ति, सो मेथुनधम्मो नामाति. किंकारणा वुच्चति मेथुनधम्मोति केन कारणेन केन परियायेन मेथुनधम्मोति कथीयति. तं कारणं दस्सेन्तो ‘‘उभिन्नं रत्तान’’न्तिआदिमाह. तत्थ उभिन्नं रत्तानन्ति ¶ द्विन्नं इत्थिपुरिसानं रागेन रञ्जितानं. सारत्तानन्ति विसेसेन सुट्ठु रञ्जितानं. अवस्सुतानन्ति किलेसेन तिन्तानं. परियुट्ठितानन्ति कुसलाचारं परियादियित्वा मद्दित्वा ठितानं ‘‘मग्गे चोरा परियुट्ठिता’’तिआदीसु विय. परियादिन्नचित्तानन्ति कुसलचित्तं परियादियित्वा खेपेत्वा ठितचित्तानं. उभिन्नं सदिसानन्ति द्विन्नं किलेसेन सदिसानं. धम्मोति सभावो. तं कारणाति तेन कारणेन. तं उपमाय साधेन्तो ‘‘उभो कलहकारका’’तिआदिमाह. तत्थ उभो कलहकारकाति पुब्बभागे कलहकारका द्वे. मेथुनकाति वुच्चन्तीति सदिसाति वुच्चन्ति. भण्डनकारकाति तत्थ तत्थ गन्त्वा भण्डनं करोन्ता. भस्सकारकाति वाचाकलहं करोन्ता. विवादकारकाति नानावचनं करोन्ता. अधिकरणकारकाति विनिच्छयपापुणनविसेसकारणं करोन्ता. वादिनोति वादपटिवादिनो. सल्लापकाति वाचं कथेन्ता एवमेवन्ति उपमासंसन्दनं.
युत्तस्साति सञ्ञुत्तस्स. पयुत्तस्साति आदरेन युत्तस्स. आयुत्तस्साति विसेसेन युत्तस्स. समायुत्तस्साति एकतो युत्तस्स. तच्चरितस्साति तंचरितं करोन्तस्स. तब्बहुलस्साति तंबहुलं करोन्तस्स. तग्गरुकस्साति तंगरुं करोन्तस्स. तन्निन्नस्साति तस्मिं नतचित्तस्स. तप्पोणस्साति तस्मिं नतकायस्स. तप्पब्भारस्साति ¶ तस्मिं अभिमुखकायस्स. तदधिमुत्तस्साति तस्मिं अधिहरितस्स. तदधिपतेय्यस्साति तं अधिपतिं जेट्ठकं कत्वा पवत्तस्स.
विघातन्ति निद्देसस्स उद्देसवचनं. विघातन्ति पीळनं. उपघातन्ति समीपं कत्वा पीळनं. पीळनन्ति घट्टनं. घट्टनन्ति पीळनं. सब्बं अञ्ञमञ्ञवेवचनं. उपद्दवन्ति हिंसनं. उपसग्गन्ति तत्थ तत्थ उपगन्त्वा पीळनाकारं. ब्रूहीति कथेहि. आचिक्खाति ¶ विस्सज्जेहि. देसेहीति दस्सेहि. पञ्ञपेहीति ञापेहि. पट्ठपेहीति ठपेहि. विवराति पाकटं करोहि. विभजाति भाजेहि. उत्तानीकरोहीति तीरं पापेहि. पकासेहीति पाकटं करोहि.
तुय्हं वचनन्ति तव वाचं. ब्यप्पथन्ति वचनं. देसनन्ति आचिक्खनं. अनुसासनन्ति ओवादं. अनुसिट्ठन्ति अनुसासनं. सुत्वाति सोतेन सुत्वा. सुणित्वाति तस्सेव वेवचनं. उग्गहेत्वाति सम्मा गहेत्वा. उपधारयित्वाति अनासेत्वा. उपलक्खयित्वाति सल्लक्खेत्वा.
५०. मुस्सते वापि सासनन्ति परियत्तिपटिपत्तितो दुविधम्पि सासनं नस्सति. वापीति पदपूरणमत्तं. एतं तस्मिं अनरियन्ति तस्मिं पुग्गले एतं अनरियं, यदिदं मिच्छापटिपदा. गारवाधिवचनन्ति गुणविसिट्ठसब्बसत्तुत्तमगरुगारवाधिवचनं. तेनाहु पोराणा –
‘‘भगवाति ¶ वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति. (विसुद्धि. १.१४२);
चतुब्बिधं वा नामं आवत्थिकं, लिङ्गिकं, नेमित्तिकं, अधिच्चसमुप्पन्नन्ति. अधिच्चसमुप्पन्नं नाम लोकियवोहारेन ‘‘यदिच्छक’’न्ति वुत्तं होति. तत्थ वच्छो, दम्मो, बलीबद्धोति एवमादि आवत्थिकं, दण्डी, छत्ती, सिखी, करीति एवमादि लिङ्गिकं, तेविज्जो, छळभिञ्ञोति एवमादि नेमित्तिकं, सिरिवड्ढको, धनवड्ढकोति एवमादि ¶ वचनत्थं अनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं. इदं पन भगवाति नामं नेमित्तिकं, न महामायाय, न सुद्धोदनमहाराजेन, न असीतिया ञातिसहस्सेहि कतं, न सक्कसन्तुसितादीहि देवताविसेसेहि कतं. वक्खति च ‘‘भगवाति नेतं नामं मातरा कतं…पे… पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि. ८४).
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. (विसुद्धि. १.१४४);
तत्थ –
‘‘वण्णागमो वण्णविपरियायो, द्वे चापरे वण्णविकारनासा;
धातूनमत्थातिसयेन योगो, तदुच्चते पञ्चविधं निरुत्ति’’न्ति. –
एवं ¶ वुत्तनिरुत्तिलक्खणं गहेत्वा पदसिद्धि वेदितब्बा. तत्थ ‘‘नक्खत्तराजारिव तारकान’’न्ति एत्थ रकारागमो विय अविज्जमानस्स अक्खरस्स आगमो वण्णागमो नाम. ‘‘हिंसना, हिंसो’’ति वत्तब्बे ‘‘सीहो’’ति विय विज्जमानक्खरानं हेट्ठुपरियवसेन परिवत्तनं वण्णविपरियायो नाम. ‘‘नवे छन्नके दानं दिय्यती’’ति एत्थ अकारस्स एकारापज्जनता विय अञ्ञक्खरस्स अञ्ञक्खरापज्जनता वण्णविकारो नाम. ‘‘जीवनस्स मूतो जीवनमूतो’’ति वत्तब्बे ‘‘जीमूतो’’ति वकारनकारानं विनासो विय विज्जमानक्खरविनासो वण्णविनासो नाम. ‘‘फरुसाहि वाचाहि पक्रुब्बमानो आसज्ज मं त्वं वदसि कुमारा’’ति एत्थ पक्रुब्बमानोति पदस्स अभिभवमानोति अत्थपटिपादनं विय तत्थ तत्थ यथायोगं विसेसत्थयोगो धातूनं अत्थातिसयेन योगो नाम.
एवं ¶ निरुत्तिलक्खणं गहेत्वा सद्दनयेन वा पिसोदरादिनिस्सितो पतिट्ठानीति पिसोदरादिपक्खेपलक्खणं गहेत्वा यस्मा लोकियलोकुत्तरसुखाभिनिब्बत्तकं ¶ दानसीलादिपारप्पत्तं भाग्यमस्स अत्थि, तस्मा ‘‘भाग्यवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चतीति ञातब्बं.
यस्मा पन लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पकोधूपनाहमक्खपळासइस्सा- मच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाअविज्जातिविधाकुसलमूलदुच्चरित- संकिलेसमलविसमसञ्ञावितक्कपपञ्चचतुब्बिधविपरियेसआसवगन्थओघयोगअगति- तण्हुप्पादुपादानपञ्चचेतोखीलविनिबन्धनीवरणाभिनन्दनछविवादमूलतण्हाकायसत्तानुसय- अट्ठमिच्छत्तनवतण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितप्पभेसब्बदरथ- परिळाहकिलेससतसहस्सानि, सङ्खेपतो वा पञ्च किलेसखन्धअभिसङ्खारदेवपुत्तमच्चुमारे अभञ्जि, तस्मा भग्गत्ता एतेसं परिस्सयानं ‘‘भग्गवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति. आह चेत्थ –
‘‘भग्गरागो भग्गदोसो, भग्गमोहो अनासवो;
भग्गास्स पापका धम्मा, भगवा तेन वुच्चती’’ति. (पारा. अट्ठ. १.९६; विसुद्धि. १.१४४);
भाग्यवन्तताय चस्स सतपुञ्ञजलक्खणवरस्स रूपकायसम्पत्ति दीपिता होति. भग्गदोसताय धम्मकायसम्पत्ति. तथा लोकियसरिक्खकानं बहुमतभावो ¶ , गहट्ठपब्बजितेहि अभिगमनीयता, अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरसुखेहि च सञ्ञोजनसमत्थता दीपिता होति.
यस्मा च लोके इस्सरियधम्मयससिरिकामपयत्तेसु छसु धम्मेसु भगसद्दो पवत्तति, परमञ्चस्स सकचित्ते इस्सरियं, अणिमालङ्घिमादिकं वा लोकियसम्मतं सब्बाकारपरिपूरं अत्थि, तथा लोकुत्तरो धम्मो, लोकत्तयब्यापको यथाभुच्चगुणाधिगतो अतिविय परिसुद्धो यसो, रूपकायदस्सनब्यावटजननयनप्पसादजननसमत्था सब्बाकारपरिपूरा सब्बङ्गपच्चङ्गसिरी, यं यं एतेन इच्छितं पत्थितं अत्तहितं परहितं वा, तस्स तस्स तथेव अभिनिप्फन्नत्ता ¶ इच्छितिच्छितत्थनिप्फत्तिसञ्ञितो कामो, सब्बलोकगरुभावप्पत्तिहेतुभूतो सम्मावायामसङ्खातो पयत्तो च अत्थि, तस्मा इमेहि भगेहि युत्तत्तापि भगा अस्स सन्तीति इमिना अत्थेन ‘‘भगवा’’ति वुच्चति.
यस्मा ¶ पन कुसलादीहि भेदेहि सब्बधम्मे, खन्धायतनधातुसच्चइन्द्रियपटिच्चसमुप्पादादीहि वा कुसलादिधम्मे, पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चं, आयूहननिदानसंयोगपलिबोधट्ठेन समुदयं, निस्सरणविवेकासङ्खतअमतट्ठेन निरोधं, निय्यानिकहेतुदस्सनाधिपतेय्यट्ठेन मग्गं विभत्तवा, विभजित्वा विवरित्वा देसितवाति वुत्तं होति, तस्मा ‘‘विभत्तवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति.
यस्मा च एस दिब्बब्रह्मअरियविहारे कायचित्तउपधिविवेके सुञ्ञतप्पणिहितानिमित्तविमोक्खे अञ्ञे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलमकासि, तस्मा ‘‘भत्तवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति.
यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनं अनेन वन्तं, तस्मा ‘‘भवेसु वन्तगमनो’’ति वत्तब्बे भवसद्दतो भकारं गमनसद्दतो गकारं वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय ‘‘भगवा’’ति वुच्चति, यथा लोके ‘‘मेहनस्स खस्स माला’’ति वत्तब्बे ‘‘मेखला’’ति वुच्चति.
पुन ¶ अपरम्पि परियायं निद्दिसन्तो ‘‘अपि च भग्गरागोति भगवा’’तिआदिमाह. तत्थ भग्गो रागो अस्साति भग्गरागो. भग्गदोसादीसुपि एसेव नयो. कण्डकोति विनिविज्झनट्ठेन किलेसा एव. भजीति उद्देसवसेन विभागं कत्वा भाजेसि. विभजीति निद्देसवसेन विविधा भाजेसि. पविभजीति पटिनिद्देसवसेन पकारेन विभजि. उग्घटितञ्ञूनं वसेन भजि. विपञ्चितञ्ञूनं वसेन विभजि. नेय्यानं वसेन पविभजि.
धम्मरतनन्ति –
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३) –
एवं वण्णितं धम्मरतनं तिविधेन भाजेसि. भवानं ¶ अन्तकरोति कामभवादीनं नवन्नं भवानं परिच्छेदं परियन्तं परिवटुमं कारको. भावितकायोति वड्ढितकायो. तथा इतरेसुपि. भजीति सेवि. अरञ्ञवनपत्थानीति गामस्स वा नगरस्स वा इन्दखीलतो बहि अरञ्ञं. वनपत्थानि मनुस्सूपचारातिक्कन्तानि ¶ वनसण्डानि. पन्तानीति यत्थ मनुस्सा न कसन्ति न वपन्ति दूरानि सेनासनानि. केचि पन ‘‘वनपत्तानीति यस्मा यत्थ ब्यग्घादयो अत्थि, तं वनं ते पालयन्ति रक्खन्ति, तस्मा तेहि रक्खितत्ता वनपत्तानी’’ति वदन्ति. सेनासनानीति सेति चेव आसति च एत्थाति सेनासनानि. अप्पसद्दानीति वचनसद्देन अप्पसद्दानि. अप्पनिग्घोसानीति गामनगरनिग्घोससद्देन अप्पनिग्घोसानि. विजनवातानीति अन्तोसञ्चरणजनस्स सरीरवातेन विरहितानि. ‘‘विजनवादानी’’तिपि पाठो, ‘‘अन्तोजनवादेन विरहितानी’’ति अत्थो. ‘‘विजनपातानी’’तिपि पाठो, ‘‘जनसञ्चारविरहितानी’’ति अत्थो. मनुस्सराहस्सेय्यकानीति मनुस्सानं रहस्सकरणट्ठानानि. पटिसल्लानसारुप्पानीति विवेकानुरूपानि. भागी वाति ‘‘भागो चीवरादिकोट्ठासो अस्स अत्थी’’ति भागी. ‘‘पटिलाभवसेन अत्थरसादिभागो अस्स अत्थी’’ति भागी. अत्थरसस्साति हेतुफलसम्पत्तिसङ्खातस्स अत्थरसस्स. धम्मरसस्साति हेतुसम्पत्तिसङ्खातस्स धम्मरसस्स. वुत्तञ्हेतं ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा, हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०). विमुत्तिरसस्साति फलसम्पत्तिसङ्खातस्स विमुत्तिरसस्स. वुत्तम्पि चेतं ‘‘किच्चसम्पत्तिअत्थेन, रसो नाम पवुच्चती’’ति (पटि. म. अट्ठ. १.१.२ मातिकावण्णना; विसुद्धि. १.८).
चतुन्नं ¶ झानानन्ति पठमज्झानादीनं चतुन्नं झानानं. चतुन्नं अप्पमञ्ञानन्ति मेत्तादीनं फरणप्पमाणविरहितानं चतुन्नं ब्रह्मविहारानं. चतुन्नं अरूपसमापत्तीनन्ति आकासानञ्चायतनादीनं चतुन्नं अरूपज्झानानं. अट्ठन्नं विमोक्खानन्ति ‘‘रूपी रूपानि पस्सती’’तिआदिना (ध. स. २४८) नयेन वुत्तानं आरम्मणविमुत्तानं अट्ठन्नं विमोक्खानं. अभिभायतनानन्ति ¶ एत्थ अभिभूतानि आयतनानि एतेसं झानानन्ति अभिभायतनानि, झानानि. आयतनानीति अधिट्ठानट्ठेन आयतनसङ्खातानि कसिणारम्मणानि. ञाणुत्तरिको हि पुग्गलो विसदञाणोति किं एत्थ आरम्मणे समापज्जितब्बं, न मयि चित्तेकग्गताकरणे भारो अत्थीति तानि आरम्मणानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो. एवं उप्पादितानि झानानि अभिभायतनानीति वुच्चन्ति, तेसं अट्ठन्नं अभिभायतनानं. नवन्नं अनुपुब्बविहारसमापत्तीनन्ति पुब्बं पुब्बं अनु अनुपुब्बं, अनुपुब्बं विहरितब्बतो समापज्जितब्बतो अनुपुब्बविहारसमापत्ति, अनुपटिपाटिया समापज्जितब्बाति अत्थो, तासं नवन्नं अनुपुब्बविहारसमापत्तीनं. दसन्नं सञ्ञाभावनानन्ति गिरिमानन्दसुत्ते (अ. नि. १०.६०) आगतानं अनिच्चसञ्ञादीनं दसन्नं सञ्ञाभावनानं. दसन्नं कसिणसमापत्तीनन्ति सकलट्ठेन कसिणसङ्खातानं पथवीकसिणज्झानादीनं दसन्नं झानानं. आनापानस्सतिसमाधिस्साति आनापानस्सतिसम्पयुत्तसमाधिस्स ¶ . असुभसमापत्तियाति असुभज्झानसमापत्तिया. दसन्नं तथागतबलानन्ति दसबलबलानं दसन्नं. चतुन्नं वेसारज्जानन्ति विसारदभावानं चतुन्नं वेसारज्जानं. चतुन्नं पटिसम्भिदानन्ति पटिसम्भिदाञाणानं चतुन्नं. छन्नं अभिञ्ञाणानन्ति इद्धिविधादीनं छन्नं अभिञ्ञाणानं. छन्नं बुद्धधम्मानन्ति ‘‘सब्बं कायकम्मं ञाणानुपरिवत्ती’’तिआदिना (चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; नेत्ति. १५) नयेन उपरि आगतानं छन्नं बुद्धधम्मानं.
तत्थ चीवरादयो भाग्यसम्पत्तिवसेन वुत्ता. अत्थरसतिको ¶ पटिवेधवसेन वुत्तो. अधिसीलतिको पटिपत्तिवसेन. झानत्तिको रूपारूपज्झानवसेन. विमोक्खत्तिको समापत्तिवसेन. सञ्ञाचतुक्को उपचारप्पनावसेन. सतिपट्ठानादयो सत्ततिंसबोधिपक्खियधम्मवसेन. तथागतबलानन्तिआदयो आवेणिकधम्मवसेन वुत्ताति वेदितब्बा.
इतो ¶ परं भगवाति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तं. तत्थ समणा पब्बज्जुपगता. ब्राह्मणा भोवादिनो समितपापबाहितपापा वा. देवता सक्कादयो ब्रह्मानो च. विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नामं. सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलाधिगमेन सिद्धो होति. तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति. तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति. तेन वुत्तं – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति. बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह. सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय सब्बधम्मसच्छिकिरियाय वा जाता पञ्ञत्ति. यदिदं भगवाति या अयं भगवाति पञ्ञत्ति.
द्वीहि कारणेहीति द्वीहि कोट्ठासेहि. परियत्तिसासनन्ति तेपिटकं बुद्धवचनं. पटिपत्तीति पटिपज्जति एतायाति पटिपत्ति. यं तस्स परियापुटन्ति तेन पुग्गलेन यं परियापुटं सज्झायितं करणत्थे सामिवचनं. ‘‘परियापुट्ट’’न्तिपि पाठो. सुत्तन्ति उभतोविभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते मङ्गलसुत्त- (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) रतनसुत्त- (खु. पा. ६.१ आदयो) तुवटकसुत्तानि (सु. नि. ९२१ आदयो), अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. गेय्यन्ति सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं, विसेसेन संयुत्तके सकलोपि सगाथावग्गो. वेय्याकरणन्ति ¶ सकलं अभिधम्मपिटकं निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं ¶ , तं ‘‘वेय्याकरण’’न्ति वेदितब्बं. गाथाति धम्मपदं, थेरगाथा, थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च ‘‘गाथा’’ति वेदितब्बा. उदानन्ति सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वेअसीति सुत्तन्ता ‘‘उदान’’न्ति वेदितब्बं. इतिवुत्तकन्ति ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता (इतिवु. १ आदयो) दसुत्तरसतसुत्तन्ता ‘‘इतिवुत्तक’’न्ति वेदितब्बं. जातकन्ति अपण्णकजातकादीनि (जा. १.१.१) पण्णासाधिकानि पञ्चजातकसतानि ‘‘जातक’’न्ति वेदितब्बं. अब्भुतधम्मन्ति ‘‘चत्तारोमे ¶ , भिक्खवे, अच्छरिया अब्भुतधम्मा आनन्दे’’तिआदिनयप्पवत्ता (दी. नि. २.२०९; अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मपटिसंयुत्ता सुत्तन्ता ‘‘अब्भुतधम्म’’न्ति वेदितब्बं. वेदल्लन्ति चूळवेदल्ल- (म. नि. १.४६० आदयो) महावेदल्ल- (म. नि. १.४४९ आदयो) सम्मादिट्ठि- (म. नि. १.८९ आदयो) सक्कपञ्ह- (दी. नि. २.३४४ आदयो) सङ्खारभाजनियमहापुण्णमसुत्तादयो (म. नि. ३.८५ आदयो) सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता ‘‘वेदल्ल’’न्ति वेदितब्बं. इदं परियत्तिसासनन्ति इदं वुत्तप्पकारं तेपिटकं बुद्धवचनं परियापुणितब्बट्ठेन परियत्ति, अनुसासनट्ठेन सासनन्ति कत्वा परियत्तिसासनं. तम्पि मुस्सतीति तम्पि परियत्तिसासनं नस्सति. सम्मुस्सतीति आदितो नस्सति. परिबाहिरो होतीति परम्मुखो होति.
कतमं पटिपत्तिसासनन्ति लोकुत्तरधम्मतो पुब्बभागो तदत्थं पटिपज्जीयतीति पटिपत्ति. सासीयन्ति एत्थ वेनेय्याति सासनं. सम्मापटिपदातिआदयो वुत्तनया एव.
पाणम्पि हनतीति जीवितिन्द्रियम्पि घातेति. अदिन्नम्पि आदियतीति परपरिग्गहितम्पि वत्थुं गण्हाति. सन्धिम्पि छिन्दतीति घरसन्धिम्पि छिन्दति. निल्लोपम्पि हरतीति गामे पहरित्वा महाविलोपम्पि करोति. एकागारिकम्पि ¶ करोतीति पण्णासमत्तेहिपि सट्ठिमत्तेहिपि परिवारेत्वा जीवग्गाहं गहेत्वापि धनं आहरापेति. परिपन्थेपि तिट्ठतीति पन्थदूहनकम्मं करोति. परदारम्पि गच्छतीति परदारेसु चारित्तं आपज्जति. मुसापि भणतीति अत्थभञ्जनकं मुसापि वदति. अनरियधम्मोति अनरियसभावो.
५१. एको पुब्बे चरित्वानाति पब्बज्जासङ्खातेन वा गणाववस्सग्गट्ठेन वा पुब्बे लोके विहरित्वा. यानं भन्तंव तं लोके, हीनमाहु पुथुज्जनन्ति तं विब्भन्तकं पुग्गलं यथा हत्थियानादियानं अदन्तं विसमम्पि आरोहति, आरोहनकम्पि भञ्जति, पपातेपि पपतति, एवं ¶ कायदुच्चरितादिविसमारोहनेन निरयादीसु, अत्थभञ्जनेन जातिपपातादीसु पपतनेन च यानं भन्तंव हीनं पुथुज्जनञ्च आहूति.
पब्बज्जासङ्खातेन वाति पब्बज्जाकोट्ठासेन वा ‘‘पब्बजितो समणो’’ति गणनारोपनेन वा. गणाववस्सग्गट्ठेन वाति गणसङ्गणिकारामतं विस्सज्जेत्वा वस्सग्गट्ठेन वा.
एको ¶ पटिक्कमतीति एककोव गामतो निवत्तति. यो निसेवतीति निद्देसस्स उद्देसपदं. अपरेन समयेनाति अञ्ञस्मिं काले अपरभागे. बुद्धन्ति सब्बञ्ञुबुद्धं. धम्मन्ति स्वाक्खाततादिगुणयुत्तं धम्मं. सङ्घन्ति सुप्पटिपन्नतादिगुणयुत्तं सङ्घं. सिक्खन्ति अधिसीलादिसिक्खितब्बं सिक्खं. पच्चक्खायाति बुद्धादिं पटिक्खिपित्वा. हीनायाति हीनत्थाय गिहिभावाय. आवत्तित्वाति निवत्तित्वा. सेवति एकवारं सेवति. निसेवति अनेकविधेन सेवति. संसेवति अल्लीयित्वा सेवति. पटिसेवति पुनप्पुनं सेवति.
भन्तन्ति विब्भन्तं. अदन्तन्ति दन्तभावं अनुपनीतं. अकारितन्ति सुसिक्खितकिरियं असिक्खापितं. अविनीतन्ति न विनीतं आचारसम्पत्तिया असिक्खितं. उप्पथं गण्हातीति वुत्तप्पकारं यानं अदन्तातियुत्तं भन्तं विसममग्गं उपेति. विसमं खाणुम्पि पासाणम्पि अभिरुहतीति विसमं हुत्वा ठितं खरखाणुम्पि तथा ¶ पब्बतपासाणम्पि आरोहति. यानम्पि आरोहनकम्पि भञ्जतीति वय्हादियानं आरोहन्तस्स पाजेन्तस्स हत्थपादादिम्पि भिन्दति. पपातेपि पपततीति एकतोच्छिन्नपब्भारपपातेपि पातेति. सो विब्भन्तकोति सो पटिक्कन्तको. भन्तयानपटिभागोति अनवट्ठितयानसदिसो. उप्पथं गण्हातीति कुसलकम्मपथतो पटिक्कमित्वा अपायपथभूतं उप्पथं मिच्छामग्गं उपेति. विसमं कायकम्मं अभिरुहतीति समस्स पटिपक्खं कायदुच्चरितसङ्खातं विसमं कायकम्मं आरोहति. सेसेसुपि एसेव नयो. निरये अत्तानं भञ्जतीति निरस्सादसङ्खाते निरये अत्तभावं चुण्णविचुण्णं करोति. मनुस्सलोके अत्तानं भञ्जतीति विविधकम्मकारणवसेन भञ्जति. देवलोके अत्तानं भञ्जतीति पियविप्पयोगादिदुक्खवसेन. जातिपपातम्पि पपततीति जातिपपातेपि पातेति. जरापपातादीसुपि एसेव नयो. मनुस्सलोकेति इध अधिप्पेतलोकमेव दस्सेति.
पुथुज्जनाति निद्देसस्स उद्देसपदं. तत्थ पुथुज्जनाति –
पुथूनं ¶ जननादीहि, कारणेहि पुथुज्जनो;
पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति.
सो ¶ हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहिपि कारणेहि पुथुज्जनो. तं विभागतो दस्सेतुं ‘‘पुथु किलेसे जनेन्ती’’तिआदिमाह. तत्थ बहूनं नानप्पकारानं सक्कायदिट्ठीनं अविहतत्ता वा ता जनेन्ति, ताहि जनिताति वा पुथुज्जना. अविहतमेवत्थं जनसद्दो वदति. पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू नानाजना सत्थुपटिञ्ञा एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा जनयन्ति एत्थाति जना, गतियो. पुथू जना एतेसन्ति पुथुज्जना. इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो. ते एतेसं विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जनसद्दो दट्ठब्बो. नानासन्तापेहि सन्तपन्तीति रागग्गिआदयो सन्तापा. ते एव वा सब्बेपि वा किलेसा परिळाहा. पुथु ¶ पञ्चसु कामगुणेसूति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्जना. पुथु जाता रत्ताति एवं रागादिअत्थो एव वा जनसद्दो दट्ठब्बो. पलिबुद्धाति सम्बद्धा. आवुताति आवरिता. निवुताति वारिता. ओवुताति उपरितो पिहिता. पिहिताति हेट्ठाभागेन पिहिता. पटिच्छन्नाति अपाकटा. पटिकुज्जिताति अधोमुखगता.
अथ वा पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जना. पुथु वा अयं विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्जनो.
एवं ये ते –
‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –
द्वेव पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.
५२. यसो कित्ति चाति लाभसक्कारो पसंसा च. पुब्बेति पब्बजितभावे. हायते वापि तस्स साति तस्स विब्भन्तकस्स सतो सो ¶ च यसो सा च कित्ति हायति. एतम्पि दिस्वाति ¶ एतम्पि पुब्बे यसकित्तीनं लाभं पच्छा च हानिं दिस्वा. सिक्खेथ मेथुनं विप्पहातवेति तिस्सो सिक्खायो सिक्खेथ. किं कारणा? मेथुनं विप्पहातवे, मेथुनप्पहानत्थायाति वुत्तं होति.
कित्तिवण्णगतोति भगवा कित्तिवण्णो, कित्तिसद्दञ्चेव गुणञ्च उक्खिपित्वा वदन्तो होतीति अत्थो. चित्तं नानानयेन कथनं अस्स अत्थीति चित्तकथी. कल्याणपटिभानोति सुन्दरपञ्ञो.
हायतीति निद्देसस्स उद्देसपदं. परिहायतीति समन्ततो हायति. परिधंसतीति अधोपथविं पतति. परिपततीति ¶ समन्ततो अपगच्छति. अन्तरधायतीति अदस्सनं याति. विप्पलुज्जतीति उच्छिज्जति.
खुद्दको सीलक्खन्धोति थुल्लच्चयादि. महन्तो सीलक्खन्धोति पाराजिकसंङ्घादिसेसो.
मेथुनधम्मस्स पहानायाति तदङ्गादिपहानेन पजहनत्थाय. वूपसमायाति मलानं वूपसमनत्थाय. पटिनिस्सग्गायाति पक्खन्दनपरिच्चागपटिनिस्सग्गत्थाय. पटिपस्सद्धियाति पटिपस्सद्धिसङ्खातस्स फलस्स अत्थाय.
५३. यो हि मेथुनं न विप्पजहति सङ्कप्पेहि…पे… तथाविधो. तत्थ परेतोति समन्नागतो. परेसं निग्घोसन्ति उपज्झायादीनं निन्दावचनं. मङ्कु होतीति दुम्मनो होति.
कामसङ्कप्पेनाति कामपटिसंयुत्तेन वितक्केन. उपरिट्ठेपि एसेव नयो. फुट्ठोति वितक्केहि फुसितो. परेतोति अपरिहीनो. समोहितोति सम्मा ओहितो अन्तो पविट्ठो. कपणो वियाति दुग्गतमनुस्सो विय. मन्दो वियाति अञ्ञाणी विय. मोमूहो वियाति सम्मोहभूतो विय. झायतीति चिन्तेति. पज्झायतीति भुसं चिन्तेति. निज्झायतीति अनेकविधेन चिन्तेति. अपज्झायतीति ततो अपगन्त्वा चिन्तेति. उलूकोति उलूकसकुणो. रुक्खसाखायन्ति रुक्खे उट्ठितसाखाय, विटपे वा. मूसिकं मगयमानोति मूसिकं गवेसमानो, ‘‘मग्गयमानो’’तिपि पठन्ति. कोत्थूति सिङ्गालो. बिळारोति बब्बु. सन्धिसमलसङ्कटिरेति ¶ द्विन्नं घरानं अन्तरे च उदकनिद्धमनचिक्खल्लकचवरनिक्खिपनट्ठाने च थण्डिले च. वहच्छिन्नोति पिट्ठिगीवमंसच्छिन्नो. इतो परा गाथा पाकटसम्बन्धा एव.
५४. तासु ¶ सत्थानीति कायदुच्चरितादीनि. तानि हि अत्तनो परेसञ्च छेदनट्ठेन ‘‘सत्थानी’’ति वुच्चन्ति. तेसु वायं विसेसेन ताव आदितो मुसावचनसत्थानेव करोति, ‘‘इमिना कारणेनाहं विब्भन्तो’’ति भणन्तो. तेनेवाह – ‘‘एस ख्वस्स महागेधो ¶ , मोसवज्जं पगाहती’’ति. तत्थ एस ख्वस्साति एस खो अस्स. महागेधोति महाबन्धनं. कतमोति चे? यदिदं मोसवज्जं पगाहति, स्वायं मुसावादज्झोगाहो ‘‘महागेधो’’ति वेदितब्बो.
तीणि सत्थानीति तयो छेदका. कायदुच्चरितं कायसत्थं. वचीसत्थादीसुपि एसेव नयो. तं विभागतो दस्सेतुं ‘‘तिविधं कायदुच्चरितं कायसत्थ’’न्ति आह. सम्पजानमुसा भासतीति जानन्तो तुच्छं वाचं भासति. अभिरतो अहं भन्ते अहोसिं पब्बज्जायाति सासने पब्बज्जाय अनभिरतिविरहितो अहं आसिं. माता मे पोसेतब्बाति माता मया पोसेतब्बा. तेनम्हि विब्भन्तोति भणतीति तेन कारणेन पटिक्कन्तो अस्मीतिपि कथेति. पिता मे पोसेतब्बोतिआदीसुपि एसेव नयो.
एसो तस्स महागेधोति तस्स पुग्गलस्स एसो महाबन्धो. महावनन्ति महन्तं दुट्ठवनं. गहनन्ति दुरतिक्कमं. कन्तारोति चोरकन्तारादिसदिसो. विसमोति कण्टकविसमो. कुटिलोति वङ्ककटकसदिसो. पङ्कोति पल्ललसदिसो. पलिपोति कद्दमसदिसो. पलिबोधोति महादुक्खो. महाबन्धनन्ति महन्तं दुमोचयबन्धनं. यदिदं सम्पजानमुसावादोति यो अयं सम्पजानमुसावादो.
सभग्गतो वाति सभायं ठितो वा. परिसग्गतो वाति गामपरिसायं ठितो वा. ञातिमज्झगतो वाति दायादानं मज्झे ठितो वा. पूगमज्झगतो वाति सेनीनं मज्झे ठितो वा. राजकुलमज्झगतो वाति राजकुलस्स मज्झे महाविनिच्छये ठितो वा. अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति ¶ आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं, अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्सपि लाभस्स हेतूति ¶ अत्थो. सम्पजानमुसा भासतीति जानन्तोयेव मुसावादं करोति.
पुन अञ्ञं परियायं दस्सेन्तो ‘‘अपि च तीहाकारेहि मुसावादो होति, पुब्बेवस्स होती’’तिआदिमाह. तत्थ तीहाकारेहीति सम्पजानमुसावादस्स अङ्गभूतेहि तीहि कारणेहि. पुब्बेवस्स ¶ होतीति पुब्बभागेयेव अस्स पुग्गलस्स एवं होति ‘‘मुसा भणिस्स’’न्ति. भणन्तस्स होतीति भणमानस्स होति. भणितस्स होतीति भणिते अस्स होति. यं वत्तब्बं तस्मिं वुत्ते होतीति अत्थो. अथ वा भणितस्साति वुत्तवतो निट्ठितवचनस्स होतीति. यो एवं पुब्बभागेपि जानाति, भणन्तोपि जानाति, पच्छापि जानाति ‘‘मुसा मया भणित’’न्ति, सो एवं वदन्तो मुसावादकम्मुना बज्झतीति अयमेत्थ अत्थो दस्सितो. किञ्चापि दस्सितो, अथ खो अयमेत्थ विसेसो – पुच्छा ताव होति, ‘‘मुसा भणिस्स’’न्ति पुब्बभागो अत्थि, ‘‘मुसा मया भणित’’न्ति पच्छाभागो नत्थि. वुत्तमत्तमेव हि कोचि पमुस्सति किं तस्स मुसावादो होति, न होतीति? सा एवं अट्ठकथासु विस्सज्जिता – पुब्बभागे ‘‘मुसा भणिस्स’’न्ति च, भणन्तस्स ‘‘मुसा भणामी’’ति च जानतो पच्छाभागे ‘‘मुसा मया भणित’’न्ति न सक्का न भवितुं, सचेपि न होति, मुसावादोयेव. पुरिममेव हि अङ्गद्वयं पमाणं. यस्सापि पुब्बभागे ‘‘मुसा भणिस्स’’न्ति आभोगो नत्थि, भणन्तो पन ‘‘मुसा भणामी’’ति जानाति. भणितेपि ‘‘मुसा मया भणित’’न्ति जानाति. सो मुसावादेन न कारेतब्बो. पुब्बभागो हि पमाणतरो. तस्मिं असति दवा भणितं वा, रवा भणितं वा होतीति.
एत्थ च तंञाणता च ञाणसमोधानञ्च परिच्चजितब्बं. तंञाणता परिच्चजितब्बाति येन चित्तेन ‘‘मुसा भणिस्स’’न्ति जानाति, तेनेव ‘‘मुसा भणामी’’ति च, ‘‘मुसा मया भणित’’न्ति च जानातीति एवं एकचित्तेनेव तीसु खणेसु जानातीति अयं तंञाणता परिच्चजितब्बा. न ¶ हि सक्का तेनेव चित्तेन तं चित्तं जानितुं, यथा न सक्का तेनेव असिना सो असि छिन्दितुन्ति. पुरिमं पुरिमं पन चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो हुत्वा निरुज्झति. तेनेतं वुच्चति –
‘‘पमाणं ¶ पुब्बभागोव, तस्मिं सति न हेस्सति;
सेसद्वयन्ति नत्थेत, मिति वाचा तिवङ्गिका’’ति. (पारा. अट्ठ. २.२००);
ञाणसमोधानं परिच्चजितब्बन्ति एतानि तीणि चित्तानि एकक्खणे उप्पज्जन्तीति न गहेतब्बानि. इदञ्हि चित्तं नाम –
‘‘अनिरुद्धम्हि पठमे, न उप्पज्जति पच्छिमं;
निरन्तरुप्पज्जनतो, एकं विय पकासती’’ति. (पारा. अट्ठ. २.२००);
इतो ¶ परं पन य्वायं अजानंयेव ‘‘जानामी’’तिआदिना नयेन सम्पजानमुसा भणति, यस्मा सो ‘‘इदं अभूत’’न्ति एवंदिट्ठिको होति, तस्स हि अत्थेव अयं लद्धि. तथा ‘‘इदं अभूत’’न्ति एवमस्स खमति चेव रुच्चति च. एवमस्स सञ्ञा, एवंसभावमेव चस्स चित्तं ‘‘इदं अभूत’’न्ति. यदा पन मुसा वत्तुकामो होति, तदा तं दिट्ठिं वा दिट्ठिया सह खन्तिं वा दिट्ठिखन्तीहि सद्धिं रुचिं वा दिट्ठिखन्तिरुचीहि सद्धिं सञ्ञं वा दिट्ठिखन्तिरुचिसञ्ञाहि सद्धिं भावं वा विनिधाय निक्खिपित्वा पटिच्छादेत्वा अभूतं कत्वा भणति. तस्मा तेसम्पिवसेन अङ्गभेदं दस्सेतुं ‘‘अपि च चतूहाकारेही’’तिआदि वुत्तं.
एत्थ च विनिधाय दिट्ठिन्ति बलवधम्मविनिधानवसेनेतं वुत्तं. विनिधाय खन्तिन्तिआदीनि ततो दुब्बलदुब्बलानं विनिधानवसेन. विनिधाय सञ्ञन्ति इदं पनेत्थ सब्बदुब्बलधम्मविनिधानवसेन. सञ्ञामत्तम्पि नाम अविनिधाय सम्पजानमुसा भासिस्सतीति नेतं ठानं विज्जति.
५५. मन्दोव परिकिस्सतीति पाणवधादीनि करोन्तो ततोनिदानञ्च दुक्खमनुभोन्तो भोगपरियेसनारक्खणानि च करोन्तो मोमूहो विय परिकिलिस्सति.
तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्तीति न राजानो करोन्ति, राजाधीनपुरिसा नानाविधानि कम्मकारणानि करोन्ति. कसाहिपि ¶ ताळेन्तीति कसादण्डकेहिपि वितज्जेन्ति. वेत्तेहीति वेत्तलताहि. अद्धदण्डकेहीति ¶ मुग्गरेहि, पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जियउक्खलिककम्मकारणं. तं ¶ करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुट्ठित्वा उपरि उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं. तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति. राहुमुखन्ति राहुमुखकम्मकारणं. तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खनन्ति, लोहितं पग्घरित्वा मुखं पूरेति.
जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं. तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके पातेन्ति. अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मवट्टे अक्कमित्वा अक्कमित्वा पतति. चिरकवासिकन्ति चिरकवासिककम्मकारणं. तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चिरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च उभोसु जण्णुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति, सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं. तं सन्धितो सन्धितो सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कम्मकारणा नाम नत्थि.
बळिसमंसिकन्ति ¶ उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं ¶ तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसेन्ति, चम्ममंसन्हारूनि पग्घरित्वा पसवन्ति, अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्देन अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविञ्छन्ति. पलालपीठकन्ति छेका कारणिका छविचम्मं अच्छिन्दित्वा निसदपोतकाहि अट्ठीनि छिन्दित्वा केसेसु गहेत्वा उक्खिपन्ति, मंसरासियेव होति. अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति, पलालपीठं विय कत्वा पलिवेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातसुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिसङ्खलिकमेव करोन्ति. एवम्पि किस्सतीति एवम्पि विघातं पापुणाति. परिकिस्सतीति सब्बभागेन विघातं पापुणाति. परिकिलिस्सतीति उपतापं पापुणाति.
पुन अञ्ञं कारणं दस्सेन्तो ‘‘अथ वा कामतण्हाय अभिभूतो’’तिआदिमाह. तत्थ कामतण्हायाति पञ्चकामगुणिकलोभेन. अभिभूतोति तेन मद्दितो. परियादिन्नचित्तोति कुसलाचारं खेपेत्वा गहितचित्तो. भोगे परियेसन्तोति धनं गवेसमानो. नावाय महासमुद्दं पक्खन्दतीति तरणीसङ्खाताय नावाय महन्तं लोणसागरं पविसति. सीतस्स पुरक्खतोति सीतं पुरतो कत्वा. उण्हस्स पुरक्खतोति उण्हं पुरतो कत्वा. डंसाति पिङ्गलमक्खिका. मकसाति मकसा एव. पीळियमानोति डंसादिसम्फस्सेहि विहेसियमानो. खुप्पिपासाय मिय्यमानोति खुद्दापिपासाय मरमानो. तिगुम्बं गच्छतीतिआदीनि मूलपदं गच्छतीतिपरियोसानानि चतुवीसति पदानि रट्ठनामेन वुत्तानि. मरुकन्तारं ¶ गच्छतीति वालुककन्तारं तारकसञ्ञाय गच्छति ¶ . जण्णुपथन्ति जाणूहि गन्तब्बमग्गं. अजपथन्ति अजेहि गन्तब्बमग्गं. मेण्डपथेपि एसेव नयो.
सङ्कुपथन्ति खाणुके कोट्टेत्वा तेहि उग्गमितब्बं खाणुमग्गं, तं गच्छन्तो पब्बतपादे ठत्वा अयसिङ्घाटकं योत्तेन बन्धित्वा उद्धं खिपित्वा पब्बते लग्गापेत्वा योत्तेनारुय्ह वजिरग्गेन लोहदण्डेन पब्बतं विज्झित्वा खाणुकं कोट्टेत्वा तत्थ ठत्वा सिङ्घाटकं आकड्ढित्वा पुन उपरि लग्गापेत्वा तत्थ ठितो चम्मयोत्तं ओलम्बेत्वा तं आदाय ओतरित्वा हेट्ठिमखाणुके बन्धित्वा वामहत्थेन योत्तं गहेत्वा दक्खिणहत्थेन मुग्गरं आदाय योत्तं पहरित्वा खाणुकं नीहरित्वा पुन ¶ अभिरुहति. एतेनुपायेन पब्बतमत्थकं अभिरुय्ह परतो ओतरन्तो पुरिमनयेनेव पठमं पब्बतमत्थके खाणुकं कोट्टेत्वा चम्मपसिब्बके योत्तं बन्धित्वा खाणुके वेठेत्वा सयं अन्तोपसिब्बके निसीदित्वा मक्कटकानं सुत्तविस्सज्जनाकारेन योत्तं विनिवेठेत्वा ओतरति. तेन वुत्तं – ‘‘खाणुके कोट्टेत्वा तेहि उग्गमितब्बं खाणुमग्ग’’न्ति. छत्तपथन्ति चम्मछत्तेन वातं गाहापेत्वा सकुणेहि विय ओतरितब्बं मग्गं. वंसपथन्ति वेणुगुम्बछेदनसत्थेन छिन्दित्वा रुक्खं फरसुना कोट्टेत्वा मग्गं करोन्तो वेळुवने निस्सेणिं कत्वा वेळुगुम्बे आरुय्ह वेळुं छिन्दित्वा अपरस्स वेळुगुम्बस्स उपरि पातेत्वा वेळुगुम्बमत्थकेनेव गन्तब्बं मग्गं सन्धाय ‘‘वंसपथं गच्छती’’ति वुत्तन्ति वेदितब्बं.
गवेसन्तो न विन्दति, अलाभमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेतीति अविन्दनमूलकम्पि कायिकचेतसिकं दुक्खं पटिलभति.
लद्धाति लभित्वा. आरक्खमूलकन्ति रक्खणमूलकम्पि. किन्ति मे भोगेति केन उपायेन मम भोगे. नेव राजानो हरेय्युं…पे… न अप्पिया दायादा हरेय्युन्ति. गोपयतोति मञ्जूसादीहि गोपयन्तस्स. विप्पलुज्जन्तीति विनस्सन्ति.
५६. एतमादीनवं ¶ ञत्वा, मुनि पुब्बापरे इधाति एतं ‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा’’ति इतो पभुति वुत्ते पुब्बापरे इध इमस्मिं सासने पुब्बतो अपरे समणभावतो विब्भन्तकभावे आदीनवं मुनि ञत्वा.
दळ्हं करेय्याति निद्देसपदस्स उद्देसपदं. थिरं करेय्याति असिथिलं करेय्य. दळ्हं समादानो अस्साति थिरपटिञ्ञो भवेय्य. अवट्ठितसमादानोति सन्निट्ठानपटिञ्ञो.
५७. एतं ¶ अरियानमुत्तमन्ति यदिदं विवेकचरिया, एतं बुद्धादीनं अरियानं उत्तमं. तस्मा विवेकंयेव सिक्खेथाति अधिप्पायो. न तेन सेट्ठो मञ्ञेथाति तेन च विवेकेन अत्तानं ‘‘सेट्ठो अह’’न्ति न मञ्ञेय्य, तेन मानथद्धो न भवेय्याति वुत्तं होति.
उन्नतिन्ति ¶ उस्सापनं. उन्नमन्ति उग्गन्त्वा पट्ठपनं. मानन्ति अहंकारं. थामन्ति बलक्कारं. थम्भन्ति थद्धकरणं. थद्धोति अमद्दवो. पत्थद्धोति विसेसेन अमद्दवो. पग्गहितसिरोति उट्ठितसीसो. सामन्ताति न आरका. आसन्नेति न दूरे. अविदूरेति समीपे. उपकट्ठेति सन्तिके.
५८. रित्तस्साति विवित्तस्स, कायदुच्चरितादीहि विरहितस्स. ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजाति वत्थुकामेसु लग्गा सत्ता तस्स चतुरोघतिण्णस्स पिहयन्ति इणायिका विय आणण्यस्साति अरहत्तनिकूटेन देसनं निट्ठापेसि.
रित्तस्साति सब्बकिलेसेहि तुच्छस्स. विवित्तस्साति सुञ्ञस्स. पविवित्तस्साति एककस्स. इदानि येहि रित्तो होति, ते दस्सेन्तो ‘‘कायदुच्चरितेन रित्तस्सा’’तिआदिमाह. तत्थ किलेसपटिपाटिया मग्गपटिपाटियाति द्विधा रित्तता वेदितब्बा. किलेसपटिपाटिया ताव रागो मोहो थम्भो सारम्भो मानो मदोति, इमेहि छहि किलेसेहि अरहत्तमग्गेन रित्तो होति; दोसो कोधो उपनाहो पमादोति, इमेहि चतूहि किलेसेहि अनागामिमग्गेन ¶ रित्तो होति; अतिमानो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति, इमेहि सत्तहि सोतापत्तिमग्गेन रित्तो होति.
मग्गपटिपाटिया पन सोतापत्तिमग्गेन अतिमानो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति; इमेहि सत्तहि रित्तो होति, अनागामिमग्गेन दोसो कोधो उपनाहो पमादोति, इमेहि चतूहि रित्तो होति; अरहत्तमग्गेन रागो मोहो थम्भो सारम्भो मानो मदोति, इमेहि छहि रित्तो होति. तीणि दुच्चरितानि सब्बकिलेसेहीतिआदिना नयेन अवसेसापि यथायोगं योजेतब्बा.
वत्थुकामे ¶ परिजानित्वाति तेभूमके वत्थुकामे ञाततीरणपरिञ्ञाहि समापनवसेन जानित्वा. किलेसकामे पहायाति छन्दादयो किलेसकामे पहानपरिञ्ञाय जहित्वा. ब्यन्तिं करित्वाति विगतन्तं विगतकोटिं करित्वा.
कामोघं ¶ तिण्णस्साति अनागामिमग्गेन अवसानसङ्खातं कामोघं तरित्वा ठितस्स. भवोघन्ति अरहत्तमग्गेन. दिट्ठोघन्ति सोतापत्तिमग्गेन. अविज्जोघन्ति अरहत्तमग्गेन. सब्बं संसारपथन्ति सब्बखन्धधातुआयतनपटिपाटिसङ्खातं पथं अरहत्तमग्गेनेव तरित्वा ठितस्स. सोतापत्तिमग्गेन उत्तिण्णस्स. सकदागामिमग्गेन नित्तिण्णस्स. अनागामिमग्गेन कामधातुं अतिक्कन्तस्स. अरहत्तमग्गेन सब्बभवं समतिक्कन्तस्स. फलसमापत्तिवसेन वीतिवत्तस्स. पारंगतस्सातिआदीनि निब्बानवसेन वुत्तानि. यथा इणायिका आणण्यन्ति पवड्ढकइणं आदाय विचरन्ता आणण्यं. पत्थेन्तीति पत्थनं उप्पादेन्ति. आबाधिका आरोग्यन्ति पित्तादिरोगातुरो भेसज्जकिरियाय तंरोगवूपसमनत्थं आरोग्यं. यथा बन्धनबद्धाति नक्खत्तदिवसे बन्धनागारे बद्धपुरिसा. यथा दासा भुजिस्सन्ति यस्मा भुजिस्सा पुरिसा यं इच्छन्ति, तं करोन्ति, न नं कोचि बलक्कारेन ततो निवत्तेति, तस्मा दासा भुजिस्सभावं पत्थेन्ति. यथा कन्तारद्धानपक्खन्दाति यस्मा बलवन्तो पुरिसा हत्थभारं गहेत्वा सज्जावुधा सपरिवारा ¶ कन्तारं पटिपज्जन्ति, ते चोरा दूरतोव दिस्वा पलायन्ति. ते सोत्थिना कन्तारं नित्थरित्वा खेमन्तं पत्वा हट्ठतुट्ठा होन्ति. तस्मा कन्तारपक्खन्दा खेमन्तभूमिं पत्थेन्ति. देसनापरियोसाने तिस्सो सोतापत्तिफलं पत्वा पच्छा पब्बजित्वा अरहत्तं सच्छाकासि.
सद्धम्मपज्जोतिकाय महानिद्देसट्ठकथाय
तिस्समेत्तेय्यसुत्तनिद्देसवण्णना निट्ठिता.
८. पसूरसुत्तनिद्देसवण्णना
५९. अट्ठमे ¶ ¶ पसूरसुत्तनिद्देसे पठमगाथाय ताव सङ्खेपो – इमे दिट्ठिगतिका अत्तनो दिट्ठिं सन्धाय ‘‘इधेव सुद्धी’’ति वदन्ति. अञ्ञेसु पन धम्मेसु विसुद्धिं नाहु, एवं यं अत्तनो सत्थारादिं निस्सिता, तत्थेव ‘‘एस वादो सुभो’’ति एवं सुभवादा हुत्वा पुथू समणब्राह्मणा ‘‘सस्सतो लोको’’तिआदीसु पच्चेकसच्चेसु निविट्ठा.
सब्बे ¶ परवादे खिपन्तीति सब्बा परलद्धियो छड्डेन्ति. उक्खिपन्तीति दूरतो खिपन्ति. परिक्खिपन्तीति समन्ततो खिपन्ति. सुभवादाति निद्देसस्स उद्देसपदं. सोभनवादाति ‘‘एतं सुन्दर’’न्ति कथेन्ता. पण्डितवादाति ‘‘पण्डिता मय’’न्ति एवं कथेन्ता. थिरवादाति ‘‘निद्दोसवादं वदामा’’ति कथेन्ता. ञायवादाति ‘‘युत्तवादं वदामा’’ति कथेन्ता. हेतुवादाति ‘‘कारणसहितं वदामा’’ति कथेन्ता. लक्खणवादाति ‘‘सल्लक्खेतब्बं वदामा’’ति वदन्ता. कारणवादाति ‘‘उदाहरणयुत्तवादं वदामा’’ति कथेन्ता. ठानवादाति ‘‘पक्कमितुं असक्कुणेय्यवादं वदामा’’ति वदन्ता.
निविट्ठाति अन्तोपविट्ठा. पतिट्ठिताति तत्थेव ठिता.
६०. एवं निविट्ठा च ‘‘ते वादकामा’’ति दुतियगाथा. तत्थ बालं दहन्ती मिथु अञ्ञमञ्ञन्ति ‘‘अयं बालो, अयं बालो’’ति एवं द्वेपि जना अञ्ञमञ्ञं बालं दहन्ति, बालतो पस्सन्ति. वदन्ति ते अञ्ञसिता कथोज्जन्ति ते अञ्ञमञ्ञसत्थारादिनिस्सिता कलहं वदन्ति. पसंसकामा कुसलावदानाति पसंसत्थिका उभोपि ‘‘मयं कुसलावदाना पण्डितवादा’’ति एवं सञ्ञिनो हुत्वा.
वादत्थिकाति वादेन अत्थिका. वादाधिप्पायाति वादज्झासया. वादपुरेक्खाराति वादमेव पुरतो ¶ कत्वा चरमाना ¶ . वादपरियेसनं चरन्ताति वादमेव गवेसनं चरमाना. विगय्हाति पविसित्वा. ओगय्हाति ओतरित्वा. अज्झोगाहेत्वाति निमुज्जित्वा. पविसित्वाति अन्तोकत्वा.
अनोजवन्तीति निहीनओजवती, तेजविरहिताति अत्थो. सा कथाति एसा वाचा. कथोज्जं वदन्तीति नित्तेजं भणन्ति. एवं वदानेसु च तेसु एको नियमतो एव.
६१. युत्तो कथायन्ति गाथा. तत्थ युत्तो कथायन्ति वादकथाय उस्सुक्को. पसंसमिच्छं विनिघाति होतीति अत्तनो पसंसं इच्छन्तो ‘‘कथं नु खो निग्गहेस्सामी’’तिआदिना नयेन पुब्बेव वादा कथंकथी विनिघाती होति. अपाहतस्मिन्ति पञ्हवीमंसकेहि ‘‘अत्थापगतं ते भणितं, ब्यञ्जनापगतं ते भणित’’न्तिआदिना नयेन अपहरिते ¶ वादे. निन्दाय सो कुप्पतीति एवं अपाहतस्मिञ्च वादे उप्पन्नाय निन्दाय सो कुप्पति. रन्धमेसीति यस्स रन्धमेव गवेसन्तो.
थोमनन्ति वण्णभणनं. कित्तिन्ति पाकटकरणं. वण्णहारियन्ति गुणवड्ढनं. पुब्बेव सल्लापाति सल्लापतो पुरेतरमेव. ‘‘कथमिदं कथमिद’’न्ति कथंकथा अस्स अत्थीति कथंकथी. जयो नु खो मेति मम जयो. कथं निग्गहन्ति केन पकारेन निग्गण्हनं. पटिकम्मं करिस्सामीति मम लद्धिं परिसुद्धिं करिस्सामि. विसेसन्ति अतिरेकं. पटिविसेसन्ति पुनप्पुनं विसेसं. आवेठियं करिस्सामीति परिवेठनं करिस्सामि. निब्बेठियन्ति मम निब्बेठनं मोचनं निक्खमनं. छेदन्ति वादछिन्दनं. मण्डलन्ति वादसङ्घातं. पारिसज्जाति परिचारिका. पासारिकाति कारणिता. अपहरन्तीति पटिबाहन्ति.
अत्थापगतन्ति अत्थतो अपगतं ¶ , अत्थो नत्थीति. अत्थतो अपहरन्तीति अत्थम्हा पटिबाहन्ति. अत्थो ते दुन्नितोति तव अत्थो न सम्मा उपनीतो. ब्यञ्जनं ते दुरोपितन्ति तव ब्यञ्जनं दुप्पतिट्ठापितं. निग्गहो ते अकतोति तया निग्गहो न कतो. पटिकम्मं ते दुक्कटन्ति तया अत्तनो लद्धिपतिट्ठापनं दुट्ठु कतं. विसमकथं दुक्कथितन्ति न सम्मा कथितं. दुब्भणितन्ति भणन्तेनपि दुट्ठु भणितं. दुल्लपितन्ति न सम्मा विस्सज्जितं. दुरुत्तन्ति अञ्ञथा भणितं. दुब्भासितन्ति विरूपं भासितं.
निन्दायाति गरहणेन. गरहायाति दोसकथनेन. अकित्तियाति अगुणकथनेन. अवण्णहारिकायाति अगुणवड्ढनेन.
कुप्पतीति ¶ पकतिभावं जहेत्वा चलति. ब्यापज्जतीति दोसवसेन पूतिभावं आपज्जति. पतिट्ठीयतीति कोधवसेन गणभावं गच्छति. कोपञ्चाति कुपितभावं. दोसञ्चाति दूसनं. अपच्चयञ्चाति अतुट्ठाकारञ्च. पातुकरोतीति पाकटं करोति. रन्धमेसीति अन्तरगवेसी. विरन्धमेसीति छिद्दगवेसी. अपरद्धमेसीति गुणं अपनेत्वा दोसमेव गवेसी. खलितमेसीति पक्खलनगवेसी. गळितमेसीति पतनगवेसी. ‘‘घट्टितमेसी’’तिपि पाठो, तस्स पीळनगवेसीति अत्थो. विवरमेसीति दोसगवेसी.
६२. न ¶ केवलञ्च सो कुप्पति, अपिच खो पन ‘‘यमस्स वाद’’न्ति गाथा. तत्थ परिहीनमाहु, अपाहतन्ति अत्थब्यञ्जनादितो अपाहतं परिहीनं वदन्ति. परिदेवतीति ततोनिमित्तं सो ‘‘अञ्ञं मया आवज्जित’’न्तिआदीहि विप्पलपति. सोचतीति ‘‘तस्स जयो’’तिआदीनि आरब्भ सोचति. ‘‘उपच्चगा म’’न्ति अनुत्थुनातीति ‘‘सो मं वादेन वादं अतिक्कन्तो’’तिआदिना नयेन सुट्ठुतरं विप्पलपति.
परिहापितन्ति न वड्ढितं. अञ्ञं मया आवज्जितन्ति अञ्ञं कारणं मया अवनमितं. चिन्तितन्ति वीमंसितं. महापक्खोति महन्तो ञातिपक्खो एतस्साति महापक्खो. महापरिसोति महापरिचारिकपरिसो. महापरिवारोति महादासदासिपरिवारो. परिसा चायं वग्गाति अयञ्च परिसा वग्गा, न एका. पुन भञ्जिस्सामीति पुन भिन्दिस्सामि.
६३. एते ¶ विवादा समणेसूति एत्थ पन समणा वुच्चन्ति बाहिरपरिब्बाजका. एतेसु उग्घातिनिघाति होतीति एतेसु वादेसु जयपराजयादिवसेन चित्तउग्घातनिघातं वा पापुणन्तो उग्घाति च निघाति च होति. विरमे कथोज्जन्ति पजहेय्य कलहं. न हञ्ञदत्थत्थि पसंसलाभाति न हि एत्थ पसंसलाभतो अञ्ञो अत्थो अत्थि. उत्तानो वाति न गम्भीरोति अत्थो ‘‘पञ्चिमे कामगुणा’’तिआदीसु (अ. नि. ६.६३) विय.
गम्भीरो वाति दुप्पवेसो अप्पतिट्ठो पटिच्चसमुप्पादो विय. गूळ्हो वाति पटिच्छन्नो हुत्वा ठितो ‘‘अभिरम नन्द अहं ते पाटिभोगो’’तिआदीसु (उदा. २२) विय. पटिच्छन्नो वाति अपाकटो ‘‘मातरं पितरं हन्त्वा’’तिआदीसु (ध. प. २९४; नेत्ति. ११३) विय. नेय्यो वाति नीहरित्वा कथेतब्बो ‘‘असद्धो अकतञ्ञू चा’’तिआदीसु (ध. प. ९७) विय. नीतो वाति पाळिया ठितनियामेन कथेतब्बो ‘‘चत्तारोमे, भिक्खवे, अरियवंसा’’तिआदीसु (अ. नि. ४.२८) विय. अनवज्जो वाति निद्दोसत्थो ‘‘कुसला धम्मा’’तिआदीसु ¶ (ध. स. तिकमातिका १) विय. निक्किलेसो वाति किलेसविरहितो विपस्सना विय. वोदानो वाति ¶ परिसुद्धो लोकुत्तरं विय. परमत्थो वाति उत्तमत्थो उत्तमत्थभूतो अत्थो खन्धधातुआयतननिब्बानानि विय.
६४. छट्ठगाथायत्थो – यस्मा च न हञ्ञदत्थत्थि पसंसलाभा, तस्मा परमं लाभं लभन्तोपि ‘‘सुन्दरो अय’’न्ति तत्थ दिट्ठिया पसंसितो वा पन होतीति तं वादं परिसाय मज्झे दीपेत्वा ततो सो तेन जयत्थेन तुट्ठिं वा दन्तविदंसकं वा आपज्जन्तो हस्सति, मानेन च उन्नमति. किं कारणं? यस्मा तं जयत्थं पप्पुय्य यथामनो जातो.
थम्भयित्वाति पूरेत्वा. ब्रूहयित्वाति वड्ढेत्वा. इमिस्सा गाथाय निद्देसो उत्तानत्थो.
६५. एवं उन्नमतो च ‘‘या उन्नती’’ति गाथा. तत्थ मानातिमानं वदते पनेसोति एसो पन तं उन्नतिं ‘‘विघातभूमी’’ति अबुज्झमानो मानञ्च अतिमानञ्च वदति. एवं इमिस्सापि गाथाय निद्देसो उत्तानत्थो.
६६. एवं वादे दोसं दस्सेत्वा इदानि तस्स वादं असम्पटिच्छन्तो ¶ ‘‘सूरो’’ति गाथमाह. तत्थ राजखादायाति राजखादनीयेन, भत्तवेतनेनाति वुत्तं होति. अभिगज्जमेति पटिसूरमिच्छन्ति यथा सो पटिसूरं इच्छन्तो अभिगज्जन्तो एति, एवं दिट्ठिगतिको दिट्ठिगतिकन्ति दस्सेति. येनेव सो तेन पलेहीति येन सो तुय्हं पटिसूरो, तेन गच्छ. पुब्बेव नत्थि यदिदं युधायाति यं पन किलेसजातं युद्धाय सिया, तं इध पुब्बेव नत्थि, बोधिमूलेयेवस्स पहीनन्ति दस्सेति.
सूरोति निद्देसस्स उद्देसपदं. सुट्ठु उरो सूरो, विस्सट्ठउरो निन्नउरोति अत्थो. वीरोति परक्कमवन्तो. विक्कन्तोति सङ्गामं पविसन्तो. अभीरूतिआदयो वुत्तनया एव. पुट्ठोति निद्देसस्स उद्देसपदं. पोसितोति थूलकतो. आपादितोति उपड्ढबलितो पटिपादितो. वड्ढितोति ततो ततो भावितो.
गज्जन्तोति ¶ अब्यत्तसरेन गज्जन्तो. उग्गज्जन्तोति उक्कुट्ठिं करोन्तो. अभिगज्जन्तोति सीहनादं करोन्तो. एतीति आगच्छति. उपेतीति ततो समीपं गच्छति. उपगच्छतीति ततो समीपं ¶ गन्त्वा न निवत्तति. पटिसूरन्ति निब्भयं. पटिपुरिसन्ति सत्तुपुरिसं. पटिसत्तुन्ति सत्तु हुत्वा अभिमुखे ठितं. पटिमल्लन्ति पटिसेधं हुत्वा युज्झन्तं. इच्छन्तोति आकङ्खमानो.
पलेहीति गच्छ. वजाति मा तिट्ठ. गच्छाति समीपं उपसङ्कम. अभिक्कमाति परक्कमं करोहि.
बोधिया मूलेति महाबोधिरुक्खस्स समीपे. ये पटिसेनिकरा किलेसाति ये किलेसा पटिपक्खकरा. पटिलोमकराति पटाणीकरा. पटिकण्टककराति विनिविज्झनकरा. पटिपक्खकराति सत्तुकरा.
६७. इतो परं सेसगाथा पाकटसम्बन्धा एव. तत्थ विवादयन्तीति विवदन्ति. पटिसेनिकत्ताति पटिलोमकारका. ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिना नयेन विरुद्धवचनं विवादो.
सहितं मेति मम वचनं अत्थसंहितं. असहितं तेति तव वचनं अनत्थसंहितं. अधिचिण्णं ते विपरावत्तन्ति ¶ यं तं अधिचिण्णं चिरकालसेवनवसेन पगुणं, तं मम वादं आगम्म निवत्तं. आरोपितो ते वादोति तुय्हं उपरि मया दोसो आरोपितो. चर वादप्पमोक्खायाति भत्तपुटं आदाय तं तं उपसङ्कमित्वा वादा पमोक्खत्थाय उत्तरं परियेसमानो विचर. निब्बेठेहि वाति अथ वा मया आरोपितदोसतो अत्तानं मोचेहि. सचे पहोसीति सचे सक्कोसि.
आवेठियाय आवेठियन्ति आवेठेत्वा निवत्तनेन निवत्तनं. निब्बेठियाय निब्बेठियन्ति दोसतो मोचनेन मोचनं. छेदेन छेदन्ति एवमादि हेट्ठा वुत्तनयत्ता यथायोगं योजेतब्बं.
६८. विसेनिकत्वाति किलेससेनं विनासेत्वा. किं लभेथाति पटिमल्लं किं लभिस्ससि. पसूराति तं परिब्बाजकं आलपति. येसीध नत्थीति येसं इध नत्थि. इमायपि गाथाय निद्देसो उत्तानत्थोयेव.
६९. पवितक्कन्ति ¶ ‘‘जयो नु खो मे भविस्सती’’तिआदीनि वितक्केन्तो. धोनेन युगं समागमाति धुतकिलेसेन बुद्धेन सद्धिं युगग्गाहं समापन्नो. न हि त्वं सक्खसि सम्पयातवेति ¶ कोत्थुआदयो विय सीहादीहि धोनेन सह युगं गहेत्वा एकपदम्पि सम्पयातुं युगग्गाहमेव वा सम्पादेतुं न सक्खिस्ससीति.
मनोति निद्देसस्स उद्देसपदं. चित्तन्ति चित्तताय चित्तं. ‘‘आरम्मणं मिनमानं जानाती’’ति मनो. मानसन्ति मनो एव. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) हि एत्थ पन सम्पयुत्तकधम्मो मानसोति वुत्तो.
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;
अप्पत्तमानसो सेक्खो, कालंकयिरा जनेसुता’’ति. (सं. नि. १.१५९) –
एत्थ ¶ अरहत्तं मानसन्ति वुत्तं. इध पन मनोव मानसं, ब्यञ्जनवसेन हेतं पदं वड्ढितं.
हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सु. नि. आळवकसुत्त; सं. नि. १.२३७) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३.द्वत्तिंसाकार) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘‘हदय’’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं, भवङ्गं सन्धायेतं वुत्तं. यथाह ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि गङ्गाय निक्खन्ता नदी गङ्गा विय गोधावरितो निक्खन्ता गोधावरि विय च ‘‘पण्डर’’न्त्वेव वुत्तं.
मनो मनायतनन्ति इध पन मनोगहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति ‘‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’’न्ति. तत्थ निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति ¶ . ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं ¶ पापुणाति सति सतिआयतने’’तिआदीसु (अ. नि. ३.१०२; म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणट्ठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.
फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणट्ठानट्ठेनपि आयतनं ¶ . फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनापि आयतनन्ति वेदितब्बं. मनिन्द्रियं वुत्तत्थमेव.
विजानातीति विञ्ञाणं. विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. ‘‘महाउदकक्खन्धोत्वेव सङ्खं गच्छती’’ति (अ. नि. ४.५१) एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणट्ठेन. ‘‘अद्दस खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रूळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रूळ्हितो विञ्ञाणक्खन्धोति वुत्तं.
तज्जा मनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं.
सद्धिं युगं समागमन्ति एकप्पहारेन सद्धिं. सम्मागन्त्वाति पापुणित्वा. युगग्गाहं गण्हित्वाति युगपटिभागं गहेत्वा. साकच्छेतुन्ति सद्धिं कथेतुं. सल्लपितुन्ति अल्लापसल्लापं कातुं. साकच्छं समापज्जितुन्ति सद्धिं कथनं पटिपज्जितुं. न पटिबलभावे कारणं दस्सेतुं ‘‘तं किस्सहेतु, पसूरो परिब्बाजको हीनो’’तिआदिमाह. सो हि भगवा अग्गो ¶ चाति असदिसदानअग्गत्ता असमानपञ्ञत्ता अग्गो च. सेट्ठो चाति सब्बगुणेहि अप्पटिसमट्ठेन सेट्ठो च. मोक्खो चाति सवासनेहि किलेसेहि मुत्तत्ता मोक्खो च. उत्तमो चाति अत्तनो उत्तरितरविरहितत्ता उत्तमो च. पवरो चाति सब्बलोकेन अभिपत्थनीयत्ता पवरो च. मत्तेन ¶ मातङ्गेनाति पभिन्नमदेन हत्थिना.
कोत्थुकोति ¶ जिरणसिङ्गालो. सीहेन मिगरञ्ञा सद्धिन्ति केसरसीहेन मिगराजेन सह. तरुणकोति छापको. धेनुपकोति खीरपको. उसभेनाति मङ्गलसम्मतेन उसभेन. चलककुना सद्धिन्ति चलमानककुना सद्धिं. धङ्कोति काको. गरुळेन वेनतेय्येन सद्धिन्ति एत्थ गरुळेनाति जातिवसेन नामं. वेनतेय्येनाति गोत्तवसेन. चण्डालोति छवचण्डालो. रञ्ञा चक्कवत्तिनाति चातुद्दीपिकचक्कवत्तिना. पंसुपिसाचकोति कचवरछड्डनट्ठाने निब्बत्तको यक्खो. इन्देन देवरञ्ञा सद्धिन्ति सक्केन देवराजेन सह. सो हि भगवा महापञ्ञोतिआदीनि छप्पदानि हेट्ठा वित्थारितानि. तत्थ पञ्ञापभेदकुसलोति अत्तनो अनन्तविकप्पे पञ्ञाभेदे छेको. पभिन्नञाणोति अनन्तप्पभेदपत्तञाणो. एतेन पञ्ञापभेदकुसलत्तेपि सति तासं पञ्ञानं अनन्तभेदत्तं दस्सेति. अधिगतपटिसम्भिदोति पटिलद्धअग्गचतुपटिसम्भिदञाणो. चतुवेसारज्जप्पत्तोति चत्तारि विसारदभावसङ्खातानि ञाणानि पत्तो. यथाह –
‘‘सम्मासम्बुद्धस्स ते पटिजानतो ‘इमे धम्मा अनभिसम्बुद्धा’ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि, एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि.
‘‘खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ति…पे… ‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायाया’’ति…पे… यस्स खो पन ¶ ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि, एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामी’’ति (अ. नि. ४.८; म. नि. १.१५०).
दसबलबलधारीति ¶ दस बलानि एतेसन्ति दसबला, दसबलानं बलानि दसबलबलानि, तानि दसबलबलानि धारयतीति दसबलबलधारी, दसबलञाणबलधारीति अत्थो. एतेहि तीहि वचनेहि अनन्तप्पभेदानं नेय्यानं पभेदमुखमत्तं दस्सितं. सोयेव पञ्ञापयोगवसेन अभिमङ्गलसम्मतट्ठेन पुरिसासभो. असन्तासट्ठेन पुरिससीहो. महन्तट्ठेन पुरिसनागो. पजाननट्ठेन पुरिसाजञ्ञो. लोककिच्चधुरवहनट्ठेन पुरिसधोरय्हो.
अथ ¶ तेजादिकं अनन्तञाणतो लद्धं गुणविसेसं दस्सेतुकामो तेसं तेजादीनं अनन्तञाणमूलभावं दस्सेन्तो ‘‘अनन्तञाणो’’ति वत्वा ‘‘अनन्ततेजो’’तिआदिमाह. तत्थ अनन्तञाणोति गणनवसेन च पभाववसेन च अन्तविरहितञाणो. अनन्ततेजोति वेनेय्यसन्ताने मोहतमविधमनेन अनन्तञाणतेजो. अनन्तयसोति पञ्ञागुणेहेव लोकत्तयवित्थतानन्तकित्तिघोसो. अड्ढोति पञ्ञाधनसमिद्धिया समिद्धो. महद्धनोति पञ्ञाधनवड्ढत्तेपि पभावमहत्तेन महन्तं पवत्तपञ्ञाधनमस्साति महद्धनो. ‘‘महाधनो’’ति वा पाठो. धनवाति पसंसितब्बपञ्ञाधनवत्ता निच्चयुत्तपञ्ञाधनवत्ता अतिसयभावेन पञ्ञाधनवत्ता धनवा. एतेसुपि हि तीसु अत्थेसु इदं वचनं सद्दविदू इच्छन्ति.
एवं पञ्ञागुणेन भगवतो अत्तसम्पत्तिसिद्धिं दस्सेत्वा पुन पञ्ञागुणेनेव लोकहितसम्पत्तिसिद्धिं दस्सेन्तो ‘‘नेता’’तिआदिमाह. तत्थ वेनेय्ये संसारसङ्खातभयट्ठानतो निब्बानसङ्खातं खेमट्ठानं नेता ¶ . तत्थ नयनकाले एव संवरविनयपहानविनयवसेन वेनेय्ये विनेता. धम्मदेसनाकाले एव संसयच्छेदनेन अनुनेता. संसयं छिन्दित्वा सञ्ञापेतब्बं अत्थं पञ्ञापेता. तथा पञ्ञापितानं निच्छयकरणेन निज्झापेता. तथा निज्झापितस्स अत्थस्स पटिपत्तिपयोजनवसेन ¶ पेक्खेता. तथापटिपन्ने पटिपत्तिबलेन पसादेता. सो हि भगवाति एत्थ हि-कारो अनन्तरं वुत्तस्स अत्थस्स कारणोपदेसे निपातो.
अनुप्पन्नस्स मग्गस्स उप्पादेताति सकसन्ताने नउप्पन्नपुब्बस्स छअसाधारणञाणहेतुभूतस्स अरियमग्गस्स बोधिमूले लोकहितत्थं सकसन्ताने उप्पादेता. असञ्जातस्स मग्गस्स सञ्जनेताति वेनेय्यसन्ताने असञ्जातपुब्बस्स सावकपारमीञाणहेतुभूतस्स अरियमग्गस्स धम्मचक्कप्पवत्तनतो पभुति यावज्जकाला वेनेय्यसन्ताने सञ्जनेता. सावकवेनेय्यानम्पि हि सन्ताने भगवता वुत्तवचनेनेव अरियमग्गस्स सञ्जननतो भगवा सञ्जनेता नाम होति. अनक्खातस्स मग्गस्स अक्खाताति अट्ठधम्मसमन्नागतानं बुद्धभावाय कथाभिनीहारानं बोधिसत्तानं बुद्धभावाय ब्याकरणं दत्वा अनक्खातपुब्बस्स पारमितामग्गस्स ‘‘बुद्धो भविस्सती’’ति ब्याकरणमत्तेनेव बोधिमूले उप्पज्जितब्बस्स अरियमग्गस्स अक्खाता. अयं नयो पच्चेकबोधिसत्तब्याकरणेपि लब्भतियेव. मग्गञ्ञूति पच्चवेक्खणावसेन अत्तनो उप्पादितस्स अरियमग्गस्स ञाता. मग्गविदूति वेनेय्यसन्ताने जनेतब्बस्स अरियमग्गस्स कुसलो. मग्गकोविदोति बोधिसत्तानं अक्खातब्बमग्गे विचक्खणो. अथ वा अभिसम्बोधिपटिपत्ति मग्गञ्ञू, पच्चेकबोधिपटिपत्ति मग्गविदू, सावकबोधिपटिपत्ति मग्गकोविदो. अथ वा –
‘‘एतेन ¶ मग्गेन तरिंसु पुब्बे,
तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.४०९) –
वचनतो यथायोगं अतीतानागतपच्चुप्पन्नबुद्धपच्चेकबुद्धसावकानं मग्गवसेन च सुञ्ञतानिमित्तअप्पणिहितमग्गवसेन ¶ च उग्घटितञ्ञूविपञ्चितञ्ञूनेय्यपुग्गलानं मग्गवसेन च यथाक्कमेनेत्थ योजनं करोन्ति ¶ . मग्गानुगा च पनस्साति भगवतो गतमग्गानुगामिनो हुत्वा. एत्थ च-सद्दो हेतुअत्थे निपातो, एतेन च भगवता मग्गुप्पादनादिगुणाधिगमाय हेतु वुत्तो होति. पन-सद्दो कतत्थे निपातो, तेन भगवता कतमग्गकरणं वुत्तं होति. पच्छा समन्नागताति पठमं गतस्स भगवतो पच्छा सीलादिगुणेन समन्नागता. इति थेरो ‘‘अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदीहि यस्मा सब्बेपि भगवतो सीलादयो गुणा अरहत्तमग्गमेव निस्साय आगता, तस्मा अरहत्तमग्गमेव निस्साय गुणं कथेसि.
जानं जानातीति जानितब्बं जानाति, सब्बञ्ञुताय यंकिञ्चि पञ्ञाय जानितब्बं नाम अत्थि, तं सब्बं पञ्चनेय्यपथभूतं पञ्ञाय जानातीति अत्थो. पस्सं पस्सतीति पस्सितब्बं पस्सति, सब्बदस्साविताय तंयेव नेय्यपथं चक्खुना दिट्ठं विय करोन्तो पञ्ञाचक्खुना पस्सतीति अत्थो. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवं भगवा. भगवा पन यथासभावं गण्हन्तो जानन्तो जानातियेव, पस्सन्तो पस्सतियेव. स्वायं नयन परिणायकट्ठेन चक्खुभूतो. विदिततादिअत्थेन ञाणभूतो. अविपरीतसभावट्ठेन वा परियत्तिधम्मपवत्तनतो हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति वा धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा चक्खु विय भूतोति चक्खुभूतो. ञाणं विय भूतोति ञाणभूतो. अविपरीतधम्मो विय भूतोति धम्मभूतो. ब्रह्मा विय भूतोति ब्रह्मभूतो. य्वायं धम्मस्स वचनतो वत्तनतो वा वत्ता. नानप्पकारेहि वचनतो वत्तनतो वा पवत्ता. अत्थं नीहरित्वा दस्सनतो अत्थस्स निन्नेता. अमताधिगमाय पटिपत्तिदेसनतो, अमतप्पकासनाय वा धम्मदेसनाय अमतस्स अधिगमापनतो ¶ अमतस्स दाता. लोकुत्तरस्स धम्मस्स उप्पादितत्ता वेनेय्यानुरूपेन यथासुखं लोकुत्तरधम्मस्स दानेन च धम्मेसु इस्सरोति धम्मस्सामी. तथागतपदं हेट्ठा वुत्तत्थं.
इदानि ‘‘जानं जानाती’’तिआदीहि वुत्तगुणं सब्बञ्ञुताय विसेसेत्वा दस्सेतुकामो सब्बञ्ञुतं साधेन्तो ‘‘नत्थी’’तिआदिमाह. एवंभूतस्स हि ¶ तस्स भगवतो पारमितापुञ्ञफलप्पभावनिप्फन्नेन अरहत्तमग्गञाणेन सब्बधम्मेसु सवासनस्स सम्मोहस्स विहतत्ता असम्मोहतो ¶ सब्बधम्मानं ञातत्ता अञ्ञातं नाम नत्थि. तथेव च सब्बधम्मानं चक्खुना विय ञाणचक्खुना दिट्ठत्ता अदिट्ठं नाम नत्थि. ञाणेन पत्तत्ता अविदितं नाम नत्थि. असम्मोहसच्छिकिरियाय सच्छिकतत्ता असच्छिकतं नाम नत्थि. असम्मोहपञ्ञाय फुट्ठत्ता पञ्ञाय अफस्सितं नाम नत्थि.
पच्चुप्पन्नन्ति पच्चुप्पन्नं कालं वा धम्मं वा. उपादायाति आदाय, अन्तोकत्वाति अत्थो. उपादायवचनेनेव कालविनिमुत्तं निब्बानम्पि गहितमेव होति. ‘‘अतीता’’दिवचनानि च ‘‘नत्थी’’तिआदिवचनेनेव घटियन्ति, ‘‘सब्बे’’तिआदिवचनेन वा. सब्बे धम्माति सब्बसङ्खतासङ्खतधम्मपरियादानं. सब्बाकारेनाति सब्बधम्मेसु एकेकस्सेव धम्मस्स अनिच्चाकारादिसब्बाकारपरियादानं. ञाणमुखेति ञाणाभिमुखे. आपाथं आगच्छन्तीति ओसरणं उपेन्ति. जानितब्बन्ति पदं नेय्यन्ति पदस्स अत्थविवरणत्थं वुत्तं.
अत्तत्थो वातिआदीसु वा-सद्दो समुच्चयत्थो. अत्तत्थोति अत्तनो अत्थो. परत्थोति परेसं तिण्णं लोकानं अत्थो. उभयत्थोति अत्तनो च परेसञ्चाति सकिंयेव उभिन्नं अत्थो. दिट्ठधम्मिकोति दिट्ठधम्मे नियुत्तो, दिट्ठधम्मप्पयोजनो वा अत्थो. सम्पराये नियुत्तो, सम्परायप्पयोजनो वा सम्परायिको. उत्तानोतिआदीसु वोहारवसेन वत्तब्बो सुखपतिट्ठत्ता उत्तानो ¶ . वोहारं अतिक्कमित्वा वत्तब्बो सुञ्ञतापटिसंयुत्तो दुक्खपतिट्ठत्ता गम्भीरो. लोकुत्तरो अच्चन्ततिरोक्खत्ता गूळ्हो. अनिच्चतादिको घनादीहि पटिच्छन्नत्ता पटिच्छन्नो. अपचुरवोहारेन वत्तब्बो यथारुतं अग्गहेत्वा अधिप्पायस्स नेतब्बतो नेय्यो. पचुरवोहारेन वत्तब्बो वचनमत्तेनेव अधिप्पायस्स नीतत्ता नीतो. सुपरिसुद्धसीलसमाधिविपस्सनत्थो तदङ्गविक्खम्भनवसेन वज्जविरहितत्ता अनवज्जो. किलेससमुच्छेदनतो अरियमग्गत्थो नक्किलेसो. किलेसपटिप्पस्सद्धत्ता अरियफलत्थो वोदानो. सङ्खतासङ्खतेसु अग्गधम्मत्ता निब्बानं परमत्थो. परिवत्ततीति बुद्धञाणस्स विसयभावतो अबहिभूतत्ता अन्तोबुद्धञाणे ब्यापित्वा वा समन्ता वा अलङ्करित्वा वा विसेसेन वा वत्तति.
‘‘सब्बं ¶ कायकम्म’’न्तिआदीहि भगवतो ञाणविसयतं दस्सेति. ञाणानुपरिवत्तीति ञाणं अनुपरिवत्ति, ञाणविरहितं न होतीति अत्थो. अप्पटिहतन्ति निरावरणतं दस्सेति. पुन सब्बञ्ञुतं उपमाय साधेतुकामो ‘‘यावतक’’न्तिआदिमाह. तत्थ जानितब्बन्ति नेय्यं. नेय्यपरियन्तो नेय्यावसानमस्स अत्थीति नेय्यपरियन्तिकं. असब्बञ्ञूनं पन नेय्यावसानमेव नत्थि. ञाणपरियन्तिकेपि एसेव नयो. पुरिमयमके वुत्तत्थमेव इमिना यमकेन विसेसेत्वा दस्सेति ¶ , ततिययमकेन पटिसेधवसेन नियमेत्वा दस्सेति. एत्थ च नेय्यं ञाणस्स पथत्ता नेय्यपथो. अञ्ञमञ्ञपरियन्तट्ठायिनोति नेय्यञ्च ञाणञ्च खेपेत्वा ठानतो अञ्ञमञ्ञस्स परियन्ते ठानसीला.
आवज्जनपटिबद्धाति मनोद्वारावज्जनायत्ता, आवज्जितानन्तरमेव जानातीति अत्थो. आकङ्खपटिबद्धाति रुचिआयत्ता ¶ , आवज्जनानन्तरं जवनञाणेन जानातीति अत्थो. इतरानि द्वे पदानि इमेसं द्विन्नं पदानं यथाक्कमेन अत्थप्पकासनत्थं वुत्तानि. आसयं जानातीति एत्थ आसयन्ति निस्सयन्ति एत्थाति आसयो, मिच्छादिट्ठिया सम्मादिट्ठिया कामादीहि नेक्खम्मादीहि वा परिभावितस्स सन्तानस्सेतं अधिवचनं. सत्तसन्तानं अनुसेन्ति अनुपवत्तेन्तीति अनुसया, थामगतानं कामरागादीनंव एतं अधिवचनं. अनुसयं जानातीति अनुसयकथा हेट्ठा वुत्तायेव.
चरितन्ति पुब्बे कतकुसलाकुसलकम्मं. अधिमुत्तिन्ति सम्पति कुसले अकुसले वा चित्तवोसग्गो. अप्परजक्खेति पञ्ञामये अक्खिम्हि अप्पं रागादिरजो एतेसन्ति अप्परजक्खा. अप्पं रागादिरजो एतेसन्ति वा अप्परजक्खा, ते अप्परजक्खे. महारजक्खेति ञाणमये अक्खिम्हि महन्तं रागादिरजो एतेसन्ति महारजक्खा. महन्तं रागादिरजो एतेसन्ति वा महारजक्खा, ते महारजक्खे. तिक्खिन्द्रिये मुदिन्द्रियेति तिक्खानि सद्धादीनि इन्द्रियानि एतेसन्ति तिक्खिन्द्रिया. मुदूनि सद्धादीनि इन्द्रियानि एतेसन्ति मुदिन्द्रिया. स्वाकारे द्वाकारेति सुन्दरा सद्धादयो आकारा कोट्ठासा एतेसन्ति स्वाकारा. कुच्छिता गरहिता असद्धादयो आकारा कोट्ठासा एतेसन्ति द्वाकारा. सुविञ्ञापये दुविञ्ञापयेति ये कथितं कारणं सल्लक्खेन्ति ¶ सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया. तब्बिपरीता दुविञ्ञापया. भब्बाभब्बेति भब्बे च अभब्बे च. अरियाय जातिया भवन्ति जायन्तीति भब्बा. वत्तमानसमीपे वत्तमानवचनं. भविस्सन्ति जायिस्सन्ति वाति भब्बा, भाजनभूताति अत्थो. ये अरियमग्गपटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्ना, ते भब्बा. वुत्तपटिपक्खा अभब्बा.
सत्ते पजानातीति रूपादिके आरम्मणे लग्गे लग्गिते सत्ते पजानाति. सदेवको ¶ लोकोति सह देवेहि सदेवको. सह मारेन समारको. सह ब्रह्मुना सब्रह्मको. सह समणब्राह्मणेहि सस्समणब्राह्मणी. पजातत्ता पजा. सह देवमनुस्सेहि सदेवमनुस्सा. ‘‘पजा’’ति सत्तलोकस्स परियायवचनमेतं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन ¶ छट्ठकामावचरदेवग्गहणं. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं. सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं. सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोको. द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो.
अपरो नयो – सदेवकग्गहणेन अरूपावचरलोको गहितो, समारकग्गहणेन छकामावचरलोको, सब्रह्मकग्गहणेन रूपावचरब्रह्मलोको, सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा. अपि चेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्सपि लोकस्स अन्तोबुद्धञाणे परिवत्तनभावं साधेति. ततो येसं सिया ‘‘मारो महानुभावो छकामावचरिस्सरो वसवत्ती, किं सोपि अन्तोबुद्धञाणे परिवत्तती’’ति. तेसं विमतिं विधमेन्तो ‘‘समारको’’ति आह. येसं पन सिया ‘‘ब्रह्मा महानुभावो, एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति. द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति, किं सोपि अन्तोबुद्धञाणे परिवत्तती’’ति. तेसं विमतिं विधमेन्तो ‘‘सब्रह्मको’’ति आह. ततो येसं ¶ सिया ‘‘पुथू समणब्राह्मणा सासनपच्चत्थिका, किं तेपि अन्तोबुद्धञाणे परिवत्तन्ती’’ति. तेसं विमतिं विधमेन्तो ‘‘सस्समणब्राह्मणी पजा’’ति आह.
एवं उक्कट्ठानं अन्तोबुद्धञाणे परिवत्तनभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स अन्तोबुद्धञाणे ¶ परिवत्तनभावं पकासेन्तो ‘‘सदेवमनुस्सा’’ति आह. अयमेत्थ अनुसन्धिक्कमो. पोराणा पनाहु ‘‘सदेवकोति देवताहि सद्धिं अवसेसलोको. समारकोति मारेन सद्धिं अवसेसलोको. सब्रह्मकोति ब्रह्मेहि सद्धिं अवसेसलोको. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहाकारेहि परियादातुं ‘सस्समणब्राह्मणी पजा सदेवमनुस्सा’ति वुत्तं. एवं पञ्चहि पदेहि तेन तेन आकारेन तेधातुकमेव परियादिन्नं होती’’ति.
अन्तमसोति उपरिमन्तेन. तिमितिमिङ्गलन्ति एत्थ तिमि नाम एका मच्छजाति, तिमिं गिलितुं समत्था ततो महन्तसरीरा तिमिङ्गला नाम एका मच्छजाति, तिमिङ्गलम्पि गिलितुं समत्था पञ्चयोजनसतिकसरीरा तिमितिमिङ्गला नाम एका मच्छजाति. इध जातिग्गहणेन एकवचनं ¶ कतन्ति वेदितब्बं. गरुळं वेनतेय्यन्ति एत्थ गरुळोति जातिवसेन नामं. वेनतेय्योति गोत्तवसेन. पदेसेति एकदेसे. सारिपुत्तसमाति सब्बबुद्धानं धम्मसेनापतित्थेरे गहेत्वा वुत्तन्ति वेदितब्बं. सेससावका हि पञ्ञाय धम्मसेनापतित्थेरेन समा नाम नत्थि. यथाह – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९). अट्ठकथायञ्च (विसुद्धि. १.१७१; पटि. म. अट्ठ. २.३.५) वुत्तं –
‘‘लोकनाथं ठपेत्वान, ये चञ्ञे सन्ति पाणिनो;
पञ्ञाय सारिपुत्तस्स, कलं नाग्घन्ति सोळसि’’न्ति.
फरित्वाति बुद्धञाणं सब्बदेवमनुस्सानम्पि पञ्ञं पापुणित्वा ठानतो तेसं पञ्ञं फरित्वा ब्यापित्वा तिट्ठति. अभिभवित्वाति सब्बदेवमनुस्सानम्पि पञ्ञं अतिक्कमित्वा, तेसं अविसयभूतम्पि सब्बं नेय्यं अभिभवित्वा तिट्ठतीति अत्थो.
पटिसम्भिदायं ¶ (पटि. म. ३.५) पन ‘‘अतिघंसित्वा’’ति पाठो, घंसित्वा तुदित्वाति अत्थो. येपि तेतिआदीहि एवं फरित्वा अभिभवित्वा ठानस्स पच्चक्खकारणं दस्सेति. तत्थ पण्डिताति पण्डिच्चेन समन्नागता ¶ . निपुणाति सण्हसुखुमबुद्धिनो सुखुमे अत्थन्तरे पटिविज्झनसमत्था. कतपरप्पवादाति विञ्ञातपरप्पवादा चेव परेहि सद्धिं कतवादपरिचया च. वालवेधिरूपाति वालवेधिधनुग्गहसदिसा. वो भिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानीति वालवेधी विय वालं सुखुमानिपि परेसं दिट्ठिगमनानि अत्तनो पञ्ञागमनेन भिन्दन्ता विय चरन्तीति अत्थो. अथ वा ‘‘गूथगतं मुत्तगत’’न्तिआदीसु (अ. नि. ९.११) विय पञ्ञा एव पञ्ञागतं. दिट्ठियो एव दिट्ठिगतानि. पञ्हे अभिसङ्खरित्वा अभिसङ्खरित्वाति द्विपदम्पि तिपदम्पि चतुपदम्पि पुच्छं रचयित्वा तेसं पञ्हानं अतिबहुकत्ता सब्बसङ्गहत्थं द्विक्खत्तुं वुत्तं. गूळ्हानि च पटिच्छन्नानि च अत्थजातानीति पाठसेसो. तेसं तथा विनयं दिस्वा अत्तना अभिसङ्खतं पञ्हं पुच्छन्तीति एवं भगवता अधिप्पेतत्ता पञ्हं पुच्छन्ति. अञ्ञेसं पन पुच्छाय ओकासमेव अदत्वा भगवा उपसङ्कमन्तानं धम्मं देसेति. यथाह –
‘‘ते पञ्हं अभिसङ्खरोन्ति ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम, सचे नो समणो गोतमो एवं पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं ¶ आरोपेस्साम, एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं आरोपेस्सामा’ति. ते सुणन्ति ‘समणो खलु भो गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति. ते येन समणो गोतमो तेनुपसङ्कमन्ति. ते समणो गोतमो धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते समणेन गोतमेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव समणं गोतमं पञ्हं पुच्छन्ति, कुतोस्स वादं आरोपेस्सन्ति, अञ्ञदत्थु समणस्सेव गोतमस्स सावका सम्पज्जन्ती’’ति (म. नि. १.२८९).
कस्मा पञ्हे न पुच्छन्तीति चे? भगवा किर परिसमज्झे धम्मं देसेन्तो परिसाय अज्झासयं ओलोकेति, ततो पस्सति ‘‘इमे पण्डिता गूळ्हं रहस्सं पञ्हं ओवट्टिकसारं कत्वा आगता’’ति. सो तेहि अपुट्ठोयेव ¶ ‘‘पञ्हपुच्छाय एत्तका दोसा, विस्सज्जने एत्तका, अत्थे, पदे, अक्खरे एत्तकाति; इमं पञ्हं पुच्छन्तो एवं पुच्छेय्य, विस्सज्जेन्तो ¶ एवं विस्सज्जेय्या’’ति; इति ओवट्टिकसारं कत्वा आनीते पञ्हे धम्मकथाय अन्तरे पक्खिपित्वा दस्सेति. ते पण्डिता ‘‘सेय्या वत नो, ये मयं इमे पञ्हे न पुच्छिम्हा. सचेपि मयं पुच्छेय्याम, अप्पतिट्ठिते नो कत्वा समणो गोतमो खिपेय्या’’ति अत्तमना भवन्ति.
अपि च बुद्धा नाम धम्मं देसेन्ता परिसं मेत्ताय फरन्ति. मेत्ताफरणेन दसबलेसु महाजनस्स चित्तं पसीदति. बुद्धा नाम रूपग्गप्पत्ता होन्ति दस्सनसम्पन्ना मधुरस्सरा मुदुजिव्हा सुफुसितदन्तावरणा, अमतेन हदयं सिञ्चन्ता विय धम्मं कथेन्ति. तत्र नेसं मेत्ताफरणेन पसन्नचित्तानं एवं होति – ‘‘एवरूपं अद्वेज्झकथं अमोघकथं निय्यानिककथं कथेन्तेन भगवता सद्धिं न सक्खिस्साम पच्चनीकग्गाहं गण्हितु’’न्ति अत्तनो पसन्नभावेनेव पञ्हे न पुच्छन्तीति.
कथिता विस्सज्जिता वाति ‘‘एवं तुम्हे पुच्छथा’’ति अपुच्छितपञ्हानं उच्चारणेन ते पञ्हा भगवता कथिता एव होन्ति. यथा च ते विस्सज्जेतब्बा, तथा विस्सज्जिता एव होन्ति. निद्दिट्ठकारणाति इमिना कारणेन इमिना हेतुना एवं होन्तीति एवं सहेतुकं कत्वा विस्सज्जनेन भगवता निद्दिट्ठकारणा एव होन्ति ते पञ्हा. उपक्खित्तका च ते भगवतो सम्पज्जन्तीति खत्तियपण्डितादयो भगवतो पञ्हविस्सज्जनेनेव भगवतो समीपे खित्तका पक्खित्तका सम्पज्जन्ति; सावका वा सम्पज्जन्ति, उपासका वाति अत्थो; सावकसम्पत्तिं वा ¶ पापुणन्ति, उपासकसम्पत्तिं वाति वुत्तं होति. अथाति अनन्तरत्थे, तेसं उपक्खित्तकसम्पत्तिसमनन्तरमेवाति अत्थो. तत्थाति तस्मिं ठाने, तस्मिं अधिकारे वा. अतिरोचतीति अतिविय जोतति पकासति. यदिदं पञ्ञायाति यायं भगवतो पञ्ञा, ताय पञ्ञाय भगवाव अतिरोचतीति अत्थो. इति-सद्दो कारणत्थो, इमिना कारणेनाति अत्थो. सेसं सब्बत्थ पाकटमेवाति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
पसूरसुत्तनिद्देसवण्णना निट्ठिता.
९. मागण्डियसुत्तनिद्देसवण्णना
७०. नवमे ¶ ¶ ¶ मागण्डियसुत्तनिद्देसे पठमगाथाय ताव अजपालनिग्रोधमूले नानारूपानि निम्मिनित्वा अभिकामं आगतं मारधीतरं दिस्वान तण्हं अरतिं रगञ्च छन्दमत्तम्पि मेथुनस्मिं नाहोसि, किमेविदं इमिस्सा दारिकाय मुत्तकरीसपुण्णं रूपं दिस्वा भविस्सति, सब्बथा पादापि नं सम्फुसितुं न इच्छे, कुतोनेन संवसितुन्ति.
मुत्तपुण्णन्ति आहारउतुवसेन वत्थिपुटन्तरं पूरेत्वा ठितमुत्तेन पूरितं. करीसपुण्णन्ति पक्कासयसङ्खाते हेट्ठानाभिपिट्ठिकण्टकमूलानं अन्तरे उब्बेधेन अट्ठङ्गुलमत्ते अन्तावसाने ठितवच्चेन पुण्णं. सेम्हपुण्णन्ति उदरपटले ठितएकपत्तप्पमाणेन सेम्हेन पूरितं. रुहिरपुण्णन्ति यकनस्स हेट्ठाभागं पूरेत्वा हदयवक्कपप्फासानं उपरि थोकं थोकं पग्घरन्तेन वक्कहदययकनपप्फासे तेमयमानेन ठितेन एकपत्तस्स पूरणमत्तेन सन्निचितलोहितसङ्खातेन च केसलोमनखदन्तानं मंसविनिमुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च ठपेत्वा धमनीजालानुसारेन सब्बं उपादिण्णकसरीरं फरित्वा ठितसंसरणलोहितसङ्खातेन च दुविधेन रुहिरेन पुण्णं.
अट्ठिसङ्घातन्ति सकलसरीरे हेट्ठा अट्ठीनं उपरिट्ठितानि साधिकानि तीणि अट्ठिसतानि, तेहि अट्ठीहि घटितं. न्हारुसम्बन्धन्ति सकलसरीरे अट्ठीनि आबन्धित्वा ठितानि नव न्हारुसतानि, तेहि न्हारूहि सम्बन्धं आबन्धं. रुधिरमंसावलेपनन्ति संसरणलोहितेन च साधिकानि तीणि अट्ठिसतानि अनुलिम्पेत्वा ठितेन नवमंसपेसिसतेन च अनुलित्तं सरीरं. चम्मविनद्धन्ति सकलसरीरं परियोनन्धित्वा पाकटकिलोमकस्स उपरि छविया हेट्ठा ¶ ठितं चम्मं, तेन चम्मेन विनद्धं परियोनद्धं. ‘‘चम्मावनद्ध’’न्तिपि पाळि. छविया पटिच्छन्नन्ति अतिसुखुमछविया पटिच्छन्नं छादेत्वा ठितं. छिद्दावछिद्दन्ति अनेकछिद्दं. उग्घरन्तन्ति अक्खिमुखादीहि उग्घरन्तं. पग्घरन्तन्ति अधोभागेन पग्घरन्तं. किमिसङ्घनिसेवितन्ति सूचिमुखादीहि ¶ नानापाणकुलसमूहेहि आसेवितं. नानाकलिमलपरिपूरन्ति अनेकविधेहि असुचिकोट्ठासेहि पूरितं.
७१. ततो ¶ मागण्डियो ‘‘पब्बजिता नाम मानुसके कामे पहाय दिब्बकामत्थाय पब्बजन्ति, अयञ्च दिब्बेपि कामे न इच्छति, इदम्पि इत्थिरतनं, का नु अस्स दिट्ठी’’ति पुच्छितुं दुतियं गाथमाह. तत्थ एतादिसं चे रतनन्ति दिब्बित्थिरतनं सन्धाय भणति. नारिन्ति अत्तनो धीतरं सन्धाय. दिट्ठिगतं सीलवतं नु जीवितन्ति दिट्ठिञ्च सीलञ्च वतञ्च जीवितञ्च. भवूपपत्तिञ्च वदेसि कीदिसन्ति अत्तनो भवूपपत्तिं वा तुवं कीदिसं वदेसि.
७२. इतो परा द्वे गाथा विस्सज्जनपुच्छानयेन पवत्तत्ता पाकटसम्बन्धायेव. तासु पठमगाथाय सङ्खेपत्थो – तस्स मय्हं मागण्डिय द्वासट्ठिदिट्ठिगतधम्मेसु निच्छिनित्वा ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म. नि. ३.२७, ३०१) एवं इदं वदामीति समुग्गहीतं न होति नत्थि न विज्जति, किं कारणा? अहञ्हि पस्सन्तो दिट्ठीसु आदीनवं कञ्चि दिट्ठिं अग्गहेत्वा सच्चानि पविचिनन्तो अज्झत्तं रागादीनं सन्तिभावेन अज्झत्तसन्तिसङ्खातं निब्बानमेव अद्दसन्ति.
आदीनवन्ति उपद्दवं. सदुक्खन्ति कायिकदुक्खेन सदुक्खं. सविघातन्ति चेतसिकदुक्खेन सहितं. सउपायासन्ति उपायाससहितं. सपरिळाहन्ति सदरथं. न निब्बिदायाति न वट्टे निब्बिन्दनत्थाय. न विरागायाति न वट्टे विरागत्थाय. न निरोधायाति न वट्टस्स निरोधत्थाय. न उपसमायाति न वट्टस्स उपसमत्थाय. न अभिञ्ञायाति न वट्टस्स अभिजाननत्थाय. न सम्बोधायाति न किलेसनिद्दाविगमेन वट्टतो सम्बुज्झनत्थाय ¶ . न निब्बानायाति न अमतनिब्बानत्थाय. एत्थ पन ‘‘निब्बिदाया’’ति विपस्सना. ‘‘विरागाया’’ति मग्गो. ‘‘निरोधाय उपसमाया’’ति निब्बानं. ‘‘अभिञ्ञाय सम्बोधाया’’ति मग्गो. ‘‘निब्बानाया’’ति निब्बानमेव. एवं एकस्मिं ठाने विपस्सना, तीसु मग्गो, तीसु निब्बानं वुत्तन्ति एवं ववत्थानकथा वेदितब्बा. परियायेन पन सब्बानिपेतानि मग्गवेवचनानिपि निब्बानवेवचनानिपि होन्तियेव.
अज्झत्तं रागस्स सन्तिन्ति अज्झत्तरागस्स सन्तभावेन निब्बुतभावेन अज्झत्तसन्तिसङ्खातं निब्बानं ओलोकेसिं. दोसस्स सन्तिन्तिआदीसुपि एसेव नयो. पचिनन्ति निद्देसस्स उद्देसपदं. विचिनन्तोति सच्चानि वड्ढेन्तो विभावेन्तो. पविचिनन्तोति तानेव पच्चेकं विभावेन्तो ¶ . केचि ¶ ‘‘गवेसन्तो’’ति वण्णयन्ति. अदस्सन्ति ओलोकेसिं. अदक्खिन्ति विनिविज्झिं. अफस्सिन्ति पञ्ञाय फुसिं. पटिविज्झिन्ति ञाणेन पच्चक्खं अकासिं.
७३. दुतियगाथाय सङ्खेपत्थो – यानिमानि दिट्ठिगतानि तेहि तेहि सत्तेहि विनिच्छिनित्वा गहितत्ता ‘‘विनिच्छया’’ति च अत्तनो पच्चयेहि अभिसङ्खतभावादिना नयेन ‘‘पकप्पितानी’’ति च वुच्चन्ति, ते वे मुनी दिट्ठिगतधम्मे अग्गहेत्वा अज्झत्तसन्तीति यमेतमत्थं ब्रूसि, आचिक्ख मे, कथं नु धीरेहि पवेदितं तं कथं पकासितं धीरेहीति वदति.
इमिस्सा गाथाय निद्देसो उत्तानत्थो ठपेत्वा परमत्थपदं. तत्थ यं परमत्थन्ति यं उत्तमं निब्बानं.
७४. अथस्स भगवा यथा येन उपायेन तं पदं धीरेहि पकासितं, तं उपायं सपटिपक्खं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह. तत्थ न दिट्ठियातिआदीहि दिट्ठिसुतिअट्ठसमापत्तिञाणबाहिरसीलब्बतानि पटिक्खिपति. ‘‘सुद्धिमाहा’’ति एत्थ वुत्तं आह-सद्दं सब्बत्थ नकारेन सद्धिं योजेत्वा पुरिमपदत्तयं नेत्वा ‘‘दिट्ठिया सुद्धिं नाह ¶ न कथेमी’’ति एवमत्थो वेदितब्बो. यथा चेत्थ, एवं उत्तरपदेसुपि. तत्थ च अदिट्ठिया नाहाति दसवत्थुकं सम्मादिट्ठिं विना न कथेमि. तथा अस्सुतियाति नवङ्गं सवनं विना. अञाणाति कम्मस्सकतसच्चानुलोमिकञाणं विना. असीलताति पातिमोक्खसंवरं विना. अब्बताति धुतङ्गवतं विना. नोपि तेनाति तेसु एकमेकेन दिट्ठिआदिमत्तेनापि न कथेमीति एवमत्थो वेदितब्बो. एते च निस्सज्ज अनुग्गहायाति एते च पुरिमदिट्ठिआदिभेदे कण्हपक्खिके धम्मे समुग्घातकरणेन निस्सज्ज, पच्छिमे अदिट्ठिआदिभेदे सुक्कपक्खिकेपि अतम्मयतापज्जनेन अनुग्गहाय. सन्तो अनिस्साय भवं न जप्पेति इमाय पटिपत्तिया रागादिवूपसमेन सन्तो चक्खादीसु कञ्चि धम्मं अनिस्साय एकम्पि भवं न जप्पे, अपिहेतुं अपत्थेतुं समत्थो सिया, अयमस्स अज्झत्तसन्तीति अधिप्पायो.
सवनम्पि इच्छितब्बन्ति सुत्तादिवसेन सुणनम्पि आकङ्खितब्बं. सम्भारा इमे धम्माति सम्मादिट्ठिआदिका इमे धम्मा उपकारट्ठेन सम्भारा होन्ति ¶ . कण्हपक्खिकानन्ति अकुसलपक्खे भवानं. समुग्घाततो पहानं इच्छितब्बन्ति सम्मा हननतो समुच्छेदतो पहानं आकङ्खितब्बं. तेधातुकेसु कुसलेसु धम्मेसूति कामरूपारूपसङ्खातेसु तेभूमकेसु कोसल्लसम्भूतेसु. अतम्मयताति नित्तण्हभावो.
७५. एवं ¶ वुत्ते वचनत्थं असल्लक्खेन्तो मागण्डियो ‘‘नो चे किरा’’ति गाथमाह. तत्थ दिट्ठादीनि वुत्तनयानेव. कण्हपक्खिकानियेव पन सन्धाय उभयत्रापि आह. आह-सद्दं पन ‘‘नो चे’’ति सद्देन योजेत्वा नो चे किर आह नो चे किर कथेसीति एवं अत्थो दट्ठब्बो. मोमूहन्ति अतिमूळ्हं, मोहनं वा. पच्चेन्तीति जानन्ति. इमिस्सापि गाथाय निद्देसो उत्तानो.
७६. अथस्स ¶ भगवा तं दिट्ठिं निस्साय पुच्छं पटिक्खिपन्तो ‘‘दिट्ठिञ्च निस्साया’’ति गाथमाह. तस्सत्थो – त्वं मागण्डिय दिट्ठिं निस्साय पुनप्पुनं पुच्छमानो यानि ते दिट्ठिगतानि समुग्गहितानि, तेस्वेव समुग्गहीतेसु पमोहं आगतो त्वं इतो च मया वुत्तअज्झत्तसन्तितो पटिपत्तितो धम्मदेसनतो वा अणुम्पि युत्तसञ्ञं न पस्ससि, तेन कारणेन त्वं इमं धम्मं मोमूहतो पस्ससीति.
लग्गनं निस्साय लग्गनन्ति दिट्ठिलग्गनं अल्लीयित्वा दिट्ठिलग्गनं. बन्धनन्ति दिट्ठिबन्धनं. पलिबोधन्ति दिट्ठिपलिबोधं.
अन्धकारं पक्खन्दोसीति बहलन्धकारं पविट्ठोसि. युत्तसञ्ञन्ति समणधम्मे युत्तसञ्ञं. पत्तसञ्ञन्ति समणधम्मे पटिलद्धसञ्ञं. लग्गनसञ्ञन्ति सञ्जानितसञ्ञं. कारणसञ्ञन्ति हेतुसञ्ञं. ठानसञ्ञन्ति कारणसञ्ञं. न पटिलभसीति न विन्दसि. कुतो ञाणन्ति मग्गञाणं पन केन कारणेन लभिस्ससि. अनिच्चं वाति हुत्वा अभावट्ठेन पञ्चक्खन्धा अनिच्चं. अनिच्चसञ्ञानुलोमं वाति ‘‘पञ्चक्खन्धा अनिच्चा’’ति उप्पन्ना सञ्ञा अनिच्चसञ्ञा, ताय सञ्ञाय अनुलोमं अप्पटिक्कूलं अनिच्चसञ्ञानुलोमं. किं तं? विपस्सनाञाणं. द्विन्नं विपस्सनाञाणानं दुक्खानत्तसञ्ञानुलोमानम्पि एसेव नयो.
७७. एवं समुग्गहितेसु पमोहेन मागण्डियस्स विवादापत्तिं दस्सेत्वा इदानि तेसु अञ्ञेसु च धम्मेसु विगतप्पमोहस्स अत्तनो निब्बिवादतं ¶ दस्सेन्तो ‘‘समो विसेसी’’ति गाथमाह. तस्सत्थो – यो एवं तिधा मानेन वा दिट्ठिया वा पुग्गलेन वा मञ्ञति, सो तेन मानेन ताय वा दिट्ठिया तेन वा पुग्गलेन विवदेय्य. यो पन अम्हादिसो इमासु तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति, न च हीनोति पाठसेसो. इमिस्सापि गाथाय निद्देसो उत्तानोव.
७८. किञ्च ¶ भिय्यो – ‘‘सच्चन्ति सो’’ति गाथा. तस्सत्थो – सो एवरूपो पहीनमानदिट्ठिको ‘‘मादिसो ‘बाहितपापत्ता’दिना नयेन ब्राह्मणो, इदमेव सच्च’’न्ति किं वदेय्य किं वत्थुं भणेय्य, केन ¶ वा कारणेन भणेय्य, ‘‘मय्हं सच्चं, तुय्हं मुसा’’ति वा केन मानेन दिट्ठिया पुग्गलेन वा विवदेय्य. यस्मिं मादिसे खीणासवे ‘‘सदिसोहमस्मी’’ति पवत्तिया समं वा, इतरद्वयभावेन पवत्तिया विसमं वा मञ्ञितं नत्थि, समानादीसु केन वादं पटिसंयुजेय्य पटिप्फरेय्याति. इमिस्सापि गाथाय निद्देसो उत्तानो.
७९. ननु एकंसेनेव एवरूपो पुग्गलो? ‘‘ओकं पहाया’’ति गाथा. तत्थ ओकं पहायाति रूपधात्वादिविञ्ञाणस्सोकासं तत्र छन्दरागप्पहानेन छड्डेत्वा. अनिकेतसारीति रूपनिमित्तनिकेतादीनि तण्हावसेन असरन्तो. गामे अकुब्बं मुनि सन्थवानीति गामे गिहिसन्थवानि अकरोन्तो. कामेहि रित्तोति कामेसु छन्दरागाभावेन सब्बकामेहि पुथुभूतो. अपुरक्खरानोति आयतिं अत्तभावं अनभिनिब्बत्तेन्तो. कथं न विग्गय्ह जनेन कयिराति जनेन सद्धिं विग्गाहिककथं न कथेय्य.
हालिद्दकानीति एवंनामको गहपति. येनायस्मा महाकच्चानो तेनुपसङ्कमीति येनाति भुम्मत्थे करणवचनं. तस्मा यत्थ महाकच्चानो, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन महाकच्चानो देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन ¶ महाकच्चानो उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं महाकच्चानस्स समीपसङ्खातं गन्त्वातिपि वुत्तं होति.
अभिवादेत्वाति पञ्चपतिट्ठितेन वन्दित्वा. इदानि येनत्थेन महाकच्चानस्स उपट्ठानं आगतो, तं पुच्छितुकामो दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पतिट्ठापेत्वा एकमन्तं निसीदि. एकमन्तन्ति भावनपुंसकनिद्देसो ¶ ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, एवं निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति निसज्जं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति. अयञ्च गहपति तेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.
कथं ¶ निसिन्नो च पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं? अतिदूरं अच्चासन्नं उपरिवातं उन्नतप्पदेसं अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति. उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं – ‘‘एकमन्तं निसीदी’’ति.
एतदवोचाति एतं अवोच. वुत्तमिदं भन्ते कच्चान भगवता अट्ठकवग्गिये मागण्डियपञ्हेति अट्ठकवग्गियम्हि मागण्डियपञ्हो नाम अत्थि, तस्मिं पञ्हे.
रूपधातूति रूपक्खन्धो अधिप्पेतो. रूपधातुरागविनिबन्धन्ति रूपधातुम्हि रागेन विनिबद्धं. विञ्ञाणन्ति कम्मविञ्ञाणं. ओकसारीति गेहसारी आलयसारी. कस्मा पनेत्थ ‘‘विञ्ञाणधातु खो गहपती’’ति न वुत्तन्ति? सम्मोहविघातत्थं. ‘‘ओको’’ति हि अत्थतो पच्चयो वुच्चति, पुरेजातञ्च ¶ कम्मविञ्ञाणं पच्छाजातस्स कम्मविञ्ञाणस्सपि विपाकविञ्ञाणस्सपि, विपाकविञ्ञाणञ्च विपाकविञ्ञाणस्सपि कम्मविञ्ञाणस्सपि पच्चयो होति, तस्मा ‘‘कतरं नु खो इध विञ्ञाण’’न्ति सम्मोहो भवेय्य. तस्स विघातत्थं तं अग्गहेत्वा असम्भिन्नाव देसना कताति. अपिच विपाकआरम्मणवसेन चतस्सो अभिसङ्खारविञ्ञाणट्ठितियोति वुत्ताति ता दस्सेतुम्पि इध विञ्ञाणं न गहितं.
उपयुपादानाति ¶ तण्हूपयदिट्ठूपयवसेन द्वे उपया, कामुपादानादीनि चत्तारि उपादानानि च. चेतसो अधिट्ठानाभिनिवेसानुसयाति अकुसलचित्तस्स अधिट्ठानभूता चेव अभिनिवेसभूता च अनुसयभूता च. तथागतस्साति सम्मासम्बुद्धस्स. सब्बेसम्पि हि खीणासवानं एते पहीनाव, सत्थु पन खीणासवभावो लोके अतिपाकटोति उपरिमकोटिया एवं वुत्तं. विञ्ञाणधातुयाति इध विञ्ञाणं कस्मा गहितं? किलेसप्पहानदस्सनत्थं. किलेसा हि न केवलं चतूसुयेव खन्धेसु पहीना पहीयन्ति, पञ्चसुपि पहीयन्तियेवाति किलेसप्पहानदस्सनत्थं गहितं. एवं खो गहपति अनोकसारी होतीति एवं कम्मविञ्ञाणेन ओकं असरन्तेन अनोकसारी नाम होति.
रूपनिमित्तनिकेतविसारविनिबन्धाति रूपमेव किलेसानं पच्चयट्ठेन निमित्तं, आरम्मणकिरियसङ्खातेन ¶ निवासट्ठेन निकेतन्ति रूपनिमित्तनिकेतं. विसारो च विनिबन्धो च विसारविनिबन्धा. उभयेनपि हि किलेसानं पत्थटभावो च विनिबन्धनभावो च वुत्तो, रूपनिमित्तनिकेते विसारविनिबन्धाति रूपनिमित्तनिकेतविसारविनिबन्धा, तस्मा रूपनिमित्तनिकेतम्हि उप्पन्नेन किलेसविसारेन चेव किलेसविनिबन्धनेन चाति अत्थो. निकेतसारीति वुच्चतीति आरम्मणकरणवसेन निवासट्ठानट्ठेन निकेतसारीति वुच्चति. पहीनाति ते रूपनिमित्तनिकेते किलेसविसारविनिबन्धा पहीना.
कस्मा पनेत्थ पञ्चक्खन्धा च ‘‘ओका’’ति वुत्ता, छ आरम्मणानि ‘‘निकेत’’न्ति? छन्दरागस्स बलवदुब्बलताय. समानेपि हि एतेसं आलयट्ठेन विसयभावे ओकोति निप्परियायेन सुद्धं गेहमेव वुच्चति, निकेतन्ति ¶ ‘‘अज्ज असुकट्ठाने कीळिस्सामा’’ति कतसङ्केतानं निवासनट्ठानं उय्यानादि. तत्थ यथा पुत्तदारधनधञ्ञपुण्णगेहे छन्दरागो बलवा होति, एवं अज्झत्तिकेसु खन्धेसु. यथा पन उय्यानट्ठानादीसु ततो दुब्बलतरो होति, एवं बाहिरेसु ¶ छसु आरम्मणेसूति छन्दरागस्स बलवदुब्बलताय एवं देसना कताति वेदितब्बा.
सुखितेसु सुखितोति उपट्ठाकेसु धनधञ्ञलाभादिवसेन सुखितेसु ‘‘इदानाहं मनापं चीवरं मनापं भोजनं लभिस्सामी’’ति गेहस्सितसुखेन सुखितो होति, तेहि पत्तसम्पत्तिं अत्तना अनुभवमानो विय चरति. दुक्खितेसु दुक्खितोति तेसं केनचिदेव कारणेन दुक्खे उप्पन्ने सयं द्विगुणेन दुक्खेन दुक्खितो होति. किच्चकरणीयेसूति किच्चसङ्खातेसु करणीयेसु. वोयोगं आपज्जतीति उपयोगं सयं तेसं किच्चानं कत्तब्बतं आपज्जति.
कामेसूति वत्थुकामेसु. एवं खो गहपति कामेहि अरित्तो होतीति एवं किलेसकामेहि अरित्तो होति.
अन्तो कामानं भावेन अतुच्छो. सुक्कपक्खो तेसं अभावेन रित्तो तुच्छोति वेदितब्बो.
पुरक्खरानोति वट्टं पुरतो कुरुमानो. एवंरूपो सियन्तिआदीसु दीघरस्सकाळोदातादीसु रूपेसु एवंरूपो नाम भवेय्यन्ति पत्थेति. सुखादीसु वेदनासु एवंवेदनो नाम. नीलसञ्ञादीसु सञ्ञासु एवंसञ्ञो नाम. पुञ्ञाभिसङ्खारादीसु सङ्खारेसु एवंसङ्खारो नाम. चक्खुविञ्ञाणादीसु विञ्ञाणेसु एवंविञ्ञाणो नाम भवेय्यन्ति पत्थेति.
अपुरक्खरानोति ¶ वट्टं पुरतो अकुरुमानो. सहितं मे, असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं, मय्हं सहितं सिलिट्ठं मधुरं मधुरपानसदिसं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघेन कालेन परिचितं सुप्पगुणं, तं मम वादं आगम्म सब्बं खणेन विपरावत्तं निवत्तं. आरोपितो ते वादोति तुय्हं दोसो मया आरोपितो. चर वादप्पमोक्खायाति तं तं आचरियं उपसङ्कमित्वा उत्तरं परियेसन्तो इमस्स वादस्स मोक्खाय चर आहिण्ड. निब्बेठेहि वा सचे पहोसीति अथ सयमेव पहोसि, इधेव निब्बेठेहीति.
८०. सो ¶ एवरूपो ‘‘येहि विवित्तो’’ति गाथा. तत्थ येहीति येहि दिट्ठिगतादीहि. विवित्तो विचरेय्याति रित्तो चरेय्य. न तानि ¶ उग्गय्ह वदेय्य नागोति ‘‘आगुं न करोती’’तिआदिना (चूळनि. भद्रावुधमाणवपुच्छानिद्देस ७०; पारायनानुगीतिनिद्देस १०२) नयेन नागो तानि दिट्ठिगतानि उग्गहेत्वा न चरेय्य. एलम्बुजन्ति एलसञ्ञिते अम्बुम्हि जातं कण्टकनाळं वारिजं, पदुमन्ति वुत्तं होति. यथा जलेन पङ्केन चनूपलित्तन्ति तं पदुमं यथा जलेन च पङ्केन च अनुपलित्तं होति. एवं मुनि सन्तिवादो अगिद्धोति एवं अज्झत्तसन्तिवादो मुनि गेधाभावेन अगिद्धो. कामे च लोके च अनूपलित्तोति दुविधेपि कामे अपायादिके च लोके द्वीहि सिलेसेहि अनुपलित्तो होति.
आगुं न करोतीति अकुसलादिदोसं न करोति. न गच्छतीति अगतिवसेन न गच्छति. नागच्छतीति पहीनकिलेसे न उपेति. पापकाति लामका. अकुसलाति अकोसल्लसम्भूता. ते किलेसे न पुनेतीति ये किलेसा पहीना, ते किलेसे पुन न एति. न पच्चेतीति पटि न उपेति. न पच्चागच्छतीति पुन न निवत्तति.
खरदण्डोति खरपत्तदण्डो फरुसदण्डो. चत्तगेधोति विस्सट्ठगेधो. वन्तगेधोति वमितगेधो. मुत्तगेधोति छिन्नबन्धनगेधो. पहीनगेधोति पजहितगेधो. पटिनिस्सट्ठगेधोति यथा न पुन चित्तं आरुहति, एवं पटिविस्सज्जितगेधो. उपरि वीतरागादीसुपि एसेव नयो. सब्बानेव तानि गहितग्गहणस्स विस्सट्ठभाववेवचनानि.
८१. किञ्च भिय्यो – ‘‘न वेदगू’’ति गाथा. तत्थ न वेदगू दिट्ठियायकोति चतुमग्गवेदगू मादिसो दिट्ठियायको न होति, दिट्ठिया गच्छन्तो वा, तं सारतो पच्चेन्तो वा न होति. तत्थ वचनत्थो – यायतीति यायको. करणवचनेन दिट्ठिया यायतीति दिट्ठियायको. उपयोगत्थे सामिवचनेनपि दिट्ठिया यातीतिपि दिट्ठियायको. न मुतिया स मानमेतीति ¶ मुतरूपादिभेदाय मुतियापि सो मानं न एति. न हि तम्मयो सोति तण्हादिट्ठिवसेन तम्मयो होति तप्परायणो, अयं पन न तादिसो. न कम्मुना नोपि ¶ सुतेन नेय्योति पुञ्ञाभिसङ्खारादिना कम्मुना वा, सुतसुद्धिआदिना सुतेन वा ¶ सो नेतब्बो न होति. अनूपनीतो स निवेसनेसूति सो द्विन्नम्पि उपयानं पहीनत्ता सब्बेसु तण्हादिट्ठिनिवेसनेसु अनुपनीतो.
मुतरूपेन वाति एत्थ मुतरूपं नाम गन्धरसफोट्ठब्बानि. मानं नेतीति अस्मिमानं न एति. न उपेतीति समीपं न एति. न उपगच्छतीति उपगन्त्वा न तिट्ठति. तम्मयोति तप्पकतो.
८२. तस्स च एवंविधस्स ‘‘सञ्ञाविरत्तस्सा’’ति गाथा. तत्थ सञ्ञाविरत्तस्साति नेक्खम्मसञ्ञापुब्बङ्गमाय भावनाय पहीनकामादिसञ्ञस्स. इमिना पदेन उभतोभागविमुत्तो समथयानिको अधिप्पेतो. पञ्ञाविमुत्तस्साति विपस्सनापुब्बङ्गमाय भावनाय सब्बकिलेसेहि विमुत्तस्स. इमिना सुक्खविपस्सको अधिप्पेतो. सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टमाना विचरन्ति लोकेति ये पन कामसञ्ञादिकं सञ्ञं अग्गहेसुं, ते विसेसतो गहट्ठा कामाधिकरणं, ये च दिट्ठिं अग्गहेसुं, ते विसेसतो पब्बजिता धम्माधिकरणं अञ्ञमञ्ञं घट्टेन्ता विचरन्तीति.
यो समथपुब्बङ्गमं अरियमग्गं भावेतीति यो पुग्गलो समथपुब्बङ्गमं पुरेचारिकं कत्वा सहविपस्सनं अरियमग्गं भावेति, पठमं समाधिं उप्पादेत्वा पच्छा सहविपस्सनं अरियमग्गं उप्पादेतीति अत्थो. तस्स आदितोति तस्स पुग्गलस्स पठमज्झानादितो. उपादायाति पटिच्च आगम्म. गन्था विक्खम्भीता होन्तीति गन्था दूरीकता भवन्ति. अरहत्ते पत्तेति अरहत्तफलं पत्ते. अरहतोति अरहत्तफले ठितस्स. गन्था च मोहा चातिआदयो सब्बे किलेसा पहीना होन्ति.
यो विपस्सनापुब्बङ्गमं अरियमग्गं भावेतीति यो पुग्गलो विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा अरियमग्गं भावेति, पठमं विपस्सनं उप्पादेत्वा पच्छा अरियमग्गसम्पयुत्तं समाधिं भावेतीति अत्थो. तस्स आदितो उपादायाति तस्स पुग्गलस्स विपस्सनतो पट्ठाय विपस्सनं ¶ पटिच्च. मोहा विक्खम्भिता होन्तीति एत्थ विक्खम्भिताति दूरं पापिता सञ्ञावसेन. घट्टेन्तीति ये कामसञ्ञादिं गण्हन्ति, ते सञ्ञावसेन पीळेन्ति. सङ्घट्टेन्तीति ततो ततो पीळेन्ति ¶ . इदानि घट्टेन्ते दस्सेतुं ‘‘राजानोपि ¶ राजूहि विवदन्ती’’तिआदिना नयेन वित्थारो वुत्तो. अञ्ञमञ्ञं पाणीहिपि उपक्कमन्तीति एत्थ अञ्ञमञ्ञं हत्थेहि पहरन्ति. लेड्डूहीति कपालखण्डेहि. दण्डेहीति अड्ढदण्डकेहि. सत्थेहीति उभतोधारेहि सत्थेहि.
अभिसङ्खारानं अप्पहीनत्ताति पुञ्ञादिअभिसङ्खारानं अप्पहीनभावेन. गतिया घट्टेन्तीति गन्तब्बाय पतिट्ठाभूताय गतिया पीळेन्ति घट्टनं आपज्जन्ति. निरयादीसुपि एसेव नयो. सेसमेत्थ वुत्तनयत्ता उत्तानमेव.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
मागण्डियसुत्तनिद्देसवण्णना निट्ठिता.
१०. पुराभेदसुत्तनिद्देसवण्णना
८३. दसमे ¶ ¶ पुराभेदसुत्तनिद्देसे कथंदस्सीति इमस्स सुत्तस्स इतो परेसञ्च पञ्चन्नं कलहविवादचूळब्यूहमहाब्यूहतुवटकअत्तदण्डसुत्तानं सम्मापरिब्बाजनीयसुत्तवण्णनायं (सु. नि. अट्ठ. २.३६२ आदयो) वुत्तनयेनेव सामञ्ञतो उप्पत्ति वेदितब्बा. विसेसतो पन यथेव तस्मिं महासमये रागचरितदेवतानं सप्पायवसेन धम्मं देसेतुं निम्मितबुद्धेन अत्तानं पुच्छापेत्वा सम्मापरिब्बाजनीयसुत्तन्त- (सु. नि. ३६१ आदयो) मभासि, एवं तस्मिंयेव महासमये ‘‘किं नु खो पुरा सरीरभेदा कत्तब्ब’’न्ति उप्पन्नचित्तानं देवतानं चित्तं ञत्वा तासं अनुग्गहत्थं अड्ढतेळसभिक्खुसतपरिवारं निम्मितबुद्धं आकासेन आनेत्वा तेन अत्तानं पुच्छापेत्वा इमं सुत्तमभासि.
कथं? बुद्धा नाम महन्ता एते सत्तविसेसा, यं सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा न किञ्चि कत्थचि नीलादिवसेन विभत्तरूपारम्मणेसु विभत्तरूपारम्मणं वा, भेरिसद्दादिवसेन विभत्तसद्दारम्मणादीसु सद्दादिआरम्मणं वा अत्थि, यं एतेसं ञाणमुखे आपाथं नागच्छति. यथाह – ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं ¶ मनसा, तमहं जानामि तमहं अब्भञ्ञासि’’न्ति (अ. नि. ४.२४). एवं सब्बत्थ अप्पटिहतञाणो भगवा सब्बापि ता देवता भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ‘‘कम्मावरणेन वा समन्नागता’’तिआदिना (पु. प. १२) हि नयेन वुत्ता सत्ता अभब्बा नाम. ते एकविहारे वसन्तेपि बुद्धा न ओलोकेन्ति. विपरीता पन भब्बा नाम. ते दूरे वसन्तेपि गन्त्वा सङ्गण्हन्ति. तस्मिं देवतासन्निपाते ये अभब्बा, ते ¶ पहाय भब्बे परिग्गहेसि. परिग्गहेत्वा ‘‘एत्तका एत्थ रागचरिता, एत्तका दोसादिचरिता’’ति चरियवसेन छ कोट्ठासे अकासि. अथ नेसं सप्पायधम्मदेसनं उपधारेन्तो ‘‘रागचरितानं देवानं सम्मापरिब्बाजनीयसुत्तं (सु. नि. ३६१ आदयो) कथेस्सामि, दोसचरितानं कलहविवादसुत्तं ¶ (सु. नि. ८६८ आदयो), मोहचरितानं महाब्यूहसुत्तं (सु. नि. ९०१ आदयो), वितक्कचरितानं चूळब्यूहसुत्तं (सु. नि. ८८४ आदयो), सद्धाचरितानं तुवटकसुत्तं (सु. नि. ९२१ आदयो), बुद्धिचरितानं पुराभेदसुत्तं (सु. नि. ८५४ आदयो) कथेस्सामी’’ति देसनं ववत्थापेत्वा पुन तं परिसं मनसाकासि ‘‘अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन, अट्ठुप्पत्तिकेन, पुच्छावसेना’’ति. ततो ‘‘पुच्छावसेन जानेय्या’’ति ञत्वा ‘‘अत्थि नु खो कोचि देवतानं अज्झासयं गहेत्वा चरियवसेन पञ्हं पुच्छितुं समत्थो’’ति ‘‘तेसु पञ्चसतेसु भिक्खूसु एकोपि न सक्कोती’’ति अद्दस. ततो असीतिमहासावके, द्वे अग्गसावके च समन्नाहरित्वा ‘‘तेपि न सक्कोन्ती’’ति दिस्वा चिन्तेसि – ‘‘सचे पच्चेकबुद्धो भवेय्य, सक्कुणेय्य नु खो’’ति. ‘‘सोपि न सक्कुणेय्यो’’ति ञत्वा ‘‘सक्कसुयामादीसु कोचि सक्कुणेय्या’’ति समन्नाहरि. सचे हि तेसु कोचि सक्कुणेय्य, तं पुच्छापेत्वा अत्तना विस्सज्जेय्य. न पन तेसुपि कोचि सक्कोति. अथस्स एतदहोसि – ‘‘मादिसो बुद्धोयेव सक्कुणेय्य, अत्थि पन कत्थचि अञ्ञो बुद्धो’’ति अनन्तासु लोकधातूसु अनन्तञाणं पत्थरित्वा लोकं ओलोकेन्तो न अञ्ञं बुद्धं अद्दस. अनच्छरियञ्चेतं, इदानि अत्तना समं न पस्सेय्य, यो जातदिवसेपि ब्रह्मजालवण्णनायं (दी. नि. अट्ठ. १.७) वुत्तनयेन अत्तना समं अपस्सन्तो ‘‘अग्गोहमस्मि लोकस्सा’’ति (दी. नि. २.३१) अप्पटिवत्तियं सीहनादं नदि. एवं अञ्ञं अत्तना समं अपस्सित्वा चिन्तेसि ‘‘सचे ¶ अहं पुच्छित्वा अहमेव विस्सज्जेय्यं, एवं ता देवता न सक्खिस्सन्ति पटिविज्झितुं. अञ्ञस्मिं पन बुद्धेयेव पुच्छन्ते मयि च विस्सज्जन्ते अच्छेरकं भविस्सति, सक्खिस्सन्ति च देवता पटिविज्झितुं, तस्मा निम्मितबुद्धं मापेस्सामी’’ति अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय ‘‘पत्तचीवरग्गहणं आलोकितं विलोकितं समिञ्जितं पसारितञ्च मम सदिसंयेव होतू’’ति कामावचरचित्तेहि परिकम्मं कत्वा ¶ ‘‘पाचीनयुगन्धरपरिक्खेपतो उल्लङ्घयमानं चन्दमण्डलं भिन्दित्वा निक्खमन्तो विय आगच्छतू’’ति रूपावचरचित्तेन अधिट्ठासि. देवसङ्घो तं दिस्वा ‘‘अञ्ञोपि नु खो भो, चन्दो उग्गतो’’ति आह. अथ चन्दं ओहाय आसन्नतरे जाते ‘‘न चन्दो, सूरियो उग्गतो’’ति. पुन आसन्नतरे जाते ‘‘न सूरियो, देवविमानं एत’’न्ति. पुन आसन्नतरे जाते ‘‘न देवविमानं, देवपुत्तो एसो’’ति. पुन आसन्नतरे जाते ‘‘न देवपुत्तो, महाब्रह्मा एसो’’ति. पुन आसन्नतरे जाते ‘‘न महाब्रह्मा, अपरोपि भो बुद्धो आगतो’’ति आह.
तत्थ पुथुज्जनदेवता चिन्तयिंसु – ‘‘एकबुद्धस्स ताव अयं देवतासन्निपातो. द्विन्नं कीवमहन्तो भविस्सती’’ति. अरियदेवता चिन्तयिंसु – ‘‘एकिस्सा लोकधातुया द्वे बुद्धा नाम ¶ नत्थि, अद्धा भगवा अत्तना सदिसं अञ्ञं एकं बुद्धं निम्मिनी’’ति. अथस्स देवसङ्घस्स पस्सन्तस्सेव निम्मितबुद्धो आगन्त्वा दसबलं अवन्दित्वाव सम्मुखट्ठाने समसमं कत्वा मापिते आसने निसीदि. भगवतो बात्तिंसमहापुरिसलक्खणानि, निम्मितस्सापि, भगवतो सरीरा छब्बण्णरस्मियो निक्खमन्ति, निम्मितस्सापि, भगवतो सरीररस्मियो निम्मितसरीरे पटिहञ्ञन्ति, निम्मितस्स रस्मियो भगवतो काये पटिहञ्ञन्ति. ता द्विन्नम्पि बुद्धानं सरीरतो उग्गम्म भवग्गं आहच्च ततो ततो पटिनिवत्तित्वा देवतानं मत्थकमत्थकपरियन्तेन ओतरित्वा चक्कवाळमुखवट्टियं पतिट्ठहिंसु. सकलचक्कवाळगब्भं सुवण्णमयवङ्कगोपानसिविनद्धमिव चेतियघरं विरोचित्थ. दससहस्सचक्कवाळदेवता एकचक्कवाळे रासिभूता द्विन्नं बुद्धानं रस्मिअब्भन्तरं पविसित्वा अट्ठंसु. निम्मितो निसीदन्तोयेव ‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्चती’’तिआदिना नयेन अधिपञ्ञादिकं पुच्छन्तो गाथमाह.
तत्थ पुच्छाय ताव सो निम्मितो कथंदस्सीति अधिपञ्ञं, कथंसीलोति अधिसीलं, उपसन्तोति अधिचित्तं पुच्छति. सेसं पाकटमेव.
निम्मितबुद्धादिविभावनत्थं ¶ ¶ पेटके –
‘‘उपेति धम्मं परिपुच्छमानो, कुसलं अत्थुपसञ्हितं;
न जीवति न निब्बुतो न मतो, तं पुग्गलं कतमं वदन्ति बुद्धा. (परि. ४७९);
‘‘संसारखीणो न च वन्तरागो, न चापि सेक्खो न च दिट्ठधम्मो;
अखीणासवो अन्तिमदेहधारी, तं पुग्गलं कतमं वदन्ति बुद्धा.
‘‘न दुक्खसच्चेन समङ्गिभूतो, न मग्गसच्चेन कुतो निरोधो;
समुदयसच्चतो सुविदूरविदूरो, तं पुग्गलं कतमं वदन्ति बुद्धा.
‘‘अहेतुको नोपि च रूपनिस्सितो, अपच्चयो नोपि च सो असङ्खतो;
असङ्खतारम्मणो नोपि च रूपी, तं पुग्गलं कतमं वदन्ति बुद्धा’’ति. –
वुत्तं.
तत्थ ¶ पठमगाथा निम्मितबुद्धं सन्धाय, दुतियगाथा पच्छिमभविकबोधिसत्तं सन्धाय, ततियगाथा अरहत्तफलट्ठं सन्धाय, चतुत्थगाथा अरूपे निब्बानपच्चवेक्खणमनोद्वारपुरेचारिकचित्तसमङ्गिं सन्धाय वुत्ताति ञातब्बा. कीदिसेन दस्सनेनाति कीदिसवसेन दस्सनेन. किंसण्ठितेनाति किंसरिक्खेन. किंपकारेनाति किंविधेन. किंपटिभागेनाति किंआकारेन.
यं पुच्छामीति यं पुग्गलं पुच्छामि, तं मय्हं वियाकरोहि. याचामीति आयाचामि. अज्झेसामीति आणापेमि. पसादेमीति तव सन्ताने सोमनस्सं उप्पादेमि. ब्रूहीति निद्देसस्स उद्देसपदं. आचिक्खाति देसेतब्बानं ‘‘इमानि नामानी’’ति नामवसेन कथेहि. देसेहीति दस्सेहि ¶ . पञ्ञपेहीति जानापेहि. ञाणमुखवसेन हि अप्पनं ठपेन्तो ‘‘पञ्ञपेही’’ति ¶ वुच्चति. पट्ठपेहीति पञ्ञापेहि, पवत्तापेहीति अत्थो. ञाणमुखे ठपेहीति वा. विवराति विवटं करोहि, विवरित्वा दस्सेहीति अत्थो. विभजाति विभागकिरियाय विभावेन्तो दस्सेहीति अत्थो. उत्तानीकरोहीति पाकटभावं करोहि.
अथ वा आचिक्खाति देसनादीनं छन्नं पदानं मूलपदं. देसनादीनि छ पदानि एतस्स अत्थस्स विवरणत्थं वुत्तानि. तत्थ देसेहीति उग्घटितञ्ञूनं वसेन सङ्खेपतो पठमं उद्देसवसेन देसेहि. उग्घटितञ्ञू हि सङ्खेपेन वुत्तं पठमं वुत्तञ्च पटिविज्झन्ति. पञ्ञपेहीति विपञ्चितञ्ञूनं वसेन तेसं चित्ततोसनेन बुद्धिनिसानेन च पठमं संखित्तस्स वित्थारतो निद्देसवसेनेव पञ्ञपेहि. पट्ठपेहीति तेसंयेव निद्दिट्ठस्स निद्देसस्स पटिनिद्देसवसेन वित्थारितवसेन ठपेति पट्ठपेहि. विवराति निद्दिट्ठस्सपि पुनप्पुनं वचनेन विवराहि. विभजाति पुनप्पुनं वुत्तस्सापि विभागकरणेन विभजाहि. उत्तानीकरोहीति विवटस्स वित्थारतरवचनेन विभत्तस्स च निदस्सनवचनेन उत्तानिं करोहि. अयं देसना नेय्यानम्पि पटिवेधाय होतीति.
८४. विस्सज्जने पन भगवा सरूपेन अधिपञ्ञादीनि अविस्सज्जेत्वाव अधिपञ्ञादिप्पभावेन येसं किलेसानं उपसमा ‘‘उपसन्तो’’ति वुच्चति, नानादेवतानं आसयानुलोमेन तेसं उपसममेव दीपेन्तो ‘‘वीततण्हो’’तिआदिका गाथायो अभासि. तत्थ आदितो अट्ठन्नं गाथानं ‘‘तं ब्रूमि उपसन्तो’’ति इमाय गाथाय सम्बन्धो वेदितब्बो, ततो परासं ‘‘स वे सन्तोति वुच्चती’’ति इमिना सब्बपच्छिमेन पदेन.
अनुपदवण्णनानयो – वीततण्हो पुराभेदाति यो सरीरभेदा पुब्बमेव पहीनतण्हो. पुब्बमन्तमनिस्सितोति ¶ अतीतद्धादिभेदं पुब्बअन्तं अनिस्सितो. वेमज्झे नुपसङ्खेय्योति पच्चुप्पन्नेपि अद्धनि ‘‘रत्तो’’तिआदिना नयेन न उपसङ्खातब्बो ¶ . तस्स नत्थि पुरक्खतन्ति तस्स अरहतो द्विन्नं पुरेक्खारानं अभावा अनागते अद्धनि पुरक्खतमपि नत्थि, तं ब्रूमि उपसन्तोति एवमेत्थ योजना वेदितब्बा. एस नयो सब्बत्थ.
पुरा कायस्स भेदाति करजकायस्स भेदतो पुब्बेयेव. अत्तभावस्साति सकलत्तभावस्स. कळेवरस्स निक्खेपाति कळेवरस्स निक्खेपतो ¶ सरीरस्स ठपनतो. जीवितिन्द्रियस्स उपच्छेदाति दुविधस्स जीवितिन्द्रियस्स उपच्छेदतो पुब्बमेव.
पुब्बन्तो वुच्चति अतीतो अद्धाति पुब्बसङ्खातो अन्तो कोट्ठासो ‘‘अतीतो अद्धाति, अतिक्कन्तो कालो’’ति कथीयति. अतीतं अद्धानं आरब्भाति अतीतकालं पटिच्च तण्हा पहीना.
अपरम्पि भद्देकरत्तपरियायं (म. नि. ३.२७२ आदयो) दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ एवंरूपो अहोसिन्ति काळोपि समानो इन्दनीलमणिवण्णो अहोसिन्ति एवं मनुञ्ञरूपवसेनेव एवंरूपो अहोसिं. कुसलसुखसोमनस्सवेदनावसेनेव एवंवेदनो. तं सम्पयुत्तानंयेव सञ्ञादीनं वसेन एवंसञ्ञो. एवंसङ्खारो. एवंविञ्ञाणो अहोसिं अतीतमद्धानन्ति तत्थ नन्दिं न समन्नानेतीति तेसु रूपादीसु तण्हं वा तण्हासम्पयुत्तदिट्ठिं वा नानुपवत्तयति. अपरेन परियायेन महाकच्चानभद्देकरत्तपरियायं दस्सेन्तो ‘‘अथ वा इति मे चक्खु अहोसी’’तिआदिमाह. तत्थ चक्खूति चक्खुपसादो. रूपाति चतुसमुट्ठानिकरूपा. इमिना नयेन सेसायतनानिपि वेदितब्बानि. विञ्ञाणन्ति निस्सयविञ्ञाणं. न तदभिनन्दतीति तं चक्खुञ्चेव रूपञ्च तण्हादिट्ठिवसेन नाभिनन्दति. इति मे मनो अहोसि इति धम्माति एत्थ पन मनोति भवङ्गचित्तं. धम्माति तेभूमकधम्मारम्मणं. हसितलपितकीळितानीति दन्तविदंसकहसितञ्च वाचालपितञ्च कायकीळादिकीळितञ्चाति हसितलपितकीळितानि. न तदस्सादेतीति तानि हसितादीनि नाभिनन्दति. न तं निकामेतीति कन्तं न करोति. न च तेन वित्तिं आपज्जतीति तेन च तुट्ठिं न पापुणाति.
तं ¶ तं पच्चयं पटिच्च उप्पन्नोति पच्चुप्पन्नो. रत्तोति नुपसङ्खेय्योति रागेन रत्तोति गणनं न उपनेतब्बो. उपरिपि एसेव नयो. एवरूपो सियन्तिआदीसु पणीतमनुञ्ञरूपादिवसेनेव ¶ तण्हादिट्ठिपवत्तनसङ्खाता नन्दी समन्नानयना वेदितब्बा. न पणिदहतीति पत्थनावसेन न ठपेति. अप्पणिधानपच्चयाति न पत्थनाठपनकारणेन.
८५. असन्तासीति तेन तेन अलाभतो असन्तसन्तो. अविकत्थीति सीलादीहि अविकत्थनसीलो. अकुक्कुचोति हत्थकुक्कुच्चादिविरहितो. मन्तभाणीति मन्ताय परिग्गहेत्वा वाचं भासिता. अनुद्धतोति ¶ उद्धच्चविरहितो. स वे वाचायतोति सो वाचाय यतो संयतो चतुदोसविरहितं वाचं भासिता होति.
अक्कोधनोति यञ्हि खो वुत्तन्ति ‘‘न कोधनो अकोधनो कोधविरहितो’’ति यं कथितं, तं पठमं ताव कोधं कथेतुकामो ‘‘अपिच कोधो ताव वत्तब्बो’’ति आह. कोधो ताव वत्तब्बोति पठमं कोधो कथेतब्बो. दसहाकारेहि कोधो जायतीति दसहि कारणेहि कोधो उप्पज्जति. अनत्थं मे अचरीति अवड्ढिं मे अकासि, इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. अट्ठाने वा पन कोधो जायतीति अकारणे कोधो उप्पज्जति. एकच्चो हि ‘‘देवो अतिवस्सती’’ति कुप्पति, ‘‘न वस्सती’’ति कुप्पति, ‘‘सूरियो तप्पती’’ति कुप्पति, ‘‘न तप्पती’’ति कुप्पति, वाते वायन्तेपि कुप्पति, अवायन्तेपि कुप्पति, सम्मज्जितुं असक्कोन्तो बोधिपण्णानं कुप्पति, चीवरं पारुपितुं असक्कोन्तो वातस्स कुप्पति, उपक्खलित्वा खाणुकस्स कुप्पति. इदं सन्धाय वुत्तं – ‘‘अट्ठाने वा पन कोधो जायती’’ति. तत्थ हेट्ठा नवसु ठानेसु सत्ते आरब्भ उप्पन्नत्ता कम्मपथभेदो होति.
अट्ठानघातो पन सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोति. चित्तं आघातेन्तो उप्पन्नोति चित्तस्स आघातो. ततो बलवतरो पटिघातो. पटिहञ्ञनवसेन पटिघं. पटिविरुज्झतीति पटिविरोधो. कुप्पनवसेन कोपो. पकोपो सम्पकोपोति उपसग्गवसेन पदं वड्ढितं. दुस्सनवसेन दोसो. पदोसो सम्पदोसोति उपसग्गवसेन पदं वड्ढितं. चित्तस्स ¶ ब्यापत्तीति चित्तस्स विपन्नता विपरिवत्तनाकारो. मनं पदूसयमानो उप्पज्जतीति मनोपदोसो. कुज्झनवसेन कोधो. कुज्झनाकारो कुज्झना. कुज्झितस्स भावो कुज्झितत्तं. दुस्सतीति दोसो. दुस्सनाति दुस्सनाकारो. दुस्सितत्तन्ति दुस्सितभावो. पकतिभावविजहनट्ठेन ब्यापज्जनं ब्यापत्ति. ब्यापज्जनाति ब्यापज्जनाकारो. विरुज्झतीति विरोधो. पुनप्पुनं विरुज्झतीति पटिविरोधो. विरुद्धाकारपटिविरुद्धाकारवसेन वा इदं वुत्तं. चण्डिको वुच्चति चण्डो, थद्धपुग्गलो, तस्स भावो चण्डिक्कं. न एतेन सुरोपितं वचनं होति, दुरुत्तं अपरिपुण्णमेव होतीति असुरोपो. कुद्धकाले हि ¶ परिपुण्णवचनं नाम नत्थि, सचेपि कस्सचि ¶ होति, तं अप्पमाणं. अपरे पन ‘‘अस्सुजननट्ठेन अस्सुरोपनतो अस्सुरोपो’’ति वदन्ति, तं अकारणं सोमनस्सस्सापि अस्सुजननतो. हेट्ठावुत्तअत्तमनतापटिपक्खतो न अत्तमनताति अनत्तमनता. सा पन यस्मा चित्तस्सेव, न सत्तस्स, तस्मा ‘‘चित्तस्सा’’ति वुत्तं.
अधिमत्तपरित्तता वेदितब्बाति अधिमत्तभावो परित्तभावो च, बलवभावो मन्दभावोति अत्थो. कञ्चि कालेति एकदा. ‘‘कञ्चि काल’’न्तिपि पाठो. चित्ताविलकरणमत्तो होतीति चित्तस्स आविलकरणप्पमाणो, चित्तकिलिट्ठकरणप्पमाणोति अत्थो. ‘‘चित्तालसकरणमत्तो’’तिपि पाठो, तं न सुन्दरं. तस्स चित्तकिलमथकरणमत्तोति अत्थो. न च ताव मुखकुलानविकुलानो होतीति मुखस्स सङ्कोचनविसङ्कोचनो न च ताव होति. न च ताव हनुसञ्चोपनो होतीति द्विन्नं हनूनं अपरापरं चलनो न च ताव होति. न च ताव फरुसवाचं निच्छारणो होतीति परेसं मम्मच्छेदकं फरुसवाचं मुखतो नीहरणेन बहि निक्खमनो न च ताव होति. न च ताव दिसाविदिसानुविलोकनो होतीति परस्स अब्भुक्किरणत्थं दण्डादिअत्थाय दिसञ्च अनुदिसञ्च पुनप्पुनं विलोकनो न च ताव होति.
न च ताव दण्डसत्थपरामसनो होतीति आघातनत्थं दण्डञ्च एकतोधारादिसत्थञ्च आदियनो न च ताव होति. न च ताव दण्डसत्थअब्भुक्किरणो होतीति वुत्तप्पकारं दण्डसत्थं उक्खिपित्वा पहरणो न च ताव होति. न च ताव ¶ दण्डसत्थअभिनिपातनो होतीति एतं दुविधं परस्स पहरणत्थं न च ताव खिपनो होति. न च ताव छिन्नविच्छिन्नकरणो होतीति दण्डसत्थादिखिपनेन परसरीरं द्विधाकरणो च विविधाकारेन वणकरणो च न ताव होति. ‘‘छिद्दविच्छिद्दकरणो’’तिपि पाठो. न च ताव सम्भञ्जनपलिभञ्जनो होतीति सरीरं भञ्जित्वा चुण्णविचुण्णकरणो न च ताव होति. न च ताव अङ्गमङ्गअपकड्ढनो होतीति अङ्गपच्चङ्गं सम्पग्गहेत्वा अपनेत्वा कड्ढनो न च ताव होति. न च ताव जीविता वोरोपनो होतीति जीवितिन्द्रियतो वोरोपनो न च ताव होति. न च ताव सब्बचागपरिच्चागाय सण्ठितो होतीति सब्बं परस्स ¶ जीवितं नासेत्वा अत्तनो जीवितनासनत्थाय सण्ठितो न च ताव होति. इदं वुत्तं होति – यदा अञ्ञं जीविता वोरोपेत्वा अत्तानं जीविता वोरोपनत्थाय ठितो, तदा सब्बचागपरिच्चागा नाम होति. वुत्तञ्हेतं भगवता –
‘‘कोधं ¶ छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण;
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति. (सं. नि. १.१८७, २६७);
यतोति यदा. परपुग्गलं घाटेत्वाति परपुग्गलं नासेत्वा. अत्तानं घाटेतीति अत्तानं मारेति. परमुस्सदगतोति अतिबलवभावं गतो. परमवेपुल्लप्पत्तोति अतिविपुलभावं पत्तो. कोधस्स पहीनत्ताति अनागामिमग्गेन वुत्तप्पकारस्स कोधस्स पहीनभावेन. कोधवत्थुस्स परिञ्ञातत्ताति कोधस्स पतिट्ठाभूतस्स कारणभूतस्स पियापियअट्ठानसङ्खातस्स वत्थुस्स ञाततीरणपरिञ्ञाहि ब्यापेत्वा ञातभावेन. कोधहेतुस्स उपच्छिन्नत्ताति कोधस्स जनकहेतुनो दोमनस्ससहगतचित्तुप्पादस्स उच्छिन्नभावेन.
तासीति भायनसीलो होति. उत्तासीति अतिभायनसीलो. परित्तासीति समन्ततो भायनसीलो. भायतीति भयं उप्पज्जति. सन्तासं आपज्जतीति विरूपभावं पापुणाति. कत्थी ¶ होतीति अत्तनो वण्णभणनसीलो होति. विकत्थीति विविधा नानप्पकारतो वण्णभणनसीलो. जातिया वाति खत्तियभावादिजातिसम्पत्तिया वा. गोत्तेन वाति गोतमगोत्तादिना उक्कट्ठगोत्तेन वा. कोलपुत्तियेन वाति महाकुलभावेन वा. वण्णपोक्खरताय वाति वण्णसम्पन्नसरीरताय वा. सरीरञ्हि ‘‘पोक्खर’’न्ति वुच्चति, तस्स वण्णसम्पत्तिया अभिरूपभावेनाति अत्थो. धनेन वातिआदीनि उत्तानत्थानेव.
कुक्कुच्चन्ति निद्देसस्स उद्देसपदं. तत्थ कुक्कुच्चन्ति कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं, दासब्यं विय दट्ठब्बं. हत्थकुक्कुच्चम्पीति हत्थेहि कुच्छितं कतं कुकतं, तस्स भावो हत्थकुक्कुच्चं. पादकुक्कुच्चादीसुपि एसेव नयो.
अकप्पिये ¶ कप्पियसञ्ञिताति अच्छमंसं सूकरमंसन्ति खादति, दीपिमंसं मिगमंसन्ति खादति, अकप्पियभोजनं कप्पियभोजनन्ति भुञ्जति, विकाले कालसञ्ञिताय भुञ्जति, अकप्पियपानकं कप्पियपानकन्ति ¶ पिवति. अयं अकप्पिये कप्पियसञ्ञिता. कप्पिये अकप्पियसञ्ञिताति सूकरमंसं अच्छमंसन्ति खादति, मिगमंसं दीपिमंसन्ति खादति, कप्पियभोजनं अकप्पियभोजनन्ति भुञ्जति, काले विकालसञ्ञिताय भुञ्जति, कप्पियपानकं अकप्पियपानकन्ति पिवति. अयं कप्पिये अकप्पियसञ्ञिता. अवज्जे वज्जसञ्ञिताति निद्दोसे दोससञ्ञिता. वज्जे अवज्जसञ्ञिताति सदोसे निद्दोससञ्ञिता. कुक्कुच्चायनाति कुक्कुच्चायनाकारो. कुक्कुच्चायितत्तन्ति कुक्कुच्चायितभावो. चेतसो विप्पटिसारोति चित्तस्स विरूपो पटिसरणभावो. मनोविलेखोति चित्तस्स विलेखो.
कतत्ता च अकतत्ता चाति कायदुच्चरितादीनं कतभावेन च कायसुचरितादीनं अकतभावेन च. कतं मे कायदुच्चरितन्ति मया कायेन किलेसपूतिकत्ता दुट्ठु चरितं कायेन कतं. अकतं मे कायसुचरितन्ति मया कायेन सुट्ठु चरितं न कतं. वचीदुच्चरितवचीसुचरितादीसुपि एसेव नयो निरोधपरियोसानेसु ¶ .
चित्तस्साति न सत्तस्स न पोसस्स. उद्धच्चन्ति उद्धताकारो. अवूपसमोति न वूपसमो. चेतो विक्खिपतीति चेतसो विक्खेपो, भन्तत्तं चित्तस्साति चित्तस्स भन्तभावो भन्तयानभन्तगोणादीनं विय. इमिना एकारम्मणस्मिंयेव विप्फन्दनं कथितं. उद्धच्चञ्हि एकारम्मणे विप्फन्दति, विचिकिच्छा नानारम्मणेति. इदं वुच्चति उद्धच्चन्ति अयं उद्धतभावो कथीयति.
मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो.
अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो, तं मुसावादं. पहायाति इमं मुसावादचेतनासङ्खातं दुस्सील्यं पजहित्वा ¶ . पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव. नत्थि तस्स वीतिक्कमिस्सामीति चक्खुसोतविञ्ञेय्या धम्मा, पगेव कायविञ्ञेय्याति इमिना नयेन अञ्ञेसुपि एवरूपेसु पदेसु अत्थो वेदितब्बो.
सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स ¶ मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटियति, तस्मा सो न सच्चसन्धो, अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो.
थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति, एको पासाणलेखा विय, इन्दखीला विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वे कथा न कथेति, अयं वुच्चति थेतो.
पच्चयिकोति पत्तियायितब्बको, सद्धायितब्बकोति अत्थो. एकच्चो हि ¶ पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको.
अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.
पिसुणं वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणा वाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसा वाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. या तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति, सा एव च इध अधिप्पेता.
इमेसं ¶ भेदायाति येसं इतो वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता अनुकत्ता.
अनुप्पदाताति सन्धानानुप्पदाता. द्वे जने समग्गे दिस्वा ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो, यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न ¶ इच्छतीति अत्थो. ‘‘समग्गरामो’’तिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति.
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसा वाचा, नेलाति एलं वुच्चति दोसो, नस्सा एलन्ति नेला, निद्दोसाति अत्थो ‘‘नेलङ्गो सेतपच्छादो’’ति एत्थ (उदा. ६५; पेटको. २५) वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय ¶ कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी, पुरे संवड्ढनारी विय सुकुमारातिपि पोरी, पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तथं तच्छं सभावमेव वदतीति भूतवादी ¶ . दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी.
निधानं वुच्चति ठपनोकासो, निधानमस्स अत्थीति निधानवती, हदये निधातब्बयुत्तकं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति. चतुद्दोसापगतं वाचं भासतीति मुसावादादीहि चतूहि दोसेहि अपगतं वाचं भासति. द्वत्तिंसाय तिरच्छानकथायाति द्वत्तिंसाय सग्गमोक्खानं तिरच्छानभूताय कथाय.
दस ¶ कथावत्थूनीति अप्पिच्छतादीनि दस विवट्टनिस्सिताय कथाय वत्थुभूतानि कारणानि. अप्पिच्छकथन्ति एत्थ अप्पिच्छोति ¶ इच्छाविरहितो अनिच्छो नित्तण्हो. एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो. न हि खीणासवस्स अणुमत्तापि इच्छा नाम अत्थि.
अपिचेत्थ अत्रिच्छता पापिच्छता महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो – तत्थ सकलाभे अतित्तस्स परलाभपत्थना अत्रिच्छता नाम, ताय समन्नागतस्स एकभाजने पक्कपूवेपि अत्तनो पत्ते पतिते न सुपक्को विय खुद्दको विय च खायति, स्वेव पन परस्स पत्ते पक्खित्तो सुपक्को विय महन्तो विय च खायति. असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता पापिच्छता नाम, सा ‘‘इधेकच्चो असद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना (विभ. ८५१) नयेन अत्रेव आगतायेव. ताय च समन्नागतो पुग्गलो कोहञ्ञे पतिट्ठाति. सन्तगुणसम्भावनता पन पटिग्गहणे ¶ च अमत्तञ्ञुता महिच्छता नाम, सापि ‘‘इधेकच्चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं जनो जानातू’’ति (विभ. ८५१) इमिना नयेन आगतायेव. ताय समन्नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;
सकटेन पच्चये देतु, तयोपेते अतप्पया’’ति. (म. नि. अट्ठ. १.२५२; अ. नि. अट्ठ. १.१.६३; उदा. अट्ठ. ३१);
सन्तगुणनिगूहनता पन पटिग्गहणे च मत्तञ्ञुता अप्पिच्छता नाम, ताय समन्नागतो पुग्गलो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति. सीलवा… पविवित्तो… बहुस्सुतो… आरद्धवीरियो… समाधिसम्पन्नो… पञ्ञवा… खीणासवो समानो ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति सेय्यथापि मज्झन्तिकत्थेरो. एवं अप्पिच्छो च पन भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं थावरं करोति, दायकानं चित्तं आराधेति, यथा यथा हि सो ¶ अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्ना मनुस्सा बहू देन्ति.
अपरोपि चतुब्बिधो अप्पिच्छो पच्चयअप्पिच्छो धुतङ्गअप्पिच्छो परियत्तिअप्पिच्छो अधिगमअप्पिच्छोति ¶ . तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो. सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति. यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति.
धुतङ्गसमादानस्स अत्तनि अत्थिभावं न जानापेतुकामो धुतङ्गअप्पिच्छो नाम. यो पन बहुस्सुतभावं न जानापेतुकामो, अयं परियत्तिअप्पिच्छो नाम. यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमअप्पिच्छो नाम. खीणासवो ¶ पन अत्रिच्छतं पापिच्छतं महिच्छतं पहाय सब्बसो इच्छापटिपक्खभूताय अलोभसङ्खाताय परिसुद्धाय अप्पिच्छताय समन्नागतत्ता अप्पिच्छो नाम. ‘‘आवुसो, अत्रिच्छता पापिच्छता महिच्छताति, इमे धम्मा पहातब्बाति, तेसु आदीनवं दस्सेत्वा एवरूपं अप्पिच्छतं समादाय वत्तितब्ब’’न्ति वदन्तो अप्पिच्छकथं कथेति नाम.
सन्तुट्ठीकथन्तिआदीसु विसेसत्थमेव दीपयिस्साम, योजना पन वुत्तनयेनेव वेदितब्बा. सन्तुट्ठीकथन्ति इतरीतरपच्चयसन्तोसं निस्सितं कथं. सो पनेस सन्तोसो द्वादसविधो होति. सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसुपि.
तस्सायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स ¶ चीवरे यथालाभसन्तोसो. अथ पन यो पकतिदुब्बलो वा होति, आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति. सो पत्तुण्णचीवरादीनं अञ्ञतरं महग्घचीवरं, बहूनि वा पन चीवरानि लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभीनं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न ¶ पत्थेति, लभन्तोपि न गण्हाति. अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं ¶ लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न दोमनस्सं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति. अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथाबलसन्तोसो.
अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि ¶ ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथाबलसन्तोसो.
अपरो ¶ महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव ¶ होति. यो पन एकस्मिं भाजने चतुमधुरं ठपेत्वा एकस्मिं मुत्तहरीतकं ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो ‘‘सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो. इमेसं पन पच्चेकपच्चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो. अरहा एकेकस्मिं पच्चये इमेहि तीहिपि सन्तुट्ठोव.
पविवेककथन्ति पविवेकनिस्सितं कथं. तयो हि विवेका कायविवेको चित्तविवेको उपधिविवेकोति. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको अभिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरतीति अयं कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम.
वुत्तम्पि हेतं ¶ – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७).
असंसग्गकथन्ति एत्थ पन सवनसंसग्गो दस्सनसंसग्गो समुल्लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्चविधो संसग्गो. तेसु इध भिक्खु सुणाति ‘‘अमुकस्मिं गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, सो तं सुत्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्तति. एवं परेहि कथियमानरूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम.
‘‘इध ¶ भिक्खु न हेव खो सुणाति, अपि च खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, सो तं दिस्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्तति. एवं विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम.
अञ्ञमञ्ञं ¶ अल्लापसल्लापवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं भिक्खुनिया वा भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. हत्थग्गाहादिवसेन उप्पन्नरागो पन कायसंसग्गो नाम. अरहा इमेहि पञ्चहि संसग्गेहि चतूहिपि परिसाहि सद्धिं असंसट्ठो, गाहमुत्तको चेव संसग्गमुत्तको च. असंसग्गस्स वण्णं भणन्तो असंसग्गकथं कथेति नाम.
वीरियारम्भकथन्ति एत्थ यो पग्गहितवीरियो परिपुण्णकायिकचेतसिकवीरियो होति, गमने उप्पन्नं किलेसं ठानं ¶ पापुणितुं न देति, ठाने उप्पन्नं किलेसं निसज्जं, निसज्जाय उप्पन्नं किलेसं सयनं पापुणितुं न देति, दण्डेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय अमित्तं गीवाय अक्कमन्तो विय च विचरति, तादिसस्स आरद्धवीरियस्स वण्णं भणन्तो वीरियारम्भकथं कथेति नाम.
सीलकथन्तिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. समाधीति विपस्सनापादका अट्ठ समापत्तियो. पञ्ञाति लोकियलोकुत्तरञाणं. विमुत्तीति अरहत्तफलविमुत्ति. विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं. सीलादीनं गुणं पकासेन्तो सीलादिकथं कथेति नाम.
सतिपट्ठानकथन्तिआदीनि सङ्गजालमतिच्च सो मुनीतिपरियोसानानि पुब्बे वुत्तानुसारेन वेदितब्बानि.
८६. निरासत्तीति नित्तण्हो. विवेकदस्सी फस्सेसूति पच्चुप्पन्नेसु चक्खुसम्फस्सादीसु अत्तादिभावविवेकं पस्सति. दिट्ठीसु च न नीयतीति द्वासट्ठिया दिट्ठीसु कायचि दिट्ठिया न नीयति.
विपरिणतं ¶ वा वत्थुं न सोचतीति पकतिभावं जहित्वा नट्ठे किस्मिञ्चि वत्थुस्मिं न सोकं आपज्जति. विपरिणतस्मिं वाति विनस्समाने वत्थुम्हि.
चक्खुसम्फस्सोति चक्खुं वत्थुं कत्वा चक्खुविञ्ञाणसहजातो फस्सो चक्खुसम्फस्सो. सेसेसुपि एसेव नयो. एत्थ च पुरिमा चक्खुपसादादिवत्थुकाव, मनोसम्फस्सो हदयवत्थुकोपि अवत्थुकोपि सब्बो चतुभूमको फस्सो. अधिवचनसम्फस्सोति परियायेन एतस्स नामं होतियेव ¶ . तयो हि अरूपिनो खन्धा सयं पिट्ठिवट्टका हुत्वा अत्तनो सहजातसम्फस्सस्स अधिवचनसम्फस्सोति नामं करोन्ति. पटिघसम्फस्सोति निप्परियायेन पन पटिघसम्फस्सो नाम पञ्चद्वारिकफस्सो. अधिवचनसम्फस्सो नाम मनोद्वारिकफस्सो. सुखवेदनीयो फस्सोति सुखवेदनाय हितो उप्पादको फस्सो. इतरद्वयेपि एसेव नयो. कुसलो फस्सोति एकवीसतिकुसलचित्तसहजातो फस्सो. अकुसलोति द्वादसअकुसलसहजातो फस्सो. अब्याकतोति छप्पञ्ञासअब्याकतसहजातो फस्सो. कामावचरोति चतुपञ्ञासकामावचरसहजातो फस्सो. रूपावचरोति कुसलादिपञ्चदसरूपावचरसम्पयुत्तो ¶ . अरूपावचरोति कुसलाब्याकतवसेन द्वादसअरूपावचरसम्पयुत्तो.
सुञ्ञतोति अनत्तानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो सुञ्ञतो, तेन सहजातो फस्सो सुञ्ञतो फस्सो. इतरद्वयेपि एसेव नयो. अनिमित्तोति एत्थ अनिच्चानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो अनिमित्तो. अप्पणिहितोति दुक्खानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो अप्पणिहितो. लोकियोति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टो, तस्मिं परियापन्नभावेन लोके नियुत्तोति लोकियो, तेभूमको धम्मो. लोकुत्तरोति लोकतो उत्तरो उत्तिण्णोति लोकुत्तरो, लोके अपरियापन्नभावेनपि लोकुत्तरो. अत्तेन वाति अत्तभावेन वा. अत्तनियेन वाति अत्तायत्तेन वा.
८७. पतिलीनोति रागादीनं पहीनत्ता ततो अपगतो. अकुहकोति अविम्हापको तीहि कुहनवत्थूहि. अपिहालूति अपिहनसीलो, पत्थनातण्हाय ¶ रहितोति वुत्तं होति. अमच्छरीति पञ्चमच्छेरविरहितो. अप्पगब्भोति कायपागब्भियादिविरहितो. अजेगुच्छोति सम्पन्नसीलादिताय अजेगुच्छनीयो असेचनको मनापो. पेसुणेय्ये च नो युतोति द्वीहि आकारेहि उपसंहरितब्बे पिसुणकम्मे अयुत्तो.
रागस्स पहीनत्ताति अरहत्तमग्गेन रागकिलेसस्स पहीनभावेन. अस्मिमानो पहीनो होतीति अस्मीति उन्नतिमानो समुच्छेदवसेन पहीनो होति.
तीणि कुहनवत्थूनीति तीणि विम्हापनकारणानि. पच्चयपटिसेवनसङ्खातं कुहनवत्थूतिआदीसु चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन ते च गहपतिके अत्तनि सुप्पतिट्ठितपसादे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो, न किञ्चि ¶ पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकम्पि किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव अविकत्वा पटिग्गहणेन च ततो पभुति अपि सकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खातं कुहनवत्थूति वेदितब्बं. पापिच्छस्सेव पन सतो सम्भावनाधिप्पायेन कतेन इरियापथेन ¶ विम्हापनं इरियापथसङ्खातं कुहनवत्थूति वेदितब्बं. पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहनवत्थूति वेदितब्बं.
कतमं पच्चयपटिसेवनसङ्खातन्ति एत्थ पच्चयपटिसेवनन्ति एवं सङ्खातं पच्चयपटिसेवनसङ्खातं. निमन्तेन्तीति इध गहपतिका ‘‘भिक्खं गण्हथा’’ति भिक्खू निमन्तेन्ति. अयमेव वा पाठो. ‘‘निमन्तेती’’ति वा ‘‘वदन्ती’’ति वा केचि पठन्ति. तादिसे निमन्तापेन्ति. निमन्तेन्तीति पाठस्स सम्भवो दट्ठब्बो. चीवरं पच्चक्खातीति चीवरं पटिक्खिपति. एतं सारुप्पं, यं समणोति यं चीवरधारणं समणो करोति, एतं सारुप्पं अनुच्छविकं. पापणिका वा नन्तकानीति आपणद्वारे पतिकानि अन्तविरहितानि पिलोतिकानि. उच्चिनित्वाति संकड्ढित्वा. उञ्छाचरियायाति भिक्खाचरणेन. पिण्डियालोपेनाति पिण्डं कत्वा लद्धआलोपेन. पूतिमुत्तेन वाति गोमुत्तेन ¶ वा. ओसधं करेय्याति भेसज्जकिच्चं करेय्य. तदुपादायाति ततो पट्ठाय. धुतवादोति धुतगुणवादी. भिय्यो भिय्यो निमन्तेन्तीति उपरूपरि निमन्तेन्ति. सम्मुखीभावाति सम्मुखीभावेन, विज्जमानतायाति अत्थो. पसवतीति पटिलभति. सद्धाय सम्मुखीभावेन सक्का कातुन्ति ‘‘सद्धाय सम्मुखीभावा’’तिआदिमाह. देय्यधम्मा सुलभा दक्खिणेय्या च, सद्धा पन दुल्लभा. पुथुज्जनस्स हि सद्धा अथावरा, पदवारे पदवारे नाना होति. तेनेवस्स महामोग्गल्लानसदिसोपि अग्गसावको पाटिभोगो भवितुं असक्कोन्तो आह ‘‘द्विन्नं खो नेसं आवुसो धम्मानं पाटिभोगो भोगानञ्च जीवितस्स च, सद्धाय पन त्वं पाटिभोगो’’ति.
एवं तुम्हे पुञ्ञेन परिबाहिरा भविस्सथाति एत्थ पुञ्ञेनाति ¶ निस्सक्कत्थे करणवचनं. पुञ्ञतो परिहीना परम्मुखा भविस्सथ. भाकुटिकाति मुखानं पधानपुरिमट्ठितभावदस्सनेन भाकुटिकरणं, मुखसङ्कोचोति वुत्तं होति. भाकुटिकरणं सीलमस्साति भाकुटिको, भाकुटिकस्स भावो भाकुटियं. कुहनाति विम्हापना. कुहस्स आयना कुहायना. कुहितस्स भावो कुहितत्तं.
पापिच्छोति ¶ असन्तगुणदीपनकामो. इच्छापकतोति इच्छाय अपकतो, उपद्दुतोति अत्थो. सम्भावनाधिप्पायोति बहुमानज्झासयो. गमनं सण्ठपेतीति अभिक्कमादिगमनं अभिसङ्खरोति, पासादिकभावं करोतीति वुत्तं होति. इतरेसुपि एसेव नयो. पणिधाय गच्छतीति पत्थनं ठपेत्वा गच्छति. सेसेसुपि एसेव नयो. समाहितो विय गच्छतीति उपचारप्पत्तो विय गच्छति. सेसेसुपि एसेव नयो.
आपाथकज्झायीव होतीति सम्मुखा आगतानं मनुस्सानं झानं समापज्जन्तो विय सन्तभावं दस्सेति. इरियापथस्साति चतुइरियापथस्स. आठपनाति आदिट्ठपना, आदरेन वा ठपना. ठपनाति ठपनाकारो. सण्ठपनाति अभिसङ्खरणं, पासादिकभावकरणन्ति वुत्तं होति. अरियधम्मसन्निस्सितन्ति लोकुत्तरधम्मपटिबद्धं. कुञ्चिकन्ति अवापुरणं. मित्ताति सिनेहवन्तो. सन्दिट्ठाति दिट्ठमत्ता. सम्भत्ताति दळ्हमित्ता. उद्दण्डेति एको पतिस्सयविसेसो.
कोरजिककोरजिकोति ¶ सङ्कोचसङ्कोचको, अतिसङ्कोचकोति वुत्तं होति. ‘‘कोरचककोरचको’’ति वा पाठो. भाकुटिकभाकुटिकोति अतिविय मुखसङ्कोचनसीलो. कुहककुहकोति अतिविय विम्हापको. लपकलपकोति अतिविय सल्लापको. मुखसम्भाविकोति अत्तनो मुखवसेन अञ्ञेहि सह सम्भाविको, अप्पितचित्तोति एके. सन्तानन्ति किलेससन्तताय सन्तानं. समापत्तीनन्ति समापज्जितब्बानं. गम्भीरन्ति निन्नपतिट्ठानं. गूळ्हन्ति ¶ दस्सेतुं दुक्खं. निपुणन्ति सुखुमं. पटिच्छन्नन्ति पदत्थेन दुप्पटिविज्झाधिप्पायं. लोकुत्तरन्ति धम्मदीपकं. सुञ्ञतापटिसञ्ञुत्तन्ति निब्बानपटिसञ्ञुत्तं. अथ वा लोकुत्तरसुञ्ञतापटिसञ्ञुत्तन्ति लोकुत्तरधम्मभूतनिब्बानपटिसञ्ञुत्तं.
कायिकं पागब्भियन्ति काये भवं कायिकं. वाचसिकचेतसिकेसुपि एसेव नयो. अचित्तीकारकतोति बहुमानकिरियरहितो. अनुपाहनानं चङ्कमन्तानन्ति उपाहनविरहितानं चङ्कमन्तानं समीपे, अनादरे वा सामिवचनं. सउपाहनोति उपाहनारूळ्हो हुत्वा चङ्कमति. नीचे चङ्कमे चङ्कमन्तानन्ति अकतपरिच्छेदाय भूमिया चङ्कमन्ते परिच्छेदं कत्वा वालुकं आकिरित्वा आलम्बनं योजेत्वा कतचङ्कमे नीचेपि चङ्कमे चङ्कमन्ते. उच्चे चङ्कमे चङ्कमतीति इट्ठकचयनसम्पन्ने वेदिकापरिक्खित्ते उच्चे चङ्कमे चङ्कमति. सचे पाकारपरिक्खित्तो होति द्वारकोट्ठकयुत्तो, पब्बतन्तरवनन्तरभूमन्तरस्स वा सुप्पटिच्छन्नो, तादिसे चङ्कमे चङ्कमितुं वट्टति, अप्पटिच्छन्नेपि उपचारं मुञ्चित्वा वट्टति. घट्टयन्तोपि तिट्ठतीति अतिसमीपे तिट्ठति. पुरतोपि ¶ तिट्ठतीति पुरत्थिमतोपि तिट्ठति. ठितकोपि भणतीति खाणुको विय अनोनमित्वा भणति. बाहाविक्खेपकोति बाहुं खिपित्वा खिपित्वा भणति.
अनुपखज्जाति सब्बेसं निसिन्नट्ठानं पविसित्वा. नवेपि भिक्खू आसनेन पटिबाहतीति अत्तनो पत्तासने अनिसीदित्वा पुरे वा पच्छा वा पविसन्तो आसनेन पटिबाहति नाम.
अनापुच्छम्पि कट्ठं पक्खिपतीति अनापुच्छित्वा अनपलोकेत्वा अग्गिम्हि दारुं खिपति. द्वारं पिदहतीति जन्ताघरे पिदहति.
ओतरतीति ¶ उदकतित्थं पविसति. न्हायतीति सरीरं सिनेहेति. उत्तरतीति उदकतित्थतो तीरं उग्गच्छति.
वोक्कम्मापीति अतिक्कमित्वापि. ओवरकानीति गब्भे पतिट्ठितसयनघरानि.
गूळ्हानीति ¶ पटिच्छन्नानि. पटिच्छन्नानीति अञ्ञेहि पटिच्छादितानि.
अनज्झिट्ठो वाति थेरेहि ‘‘धम्मं भणाही’’ति अनाणत्तो अनायाचितो च.
पापधम्मोति लामकधम्मो. असुचिसङ्कसरसमाचारोति अञ्ञेहि ‘‘अयं दुस्सीलो’’ति सङ्काय सरितब्बो आचारो संयोगो एतस्साति असुचिसङ्कसरसमाचारो. सङ्कस्सरसमाचारोति सकारं संयोगं कत्वापि पठन्ति. पटिच्छन्नकम्मन्तोति पटिच्छादितकायवचीकम्मन्तो. अस्समणोति न समणो. समणपटिञ्ञोति ‘‘अहं समणो’’ति पटिजानन्तो. अब्रह्मचारीति सेट्ठचरिया विरहितो. ब्रह्मचारिपटिञ्ञोति वुत्तपटिपक्खो. अन्तोपूतीति अब्भन्तरे कुसलधम्मविरहितत्ता अन्तोपूतिभावमापन्नो. अवस्सुतोति रागेन तिन्तो. कसम्बुजातोति सङ्कारसभावो. आचारगोचरसम्पन्नोति एत्थ भिक्खु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो आरद्धवीरियो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारो. एवं ताव आचारो वेदितब्बो.
गोचरो ¶ पन तिविधो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति. तत्थ कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति; यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति. अयं वुच्चति उपनिस्सयगोचरो.
कतमो ¶ आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी सुसंवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न ¶ अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति. अयं वुच्चति आरक्खगोचरो.
कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना यत्थ चित्तं उपनिबन्धति. वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२), अयं वुच्चति उपनिबन्धगोचरोति. इति इमिना च आचारेन इमिना च गोचरेन उपेतो…पे… समन्नागतो. तेनपि वुच्चति आचारगोचरसम्पन्नोति.
अणुमत्तेसु वज्जेसु भयदस्सावीति अणुप्पमाणेसु असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो. समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बं सम्मा आदाय सिक्खति. एत्थ च ‘‘पातिमोक्खसंवरसंवुतो’’ति एत्तावता च पुग्गलाधिट्ठानाय देसनाय पातिमोक्खसंवरसीलं दस्सितं. ‘‘आचारगोचरसम्पन्नो’’तिआदि पन सब्बं यथापटिपन्नस्स तं सीलं सम्पज्जति, तं पटिपत्तिं दस्सेतुं वुत्तन्ति वेदितब्बं.
८८. सातियेसु अनस्सावीति सातवत्थूसु कामगुणेसु तण्हासन्थवविरहितो. सण्होति सण्हेहि कायकम्मादीहि समन्नागतो. पटिभानवाति परियत्तिपरिपुच्छाधिगमपटिभानेहि समन्नागतो. न सद्धोति सामं अधिगतधम्मं न कस्सचि सद्दहति. न विरज्जतीति खया रागस्स विरत्तत्ता इदानि न विरज्जति.
येसं एसाति येसं पुग्गलानं सातवत्थूसु कामगुणेसु इच्छा तण्हा. अप्पहीनाति सन्थवसम्पयुत्ता ¶ तण्हा अरहत्तमग्गेन अप्पहीना. तेसं चक्खुतो रूपतण्हा सवतीति एतेसं चक्खुद्वारतो पवत्तजवनवीथिसम्पयुत्ता रूपारम्मणा तण्हा उप्पज्जति. आसवतीति ओकासतो याव भवग्गा धम्मतो याव गोत्रभू सवति. सन्दतीति नदीसोतं विय अधोमुखं सन्दति. पवत्ततीति पुनप्पुनं उप्पत्तिवसेन ¶ पवत्तति. सेसद्वारेसुपि एसेव नयो. सुक्कपक्खे वुत्तविपरियायेन तण्हा अरहत्तमग्गेन सुप्पहीना. तेसं चक्खुतो रूपतण्हा न सवति.
सण्हेन ¶ कायकम्मेन समन्नागतोति अफरुसेन मुदुना कायकम्मेन समङ्गीभूतो एकीभूतो. वचीकम्मादीसुपि एसेव नयो. सण्हेहि सतिपट्ठानेहीतिआदीसु सतिपट्ठानादयो लोकियलोकुत्तरमिस्सका. परियापुणनअत्थादिपरिपुच्छालोकियलोकुत्तरधम्माधिगमवसेन सल्लक्खणविभावनववत्थानकरणसमत्था तिस्सो पटिभानप्पभेदसङ्खाता पञ्ञा यस्स अत्थि, सो पटिभानवा. तस्स परियत्तिं निस्साय पटिभायतीति तस्स पुग्गलस्स परियापुणनं अल्लीयित्वा ञाणं जायति ञाणं अभिमुखं होति. चत्तारो सतिपट्ठानाति सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तरमिस्सकवसेन वुत्ता. मग्गफलानि निब्बत्तितलोकुत्तरवसेन. चतस्सो पटिसम्भिदायो छ च अभिञ्ञायो विमोक्खन्तिकवसेन वुत्ताति ञातब्बा.
तत्थ चतस्सो पटिसम्भिदायोति चत्तारो ञाणप्पभेदाति अत्थो. इद्धिविधादिआसवक्खयपरियोसानानि अधिकानि छ ञाणानि. तस्साति परस्स, अत्थो पटिभायतीति सम्बन्धो. अत्थोति सङ्खेपतो हेतुफलं. तञ्हि यस्मा हेतुअनुसारेन अरीयति अधिगमीयति पापुणीयति, तस्मा अत्थोति वुच्चति. पभेदतो पन यंकिञ्चि पच्चयुप्पन्नं निब्बानं भासितत्थो विपाको किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा, तं अत्थं पच्चवेक्खन्तस्स सो अत्थो पभेदतो ञातो पाकटो होति. धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा, तं धम्मं पच्चवेक्खन्तस्स सो धम्मो पभेदतो ञातो पाकटो होति, तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति अब्यभिचारी वोहारो, तस्स अभिलापे भासने उदीरणे तं लपितं भासितं उदीरितं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स सा निरुत्ति ञाता पाकटा होति.
एत्थ ¶ अत्थे ञाते अत्थो पटिभायतीति इदानि तस्स सद्दं आहरित्वा वुत्तप्पभेदे अत्थे पाकटीभूते वुत्तप्पभेदो ¶ अत्थो तस्स पुग्गलस्स पटिभायति ञाणाभिमुखो होति. धम्मे ञाते ¶ धम्मो पटिभायतीति वुत्तप्पभेदे धम्मे पाकटीभूते वुत्तप्पभेदो धम्मो पटिभायति. निरुत्तिया ञाताय निरुत्ति पटिभायतीति वुत्तप्पभेदाय निरुत्तिया पाकटाय वुत्तप्पभेदा निरुत्ति पटिभायति. इमेसु तीसु ञाणेसु ञाणन्ति अत्थधम्मनिरुत्तीसु इमेसु तीसु सब्बत्थकञाणमारम्मणं कत्वा पच्चवेक्खन्तस्स तेसु तीसु ञाणेसु पभेदगतं ञाणं, यथावुत्तेसु वा तेसु तीसु ञाणेसु गोचरकिच्चादिवसेन वित्थारगतं ञाणं पटिभानपटिसम्भिदा. इमाय पटिभानपटिसम्भिदायाति इमाय वुत्तप्पकाराय यथावुत्तवित्थारपञ्ञाय उपेतो होति. सो वुच्चति पटिभानवाति निगमेन्तो आह. यस्स परियत्ति नत्थीति परियत्ति नाम बुद्धवचनं. तञ्हि उग्गण्हन्तस्स पटिसम्भिदा विसदा होन्ति. यस्स पुग्गलस्स एवरूपा परियत्ति नत्थि. परिपुच्छा नत्थीति परिपुच्छा नाम पाळिअट्ठकथादीसु गण्ठिपदअत्थपदविनिच्छयकथा. उग्गहितपाळिआदीसु हि अत्थं कथेन्तस्स पटिसम्भिदा विसदा होन्ति. अधिगमो नत्थीति अधिगमो नाम अरहत्तप्पत्ति. अरहत्तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति. यस्स वुत्तप्पकारा तिविधा सम्पत्ति नत्थि. किं तस्स पटिभायिस्सतीति केन कारणेन तस्स पुग्गलस्स पभेदगतं ञाणं उपट्ठहिस्सति.
सामन्ति सयमेव. सयं अभिञ्ञातन्ति सयमेव तेन ञाणेन अवगमितं. अत्तपच्चक्खं धम्मन्ति अत्तना पटिविज्झितं पच्चवेक्खितं धम्मं. न कस्सचि सद्दहतीति अत्तपच्चक्खताय परेसं न सद्दहति, सद्धाय न गच्छति. अविज्जापच्चया सङ्खारातिआदिकं द्वादसपदिकपच्चयाकारदस्सनवसेन वुत्तं. अविज्जानिरोधातिआदयो संसारनिवत्तिं सन्धाय वुत्ता. इदं दुक्खन्तिआदि सच्चदस्सनवसेन. इमे आसवातिआदयो अपरेन परियायेन किलेसवसेन पच्चयदस्सनवसेन. इमे धम्मा अभिञ्ञेय्यातिआदयो अभिञ्ञेय्यपरिञ्ञेय्यपहातब्बभावेतब्बसच्छिकातब्बधम्मानं दस्सनवसेन. छन्नं फस्सायतनानन्तिआदयो फस्सायतनानं उप्पत्तिञ्च अत्थङ्गमञ्च अस्सादञ्च ¶ उपद्दवञ्च निस्सरणञ्च दस्सनवसेन. पञ्चन्नं उपादानक्खन्धानं पञ्चवीसतिविधेन उदयञ्च वयञ्च, तेसु छन्दरागवसेन ¶ अस्सादञ्च, तेसं विपरिणामं आदीनवञ्च, निस्सरणसङ्खातं निब्बानञ्च. चतुन्नं महाभूतानं अविज्जादिसमुदयञ्च, अविज्जादिनिरोधे अत्थङ्गमञ्च एवमादिदस्सनवसेन वुत्ता. एते धम्मा तत्थ तत्थ वुत्तनयेन वेदितब्बा.
अमतोगधन्ति नत्थि एतस्स मरणसङ्खातं मतन्ति अमतं. किलेसविसपटिपक्खत्ता अगदन्तिपि अमतं. तस्मिं निन्नताय अमतोगधं. अमतपरायनन्ति वुत्तप्पकारं अमतं परं अयनं ¶ गति पतिट्ठा अस्साति अमतपरायनं. अमतपरियोसानन्ति तं अमतं संसारस्स निट्ठाभूतत्ता परियोसानमस्साति अमतपरियोसानं.
८९. लाभकम्या न सिक्खतीति लाभपत्थनाय सुत्तन्तादीनि न सिक्खति. अविरुद्धो च तण्हाय, रसेसु नानुगिज्झतीति विरोधाभावेन च अविरुद्धो हुत्वा तण्हाय मूलरसादीसु गेधं नापज्जति.
केन नु खोति लाभपत्थनाय कारणचिन्तेन पिहस्स परियेसने निपातो. लाभाभिनिब्बत्तियाति चतुन्नं पच्चयानं विसेसेन उप्पत्तिया. लाभं परिपाचेन्तोति पच्चये परिपाचयन्तो.
अत्तदमत्थायाति विपस्सनासम्पयुत्ताय पञ्ञाय अत्तनो दमनत्थाय. अत्तसमत्थायाति समाधिसम्पयुत्ताय पञ्ञाय अत्तनो समाधानत्थाय. अत्तपरिनिब्बापनत्थायाति दुविधेनापि ञाणेन अत्तनो अनुपादापरिनिब्बानत्थाय. वुत्तञ्हेतं ‘‘अनुपादापरिनिब्बानत्थं खो आवुसो भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). अप्पिच्छञ्ञेव निस्सायाति एत्थ पच्चयअप्पिच्छो अधिगमअप्पिच्छो परियत्तिअप्पिच्छो धुतङ्गअप्पिच्छोति चत्तारो अप्पिच्छा, तेसं नानत्थं हेट्ठा वित्थारितं एव, तं अप्पिच्छं अल्लीयित्वा. सन्तुट्ठिञ्ञेवाति चतूसु पच्चयेसु च तिविधं सन्तोसं अल्लीयित्वा, एतेसं विभागो हेट्ठा वित्थारितोयेव. सल्लेखञ्ञेवाति किलेसलेखनं. इदमत्थितञ्ञेवाति इमेहि कुसलधम्मेहि ¶ अत्थि इदमत्थि, तस्स भावो इदमत्थिता, तं इदमत्थितंयेव निस्साय अल्लीयित्वा.
रसोति निद्देसस्स उद्देसपदं. मूलरसोति यंकिञ्चि मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. अम्बिलन्ति तक्कम्बिलादि. मधुरन्ति ¶ एकन्ततो गोसप्पिआदि. मधु पन कसावयुत्तं चिरनिक्खित्तं कसावं होति, फाणितं खारियुत्तं चिरनिक्खित्तं खारियं होति. सप्पि पन चिरनिक्खित्तं वण्णगन्धे जहन्तम्पि रसं न जहतीति तदेव एकन्तमधुरं. तित्तकन्ति निम्बपण्णादि. कटुकन्ति सिङ्गिवेरमरिचादि. लोणिकन्ति सामुद्दिकलोणादि. खारिकन्ति वातिङ्गणकळीरादि. लम्बिकन्ति बदरामलककपिट्ठसालवादि. कसावन्ति हरीतकादि. इमे सब्बेपि रसा वत्थुवसेन वुत्ता. तंतंवत्थुको पनेत्थ रसो च अम्बिलादीनि नामेहि वुत्तोति वेदितब्बो. सादूति इट्ठरसो. असादूति अनिट्ठरसो. इमिना पदद्वयेन सब्बोपि रसो परियादिन्नो. सीतन्ति सीतरसो. उण्हन्ति ¶ उण्हरसो. एवमयं मूलरसादिना भेदेन भिन्नोपि रसो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस जिव्हापटिहननलक्खणो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. ते जिव्हग्गेन रसग्गानीति एते समणब्राह्मणा पसादजिव्हग्गेन उत्तमरसानि. परियेसन्ताति गवेसमाना. आहिण्डन्तीति तत्थ तत्थ विचरन्ति. ते अम्बिलं लभित्वा अनम्बिलं परियेसन्तीति तक्कादिअम्बिलं लद्धा अनम्बिलं गवेसन्ति. एवं सब्बं परिवत्तेत्वा परिवत्तेत्वा योजितं.
पटिसङ्खा योनिसो आहारं आहारेतीति पटिसङ्खानपञ्ञाय जानित्वा उपायेन आहारं आहारेति. इदानि उपायं दस्सेतुं ‘‘नेव दवाया’’तिआदि वुत्तं.
तत्थ नेव दवायाति दवत्थाय न आहारेति. तत्थ नटलङ्घकादयो दवत्थाय आहारेन्ति नाम. यञ्हि भोजनं भुत्तस्स नच्चगीतकब्बसिलोकसङ्खातो दवो अतिरेकतरेन पटिभाति, तं भोजनं अधम्मेन विसमेन परियेसित्वा ते आहारेन्ति. अयं पन भिक्खु न एवमाहारेति.
न ¶ मदायाति मानमदपुरिसमदानं वड्ढनत्थाय न आहारेति. तत्थ राजराजमहामत्ता मदत्थाय आहारेन्ति नाम. ते हि अत्तनो मानमदपुरिसमदानं वड्ढनत्थाय पिण्डरसभोजनादीनि पणीतभोजनानि भुञ्जन्ति. अयं पन भिक्खु एवं नाहारेति.
न ¶ मण्डनायाति सरीरमण्डनत्थाय न आहारेति. तत्थ रूपूपजीविनियो मातुगामा अन्तेपुरिकादयो च सप्पिफाणितादीनि पिवन्ति, सिनिद्धमुदुमद्दवभोजनं आहारेन्ति. एवं नो अङ्गलट्ठि सुसण्ठिता भविस्सति, सरीरे छविवण्णो पसन्नो भविस्सतीति. अयं पन भिक्खु एवं न आहारेति.
न विभूसनायाति सरीरे मंसविभूसनत्थाय न आहारेति. तत्थ निब्बुद्धमल्लमुट्ठिकमल्लचेटकादयो सुसिनिद्धेहि मच्छमंसादीहि सरीरं पीणेन्ति ‘‘एवं नो मंसं उस्सदं भविस्सति पहारसहनत्थाया’’ति. अयं पन भिक्खु एवं सरीरे मंसविभूसनत्थाय न आहारेति.
यावदेवाति आहाराहरणपयोजनस्स परिच्छेदनियमदस्सनं. इमस्स कायस्स ठितियाति इमस्स ¶ चतुमहाभूतिकस्स करजकायस्स ठपनत्थाय आहारेति, इदमस्स आहाराहरणे पयोजनन्ति अत्थो. यापनायाति जीवितिन्द्रिययापनत्थाय आहारेति. विहिंसूपरतियाति विहिंसा नाम अभुत्तपच्चया उप्पज्जनकखुद्दा, तस्सा उपरतिया वूपसमनत्थाय आहारेति. ब्रह्मचरियानुग्गहायाति ब्रह्मचरियं नाम तिस्सो सिक्खा सकलसासनं, तस्स अनुग्गण्हत्थाय आहारेति.
इतीति उपायनिदस्सनं, इमिना उपायेनाति अत्थो. पुराणञ्च वेदनं पटिहङ्खामीति पुराणवेदनं नाम अभुत्तपच्चया उप्पज्जनकवेदना, तं पटिहनिस्सामीति आहारेति. नवञ्च वेदनं न उप्पादेस्सामीति नववेदना नाम अतिभुत्तपच्चयेन उप्पज्जनकवेदना, न तं उप्पादेस्सामीति आहारेति. अथ वा नववेदना नाम भुत्तपच्चया न उप्पज्जनकवेदना, तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारेति.
यात्रा च मे भविस्सतीति यापना च मे भविस्सति. अनवज्जता चाति एत्थ अत्थि सावज्जं, अत्थि अनवज्जं. तत्थ अधम्मिकपरियेसना अधम्मिकपटिग्गहणं अधम्मेन परिभोगोति इदं सावज्जं नाम. धम्मेन पन परियेसित्वा ¶ धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं अनवज्जं नाम. एकच्चो अनवज्जेयेव सावज्जं करोति, ‘‘लद्धं मे’’ति कत्वा पमाणातिक्कन्तं ¶ भुञ्जति, तं जीरापेतुं असक्कोन्तो उद्धंविरेचनअधोविरेचनादीहि किलमति, सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनादीसु उस्सुक्कं आपज्जन्ति, ‘‘किं इद’’न्ति वुत्ते ‘‘असुकस्स नाम उदरं उद्धुमात’’न्तिआदिं वदन्ति. ‘‘एस निच्चकालम्पि एवं पकतिकोयेव, अत्तनो कुच्छिप्पमाणं नाम न जानाती’’ति निन्दन्ति गरहन्ति. अयं अनवज्जेयेव सावज्जं करोति नाम. एवं अकत्वा ‘‘अनवज्जता च मे भविस्सती’’ति आहारेति.
फासुविहारो चाति एत्थापि अत्थि फासुविहारो, अत्थि न फासुविहारो. तत्थ आहरहत्थको अलंसाटको तत्रवट्टको काकमासको भुत्तवमितकोति इमेसं पञ्चन्नं ब्राह्मणानं भोजनं न फासुविहारो नाम. एतेसु हि आहरहत्थको नाम बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो ‘‘आहर हत्थ’’न्ति वदति. अलंसाटको नाम अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति. तत्रवट्टको नाम उट्ठातुं असक्कोन्तो तत्रेव परिवट्टति. काकमासको नाम यथा काकेहि आमसितुं सक्कोति, एवं याव मुखद्वारा आहारेति. भुत्तवमितको नाम मुखेन सन्धारेतुं असक्कोन्तो तत्थेव वमति. एवं ¶ अकत्वा ‘‘फासुविहारो च मे भविस्सती’’ति आहारेति. फासुविहारो नाम चतूहि पञ्चहि आलोपेति ऊनूदरता. एत्तकञ्हि भुञ्जित्वा पानीयं पिवतो चत्तारो इरियापथा सुखेन पवत्तन्ति. तस्मा धम्मसेनापति एवमाह –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३; मि. प. ६.५.१०);
इमस्मिं पन ठाने अङ्गानि समोधानेतब्बानि. नेव दवायाति हि एकं अङ्गं, न मदायाति एकं, न मण्डनायाति एकं, न विभूसनायाति एकं, यावदेव इमस्स कायस्स ठितिया यापनायाति एकं, विहिंसूपरतिया ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च ¶ वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं अङ्गं, अनवज्जता च फासुविहारो चाति अयमेत्थ भोजनानिसंसो.
महासिवत्थेरो ¶ पनाह – ‘‘हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम, उपरि पन अट्ठङ्गानि समोधानेतब्बानी’’ति. तत्थ यावदेव इमस्स कायस्स ठितियाति एकं अङ्गं, यापनायाति एकं, विहिंसूपरतियाति एकं, ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामीति एकं, नवञ्च वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं, अनवज्जता चाति एकं, फासुविहारो पन भोजनानिसंसोति. एवं अट्ठङ्गसमन्नागतं आहारं आहारेति.
९०. उपेक्खकोति छळङ्गुपेक्खाय समन्नागतो. सतोति कायानुपस्सनादिसतियुत्तो.
उपेक्खकोति छळङ्गुपेक्खाय समन्नागतोति एत्थ छळङ्गुपेक्खाधम्मो नाम कोति? ञाणादयो. ‘‘ञाण’’न्ति वुत्ते किरियतो चत्तारि ञाणसम्पयुत्तानि लब्भन्ति, ‘‘सततविहारो’’ति वुत्ते अट्ठ महाचित्तानि लब्भन्ति, ‘‘रज्जनदुस्सनं नत्थी’’ति वुत्ते दस चित्तानि लब्भन्ति. सोमनस्सं आसेवनवसेन लब्भति. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तम्पि न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टनेन पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसेसु पन ठानेसु ‘‘धनुना विज्झती’’तिआदीसु ¶ विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थो.
नेव सुमनो होतीति लोभुप्पत्तिवसेन छन्दरागुप्पत्तिवसेन सोमनस्सो न होति. न दुम्मनोति पटिघुप्पत्तिवसेन दुट्ठचित्तो न होति. उपेक्खकोति उपपत्तितो इक्खको होति, अपक्खपतितो हुत्वा इरियापथं पवत्तेति. सतो सम्पजानोति सतिमा ञाणसम्पन्नो. मनापं नाभिगिज्झतीति मनवड्ढनकं इट्ठारम्मणं नाभिगिज्झति न पत्थेति. नाभिहंसतीति न तुस्सति. न रागं जनेतीति तत्थ तत्थ रञ्जनं न उप्पादेति. तस्स ¶ ठितोव कायो होतीति तस्स खीणासवस्स चक्खादिकायो कम्पारहितत्ता ठितो निच्चलो होति. अमनापन्ति अनिट्ठारम्मणं ¶ . न मङ्कु होतीति दोमनस्सितो न होति. अप्पतिट्ठितचित्तोति कोधवसेन ठितमनो न होति. अलीनमनसोति अलीनचित्तो. अब्यापन्नचेतसोति ब्यापादरहितचित्तो.
रजनीये न रज्जतीति रजनीयस्मिं वत्थुस्मिं न रागं उप्पादेति. दुस्सनीये न दुस्सतीति दोसुप्पादे वत्थुस्मिं न दोसं उप्पादेति. मोहनीये न मुय्हतीति मोहनीयस्मिं वत्थुस्मिं न मोहं उप्पादेति. कोपनीये न कुप्पतीति कोधनीयस्मिं वत्थुस्मिं न चलति. मदनीये न मज्जतीति मदनीयस्मिं वत्थुस्मिं न संसीदति. किलेसनीये न किलिस्सतीति उपतपनीयस्मिं वत्थुस्मिं न उपतप्पति. दिट्ठे दिट्ठमत्तोति रूपारम्मणे चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तो. सुते सुतमत्तोति सद्दायतने सोतविञ्ञाणेन सुते सुतमत्तो. मुते मुतमत्तोति घानजिव्हाकायविञ्ञाणेन पापुणित्वा गहिते गहितमत्तो. विञ्ञाते विञ्ञातमत्तोति मनोविञ्ञाणेन ञाते ञातमत्तो. दिट्ठे न लिम्पतीति चक्खुविञ्ञाणेन दिट्ठे रूपारम्मणे तण्हादिट्ठिलेपेन न लिम्पति. दिट्ठे अनूपयोति रूपारम्मणे नित्तण्हो होति. अनपायोति अपदुट्ठचित्तो.
संविज्जतीति लब्भति. पस्सतीति ओलोकेति. छन्दरागोति सिनेहो. रूपारामन्ति रूपं आरामं अस्साति रूपारामं. रूपे रतन्ति रूपरतं. रूपे सन्तुट्ठीति रूपसम्मुदितं.
दन्तं नयन्ति समितिन्ति उय्यानकीळामण्डलादीसु महाजनमज्झं गच्छन्ता दन्तमेव गोणजातिं वा अस्सजातिं वा याने योजेत्वा नयन्ति. राजाति तथारूपानेव ठानानि गच्छन्तो राजापि दन्तमेव अभिरुहति. मनुस्सेसूति मनुस्सेसुपि चतूहि अरियमग्गेहि दन्तो निब्बिसेवनोव ¶ सेट्ठो. योतिवाक्यन्ति यो एवरूपं अतिक्कमवचनं पुनप्पुनं वुच्चमानम्पि तितिक्खति न पटिप्फन्दति न विहञ्ञति, एवरूपो दन्तो सेट्ठोति अत्थो.
अस्सतराति ¶ वळवाय गद्रभेन जाता. आजानीयाति यं अस्सदम्मसारथि कारणं कारेति, तस्स खिप्पं जाननसमत्था. सिन्धवाति सिन्धवरट्ठे जाता अस्सा. महानागाति कुञ्जरसङ्खाता महाहत्थिनो. अत्तदन्तोति ¶ एते अस्सतरा वा आजानीया वा सिन्धवा वा कुञ्जरा वा वरा दन्ता, न अदन्ता. यो पन चतुमग्गसङ्खातेन अत्तदन्तेन दन्तताय अत्तदन्तो निब्बिसेवनो, अयं ततोपि वरं, सब्बेहिपि एतेहि उत्तरितरोति अत्थो.
न हि एतेहि यानेहीति यानि एतानि हत्थियानादियानानि, न हि एतेहि यानेहि कोचि पुग्गलो सुपिनन्तेनपि अगतपुब्बत्ता ‘‘अगत’’न्ति सङ्खातं निब्बानदिसं, तं ठानं गच्छेय्य. यथा पुब्बभागे इन्द्रियदमेन दन्तेन अपरभागे अरियमग्गभावनाय सुदन्तेन दन्तो निब्बिसेवनो सप्पञ्ञो पुग्गलो तं अगतपुब्बं दिसं गच्छति, दन्तभूमिं पापुणाति. तस्मा अत्तदमनमेव वरन्ति अत्थो.
विधासु न विकम्पन्तीति सेय्यस्स सेय्योहमस्मीतिआदीसु मानविधासु न चलन्ति नप्पवेधन्ति. विप्पमुत्ता पुनब्भवाति पुनब्भवपटिसन्धिया पुनप्पुनं उप्पत्तितो सुट्ठु मुत्ता मुञ्चित्वा ठिता. दन्तभूमिमनुप्पत्ताति एकन्तदमनं अरहत्तफलभूमिं पापुणित्वा ठिता. ते लोके विजिताविनोति ते अरहन्तो सत्तलोके विजितविजया विजितवन्तो नाम होन्ति.
यस्मा च भावितिन्द्रियो निब्भयो निब्बिकारो दन्तो होति, तस्मा तमत्थं दस्सेन्तो ‘‘यस्सिन्द्रियानी’’ति गाथमाह. तस्सत्थो – यस्स चक्खादीनि छळिन्द्रियानि गोचरभावनाय अनिच्चादितिलक्खणं आरोपेत्वा वासनाभावनाय सतिसम्पजञ्ञगन्धं गाहापेत्वा भावितानि, तानि च खो अज्झत्तगोचरभावनाय, एवं पन बहिद्धा च सब्बलोकेति यत्थ यत्थ इन्द्रियानं वेकल्लता वेकल्लतो वा सम्भवो, तत्थ नाभिज्झादिवसेन भावितानीति एवं निब्बिज्झ ञत्वा पटिविज्झित्वा इमं परञ्च लोकं सकसन्ततिखन्धलोकं परसन्ततिखन्धलोकञ्च ¶ दन्तमरणं मरितुकामो कालं कङ्खति, जीवितक्खयकालं आगमेति पतिमानेति, न भायति मरणस्स. यथाह –
‘‘मरणे मे भयं नत्थि, निकन्ति नत्थी जीविते’’. (थेरगा. २०);
‘‘नाभिकङ्खामि ¶ मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पतिमानेमि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६, ६५४, १००२; मि. प. २.२.४ थोकं विसदिसं);
भावितो ¶ स दन्तोति एवं भावितिन्द्रियो सो दन्तो.
९१. निस्सयताति तण्हादिट्ठिनिस्सया. ञत्वा धम्मन्ति अनिच्चादीहि आकारेहि धम्मं जानित्वा. अनिस्सितोति एवं तेहि निस्सयेहि अनिस्सितो. तेन अञ्ञत्र धम्मञाणा नत्थि निस्सयानं अभावोति दीपेति. भवाय विभवाय वाति सस्सताय उच्छेदाय वा. इमिस्सा गाथाय निद्देसो उत्तानो.
९२. तं ब्रूमि उपसन्तोति तं एवरूपं एकेकगाथाय वुत्तं उपसन्तोति कथेमि. अतरी सो विसत्तिकन्ति सो इमं विसतादिभावेन विसत्तिकासङ्खातं महातण्हं अतरि.
अत्तनो दिट्ठिया रागो अभिज्झाकायगन्थोति सयं गहितदिट्ठिया रञ्जनसङ्खातो रागो अभिज्झाकायगन्थो. परवादेसु आघातो अप्पच्चयोति परेसं वादपटिवादेसु कोपो च अतुट्ठाकारो च ब्यापादो कायगन्थो. अत्तनो सीलं वा वतं वाति सयं गहितमेथुनविरतिसङ्खातं सीलं वा गोवतादिवतं वा. सीलब्बतं वाति तदुभयं वा. परामासोति इमिना सुद्धीतिआदिवसेन परतो आमसति. अत्तनो दिट्ठि इदंसच्चाभिनिवेसो कायगन्थोति सयं गहितदिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (उदा. ५४; म. नि. ३.२७, ३०१) अयोनिसो अभिनिवेसो इदंसच्चाभिनिवेसो कायगन्थो. गन्था तस्स न विज्जन्तीति तस्स खीणासवस्स द्वे दिट्ठिगन्था सोतापत्तिमग्गेन न सन्ति. ब्यापादो कायगन्थो अनागामिमग्गेन. अभिज्झाकायगन्थो अरहत्तमग्गेन.
९३. इदानि तमेव उपसन्तं पसंसन्तो आह ‘‘न तस्स पुत्ता’’ति एवमादि. तत्थ पुत्ता अत्रजादयो चत्तारो. एत्थ च पुत्तपरिग्गहादयो पुत्तादिनामेन वुत्ताति वेदितब्बा. ते हिस्स न विज्जन्ति, तेसं वा अभावेन पुत्तादयो न विज्जन्तीति. अत्ताति ¶ ‘‘अत्ता अत्थी’’ति गहिता सस्सतदिट्ठिं नत्थि. निरत्ताति ‘‘उच्छिज्जती’’ति गहिता उच्छेददिट्ठि.
नत्थीति ¶ गहेतब्बं नत्थि. मुञ्चितब्बं नत्थीति मोचेतब्बं नत्थि. यस्स नत्थि गहितन्ति यस्स ¶ पुग्गलस्स तण्हादिट्ठिवसेन गहितं न विज्जति. तस्स नत्थि मुञ्चितब्बन्ति तस्स पुग्गलस्स मुञ्चितब्बं न विज्जति. गाहमुञ्चनसमतिक्कन्तोति गहणञ्च मोचनञ्च वीतिवत्तो. वुद्धिपरिहानिवीतिवत्तोति वुड्ढिञ्च हानिञ्च अतिक्कन्तो.
९४. येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणाति येन तं रागादिना वज्जेन पुथुज्जना सब्बेपि देवमनुस्सा इतोव बहिद्धा समणब्राह्मणा च रत्तोति वा दुट्ठोति वा वदेय्युं. तं तस्स अपुरक्खतन्ति तं रागादिवज्जं तस्स अरहतो अपुरक्खतं. तस्मा वादेसु नेजतीति तंकारणा निन्दावचनेसु न कम्पति.
नेजतीति निद्देसस्स उद्देसपदं. न इञ्जतीति चलनं न करोति. न चलतीति न तत्थ नमति. न वेधतीति कम्पेतुं असक्कुणेय्यताय न फन्दति. नप्पवेधतीति न कम्पति. न सम्पवेधतीति न परिवत्तति.
९५. न उस्सेसु वदतेति विसिट्ठेसु अत्तानं अन्तोकत्वा ‘‘अहं विसिट्ठो’’ति अतिमानवसेन न वदति. एस नयो इतरेसु द्वीसु. कप्पं नेति अकप्पियोति सो एवरूपो दुविधम्पि कप्पं न एति. कस्मा? यस्मा अकप्पियो, पहीनकप्पोति वुत्तं होति. इमिस्सापि गाथाय निद्देसो उत्तानोव.
९६. सकन्ति मय्हन्ति परिग्गहितं. असता च न सोचतीति अविज्जमानादिना असता च न सोचति. धम्मेसु च न गच्छतीति सब्बधम्मेसु छन्दादिवसेन न गच्छति. स वे सन्तोति वुच्चतीति सो एवरूपो नरुत्तमो ‘‘सन्तो’’ति वुच्चति. इमिस्सापि गाथाय निद्देसो उत्तानोव. अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने कोटिसतसहस्सदेवतानं अरहत्तप्पत्ति अहोसि, सोतापन्नादीनं गणना नत्थीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
पुराभेदसुत्तनिद्देसवण्णना निट्ठिता.
११. कलहविवादसुत्तनिद्देसवण्णना
९७. एकादसमे ¶ ¶ ¶ कलहविवादसुत्तनिद्देसे कुतोपहूता कलहा विवादाति कलहो च तस्स पुब्बभागो विवादो चाति इमे कुतो जाता. परिदेवसोका सहमच्छरा चाति परिदेवसोका च सहमच्छरा च कुतो पहूता. मानातिमाना सहपेसुणा चाति माना च अतिमाना च पेसुणा च कुतो पहूता. तेति ते सब्बेपि अट्ठ किलेसधम्मा. तदिङ्घ ब्यूहीति तं मया पुच्छितमत्थं ब्रूहि, याचामि तं अहन्ति. याचनत्थो हि इङ्घाति निपातो.
एकेन आकारेनाति एकेन कारणेन. अपरेन आकारेनाति अपरेन कारणेन. आगारिका दण्डपसुताति गहपतिनो विहेसमाना. पब्बजिता आपत्तिं आपज्जन्ताति अनगारिका सत्तसु आपत्तिक्खन्धेसु अञ्ञतरं आपज्जमाना.
कुतोपहूताति कुतोभूता. कुतोजाताति कुतो पटिलद्धभावा. कुतोसञ्जाताति उपसग्गेन पदं वड्ढितं. कुतोनिब्बत्ताति कुतो निब्बत्तलक्खणं पत्ता. उपसग्गेन पदं वड्ढेत्वा ‘‘कुतोअभिनिब्बत्ता’’ति वुत्तं. कुतोपातुभूताति कुतोपाकटीभूता. किं निदानातिआदीसु अत्तनो फलं निदेतीति निदानं. एतस्मा फलं समुदेतीति समुदयो. एतस्मा फलं जायतीति जाति. एतस्मा फलं पभवतीति पभवो. मूलं पुच्छतीति कलहस्स कारणं पुच्छति. कारणञ्हि पतिट्ठट्ठेन मूलं. अत्तनो फलनिप्फादनत्थं हिनोति पवत्ततीति हेतु. ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं. एतस्मा फलं सम्भवतीति सम्भवो. पभवति फलं एतस्माति पभवो. समुट्ठाति एत्थ फलं, एतेन वा समुट्ठातीति समुट्ठानं. अत्तनो फलं आहरतीति आहारो. अपटिक्खिपितब्बट्ठेन अत्तनो फलं आरमेतीति आरम्मणं. एतं पटिच्च अपटिक्खिपित्वा फलं ¶ एति पवत्ततीति पच्चयो. एतस्मा फलं समुदेतीति समुदयोति एवमेतेसं पदानं वचनत्थो वेदितब्बो. तं सन्धाय ‘‘कलहस्स च विवादस्स च मूलं पुच्छती’’तिआदिना नयेन देसना वुत्ता.
९८. पियप्पहूताति ¶ पियवत्थुतो जाता. मच्छेरयुत्ता कलहा विवादाति इमिना कलहविवादादीनं न केवलं पियवत्थुमेव, मच्छरियम्पि पच्चयं ¶ दस्सेति. कलहविवादसीसेन चेत्थ सब्बेपि ते धम्मा वुत्ताति वेदितब्बा. यथा च एतेसं मच्छरियं, तथा पेसुणानञ्च विवादं. तेनाह ‘‘विवादजातेसु च पेसुणानी’’ति. इमिस्सा गाथाय निद्देसो उत्तानत्थोयेव.
९९. पिया सु लोकस्मिं कुतोनिदाना, ये चापि लोभा विचरन्ति लोकेति ‘‘पियप्पहूता कलहा’’ति ये एत्थ वुत्ता, ते पिया लोकस्मिं कुतोनिदाना, न केवलञ्च पिया, ये चापि खत्तियादयो लोके विचरन्ति लोभहेतु लोभेनाभिभूता विचरन्ति, तेसं सो लोभो च कुतोनिदानोति द्वे अत्थे एकाय पुच्छाय पुच्छति. कुतोनिदानाति चेत्थ किंनिदाना किंहेतुकाति पच्चत्तवचनस्स तोआदेसो वेदितब्बो, समासे चस्स लोपाभावो. अथ वा निदानाति जाता, उप्पन्नाति अत्थो. तस्मा कुतो जाता कुतो उप्पन्नाति वुत्तं होति. आसा च निट्ठा चाति आसा च तस्सा आसाय समिद्धि च. ये सम्परायाय नरस्स होन्तीति ये नरस्स सम्परायाय होन्ति, परायना होन्तीति वुत्तं होति. एका एवायम्पि पुच्छा.
दीपा होन्तीति पतिट्ठा भवन्ति. सरणा होन्तीति दुक्खनासना होन्ति. निट्ठापरायना होन्तीति समिद्धिपरायना होन्ति.
१००. छन्दानिदानानीति कामच्छन्दादिछन्दनिदानानि. ये चापि लोभा विचरन्तीति ये चापि खत्तियादयो लोभा विचरन्ति, तेसं लोभोपि छन्दनिदानोति द्वेपि अत्थे एकतो विस्सज्जेति. इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति. ‘‘इतोनिदाना’’ति हि छन्दं सन्धायाह. छन्दनिदाना हि लोभादयो. ‘‘इतोनिदाना’’ति सद्दसिद्धि ¶ चेत्थ ‘‘कुतोनिदाना’’ति एत्थ वुत्तनयेन वेदितब्बा. आसाय समिद्धि वुच्चति निट्ठाति अज्झासयनिब्बत्तिपटिलाभो कथीयति.
१०१. विनिच्छयाति तण्हादिट्ठिविनिच्छया. ये चापि धम्मा समणेन वुत्ताति ये च अञ्ञेपि कोधादीहि सम्पयुत्ता, तथारूपा वा अकुसला धम्मा बुद्धसमणेन वुत्ता, ते कुतोपहूताति.
अञ्ञजातिकाति ¶ अञ्ञसभावा. अञ्ञविहितकाति अञ्ञेनाकारेन ठिता. समितपापेनाति निब्बापितपापेन. बाहितपापधम्मेनाति पहीनलामकधम्मेन. भिन्नकिलेसमूलेनाति किलेसमूलानि ¶ भिन्दित्वा ठितेन. सब्बाकुसलमूलबन्धना पमुत्तेनाति द्वादसअकुसलबन्धनं मोचेत्वा ठितेन. वुत्ताति कथिता. पवुत्ताति पकारेन कथिता.
१०२. तमूपनिस्साय पहोति छन्दोति तं सुखदुक्खवेदनं तदुभयवत्थुसङ्खातं सातासातं उपनिस्साय संयोगवियोगपत्थनावसेन छन्दो पहोति. एत्तावता ‘‘छन्दो नु लोकस्मिं कुतोनिदानो’’ति अयं पञ्हो विस्सज्जितो होति. रूपेसु दिस्वा विभवं भवञ्चाति रूपेसु वयञ्च उप्पादञ्च दिस्वा. विनिच्छयं कुब्बति जन्तु लोकेति अपायादिके लोके अयं जन्तु भोगाधिगमत्थं तण्हाविनिच्छयं ‘‘अत्ता मे उप्पन्नो’’तिआदिना नयेन दिट्ठिविनिच्छयञ्च कुरुते. एत्तावता ‘‘विनिच्छया चापि कुतोपभूता’’ति अयं पञ्हो विस्सज्जितो होति.
सातासातं निस्सायाति मधुरञ्च अमधुरञ्च उपनिस्सयं कत्वा. इट्ठानिट्ठन्ति इट्ठारम्मणञ्च अनिट्ठारम्मणञ्च.
सुरामेरयमज्जप्पमादट्ठानानुयोगन्ति एत्थ सुराति पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तोति पञ्च आसवा. तं सब्बम्पि मदकरणवसेन मज्जं. पमादट्ठानन्ति पमादकारणं, याय चेतनाय तं मज्जं पिवति, तस्सेतं अधिवचनं. अनुयोगन्ति तं सुरामेरयमज्जप्पमादट्ठानानुयोगं ¶ अनुआयोगं पुनप्पुनं करणं. यस्मा च पन तं अनुयुत्तस्स मे उप्पन्ना चेव भोगा परिहायन्ति, अनुप्पन्ना च नुप्पज्जन्ति, तस्मा ‘‘मे भोगा परिक्खयं खीणभावं गच्छन्ती’’ति जानाति. एवं सब्बत्थ. विकालविसिखाचरियानुयोगन्ति अवेलाय विसिखासु चरियानुयुत्तं. समज्जाभिचरणन्ति नच्चादिदस्सनवसेन समज्जाभिगमनं. आलस्यानुयोगन्ति कायालसियताय युत्तप्पयुत्ततं. अपायमुखानि न सेवतीति भोगानं विनासद्वारानि न सेवति.
कसिया वाति कसिकम्मेन वा. वणिज्जाय वाति धम्मिकवणिज्जकम्मेन वा. गोरक्खेन वाति गोपालकम्मेन वा. इस्सत्थेन वाति धनुसिप्पेन ¶ वा. राजपोरिसेन वाति राजसेवककम्मेन वा. सिप्पञ्ञतरेन वाति कुम्भकारादिसिप्पानं अञ्ञतरेन वा. पटिपज्जतीति पयोगं करोति. चक्खुस्मिं उप्पन्ने जानातीति ससम्भारचक्खुस्मिं उप्पन्ने जानाति. ‘‘अत्ता मे उप्पन्नो’’ति दिट्ठिं गण्हाति. चक्खुस्मिं अन्तरहितेति तस्मिं विनट्ठे. अत्ता ¶ मे अन्तरहितोति ‘‘मम अत्ता विनट्ठो’’ति दिट्ठिं गण्हाति. विगतो मे अत्ताति वीतिक्कन्तो मम अत्ता. सोतस्मिन्तिआदीसुपि एसेव नयो.
१०३. एतेपि धम्मा द्वयमेव सन्तेति एते कोधादयो धम्मा सातासातद्वये सन्ते एव होन्ति उप्पज्जन्ति. एत्तावता ततियपञ्होपि विस्सज्जितो होति. इदानि यो एवं विस्सज्जितेसु एतेसु पञ्हेसु कथंकथी भवेय्य, तस्स कथंकथापहानूपायं दस्सेन्तो आह ‘‘कथंकथी ञाणपथाय सिक्खे’’ति, ञाणदस्सनञाणाधिगमनत्थं तिस्सो सिक्खा सिक्खेय्याति वुत्तं होति. किंकारणा? ञत्वा पवुत्ता समणेन धम्मा. बुद्धसमणेन हि ञत्वा धम्मा वुत्ता, नत्थि तस्स धम्मेसु अञ्ञाणं, अत्तनो पन ञाणानुभावेन ते अजानन्तो न जानेय्य, न देसनादोसेन. तस्मा कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्माति.
पक्खेपबन्धनेन वा बद्धोति नागरिकबन्धेन बद्धो. परिक्खेपबन्धनेन वाति वतिपरिक्खेपबन्धनेन वा. गामबन्धनेनातिआदीसु तस्मा तस्मा ¶ ठानतो निक्खमितुं अलभन्तो गामबन्धनादीहि बद्धो नाम होति. तस्स बन्धनस्स मोक्खत्थायाति एतस्स वुत्तप्पकारस्स बन्धनस्स मोचनत्थं.
ञाणम्पि ञाणपथोति पुरे उप्पन्नं ञाणं अपरापरुप्पन्नस्स ञाणम्पि ञाणस्स सञ्चरणमग्गोति ञाणम्पि ञाणपथो. ञाणस्स आरम्मणम्पि ञाणपथोति ञाणस्स पच्चयोपि तं आलम्बित्वा उप्पज्जनतो ञाणपथो. ञाणसहभुनोपि धम्मा ञाणपथोति ञाणेन सहुप्पन्ना अवसेसा चित्तचेतसिका धम्मापि ञाणपथो. इदानि उपमाय साधेन्तो ‘‘यथा अरियमग्गो अरियपथो’’तिआदिमाह.
कथंकथी ¶ पुग्गलोति विचिकिच्छावन्तो पुग्गलो. सकङ्खोति सद्वेळ्हको. सविलेखोति चित्तराजिवन्तो. सद्वेळ्हकोति कङ्खावन्तो. सविचिकिच्छोति सन्देहवन्तो. ञाणाधिगमायाति ञाणपटिलाभत्थाय. ञाणफुसनायाति ञाणपटिविज्झनत्थाय. अथ वा ञाणविन्दनत्थाय. ञाणसच्छिकिरियायाति ञाणस्स पच्चक्खकरणत्थाय. सनिदानाहन्ति अहं सनिदानं सपच्चयं कत्वा धम्मदेसनं करोमि. सप्पाटिहारियन्ति निय्यानिकं कत्वा. नो अप्पाटिहारियन्ति अनिय्यानिकं अकत्वा धम्मदेसनं करोमि.
१०४. सातं असातञ्च कुतोनिदानाति एत्थ सातासातन्ति सुखदुक्खवेदना एव अधिप्पेता ¶ . न भवन्ति हेतेति न भवन्ति एते. विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानन्ति सातासातानं विभवं भवञ्च एतम्पि यं अत्थं. लिङ्गब्यत्तयो एत्थ कतो. इदं पन वुत्तं होति – सातासातानं विभवो भवो चाति यो एस अत्थो, एतं मे पब्रूहि यतोनिदानन्ति. एत्थ च सातासातानं विभवभववत्थुका विभवभवदिट्ठियो एव विभवभवाति अत्थतो वेदितब्बा. तथा हि इमस्स पञ्हस्स विस्सज्जनपक्खे ‘‘भवदिट्ठिपि फस्सनिदाना, विभवदिट्ठिपि फस्सनिदाना’’ति उपरि निद्देसे (महानि. १०५) वक्खति. इमाय गाथाय निद्देसे वत्तब्बं नत्थि.
१०५. इतोनिदानन्ति फस्सनिदानं. इमायपि वत्तब्बं नत्थि.
१०६. किस्मिं ¶ विभूते न फुसन्ति फस्साति किस्मिं वीतिवत्ते चक्खुसम्फस्सादयो पञ्च फस्सा न फुसन्ति. इमायपि वत्तब्बं नत्थि.
१०७. नामञ्च रूपञ्च पटिच्चाति सम्पयुत्तकनामञ्च वत्थारम्मणरूपञ्च पटिच्च. रूपे विभूते न फुसन्ति फस्साति रूपे वीतिवत्ते पञ्च फस्सा न फुसन्ति.
तिण्णं सङ्गति फस्सोति चक्खुरूपविञ्ञाणानं तिण्णन्नं सङ्गतिया फस्सो जायति. चक्खु च रूपा च रूपस्मिन्ति पसादचक्खुञ्च रूपारम्मणानि च रूपभागे रूपकोट्ठासे कत्वा. चक्खुसम्फस्सं ठपेत्वाति तिण्णं सङ्गतिया उप्पन्नफस्सं मुञ्चित्वा. सम्पयुत्तका धम्मा नामस्मिन्ति अवसेसा वेदनादयो ¶ फस्सेन सहजाता धम्मा नामभागे. सोतञ्च पटिच्चातिआदीसुपि एसेव नयो.
चतूहाकारेहि रूपं विभूतं होतीति चतूहि कारणेहि रूपं वीतिवत्तं होति. ञातविभूतेनाति पाकटं कत्वा वीतिवत्तेन. तीरणविभूतेनाति अनिच्चादितो तीरयित्वा वीतिवत्तेन. पहानविभूतेनाति छन्दरागपहानतो वीतिवत्तेन. समतिक्कमविभूतेनाति चतुन्नं अरूपसमापत्तीनं पटिलाभवसेन वीतिवत्तेन.
१०८. कथं समेतस्साति कथं पटिपन्नस्स. विभोति रूपन्ति रूपं विभवति, न भवेय्य वा. सुखं दुखञ्चाति इट्ठानिट्ठरूपमेव पुच्छति.
जानेय्यामाति ¶ जानिस्साम. आजानेय्यामाति विसेसेन जानिस्साम. विजानेय्यामाति अनेकविधेन जानिस्साम. पटिविजानेय्यामाति सम्मा जानिस्साम. पटिविज्झेय्यामाति चित्तेन बुज्झिस्साम.
१०९. न सञ्ञसञ्ञीति यथा समेतस्स विभोति रूपं, सो पकतिसञ्ञाय सञ्ञीपि न होति. न विसञ्ञसञ्ञीति विसञ्ञायपि विरूपाय सञ्ञाय विसञ्ञी न होति उम्मत्तको वा खित्तचित्तो वा. नोपि असञ्ञीति सञ्ञाविरहितोपि न होति निरोधसमापन्नो वा असञ्ञसत्तो वा. न विभूतसञ्ञीति ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (विभ. ५०८) नयेन समतिक्कन्तसञ्ञीपि न होति अरूपज्झानलाभी. एवं समेतस्स विभोति रूपन्ति एतस्मिं सञ्ञसञ्ञितादिभावे अट्ठत्वा यदेतं वुत्तं ‘‘सो एवं ¶ समाहिते चित्ते…पे… आकासानञ्चायतनसमापत्तिपटिलाभत्थाय चित्तं अभिनीहरती’’ति, एवं समेतस्स अरूपमग्गसमङ्गिनो विभोति रूपं. सञ्ञानिदाना हि पपञ्चसङ्खाति एवं पटिपन्नस्सापि च या सञ्ञा, तंनिदाना तण्हादिट्ठिपपञ्चास्स अप्पहीनाव होन्तीति दस्सेति.
असञ्ञिनो वुच्चन्ति निरोधसमापन्नाति सञ्ञावेदना निरोधेत्वा निरोधसमापन्ना सञ्ञाभावेन असञ्ञिनोति कथीयन्ति. असञ्ञसत्ताति सब्बेन सब्बं सञ्ञाभावेन असञ्ञभवे निब्बत्ता.
सो एवं समाहिते चित्तेति तत्थ सोति सो भिक्खु. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं, इमिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं ¶ होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. परिसुद्धेतिआदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादिअङ्गणत्ता अनङ्गणे. अनङ्गणत्ता एव च विगतूपक्किलेसे. अङ्गणेन हि चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानञ्हि चित्तं मुदूति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदु हि चित्तं कम्मनियं होति सुद्धन्तमिव सुवण्णं. तदुभयम्पि च सुभावितत्तायेव. यथाह ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं कम्मनियं होति यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.२२).
एतेसु हि परिसुद्धभावादीसु ठितत्ता ठिते. ठितत्तायेव आनेञ्जप्पत्ते अचले निरिञ्जनेति वुत्तं ¶ होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते. सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते. सद्धापरिग्गहितञ्हि चित्तं अस्सद्धियेन न इञ्जति, वीरियपरिग्गहितं कोसज्जेन न इञ्जति, सतिपरिग्गहितं पमादेन न इञ्जति, समाधिपरिग्गहितं उद्धच्चेन न इञ्जति, पञ्ञापरिग्गहितं अविज्जाय न इञ्जति, ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितुं आनेञ्जप्पत्तं होति. एवं ¶ अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति आकासानञ्चायतनसमापत्तिपटिलाभत्थाय.
अपरो नयो – चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरीभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानपटिलाभपच्चनिकानं पापकानं इच्छावचरानञ्च अभावेन अनङ्गणे. इच्छावचरानन्ति इच्छाय अवचरानं, इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्चयानन्ति अत्थो. अभिज्झादीनं चित्तूपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अङ्गणसुत्तवत्थसुत्तानुसारेनेव (म. नि. १.५७ आदयो, ७० आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमनेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठिते आनेञ्जप्पत्ते, यथा आनेञ्जभावं आनेञ्जप्पत्तं होति, एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागमेन चित्तं अभिनीहारक्खमं होति आकासानञ्चायतनसमापत्तिपटिलाभत्थाय पादकं पदट्ठानभूतं.
आरुप्पमग्गसमङ्गीति ¶ अरूपसमापत्तिया गमनमग्गेन अपरिहीनो. पपञ्चायेव पपञ्चसङ्खाति तण्हादिपपञ्चायेव पपञ्चसङ्खा.
११०. एत्तावतग्गं नु वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे. उदाहु अञ्ञम्पि वदन्ति एत्तोति एत्तावता नु इध पण्डिता समणब्राह्मणा अग्गं सुद्धिं सत्तस्स वदन्ति, उदाहु अञ्ञम्पि एत्तो अरूपसमापत्तितो अधिकञ्च वदन्तीति पुच्छति.
एत्तो अरूपसमापत्तितोति एतस्मा अरूपसमापत्तितो.
१११. एत्तावतग्गम्पि वदन्ति हेकेति एके सस्सतवादा समणब्राह्मणा पण्डितमानिनो एत्तावतापि अग्गं सुद्धिं वदन्ति. तेसं पनेके समयं वदन्तीति तेसञ्ञेव एके उच्छेदवादा समयं उच्छेदं वदन्ति. अनुपादिसेसे कुसलावदानाति अनुपादिसेसे कुसलवादा समाना.
भवतज्जिताति ¶ भवतो भीता. विभवं अभिनन्दन्तीति उच्छेदं ¶ पटिच्च तुस्सन्ति. ते सत्तस्स समन्ति ते उच्छेदवादिनो पुग्गलस्स समं अनुप्पत्तिं वदन्ति. उपसमन्ति अतीव समं. वूपसमन्ति सन्तं. निरोधन्ति अनुप्पादं. पटिपस्सद्धिन्ति अपुनुप्पत्तिं.
११२. एते च ञत्वा उपनिस्सिताति एते च दिट्ठिगतिके सस्सतुच्छेददिट्ठियो निस्सिताति ञत्वा. ञत्वा मुनी निस्सये सो वीमंसीति निस्सये च ञत्वा सो वीमंसी पण्डितो बुद्धमुनि. ञत्वा विमुत्तोति दुक्खानिच्चादितो धम्मे ञत्वा विमुत्तो. भवाभवाय न समेतीति पुनप्पुनं उपपत्तिया न समागच्छति. अपरामसन्ति अपरामसन्तो. परामासं नापज्जन्तोति अत्थो.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
कलहविवादसुत्तनिद्देसवण्णना निट्ठिता.
१२. चूळब्यूहसुत्तनिद्देसवण्णना
द्वादसमे ¶ ¶ ¶ चूळब्यूहसुत्तनिद्देसे सकंसकंदिट्ठिपरिब्बसानाति इदम्पि तस्मिंयेव महासमये ‘‘सब्बेपिमे दिट्ठिगतिका ‘साधुरूपाम्हा’ति भणन्ति, किं नु खो साधुरूपाव इमे अत्तनो एव दिट्ठिया पतिट्ठहन्ति, उदाहु अञ्ञम्पि दिट्ठिं गण्हन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
११३. तत्थ आदितो द्वेपि गाथा पुच्छागाथायेव. तासु सकं सकं दिट्ठिपरिब्बसानाति अत्तनो अत्तनो दिट्ठिया वसमाना. विग्गय्ह नाना कुसला वदन्तीति तं दिट्ठिं बलवग्गाहं गहेत्वा ‘‘तत्थ कुसलाम्हा’’ति पटिजानमाना पुथु पुथु वदन्ति, एकं न वदन्ति. यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सोति तञ्च दिट्ठिं सन्धाय यो एवं जानाति, सो धम्मं वेदियि. इदं पन पटिक्कोसन्तो हीनो होतीति च वदन्ति.
नाना वदन्तीति नानाकारणं भणन्ति. विविधं वदन्तीति नानाविधं भणन्ति. अञ्ञोञ्ञं वदन्तीति एकं अवत्वा अञ्ञं अञ्ञं गहेत्वा वदन्ति. अकेवली सोति यो अकुसलो अयं. असमत्तोति न परिपूरो. अपरिपुण्णोति न सम्पुण्णो.
११४. बालोति हीनो. अक्कुसलोति अविद्वा.
११५. इदानि तिस्सो विस्सज्जनगाथा होन्तीति. ता पुरिमड्ढेन वुत्तमत्थं पच्छिमड्ढेन पटिब्यूहित्वा ठिता. तेन ब्यूहेन उत्तरसुत्ततो च अप्पकत्ता इदं सुत्तं ‘‘चूळब्यूह’’न्ति नामं लभि. तत्थ पठमगाथायं ताव परस्स चे धम्मन्ति परस्स दिट्ठिं. सब्बेविमे बालाति एवं सन्ते सब्बेव इमे ¶ बाला होन्तीति अधिप्पायो. किंकारणा? सब्बेविमे दिट्ठिपरिब्बसानाति.
११६. सन्दिट्ठिया ¶ चेव न वीवदाता, संसुद्धपञ्ञा कुसला मुतीमाति सकाय दिट्ठिया अनवीवदाता अवोदाता संकिलिट्ठाव समाना संसुद्धपञ्ञा च कुसला च मुतिमन्तो च ते होन्ति चे. अथ वा ‘‘सन्दिट्ठिया चे वदाता’’ति पाठो, तस्सत्थो – सकाय पन दिट्ठिया वोदाता ¶ संसुद्धपञ्ञा कुसला मुतिमन्तो होन्ति चे, न तेसं कोचीति एवं सन्ते तेसं एकोपि निहीनपञ्ञो न होति, किंकारणा? दिट्ठी हि तेसम्पि तथा समत्ता, यथा इतरेसन्ति.
११७. न वाहमेतन्ति गाथाय सङ्खेपत्थो – यं ते मिथु द्वे द्वे जना अञ्ञमञ्ञं ‘‘बालो’’ति आहु, अहं एतं तथियन्ति तच्छन्ति नेव ब्रूमि. किंकारणा? यस्मा सब्बेव ते सकं सकं दिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अकंसु, तेन च कारणेन परं ‘‘बालो’’ति दहन्ति. एत्थ च तथियं, तथेवन्ति (सु. नि. अट्ठ. २.८८९) द्वेपि पाठा.
तच्छन्ति अतुच्छं. तथन्ति अविपरीतं, भूतन्ति सन्तं. याथावन्ति संविज्जमानं. अविपरितन्ति न विसङ्केतं.
११८. यमाहूति पुच्छागाथाय ‘‘यं दिट्ठिसच्चं तथिय’’न्ति एके आहु.
११९. एकञ्हि सच्चन्ति विस्सज्जनगाथाय एकं सच्चं निरोधो मग्गो वा. यस्मिं पजा नो विवदे पजानन्ति यम्हि सच्चे पजानन्तो पजा नो विवदेय्युं. सयं थुनन्तीति अत्तना वदन्ति.
१२०. कस्मा नूति पुच्छागाथाय पवादियासेति वादिनो. उदाहु ते तक्कमनुस्सरन्तीति ते वादिनो उदाहु अत्तनो तक्कमत्तं अनुगच्छन्ति.
तक्कपरियाहतन्ति वितक्केन समन्ततो आहतं. वीमंसानुचरितन्ति अत्तनो उपट्ठितपञ्ञाय विचरितं. सयंपटिभानन्ति अत्तनो पटिभानं.
१२१. न ¶ हेवाति विस्सज्जनगाथाय अञ्ञत्र सञ्ञाय निच्चानीति ठपेत्वा सञ्ञामत्तेन निच्चन्ति गहितग्गहणानि. तक्कञ्च दिट्ठीसु पकप्पयित्वाति अत्तनो निच्चसङ्कप्पमत्तं दिट्ठीसु जनेत्वा.
यस्मा ¶ पन दिट्ठीसु वितक्कं जनेन्ता दिट्ठियो सञ्जनेन्ति, तस्मा वुत्तं ‘‘दिट्ठिगतानि जनेन्ति सञ्जनेन्ती’’तिआदि. जनेन्तीति उपरूपरि दिट्ठिं उप्पादेन्ता जनेन्ति. सञ्जनेन्तीतिआदीनि उपसग्गवसेन पदं वड्ढेत्वा वुत्तानि. मय्हं सच्चन्ति मम वचनं तच्छं.
१२२. इदानि ¶ एवं नानासच्चेसु असन्तेसु तक्कमत्तं अनुस्सरन्तानं दिट्ठिगतिकानं विप्पटिपत्तिं दस्सेतुं ‘‘दिट्ठे सुते’’तिआदिका गाथायो अभासि. तत्थ दिट्ठेति दिट्ठं, दिट्ठसुद्धिन्ति अधिप्पायो. एस नयो सुतादीसु. एते च निस्साय विमानदस्सीति एते दिट्ठिधम्मे निस्सयित्वा सुद्धिभावसङ्खातं विमानं असम्मानं पस्सन्तोपि. विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहाति एवं विमानदस्सीपि तस्मिं दिट्ठिविनिच्छये ठत्वा तुट्ठिजातो हासजातो हुत्वा परो ‘‘हीनो च अविद्वा चा’’ति एवं वदतियेव.
न सम्मानेतीतिपि विमानदस्सीति न बहुमानं करोतीति एवम्पि विमानदस्सी न बहुमानदस्सी. दोमनस्सं जनेतीति पठमं दिट्ठिनिस्सयं अल्लीयित्वा दोमनस्सं पत्वा पच्छा दिट्ठिविनिच्छये ठितकाले सोमनस्सं उप्पादेतीति अत्थो.
विनिच्छयदिट्ठिया ठत्वाति सन्निट्ठानं कत्वा गहितदिट्ठिया ठत्वा.
१२३. एवं सन्ते येनेवाति गाथा. तत्थ सयमत्तनाति सयमेव अत्तानं. विमानेतीति गरहति. तदेव पावाति तदेव वचनं दिट्ठिं वदति, तं वा पुग्गलं.
१२४. अतिसारदिट्ठियाति गाथायत्थो – सो एवं ताय लक्खणातिसारिनिया अतिसारदिट्ठिया समत्तो परिपुण्णो उद्धुमातो, तेन च दिट्ठिमानेन मत्तो ‘‘परिपुण्णो ¶ अहं केवली’’ति एवं परिपुण्णमानी. सयमेव अत्तानं मनसा ‘‘अहं पण्डितो’’ति अभिसिञ्चति. किंकारणा? दिट्ठी हि सा तस्स तथा समत्ताति.
सब्बा ता दिट्ठियो लक्खणातिक्कन्ताति ता सब्बा द्वासट्ठिदिट्ठियो लक्खणं अतीता अतिसरन्तीति अतिक्कन्ता. अनोमोति अनूनो.
१२५. परस्स चेति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? यो सो विनिच्छये ठत्वा पहस्समानो ‘‘बालो परो अक्कुसलो’’ति चाह, तस्स परस्स चे हि वचसा सो तेन वुच्चमानो ¶ निहीनो होति, तुमो सहा होति निहीनपञ्ञो, सोपि तेनेव सह निहीनपञ्ञो होति. सोपि हि तं ‘‘बालो’’ति वदति. अथ तस्स ¶ वचनं अप्पमाणं, सो पन सयमेव वेदगू च धीरो च होति. एवं सन्ते न कोचि बालो समणेसु अत्थि. सब्बेपि हि ते अत्तनो इच्छाय पण्डिता.
वाचायाति कथनेन. वचनेनाति भासितेन. निन्दितकारणाति गरहहेतुना. गरहितकारणाति अवञ्ञातहेतुना. उपवदितकारणाति उपवादहेतुना.
१२६. अञ्ञं इतोति गाथाय सम्बन्धो अत्थो च – ‘‘अथ चे सयं वेदगू होति धीरो. न कोचि बालो समणेसु अत्थी’’ति एवञ्हि वुत्तेपि सिया कस्सचि ‘‘कस्मा’’ति. तत्थ वुच्चते – यस्मा अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते. एवम्पि तित्थ्या पुथुसो वदन्ति, ये इतो अञ्ञं दिट्ठिं अभिवदन्ति, ते अपरद्धा विरद्धा सुद्धिमग्गं, अकेवलिनो च तेति एवं पुथुतित्थिया यस्मा वदन्तीति वुत्तं होति. कस्मा पनेवं वदन्तीति चे? सन्दिट्ठिरागेन हि तेभिरत्ता, यस्मा सकेन दिट्ठिरागेन ते अभिरत्ताति वुत्तं होति.
ते सुद्धिमग्गन्ति ते अञ्ञतित्थिया अकिलिट्ठमग्गं. विसुद्धिमग्गन्ति निद्दोसमग्गं. परिसुद्धिमग्गन्ति सुक्कमग्गं. वोदातमग्गन्ति पण्डरमग्गं. परियोदातमग्गन्ति पभावन्तमग्गं. विरद्धाति वुत्तविधिना मग्गेन विरज्झित्वा ठिता. अपरद्धाति अपरज्झित्वा ठिता. खलिताति ¶ परिहीना. गलिताति ततो भट्ठा. अञ्ञायाति अञ्ञाणेन. अपरद्धाति पराजयमापन्ना. अथ वा ‘‘ञायापरद्धा’’तिपि पाठो. ञायेन मग्गेन विरद्धाति अत्थो.
१२७. एवं अभिरत्ता च – इधेव सुद्धिन्ति गाथा. तत्थ सकायनेति सकमग्गे. दळ्हं वदानाति दळ्हवादा.
थिरवादाति सन्निट्ठानवादा. बलिकवादाति बलवन्तवादा. अवट्ठितवादाति पतिट्ठहित्वा कथितवादा.
१२८. ये एवञ्च दळ्हवादा, तेसु यो कोचि तित्थियो सकायने वापि दळ्हं वदानो कमेत्थ बालोति परं दहेय्य, सङ्खेपतो तत्थ सस्सतुच्छेदसङ्खाते वित्थारतो नत्थिकइस्सरकारकनियतिआदिभेदे सके अयने ‘‘इदमेव सच्च’’न्ति दळ्हं वदानो कं परं एत्थ दिट्ठिगते ¶ ‘‘बालो’’ति सह धम्मेन पस्सेय्य, ननु सब्बोपि तस्स मतेन पण्डितो ¶ एव सुप्पटिपन्नो एव च. एवं सन्ते सयमेव सो मेधगमावहेय्य, परं वदं बालमसुद्धिधम्मं. सोपि परं ‘‘बालो च असुद्धिधम्मो च अय’’न्ति वदन्तो अत्तनाव कलहं आवहेय्य. कस्मा? यस्मा सब्बोपि तस्स मतेन पण्डितोयेव सुप्पटिपन्नोयेव च.
१२९. एवं सब्बथापि विनिच्छये ठत्वा सयं पमाय, उद्धं स लोकस्मिं विवादमेतीति दिट्ठिया ठत्वा सयञ्च सत्थारादिं मिनित्वा सो भिय्यो विवादमेतीति. एवं पन विनिच्छयेसु आदीनवं ञत्वा अरियमग्गेन हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोकेति अरहत्तनिकूटेन देसनं निट्ठापेसि.
सयं पमायाति अत्तना मिनित्वा. पमिनित्वाति पमाणं कत्वा. ‘‘पविनेत्वा’’तिपि पाठो, तं न सुन्दरं. उद्धं वादेन सद्धिन्ति अत्तनो उपरि कथेन्तेन सह. देसनापरियोसाने पुराभेदसुत्ते (महानि. ८३) वुत्तसदिसो एव अभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
चूळब्यूहसुत्तनिद्देसवण्णना निट्ठिता.
१३. महाब्यूहसुत्तनिद्देसवण्णना
१३०. तेरसमे ¶ ¶ महाब्यूहसुत्तनिद्देसे ये केचिमे दिट्ठिपरिब्बसानाति इदम्पि ‘‘किं नु खो इमे दिट्ठिपरिब्बसाना विञ्ञूनं सन्तिका निन्दमेव लभन्ति, उदाहु पसंसम्पी’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं आविकातुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं. तत्थ अन्वानयन्तीति अनु आनयन्ति पुनप्पुनं आहरन्ति.
निन्दमेव अन्वेन्तीति गरहमेव उपगच्छन्ति.
१३१. इदानि यस्मा ते ‘‘इदमेव सच्च’’न्ति वदन्तापि दिट्ठिगतिकवादिनो कदाचि कत्थचि पसंसम्पि लभन्ति, यं एतं पसंसासङ्खातं वादफलं, तं अप्पं, रागादीनं समाय समत्थं न होति, को पन वादो दुतिये निन्दाफले, तस्मा ¶ एतमत्थं दस्सेन्तो इमं ताव विस्सज्जनगाथं आह ‘‘अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमी’’ति. तत्थ दुवे विवादस्स फलानीति निन्दा च पसंसा च जयपराजयादीनि वा तंसभागानि. एतम्पि दिस्वाति ‘‘निन्दा अनिट्ठा एव, पसंसा नालं समाया’’ति एतम्पि विवादफले आदीनवं दिस्वा. खेमाभिपस्सं अविवादभूमिन्ति अविवादभूमिं निब्बानं खेमन्ति पस्समानो.
अप्पकन्ति मन्दं. परित्तकन्ति थोकं. ओमकन्ति हेट्ठिमकं. लामकन्ति पापकं. समायाति रागादीनं समनत्थाय. उपसमायाति उपरूपरि समनत्थाय. वूपसमायाति सन्निसीदापनत्थाय. निब्बानायाति अमतमहानिब्बानत्थाय. पटिनिस्सग्गायाति मग्गेन किलेसानं निस्सज्जनत्थाय. पटिपस्सद्धियाति फलेन पटिपस्सद्धानं अनुप्पज्जनत्थाय नालं.
१३२. एवञ्हि अविवादमानो – या काचिमाति गाथा. तत्थ सम्मुतियोति दिट्ठियो. पुथुज्जाति पुथुज्जनसम्भवा. सो ¶ उपयं किमेय्याति सो उपगन्तब्बट्ठेन उपयं रूपादीसु एकम्पि ¶ धम्मं किं उपेय्य, केन वा कारणेन उपेय्य. दिट्ठे सुते खन्तिमकुब्बमानोति दिट्ठसुतसुद्धीसु पेमं अकरोन्तो.
पुथुज्जनेहि जनिताति पुथुज्जनेहि उप्पादिता. सम्मुतियोति दिट्ठियो. पुथु नानाजनेहि जनिता वाति अनेकविधेहि दिट्ठिगतिकेहि उप्पादिता वा. नेतीति न एति. न उपेतीति समीपं न एति. न उपगच्छतीति निवत्तति. नाभिनिविसतीति पविसित्वा नप्पतिट्ठति.
१३३. इतो बाहिरा पन – सीलुत्तमाति गाथा तस्सत्थो – सीलंयेव ‘‘उत्तम’’न्ति मञ्ञमाना सीलुत्तमाति एके भोन्तो संयममत्तेन सुद्धिं वदन्ति, हत्थिवतादिञ्च वतं समादाय उपट्ठितासे. इधेव दिट्ठियं अस्स सत्थुनो सुद्धिं भवूपनीता भवज्झोसिता समाना वदन्ति, अपि च ते कुसलावदाना ‘‘कुसला मय’’न्ति एवंवादा.
१३४. एवं सीलुत्तमेसु च तेसु तथा पटिपन्नो यो कोचि – सचे चुतोति गाथा. तस्सत्थो – सचे ततो सीलवततो परविच्छिन्दनेन वा अनभिसम्भुणन्तो वा चुतो होति, सो तं सीलब्बतकम्मं पुञ्ञाभिसङ्खारादिकम्मं वा विराधयित्वा वेधती. न केवलञ्च वेधति ¶ , अपि च खो तं सीलब्बतसुद्धिं पजप्पती च विप्पलपति च पत्थयती च. किमिव? सत्थाव हीनो पवसं घरम्हा, घरम्हा पवसन्तो सत्थतो हीनो यथा तं घरं वा सत्थं वा पत्थयतीति.
परविच्छिन्दनाय वाति परेन वारियमानो वा. अनभिसम्भुणन्तो वाति तं पटिपत्तिं असम्पादेन्तो वा.
अञ्ञाय अपरद्धोति निब्बानेन परिहीनो मग्गतो वा. तं वा सत्थं अनुबन्धतीति तं वा सत्थं सब्बत्थ पच्छतो गच्छति.
१३५. एवं पन सीलुत्तमानं पवेधनकारणं अरियसावको सीलब्बतं वापि पहाय सब्बन्ति गाथा. तत्थ सावज्जानवज्जन्ति सब्बाकुसलं लोकियकुसलञ्च. एतं सुद्धिं असुद्धिन्ति ¶ अपत्थयानोति पञ्चकामगुणादिभेदं सुद्धिं अकुसलादिभेदं असुद्धिञ्च अपत्थयमानो. विरतो चरेति सुद्धिया असुद्धिया च विरतो चरेय्य. सन्ति मनुग्गहायाति दिट्ठिं अग्गहेत्वा.
कण्हं ¶ कण्हविपाकन्ति अकुसलकम्मं अकुसलविपाकदायकं. सुक्कं सुक्कविपाकन्ति लोकियकुसलं अत्तना सदिसं सुक्कविपाकदायकं.
नियामावक्कन्तिन्ति मग्गपविसनं. सेक्खाति सत्त सेक्खा. अग्गधम्मन्ति उत्तमधम्मं, अरहत्तफलं.
१३६. एवं इतो बाहिरके सीलुत्तमे संयमेन विसुद्धिवादे तेसञ्च विपाकं सीलब्बतपहायिनो अरहतो च पटिपत्तिं दस्सेत्वा इदानि अञ्ञथापि सुद्धिवादे बाहिरके दस्सेन्तो ‘‘तमूपनिस्साया’’ति गाथमाह. तस्सत्थो – सन्तञ्ञेपि समणब्राह्मणा, ते जिगुच्छितं अमरन्तपं वा दिट्ठसुद्धिआदीसु वा अञ्ञतरञ्ञतरं उपनिस्सायअकिरियदिट्ठिया वा उद्धंसरा हुत्वा भवाभवेसु अवीततण्हा सुद्धि’मनुत्थुनन्ति वदन्ति कथेन्तीति.
तपोजिगुच्छवादाति कायपीळनादितपेन पापहिरीयनवादा. तपोजिगुच्छसाराति तेनेव तपेन हिरीयनसारवन्तो. उद्धंसरावादाति संसारेन सुद्धिं कथयन्ता.
१३७. एवं ¶ तेसं अवीततण्हानं सुद्धिं अनुत्थुनन्तानं योपि सुद्धिप्पत्तमेव अत्तानं मञ्ञेय्य, तस्सापि अवीततण्हत्ता भवाभवेसु तं तं वत्थुं पत्थयमानस्स हि जप्पितानि पुनप्पुनं होन्तियेवाति अधिप्पायो. तण्हा हि आसेविता तण्हं वड्ढयतेव, न केवलञ्च जप्पितानि, पवेधितं वापि पकप्पितेसु, तण्हादिट्ठीहि चस्स पकप्पितेसु वत्थूसु पवेधितम्पि होतीति वुत्तं होति. भवाभवेसु पन वीततण्हत्ता आयतिं चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं व जप्पेति अयमेतिस्सा गाथाय सम्बन्धो.
आगमनन्ति पुन आगमनं. गमनन्ति इतो अञ्ञत्थ गमनं ¶ . गमनागमनन्ति इतो गन्त्वा पुन निवत्तनं. कालन्ति मरणं. गतीति गमनवसेन गतिया गन्तब्बं.
१३८. यमाहु धम्मन्ति पुच्छागाथा.
१३९. इदानि यस्मा एकोपि एत्थ वादो सच्चो नत्थि, केवलं दिट्ठिमत्तकेन हि ते वदन्ति, तस्मा तमत्थं दस्सेन्तो ‘‘सकं ही’’ति इमं ताव विस्सज्जनगाथमाह. तत्थ सम्मुतिन्ति दिट्ठिं. अनोमन्ति अनूनं.
१४०. एवमेतेसु ¶ सकं धम्मं परिपुण्णं ब्रूवन्तेसु अञ्ञस्स धम्मं पन हीनन्ति वदन्तेसु यस्स कस्सचि – परस्स चे वम्भयितेन हीनोति गाथा. तस्सत्थो – यदि परस्स निन्दितकारणा हीनो भवेय्य, न कोचि धम्मेसु विसेसि अग्गो भवेय्य. किंकारणा? पुथू हि अञ्ञस्स वदन्ति धम्मं निहीनतो सब्बेव ते सम्हि दळ्हं वदानासकधम्मे दळ्हवादा एव.
वम्भयितकारणाति धंसितकारणा. गरहितकारणाति लामककतकारणा. उपवदितकारणाति अक्कोसितकारणा. सकायनन्ति सकमग्गं.
१४१. किञ्च भिय्यो – सद्धम्मपूजाति गाथा. तस्सत्थो – ते च तित्थिया यथा पसंसन्ति सकायनानि, सद्धम्मपूजापि नेसं तथेव वत्तति. ते हि अतिविय सत्थारादीनि सत्तरोन्ति. तत्थ यदि ते पमाणा सियुं, एवं सन्ते सब्बेव वादा तथिया भवेय्युं. किंकारणा ¶ ? सुद्धी हि नेसं पच्चत्तमेव. न सा अञ्ञत्थ सिज्झति, नापि परमत्थतो. अत्तनि दिट्ठिगाहमत्तमेव हि तं तेसं परपच्चयनेय्यबुद्धीनं. पच्चत्तमेवाति पाटेक्कमेव.
१४२. यो पन विपरीततो बाहितपापत्ता ब्राह्मणो, तस्स न ब्राह्मणस्स परनेय्यमत्थीति गाथा. तस्सत्थो – ब्राह्मणस्स हि ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन सुदिट्ठत्ता परेन नेतब्बं ञाणं नत्थि. दिट्ठिधम्मेसु ‘‘इदमेव ¶ सच्च’’न्ति निच्छिनित्वा सुमग्गहीतम्पि नत्थि. तंकारणा सो दिट्ठिकलहानि अतिक्कन्तो, न हि सो सेट्ठतो पस्सति धम्ममञ्ञं अञ्ञत्र सतिपट्ठानादीहि.
न परनेय्योति परेन नेतब्बो जानापेतब्बो न होति. न परपत्तियो न परपच्चयोति परेसं पच्चेतब्बो न होति. न परपटिबद्धगूति परेसं पटिबद्धगमनो न होति.
१४३. जानामीति गाथाय सम्बन्धो अत्थो च – एवं ताव परमत्थब्राह्मणो न हि सेट्ठतो पस्सति धम्ममञ्ञं, अञ्ञे पन तित्थिया परचित्तञाणादीहि जानन्तापि पस्सन्तापि ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं वदन्तापि च दिट्ठिया सुद्धिं पच्चेन्ति. कस्मा? यस्मा तेसु एकोपि अदक्खि चे अद्दस चेपि तेन परचित्तञाणादिना यथाभूतमत्थं, किञ्हि तुमस्स तेन तस्स तेन दस्सनेन किं कतं, किं दुक्खपरिञ्ञा साधिता, उदाहु समुदयप्पहानादीनं अञ्ञतरं, यतो सब्बथापि अतिक्कमित्वा अरियमग्गं ते तित्थिया अञ्ञेनेव ¶ वदन्ति सुद्धिं, अतिक्कमित्वा वा ते तित्थिये बुद्धादयो अञ्ञेनेव वदन्ति सुद्धिन्ति.
१४४. पस्सं नरोति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? य्वायं परचित्तञाणादीहि अद्दक्खि, सो पस्सं नरो दक्खति नामरूपं, न ततो परं, दिस्वान वा ञस्सति तानिमेव नामरूपानि निच्चतो सुखतो वा, न अञ्ञथा; सो एवं पस्सन्तो कामं बहुं पस्सतु अप्पकं वा नामरूपं निच्चतो सुखतो च अथस्स एवरूपेन दस्सनेन न हि तेन सुद्धिं कुसला वदन्ति.
१४५. निविस्सवादीति ¶ गाथाय सम्बन्धो अत्थो च – तेन च दस्सनेन सुद्धिया असतियापि यो ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं निविस्सवादी, एतं वा दस्सनं पटिच्च दिट्ठिया सुद्धिं पच्चेन्तो ‘‘इदमेव सच्च’’न्ति एवं निविस्सवादी, सो सुब्बिनयो न होति तं तथा पकप्पितं अभिसङ्खतं दिट्ठिं पुरक्खरानो. सो हि यं सत्थारादिं निस्सितो, तत्थेव सुभं वदानो सुद्धिं वदो, ‘‘परिसुद्धिवादो ¶ परिसुद्धिदस्सनो वा अह’’न्ति अत्तानं मञ्ञमानो तत्थ तथद्दसा सो, तत्थ सकाय दिट्ठिया अविपरीतमेव सो अद्दस. यथा सा दिट्ठि पवत्तति, तथेव तं अद्दस, न अञ्ञथा पस्सितुं इच्छतीति अधिप्पायो.
निविस्सवादीति पतिट्ठहित्वा कथेन्तो. दुब्बिनयोति विनेतुं दुक्खो. दुप्पञ्ञापयोति ञापेतुं चित्तेन लब्भापेतुं दुक्खो. दुन्निज्झापयोति चित्तेन वीमंसित्वा गहणत्थं पुनप्पुनं निज्झापयितुं दुक्खो. दुप्पेक्खापयोति इक्खापयितुं दुक्खो. दुप्पसादयोति चित्ते पसादं उप्पादेतुं दुक्खो.
अप्पस्सीति ञाणेन पटिवेधं पापुणि. पटिविज्झीति चित्तेन अवबोधं पापुणि.
१४६. एवं पकप्पितं दिट्ठिं पुरक्खरानेसु तित्थियेसु – न ब्राह्मणो कप्पमुपेति सङ्खाति गाथा. तत्थ सङ्खाति सङ्खाय, जानित्वाति अत्थो. नपि ञाणबन्धूति समापत्तिञाणादिना अकततण्हादिट्ठिबन्धु. तत्थ विग्गहो – नापि अस्स ञाणेन कतो बन्धु अत्थीति नपि ञाणबन्धु. सम्मुतियोति दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनसम्भवा. उग्गहणन्ति मञ्ञेति उग्गहणन्ति अञ्ञे, अञ्ञे ता सम्मुतियो उग्गण्हन्तीति वुत्तं होति.
उपेक्खतीति ¶ उपपत्तितो अपक्खपतितो हुत्वा पस्सति.
१४७. किञ्च भिय्यो – विस्सज्ज गन्थानीति गाथा. तत्थ अनुग्गहोति उग्गहणविरहितो, सोपि नास्स उग्गहोति अनुग्गहो. न वा उग्गण्हातीति अनुग्गहो.
गन्थे वोस्सज्जित्वाति अभिज्झादिके गन्थे चजित्वा. विस्सज्जाति पुन अनादियनवसेन जहित्वा. गधितेति घटिते. गन्थितेति सुत्तेन सङ्गहिते विय गन्थिते. बन्धेति सुट्ठु बन्धे. विबन्धेति विविधा बन्धे. पलिबुद्धेति ¶ समन्ततो बन्धनेन बन्धे. बन्धनेति किलेसबन्धने. फोटयित्वाति पप्फोटेत्वा. सच्चं विस्सज्जं करोन्तीति विसङ्खरित्वा अपरिभोगं करोन्ति. विकोपेन्तीति चुण्णविचुण्णं करोन्ति.
१४८. किञ्च भिय्यो – सो एवरूपो – पुब्बासवेति गाथा. तत्थ पुब्बासवेति अतीतरूपादीनि आरब्भ उप्पज्जनधम्मकिलेसे ¶ . नवेति पच्चुप्पन्नरूपादीनि आरब्भ उप्पज्जनधम्मे. न छन्दगूति छन्दादिवसेन न गच्छति. अनत्तगरहीति कताकतवसेन अत्तानं अगरहन्तो.
१४९. एवं अनत्तगरही च – स सब्बधम्मेसूति गाथा. तत्थ सब्बधम्मेसूति द्वासट्ठिदिट्ठिधम्मेसु ‘‘यं किञ्चि दिट्ठं वा’’ति एवंपभेदेसु. पन्नभारोति पतितभारो. न कप्पेतीति न कप्पियो, दुविधम्पि कप्पं न करोतीति अत्थो. नूपरतोति पुथुज्जनकल्याणकसेक्खा विय उपरतिसमङ्गीपि नो होति. न पत्थियोति नित्तण्हो. तण्हा हि पत्थयतीति पत्थिया, नास्स पत्थियाति न पत्थियो. इतो परञ्च हेट्ठा च तत्थ तत्थ वुत्तनयत्ता उत्तानत्थमेव. एवं अरहत्तनिकूटेनेव देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते (महानि. ८३) वुत्तसदिसो एव अभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
महाब्यूहसुत्तनिद्देसवण्णना निट्ठिता.
१४. तुवटकसुत्तनिद्देसवण्णना
१५०. चुद्दसमे ¶ ¶ तुवटकसुत्तनिद्देसे पुच्छामि तन्ति इदम्पि तस्मिंयेव महासमये ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
तत्थ आदिपुच्छागाथाय ताव पुच्छामीति एत्थ अदिट्ठजोतनादिवसेन पुच्छा विभजिता. आदिच्चबन्धूति आदिच्चस्स गोत्तबन्धु. विवेकं ¶ सन्तिपदञ्चाति विवेकञ्च सन्तिपदञ्च. कथं दिस्वाति केन कारणेन दिस्वा, कथं पवत्तदस्सनो हुत्वाति वुत्तं होति.
तिस्सो पुच्छाति गणनपरिच्छेदो. अदिट्ठजोतनाति यं न दिट्ठं न पटिविद्धं, तस्स पाकटकरणत्थाय पुच्छा. दिट्ठसंसन्दनाति यं ञाणचक्खुना दिट्ठं, तस्स घटनत्थाय. विमतिच्छेदनाति या कङ्खा, तस्साच्छेदनत्थं. पकतिया लक्खणं अञ्ञातन्ति धम्मानं तथलक्खणं पकतिया न ञातं. अदिट्ठन्ति न दिट्ठं. ‘‘न निट्ठ’’न्तिपि पाठो. अतुलितन्ति तुलाय तुलितं विय न तुलितं. अतीरितन्ति तीरणाय न तीरितं. अविभूतन्ति न पाकटं. अविभावितन्ति पञ्ञाय न वड्ढितं. तस्स ञाणायाति तस्स धम्मस्स लक्खणजाननत्थाय. दस्सनायाति दस्सनत्थाय. तुलनायाति तुलनत्थाय. तीरणायाति तीरणत्थाय. विभावनायाति विभागकरणत्थाय. अञ्ञेहि पण्डितेहीति अञ्ञेहि बुद्धिसम्पन्नेहि. संसयपक्खन्दोति सन्देहं पविट्ठो.
मनुस्सपुच्छाति मनुस्सानं पुच्छा. अमनुस्सपुच्छाति नागसुपण्णादीनं पुच्छा. गहट्ठाति अवसेसगहट्ठा. पब्बजिताति लिङ्गवसेन वुत्ता. नागाति सुफस्सादयो नागा. सुपण्णाति सुपण्णसंयुत्तवसेन (सं. नि. ३.३९२ आदयो). यक्खाति यक्खसंयुत्तवसेन (सं. नि. १०.२३५ आदयो) च वेदितब्बा ¶ . असुराति पहारादादयो. गन्धब्बाति पञ्चसिखगन्धब्बपुत्तादयो ¶ . महाराजानोति चत्तारो महाराजानो. अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं. सो निम्मितोति सो भगवता निम्मितो बुद्धो.
वोदानत्थपुच्छाति विसेसधम्मपुच्छा. अतीतपुच्छाति अतीते धम्मे आरब्भ पुच्छा. अनागतादीसुपि एसेव नयो. कुसलपुच्छाति अनवज्जधम्मपुच्छा. अकुसलपुच्छाति सावज्जधम्मपुच्छा. अब्याकतपुच्छाति तदुभयविपरीतधम्मपुच्छा.
अज्झेसामि तन्ति तं आणापेमि. कथयस्सु मेति मय्हं कथेहि. गोत्तञातकोति गोत्तेन ञातको. गोत्तबन्धूति गोत्तज्झत्तिको. एकेनाकारेनाति एकेन कोट्ठासेन.
सन्तिपदन्ति सन्तिसङ्खातं निब्बानपदं. ये धम्मा सन्ताधिगमायाति ये सतिपट्ठानादयो धम्मा निब्बानपटिलाभत्थाय. सन्तिफुसनायाति ञाणफस्सेन ¶ निब्बानफुसनत्थाय. सच्छिकिरियायाति पच्चक्खकरणत्थाय. महन्तं सीलक्खन्धन्ति महन्तं सीलरासिं. समाधिक्खन्धादीसुपि एसेव नयो. सीलक्खन्धादयो लोकियलोकुत्तरा, विमुत्तिञाणदस्सनं लोकियमेव.
तमोकायस्स पदालनन्ति अविज्जारासिस्स विद्धंसनं. विपल्लासस्स भेदनन्ति चतुब्बिधविपल्लासस्स भेदनं. तण्हासल्लस्स अब्बुहनन्ति तण्हाकण्टकस्स लुञ्चनं. अभिसङ्खारस्स वूपसमन्ति पुञ्ञादिअभिसङ्खारस्स निब्बापनं. भारस्स निक्खेपनन्ति पञ्चक्खन्धभारस्स ठपनं. संसारवट्टस्स उपच्छेदनन्ति संसारपवत्तस्स छेदनं. सन्तापस्स निब्बापनन्ति किलेससन्तापस्स निब्बुति. परिळाहस्स पटिपस्सद्धिन्ति किलेसदरथस्स सन्निसीदनं. देवदेवोति देवानं अतिदेवो.
१५१. अथ भगवा यस्मा यथा पस्सन्तो किलेसे उपरुन्धति, तथा दिस्वा तथा पवत्तदस्सनो हुत्वा परिनिब्बाति, तस्मा तमत्थं आविकरोन्तो नानप्पकारेन तं देवपरिसं किलेसप्पहाने ¶ नियोजेन्तो ‘‘मूलं पपञ्चसङ्खाया’’ति आरभित्वा पञ्च गाथा अभासि.
तत्थ आदिगाथाय ताव सङ्खेपत्थो – पपञ्चसङ्खाति पपञ्चाति सङ्खातत्ता पपञ्चा एव पपञ्चसङ्खा. तस्सा अविज्जादयो किलेसा मूलं, तं पपञ्चसङ्खाय मूलं अस्मीति पवत्तमानञ्च ¶ सब्बं मन्ताय उपरुन्धे. या काचि अज्झत्तं तण्हा उप्पज्जेय्युं. तासं विनयाय पहानाय सदा सतो सिक्खे उपट्ठितस्सति हुत्वा सिक्खेय्याति.
अज्झत्तसमुट्ठाना वाति चित्ते उप्पन्ना वा. पुरेभत्तन्ति दिवाभत्ततो पुरेकालं. अच्चन्तसंयोगत्थे उपयोगवचनं, अत्थतो पन भुम्ममेव पुरेभत्तेति, एस नयो पच्छाभत्तादीसु. पच्छाभत्तन्ति दिवाभत्ततो पच्छाकालं. पुरिमं यामन्ति रत्तिया पठमकोट्ठासं. मज्झिमं यामन्ति रत्तिया दुतियकोट्ठासं. पच्छिमं यामन्ति रत्तिया ततियकोट्ठासं. काळेति काळपक्खे. जुण्हेति सुक्कपक्खे. वस्सेति चत्तारो वस्सानमासे. हेमन्तेति चत्तारो हेमन्तमासे. गिम्हेति चत्तारो गिम्हानमासे. पुरिमे वयोखन्धेति पठमे वयोकोट्ठासे, पठमवयेति अत्थो. तीसु च वयेसु वस्ससतायुकस्स पुरिसस्स एकेकस्मिं वये चतुमासाधिकानि तेत्तिंस वस्सानि होन्ति.
१५२. एवं ¶ पठमगाथाय ताव तीहि सिक्खाहि युत्तं देसनं अरहत्तनिकूटेन देसेत्वा पुन मानप्पहानवसेन देसेतुं ‘‘यं किञ्ची’’ति गाथमाह. तत्थ यं किञ्चि धम्ममभिजञ्ञा अज्झत्तन्ति यं किञ्चि उच्चाकुलीनतादिकं अत्तनो गुणं जानेय्य. अथ वापि बहिद्धाति अथ वा बहिद्धापि आचरियुपज्झायानं वा गुणं जानेय्य. न तेन थामं कुब्बेथाति तेन गुणेन मानं न करेय्य.
सतानन्ति सन्तगुणवन्तानं. सन्तानन्ति निब्बुतसन्तानं. न वुत्ताति न कथिता. नप्पवुत्ताति न विस्सज्जिता.
१५३. इदानिस्स अकरणविधिं दस्सेन्तो ‘‘सेय्यो न तेना’’ति गाथमाह. तस्सत्थो – तेन च मानेन ‘‘सेय्योह’’न्ति वा ‘‘नीचोह’’न्ति ¶ वा ‘‘सरिक्खोह’’न्ति वापि न मञ्ञेय्य. तेहि च उच्चाकुलीनतादीहि गुणेहि फुट्ठो अनेकरूपेहि ‘‘अहं उच्चा कुला पब्बजितो’’तिआदिना नयेन अत्तानं विकप्पेन्तो न तिट्ठेय्याति.
१५४. एवं मानप्पहानवसेनपि देसेत्वा इदानि सब्बकिलेसूपसमवसेन देसेतुं ‘‘अज्झत्तमेवा’’ति गाथमाह. तत्थ अज्झत्तमेवुपसमेति अत्तनि एव रागादिसब्बकिलेसे उपसमेय्य. न अञ्ञतो भिक्खु सन्तिमेसेय्याति ठपेत्वा च सतिपट्ठानादीनि अञ्ञेन उपायेन सन्तिं न परियेसेय्य. कुतो निरत्ता वाति निरत्ता कुतोयेव.
न ¶ एसेय्याति सीलब्बतादीहि न मग्गेय्य. न गवेसेय्याति न ओलोकेय्य. न परियेसेय्याति पुनप्पुनं न इक्खेय्य.
१५५. इदानि अज्झत्तं उपसन्तस्स खीणासवस्स तादिभावं दस्सेन्तो ‘‘मज्झे यथा’’ति गाथमाह. तस्सत्थो – यथा महासमुद्दस्स उपरिहेट्ठिमभागानं वेमज्झसङ्खाते चतुयोजनसहस्सप्पमाणे मज्झे पब्बतन्तरे ठितस्स वा मज्झे समुद्दस्स ऊमि नो जायति, ठितोव सो होति अविकम्पमानो, एवं अनेजो खीणासवो लाभादीसु ठितो अस्स अविकम्पमानो, सो तादिसो रागादिउस्सदं भिक्खु न करेय्य कुहिञ्चीति.
उब्बेधेनाति हेट्ठाभागेन. गम्भीरोति उदकपिट्ठितो पट्ठाय चतुरासीतियोजनसहस्सानि गम्भीरो. ‘‘उब्बेधो’’तिपि पाठो, तं न ¶ सुन्दरं. हेट्ठाति अन्तोउदकं. उपरीति उद्धंउदकं. मज्झेति वेमज्झे. न कम्पतीति ठितट्ठानतो न चलति. न विकम्पतीति इतो चितो च न चलति. न चलतीति निच्चलं होति. न वेधतीति न फन्दति. नप्पवेधतीति न परिवत्तति. न सम्पवेधतीति न परिब्भमति. अनेरितोति न एरितो. अघट्टितोति अक्खोभो. अचलितोति न कम्पितो. अलुळितोति न कललीभूतो. तत्र ऊमि नो जायतीति तस्मिं ठाने वीचि न उप्पज्जति.
सत्तन्नं पब्बतानं अन्तरिकासूति युगन्धरादीनं सत्तन्नं पब्बतानं अन्तरन्तरा. सीदन्तराति अन्तमसो सिम्बलीतूलम्पि तेसु पतितपतितं सीदतीति सीदा, पब्बतन्तरे जातत्ता अन्तरा. ‘‘अन्तरसीदा’’तिपि पाठो.
१५६. इदानि ¶ एवं अरहत्तनिकूटेन देसितं धम्मदेसनं अब्भानुमोदेन्तो तस्स च अरहत्तस्स आदिपटिपदं पुच्छन्तो निम्मितबुद्धो ‘‘अकित्तयी’’ति गाथमाह. तत्थ अकित्तयीति आचिक्खि. विवटचक्खूति विवटेहि अनावरणेहि पञ्चहि चक्खूहि समन्नागतो. सक्खिधम्मन्ति सकायत्तं सयं अभिञ्ञातं अत्तपच्चक्खधम्मं. परिस्सयविनयन्ति परिस्सयविनयनं. पटिपदं वदेहीति इदानि पटिपत्तिं वदेहि. भद्दन्तेति भद्दं तव अत्थूति भगवन्तं आलपन्तो आह. अथ वा भद्दं सुन्दरं तव पटिपदं वदेहीतिपि वुत्तं होति. पातिमोक्खं अथ वापि समाधिन्ति तमेव पटिपदं भिन्दित्वा पुच्छति. पटिपदन्ति एतेन वा मग्गं पुच्छति. इतरेहि सीलं समाधिञ्च पुच्छति.
मंसचक्खुनापीति ¶ ससम्भारिकमंसचक्खुनापि. दिब्बचक्खुनापीति दिब्बसदिसत्ता दिब्बं. देवानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविनिमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं. दिब्बविहारवसेन पटिलद्धत्ता, अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं. आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं. तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. दस्सनट्ठेन चक्खु, चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु, दिब्बञ्च तं चक्खु चाति दिब्बचक्खु. तेन दिब्बचक्खुनापि विवटचक्खु. इदानि पञ्चविधं चक्खुं वित्थारेन कथेतुं ‘‘कथं भगवा मंसचक्खुनापि विवटचक्खू’’तिआदिमाह ¶ . मंसचक्खुम्हि भगवतो पञ्चवण्णा संविज्जन्तीति एत्थ ससम्भारादिकचक्खुम्हि बुद्धस्स भगवतो पञ्च कोट्ठासा पच्चेकं पच्चेकं उपलब्भन्ति.
नीलो च वण्णोति उमापुप्फवण्णो. पीतको च वण्णोति कणिकारपुप्फवण्णो. लोहितको च वण्णोति इन्दगोपकवण्णो. कण्हो च वण्णोति अञ्जनवण्णो. ओदातो च वण्णोति ओसधितारकवण्णो. यत्थ च अक्खिलोमानि पतिट्ठितानीति यस्मिं ठाने अक्खिलोमानि पतिट्ठहित्वा ¶ उट्ठितानि. तं नीलं होति सुनीलन्ति एत्थ नीलन्ति सब्बसङ्गाहकवसेन वुत्तं. सुनीलन्ति अन्तरविरहितं सुट्ठु नीलं. पासादिकन्ति पसादजनकं. दस्सनेय्यन्ति दस्सनीयं. उमापुप्फसमानन्ति दकसीतलपुप्फसदिसं. तस्स परतोति तस्स समन्ता बाहिरपस्से. पीतकन्ति सब्बसङ्गाहकं. सुपीतकन्ति अन्तरविरहितं सुट्ठु पीतकं. उभयतो च अक्खिकूटानीति द्वे च अक्खिकोटियो. लोहितकानीति सब्बसङ्गाहकवसेन वुत्तं. सुलोहितकानीति अपञ्ञायमानविवरानि सुट्ठु लोहितकानि. मज्झे कण्हन्ति अक्खीनं मज्झिमट्ठानं अञ्जनसदिसं कण्हं. सुकण्हन्ति अन्तरविरहितं सुट्ठु कण्हं. अलूखन्ति पासादिकं. सिनिद्धन्ति पणीतं. भद्दारिट्ठकसमानन्ति अपनीततचभद्दारिट्ठकफलसदिसं. ‘‘अद्दारिट्ठकसमान’’न्तिपि पाळि, तस्सा तिन्तकाकसदिसन्ति अत्थो. ओदातन्ति सब्बसङ्गाहकवसेन वुत्तं. सुओदातन्ति अन्तरविरहितं रजतमण्डलसदिसं सुट्ठु ओदातं. सेतं पण्डरन्ति द्वीहिपि अतिओदाततं दस्सेति. पाकतिकेन मंसचक्खुनाति पकतिमंसचक्खुना. अत्तभावपरियापन्नेनाति अत्तभावसन्निस्सितेन. पुरिमसुचरितकम्माभिनिब्बत्तेनाति पुरिमेसु तत्थ तत्थुप्पन्नेसु अत्तभावेसु कायसुचरितादिकम्मुना उप्पादितेन. समन्ता योजनं पस्सतीति समन्ततो चतुगावुतप्पमाणे योजने तिरोकुट्टादिगतं रूपं आवरणविरहितं पकतिमंसचक्खुना दक्खति.
दिवा ¶ चेव रत्तिञ्चाति दिवसभागे च रत्तिभागे च. चतुरङ्गसमन्नागतोति चतूहि अङ्गेहि समन्नागतो परिपुण्णअन्धकारो आलोकविरहितो. सूरियो वा अत्थङ्गतोति सूरभावं जनयन्तो उट्ठितो सूरियो ¶ विगतो. काळपक्खो च उपोसथोति काळपक्खे चातुद्दसीउपोसथदिवसो च. तिब्बो च वनसण्डोति गहनो च रुक्खरासि. महा च काळमेघो अब्भुट्ठितोति महन्तो काळमेघो अब्भपटलो च उट्ठितो होति. कुट्टो वाति इट्ठकाचयो वा. कवाटं वाति द्वारवातपानादिकवाटं वा. पाकारो वाति मत्तिकादिपाकारो वा. पब्बतो वाति पंसुपब्बतादिपब्बतो वा. गच्छं वाति तरुणगच्छादिगच्छं वा ¶ . लता वाति करविन्दादि लता वा. आवरणं रूपानं दस्सनायाति रूपारम्मणानं दस्सनत्थाय पटिसेधं नत्थि. एकञ्चे तिलफलं निमित्तं कत्वाति सचे एकं तिलबीजं सञ्ञाणं कत्वा. तिलवाहे पक्खिपेय्याति द्वे सकटे तिलरासिम्हि खिपेय्य. केचि पन ‘‘वाहो नाम कुम्भातिरेकद्वेसकट’’न्ति वदन्ति. तञ्ञेव तिलफलं उद्धरेय्याति तंनिमित्तकतं तिलबीजंयेव उद्धरित्वा गण्हेय्य.
दिब्बेन चक्खुनाति इदं वुत्तत्थमेव. विसुद्धेनाति चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धेन. यो हि चुतिमत्तमेव पस्सति न उपपातं, सो उच्छेददिट्ठिं गण्हाति. यो उपपातमेव पस्सति न चुतिं, सो नवसत्तपातुभावसस्सतदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति, तस्मास्स तं दस्सनं दिट्ठिविसुद्धिहेतु होति, उभयञ्चेतं बुद्धपुत्ता पस्सन्ति. तेन वुत्तं – ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति. मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मानुसकं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं.
तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सतीति मनुस्समंसचक्खुना विय सत्ते ओलोकेति. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुना दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमाना. ये च गहितपटिसन्धिका सम्पतिनिब्बत्ताव, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने उपपज्जमाने च पस्सतीति दस्सेति. हीनेति मोहनिस्सन्दयुत्तत्ता हीने. तब्बिपरीते पणीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. तब्बिपरीते दुब्बण्णे, अभिरूपे विरूपेति अत्थो. सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति ¶ दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने. यथाकम्मूपगेति यं यं कम्मं उपचितं, तेन तेन उपगते ¶ . तत्थ पुरिमेहि ‘‘चवमाने’’तिआदीहि दिब्बचक्खुकिच्चं वुत्तं ¶ . इमिना पन पदेन यथाकम्मूपगञाणकिच्चं.
तस्स च ञाणस्स अयमुप्पत्तिक्कमो – इध भिक्खु हेट्ठानिरयाभिमुखं आलोकं वड्ढेत्वा नेरयिके सत्ते पस्सति महादुक्खं अनुभवमाने, तं दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खं अनुभवन्ती’’ति, अथस्स ‘‘इदं नाम कत्वा’’ति तं कम्मारम्मणं ञाणं उप्पज्जति. तथा उपरिदेवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवन मिस्सकवन फारुसकवनादीसु सत्ते पस्सति महासम्पत्तिं अनुभवमाने. तम्पि दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती’’ति. अथस्स ‘‘इदं नाम कत्वा’’ति तं कम्मारम्मणं ञाणमुप्पज्जति. इदं यथाकम्मूपगञाणं नाम. इमस्स विसुं परिकम्मं नाम नत्थि. यथा च इमस्स, एवं अनागतंसञाणस्सापि. दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति.
इमे वत भोन्तोतिआदीसु इमेति दिब्बचक्खुना दिट्ठानं निदस्सनवचनं. वताति अनुसोचनत्थे निपातो. भोन्तोति भवन्तो. दुट्ठु चरितं, दुट्ठुं वा चरितं किलेसपूतिकत्ताति दुच्चरितं; कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं. इतरेसुपि एसेव नयो. समन्नागताति समङ्गीभूता.
अरियानं उपवादकाति बुद्धपच्चेकबुद्धबुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका, अक्कोसका गरहकाति वुत्तं होति. तत्थ ‘‘नत्थि इमेसं समणधम्मो, अस्समणा एते’’ति वदन्तो अन्तिमवत्थुना उपवदति. ‘‘नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं वा’’तिआदीनि वदन्तो गुणपरिधंसनेन उपवदतीति वेदितब्बो. सो च झानं वा उपवदेय्य अझानं वा, उभयथापि अरियूपवादोव होति; अतिभारियं कम्मं, अनन्तरियकम्मसदिसं, सग्गावरणं मग्गावरणञ्च, सतेकिच्छं पन होति. तस्मा यो अरियं उपवदति, तेन गन्त्वा सचे अत्तना वुड्ढतरो होति ¶ , उक्कुटिकं निसीदित्वा ‘‘अहं आयस्मन्तं ¶ इदञ्चिदञ्च अवचं, तं मे खमाही’’ति खमापेतब्बो. सचे पन नवकतरो होति, वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं, भन्ते, तुम्हे इदञ्चिदञ्च अवचं, तं मे खमथा’’ति खमापेतब्बो. सचे सो नक्खमति, दिसापक्कन्तो वा होति, सयं वा गन्त्वा सद्धिविहारिके वा ¶ पेसेत्वा खमापेतब्बो. सचे नापि गन्तुं न पेसेतुं सक्का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्कुटिकं निसीदित्वा सचे वुड्ढतरा, वुड्ढे वुत्तनयेनेव पटिपज्जित्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं खमतु मे सो आयस्मा’’ति वत्वा खमापेतब्बो. सम्मुखा अखमन्तेपि एतदेव कातब्बं. सचे एकचारिकभिक्खु होति, नेव तस्स वसनट्ठानं न गतट्ठानं पञ्ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे अनुस्सरतो अनुस्सरतो विप्पटिसारो होति, किं करोमी’’ति वत्तब्बं. सो वक्खति ‘‘तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा’’ति. तेनपि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा ‘‘खमथा’’ति वत्तब्बं. यदि सो परिनिब्बुतो होति, परिनिब्बुतमञ्चट्ठानं गन्त्वा याव सिवथिकं गन्त्वापि खमापेतब्बो. एवं कते नेव सग्गावरणं न मग्गावरणं होति, पाकतिकमेव होतीति.
मिच्छादिट्ठिकाति विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति. एत्थ च वचीदुच्चरितग्गहणेनेव अरियूपवादे, मनोदुच्चरितग्गहणेन च मिच्छादिट्ठिया सङ्गहितायपि इमेसं द्विन्नं पुनवचनं महासावज्जभावदस्सनत्थन्ति वेदितब्बं. महासावज्जो हि अरियूपवादो आनन्तरियसदिसो. वुत्तम्पि चेतं –
‘‘सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य, एवंसम्पदमिदं, सारिपुत्त, वदामि. तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं ¶ निरये’’ति (म. नि. १.१४९).
मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह –
‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवंमहासावज्जं यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि भिक्खवे, महासावज्जानी’’ति (अ. नि. १.३१०).
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तराभिनिब्बत्तक्खन्धग्गहणे ¶ . अथ वा कायस्स भेदाति जीवितिन्द्रियस्सुपच्छेदा. परं मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनमेव. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति तत्थ दुक्कटकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गातिपि विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति, तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता. न दुग्गति, महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति, सो हि अपायो चेव दुग्गति च सुखतो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न तु विनिपातो, असुरकायसदिसं अविनिपतितत्ता. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि च विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचिआदिअनेकप्पकारं निरयमेव दीपेतीति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. अयं पन विसेसो – तत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति. सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो. इति दिब्बेन चक्खुनातिआदि सब्बं निगमनवचनं.
एवं दिब्बेन चक्खुना पस्सतीति अयमेत्थ सङ्खेपत्थो – दिब्बचक्खुञाणं ¶ परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति ¶ . यथाकम्मूपगञाणं परित्तमहग्गतातीतअज्झत्तबहिद्धारम्मणवसेन पञ्चसु आरम्मणेसु पवत्तति. अनागतंसञाणं परित्तमहग्गतअप्पमाणमग्गअनागतअज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्ततीति.
आकङ्खमानो च भगवाति भगवा इच्छमानो. एकम्पि लोकधातुं पस्सेय्याति एकं चक्कवाळं ओलोकेय्य. सहस्सिम्पि चूळनिकन्ति एत्थ यावता चन्दिमसूरिया परिहरन्ति, दिसा भान्ति विरोचमाना, ताव सहस्सधा लोको, एसा सहस्सिचूळनिका नाम. चूळनिकन्ति खुद्दकं. द्विसहस्सिम्पि मज्झिमिकं लोकधातुन्ति एत्थ सहस्सचक्कवाळानं सहस्सभागेन गणेत्वा दससतसहस्सचक्कवाळपरिमाणा द्विसहस्सी मज्झिमिका लोकधातु नाम. एत्तकेन बुद्धानं जातिक्खेत्तं ¶ नाम दस्सितं. बोधिसत्तानञ्हि पच्छिमभवे देवलोकतो चवित्वा मातुकुच्छियं पटिसन्धिग्गहणदिवसे च मातुकुच्छितो निक्खमनदिवसे च महाभिनिक्खमनदिवसे च सम्बोधिधम्मचक्कपवत्तनआयुसङ्खारोस्सज्जनपरिनिब्बानदिवसेसु च एत्तकं ठानं कम्पति.
तिसहस्सिम्पि. महासहस्सिम्पि लोकधातुन्ति सहस्सितो पट्ठाय ततियाति तिसहस्सी, पठमसहस्सिं सहस्सधा कत्वा गणितं मज्झिमिकं सहस्सधा कत्वा गणितत्ता महन्तेहि सहस्सेहि गणिताति महासहस्सी. एत्तावता कोटिसतसहस्सचक्कवाळपरिमाणो लोको दस्सितो होति. गणकपुत्ततिस्सत्थेरो पन एवमाह – ‘‘न हि तिसहस्सिमहासहस्सिलोकधातुया एतं परिमाणं ¶ . इदञ्हि आचरियानं सज्झायमूलकं वाचाय परिहीनट्ठानं, दसकोटिसतसहस्सचक्कवाळपरिमाणं पन ठानं तिसहस्सिमहासहस्सिलोकधातु नामा’’ति. एत्तावता हि भगवतो आणाक्खेत्तं नाम दस्सितं. एतस्मिञ्हि अन्तरे आटानाटियपरित्त- (दी. नि. ३.२७५ आदयो) इसिगिलिपरित्त- (म. नि. ३.१३३ आदयो) धजग्गपरित्त- (सं. नि. १.२४९) बोज्झङ्गपरित्तखन्धपरित्त- (अ. नि. ४.६७) मोरपरित्त- (जा. १.२.१७-१८) मेत्तपरित्त- (खु. पा. ९.१ आदयो; सु. नि. १४३ आदयो) रतनपरित्तानं (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) आणा फरति.
यावतकं वा पन आकङ्खेय्याति यत्तकं वा इच्छेय्य. इमिना विसयक्खेत्तं दस्सितं. बुद्धानञ्हि विसयक्खेत्तस्स पमाणपरिच्छेदो नाम नत्थि ¶ , नत्थिकभावे चस्स इमं उपमं आहरन्ति – कोटिसतसहस्सचक्कवाळम्हि याव ब्रह्मलोका सासपेहि पूरेत्वा सचे कोचि पुरत्थिमाय दिसाय एकचक्कवाळे एकं सासपं पक्खिपन्तो आगच्छेय्य, सब्बेपि ते सासपा परिक्खयं गच्छेय्युं. न त्वेव पुरत्थिमाय दिसाय चक्कवाळानि. दक्खिणादीसुपि एसेव नयो. तत्थ बुद्धानं अविसयो नाम नत्थि. तावतकं पस्सेय्याति तत्तकं ओलोकेय्य. एवं परिसुद्धं भगवतो दिब्बचक्खूति दिब्बचक्खुकथं निट्ठापेसि.
कथं भगवा पञ्ञाचक्खुनापि विवटचक्खूति केनप्पकारेन पञ्ञाचक्खुना अपिहितचक्खु? महापञ्ञो पुथुपञ्ञोतिआदिकं तत्थ अतिरोचति यदिदं पञ्ञायाति परियोसानं हेट्ठा वुत्तत्थमेव.
बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसं द्विन्नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्ञुतञ्ञाणस्स समन्तचक्खूति, तिण्णं मग्गञाणानं धम्मचक्खूति ¶ . लोकं वोलोकेन्तो अद्दस सत्तेति सत्ते अद्दक्खि. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.
उप्पलिनियन्ति ¶ उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तोनिमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म तिट्ठन्तीति उदकं अतिक्कमित्वा तिट्ठन्ति. तत्थ यानि यानि अच्चुग्गम्म ठितानि, तानि तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदका अनुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसेव पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलानि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारूळ्हानि, आहरित्वा पन दीपेतब्बानीति दीपितानि.
यथेव ¶ हि तानि चतुब्बिधपुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. यस्स पुग्गलस्स उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजीयमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो. तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो अज्ज पुप्फनकानि उग्घटितञ्ञू, स्वे पुप्फनकानि विपञ्चितञ्ञूति एवं सब्बाकारतो च अद्दस. तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति, पदपरमानं अनागतत्थाय वासना होति.
रागचरितोतिआदीसु रज्जनवसेन आरम्मणे चरणं एतस्स अत्थीति रागचरितो. दुस्सनवसेन आरम्मणे चरणं एतस्स अत्थीति दोसचरितो. मुय्हनवसेन आरम्मणे चरणं एतस्स अत्थीति मोहचरितो. वितक्कनवसेन ऊहनवसेन आरम्मणे चरणं एतस्स अत्थीति वितक्कचरितो ¶ . ओकप्पनसद्धावसेन आरम्मणे चरणं एतस्स अत्थीति सद्धाचरितो. ञाणमेव चरणं, ञाणेन वा चरणं, ञाणस्स वा चरणं, ञाणतो वा चरणं एतस्स अत्थीति ञाणचरितो. रागचरितस्साति ¶ रागुस्सदस्स रागबहुलस्स. परतोपि एसेव नयो.
असुभकथं कथेतीति उद्धुमातकादिदसविधं असुभपटिसंयुत्तकथं आचिक्खति. वुत्तञ्हेतं – ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति (अ. नि. ९.१). मेत्ताभावनं आचिक्खतीति मेत्ताभावनं चित्तसिनेहनं कथेति. वुत्तञ्हेतं – ‘‘मेत्ता भावेतब्बा ब्यापादस्स पहानाया’’ति. उद्देसेति सज्झायने. परिपुच्छायाति अट्ठकथाय. कालेन धम्मस्सवनेति युत्तप्पत्तकाले उत्तरि परियत्तिधम्मस्सवने. धम्मसाकच्छायाति अञ्ञेहि सद्धिं साकच्छाय. गरुसंवासेति गरूनं पयिरुपासने. निवेसेतीति आचरियानं सन्तिके पतिट्ठापेति. आनापानस्सतिं आचिक्खतीति ¶ आनापानस्सतिसम्पयुत्तकम्मट्ठानं कथेति. वुत्तञ्हेतं – ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ. नि. ९.१). पसादनीयं निमित्तं आचिक्खतीति चूळवेदल्ल- (म. नि. १.४६० आदयो) महावेदल्ला- (म. नि. १.४४९ आदयो) दिपसादजनकं सुत्तं कथेति. बुद्धसुबोधिन्ति बुद्धस्स भगवतो बुद्धत्तपटिवेधं. धम्मसुधम्मतन्ति नवविधलोकुत्तरधम्मस्स स्वाक्खाततं. सङ्घसुप्पटिपत्तिन्ति अट्ठविधअरियसङ्घस्स सुप्पटिपन्नतादिसुट्ठुपटिपत्तिं. सीलानि च अत्तनोति अत्तनो सन्तकसीलानि च. आचिक्खति विपस्सनानिमित्तन्ति उदयब्बयादिपटिसंयुत्तं कथेति. अनिच्चाकारन्ति हुत्वा अभावाकारं. दुक्खाकारन्ति उदयब्बयपटिपीळनाकारं. अनत्ताकारन्ति अवसवत्तनाकारं.
सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि ठितोव, न हि तत्थ ठितस्स दस्सनत्थं अभिमुखे गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धन्ति ठितोव चक्खुना पुरिसो समन्ततो जनतं पस्सेय्य. सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको ¶ सोकावतिण्णं जातिजराभिभूतञ्च जनतं अवेक्खस्सु उपधारयतु उपपरिक्खतु.
अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादसामन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटियो कत्वा रत्तिं अग्गिं जालेय्य, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं न केदारपाळियो ¶ न कुटियो न तत्थ सयितमनुस्सा पञ्ञायेय्युं, कुटिकासु पन अग्गिजालमत्तमेव पञ्ञायेय्य. एवं धम्मपासादं आरुय्ह सत्तकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्तसरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं गच्छन्ति, ते एव अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४; नेत्ति. ११);
सब्बञ्ञुतञ्ञाणन्ति ¶ एत्थ पञ्चनेय्यपथप्पभेदं सब्बं अञ्ञासीति सब्बञ्ञू. सङ्खतासङ्खतादिभेदा सब्बधम्मा हि सङ्खारो विकारो लक्खणं निब्बानं पञ्ञत्तीति पञ्चेव नेय्यपथा होन्ति. सब्बञ्ञुस्स भावो सब्बञ्ञुता, सब्बञ्ञुता एव ञाणं ‘‘सब्बञ्ञुताञाण’’न्ति वत्तब्बे ‘‘सब्बञ्ञुतञ्ञाण’’न्ति वुत्तं. सब्बञ्ञूति च कमसब्बञ्ञू सकिंसब्बञ्ञू सततसब्बञ्ञू सत्तिसब्बञ्ञू ञातसब्बञ्ञूति पञ्चविधा सब्बञ्ञुनो सियुं. तेसु कमेन सब्बजाननकालासम्भवतो कमसब्बञ्ञुता न होति, सकिं सब्बारम्मणग्गहणाभावतो सकिंसब्बञ्ञुता न होति, चक्खुविञ्ञाणादीनं यथारम्मणचित्तसम्भवतो भवङ्गचित्तविरोधतो युत्तिअभावतो च सततसब्बञ्ञुता न होति, परिसेसतो सब्बजाननसमत्थताय ¶ सत्तिसब्बञ्ञुता वा सिया, विदितसब्बधम्मत्ता ञातसब्बञ्ञुता वा, सत्तिसब्बञ्ञुनो सब्बजाननत्तं नत्थीति तम्पि न युज्जति, ‘‘न तस्स अदिट्ठमिधत्थि किञ्चि…पे… समन्तचक्खू’’ति वुत्तत्ता ञातसब्बञ्ञुता एव युज्जति. एवञ्हि सति किच्चतो असम्मोहतो कारणसिद्धितो आवज्जनपटिबद्धतो सब्बञ्ञुतमेव होतीति. तेन ञाणेनाति तेन सब्बजाननञाणेन.
पुन अपरेन परियायेन सब्बञ्ञुभावसाधनत्थं ‘‘न तस्सा’’ति गाथमाह. तत्थ न तस्स अद्दिट्ठमिधत्थि किञ्चीति तस्स तथागतस्स इध इमस्मिं तेधातुके लोके इमस्मिं पच्चुप्पन्नकाले वा पञ्ञाचक्खुना अदिट्ठं नाम किञ्चि अप्पमत्तकम्पि न अत्थि न संविज्जति. अत्थीति इदं वत्तमानकालिकं आख्यातपदं, इमिना पच्चुप्पन्नकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. गाथाबन्धसुखत्थं पनेत्थ द-कारो पयुत्तो. अथो अविञ्ञातन्ति एत्थ अथोति वचनोपादाने ¶ निपातो. अविञ्ञातन्ति अतीतकालिकं अविञ्ञातं नाम किञ्चि धम्मजातं नाहोसीति पाठसेसो. अब्ययभूतस्स अत्थि-सद्दस्स गहणे पाठसेसं विनापि युज्जतियेव. इमिना अतीतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. अजानितब्बन्ति अनागतकालिकं अजानितब्बं नाम धम्मजातं न भविस्सति नत्थीति. इमिना अनागतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. जाननकिरियाविसेसमत्तमेव वा एत्थ अ-कारो. सब्बं अभिञ्ञासि यदत्थि नेय्यन्ति एत्थ यं तेकालिकं वा कालविनिमुत्तं वा नेय्यं जानितब्बं किञ्चि धम्मजातं अत्थि, तं सब्बं तथागतो अभिञ्ञासि अधिकेन सब्बञ्ञुतञ्ञाणेन ¶ जानि पटिविज्झि, एत्थ अत्थि-सद्देन तेकालिकस्स कालविमुत्तस्स च गहणा अत्थि-सद्दो अब्ययभूतोयेव दट्ठब्बो. तथागतो तेन समन्तचक्खूति कालवसेन ओकासवसेन च निप्पदेसत्ता समन्ता सब्बतो पवत्तं ञाणचक्खु अस्साति समन्तचक्खु, तेन यथावुत्तेन कारणेन तथागतो समन्तचक्खु सब्बञ्ञूति वुत्तं होति ¶ . इमिस्सा गाथाय पुग्गलाधिट्ठानाय देसनाय सब्बञ्ञुतञ्ञाणं साधितं.
न इतिहितिहन्ति ‘‘एवं किर आसि, एवं किर आसी’’ति न होति. न इतिकिरायाति ‘‘एवं किर एत’’न्ति न होति. न परम्परायाति परम्परकथायापि न होति. न पिटकसम्पदायाति अम्हाकं पिटकतन्तिया सद्धिं समेतीति न होति. न तक्कहेतूति तक्कग्गाहेनपि न होति. न आकारपरिवितक्केनाति ‘‘सुन्दरमिदं कारण’’न्ति एवं कारणपरिवितक्केनपि न होति. न दिट्ठिनिज्झानक्खन्तियाति अम्हाकं निज्झायित्वा खमित्वा गहितदिट्ठिया सद्धिं समेतीतिपि न होति.
अथ वापि समाधिन्ति एत्थ समाधिन्ति कुसलचित्तेकग्गता समाधि. केनट्ठेन समाधीति? समाधानट्ठेन. किमिदं समाधानं नाम? एकारम्मणे चित्तचेतसिकानं समं सम्मा च आधानं, ठपनन्ति वुत्तं होति. तस्मा यस्स धम्मस्स आनुभावेन एकारम्मणे चित्तचेतसिका समं सम्मा च अविक्खिप्पमाना अविप्पकिण्णा च हुत्वा तिट्ठन्ति, इदं समाधानन्ति वेदितब्बं. तस्स खो पन समाधिस्स –
‘‘लक्खणं तु अविक्खेपो, विक्खेपद्धंसनं रसो;
अकम्पनमुपट्ठानं, पदट्ठानं सुखं पन’’. (पटि. म. अट्ठ. १.१.३);
समाधि अनाविलअचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन ¶ वड्ढितं. अपि च सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिञ्हि चत्तारोव धम्मा आरम्मणं ओगाहन्ति सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति ‘‘अपिलापनता’’ति, समाधि ‘‘अवट्ठिती’’ति, पञ्ञा ‘‘परियोगाहना’’ति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति तण्हा ¶ दिट्ठि अविज्जाति. तेनेवेते ‘‘ओघा’’ति वुत्ता. चित्तेकग्गता पनेत्थ न बलवती होति. यथा ¶ हि रजुट्ठानट्ठाने उदकेन सिञ्चित्वा सम्मट्ठे थोकमेव कालं रजो सन्निसीदति, सुक्खन्ते सुक्खन्ते पुन पकतिभावेनेव वुट्ठाति, एवमेव अकुसलपक्खे चित्तेकग्गता न बलवती होति.
उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव चित्तं विसाहटं नाम होति, इतो चितो च हरीयति, अयं पन एवं अविसाहटमानसस्स भावोति अविसाहटमानसता. समथोति तिविधो समथो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो ‘‘चित्तसमथो’’ति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो ‘‘अधिकरणसमथो’’ति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति वूपसम्मन्ति, तस्मा तं ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि.
१५७. अथस्स भगवा यस्मा इन्द्रियसंवरो सीलस्स रक्खा, यस्मा वा इमिनानुक्कमेन देसियमाना अयं देसना तासं देवतानं सप्पाया, तस्मा इन्द्रियसंवरतो पभुति पटिपदं दस्सेन्तो ‘‘चक्खूही’’तिआदि आरद्धो. तत्थ चक्खूहि नेव लोलस्साति अदिट्ठदक्खितब्बादिवसेन चक्खूहि लोलो नेव अस्स. गामकथाय आवरये सोतन्ति तिरच्छानकथाय सोतं आवरेय्य.
चक्खुलोलियेनाति चक्खुद्वारे उप्पन्नलोलवसेन चक्खुलोलियेन. अदिट्ठं दक्खितब्बन्ति अदिट्ठपुब्बं रूपारम्मणं पस्सितुं युत्तं. दिट्ठं समतिक्कमितब्बन्ति दिट्ठपुब्बरूपारम्मणं अतिक्कमितुं ¶ युत्तं. आरामेन आरामन्ति पुप्फारामादिआरामेन ¶ फलारामादिं ¶ वा पुप्फारामादिं वा. दीघचारिकन्ति दीघचरणं. अनवट्ठितचारिकन्ति असन्निट्ठानचरणं. अनुयुत्तो होति रूपदस्सनायाति रूपारम्मणदस्सनत्थाय पुनप्पुनं युत्तो होति.
अन्तरघरं पविट्ठोति उम्मारब्भन्तरं पविट्ठो. वीथिं पटिपन्नोति अन्तरवीथिं ओतिण्णो. घरमुखानि ओलोकेन्तोति घरद्वारानि अवलोकेन्तो. उद्धं उल्लोकेन्तोति उपरिदिसं उद्धंमुखो हुत्वा विलोकेन्तो.
चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – ‘‘चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तं न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टे पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसी पनेसा ‘धनुना विज्झती’तिआदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेत्थ अत्थो’’ति. निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तेयेव न सण्ठाति. अनुब्यञ्जनग्गाहीति किलेसानं अनुअनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथितआलोकितविलोकितादिभेदं आकारं गण्हाति. यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुप्पबन्धेय्युं अज्झोत्थरेय्युं. तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति. एवंभूतोयेव च न रक्खति चक्खुन्द्रियं. न चक्खुन्द्रिये संवरं आपज्जतीतिपि वुच्चति. तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियामनोधातु ¶ आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो मनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु ¶ वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति.
तत्रापि नेव भवङ्गसमये न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं ¶ वा उप्पज्जति, असंवरो होति. एवं होन्तो पन सो ‘‘चक्खुन्द्रिये असंवरो’’ति वुच्चति. कस्मा? यस्मा तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो संवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि.
सद्धादेय्यानीति कम्मञ्च फलञ्च इधलोकञ्च परलोकञ्च सद्दहित्वा दिन्नानि. ‘‘अयं मे ञातीति वा, मित्तोति वा, इदं वा पटिकरिस्सति, इदं वानेन कतपुब्ब’’न्ति वा एवं न दिन्नानीति अत्थो. एवं दिन्नानि हि न सद्धादेय्यानि नाम होन्ति. भोजनानीति च देसनासीसमत्तमेतं, अत्थतो पन सद्धादेय्यानि भोजनानि भुञ्जित्वा चीवरानि पारुपित्वा सेनासनानि सेवमाना गिलानपच्चयभेसज्जं परिभुञ्जमानाति सब्बमेतं वुत्तमेव होति.
सेय्यथिदन्ति निपातो. तस्सत्थो, कतमो होति. नच्चं नाम यंकिञ्चि नच्चं, तं मग्गं गच्छन्तेनापि गीवं पसारेत्वा दट्ठुं न वट्टति. गीतन्ति यंकिञ्चि गीतं. वादितन्ति यंकिञ्चि वादितं. पेक्खन्ति नटसमज्जं. अक्खानन्ति भारतरामायनादिकं. यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टति. पाणिस्सरन्ति कंसताळं, ‘‘पाणिताळ’’न्तिपि वदन्ति. वेताळन्ति घनताळं, ‘‘मन्तेन मतसरीरुट्ठापन’’न्तिपि एके. कुम्भथूणन्ति चतुरस्सअम्बणकताळं ¶ , ‘‘कुम्भसद्द’’न्तिपि एके. सोभनकन्ति नटानं अब्भोक्किरणं; सोभनकरं वा, पटिभानचित्तन्ति वुत्तं होति. चण्डालन्ति अयोगुळकीळा, ‘‘चण्डालानं साणधोवनकीळा’’तिपि वदन्ति. वंसन्ति वेणुं उस्सापेत्वा कीळनं.
धोवनन्ति ¶ अट्ठिधोवनं, एकच्चेसु किर जनपदेसु कालङ्कते ञातके न झापेन्ति, निखणित्वा ठपेन्ति. अथ तेसं पूतिभूतं कायं ञत्वा नीहरित्वा अट्ठीनि धोवित्वा गन्धेहि मक्खेत्वा ठपेन्ति. ते नक्खत्तकाले एकस्मिं ठाने अट्ठीनि ठपेत्वा एकस्मिं ठाने सुरादीनि ठपेत्वा रोदन्ता परिदेवन्ता सुरं पिवन्ति. वुत्तम्पि चेतं ‘‘अत्थि भिक्खवे दक्खिणेसु जनपदेसु धोवनं नाम, तत्थ होति अन्नम्पि पानम्पि खज्जम्पि भोज्जम्पि लेय्यम्पि पेय्यम्पि नच्चम्पि गीतम्पि वादितम्पि. अत्थेकं भिक्खवे धोवनं, नेतं नत्थीति वदामी’’ति (अ. नि. १०.१०७). एकच्चे पन ‘‘इन्दजालेन अट्ठिधोवनं धोवन’’न्ति वदन्ति. हत्थियुद्धादीसु ¶ भिक्खुनो नेव हत्थिआदीहि सद्धिं युज्झितुं, न ते युज्झापेतुं, न युज्झन्ते दट्ठुं वट्टति. निब्बुद्धन्ति मल्लयुद्धं. उय्योधिकन्ति यत्थ सम्पहारो दिय्यति. बलग्गन्ति बलगणनट्ठानं. सेनाब्यूहन्ति सेनानिवेसो, सकटब्यूहादिवसेन सेनाय निवेसनं. अनीकदस्सनन्ति ‘‘तयो हत्थी पच्छिमं हत्थानीक’’न्तिआदिना (पाचि. ३२४) नयेन वुत्तस्स अनीकस्स दस्सनं.
न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति. एवं सेसपदानिपि वुत्तपटिपक्खनयेन वेदितब्बानि. यथा च हेट्ठा जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानीति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति, नगरद्वारेसु पिहितेसु चोरानं पवेसो ¶ नत्थि. एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. तस्मा जवनक्खणे उप्पज्जमानोपि ‘‘चक्खुन्द्रिये संवरो’’ति वुत्तो. इतो परं हेट्ठा च उपरि च वुत्तपरियायेन अत्थो वेदितब्बो.
विसूकदस्सनाति पटाणीदस्सनतो. गामकथाति गामवासीनं कथा. बात्तिंसाति द्वत्तिंस. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा. तत्थ राजानं आरब्भ ‘‘महासम्मतो ¶ मन्धाता धम्मासोको एवं महानुभावो’’तिआदिना नयेन पवत्ता कथा राजकथा. एस नयो चोरकथादीसु. तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति. ‘‘सोपि नाम एवं महानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि ‘‘मूलदेवो एवं महानुभावो, मेघमालो एवं महानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहस्सितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा. ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति.
अपि च अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतियपूजं अकरिम्हा’’ति ¶ कथेतुं वट्टति. ञातिकथादीसु पन ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा, ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा, ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतुं वट्टति. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ¶ ‘‘सद्धा पसन्ना’’ति वा, ‘‘खयवयं गता’’ति वा वत्तुं वट्टति.
निगमनगरजनपदकथासुपि एसेव नयो. इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना, खयवयं गता’’ति एवमेव वट्टति. सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन न वट्टति. ‘‘सद्धो अहोसि, खयवयं गतो’’ति एवमेव वट्टति. विसिखाकथापि ‘‘असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्था’’ति अस्सादवसेन न वट्टति. ‘‘सद्धा पसन्ना, खयवयं गता’’इच्चेव वट्टति.
कुम्भट्ठानकथाति ¶ उदकट्ठानकथा, ‘‘उदकतित्थकथा’’तिपि वुच्चति, कुम्भदासिकथा वा. सापि ‘‘पासादिका, नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेन वट्टति. पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो.
नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा. लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो? असुकेन नाम निम्मितो. काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्लापकथा.
समुद्दक्खायिका नाम कस्मा समुद्दो सागरो? सागरदेवेन खतत्ता सागरो, ‘‘खतो मे’’ति हत्थमुद्दाय सयं निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खानकथा. भवोति वुद्धि. अभवोति हानि. इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा.
आवरेय्याति आवरणं करेय्य. निवारेय्याति आरम्मणतो वारेय्य. संवरेय्याति सम्मा निस्सेसं ¶ कत्वा वारेय्य. रक्खेय्याति रक्खं करेय्य. गोपेय्याति संगोपेय्य. पिदहेय्याति पिदहनं करेय्य. पच्छिन्देय्याति सोतं छिन्देय्य.
तेन ¶ तेन न तुस्सन्तीति तेन तेन अम्बिलादिना रसेन न सन्तोसं आपज्जन्ति. अपरापरं परियेसन्तीति उपरूपरि गवेसन्ति.
१५८. फस्सेनाति रोगफस्सेन. भवञ्च नाभिजप्पेय्याति तस्स फस्सस्स विनोदनत्थाय कामभवादिभवञ्च न पत्थेय्य. भेरवेसु च न सम्पवेधेय्याति तस्स फस्सस्स पच्चयभूतेसु सीहब्यग्घादीसु भेरवेसु च न सम्पवेधेय्य, अवसेसेसु वा घानिन्द्रियमनिन्द्रियविसयेसु न सम्पवेधेय्य. एवं परिपूरो इन्द्रियसंवरो च वुत्तो होति. पुरिमेहि वा इन्द्रियसंवरं दस्सेत्वा इमिना ‘‘अरञ्ञे वसता भेरवं दिस्वा वा सुत्वा वा नप्पवेधितब्ब’’न्ति दस्सेति.
एकेनाकारेनाति ¶ एकेन कारणेन. भयम्पि भेरवम्पि तञ्ञेवाति भयन्ति च भेरवन्ति च खुद्दकम्पि महन्तम्पि उत्तासनिमित्तमेव. तमेवत्थं दस्सेतुं ‘‘वुत्तं हेत’’न्तिआदिमाह. भयन्ति तप्पच्चया उप्पन्नभयं. भयानकन्ति आकारनिद्देसो. छम्भितत्तन्ति भयवसेन गत्तचलनं. लोमहंसोति लोमानं हंसनं उद्धग्गभावो. इमिना पदद्वयेन किच्चतो भयं दस्सेत्वा पुन ‘‘चेतसो उब्बेगो उत्रासो’’ति सभावतो दस्सेति. उब्बेग्गोति भीरुको, उत्रासोति चित्तक्खोभो. जातिभयन्ति जातिं पटिच्च उप्पन्नभयं. सेसेसुपि एसेव नयो. राजतो उप्पन्नभयं राजभयं. सेसेसुपि एसेव नयो. अत्तानुवादभयन्ति पापकम्मिनो अत्तानं अनुवदन्तस्स उप्पज्जनकभयं. परानुवादभयन्ति परस्स अनुवादतो उप्पज्जनकभयं.
दण्डभयन्ति आगारिकस्स रञ्ञा पवत्तितदण्डं, अनागारिकस्स विनयदण्डं पटिच्च उप्पज्जनकभयं. दुग्गतिभयन्ति चत्तारो अपाये पटिच्च उप्पज्जनकभयं. ऊमिभयन्ति महासमुद्दे उदकं ओरोहन्तस्स पवत्तभयं. महासमुद्दे किर महिन्दवीचि नाम सट्ठि योजनानि उग्गच्छति, तरङ्गवीचि नाम पण्णास योजनानि, रोहणवीचि नाम चत्तालीस योजनानि उग्गच्छति. एवरूपा ऊमियो पटिच्च पवत्तं ऊमिभयं ¶ . कुम्भीलतो पवत्तं भयं कुम्भीलभयं. उदकावट्टतो भयं आवट्टभयं. सुसुका वुच्चति चण्डमच्छो, ततो भयं सुसुकाभयं. आजीविकभयन्ति जीवितवुत्तितो भयं आजीविकभयं. असिलोकभयन्ति गरहतो भयं.
१५९. लद्धा ¶ न सन्निधिं कयिराति एतेसं अन्नादीनं यंकिञ्चि धम्मेन लभित्वा ‘‘अरञ्ञे च सेनासने वसता दुल्लभ’’न्ति चिन्तेत्वा सन्निधिं न करेय्य.
ओदनोति सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति सत्तन्नं धञ्ञानं धञ्ञानुलोमानञ्च तण्डुलेहि निब्बत्तो. कुम्मासोति यवेहि निब्बत्तो. सत्तूति सालिआदीहि कतसत्तु. मच्छो दकसम्भवो. मंसं पाकटमेव. अम्बपानन्ति आमेहि वा पक्केहि वा अम्बेहि कतपानं. तत्थ आमेहि करोन्तेन अम्बतरुणानि भिन्दित्वा उदके पक्खिपित्वा आतपे आदिच्चपाकेन पचित्वा परिस्सावेत्वा तदहु पटिग्गहितेहि ¶ मधुसक्करकप्पूरादीहि योजेत्वा कातब्बं. जम्बुपानन्ति जम्बुफलेहि कतपानं. चोचपानन्ति अट्ठिकेहि कदलिफलेहि कतपानं. मोचपानन्ति अनट्ठिकेहि कदलिफलेहि कतपानं. मधुकपानन्ति मधुकानं जातिरसेन कतपानं. तं पन उदकसम्भिन्नं वट्टति, सुद्धं न वट्टति. मुद्दिकपानन्ति मुद्दिका उदके मद्दित्वा अम्बपानं विय कतपानं. सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपानं. फारुसकपानन्ति फारुसकेहि अम्बपानं विय कतपानं. कोसम्बपानन्ति कोसम्बफलेहि कतपानं. कोलपानन्ति कोलफलेहि कतपानं. बदरपानन्ति महाकोलफलेहि अम्बपानं विय कतपानं. इमानि एकादस पानानि, तानिपि आदिच्चपाकानि वट्टन्ति.
घतपानन्ति सप्पिपानं. तेलपानन्ति तिलतेलादीनं पानं. पयोपानन्ति खीरपानं. यागुपानन्ति सीतलादियागुपानं. रसपानन्ति साकादिरसपानं. पिट्ठखज्जकन्ति सत्तन्नं ताव धञ्ञानं धञ्ञानुलोमानं अपरण्णानञ्च पिट्ठं पनसपिट्ठं लबुजपिट्ठं ¶ अम्बाटकपिट्ठं सालपिट्ठं खीरवल्लिपिट्ठञ्चाति एवमादीनं पिट्ठेहि कतं पिट्ठखज्जकं. पूवखज्जकम्पि एतेहियेव कतं. मूलखज्जकन्ति मूलकमूलं खारकमूलं चुच्चुमूलन्ति एवमादि. तचखज्जकन्ति उच्छुतचादयो. पत्तखज्जकन्ति निम्बपण्णकुटजपण्णपटोलपण्णसुलसपण्णादयो. पुप्फखज्जकन्ति मूलकपुप्फखारकपुप्फसेतवरणसिग्गुउप्पलपदुमकादयो. फलखज्जकन्ति पनसलबुजतालनाळिकेरअम्बाटकतिन्तिणिकमातुलुङ्गकपिट्ठफलअलाबुकुम्भण्डफुस्स- फलतिम्बरूसकतिलवातिङ्गणचोचमोचमधुकादीनं फलानं खज्जकं.
न कुहनायाति न विम्हापनाय. न लपनायाति पच्चयत्थं न लपनाय. विहारं आगते मनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता’’ति भिक्खू निमन्तेतुन्ति. ‘‘यदि एवं गच्छथ, अहं पच्छतो गहेत्वा आगच्छामी’’ति एवं न ¶ लपनाय. अथ वा अत्तानं उपनेत्वा ‘‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको राजा असुको च राजमहामत्तो पसन्नो’’ति एवं न लपनाय. न नेमित्तिकतायाति येन केनचि परेसं पच्चयदानसञ्ञाजनकेन कायवचीकम्मेन न नेमित्तिकताय. न निप्पेसिकतायाति या परेसं अक्कोसनादिकिरिया यस्मा वेळुपेसिका विय अब्भङ्गं परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं निपिसित्वा गन्धमग्गना विय परगुणे निपिसित्वा विचुण्णेत्वा ¶ एसा लाभमग्गना होति, तस्मा ‘‘निप्पेसिकता’’ति वुच्चति. न एवरूपाय निप्पेसिकताय. न लाभेन लाभं निजिगीसनतायाति एत्थ निजिगीसनताति मग्गना, अञ्ञतो लद्धञ्हि अञ्ञत्थ हरणवसेन लाभेन लाभमग्गना नाम होति. न एवरूपाय लाभेन लाभमग्गनाय.
न दारुदानेनाति न पच्चयहेतुकेन दारुदानेन विहारे उट्ठितञ्हि अरञ्ञतो वा आहरित्वा रक्खितगोपितदारुं ‘‘एवं मे पच्चयं दस्सन्ती’’ति उपट्ठाकानं दातुं न वट्टति. एवञ्हि जीविकं कप्पेन्तो अनेसनाय मिच्छाजीवेन जीवति, सो दिट्ठेव धम्मे गरहं पापुणाति, सम्पराये च अपायपरिपूरको होति. अत्तनो पुग्गलिकं दारुं कुसलङ्गहत्थाय ¶ ददन्तो कुलदूसकदुक्कटं आपज्जति, परपुग्गलिकं थेय्यचित्तेन ददन्तो भण्डग्घेन कारेतब्बो. सङ्घिकेपि एसेव नयो. सचे पन तं इस्सरताय देति, गरुभण्डविस्सज्जनं आपज्जति. कतरं पन दारु गरुभण्डं होति, कतरं न होतीति? यं ताव अरोपिमं सयंजातं, तं सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, ततो परं न गरुभण्डं. रोपिमट्ठाने च सब्बेन सब्बं गरुभण्डं, पमाणतो सूचिदण्डकप्पमाणं गरुभण्डं.
न वेळुदानेनातिआदीसुपि न वेळुदानेनाति न पच्चयहेतुकेन वेळुदानेनातिआदि सब्बं न दारुदानेनाति एत्थ वुत्तनयेनेव वेदितब्बं. वेळु पन पमाणतो तेलनाळिप्पमाणो गरुभण्डं, न ततो हेट्ठा. मनुस्सा विहारं गन्त्वा वेळुं याचन्ति, भिक्खू ‘‘सङ्घिको’’ति दातुं न विसहन्ति, मनुस्सा पुनप्पुनं याचन्ति वा तज्जेन्ति वा, तदा भिक्खूहि ‘‘दण्डकम्मं कत्वा गण्हथा’’ति वत्तुं वट्टति, वेळुदानं नाम न होति. सचे ते दण्डकम्मत्थाय वासिफरसुआदीनि वा खादनीयं वा भोजनीयं वा देन्ति, गहेतुं न वट्टति.
विनयट्ठकथायं पन ‘‘दड्ढगेहा मनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा’’ति वुत्तं. सचे सङ्घस्स वेळुगुम्बे वेळुदूसिका उप्पज्जति, तं अकोट्टापेन्तानं वेळु नस्सति. ‘‘किं कातब्ब’’न्ति भिक्खाचारे मनुस्सानं आचिक्खितब्बं. सचे कोट्टेतुं न इच्छन्ति, ‘‘समं भागं लभिस्सथा’’ति ¶ वत्तब्बा. न इच्छन्तियेव, ‘‘द्वे कोट्ठासे लभिस्सथा’’ति वत्तब्बा. एवम्पि अनिच्छन्तेसु नट्ठेन अत्थो नत्थि, ‘‘तुम्हाकं खणे सति दण्डकम्मं करिस्सथ, कोट्टेत्वा गण्हथा’’ति ¶ वत्तब्बा, वेळुदानं नाम न होति. वेळुगुम्बे अग्गिम्हि उट्ठितेपि उदकेन वुय्हमानवेळूसुपि एसेव नयो.
पत्तदाने गरुभण्डताय अयं विनिच्छयो – पत्तम्पि हि यत्थ विक्कायति, गन्धकारादयो गन्धपलिवेठनादीनं अत्थाय गण्हन्ति, तादिसे दुल्लभट्ठानेयेव गरुभण्डं होति. एस ताव किंसुकपत्तकण्णपिळन्धनतालपत्तादीसु ¶ विनिच्छयो. तालपण्णम्पि इमस्मिंयेव ठाने कथेतब्बं – तालपण्णम्पि हि सयंजाते तालवने सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, न ततो परं, रोपिमतालेसु सब्बम्पि गरुभण्डं, तस्स पमाणं हेट्ठिमकोटिया अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको. तिणम्पि एत्थेव पक्खिपित्वा कथेतब्बं. यत्थ पन तिणं नत्थि, तत्थ तालनाळिकेरपण्णादीहिपि छादेन्ति. तस्मा तानिपि तिणेनेव सङ्गहितानि. इति मुञ्जपलालादीसु यंकिञ्चि मुट्ठिप्पमाणं तिणं. नाळिकेरपण्णादीसु च एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थ जातं वा बहिआरामे सङ्घस्स तिणवत्थुम्हि जाततिणं वा रक्खितगोपितं वा गरुभण्डं होति. तं पन सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. हेट्ठा वुत्तदारुवेळूसुपि एसेव नयो.
पुप्फदाने ‘‘एत्तकेसु रुक्खेसु पुप्फानि विस्सज्जित्वा यागुभत्तत्थाय उपनेन्तु, एत्तकेसु सेनासनपटिसङ्खरणे उपनेन्तू’’ति एवं नियमितट्ठानेयेव पुप्फानि गरुभण्डानि होन्ति. यदि सामणेरा पुप्फानि ओचिनित्वा रासिं करोन्ति, पञ्चङ्गसमन्नागतो पुप्फभाजको भिक्खु भिक्खुसङ्घं गणेत्वा कोट्ठासे करोति. सो सम्पत्तपरिसाय सङ्घं अनापुच्छित्वाव दातुं लभति. असम्मतेन पन आपुच्छित्वा दातब्बं. भिक्खुनो पन कस्स पुप्फानि दातुं लब्भति, कस्स न लब्भतीति? मातापितूनं गेहं हरित्वापि गेहतो पक्कोसापेत्वापि ‘‘वत्थुपूजं करोथा’’ति दातुं लब्भति, पिळन्धनत्थाय न लब्भति. सेसञातीनं पन हरित्वा न दातब्बं, पक्कोसापेत्वा पूजनत्थाय दातब्बं. सेसजनस्स पूजनट्ठानं सम्पत्तस्स अपच्चासीसन्तेन दातब्बं, पुप्फदानं नाम न होति.
विहारे ¶ बहूनि पुप्फानि पुप्फन्ति, भिक्खुना पिण्डाय चरन्तेन मनुस्से दिस्वा ‘‘विहारे बहूनि पुप्फानि पूजेथा’’ति वत्तब्बं, वचनमत्ते दोसो नत्थि, ‘‘मनुस्सा खादनीयभोजनीयं आदाय आगमिस्सन्ती’’ति चित्तेन पन न वत्तब्बं. सचे वदति, खादनीयभोजनीयं न परिभुञ्जितब्बं. मनुस्सा अत्तनो धम्मताय ‘‘विहारे पुप्फानि अत्थी’’ति पुच्छित्वा ‘‘असुकदिवसे विहारं आगमिस्साम, सामणेरानं ¶ पुप्फानि ओचिनितुं मा ¶ देथा’’ति वदन्ति. भिक्खु सामणेरानं कथेतुं पमुट्ठो, सामणेरेहि पुप्फानि ओचितानि, मनुस्सा भिक्खुं उपसङ्कमित्वा मयं तुम्हाकं असुकदिवसे एवं आरोचयिम्ह ‘‘सामणेरानं पुप्फानि ओचिनितुं मा देथा’’ति, कस्मा न वारयित्थाति? ‘‘सति मे पमुट्ठा, पुप्फानि ओचिनितमत्तानेव, न ताव पूजा कता’’ति वत्तब्बं, ‘‘गण्हथ पूजेथा’’ति न वत्तब्बं. सचे वदति, आमिसं न परिभुञ्जितब्बं. अपरो भिक्खु सामणेरानं आचिक्खति ‘‘असुकगामवासिनो ‘पुप्फानि मा ओचिनित्था’ति आहंसू’’ति मनुस्सापि आमिसं आहरित्वा दानं दत्वा वदन्ति ‘‘अम्हाकं मनुस्सा न बहुका, सामणेरे अम्हेहि सह पुप्फानि ओचिनितुं आणापेथा’’ति. ‘‘सामणेरेहि भिक्खा लद्धा. ये भिक्खाचारं न गच्छन्ति, ते सयमेव जानिस्सन्ति उपासका’’ति वत्तब्बं. एत्तकं नयं लभित्वा सामणेरे पुत्ते वा भातिके वा कत्वा पुप्फानि ओचिनापेतुं दोसो नत्थि, पुप्फदानं नाम न होति.
फलदाने फलम्पि पुप्फं विय नियमितमेव गरुभण्डं होति. विहारे बहुकस्मिं फलाफले सति अफासुकमनुस्सा आगन्त्वा याचन्ति, भिक्खू ‘‘सङ्घिक’’न्ति दातुं न उस्सहन्ति, मनुस्सा विप्पटिसारिनो अक्कोसन्ति परिभासन्ति, तत्थ किं कातब्बन्ति? फलेहि वा रुक्खेहि वा परिच्छिन्दित्वा कथिका कातब्बा ‘‘असुके च रुक्खे असुके च रुक्खे एत्तकानि फलानि गण्हन्ता, एत्तकेसु वा रुक्खेसु फलानि गण्हन्ता न वारेतब्बा’’ति. चोरा वा इस्सरा वा बलक्कारेन गण्हन्ता न वारेतब्बा. कुद्धा हि ते सकलविहारम्पि नासेय्युं, आदीनवो पन कथेतब्बोति.
सिनानदाने सिनानचुण्णानि कोट्टितानि न गरुभण्डानि, अकोट्टितो रुक्खे ठितोव रुक्खतचो गरुभण्डं, चुण्णं पन अगिलानस्स रजननिपक्कं वट्टति. गिलानस्स यंकिञ्चि चुण्णं दातुं वट्टतियेव.
न ¶ चुण्णदानेनाति वुत्तनयेन सिरीसचुण्णादीनं दानेन. मत्तिकादानेमत्तिका हि यत्थ दुल्लभा होति, तत्थेव गरुभण्डं. सापि हेट्ठिमकोटिया तिंसपलगुळपिण्डप्पमाणाव, ततो हेट्ठा न गरुभण्डन्ति.
दन्तकट्ठदाने ¶ दन्तकट्ठं अच्छिन्नकमेव गरुभण्डं. येसं सामणेरानं सङ्घतो दन्तकट्ठवारो पापुणाति, ते अत्तनो आचरियुपज्झायानं पाटियेक्कं दातुं न लभन्ति. येहि पन ‘‘एत्तकानि दन्तकट्ठानि आहरितब्बानी’’ति परिच्छिन्दित्वा वारा गहिता, ते अतिरेकानि आचरियुपज्झायानं ¶ दातुं लभन्ति. एकेन भिक्खुना दन्तकट्ठमाळकतो बहूनि दन्तकट्ठानि न गहेतब्बानि, देवसिकं एकेकमेव गहेतब्बं. पाटियेक्कं वसन्तेनापि भिक्खुसङ्घं गणयित्वा यत्तकानि अत्तनो पापुणन्ति, तत्तकानेव गहेत्वा गन्तब्बं. अन्तरा आगन्तुकेसु वा आगतेसु दिसं वा पक्कमन्तेसु आहरित्वा गहितट्ठानेयेव ठपेतब्बानि. न मुखोदकदानेनाति न मुखधोवनउदकदानेन.
न चाटुकम्यतायातिआदीसु चाटुकम्यता वुच्चति अत्तानं दासं विय नीचट्ठाने ठपेत्वा परस्स खलितवचनम्पि सण्ठपेत्वा पियकामताय पग्गय्हवचनं. न मुग्गसूप्यतायाति न मुग्गसूपसमानताय. मुग्गसूपसमानताति सच्चालिकेन जीविकं कप्पनताय एतं अधिवचनं. यथा हि मुग्गसूपे पच्चन्ते बहू मुग्गा पाकं गच्छन्ति थोका न गच्छन्ति, एवमेव सच्चालिकेन जीविककप्पके पुग्गले बहु अलिकं होति, अप्पकं सच्चं. यथा वा मुग्गसूपस्स अपविसनट्ठानं नाम नत्थि, एवमेव सच्चालिकवुत्तिनो पुग्गलस्स अप्पतिट्ठानं नाम नत्थि. सिङ्घाटकं विय इच्छितिच्छितट्ठानस्स पतिट्ठाति. तेनस्स सा मुसावादिता ‘‘मुग्गसूप्यता’’ति वुत्ता. न पारिभट्यतायाति न परिभटकम्मभावेन. परिभटस्स हि कम्मं पारिभट्यं, तस्स भावो पारिभट्यता, अलङ्कारकरणादीहि दारककीळापनस्सेतं अधिवचनं. न पीठमद्दिकतायाति न सहसा घरं पविसित्वा पीठके निसीदनकताय.
न वत्थुविज्जायातिआदीसु वत्थुविज्जा नाम गामनिगमनगरादीनं सुनिविट्ठदुन्निविट्ठजाननसत्थं. तिरच्छानविज्जा ¶ नाम अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता अङ्गसत्थनिमित्तादिका अवसेसविज्जा. अङ्गविज्जा ¶ नाम इत्थिपुरिसानं सुभगदुब्भगलक्खणजाननं. नक्खत्तविज्जा नाम नक्खत्तानं योगजाननसत्थं.
न दूतगमनेनाति न दूतेय्यं कत्वा गमनेन. न पहिणगमनेनाति न गिहीनं सासनं गहेत्वा घरा घरं पहितस्स गमनेन. न जङ्घपेसनियेनाति गामन्तरदेसन्तरादीसु तेसं तेसं गिहीनं सासनपटिसासनं हरणेन. इदञ्हि जङ्घपेसनियं नाम अत्तनो मातापितूनं, ये चास्स मातापितरो उपट्ठहन्ति, तेसं सासनं गहेत्वा कत्थचि गमनवसेन वट्टति. चेतियस्स वा सङ्घस्स वा अत्तनो वा कम्मं करोन्तानं वड्ढकीनम्पि सासनं हरितुं वट्टति. मनुस्सा ‘‘दानं दस्साम, पूजं करिस्साम, भिक्खुसङ्घस्स आचिक्खथा’’ति च वदन्ति; ‘‘असुकत्थेरस्स नाम देथा’’ति पिण्डपातं वा भेसज्जं वा चीवरं वा देन्ति, ‘‘विहारे पूजं करोथा’’ति मालागन्धविलेपनादीनि ¶ वा धजपटाकादीनि वा निय्यातेन्ति. सब्बं हरितुं वट्टति, जङ्घपेसनियं नाम न होति. सेससासनं गहेत्वा गच्छन्तस्स पदवारे पदवारे दोसो.
न वेज्जकम्मेनाति न वेज्जेन हुत्वा कायतिकिच्छनादिभेसज्जकरणेन. भेसज्जं पन पञ्चन्नं सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया. समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति. मातापितूनं तदुपट्ठाकानं अत्तनो वेय्यावच्चकरस्स पण्डुपलासस्साति एतेसं पञ्चन्नम्पि कातुं वट्टति. जेट्ठभातु, कनिट्ठभातु, जेट्ठभगिनिया, कनिट्ठभगिनिया, चूळमातुया, महामातुया, चूळपितुनो, महापितुनो, पितुच्छाय, मातुच्छायाति एतेसं पन दसन्नम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं. सचे नप्पहोति, अत्तनो सन्तकं तावकालिकं दातब्बं. एतेसं पुत्तपरम्परा याव सत्तमा कुलपरिवट्टा, ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा, भेसज्जं करोन्तस्स वेज्जकम्मं वा, कुलदूसकापत्ति वा न होति.
न ¶ पिण्डपटिपिण्डकेनाति एत्थ पिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितूनं तदुपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्स सम्पत्तस्स दामरिकचोरस्स इस्सरस्सापि दातब्बो. एतेसं दत्वा पच्छा लद्धम्पि पिण्डपटिपिण्डं नाम न होति. न दानानुप्पदानेनाति अत्तनो ¶ दिन्नकानं न पुन दानेन. धम्मेनाति धम्मेन उप्पन्नं. समेनाति कायसुचरितादिना. लद्धाति कायेन लद्धा. लभित्वाति चित्तेन पापुणित्वा. अधिगन्त्वाति सम्पापुणित्वा. विन्दित्वाति ञाणेन विन्दित्वा. पटिलभित्वाति पुनप्पुनं लभित्वा.
अन्नसन्निधिन्ति एत्थ दुविधा अन्नकथा विनयवसेन च सल्लेखवसेन च. विनयवसेन ताव यंकिञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारकं होति, तस्स परिभोगे पाचित्तियं. अत्तना लद्धं पन सामणेरानं दत्वा तेहि लद्धं ठपापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति.
पानसन्निधिम्हिपि एसेव नयो. एत्थ पानं नाम अम्बपानादीनि अट्ठ पानानि, यानि चे तेसं अनुलोमानि.
वत्थसन्निधिन्तिआदिम्हि अनधिट्ठिताविकप्पितं सन्निधि च होति सल्लेखञ्च कोपेति. अयं ¶ परियाय कथाव, निप्परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं, चतुत्थं लभित्वा अञ्ञस्स दातब्बं. सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति. चीवरे पन अप्पहोन्ते सतिया पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति. सूचिसुत्तचीवरकारकानं अलाभेन ततो परम्पि विनयकम्मं कत्वा ठपेतुं वट्टति. ‘‘इमस्मिं जिण्णे पुन ईदिसं कुतो लभिस्सामी’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च विकोपेति.
यानसन्निधिम्हि यानं नाम वय्हं रथो सकटं सन्दमानिका सिविका पाटङ्कीति नेतं पब्बजितस्स यानं. उपाहना पन पब्बजितस्स यानंयेव. एकभिक्खुस्स हि एको अरञ्ञत्थाय, एका धोतपादकत्थायाति उक्कंसतो द्वे उपाहनसङ्घाटा ¶ वट्टन्ति, ततियं लभित्वा अञ्ञस्स दातब्बो, ‘‘इमस्मिं जिण्णे अञ्ञं कुतो लभिस्सामी’’ति हि ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च विकोपेति.
सयनसन्निधिम्हि सयनन्ति मञ्चो. एकस्स भिक्खुनो एको गब्भे एको दिवाट्ठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति, ततो उत्तरि लभित्वा अञ्ञस्स भिक्खुनो वा गणस्स वा दातब्बो, अदातुं न वट्टति, सन्निधि चेव होति, सल्लेखञ्च कोपेति.
गन्धसन्निधिम्हि ¶ भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे सति गन्धो वट्टति. तेन गन्धेन तस्मिं रोगे वूपसन्ते अञ्ञेसं वा आबाधिकानं दातब्बो. द्वारे पञ्चङ्गुलघरधूपनादीसु वा उपनेतब्बो. ‘‘पुन रोगे सति भविस्सती’’ति ठपेतुं न वट्टति, गन्धसन्निधि च होति, सल्लेखञ्च कोपेति.
आमिसन्ति अन्नादिवुत्तावसेसंव दट्ठब्बं. सेय्यथिदं – इधेकच्चो भिक्खु ‘‘तथारूपे काले उपकाराय भविस्सन्ती’’ति तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छमंसवल्लूरसप्पितेलगुळ- भाजनादीनि आहरापेत्वा ठपेति. सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा भुञ्जित्वा ‘‘सामणेर उदककद्दमे दुक्खं गामं पविसितुं, गच्छ असुककुलं गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि, असुककुलतो दधिआदीनि आहरा’’ति पेसेति. भिक्खूहि ‘‘किं, भन्ते, गामं पविसथा’’ति वुत्तेपि ‘‘दुप्पवेसो आवुसो इदानि गामो’’ति वदति. ते ‘‘होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा’’ति गच्छन्ति. अथ सामणेरोपि दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव ¶ उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापं मनापं भुञ्जति. अथ भिक्खू पिण्डपातं गहेत्वा आगच्छन्ति, ततोपि मनापं मनापं गीवायामकं भुञ्जतियेव. एवं चतुमासम्पि वीतिनामेति. अयं वुच्चति भिक्खु ‘‘मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविक’’न्ति. एवरूपो आमिससन्निधि नाम होति.
भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि एको गुळपिण्डो चतुभागमत्तं सप्पीति एत्तकं निधेतुं वट्टति अकाले सम्पत्तचोरानं अत्थाय. ते हि एत्तकम्पि आमिसपटिसन्थारं अलभन्ता जीवितापि वोरोपेय्युं, तस्मा ¶ सचेपि एत्तकं नत्थि, आहरापेत्वापि ठपेतुं वट्टति. अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति. कप्पियकुटियं पन बहुं ठपेन्तस्सापि सन्निधि नाम नत्थि.
१६०. झायी न पादलोलस्साति झानाभिरतो च न च पादलोलो अस्स. विरमे कुक्कुच्चा नप्पमज्जेय्याति हत्थकुक्कुच्चादिकुक्कुच्चं विनोदेय्य, सक्कच्चकारिताय चेत्थ नप्पमज्जेय्य.
एकत्तमनुयुत्तोति ¶ एकीभावं अनुयुत्तो. परमत्थगरुकोति उत्तमत्थगरुको. ‘‘सकत्थगरुको’’ति वा पाठो.
पटिसल्लानारामोति आरमणं आरामो, ततो ततो आरम्मणतो पटिसंहरित्वा एकीभावे पटिसल्लाने आरामो यस्स सो पटिसल्लानारामो. अस्साति भवेय्य. तस्मिं रतोति पटिसल्लानरतो. एतेहि सीलेसु परिपूरकारितं दस्सेति. तं किस्स हेतु? सीलविपन्नस्स एकग्गतापि न सम्पज्जति. अज्झत्तं चेतोसमथमनुयुत्तोति अत्तनो चित्तसमथे युत्तो. एत्थ हि अज्झत्तन्ति वा अत्तनोति वा एतं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे पनेतं उपयोगवचनं. अनूति इमिना उपसग्गेन योगे सिद्धं.
अनिराकतज्झानोति बहि अनिहतज्झानो अविनासितज्झानो वा. नीहरणविनासत्थञ्हि इदं निराकरणं नाम. ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु. नि. ३२८) चस्स पयोगो दट्ठब्बो. विपस्सनाय समन्नागतोति सत्तविधाय अनुपस्सनाय युत्तो. सत्तविधा अनुपस्सना नाम अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना निब्बिदानुपस्सना विरागानुपस्सना निरोधानुपस्सना पटिनिस्सग्गानुपस्सनाति. ता विसुद्धिमग्गे (विसुद्धि. २.७४१ आदयो, ८४९ आदयो) वित्थारिता ¶ . ब्यूहेता सुञ्ञागारानन्ति वड्ढेता सुञ्ञागारानं. एत्थ च समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा निसीदमानो भिक्खु ‘‘ब्रूहेता सुञ्ञागारान’’न्ति ¶ वेदितब्बो. एकभूमकादिभेदे पासादे कुरुमानोपि सुञ्ञागारानं ब्रूहेताति दट्ठब्बो.
सक्कच्चकारीतिआदीसु दानादीनं कुसलधम्मानं भावनाय पुग्गलस्स वा देय्यधम्मस्स वा सक्कच्चकारितावसेन सक्कच्चकारी. अस्साति भवेय्य. सततभावो सातच्चं, सातच्चकारितावसेन सातच्चकारी. निरन्तरकारिताय अट्ठितकारी. यथा नाम ककण्टको थोकं गन्त्वा थोकं तिट्ठति, न निरन्तरं गच्छति, एवमेव यो पुग्गलो एकदिवसं दानं दत्वा पूजं वा कत्वा धम्मं वा सुत्वा समणधम्मं वा कत्वा पुन चिरस्सं करोति, तं न निरन्तरं पवत्तेति. सो ‘‘असातच्चकारी, ठितकारी’’ति वुच्चति. यो पन एवं न होति, सो अट्ठितकारी. अनोलीनवुत्तिकोति निरन्तरकरणसङ्खातस्स ¶ विप्फारस्स अत्थिताय न ओलीनवुत्तिको. अनिक्खित्तच्छन्दोति कुसलकिरियाय वीरियच्छन्दस्स अनिक्खित्तभावेन अनिक्खित्तच्छन्दो. अनिक्खित्तधुरोति वीरियधुरस्स अनोरोपको, अनोसक्कितमानसोति अत्थो.
अप्पटिवानीति अनिवत्तनं. अधिट्ठानन्ति कुसलकरणे पतिट्ठाभावो. अनुयोगोति अनुयुञ्जनं. अप्पमादोति सतिया अविप्पवासो.
१६१. तन्दिं मायं हस्सं खिड्डन्ति आलसियञ्च मायञ्च हस्सञ्च कायिकं वाचसिकं खिड्डञ्च. सविभूसन्ति सद्धिं विभूसाय.
रत्तिन्दिवं छकोट्ठासं करित्वाति पुरिमयाममज्झिमयामपच्छिमयामवसेन रत्तिं तयो तथा दिवाति छब्बिधं कोट्ठासं कत्वा. पञ्चकोट्ठासं पटिजग्गेय्याति रत्तिं मज्झिमयामं विस्सज्जेत्वा अवसेसपञ्चकोट्ठासेसु न निद्दं ओक्कमेय्य. एककोट्ठासं निपज्जेय्याति एकं मज्झिमयामकोट्ठासं सतो सम्पजानो निपज्जित्वा निद्दं ओक्कमेय्य.
इध भिक्खु दिवसम्पि पुब्बण्हे मज्झन्हे सायन्हेति तयोपि दिवसकोट्ठासा गहिता. चङ्कमेन निसज्जायाति सकलं दिवसं इमिना इरियापथद्वयेनेव विहरन्तो चित्तस्स आवरणतो आवरणीयेहि धम्मेहि पञ्चहि नीवरणेहि सब्बाकुसलधम्मेहि वा. चित्तं परिसोधेय्याति तेहि धम्मेहि ¶ चित्तं ¶ विसोधेय्य. ठानं पनेत्थ किञ्चापि न गहितं, चङ्कमनिसज्जासन्निस्सितं पन कत्वा गहेतब्बमेव. पठमं यामन्ति सकलस्मिम्पि पठमयामे.
सेय्यन्ति एत्थ कामभोगीसेय्या पेतसेय्या सीहसेय्या तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती’’ति (अ. नि. १.४२४६) अयं कामभोगीसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि. ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटघट्टिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. ‘‘सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति…पे… अत्तमनो होती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं पच्छिमपादे एकस्मिं ठाने ¶ ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति. दिवसम्पि सयित्वा पबुज्झमानो न उत्रस्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.
पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय ईसकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासु होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या ¶ फासु होति. तेन वुत्तं – ‘‘पादे पादं अच्चाधाया’’ति. सतो सम्पजानोति सतिया चेव सम्पजानपञ्ञाय च समन्नागतो हुत्वा. इमिना सुपरिग्गाहकं सतिसम्पजञ्ञं कथितं. उट्ठानसञ्ञं मनसिकरित्वाति ‘‘असुकवेलाय नाम उट्ठहिस्सामी’’ति एवं उट्ठानवेलापरिच्छेदकं उट्ठानसञ्ञं चित्ते ठपेत्वा. एवं कत्वा निपन्नो हि यथापरिच्छिन्नकालेयेव उट्ठाति.
वीरियिन्द्रियनिद्देसे चेतसिकोति इदं वीरियस्स नियमतो चेतसिकभावदीपनत्थं वुत्तं, इदञ्हि ¶ वीरियं ‘‘यदपि, भिक्खवे, कायिकं वीरियं, तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं, तदपि वीरियसम्बोज्झङ्गोति. इतिहिदं उद्देसं गच्छती’’ति एवमादीसु सुत्तेसु (सं. नि. ५.२३३) चङ्कमादीनि करोन्तस्स उप्पज्जनताय कायिकन्ति वुच्चमानम्पि कायविञ्ञाणं विय कायिकं नाम नत्थि, चेतसिकमेव पनेतन्ति दीपेतुं ‘‘चेतसिको’’ति वुत्तं. वीरियारम्भोति वीरियसङ्खातो आरम्भो. अयञ्हि आरम्भसद्दो कम्मे आपत्तियं किरियायं वीरिये हिंसायं विकोपनेति अनेकेसु अत्थेसु आगतो.
‘‘यं ¶ किञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया;
आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति. (सु. नि. ७४९) –
एत्थ हि कम्मं आरम्भोति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा, न ते होन्ति महप्फला’’ति (अ. नि. ४.३९; सं. नि. १.१२०) एत्थ यूपुस्सापनादिकिरिया. ‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५; कथा. ३३३; नेत्ति. २९; पेटको. ३८; मि. प. ५.१.४) एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरम्भन्ती’’ति (म. नि. २.५१) एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०; म. नि. १.२९३) एत्थ छेदनभञ्जनादिकं विकोपनं. इध पन वीरियमेव अधिप्पेतं. तेनाह ‘‘वीरियारम्भोति वीरियसङ्खातो आरम्भो’’ति. वीरियञ्हि आरम्भनवसेन आरम्भोति वुच्चति. इदमस्स सभावपदं. कोसज्जतो निक्खमनवसेन निक्कमो. परं परं ठानं अक्कमनवसेन परक्कमो. उग्गन्त्वा यमनवसेन ¶ उय्यामो. वायमनवसेन वायामो. उस्सहनवसेन उस्साहो. अधिमत्तुस्सहनवसेन उस्सोळ्ही. थिरभावट्ठेन थामो. चित्तचेतसिकानं धारणवसेन अविच्छेदतो वा पवत्तनवसेन कुसलसन्तानं धारेतीति धिति.
अपरो नयो – निक्कमो चेसो कामानं पनुदनाय. परक्कमो चेसो बन्धनच्छेदाय. उय्यामो चेसो ओघस्स नित्थरणाय. वायामो चेसो पारं गमनट्ठेन. उस्साहो चेसो पुब्बङ्गमट्ठेन. उस्सोळ्ही चेसो अधिमत्तट्ठेन. थामो चेसो पलिघुग्घाटनताय. धिति चेसो अट्ठितकारितायाति.
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’ति (अ. नि. २.५) एवं पवत्तिकाले ¶ असिथिलपरक्कमवसेन असिथिलपरक्कमता, थिरपरक्कमो दळ्हपरक्कमोति अत्थो. यस्मा पनेतं वीरियं कुसलकम्मकरणट्ठाने छन्दं न निक्खिपति, धुरं न निक्खिपति, न ओतारेति न विस्सज्जेति, अनोसक्कितमानसतं आवहति, तस्मा ‘‘अनिक्खित्तच्छन्दता अनिक्खित्तधुरता’’ति वुत्तं. यथा पन तज्जातिके उदकसम्भिन्नट्ठाने धुरवाहगोणं ‘‘गण्हथा’’ति वदन्ति, सो जाणुना भूमिं उप्पीळेत्वापि धुरं वहति, भूमियं पतितुं न देति, एवमेव ¶ वीरियं कुसलकम्मकरणट्ठाने धुरं न निक्खिपति पग्गण्हाति, तस्मा ‘‘धुरसम्पग्गाहो’’ति वुत्तं. पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियं. कोसज्जे न कम्पतीति वीरियबलं. याथावनिय्यानिककुसलवायामताय सम्मावायामो.
तन्दीति जातिआलसियं. तन्दियनाति तन्दियनाकारो. तन्दिमनकताति तन्दिया अभिभूतचित्तता. अलसस्स भावो आलस्यं, आलस्यायनाकारो आलस्यायना. आलस्यायितस्स भावो आलस्यायितत्तं. इति सब्बेहि इमेहि पदेहि किलेसवसेन कायालसियं कथितं.
वञ्चनिका चरियाति वञ्चनिका किरिया. मा मं जञ्ञाति वाचं भासतीति जानंयेव पण्णत्तिं वीतिक्कमन्तो भिक्खु भारियं करोति, अम्हाकं पन वीतिक्कमट्ठानं नाम नत्थीति उपसन्तो विय भासति. कायेन परक्कमतीति ¶ ‘‘मया कतं इदं पापकम्मं मा केचि जानिंसू’’ति कायेन वत्तं करोति. विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया वियाति माया, मायाविनो भावो मायाविता. कत्वा पापं पुन पटिच्छादनतो अति अस्सरति एताय सत्तोति अच्चसरा. कायवाचाकिरियाहि अञ्ञथा दस्सनतो वञ्चेतीति वञ्चना. एताय सत्ता निकरोन्तीति निकति, मिच्छा करोन्तीति अत्थो. ‘‘नाहं एवं करोमी’’ति पापानं निक्खिपनतो निकिरणा. ‘‘नाहं एवं करोमी’’ति परिवज्जनतो परिहरणा. कायादीहि संवरणतो गूहना. सब्बतो भागेन गूहना परिगूहना. तिणपण्णेहि विय गूथं कायवचीकम्मेहि पापं छादियतीति छादना. सब्बतो भागेन छादना परिच्छादना. न उत्तानं कत्वा दस्सेतीति अनुत्तानीकम्मं. न पाकटं कत्वा दस्सेतीति अनाविकम्मं. सुट्ठु छादना वोच्छादना. कतपापपटिच्छादनवसेन पुनपि पापस्स करणतो पापकिरिया. अयं वुच्चतीति अयं कतपटिच्छादनलक्खणा माया नाम वुच्चति. याय समन्नागतो पुग्गलो भस्मापटिच्छन्नो विय अङ्गारो, उदकपटिच्छन्नो विय खाणु, पिलोतिकाय पलिवेठितं विय च सत्थं होति. अतिवेलं दन्तविदंसकं हसतीति पमाणातिक्कन्तं दन्तं विवरित्वा परेसं दस्सेत्वा हासं सोमनस्सं उप्पादेत्वा हसति.
कायिका ¶ ¶ च खिड्डाति कायेन पवत्ता कीळा. एसेव नयो वाचसिकायपि. हत्थीहिपि कीळन्तीति हत्थीहि कीळितत्थाय पुरतो धावनआधावनपिट्ठनिसीदनादिकीट्ठाय कीळन्ति. एसेव नयो अस्सरथेसुपि. अट्ठपदेपि कीळन्तीति एकेकाय पन्तिया अट्ठ अट्ठ पदानि अस्साति अट्ठपदं, तस्मिं अट्ठपदे. दसपदेपि एसेव नयो. आकासेपीति अट्ठपददसपदेसु विय आकासेयेव कीळन्ति. परिहारपथेपीति भूमियं नानापथमण्डलं कत्वा तत्थ परिहरितब्बपथं परिहरन्ता कीळन्ति. सन्तिकायपि कीळन्तीति सन्तिककीळाय कीळन्ति, एकज्झं ठपिता ¶ सारियो वा पासाणसक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च. सचे तत्थ काचि चलति, पराजयो होतीति.
खलिकायाति जूतफलके पासककीळाय कीळन्ति. घटिकायाति घटिका वुच्चति दीघदण्डकेन रस्सदण्डकं पहरणकीळा, ताय कीळन्ति. सलाकहत्थेनाति लाखाय वा मञ्जट्ठिया वा पिट्ठोदकेन वा सलाकहत्थं तेमेत्वा ‘‘किं होतू’’ति भूमियं वा भित्तियं वा तं पहरित्वा हत्थिअस्सादिरूपानि दस्सेन्ता कीळन्ति. अक्खेनाति गुळेन. पङ्कचीरेनाति पङ्कचीरं वुच्चति पण्णनाळिका, तं धमन्ता कीळन्ति. वङ्ककेनाति गामदारकानं कीळनकेन खुद्दकनङ्गलेन. मोक्खचिकायाति सम्परिवत्तककीळाय, आकासे वा दण्डं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तन्ता कीळन्तीति वुत्तं होति. चिङ्गुलकेनाति चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं, तेन कीळन्ति. पत्ताळ्हकेनाति पत्ताळ्हकं वुच्चति पण्णनाळि, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकेनाति खुद्दकरथेन. धनुकेनाति खुद्दकधनुना. अक्खरिकायाति अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा, ताय कीळन्ति. मनेसिकायाति मनेसिका वुच्चति मनसा चिन्तितजाननकीळा, ताय कीळन्ति. यथावज्जेनाति यथावज्जं वुच्चति काणकुणिखुज्जादीनं यं यं वज्जं, तं तं पयोजेत्वा दस्सनकीळा, ताय कीळन्ति. मुखभेरिकन्ति मुखसद्देन भेरी विय वादनं. मुखालम्बरन्ति मुखानुलित्तभेरिसद्दकरणं. मुखडिण्डिमकन्ति मुखेन पहतभेरिसद्दकरणं. मुखवलिमकन्ति ओट्ठमंसं जिम्हं कत्वा सद्दकरणं. ‘‘मुखतलिक’’न्तिपि पाठो, मुखं परिवत्तेत्वा धमनं ¶ . मुखभेरुळकन्ति मुखेन भेरिवादनं. नाटकन्ति अभिनयं दस्सेत्वा उग्गण्हापनं. ‘‘नट्टक’’न्तिपि पाठो. लापन्ति उक्कुट्ठितकरणं. गीतन्ति गायनं. दवकम्मन्ति ¶ हस्सकीळाकरणं. अयं वाचसिका खिड्डाति अयं कीळा वाचाय जाता वचीद्वारे उप्पन्ना.
केसा च मस्सु चातिआदीसु केसानं कत्तरिकाय ठानातिरित्तानि अकत्वा कत्तरिकाय छेदनं ¶ मस्सूनं दाठिकं ठपेत्वा कप्पासनञ्च एकतोवण्डिकादिमाला च मूलगन्धादिगन्धा च छविकरणविलेपना च. गीवादीसु पिळन्धनआभरणा च सीसे पटिमुञ्चनपसाधनपिळन्धना च सरीरनिवासनविचित्रवत्था च संवेल्लियबन्धनपसाधनञ्च. ‘‘परासन’’न्तिपि पाठो. सीसवेठनपटसङ्खातवेठनञ्च.
उच्छादनादीसु मातुकुच्छितो निक्खन्तदारकानं सरीरगन्धो द्वादसमत्तवस्सकाले नस्सति, तेसं सरीरगन्धहरणत्थाय गन्धचुण्णादीहि उच्छादेन्ति, एवरूपं उच्छादनं न वट्टति. पुञ्ञवन्ते पन दारके ऊरूसु निपज्जापेत्वा तेलेन मक्खेत्वा हत्थपादऊरुनाभिआदीनं सण्ठानसम्पादनत्थं परिमद्दन्ति, एवरूपं परिमद्दनं न वट्टति.
न्हापनन्ति तेसंयेव दारकानं गन्धादीहि न्हापनं. सम्बाहनन्ति महामल्लानं विय हत्थपादे मुग्गरादीहि पहरित्वा बाहुवड्ढनं. आदासन्ति यंकिञ्चि आदासं परिहरितुं न वट्टति. अञ्जनं अलङ्कारञ्जनमेव. मालाति बद्धमाला वा अबद्धमाला वा. विलेपनन्ति यंकिञ्चि छविरागकरणं. मुखचुण्णकं मुखलेपनन्ति मुखे काळपीळकादीनं हरणत्थाय मत्तिकाकक्कं देन्ति. तेन लोहिते चलिते सासपकक्कं देन्ति, तेन दोसे खादिते तिलकक्कं देन्ति, तेन लोहिते सन्निसिन्ने हलिद्दिकक्कं देन्ति, तेन छविवण्णे आरूळ्हे मुखचुण्णकेन मुखं चुण्णेन्ति, तं सब्बं न वट्टति.
हत्थबन्धादीसु हत्थे विचित्रसङ्खकपालादीनि बन्धित्वा विचरन्ति, तं वा अञ्ञं वा सब्बम्पि हत्थाभरणं न वट्टति. अपरे सिखं बन्धित्वा विचरन्ति, सुवण्णचीरकमुत्तावळिआदीहि च तं परिक्खिपन्ति, तं सब्बं न वट्टति. अपरे चतुहत्थदण्डं वा अञ्ञं वा पन अलङ्कतदण्डकं गहेत्वा विचरन्ति ¶ , तथा इत्थिपुरिसरूपादिविचित्तं भेसज्जनाळिकं सुपरिक्खित्तं वामपस्से ओलग्गेन्ति, अपरे ¶ अनेकचित्रकोसं अतितिखिणं असिं, पञ्चवण्णसुत्तसिब्बितं मकरदन्तकादिविचित्तं छत्तं, सुवण्णरजतादिविचित्रा मोरपिञ्छादिपरिक्खित्ता उपाहना, केचि रतनमत्तायामं चतुरङ्गुलवित्थतं केसन्तपरिच्छेदं दस्सेत्वा मेघमुखे विज्जुलतं विय नलाटे उण्हीसपट्टं बन्धित्वा चूळामणिं धारेन्ति, चामरवालबीजनिं धारेन्ति, तं सब्बं न वट्टति.
इमस्स वा पूतिकायस्साति इमस्स चातुमहाभूतमयस्स कुणपसरीरस्स. केळनाति कीळापना ¶ . परिकेळनाति सब्बतो भागेन कीळापना. गेधितताति अभिकङ्खितता. गेधितत्तन्ति गिद्धभावो अभिकङ्खितभावो. चपलताति अलङ्कारकरणं. चापल्यन्ति चपलभावं.
सविभूसन्तिआदीसु विभूसाय सह सविभूसं. छविरागकरणसङ्खातेन परिवारेन सह सपरिवारं. परिभण्डेन सह सपरिभण्डं. परिक्खारेन सह सपरिक्खारं.
१६२. आथब्बणन्ति आथब्बणिकमन्तप्पयोगं. सुपिनन्ति सुपिनसत्थं. लक्खणन्ति मणिलक्खणादिं. नो विदहेति नप्पयोजेय्य. विरुतञ्चाति मिगादीनं वट्टेत्वा वस्सितं.
आथब्बणिकाति परूपघातमन्तजाननका. आथब्बणं पयोजेन्तीति आथब्बणिका किर सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति, अथ तेसं कम्मं समिज्झति. एवरूपं सन्धाय ‘‘आथब्बणं पयोजेन्ती’’ति आह. तत्थ पयोजेन्तीति युत्तप्पयुत्ता होन्ति. नगरे वा रुद्धेति नगरे समन्ततो रुन्धित्वा आवरित्वा गहिते. सङ्गामे वा पच्चुपट्ठितेति रणे उपगन्त्वा ठिते. पच्चत्थिकेसु पच्चामित्तेसूति पटाणीभूतेसु वेरीसु. ईतिं उप्पादेन्तीति सरीरचलनं कम्पनं, तस्स उप्पादनं करोन्ति. उपद्दवन्ति कायपीळनं करोन्ति. रोगन्ति ¶ ब्याधिं. पज्जरकन्ति जरं. सूलन्ति उद्धुमातकं. विसूचिकन्ति विज्झनं. पक्खन्दिकन्ति लोहितपक्खन्दिकं. करोन्तीति उप्पादेन्ति.
सुपिनपाठकाति सुपिनब्याकरणका. आदिसन्तीति ब्याकरोन्ति. यो पुब्बण्हसमयं सुपिनं पस्सतीतिआदीसु अच्चन्तसंयोगे उपयोगवचनं, पुब्बण्हसमयेति अत्थो. एवं विपाको होतीति इट्ठानिट्ठवसेन एवरूपो ¶ विपाको होति. अवकुज्ज निपन्नोति अधोमुखो हुत्वा निपन्नो पस्सति. एवं सुपिनपाठका सुपिनं आदिसन्ति.
तञ्च पन सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति. तत्थ पित्तादीनं खोभकरणपच्चययोगेन खुभितधातुको धातुक्खोभतो सुपिनं पस्सति, पस्सन्तो च नानाविधं सुपिनं पस्सति. अनुभूतपुब्बतो पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति. देवतोपसंहारतो पस्सन्तो देवतानं आनुभावेन आरम्मणानि पस्सति. पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति ¶ . तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिनं पस्सति, न तं सच्चं होति. यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा. कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति. यं पन पुब्बनिमित्ततो पस्सति, तं एकन्तसच्चमेव होति. एतेसं चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव. तञ्च पनेतं चतुब्बिधं सुपिनं सेक्खपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता. असेक्खा न पस्सन्ति पहीनविपल्लासत्ता.
किं पनेतं पस्सन्तो सुत्तो पस्सति, उदाहु पटिबुद्धो, उदाहु नेव सुत्तो न पटिबुद्धोति? किञ्चेत्थ – यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जति. भवङ्गचित्तेन हि सुपति, तं रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति, सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति. अथ पटिबुद्धो पस्सति, विनयविरोधो आपज्जति. यञ्हि पटिबुद्धो पस्सति, तं सब्बोहारिकचित्तेन पस्सति, सब्बोहारिकचित्तेन च कते वीतिक्कमे ¶ अनापत्ति नाम नत्थि, सुपिनं पस्सन्तेन पन कते वीतिक्कमे एकन्तं अनापत्ति एव. अथ नेव सुत्तो न पटिबुद्धो पस्सति, को नाम पस्सति. एवञ्च सति सुपिनस्स अभावोव आपज्जति, न अभावो. कस्मा? यस्मा कपिनिद्दापरेतो पस्सति. वुत्तञ्हेतं – ‘‘मज्झूपगतो, महाराज, कपिनिद्दापरेतो सुपिनं पस्सती’’ति (मि. प. ५.३.५).
कपिनिद्दापरेतोति ¶ मक्कटनिद्दाय युत्तो. यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति, एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुविपरिवत्ता. यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति, ताय युत्तो सुपिनं पस्सति. तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि. तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो. स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो, पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भितो विपाकं देति.
मणिलक्खणादीसु एवरूपो मणि पसत्थो, एवरूपो अपसत्थो, सामिनो आरोग्यइस्सरियादीनं हेतु होति, न होतीति एवं वण्णसण्ठानादिवसेन मणिआदीनं लक्खणं आदिसन्तीति अत्थो. तत्थ आवुधलक्खणन्ति ठपेत्वा असिआदीनि अवसेसं आवुधं ¶ . इत्थिलक्खणादीनिपि यम्हि कुले इत्थिपुरिसादयो वसन्ति, तस्स वुद्धिहानिवसेनेव वेदितब्बानि. अजलक्खणादीसु पन ‘‘एवरूपानं अजादीनं मंसं खादितब्बं, एवरूपानं न खादितब्ब’’न्ति अयम्पि विसेसो वेदितब्बो.
अपि चेत्थ गोधाय लक्खणे चित्तकम्मपिळन्धनादीसुपि ‘‘एवरूपाय गोधाय सति इदं नाम होती’’ति अयम्पि विसेसो वेदितब्बो. कण्णिकालक्खणं पिळन्धनकण्णिकायपि गेहकण्णिकायपि वसेन वेदितब्बं. कच्छपलक्खणम्पि गोधलक्खणसदिसमेव. मिगलक्खणं सब्बसङ्गाहिकं सब्बचतुप्पदानं लक्खणवसेन वुत्तं. एवं लक्खणपाठका लक्खणं आदिसन्तीति एवं लक्खणसत्थवाचका लक्खणं आदिसन्ति कथेन्ति.
नक्खत्तानीति ¶ कत्तिकादीनि अट्ठवीसति नक्खत्तानि. इमिना नक्खत्तेन घरप्पवेसो कातब्बोति गेहप्पवेसमङ्गलं कातब्बं. मकुटं बन्धितब्बन्ति पसाधनमङ्गलं कातब्बं. वारेय्यन्ति ‘‘इमस्स दारकस्स असुककुलतो असुकनक्खत्तेन दारिकं आनेथा’’ति आवाहकरणञ्च ‘‘इमं दारिकं असुकस्स नाम दारकस्स असुकनक्खत्तेन देथ, एवं एतेसं वुड्ढि भविस्सती’’ति विवाहकरणञ्च वत्वा वारेय्यसङ्खातं आवाहविवाहमङ्गलं कातब्बन्ति आदिसन्ति. बीजनीहारोति बीजानं वप्पत्थाय बहि नीहरणं. ‘‘निहरो’’तिपि ¶ पाळि. मिगवाक्कन्ति इदं सब्बसङ्गाहिकनामं, सब्बसकुणचतुप्पदानं रुतञाणवसेनेव वुत्तं. मिगवाक्कपाठकाति सकुन्तचतुप्पदानं सद्दब्याकरणका. मिगवाक्कं आदिसन्तीति तेसं सद्दं सुत्वा ब्याकरोन्ति. रुतन्ति सद्दं. ‘‘रुद’’न्ति वा पाळि. वस्सितन्ति वाचं. गब्भकरणीयाति विनस्समानस्स गब्भस्स पुन अविनासाय ओसधदानेन गब्भसण्ठानकारका. गब्भो हि वातेन पाणकेहि कम्मुना चाति तीहि कारणेहि विनस्सति. तत्थ वातेन विनस्सन्ते वातविनासनं सीतलं भेसज्जं देति. पाणकेहि विनस्सन्ते पाणकानं पटिकम्मं करोति. कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्कोन्ति. तस्मा न तं इध गहितं. सालाकियन्ति सलाकवेज्जकम्मं. सल्लकत्तियन्ति सल्लकत्तवेज्जकम्मं. कायतिकिच्छन्ति मूलभेसज्जादीनि योजेत्वा कायतिकिच्छवेज्जकम्मं. भूतियन्ति भूतवेज्जकम्मं. कोमारभच्चन्ति कोमारकवेज्जकम्मं. कुहाति विम्हापका. थद्धाति दारुक्खन्धं विय थद्धसरीरा. लपाति पच्चयपटिबद्धवचनका. सिङ्गिति मण्डनपकतिका. उन्नळाति उग्गतमाननळा. असमाहिताति उपचारप्पनासमाधिविरहिता.
न गण्हेय्यातिआदीसु उद्देसग्गहणवसेन न गण्हेय्य. सज्झायवसेन न उग्गण्हेय्य. चित्ते ¶ ठपनवसेन न धारेय्य. समीपं कत्वा ठपनवसेन न उपधारेय्य. उपपरिक्खावसेन न उपलक्खेय्य. अञ्ञेसं वाचनवसेन नप्पयोजेय्य.
१६३. पेसुणियन्ति ¶ पेसुञ्ञं. सेसनिद्देसो च वुत्तत्थोयेव.
१६४. कयविक्कयेति पञ्चहि सहधम्मिकेहि सद्धिं वञ्चनवसेन वा उदयपत्थनावसेन वा न तिट्ठेय्य. उपवादं भिक्खु न करेय्याति उपवादकरे किलेसे अनिब्बत्तेन्तो अत्तनि परेहि समणब्राह्मणेहि उपवादं न जनेय्य. गामे च नाभिसज्जेय्याति गामे च गिहिसंसग्गादीहि नाभिसज्जेय्य. लाभकम्या जनं न लपयेय्याति लाभकामताय जनं न लपयेय्य.
ये कयविक्कया विनये पटिक्खित्ताति ये दानपटिग्गहणवसेन कयविक्कयसिक्खापदे (पारा. ५९३ आदयो) न वट्टतीति पटिक्खित्ता, इधाधिप्पेतं कयविक्कयं दस्सेतुं ‘‘पञ्चन्नं सद्धिं पत्तं वा चीवरं वा’’तिआदिमाह. तत्थ पञ्चन्नं सद्धिन्ति ¶ पञ्चहि सहधम्मिकेहि सह. पञ्च सहधम्मिका नाम भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरियो. वञ्चनियं वाति पटिरूपकं दस्सेत्वा वञ्चनियं वा. उदयं वा पत्थयन्तोति वुड्ढिं पत्थेन्तो वा. परिवत्तेतीति परिवत्तनं करोति.
इद्धिमन्तोति इज्झनपभाववन्तो. दिब्बचक्खुकाति दिब्बसदिसञाणचक्खुका. अथ वा दिब्बविहारसन्निस्सयेन लद्धञाणचक्खुका. परचित्तविदुनोति अत्तनो चित्तेन परेसं चित्तजाननका. ते दूरतोपि पस्सन्तीति एकयोजनतोपि योजनसततोपि योजनसहस्सतोपि योजनसतसहस्सतोपि चक्कवाळतोपि द्वेतीणिचत्तारिपञ्चदसवीसतिचत्तालीससहस्सतोपि ततो अतिरेकतोपि चक्कवाळतो पस्सन्ति दक्खन्ति. आसन्नापि न दिस्सन्तीति समीपे ठितापि निसिन्नापि न पञ्ञायन्ति. चेतसापि चित्तं पजानन्तीति अत्तनो चित्तेनापि परेसं चित्तं पजानन्ति. देवतापि खो सन्ति इद्धिमन्तिनियोति देवतापि एवं संविज्जन्ति इज्झनपभाववन्तिनियो. परचित्तविदुनियोति परेसं चित्तं जानन्तियो. ओळारिकेहि वा किलेसेहीति कायदुच्चरितादिकेहि वा उपतापेहि. मज्झिमेहि वाति कामवितक्कादिकेहि वा. सुखुमेहि वाति ञातिवितक्कादिकेहि वा. कायदुच्चरितादयो कम्मपथवसेन ¶ , कामवितक्कादयो वट्टमूलककिलेसवसेन वेदितब्बा.
ञातिवितक्कादीसु ¶ ‘‘मय्हं ञातयो सुखजीविनो सम्पत्तियुत्ता’’ति एवं पञ्चकामगुणसन्निस्सितेन गेहसन्निस्सितपेमेन ञातके आरब्भ उप्पन्नवितक्को ञातिवितक्को. ‘‘मय्हं ञातयो खयं गता वयं गता सद्धा पसन्ना’’ति एवं पवत्तो पन ञातिवितक्को नाम न होति.
‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो’’ति तुट्ठमानसस्स गेहस्सितपेमवसेन उप्पन्नवितक्को जनपदवितक्को. ‘‘अम्हाकं जनपदे मनुस्सा सद्धा पसन्ना खयं गता वयं गता’’ति एवं पवत्तो पन जनपदवितक्को नाम न होति.
अमरत्ताय वितक्को, अमरो वा वितक्कोति अमरवितक्को. तत्थ उक्कुटिकप्पधानादीहि दुक्खे निजिण्णे सम्पराये अत्ता सुखी होति. अमरोति ¶ दुक्करकारिकं करोन्तस्स ताय दुक्करकारिकाय पटिसंयुत्तो वितक्को अमरत्ताय वितक्को नाम. दिट्ठिगतिको पन ‘‘सस्सतं वदेसी’’तिआदीनि पुट्ठो ‘‘एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो’’ति विक्खेपं आपज्जति, तस्स सो दिट्ठिगतपटिसंयुत्तो वितक्को, यथा अमरो नाम मच्छो उदके गहेत्वा मारेतुं न सक्का, इतो चितो च धावति गाहं न गच्छति, एवमेव एकस्मिं पक्खे असण्ठहनतो न मरतीति अमरो नाम होति, तं दुविधम्पि एकतो कत्वा ‘‘अमरवितक्को’’ति वुत्तं.
परानुद्दयतापटिसञ्ञुत्तोति अनुद्दयतापटिरूपकेन गेहस्सितपेमेन पटिसंयुत्तो. उपट्ठाकेसु नन्दकेसु सोचन्तेसु च तेहि सद्धिं दिगुणं नन्दति दिगुणं सोचति, तेसु सुखितेसु दिगुणं सुखितो होति, दुक्खितेसु दिगुणं दुक्खितो होति. उप्पन्नेसु किच्चकरणीयेसु अत्तना वोयोगं आपज्जति. तानि तानि किच्चानि साधेन्तो पञ्ञत्तिं वीतिक्कमति, सल्लेखं कोपेति. यो तस्मिं संसट्ठविहारे तस्मिं वा वोयोगापज्जने गेहस्सितो वितक्को, अयं परानुद्दयतापटिसञ्ञुत्तो वितक्को नाम.
लाभसक्कारसिलोकपटिसञ्ञुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च सद्धिं आरम्मणकरणवसेन पटिसञ्ञुत्तो. अनवञ्ञत्तिपटिसञ्ञुत्तोति ¶ ‘‘अहो वत मं परे न अवजानेय्युं, न सोधेत्वा विसोधेत्वा कथेय्यु’’न्ति एवं अनवञ्ञातभावपत्थनाय सद्धिं उप्पज्जनकवितक्को ¶ . सो तस्मिं ‘‘मा मं परे अवजानिंसू’’ति उप्पन्ने वितक्के पञ्चकामगुणसङ्खातगेहनिस्सितो हुत्वा उप्पन्नवितक्को अनवञ्ञत्तिपटिसञ्ञुत्तो वितक्को.
तत्र तत्र सज्जतीति तेसु तेसु आरम्मणेसु लग्गति. तत्र तत्र गण्हातीति वुत्तप्पकारं आरम्मणं पविसति. बज्झतीति तेहि तेहि आरम्मणेहि सद्धिं बज्झति एकीभवति. अनयब्यसनन्ति तत्थ तत्थ अवड्ढिं विनासं. आपज्जतीति पापुणाति.
आमिसचक्खुकस्साति ¶ चीवरादिआमिसलोलस्स. लोकधम्मगरुकस्साति लोकुत्तरधम्मं मुञ्चित्वा रूपादिलोकधम्ममेव गरुं कत्वा चरन्तस्स. आलपनाति विहारं आगतमनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता, किं भिक्खू निमन्तेतुं, यदि एवं गच्छथ, अहं पच्छतो भिक्खू गहेत्वा आगच्छामी’’ति एवं आदितोव लपना. अथ वा अत्तानं उपनेत्वा ‘‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको च असुको च राजमहामत्तो पसन्नो’’ति एवं अत्तुपनायिका लपनाति आलपना. लपनाति पुट्ठस्स सतो वुत्तप्पकारमेव लपनं.
सल्लपनाति गहपतिकानं उक्कण्ठने भीतस्स ओकासं दत्वा सुट्ठु लपना. उल्लपनाति ‘‘महाकुटुम्बिको महानाविको महादानपती’’ति एवं उद्धं कत्वा लपना. समुल्लपनाति सब्बतो भागेन उद्धं कत्वा लपना. उन्नहनाति ‘‘उपासका पुब्बे ईदिसे काले नवदानं देथ, इदानि किं न देथा’’ति एवं याव ‘‘दस्साम भन्ते, ओकासं न लभामा’’तिआदीनि वदन्ति, ताव उद्धं उद्धं नहना, वेठनाति वुत्तं होति. अथ वा उच्छुहत्थं दिस्वा ‘‘कुतो आभतं उपासका’’ति पुच्छति. उच्छुखेत्ततो भन्तेति. किं तत्थ उच्छु मधुरन्ति. खादित्वा भन्ते जानितब्बन्ति. न उपासका ‘‘भिक्खुस्स उच्छुं देथा’’ति वत्तुं वट्टतीति या एवरूपा निब्बेठेन्तस्सपि निवेठनककथा, सा उन्नहना. सब्बतो भागेन पुनप्पुनं उन्नहना समुन्नहना. उक्काचनाति ¶ ‘‘एतं कुलं मंयेव जानाति, सचे एत्थ देय्यधम्मो उप्पज्जति, मय्हंयेव देती’’ति एवं उक्खिपित्वा काचना उक्काचना, उद्दीपनाति वुत्तं होति. सब्बतो भागेन पन पुनप्पुनं उक्काचना समुक्काचना. अनुप्पियभाणिताति पच्चयवसेन पुनप्पुनं पियवचनभणना. सण्हवाचताति मुदुवचनता. सखिलवाचताति मन्दपमाणयुत्तवचनता सिथिलवचनता वा. सिथिलवाचताति अल्लीयवचनता. अफरुसवाचताति मधुरवचनता.
पुराणं मातापेत्तिकन्ति पुरे उप्पन्नं मातापितूनं सन्तकं. अन्तरहितन्ति पटिच्छन्नं तिरोभूतं ¶ . ञायामीति पाकटो होमि. असुकस्स कुलूपकोति असुकस्स अमच्चस्स कुलपयिरुपासको. असुकायाति असुकाय उपासिकाय. मं उज्झित्वाति मं विस्सज्जित्वा.
१६५. पयुत्तन्ति ¶ चीवरादीहि सम्पयुत्तं, तदत्थं वा पयोजितं. इमिस्सा गाथाय निद्देसो सब्बो हेट्ठा वुत्तनयोव.
१६६. मोसवज्जे न निय्येथाति मुसावादे न निय्येथ.जीवितेनाति जीविकाय.
सठोति असन्तगुणदीपनतो न सम्मा भासिता. सब्बतो भागेन सठो परिसठो. यं तत्थाति यं तस्मिं पुग्गले. सठन्ति असन्तगुणदीपनं केराटियं. सठताति सठाकारो. साठेय्यन्ति सठभावो. कक्करताति पदुमनाळस्स विय अपरामसनक्खमो फरुसभावो. कक्करियन्तिपि तस्सेव वेवचनं. परिक्खत्तता पारिक्खत्तियन्ति पदद्वयेन निखणित्वा ठपितं विय दळ्हकेराटियं वुत्तं. केचि पन ‘‘कक्करताति सम्भावयित्वा वचनं. कक्करियन्ति सम्भावयित्वा वचनभावो. परिक्खत्तताति अलङ्करणाकारो. पारिक्खत्तियन्ति अलङ्करणभावो’’ति अत्थं वण्णयन्ति. इदं वुच्चतीति इदं अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं नाम वुच्चति. येन समन्नागतस्स पुग्गलस्स कुच्छिं वा पिट्ठिं वा जानितुं न सक्का.
‘‘वामेन ¶ सूकरो होति, दक्खिणेन अजामिगो;
सरेन नेलको होति, विसाणेन जरग्गवो’’ति. (दी. नि. अट्ठ. २.२९६; विभ. अट्ठ. ८९४) –
एवं वुत्तयक्खसूकरसदिसो होति. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति.
किं पनायं बहुलाजीवोति अयं पन पुग्गलो को नाम बहुलाजीवको. सब्बं संभक्खेतीति लद्धं सब्बं खादति. अप्पपुञ्ञोति मन्दपुञ्ञो. अप्पेसक्खोति परिवारविरहितो. पञ्ञासम्पन्नोति सम्पन्नपञ्ञो परिपुण्णपञ्ञो. पञ्हं विस्सज्जेतीति पञ्हं कथेति ब्याकरोति.
१६७. सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानन्ति रुसितो घट्टितो परेहि तेसं ¶ समणानं वा खत्तियादिभेदानं वा अञ्ञेसं पुथुजनानं बहुम्पि अनिट्ठं वाचं सुत्वा. न पटिवज्जाति न पटिवदेय्य. किं कारणा? न हि सन्तो पटिसेनिं करोन्ति.
कक्खळेनाति ¶ दारुणेन. सन्तोति निब्बुतकिलेसा. पटिसेनिन्ति पटिसत्तुं. पटिमल्लन्ति पटियोधं. पटिकण्टकन्ति पटिवेरिं. पटिपक्खन्ति किलेसपटिपक्खं, किलेसवसेन सङ्गं न करोन्तीति अत्थो.
१६८. एतञ्च धम्ममञ्ञायाति सब्बमेतं यथावुत्तं धम्मं ञत्वा. विचिनन्ति विचिनन्तो. सन्तीति निब्बुतिं ञत्वाति निब्बुतिं रागादीनं सन्तीति ञत्वा.
समञ्चाति कायसुचरितादिं. विसमञ्चाति कायदुच्चरितादिं. पथञ्चाति दसकुसलकम्मपथं. विपथञ्चाति दसअकुसलकम्मपथं. सावज्जञ्चाति अकुसलञ्च. अनवज्जञ्चाति कुसलञ्च. हीनपणीतकण्हसुक्कविञ्ञूगरहितविञ्ञूपसत्थन्ति इदम्पि कुसलाकुसलमेव. तत्थ कायसुचरितादि समकरणतो समं. कायदुच्चरितादि विसमकरणतो विसमं. दसकुसलकम्मपथा सुगतिगमनपथत्ता पथं. दसअकुसलकम्मपथा सुगतिगमनपटिपक्खत्ता अपायगमनपथत्ता विपथं. अकुसलं सदोसत्ता सावज्जं. कुसलं निद्दोसत्ता अनवज्जं. तथा मोहेन वा दोसमोहेन वा लोभमोहेन वा सम्पयुत्तत्ता हीनं ¶ . अलोभअदोसअमोहसम्पयुत्तत्ता पणीतं. कण्हविपाकत्ता कण्हं. सुक्कविपाकत्ता सुक्कं. बुद्धादीहि विञ्ञूहि गरहितत्ता विञ्ञूगरहितं. तेहि एव थोमितत्ता विञ्ञूपसत्थन्ति ञातब्बं.
१६९. किं कारणा नप्पमज्जेय्य इति चे – अभिभू हि सोति गाथा. तत्थ अभिभूति रूपादीनं अभिभविता. अनभिभूतोति तेहि अनभिभूतो. सक्खिधम्ममनीतिहमद्दसीति पच्चक्खमेव अनीतिहं धम्मं अद्दक्खि. सदा नमस्स’मनुसिक्खेति सदा नमस्सन्तो तिस्सो सिक्खायो सिक्खेय्य.
केहिचि किलेसेहीति केहिचि रागादिउपतापकरेहि किलेसेहि. अभिभोसि नेति ते किलेसे अभिभवि. सेसं सब्बत्थ पाकटमेव.
केवलं पन एत्थ ‘‘चक्खूहि नेव लोलो’’तिआदीहि इन्द्रियसंवरो, ‘‘अन्नानमथो पानान’’न्तिआदीहि सन्निधिपटिक्खेपमुखेन पच्चयपटिसेवनसीलं, मेथुनमोसवज्जपेसुणियादीहि पातिमोक्खसंवरसीलं ¶ , ‘‘आथब्बणं सुपिनं लक्खण’’न्तिआदीहि आजीवपारिसुद्धिसीलं, ‘‘झायी न पादलोलस्सा’’ति इमिना समाधि, ‘‘विचिनं भिक्खू’’ति इमिना पञ्ञा, ‘‘सदा सतो ¶ सिक्खे’’ति इमिना पुन सङ्खेपतो तिस्सोपि सिक्खा, ‘‘अथ आसनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य, निद्दं न बहुलीकरेय्या’’तिआदीहि सीलसमाधिपञ्ञानं उपकारानुपकारसङ्गण्हनविनोदनानि वुत्तानीति. एवं भगवा निम्मितस्स परिपुण्णपटिपदं वत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते (महानि. ८३ आदयो) वुत्तसदिसोयेवाभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
तुवटकसुत्तनिद्देसवण्णना निट्ठिता.
१५. अत्तदण्डसुत्तनिद्देसवण्णना
१७०. पन्नरसमे ¶ ¶ अत्तदण्डसुत्तनिद्देसे अत्तदण्डा भयं जातन्ति पठमगाथाय अत्थो – यं लोकस्स दिट्ठधम्मिकं वा सम्परायिकं वा भयं जातं, तं सब्बं अत्तदण्डा भयं जातं अत्तनो दुच्चरितकारणा जातं, एवं सन्तेपि जनं पस्सथ मेधगं, इमं साकियादिजनं पस्सथ अञ्ञमञ्ञं मेधगं हिंसकं बाधकन्ति. एवं तं पटिविरुद्धं विप्पटिपन्नं जनं परिभासित्वा अत्तनो सम्मा पटिपत्तिदस्सनेन तस्स संवेगं जनेतुं आह ‘‘संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति. पुब्बे बोधिसत्तेनेव सताति अधिप्पायो.
तयोति गणनपरिच्छेदो. दण्डाति दुच्चरिता. कायदण्डोति कायदुच्चरितं. वचीदण्डादीसुपि एसेव नयो. तिविधं कायदुच्चरितन्ति पाणातिपातादिकायतो पवत्तं दुट्ठुं चरितं, किलेसपूतिकत्ता वा दुट्ठु चरितन्ति लद्धनामं तिविधं दुच्चरितं कायदुच्चरितं. चतुब्बिधन्ति मुसावादादिचतुब्बिधं. तिविधन्ति अभिज्झादितिविधं. दिट्ठधम्मिकन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे पटिसंवेदनीयं. सम्परायिकन्ति अनागते अत्तभावे पटिसंवेदनीयं. आगुचारीति पापकारी अपराधकारी. तमेनं राजा परिभासतीति पापकारिं राजा परिभासति, भयं उप्पादेति. दुक्खं दोमनस्सं पटिसंवेदेतीति कायिकं दुक्खं चेतसिकं दोमनस्सं विन्दति. एतं भयं दुक्खं दोमनस्सन्ति एवरूपं भयञ्च दुक्खञ्च दोमनस्सञ्च. कुतो तस्साति ¶ तस्स चोरस्स कुतो उप्पन्नं. अत्तदण्डतो जातन्ति अत्तना कतदुच्चरिततो उप्पन्नं.
अन्तमसोति हेट्ठिमतो. सवचनीयम्पि करोति ‘‘न ¶ ते लब्भा इतो पक्कमितु’’न्ति इतो इमम्हा गामादिना गन्तुं न लब्भा. न सक्का बहि निक्खमितुन्ति पलिबोधं सङ्गं करोति. धनजानिपच्चयापीति धनपरिहानिकारणापि. राजा तस्स विविधा कम्मकारणा कारापेति. कसाहिपि ताळेतीति कसादण्डकेहि पोथेति. वेत्तेहिपि ताळेतीति सकण्टकवेत्तलताहि पोथेति. अड्ढदण्डकेहीतिआदयो हेट्ठा वुत्तनयायेव. सुनखेहिपि खादापेतीति ¶ कतिपयानि दिवसानि आहारे अदत्वा छातसुनखेहि खादापेति. ते मुहुत्तेन अट्ठिकसङ्खलिकमेव करोति. सूले उत्तासेतीति सूलं आरोपेति. राजा इमेसं चतुन्नं दण्डानं इस्सरोति इमासं चतुन्नं आणानं कातुं राजा समत्थो.
सकेन कम्मेनाति सयंकतेन कम्मेन. तमेनं निरयपालाति एत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति. तेसं तं ‘‘अत्थि निरयेसु निरयपालाति, आमन्ता. अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६ आदयो) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरयेसु निरयपाला अत्थीति. तत्तं अयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु. यथा च उत्तानकं निपज्जापेत्वा एवं उरेनपि वामपस्सेनपि दक्खिणपस्सेनपि निपज्जापेत्वा तं कम्मकारणं करोन्तियेव.
संवेसेत्वाति जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा. कुठारीहीति महतीहि गेहच्छादनस्स एकपक्खमत्ताहि कुठारीहि तच्छेन्ति, लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हाति, महादुक्खं उप्पज्जति, तच्छन्ता पन सुत्ताहतं करित्वा दारु विय अट्ठंसम्पि छळंसम्पि करोन्ति. वासीहीति महासुप्पपमाणाहि ¶ वासीहि. रथे योजेत्वाति सद्धिं युगयोत्तउपक्खरचक्ककुब्बरपाजनेहि सब्बतो ¶ पज्जलिते रथे योजेत्वा. महन्तन्ति महाकूटागारप्पमाणं. आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति. सकिम्पि उद्धन्ति सुपक्कुत्थिताय उक्खलिया पक्खित्ततण्डुलं विय उद्धं अधो तिरियञ्च गच्छति. महानिरयेति अवीचिमहानिरयम्हि.
चतुक्कण्णोति चतुरस्समञ्जूसासदिसो. विभत्तोति चतुद्वारवसेन विभत्तो. भागसो मितोति द्वारवीथीनं वसेन भागे ठपेत्वा ठपेत्वा विभत्तो. परियन्तोति परिक्खित्तो. अयसाति उपरि नवयोजनिकेन अयपत्तेन छादितो. समन्ता योजनसतं फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा समन्ता योजनसते ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति. कदरियातपनाति सब्बेपि ते उस्सदेहि सद्धिं अट्ठ महानिरया कदरिया निच्चं तपन्तीति कदरियातपना. बलवदुक्खताय घोरा. कप्पट्ठिकानं अच्चीनं अत्थिताय अच्चिमन्तो. आसादेतुं घट्टेतुं दुक्करताय दुरासदा. दिट्ठमत्ता वा सुतमत्ता वा लोमानि हंसेन्तीति लोमहंसनरूपा. भीसनताय भिस्मा. भयजननताय पटिभया. सुखाभावेन दुखा.
पुरत्थिमाय ¶ भित्तियातिआदिगाथानं एवं अवीचिनिरयोति परियन्तं कत्वा अयं सङ्खेपत्थो – अग्गिजालानं वा पन सत्तानं वा तेसं दुक्खस्स वा वीचि अन्तरं नत्थि एत्थाति अवीचि. तत्र हि पुरत्थिमादीहि भित्तीहि जालारासि उट्ठहित्वा पापकम्मिनो पुग्गले झापेन्तो पच्छिमादीसु भित्तीसु पटिहञ्ञति पहरति, ता च भित्तियो विनिविज्झित्वा परतो योजनसतं गण्हाति, हेट्ठा उट्ठिता उपरि पटिहञ्ञति, उपरि उट्ठिता हेट्ठा पटिहञ्ञति. एवं तावेत्थ जालानं वीचि नाम नत्थि. तस्स पन अन्तो योजनसतट्ठानं खीरवल्लिपिट्ठस्स पूरितनाळि विय सत्तेहि निरन्तरं पूरितं चतूहि इरियापथेहि पच्चन्तानं सत्तानं पमाणं नत्थि, न च अञ्ञमञ्ञं ब्याबाधेन्ति, सकसकट्ठानेयेव पच्चन्ति. एवमेत्थ सत्तानं वीचि नाम नत्थि. यथा पन जिव्हग्गे छ मधुबिन्दूनि सत्तमस्स तम्बलोहबिन्दुनो अनुदहनबलवताय अब्बोहारिकानि होन्ति, तथा तत्थ ¶ अनुदहनबलवताय सेसा ¶ छ अकुसलविपाकुपेक्खा अब्बोहारिका होन्ति, दुक्खमेव निरन्तरं पञ्ञायति. एवमेत्थ दुक्खस्स वीचि नाम नत्थि. निरस्सादट्ठेन निरयो.
तत्थ सत्ता महालुद्दाति तस्मिं निब्बत्ता सत्ता महन्ता लुद्दा. महाकिब्बिसकारिनोति महन्तदारुणकम्मकारिनो. अच्चन्तपापकम्मन्ताति एकंसेन पापकम्मिनो. पच्चन्ति न च मिय्यरेति छन्नं जालानमन्तरे पच्चन्ति, न च मिय्यन्ति. जातवेदसमो कायोति तेसं सरीरं अग्गिसदिसं. तेसं निरयवासिनन्ति तेसं पापकम्मानं निरयवासीनं. पस्स कम्मानं दळ्हत्तन्ति पापकम्मानं थिरभावं ओलोकेहि. न भस्मा होति नपी मसीति छारिकापि न होति अङ्गारोपि. पुरत्थिमेनाति यदा तं द्वारं अपारुतं होति, अथ तदभिमुखा धावन्ति, तेसं तत्थ छविआदीनि झायन्ति. द्वारसमीपं पत्तानञ्च तेसं तं पीधीयति, पच्छिमं अपारुतं विय खायति. एस नयो सब्बत्थ. अभिनिक्खमितासा तेति निरया निक्खमितुं आसा एतेसन्ति निक्खमितासा. मोक्खगवेसिनोति मुञ्चनुपायं एसन्ता गवेसन्तापि. न ते ततो निक्खमितुं, लभन्ति कम्मपच्चयाति ते सत्ता निरयतो निक्खमनद्वारं पापकम्मपच्चया नाधिगच्छन्ति. तेसञ्च पापकम्मन्तं, अविपक्कं कतं बहुन्ति तेसञ्च सत्तानं लामकं दारुणकम्मं अविपाकं बहुविधं नानप्पकारं अदिन्नविपाकं कतं उपचितं अत्थि.
संवेगन्ति विनिलनं. उब्बेगन्ति ठितट्ठानतो गमनं. उत्रासन्ति उब्बेजनं असन्निट्ठानं. भयन्ति चित्तुत्रासनं. पीळनन्ति घट्टनं. घट्टनन्ति पीळाकरणं. उपद्दवन्ति ईतिं. उपसग्गन्ति रुन्धनं.
१७१. इदानि ¶ यथानेन संविजितं, तं पकारं दस्सेन्तो ‘‘फन्दमान’’न्तिआदिमाह. तत्थ फन्दमानन्ति तण्हादिट्ठीहि कम्पमानं. अप्पोदकेति अप्पे उदके. अञ्ञमञ्ञेहि ब्यारुद्धे ¶ दिस्वाति नानासत्ते च अञ्ञमञ्ञेहि सद्धिं विरुद्धे दिस्वा. मं भयमाविसीति मं भयं पविट्ठं.
किलेसफन्दनाय फन्दमानन्ति रागादिकिलेसचलनाय चलमानं. पयोगोति कायवचीमनोपयोगो.
विरुद्धाति विरोधमापन्ना. पटिविरुद्धाति पटिमुखं हुत्वा विरोधमापन्ना, सुट्ठु विरुद्धा वा. आहताति कोधेन आहता पहता. पच्चाहताति ¶ पटिमल्ला हुत्वा आहता. आघातिताति घट्टिता. पच्चाघातिताति विसेसेन घट्टिता. पाणीहिपि उपक्कमन्तीति हत्थेहिपि पहरन्ति.
१७२. समन्तमसारो लोकोति निरयं आदिं कत्वा समन्ततो लोको असारो निच्चसारादिरहितो. दिसा सब्बा समेरिताति सब्बा दिसा अनिच्चताय कम्पिता. इच्छं भवनमत्तनोति अत्तनो ताणं इच्छन्तो. नाद्दसासिं अनोसितन्ति किञ्चि ठानं जरादीहि अनज्झावुट्ठं नाद्दक्खिन्ति.
असारोति न सारो, सारविरहितो वा. निस्सारोति सब्बेन सब्बं सारविरहितो. सारापगतोति सारतो अपगतो. निच्चसारसारेन वाति सततसारसङ्खातेन सारेन वा. उपरिपदद्वयेपि एसेव नयो. ये पुरत्थिमाय दिसाय सङ्खाराति ये पुरत्थिमाय दिसाय पच्चयेहि सङ्गम्म समागम्म कता सङ्खारा. तेपि एरिताति तेपि सङ्खारा कम्पिता. समेरिताति सम्मा कम्पिता. चलिताति चलनं गता. घट्टिताति उदयब्बयेन पीळिता. अनिच्चतायाति हुत्वा अभावताय. जातिया अनुगताति निब्बत्तिया अनुपविट्ठा. जराय अनुसटाति परिपक्कताय अनुपत्थटा. ब्याधिना अभिभूताति चातुविसमेन उप्पन्नब्याधिना अज्झोत्थटा. मरणेन अब्भाहताति मच्चुना अभिआहता पहता. अताणाति रक्खविरहिता. अलेणाति लेणविरहिता. असरणाति नत्थि एतेसं सरणन्ति असरणा. असरणीभूताति सयं सरणकिच्चं न करोन्तीति असरणीभूता.
अत्तनो भवनन्ति निद्देसपदस्स उद्देसपदं. ताणन्ति पालनं. लेणन्ति लेणट्ठानं. सरणन्ति ¶ दुक्खनासनं. गतिन्ति पतिट्ठं. परायनन्ति परं अयनं. अज्झोसितंयेव ¶ अद्दसन्ति जरादीहि मद्दितंयेव अद्दक्खिं. सब्बं योब्बञ्ञन्ति योब्बनभावो योब्बञ्ञं, सचेतनानं सब्बं योब्बञ्ञं. जराय ओसितन्ति परिपाकाय जराय अवसितं मद्दितं. एवं सब्बत्थ.
१७३. ओसाने त्वेव ब्यारुद्धे, दिस्वा मे अरती अहूति योब्बञ्ञादीनं ओसानेयेव अन्तगमके एव विनासके एव जरादीहि ब्यारुद्धे आहतचित्ते ¶ सत्ते दिस्वा अरति मे अहोसि. अथेत्थ सल्लन्ति अथ एतेसु सत्तेसु रागादिसल्लं. हदयस्सितन्ति चित्तनिस्सितं.
योब्बञ्ञं जरा ओसापेतीति जरा अत्थङ्गमेति विनासेति. एवं सब्बत्थ.
१७४. ‘‘कथं आनुभावं सल्ल’’न्ति चे? येन सल्लेन ओतिण्णोति गाथा. तत्थ दिसा सब्बा विधावतीति सब्बा दुच्चरितदिसापि पुरत्थिमादिदिसापि विदिसापि धावति. तमेव सल्लमब्बुय्ह, न धावति न सीदतीति तमेव सल्लं उद्धरित्वा ता च दिसा न धावति, चतुरोघे च न सीदति.
अञ्ञाणन्तिआदीसु ञाणदस्सनपटिपक्खतो अञ्ञाणं अदस्सनं. अभिमुखो हुत्वा धम्मेन न समेति न समागच्छतीति अनभिसमयो. अनुरूपतो धम्मे बुज्झतीति अनुबोधो. तप्पटिपक्खताय अननुबोधो. अनिच्चादीहि सद्धिं योजेत्वा न बुज्झतीति असम्बोधो. असन्तं असमञ्च बुज्झतीतिपि असम्बोधो. चतुसच्चधम्मं न पटिविज्झतीति अप्पटिवेधो. रूपादीसु एकधम्मम्पि अनिच्चादिसामञ्ञतो न सङ्गण्हातीति असङ्गाहणा. तमेव धम्मं न परियोगाहतीति अपरियोगाहणा. न समं पेक्खतीति असमपेक्खना. धम्मानं सभावं पति न अपेक्खतीति अपच्चवेक्खणा.
कुसलाकुसलकम्मेसु विपरीतवुत्तिया सभावगहणाभावेन वा एकम्पि कम्मं एतस्स पच्चक्खं नत्थि, सयं वा कस्सचि धम्मस्स पच्चक्खकरणं नाम न होतीति अपच्चक्खकम्मं. यं एतस्मिं अनुप्पज्जमाने चित्तसन्तानं मेज्झं भवेय्य सुचि वोदानं, तं दुट्ठुं मेज्झं इमिनाति दुम्मेज्झं. बालानं भावो बाल्यं. मुय्हतीति मोहो. बलवतरो मोहो पमोहो. समन्ततो ¶ मुय्हतीति सम्मोहो. विज्जाय पटिपक्खभावतो न विज्जाति अविज्जा. ओघयोगत्थो वुत्तोयेव. थामगतट्ठेन अनुसेतीति अनुसयो. चित्तं परियुट्ठाति अभिभवतीति परियुट्ठानं. हितग्गहणाभावेन हिताभिमुखं गन्तुं न सक्कोति अञ्ञदत्थु लङ्गतियेवाति लङ्गी, खञ्जतीति ¶ अत्थो. दुरुग्घाटनट्ठेन वा लङ्गी. यथा हि महापलिघसङ्खाता लङ्गी दुरुग्घाटा होति, एवमयम्पि लङ्गी वियाति लङ्गी. सेसं उत्तानत्थमेव.
या ¶ एवरूपा कङ्खाति एत्थ कङ्खनवसेन कङ्खा. कङ्खं आनयतीति कङ्खायना. पुरिमकङ्खा हि उत्तरकङ्खं आनयति नाम. आकारवसेन वा एतं वुत्तं. कङ्खासमङ्गिचित्तं कङ्खाय आयितत्ता कङ्खायितं नाम. तस्स भावो कङ्खायितत्तं. विमतीति विगता मति विमति. विचिकिच्छाति विगता चिकिच्छा विचिकिच्छा, सभावं वा विचिनन्तो किच्छति किलमति एतायाति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसग्गाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना, पटिपत्तिया अन्तरायकराति दट्ठब्बा.
कम्पनट्ठेन द्विधा एळयतीति द्वेळ्हकं. पटिपत्तिनिवारणेन द्विधापथो वियाति द्वेधापथो. ‘‘निच्चं वा इदं अनिच्चं वा’’तिआदिपवत्तिया एकस्मिं आकारे सण्ठातुं असमत्थताय समन्ततो सेतीति संसयो. एकंसं गहेतुं असमत्थताय न एकंसग्गाहोति अनेकंसग्गाहो. निच्छेतुं असक्कोन्ती आरम्मणतो ओसक्कतीति आसप्पना. ओगाहितुं असक्कोन्ती परिसमन्ततो सप्पतीति परिसप्पना. परियोगाहितुं असमत्थताय अपरियोगाहणा. निच्छयवसेन आरम्मणे पवत्तितुं असमत्थताय छम्भितत्तं चित्तस्स, थद्धभावोति अत्थो. विचिकिच्छा हि उप्पज्जित्वा चित्तं थद्धं करोति, यस्मा पन सा उप्पज्जमाना आरम्मणं गहेत्वा मनं विलिखन्ती विय, तस्मा मनोविलेखोति वुत्ता.
विद्धोति सल्लेन लद्धप्पहारो. फुट्ठोति घट्टितो. परेतोति पीळितो. धावतीति पुरतो गच्छति. विधावतीति अनेकविधेन ¶ गच्छति. सन्धावतीति वेगेन धावति. संसरतीति इतो चितो च चरति.
अचेलकोति निच्चोलो, नग्गोति अत्थो. मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति भुञ्जति. हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखति, उच्चारं वा कत्वा हत्थम्हियेव दण्डकसञ्ञी हुत्वा हत्थेन अपलिखति. ते किर दण्डकं ‘‘सत्तो’’ति पञ्ञपेन्ति. भिक्खागहणत्थं ‘‘एहि भदन्ते’’ति वुत्तो न एतीति न एहिभदन्तिको. तेन हि ‘‘तिट्ठ ¶ भदन्ते’’ति वुत्तोपि न ¶ तिट्ठतीति न तिट्ठभदन्तिको. तदुभयम्पि किर सो ‘‘एतस्स वचनं कतं भविस्सती’’ति न करोति.
अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं. उद्दिस्सकतन्ति ‘‘इदं तुम्हे उद्दिस्स कत’’न्ति एवं आरोचितं भिक्खं. न निमन्तनन्ति ‘‘असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा’’ति एवं निमन्तितभिक्खम्पि न सादियति न गण्हाति. न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हाति. न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा, ततोपि न गण्हाति. कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति. न एळकमन्तरन्ति उम्मारं अन्तरं करित्वा दिय्यमानं न गण्हाति. कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति. दण्डमुसलेसुपि एसेव नयो.
न द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हाति. कस्मा? कबळन्तरायो होतीति. न गब्भिनियातिआदीसु पन ‘‘गब्भिनिया कुच्छियं दारको किलमती’’ति, पायन्तिया दारकस्स खीरन्तरायो होती’’ति, ‘‘पुरिसन्तरगताय रतिअन्तरायो होती’’ति न गण्हाति. न संकित्तीसूति संकित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानमत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति, उक्कट्ठो अचेलको ततोपि न पटिग्गण्हाति. न यत्थ साति यत्थ सुनखो ‘‘पिण्डं लभिस्सामी’’ति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हाति. कस्मा? एतस्स पिण्डन्तरायो होतीति. सण्डसण्डचारिनीति समूहसमूहचारिनी ¶ . सचे हि अचेलकं दिस्वा ‘‘इमस्स भिक्खं दस्सामा’’ति मनुस्सा भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति. ततो आहटं भिक्खं न गण्हाति. कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति. थुसोदकन्ति सब्बसस्ससम्भारेहि कतं सोवीरकं. एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञ्ञी.
एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति यो एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति. एकाहिकन्ति ¶ एकदिवसन्तरिकं. अड्ढमासिकन्ति अड्ढमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं ¶ , एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आभतं भत्तभोजनं.
साकभक्खोतिआदीनि वुत्तत्थानेव. उब्भट्ठकोति उद्धं ठितको. उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकं वीरियं अनुयुत्तो. गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति. सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेति. फलकसेय्यन्ति रुक्खफलके सेय्यं. थण्डिलसेय्यन्ति थण्डिले उच्चे भूमिट्ठाने सेय्यं. एकपस्सयिकोति एकपस्सेनेव सयति. रजोजल्लधरोति सरीरं तेलेन मक्खेत्वा रजुट्ठानट्ठाने तिट्ठति, अथस्स सरीरे रजोजल्लं लग्गति, तं धारेति. यथासन्थतिकोति लद्धं आसनं अकोपेत्वा यदेव लभति, तत्थेव निसीदनसीलो. वेकटिकोति विकटखादनसीलो, विकटन्ति गूथं वुच्चति. अपानकोति पटिक्खित्तसीतुदकपानो. सायं ततियं अस्साति सायततियकं. पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं ‘‘पापं ¶ पवाहेस्सामी’’ति उदकोरोहनानुयोगं अनुयुत्तो विहरति.
ते सल्ले अभिसङ्खरोतीति ते रागादिसत्तसल्ले अभिनिब्बत्तेति. अभिसङ्खरोन्तोति अभिनिब्बत्तेन्तो. सल्लाभिसङ्खारवसेनाति सल्लाभिनिब्बत्तापनकारणा. पुरत्थिमं दिसं धावतीति पुरिमं दिसं गच्छति. ते सल्लाभिसङ्खारा अप्पहीनाति एते रागादिसल्ला पयोगा नप्पहीना. सल्लाभिसङ्खारानं अप्पहीनत्ताति सल्लपयोगानं अप्पहीनभावेन. गतिया धावतीति गतियं धावति. गतिया गतिन्ति गतितो गतिं.
न सीदतीति न निमुज्जति. न संसीदतीति न समन्ततो मुज्जति. न ओसीदतीति न ओसक्कति. न अवसीदतीति न पच्चोसक्कति. न अवगच्छतीति न हेट्ठा गच्छति.
१७५. एवं महानुभावेन सल्लेन ओतिण्णेसु च सत्तेसु – तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानीति गाथा. तस्सत्थो – ये लोके ¶ पञ्च कामगुणा पटिलाभाय गिज्झन्तीति कत्वा ‘‘गधितानी’’ति वुच्चन्ति, चिरकालसेवितत्ता वा ‘‘गधितानी’’ति वुच्चन्ति. तत्थ तं निमित्तं हत्थिसिक्खादिका अनेका सिक्खा कथीयन्ति, उग्गय्हन्ति वा. पस्सथ याव समत्थो वायं लोको, यतो पण्डितो कुलपुत्तो तेसु वा गधितेसु तासु वा सिक्खासु ¶ अधिमुत्तो न सिया, अञ्ञदत्थु अनिच्चादिदस्सनेन निब्बिज्झ सब्बसो कामे. अत्तनो निब्बानमेव सिक्खेति.
पटिविज्झित्वाति ञाणेन निक्खमेत्वा वा निब्बिज्झित्वा वा.
१७६. इदानि यथा निब्बानाय सिक्खितब्बं, तं दस्सेन्तो ‘‘सच्चो सिया’’तिआदिमाह. तत्थ सच्चोति वाचासच्चेन ञाणसच्चेन मग्गसच्चेन च समन्नागतो. रित्तपेसुणोति पहीनपेसुणो. वेविच्छन्ति मच्छरियं.
१७७. निद्दं तन्दिं सहे थीनन्ति पचलायिकञ्च कायालसियञ्च चित्तालसियञ्चाति इमे तयो धम्मे अभिभवेय्य. निब्बानमानसोति निब्बाननिन्नचित्तो.
कायस्स अकल्यताति खन्धत्तयसङ्खातस्स नामकायस्स गिलानभावो. गिलानो हि अकल्लकोति वुच्चति. विनयेपि (पारा. १५१) वुत्तं – ‘‘नाहं, भन्ते, अकल्लको’’ति. अकम्मञ्ञताति कायगेलञ्ञसङ्खातो ¶ अकम्मञ्ञताकारो. मेघो विय आकासं कायं ओनय्हतीति ओनाहो. सब्बतो भागेन ओनाहो परियोनाहो. अब्भन्तरे समोरुन्धतीति अन्तोसमोरोधो. मेधतीति मिद्धं, अकम्मञ्ञभावेन विहिंसतीति अत्थो. सुपन्ति तेनाति सुप्पं. अक्खिदलादीनं पचलभावं करोतीति पचलायिका. सुप्पना सुप्पितत्तन्ति आकारभावनिद्देसा. ओलीयनाति ओलीयनाकारो. दुतियं उपसग्गवसेन वड्ढितं. लीनन्ति अविप्फारिकताय पटिकुटिकं. इतरे द्वे आकारभावनिद्देसा. थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय घनभावेन ठितं. थियनाति आकारनिद्देसो. थियितस्स भावो थियितत्तं, अविप्फारवसेन थद्धताति अत्थो.
सब्बसङ्खारधातुयाति ¶ निब्बाननिन्नमानसो सब्बतेभूमिकसङ्खातधातुया. चित्तं पटिवापेत्वाति चित्तं निवत्तापेत्वा. एतं सन्तन्ति एतं निब्बानं. किलेससन्तताय सन्तं. अतप्पकट्ठेन पणीतं.
न पण्डिता उपधिसुखस्स हेतूति दब्बजातिका कामसुखस्स कारणा दानानि न देन्ति. कामञ्च ते उपधिपरिक्खयायाति एकंसेन ते पण्डिता कामक्खयाय कामक्खेपनत्थं दानानि देन्ति ¶ . अपुनब्भवायाति निब्बानत्थाय. झानानि भावेन्तीति पठमज्झानादीनि वड्ढेन्ति. पुनब्भवायाति पुनब्भवकारणा. ते पण्डिता निब्बानं अभिमुखं हुत्वा दानं ददन्ति.
१७८. साहसाति रत्तस्स रागचरितादिभेदा साहसाकारणा. निद्देसो उत्तानत्थोयेव.
१७९. पुराणं नाभिनन्देय्याति अतीतं रूपादिं नाभिनन्देय्य. नवेति पच्चुप्पन्ने. हीयमानेति विनस्समाने. आकासं न सितो सियाति तण्हानिस्सितो न भवेय्य. तण्हा हि रूपादीनं आकासनतो ‘‘आकासो’’ति वुच्चति.
वेमानेति ¶ अभवमाने. विगच्छमानेति अपगच्छमाने.
‘‘आकासती’’ति ‘‘आकस्सती’’ति च दुविधो पाठो.
१८०. किं कारणा आकासं न सितो सियाति चे? गेधं ब्रूमीति गाथा. तस्सत्थो – अहञ्हि इमं आकाससङ्खातं तण्हं रूपादीसु गिज्झनतो गेधं ब्रूमि ‘‘गेधो’’ति वदामि. किञ्च भिय्यो – अवहननट्ठेन ‘‘ओघो’’ति च आजवनट्ठेन ‘‘आजव’’न्ति च ‘‘इदं मय्हं, इदं मय्ह’’न्ति जप्पकारणतो ‘‘जप्पन’’न्ति च दुम्मुञ्चनट्ठेन ‘‘आरम्मण’’न्ति च कम्पकरणट्ठेन ‘‘कम्पन’’न्ति च ब्रूमि, एसाव लोकस्स पलिबोधट्ठेन दुरतिक्कमनीयट्ठेन च ‘‘कामपङ्को दुरच्चयो’’ति.
आजवन्ति आपटिसन्धितो जवति धावतीति आजवं, वट्टमूलताय पुनब्भवे पटिसन्धिदानतण्हायेतं अधिवचनं. जप्पनन्ति पत्थना, तण्हायेतं अधिवचनं. आरम्मणम्पि वुच्चति तण्हाति रूपादीसु आरम्मणेसु उप्पन्नतण्हा मुच्चितुं असक्कुणेय्यट्ठेन आरम्मणाति कथीयति. कामपङ्कोति ओसीदनट्ठेन कललं. कद्दमोति सङ्गट्ठेन कद्दमो. तापनट्ठेन किलेसो ¶ . निय्यासं विय लग्गापनट्ठेन पलिपो. रुन्धित्वा धारणट्ठेन पलिरोधो. एवमेतं गेधादिपरियायं आकासं अनिस्सितो.
१८१. सच्चा अवोक्कमन्ति गाथा. तस्सत्थो – पुब्बे वुत्ता तिविधापि सच्चा अवोक्कमं मोनेय्यपत्तिया मुनीति सङ्खं गतो निब्बानथले तिट्ठति ब्राह्मणो, स वेएवरूपो सब्बानि आयतनानि निस्सज्जित्वा ‘‘सन्तो’’ति वुच्चति. निद्देसे वत्तब्बं नत्थि.
१८२. किञ्च ¶ भिय्यो – स वे विद्वाति गाथा. तत्थ ञत्वा धम्मन्ति अनिच्चादिनयेन सङ्खतधम्मं अञ्ञाय. सम्मा सो लोके इरियानोति असम्माइरियनकरानं किलेसानं पहाना सम्मा सो लोके इरियमानो.
१८३. एवं ¶ अपिहेन्तो च – योध कामेति गाथा. तत्थ सङ्गन्ति सत्तविधं सङ्गं यो अच्चतरि. नाज्झेतीति न अभिज्झायति.
१८४. तस्मा तुम्हेसुपि यो एवरूपो होतुं इच्छति, तं वदामि – यं पुब्बेति गाथा. तत्थ यं पुब्बेति अतीते सङ्खारे आरब्भ उप्पज्जनधम्मं किलेसजातं अतीतं कम्मञ्च. पच्छा ते माहु किञ्चनन्ति अनागतेपि सङ्खारे आरब्भ उप्पज्जनधम्मं रागादिकिञ्चनं मा अहु. मज्झे चे नो गहेस्ससीति पच्चुप्पन्नरूपादिधम्मेपि न गहेस्ससि चे. एवं उपसन्तो चरिस्ससि.
अबीजं करोहीति मग्गञाणेन न बीजं करोहि. रागकिञ्चनन्ति रागफन्दनं. दोसकिञ्चनादीसुपि एसेव नयो.
१८५. एवं अरहत्तप्पत्तिं दस्सेत्वा इदानि अरहतो थुतिवसेन इतो परा गाथायो अभासि. तत्थ सब्बसोति गाथाय ममायितन्ति ममत्तकरणं. ‘‘मम इद’’न्ति गहितं वा वत्थु. असता च न सोचतीति अविज्जमानकारणा असन्तकारणा न सोचति. न जीयतीति जानिं नाधिगच्छति.
अहु ¶ वत मेति मय्हं अहोसि वत. तं वत मे नत्थीति यं अतीते अहोसि, तं मय्हं इदानि न सन्ति. सिया वत मेति यं मय्हं भविस्सति, तं वताहं न लभामीति इदानि अहं एकंसेन न पापुणामि.
१८६. किञ्च भिय्यो – यस्स नत्थीति गाथा. तत्थ किञ्चनन्ति किञ्चि रूपादिधम्मजातं.
अभिसङ्खतन्ति कम्मेन सङ्खरितं. अभिसञ्चेतयितन्ति चित्तेन रासिकतं. अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन निरवसेसनिरोधा.
सुञ्ञतो ¶ लोकं अवेक्खस्सूति अवसवत्तिसल्लक्खणवसेन वा तुच्छसङ्खारसमनुपस्सनवसेन वाति द्वीहाकारेहि सुञ्ञतो लोकं पस्स. अत्तानुदिट्ठिं ऊहच्चाति सक्कायदिट्ठिं उद्धरित्वा. एवं मच्चुतरो सियाति एवं मरणस्स ¶ तरणो भवेय्य. एवं लोकं अवेक्खन्तन्ति एवं खन्धलोकं पस्सन्तं. मच्चुराजा न पस्सतीति मरणराजा न ओलोकेति न दक्खति.
नाञ्ञं पत्थयते किञ्चीति अञ्ञं अप्पमत्तकम्पि न पत्थयति न पिहयति. अञ्ञत्र अप्पटिसन्धियाति निब्बानं ठपेत्वा. ‘‘अञ्ञत्रप्पटिसन्धिया’’ति एकपदं कत्वापि पठन्ति.
१८७. किञ्च भिय्यो – अनिट्ठुरीति गाथा. तत्थ अनिट्ठुरीति अनिस्सुकी. ‘‘अनिट्ठरी’’तिपि केचि पठन्ति. सब्बधी समोति सब्बत्थ समो, उपेक्खकोति अधिप्पायो. किं वुत्तं होति? यो सो ‘‘नत्थि मे’’ति न सोचति, तमहं अविकम्पिनं पुग्गलं पुट्ठो समानो अनिट्ठुरी अननुगिद्धो, अनेजो सब्बधी समोति इमं तस्मिं पुग्गले चतुब्बिधं आनिसंसं ब्रूमीति.
निट्ठुरियोति इस्सुकी. निट्ठुरभावो निट्ठुरियं, तं निस्साय एत्तकम्पि नत्थीति खेळपातन्ति अत्थो. निट्ठुरियकम्मन्ति निट्ठुरियकरणं. गहट्ठो वा हि गहट्ठं भिक्खु वा भिक्खुं निस्साय वसन्तो अप्पमत्तकेनेव कुज्झित्वा तं निस्साय एत्तकम्पि नत्थीति खेळं पातेत्वा पादेन मद्दन्तो विय निट्ठुरियं नाम करोति. तस्स तं कम्मं ‘‘निट्ठुरियकम्म’’न्ति वुच्चति. इस्साति सभावनिद्देसो ¶ . ततो परा द्वे आकारभावनिद्देसा. इतरत्तयं परियायवचनं. लक्खणादितो पनेसा परसम्पत्तीनं उसूयनलक्खणा इस्सा; तत्थ च अनभिरतिरसा; ततो विमुखभावपच्चुपट्ठाना; परसम्पत्तिपदट्ठाना.
लाभेपि न इञ्जतीति पच्चयलाभे न चलति. अलाभेपीति पच्चयानं अलाभेपि.
१८८. किञ्च भिय्यो – अनेजस्साति गाथा. तत्थ निसङ्खतीति पुञ्ञाभिसङ्खारादीसु यो कोचि सङ्खारो. सो हि यस्मा निसङ्खरियति, निसङ्खरोति वा, तस्मा ‘‘निसङ्खती’’ति वुच्चति. वियारम्भाति विविधा पुञ्ञाभिसङ्खारादिका आरम्भा. खेमं पस्सति सब्बधीति सब्बत्थ अभयमेव पस्सति.
आरम्भाति ¶ कम्मानं पठमारम्भा. वियारम्भाति उपरूपरि ¶ विविधआरम्भनवसेन वीरियारम्भा. तीसु भवेसु पटिसन्धिजनककम्मानं एतं अधिवचनं. तस्मा वियारम्भा आरतो.
१८९. एवं पस्सन्तो न समेसूति गाथा. तत्थ न वदतेति ‘‘सदिसोहमस्मी’’तिआदिना मानवसेन समेसुपि अत्तानं न वदति ओमेसुपि उस्सेसुपि. नादेति न निरस्सतीति रूपादीसु कञ्चि धम्मं न गण्हाति न निस्सज्जति. सेसं सब्बत्थ तत्थ तत्थ वुत्तनयत्ता पाकटमेव. एवं अरहत्तनिकूटेनेव देसनं निट्ठापेसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
अत्तदण्डसुत्तनिद्देसवण्णना निट्ठिता.
१६. सारिपुत्तसुत्तनिद्देसवण्णना
१९०. सोळसमे ¶ ¶ न मे दिट्ठोति सारिपुत्तसुत्तनिद्देसो. तत्थ इतो पुब्बेति इतो सङ्कस्सनगरे ओतरणतो पुब्बे. वग्गुवदोति सुन्दरवदो. तुसिता गणिमागतोति तुसितकाया चवित्वा मातुकुच्छिं आगतत्ता तुसिता आगतो. गणाचरियत्ता गणी ¶ . सन्तुट्ठट्ठेन वा तुसितसङ्खाता देवलोका गणिं आगतो, तुसितानं वा अरहन्तानं गणिं आगतोति.
इमिना चक्खुनाति इमिना अत्तभावपरियापन्नेन पकतिमंसचक्खुना. इमिना अत्तभावेनाति इमिना पच्छिमेन अत्तभावेन. तावतिंसभवनेति तावतिंसदेवलोके. पारिच्छत्तकमूलेति कोविळाररुक्खस्स हेट्ठा. पण्डुकम्बलसिलायन्ति रत्तकम्बलसदिसपासाणपिट्ठे. वस्सं वुट्ठोति वुट्ठवस्सो. देवगणपरिवुतोति देवसङ्घेन परिवारितो. ओतिण्णोति अवतिण्णो. इमं दस्सनं पुब्बेति अञ्ञत्र इमम्हा दस्सना पुब्बे. न दिट्ठोति अञ्ञदा न दिट्ठपुब्बो.
खत्तियस्स वाति खत्तियस्स वदन्तस्स न सुतो. ब्राह्मणादीसुपि एसेव नयो.
मधुरवदोतिआदीसु ब्यञ्जनसम्पन्नं मधुरं वदतीति मधुरवदो. पेमजनकं पेमारहं वदतीति पेमनीयवदो. हदयङ्गमचित्ते ठपनयोग्यं वदतीति हदयङ्गमवदो. करवीकसकुणसद्दो विय मधुरघोसो अस्साति करवीकरुतमञ्जुघोसो. विस्सट्ठो चाति अपलिबुद्धो तत्थ तत्थ अपक्खलनो. विञ्ञेय्यो चाति सुविजानेय्यो च. मञ्जु चाति मधुरो च. सवनीयो चाति कण्णसुखो च. बिन्दु चाति घनो च. अविसारी चाति न पत्थटो च. गम्भीरो चाति न उत्तानो च. निन्नादि चाति घोसवन्तो च. अस्साति अस्स सत्थुनो. बहिद्धा परिसायाति परिसतो बहि. न निच्छरतीति न निक्खमति. किंकारणा? एवरूपो मधुरसद्दो निक्कारणा मा विनस्सतूति. ब्रह्मस्सरोति ¶ अञ्ञे छिन्नस्सरापि भिन्नस्सरापि काकस्सरापि होन्ति, अयं पन महाब्रह्मुनो सरसदिसेन सरेन समन्नागतो. महाब्रह्मुनो हि पित्तसेम्हेहि अपलिबुद्धत्ता सरो विसुद्धो होति, भगवतापि कतकम्मं वत्थुं सोधेति, वत्थुनो सुद्धत्ता नाभितो पट्ठाय समुट्ठहन्तो सरो ¶ विसुद्धो अट्ठङ्गसमन्नागताव समुट्ठाति. करवीको विय भणतीति करवीकभाणी, मत्तकरवीकरुतमञ्जुघोसोति अत्थो.
तारेतीति अखेमन्तट्ठानं अतिक्कामेति. उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति. नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति ¶ . पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा विय तारेतीति अत्थो. सब्बम्पेतं तारणुत्तारणादिखेमन्तट्ठाने ठपनमेवाति आह – ‘‘खेमन्तभूमिं सम्पापेती’’ति. सत्तेति वेनेय्यसत्ते. महागहनताय महानत्थताय दुन्नित्तरियताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारं.
गणस्स सुस्सूसतीति गणो अस्स वचनं सुस्सूसति सुणाति उपलक्खेति. सोतं ओदहतीति सोतुकामताय सोतं अवदहति पतिट्ठापेति. अञ्ञा चित्तं उपट्ठपेतीति ञातुकामं चित्तं पणिदहति. गणं अकुसला वुट्ठापेत्वाति जनसमूहं अकोसल्लसम्भूता अकुसला उट्ठापेत्वा. कुसले पतिट्ठापेतीति कोसल्लसम्भूते कुसले ठपेति. सङ्घीति रासिवसेन सङ्घो अस्स अत्थीति सङ्घी. परिसवसेन गणो अस्स अत्थीति गणी. गणस्स आचरियोति गणाचरियो.
१९१. दुतियगाथाय सदेवकस्स लोकस्स, यथा दिस्सतीति सदेवकस्स लोकस्स विय मनुस्सानम्पि दिस्सति. यथा वा दिस्सतीति तच्छतो अविपरीततो दिस्सति. चक्खुमाति उत्तमचक्खुमा. एकोति पब्बज्जासङ्खातादीहि एको. रतिन्ति नेक्खम्मरतिआदिं.
पतिरूपकोति सुवण्णपतिरूपको कुण्डलो. मत्तिकाकुण्डलोवाति मत्तिकाय कतकुण्डलो विय. लोहड्ढमासोव सुवण्णछन्नोति सुवण्णेन पटिच्छन्नो लोहमासको विय. परिवारछन्नाति परिवारेन छादिता. अन्तो असुद्धाति ¶ अब्भन्तरतो रागादीहि अपरिसुद्धा. बहि सोभमानाति चीवरादीहि बाहिरतो सुन्दरा.
अकप्पितइरियापथा चाति असज्जितइरियापथा. पणिधिसम्पन्नाति परिपुण्णपत्थना.
विसुद्धसद्दोति परिसुद्धकित्तिसद्दो, यथाभूतथुतिघोसोति अत्थो. गतकित्तिसद्दसिलोकोति कित्तिसद्दञ्च सिलोकञ्च गहेत्वा चरणसीलो. कत्थ विसुद्धसद्दोति चे? ‘‘नागभवने च सुपण्णभवने ¶ चा’’तिआदिना ¶ नयेन वित्थारेत्वा वुत्तट्ठाने. ततो च भिय्योति ततो वुत्तप्पकारतो च वेनेय्यवसेन अतिरेकतरोपि दिस्सति.
सब्बं रागतमन्ति सकलं रागन्धकारं. दोसतमादीसुपि एसेव नयो. अन्धकरणन्ति पञ्ञालोकनिवारणकरणं. अचक्खुकरणन्ति पञ्ञाचक्खुनो अकरणं. अञ्ञाणकरणन्ति ञाणेन अजाननकरणं. पञ्ञानिरोधिकन्ति पञ्ञानयननासकं. विघातपक्खिकन्ति पीळाकोट्ठासिकं. अनिब्बानसंवत्तनिकन्ति अपच्चयअमतनिब्बानत्थाय न संवत्तनिकं.
सब्बं तं तेन बोधिञाणेन बुज्झीति तं सकलं तेन चतुमग्गञाणवसेन बुज्झि. पठममग्गवसेन जानि अनुबुज्झि. दुतियमग्गवसेन पुन अञ्ञासि पटिविज्झि. ततियमग्गवसेन पटिवेधं पापुणि सम्बुज्झि. चतुत्थमग्गवसेन निस्सेसपटिवेधेन सम्माबुज्झि. अधिगच्छि फस्सेसि सच्छाकासीति एतं तयं फलवसेन योजेतब्बं. पठमदुतियवसेन पटिलभि. ततियवसेन ञाणफस्सेन फुसि. चतुत्थवसेन पच्चक्खं अकासि. अथ वा एकेकफलस्स तयोपि लब्भन्ति एव.
नेक्खम्मरतिन्ति पब्बज्जादीनि निस्साय उप्पन्नरतिं. विवेकरतिन्ति कायविवेकादिम्हि उप्पन्नरतिं. उपसमरतिन्ति किलेसवूपसमे रतिं. सम्बोधिरतिन्ति मग्गं पच्चवेक्खन्तस्स उप्पन्नरतिं.
१९२. ततियगाथाय बहूनमिध बद्धानन्ति इध बहूनं खत्तियादीनं सिस्सानं. सिस्सा हि आचरियपटिबद्धवुत्तित्ता ‘‘बद्धा’’ति वुच्चन्ति. अत्थि पञ्हेन आगमन्ति अत्थिको पञ्हेन आगतोम्हि ¶ , अत्थिकानं वा पञ्हेन आगमनं, पञ्हेन अत्थि आगमनं वाति.
बुद्धोति पदस्स अभावेपि तं बुद्धन्ति पदे यो सो बुद्धो, तं निद्दिसितुकामेन ‘‘बुद्धो’’ति वुत्तं. सयम्भूति उपदेसं विना सयमेव भूतो. अनाचरियकोति सयम्भूपदस्स अत्थविवरणं. यो हि आचरियं विना सच्चानि पटिविज्झति, सो सयम्भू नाम होतीति. पुब्बे अननुस्सुतेसूतिआदि अनाचरियकभावस्स अत्थप्पकासनं. अननुस्सुतेसूति आचरियतो अननुस्सुतेसु. सामन्ति सयमेव. अभिसम्बुज्झीति भुसं सम्मा पटिविज्झि. तत्थ च सब्बञ्ञुतं पापुणीति तेसु च सच्चेसु सब्बञ्ञुभावं पापुणि. यथा सच्चानि पटिविज्झन्ता सब्बञ्ञुनो होन्ति ¶ , तथा सच्चानं पटिविद्धत्ता एवं वुत्तं. ‘‘सब्बञ्ञुतं पत्तो’’तिपि पाठो. बलेसु ¶ च वसीभावन्ति दससु च तथागतबलेसु इस्सरभावं पापुणि. यो सो एवं भूतो, सो बुद्धोति वुत्तं होति. तत्थ सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितखन्धसन्तानं उपादाय पण्णत्तिको, सब्बञ्ञुतपदट्ठानं वा सच्चाभिसम्बोधिमुपादाय पण्णत्तिको सत्तविसेसो बुद्धो. एत्तावता अत्थतो बुद्धविभावना कता होति.
इदानि ब्यञ्जनतो विभावेन्तो ‘‘बुद्धोति केनट्ठेन बुद्धो’’तिआदिमाह. तत्थ यथा लोके अवगन्ता ‘‘अवगतो’’ति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो. यथा पण्णसोसा वाता ‘‘पण्णसुसा’’ति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो. सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति. सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति वुत्तं होति. अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधनीयतो सयमेव बुद्धत्ता बुद्धोति वुत्तं होति. विसविताय बुद्धोति नानागुणविकसनतो पदुममिव विकसनट्ठेन बुद्धोति वुत्तं होति. खीणासवसङ्खातेन बुद्धोतिआदीहि छहि परियायेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दाय विबुद्धो पुरिसो विय सब्बकिलेसनिद्दाय विबुद्धत्ता बुद्धोति वुत्तं होति. सङ्खा ¶ सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो. तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेन विसेसेत्वा वुत्तं. एकन्तनिक्किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्किलेसो.
एकायनमग्गं गतोति बुद्धोति गमनत्थानं धातूनं बुज्झनत्थत्ता बुज्झनत्थापि धातुयो गमनत्था होन्तेव, तस्मा एकायनमग्गं गतत्ता बुद्धोति वुत्तं होति. एकायनमग्गो चेत्थ –
‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;
नावा उत्तरसेतू च, कुल्लो च भिसि सङ्कमो’’ति. (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –
मग्गस्स ¶ बहूसु नामेसु अयननामेन वुत्तमग्गनामेन वुत्तो. तस्मा एकमग्गभूतो मग्गो, न द्वेधापथभूतोति अत्थो. अथ वा एकेन अयितब्बो मग्गोति एकायनमग्गो. एकेनाति गणसङ्गणिकं पहाय पविवित्तेन. अयितब्बोति पटिपज्जितब्बो, अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकेसं अयनोति एकायनो. एकेसन्ति सेट्ठानं. सब्बसत्तसेट्ठा च सम्मासम्बुद्धा, तस्मा एकेसं मग्गभूतो सम्मासम्बुद्धानं अयनभूतो मग्गोति ¶ वुत्तं होति. अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनो मग्गोति एकायनमग्गो. एकस्मिंयेव बुद्धसासने पवत्तमानो मग्गो, न अञ्ञत्थाति वुत्तं होति. अपि च एकं अयतीति एकायनो. पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति, तस्मा एकायनमग्गोति एकनिब्बानगमनमग्गोति अत्थो.
एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति न परेहि बुद्धत्ता बुद्धो, किन्तु सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति वुत्तं होति. अबुद्धिविहतत्ता बुद्धिपटिलाभत्ता बुद्धोति बुद्धि बुद्धं बोधोति परियायवचनमेतं. तत्थ यथा ¶ ‘‘नीलरत्तगुणयोगा नीलो पटो, रत्तो पटो’’ति वुच्चति, एवं बुद्धगुणयोगा ‘‘बुद्धो’’ति ञापेतुं वुत्तं.
ततो परं बुद्धोति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तं. तत्थ मित्ता सहाया. अमच्चा भच्चा. ञाती पितुपक्खिका. सालोहिता मातुपक्खिका. समणा पब्बज्जुपगता. ब्राह्मणा भोवादिनो, समितपापबाहितपापा वा. देवता सक्कादयो ब्रह्मानो च. विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नामं. सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलोदये सिद्धं होति. तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति. तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति. तेन वुत्तं – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति. बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह. सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय सब्बधम्मसच्छिकिरियाय ¶ वा जाता पञ्ञत्ति. यदिदं बुद्धोति पञ्ञत्ति. अयं ब्यञ्जनतो बुद्धविभावना. इतो परं वहस्सेतं भारन्ति परियोसानं तत्थ तत्थ वुत्तनयत्ता यथापाळिमेव निय्याति.
१९३. चतुत्थगाथाय विजिगुच्छतोति जातिआदीहि अट्टीयतो. रित्तमासनन्ति विवित्तं मञ्चपीठं. पब्बतानं गुहासु वाति पब्बतगुहासु वा रित्तमासनं भजतोति सम्बन्धितब्बं.
जातिया विजिगुच्छतोति जातिं विजिगुच्छतो. जराय. ब्याधिनातिआदीसुपि एसेव नयो. भजतोति एवमादीसु भजतोति भजन्तस्स. सेवतोति सेवन्तस्स. निसेवतोति सम्मा सेवन्तस्स ¶ . संसेवतोति पुनप्पुनं सेवन्तस्स. पटिसेवतोति उपगन्त्वा सेवन्तस्स. पब्बतपब्भाराति पब्बतकुच्छियो.
१९४. पञ्चमगाथाय उच्चावचेसूति हीनपणीतेसु. सयनेसूति विहारादीसु सेनासनेसु. कीवन्तो तत्थ भेरवाति कित्तका तत्थ भयकारणा. ‘‘कुवन्तो’’तिपि पाठो, कूजन्तोति चस्स अत्थो.
कुवन्तोति ¶ सद्दायन्तो. कूजन्तोति अब्यत्तसद्दं करोन्तो. नदन्तोति उक्कुट्ठिं करोन्तो. सद्दं करोन्तोति वाचं भासन्तो. कतीति पुच्छा. कित्तकाति पमाणपुच्छा. कीवतकाति परिच्छेदपुच्छा. कीवबहुकाति पमाणपरिच्छेदपुच्छा. ते भेरवाति एते भयजननुपद्दवा भयारम्मणा. कीवबहुकाति पुच्छिते आरम्मणे दस्सेतुं ‘‘सीहा ब्यग्घा दीपी’’तिआदीहि विस्सज्जेति.
१९५. छट्ठगाथाय कति परिस्सयाति कित्तका उपद्दवा. अगतं दिसन्ति निब्बानं. तञ्हि अगतपुब्बत्ता अगतं, निद्दिसितब्बतो दिसा चाति. तेन वुत्तं – ‘‘अगतं दिस’’न्ति. अमतं दिस’’न्तिपि पाठो. अभिसम्भवेति अभिसम्भवेय्य. पन्तम्हीति परियन्ते.
अगतपुब्बा सा दिसाति या दिसा सुपिनन्तेनपि न गतपुब्बा. न सा दिसा गतपुब्बाति एसा दिसा वुत्तनयेन न गतपुब्बा. इमिना दीघेन अद्धुनाति अनेन दीघकालेन.
समतित्तिकन्ति ¶ अन्तोमुखवट्टिलेखं पापेत्वा समभरितं. अनवसेकन्ति अनवसिञ्चनकं अपरिसिञ्चनकं कत्वा. तेलपत्तन्ति पक्खित्ततेलं तेलपत्तं. परिहरेय्याति हरेय्य आदाय गच्छेय्य. एवं सचित्तमनुरक्खेति तं तेलभरितं पत्तं विय अत्तनो चित्तं कायगताय सतिया गोचरे चेव सम्पयुत्तसतिया चाति उभिन्नं अन्तरे पक्खिपित्वा यथा मुहुत्तम्पि बहिद्धा गोचरे न विक्खिपति, तथा पण्डितो योगावचरो रक्खेय्य गोपयेय्य. किंकारणा? एतस्स हि –
‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं’’. (ध. प. ३५);
तस्मा ¶ –
‘‘सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं’’. (ध. प. ३६);
इदञ्हि –
‘‘दूरङ्गमं एकचरं, असरीरं गुहासयं;
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’. (ध. प. ३७);
इतरस्स पन –
‘‘अनवट्ठितचित्तस्स ¶ , सद्धम्मं अविजानतो;
परिप्लवपसादस्स, पञ्ञा न परिपूरति’’. (ध. प. ३८);
थिरकम्मट्ठानसहायस्स पन –
‘‘अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;
पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं’’. (ध. प. ३९);
तस्मा एतं –
‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयं;
उजुं करोति मेधावी, उसुकारोव तेजनं’’. (ध. प. ३३);
एवं उजुं करोन्तो सचित्तमनुरक्खे.
पत्थयानो ¶ दिसं अगतपुब्बन्ति इमस्मिं कायगतासतिकम्मट्ठाने कम्मं आरभित्वा अनमतग्गे संसारे अगतपुब्बं दिसं पत्थेन्तो वुत्तनयेन सकं चित्तं रक्खेय्याति अत्थो. का पनेसा दिसा नाम –
‘‘मातापिता ¶ दिसा पुब्बा, आचरिया दक्खिणा दिसा;
पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा.
‘‘दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;
एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति. (दी. नि. ३.२७३) –
एत्थ ताव मातापितादयो ‘‘दिसा’’ति वुत्ता.
‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;
कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाण’’न्ति. (जा. १.१६.१०४) –
एत्थ पुरत्थिमादिभेदा दिसाव ‘‘दिसा’’ति वुत्ता.
‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका तम्पि दिसं वदन्ति;
एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ती’’ति ¶ . (जा. १.६.९) –
एत्थ निब्बानं ‘‘दिस’’न्ति वुत्तं. इधापि तदेव अधिप्पेतं. तण्हक्खयं विरागन्तिआदीहि दिस्सति अपदिस्सति तस्मा ‘‘दिसा’’ति वुच्चति. अनमतग्गे पन संसारे केनचि बालपुथुज्जनेन सुपिनेनपि अगतपुब्बताय ‘‘अगतपुब्बा दिसा नामा’’ति वुच्चति. तं पत्थयन्तेन कायगतासतिया योगो करणीयोति. वजतोतिआदीसु एत्थ मग्गुप्पादतो समीपं वजतो. ठितिक्खणे गच्छतो. फलोदयतो अतिक्कमतो.
अन्तेति अन्तम्हि ठिते. पन्तेति वनगहनगम्भीरे ठिते. परियन्तेति दूरभावेन परियन्ते ठिते. सेलन्तेति पब्बतानं अन्ते. वनन्तेति वनघटानं अन्ते. नदन्तेति नदीनं अन्ते. उदकन्तेति उदकानं परियन्ते. यत्थ न कसीयति न वपीयतीति यस्मिं कसनञ्च वपनञ्च न करीयति. जनन्तं ¶ अतिक्कमित्वा ठिते. मनुस्सानं अनुपचारेति कसनवपनवसेन मनुस्सेहि अनुपचरितब्बे सेनासने.
१९६. सत्तमगाथाय ¶ क्यास्स ब्यप्पथयो अस्सूति किदिसानि तस्स वचनानि अस्सु.
मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो – मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय ‘‘नत्थी’’तिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.
तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु ¶ विसंवादनचित्तं तज्जो वायामो परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो च कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिका चेतनाक्खणेयेव मुसावादकम्मुना बज्झति.
सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरिकताय सच्चं सच्चेन न घटियति, तस्मा न सो सच्चसन्धो. अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो.
थेतोति थिरो, थिरकथोति अत्थो. एको पुग्गलो हलिद्दिरागो विय थुसरासिम्हि निखातखाणु विय अस्सपिट्ठे ठपितकुम्भण्डमिव च ¶ न थिरकथो होति. एको पासाणलेखा विय इन्दखीलो विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वेकथा न कथेति. अयं वुच्चति थेतो.
पच्चयिकोति पत्तियायितब्बो, सद्धायितब्बकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं ¶ आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.
पिसुणं वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसवाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूतापि ¶ चेतना पिसुणवाचादिनाममेव लभति, सा एव इध अधिप्पेताति.
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा.
तस्सा चत्तारो सम्भारा होन्ति – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति विना भविस्सन्ती’’ति भेदपुरेक्खारता वा, ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति.
इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा ¶ ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो.
समग्गो आरामो अस्साति समग्गारामो, यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. ‘‘समग्गरामो’’तिपि पाळि, अयमेवत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी ¶ . समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपकमेव वाचं भासति, न इतरन्ति.
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा. मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति. अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं ¶ वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति, चित्तफरुसताय पनेसा फरुसवाचाव, सा यं सन्धाय पवत्तिता. तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो कुपितचित्तं अक्कोसनाति.
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा. ६५; पेटको. २५) एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनिया. हदयं गच्छति अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी. पुरे संवद्धनारी विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता ¶ होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथा पुरेक्खारता, तथारूपीकथाकथनञ्च.
कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी ¶ . नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती, हदये निधातब्बयुत्तं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं ¶ वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.
चतूहि वचीसुचरितेहीति ‘‘मुसावादं पहाया’’तिआदिना नयेन वुत्तेहि चतूहि वाचाहि युत्तेहि सुट्ठु चरितेहि. समन्नागतोति अपरिहीनो. चतुदोसापगतं वाचं भासतीति अप्पियादीहि चतूहि दोसेहि अपगतं परिहीनं वाचं भासति.
अत्थि अगोचरोति किञ्चापि थेरो समणाचारं समणगोचरं कथेतुकामो ‘‘अत्थि अगोचरो, अत्थि गोचरो’’ति पदं उद्धरि, यथा पन मग्गकुसलो पुरिसो मग्गं आचिक्खन्तो ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति पठमं मुञ्चितब्बं सभयमग्गं उप्पथमग्गं आचिक्खति, पच्छा गहेतब्बं खेममग्गं उजुमग्गं, एवमेव मग्गकुसलपुरिससदिसो धम्मसेनापति पठमं पहातब्बं ¶ बुद्धपटिकुट्ठं अगोचरं आचिक्खित्वा पच्छा गोचरं आचिक्खितुकामो ‘‘कतमो अगोचरो’’तिआदिमाह. पुरिसेन हि आचिक्खितमग्गो सम्पज्जेय्य वा न वा, तथागतेन आचिक्खितमग्गो अपण्णको इन्दविस्सट्ठं वजिरं विय अविरज्झनको निब्बाननगरंयेव समोसरति. तेन वुत्तं – ‘‘पुरिसो मग्गकुसलोति खो तिस्स तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (सं. नि. ३.८४).
यस्मा वा ससीसं न्हानेन पहीनसेदमलजल्लिकस्स पुरिसस्स मालागन्धविलेपनादिविभूसनविधानं विय पहीनपापधम्मस्स कल्याणधम्मसमायोगो सम्पन्नरूपो होति, तस्मा सेदमलजल्लिकं विय पहातब्बं पठमं अगोचरं आचिक्खित्वा पहीनसेदमलजल्लिकस्स मालागन्धविलेपनादिविभूसनविधानं विय पच्छा गोचरं आचिक्खितुकामोपि ‘‘कतमो अगोचरो’’तिआदिमाह.
तत्थ ¶ ¶ गोचरोति पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानं. अयुत्तट्ठानं अगोचरो. वेसिया गोचरो अस्साति वेसियागोचरो, मित्तसन्थववसेन उपसङ्कमितब्बट्ठानन्ति अत्थो. तत्थ वेसिया नाम रूपूपजीविनियो येन केनचिदेव सुलभज्झाचारता मित्तसन्थवसिनेहवसेन उपसङ्कमन्तो वेसियागोचरो नाम होति. तस्मा एवं उपसङ्कमितुं न वट्टति. किंकारणा? आरक्खविपत्तितो. एवं उपसङ्कमन्तस्स हि चिररक्खितगोपितोपि समणधम्मो कतिपाहेनेव नस्सति. सचेपि न नस्सति, गरहं लभति. दक्खिणावसेन पन उपसङ्कमन्तेन सतिं उपट्ठपेत्वा उपसङ्कमितब्बं.
विधवा वुच्चन्ति मतपतिका वा पवुट्ठपतिका वा. थुल्लकुमारियोति महल्लिका अनिब्बिद्धकुमारियो. पण्डकाति लोकामिसनिस्सितकथाबहुला उस्सन्नकिलेसा अवूपसन्तपरिळाहा नपुंसका. तेसं सब्बेसम्पि उपसङ्कमने आदीनवो वुत्तनयेनेव वेदितब्बो. भिक्खुनीसुपि एसेव नयो. अपि च भिक्खू नाम उस्सन्नब्रह्मचरिया होन्ति, तथा भिक्खुनियो. ते अञ्ञमञ्ञं सन्थववसेन कतिपाहेनेव रक्खितगोपितसमणधम्मं नासेन्ति. गिलानपुच्छकेन पन गन्तुं वट्टति. भिक्खुना पुप्फानि लभित्वा पूजनत्थायपि ओवाददानत्थायपि गन्तुं वट्टतियेव.
पानागारन्ति ¶ सुरापानघरं, तं ब्रह्मचरियन्तरायकरेहि सुरासोण्डेहि अविवित्तं होति. तत्थ तेहि सद्धिं सहसोण्डवसेन उपसङ्कमितुं न वट्टति, ब्रह्मचरियन्तरायो होति. संसट्ठो विहरति राजूहीतिआदीसु राजानोति अभिसित्ता वा होन्तु अनभिसित्ता वा, ये रज्जमनुसासन्ति. राजमहामत्ताति राजूनं इस्सरियसदिसाय महतिया इस्सरियमत्ताय समन्नागता. तित्थियाति विपरीतदस्सना बाहिरपरिब्बाजका. तित्थियसावकाति भत्तिवसेन तेसं पच्चयदायका, एतेहि सद्धिं संसग्गजातो होतीति अत्थो.
अननुलोमिकेन संसग्गेनाति अननुलोमिकसंसग्गो नाम तिस्सन्नं सिक्खानं अननुलोमो पच्चनीकसंसग्गो. येन ब्रह्मचरियन्तरायं पञ्ञत्तिवीतिक्कमं सल्लेखपरिहानिञ्च पापुणाति. सेय्यथिदं? राजराजमहामत्तेहि सद्धिं सहसोकिता सहनन्दिता समसुखदुक्खता उप्पन्नेसु किच्चकरणीयेसु ¶ अत्तना योगं आपज्जनता तित्थियतित्थियसावकेहि सद्धिं एकच्छन्दरुचिसमाचारता एकच्छन्दरुचिसमाचारभावावहो वा सिनेहबहुमानसन्थवो. तत्थ राजराजमहामत्तेहि सद्धिं संसग्गो ब्रह्मचरियन्तरायकरो, इतरेहि तित्थियसावकेहि तेसं लद्धिग्गहणं ¶ . तेसं पन वादं भिन्दित्वा अत्तनो लद्धिं गण्हापेतुं समत्थेन उपसङ्कमितुं वट्टति.
इदानि अपरेनपि परियायेन अगोचरं दस्सेतुं ‘‘यानि वा पन तानि कुलानी’’तिआदि आरद्धं. तत्थ अस्सद्धानीति बुद्धादीसु सद्धाविरहितानि. तानि ‘‘बुद्धो सब्बञ्ञू, धम्मो निय्यानिको, सङ्घो सुप्पटिपन्नो’’ति न सद्दहन्ति. अप्पसन्नानीति चित्तं पसन्नं अनाविलं कातुं न सक्कोन्ति. अक्कोसकपरिभासकानीति अक्कोसकानि चेव परिभासकानि च. ‘‘चोरोसि, बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, आपायिकोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खा’’ति एवं दसहि अक्कोसवत्थूहि अक्कोसन्ति. ‘‘होतु, इदानि तं पहरिस्साम, बन्धिस्साम, वधिस्सामा’’ति एवं भयदस्सनेन परिभासन्ति चाति अत्थो.
अनत्थकामानीति ¶ अत्थं न इच्छन्ति, अनत्थमेव इच्छन्ति. अहितकामानीति अहितमेव इच्छन्ति, हितं न इच्छन्ति. अफासुकामानीति फासुकं न इच्छन्ति, अफासुकमेव इच्छन्ति. अयोगक्खेमकामानीति चतूहि योगेहि खेमं निब्भयं न इच्छन्ति, सभयमेव इच्छन्ति. भिक्खूनन्ति एत्थ सामणेरापि सङ्गहं गच्छन्ति. भिक्खुनीनन्ति एत्थ सिक्खमानासामणेरियोपि. सब्बेसम्पि हि भगवन्तं उद्दिस्स पब्बजितानञ्चेव सरणगतानञ्च चतुन्नम्पि परिसानं तानि अनत्थकामानियेव. तथारूपानि कुलानीति एवरूपानि खत्तियकुलादीनि कुलानि. सेवतीति निस्साय जीवति. भजतीति उपसङ्कमति. पयिरुपासतीति पुनप्पुनं उपसङ्कमति. अयं वुच्चतीति अयं वेसियादिगोचरस्स वेसियादिको राजादिसंसट्ठस्स राजादिको अस्सद्धकुलादिसेवकस्स अस्सद्धकुलादिको चाति तिप्पकारोपि अयुत्तगोचरो ‘‘अगोचरो’’ति वेदितब्बो.
तस्स इमिनापि परियायेन अगोचरता वेदितब्बा – वेसियादिको ताव पञ्चकामगुणनिस्सयतो अगोचरो वेदितब्बो. यथाह – ‘‘को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो, यदिदं पञ्च कामगुणा’’ति ¶ . राजादिको झानानुयोगस्स अनुपनिस्सयतो लाभसक्कारासनिचक्कनिप्फादनतो दिट्ठिविपत्तिहेतुतो च, अस्सद्धकुलादिको सद्धाहानिचित्तपदोसावहनतो अगोचरो.
अन्तरघरप्पवेसादिको च चक्खुना रूपं दिस्वा निमित्तग्गाहादिको च सद्धादेय्यानि भोजनानि ¶ भुञ्जित्वा विसूकदस्सनानुयोगो च पञ्च कामगुणा चाति चतुब्बिधोपि पन किलेसुप्पत्तिवसेन अगोचरोति वेदितब्बो.
मा भिक्खवे अगोचरे चरथाति चरितुं अयुत्तट्ठाने मा चरथ. परविसयेति सत्तुविसये. अगोचरे भिक्खवे चरतन्ति अयुत्तट्ठाने चरन्तानं. ‘‘चर’’न्तिपि पाठो. लच्छतीति लभिस्सति पस्सिस्सति. मारोति देवपुत्तमारोपि मच्चुमारोपि. ओतारन्ति रन्धं छिद्दं विवरं.
गोचरनिद्देसे न वेसियागोचरो होतीतिआदीनि वुत्तपटिपक्खवसेन वेदितब्बानि. अयं पन विसेसो – चत्तारो सतिपट्ठाना गोचरोति ¶ चरितुं युत्तट्ठानवसेन चतुसतिपट्ठाना गोचरो. सकेति अत्तनो सन्तके. पेत्तिके विसयेति पितितो आगतविसये.
आरद्धवीरियस्साति सम्माउपट्ठितचतुसम्मप्पधानवीरियवन्तस्स. थामगतस्साति बलप्पत्तस्स. दळ्हपरक्कमस्साति थिरवीरियस्स. यस्सत्थाय पेसितोति येन अरहत्तत्थाय अत्तभावो परिच्चत्तो. अत्तत्थे चाति अत्तनो अत्थे अरहत्तफले च. ञाये चाति अरिये अट्ठङ्गिके मग्गे च. लक्खणे चाति अनिच्चादिलक्खणपटिवेधे च. कारणे चाति हेतुम्हि च. ठानाठाने चाति ठाने च अट्ठाने च, कारणाकारणे चाति अत्थो. इदानि वित्थारेत्वा दस्सेतुं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिमाह.
१९७. अट्ठमगाथाय एकोदि निपकोति एकग्गचित्तो पण्डितो.
जातरूपस्स ओळारिकम्पि मलं धमतीति सुवण्णस्स थूलं जल्लं अग्गिसंयोगेन नीहरति. सन्धमतीति सम्मा नीहरति. निद्धमतीति अपुनभवप्पत्तिकं कत्वा नीहरति. ‘‘झापेती’’ति केचि वदन्ति. मज्झिमकम्पीति ततो सुखुमतरम्पि. सुखुमकम्पीति अतिसुखुमतरम्पि. एवमेवाति ¶ ओपम्मसम्पटिपादनं. अत्तनो ओळारिकेपि किलेसे धमतीति कायदुच्चरितादिके थूलकिलेसे वीरियातपेन नीहरति. मज्झिमकेपि किलेसेति कामवितक्कादिके ओळारिकसुखुमानं मज्झिमकेपि. सुखुमकेपीति ञातिवितक्कादिके अतिसण्हकेपि किलेसे. सम्मादिट्ठिया मिच्छादिट्ठिं धमतीति सह विपस्सनाय मग्गसम्पयुत्ताय सम्मादिट्ठिया विपरीतसङ्खातं मिच्छादिट्ठिं नीहरति. सम्मासङ्कप्पादीसुपि एसेव नयो.
१९८. एवं आयस्मता सारिपुत्तेन तीहि गाथाहि भगवन्तं थोमेत्वा पञ्चहि गाथाहि पञ्चसतानं ¶ सिस्सानमत्थाय च सेनासनगोचरसीलवतादीनि पुच्छितो तमत्थं पकासेतुं ‘‘विजिगुच्छमानस्सा’’तिआदिना नयेन विस्सज्जनमारद्धं. तत्थ पठमगाथाय तावत्थो – जातिआदीहि जिगुच्छमानस्स रित्तासनं सयनं सेवतो वे सम्बोधिकामस्स सारिपुत्त भिक्खुनो यदिदं फासु यो फासुविहारो यथानुधम्मं यो च अनुधम्मो, तं ते पवक्खामि यथा पजानं यथा पजानन्तो ¶ वदेय्य, एवं वदामीति. यं फासुविहारन्ति यं सुखविहारं. असप्पायरूपदस्सनेनाति इत्थिरूपादिसमणासप्पायरूपदस्सनेन. तं बोधिं बुज्झितुकामस्साति तं चतुमग्गञाणसङ्खातं बोधिं बुज्झितुं इच्छन्तस्स. अनुबुज्झितुकामस्साति अनुरूपाय पटिपत्तिया बुज्झितुकामस्स. पटिविज्झितुकामस्साति अभिमुखे कत्वा निब्बिज्झितुकामस्स. सम्बुज्झितुकामस्साति पहीनकिलेसे अपच्चागमनवसेन सम्मा बुज्झितुं इच्छन्तस्स. अधिगन्तुकामस्साति पापुणितुकामस्स. सच्छिकातुकामस्साति पटिलाभसच्छिकिरियाय पत्तुकामस्स. अथ वा बुज्झितुकामस्साति सोतापत्तिमग्गञाणं ञातुकामस्स. अनुबुज्झितुकामस्साति सकदागामिमग्गञाणं पुन ञातुकामस्स. पटिविज्झितुकामस्साति अनागामिमग्गञाणं पटिवेधवसेन ञातुकामस्स. सम्बुज्झितुकामस्साति अरहत्तमग्गञाणं सम्मा ञातुकामस्स. अधिगन्तुकामस्साति चतुब्बिधम्पि अधिगन्तुकामस्स. फस्सितुकामस्साति ञाणफुसनाय फुसितुकामस्स. सच्छिकातुकामस्साति पच्चवेक्खणाय पच्चक्खं ¶ कत्तुकामस्स.
चतुन्नं मग्गानं पुब्बभागे विपस्सनाति चतुन्नं अरियमग्गानं पुरिमकोट्ठासे उप्पन्नउदयब्बयादिविपस्सनाञाणानि.
१९९. दुतियगाथाय सपरियन्तचारीति सीलादीसु चतूसु परियन्तेसु चरमानो. डंसाधिपातानन्ति पिङ्गलमक्खिकानञ्च सेसमक्खिकानञ्च. ते हि ततो ततो अधिपतित्वा खादन्ति, तस्मा ‘‘अधिपाता’’ति वुच्चन्ति. मनुस्सफस्सानन्ति चोरादिफस्सानं.
चत्तारो परियन्ताति चत्तारो मरियादा परिच्छेदा. अन्तोपूतिभावं पच्चवेक्खमानोति अब्भन्तरे कुच्छितभावं सीलविरहितभावं ओलोकयमानो. अन्तो सीलसंवरपरियन्ते चरतीति सीलसंवरपरिच्छेदब्भन्तरे चरति विचरति. मरियादं न भिन्दतीति सीलमरियादं सीलपरिच्छेदं न कोपेति.
आदित्तपरियायं पच्चवेक्खमानोति आदित्तदेसनं (महाव. ५४; सं. नि. ३.६१; ४.२८) ओलोकेन्तो. अक्खब्भञ्जनवणपटिच्छादनपुत्तमंसूपमं पच्चवेक्खमानोति साकटिकस्स ¶ ¶ अक्खब्भञ्जनउपमञ्च, कुट्ठब्याधिनो वणानं पटिच्छादनतेलपिलोतिकउपमञ्च, कन्तारपटिपन्नानं जायम्पतिकानं पुत्तमंसखादनउपमञ्च (सं. नि. २.६३; मि. प. ६.१.२) ओलोकेन्तो. भद्देकरत्तविहारं पच्चवेक्खमानोति –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं;
तं वे ‘भद्देकरत्तो’ति, सन्तो आचिक्खते मुनी’’ति. (म. नि. ३.२८०; नेत्ति. १०३) –
एवं वुत्तं भद्देकरत्तविहारं ओलोकेन्तो. ता उप्पतित्वा उप्पतित्वा खादन्तीति निप्पतित्वा निप्पतित्वा खादन्ति.
२००. ततियगाथाय परधम्मिका नाम सत्तसहधम्मिकवज्जा सब्बेपि ते बाहिरका. कुसलानुएसीति कुसलधम्मे अन्वेसमानो.
सत्त सहधम्मिके ठपेत्वाति भिक्खुभिक्खुनीसिक्खमानासामणेरसामणेरीउपासकउपासिकायो वज्जेत्वा. अथापरानिपि ¶ अत्थि अभिसम्भोतब्बानीति अपरानिपि मद्दितब्बानि अत्थि संविज्जन्ति.
२०१. चतुत्थगाथाय आतङ्कफस्सेनाति रोगफस्सेन. सीतं अथुण्हन्ति सीतञ्च उण्हञ्च. सो तेहि फुट्ठो बहुधाति सो तेहि आतङ्कादीहि अनेकेहि आकारेहि फुट्ठो समानो. अनोकोति अभिसङ्खारविञ्ञाणादीनं अनोकासभूतो. अब्भन्तरधातुपकोपवसेन वाति सरीरब्भन्तरे आपोधातुक्खोभवसेन वा अञ्ञधातुक्खोभवसेन वा. उण्हन्ति सरीरब्भन्तरे तेजोधातुक्खोभवसेन उण्हं भवति. अभिसङ्खारसहगतविञ्ञाणस्साति कुसलाकुसलचेतनासम्पयुत्तचित्तस्स. ओकासं न करोतीति अवकासं पतिट्ठं न करोति. अवत्थितसमादानोति ओतरित्वा गाहको.
२०२. एवं ‘‘भिक्खुनो विजिगुच्छतो’’तिआदीहि तीहि गाथाहि पुट्ठमत्थं विस्सज्जेत्वा इदानि ‘‘क्यास्स ब्यप्पथयो’’तिआदिना नयेन पुट्ठं विस्सज्जेन्तो ‘‘थेय्यं न कारे’’तिआदिमाह. तत्थ फस्सेति फुसेय्य. यदाविलत्तं मनसो विजञ्ञाति यं चित्तस्स आविलत्तं विजानेय्य, तं सब्बं ‘‘कण्हस्स पक्खो’’ति विनोदयेय्य.
अदिन्नादानं ¶ ¶ पहायाति एत्थ अदिन्नस्स आदानं अदिन्नादानं, परसंहरणं, थेय्यं चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति; तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परस्स सन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.
तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. पहायाति इमं अदिन्नादानचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव. दिन्नमेव आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति ¶ थेनो, न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति. इतो परं वुत्तनयमेव.
मेत्तायनवसेन मेत्ति. मेत्ताकारो मेत्तायना. मेत्ताय अयितस्स मेत्तासमङ्गिनो चित्तस्स भावो मेत्तायितत्तं. अनुदयतीति अनुदया, रक्खतीति अत्थो. अनुदयाकारो अनुदयना. अनुदयितस्स भावो अनुदयितत्तं. हितस्स एसनवसेन हितेसिता. अनुकम्पनवसेन अनुकम्पा. सब्बेहिपि इमेहि पदेहि उपचारप्पनाप्पत्ताव मेत्ता वुत्ता. विपुलेनाति एत्थ फरणवसेन विपुलता दट्ठब्बा. भूमिवसेन पन तं महग्गतं. पगुणवसेन अप्पमाणं. सत्तारम्मणवसेन च अप्पमाणं. ब्यापादपच्चत्थिकप्पहानेन अवेरं. दोमनस्सप्पहानतो अब्यापज्जं, निद्दुक्खन्ति वुत्तं होति.
आविलन्ति अप्पसन्नं. लुळितन्ति कललं. एरितन्ति असन्निट्ठानं. घट्टितन्ति आरम्मणेन घट्टनमापादितं. चलितन्ति कम्पमानं. भन्तन्ति विब्भन्तं. अवूपसन्तन्ति अनिब्बुतं.
यो ¶ सो मारोति एवमादीसु महाजनं अनत्थे नियोजेत्वा मारेतीति मारो. कण्हकम्मत्ता कण्हो. कामावचरिस्सरत्ता अधिपति. मरणं पापनतो अन्तगू. मुञ्चितुं अप्पदानट्ठेन नमुचि. मारस्स बळिसन्ति मारबळिसं. वट्टसन्निस्सितट्ठेन मारस्स आमिसन्ति मारामिसं. वसवत्तनट्ठेन मारस्स विसयोति मारविसयो. गोचरट्ठेन मारस्स निवासोति मारनिवासो ¶ . कामचारं चरट्ठेन मारस्स गोचरोति मारगोचरो. दुप्पमुञ्चनट्ठेन मारस्स बन्धनन्ति मारबन्धनं. दुक्खुद्दयोति दुक्खबन्धनो.
२०३. मूलम्पि तेसं पलिखञ्ञ तिट्ठेति तेसं कोधातिमानानं यं अविज्जादिकं मूलं, तम्पि पलिखणित्वा तिट्ठेय्य. अद्धा भवन्तो अभिसम्भवेय्याति एतं पियापियं अभिभवन्तो एकंसेनेव अभिभवेय्य, न तत्थ सिथिलं परक्कमेय्याति अधिप्पायो.
अविज्जा मूलन्तिआदयो ¶ अविज्जा कोधस्स उपनिस्सयसहजातादिवसेन मूलं होति. अनुपायमनसिकारो च अस्मिमानो च इमे द्वे उपनिस्सयवसेनेव. अहिरिकअनोत्तप्पउद्धच्चा इमे तयो उपनिस्सयसहजातादिवसेन मूलानि होन्ति, तथा अतिमानस्सापि.
२०४. पञ्ञं पुरक्खत्वाति पञ्ञं पुब्बङ्गमं कत्वा. कल्याणपीतीति कल्याणपीतिया समन्नागतो. चतुरो सहेथ परिदेवधम्मेति अनन्तरगाथाय वुच्चमाने परिदेवनीयधम्मे सहेय्य.
विचयबहुलोति परिवीमंसनबहुलो. पविचयबहुलोति विसेसेन वीमंसनबहुलो. पेक्खायनबहुलोति इक्खणबहुलो. समेक्खायनबहुलोति एसनबहुलो. विभूतविहारीति पाकटं कत्वा ञातविहारी.
अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनं. पटिक्कन्तं निवत्तनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम. पटिनिवत्तेन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओनमेन्तो अभिक्कमति नाम. पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम. पच्छिमअङ्गप्पदेसं पच्छा संसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.
सम्पजानकारी ¶ होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञमेव वा कारी होति. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति. आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं. विलोकितं नाम अनुदिसापेक्खनं. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्लोकितअपलोकितानि ¶ नाम होन्ति. तानि इध न गहितानि. सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानि गहितानेवाति.
समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन ¶ , पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम. असितादीसु असितेति पिण्डपातभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. गतादीसु गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय.
सुत्तेति सयने. जागरितेति जागरणे. भासितेति कथने. तत्थ उपादारूपस्स सद्दायतनस्स अप्पवत्ते सति भासिता नाम न होति, तस्मिं पवत्तन्ते होतीति परिग्गाहको भिक्खु भासिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितं कथं कथेन्तोपि भासिते सम्पजानकारी नाम. तुण्हीभावेति अकथने. तत्थ उपादारूपस्स सद्दायतनस्स पवत्तियं तुण्हीभावो नाम नत्थि, अप्पवत्तियं होतीति परिग्गाहको भिक्खु तुण्हीभावे सम्पजानकारी नाम होति. अट्ठतिंसआरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा निसिन्नोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो. सो हेट्ठा अभिक्कन्ते पटिक्कन्तेति एत्थ भिक्खाचारगामं गच्छतो आगच्छतो च अद्धानगमनवसेन कथितो. गते ठितेति एत्थ विहारे चुण्णिकपादुद्धारवसेन कथितोति वेदितब्बो. बुद्धानुस्सतिवसेनातिआदयो हेट्ठा तत्थ तत्थ पकासिता एव.
अरतीति ¶ रतिपटिक्खेपो. अरतिताति अरमनाकारो. अनभिरतीति अनभिरतभावो. अनभिरमनाति अनभिरमनाकारो. उक्कण्ठिताति उक्कण्ठनाकारो. परितस्सिताति उक्कण्ठनवसेनेव परितस्सना.
२०५. किं सू असिस्सन्ति किं भुञ्जिस्सामि. कुव वा असिस्सन्ति कुहिं वा असिस्सामि. दुक्खं वत सेत्थ कुवज्ज सेस्सन्ति इमं रत्तिं दुक्खं सयिं, अज्ज आगमनरत्तिं कत्थ सयिस्सं. एते वितक्केति एते पिण्डपातनिस्सिते द्वे, सेनासननिस्सिते द्वेति चत्तारो वितक्के. अनिकेतचारीति अपलिबोधचारी नित्तण्हचारी.
फलके ¶ ¶ वाति वङ्कादिफलकपीठे च. आगामिरत्तिन्ति आगमनिरत्तियं. आदेवनेय्येति विसेसेन देवनिय्ये. परिदेवनेय्येति समन्ततो देवनिय्ये.
२०६. कालेति पिण्डपातकाले पिण्डपातसङ्खातं अन्नं वा, चीवरकाले चीवरसङ्खातं वसनं वा लद्धा धम्मेन समेनाति अधिप्पायो. मत्तं स जञ्ञाति परिग्गहे च परिभोगे च सो पमाणं जानेय्य. इधाति सासने, निपातमत्तमेव वा एतं. तोसनत्थन्ति सन्तोसत्थं, एतदत्थं मत्तं जानेय्याति वुत्तं होति. सो तेसु गुत्तोति सो भिक्खु तेसु पच्चयेसु गुत्तो. यतचारीति सञ्ञतविहारो, रक्खितइरियापथो रक्खितकायवचीमनोद्वारो चाति वुत्तं होति. ‘‘यतिचारी’’तिपि पाठो, एसोयेवत्थो. रुसितोति रोसितो. घट्टितोति वुत्तं होति.
द्वीहि कारणेहि मत्तं जानेय्याति द्वीहि भागेहि पमाणं जानेय्य. पटिग्गहणतो वाति परेहि दिय्यमानग्गहणकालतो वा. परिभोगतो वाति परिभुञ्जनकालतो वा. थोकेपि दिय्यमानेति अप्पकेपि दिय्यमाने. कुलानुदयायाति कुलानं अनुदयताय. कुलानुरक्खायाति कुलानं अनुरक्खणत्थाय. पटिग्गण्हातीति थोकम्पि गण्हाति. बहुकेपि दिय्यमानेति अनप्पकेपि दिय्यमाने. कायपरिहारिकं चीवरं पटिग्गण्हातीति एत्थ कायं परिहरति पोसेतीति कायपरिहारिकं. कुच्छिपरिहारिकन्ति कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं. इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति तीणि चीवरानि पत्तो दन्तकट्ठच्छेदनवासि एका सूचि कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं –
‘‘तिचीवरञ्च ¶ पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. (दी. नि. अट्ठ. १.२१५; म. नि. अट्ठ. १.२९४; २.३४९; अ. नि. अट्ठ. २.४.१९८);
ते सब्बे कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा च पारुपित्वा च विचरणकाले कायं ¶ परिहरति पोसेतीति कायपरिहारिकं होति. चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति.
पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति ¶ . आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति. उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचि चीवरसिब्बनकाले कायपरिहारिका होति. पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं. उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपाणकपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं.
पटिसङ्खायोनिसोति उपायेन पथेन पटिसङ्खाय ञत्वा, पच्चवेक्खित्वाति अत्थो. एत्थ च ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन वुत्तपच्चवेक्खणमेव योनिसो पटिसङ्खाति वेदितब्बं. तत्थ चीवरन्ति अन्तरवासकादीसु यंकिञ्चि. पटिसेवतीति परिभुञ्जति निवासेति वा पारुपति वा. यावदेवाति पयोजनावधिपरिच्छेदनियमवचनं. एत्तकमेव हि योगिनो चीवरपटिसेवने पयोजनं, यदिदं सीतस्स पटिघातायातिआदि, न इतो भिय्यो. सीतस्साति अज्झत्तधातुक्खोभवसेन वा बहिद्धा उतुपरिणामनवसेन वा उप्पन्नस्स यस्स कस्सचि सीतस्स.
पटिघातायाति पटिहननत्थं. यथा सरीरे आबाधं न उप्पादेति, एवं तस्स विनोदनत्थं. सीतब्भाहते हि सरीरे विक्खित्तचित्तो योनिसो पदहितुं न सक्कोति. तस्मा सीतस्स पटिघाताय चीवरं सेवितब्बन्ति ¶ भगवा अनुञ्ञासि. एस नयो सब्बत्थ. केवलञ्हेत्थ उण्हस्साति अग्गिसन्तापस्स, तस्स वनदाहादीसु सम्भवो वेदितब्बो. डंसमकसवातातपसरीसपसम्फस्सानन्ति एत्थ पन डंसाति डंसनमक्खिका. ‘‘अन्धमक्खिका’’तिपि वुच्चन्ति. मकसाति मकसा एव. वाताति सरजअरजादिभेदा ¶ . आतपोति सूरियातपो. सरीसपाति ये केचि सरन्ता गच्छन्ति दीघजातिका सप्पादयो, तेसं दट्ठसम्फस्सो च फुट्ठसम्फस्सो चाति दुविधो सम्फस्सो; सोपि चीवरं पारुपित्वा निसिन्नं न बाधति. तस्मा तादिसेसु ठानेसु तेसं पटिघातत्थाय पटिसेवति. यावदेवाति पुन एतस्स वचनं नियतपयोजनावधिपरिच्छेददस्सनत्थं. हिरिकोपीनपटिच्छादनत्थन्ति नियतपयोजनं, इतरानि कदाचि होन्ति. तत्थ हिरिकोपीनन्ति तं तं सम्बाधट्ठानं. यस्मिं यस्मिञ्हि अङ्गे विवरियमाने हिरी कुप्पति विनस्सति, तं तं हिरिं कोपनतो हिरिकोपीनन्ति वुच्चति. तस्स च हिरिकोपीनस्स पटिच्छादनत्थन्ति हिरिकोपीनपटिच्छादनत्थं. ‘‘हिरिकोपीनं पटिच्छादनत्थ’’न्तिपि पाठो.
पिण्डपातन्ति ¶ यंकिञ्चि आहारं. यो हि कोचि आहारो भिक्खुनो पिण्डोल्येन पत्ते पतितत्ता ‘‘पिण्डपातो’’ति वुच्चति. पिण्डानं वा पातो पिण्डपातो, तत्थ तत्थ लद्धानं भिक्खानं सन्निपातो, समूहोति वुत्तं होति. सेसं हेट्ठा वुत्तनयमेव.
सेनासनन्ति सयनञ्च आसनञ्च. यत्थ यत्थ हि सेति विहारे वा अड्ढयोगादिम्हि वा, तं सेनं. यत्थ यत्थ आसति निसीदति, तं आसनं, तं एकतो कत्वा ‘‘सेनासन’’न्ति वुच्चति. उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति परिसहनट्ठेन उतुयेव उतुपरिस्सयो. उतुपरिस्सयस्स विनोदनत्थञ्च पटिसल्लानारामत्थञ्च. यो सरीराबाधचित्तविक्खेपकरो असप्पायो उतु सेनासनपटिसेवनेन विनोदेतब्बो होति, तस्स विनोदनत्थं एकीभावसुखत्थञ्चाति वुत्तं होति. कामञ्च सीतपटिघातादिनाव उतुपरिस्सयविनोदनं वुत्तमेव. यथा पन चीवरपटिसेवने ‘‘हिरिकोपीनपटिच्छादनं नियतपयोजनं, इतरानि कदाचि कदाचि भवन्ती’’ति वुत्तं, एवमिधापि नियतउतुपरिस्सयविनोदनं सन्धाय इदं वुत्तन्ति वेदितब्बं. अथ वा अयं वुत्तप्पकारो उतु उतुयेव. परिस्सयो पन दुविधो पाकटपरिस्सयो च पटिच्छन्नपरिस्सयो च. तत्थ ¶ पाकटपरिस्सयो सीहब्यग्घादयो, पटिच्छन्नपरिस्सयो रागदोसादयो. ते यत्थ अपरिगुत्तिया च असप्पायरूपदस्सनादिना च आबाधं न करोन्ति, तं सेनासनं एवं जानित्वा पच्चवेक्खित्वा पटिसेवन्तो ¶ भिक्खु पटिसङ्खा योनिसो सेनासनं उतुपरिस्सयविनोदनत्थं पटिसेवतीति वेदितब्बो.
गिलानपच्चयभेसज्जपरिक्खारन्ति एत्थ रोगस्स पटिअयनट्ठेन पच्चयो, पच्चनीकगमनट्ठेनाति अत्थो. यस्स कस्सचि सप्पायस्सेतं अधिवचनं. भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जं. गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यं किञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति. परिक्खारोति पन ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खत्तं होती’’तिआदीसु (अ. नि. ७.६७) परिवारो वुच्चति. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ५.४) अलङ्कारो. ‘‘ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (म. नि. १.१९१-१९२) सम्भारो. इध पन सम्भारोपि परिवारोपि वट्टति. तञ्च गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति, जीवितनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो सम्भारोपि. यथाचिरं पवत्तति, एवमस्स कारणभावतो; तस्मा ‘‘परिक्खारो’’ति वुच्चति. एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं ¶ गिलानपच्चयभेसज्जपरिक्खारं. गिलानस्स यं किञ्चि सप्पायं भिसक्कानुञ्ञातं तेलमधुफाणितादिजीवितपरिक्खारन्ति वुत्तं होति.
उप्पन्नानन्ति जातानं भूतानं निब्बत्तानं. वेय्याबाधिकानन्ति एत्थ ब्याबाधोति धातुक्खोभो तंसमुट्ठाना च कुट्ठगण्डपीळकादयो, ब्याबाधतो उप्पन्नत्ता वेय्याबाधिका. वेदनानन्ति दुक्खवेदना, अकुसलविपाकवेदना, तासं वेय्याबाधिकानं वेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमताय. याव तं दुक्खं सब्बं पहीनं होति, तावाति अत्थो.
सन्तुट्ठो होतीति पच्चयसन्तोसेन सन्तुट्ठो होति. इतरीतरेन चीवरेनाति थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि. अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठो होतीति ¶ अत्थो. चीवरस्मिञ्हि तयो ¶ सन्तोसा यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो.
वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति, एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति, एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति, एको सन्तुट्ठो च होति, सन्तोसस्स वण्णं कथेति, तं दस्सेतुं ‘‘इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति वुत्तं. अनेसनन्ति दूतेय्यपहीनगमनानुयोगप्पभेदं नानप्पकारं अनेसनं. अप्पतिरूपन्ति अयुत्तं. अलद्धा चाति अलभित्वा. यथा एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तस्सति परितस्सति, सन्तुट्ठो भिक्खु एवं अलद्धा च चीवरं न परितस्सति. लद्धा चाति धम्मेन समेन लभित्वा. अगधितोति विगतलोभवन्तो. अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो. अनज्झापन्नोति तण्हाय अनोत्थटो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति ‘‘यावदेव सीतस्स पटिघाताया’’ति (म. नि. १.२३) वुत्तं निस्सरणं एव पजानन्तो. इतरीतरचीवरसन्तुट्ठियाति येन केनचि चीवरेन सन्तुट्ठिया. नेवत्तानुक्कंसेतीति ‘‘अहं पंसुकूलिको, मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी’’ति अत्तुक्कंसनं न करोति. न परं वम्भेतीति ‘‘इमे पनञ्ञे भिक्खू न पंसुकूलिका’’ति वा ‘‘पंसुकूलिकमत्तम्पि एतेसं नत्थी’’ति वा एवं परं न वम्भेति.
यो ¶ हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे वण्णवादी, तासु वा दक्खो छेको ब्यत्तो. अनलसोति सातच्चकिरियाय आलसियविरहितो. सम्पजानो पटिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो. पोराणेति न अधुनुप्पत्तिके. अग्गञ्ञेति ‘‘अग्गो’’ति जानितब्बे. अरियवंसे ठितोति अरियानं वंसे पतिट्ठितो. अरियवंसोति च यथा हि खत्तियवंसो ब्राह्मणवंसो वेस्सवंसो सुद्दवंसो ¶ समणवंसो कुलवंसो राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति. सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारिगन्धादयो विय अग्गमक्खायति. के पन ते अरिया येसं एसो वंसोति? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसोति अरियवंसो. इतो पुब्बे हि सतसहस्सकप्पादिकानं चतुन्नं असङ्ख्येय्यानं ¶ मत्थके तण्हङ्करो मेङ्केरो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसोति अरियवंसो. तेसं बुद्धानं परिनिब्बानतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे… इमस्मिं कप्पे ककुसन्धो कोणागमनो कस्सपो अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना, तेसं अरियानं वंसोति अरियवंसो. अपि च अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धसावकानं अरियानं वंसोति अरियवंसो, तस्मिं अरियवंसे पतिट्ठितो.
इतरीतरेन पिण्डपातेनाति येन केनचि पिण्डपातेन. सेनासनादीसुपि एसेव नयो. आयतनेसूति चक्खादीसु आयतनेसु.
यतोति सञ्ञतो. यत्तोति यत्तवा. पटियत्तोति अतिविय यत्तवा. गुत्तोति रक्खितो. गोपितोति मञ्जूसाय विय पट्ठपितो. रक्खितोति पटिसामितो. संवुतोति द्वारसंवरणेन पिहितो. खुंसितोति गरहितो. वम्भितोति अपसादितो. घट्टितोति घट्टनमापादितो. गरहितोति अवमञ्ञितो. उपवदितोति अक्कोसितो.
फरुसेनाति मम्मच्छेदनवचनेन. कक्खळेनाति दारुणेन. नप्पटिवज्जाति पटिप्फरित्वा न कथेय्य.
२०७. झानानुयुत्तोति अनुप्पन्नुप्पादनेन उप्पन्नसेवनेन च झानेन अनुयुत्तो. उपेक्खमारब्भ समाहितत्तोति चतुत्थज्झानुपेक्खं उप्पादेत्वा समाहितचित्तो. तक्कासयं कुक्कुच्चञ्चुपच्छिन्देति ¶ कामवितक्कादिवितक्कञ्च कामसञ्ञादिकं वितक्कस्स आसयञ्च हत्थकुक्कुच्चादिकुक्कुच्चञ्च उपच्छिन्देय्य.
अनुप्पन्नस्स ¶ वा पठमस्स झानस्स उप्पादायाति तस्मिं अत्तभावे अनुप्पन्नस्स वा उप्पज्जित्वा परिहीनस्स वा पठमज्झानस्स उप्पादनत्थं अत्तनो सन्ताने पटिलाभत्थं. उप्पन्नं वा पठमं झानं आसेवतीतिआदीसु एत्थ आदरेन सेवति पगुणं करोति भावेति वड्ढेति बहुलीकरोति पुनप्पुनं करोति.
उपेक्खाति ¶ चतुत्थज्झाने उप्पन्ना तत्रमज्झत्तुपेक्खा. उपेक्खाति सभावपदं. उपेक्खनाति उपपत्तितो इक्खनाकारो. अज्झुपेक्खनाति अधिका हुत्वा इक्खना. चित्तसमताति चित्तस्स समता चित्तस्स ऊनातिरित्ततं वज्जेत्वा समभावो. चित्तप्पस्सद्धताति चित्तस्स अप्पगब्भता, अथद्धभावोति अत्थो. मज्झत्तता चित्तस्साति न सत्तस्स न पोसस्स, चित्तस्स मज्झत्तभावोति अत्थो. चतुत्थे झाने उपेक्खं आरब्भाति चतुत्थस्मिं झानस्मिं उप्पन्नं तत्रमज्झत्तुपेक्खं पटिच्च. एकग्गचित्तोति एकारम्मणे पवत्तचित्तो. अविक्खित्तचित्तोति उद्धच्चविरहितो न विक्खित्तचित्तो.
नव वितक्का वुत्तनया एव. कामवितक्कानं कामसञ्ञासयोति कामवितक्कं वितक्केन्तस्स उप्पन्ना कामसञ्ञा तेसं वितक्कानं आसयो वसनोकासोति कामसञ्ञासयो. ब्यापादवितक्कादीसुपि एसेव नयो.
२०८. चुदितो वचीभि सतिमाभिनन्देति उपज्झायादीहि वाचाहि चोदितो समानो सतिमा हुत्वा तं चोदनं अभिनन्देय्य. वाचं पमुञ्चे कुसलन्ति ञाणसमुट्ठितं वाचं पमुञ्चेय्य. नातिवेलन्ति अतिवेलं पन वाचं कालवेलञ्च सीलवेलञ्च अतिक्कन्तं नप्पमुञ्चेय्य. जनवादधम्मायाति जनपरिवादकथाय. न चेतयेय्याति चेतनं न उप्पादेय्य.
इदं ते अप्पत्तन्ति इदं तव न पत्तं. असारुप्पन्ति तव पयोगं असारुप्पं. असीलट्ठन्ति तव पयोगं न सीले पतिट्ठन्ति असीलट्ठं, सीले ठितस्स पयोगं न होतीति वुत्तं होति. केचि ‘‘असिलिट्ठ’’न्ति पठन्ति, अमट्ठवचनन्ति अत्थं वण्णयन्ति.
निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति ¶ किच्छजीविके ¶ दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि सुखेन ते ¶ जीवनुपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवा’’ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च अञ्ञातं ञापनत्थाय ञातं अनुग्गण्हत्थाय सीलादिना चस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लपनसभावसण्ठितो च. अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो ‘‘इमं गण्हाही’’ति तज्जेत्वा पोट्ठेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितोव होति, एवमेव एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बं. ‘‘भन्ते महन्तं वो कतं कम्मं, मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि पुनपि मं वदेय्याथा’’ति पवारेतब्बमेव. निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा ‘‘अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मम परिहानि भविस्सती’’ति वत्तुं अविसहन्तो न निग्गय्हवादी नाम होति, सो इमस्मिं सासने कचवरं आकिरति. यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेत्वा पणामेन्तो दण्डकम्मं करोन्तो विहारा नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि सम्मासम्बुद्धो. वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्हाहं, आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म. नि. ३.१९६). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्योव होति, न पापियो, वुड्ढियेव होति, नो परिहानीति.
ओवदेय्याति उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने ‘‘अयसोपि ते सिया’’तिआदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तोपि ओवदति नाम, परम्मुखा ¶ दूतं वा सासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तोपि ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नामाति एवं ओवदेय्य अनुसासेय्य. असब्भाति अकुसलधम्मा निवारेय्य, कुसलधम्मे पतिट्ठपेय्याति अत्थो. सतञ्हि सो पियो होतीति सो एवरूपो पुग्गलो बुद्धादीनं सप्पुरिसानं पियो होति. ये ¶ पन अदिट्ठधम्मा अवितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं असतं सो ओवादको अनुसासको ‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हाकं ओवदसी’’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति.
एककम्मन्ति ¶ अपलोकनकम्मादिकं एककम्मं. एकुद्देसोति निदानुद्देसादिको एकुद्देसो. समसिक्खताति समानसिक्खता. आहतचित्ततन्ति कोधेन पहतचित्तभावं. खिलजाततन्ति थद्धभावं. पञ्चपि चेतोखिलेति बुद्धधम्मसङ्घसिक्खासब्रह्मचारीसु पञ्चसुपि चित्तस्स थद्धभावे.
ञाणसमुट्ठितं वाचन्ति ञाणसम्पयुत्तचित्तेन उप्पादितं वाक्यं. मुञ्चेय्याति विस्सज्जेय्य. अत्थूपसंहितन्ति अत्थसहितं कारणसहितं. धम्मूपसंहितन्ति धम्मेन युत्तं. कालातिक्कन्तं वाचं न भासेय्याति कालातीतं वाचं न कथेय्य तस्स कालस्स अतिक्कन्तत्ता. वेलातिक्कन्तन्ति मरियादातीतं वचनं न भणेय्य वचनमरियादस्स अतिक्कन्तत्ता. उभयवसेन कालवेला.
यो वे काले असम्पत्तेति अत्तनो वचनकाले असम्पत्ते. अतिवेलन्ति वेलातिक्कन्तं कत्वा अतिरेकप्पमाणं भासति. निहतो सेतीति निग्घातितो सयति. कोकिलायेव अत्रजोति काकिया पटिजग्गितो कोकिलाय अब्भन्तरे जातो कोकिलपोतको विय.
२०९. अथापरन्ति अथ इदानि इतो परम्पि. पञ्च रजानीति रूपरागादीनि पञ्च रजानि. येसं सतीमा विनयाय सिक्खेति येसं उपट्ठितस्सति हुत्वाव विनयनत्थं तिस्सो सिक्खा सिक्खेय्य. एवं सिक्खन्तो हि रूपेसु…पे… फस्सेसु सहेथ रागं, न अञ्ञेति.
रूपरजोति ¶ रूपारम्मणं पटिच्च उप्पन्नो रागादिरजो. सद्दरजादीसुपि एसेव नयो.
२१०. ततो सो तेसं विनयाय सिक्खन्तो अनुक्कमेन – एतेसु धम्मेसूति गाथा. तत्थ एतेसूति रूपादीसु. कालेन सो सम्मा धम्मं परिवीमंसमानोति सो भिक्खु य्वायं ‘‘उद्धते चित्ते समथस्स ¶ कालो’’तिआदिना (सं. नि. ५.२३४) नयेन कालो वुत्तो, तेन कालेन सब्बं सङ्खतधम्मं अनिच्चादिनयेन परिवीमंसमानो. एकोदिभूतो विहने तमं सोति सो एकग्गचित्तो सब्बं मोहादितमं विहनेय्य, नत्थि एत्थ संसयो.
उद्धते चित्तेति वीरियिन्द्रियवसेन चित्ते अवूपसन्ते. बलववीरियञ्हि मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. एवं उद्धते चित्ते. समथस्स कालोति समाधिस्स भावनाय कालो. समाहिते चित्तेति उपचारप्पनाहि चित्ते समाहिते. बलवसमाधि हि मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. समाधि वीरियेन सञ्ञोजितो कोसज्जे पतितुं न लभति. वीरियं समाधिना सञ्ञोजितं उद्धच्चे पतितुं न लभति ¶ . तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति. विपस्सनाय कालोति एवं समाहिते अनिच्चादिवसेन विविधाय पस्सनाय कालो, समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणाति. समाधिपञ्ञासु पन समाधिकम्मिकस्स बलवती एकग्गता वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पन पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणप्पटिवेधं पापुणाति. उभिन्नं पन समत्तेपि अप्पना होति एव.
काले पग्गण्हति चित्तन्ति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तं चित्तं पग्गण्हाति. निग्गण्हतीति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तं चित्तं निग्गण्हाति. सम्पहंसति कालेनाति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा निरस्सादं होति ¶ , तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम – जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेनास्स पसादं जनेति. अयं वुच्चति ‘‘सम्पहंसति कालेना’’ति. काले चित्तं समादहेति यस्मिं समये ¶ सद्धापञ्ञानं समाधिवीरियानञ्च समभावो, तस्मिं काले चित्तं समादहेय्य.
अज्झुपेक्खति कालेनाति यस्मिं समये सम्मा पटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति ‘‘अज्झुपेक्खति कालेना’’ति. सो योगी कालकोविदोति एसो वुत्तप्पकारो कम्मट्ठानयोगे नियुत्तो पग्गहनिग्गहसम्पहंसनसमादहनअज्झुपेक्खनकालेसु छेको ब्यत्तो. किम्हि कालम्हीतिआदिना पग्गहादिकालं पुच्छति.
इदानि पग्गहादिकालं विस्सज्जेन्तो ‘‘लीने चित्तम्ही’’तिआदिमाह. अतिसिथिलवीरियतादीहि चित्ते लीनभावं गते धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन पग्गहो. उद्धतस्मिं विनिग्गहोति अच्चारद्धवीरियतादीहि उद्धते चित्ते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन निग्गहो. निरस्सादगतं चित्तं, सम्पहंसेय्य तावदेति पञ्ञापयोगमन्दताय वा उपसमसुखानं ¶ विगमेन वा अस्सादविरहितं गतं अट्ठसंवेगवत्थुपच्चवेक्खणेन वा रतनत्तयगुणानुस्सरणेन वा तस्मिं खणे चित्तं सम्पहंसेय्य.
सम्पहट्ठं यदा चित्तन्ति यस्मिं काले वुत्तनयेनेव सम्पहंसितं चित्तं होति. अलीनं भवति नुद्धतन्ति वीरियसमाधीहि सञ्ञोजितत्ता लीनुद्धच्चविरहितञ्च होति. समथनिमित्तस्साति समथो च निमित्तञ्च समथनिमित्तं, तस्स समथनिमित्तस्स. सो कालोति यो सो लीनुद्धच्चविरहितकालो वुत्तो, सो कालो. अज्झत्तं रमये मनोति झानसम्पयुत्तं चित्तं कसिणादिगोचरज्झत्ते तोसेय्य अभिरमापेय्य.
एतेन ¶ मेवुपायेनाति एतेन वुत्तउपायेन एव. म-कारो पदसन्धिवसेन वुत्तो. अज्झुपेक्खेय्य तावदेति यदा उपचारप्पनाहि तं चित्तं समाहितं, तदा ‘‘समाहितं चित्त’’न्ति जानित्वा पग्गहनिग्गहसम्पहंसनेसु ब्यापारं अकत्वा तस्मिं खणे अज्झुपेक्खनमेव करेय्य.
इदानि ¶ ‘‘किम्हि कालम्हि पग्गाहो’’ति पुट्ठगाथं निगमेन्तो ‘‘एवं कालविदू धीरो’’तिआदिमाह. कालेन कालं चित्तस्स, निमित्तमुपलक्खयेति कालानुकालं समाधिसम्पयुत्तचित्तस्स आरम्मणं सल्लक्खेय्य, उपपरिक्खेय्याति अत्थो. सेसं सब्बत्थ पाकटमेव. एवं अरहत्तनिकूटेन देसनं निट्ठापेसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
सारिपुत्तसुत्तनिद्देसवण्णना निट्ठिता.
अट्ठकवग्गवण्णना निट्ठिता.
सद्धम्मप्पज्जोतिका नाम महानिद्देस-अट्ठकथा निट्ठिता.